Kālidāsa: Raghuvaṃśa # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_kAlidAsa-raghuvaMza.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: n.n. ## Contribution: n.n. ## Date of this version: 2020-07-31 ## Source: - A. Scharpé: Kalidasa Lexicon, Vol. 1, Brugge 1964 (Rijksuniversiteit te Gent, Werken uitgegeven door de Faculteit van de Letteren en Wijsbegeerte, 134). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Raghuvaṃśa = Ragh, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from kragh_au.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Kalidasa: Raghuvamsa Based on the ed. by A. Scharpé: Kalidasa Lexicon, Vol. 1, Brugge 1964 (Rijksuniversiteit te Gent, Werken uitgegeven door de Faculteit van de Letteren en Wijsbegeerte, 134) Input by N.N. TEXT WITH VARIANTS AND PADA-MARKERS ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text vāgarthāv iva saṃpṛktau vāgarthapratipattaye jagataḥ pitarau vande pārvatīparameśvarau // Ragh_1.1 kva sūryaprabhavo vaṃśaḥ kva cālpaviṣayā matiḥ titīrṣur dustaram mohād uḍupenāsmi sāgaram // Ragh_1.2 mandaḥ kaviyaśaḥ prārthī gamiṣyāmy upahāsyatām prāṃśulabhye phale lobhād udbāhur iva vāmanaḥ // Ragh_1.3 atha vā kṛtavāgdvāre vaṃśe 'smin pūrvasūribhiḥ maṇau vajrasamutkīrṇe sūtrasyevāsti me gatiḥ // Ragh_1.4 so 'ham ājanamaśuddhānām āphalodayakarmaṇām āsamudrakṣitīśānām ānākarathavartmanām // Ragh_1.5 yathāvidhihutāgnīnāṃ yathākāmārcitārthinām yathāparādhadaṇḍānāṃ yathākālaprabhodhinām // Ragh_1.6 tyāgāya saṃbhṛtārthānāṃ satyāya mitabhāṣiṇām yaśase vijigīṣuṇāṃ prajāyai gṛhamendhinām // Ragh_1.7 śaiśave 'bhyastavidyānāṃ yauvane viṣayaiṣiṇām vārdhhake munivṛttīnāṃ yogenānte tanutyajām // Ragh_1.8 raghūṇām anvayaṃ vakṣye tanuvāgvibhavo 'pi san tadguṇaiḥ karṇam āgatya cāpalāya pracoditaḥ // Ragh_1.9 taṃ santaḥ śrotum arhanti sadasadvyaktihetavaḥ hemnaḥ saṃlakṣyate hy agnau viśuddhiḥ śyāmikāpi vā // Ragh_1.10 vaivasato manur nāma mānanīyo manīṣiṇām āsīn mahīkṣitām ādyaḥ praṇavaś chandasām iva // Ragh_1.11 tadanvaye śuddhimati prasūtaḥ śuddhimattaraḥ dilīpa iti rājendur induḥ kṣīranidhāv iva // Ragh_1.12 vyūḍhorasko vṛṣaskandhaḥ śālaprāṃśur mahābhujaḥ ātmakarmakṣamaṃ dehaṃ kṣātro dharma ivāśritaḥ // Ragh_1.13 sarvātiritasāreṇa sarvatejo'bhibhāvinā sthitaḥ sarvonnatenorvīṃ krāntvā merur ivātmanā // Ragh_1.14 ākārasadṛśaprajñaḥ prajñayā sadṛśāgamaḥ āgamaiḥ sadṛśārambha[ḥ] ārambhasadṛśodayaḥ // Ragh_1.15 bhīmakāntair nṛpaguṇaiḥ sa bhabhūvopajīvinām adhṛṣyaś cābhi gamyaś ca yādhoratnair ivārṇavaḥ // Ragh_1.16 rekhāmātram api kṣuṇṇād ā manor vartmanaḥ param na vyatīyuḥ prajās tasya niyantur nemivṛttayaḥ // Ragh_1.17 prajānām eva bhūty arthaṃ sa tābyho balim agrahīt sahasraguṇam utsraṣṭum ādatte hi rasaṃ raviḥ // Ragh_1.18 senā paricchadas tasya dvayam evārthasādhanam śāstreṣv akuṇṭhitā buddhir maurvī dhanuṣi cātatā // Ragh_1.19 tasya saṃvṛtamantrasya gūdhākāreṅgitasya ca phalānumeyāḥ prārambhāḥ saṃskārāḥ prāktanā iva // Ragh_1.20 jugopātmānam atrasto bheje dharmam anāturaḥ agṛdhnur ādade so 'rtham asaktaḥ sukham anvabhūt // Ragh_1.21 jñāne maunaṃ kṣamā śaktau tyāge ślāghāviparyayaḥ guṇā guṇānubandhitvāt tasya saprasavā iva // Ragh_1.22 anākṛṣṭasya viṣayair vidyānāṃ pāradṛśvanaḥ tasya dharmarater āsīd vṛddhatvaṃ jarasā vinā // Ragh_1.23 prajānāṃ vinayādhānād rakṣaṇād bharaṇād api sa pitā pitaras tāsāṃ kevalaṃ janmahetavaḥ // Ragh_1.24 sthityai daṇḍayato daṇḍyān pariṇetuḥ prasūtaye apy arthakāmau tasyāstāṃ dharma eva manīṣiṇaḥ // Ragh_1.25 dudhoha gāṃ sa yajñāya sasyāya maghavā divam saṃpadvinimayenobhau dadhatur bhuvanadvayam // Ragh_1.26 na kilānuyayus tasya rājāno rakṣitur yaśaḥ vyāvṛtta yat parasvebhyaḥ śrutau taskaratā sthitā // Ragh_1.27 dveṣyo 'pi saṃmataḥ śiṣṭas tasyārtasya yathauṣadham tvājyo duṣṭaḥ priyo 'py āsīd aṅgulīvoragakṣatā // Ragh_1.28 taṃ vedhā vidadhe nūnaṃ mahābhūtasamādhinā tathā hi sarve tasyāsan parārthaikaphalā guṇāḥ // Ragh_1.29 sa velāvapravalayāṃ parikhīkṛtasāgarām ananyāśāsanām urvīṃ śaśāsaikapurīm iva // Ragh_1.30 tasya dākṣiṇyaruḍhena nāmnā magadhavaṃśajā patnī sudakṣiṇety āsīd adhvarasyeva dakṣiṇā // Ragh_1.31 kalatravantam ātmānam avarodhe mahaty api tayā mene manasvinyā lakṣmyā ca vasudhādhipaḥ // Ragh_1.32 tasyām ātmānurūpāyām ātmajanmasamutsukaḥ vilambitaphalaiḥ kālaṃ sa nināya manorathaiḥ // Ragh_1.33 saṃtānārthāya vidhaye svabhujād avatāritā tena dhūr jagato gurvī saciveṣu nicikṣipe // Ragh_1.34 gaṅgāṃ bhagīratheneva pūrveṣāṃ pāvanakṣamām icchatā saṃtatiṃ nyastā tena mantriṣu kosalā // Ragh_1.34* athābhyarcya vidhātāraṃ prayatau putrakāmyayā tau daṃpatī vasiṣṭhasya guror jagmatur āśramam // Ragh_1.35 snigdhagambhīranirghoṣam ekaṃ syandanam āsthitau prāvṛṣeṇyaṃ payovāhaṃ vidyudairāvatāv iva // Ragh_1.36 mā bhūd āśramapīḍeti parimeyapuraḥsarau anubhāvaviśeṣāt tu senāparivṛtāv iva // Ragh_1.37 sevyamānau sukhasparśaiḥ śālaniryāsagandhibhiḥ puṣpareṇūtkirair vātair ādhūtavanarājibhiḥ // Ragh_1.38 mano'bhirāmāḥ śṛṇvantau rathanemisvanonmukhaiḥ ṣaḍjasaṃvādinīḥ kekā dvidhā bhinnāḥ śikhaṇḍibhiḥ // Ragh_1.39 paraparākṣisādṛśyam adūrojjhitavartmasu mṛgadvandveṣu paśyantau syandanābaddhadṛṣṭiṣu // Ragh_1.40 śreṇībandhād vitanvadbhir astambhāṃ toraṇasrajam sārasaiḥ kalanirhrādhaiḥ kvacid unnamitānanau // Ragh_1.41 pavanasyānukūlatvāt prārthanāsiddhiśaṃsinaḥ rajobhis turagotkīrṇair aspṛṣṭālaveṣṭanau // Ragh_1.42 sarasīṣv aravindānāṃ vīcivikṣobhaśītalam āmodam upajighrantau svaniḥśvāsānukāriṇam // Ragh_1.43 grāmeṣv ātmaviṣṛṭeṣu yūpacihneṣu yajvanām amoghāḥ pratigṛhṇantāv arghyānupadam āśiṣaḥ // Ragh_1.44 haiyaṃgavīnam ādāya ghoṣavṛddhān upasthitān nāmadheyāni pṛcchantau vanyānāṃ mārgaśākhinām // Ragh_1.45 kāpy abhikhyā tayor āsīd vrajatoḥ śuddhaveṣayoḥ himanirmuktayor yoge citrācandramsor iva // Ragh_1.46 tat tad bhūmipatiḥ patnyai darśayan priyadarśanaḥ sāyaṃ saṃyaminas tasya maharṣer mahiṣīsakhaḥ // Ragh_1.47 sa duṣprāpayaśāḥ prāpad āśramaṃ śrāntavāhanaḥ sāyaṃ saṃyaminas tasya maharṣer mahiṣīsakhaḥ // Ragh_1.48 vanāntarād upāvṛttaiḥ samitkuśaphalaharaiḥ pūryamāṇam adṛśyāgni-pratyudyātais tapasvibhiḥ // Ragh_1.49 ākīrṇam ṛṣipatnīnām uṭajadvārarodhibhiḥ apatyair iva nīvāra-bhāgadheyocitair mṛgaiḥ // Ragh_1.50 sekānte munikanyābhis tatkṣaṇojjhitavṛkṣakam viśvāsāya vihaṃgānām ālavālāmbupāyinām // Ragh_1.51 ātapātayasaṃkśipta-nīvārāsu niṣādibhiḥ mṛgair vartitaromantham uṭajāṅganabhūmiṣu // Ragh_1.52 abhyutthitāgnipiśunair atithīn āśramonmukhān punānaṃ pavanoddhūtair dhūmair āhutigandhibhiḥ // Ragh_1.53 atha yantāram ādiṣya dhuryān viśramayeti saḥ tām avāropayat patnīṃ rathād avatatāra ca // Ragh_1.54 tasmai sabhyāḥ sabhāryāya goptre guptatamendriyāḥ arhaṇām arhate cakrur munayo nayacakṣuṣe // Ragh_1.55 vidheḥ sāyantanasyānte sa dadarśa tapondhim anvāsitam arundhatyā svāhayeva havirbhujam // Ragh_1.56 tayor jagṛhatuḥ pādān rājā rājñī ca māgadhī tau gurur gurupatnī ca prītyā pratinanandatuḥ // Ragh_1.57 tam ātithyakriyāśānta-rathakṣobhapariśramam papraccha kuśalaṃ rājye rājyāśramamuniṃ muniḥ // Ragh_1.58 ath'; ātharvanidhes tasya vijitāripuraḥ puraḥ arthyām arthapatir vācam ādade vadatāṃ varaḥ // Ragh_1.59 upapannaṃ nanu śivaṃ saptasv aṅgeṣu yasya me daivīnāṃ mānuṣīṇāṃ ca pratihartā tvam āpadām // Ragh_1.60 tava mantrakṛto mantrair dūrāt prāsamitāribhiḥ pratyādiśyanta iva me dṛṣtalakṣabhidaḥ śarāḥ // Ragh_1.61 havir āvarjitaṃ hotas tvayā vidhivad agniṣu vṛṣṭir bhavati sasyānām avagrahaviśoṣiṇām // Ragh_1.62 puruṣāyuṣajīvinyo nirātaṅkā nirītayaḥ yan madīyāḥ prajās tasya hetus tvadbrahmavarcasam // Ragh_1.63 tvayaivaṃ cintyamānasya guruṇā brahmayoninā sānubandhāḥ kathaṃ na syuḥ saṃpado me nirāpadaḥ // Ragh_1.64 kiṃ tu vadhvāṃ tavaitasyām adṛṣṭasadṛśaprajam na mām avati sadvīpā ratnasūr api medinī // Ragh_1.65 nūnaṃ mattaḥ paraṃ vaṃśyāḥ piṇḍavicchedadarśinaḥ na prakāmabhujaḥ śrāddhe svadhāsaṃgrahatatparāḥ // Ragh_1.66 matparaṃ durlabham matvā nūnam āvarjitaṃ mayā payaḥ pūrvaiḥ svaniḥśvāsaiḥ kavoṣṇam upabhujyate // Ragh_1.67 so 'ham ijyāviśuddhātmā prajālopanimīlitaḥ prakāśaś cāprakāśas ca lokāloka ivācalaḥ // Ragh_1.68 lokāntarasukhaṃ puṇyaṃ tapodānasamudbhavam saṃtatiḥ śuddhavaṃśyā hi paratreha ca śarmaṇe // Ragh_1.69 tayā hīnaṃ vidhātar māṃ kathaṃ paśyan na dūyase siktaṃ svayam iva snehād vandhyam āśramavṛkṣakam // Ragh_1.70 asahyapīḍaṃ bhagavann ṛṇam antyam avehi me aruṃtudam ivālānam anirvāṇasya dantinaḥ // Ragh_1.71 tasmān mucye yathā tāta saṃvidhātuṃ tathārhasi ikṣvākūṇāṃ durāpe 'rthe tvadadhīnā hi siddhayaḥ // Ragh_1.72 iti vijñāpito rājñā dhyānastimitalocanaḥ kṣaṇamātram ṛṣis tasthau suptamīna iva hradaḥ // Ragh_1.73 so 'paśyat praṇidhānena saṃtateḥ stambhakāraṇam bhāvitātmā bhuvo bhartur athainaṃ pratyabodhayat // Ragh_1.74 purā śakram upasthāya tavorvīṃ prati yāsyataḥ āsīt kalpatarucchāyām āśritā surabhiḥ pathi // Ragh_1.75 dharmalopabhayād rājñīm ṛtusnātām imāṃ smaran pradakṣiṇakriyārhāyāṃ tasyāṃ tvaṃ sādhu nācaraḥ // Ragh_1.76 avajānāsi māṃ yasmād atas te na bhaviṣyati matprasūtim anārādhya prajeti tvāṃ śaśāpa sā // Ragh_1.77 sa śāpo na tvayā rājan na ca sārathinā śrutaḥ nadaty ākāśaṅgāyāḥ srotasy uddāmadiggaje // Ragh_1.78 īpsitaṃ tadavajñānād viddhi sārgalam ātmanaḥ pratibadhnāti hi śreyaḥ pūjyapūjāvyatikramaḥ // Ragh_1.79 haviṣe dīrghasattrasya sā cedānīṃ pracetasaḥ bhujaṃgapihitadvāraṃ pātālam adhitiṣṭhati // Ragh_1.80 sutāṃ tadīyāṃ surabheḥ kṛtvā pratinidhiṃ śuciḥ ārādhaya saptnīkaḥ prītā kāmadughā hi sā // Ragh_1.81 iti vādina evāsya hotur āhutisādhanam anindyā nandinī nāma dhenur āvavṛte vanāt // Ragh_1.82 lalāṭodayam ābhugnaṃ pallavasnigdhapāṭalā bibhratī śvetaromāṅkaṃ saṃdhyeva śaśinaṃ navam // Ragh_1.83 bhuvaṃ koṣṇena kuṇśodhnī medhyenāvabhṛthād api pasraveṇābhivarṣantī vatsālokapravartinā // Ragh_1.84 rajaḥkaṇaiḥ khuroddhūtaiḥ spṛśadbhir gātram antikāt tīrthābhiṣekajāṃ śuddhim ādadhānā mahīkṣitaḥ // Ragh_1.85 tāṃ puṇyadarśanāṃ dṛṣtvā nimittajñas taponidhiḥ yājyam āśaṃsitāvandhya prārthanaṃ punar abravīt // Ragh_1.86 adūravartinīṃ siddhiṃ rājan vigaṇayātmanaḥ upasthiteyaṃ kalyāṇī nāmni kīrtita eva yat // Ragh_1.87 vanyavṛttir imāṃ śaśvad (?) ātmānugamanena gām vidyām abhyasaneneva prasādayitum arhasi // Ragh_1.88 prasthitāyāṃ pratiṣṭhethāḥ sthitāyāṃ sthitim ācareḥ niṣaṇṇāyāṃ niṣīdāsyāṃ pītāmbhasi piber apaḥ // Ragh_1.89 vadhūr bhaktimatī cainām arcitām ā tapovanāt prayatā prātar anvetu piteva dhuri putriṇām // Ragh_1.91 ity ā prasādād asyās tvaṃ paricaryāparo bhava avighnam astu te stheyāḥ sāyaṃ pratudvrajed api // Ragh_1.90 tatheti pratijagrāha prītimān saparigrahaḥ ādeśaṃ deśakālajñaḥ śiṣyaḥ śāsitur ānataḥ // Ragh_1.92 atha pradoṣe doṣajñaḥ saṃveśāya viśaṃpatim sūnuḥ sūnṛtavāk sraṣṭur visasarjodita sriyam // Ragh_1.93 satyām api tapaḥsiddhau niyamāpekṣayā muniḥ kalpavit kalpayām āsa vanyām evāsya saṃvidhām // Ragh_1.94 nirdiṣṭāṃ kulapatinā sa parṇaśālām adhyāsya prayataparigrahadvitīyaḥ tacchiṣyādhyayananiveditāvasānāṃ saṃviṣṭaḥ kuśaśayane niśāṃ nināya // Ragh_1.95 atha prajānmām adhipaḥ prabhāte jāyāpratigrāhitagandhamālyām vanāya pītapratibaddhavatsāṃ yaśodhano dhenum ṛṣer mumoca // Ragh_2.1 tasyāḥ khuranyāsapavitrapāṃsum apāṃsulānāṃ dhuri kīrtanīyā mārgaṃ manuṣyeśvaradharmapatnī śruter ivārthaṃ smṛtir anvagacchat // Ragh_2.2 nivartya rājā dayitāṃ dayālus tāṃ saurabheyīṃ surabhir yaśobhiḥ payodharībhūtacatuḥsamudrāṃ jugopa gorūpadharām ivorvīm // Ragh_2.3 vratāya tenānucareṇa dhenor nyaṣedhi śeṣo 'py anuyāyivargaḥ na cānyatas tasya śarīrarakṣā svavīryaguptā hi manoḥ prasūtiḥ // Ragh_2.4 āsvādavadbhiḥ kavalais tṛṇānaṃ kaṇḍūyanair daṃśanivārṇaiś ca avyāhataiḥ svairagataiḥ sa tasyāḥ samrāṭ samārādhantatparo 'bhūt // Ragh_2.5 sthitaḥ sthitām uccalitaḥ prayātāṃ niṣeduṣīm āsanabandha dhīraḥ jalābhilāṣī jalam ādadhānāṃ chāveya tāṃ bhūpati anvagacchat // Ragh_2.6 sa nyastacihnām api rājalakṣmīṃ tejoviśeṣānumitāṃ dadhānaḥ āsīd anāviṣkṛtadānarājir antarmadāvastha iva dvipendraḥ // Ragh_2.7 latāpratānodgrathitaiḥ sa kiśair adhijaydhanvā vicacāra dāvam rakṣāpadeśān munihomadhenor vanyān vineṣyann iva duṣṭasattvān // Ragh_2.8 viṣṛṣṭapārśvānucarasya tasya pārśvadrumāḥ pāśabhṛtā samasya udīrayām āsur ivonmadānām ālokaśabdaṃ vayasāṃ virāvaiḥ // Ragh_2.9 marutprayuktāś ca marutsakhābhaṃ tam arcyam ārād abhivartamānam avākiran bālalatāḥ prasūnair ālokaśabdaṃ vayasāṃ virāvaiḥ // Ragh_2.10 dhanurbhṛto 'py asya dayārdrabhāvam ākhyātam antaḥkaraṇair viśaṅkaiḥ vilokayantyo vapur āpur akṣṇāṃ prakāmavistāraphalaṃ hariṇyaḥ // Ragh_2.11 sa kīcakair mārutapūrṇarandhraiḥ kūjadbhir āpāditavaṃśkṛtyam śuśrāva kuñjeṣu yaśaḥ svam uccair udgīyamānaṃ vanadevatābhiḥ // Ragh_2.12 ṛktas tuśārair girinirjharāṇām anokahākamptapuṣpagandhī tam ātapaklāntam anātapatram ācārapūtaṃ pavanaḥ siṣeve // Ragh_2.13 śaśāma vṛṣṭyāpi vinā davāgnir āsīd viśeṣā phalapuṣpavṛddhiḥ ūnaṃ na sattveṣv adhiko babādhe tasmin vanaṃ gopatri gāhamāne // Ragh_2.14 saṃcārapūtāni digantarāṇi kṛtvā dinānte nilayāya gantum pracakrame pallavarāgatāmrā tasmin vanaṃ gopatri gāhamāne // Ragh_2.15 tāṃ devatāpitratithikriyārthām anvag yayau madhyamalokapālaḥ babhau ca sā tena satāṃ matena śraddheva sākṣād vidhinopapannā // Ragh_2.16 sa palvalottīrṇavarāhayūthāny āvāsavṛkṣonmukhabarhiṇāni yayau mṛgādhyāsitaśādvalāni śyāmāyamānāni vanāni paśyan // Ragh_2.17 āpīnabhārodvahanaprayatnād gṛṣṭir gurutvād vapuṣo narendraḥ ubhāv alaṃcakratur añcitābhyāṃ tapovanāvṛttipathaṃ gatābhyām // Ragh_2.18 vasiṣṭhadhenor anuyāninaṃ tam āvartamānaṃ vanitā vanāntāt papau nimeṣālasapakṣmapaṅktir upoṣitābhyām iva locanābhyām // Ragh_2.19 puraskṛtā vartmani pārthivena pratyudgatā pārthivadharmpatnyā tadantare sā virarāja dhenur dinakṣapāmadhyagateva saṃdhyā // Ragh_2.20 pradakṣiṇīkṛtya payasvinīṃ tāṃ sudakṣiṇā sākṣatapātrahastā praṇamya cānarca viśālam asyāḥ śṛṅgāntaraṃ dvāram ivārthasiddheḥ // Ragh_2.21 vatsotsukāpi stimitā saparyāṃ pratyagrahīt seti nanandatus tau bhaktyopapanneṣu hi tavidhānāṃ prasādacihnāni puraḥphalāni // Ragh_2.22 guroḥ sadārasya nipīḍya pādau samāpya sāṃdhyaṃ ca vidhiṃ dilīpaḥ dohāvasāne punar eva dogdhrīṃ bheje bhujocchinnaripur niṣaṇṇām // Ragh_2.23 tām antikanyastabalipradīpām anvāsya goptā gṛhiṇīsahāyaḥ krameṇa suptām anu saṃviveśa suptotthitāṃ prātar an'(?)ūdatiṣṭhat // Ragh_2.24 itthaṃ vrataṃ dhārayataḥ prajārthaṃ samaṃ mahiṣyā mahanīyakīrteḥ sapta vyatīyus triguṇāni tasya dināni dīnoddharaṇocitasya // Ragh_2.25 anyedyur ātmānucarasya bhāvaṃ jijñāsamānā munihomadhenuḥ gaṅgāprapātāntavirūḍhaśaṣpaṃ gaurīguror gahvaram āviveṣa // Ragh_2.26 ity adriṣobhāprahitekṣaṇena ity adriṣobhāprahitekṣaṇena alakṣitābhyutpatano nṛpeṇa prasahya siṃhaḥ kila tāṃ cakarṣa // Ragh_2.27 tadīyam ākranditam ārtasādhor guhānibaddhapratiśabdadīrgham raśmiṣv ivādāya nagendrasaktāṃ nivartayām āsa nṛpasya dṛṣṭim // Ragh_2.28 sa pāṭalāyāṃ gavi tasthivāṃsaṃ dhanurdharaḥ kesariṇaṃ dadarśa adhityakāyām iva dhātumayyāṃ lodhradrumaṃ sānumataḥ praphullam // Ragh_2.29 tato mṛgendrasya mṛgendragāmī vadhāya vadhyasya śaraṃ śaraṇyaḥ jātābhiṣaṅgo nṛpatir niṣaṅgād uddhartum aicchat prasabhoddhṛtāriḥ // Ragh_2.30 vāmetaras tasya karaḥ prahartur nakhaprabhābhūṣitakaṅkapattre saktāṅguliḥ sāyakapuṅkha eva citrārpitārambha invāvatasthe // Ragh_2.31 bāhupratiṣṭambhavivṛddhamanyur abhyarṇam āgaskṛtam aspṛśadbhiḥ rājā svatejobhir adahyatāntar bhogīva mantrauṣadhiruddhavīryaḥ // Ragh_2.32 tam āryagṛhyaṃ nigṛhītadhenur manuṣyavācā manuvaṃśaketum vismāyayan vismitam ātmavṛttau siṃhorusattvaṃ nijagāda siṃhaḥ // Ragh_2.33 alaṃ mahīpāla tava śrameṇa prayuktam apy astram ito vṛthā syāt na pādaponmūlanaśakti raṃhaḥ śiloccaye mūrchati mārutasya // Ragh_2.34 kailāsagauraṃ vṛam ārurukṣoḥ pādārpaṇānugrahapūtapṛṣṭam avehi māṃ kiṃkaram aṣṭamūrteḥ kumbhodaraṃ nāma nikumbhamitram // Ragh_2.35 amuṃ puraḥ paśyasi devadāruṃ putrīkṛto 'sau vṛṣabhadhvajena yo hemakumbhastananiḥsṛtānāṃ skandasya mātuḥ payasāṃ rasajñaḥ // Ragh_2.36 kaṇḍūyamānena kaṭaṃ kadācid vanyadvipenonmathitā tvag asya athainam adres tanayā śuśoca senānyam ālīḍham ivāsurāstraiḥ // Ragh_2.37 tadā prabhṛty eva vanadvipānāṃ trāsārtham asminn aham adikukṣau vyāpāritaḥ śūlabhṛtā vidhāya siṃhatvam aṅkāgatasattvavṛtti // Ragh_2.38 tasyālam eṣā kṣudhitasya tṛptyai pradiṣṭakālā parameśvareṇa upasthitā śoṇitapāraṇā me suradviṣaś cāndramasī sudheva // Ragh_2.39 sa tvaṃ nivartasva vihāya lajjāṃ guror bhavān darśitaśiṣyabhaktiḥ śastreṇa rakṣyaṃ yad aśakyarakṣaṃ na tad yaśaḥ śastrabhṛtāṃ kṣiṇoti // Ragh_2.40 iti pragalbhaṃ purusādhirājo mṛgādhirājasya vaco niśamya pratyāhatāstro giriśaprabhāvād ātmany avajñāṃ śithilīcakāra // Ragh_2.41 pratyabravīc cainam iṣuprayoge tatpūrvasaṅge vitathaprayatnaḥ jaḍīkṛtas tryambakavikṣaṇena vajraṃ mumukṣann iva vajrapāṇiḥ // Ragh_2.42 pratyāha vainaṃ śaramokṣavandhyo mā pattraparvāt svarabhedam āptaḥ prahīṇapūrvadhvaninādhirūḍhas tulām asārena śaradghanena // Ragh_2.42* saṃruddhaceṣṭasya hetuḥ hāsyaṃ vacas tad yad ahaṃ vivakṣuḥ antargataṃ prāṇabhṛtāṃ hi veda sarvaṃ bhavān bhāvam ato 'bhidhāsye // Ragh_2.43 mānyaḥ sa me sthāvarajaṅgamānāṃ sargasthitipratyavahārahetuḥ guror apīdaṃ dhanam āhitāgner naśyat purastād anupekṣaṇīyam // Ragh_2.44 sa tvaṃ madīyena śarīravṛttiṃ dehena nirvartayituṃ prasīda dināvasānotsukabālavatsā visṛjyatāṃ dhenur iyaṃ maharṣeḥ // Ragh_2.45 athāndhakāraṃ girigahvarāṇāṃ daṃṣṭrāmayūkhaiḥ śakalāni kurvan bhūyaḥ sa bhūteśvarapārśvavartī kiṃcid vihasyārthapatiṃ babhāṣe // Ragh_2.46 ekātapatraṃ jagataḥ prabhutvaṃ navaṃ yayaḥ kāntam idaṃ vapuś ca alpasya hetor bahu hātum icchan vicāramūdhaḥ pratibhāsi me tvam // Ragh_2.47 bhūtānukampā tava ced iyaṃ gaur ekā bhavet svastimatī tvadante jīvan punaḥ śaśvad upaplavebhyaḥ prajāḥ prajānātha piteva pāsi // Ragh_2.48 athaikadhenor aparādhacaṇḍād guroḥ kṛṣānupratimād bibheṣi śakyo 'sya manyur bhavatā vinetuṃ gāḥ koṭiśaḥ sparśayatā ghaṭodhnīḥ // Ragh_2.49 tad rakṣa kalyāṇaparaṃparāṇāṃ bhoktāram ūrjasvalam ātmadeham mahītalasparśanamātrabhinnam ṛddhaṃ hi rājyaṃ padam aindram āhuḥ // Ragh_2.50 etāvad uktvā virate mṛgendre pratisvanenāsya guhāgatena śiloccayo 'pi kṣitipālam uccaiḥ prītyā tam evārtham abhāṣateva // Ragh_2.51 niśamya devānucarasya vācaṃ manuṣyadevaḥ punar apy uvāca dhenvā tadadhyāsitakātarākṣyā nirīkṣyamāṇaḥ sutarāṃ dayāluḥ // Ragh_2.52 kṣatāt kila trāyata ity udagraḥ kṣatrasya śabdo bhuvaneṣu rūḍhaḥ rājyena kiṃ tadviparītavṛtteḥ prāṇair upakrośamalīmasair vā // Ragh_2.53 kathaṃ nu śakyo 'nunayo maharṣer viśrāṇanāc cānyapayasvinīnām imām anūnāṃ surabher avehi rudraujasā tu pahṛtaṃ tvayāsyām // Ragh_2.54 seyaṃ svadehārpaṇaniṣkrayeṇa nyāyyā mayā mocayituṃ bhavattaḥ na pāraṇā syād vihatā tavaivaṃ bhaved aluptaś ca muneḥ kriyārthaḥ // Ragh_2.55 bhavān apīdaṃ paravān avaiti mahān hi yatnas tava devadārau sthātuṃ niyoktur na hi śakyam agre vināśya rakṣyaṃ svayam akṣatena // Ragh_2.56 kim apy ahiṃsyas tava cen mato 'haṃ yaśaḥśarīre bhava me dayāluḥ ekāntavidhaṃsiṣu madvidhānāṃ piṇḍeṣv anāsthā khalu bhautikeṣu // Ragh_2.57 saṃbandham ābhāṣaṇapūrvam āhur vṛttaḥ sa nau saṃgatayor vanānte tad bhūtanāthānuga nārhasi tvaṃ saṃbandhino me praṇayaṃ vihantum // Ragh_2.58 tatheti gām uktavate dilīpaḥ sadyaḥ pratiṣṭambhavimuktabāhuḥ sa nyasta śastro haraye svadeham upānayat piṇḍam ivāmiṣasya // Ragh_2.59 tasmin kṣaṇe pālayituḥ prajānām utpaśyataḥ siṃhanipātam ugram avāṅmukhasy'opari puṣpavṛṣṭiḥ papāta vidyādharahastamuktā // Ragh_2.60 uttiṣṭha vatsety amṛtāyamānaṃ vaco niśamyotthitam utthitaḥ san dadarśa rājā jananīm iva svāṃ gām agrataḥ prasraviṇīṃ na siṃham // Ragh_2.61 taṃ vismitaṃ dhenur uvāca sādho māyāṃ mayodhbhāvya parīkṣito 'si ṛṣiprabhāvān mayi nāntako 'pi prabhuḥ prahartuṃ kim utānyahiṃsrāḥ // Ragh_2.62 bhaktyā gurau mayy anukampāya ca prītāsmi te putra varaṃ vṛṇīṣva na kevalānāṃ payasāṃ prasūtim avehi māṃ kāmadughāṃ prasannām // Ragh_2.63 tataḥ samānīya samānitārthī hastau svahastārjitavīraśabdaḥ vaṃśasya kartāram anantakīrtiṃ sudakṣiṇāyāṃ tanayaṃ yayāce // Ragh_2.64 saṃtānakāmāya tatheti kāmaṃ rājñe pratiśrutya payasvinī sā dugdhvā payaḥ pattrapuṭe madīyaṃ putr'; opabhuṅkṣv' eti tam ādideśa // Ragh_2.65 vatsasya homārthavidheś ca śeṣam ṛṣer anujñām adhigamya mātaḥ ūdhasyam icchāmi tavopabhoktumyaṃ ṣaṣṭhāmśam urvyā iva rakṣitāyāḥ // Ragh_2.66 itthaṃ kṣitīśena vasiṣṭhadhenur vijñāpitā prītatarā babhūva tadanvitā haimavatāc ca kukṣeḥ pratyāyayāv āśramam aśrameṇa // Ragh_2.67 tasyāḥ prasannendumukhaḥ prasādaṃ gurur nṛpāṇāṃ gurave nivedya praharṣacihnānumitaṃ priyāyai śaśaṃsa vācā punaruktayeva // Ragh_2.68 sa nandinīstanyam aninditātmā sadvatsalo vatsahutāvaśeṣam papau vasiṣṭhena kṛtābhyanujñaḥ śubhraṃ yaśo mūrtam ivātitṛṣṇaḥ // Ragh_2.69 prātar yathoktavratapāraṇānte prāsthānikaṃ svastyayanaṃ prayuja tau daṃpatī svāṃ prati rājadhānīṃ prasthāpayām āsa vaśī vasiṣṭhaḥ // Ragh_2.70 pradakṣiṇīkṛtya hutaṃ hutāśam anantaraṃ bhartur arundhatīṃ ca dhenuṃ savatsāṃ ca nṛpaḥ pratasthe sanmaṅgalodagrataraprabhāvaḥ // Ragh_2.71 śrotābhirāmadhvaninā rathena sa dharmapatnīsahitaḥ sahiṣṇuḥ yayāv anudghātasukhena mārgaṃ sveneva pūrṇena manorathena // Ragh_2.72 tam āhitautsukyam adarśanena prajāḥ prajārthavratakarśitāṅgam netraiḥ papus tṛptim anāpnuvadbhir navodayaṃ nātham ivauṣadhīnām // Ragh_2.73 puraṃdaraśrīḥ puram utpatākaṃ praviśya paurair abhinandyamānaḥ bhuje bhuaṃgendrasamānasāre bhūyaḥ sa bhūmer dhuram āsasañja // Ragh_2.74 atha nayanasamutthaṃ jyotir atrer iva dyauḥ surasarid iva tejo vahniniṣṭhyūtam aiśam narapatikulabhūtyai garbham ādhatta rājñī gurubhir abhiniviṣṭaṃ lokapālānubhāvaiḥ // Ragh_2.75 athepsitaṃ bhartur upasthitodayaṃ sakhījanodvīkṣaṇakaumudīmukham nidānam ikṣvākukulasya saṃtateḥ sudakṣiṇā daurhṛdalakṣaṇaṃ dadhau // Ragh_3.1 śarīrasādād asamagrabhūṣaṇā mukhena sālakṣyata lodhrapāṇḍunā tanuprakāśena viceyatārakā prabhātakalpā śaśineva śarvarī // Ragh_3.2 tato viśāṃpatyur ananyasaṃtater manorathaṃ kiṃcid ivodayonmukham ananyasauhārdarasasya dohadaṃ priyā prapede prakṛtipriyaṃvadā // Ragh_3.2a mukhena sā ketakapattrapāṇḍunā kṛśāṅgayaṣṭiḥ parimeyabhūṣaṇā sthitālpatārāṃ karuṇendumaṇḍalāṃ vibhātakalpāṃ rajanīṃ vyaḍambayat // Ragh_3.2b tadānanaṃ mṛtsurabhi kṣitīśvaro rahasy upāghrāya na tṛptim āyayau karīva siktaṃ pṛṣataiḥ payomucāṃ śucivyapāye vanarājipalvalam // Ragh_3.3 divaṃ marutvān iva bhokṣyate bhuvaṃ digantaviśrāntaratho hi tat sutaḥ ato 'bhilāṣe prathamaṃ tathāvidhe mano babandhānyarasān vilaṅghya sā // Ragh_3.4 na me hriyā śaṃsati kiṃcid īpsitaṃ spṛhāvatī vastuṣu keṣu māgadhī na hīṣṭam asya tridive 'pi bhūpater priyāsakhīr uttarakosaleśvaraḥ // Ragh_3.5 upetya sā dohadaduḥkhaśīlatāṃ yad eva vavre tad apaśyad āhṛtam na hīṣṭam asya tridive 'pi bhūpater abhūd anāsādyam adhijyadhanvanaḥ // Ragh_3.6 krameṇa nistīrya ca dohadavyathāṃ pracīyamānāvayavā rarāja sā purāṇapattrāpagamād anantaraṃ lateva saṃnaddhamanojñapallavā // Ragh_3.7 dineṣu gacchatsu nitāntapīvaraṃ tadīyam ānīlamukhaṃ stanadvayam tiraścakāra bhramarābhilīnayoḥ sujātayoḥ paṅkajakośayoḥ śriyam) // Ragh_3.8 nidhānagarbhām iva sāgarāmbarāṃ śamīm ivābhyantaralīnapāvakām nadīm ivāntaḥsalilāṃ sarasvatīṃ nṛpaḥ sasattvāṃ mahiṣīm amanyata // Ragh_3.9 priyānurāgasya manaḥsamunnater bhujārjitānāṃ ca digantasaṃpadām yathākramaṃ puṃsavanādikāḥ kriyā dhṛteś ca dhīraḥ sadṛśīr vyadhatta saḥ // Ragh_3.10 surendramātrāśritagarbhagauravāt prayatnamuktāsanayā gṛhāgataḥ tayopacārāñjalikhinnahastayā nananda pāriplavanetrayā nṛpaḥ // Ragh_3.11 kumārabhṛtyākuśalair anuṣṭhite bhiṣagbhir āptair atha garbhabharmaṇi patiḥ pratītaḥ prasavonmukhīm priyāṃ dadarśa kāle divam abhrītam iva // Ragh_3.12 grahais tataḥ pañcabhir uccasaṃśrayair asūryagaiḥ sūcitabhāgyasaṃpadam asūta putraṃ samaye śacīsamā trisādhanā śaktir ivārtham akṣayam // Ragh_3.13 diśaḥ prasedur maruto vavuḥ sukhāḥ pradakṣiṇārcir havir agnir ādade babhūva sarvaṃ śubhaśaṃsi tatkṣaṇaṃ bhavo hi lokābhyudayāya tādṛśām // Ragh_3.14 ariṣṭaśayyāṃ parito visāriṇā sujanmanas tasya nijena tejasā niśīthadīpāḥ sahasā hatatviṣo babhūvur ālekhyasamarpitā iva // Ragh_3.15 janāya śuddhāntacarāya śaṃsate kumārajanmāmṛtasaṃmitākṣaram adeyam āsīt trayam eva bhūpateḥ śaśiprabhaṃ chattram ubhe ca cāmare // Ragh_3.16 samīkṣya putrasya cirān mukhaṃ pitā nidhānakumbhasya yuveva durgataḥ mudā śarīre prababhūva nātmanaḥ payodhir indūdayamūrchito yathā // Ragh_3.16* nivātapadmastimitena cakṣuṣā nṛpasya kāntaṃ pibataḥ sutānanam mahodadheḥ pūra ivendudarśanād guruḥ praharṣaḥ prababhūva nātmani // Ragh_3.17 sa jātakarmaṇy akhile tapasvinā tapovanād etya purodhasā kṛte dilīpasūnur maṇir ākarodbhavaḥ prayuktasaṃskāra ivādhikaṃ babhau // Ragh_3.18 sukhaśravā maṅgalatūryanisvanāḥ pramodanṛtyaiḥ saha vārayoṣitām na kevalaṃ sadmani māgadhīpateḥ pathi vyajṛmbhanta divaukasām api // Ragh_3.19 na saṃyatas tasya babhūva rakṣitur visarjayed yaṃ sutajanmaharṣitaḥ ṛṇābhidhānāt svayam eva kevalaṃ tadā pitḥṇāṃ mumuce sa bandhanāt // Ragh_3.20 śutasya yāyād ayam antam arbhakas tathā pareṣāṃ yudhi ceti pārthivaḥ avekṣya dhātor gamanārtham arthavic cakāra nāmnā raghum ātmasaṃbhavam // Ragh_3.21 pituḥ prayatnāt sa samagrasaṃpadaḥ śubhaiḥ śarīrāvayavair dine dine pupoṣa vṛddhiṃ haridaśvadīdhiter anupraveśād iva bālacandramāḥ // Ragh_3.22 umāvṛṣāṅkau śarajanmanā yathā yathā jayantena śacīpuraṃdarau tathā nṛpaḥ sā cu sutena māgadhī nanandatus tatsadṛśena tatsamau // Ragh_3.23 rathāṅganāmnor iva bhāvabandhanaṃ babhūva yat prema parasparāśrayam vibhaktam apy ekasutena tat tayoḥ parasparasyopari paryacīyata // Ragh_3.24 uvāca dhātryā prathamoditaṃ vaco yayau tadīyām avalambya cāṅgulim abhūc ca namraḥ praṇipātaśikṣayā pitur mudaṃ tena tatāna so 'rbhakaḥ // Ragh_3.25 tam aṅkam āropya śarīrayogajaiḥ sukhair niṣiñcantam ivāmṛtaṃ tvaci upāntasaṃmīlitalocano nṛpaś cirāt sutasparśarasjñatāṃ yayau // Ragh_3.26 tam aṅkam āropya śarīrayogajaiḥ sthiter abhettā sthitimantam anvayam svamūrtibhedena guṇāgryavartinā patiḥ prajānām iva sargam ātmanaḥ // Ragh_3.27 sa vṛttacaulaś calakākapakṣakair amātyaputraiḥ savayobhir anvitaḥ liper yathāvadgrahaṇena vāṅmayaṃ nadīmukheneva samudram āviśat // Ragh_3.28 athopanītaṃ vidhivad vipaścito vininyur enaṃ guravo gurupriyam avandhyayatnāś ca babhūvur arbhake tatāra vidyāḥ pavanātipātibhir // Ragh_3.29 dhiyaḥ samagraiḥ sa guṇair udāradhīḥ kramāc catasraś caturarṇavopamāḥ tatāra vidyāḥ pavanātipātibhir diśo haridbhir haritām iveśvaraḥ // Ragh_3.30 tvacaṃ sa medhyāṃ paridhāya rauravīm aśikṣatāstraṃ pitur eva mantravat na kevalaṃ tadgurur ekapārthivaḥ kṣitāv abhūd ekadhanurdharo 'pi saḥ // Ragh_3.31 mahokṣatāṃ vatsataraḥ spṛśann iva dvipendrabhāvaṃ kalabhaḥ śrayann iva raghuḥ kramād yauvanabhinnaśaiśavaḥ pupoṣa gāmbhīryamanoharaṃ vapuḥ // Ragh_3.32 athāsya godānavidher anantaraṃ vivāhadīkṣāṃ niravartayad guruḥ narendrakanyās tam avāpya satpatiṃ tamonudaṃ dakṣasutā ivābabhuḥ // Ragh_3.33 yuvā yugavyāyatabāhur aṃsalaḥ kapāṭavakṣāḥ pariṇaddhakaṃdharaḥ vapuḥprakarṣād ajayad guruṃ raghus tathāpi nīcair vinayād adṛśyata // Ragh_3.34 tataḥ prajānāṃ ciram ātmanā dhṛtāṃ nitāntagurvīṃ laghayiṣyatā dhuram nisargasaṃskāravinīta ity asau nṛpeṇa cakre yuvarājaśabdabhāk // Ragh_3.35 narendramūlāyatanād anantaraṃ ghanavyapāyena gabhastimān iva agacchad aṃśena guṇābhilāṣiṇī navāvatāraṃ kamalād ivotpalam // Ragh_3.36 vibhāvasuḥ sārathineva vāyunā ghanavyapāyena gabhastimān iva babhūva tenātitarāṃ suduḥsahaḥ kaṭaprabhedena karīva pārthivaḥ // Ragh_3.37 niyujya taṃ homaturaṃgarakṣaṇe dhanurdharaṃ rājasutair anudrutam apūrṇam ekena śatakratūpamaḥ śataṃ kratūnā apavighnam āpa saḥ // Ragh_3.38 tataḥ paraṃ tena makhāya vajvanā turaṃgam utsṛṣṭam anargalaṃ punaḥ dhanurbhṛtām agrata eva rakṣiṇāṃ jahāra śakraḥ kila gūḍhavigrahaḥ // Ragh_3.39 viṣādaluptapratipatti vismitaṃ mamaiva yeneha turaṃgam īkṣase dhenvā niśamyeti vacaḥ samīrtaṃ śrutaprabhāvā dadṛśe 'tha nandinī // Ragh_3.40 svedāmbunā mārjaya putra locane mamaiva yeneha turaṃgam īkṣase dhenvā niśamyeti vacaḥ samīritaṃ mudaṃ parām āpa dilīpanandanaḥ // Ragh_3.40* tadaṅganisyandajalena locane pramṛjya puṇyena puraskṛtaḥ satām atīndriyeṣv apy upapannadarśano babhūva bhāveṣu dilīpanandanaḥ // Ragh_3.41 sa pūrvataḥ parvatapakṣaśātanaṃ dadarśa devaṃ naradevasaṃbhavaḥ punaḥ punaḥ sūtaniṣiddhacāpalaṃ harantam aśvaṃ ratharaśmisaṃyatam // Ragh_3.42 sa pūrvataḥ parvatapakṣaśātanaṃ hariṃ viditvā haribhiś ca vājibhiḥ avocad enaṃ gangaspṛśā raghuḥ svareṇa dhīreṇa nivartayann iva // Ragh_3.43 makhāṃśabhājāṃ prathamo manīṣibhis tvam eva devendra sadā nigadyase ajasradīkṣāprayatasya madguroḥ kriyāvighātāya kathaṃ pravartase // Ragh_3.44 trilokanāthena sadā makhadviṣas tvayā niyamyā nanu divyacakṣuṣā sa cet svayaṃ karamasu dharmacāriṇāṃ tvam antarāyo bhavasi cyuto vidhiḥ // Ragh_3.45 tad aṅgam agryaṃ maghavan mahākrator amuṃ turaṃgaṃ pratimoktum arhasi pataḥśruter darśayitāra īśvarā malīmasām ādadate na paddhatim // Ragh_3.46 iti pragalbhaṃ raghuṇā samīritaṃ vaco niśamyādhipatir divaukasām nivartayām āsa rathaṃ savismayaḥ pracakrame ca prativaktum uttaram // Ragh_3.47 yad āttha rājanyakumāra tat tathā yaśas tu rakṣyaṃ parato yaśodhanaiḥ jagatprakāśaṃ tad aśeṣam ijyayā bhavadgurur laṅghayituṃ mamodyataḥ // Ragh_3.48 harir yathaikaḥ puruśottamaḥ smṛto maheśvaras tryambaka eva nāparaḥ tathā vidur māṃ munayaḥ śatakratuṃ dvitīyagāmī na hi śabda eṣa naḥ // Ragh_3.49 ato 'yam aśvaḥ kapilānukāriṇā pitus tvadīyasya mayāpahāritaḥ alaṃ prayatnena tavātra mā nidhāḥ padaṃ padavyāṃ sagarasya saṃtateḥ // Ragh_3.50 tataḥ prahasyāpabhayaḥ puraṃdaraṃ punar babhāṣe turagasya rakṣitā gṛhāṇa śastraṃ yadi sarga eṣa te na khalv anirjitya raghuṃ kṛtī bhavān // Ragh_3.51 sa evam uktvā maghavantam unmukhaḥ kariṣyamāṇaḥ saśaram śarāsanam atiṣṭhad ālīḍhaviśeṣaśobhinā vapuḥprakarṣeṇa viḍambiteśvaraḥ // Ragh_3.52 raghor avaṣṭambhamayena pattriṇā hṛdi kṣato gotrabhid apy amarṣaṇaḥ navāmbudānīkamuhūrtalāñchane dhanuṣy amoghaṃ samadhatta sāyakam // Ragh_3.53 dilīpasūnoḥ sa bṛhad (?) bhujāntaraṃ praviśya bhīmāsuraśoṇitocitaḥ papāv anāsvāditapūrvam āśugaḥ kutūhaleneva manuṣyaśoṇitam // Ragh_3.54 hareḥ kumāro 'pi kumāravikramaḥ suradvipāsphālanakarkaśāṅgulau bhuje śacīpattraviśeṣakāṅkite svanāmacihnaṃ nicakhāna sāyakam // Ragh_3.55 jahāra cānyena mayūrapattriṇā śareṇa śakrasya mahāśanidhvajam cukopa tasmai sa bhṛśaṃ suraśriyaḥ prasahaya keśavyaparopaṇād iva // Ragh_3.56 tayor upāntasthitasiddhasainikaṃ garutmadāśīviśabhīmadarśanaiḥ babhūva yuddhaṃ tumuulaṃ jayaiṣiṇor adhomukhair ūrdhvamukhaiś ca pattribhiḥ // Ragh_3.57 atiprabandhaprahitāstravṛṣṭibhis tam āśrayaṃ duṣprahasya tejasaḥ śaśāka nirvāpayituṃ na vāsavaḥ svataś cyutaṃ vahnim ivādbhir ambudaḥ // Ragh_3.58 tataḥ prakoṣṭhe haricandanāṅkite pramathyamānārṇavadhīra raghuḥ śaśāṅkārdhamukhena pattriṇā śarāsanajyām alunād viḍaujasaḥ // Ragh_3.59 sa cāpam utsṛjya vivṛddhamatsaraḥ praṇāśanāya prabalasya vidviṣaḥ mahīdhrapakṣavyaparopaṇocitaṃ sphuratprabhāmaṇḍalam astram ādade // Ragh_3.60 raghur bhṛśaṃ vakṣasi tena tāḍitaḥ papāta bhūmau saha sainikāśrubhiḥ nimeṣamātrād avadhūya tad vyathāṃ sahotthitaḥ sainikaharṣanisvanaiḥ // Ragh_3.61 tathāpi śastravyavahāraniṣṭhure bipakṣabhāve ciram asya tasthuṣaḥ tutoṣa vīryātiśayena vṛtrahā padaṃ hi sarvatra guṇair nidhīyate // Ragh_3.62 asaṅgam adriṣv api sāravattayā na me tvadanyena visoḍham āyudham avehi māṃ prītam ṛte turaṃgamāt kim icchasīti sphuṭam āha vāsavaḥ // Ragh_3.63 tato niṣaṅgād asamagram uddhṛtaṃ suvarṇapuṅkhadyutirañjitāṅgulim narendrasūnuḥ pratisaṃharann iṣuṃ priyaṃvadaḥ pratyavadat sureśvaram // Ragh_3.64 amocyam aśvaṃ yadi manyase prabho tataḥ samāpte vidhinaiva karmaṇi ajasradīkṣāprayataḥ sa madguruḥ krator aśeṣeṇa phalena yujyatām // Ragh_3.65 yathā ca vṛttāntam imaṃ sadogatas trilocanaikāṃśatayā durāsadaḥ tavaiva saṃdeṣaharād viśaṃpatiḥ śṛṇoti lokeśa tathā vidhīyatām // Ragh_3.66 tatheti kāmaṃ pratiśuśruvān raghor yathāgataṃ mātalisārathir yayau nṛpasya nātipramanāḥ sadogṛhaṃ sudakṣināsūnur api nyavartata // Ragh_3.67 tam abhyanandat prathamaṃ prabodhitaḥ prajeśvaraḥ śāsanahāriṇā hareḥ parāmṛśan harṣajaḍena pāṇinā tadīyam aṅgaṃ kuliśavraṇāṅkitam // Ragh_3.68 iti kṣitīśo navatiṃ navādhikāṃ mahākratūnāṃ mahanīyaśāsanaḥ samāraurukṣur divam āyuṣaḥ kṣaye tatāna sopānaparaṃparām iva // Ragh_3.69 atha sa viṣavyāvṛttātmā yathāvidhi sūnave nṛpatikakudaṃ dattvā yūne sitātapavāraṇam munivanatarucchāyāṃ devyā tayā saha śiśriye galitavayasām ikṣvākūṇā idaṃ hi kulavrtam // Ragh_3.70 sa rājyaṃ guruṇā dattaṃ pratipadyādhikaṃ babhau dinānte nihitaṃ tejaḥ savitreva hutāśanaḥ // Ragh_4.1 nyastaśastraṃ dilīpaṃ ca taṃ ca śuśruvuṣāṃ patim rājñām uddhṛtanārāce hṛdi śalyam ivārpitam // Ragh_4.1* dilīpānantaraṃ rājye taṃ niśamya pratiṣṭhitam pūrvaṃ pradūmito rājñāṃ hṛdaye 'gnir ivotthitaḥ // Ragh_4.2 puruhūtadhvajasyeva tasyonnayanapaṅktayaḥ navābhyutthānadarśinyo nananduḥ sa prajāḥ prajāḥ // Ragh_4.3 samam eva samākrāntaṃ tasyonnayanapaṅktayaḥ tena siṃhāsanaṃ pitryam akhilaṃ cārimaṇḍalaṃ // Ragh_4.4 chāyāmaṇḍalalakṣyena tam adṛśyā kila svayam padmā padmātapatreṇa bheje sāmrājyadīkṣitam // Ragh_4.5 parikalpitasāṃnidhyā kāle kāle ca bandiṣu stutyaṃ stutibhir arthyābhir upatasthe sarasvatī // Ragh_4.6 manuprabhṛtibhir mānyair bhuktā yady api rājabhiḥ tathāpy ananyapūrveva tasminn āsīd vasuṃdharā // Ragh_4.7 sa hi sarvasya lokasya yuktadaṇḍatayā manaḥ ādade nātiśītoṣṇo nabhasvān iva dakṣiṇaḥ // Ragh_4.8 mandotkaṇṭaḥ kṛtās tena guṇādhikatayā gurau phalena sahakārasya phuṣpodgama iva prajāḥ // Ragh_4.9 nayavidbhir nave rājñi sad asac copadarśitam pūrva evābhavat pakṣas tasmin nābhavad uttaraḥ // Ragh_4.10 pañcānām api bhūtānām utkarṣaṃ pupuṣur guṇāḥ nave tasmin mahīpāle sarvaṃ navam ivābhavat // Ragh_4.11 yathā prahlādanāc candraḥ pratāpāt tapano yathā tathaiva so 'bhūd anvartho rājā prakṛtirañjanāt // Ragh_4.12 kāmaṃ karṇāntaviṣrānte viśāle tasya locane cakṣuṣmattā tu śāstreṇa sūkṣmakāryārthadarśinā // Ragh_4.13 labdhapraśamanasvastham athainaṃ samupasthitā pārthivaśrīr dvitīyeva śarat paṅkajalakṣaṇā // Ragh_4.14 nirvṛṣṭalaghubhir meghair muktavartmā suduḥsahaḥ svaṃ dhanuḥ śaṅkiteneva yugapad vyānaśe diśaḥ // Ragh_4.15 adhijyam āyudhaṃ kartuṃ muktavartmā suduḥsahaḥ svaṃ dhanuḥ śaṅkiteneva saṃjahre śatamanyunā // Ragh_4.15* vārṣikaṃ saṃjahārendro dhanur jaitraṃ raghur dadhau prajārthasādhane tau hi paryāyodyatakārmukau // Ragh_4.16 puṇḍarīkātapatras taṃ vikasatkāśacāmaraḥ ṛtur viḍambayām āsa āsīt samarasā dvayoḥ // Ragh_4.17 prasādarīkātapatras taṃ candre ca viśadaprabhe tadā cakṣuṣmatāṃ prītir āsīt samarasā dvayoḥ // Ragh_4.18 haṃsaśreṇīṣu tārāsu kumudvatsu ca vāriṣu vibhūtayays tadīyānāṃ paryastā yaśasām iva // Ragh_4.19 ikṣucchāyaniṣādinyas tasya goptur guṇodayam ākumārakathodghātaṃ śāligopyo jagur yaśaḥ // Ragh_4.20 prasasādodayād ambhaḥ kumbhayoner mahaujasaḥ raghor abhibhavāśaṅki cukṣubhe dviṣatāṃ manaḥ // Ragh_4.21 madodagrāḥ kakudmantaḥ saritāṃ kūlamudrujāḥ līlākhelam anuprāpur mohakṣās tasya vikramam // Ragh_4.22 prasavaiḥ saptaparṇānāṃ madagandhibhir āhatāḥ asūyayeva tannāgāḥ saptadhaiva prasusruvuḥ // Ragh_4.23 saritaḥ kurvatī gādhāḥ pathaś cāśyānakardamān yātrāyai codayām āsa taṃ śakteḥ prathamaṃ śarat // Ragh_4.24 samyak tasmai ghuto vahnir vājinīrājanāvidhau pradakṣiṇārcir vyājena hasteneva jayaṃ dadau // Ragh_4.25 sa guptamūlapratyantaḥ śuddhapārṣṇir ayānvitaḥ ṣaḍvidhaṃ balam ādāya pratasthe digjigīṣayā // Ragh_4.26 avākiran vayovṛddhās taṃ lājaiḥ paurayoṣitaḥ pṛṣatair mandaroddhūtaiḥ kṣīrormaya ivācyutam // Ragh_4.27 sa yayau prathamaṃ prācīṃ tulyaḥ prācīnabarhiṣā ahitān aniloddhūtais tarjayann iva ketubhiḥ // Ragh_4.28 rajobhiḥ syandanoddhūtair gajaiś ca ghanasaṃnibhaiḥ bhuvas talam iva vyoma kurvan vyomeva bhūtalam // Ragh_4.29 pratāpo 'gre tataḥ śabdaḥ parāgas tadantaram yayau paścād rathādīti catuḥskandheva sā camūḥ // Ragh_4.30 marupṛṣṭhāny udambhāṃsi nāvyāḥ supratarā nadīḥ vipināni prakāśāni śaktimattvāc cakāra saḥ // Ragh_4.31 purogaiḥ kaluṣās tasya sahaprasthāyibhiḥ kṛśāḥ paścātprayāyibhiḥ paṅkāś cakrire mārganimnagāḥ // Ragh_4.31* sa senāṃ mahatīṃ karṣan pūrvasāgaragāminīm babhau harajaṭābhraṣṭāṃ gaṅgām iva bhagīrathaḥ // Ragh_4.32 tyājitaiḥ phalam utkhātair bhagnaiś ca bahudhā nṛpaiḥ tasyāsīd ulbaṇo mārgaḥ pādapair iva dantinaḥ // Ragh_4.33 paurastyān evam ākrāmaṃs tāṃs tāñ janapadāñ jayī prāpa tālīvanśyāmam upakañṭhaṃ mahodadheḥ // Ragh_4.34 anamrāṇāṃ samuddhartus tasmāt sindhurayād iva ātmā saṃrakṣitaḥ suhmair vṛttim āśritya vaitasīm // Ragh_4.35 vaṅgān utkhāya tarasā netā nausādhanoddhatān nicakhāna jayastambhān gaṅgāsroto'ntareṣu saḥ // Ragh_4.36 āpādapadmapraṇatāḥ kalamā iva te raghum phalaiḥ saṃvardhayām āsur utkhātapratirpitāḥ // Ragh_4.37 sa tīrtvā kapiṣāṃ sainyair baddhadviradasetubhiḥ utkalādarśitapathaḥ kaliṅgābhimukho yayau // Ragh_4.38 sa pratāpaṃ mahendrasya mūrdhni tīkṣṇaṃ nyaveśayat aṅkuśaṃ dviradasyeva yantā gambhīravedinaḥ // Ragh_4.39 pratijagrāha kāliṅgas tam astrair gajasādhanaḥ pakṣacchedodyataṃ śakraṃ śilāvarṣīva parvataḥ // Ragh_4.40 dviṣāṃ viṣahya kākutsthas tatra nārācadurdinam sanmaṅgalasnāta iva pratipede jayaśriyam // Ragh_4.41 vāyavyāstravinirdhūtāt pakṣāviddhān mahodadheḥ gajānīkāt sa kāliṅgaṃ tārkṣyaḥ sarpam ivādade // Ragh_4.41* tāmbūlīnāṃ dalais tatra racitāpānabhūmayaḥ nalikerāsavaṃ yodhāḥ śātravaṃ ca papur yaśaḥ // Ragh_4.42 gṛhītapratimuktasya sa dharmavijayī nṛpaḥ śriyaṃ mahendranāthasya jahāra na tu medinīm // Ragh_4.43 tato velātaṭenaiva phalavatpūgamālinā agastyācaritām āśām anāśāsyajayo yayau // Ragh_4.44 sa sainyaparibhogeṇa gajadānasugandhinā kāverīṃ saritāṃ patyuḥ śaṅkanīyām ivākarot // Ragh_4.45 balair adhuṣitās tasya vijigīṣor gatādhvanaḥ maricodbhrāntahārītā malayādrer upatyakāḥ // Ragh_4.46 sasañjur aśvakṣuṇṇānām elānām utpatiṣṇavaḥ tulyagandhiṣu mattebha-kaṭeṣu phalareṇavaḥ // Ragh_4.47 ājāneyakhurakṣuṇṇa-pakvailākṣetrasaṃbhavam vyānaśe sapadi vyoma tripadīchedinām api // Ragh_4.47* bhogiveṣṭanamārgeṣu candanānāṃ samarpitam n'āsrasat kariṇāṃ graivaṃ tripadīchedinām api // Ragh_4.48 diśi mandāyate tejo dakṣiṇasyāṃ raver api tasyām eva raghoḥ pāṇḍyāḥ pratāpaṃ na viṣehire // Ragh_4.49 tāmraparṇīsametasya muktāsāraṃ mahodadheḥ te nipatya dadus tasmai yaśaḥ svam iva saṃcitam // Ragh_4.50 sa nirviśya yathākāmaṃ taṭeṣv ālīnacandanau stanāv iva diśas tasyāḥ śailau malayadardurau // Ragh_4.51 tasyānīkair visarpadbhir aparāntajayodyataiḥ rāmāstrotsārito 'py āsīt sahyalagna ivārṇavaḥ // Ragh_4.53 bhayotsṛṣṭavibhūṣāṇāṃ tena keralayoṣitām alakeṣu camūreṇuś cūrṇapratinidhīkṛtaḥ // Ragh_4.54 muralāmārutoddhūtam agamat kaitakaṃ rajaḥ tadyodhavārabāṇānām ayatnapaṭavāsatām // Ragh_4.55 abhyabhūyata vāhānāṃ caratāṃ gātraśiñjitaiḥ varmabhiḥ pavanoddhūta-rājatālīvanadvhvanaiḥ // Ragh_4.56 kharjūrīskandhanaddhānāṃ madodgārtasugandhiṣu kaṭeṣu kariṇāṃ petuḥ puṃnāgebhyaḥ śilīmukhāḥ // Ragh_4.57 avakāśaṃ kilodanvān rāmāyābhyarthito dadau aparāntamahīpāla-vyājena raghave karam // Ragh_4.58 mattebharadanotkīrṇa-vyaktavikramalakṣaṇam trikūṭam eva tatroccair jayastambhaṃ cakāra saḥ // Ragh_4.59 pārasīkāṃs tato jetuṃ pratasthe sthalavartmanā indriyākhyān iva ripūṃs tattvajñānena saṃyamī // Ragh_4.60 yavanīmukhapadmānāṃ sehe madhumadaṃ na saḥ bālātapam ivābjānām akālajaladodayaḥ // Ragh_4.61 saṃgrāmas tumulas tasya pāścātyair aśvasādhanaiḥ śārṅgakūjitavijñeya-pratiyodhe rajasy abhūt // Ragh_4.62 bhallāpavarjitais teṣāṃ śirobhiḥ śmaśrulair mahīm tastāra saraghāvyāptaiḥ sa kṣaudrapaṭalair iva // Ragh_4.63 apanītaśirastrāṇāḥ śeṣās taṃ śaraṇaṃ yayuḥ praṇipātapratīkāraḥ saṃrambho hi mahātmanām // Ragh_4.64 vinayante sma tadyodhā madhubhir vijayaśramam āstīrṇājinaratnāsu drākṣāvalayabhūmiṣu // Ragh_4.65 tataḥ pratasthe kauberīṃ bhāsvān iva raghur diśam śarair usrair ivodīcyān uddhariṣyam rasān iva // Ragh_4.66 jitān ajayyas tān eva kṛtvā rathapuraḥsarān mahārṇavam ivaurāgniḥ praviveśottarāpatham // Ragh_4.66* vinītādhvaśramās tasya sindhutīraveceṣṭanaiḥ dudhuvur vājinaḥ skandhāṃl lagnakuṅkumakesarān // Ragh_4.67 tatra hūṇāvarodhānāṃ bhartṛśu vyaktavikramam kapolapāṭalādeśi babhūva raghuceṣṭitam // Ragh_4.68 kāmbojāḥ samare soḍhuṃ tasya vīryam anīśvarāḥ gajālānaparikliṣṭair akṣoṭaiḥ sārdham ānatāḥ // Ragh_4.69 teṣāṃ sadaśvabhūyiṣṭhās tuṅgā draviṇarāśayaḥ upadā viviśuḥ śaśvan notsekāḥ kosaleśvaram // Ragh_4.70 tato gaurīguruṃ śailam ārurohāśvasādhanaḥ vardhayann iva tatkūṭān uddhūtair dhātureṇubhiḥ // Ragh_4.71 śaśaṃsa tulyasattvānāṃ sainyaghoṣe 'py asaṃbhramam guhāśayānāṃ siṃhānāṃ parivṛtyāvalokitam // Ragh_4.72 bhūrjeṣu marmarībhūtāḥ kīcakadhvanihetavaḥ gaṅgāśīkariṇo mārge marutas taṃ siṣevire // Ragh_4.73 viśaśramur namerūṇāṃ chāyāsv adhyāsya sainikāḥ dṛṣado vāsitotsaṅgā niṣaṇṇamṛganābhibhiḥ // Ragh_4.74 saralāsaktamātaṅga-graiveyasphuritatviṣaḥ āsannoṣadhayo netur naktam asnehadīpikāḥ // Ragh_4.75 tasyotsṛṣṭanivāseṣu kaṇṭharajjukṣata tvacaḥ gajavarṣma kirātebhyaḥ śaśaṃsur devadāravaḥ // Ragh_4.76 tatra janyaṃ raghor ghoraṃ pārvatīyair gaṇair abhūt nārācakṣepaṇīyāśma-niṣpeṣotpatitānalam // Ragh_4.77 śarair utsavasaṃketān sa kṛtvā viratotsavān jayodāharaṇaṃ bāhvor gāpayām āsa kiṃnarān // Ragh_4.78 paraspareṇa vijñātas teṣūpāyanapāṇiṣu rājñā himavataḥ sāro rājñaḥ sāro himādriṇā // Ragh_4.79 tatrākṣobhyaṃ yaśorāśiṃ niveśyāvarurobha saḥ paulastyatulitasyādrer ādadhāna iva hriyam // Ragh_4.80 cakampe tīrṇalauhitye tasmin prāgjyotiṣeśvaraḥ tadgālānatāṃ prāptaiḥ saha kālāgurudruamaiḥ // Ragh_4.81 na prasehe sa ruddhārkam adhārāvarṣadurdinam rathavartma rajo 'py asya kuta eva patākinīm // Ragh_4.82 tam īśaḥ kāmarūpāṇām atyākhaṇḍalavikramam bheje bhinnakaṭair nāgair anyān uparurodha yaiḥ // Ragh_4.83 kāmarūpeśvaras tasya hemapīṭhādhidevatām ratnapuṣpopahāreṇa cchāyām ānarca pādayoḥ // Ragh_4.84 iti jitvā diṣo jiṣṇur nyavartata rathoddhatam rajo viśrāmayan rājñāṃ chattraśūnyeṣu mauliṣu // Ragh_4.85 sa viśvajitam ājahre yajñaṃ sarvasvadakṣiṇam ādānaṃ hi visargāya sataṃ vārimucām iva // Ragh_4.86 sattrānte sacivasakhaḥ puraskriyābhir gurvībhiḥ śamitaparājayavyalīkān kākutsthaś ciravirahotsukāvarodhān rājanyān svapuranivṛttaye 'numene // Ragh_4.87 yajñānte tam avabhṛthābiṣekapūtaṃ satkāraiḥ śamitaparājayavyalīkān āmantryotsukavanitātpatadvisṛṣṭāḥ svāni svāny avanibhujaḥ purāṇi jagmuḥ // Ragh_4.87* te rekādhvajakuliśātapatraicihnaṃ samrājaś caraṇayugaṃ prasādalabhyam prasthānapraṇatibhir aṅgulīṣu cakrur maulisrakcyutamakarandareṇugauram // Ragh_4.88 tam adhvare viśvajiti kṣitīśaṃ niḥśeṣaviśrāṇitakośajātam upāttavidyo gurudakṣinārthī kautsaḥ prapede varatantuśiṣyaḥ // Ragh_5.1 sa mṛnmaye vītahiraṇmayatvāt pātre nidhāyārgahyam anarghyaśīlaḥ śrutaprakāśaṃ yaśasā prakāśaḥ pratyujjagāmātithim ātitheyaḥ // Ragh_5.2 tam arcayitvā vidhivad vidhijñas tapodhanaṃ mānadhanāgrayāyī viśāṃpatir viṣṭarabhājam ārāt kṛtāñjaliḥ kṛtyavid ita uvāca // Ragh_5.3 apy agraṇīr mantrakṛtām ṛṣīṇāṃ kuśāgrabuddhe kuśalī gurus te yatas tvayā jñānam aśeṣam āptam lokena caitanyam ivoṣṇaraśmeḥ // Ragh_5.4 kāyena vācā manasāpi śaśvad yat saṃbhṛtaṃ vāsavadhairyalopi āpādyate na vyayam antarāyaiḥ kaccin maharṣes trividhaṃ tapas tat // Ragh_5.5 ādhārabandhapramukhaiḥ prayatnaiḥ saṃvardhitānāṃ sutanirviśeṣam kaccin na vāyvādir upaplavo vaḥ śramacchidaṃ āśramapādapānām // Ragh_5.6 kriyānimitteṣv api vatsalatvād abhagnakāmā munibhiḥ kuśeṣu tadaṅkaśayyācyutanābhinālā kaccin mṛgīṇām anaghā prasūtiḥ // Ragh_5.7 nirvartyate yair niyamābhiṣeko yebhyo nivāpāñjalayaḥ pitḥṇām tāny uñchaṣaṣṭhāṅkitasaikatāni śivāni vas tīrthajalāni kaccit // Ragh_5.8 nīvārapākādi kaḍamgarīyair āmṛśyate jānapadair na kaccit kālopapannātithikalpabhāgaṃ vanyaṃ śarīrasthitisādhanaṃ vaḥ // Ragh_5.9 api prasannena maharṣiṇā tvaṃ samyag vinīyānumato gṛhāya kālo hy ayaṃ saṃkramituṃ dvitīyaṃ sarvopakārakṣamam āśramaṃ te // Ragh_5.10 tavārhato nābhigamena tṛptaṃ mano niyogakriyayotsukaṃ me apy ājñayā śāsitur ātmanā vā prāpto 'si saṃbhāvayituṃ vanān mām // Ragh_5.11 ity arghyapātrānumitavyayasya raghor udārām api gāṃ niśamya svārthopapattiṃ prati durbalāśas tam ity avocad varatantuśiṣyaḥ // Ragh_5.12 sarvatra no vārttam avehi rājan nāthe kutas tvavy aśubhaṃ prajānām sūrye tapaty āvaraṇāya dṛṣṭeḥ kalpeta lokasya kathaṃ tamisrā // Ragh_5.13 bhaktiḥ pratīkṣyeṣu kulocitā te pūrvān mahābhāga tayā 'tiśeṣe vyatītakālas tv aham abhyupetas tvām arthibhāvād iti me viṣādaḥ // Ragh_5.14 śarīramātreṇa narendra tiṣṭhann ābhāsi tīrthapratipāditarddhiḥ āraṇyakopāttaphalaprasūtiḥ stambena nīvāra ivāvaśiṣṭaḥ // Ragh_5.15 sthāne bhavān ekanarādhipaḥ sann akiṃcanatvaṃ makhajaṃ vyanakti paryāyapītasya surair himāṃśoḥ kalākṣayaḥ ślāghyataro hi vṛddheḥ // Ragh_5.16 tadanyatas tāvad ananyakāryo gurvartham āhartum ahaṃ yatiṣye svasty astu te nirgalitāmbugarbhaṃ śaradghanaṃ nārdati cātako 'pi // Ragh_5.17 etāvad uktvā pratiyātukāmaṃ śiṣyaṃ maharṣer nṛpatir niṣidhya kiṃ vastu vidvan gurave pradeyaṃ tvayā kiyad veti tam anvayuṅkta // Ragh_5.18 tato yathāvadvihitādhvarāya tasmai smayāveśavivarjitāya varṇāśramāṇāṃ gurave sa varṇī vicakṣaṇaḥ prastutam ācacakṣe // Ragh_5.19 samāptavidyena mayā maharṣir vijñāpito 'bhūd gurudakṣiṇāyai sa me cirāyāskhalitopacārāṃ tāṃ bhaktim evāgaṇayat purastāt // Ragh_5.20 nirbandhasaṃjātaruṣārthakārśyam acintayitvā guruṇāham uktaḥ vittasya vidyāparisaṃkhyayā me koṭīṣ catasro daśa cāhareti // Ragh_5.21 so 'haṃ saparyāvidhibhājanena matvā bahvantaṃ prabhuśabdaśeṣam abhyutsahe saṃprati noparoddhum alpetaratvāc chrutaniṣkrayasya // Ragh_5.22 itthaṃ dvijena dvijarākāntir āvedito vedavidāṃ vareṇa enonivṛttendriyavṛttir enaṃ jagāda bhūyo jagadekanāthaḥ // Ragh_5.23 gurvartham arthī śrutapāradṛśvā raghoḥ sakāśād anavāpya kāmam gato vadāyāntaram ity ayaṃ me mā bhūt parīvādanavāvatāraḥ // Ragh_5.24 sa tvaṃ praśaste mahite madīye vasaṃś caturtho 'gnir ivāgnyagāre dvitrāṇy ahāny arhasi soḍhum arhan yāvad yate sādhayituṃ tvadartham // Ragh_5.25 tatheti tasy'; āvitathaṃ pratītaḥ pratyagrahīt saṃgaram agrajanmā gām āttasārāṃ raghur apy avekṣya niṣkaṣṭum arthaṃ cakame kuberāt // Ragh_5.26 vasiṣṭhamantrokṣaṇajāt prabhāvād udanvadākāśamahīdhareṣu marutsakhasyeva balāhakasya gatir vijaghne na hi tadrathasya // Ragh_5.27 athādhiśiśye prayathaḥ pradoṣe rathaṃ raghuḥ kalpitaśastragarbham sāmantasaṃbhāvanayaiva dhīraḥ kailāsanāthaṃ tarasā jigīṣuḥ // Ragh_5.28 prātaḥ prayāṇābhimukhāya tasmai savismayāḥ kośagṛhe niyuktāḥ hiraṇmayīṃ kośagṛhasya madhye vṛṣṭiṃ śaśaṃsuḥ patitāṃ nabhastaḥ // Ragh_5.29 taṃ bhūpatir bhāsurahemarāśiṃ labdhaṃ kuberād abhiyāsyamānāt dideśa kautasya samastam eva pādaṃ sumeror iva vajrabhinnam // Ragh_5.30 janasya sāketanivāsinas tau dvāv apy abhūtām abhinandyasattvau gurupradeyādhikanīḥspṛho 'rthī nṛpo 'rthikāmād adhikapradaś ca // Ragh_5.31 athoṣṭravāmīśatavāhitārthaṃ prajeṣvaraṃ prītamanā maharṣiḥ spṛṣan kareṇānatapūrvakāyaṃ saṃprasthito vācam uvāca kautsaḥ // Ragh_5.32 kim atra citraṃ yadi kāmasūr bhūr vṛtte sthitasyādhipateḥ prajānām acintanīyas tu tava prabhāvo manīṣitaṃ dyaur api yena dugdhā // Ragh_5.33 āśāsyam anyat punaruktabhūtaṃ śreyāṃsi sarvāṇy adhijagmuṣas te putraṃ labhasvātmaguṇānurūpaṃ bhavantam īḍaṃ bhavataḥ piteva // Ragh_5.34 itthaṃ prayujyāśiṣam agrajanmā rājñe pratīyāya guroḥ sakāśam rājāpi lebhe sutam āśu tasmād ālokam arkād iva jīvalokaḥ // Ragh_5.35 brāhme muhūrte kila tasya devī kumārakalpaṃ suṣuve kumāram ataḥ pitā brahmaṇa eva nāmnā tam ātmajanmānam ajaṃ cakāra // Ragh_5.36 rūpaṃ tad ojasvi tad eva vīryaṃ tadaiva naisargikam unnatatvam na kāraṇāt svād bibhide kumāraḥ pravartito dīpa iva pradīpāt // Ragh_5.37 upāttavidyaṃ vidhivad gurubhyas taṃ yauvanodbhedaviśeṣakāntam śrīr gantukāmāpi guror anujñāṃ dhīreva kanyā pitur ācakāṅkṣa // Ragh_5.38 atheśvareṇa krathakaiśikānāṃ svayaṃvarārthaṃ svasur indumatyāḥ āptaḥ kumārānayanotsukena bhojena dūto raghave visṛṣṭaḥ // Ragh_5.39 taṃ ślāghyasaṃbandham asau vicintya dārakriyāyogyadaśaṃ ca putram prasthāpayām āsa sasainyam enam ṛddhāṃ vidarbhādhiparājadhānīm // Ragh_5.40 tasyopakāryāracitopakārā vanyetarā jānapadopadābhiḥ mārge nivāsā manujendrasūnor babhūvur udyānavihārakalpāḥ // Ragh_5.41 sa narmadārodhasi śīkarārdrair marudbhir ānartitanaktamāle niveśayām āsa vilaṅghitādhvā klāntaṃ rajodhūsaraketu sainyam // Ragh_5.42 athopariṣṭād bhramarair bhramadbhiḥ prāk sūcitāntaḥsalilapraveśaḥ nirdhauta dānāmalagaṇḍabhittir yanyaḥ saritto gaja unmamajja // Ragh_5.43 niḥśeṣavikṣālitadhātunāpi vaprakriyām ṛkṣavatas taṭeṣu nīlordhvarekhāśabalena śaṃsan dantadvayenāśmavikuṇṭhitena // Ragh_5.44 saṃhāravikṣepalaghukriyeṇa hastena tīrābhimukhaḥ saśabdam babhau sa bhindan bṛhatas taraṅgān vāryargalābhaṅga iva pravṛttaḥ // Ragh_5.45 sa bhogibhogādhikapīvareṇa hastena tīrābhimukhaḥ saśabdam saṃvardhitārtdhaprahitena dīrghān cikṣepa vārīparighān ivormīn // Ragh_5.45* śailopamaḥ śaivalamañjarīṇāṃ jālāni karṣann urasā sa paścāt pūrvaṃ tadutpīḍitavārirāśiḥ saritpravāhas taṭam utsasarpa // Ragh_5.46 kāraṇḍavotsṛṣṭamṛdupratnānāḥ pulindayoṣāmbuvihārakāñcīḥ karṣan sa śaivālalatā nadīṣaḥ skandhāvalagnās taṭam utsasarpa // Ragh_5.46* tasyaikanāgasya kapolabhittyor jalāvagāhakṣaṇamātraśāntā vanyetarānekapadarśanena punar didīpe madadurdinaśrīḥ // Ragh_5.47 saptacchadakṣīrakaṭupravāham asahyam āghrāya madaṃ tadīyam vilaṅghitādhoraṇatīvrayatnāḥ senāgajendrā vimukhā babhūvuḥ // Ragh_5.48 sa cchinnabandhadrutayugyaśūnyaṃ bhagnākṣaparyastarathaṃ kṣaṇena rāmāparitāṇavihastayodhaṃ senāniveśaṃ tumulaṃ cakāra // Ragh_5.49 tam āpatantaṃ nṛpater avadhyo vanyaḥ karīti śrutavān kumāraḥ nivartayiṣyan viśikhena kumbhe jaghāna nātyāyatakṛṣṭaśārṅgaḥ // Ragh_5.50 sa viddhamātraḥ kila nāgarūpam utsṛjya tadvismitasainyadṛṣṭaḥ sphuratprabhāmaṇḍalamadhyavarti kāntaṃ vapur vyomacaraṃ prapede // Ragh_5.51 atha prabhāvopanataiḥ kumāraṃ kalpadrumotthair avakīrya puṣpaiḥ uvāca vāgmī daśanaprabhābhiḥ saṃvardhitoraḥsthalatārahāraḥ // Ragh_5.52 mataṅgaśāpād avalepamūlād avāptavān asmi mataṅgajatvam avehi gandharvapates tanūjaṃ priyaṃvadaṃ māṃ priyadarśanasya // Ragh_5.53 sa cānunītaḥ praṇatena paścān mayā maharṣir mṛdutām agacchat uṣṇatvam agnyātapasaṃprayogāc chaityaṃ hi yat sā prakṛtir jalasya // Ragh_5.54 ikṣvākuvaṃśaprabhavo yadā te bhetsyaty ajaḥ kumbham ayomukhena saṃyokṣyase svena vapurmahimnā tadety avocat sa taponidhir mām // Ragh_5.55 saṃmocitaḥ sattvavatā tvayāhaṃ śāpāc ciraprārthitadarśanena pratipriyaṃ ced bhavato na kuryāṃ vṛthā hi me syāt svapadopalabdhiḥ // Ragh_5.56 saṃmohanaṃ nāma sakhe mamāstraṃ prayogasaṃhāravibhaktamantram gāndharvam ādhatsva yataḥ prayoktur na cārihiṃsā vijayaś ca haste // Ragh_5.57 alaṃ hriyā māṃ prati yan muhūrtaṃ dayāparo 'bhuḥ praharann api tvam tasmād upacchandayati prayojaṃ mayi tvayā na pratiśedharaukṣyam // Ragh_5.58 tathety upaspṛśya payaḥ pavitraṃ somodhbavāyāḥ sarito nṛsomaḥ udaṅmukhaḥ so 'stravid astramantraṃ jagrāha tasmān nigṛhītaśāpāt // Ragh_5.59 evaṃ tayor adhvani daivayogād āseduṣoḥ sakhyam acintyahetu eko yayau caitrarathapadeśān saurājyaramyān aparo vidarbhān // Ragh_5.60 taṃ tasthivāṃsaṃ nagaropakaṇṭhe tadāgamārūḍhagurupraharṣaḥ pratyujjagāma krathakaiśikendraś candraṃ pravṛddhormir ivormimālī // Ragh_5.61 praveśya cainaṃ puram agrayāyī nīcais tathopācarad arpitaśrīḥ mene yathā tatra janaḥ sameto vaidarbham āgantum ajaṃ gṛheśam // Ragh_5.62 tasy'; ādhikārapuruṣaiḥ praṇataiḥ pradiṣṭāṃ prāgdvāravediviniveśitapūrṇa kumbhām mene yathā tatra janaḥ sameto bālyāt parām iva daśāṃ madano 'dhyuvāsa // Ragh_5.63 tatra svayaṃvarasamāhṛtarājalokaṃ kanyālalāma kamanīyam ajasya lipsoḥ bhāvāvabodhakaluṣā dayiteva rātrau nidrā cireṇa nayanābhimukhī babhūva // Ragh_5.64 taṃ karṇabhūṣaṇanipīḍitapīvarāṃsaṃ śayyottaracchadavimardakṛśāṅgarāgam sūtātmajāḥ savayasaḥ prathitaprabodhaṃ) prābodhayann uṣasi vāgbhir udāravācaḥ // Ragh_5.65 rātrir gatā matimatāṃ vara muñca śayyāṃ dhātrā dvidhaiva nanu dhūr jagato vibhaktā tām ekatas tava bibharti gurur vinidras tasyā bhavān aparadhuryapadāvalambī // Ragh_5.66 nidrāvaśena bhavatāpy anapekṣamāṇā paryutsukatvam abalā niśi khaṇḍiteva lakṣmīr vinodayati yena digantalambī so 'pi tvadānanaruciṃ vijahāti candraḥ // Ragh_5.67 tad valgunā yugapadunmiṣitena tāvat sadyaḥ paraparatulām adhirohatāṃ dve praspandamānaparuṣetaratāram antaś cakṣus tava pracalitabhramaraṃ ca padmam // Ragh_5.68 vṛntāc chlathaṃ harati puṣpam anokahānāṃ saṃsṛjyate sarasijair aruṇāmśubhinnaiḥ svābhāvikaṃ paraguṇena vibhātavāyuḥ saurabhyam īpsur iva te mukhamārutasya // Ragh_5.69 tāmrodareṣu paitaṃ tarupallaveṣu nirdhauta hāragulikāviśadaṃ himāmbhaḥ ābhāti labdhaparabhāgatayādharoṣṭhe līlāsmitaṃ sadaśanārcir iva tvadīyam // Ragh_5.70 yāvat pratāpanidhir ākramate na bhānur ahnāya tāvad aruṇena tamo nirastam āyodhanāgrasaratāṃ tvayi vīra yāte kiṃ vā ripūṃs tava guruḥ svayam ucchinatti // Ragh_5.71 śayyāṃ jahaty ubhayapakṣavinītanidrāḥ stamberamā mukharaśṛṅkhalakarṣiṇas te yeṣāṃ vibhānti taruṇāruṇarāgayogād bhinnādrigairikataṭā iva dantakoṣāḥ // Ragh_5.72 dīrgheṣv amī niyamitāḥ paṭamaṇḍapeṣu nidrāṃ vihāya vanajākṣa vanāyudeśyāḥ vaktroṣmaṇā malinayanti purogatāni lehyāni saindhavaśilāśakalāni vāhāḥ // Ragh_5.73 bhavati viralabhaktir mlānapuṣpopahāraḥ svakiraṇpariveṣodhbedaśūnyāḥ pradīpāḥ ayam api ca giraṃ nas tvatprabodhaprayuktām anuvadati śukas te mañjuvāk pañjarasthaḥ // Ragh_5.74 iti viracitavāgbhir bandiputraiḥ kumāraḥ sapadi vigatanidras talpam ujjhāṃ cakāra madapaṭu ninadadbhir bodhito rājahaṃsaiḥ suragaja iva gāṅgaṃ saikataṃ supratīkaḥ // Ragh_5.75 atha vidhim avasāyya śāstradṛṣṭaṃ divasamukhocitam añcitākṣipakṣmā kuśalaviracitānukūlaveṣaḥ kṣitipasamājam agāt svayaṃvarastham // Ragh_5.76 sa tatra mañceṣu manojñaveṣān siṃhāsanasthān upacāravastu vaimānikānāṃ marutām apaśyad ākṛṣṭalīlān naralokapālān // Ragh_6.1 rater gṛhītānunayena kāmaṃ pratyarpitasvāṅgam iveśvareṇa kākutstham ālokayatāṃ nṛpāṇāṃ mano babhūvendumatīnirāśam // Ragh_6.2 vaidarbhanirdiṣṭam asau kumāraḥ kḷptena sopānapathena mañcam śilāvibhaṅgair mṛgarājaśāvas tuṅgaṃ nagotsaṅgam ivāruroha // Ragh_6.3 parārdhyavarṇāstaraṇopapannam āsedivān ratnavad (?) āsanaṃ saḥ bhūyiṣṭham āsīd upameyakāntir mayūrapṛṣṭhāśrayiṇā guhena // Ragh_6.4 tāsu śriyā rājaparaṃparāsu prabhāviśeṣodayadurnirīkṣyaḥ sahasradhātmā vyarucad vibhaktaḥ payomucāṃ paṅktiṣu vidyuteva // Ragh_6.5 teṣāṃ mahārhāsanasaṃsthitānām udāranepathyabhṛtāṃ sa madhye rarāja dhāmnā raghusūnur eva kalpadrumāṇām iva pārijātaḥ // Ragh_6.6 netravrajāḥ paurajanasya tasmin vihāya sarvān nṛpatīn nipetuḥ madotkaṭe recitapuṣpavṛkṣā gandhadvipe vanya iva dvirephāḥ // Ragh_6.7 atha stute bandibhir anvayajñaiḥ somārkavaṃśye naradevaloke saṃcārite c'; āgārusārayonau dhūpe samutsarpati vaijayantīḥ // Ragh_6.8 puropakaṇṭhopavanāśrayāṇāṃ kalāpinām uddhatanṛtyahetau pradhmātaśaṅkhe parito digantāṃs tūryasvane mūrchati maṅgalārthe // Ragh_6.9 manuṣyavāhyaṃ caturaśrayānam adhyāsya kanyā parivāraśobhi viveśa mañcāntararājamārgaṃ patiṃvarā kḷptavivāhaveṣā // Ragh_6.10 tasmin vidhānātiśaye vidhātuḥ kanyāmaye netraśataikalakṣye nipetur antaḥkaraṇair narendrā dehaiḥ sthitāḥ kevalam āsaneṣu // Ragh_6.11 tāṃ praty abhivyaktamanorathānāṃ mahīpatīnāṃ praṇayāgradūtyaḥ pravālośobhā iva pādapānāṃ śṛṅgāraceṣṭa vividhā babhūvuḥ // Ragh_6.12 kaścit karābhyām upagūḍhanālam ālolapattrābhihatadvirepham rajobhir antaḥ pariveṣabandhi līlāravindaṃ bhramayāṃ cakāra // Ragh_6.13 visrastam aṃsād aparo vilāsī ratnānuviddhāṅgadakoṭilagnam prālambam utkṛṣya yathāvakaśaṃ nināya sācīkṛtacāruvaktraḥ // Ragh_6.14 ākuñcitāgrāṅgulinā tato 'nyaḥ kiṃcitsamāvarjitanetraśobhaḥ tiryagvisaṃsarpinakhaprabheṇa pādena haimaṃ vililekha pīṭham // Ragh_6.15 niveśya vāmaṃ bhujam āsanārdhe tatasaṃniveśād adhikonnatāṃsaḥ kaścid vivṛttatrikabhinnahāraḥ suhṛtsamābhāṣaṇatatparo 'bhūt // Ragh_6.16 vilāsinīvibhramadantapattram āpāṇḍu raṃ ketakabarham anyaḥ priyāitambocitasaṃniveśair vipāṭayām āsa yuvā nakhāgraiḥ // Ragh_6.17 kuśeśayātāmratalena kaścit kareṇa rekhādhvajalāñchanena ratnāṅgulīyaprabhayānuviddhān udīrayām āsa salīlam akṣān // Ragh_6.18 kaścid yathābhāgam avasthite 'pi svasaṃniveśād vyatilaṅghinīva vajrāṃśugarbhāṅgulirandhram ekaṃ vyāpārayām āsa karaṃ kirīṭe // Ragh_6.19 tato nṛpāṇāṃ śrutavṛttavaṃśā puṃvat pragalbhā pratihārarakṣī prāk saṃnikarṣaṃ magadheśvarasya nītvā kumārīm avadat sunandā // Ragh_6.20 asau śaraṇyaḥ śaraṇonmukhānām agādhasattvo magadhapratiṣṭhaḥ rājā prajārañjanalabdhavarṇaḥ paraṃtapo nāma yathārthanāmā // Ragh_6.21 kāmaṃ ṇrpāḥ santu saharaśo 'nye rājanvatīm āhur anena bhūmim nakṣatratārāgrahasaṃkulāpi jyotiṣmatī candramasaiva rātriḥ // Ragh_6.22 kriyāprabandhād ayam adhvarāṇām ajasram āhūtasahasranetraḥ śacyāś ciraṃ pāṇdukapolalambān mandāraśūnyān alakāṃś cakāra // Ragh_6.23 anena ced icchasi gṛhyamāṇaṃ pāṇiṃ vareṇyena kuru praveśe prāsādavātāyanasaṃśritānāṃ netrotsatvaṃ puṣpapurāṅganānām // Ragh_6.24 evaṃ tayokte tam avekṣya kiṃcid (?) visraṃsidūrvāṅkamadhūkamālā ṛjupraṇāmakriyayaiva tanvī pratyādideśainam abhāṣamāṇā // Ragh_6.25 tāṃ saiva vetragrahaṇe niyuktā rājāntaraṃ rājasutāṃ nināya samīraṇottheva taraṅgalekhā padmāntaraṃ mānasarājahaṃsīm // Ragh_6.26 jagāda cainām ayam aṅganāthaḥ surāṅganāprārthitayauvanaśrīḥ vinītanāgaḥ kila sūtrakārair aindraṃ padaṃ bhūmigato 'pi bhuṅkte // Ragh_6.27 anena paryāsayatāsrabindūn muktāphalsthūlatamān staneṣu pratyarpitāḥ śatruvilāsinīnām unmucya sūtreṇa vinaiva hārāḥ // Ragh_6.28 nisargabhinnāspadam ekasaṃstham asmin dvayaṃ śrīś ca sarasvatī ca kāntyā girā sūnṛtayā ca yogyā tvam eva kalyāṇi tayos tṛtīyā // Ragh_6.29 athāṅgarājād avatārya cakṣur yāh janyām avadat kumārī nāsau na kāmyo na ca veda samyag draṣṭuṃ na sā bhinnarucir hi lokaḥ // Ragh_6.30 tataḥ paraṃ duṣprasahaṃ dviṣadbhir nṛpaṃ niyuktā pratihārabhūmau nidarśayām āsa viśeṣadṛśyam induṃ navotthānam ivendumatyai // Ragh_6.31 avantinātho 'yam udagrabāhur viśālavakṣās tanuvṛttamadhyaḥ āropya cakrabhrahmam uṣṇatejās tvaṣṭreva yatnollikhito vibhāti // Ragh_6.32 asya prayāṇeṣu samagraśakter agresarair vājibhir utthitāni kurvanti sāmantaśikhāmaṇīnāṃ prabhāprarohāstamayaṃ rajāṃsi // Ragh_6.33 asau mahākālaniketanasya vasann adūre kila candramauleḥ tamisrapakṣe 'pi saha priyābhir jyotsnāvato nirviśati pradoṣān // Ragh_6.34 anena yūnā saha pārthivena rambhoru kaccin manaso rucis te siprātaraṅgānilakampitāsu vihartum udyānaparaṃparāsu // Ragh_6.35 tasminn abhidyotitabandhupadme pratāpasaṃśoṣitaśatrupaṅke babandha sā nottamasaukumāryā kumudvatī bhānumatīva bhāvam // Ragh_6.36 tām agratas tāmarasāntarābhām anūparājasya guṇair anūnām vidhāya sṛṣṭiṃ lalitām vidhātur jagāda bhūyaḥ sudatīṃ sunandā // Ragh_6.37 saṃgrāmanirviṣṭasahasrabāhur aṣṭadāsadvīpanikhātayūpaḥ ananyasādhāraṇarājaśabdo babhūva yogī kila kārtavīryaḥ // Ragh_6.38 akāryacintāsamakālam eva prādurbhavaṃś cāpadharaḥ purastāt antaḥśarīreṣv api yaḥ prajānāṃ pratyādideśāvinayaṃ vinetā // Ragh_6.39 jyābandhaniṣpandabhujena yasya viniśvasadvaktraparaṃpareṇa kārāgṛhe nirjitavāsavena laṅkeśvareṇoṣitam ā prasādāt // Ragh_6.40 tasyānvaye bhūpatir eṣa jātaḥ pratīpa ity āgamavṛddhasevī yena śriyaḥ saṃśrayadoṣarūḍhaṃ svabhāvalolety ayaśaḥ pramṛśṭam // Ragh_6.41 āyodhane kṛṣṇagatiṃ sahāyam avāpya yaḥ kṣatriyakālarātrim dhārāṃ śitāṃ rāmaparaśvadhasya saṃbhāvayaty utpalapattrasārām // Ragh_6.42 asyāṅkalakṣmīr bhava dīrghabāhor māhiṣmatīvapranitambakāñcīm prāsādajālair jalveṇiramyāṃ revāṃ yadi prekṣitum asti kāmaḥ // Ragh_6.43 tasyāḥ prakāmaṃ priyadarśano 'pi na sa kṣitīśo rucaye babhūva śaratpramṛṣṭāmbudharoparodhaḥ śaśīva paryāptakalo nalinyāḥ // Ragh_6.44 sā śūrasendādhipatiṃ suṣeṇam uddiśya lokāntaragītakīrtim ācāraśuddhobhayavaṃśadīpaṃ śuddhāntarakṣyā jagade kumārī // Ragh_6.45 nīpānvayaḥ pārthiva eṣa vajvā guṇair yam āśritya paraspareṇa siddhāśramaṃ śāntam ivaitya sattvair naisargiko 'py utsasṛje virodhaḥ // Ragh_6.46 yasy'; ātmagehe nayanābhirāmā kāntir himāṃśor iva saṃniviṣṭa harmyāgrasaṃrūḍhatṛṇāṅkureṣu tejo 'viśahyaṃ ripumandireṣu // Ragh_6.47 yasyāvarodhastanacandanānāṃ prakṣālanād vārivihārakāle kalindakanyā mathurāṃ gatā 'pi gaṅgormisaṃsakta jaleva bhāti // Ragh_6.48 trastena tākrṣyāt kila kāliyena maṇiṃ visṛṣṭaṃ yamunaukasā yaḥ vakṣaḥsthalavyāpirucaṃ dadhānaḥ sakaustubhaṃ hrepayatīva kṛṣnam // Ragh_6.49 saṃbhāvya bhartāram amuṃ yuvānaṃ mṛdupravālottarapuṣpaśayye vṛndāvane caitrarathād anūne nirviśyatāṃ sundari yuvanaśrīḥ // Ragh_6.50 adhyāsya cāmbhaḥpṛṣatokṣitāni śaileyagandhīni śilātalāni kalāpināṃ prāvṛṣi paśya nṛtyaṃ kāntāsu govardhanakandarāsu // Ragh_6.51 nṛpaṃ tam āvartamanojñanābhiḥ sā vyatyagād anyavadhūr bhavitrī mahīdharaṃ mārgavaśād upetaṃ srotovahā sāgaragāminīva // Ragh_6.52 athāṅgadāśliṣṭabhujaṃ bhujiṣyā hemāṅgadaṃ nāma kaliṅganātham āseduṣīṃ sāditaśatrupakṣaṃ bālām abālendumukhīṃ babhāṣe // Ragh_6.53 asau mahendrādrisamānasāraḥ patir mahendrasya mahodadheś ca yasya kṣaratsainyagajacchalena yātrāsu yātīva puro mahendraḥ // Ragh_6.54 jyāghātarekhe subhujo bhujābhyāṃ bibharti yaś cāpabhṛtāṃ purogaḥ ripuśriyāṃ sāñjanabhāṣpaseke bandīkṛṭānām iva paddhatī dve // Ragh_6.55 raṇe 'mitatrīṇatayā prakāśaḥ śarāsanajyānikaṣau bhujābhyām viśiṣṭarekhau ripuvikramāgner nirvāṇamārgāv iva yo bibharti // Ragh_6.55* yam ātmanaḥ sadmani saṃnikṛṣṭo mandradhvanityājitayāmatūryaḥ prāsādavātāyanadṛṣyavīciḥ prabodhayaty arṇava eva suptam // Ragh_6.56 anena sārdhaṃ viharāmburāśes tīreṣu tālīvanamarmareṣu dvīpānatarānītalavaṅgapuṣpair apākṛtasvedalavā marudbhiḥ // Ragh_6.57 pralobhitāpy ākṛtilobhanīyā patiṃ purasyorugapūrvanāmnaḥ tasmād apāvartata dūrakṛṣṭā nītyeva lakṣmīḥ pratikūladaivāt // Ragh_6.58 athādhigamyābhuvarājakalpaṃ patiṃ purasyorugapūrvanāmnaḥ ācārapūtobhayavaṃśadīpaṃ śuddhāntarakṣyā jagade kumārī // Ragh_6.58* athorākhyasya purasya nāthaṃ dauvārikī devasarūpam itaś cakorākṣi vilokayeti pūrvānuśiṣṭāṃ nijagāda bhojyām // Ragh_6.59 pāṇḍyo 'yam aṃsārpitalambahāraḥ kḷptāṅgarāgo haricandanena ābhāti bālātaparaktasānuḥ sanirjharodgāra ivādrirājaḥ // Ragh_6.60 vindhyasya saṃstambhayitā mahādrer niḥśeṣapītojjhitasindhurājaḥ prītyāśvamedhāvabhṛthārdramūrteḥ sausnātiko yasya bhavaty agastyaḥ // Ragh_6.61 astraṃ harād āptavatā durāpaṃ yenendralokāva jayāya dṛptaḥ purā janasthānavimardaśaṅkī saṃdhāya laḥkādhipatiḥ pratasthe // Ragh_6.62 anena pāṇau vidhivad (?) gṛhīte mahākulīnena mahīva gurvī ratnānuviddhārṇavamekhalāyā diśaḥ sapatnī bhava dakṣiṇasyāḥ // Ragh_6.63 tāmbūlavallīpariṇaddhapūgāsv elālatāliṅgitacandanāsu tamālapattrāstaraṇāsu rantuṃ prasīda śaśvan malayasthalīṣu // Ragh_6.64 indīvaraśyāmatanaur nṛpo 'sau tvaṃ rocanāgauraśarīrayaṣṭiḥ anyonyaśobhāparivṛddhaye vāṃ yogas taḍittoyadayor ivāstu // Ragh_6.65 svasur vidarbhādhipates tadīyo lebhe 'ntaraṃ cetasi nopadeśaḥ divākarādarśanabaddhakośe nakśatranāthāṃśur ivāravinde // Ragh_6.66 saṃcāriṇī dīpaśikheva rātrau yaṃ yaṃ vyatīyāya patiṃvarā sā narendramārgāṭṭa iva prapede vivarṇabhāvaṃ sa sa bhūmipālaḥ // Ragh_6.67 tasyāṃ raghoḥ sūnur upasthitāyāṃ vṛṇīta māṃ neti samākulo 'bhūt vāmetaraḥ saṃśayam asya bāhuḥ keyūrabandhocchavasitair nunoda // Ragh_6.68 taṃ prāpya sarvāvayavānavadyaṃ vyāvartatānyopagamāt kumārī na hi praphullaṃ sahakāram etya vṛksāntaraṃ kāṅkṣati ṣaṭpadālī // Ragh_6.69 tasmin samāveśitacittavṛttim induprabhām indumatīm avekṣya pracakrame vaktum anukramajñā savistaraṃ vākyam idaṃ sunandā // Ragh_6.70 ikṣvākuvaṃśyaḥ kakudaṃ nṛpāṇāṃ kakutstha ity āhitalakṣaṇo 'bhūt kākutsthaśabdaṃ yata unnatecchāḥ ślāghyaṃ dadhaty uttarakosalendrāḥ // Ragh_6.71 mahendram āsthāya mahokṣarūpaṃ yaḥ saṃyati prāptapināki līlaḥ cakāra bāṇair asurāṅganānāṃ gaṇḍasthalīḥ proṣitapattralekhāḥ // Ragh_6.72 airāvatāsphālanaviślathaṃ yaḥ saṃghaṭṭayann aṅgadam aṅgadena upeyuśaḥ svām api mūrtim agryām ardhāsanaṃ gotrabhido 'dhitaṣṭhau // Ragh_6.73 jātaḥ kule tasya kilorukīrtiḥ kulapradīpo nṛpatir dilīpaḥ atiṣṭhad ekonaśatakratutve śakrābhyasūyāvinivṛttaye yaḥ // Ragh_6.74 yasmin mahīṃ śāsati vāṇinīnāṃ nidrāṃ vihārārdhapathe gatānām vāto 'pi nāsaraṃsayad aṃśukāni ko lambayed āharaṇāya hastam // Ragh_6.75 putro raghus tasya padaṃ praśāsti mahākrator viśvajitaḥ prayoktā caturdigāvarjitasaṃbhṛtāṃ yo mṛtpātraśeṣām akarod vibhūtim // Ragh_6.76 ārūḍham adrīn udadhīn vitīrṇaṃ bhujaṃgamānāṃ vasatiṃ praviṣṭam ūrdhvaṃ gataṃ yasya na cānubandhi yaśaḥ paricchettum iyattayālam // Ragh_6.77 asau kumāras tam ajo 'nujātas triviṣṭapasyeva patiṃ jayantaḥ gurvīṃ dhuraṃ yo bhuvanasya pitrā dhuryeṇa damyaḥ sadṛśaṃ bibharti // Ragh_6.78 kulena kāntyā vayasā navena guṇaiś ca tais tair vinayapradhānaiḥ tvam ātmanas tulyam amuṃ vṛṇīṣva ratnaṃ samāgacchatu kāñcanena // Ragh_6.79 tataḥ sunandāvacanāvasāne lajjāṃ tanū kṛtya narendrakanyā dṛṣṭyā prasādāmalayā kumāraṃ pratyagrahīt saṃvaraṇasrajeva // Ragh_6.80 sā yūni tasminn abhilāṣabandhaṃ śaśāka śālīnatayā na vaktum romāñcalakṣyeṇa sa gātrayaṣṭiṃ bhittvā nirākrāmad arālakeśyāḥ // Ragh_6.81 tathāgatāyāṃ parihāsapūrvaṃ sakhyāṃ sakhī vetradharā babhāṣe ārye vrajāmo 'nyata ity athaināṃ vadhūr asūyākuṭilaṃ dadarśa // Ragh_6.82 sā cūrṇagauraṃ raghunandanasya dhātrīkarābhyāṃ karabhopamorūḥ āsañjayām āsa yathāpradeśaṃ kaṇṭhe guṇaṃ mūrtam ivānurāgam // Ragh_6.83 tayā srajā maṅgalapuṣpamayyā viśālavakṣaḥsthalalambayā saḥ amaṃsta kaṇṭhārpitabāhupāśāṃ vidarbharājāvarajāṃ vareṇyaḥ // Ragh_6.84 śaśinam upagateyaṃ kaumudī meghamuktaṃ jalanidhim anurūpaṃ iti samaguṇayogaprītayas tatra paurāḥ śravaṇakaṭu nṛpāṇām ekavākyaṃ vivavruḥ // Ragh_6.85 pramuditavarapakṣam ekatas tat (?) kṣitipatimaṇḍalam anyato vitānam uṣasi sara iva praphullapadmaṃ kumudavanapratipannanidram āsīt // Ragh_6.86 athopayantrā sadṛśena yuktāṃ skandena sākṣād iva devasenām svasāram ādāya vidarbhanāthaḥ purapraveśābhimukho babhūva // Ragh_7.1 senāniveśān pṛthivīkṣito 'pi jagmur vibhātagrahamandabhāsaḥ bhojyāṃ prati vyarthamanorathatvād rūpeṣu veṣeṣu ca sābhyasūyāḥ // Ragh_7.2 sāṃnidhyayogāt kila tatra śacyāḥ svayaṃvarakṣobhakṛtām abhāvaḥ kākutstham uddiśya samatsaro 'pi śaśāma tena kṣitipālalokaḥ // Ragh_7.3 tāvat prakīrṇābhinavopacāram indrāyudhadyotitatoraṇāṅkam varaḥ sa vadhvā saha rājamārgaṃ prāpa dhvajacchāyanivāritoṣṇam // Ragh_7.4 tatas tadālokanatatparāṇāṃ saudheṣu cāmīkarajālavatsu babhūvur itthaṃ purasundarīṇāṃ tyaktānyakāryāṇi viceṣṭitāni // Ragh_7.5 ālokamārgaṃ sahasā vrajantyā kayācid udveṣṭanavāntamālyaḥ baddhuṃ na saṃbhāvita eva tāvat kareṇa ruddho 'pi hi keśapāśaḥ // Ragh_7.6 prasādhikālambitam agrapādam ākṣipya kācid dravarāgam eva utṣṛṣṛalīlāgatir ā gavākṣād yayau śalākām aparā vahantī // Ragh_7.7 vilocanaṃ dakṣiṇam añjanena saṃbhāvya tadvañcitavāmanetrā tathaiva vātāyanasaṃnikarṣaṃ yayau śalākām aparā vahantī // Ragh_7.8 jālāntarapreṣitadṛṣṭir anyā prasthānabhinnāṃ na babandha nīvīm nābhipraviṣṭābharaṇaprabheṇa hastena tasthāv avalambya vāsaḥ // Ragh_7.9 ardhācitā satvaram utthitāyāḥ pade pade durnimite galantī kasyāścid āsīd raśanā tadānīm aṅguṣṭhamāulārpitasūtraśeṣā // Ragh_7.10 stanaṃdhayantaṃ tanayaṃ vihāya vilokanāya tvarayā vrajantī saṃprasnutābhyāṃ padavīṃ stanābhyāṃ siṣeca kācit payas''; ā gavākṣāt // Ragh_7.10* tāsāṃ mukhair āsavagandhagarbhair vyāptāntarāḥ sāndrakutūhalānām vilolanetrabhramarair gavākṣāḥ sahasrapattrābharaṇā ivāsan // Ragh_7.11 tā rāghavaṃ dṛṣṭibhir āpibantyo nāryo na jagmur viṣayāntarāṇi tathā hi śeṣendriyavṛttir āsāṃ sarvātmanā cakṣur iva praviṣṭā // Ragh_7.12 sthāne vṛtā bhūpatibhiḥ parokṣaiḥ svayaṃvaraṃ sādhum amaṃsta bhojyā padmeva nārāyaṇam anyathāsau labheta kāntaṃ katham ātmatulyam // Ragh_7.13 paraspareṇa spṛhaṇīyaśobhaṃ na ced idaṃ dvandvam ayojayiṣyat asmin dvaye rūpavidhānayatnaḥ patyuḥ prajānāṃ vitatho 'bhaviṣyat // Ragh_7.14 ratismarau nūnam imāv abhūtāṃ rājñāṃ sahareṣu tathā hi bālā gateyam ātmapratirūpam eva mano hi janmāntarasaṃgatijñam // Ragh_7.15 ity udgatāḥ pauravadhūmukhebhyaḥ śṛṇvan kathāḥ śrotasukhāḥ kumāraḥ udbhāsitaṃ maṅgalasaṃvidhābhiḥ saṃbandhinaḥ sadma samāsasāda // Ragh_7.16 tato 'vatīryāśu kareṇukāyāḥ sa kāmarūpeśvaradattahastaḥ vaidarbhanirdiṣṭam atho viveśa nārīmanāṃsīva catuṣkam antaḥ // Ragh_7.17 mahārhasiṃhāsanasaṃsthito 'sau saratnam arghyaṃ madhuparkamiśram bhojopanītaṃ ca dukūlayugmaṃ jagrāha sārdhaṃ vanitākaṭākṣaiḥ // Ragh_7.18 dukūlavāsāḥ sa vadhūsamīpaṃ ninye vinītair avarodharakṣaiḥ velāsākśaṃ sphuṭapeharājir navair udanvān iva candrapādaiḥ // Ragh_7.19 tatrārcito bhojapateḥ purodhā hutvāgnim ājyādibhir agnikalpaḥ tam eva cādhāya vivāhasākṣye vadhūvarau saṃgamayāṃ cakāra // Ragh_7.20 hastena hastaṃ parigṛhya vadhvāḥ sa rājasūnuḥ sutarāṃ cakāśe anantarāśokalatāpravālaṃ prāpyeva cūtaḥ pratipallavena // Ragh_7.21 āsīd varaḥ kaṇṭakitaprakoṣṭaḥ svinnāṅguliḥ saṃvavṛte kumārī vṛttis tayoḥ pāṇisamāgamena samaṃ vibhakteva maobhavasya // Ragh_7.22 tayor apāṅga-pratisāritāni kriyāsamāpattivartitāni hrīyantraṇām ānaśire manojñām anyonyalolāni vilocanāni // Ragh_7.23 pradakṣiṇaprakramaṇāt kṛṣānor udarciṣas tan (?) mithunaṃ cakāśe meror upānteṣv iva vartamānam anyonyasaṃsaktam ahastriyāmam // Ragh_7.24 nitambagurvī guruṇā prayuktā vadhūr vidhātṛpratimena tena cakāra sā mattacakoranetrā lajjāvatī lājavisargam agnau // Ragh_7.25 haviḥśamīpallavalājagandhiḥ puṇyaḥ kṛśānor udiyāya dhūmaḥ kapolasaṃsarpiśikhaḥ sa tasyā muhūrtakarṇotpalatāṃ prapede // Ragh_7.26 tad añjanakledasamākulākṣaṃ pramlānabhījāṅkurakarṇapūram vadhūmukhaṃ pāṭalagaṇḍalekham ācāradhūmagrahaṇād babhūva // Ragh_7.27 tau snātakair bandhumatā ca rājñā puraṃdhribhiś ca kramaśaḥ prayuktam kanyākumārau kanakāsanasthāv ārdrākṣatāropaṇam anvabhūtām // Ragh_7.28 iti svasur bhojakulapradīpaḥ saṃpādya pāṇigrahaṇaṃ sa rājā mahīpatīnāṃ pṛthagarhaṇārthaṃ samādideśādhikṛtān adhiśrīḥ // Ragh_7.29 liṅgair mudaḥ saṃvṛtavikriyās te hradāḥ prasannā iva gūḍhanakrāḥ vaidarbham āmantrya yayus tadīyāṃ pratyarpya pūjām aupdāchalena // Ragh_7.30 sa rājalokaḥ kṛtapūrvasaṃvid ārambhasiddhau samayopalabhyam) ādāsyamānaḥ pramdāmiṣaṃ tad āvṛtya panthānam ajasya tasthau // Ragh_7.31 bhartāpi tāvat krathakaiṣikānām anuṣṭhitānantarajāvivāhaḥ sattvānurūpāharaṇī kṛtaśrīḥ prāsthāpayad rāghavam anvagāc ca // Ragh_7.32 tisras trilokī prathitena sārdham ajena mārge vasatīr uṣitvā tasmād apāvartata kuṇḍineśaḥ parvātyaye soma ivoṣṇaraśmeḥ // Ragh_7.33 pramanyavaḥ prāg api kosalendre pratyekam āttasvatayā babhūvuḥ ato nṛpāś cakṣamire sametāḥ strīratnalābhaṃ na tadātmajasya // Ragh_7.34 tam udvahantaṃ pathi bhojakanyāṃ rurodha rājanyagaṇaḥ sa dṛptaḥ balipradiṣṭaṃ śriyam ādadānaṃ traivikramaṃ pādam ivendraśatruḥ // Ragh_7.35 tasyaḥ sa rakṣārtham analpayodham ādiṣya pitryaṃ sacivaṃ kumāraḥ pratyagrahīt pārthivavāhinīṃ tāṃ jyotīrathāṃ śoṇa ivottaraṅgaḥ // Ragh_7.36 pattiḥ padātiṃ rathinaṃ ratheśas turaṃgasādī turagādhirūḍham yantā gajasyābhyapatad gajasthaṃ tulyapratidvandvi babhūva yuddham // Ragh_7.37 nadatsu tūryeṣv avibhāvyavāco nodīrayanti sma kulopadeśān bāṇākṣarair eva parasparasya nāmorjitaṃ cāpabhṛtaḥ śaśaṃsuḥ // Ragh_7.38 utthāpitaḥ saṃyati reṇur aśvaiḥ sāndrīkṛtaḥ syandanavaṃśacakraiḥ cistāritaḥ kuñjarakarṇatālair netrakrameṇoparurodha sūryam // Ragh_7.39 matsyadhvajā vāyuvaśād vidīrṇair mukhaiḥ pravṛddhadvajinīrajāṃsi babhuḥ pibantaḥ paramārthamatsyāḥ paryāvilānīva navodakāni // Ragh_7.40 ratho rathāṅgadhvaninā vijajñe vilolaghaṇṭākvaṇitena nāgaḥ svabhartṛnāmagrahaṇād babhūva sāndre rajasy ātmaparāvabodhaḥ // Ragh_7.41 āvṛṇvato locanamārgam ājau rajo'ndhakārasya vijṛmbhitasya śastrakṣatāśvadvipavīrajanmā bālāruṇo 'bhūd rudhirapravāhaḥ // Ragh_7.42 sa cchinnamūlaḥ kṣatajena reṇus tasyopariṣṭāt pavanāvadhūtaḥ aṅgāraśeṣasya hutāśanasya pūrvotthito dhūma ivābabhāse // Ragh_7.43 prahāramūrchāpagame rathasthān yantḥn upālabhya nivartitāśvāḥ yaiḥ sāditā lakṣitapūrvaketūṃs tān eva sāmarṣatayā nijaghnuḥ // Ragh_7.44 apy ardhamārge parabāṇalūnā dhanurbhṛtāṃ hastavatāṃ pṛṣatkāḥ saṃprāpur evātmajavānuvṛttyā pūrvārdhabhāgaiḥ phalibhiḥ śaravyam // Ragh_7.45 ādhoraṇānāṃ gajasaṃnipāte śirāṃsi cakrair niśitaiḥ kṣurāgraiḥ hatāny api āyenanakhāgrakoṭi-vyāsaktakeśāni cireṇa petuḥ // Ragh_7.46 pūrvaṃ prahartā na jaghāna bhūyaḥ pratiprahārākṣamam aśvasādī turaṃgamaskandhaniṣaṇṇadehaṃ pratyāśvasantaṃ ripum ācakāṅkṣa // Ragh_7.47 tanutyajāṃ varmabhṛtāṃ vikośair bṛhatsu danteṣv asibhiḥ patadbhiḥ raṇakṣitiḥ śoṇitamadyakulyā gajā vivignāḥ karaśīkareṇa // Ragh_7.48 śilīmukhotkṛttaśiraḥphalāḍhyā cyutaiḥ śiratraiś caṣakottareva raṇakṣitiḥ śoṇitamadyakulyā rarāja mṛtyor iva pānabhūmiḥ // Ragh_7.49 upāntayor niṣkuṣitaṃ vihaṃgair ākṣipya tebhyaḥ piśitapriyāpi keyūrakoṭikṣatatāludeśā śivā bhujacchedam apācakāra // Ragh_7.50 kaścid dviṣatkhaḍgahṛtottamāṅgaḥ sadyo vimānaprabhutām upetya vāmāṅgasaṃsaktasurāṅganaḥ svaṃ nṛtyat kabandhaṃ samare dadarśa // Ragh_7.51 anyonyasūtonmathanād abhūtāṃ tāv eva sūtau rathinau ca kaucit vyaśvau gadāvyāyatasaṃprahārau bagnāyudhau bāhuvimardaniṣṭhau // Ragh_7.52 paraspareṇa kṣatayoḥ prahartror utkrāntavāyvoḥ samakālam eva amartyabhāve 'pi kayościd āsīd ekāsaraḥprārthitayor vivādaḥ // Ragh_7.53 vyūhāv ubhau tāv itaretarasmād bhaṅgaṃ jayaṃ cāpatur avyavastham paścātpuromārutayoḥ pravṛddhau paryāyavṛttyeva mahārṇavormī // Ragh_7.54 pareṇa bhagne 'pi bale mahaujā yayāv ajaḥ praty arisainyam eva dhūmo nivarteta samīraṇena yato hi kakṣas tata eva vahniḥ // Ragh_7.55 rathī niṣaṅgī kavacī dhanuṣmān dṛptaḥ sa rājanyakam ekavīraḥ nivārayām āsa mahāvarāhaḥ kalpakṣayoddhūtam ivārṇavāmbhaḥ // Ragh_7.56 sa dakṣiṇaṃ tūṇa-mukhena vāmaṃ vyāpārayan hastam alakṣyatājau ākarṇakṛṣṭā sakṛd asya yoddhur maurvīva bāṇān suṣuve riguphnān // Ragh_7.57 sa roṣadaṣṭādhikalohitoṣṭhair vyaktordhvarekā bhṛkuṭīr vahadbhiḥ tastāra gāṃ bhallanikṛttakaṇṭhair huṃkāragarbhair dviṣatāṃ śirobhiḥ // Ragh_7.58 sarvair balāṅgair dviradapradhānaiḥ sarvāyudhaiḥ kaṅkaṭabhedibhiś ca sarvaprayatnene ca bhūmipālās tasmin prajahrur yudhi sarva eva // Ragh_7.59 so 'stravrajaiś channarathaḥ pareṣāṃ dhvajāgramātreṇa babhūva lakṣyaḥ nīhāramagno dinapūrvabhāgaḥ kiṃcitprakāśena vivasvateva // Ragh_7.60 priyaṃvadāt prāpam asau kumāraḥ prāyuṅkta rājasv adhirājasūnuḥ gāndharvam astraṃ kusumāstrakāntaḥ prasvāpanaṃ svapanivṛttalaulyaḥ // Ragh_7.61 tato dhanuṣkarṣaṇamūḍhahastam ekāṃsaparyastaśirastrajālam tasthau dhvajastambhaniṣaṇṇadehaṃ nidrāvidheyaṃ naradevasainyam // Ragh_7.62 tataḥ priyopāttarase 'dharoṣṭhe niveśya dadhmau jalaṃ kumāraḥ yena svahastārjitam ekavīraḥ piban yaśo mūrtam ivābhāse // Ragh_7.63 śaṅkhasvanābhijñatayā nivṛttās taṃ sannaśatruṃ dadṛśuḥ svayodhāḥ nimīlitānām iva paṅkajānāṃ madhye sphurantaṃ pratimāśaśāṅkam // Ragh_7.64 saśoṇitais tena śilīmukhāgrair nikṣepitāḥ ketuṣu pārthivānām yaśo hṛtam saṃprati rāghaveṇa na jīvitaṃ vaḥ kṛpayeti varṇāḥ // Ragh_7.65 sa cāpakoṭīnihitaikabāhuḥ śirastaniṣkarṣaṇabhinnamuliḥ lalāṭabaddhaśramavāribindur bhītāṃ priyām etya vaco babhāṣe // Ragh_7.66 itaḥ parān arbhakahāryaśastrān vaidarbhi paśyānumatā mayāsi evaṃvidhenāhavaceṣṭitena tvaṃ prārthyase hastagatā mamabhiḥ // Ragh_7.67 tasyāḥ pratidvandvibhavād viṣādāt sadyo vimuktaṃ mukham ābabhāse niśvāsabāṣpāpagamāt prapannaḥ prasādam ātmīyam ivātmadarṣāḥ // Ragh_7.68 hṛṣṭāpi sā hrīvijitā na sākṣād vāgbhiḥ sakhīnāṃ priyam abhyanandat sthalī navāmbhaḥpṛṣatābhivṛṣṭā mayūrakekābhir ivābhravṛndam // Ragh_7.69 iti śirasi sa vāmaṃ pādam ādhāya rājñām udavahad anavadyāṃ tām avadyād apetah rathaturagarajobhis tasya rūkṣālakāgrā samaravijayalaṣmīḥ saiva mūrtā babhūva // Ragh_7.70 prathamaparigatārthas taṃ raghuḥ saṃnivṛttaṃ vijayinam abhinandya ślāghyajāyāsametam tadupahitakuṭumbaḥ śāntimārgotusko 'bhūn na hi sati kuladhurye sūryavaṃśyā gṛhāya // Ragh_7.71 atha tasya vivāhakautukaṃ lalitaṃ bibhrata eva pārthivaḥ vasudhām api hastagāminīm akarod indumatīm ivāparām // Ragh_8.1 duritair api kartum ātmasāt prayatante nṛpasūnavo hi yat tad upasthitam agrahīd ajaḥ pitur ājñeti na bhogatṛṣṇayā // Ragh_8.2 anubhūya vasiṣṭhasaṃbhṛtaiḥ salilais tena sahābhiṣecanam viśadocchavasitena medinī kathayām āsa kṛtārthatām iva // Ragh_8.3 sa babhūva durāsadaḥ parair guruṇātharvavidā kṛtakriyaḥ pavanāgnisamāgamo hy ayaṃ sahitaṃ brahma yad astratejasā // Ragh_8.4 raghum eva nivṛttayauvanaṃ tam amanyanta naveśvaraṃ prajāḥ sa hi tasya na kevalāṃ śriyaṃ pratipede sakalān guṇān api // Ragh_8.5 adhikaṃ śuśubhe śubhaṃyunā dvitayena dvayam eva saṃgatam padam ṛddham ajena paitṛkaṃ vinayenāsya navaṃ ca yauvanam // Ragh_8.6 sadayaṃ bubhuje mahābhujaḥ sahasodvegam iyaṃ vrajed iti aciropanatāṃ sa medinīṃ navapāṇigrahaṇāṃ vadhūm iva // Ragh_8.7 aham eva mato mahīpater iti sarvaḥ prakṛtiṣv acintayat udadher iva nimagāśateṣv abhavan nāsya vimānanā kvacit // Ragh_8.8 na kharo na ca bhūyasā mṛduḥ pavamānaḥ pṛthivīruhān iva sa puraskṛtamadhyamakramo namayām āsa nṛpān anuddharan // Ragh_8.9 atha vīksya raghuḥ pratiṣṭhitaṃ prakṛtiṣv ātmajam ātmavat tayā viṣayeṣu vināśadharmasu tridivasteṣv api niḥspṛho 'bhavat // Ragh_8.10 guṇavatsutaropitaśriyaḥ pariṇāme hi dilīpavaṃśajāḥ padavīṃ taruvalkavāsasāṃ prayatāḥ saṃyamināṃ prapedire // Ragh_8.11 tam araṇyasamāśrayonmukhaṃ śirasā veṣṭanaśobhinā sutaḥ pitaraṃ praṇipatya pādayor aparityāgam ayācatātmanaḥ // Ragh_8.12 raghur aśrumukhasya tasya tat kṛtavān īpsitam ātmajapriyaḥ na tu sarpa iva tvacaṃ punaḥ pratipede vyapavarjitāṃ śriyam // Ragh_8.13 sa kīlaśramam antyam āśrito nivasann āvasathe purād bahiḥ samupāsyata putrabhogyayā snūṣayevāvikṛtendriyaḥ śriyā // Ragh_8.14 praśamasthitapūrvapārthivaṃ kulam abhyudyata nūtaneśvaram nabhasā nibhṛtendunā tulām uditārkeṇa samāruroha tat // Ragh_8.15 yatipārthivaliṅgadhāriṇau dadṛśate raghurāghavau janaiḥ apavargamahodayārthayor bhuvam aṃśāv iva dharmayor gatau // Ragh_8.16 ajitādhigamāya mantribhir yuyuje nītiviśaradair ajaḥ anapāyipadopalabdhaye raghur āptaiḥ samiyāya yogibhiḥ // Ragh_8.17 samayujayta bhūpatir yuvā sacivaiḥ pratyaham arthasiddhaye apunarjananopattaye prayayāḥ saṃyamibhir manīṣibhiḥ // Ragh_8.17* nṛpatiḥ prakṛtīr avekṣitum vyavahārāsanam ādade yuvā paricetum upāṃśu dhāraṇāṃ kuśapūtaṃ pravayās tu viṣṭaram // Ragh_8.18 anuraṇjayituṃ prajāḥ prabhur vyahārāsanam ādade navaḥ aparaḥ śuciviṣṭarasthitaḥ paricetuṃ yatate sma dhāraṇāḥ // Ragh_8.18* anayat prabhuśaktisaṃpadā vaśam eko nṛpatīn anantarān aparaḥ praṇidhānayogyayā marutaḥ pañca śarīragocarān // Ragh_8.19 nayacakṣur ajo didṛkṣayā pararandhrasya tatāna maṇḍale hṛdaye samaropayan manaḥ paramaṃ jyotir avekṣituṃ raghuḥ // Ragh_8.19* akarod acireśvaraḥ kṣitau dviṣadārambhaphalāni bhasmasāt aparo dahane svakarmaṇāṃ vavṛte jñānamayena vahninā // Ragh_8.20 paṇabandhamukhān guṇān ajaḥ ṣaḍ upāyuṅkta samīkṣya tatphalam raghur apy ajayad guṇatrayaṃ prakṛtisthaṃ samaloṣṭakāñcanaḥ // Ragh_8.21 na navaḥ prabhur ā phalodayāt sthirakarmā virarāma karmaṇaḥ na ca yogavidher navetaraḥ sthiradhīr ā paramātmadarśanāt // Ragh_8.22 iti śatruṣu cendriyeṣu ca pratiṣiddhaprasareṣu jāgratau prasitāv udayāpavargayor ubhayīṃ siddhim ubhāv avāpatuḥ // Ragh_8.23 atha kāścid ajavyapekṣayā gamayitvā samdarśanaḥ samāḥ tamasaḥ param āpad avyayaṃ puruṣaṃ yogasamādhinā raghuḥ // Ragh_8.24 śutadehavisarjanaḥ pituś ciram aśrūṇi vimucya rāghavaḥ vidadhe vidhim asya naiṣṭhikaṃ yatibhiḥ sārdham anagnim agnicit // Ragh_8.25 akarot sa tadaurdhvadaihikaṃ pitṛbhaktyā pitṛkāryakalpavit na hi tena pathā tanutyajas tanayāvarjitapiṇḍakāṅkṣiṇaḥ // Ragh_8.26 sa parārdhyagater aśocyatāṃ pitur uddiśya sadarthavedibhiḥ śamitādhir adhijyakārmukaḥ kṛtavān apratiśāsanaṃ jagat // Ragh_8.27 kṣitir indumatī ca bhāminī patim āsādya tam agryapauruṣam prathamā bahuratnasūr abhūd aparā vīram ajījanat sutam // Ragh_8.28 daśarāsmiśatopamadyutiṃ yaśasā dikṣu daśav api śrutam daśapūrvarathaṃ yam ākhyayā daśakaṇṭhāriguruṃ vidur budhāḥ // Ragh_8.29 ṛṣidevagaṇasvadhābhujāṃ śrutayāgaprasvaiḥ sa pārthivaḥ anṛṇatvam upeyivān babhau paridher mukta ivoṣṇadīdhitiḥ // Ragh_8.30 balam ārtabhayopaśāntaye viduṣāṃ saṃnataye bahu śrutam vasu tasya na kevalaṃ guṇavattāpi paraprayojanā // Ragh_8.31 sa kadācid aveṣitaprajaḥ saha devyā vijahāra suprajāḥ nagaropavane śacīsakho marutāṃ pālayiteva nandane // Ragh_8.32 atha rodhasi dakṣiṇodadheḥ śrita gokarṇaniketam īśvaram upavīṇayituṃ yayau raver udagāvṛttipathena nāradaḥ // Ragh_8.33 kusumair grathitām apārthivaiḥ srajam ātodyaśironiveśitām aharat kila tasya vegavān adhivāsaspṛhayeva mārutaḥ // Ragh_8.34 bhramaraiḥ kusumānusāribhiḥ parikīrṇā parivādinī muneḥ dadṛśe pavanāvalepajaṃ sṛjatī bāṣpam ivāñjanāvilam // Ragh_8.35 abhibhūya vibhūtim ārtavīṃ madhugandhātiśayena vīrudhām nṛpater amarasrag āpa sā dayitorustanakoṭisusthitim // Ragh_8.36 kṣaṇamātrasakhīṃ sujātayoḥ stanayos tām avalokya vihalā nimimīla narottamapriyā hṛtacandrā tamaseva kaumudī // Ragh_8.37 vapuṣā karaṇojjhitena sā nipatantī patim apy apātayat nanu tailaniṣekabindunā saha dīpārcir upaiti medinīm // Ragh_8.38 samam eva narādhipena sā gurusaṃmohaviluptacetanā gurusaṃmohaviluptacetanā navadīpārcir iva kṣites talam // Ragh_8.38* ubhayor api pārśvavartināṃ tumu lenārtaraveṇa vejitāḥ vihagāḥ kamalākarālayāḥ samaduḥkhā iva tatra cukruśuḥ // Ragh_8.39 nṛpater vyajanādibhis tamo nunude sā tu tathaiva saṃsthitā pratikāravidhānam āyuṣaḥ sati śeṣe hi phalāya kalpate // Ragh_8.40 pratiyojayitavyavallakī-samavasthām atha sattvaviplavāt sa nināya nitāntavatsalaḥ parigṛhyocitam aṅkam aṅganām // Ragh_8.41 sa nināya nitāntavatsalaḥ parivṛttaprathamacchaviṃ kṣaṇāt saliloddhṛtapadminīnibhāṃ dayitām aṅkam udaśulocanaḥ // Ragh_8.41* sa nināya nitāntavatsalaḥ karaṇāpāyavibhinnavarṇayā samalakṣyata bibhrad āvilāṃ mṛgalekhām uṣasīva candramāḥ // Ragh_8.42 vilalāpa sa bāṣpagadgadaṃ sahajām apy apahāya dhīratām abhitaptam ayo 'pi mārdavaṃ bhajate kaiva kathā śarīriṣu // Ragh_8.43 kusumāny api gātrasaṃgamāt prabhavanty āyur apohituṃ yadi na bhaviṣyati hanta sādhanaṃ kim ivānayat prahariṣyato vidheḥ // Ragh_8.44 atha vā mṛdu vastu hiṃsituṃ mṛdunaivārabhate prajāntakaḥ himasekavipattir atra me nalinī pūrvanidarśanaṃ matā // Ragh_8.45 srag iyaṃ yadi jīvitāpahā hṛdaye kiṃ nihitā na hanti mām viṣam apy amṛtaṃ kvacid bhaved amṛtaṃ vā viṣam īśvarecchayā // Ragh_8.46 atha vā mama bhāgyaviplavād aśaniḥ kalpita eṣa vedhasā yad anena tarur na pātitas kṣapitā tadviṭapāśritalatā // Ragh_8.47 kṛtavaty asi nāvadhīraṇām aparādhhe 'pi yadā ciraṃ mayi katham ekapade nirāgasaṃ janam ābhāṣyam imaṃ na manyase // Ragh_8.48 dhruvam asmi śaṭhaḥ śucismite vidhitaḥ kaitavavatsalas tava paralokam asaṃnivṛttaye yad anāpṛcchya gatāsi mām itaḥ // Ragh_8.49 dayitāṃ yadi tāvad anvagād vinivṛttaṃ kim idaṃ tayā vinā sahatāṃ hatajīvitaṃ mama prabalām ātmakṛtena vedanām // Ragh_8.50 surataśramasaṃbhṛto mukhe dhriyate svedalavodgamo 'pi te atha cāstamitā 'sy aho bata dhig imāṃ dehabhṛtām asāratām // Ragh_8.51 surataśramavāribindavo na hi tāvad viramanti te mukhe katham astamitā 'sy aho bata dhig imām dehavatām asāratām // Ragh_8.51* manasāpi na vipriyaṃ mayā kṛtapūrvaṃ tava kiṃ jahāsi mām nanu śabdapatiḥ kṣiter ahaṃ tvayi me bhāvanibandhanā ratiḥ // Ragh_8.52 kusumotkacitān valīmataś calayan bhṛṅgarucas tavālakān karabhoru karoti mārutas tvadupāvartanśaṅki me manaḥ // Ragh_8.53 tad apohitum arhasi priye pratibodhena viṣādam āṣu me jvalitena guhāgataṃ tamas tuhinādrer iva natam oṣadhiḥ // Ragh_8.54 idam ucchvasitālakaṃ mukhaṃ viśrāntakathaṃ dunoti mām niśi suptam ivaikapaṅkajaṃ viratābhyantaraṣaṭpadasvanam // Ragh_8.55 śaśinaṃ punar eti śārvarī dayitā dvandvacaraṃ patatriṇam iti tau virhāntarakṣamau katham atyantagatā na māṃ daheḥ // Ragh_8.56 navapallavasaṃstare 'pi te mṛdu dūyeta yad aṅgam arpitam tad idaṃ viṣahiṣyate kathaṃ vada vāmoru citādhirohaṇam // Ragh_8.57 iyam apratibodhaśāyinīṃ raśanā tvāṃ prathamā rahaḥsakhī gativibhramasāda nīravā na śucā nānumṛteva lakṣyte // Ragh_8.58 kalam anyabhṛtāsu bhāṣitaṃ kalahaṃsīṣu gataṃ madālasaṃ pṛṭatīṣu vilolam īkṣitaṃ pavanādhūtalatāsu vibhramaḥ // Ragh_8.59 tridivotsukayāpy avekṣya māṃ nihitāḥ satyam amī guṇās tvayā virahe tava me guruvyathaṃ hṛdayaṃ na tv avalambituṃ kṣamāḥ // Ragh_8.60 mithunaṃ parikalpitaṃ tvayā sahakāraḥ phalinī ca nanv imau avidhāya vivāhasatkriyām anayor gamyata ivy asāṃpratam // Ragh_8.61 kusumaṃ kṛtadohadas tvayā yad aśoko 'yam udīrayiṣyati alakābharaṇaṃ kathaṃ nu tat tava neṣyāmi nivāpalālyatām // Ragh_8.62 smarateva saśabdanūpuraṃ caraṇānugraham anyadurlabham amunā kusumāśruvarṣiṇā tvam aśokena sugātri śocyase // Ragh_8.63 tava niḥśvasitānukāribhir bakulair ardhacitāṃ samaṃ mayā asamāpya vilāsamekhalāṃ kim idaṃ kiṃnarakaṇṭhi supyate // Ragh_8.64 samaduḥkhasukhaḥ sakhījanaḥ pratipaccandranibho 'yam ātmajaḥ aham ekarasas tathāpi te vyavasāyaḥ pratipattiniṣṭhuraḥ // Ragh_8.65 dhṛtir astamitā ratiś cyutā virataṃ geyam ṛtur nirutsavaḥ gatam ābharaṇaprayojanaṃ pariśūnyaṃ śayanīyam adya me // Ragh_8.66 gṛhiṇī sacivaḥ sakhī mithaḥ priyaśiṣyā lalite kalāvidhau karuṇāvimukhena mṛtyunā haratā tvāṃ vada kiṃ na me hṛtam // Ragh_8.67 madirākṣi madānanārpitaṃ madhu pītvā rasavat kathaṃ nu me anupāsyasi bāṣpadūṣitaṃ paralokopanataṃ jalāñjalim // Ragh_8.68 vibhave 'pi sati tvayā vinā sukham etāvad ajasya gaṇyatām ahṛtasya vilobhanāntarair mama sarve viṣayās tadāśrayāḥ // Ragh_8.69 vilapann iti kosalādhipaḥ karuṇārthagrathitaṃ priyāṃ prati akarot pṛthivīruhān api srutaśākhārasabhāṣpadurdinān // Ragh_8.70 atha tasya kathaṃcid aṅkataḥ svajanas tām apanīya sundarīṃ visasarja kṛtāntyamaṇḍanām analāy'; āgurucandanadihase // Ragh_8.71 pramadām anu saṃsthitaḥ śucā nṛpatiḥ sann iti vācyadarśanāt na cakāra śarīram agnisāt saha devyā na tu jīvitāśayā // Ragh_8.72 atha tena daśāhataḥ pare guṇaśeṣāṃ upadiṣya gehinīm viduṣā vidhayo maharddhayaḥ pura evopavane samāpitāḥ // Ragh_8.73 sa viveśa purīṃ tayā vinā kṣaṇadāpāyaśaśāṅkadarśanaḥ parivāham ivāvalokayan svaśucaḥ pauravadhūmukhāśruṣu // Ragh_8.74 atha taṃ savanāya diṣitaḥ praṇidhānād gurur āśramasthitaḥ abhiṣaṅgajaḍaṃ vijajñivān iti śiṣyeṇa kilānvabodhayat // Ragh_8.75 asamāptavidhir yato munis tava vidvān api tāpakāraṇam na bhavantam upasthitaḥ svayaṃ prakṛtau sthāpayituṃ kṛtasthitiḥ // Ragh_8.76 mayi tasya suvṛtta vartate laghusaṃdeśapadā sarasvatī śṛṇu viśrutasattvasāra tāṃ hṛdi cainām upadhātum arhasi // Ragh_8.77 puruṣasya padeṣv ajanmanaḥ samatītaṃ ca bhavac ca bhāvi ca sa hi niṣpratighena cakṣuṣā tritayaṃ jñānamayena paśyati // Ragh_8.78 carataḥ kila duścaraṃ tapas tṛṇabindoḥ pariśaṅkitaḥ purā prajighāya samādhibedinīṃ harir asmai hariṇīṃ surāṅganām // Ragh_8.79 sa tapaḥpratibandhamanyunā pramukhāviṣkṛtacāruvibhramām aśapad bhava mānuṣīti tāṃ śamavelāpralayormiṇā muniḥ // Ragh_8.80 bhagavan paravān ayaṃ janaḥ pratikūlācaritaṃ kṣamasva me iti copanatāṃ kṣitipṛśaṃ vivaśā śāpanivṛttikāraṇam // Ragh_8.81 krathakaiśikavaṃśasaṃbhavā tava bhūtvā mahiṣī cirāya sā upalabdhavatī divaś cyutaṃ vivaśā śāpanivṛttikāraṇam // Ragh_8.82 tad alaṃ tadapāyacintayā vipad utpattimatām upasthitā vasudheyam avekṣyatāṃ tvayā vasumatyā hi nṛpāḥ kalatriṇaḥ // Ragh_8.83 udaye madavācyam ujjhatā śrutam āviṣkṛtam ātmavattayā manasas tad upasthite jvare punar aklībatayā prakāśyatāṃ // Ragh_8.84 rudatā kuta eva sā punar bhavatā nānumṛtāpi labhyate paralokajuṣāṃ svakarmabhir gatayo bhinnapathā hi dehinām // Ragh_8.85 ruditena na sā nivartate nṛpa tat tāvad anrthakaṃ tava na bhavān anusaṃsthito 'pi tāṃ labhate karmavaśā hi dehinaḥ // Ragh_8.85* apaśokamanāḥ kuṭumbinīm anugṛhṇīṣva nivāpadattibhiḥ svajanāśru kilātrisaṃtataṃ dahati pretam iti pracakṣate // Ragh_8.86 maraṇaṃ prakṛtiḥ śarīriṇāṃ vikṛtir jīvitam ucyate budhaiḥ kṣaṇam apy avatiṣṭhate śvasan yadi jantur nanu lābhavān asau // Ragh_8.87 avagacchati mūḍhacetanaḥ priyanāśaṃ hṛdi śalyam arpitam sthiradhīs tu tad eva manyate kuśaladvāratayā samuddhṛtam // Ragh_8.88 avagacchati mūḍhacetanaḥ śruta dhṛtasaṃyogaviparyayau yadā virahaḥ kim ivānutāpayed vada bāhyair viṣayair vipaścitam // Ragh_8.89 na pṛthagjanavac chuco vaśaṃ vaśinām uttama gantum arhasi drumasānumatāṃ kim antaraṃ yadi vāyau dvitaye 'pi te calāḥ // Ragh_8.90 sa tatheti vinetur udāramateḥ pratigṛhya vaco visasarja munim tad alabdhapadaṃ hṛdi śokaghane pratiyātam ivāntikam asya guroḥ // Ragh_8.91 tenāṣṭau parigamitāḥ samāḥ kathaṃcid bālatvād avitathasūnṛtena sūnoḥ sādṛśyapratikṛtidarśanaiḥ priyāyāḥ svapneṣu kṣaṇikasamāgamtosavaiś ca // Ragh_8.92 tasya prasahya hṛdayaṃ kila śokaśaṅkuḥ plakṣapraroha iva saudhatalaṃ bibheda prāṇāntahetum api taṃ bhiṣajām asādhyaṃ lābhaṃ priyānugamane tvarayā sa mene // Ragh_8.93 samyagvinītam atha varmaharaṃ kumāram ādiśya rakṣaṇavidhau vidhivat prajānām rogopasṛṣṭatanudurvasatiṃ mumukṣuḥ prāyopaveśanamatir nṛpatir babhūva // Ragh_8.94 tīrthe toyavyatikarabhave jahnukanyāsaryvor dehatyāgād amaragaṇanālekhyam āsādya sadyaḥ pūrvākārādhikatararucā saṃgataḥ kāntayāsau līlāgāreṣv aramata punar nandanābhyantareṣu // Ragh_8.95 pitur anantaram uttarkosalān samadhigamya samādhijitendriyaḥ daśarathaḥ praśaśāsa mahāratho yamavatām avatāṃ ca dhuri sthitaḥ // Ragh_9.1 adhigataṃ vidhivad yad apālayat prakṛtimaṇḍalam ātmakulocitam abhavad asya tato guṇavattaraṃ sanagaraṃ nagarandhrakaraujasaḥ // Ragh_9.2 ubhayam eva vadanti manīṣiṇaḥ samayavarṣitayā kṛtakarmaṇām valaniṣūdanam arthpatiṃ ca taṃ śramanudaṃ manudaṇḍaharānvayam // Ragh_9.3 janapade na gadaḥ padam ādadhāv abhibhavaḥ kuta eva sapatnajaḥ kṣitir abhūt phalavaty ajanandane śamarate 'maratejasi pārthive // Ragh_9.4 daśadigantajitā raghuṇā yathā śriyam apuṣyad ajena tataḥ param tam adhigamya tathaiva punar babhau na na mahī 'nam ahīnaparākramam // Ragh_9.5 samatayā vasuvṛṭivisarjanair niyamanād asatāṃ ca narādhipaḥ anuyayau yamapuṇyajaneśvarau savaruṇāv aruṇāgrasaraṃ rucā // Ragh_9.6 na mṛgayābhiratir na durodaraṃ na ca śaśipratimābharaṇaṃ madhu tam udayāya na vā navayauvanā priyatamā yatamānam apāharā // Ragh_9.7 na kṛpaṇā prabhavaty api vāsave na vitathā parihāsakathāsv api na ca sapatnajaneṣv api tena vāg aparuṣā paruṣākṣaram īritā // Ragh_9.8 udayam astamayaṃ ca raghūdvahād ubhayam ānaśire vasudhādhipāḥ sa hi nideśam alaṅghayatām abhūt suhṛd ayohṛdayaḥ pratigarjatām // Ragh_9.9 ajayad ekarathena sa medinīm udadhinemim adhijyaśarāsanaḥ jayam aghoṣayad asya tu kevalaṃ gajavatī javatīrahayā camūḥ // Ragh_9.10 jaghananirviṣayīkṛtamekhalān anucitāśruviluptaviśeṣakān sa ripudāragaṇān akarod balād analakān alakādhipavikramaḥ // Ragh_9.10* avanim ekarathena varūthinā jitavataḥ kila tasya dhanurbhṛtaḥ vijayadundubhitāṃ yayur arṇavā ghanaravā naravāhanasaṃpadaḥ // Ragh_9.11 śamitapakṣabalaḥ śitakoṭinā śikhariṇāṃ kuliśena puraṃdaraḥ sa sāravṛṣṭimucā dhanuṣā dviṣāṃ svanavatā navatāmarasānanaḥ // Ragh_9.12 sphuritakoṭisahasramarīcinā samacinot kuliśena harir yaśaḥ sa dhanuṣā yudhi sāyakavarṣiṇā svanavatā navatāmarasānanaḥ // Ragh_9.12* caraṇayor nakharāgasamṛddhibhir mukuṭaratnamarīcibhir aspṛśan sa dhanuṣā yudhi sāyakavarṣiṇā śatamakhaṃ tam akhaṇḍitapauruṣam // Ragh_9.13 nivavṛte sa mahārṇavarodhasaḥ sacivakāritabālasutāñjalīn samanukampya sapatnaparigrahān analakān alakānavamāṃ purīm // Ragh_9.14 upagato 'pi ca maṇḍalanābhitām anuditānyasitātapavāraṇaḥ ajitam asti nṛpāspadam ity abhūd analaso 'nalasomasamadyutiḥ // Ragh_9.15 kratuṣu tena visarjitamaulinā bhujasamāhṛtadigvasunā kṛtāḥ kanakayūpasamucchrayaśobhino vitamasā tamasārasyūtaṭāḥ // Ragh_9.16 ajinadaṇḍabhṛtaṃ kuśamekhalāṃ yatagiraṃ mṛgaśṛṅgaparigrahām adhivasaṃs tanum adhvaradīkṣitām asambhāsam abhāsayad īśvaraḥ // Ragh_9.17 avabhṛtaprayato niyatendriyaḥ surasamājasamākramaṇocitaḥ namayati sma sa kevalam unnataṃ vanamuce namucer araye śiraḥ // Ragh_9.18 tam apahāya kakutsthakulodbhavaṃ puruṣam ātmabhuvaṃ ca pativratā nṛpatim anyam asevata devatā sakamalā kam alāghavam arthiṣu // Ragh_9.19 sa kila saṃyugamūrdhni sahāyatāṃ maghavataḥ pratipadya mahārathaḥ svabhujavīryam agāpayad ucchritaṃ suravadhūr avadhūtabhayāḥ śaraiḥ // Ragh_9.20 asakṛd ekarathena tarasvinā harihayāgrasareṇa dhanurbhṛtā dinakarābhimukhā raṇareṇavo rurudhire rudhireṇa suradviṣām // Ragh_9.21 tam alabhanta patiṃ patidevatāḥ śikhariṇāṃ iva sāgaram āpagāḥ magadhakosalakekayaśasināṃ duhitaro 'hitaropitamārgaṇam // Ragh_9.22 priyatamābhir asau tiṛbhir babhau tisṛbhir eva bhuvaṃ saha śaktibhiḥ upagato vininīṣur iva prajā harihayo 'rihayogavicakṣaṇaḥ // Ragh_9.23 atha samāvavṛte kusumair navais tam iva sevitum ekanarādhipam yamakuberjaleśvaravajriṇāṃ samadhuraṃ madhur añcitavikramam // Ragh_9.24 jigamiṣur dhanadādhyuṣitāṃ diśaṃ rathayujā parivartitavāhanaḥ dinamukhāni ravir himanirgrahair vimalayan malayaṃ nagam atyajat // Ragh_9.25 himavivarṇitacandanapallavaṃ virahayan malayādrim udaṅmukhaḥ vihagayoḥ kṛpayeva śanair yayau ravir aharvirahadhruvabhedayoḥ // Ragh_9.25* kusumajanma tato navapallavās tadanu ṣaṭpadakokilakūjitam iti yathākramam āvirabhūn madhur drumavatīm avatīrya vanasthalīm // Ragh_9.26 surabhisaṃgamajaṃ vanamālayā navapalāśam adhāryata bhaṅguram ramaṇadattam ivārdranakhakṣataṃ pramadayā madayāpitalajjayā // Ragh_9.26* upahitaṃ śiśirāpagamaśriyā mukulajālam aśobhata kiṃśuke praṇayinīva nakhakṣatamaṇḍanaṃ pramadayā madayāpitalajjayā // Ragh_9.27 parabhṛtā madanakṣatacetasāṃ priyasakhī laghuvāg iva yoṣitām priyatamān akarot kalahāntare mṛduravā duravāpasamāgamān // Ragh_9.27* vraṇagurupramadādharaduḥsahaṃ jaghananirviṣayīkṛtamekhalam na khalu tāvad aśeṣam apohituṃ ravir alaṃ viralaṃ kṛtavān himam // Ragh_9.28 viśadacandrakaraṃ sukhamārutaṃ kusumitadrumam unmadakokilam tad upabhogarasaṃ himavarṣiṇaḥ param ṛtor viralaṃ kṛtavān himam // Ragh_9.28* abhinayān paricetum ivodyatā malayamārutakampitapallavā amadayat sahakāralatā manaḥ sakalikā kalikāmajitām api // Ragh_9.29 nayaguṇopacitām iva bhūpateḥ sadupakāraphalāṃ śriyam arthinaḥ abhiyayuḥ saraso madhusaṃbhṛtāṃ kamalinīm alinīrapatriṇaḥ // Ragh_9.30 daśanacandrikayā vyabhāsitaṃ hasitam āsavagandhi madhor iva bakulapuṣpam asevyata ṣaṭpadaiḥ śucirasaṃ cirasaṃcitam īpsubhiḥ // Ragh_9.30* kusumam eva na kevalam ārtavaṃ navam aśokataroḥ smaradīpanam kisalayaprasavo 'pi vilāsināṃ madayitā dayitāśravaṇārpitaḥ // Ragh_9.31 viracitā madhunopavanśriyām abhinavā iva pattraviśeṣakāḥ madhulihāṃ madhudānaviśāradāḥ kurabakā ravakāraṇatāṃ yayuḥ // Ragh_9.32 suvadanāvadanāsavasaṃbhṛtas tadanuvādiguṇaḥ kusumodgamaḥ madhukarair akaron madhulolupair bakulam ākulam āyatapaṅktibhiḥ // Ragh_9.33 suvadanāvadanāsavasaṃbhṛtas tadanuvādiguṇaḥ kusumodgamaḥ iti dayāta ivābhavad āyatā na rajanī rajanīśavatī madhau // Ragh_9.33* prathamam anyabhṛtābhir udīritāḥ praviralā iva mugdhavadhūkathāḥ surabhigandhiṣu śuśruvire giraḥ kusumitāsu mitā vanarājiṣu // Ragh_9.34 śrutisukhabhramarasvanagītayaḥ kusumakomaladantaruco babhuḥ upavanāntalatāḥ pavanāhataiḥ kisalayaiḥ salayair iva pāṇibhiḥ // Ragh_9.35 lalitavibhramabandhavicakṣaṇaṃ surabhigandhaparājitakesaram patiṣu nirviviśur madhum aṅganāḥ smarasakhaṃ rasakhaṇḍanavarjitam // Ragh_9.36 tilakamastakaharmyakṛtāspadaiḥ kusumamadhvanuṣaṅgasugandhibhiḥ kalam agīyata bhṛṅgavilāsināṃ smarayutair ayutair abalāsakhaiḥ // Ragh_9.36* śuśubhire smitacārutarānanāḥ striya iva ślathaśiñjitamekhalāḥ vikacatāmarasā gṛhadīrghikā madakalodakalolavihaṃgamāḥ // Ragh_9.37 laghayati sma na patyaparādhajaṃ na sahakāratarus taruṇīdhṛtam kusumito namito 'libhir unmadaiḥ smarasamādhisamādhikaroṣitam // Ragh_9.37* upayayau tanutāṃ madhukhaṇḍitā himakarodayapāṇḍumukhacchaviḥ sadṛśam iṣṭasamāgamanirvṛtiṃ vanitayā 'nitayā rajanīvadhūḥ // Ragh_9.38 apatuṣāratayā viśadaprabhaiḥ suratarāga pariśramanodibhiḥ kusumacāpam atejayad aṃśubhir himakaro makarojitaketanam // Ragh_9.39 hutahutāśanadīpti vanśriyaḥ pratinidhiḥ kanakābharaṇasya yat yuvatayaḥ kusumaṃ dadhur āhitaṃ tad (?) alake dalakesarapeśalam // Ragh_9.40 alibhir añjanabindumaoharaiḥ kusumapaṅktinipātibhir aṅkitaḥ na khalu śobahayit sma vanasthalīṃ na tilakas tilakaḥ pramadām iva // Ragh_9.41 amadayan madghugandhasanāthayā kisalayādharasaṃgatayā manaḥ kusumasaṃbhṭtayā navamallikā smitarucā tarucāruvilāsinī // Ragh_9.42 analasānyabhṛtā 'nalasān manaḥ kamaladhūlibhṛtā maruteritā kusumabhāranatādhvagayoṣitām asamaśokam aśokalatā 'karot // Ragh_9.42* aruṇarāganiṣedhibhir aṃśukaiḥ śravaṇalabdhapadaiś ca yavāṅkuraiḥ parabhṛtāvirutaiś ca vilāsinaḥ smarabalair abalaikarasāḥ kṛtāḥ // Ragh_9.43 upacitāvayavā śucibhiḥ kaṇair alikadambakayogam upeyuṣī sadṛśakāntir alakṣyata mañjarī tilakajā 'lakajālakamauktikaiḥ // Ragh_9.44 dhvajapaṭaṃ madanasya dhanurbhṛtaś chavikaraṃ mukhacūrṇam ṛtuśriyaḥ kusumakesarareṇum alivrajāḥ sapavanopavanotthitam anvayuḥ // Ragh_9.45 anubhavan navadolam ṛtūtsavaṃ paṭur pai priyakaṇṭhajigṛkṣayā anayad āsanarajjuparigrahe bhujalatāṃ jaḍatām abalājanaḥ // Ragh_9.46 tyajata mānam alaṃ bata bigrahair na punar eti gataṃ caturaṃ vayaḥ parabhṛtābhir itīva nivedite smaramate ramate sma vadhūjanaḥ // Ragh_9.47 atha yathāsukham ārtavam utsavaṃ samanubhūya vilāsavatīsakhaḥ narapatiś cakame mṛgayāratiṃ sa madhumanmadhumanmathasaṃnibhaḥ // Ragh_9.48 paricayaṃ calakṣyanipātane bhayaruṣoś ca tadiṅgitabodhanam śramajayāt praguṇāṃ ca karoty asau tanum ato 'numataḥ sacivair yayau // Ragh_9.49 mṛgavanopagamakṣamaveṣabhṛd vipulakaṇṭhaniṣaktaśarāsanaḥ gaganam aśvakhuroddhuta reṇubhir nṛsavitā savitānam ivākarot // Ragh_9.50 grathitamaulir asau vanamālayā taru palāśasavarṇatanucchadaḥ turagavalganacaṇcalakuṇḍalo viruruce ruruceṣṭitabhūmiṣu // Ragh_9.51 tanulatāviniveśitavigrahā bhramarasaṃkramitekṣaṇavṛttayaḥ dadṛṣur adhvani taṃ vanadevatāḥ sunayanaṃ nayananditakosalam // Ragh_9.52 śvagaṇvāgurikaiḥ prathamāsthitaṃ vyapagatānaladasyu viveśa saḥ sthiraturaṃgamabhūmi nipānavan mṛgavayogavayopacitaṃ vanam // Ragh_9.53 atha nabhasya iva tridaśāyudhaṃ kanakapiṅgataḍidguṇasaṃyutam dhanur radhijyam anādhir upādade naravaro ravaroṣitakesarī // Ragh_9.54 tasya stanapraṇayibhir muhur eṇaśāvair vyāhanyamānahariṇīgamanaṃ purastāt āvirbabhūva kuśagarbhamukhaṃ mṛgāṇāṃ yūthaṃ tadagrasaragarvitakṛṣnasāram // Ragh_9.55 tat prārthitaṃ javanvājigatena rājñā tūṇīmukhoddhṛtaśareṇa viśīrṇapaṅkti śyāmīcakāra vanam ākuladṛśṭipātair vateritotpaladalaprakarair ivāmbhaḥ // Ragh_9.56 lakṣyīkṛtasya hariṇasya hariprabhāvaḥ prekṣya sthitāṃ sahacarīṃ vyavadhāya deham ākarṇakṛṣṭam api kāmitayā sa dhanvī bāṇaṃ kṛpāmṛdhumanāḥ pratisaṃjahāra // Ragh_9.57 tasyāpareṣv api mṛgeṣu śarān mumukṣoḥ karṇāntam etya bibhide nibiḍo 'pi muṣṭiḥ trāsātimātracaṭulaiḥ smarayatsu netraiḥ prauḍhapriyānayanavibhramaceṣṭitāni // Ragh_9.58 uttasthuṣaḥ śiśirapalvalapaṅkamadhyān mustāprarohakavalāvayavānukīrṇam jagrāha sa drutavarāhakulasya mārgaṃ suvyaktam ārdrapadapaṅktibhir āyatābhiḥ // Ragh_9.59 taṃ vāhanād avanatottarakāyam īṣad vidhyantam uddhatasaṭāḥ pratihantum īṣuḥ nātmānam asya vividuḥ sahasā varāhā vṛkeṣu viddham iṣubhir jaghanāśrayeṣu // Ragh_9.60 tenābhighātarabhasasya vikṛṣya pattrī vanyasya netravivare mahiṣasya muktaḥ nirbhidya vigraham aśoṇitaliptapuṅkhas taṃ pātayāṃ prathamam āsa papāta paścāt // Ragh_9.61 prāyo viṣāṇaparimoṣalaghūttamāṅgān khaḍgāṃś cakāra nṛpatir niśitaiḥ kṣurapraiḥ śṛṇgaṃ sa dṛptavinayādhikṛtaḥ pareṣām abhyucchritaṃ na mamṛṣe na tu dīrgham āyuḥ // Ragh_9.62 vyāghrān abhīr abhimukhopatitān guhābhyaḥ phullāsanāgraviṭapān iva vāyurugṇān śikṣāviśeṣalaghuhastatayā nimeṣāt tūṇīcakāra śarapūritavaktrarandhrān // Ragh_9.63 nirghātograiḥ kuñjalīnāñ jighāṃsur jyānirghoṣaiḥ kṣobhayām āsa siṃhān nūnaṃ teṣām abhyasūyāparo 'bhūd vīryodagre rājaśabde mṛgeṣu // Ragh_9.64 tān hatvā gajakulabaddhatīvravairān kākutsthaḥ kuṭilanakhāgralagnamuktān ātmānaṃ raṇakṛtakarmaṇāṃ gajānām ānṛṇyaṃ gatam iva mārgaṇair amaṃsta // Ragh_9.65 tān hatvā gajakulabaddhatīvravairān kākutsthaḥ kuṭilanakhāgralagnamuktān ātmānaṃ raṇakṛtakarmaṇāṃ gajānām ānṛṇyaṃ gatam iva mārgaṇair amaṃsta // Ragh_9.65 camarān paritaḥ pravartitāśvaḥ kvacid ākarṇavikṛṣṭabhallavarṣī nṛpatīn iva tān viyojya sadyaḥ sitavālavyajanair jagāma śāntim // Ragh_9.66 api turagasamīpād utpatantaṃ mayūraṃ na sa rucirakalāpaṃ bāṇalakṣyī cakāra sapadi gatamanaskaś citramālyānukīrṇe rativigalitabandhe keśapāśe priyāyāḥ // Ragh_9.67 tasya karkaśavihārsaṃbhavaṃ svedam ānanavilagnajālakam ācacāma satuṣāraśīkaro bhinnapallavapuṭo vanānilaḥ // Ragh_9.68 iti vismṛtānyakaraṇīyam ātmanaḥ sacivāvalambitadhuraṃ narādhipam parivṛddharāgam anubhandhasevayā mṛgayā jahāra catureva kāminī // Ragh_9.69 sa lalitakusumapravālaśayyāṃ jvalitamahauṣadhidīpikāsanāthām narapatir ativāhayāṃ babhūva kvacid asametaparicchadas triyāmām // Ragh_9.70 uṣasi sa gajayūthakarṇatālaiḥ paṭupaṭadhavanibhir vinītanidraḥ aramata madhurāṇi tatra śṛṇvan vihagavikūjitabandimaṅgalāni // Ragh_9.71 atha jātu ruror gṛhītavartmā vipine pārśvacarair alakṣyamāṇaḥ śramaphenamucā tapasvigāḍhāṃ tamasāṃ prāpa nadīṃ turaṃgameṇa // Ragh_9.72 kumbhapūraṇabhavaḥ paṭur uccair uccacāra nando 'mbhasi tasyāḥ tatra sa dviradabṛṃhitaśaṅkī śabdapātinam iṣuṃ visasarja // Ragh_9.73 nṛpateḥ pratiṣiddham eva tat kṛtavān paṅktiratho vilaṅghya yat apathe padam arpayanti hi śrutavanto 'pi rajonimīlitāḥ // Ragh_9.74 hā tāteti kranditam ākarṇya viṣaṇṇas tasyānviṣyan vetasagūḍhaṃ prabhavaṃ saḥ śalyaprotaṃ prekṣya sakumbhaṃ muniputraṃ tāpād antaḥśalya ivāsīt kśitipo 'pi // Ragh_9.75 tenāvatīrya turagāt prathitāngvayena pṛṣṭānvayaḥ sa jalakumbhaniṣaṇṇadehaḥ tasmai dvijetaratapasvisutaṃ skhaladbhir ātmānam akṣarapadaiḥ kathayāṃ babhūva // Ragh_9.76 taccoditaḥ ca tam anuddhrṛtaśalyam eva pitroḥ sakāśam avasannadṛśor nināya tābhyāṃ tathāgatam upetya tam ekaputram ajñānataḥ svacaritaṃ nṛpatiḥ śaśaṃsa // Ragh_9.77 tau daṃpatī bahu vilapya śiśoḥ prahartrā śalyaṃ nikhātam udahārayatām urastaḥ so 'bhūt parāsur atha bhūmipatiṃ śaśāpa hastārpitair nayanvāribhir eva vṛddhaḥ // Ragh_9.78 diṣṭāntam āpsyati bhavān api putraśokād ante vayasy aham iveti tam uktavantam ākrāntapūrvam iva muktaviṣaṃ bhujaṃgaṃ provāca kosalapatiḥ prathamāparāddhaḥ // Ragh_9.79 śāpo 'py adṛṣṭatanayānanapadmaśobhe sānugraho bhagavatā mayi pātito 'yam kṛṣyāṃ dahann api khalu kṣitim indhaneddho bījaprarohajananīṃ jvalanaḥ karoti // Ragh_9.80 itthaṃ gate gataghṛṇaḥ kim ayaṃ vidhattāṃ vadhyas tavety abhitite vasudhādhipena edhān hutāśanavataḥ sa munir yayāce putraṃ parāsum anugantumanāḥ sadāraḥ // Ragh_9.81 prātānugaḥ sapadi śāsanam asya rājā saṃpādya pātakaviluptadhṛtir nivṛttaḥ antarniviṣṭapadam ātmavināśahetuṃ śāpaṃ dadhaj jvalanam aurvam ivāmburāśiḥ // Ragh_9.82 tadartham arthajñagate gatatrapaḥ kim eṣa te vadhyajano 'nusiṣṭhatu sa vahnisaṃskāram ayācatātmanaḥ sadārasūnor vidadhe ca tan nṛpaḥ // Ragh_9.82a sameyivān raghuvṛṣabhaḥ svasainikaiḥ svamandiraṃ śithiladhṛtir nivartitaḥ manogataṃ guruṃ ṛṣiśāpam udvahan kṣayānalaṃ jaladhir ivāntakāspadam // Ragh_9.82b pṛthivīṃ śāsatas tasya pākaśāsanatejasaḥ kiṃcidūnam anūnarddheḥ śaradām ayutaṃ yayau // Ragh_10.1 na copalebhe pūrveṣām ṛṇanirmokṣasādhanam sutābhidhānaṃ sa jyotiḥ śaradām ayutaṃ yayau // Ragh_10.2 manor vaṃśaś ciraṃ tasminn anabhivyaktasaṃtatiḥ nimajjya punar utthāsyan nadaḥ śoṇa ivābhavat // Ragh_10.2* atiṣṭhat pratyayāpekṣa-saṃtatiḥ sa ciraṃ nṛpaḥ prāṅ manthād anabhivyakta-ratnotpattir ivārṇavaḥ // Ragh_10.3 ṛṣyaśṛṅgādayas tasya santaḥ saṃtānakāṅkṣiṇaḥ ārebhire jitātmānaḥ putrīyām iṣṭim ṛtvijaḥ // Ragh_10.4 tasminn avasare devāḥ paulastyopaplutā harim abhijagmur nidāghārtāś chāyāvṛkṣam ivādhvagāḥ // Ragh_10.5 te ca prāpur udanvataṃ bubudhe cādipūruṣaḥ avyākṣepo bhaviṣyantyāḥ kāryasiddher hi lakṣaṇam // Ragh_10.6 bhogibhogādanāsīnaṃ dadṛśus taṃ divaukasaḥ tatphaṇāmaṇḍalodarcir-maṇidyotitavigraham // Ragh_10.7 śriyaḥ padmaniṣaṇṇāyāḥ kṣaumāntaritamekhale aṅke nikṣiptacaraṇam āstīrṇakarapallave // Ragh_10.8 prabuddhapuṇḍarīkākṣaṃ bālātapanibhāṃśukam divasaṃ śāradam iva prārambhasukhadarśanam // Ragh_10.9 prabhānuliptaśrīvatsaṃ lakṣmīvibhramadarpaṇam kautsubhākhyam apāṃ sāraṃ bibhrāṇaṃ bṛhatorasā // Ragh_10.10 bāhubhir viṭapākārair divyābharaṇabhūṣitaiḥ āvirbhūtam apāṃ madhye pārijātam ivāparam // Ragh_10.11 daityastrīgaṇḍalekhānāṃ madarāgavilopibhiḥ hetibhiś cetanāvadbhir udīritajayasvanam // Ragh_10.12 muktaśeṣavirodhena kuliśavraṇalakṣmaṇā upasthitaṃ prāñjalinā vinītena garutmatā // Ragh_10.13 yoganidrāntaviśadaiḥ pāvanair avalokanaiḥ bhṛgvādīn anugṛhṇantaṃ saukha śāyanikān ṛṣīn // Ragh_10.14 praṇipatya surās tasmai śamayitre suradviṣām athainaṃ tuṣṭuvuḥ stutyam avāṅmanasagocaram // Ragh_10.15 namo viśvasṛje pūrvaṃ viśvaṃ tadanu bibhrate atha viśvasya saṃhartre tubhyaṃ tredhāsthitātmane // Ragh_10.16 rasāntarāṇy ekarasaṃ yathā divyaṃ payo 'śnute deśe deśe guṇeṣv evam avasthās tvam avikriyaḥ // Ragh_10.17 ameyo mitalokas tvam anarthī prārthanāvahaḥ ajito jiṣṇur atyantam avyakto vyaktakāraṇam // Ragh_10.18 ekaḥ kāraṇatas tāṃ tām avasthāṃ pratipadyase nānātvaṃ rāgasaṃyogāt sphaṭikasy'eva te smṛtam // Ragh_10.19 hṛdayastham anāsannam akāmaṃ tvāṃ tapasvinam dayālum anaghaspṛṣṭaṃ purāṇam ajaraṃ viduḥ // Ragh_10.20 sarvajñas tvam avijñātaḥ sarvayonis tvam ātmabhūḥ sarvaprabhur anīśas tvam ekas tvaṃ sarvarūpabhāk // Ragh_10.21 saptasāmopagītaṃ tvāṃ saptārṇavajaleśayam saptārcirmukham ācakhyuḥ saptalokaikasaṃśrayam // Ragh_10.22 caturvargaphalaṃ jñānaṃ kālāvasthā caturyugā caturvarṇamayo lokas tvattaḥ sarvaṃ caturmukhāt // Ragh_10.23 abhyāsanigṛhītena manasā hṛdayāśrayam jyotirmayaṃ vicinvanti yoginas tvāṃ vimuktaye // Ragh_10.24 ajasya gṛhṇato janma nirīhasya hatadviṣaḥ svapato jāgarūkasya yāthātmyaṃ veda kas tava // Ragh_10.25 śabdādīn viṣayān bhoktuṃ carituṃ duścaraṃ tapaḥ paryāpto 'si prajāḥ pātum audāsīnyena vartitum // Ragh_10.26 bahudhāpy āgamair bhinnāḥ panthānaḥ siddhihetavaḥ tvayy eva nipatanty oghā jāhnavīyā ivārṇave // Ragh_10.27 tvayy āveśitacittānāṃ tvatsamarpitakarmaṇām gatis tvaṃ vītarāgāṇām abhūyaḥsaṃnivṛttaye // Ragh_10.28 pratyakṣo 'py aparicchedyo mahyādir mahimā tava āptavāganumānābhyāṃ sādhyaṃ tvāṃ prati kā kathā // Ragh_10.29 kevalaṃ smaraṇenaiva punāsi puruṣaṃ yataḥ anena vṛttayaḥ śeṣā niveditaphalās tvayi // Ragh_10.30 udadher iva ratnāni tejāṃsīva vivasvataḥ stutibhyo vyatiricyante dūreṇa caritāni te // Ragh_10.31 anavāptam avāptavyaṃ na te kiṃcana vidyate lokānugraha evaiko hetus te janmakaramaṇoḥ // Ragh_10.32 mahimānaṃ yad utkīrtya tava saṃhriyate vacaḥ śrameṇa tad aśaktyā vā na guṇānām iyattayā // Ragh_10.33 iti prasādayām āsus tava saṃhriyate vacaḥ bhūtārthavyāhṛtiḥ sā hi na stutiḥ parameṣṭhinaḥ // Ragh_10.34 tasmai kuśalasaṃpraśna-vyañjitaprītaye surāḥ bhayam apralayodvelād ācakhyur nairṛtodadheḥ // Ragh_10.35 atha velāsamāsanna-śailarandhrānunādinā svareṇovāca bhagavān paribhūtārṇavadhvaniḥ // Ragh_10.36 purāṇasya kaves tasya varṇasthānasamīritā babhūva kṛtasaṃskārā caritārthaiva bhāratī // Ragh_10.37 babhau sa daśanajyotsnā sā vibhor vadanodgatā niryātaśeṣā caraṇād gaṅgevordhvapravartinī // Ragh_10.38 jāne vo rakṣasākrāntāv anubhāvaparākramau aṅgināṃ tamasevobhau guṇau prathmamadhyamau // Ragh_10.39 viditaṃ tapyamānaṃ ca tena me bhuvantrayam akāmopanateneva sādhor hṛdayam enasā // Ragh_10.40 kāryeṣu caikakāryatvād abhyarthyo 'smi na vajriṇā svayam eva hi vāto 'gneḥ sārathyaṃ pratipadyate // Ragh_10.41 svāsidhārāparihṛtaḥ kāmaṃ cakrasya tena me sthāpito daśamo mūrdhā lavyāṃśa iva rakṣasā // Ragh_10.42 sraṣṭur varātisargāt tu mayā tasya durātmanaḥ atyārūḍhaṃ ripoḥ soḍhaṃ candaneva bhoginaḥ // Ragh_10.43 dhātāraṃ tapasā prītaṃ yayāce sa hi rākṣasaḥ daivāt sargād avadhyatvaṃ martyeṣv āsthāparāṅmukhaḥ // Ragh_10.44 so 'haṃ dāśarathir bhūtvā raṇabhūmer balikṣamam kariṣyāmi śarais tīkṣṇais tacchiraḥkamaloccayam // Ragh_10.45 acirād vajvabhir bhāgaṃ kalpitaṃ vidhivat punaḥ māyāvibhir anālīḍham ādāsyadhve miśācaraiḥ // Ragh_10.46 vaimānikāḥ puṇyakṛtas tyajantu marutāṃ pathi puṣpakālokasaṃkṣobhaṃ meghāvaraṇatatparāḥ // Ragh_10.47 moṣyadhve svargabandīnāṃ veṇībandhān adūṣitān śāpayantritapaulastya-balātkārakacagrahaiḥ // Ragh_10.48 rāvaṇāvagrahaklāntam iti vāgamṛtena saḥ abhivṛṣya marutsasyaṃ kṛṣṇameghas tirodadhe // Ragh_10.49 puruhūtaprabhṛtayaḥ surakāryodyataṃ surāḥ aṃśair anuyayur viṣṇuṃ puṣpair vāyum iva drumāḥ // Ragh_10.50 atha tasya viśāṃpatyur ante kāmyasya karmaṇaḥ puruṣaḥ prababhūvāgner vismayena sahartvijām // Ragh_10.51 hemapātragataṃ dorbhyām ādadhānaḥ payaścarum anupraveśād ādyasya puṃsas tenāpi durvaham // Ragh_10.52 prājāpatyopanītaṃ tad (?) annaṃ pratyagrahīn nṛpaḥ vṛṣeva payasāṃ sāram āviṣkṛtam udanvatā // Ragh_10.53 anena kathitā rājño guṇās tasyānyadurlabhāḥ prasūtiṃ cakame tasmiṃs trailokyaprabhavo 'pi yat // Ragh_10.54 sa tejo vaiśnavaṃ patnyor vibheje carusaṃjñitam dyāvāpṛthivyoḥ pratyagram aharpatir ivātapam // Ragh_10.55 arcitā tasya kausalyā priyā kekayavaṃśajā ataḥ saṃbhāvitāṃ tābhyāṃ sumitrām aicchad īśvaraḥ // Ragh_10.56 te bahujñasya cittajñe patnyau patyur mahīṣitaḥ caror ardhārdhabhāgābhyāṃ tām ayojayatām ubhe // Ragh_10.57 sāpi praṇayavaty āsīt sapatnyor ubhayor api bhramarī vāraṇasyeva madanisyandalekhayoḥ // Ragh_10.58 tābhir garbhaḥ prajābhūtyai dadhre devāṃśasambhavaḥ saurībhir iva nāḍībhir amṛtākhyābhir ammayaḥ // Ragh_10.59 samam āpannasattvās tā rejur āpāṇḍuratviṣaḥ antargataphalārambhāḥ sasyānām iva saṃpadaḥ // Ragh_10.60 guptaṃ dadṛśur ātmānaṃ sarvāḥ svapneṣu vāmanaiḥ jalajāsigadāśārṅga-cakralāñchitamūrtibhiḥ // Ragh_10.61 hemapakṣaprabhājālaṃ gagane ca vitanvatā uhyante sma suparṇena vegākṛṣṭapayomucā // Ragh_10.62 bibhratyā kaustubhaṃ nyāsaṃ stanāntaravilambinam paryupāsyanta lakṣmyā ca padmavyajanahastayā // Ragh_10.63 kṛtābhiṣekair divyāyāṃ trisrotasi ca saptabhiḥ brahma rṣibhiḥ paraṃ brahma gṛṇadhbir upatasthire // Ragh_10.64 tābhyas tathāvidhān svapnāñ chrutvā prīto hi pārthivaḥ mene parārdhyam ātmānaṃ gurutvena jagdguroḥ // Ragh_10.65 vibhaktātmā vibhus tāsām ekaḥ kuṣiṣv anekadhā uvāsa pratimācandraḥ prasannānām apām iva // Ragh_10.66 athāgramahiṣī rājñaḥ prasūtisamaye satī putraṃ tamo'pahaṃ lebhe naktaṃ jyotir ivauṣadhiḥ // Ragh_10.67 rāma ity abhirāmeṇa tenāpratima tejasā nāmadheyaṃ guruś cakre jagatprathamamaṅgalam // Ragh_10.68 raghuvaṃśapradīpena tenāpratima tejasā rakṣāgṛhagatā dīpāḥ pratyādiṣṭa ivābhavan // Ragh_10.69 śayyāgatena rāmeṇa mātā śātodarī babhau saikatāmbhojabalinā jāhnavīva śaratkṛśā // Ragh_10.70 kaikeyyās tanayo jajñe bharato nāma śīlavān janayitrīm alaṃcakre yaḥ praśraya iva śriyam // Ragh_10.71 sutau lakṣmaṇaśatrughnau sumitrā suṣuve yamau samyagāgamitā vidyā prabodhavinayāv iva // Ragh_10.72 nirdoṣam abhavat sarvam āviṣkṛtaguṇaṃ jagat anvagād iva hi svargo gāṃ gataṃ puruṣottamam // Ragh_10.73 tasyodaye caturmūrteḥ paulastyacakiteśvarāḥ virajaskair nabhasvadbhir diśa ucchvasitā iva // Ragh_10.74 kṛśānur apadhūmatvāt prasannatvāt prabhākaraḥ rakṣiviprakṛtāv āstām apaviddhaśucāv iva // Ragh_10.75 daśānanakirīṭebhyas tatkṣaṇaṃ rākṣasaśriyaḥ maṇivyājena paryastāḥ pṛthivyām aśrubindavaḥ // Ragh_10.76 putrajanmapraveśyānāṃ tūryāṇām tasya putriṇaḥ ārambhaṃ prathamaṃ cakrur devadhundubhayo divi // Ragh_10.77 saṃtānakamayī vṛṣṭir bhavane cāsya petuṣī samaṅgalopacārāṇāṃ saivādiracanābhavat // Ragh_10.78 kumārāḥ kṛtasaṃskārās te dhātristanya pāyinaḥ ānandenāgrajeneva samaṃ vavṛdhire pituḥ // Ragh_10.79 svābhāvikaṃ vinītatvaṃ teṣaṃ vinayakarmaṇā mumūrcha sahajaṃ tejo haviṣeva havirbhujām // Ragh_10.80 parasparāviruddhās te tad raghor anaghaṃ kulam alam uddyotayām āsur devāraṇyam ivartavaḥ // Ragh_10.81 samāne 'pi hi saubhrātre yathobhau rāmalakṣmaṇau tathā bharataśatrughnau prītyā dvandvaṃ babhūvatuḥ // Ragh_10.82 teṣāṃ dvayor dvayor aikyaṃ bibhide na kadācana yathā vāyuvibhāvasvor yathā candrasamudrayoḥ // Ragh_10.83 te prajānāṃ prajānāthās tejasā praśrayeṇa ca mano jahrur nidāghānte śyāmābhrā divasā iva // Ragh_10.84 sa caturdhā babhau vyastaḥ prasavaḥ pṛthivīpateḥ dharmārthakāmamokṣāṇām avatāra ivāṅgabhāk // Ragh_10.85 guṇair ārādhayām āsus te guruṃ guruvatsalāḥ tam eva caturnateśaṃ ratnair iva mahārṇavāḥ // Ragh_10.86 suragaja iva dantair bhagnadaityāsidhārair naya iva paṇabandhavyaktayogair upāyaiḥ harir iva yugadīrghair dorbhir aṃṣais tadīyaiḥ patir avanipatīnāṃ taiś cakāśe // Ragh_10.87 kauśikena sa kila kṣitīśvaro rāmam adhvaravighātaśāntaye kākapakṣadharam etya yācitas tejasāṃ hi na vayaḥ samīkṣyate // Ragh_11.1 kṛcchralabdham api labdhavarṇabhāk taṃ dideśa munaye salakṣmaṇam apy asupraṇayināṃ raghoḥ kule na vyahanyata kadācid arthitā // Ragh_11.2 yāvad ādiśati pārthivas tayor nirgamāya puramārgasatkriyām tāvad āśu vidadhe marutsakhaiḥ sā sapuṣpajalavarṣibhir ghanaiḥ // Ragh_11.3 tau nideśakaraṇodyatau pitur dhanvinau caraṇayor nipetatuḥ bhūpater api tayoḥ pravatsyator namrayor upari bāṣpabindavaḥ // Ragh_11.4 tau pitur nayanajena vāriṇā kiṃcidukṣitaśikhaṇḍakāv ubhau dhanvinau tam ṛṣim anvagacchatāṃ pauradṛṣṭikṛtamārgatoraṇau // Ragh_11.5 lakṣmaṇānucaram eva rāghavaṃ netum aicchad ṛṣir ity asau nṛpaḥ āśiṣaṃ prayuyuje na vāhinīṃ sā hi rakṣaṇavidhau tayoḥ kṣamā // Ragh_11.6 rejatuś ca sutarāṃ mahaujasaḥ kauśikasya padavīm anudrutau uttarāṃ prati diśaṃ vivasvataḥ prasthitasya madhumādhavāv iva // Ragh_11.6* mātṛvargacaraṇaspṛṣau munes tau prapadya padavīṃ mahaujasaḥ rejatur gativaśāt pravartinau bhāskarasya madhumādhavāv iva // Ragh_11.7 vīcilolabhujayos tayor gataṃ śaiśavāc capalam apy aśobhata toyadāgama ivoddhyabhidyayor nāmadheyasadṛśaṃ viceṣṭitam // Ragh_11.8 tau balātibalayoḥ prabhāvato vidyayoḥ pathi munipradiṣṭayoḥ mamlatur na maṇikuṭṭimocitau mātṛpārśvaparivartināv iva // Ragh_11.9 pūrvavṛttakathitaiḥ purāvidaḥ sānujaḥ pitṛsakhasya rāghavaḥ uhyamāna iva vāhanocitaḥ pādacāram api na vyabhāvayat // Ragh_11.10 tau sarāṃsi rasavadbhir ambubhiḥ kūjitaiḥ śrutisukhaiḥ patatriṇaḥ vāyavaḥ surabhipuṣpareṇubhiś chāyayā ca jaladāḥ siṣevire // Ragh_11.11 nāmbhasāṃ kamalaśobhināṃ tathā śākhināṃ na ca pariśramacchidām darśanena laghunā yathā tayoḥ prītim āpur ubhayos tapasvinaḥ // Ragh_11.12 sthāṇudagdhavapuṣas tapovanaṃ prāpya dāśarathir āttakārmukaḥ vigraheṇa madanasya cāruṇā so 'bhavat pratinidhir na karmaṇā // Ragh_11.13 tau suketusutayā khilīkṛte kauśikād viditaśāpayā pathi ninyatuḥ sthalaniveśitātaṭanī līlayaiva dhanuṣī adhijyatām // Ragh_11.14 jyāniniādam atha gṛhṇatī tayoḥ prādurāsa bahūlakṣapā chaviḥ tāḍakā calakapālakuṇḍalā kālikeva nibiḍā balākinī // Ragh_11.15 tīvravegadhutamārgavṛkṣayā pretacīvaravasā svanograyā abhyabhāvi bharatāgrajas tayā vātyayeva pitṛkānanotthayā // Ragh_11.16 udyataikabhujayaṣṭim āyatīṃ śroṇilambipuruṣāntramekhalām tāṃ vilokya vanitāvadhe ghṛṇāṃ pattriṇā saha mumoca rāghavaḥ // Ragh_11.17 yac cakāra vivaraṃ śilāghane tāḍakorasi sa rāmasāyakaḥ apraviṣṭaviṣayasya rakṣasāṃ dvāratām agamad antakasya tat // Ragh_11.18 bāṇabhinnahṛdayā nipetuṣī sā svakānabhuvaṃ na kevalām viṣṭapatrayaparājayasthirāṃ rāvaṇaśriyam api vyakampayat // Ragh_11.19 rāmamanmathaśareṇa tāḍitā duḥsahena dṛdaye niśācarī gandhavadrudhiracandanokṣitā jīviteśavasatiṃ jagāma sā // Ragh_11.20 nairṛtaghnam atha mantravan muneḥ prāpad astram avadānatoṣitāt jyotir indhanaipāti bhāskarāt sūryakānta iva tāḍakāntakaḥ // Ragh_11.21 vāmanāśramapadaṃ tataḥ paraṃ pāvanaṃ śruam ṛṣer upeyivān unmanāḥ prathamajanmaceṣṭitāny asmarann api babhūva rāghavaḥ // Ragh_11.22 āsasāda munir ātmanas tataḥ śiṣyavargaparikalpitārhaṇam baddhapallavapuṭāñjalidrumaṃ darśanonmukha mṛgaṃ tapovanam // Ragh_11.23 tatra dīkṣitam ṛṣiṃ rakaṣatur vighnato daśarathātmajau śaraiḥ lokam andhatamasāt kramoditau raśāmibhiḥ śaśidivākarāv iva // Ragh_11.24 vīkṣya vedim atha raktabindubhir bandhujīvapṛthubhiḥ pradūṣitām saṃbhramo 'bhavad apoḍhakarmaṇām ṛtvijāṃ cyutavikaṅkatasrucām // Ragh_11.25 unmukhaḥ sapadi lakṣmaṇāgrajo bāṇam āśrayamukhāt samuddharan rakṣasāṃ balam apaśyad ambare gṛdhrapakṣapavaneritadhvajam // Ragh_11.26 tatra yāv adhipatī makhadviṣāṃ tau śaravyam akarot sa netarān kiṃ mahoragavisarpivikramo rājileṣu garuḍaḥ pravartate // Ragh_11.27 so 'stram ugrajavam astrakovidaḥ saṃdadhe dhanuṣi vāyudaivatam tena śailagurum apy apātayat pāṇḍupattram iva tāḍakāsutam // Ragh_11.28 yaḥ subāhur iti rākṣaso 'paras tatra tatra visasarpa māyayā taṃ kṣurapraśakalīkṛtām kṛtī pattriṇāṃ vyabhajad āśramād bahiḥ // Ragh_11.29 ity apāstamakhavighnayos tayoḥ sāṃyugīnam abhinandya vikramam ṛtvijaḥ kulapater yathākramaṃ vāgyatasya niravartayan kriyāḥ // Ragh_11.30 tau praṇāmacalakākapakṣakau bhrātarāv abhṛthāpluto muniḥ āśiṣām anupadaṃ samaspṛśad darbhapāṭitatalena pāṇinā // Ragh_11.31 taṃ nyamantrayata saṃbhṛtakratur maithilaḥ sa mighilāṃ vrajan vaśī rāghavāv api nināya bibhratau taddhanuḥśravaṇajaṃ kutūhalam // Ragh_11.32 taiḥ śiveṣu vasatir gatādhvabhiḥ sāyam āśramataruṣv agṛhyata yeṣu dīrghatapasaḥ parigraho vāsavakṣaṇakalatratāṃ yayau // Ragh_11.33 pratyapadyata cirāya yat punaś cāru gautamavadhūḥ śilāmayī svaṃ vapuḥ sa kila kilibiṣacchidāṃ rāmapādarajasām anugrahaḥ // Ragh_11.34 rāghavānvitam upasthitaṃ muniṃ taṃ niśamya janako janeśvaraḥ arthakāmasahitaṃ saparyayā dehabaddham iva dharmam abhyagāt // Ragh_11.35 tau videhanagarīnivāsināṃ gāṃ gatāv iva divaḥ punarvasū manyate sma pibatāṃ vilocanaiḥ pakṣmapātam api vañcanāṃ manaḥ // Ragh_11.36 yūpavaty avasite kiryāvidhau kālavit kuśikavaṃśavardhanaḥ rāmam iṣvasanadarśanotsukaṃ maithilāya kathayāṃ bvabhūva saḥ // Ragh_11.37 tasya vīkṣya lalitaṃ vapuḥ śiśoḥ pārthivaḥ prathitavaṃśajanmanaḥ svaṃ vicintya ca dhanur durānamaṃ pīḍito duhiṭśulkasaṃsthayā // Ragh_11.38 abravīc ca bhagavan mataṅgajair yad bṛhadbhir api karma duṣkaram tatra nāham anumantum utsahe moghavṛtti kalabhasya ceṣṭitam // Ragh_11.39 hrepitā hi bahavo nareśvarās tena tāta dhanuṣā dhanurbhṛtaḥ jyānighātakaṭhinatvaco bhujān svān vidhūya dhig iti pratasthire // Ragh_11.40 pratyuvāca tam ṛṣir niśamyatāṃ sārato 'yam atha vā kṛtaṃ girā cāpa eva bhavato bhaviṣyati vyaktaśaktir aśanir girāv iva // Ragh_11.41 evam āptavacanāt sa pauruṣaṃ kākapakṣakadhare 'pi rāghave śraddadhe tridaśagopamātrake dāhaśaktim iva kṛṣṇavartmani // Ragh_11.42 vyādideśa gaṇaḥ sapārśvagān karmukābharaṇāya maithilaḥ taijasaya dhanuṣaḥ pravṛttaye toyadān iva sahasralocanaḥ // Ragh_11.43 tat prasuptabhujagendrabhīṣaṇaṃ vīkṣya dāśarathir ādade dhanuḥ vidrutakratumṛgānausāriṇaṃ yena bāṇam asṛjad vṛṣadhvajaḥ // Ragh_11.44 ātatajyam akarot sa saṃsadā vismayastimitanetram īkṣitaḥ śailasāram api nātiyatnataḥ puṣpacāpam iva peśalaṃ smaraḥ // Ragh_11.45 bhajyamānam atimātrakarṣaṇāt tena vajraparuṣasvanaṃ dhanuḥ bhārgavāya dṛḍhamanyave punaḥ kṣatram udyatam iti nyavedayat // Ragh_11.46 dṛṣṭasāram atha rudrakārmuke vīryaśulkam abhinandya maithilaḥ rāghavāya tanayām ayonijāṃ rūpiṇīṃ śriyam iva nyavedayat // Ragh_11.47 maithilaḥ sapadi satyasaṃgaro rāghavāya tanayām ayonijāṃ saṃnidhau dyutimatas taponidher agnisākṣika ivātisṛṣṭavān // Ragh_11.48 prāhiṇoc ca mahitaṃ mahādyutiḥ kosalādhipataye purodhasam bhṛtyabhāvi duhituḥ parigrahād diśyatāṃ kulam idaṃ nimer iti // Ragh_11.49 utsukaś ca sutadārakarmaṇā so 'bhavad gurur upāgataś ca tam gautamasya tanayo 'nukūlavāk prārthitaṃ hi sukṛtām akālahṛt // Ragh_11.49* anviyeṣa sadṛśīṃ sa ca snuṣāṃ prāpa cainam anukūlavāg dvijaḥ sadya eva sukṛtāṃ hi pacyate kalpavṛkṣaphala dharmi kāṅkṣitam // Ragh_11.50 tasya kalpitapuraskriyāvidheḥ śuśruvān vacanam agrajanmanaḥ uccacāla valabhitasakho vaśī sainyareṇumuṣitārkadīdhitiḥ // Ragh_11.51 āsasāda mithilāṃ sa veṣṭayan piḍitopavanapādapāṃ balaiḥ prītirodham asahiṣṭa sā purī strīva kāntaparibhogam āyatam // Ragh_11.52 tau sametya samayasthitāv ubhau bhūpatī varuṇavāsavopamau kanyakātanayakautukakriyāṃ svaprabhāvasadṛśīṃ vitenatuḥ // Ragh_11.53 pārthivīm udavahad raghūdvaho lakṣmaṇas tadanujām athormilām yau tayor avarajau varaujasau tau kuśadhvajasute sumadhyame // Ragh_11.54 te caturthasahitās trayo babhuḥ sūnavo navavadhūparigrahāḥ sāmadānavidhibhedavigrahāḥ siddhimanta iva tasya bhūpateḥ // Ragh_11.55 tā narādhipasutā nṛpātmajais te ca tābhir agaman kṛtārthatām so 'bhavad varavadhūsamāgamaḥ pratyayaprakṛtiyogsaṃnibhaḥ // Ragh_11.56 evam āttaratir ātmasaṃbhavāṃs tān niveśya caturo 'pi tatra saḥ adhvasu triṣu visṛṣṭamaithilaḥ svāṃ purīṃ daśaratho nyavartata // Ragh_11.57 tasya jātu marutaḥ pratīpagā vartmasu dhavjatarupramāthinaḥ cikliśur bhṛśatayā varūthinīm uttaṭā iva nadīrayāḥ sthalīm // Ragh_11.58 lakṣyate sma tadanantaraṃ ravir baddhabhīmapairveṣamaṇḍalaḥ vainateyaśamitasya bhogino bhogaveṣṭita iva cyuto maṇiḥ // Ragh_11.59 śyenapakṣaparidhūsarālakāḥ sāṃdhyamegharudhirārdravāsasaḥ aṅganā iva rajasvalā diśo no babhūvur avalokanakṣamāḥ // Ragh_11.60 bhāskaraś ca diśam adhyuvāsa yāṃ tāṃ śritāḥ pratibhayaṃ vavāśire kṣatraśoṇitapitṛkriyocitaṃ codayantya iva bhārgavaṃ śivāḥ // Ragh_11.61 tat pratīpapavanādi vaikṛtaṃ prekṣya śāntim adhikṛtya kṛtyavit anvayuṅkta gurum īśvaraḥ kṣiteḥ svantam ity alaghayat sa tadvyathām // Ragh_11.62 tejasaḥ sapadi rāśir utthitaḥ prādurāsa kila vāhinīmukhe yaḥ pramṛjya nayanāni sainikair lakṣaṇīyapuruṣākṛtiś cirāt // Ragh_11.63 pitryam aṃśam upavītalakṣaṇaṃ mātṛkaṃ ca dhanur ūrjitaṃ dadhat yaḥ sasoma iva gharmadīdhitiḥ sadvijihva iva candanadrumaḥ // Ragh_11.64 yena roṣaparuṣātmanaḥ pituḥ śāsane sthibhido 'pi tasthuṣā vepamānajananīśiraśchidā prāg ajīyata ghṛṇā tato mahī // Ragh_11.65 akṣabhījavalayena nibabhau dakṣiṇaśravaṇasaṃsthitena yaḥ kṣatriyāntakaraṇaikaviṃśater vyājapūrvagaṇanām ivodvahan // Ragh_11.66 taṃ pitur vadhabhavena manyunā rājavaṃśanidhanāya dīkṣitam bālasūnur avalokya bhārgavaṃ svāṃ daśāṃ ca viṣasāda pārthivaḥ // Ragh_11.67 rāmanāma iti tulyam ātmaje vartamānam ahite ca dāruṇe hṛdyam asya bhayadāyi cābhavad ratnajātam iva hārasarpayoḥ // Ragh_11.68 arghyam arghyam iti vādinaṃ nṛpaṃ so 'navekṣya bharatāgrajo yataḥ kṣatrakopadahanārciṣaṃ tataḥ saṃdadhe dṛśam udagratārakām // Ragh_11.69 tena kārmukaniṣaktamuṣṭinā rāghavo vigatabhīḥ purogataḥ aṅgulīvivaracāriṇaṃ śaraṃ kurvatā nijagade yuyutsunā // Ragh_11.70 kṣatrajātam apakāri vairi me tan nihatya bahuśaḥ śamaṃ gataḥ suptasarpa iva daṇḍaghaṭṭanād roṣito 'smi tava vikramaśravāt // Ragh_11.71 maithilasya dhanur anyapārthivais tvaṃ kilānamitapūrvam akṣaṇoḥ tan niśamya bahavatā samarthaye vīryaśṛṅgam iva bhagnam ātmanaḥ // Ragh_11.72 anyadā jagati rāma ity ayaṃ śabda uccarita eva mām agāt vrīḍam āvahati me sa saṃprati vyastavṛttir udayonmukhe tvayi // Ragh_11.73 bibhrato 'stram acale 'py akuṇṭhitaṃ dvau matau mama ripū samāgasau homa-dhenu-haraṇāc ca haihayas tvaṃ ca irtim apahartum udyataḥ // Ragh_11.74 kṣatriyāntakaraṇo 'pi vikramas tena mām avati nājite tvayi pāvakasya mahimā sa gaṇyate kakṣavaj jvalati sāgare 'pi yaḥ // Ragh_11.75 viddhi cāttabalam ojasā harer aiśvaraṃ dhanur abhāji yat tvayā khātamūlam anilo nadīrayaiḥ pātayaty api mṛdus taṭadrumam // Ragh_11.76 tan madīyam idam āyudhaṃ jyayā saṃgamayya saśaraṃ vikṛṣyatām tiṣṭhatu pradhanam evam apy ahaṃ tulyabāhutarasā jitas tvayā // Ragh_11.77 kātaro 'si yadi vodgatārciṣā tarjitaḥ paraśudhārayā mama jyānighātakaṭhināṅgulir vṛthā badhyatām abhayayācanāñjaliḥ // Ragh_11.78 evam uktavati bhīmadarśane bhārgave smitavikampitādharaḥ taddhanurgrahaṇam eva rāghavaḥ pratyapadyata samartham uttaram // Ragh_11.79 pūrvajanmadhanuṣā samāgataḥ so 'timātralaghudarśano 'bhavat kevalo 'pi subhago navāmbudaḥ kiṃ punas tridaśacāpalāñchitaḥ // Ragh_11.80 tena bhūminihitaikakoṭi tat kārmukaṃ ca balinādhiropitam niṣprabhaś ca ripur āsa bhūbhṛtāṃ dhūmaśeṣa iva dhūmaketanaḥ // Ragh_11.81 tāv ubhāv api paraspara-sthitau vardhamānaparihīnatejasau paśyati sma janatā dinātyaye pārvaṇau śaśidivākarāv iva // Ragh_11.82 taṃ kṛpāmṛdur avekṣya bhārgavaṃ rāghavaḥ skhalitavīryam ātmani svaṃ ca saṃhitam amogham āśugaṃ vyājahāra harasūnasaṃnibhaḥ // Ragh_11.83 na prahartum alam asmi nidayaṃ vipra ity abhibhavaty api tvayi śaṃṣa kiṃ gatim anena pattriṇā hanmi lokam uta te makhārjitam // Ragh_11.84 pratyuvāca tam ṛṣir na tattvatas tvāṃ na vedmi puruṣaṃ purātanam gāṃ gatasya tava dhāma vaiṣṇavaṃ kopito hy asi mayā didṛkṣuṇā // Ragh_11.85 bhasmasāt kṛtavataḥ pitṛdviṣaḥ pātrasāc ca vasudhāṃ sasāgarām āhito jayaviparyayo 'pi me ślāghya eva parameṣṭhinā tvayā // Ragh_11.86 tad gatiṃ matimatāṃ varepsitāṃ puṇyatīrthagamanāya rakṣa me pīḍayiṣyati na māṃ khilīkṛtā svargapaddhatir abhogalolupam // Ragh_11.87 pratyapadyata tatheti rāghavaḥ prāṅmukhaś ca visasarja sāyakam bhārgavasya sukṛto 'pi so 'bhavat svargamārgaparigho duratyayaḥ // Ragh_11.88 rāghavo 'pi caraṇau taponidheḥ kṣamyatām iti vadan samaspṛṣat nirjiteṣu tarasā tarasvināṃ śatruṣu praṇatir eva kīrtaye // Ragh_11.89 rājasatvam avadhūya mātṛkaṃ pitryam asmi gamitaḥ śamaṃ yadā nanv aninditaphalo mama tvayā nigraho 'py ayam anugrahīkṛtaḥ // Ragh_11.90 sādhu yāmy aham avighnam astu te devakāryam upapādayiṣyataḥ ūcivān iti vacaḥ salakṣmaṇaṃ lakṣmaṇāgrajam ṛṣis tirodadhe // Ragh_11.91 svaṃ niveśya kila dhāma rāghave vaiṣṇavaṃ viditaviṣṇutejasi svastidānam adhikṛtya cākṣayaṃ bhārgavo 'tha nijam āśramaṃ yayau // Ragh_11.91* tasmin gate vijayinaṃ parirabhya rāmaṃ snehād amanyata pitā punar eva jātam tasyābhavat kṣaṇaśucaḥ paritoṣalābhaḥ kakṣāgnilaṅghitataror iva vṛṣṭipātaḥ // Ragh_11.92 atha pathi gamayitvā kḷparamyopakārye katicid avanipālaḥ śarvarīḥ śarvakalpah puram aviśad ayodhyāṃ maithilīdarśanīnāṃ kuvalayitagavākṣāṃ locanair aṅganānām // Ragh_11.93 nirviṣṭaviṣayasnehaḥ sa daśāntam upeyivān āsīd āsannanirvāṇaḥ pradīpārcir ivoṣasi // Ragh_12.1 taṃ karṇamūlam āgatya rāme śrīr nasyatām iti kaikeyīśaṅkayevāha palitacchadmanā jarā // Ragh_12.2 sā paurān paurakāntasya rāmasyābhyudayaśrutiḥ pratyekaṃ hlādayāṃ cakre kulyevodyānapādapān // Ragh_12.3 tasyābhiṣekasaṃbhāraṃ kalpitaṃ krūraniścayā dūṣayām āsa kaikeyī śokoṣṇaiḥ pārthivāśrubhiḥ // Ragh_12.4 sā kilāśvāsitā caṇḍī bhartrā tatsaṃśrutau varau udvavāmendrasiktā bhūr bilamagnāv ivoragau // Ragh_12.5 tayoś caturdaśaikena rāmaṃ prāvrājayat samāḥ dvitīyena sutasyaicchad vaidhavyaikaphalāṃ śriyam // Ragh_12.6 pitrā dattāṃ rudan rāmaḥ prāṅ mahīṃ pratyapadyata paścād vanāya gaccheti tadājñāṃ mudito 'grahīt // Ragh_12.7 dadhato maṅgalakṣaume vasānasya ca valkale dadṛśur vismitās tasya mukharāgaṃ samaṃ janāḥ // Ragh_12.8 sa sītālakṣmaṇasakhaḥ satyād gurum alopayan viveśa daṇḍakāraṇyaṃ pratyekaṃ ca satāṃ manaḥ // Ragh_12.9 rājāpi tadviyogārtaḥ smṛtvā śāpaṃ svakarmajam śarīratyāgamātreṇa śuddhilābham amanyata // Ragh_12.10 viproṣitakumāraṃ tad (?) rājyam astamiteśvaram randhrānveṣaṇadakṣāṇāṃ dviṣām āmiṣatāṃ yayau // Ragh_12.11 athānāthāḥ prakṛtayo mātṛbandhunivāsinam maulair ānāyayām āsur bhartaṃ stambhitāśrubhiḥ // Ragh_12.12 śrutvā tathāvidhaṃ mṛtyuṃ kaikeyītanayaḥ pituḥ mātur na kevalaṃ svasyāḥ śriyo 'py āsīt parāṅmukhaḥ // Ragh_12.13 sasainyaś cānvagād rāmaṃ darśitān āśramālayaiḥ tasya paśyan sasaumitrer udaśrur vasatidrumān // Ragh_12.14 citrakūṭavanasthaṃ ca kathitasvargatir guroḥ lakṣmyā nimantrayāṃ cakre tam anucchiṣṭasaṃpadā // Ragh_12.15 sa hi prathamaje tasminn akṛtaśrīparigrahe parivettāram ātmānaṃ mene svīkaraṇād bhuvaḥ // Ragh_12.16 tam aśakyam apākraṣṭuṃ nirdeśāt svargiṇaḥ pituḥ yayāce pāduke paścāt kartuṃ rājyādhidevate // Ragh_12.17 sa visṛṣṭas tathety uktvā bhrātrā naivāviśat purīm nandigrāmagatas tasya rājyaṃ nyāsam ivābhunak // Ragh_12.18 dṛḍhabhaktir iti jyeṣṭhe rājyatṛṣṇāparāṅmukhaḥ mātuḥ pāpasya śuddhyarthaṃ prāyaścittam ivākarot // Ragh_12.19 rāmo 'pi saha vaidehyā vane vanyena vartayan cacāra sānujaḥ śānto vṛddhekṣvākuvrataṃ yuvā // Ragh_12.20 prabhāvastambhitacchāyam āśritaḥ sa vanaspatim kadācid aṅke sītāyāḥ śiśye kiṃcid iva śramāt // Ragh_12.21 aindriḥ kila nakhais tasyā vidadāra stanau dvijaḥ priyopabhogacihneṣu paurobhāgyam ivācaran // Ragh_12.22 mṛgamāṃsaṃ tataḥ sītāṃ rakṣantīm ātape dhṛtam pakṣatuṇḍanakhāghātair babādhe vāyaso balāt // Ragh_12.22* tasminn āsthad iṣīkāstraṃ rāmo rāmāvabhodhitaḥ ātmānaṃ mumuce tasmād ekanetravyayena saḥ // Ragh_12.23 rāmas tv āsannadeśatvād bharatāgamanaṃ punaḥ āśaṅkyotsukasāraṅgāṃ citrakūṭasthalīṃ jahau // Ragh_12.24 prayayāv ātitheyeṣu vasann ṛṣikuleṣu saḥ dakṣiṇāṃ diśam ṛkṣeṣu vārṣikeṣv iva bhāskaraḥ // Ragh_12.25 babhau tam anugacchantī videhādhipateḥ sutā pratiṣiddhāpi kaikeyyā lakṣmīr iva guṇonmukhī // Ragh_12.26 anusūyātisṛṣṭena puṇyagandhena kānanam sā cakārāṅgarāgeṇa puṣpoccalita ṣaṭpadam // Ragh_12.27 saṃdhyābhrakapiṣas tatra virādho nāma rākṣasaḥ atiṣṭhan mārgam āvṛtya rāmasyendor iva grahaḥ // Ragh_12.28 sa jaharā tayor madhye maithilīṃ lokaśoṣaṇaḥ nabhonabhasyayor vṛṣṭim avagraha ivāntare // Ragh_12.29 taṃ viniṣpiṣya kākutsthau purā dūṣayati shtalīm gandhenāśucinā ceti vasudhāyāṃ nicakhnatuḥ // Ragh_12.30 pañcavaṭyāṃ tato rāmaḥ śāsanāt kumbhajanmanaḥ anapoṣhasthitis tasthau vindhyādriḥ prakṛtāv iva // Ragh_12.31 rāvaṇāvarajā tatra rāghavaṃ madanāturā abhipede nidāghārtā vyālīva malayadrumam // Ragh_12.32 sā sītāsaṃnidhāv eva taṃ vavre kathitānvayā atyārūḍho hi nārīṇām akālajño maobhavaḥ // Ragh_12.33 kalatravān ahaṃ bāle kanīyāṃsaṃ bhajasva me iti rāmo vṛṣasyantīṃ vṛṣaskandhaḥ śaśāsa tām // Ragh_12.34 jyeṣṭhābhigamanāt pūrvaṃ tenāpy anabhinanditā sābhūd rāmāśrayā bhūyo nadīvobhayakūlabhāk // Ragh_12.35 saṃrambhaṃ maithilīhāsaḥ kṣaṇaṃ saumyāṃ nināya tām nivātastimitāṃ velāṃ candrodaya ivodadheḥ // Ragh_12.36 phalam asyopahāsasya sadyaḥ prāpsyasi paśya mām mṛgyaḥ paribhavo vyāghryām ity avehi tvayā kṛtam // Ragh_12.37 ity uktvā maithilīṃ bhartur aṅke nirviśatīṃ bhayāt rūpaṃ śūrpaṇakhā-nāmnaḥ sadṛśaṃ pratyapadyata // Ragh_12.38 lakṣmaṇaḥ prathamaṃ śrutvā kokilāmañjubhāṣiṇīm śivāghorasvanāṃ paścād bubudhe vikṛteti tām // Ragh_12.39 parṇaśālām atha kṣipraṃ vidhṛtāsiḥ praviśya saḥ vairūpyapaunaruktyena bhīṣaṇāṃ tām ayojayat // Ragh_12.40 sā vakranakhadhāriṇyā veṇukarkaśaparvayā aṅkuśākārayāṅgulyā tāv atarjayad ambare // Ragh_12.41 prāpya cāśu jansthānaṃ kharādibhyas tathāvidham rāmopakramam ācakhyau rakṣaḥparibhavaṃ navam // Ragh_12.42 mukhāvayavalūṇāṃ tāṃ nairṛtā yat purodadhuḥ rāmābhiyāyināṃ teṣāṃ tad evābhūd amaṅgalam // Ragh_12.43 udāyudhān āpatatas tān dṛptān prekṣya rāghavaḥ nidadhe vijayāśaṃsāṃ cāpe sītāṃ ca lakṣmaṇe // Ragh_12.44 eko dāśarathī rāmo yātudhānāḥ sahasraśaḥ te tu yāvanta evājau tāvāṃś ca dadṛśe sa taiḥ // Ragh_12.45 asajjanena kākutsthaḥ prayuktam atha dūṣaṇam na cakṣame śubhācāraḥ sa dūṣaṇam ivātmanaḥ // Ragh_12.46 taṃ śaraiḥ pratijagrāha kharatiśirasau ca saḥ khramaśas te punas tasya cāpāt samam ivodyayuḥ // Ragh_12.47 tais trayāṇāṃ śitair bāṇair yathāpūrvaviśuddhibhiḥ āyur dehātigaiḥ pītaṃ rudhiraṃ tu patatribhiḥ // Ragh_12.48 tasmin rāmaśarotkṛtte bale mahati rakṣasām utthitaṃ dadṛśe 'nyac ca kabandhebhyo na kiṃcana // Ragh_12.49 sā bāṇavarṣiṇaṃ rāmaṃ yodhayitvā suradviṣām aprabodhāya suṣvāpa gṛdhracchāye varūthinī // Ragh_12.50 rāghavāstravidīrṇānāṃ rāvaṇaṃ prati rakṣasām teṣāṃ śūrpaṇakhaivaikā duṣpratvṛttiharābhavat // Ragh_12.51 nigrahāt svasur āptānāṃ vadhāc ca dhanadānujaḥ rāmeṇa nihataṃ mene padaṃ daśasu mūrdhasu // Ragh_12.52 rakṣasā mṛgarūpeṇa vañcayitvā sa rāghavau jaharā sītāṃ pakṣīndra-prayāsakṣaṇavighnitaḥ // Ragh_12.53 tau sītānveṣiṇau gṛdhraṃ lūnapakṣam apaśyatām prāṇair daśarathaprīter anṛṇaṃ kaṇṭhavartibhiḥ // Ragh_12.54 sa rāvaṇahṛtāṃ tābhyāṃ vacasācaṣṭa maithilīm ātmanaḥ sumahat karma vraṇair āvedya saṃsthitaḥ // Ragh_12.55 tayos rāvaṇahṛtāṃ tābhyāṃ pitṛvyāpattiśokayoḥ pitarīvāgnisaṃskārāt parā vavṛtire kriyāḥ // Ragh_12.56 vadhanirdhūtaśāpasya kabandhasyopadeśataḥ mumūrcha sakhyaṃ rāmasya samānavyasane harau // Ragh_12.57 sa hatvā vālinaṃ vīras tatpade cirakāṅkṣite dhātoḥ sthāna ivādeśaṃ sugrīvaṃ saṃnyaveśayat // Ragh_12.58 itas tataś ca vaidehīm anveṣṭuṃ bhartṛcoditāḥ kapayaś cerur ārtasya rāmasyeva manorathāḥ // Ragh_12.59 pravṛttāv upalabdhāyāṃ tasyāḥ saṃpātidarśanāt mārutiḥ sāgaraṃ tīrṇaḥ saṃsāram iva nirmamaḥ // Ragh_12.60 dṛṣṭā vicinvatā tena laṅkāyāṃ rākṣasīvṛtā jānakī viṣavallībhiḥ parīteva mahauṣadhiḥ // Ragh_12.61 tasyai bhartur abhijñāmam aṅgulīyaṃ dadau kapiḥ pratyudgatam ivānuṣṇais tadānandāśrubhindubhiḥ // Ragh_12.62 nirvāpya priyasaṃdeśaiḥ sītām akṣavadhoddhataḥ sa dadāha purīṃ laṅkāṃ kṣaṇasoḍhārinigrahaḥ // Ragh_12.63 pratyabhijñānaratnaṃ ca rāmāyādarśayat kṛtī hṛdayaṃ svayam āyātaṃ vaidehyā iva mūrtimat // Ragh_12.64 sa prāpa hṛdayanyasta-maṇiparśanimīlitaḥ apayodharasaṃsargaṃ priyāliṅgananirvṛtim // Ragh_12.65 śrutvā rāmaḥ priyodantaṃ mene tatsaṃgamotsukaḥ mahārṇavaparikṣepaṃ laṅkāyāḥ parikhālaghum // Ragh_12.66 sa pratasthe 'rināśāya harisainyair anudrutaḥ na kevalaṃ dharā-pṛṣṭhe vyomni saṃbādhavartibhiḥ // Ragh_12.67 nirviṣṭam udadheḥ kūle taṃ prapede vibhīṣaṇaḥ snehād rākṣasalakṣmyeva buddhim ādiśya coditaḥ // Ragh_12.68 tasmai niśācaraiśvaryaṃ pratiśuśrāva rāghavaḥ kāle khalu samārabdhāḥ phalaṃ badhnanti nītayaḥ // Ragh_12.69 sa setuṃ bandhayām āsa plavagair lavaṇāmbhasi rasātalād ivonmagnaṃ śeṣaṃ svapnāya śārṅgiṇaḥ // Ragh_12.70 tenottīrya pathā laṅkāṃ rodhayām āsa piṅgalaiḥ dvitīyaṃ hemaprākāraṃ kurvadbhir iva vānaraiḥ // Ragh_12.71 raṇaḥ pravavṛte tatra bhīmaḥ plavagarakṣasām digvijṛmbhitakākutstha-paulastyajayaghoṣaṇaḥ // Ragh_12.72 pādapāviddhaparighaḥ śilāniṣpiṣṭamudgaraḥ atiśastranakhanyāsaḥ śailarugṇa mataṅgajaḥ // Ragh_12.73 atha rāmaśiraścheda-darśanodbhrāntacetanām sītāṃ māyeti śaṃsantī trijaṭā samajīvayat // Ragh_12.74 kāmaṃ jīvati me nātha iti sā vijahau śucam prāṅ matvā satyam asyāntaṃ jīvitāsmīti lajjitā // Ragh_12.75 garuḍāpātaviśliṣṭa- -meghanādāstrabandhanaḥ dāśarathyoḥ kṣaṇakleśaḥ svapnavṛtta ivābhavat // Ragh_12.76 tato bibheda paulastyaḥ śaktyā vakṣasi lakṣmaṇam rāmas tv anāhato 'py āsīd vidīrṇahṛdayaḥ śucā // Ragh_12.77 sa mārutisamānīta-mahauṣadhihatavyathaḥ laṅkāstrīṇāṃ punaś cakre vilāpācāryakaṃ śaraiḥ // Ragh_12.78 sa nādaṃ meghanādasya dhanuś cendrāyudhaprabham meghasyeva śaratkālo na kiṃcit paryaśeṣayat // Ragh_12.79 kleśena mahatā nidrāṃ tyājitaṃ raṇadurjayam rāvaṇaḥ preṣayām āsa yuddhāyānujam ātmanaḥ // Ragh_12.79a jaghāna sa tadādeśāt kapīn ugrān anekaśaḥ viveśa ca purīṃ laṅkāṃ samādāya harīśvaram // Ragh_12.79b kumbhakarṇaḥ kapīndreṇa tulyāvasthaḥ svasuḥ kṛtaḥ rurodha rāmaṃ śṛṅgīva ṭaṅkacchinnamanaḥśilaḥ // Ragh_12.80 akāle bodhito bhrātrā priyasvapno vṛthā bhavān rāmeṣubhir itīvāsau dīrghanidrāṃ praveśitaḥ // Ragh_12.81 itarāṇy api rakṣāṃsi petur vānarakoṭiṣu rajāṃsi samarotthāni racchoṇitanandīṣv iva // Ragh_12.82 niryayāv atha paulasthyaḥ punar yuddhāya mandirāt arāvaṇam arāmaṃ vā jagad adyeti niścitaḥ // Ragh_12.83 rāmaṃ padātim ālokya laṅkeṣaṃ ca varūthinam hariyugyaṃ rathaṃ tasmai parjighāya puraṃdaraḥ // Ragh_12.84 tam ādhūtadvajapaṭaṃ vyomagaṅgormivāyubhiḥ devasūtabhujālambī jaitram adhyāsta rāghavaḥ // Ragh_12.85 mātalis tasya māhendram āmumoca tanucchadam yatrotpaladadalaklaibyam astrāṇy āpuḥ suradviṣām // Ragh_12.86 anyonyadarśanaprāpta-vikramāvasaraṃ cirāt rāmarāvaṇayor yuddhaṃ caritārtham ivābhavat // Ragh_12.87 bhujamūrdhorubāhulyād eko 'pi dhandānujaḥ dadṛśe so 'yathāpūrvo mātṛvaṃśa iva sthitaḥ // Ragh_12.88 jetāraṃ lokapālānāṃ svamukhair arciteśvaram rāmas tulitakailāsam arātiṃ bahv amanyata // Ragh_12.89 tasya sphurati paulastyah sītāsaṃgamaśaṃsini nicakhānādhikakrodhaḥ śaraṃ savyetare bhuje // Ragh_12.90 rāvaṇasyāpi rāmāsto bhittvā hṛdayam āśugaḥ viveśa bhuvam ākhyātum uragebhya iva priyam // Ragh_12.91 vacasaiva tayor vākyam astram astreṇa nighnatoḥ anyonyajayasaṃrambho vavṛdhe vādinor iva // Ragh_12.92 vikramavyatihāreṇa astram astreṇa nighnatoḥ jayaśrīr antarā vedir mattavāraṇayor iva // Ragh_12.93 kṛtapratikṛtaprītais tayor muktāṃ surāsuraiḥ parasparaṃ śaravrātāḥ puṣpavṛṣṭiṃ na sehire // Ragh_12.94 ayaḥśaṅkucitāṃ rakṣaḥ śataghnīm atha śatrave hṛtāṃ vaivasvatasyeva kūṭaśālmalim akṣipat // Ragh_12.95 rāghavo ratham aprāptāṃ tām āśāṃ ca suradviṣām ardhacandramukhair bāṇaiś ciccheda kadalīsukham // Ragh_12.96 amoghaṃ saṃdadhe cāsmai dhanuṣy akeadhnurdharaḥ brāhmam astraṃ priyāśoka-śalyaniṣkarṣaṇauṣadham // Ragh_12.97 tad vyomni daśadhā bhinnaṃ dadṛśe dīptimanmukham vapur mahoragasyeva karālaphaṇamaṇḍalam // Ragh_12.98 tena mantraprayuktena nimeṣārdhād apātayat sa rāvaṇaśiraḥpaṅktim ajñātavraṇavedanām // Ragh_12.99 bālārkapratimevāpsu vīcibhinnā patiṣyataḥ rarāja rakṣaḥkāyasya kaṇṭhacchedapraṃparā // Ragh_12.100 marutāṃ paśyatāṃ tasya śirāṃsi patitāny api mano nātiviśaśvāsa punaḥ saṃdhānaśaṅkinām // Ragh_12.101 atha madagurupakṣair lokapāladvipānām anugatam alivṛndair gaṇḍabhittīr vihāya upanatamaṇibandhe mūrdhni paulastyaśatroḥ surabhi suravimuktaṃ puṣpavarṣaṃ papāta // Ragh_12.102 yantā hareḥ sapadi saṃhṛtakārmukajyam āpṛcchya rāghavam anuṣṭhitadevakāryam nāmāṅkarāvaṇaśarāṅkitaketuyaṣṭim ūrdhvaṃ rathaṃ harisahasrayujaṃ nināya // Ragh_12.103 raghupatir api jātavedoviśuddhāṃ pragṛhya priyāṃ priyasuhṛdi vibhīṣaṇe saṃgamayya śriyaṃ vairiṇaḥ ravisutasahitena tenānuyātaḥ sasaumitriṇā bhujavijitavimānaratnādhirūḍhaḥ pratasthe purīm // Ragh_12.104 athāmanaḥ śabdaguṇaṃ guṇajñaḥ padaṃ vimānena vigāhamānaḥ ratnākaraṃ vīkṣya mithaḥ sa jāyāṃ rāmābhidhāno harir ity uvāca // Ragh_13.1 vaidehi paśy'; ā malayād vibhaktaṃ matsetunā phenilam amburāśim chāyāpatheneva śaratprasannam ākāśam āviṣkṛtacārutāram // Ragh_13.2 guror yiyakṣoḥ kapilena medhye rasātalaṃ saṃkramite turaṃge tadartham urvīm avadārayadbhiḥ pūrvaiḥ kilāyaṃ parivardhito naḥ // Ragh_13.3 garbhaṃ dadhaty arkamarīcayo 'smād vivṛddhim atrāśnuvate vasūni abindhanaṃ vahnim asau bibharti prahlādanaṃ jyotir ajany anena // Ragh_13.4 tāṃ tām avasthāṃ pratipadyamānaṃ sthitaṃ daśa vyāpya diśo mahimnā viṣṇor ivāsyānavadhāraṇīyam īdṛktayā rūpam iyattayā vā // Ragh_13.5 nābhiprarūḍhāmburuhāsanena saṃstūyamānaḥ prathamena dhātrā amuṃ yugāntocitayogandiraḥ saṃhṛtya lokān puruṣo 'dhiśete // Ragh_13.6 pakṣacchidā gotrabhidāttagandhāḥ śaraṇyam enaṃ śataśo mahīdhrāḥ nṛpā ivopaplavinaḥ parebhyo dharmottaraṃ madhyamam āśrayante // Ragh_13.7 rasātalād ādibhavena puṃsā bhuvaḥ prayuktodvahanakriyāyāḥ asyāccham ambhaḥ pralayapravṛddhaṃ muhūrtavaktrāvaraṇaṃ babhūva // Ragh_13.8 mukhārpaṇeṣu prakṛtipragalbhāḥ svayaṃ taraṅgādharadānadakṣaḥ ananyasāmānyakalatravṛttiḥ pibaty asau pāyayate ca sindhūḥ // Ragh_13.9 sasattvam ādāya nadīmukhāmbhaḥ saṃmīlayanto vivṛtānanatvāt amī śirobhis timayaḥ sarandhrair ūrdhvaṃ vitanvanti jalapravāhān // Ragh_13.10 mātaṅganakraiḥ sahasotpatadbhir bhinnān dvidhā paśya samudraphenān kapolasaṃsarpitayā ya eṣāṃ vrajanti karṇa kṣaṇacāmaratvam // Ragh_13.11 velānilāya prasṛtā bhujaṃgā mahormivisphūrjathunirviśeṣāḥ sūryāṃśusaṃparkasamṛddharāgair vyajyanta ete maṇibhiḥ phaṇasthaiḥ // Ragh_13.12 tavādharasparadhiṣu vidrumeṣu paryastam etat sahasormivegāt ūrdhvāṅkuraprotamukhaṃ kathaṃcit kleśad apakrāmati śaṅkhayūtham // Ragh_13.13 pravṛttamātreṇa payāṃsi pātum āvartavegād bhramatā ghanena ābhāti bhūyiṣṭham ayaṃ samudraḥ pramathyamāno giriṇeva bhūyaḥ // Ragh_13.14 dūrād ayaścakranibhasya tanvī tamālatālīvanarājinīlā ābhāti velā lavaṇāmburāśer dhārānibaddheva kalaṅkalekhā // Ragh_13.15 velānilaḥ ketakareṇubhis te saṃbhāvayaty ānanam āyatākṣi mām akṣamaṃ maṇḍanakālahāner vettīva bimbādharabaddhatṛṣṇam // Ragh_13.16 ete vayaṃ saikatabhinnaśukti-paryastamuktāpaṭalaṃ payodheḥ prāptā muhūrtena vimānavegāt kūlaṃ phalāvarjitapūgamālam // Ragh_13.17 kuruṣva tāvat karabhoru paścān-mārge mṛgaprekṣiṇi dṛṣtipātam eṣā vidūrībhavataḥ samudrāt sakānanā niṣpatatīva bhūmiḥ // Ragh_13.18 kvacit pathā saṃcarate surāṇāṃ kvacid ghanānāṃ patatāṃ kvacic ca yathāvidho me manso 'bhilāṣaḥ pravartate paśya tathā vimānam // Ragh_13.19 asau mahendradvipadānagandhī trimārgagāvīcivimardaśītaḥ ākāśavāyur dinayauvanotthān ācāmati svedalavān mukhe te // Ragh_13.20 kareṇa vātāyanalambitena spṛṣṭas tvayā caṇḍi kutūhalinyā āmuñcatīvābharaṇaṃ dvitīyam udbhinnavidyudvalayo ghanas te // Ragh_13.21 amī janasthānam apoḍhavighnaṃ matvā samārabdhanavoṭajāni adhyāsate cīrabhṛto yathāsvaṃ cirojjhitāny āśramamaṇḍalāni // Ragh_13.22 saiṣā sthalī yatra vicinvatā tvāṃ bhraṣṭaṃ mayā nūpuram ekam urvyām adṛśyata tvaccaraṇāravinda-viśleṣaduḥkhād iva baddhamaunam // Ragh_13.23 tvaṃ rakṣasā bhīru yato 'panītā taṃ mārgam etāḥ kṛpayā latā me adarśayan vaktum aśaknuvatyaḥ śākhābhir āvarjitapallavābhiḥ // Ragh_13.24 mṛgyaś ca darbhāṅkuranirvyapekṣās tavāgatijñaṃ samabodhayan mām vyāpārayantyo diśi dakṣiṇasyām utpakṣmarājīni vilocanāni // Ragh_13.25 etad girer mālayavataḥ purastād āvirbhavaty ambarlekhi śṛṅgam navaṃ yatra ghanair mayā ca tvadviprayogāśru samaṃ visṛṣṭam // Ragh_13.26 gandhaś ca dhārāhatapalvalānāṃ kādambam ardhodgatakesaraṃ ca snigdhāś ca kekāḥ śikhināṃ babhūvur yasmin asahyāni vinā tvayā me // Ragh_13.27 pūrvānubhūtaṃ smaratā ca yatra kampottaraṃ bhīru tavopagūḍham guhāvisārīṇy ativāhitāni mayā kathaṃcid ghanagarjitāni // Ragh_13.28 āsārasiktakṣitibāṣpayogān mām akṣiṇod yatra vibhinnakośaiḥ viḍambyamānā navakandalais te vivāhadhūmāruṇalocanaśrīḥ // Ragh_13.29 upāntavānīravanopagūdhāny ālakṣyapāriplavasārasāni dūrāvatīrṇā pibatīva khedād amūni pampāsalilāni dṛṣṭiḥ // Ragh_13.30 atrāviyuktāni rathāṅganāmnām anyonyadattotpalakesarāṇi dvandvāni dūrāntaravartinā te mayā priye saspṛham īkṣitāni // Ragh_13.31 imāṃ tatāśokalatāṃ ca tanvīṃ stanābhirāmastabakābhinamrām tvatprāptibuddhyā pariripsamānaḥ saumitriṇā sāsram ahaṃ niṣiddhaḥ // Ragh_13.32 amūr vimānāntaralambinīnāṃ śrutvā svanaṃ kāñcanakiṅkiṇīnām pratyudvrajantīva kham utpatantyo godāvarīsārasapaṅktayas tvām // Ragh_13.33 eṣā tvayā peśalamadhyayāpi ghaṭāmbusaṃvardhitabālacūtā āhlādayaty unmukhakṛṣṇasārā dṛṣṭa cirāt pañcavaṭī mano me // Ragh_13.34 atrānugodaṃ mṛgayānivṛttas taraṅgavātema vinītakhedaḥ rahas tvadutsaṅganiṣaṇṇamūrdhā smarāmi vānīragṛheṣu suptaḥ // Ragh_13.35 bhrūbheda mātreṇa padān maghonaḥ prabhraṃśayāṃ yo nahuṣaṃ cakāra tasyāvilāmbhaḥpariśuddhihetor bhaumo muneḥ sthānaparigraho 'yam // Ragh_13.36 tretāgnidhūmāgram anindyakīrtes tasyedam ākrāntavimānamārgam ghrātvā havirgandhi rajovimuktaḥ samaśnute me laghimānam ātmā // Ragh_13.37 etan muner mānini śātakarṇeḥ pañcāpsaro nāma vihāravāri ābhāti paryantavanaṃ vidūrān meghāntarālakṣyam ivendubimbam // Ragh_13.38 purā sa darbhāṅkuramātravṛttiś caran mṛgaiḥ sārdham ṛṣir maghonā samādhibhītena kilopanītaḥ pañcāpsaroyauvanakūṭabhandham // Ragh_13.39 tasyāyam antarhitasaudhabhājaḥ prasaktasaṃgītamṛdaṅgaghoṣaḥ viyadgataḥ puṣpakacandraśālāḥ kṣaṇaṃ pratiṣrunmukharāḥ karoti // Ragh_13.40 havirbhujām edhavatāṃ caturṇāṃ madhye lalāṭaṃtapasaptasaptiḥ asau tapasyaty aparas tapasvī nāmnā sutīkṣṇaś caritena dāntaḥ // Ragh_13.41 amuṃ sahāsaprahitekṣaṇāni vyājārdhasaṃdarśitamekhalāni nālaṃ vikartuṃ janitendraśaṅkaṃ surāṅganāvibhramaceṣṭitāni // Ragh_13.42 eṣo 'kṣamālāvalayaṃ mṛgāṇāṃ kaṇḍūyitāraṃ kuśasūcilāvam sabhājane me bhujam ūrdhvabāhuḥ savyetaraṃ prādhvam itaḥ prayuṅkte // Ragh_13.43 vācaṃyamatvāt praṇatiṃ mamaiṣa kampena kiṃcit pratigṛhya mūrdhnaḥ dṛṣṭiṃ vimānavyavadhānamuktāṃ punaḥ sahasrāciṣi saṃnidhatte // Ragh_13.44 adaḥ śaraṇyaṃ śarabhaṅganāmnas tapovanaṃ pāvanam āhitāgneḥ cirāya saṃtarpya samidhir agniṃ yo mantrapūtāṃ tanum apy ahauṣīt // Ragh_13.45 chāyāvinītādhvapariśrameṣu bhūyiṣṭhasaṃbhāvyaphaleṣv amīṣu tasyātithīnām adhunā saparyā sthitā suputreṣv iva pādapeṣu // Ragh_13.46 dhārāsvanodgāridarīmukho 'sau śṛṅgāgralagnāmbudavaprapaṅkaḥ badhnāti me bandhuragātri cakṣur dṛptaḥ kakudmān iva citrakūṭaḥ // Ragh_13.47 eṣā prasannastimitapravāhā sarid vidūrāntarabhāvatanvī mandākinī bhāti nagopakaṇṭhe muktāvalī kaṇṭhagateva bhūmeḥ // Ragh_13.48 ayaṃ sujāto 'nugiraṃ tamālaḥ pravālam ādāya sugandhi yasya karṇārpiten' t ākaravaṃ kapolam apārthyakālāgurupattralekham v // Ragh_13.49 anigrahatrāsavinītasattvam apuṣpaliṅgāt phalabandhivṛkṣam vanaṃ tapaḥsādhanam etad atrer āviṣkṛtodagrataraprabhāvam // Ragh_13.50 atrābhiṣekāya tapodhanānāṃ saptarśihastoddhṛtahemapadmām pravartayām āsa kil'; ānusūyā trisrotasaṃ tryambakamaulimālām // Ragh_13.51 vīrāsanair dhyānajuṣām ṛṣīnām amī samādhyāsitavedimadhyāḥ nivātaniṣkampatayā vibhānti yogādhirūḍhā iva śākhino 'pi // Ragh_13.52 tvayā purastād upayācito yaḥ so 'yaṃ vaṭaḥ śyāma iti pratītaḥ rāśir maṇīnām iva gāruḍānāṃ sapadmarāgaḥ phalito vibhāti // Ragh_13.53 kvacit prabhā cāndramasī tamobhiś muktāmayī yaṣṭir ivānuviddhā anyatra mālā sitapaṅkajānām indīvarair utkhacitāntareva // Ragh_13.54 kvacit khagānāṃ priyamānasānāṃ kādambasaṃsargavatīva anyatra śubhrā śaradabhralekhā bhaktir bhuvaś candanakalpiteva // Ragh_13.55 kvacit prabhā cāndramasī tamobhiś chāyāvilīnaiḥ śabalīkṛteva anyatra śubhrā śaradabhralekhā randhreṣv ivālakṣyanabhaḥpradeśā // Ragh_13.56 kvacic ca kṛṣṇoragabhūṣaṇeva bhasmāṅgarāgā tanur īśvarasya paśyānavadyāṅgi vibhāti gaṅgā bhinnapravāhā yamunātaraṅgaiḥ // Ragh_13.57 tamisrayā śubhraniśeva bhinnā kundasrag indīvaramālayeva kṛttir hareḥ kṛṣṇamṛgatvaceva bhūtiḥ smarārer iva kaṇṭhabhāsā // Ragh_13.57a dṛśyārdhayā śāradameghalekhā nirdhūtanistriṃśarucā viśeva gavākṣakālāgurudhūmarājyā harmyasthalīlepasudhā naveva // Ragh_13.57b tuṣārasaṃghātaśilā himādrer jātyāñjanaprastaraśobhayeva patatriṇāṃ manasagocarāṇāṃ t śreṇīva kādambavihaṃgapaṅktyā // Ragh_13.57c nitāntaśuddhasphuṭikāśayogād vaiḍūryakāntyā raśanāvalīva gaṅgā raver ātmajayā sametā puṣpyaty udāraṃ parabhāgalekhā // Ragh_13.57d samudrapatnyor jalasaṃnipāte pūtātmanām atra kilābhiṣekāt tattvāvabodhena vināpi bhūyas tanutyajāṃ nāsti śarīrabandhaḥ // Ragh_13.58 puraṃ niṣādādhipater idaṃ tad yasmin mayā maulimaṇiṃ vihāya jaṭāsu baddhāsv arudat sumantraḥ kaikeyi kāmāḥ phalitās taveti // Ragh_13.59 payodharaiḥ puṇyajanāṅganānāṃ nirviṣṭahemāmbujareṇu yasyāḥ brāhmaṃ saraḥ kāraṇam āptavāco buddher ivāvyaktam udāharanti // Ragh_13.60 jalāni yā tīranikhātayūpā vahaty ayodhyām anu rājadhānīm turaṃgamedhāvabhṛtavatīrṇair ikṣvākubhiḥ puṇyatarīkṛtāni // Ragh_13.61 yāṃ saikatotsaṅgasukhocitānāṃ prājyaiḥ payobhiḥ parivardhitānām sāmānyadhātrīm iva mānasaṃ me saṃbhāvayaty uttarakosalānām // Ragh_13.62 seyaṃ madīyā jananīva tena mānyena rājñā sarayūr viyuktā dūre vasantaṃ śiśirānilair māṃ taraṅgahastair upagūhatīva // Ragh_13.63 viraktasaṃdhyākapiśaṃ purastād yato rajaḥ pārthivam ujjihīte śaṅke hanūmatkathitapravṛttiḥ pratyudgato māṃ bharataḥ sasainyaḥ // Ragh_13.64 addhā śriyaṃ pālitasaṃgarāya pratyarpayiṣyaty anaghāṃ sa sādhuḥ hatvā nivṛttāya mṛdhe kharādīn saṃrakṣitāṃ tvām iva lakṣmaṇo me // Ragh_13.65 asau puraskṛtya guruṃ padātiḥ paścādavasthāpitavāhinīkaḥ vṛddhair amātyaiḥ saha cīravāsā mām arghyapāṇir bharato 'bhyupaiti // Ragh_13.66 pitrā nisṛṣṭāṃ madapekṣayā yaḥ śriyaṃ yuvāpy aṅkagatām abhoktā iyanti varṣāṇi tayā sahogram abhyasyatīva vratam āsidhāram // Ragh_13.67 etāvad uktavati dāśarathau tadīyām icchāṃ vimānam adhidevatayā viditvā dyotiṣpathād avatatāra savismayābhir udvīkṣitaṃ prakṛtibhir bharatānugābhiḥ // Ragh_13.68 tasmāt puraḥsaravibhīṣaṇadarśitena sevāvicakṣaṇaharīśvaradattahastaḥ yānād avātarad adūramahītalena mārgeṇa bhaṅgiracitasphaṭikena rāmaḥ // Ragh_13.69 ikṣvākuvaṃśagurave prayataḥ praṇamya sa bhrātaraṃ bharatam arghyaparigrahānte paryaśrur asvajata mūrdhani copajaghrau tadbhaktyapoḍhapitṛrāhyamahābhiṣeke // Ragh_13.70 śmaśrupravṛddhijanitānanavikriyāṃś ca plakṣān prarohajaṭilān iva mantrivṛddhān anvagrahīt praṇamataḥ śubhadṛṣṭipātair vārttānuyogamadhurākṣarayā ca vācā // Ragh_13.71 durjātabandhur ayam ṛkṣaharīśvaro me paulastya eṣa samareṣu puraḥ prahartā ity ādṛtena kathitau raghunandanena vyutkramya lakṣmaṇam ubhau bharato vavande // Ragh_13.72 saumitriṇā tadanu saṃsasṛje sa cainam utthāpya namraśirasaṃ bhṛśam āliniṅga rūḍhendrajitpraharaṇavraṇakarkaśena kliśyann ivāsya bhujamadhyam uraḥsthalena // Ragh_13.73 rāmājñayā haricamūpatayas tadānīṃ kṛtvā manuṣyavapur āruruhur gajendrān teṣu kṣaratsu bahudhā madavāridhārāḥ śailādhirohaṇasukhāny upalebhire te // Ragh_13.74 sānuplavaḥ prabhur api kṣaṇadācarāṇāṃ bheje rathān daśarathaprabhavānuśiṣṭaḥ māyāvikalparacitair api ye tadīyair na syandanais tulitakṛtrimabhaktiśobhāḥ // Ragh_13.75 bhūyas tato raghupatir vilasatpatākam adhyāsta kāmagati sāvarajo vimānam doṣātanaṃ budhabṛhaspatiyogadṛśyas tārāpatis taralavidyud iv'ābhravṛndam // Ragh_13.76 tatreśvareṇa jagatāṃ pralayād ivorvīṃ varṣātyayena rucam abhraghanād ivendoḥ rāmeṇa maithilasutāṃ daśakaṇṭhakṛcchrāt pratyuddhṛtāṃ dhṛtimatīṃ bharato vavande // Ragh_13.77 laṅkeśvarapraṇatibhaṅgadṛḍhavrataṃ tad (?) vandyaṃ yugaṃ caraṇayor janakātmajāyāḥ jyeṣṭhānuvṛttijaṭilaṃ ca śiro 'sya sādhor anyonyapāvanam abhūd ubhayaṃ sametya // Ragh_13.78 krośārdhaṃ prakṛtipuraḥsareṇa gatvā kākutsthaḥ stimitajavena puṣpakeṇa śatrughnaprativihitopakāryam āryaḥ sāketopavanam udāram adhyuvāsa // Ragh_13.79 uttiṣṭha vatse nanu sānujo 'sau daśāntaraṃ tatra samaṃ prapanne apaśyatāṃ dāśarathī jananyau chedād ivopaghnataror vratatyau // Ragh_14.1 ubhāv ubhābhyāṃ praṇatau hatārī yathākramaṃ vikramaśobhinau tau vispaṣṭam asrāndhatayā na dṛṣṭau jñātau sutasparśasukhopalambhāt // Ragh_14.2 ānandajaḥ śokajam aśru bāṣpas tayor aśītaṃ śiśiro bibheda gaṅgāsarayvor jalam uṣṇatpataṃ himādrinisyanda ivāvatīrṇaḥ // Ragh_14.3 te putrayor nairṛtaśastramārgān ārdrān ivāṅge sadayaṃ spṛśantyau apīpsitaṃ kṣatrakulāṅganānāṃ na vīrasūśabdam akāmayetām // Ragh_14.4 kleśāvahā bhartur alakṣaṇāhaṃ sīteti nāma svam udīrayantī svargapratiṣṭhasya guror mahiṣyāv abhaktibhedena vadhūr vavande // Ragh_14.5 uttiṣṭha vatse nanu sānujo 'sau vṛttena bhartā śucinā tavaiva kṛcchraṃ mahat tīrṇa iti priyārhāṃ tām ūcatus te priyam apy amithyā // Ragh_14.6 athābhiṣekaṃ raghuvaṃśaketoḥ prārabdham ānandajalair jananyoḥ nirvartayām āsur amātyavṛddhās tīrthāhṛtaiḥ kāñcanakumbhatoyaiḥ // Ragh_14.7 saritsamudrān sarasīś ca gatvā rakṣaḥkapīndrair upapāditāni tasyāpatan mūrdhni jalāni jiṣṇor vindhyasya meghaprabhavā ivāpaḥ // Ragh_14.8 tapasviveṣakriyayāpi tāvad yaḥ prekṣaṇīyaḥ sutarāṃ babhūva rājendranepathyavidhānaśobhā rasyoditāsīt punaruktadoṣā // Ragh_14.9 sa maularakṣoharimiśrasainyas tūryasvanānanditapauravargaḥ viveṣa saudhodgatalājavarṣām uttoraṇām anvayarājadhānīm // Ragh_14.10 saumitriṇā sāvarajena mandam ādhūtavālavyajano rathasthaḥ dhṛtātapatro bharatena sākṣād upāyasaṃghāta iva pravṛddhaḥ // Ragh_14.11 prāsādakālāgurudhūmarājis tasyāḥ puro vāyuvaśena bhinnā vanān nivṛttena raghūdvahena muktā svayaṃ veṇir ivābhāse // Ragh_14.12 śvaśrūjanānuṣṭhitacāruveṣāṃ karṇīrathasthāṃ raghuvīrapatnīm prāsādavātāyanadṛśyabandhaiḥ sāketanāryo 'ñjalibhiḥ praṇemuḥ // Ragh_14.13 sphuratprabhāmaṇḍalam ānusūyaṃ sā bibhratī śāśvatam aṅgarāgam rarāja śuddheti punaḥ svapuryai saṃdarśita vahnigateva bhartrā // Ragh_14.14 veśmāni rāmaḥ paribarhavanti viśrāṇya sauhārdhanidhiḥ suhṛdbyaḥ bāṣpāyamāṇo balimanniketam ālekhyaśeṣasya pitur viveśa // Ragh_14.15 kṛtāñjalis tatra yad amba satyān nābhraśyata svargaphalād gurur naḥ tac cintyamānaṃ sukṛtaṃ taveti jahāra lajjāṃ bharatasya mātuḥ // Ragh_14.16 tathā ca sugrīvavibhīśaṇādīn upācarat kṛtrimasaṃvidhābhiḥ saṃkalpamātroditasiddhayas te krāntā yathā cetasi vismayena // Ragh_14.17 sabhājanāyopagatān sa divyān munīn puraskṛtya hatasya śatroḥ śuśrāva tebhyaḥ prabhavādi vṛttaṃ svavikrame gauravam ādadhānam // Ragh_14.18 pratiprayāteṣu tapodhaneṣu sukhād avijñātagatārdhamāsān sītāsvahastopahṛtāgryapūjān rakṣaḥkapīndrān visasarja rāmaḥ // Ragh_14.19 tac cātmacintāsulabhaṃ vimānaṃ hṛtaṃ surāreḥ saha jīvitena kailāsanāthodvahanāya bhūyaḥ puṣpaṃ divaḥ puṣpakam anvamaṃsta // Ragh_14.20 pitur niyogād vanavāsam evaṃ nistīrya rāmaḥ pratipannarājyaḥ dharmārthakāmeṣu samāṃ prapede yathā tathaivāvarajeṣu vṛttim // Ragh_14.21 sarvāsu mātṛṣv api vatsalatvāt sa nirviśeṣapratipattir āsīt ṣaḍānanāpītapayodharāsu netā camūnām iva kṛttikāsu // Ragh_14.22 tenārthavāṃl lobhaparāṅmukhena tena ghnatā vighnabhayaṃ kriyāvān tenāsa lokaḥ pitṛmān vinetrā tenaiva śokāpanudena putrī // Ragh_14.23 sa paurakāryāṇi samīkṣya kāle reme videhādhipater duhitrā upasthitaś cāru vapus tadīyaṃ kṛtvopabhogotsukayeva lakṣmyā // Ragh_14.24 tayor yathāprārthitam indriyārthān āseduṣoḥ sadmasu citravatsu prāptāni duḥkhāny api daṇḍakeṣu saṃcintyamānāni sukhāny abhūvan // Ragh_14.25 athādhikasnigdhavilocanena mukhena sītā śarapāṇḍureṇa ānandayitrī pariṇetur āsīd anakṣaravyañjitadohadena // Ragh_14.26 tām aṅkam āropya kṛśāṅgayaṣṭiṃ varṇāntarākrāntapayodharāgrām vilajjamānāṃ rahasi pratītaḥ prapraccha rāmāṃ ramaṇo 'bhilāṣam // Ragh_14.27 sā daṣṭanīvārabalīnihiṃsraiḥ saṃbaddha vaikhānasakanyakāni iyeṣa bhūyaḥ kuśavanti gantuṃ bhāgīrathītīratapovanāni // Ragh_14.28 tasyai pratiśrutya raghupravīras tad (?) īpsitaṃ pārśvacarānuyātaḥ ālokayiṣyan muditām ayodhyāṃ prāsādam abhraṃliham āruroha // Ragh_14.29 ṛddhāpaṇaṃ rājapathaṃ sa paśyan vigāhyamānāṃ sarayūṃ ca naubhiḥ vilāsibhiś cādhyuṣitāni pauraiḥ puropakaṇṭhopavanāni reme // Ragh_14.30 sa kiṃvadantīṃ vadatāṃ purogaḥ svaṛttam uddiśya viśuddhavṛttaḥ sarpādhirājorubhujo 'pasarpaṃ papraccha bhadraṃ vijitāribhadraḥ // Ragh_14.31 nirbandhapṛṣṭaḥ sa jagāda sarvaṃ stuvanti paurāś caritaṃ tvadīyam anyatra rakṣobhavanoṣitāyāḥ parigrahān mānavadeva devyāḥ // Ragh_14.32 kalatranindāguruṇā kilaivam abhyāhataṃ kīrtiviparyayeṇa ayoghanenāya ivābhitaptaṃ vaidehibandhor hṛdayaṃ vidadre // Ragh_14.33 kim ātmanirvādakathām upekṣe jāyām adoṣām uta saṃtyajāmi ity ekapakṣāśrayaviklavatvād āsīt sa dolācalacittavṛttiḥ // Ragh_14.34 niścitya cānanyanivṛtti vācyaṃ tyāgena patnyāḥ parimārṣṭum aicchat api svadehāt kim utendriyārthād yaśodhanānāṃ hi yaśo garīyaḥ // Ragh_14.35 sa saṃnipātyāvarajān hataujās tadvikriyādarśanaluptaharṣān kaulīnam ātmāśrayam ācacakṣe tebhyaḥ punaś cedam uvāca vākyam // Ragh_14.36 rājarṣivaṃśasya raviprasūter upasthitaḥ paśyata kīdṛśo 'yam mattaḥ sadācāraśuceḥ kalaṅkaḥ payodavātād iva darpaṇasya // Ragh_14.37 paureṣu so 'haṃ vahulībhavantam apāṃ taraṅgeṣv iva tailabindum soḍhuṃ na tatpūrvam avarṇam īśe ālānikaṃ sthāṇum iva dviependraḥ // Ragh_14.38 tasyāpanodāya phalapravṛttāv upasthitāyām api nirvyapekṣaḥ tyakṣyāmi vaidehasutāṃ purastāt samudranemiṃ pitur ājñayeva // Ragh_14.39 avaimi cainām anagheti kiṃ tu lokāpavādo balavān mato me chāyā hi bhūmeḥ śaśino malatven- -āropitā śuddhimataḥ prajābhiḥ // Ragh_14.40 rakṣovadhānto na ca me prayāso vyarthaḥ sa vairapratimocanāya amarṣaṇaḥ śoṇitakāṅkṣayā kiṃ padā spṛśantaṃ daśati dvijihvaḥ // Ragh_14.41 tad eṣa sargaḥ karuṇārdracittair na me bhavadbhiḥ pratiṣedhanīyaḥ yady arthitā nirhṛtavācyaśalyān prāṇān mayā dhārayituṃ ciraṃ vaḥ // Ragh_14.42 ity uktavantaṃ janakātmajāyāṃ nitāntarūkṣābhiniveśam īśam na kaścana bhrātṛṣu teṣu śakto niṣeddhum āsīd anuvartituṃ vā // Ragh_14.43 sa lakṣmaṇaṃ lakṣmaṇapūrvajanmā vilokya lokatrayagītakīrtiḥ saumyeti cābhāṣya yathārthabhāṣī sthitaṃ nideśe pṛthag ādideśa // Ragh_14.44 prajāvatī dohadaśaṃsinī te tapovaneṣu spṛhayālur eva saumyeti cābhāṣya yathārthabhāṣī prāpayya vālmīkipadaṃ tyajainām // Ragh_14.45 sa śuśruvān mātari bhārgaveṇa pitur niyogāt prahṛtam dviṣadvat pratyagrahīd agrajaśāsanaṃ tad ājñā gurūṇāṃ hy avicāraṇīyā // Ragh_14.46 athānukūlaśravaṇapratītām atrasnubhir yuktadhuraṃ turaṃgaiḥ rathaṃ sumantra pratipannaraśmim āropya vaidehasutāṃ pratasthe // Ragh_14.47 sā nīyamānā rucirān pradeśān priyaṃkaro me priya ity anandat nābuddha kalpadrumatāṃ vihāya jātaṃ tam ātmany asipattravṛkṣam // Ragh_14.48 jugūha tasyāḥ pathi lakṣmaṇo yat savyetareṇa sphuratā tad akṣṇā ākhyātam asyai guru bhāvi duḥkham atyantaluptapriyadarśanena // Ragh_14.49 sā durnimittopagatād viṣādāt sadyaḥ parimlānamukhāravindā rājñaḥ śivaṃ sāvarajasya bhūyād ity āśaśaṃse karaṇair abāhyaiḥ // Ragh_14.50 guror niyogād vanitāṃ vanānte sādhvīṃ sumitrātanayo vihāsyan avāryatevotthitavīcihastair jahnor duhitrā shitayā purastāt // Ragh_14.51 rathāt sa yantrā nigṛhītavāhāt tāṃ bhrātṛhyāyāṃ puline 'vatārya gaṅgāṃ niṣādāhṛtanauviśeṣas tatāra saṃdhām iva satyasaṃdhaḥ // Ragh_14.52 atha vyavasthāpitavāk kathaṃcit saumitrir antargatabāṣpakaṇṭhaḥ autpātiko megha ivāśmavarṣaṃ mahīpateḥ śāsanam ujjagāra // Ragh_14.53 tato 'bhiṣaṅgānilavipraviddhā prabhraśyamānābharaṇasprasūnā svamūrtilābhaprakṛtiṃ dharitrīṃ lateva sītā sahasā jagāma // Ragh_14.54 ikṣvākuvaṃśaprabhavaḥ kathaṃ tvāṃ tyajed akasmāt patir āryavṛttaḥ iti kṣitiḥ saṃśayiteva tasyai dadau praveśaṃ jananī na tāvat // Ragh_14.55 sā luptasaṃjñā na viveda duḥkhaṃ pratyāgatāsuḥ samatapyatāntaḥ tasyāḥ sumitrātmajayatnalabdho mohād abhūt kaṣṭataraḥ prabodhaḥ // Ragh_14.56 na cāvadad bhartur avarṇam āryā nirākariṣṇor vṛjinād ṛte 'pi ātmānam eva sthiraduḥkhabājaṃ punaḥ punar duṣkṛtinaṃ nininda // Ragh_14.57 āśvāsya rāmāvarajaḥ satīṃ tām ākhyātavālmīkiniketamārgaḥ nighnasya me bhartṛnideśaraukṣyaṃ devi kṣamasveti babhūva namraḥ // Ragh_14.58 sītā samutthāpya jagāda vākyaṃ prītāsmi te saumyacirāya jīva viḍaujasā viṣṇur ivāgrajena bhrātrā yad itthaṃ paravān asi tvam // Ragh_14.59 śvaśrūjanaṃ sarvam anukrameṇa vijñāpaya prāpitamatpraṇāmaḥ prajāniśekaṃ mayi vartamānaṃ sūnor anudhyāyata cetaseti // Ragh_14.60 vācyas tvayā madvacanāt sa rājā vahnau viśuddhām api yat samakṣam māṃ lokavādaśravaṇād ahāsīḥ śrutasya kiṃ tat sadṛśaṃ kulasya // Ragh_14.61 kalyāṇabuddher atha vā tavāyaṃ na kāmacāro mayi śaṅkanīyaḥ mamaiva janmāntarapātakānāṃ vipākavisphūrjathur aprasahyaḥ // Ragh_14.62 upasthitāṃ pūrvam apāsya lakṣmīṃ vanaṃ mayā sārdham asi prapannaḥ tad āspadaṃ prāpya tayātiroṣāt soḍhāsmi na tvadbhavane vasantī // Ragh_14.63 niśācaropaplutabhartṛkāṇāṃ tapasvinīnāṃ bhavataḥ prasādāt bhūtvā śaraṇyā śaraṇārtham anyāṃ kathaṃ prapatsye tvayi dīpyamāne // Ragh_14.64 kiṃ vā tavātyantaviyogamoghe kuryām upekṣāṃ hatajīvite 'smin syād rakṣaṇīyaṃ yadi me na tejas tvadīyam antargatam antarāyaḥ // Ragh_14.65 sāhaṃ tapaḥ sūryaniviṣṭadṛṣṭir ūrdhvaṃ prasūtes caritum yatiṣye tathā yathā me jananāntare 'pi tvam eva bhartā na ca viprayogaḥ // Ragh_14.66 nṛpasya varṇāśramarakṣaṇaṃ yat sa eva dharmo manunā praṇītaḥ nirvāsitāpy evam atas tvayāhaṃ tapasvisāmānyam avekṣaṇīyā // Ragh_14.67 tatheti tasyāḥ pratigṛhya vācaṃ rāmānuje dṛśṭipathaṃ vyatīte sā muktakaṇṭhaṃ vyasanātibhārāc cakranda vignā kurarīva bhūyaḥ // Ragh_14.68 nṛtyaṃ mayūrāḥ kusumāni vṛkṣā darbhān upāttān vijahur hariṇyaḥ tasyāḥ prapanne samaduḥkhabhāvam atyantam āsīd ruditaṃ vane 'pi // Ragh_14.69 tām abhyagacchad ruditānusārī kaviḥ kuśedhmāharaṇāya yātaḥ niṣādaviddhāṇḍajadarśanotthaḥ ślokatvam āpadyata yasya śokaḥ // Ragh_14.70 tam aśru netrāvaraṇaṃ pramṛjya sītā vilāpād viratā vavande tasyai munir dohadaliṅgadarśī dāśvān supurtrāśiṣam ity uvāca // Ragh_14.71 jāne viṣṛśṭāṃ praṇidhānatas tvāṃ mithyāpavādakṣubhitena bhartrā tan mā vyathiṣṭhā viṣayāntarasthaṃ prāptāsi vaidehi pitur niketam // Ragh_14.72 uthkātalokatrayakaṇṭake 'pi satyapratijñe 'py avikatthane 'pi tvāṃ praty akasmāt kaluṣapravṛttāv asty eva manyur bharatāgraje me // Ragh_14.73 tavendukīrtiḥ śvaśuraḥ sakhā me satāṃ bhavocchedakaraḥ pitā te dhuri sthitā tvaṃ patidevatānāṃ kiṃ tan na yenāsi mamānukampyā // Ragh_14.74 tapasvisaṃsargavinitatsattve tapovane vītabhayā vasāsmin ito bhaviṣyaty anaghaprasūter apatyasaṃskāramayo vidhis te // Ragh_14.75 aśūnyatīrāṃ munisaṃniveśais tamo'pahantrīṃ tamasāṃ vigāhya tatsaikatotsaṅgabalikriyābhiḥ saṃpatsyate te manasaḥ prasādaḥ // Ragh_14.76 puṣpaṃ phalaṃ cārtavam āharantyo bījaṃ ca bāleyam akṛṣṭarohi vinodayiṣyanti navābhiṣaṅgām udāravāco munikanyakās tvām // Ragh_14.77 payoghaṭair āśramabālavṛkṣān saṃvardhayantī svabalānurūpaiḥ asaṃśayaṃ prāk tanayopapatteḥ stanaṃdhayaprītim avāpsyasi tvam // Ragh_14.78 anugrahapratyabhinandinīṃ tāṃ vālmīkir ādāya dayārdracetāḥ sāyaṃ mṛgādhyāsitavedipārśvaṃ svam āśramaṃ śāntamṛgaṃ nināya // Ragh_14.79 tām arpayām āsa ca śokadīnāṃ tadāgamaprītiṣu tāpasīṣu nirviṣṭasārāṃ pitṛbhir himāṃśor antyāṃ kalāṃ darśa ivauṣadhīṣu // Ragh_14.80 tā iṅgudīsnehakṛtapradīpam āstīrṇamedhyājinatalpam antaḥ tasyai saparyānupadaṃ dinānte nivāsahetor uṭajaṃ viteruḥ // Ragh_14.81 tatrābhiṣekaprayatā vasantī prayuktapūjā vidhinātithibhyaḥ vanyena sā valkalinī śarīraṃ patyuḥ prajāsaṃtataye babhāra // Ragh_14.82 api prabhuḥ sānuśayo 'dhunā syāt kim utsukaḥ śakrajito 'pi hantā śaśaṃsa sītāparidevanāntam anuṣṭhitaṃ śāsanam agrajāya // Ragh_14.83 babhūva rāmaḥ sahasā sabāṣpas tuṣāravarṣīva sahasyacandraḥ kaulīnabhītena gṛhān nirastā na tena vaidehasutā manastaḥ // Ragh_14.84 nigṛhya śokaṃ svayam eva dhīmān varṇāśramāvekṣaṇajāgarūkaḥ sa bhrātṛsādhāraṇabhogam ṛddhaṃ rājyaṃ rajoriktamanāḥ śaśāsa // Ragh_14.85 tām ekabhāryāṃ parivādabhīroḥ sādhvīm api tyaktavato nṛpasya vakṣasy asaṃghaṭṭasukhaṃ vasantī reje sapatnīrahiteva lakṣmīḥ // Ragh_14.86 sītāṃ hitvā daśamukharipur nopayema yad anyāṃ tasyā eva pratikṛtisakho yat kratūn ājahāra vṛttāntena śravaṇaviṣayaprāpiṇā tena bhartuḥ sā durvāraṃ katham api parityāgaduḥkhaṃ viṣehe // Ragh_14.87 kṛtasītāparityāgaḥ sa ratnākaramekhalām bubhūje pṛthivīpālaḥ pṛthivīm eva kevalām // Ragh_15.1 lavaṇena viluptejyās tāmisreṇa tam abhyayuḥ munayo yamunābhājaḥ śaraṇyaṃ śaraṇārthinaḥ // Ragh_15.2 avekṣya rāmaṃ te tasmin na prajahruḥ svatejasā trāṇābhāve hi śāpāstrāḥ kurvanti tapaso vyayam // Ragh_15.3 pratiśuśrāva kākutsthas tebhyo vighnapratikriyām dharmasaṃrakṣaṇāyaiva pravṛttir bhuvi śārṅgiṇaḥ // Ragh_15.4 te rāmāya vadhopāyam ācakhyur vibudhaviṣaḥ durjayo lavaṇaḥ śūlī viśūlaḥ prārthyatām iti // Ragh_15.5 ādideśātha śatrughnaṃ teṣāṃ kṣemāya rāghavaḥ kariṣyann iva nāmāsya yathārtham arinigrahāt // Ragh_15.6 yaḥ kaścana raghūṇāṃ hi param ekaḥ paraṃtapaḥ apavāda ivotsargaṃ vyāvartayitum īśvaraḥ // Ragh_15.7 agrajena prayuktāśīs tadā dāśarathī rathī yayau vanstahliḥ paśyan puṣpitāḥ surabhīr abhīḥ // Ragh_15.8 rāmādeśād anupadaṃ senāṅgaṃ tasya siddhaye paścād adhyayanārthasya dhātor adhir ivābhavat // Ragh_15.9 ādiṣṭavartmā munibhiḥ sa gacchaṃs tapatāṃ varaḥ virarāja rathapṛṣṭhair vālakhilyair ivāṃśumān // Ragh_15.10 tasya mārgavaśād ekā babhūva vasatir yataḥ rathasvanotkaṇṭhamṛge vālmīkīye tapovane // Ragh_15.11 tam ṛṣiḥ pūjayām āsa kumāraṃ klāntavāhanam tapaḥprabhāvasiddhābhir viśeṣapratipattibhiḥ // Ragh_15.12 tasyām evāsya yāminyām antarvatnī prajāvatī sutāv asūta saṃpannau kośadaṇḍāv iva kṣitiḥ // Ragh_15.13 saṃtānaśravaṇād bhrātuḥ saumitriḥ saumanasyavān prāñjalir munim āmantrya prātar yuktaratho yayau // Ragh_15.14 sa ca prāpa madhūpaghnaṃ kumbhīnasyāś ca kukṣijaḥ vanāt karam ivādāya sattvarāśim upasthitaḥ // Ragh_15.15 dhūmadhūmro vasāghandhī jvālābabhruśiroruhaḥ kravyādgaṇaparīvāraś citāgnir iva jaṅgamaḥ // Ragh_15.16 apaśulaṃ tam āsādya lavaṇaṃ lakṣmaṇānujaḥ rurodha saṃmukhīno hi jayo randhraprahāriṇām // Ragh_15.17 nātiparyāptam ālakṣya matkukṣer adya bhojanam diṣṭyā tvam asi me dhātrā bhīgtenevopapāditaḥ // Ragh_15.18 iti saṃtarjya śatrughnaṃ rākṣasas tajjighāṃsayā prāṃśum utpāṭayām āsa mustāstambam iva drumam // Ragh_15.19 saumitrer niśitair bāṇair antarā śakalīkṛtaḥ gātraṃ puṣparajaḥ prāpa na śākhī nairṛteritaḥ // Ragh_15.20 vināśāt tasya vṛkṣasya rakṣas tasmai mahopalam prajighāya kṛtāntasya muṣṭiṃ pṛthag iva sthitam // Ragh_15.21 aindram astram upādāya śatrughnena sa tāḍitaḥ sikatābhyo 'pi hi parāṃ prapede paramāṇutām // Ragh_15.22 dakṣiṇaṃ doṣam udyamya rākṣasas tam upādravat ekatāla ivopāta-pavanaprerito giriḥ // Ragh_15.23 kārṣnena pattrinā śatruḥ sa bhinnarhṛdayaḥ patan ānināya bhuvaḥ kampaṃ jahārāśramavāsinām // Ragh_15.24 vayasāṃ paṅktayaḥ petur hatasyopari rakṣasaḥ tatpratidvandino mūrdhni divyāḥ kusumavṛṣṭayaḥ // Ragh_15.25 sa hatvā lavaṇaṃ vīras tadā mene mahaujasaḥ bhrātuḥ sodaryam ātmānam indrajidvadhaśobhinaḥ // Ragh_15.26 tasya saṃstūyamānasya caritārthais tapasvibhiḥ śuśubhe vikramodagraṃ vrīḍayāvanataṃ śiraḥ // Ragh_15.27 upakūlaṃ sa kālindyāḥ purīṃ pauruṣabhūṣaṇaḥ nirmame nirmamo 'rtheṣu mathurāṃ madhurākṛtiḥ // Ragh_15.28 yā saurājyaprakāśābhir babhau pauravibhūtibhiḥ svargābhiṣyandavamanaṃ kṛtvevopaniveśitā // Ragh_15.29 tatra saudhagataḥ paśyan yamunāṃ cakravākinīm hema bhaktimatīṃ bhūmeḥ praveṇīm iva pripiye // Ragh_15.30 sakhā daśarathasyātha janakasya ca mantrakṛt saṃcaskārobhayaprītyā maithileyau yathāvidhi // Ragh_15.31 sa tau kuśalavonmṛṣṭa-garbhakledau tadākhyayā kaviḥ kuśalavāv eva cakāra kila nāmataḥ // Ragh_15.32 sāṅgaṃ ca vedam adhyāpya kiṃcidutkrāntaśaiśavau svakṛtiṃ gāpayām āsa kaviprathamapaddhatim // Ragh_15.33 rāmasya madhuraṃ vṛttaṃ gāyantau mātur agrataḥ tadviyogavyathāṃ kiṃcic chithilīcakratuḥ sutau // Ragh_15.34 itare 'pi raghor vaṃśyās trayas tretāgnitejasaḥ tadyogāt pativatnīṣu patnīṣv āsan dvisūnavaḥ // Ragh_15.35 śatrughātini śatrughnaḥ subāhau ca bahuśrute mathurāvidiśe sūnvor nidadhe pūrvajotsukaḥ // Ragh_15.36 bhūyas tapovyayo mā bhūd vālmīker iti so 'tyagāt maithilītanayodgīta-niṣpandamṛgam āśramam // Ragh_15.37 vaśī viveśa cāyodhyāṃ rathyāsaṃskāraśobhinīm lavaṇasya vadhāt paurair atigauravam īkṣitaḥ // Ragh_15.38 sa dadarśa sabhāmadhye sabhāsadbhir upasthitam rāmaṃ sītāparityāgād asāmaṇyapatiṃ bhuvaḥ // Ragh_15.39 tam abhyanandat praṇataṃ lavaṇāntakam agrajaḥ kālanemivadhāt prītas turāṣāḍ iva śārṅgiṇam // Ragh_15.40 sa pṛṣṭaḥ sarvato vārttām ākhyād rājñe na saṃtatim pratyarpayiṣyataḥ kāle kaver ādyasya śāsanāt // Ragh_15.41 atha jānapado vipraḥ śiśum aprāptayauvanam avatāry'; āṅkaśayyāsthaṃ dvāri cakranda bhūpateḥ // Ragh_15.42 śocanīyāsi vasudhe yā tvaṃ daśarathāc cyutā rāmahastam anuprāpya kaṣṭāt kaṣṭataraṃ gatā // Ragh_15.43 śrutvā tasya śuco hetuṃ goptā jihrāya rāghavaḥ na hy akālabhavo mṛtyur ikṣvākupadam aspṛśat // Ragh_15.44 sa muhūrtaṃ sahasveti dvijam āśvāsya duḥkhitam yānaṃ sasmāra kauberaṃ vaivasvatajigīṣayā // Ragh_15.45 āttaśastras tad adhyāsya pratisthaḥ sa raghūdvahaḥ uccacāra puras tasya gūḍharūpā sarasvatī // Ragh_15.46 rājan prajāsu te kaścid apacāraḥ pravartate tam anviṣya praśamayer bhavitāsi tataḥ kṛtī // Ragh_15.47 ity āptavacanād rāmo vineṣyan varṇavikriyām diśaḥ papāta pattreṇa veganiṣkampaketunā // Ragh_15.48 atha dhūmābhitāmrākṣaṃ vṛkṣākhāvalambinam dadarśa kaṃcid aikśvākas tapasyantam adhomukham // Ragh_15.49 pṛṣṭanāmānvayo rājñā sa kilācaṣṭa dhūmapaḥ ātmānaṃ śambukaṃ nāma śūdraṃ surapadārthinam // Ragh_15.50 tapasy anadhikāritvāt prajānāṃ tam aghāvaham śīrṣacchedyaṃ paricchidya niyantā śastram ādade // Ragh_15.51 sa tadvaktraṃ himakliṣṭa-kiñjalkam iva paṅkajam jyotiṣkaṇāhataśmaśru kaṇṭhanālād apāharat // Ragh_15.52 kṛtaṇḍaḥ svayam rājñā lebhe śūdraḥ satāṃ gatim tapasā duścareṇāpi na svamārgavilaṅghinā // Ragh_15.53 raghunātho 'py agastyena mārgasaṃdarśitātmanā mahaujasā saṃyuyuje śaratkāla ivendunā // Ragh_15.54 kumbhayonir alaṃkāraṃ tasmai divyaparigraham dadau dattaṃ samudreṇa pītenevātmaniṣkrayam // Ragh_15.55 taṃ dadhan maithilīkaṇṭha-nirvyāpāreṇa bāhunā paścān nivavṛte rāmaḥ prāk parāsur dvijātmajaḥ // Ragh_15.56 tasya pūrvoditāṃ nindāṃ dvijaḥ putrasamāgataḥ stutyā nivartayām āsa trātur vaivasvatād api // Ragh_15.57 tam adhvarāya muktāśvaṃ rakṣaḥkapinareśvarāḥ meghāḥ sasyam ivāmbhobhir abhyavarṣann upāyanaiḥ // Ragh_15.58 digbhyo nimantritāś cainam abhijagmur maharṣayaḥ na bhaumāny eva dhiṣṇyāni hitvā jyotirmayāny api // Ragh_15.59 upaśalyaniviṣṭais taiś caturdvāramukhī babhau ayodhyā sṛṣṭalokeva sadyaḥ paitāmahī tanuḥ // Ragh_15.60 ślāghyas tyāgo 'pi vaidehyāḥ patyuḥ prāgvaṃśavāsinaḥ ananyahāneḥ tasyāsīt saiva jāyā hiraṇmayī // Ragh_15.61 vidher adhikasaṃbhāras tataḥ pravavṛte makhaḥ āsan yatra kriyāvighnā rākṣasā eva rakṣiṇaḥ // Ragh_15.62 atha prācetasopajñaṃ rāmāyaṇam itas tataḥ maithileyau kuśalavau jagatur gurucoditau // Ragh_15.63 vṛttaṃ rāmasya vālmīkeḥ kṛtis tau kiṃnarasvanau kiṃ tad yena mano hartum alaṃ syātāṃ na śṛṇvatām // Ragh_15.64 rūpe gīte ca mādhuryam tayos tajjñair niveditam dadarśa sānujo rāmaḥ śuśrāva ca kutūhalī // Ragh_15.65 tadgītaśravaṇaikāgrā saṃsad aśrumukhī babhau himanisyandinī prātar nivāgteva vanasthalī // Ragh_15.66 vayoveṣavisaṃvādi rāmasya ca tayoś ca sā janatā prekṣya sādṛśyaṃ nākśikampaṃ vyatiṣṭhata // Ragh_15.67 ubhayor na tathā lokaḥ prāvīṇyena visiṣmiye nṛpateḥ prītidāneṣu vītaspṛhatayā yathā // Ragh_15.68 geye kena vinītau vāṃ kasya ceyaṃ kaveḥ kṛtiḥ iti rājñā svayaṃ pṛṣṭau tau vālmīkim aśaṃsatām // Ragh_15.69 atha sāvarajo rāmaḥ prācetasam upeyivān urikrtyātmano dehaṃ rājyam asmai nyavedayat // Ragh_15.70 sa tāv ākhyāya rāmāya maithileyau tad ātmajau kaviḥ kāruṇiko vavre sītāyāḥ saṃparigraham // Ragh_15.71 tāta śuddhā samakṣaṃ naḥ snuṣā te jātavedasi daurātmyād rakṣasas tāṃ tu nātratyāḥ śraddadhuḥ prajāḥ // Ragh_15.72 tāḥ svacāritram uddiśya pratyāyayatu maithilī tataḥ putravatīm enāṃ pratipatsye tadājñayā // Ragh_15.73 iti pratiśrute rājñā jānakīm āsramān muniḥ śiṣyair ānāyayām āsa svasiddhiṃ niyamair iva // Ragh_15.74 anyedyur atha kākutsthaḥ saṃnipātya puraukasaḥ kavim āhvāyayām āsa prastutapratipattaye // Ragh_15.75 svarasaṃskāravatyeva putrābhyāṃ saha sītayā ṛcevodarciṣaṃ sūryaṃ rāmaṃ munir upasthitaḥ // Ragh_15.76 kāṣāyaparivītena svapadārpitacakṣuṣā kavim āhvāyayām āsa śāntena vapuṣaiva sā // Ragh_15.77 janās tadālokapathāt pratisaṃhṛtacakṣuṣaḥ tasthus te 'vāṅmukhāḥ sarve phalitā iva sālayaḥ // Ragh_15.78 tāṃ dṛṣṭiviṣaye bhartur munir āsthitaviṣṭaraḥ kuru niḥsaṃśayaṃ vatse svavṛtte lokam ity aśāt // Ragh_15.79 atha vālmīkśiṣyeṇa puṇyam āvarjitaṃ payaḥ ācamyodīrayām āsa sītā satyāṃ sarasvatīm // Ragh_15.80 vāṅmanaḥkarmabhiḥ patyau vyabhicāro yathā na me tathā viśvaṃbhare devi mām antardhātum arhasi // Ragh_15.81 evam ukte tayā sādhvyā randhrāt sadyobhavād bhuvaḥ śātahradam iva jyotiḥ prabhāmaṇḍalam udyayau // Ragh_15.82 tatra nāgaphaṇotkṣipta-siṃhāsananiṣeduṣī samudraraśanā sākṣāt prādurāsīd vasuṃdharā // Ragh_15.83 sā sītām aṅkam āropya bhartari prahitekṣaṇām mā meti vyāharaty eva tasmin pātālam abhyagāt // Ragh_15.84 dharāyāṃ tasya saṃrambhaṃ sītāpratyarpaṇaiṣiṇaiḥ gurur vidhibalāpekṣī śamayāṃ āsa dhanvinaḥ // Ragh_15.85 ṛṣīn visṛjya yajñānte suhṛdaś ca puraskṛtān rāmaḥ sītāgataṃ snehaṃ nidadhe tadapatyayoḥ // Ragh_15.86 yudhājitas tu saṃdeśāt sa deśa sindhunāmakam dadau dattaprabhāvāya bharatāya dhṛtaprajaḥ // Ragh_15.87 bharatas tatra gandharvān yudhi nijitya kevalam ātodyaṃ grāhayām āsa samatyājayad āyudham // Ragh_15.88 sa takṣapuṣkalau putrau rājadhānyos tadākhyayoḥ abhiṣicyābhiṣekārhau rāmāntikam agāt punaḥ // Ragh_15.89 aṅgadaṃ candraketuṃ ca lakṣmaṇo 'py ātmasaṃbhavau śāsanād raghunāthasya cakre kārāpatheśāvarau // Ragh_15.90 ity āropitaputrās te jananīnāṃ janeśvarāḥ bhartṛlokaprapannānāṃ nivāpān vidadhuḥ kramāt // Ragh_15.91 upetya muniveṣo 'tha kālaḥ provāca rāghavam rahaḥsaṃvādinau pāsyed āvāṃ yas taṃ tyajer iti // Ragh_15.92 tatheti pratipannāya vivṛtātmā nṛpāya saḥ ācakhyau divam adhyāsva śāsanāt parameṣṭhinaḥ // Ragh_15.93 vidvān api tayor dvāḥstahaḥ samayaṃ lakṣmaṇo 'bhinat bhīto durvāsasaḥ śāpād rāmasaṃdarśanārthinaḥ // Ragh_15.94 sa gatvā sarayūtīraṃ dehatyāgena yogavit cakāra vitathāṃ bhrātuḥ pratijñāṃ pūrvajanmanaḥ // Ragh_15.95 tasminn ātmacaturbhāge prāṅ nākam adhitasthuṣi rāghavaḥ śithilaṃ tasthau bhuvi dharmas tripād iva // Ragh_15.96 sa niveśya kuśāvatyāṃ ripunāgāṅkuṣaṃ kuśam śarāvatyāṃ satāṃ sūktair janitāśrulavaṃ lavam // Ragh_15.97 udak pratasthe sthiradhīḥ sānujo 'gnipuraḥsaraḥ anvitaḥ pativātsalyād gṛhavarjam ayodhyayā // Ragh_15.98 jagṛhus tasya cittajñāḥ padavīṃ harirākṣasāḥ kadambamukulasthūlair abhivṛṣṭaṃ prajāśrubhiḥ // Ragh_15.99 upasthitavimānena tena bhaktānukampinā cakre tridivaniḥṣreṇiḥ sarayūr anuyāyinām // Ragh_15.100 yad gopratarakalpo 'bhut saṃmardas tatra majjatām atas tadākhyayā tīrthaṃ pāvanaṃ bhuvi paprathe // Ragh_15.101 sa vibhur vibudhāṃśeṣu pratipannātmamūrtiṣu tridaśībhūtapaurāṇāṃ svargāntaram akalpayat // Ragh_15.102 nirvartyaivaṃ daśamukhaśiraśchedakāryaṃ surāṇāṃ viṣvaksenaḥ svatanum aviśat sarvalokapratiṣṭhām laṅkānāthaṃ pavanatanayaṃ cobhayaṃ sthāpayitvā kīrtistambhadvayam iva girau dakṣiṇe cottare ca // Ragh_15.103 athetare sapta raghupravīrā jyeṣṭhaṃ purojanmatayā juṇaiś ca cakruḥ kuśaṃ ratnaviśeṣabhājaṃ saubhrātram eṣāṃ hi kulānusāri // Ragh_16.1 te setuvārttāgajabandhamukhyair abhyucchritāḥ karmabhir apy avandhyaiḥ anyonyadeśapravibhāgasīmāṃ velāṃ samudrā iva na vyatīyuḥ // Ragh_16.2 caturbhujāṃśaprabhavaḥ sa teṣāṃ dānapravṛtter anupāratānām suradvipānām iva sāmayonir bhinno 'ṣṭhadā viprasasāra vaṃśaḥ // Ragh_16.3 athārdharātre stimitapradīpe śayyāgṛhe suptajane prabuddhaḥ kuśaḥ pravāsasthakalatraveṣām adṛṣṭapūrvāṃ vanitām apaśyat // Ragh_16.4 sā sādhusādhāraṇapārthivarddheḥ sthitvā purastāt puruhūtabhāsaḥ jetuḥ pareṣāṃ jayaśabdapūrvaṃ tasyāñjaliṃ bandhumato babandha // Ragh_16.5 athānupoḍhārgalam apy agāraṃ chāyām ivādarśatalaṃ praviṣṭām savismayo dāśarathes tanūjaḥ provāca pūrvārdhaviṣṛṭatalpaḥ // Ragh_16.6 labhdāntarā sāvaraṇe 'pi gehe yogaprabhāvo na ca lakṣyate te bibharṣi cākāram anirvṛtānāṃ mṛṇālinī haimam ivoparāgam // Ragh_16.7 kā tvaṃ śubhe kasya parigraho vā kiṃ vā madabhyāgamakāraṇaṃ te ācakṣva matvā vaśināṃ raghūṇāṃ manaḥ parastrīvimukhapravṛtti // Ragh_16.8 tam abravīt sā guruṇā navadyā yā nītapaurā svapadonmukhena tasyāḥ puraḥ saṃprati vītanāthāṃ jānīhi rājann adhidevatāṃ mām // Ragh_16.9 vasaukasārām abhibhūya sāhaṃ saurājyabaddhotsavayā vibhūtyā samagraśaktau tvayi sūryavaṃṣye sati prapannā karuṇām avasthām // Ragh_16.10 viśīrṇatalpāṭṭaśato niveśaḥ paryastaśālaḥ prabhuṇā vinā me viḍambayaty astanimagnasūryaṃ dināntam ugrānilabhinnamegham // Ragh_16.11 niśāsu bhāsvatkalanūpurāṇāṃ yaḥ saṃcaro 'bhūd abhisārikāṇām nadanmukholkāvicitāmiṣābhiḥ sa vāhyate rājapathaḥ śivābhiḥ // Ragh_16.12 āsphālitaṃ yat pramadākarāgrair mṛdaṅgadhīradhvanim anvagacchat vanyair idānīṃ mahiṣais tad ambhaḥ śṛṅgāhataṃ krośati dīrghikāṇām // Ragh_16.13 citradvipāḥ padmavanāvatīrṇāḥ kareṇubhir dattamṛṇālabhaṅgāḥ nakhāṅkuśāghātavibhinnakumbhāḥ saṃrabdhasiṃhaprahṛtaṃ vahanti // Ragh_16.16 stambheṣu yoṣitpratiyātanānām utkrāntavarṇakramadhūsarāṇām stanottarīyāṇi bhavanti saṅgān nirmokapaṭṭāḥ phaṇibhir vimuktāḥ // Ragh_16.17 kālāntaraśyāmasudheṣu naktam itas tato rūḍhatṛṇāṅkureṣu ta eva muktāguṇaśuddhayo 'pi harmyeṣu mūrchanti na candrapādāḥ // Ragh_16.18 āvarjya śākhāḥ sadayaṃ ca yāsāṃ puṣpāṇy upāttāni vilāsinībhiḥ vanyaiḥ pulindair iva vānarais tāḥ kliśyanta udyānalatā madīyāḥ // Ragh_16.19 rātrāv anāviṣkṛtadīpabhāsaḥ kāntāmukhaśrīviyutā divāpi tiraskriyante kṛmitantujālair vicchinnadhūmaprasarā gavākṣāḥ // Ragh_16.20 balikriyāvarjitasaikatāni snānīyasaṃsargam anāpanuvanti upāntavānīragṛhāṇi dṛṣṭvā śūnyāni dūye sarayūjalāni // Ragh_16.21 tad arhasīmāṃ vasatiṃ visṛjya mām abhyupaituṃ kularājadhānīm hitvā tanuṃ kāraṇamānuṣīṃ tāṃ yathā gurus te paramātmamūrtim // Ragh_16.22 tatheti tasyāḥ praṇayaṃ pratītaḥ pratyagrahīt prāgraharo raghūṇām pūr apy abhivyaktamukhaprasādā śarīrabandhena tirobabhūva // Ragh_16.23 tad adbhutaṃ saṃsadi rārtrivṛttaṃ prātar dvijebhyo nṛpatiḥ śaśaṃsa śrutvā ta enaṃ kularājadhānyā sākṣāt patitve vṛtam abhayanandan // Ragh_16.24 kuśāvatīṃ śrotriyasāt sa kṛtvā yātrānukūle 'hani sāvarodhaḥ anudruto vāyur ivābhravṛndaiḥ sainyair ayodhyābhimukhaḥ pratasthe // Ragh_16.25 sā ketumālopavanā bṛhadbhir vihāraśailānugateva nāgaiḥ senā rathodāragṛhā prayāṇe tasyābhavaj jaṅgamarājadhānī // Ragh_16.26 tenātapatrāmalamaṇḍalena prasthāpitaḥ pūrvanivāsabhūmim babhau balaughaḥ śaśinoditena velām udanvān iva nīyamānaḥ // Ragh_16.27 tasya prayātasya varūthinīnāṃ pīḍām aparyāptavatīva soḍhum vasuṃdharā viṣṇupadaṃ dvitīyam adhyāruroheva rajaśchalena // Ragh_16.28 udyacchamānā gamanāya paścāt puro niveśe pathi ca vrajantī sā yatra senā dadṛṣe nṛpasya tatraiva sāmagryamatiṃ cakāra // Ragh_16.29 tasya dvipānāṃ madavārisekāt khurābhighātāc ca turaṃgamāṇām reṇuḥ prapede pathi paṅkabhāvaṃ paṅko 'pi reṇutvam iyāya netuḥ // Ragh_16.30 mārgaiṣiṇī sā kaṭakāntareṣu vaindhyeṣu senā bahudhā vibhinnā cakāra reveva mahāvirāvā baddhapratiśrunti guhāmukhāni // Ragh_16.31 sa dhātubhedāruṇayānanemiḥ prabhuḥ prayāṇadhvanimiśratūryaḥ vyalaṅghayad vindhyam upāyanāni paśyan pulindair upapāditāni // Ragh_16.32 tīrthe tadīye gajasetubandhāt pratīpagām uttarato 'sya gaṅgām ayatnavālagvyajanībabhūvur haṃsā nabholaṅghanalolakpakṣāḥ // Ragh_16.33 sa pūrvajānāṃ kapilena roṣād bhasmāvaśeṣīkṛtavigrahāṇām surālayaprāptinimittam ambhas traisrotasaṃ naululitaṃ vavande // Ragh_16.34 ity adhvanaḥ kaiścid ahobhir ante kūlaṃ samāsādya kuśaḥ sarayvāḥ vedipratiṣṭhān vitatādhvarāṇāṃ yūpān apaśyac chataśo raghūṇām // Ragh_16.35 ādhūya śākhāḥ kusumadrumāṇāṃ spṛṣṭvā ca śītān sarayūtaraṅgān taṃ klāntasainyaṃ kularājadhānyāḥ pratyujjagāmopavanāntavāyuḥ // Ragh_16.36 athopaśalye ripumagnaśalyas tasyāḥ puraḥ paursakhaḥ sa rājā kuladhvajas tāni caladhvajāni niveśayām āsa balī balāni // Ragh_16.37 tāṃ śilpisaṃghāḥ prabhuṇā niyuktās tathāgatāṃ saṃbhṛtasādhanatvāt puraṃ navīcakrur apāṃ visargān meghā nidāghaglapitām ivorvīm // Ragh_16.38 tataḥ saparyāṃ sapaśūpahārāṃ puraḥ parārdhyapratimāgṛhāyāḥ upoṣitair vāstuvidhānavidbhir nirvartayām āsa raghupavīraḥ // Ragh_16.39 tasyāḥ sa rājopapadaṃ niśāntaṃ kāmīva kāntāhṛdayaṃ praviśya yathārham anyair anujīvilokaṃ saṃbhāvayām āsa gṛhais tadīyaiḥ // Ragh_16.40 sā mandurāsaṃśrayibhis turaṃgaiḥ śālāvidhistambhagataiś ca nāgaiḥ pūr ābabhāse vipaṇisthapaṇyā sarvāṅganaddhābharaṇeva nārī // Ragh_16.41 vasan sa tasyāṃ vasatau raghūṇāṃ purāṇaśobhām adhiropitāyām na maithileyaḥ spṛhayāṃ babhūva bhartre divo nāpy alakeśvarāya // Ragh_16.42 athāsya ratnagrathitottarīyam ekāntapāṇḍustanalambihāram niḥśvāsahāryāṃśukam ājagāma gharmaḥ priyā veṣam ivopadeṣṭum // Ragh_16.43 agastyacihnād ayanāt samīpaṃ dig uttarā bhāsvati saṃnivṛtte ānandaśītam iva bhāṣpavṛṣṭiṃ himasrutiṃ haimavatīṃ sasarja // Ragh_16.44 pravṛddhatāpo divaso 'timātram atyartham eva kṣaṇadā ca tanvī ubhau virodhakriyayā vibhinnau jāyāpatī sānuśayāv ivāstām // Ragh_16.45 dine dine śaivalavanty adhastāt sopānaparvāṇi vimuñcad ambhaḥ uddaṇḍapadmaṃ gṛhadīrghikāṇāṃ nārīnitambadvayasaṃ babhūva // Ragh_16.46 vaneṣu sāyanatanamallikānāṃ vijṛmbhaṇodgandhiṣu kuḍ maleṣu pratyekanikṣiptapadaḥ saśabdaṃ saṃkhyām ivaiṣāṃ bhramaraś cakāra // Ragh_16.47 svedānuviddhārdranakhakṣatāṅke saṃdaṣṭabhūyiṣṭhaśikhaṃ kapole cyutaṃ na karṇād api kāminīnāṃ śirīṣapuṣpaṃ sahasā papāta // Ragh_16.48 yantrapravāhaiḥ śiśiraiḥ parītān rasena dhautān malayodbhavasya śilāviśeṣān adhiśayya ninyur dhārāgṛheṣv ātapam ṛddhimantaḥ // Ragh_16.49 snānārdramukteṣv anudhūpavāsaṃ vinyastasāyantanamallikeṣu kāmo vasantātyayamandavīryaḥ keśeṣu lebhe balam aṅganānām // Ragh_16.50 āpiñjarā baddharajaḥkaṇatvān mañjary udārāśuśubhe 'rjunasya dagdhvāpi dehaṃ giriśena roṣāt khaṇḍīkṛtā jyeva manobhvasya // Ragh_16.51 manojñagandhaṃ sahakārabhaṅgaṃ purāṇasīdhuṃ navapāṭalaṃ ca saṃbadhnatā kāijaneṣu doṣāḥ sarve nidāghāvadhinā pramṛṣṭāḥ // Ragh_16.52 janasya tasmin samaye vigāḍhe babhūvatur dvau saviśeṣakāntau tāpāpanodakṣamapāda sa codayastho nṛpatiḥ śaśī ca // Ragh_16.53 athormilolonmadarājahaṃse rodholatāpuṣpavahe sarayvāḥ vihartum icchā vanitāsakhasya tasyāmbhasi grīṣmasukhe babhūva // Ragh_16.54 sa tīrabhūmau vihitopakāryām ānāyibhis tām apakṛṣṭanakrām vigāhituṃ śrīmahimānurūpaṃ pracakrame cakradharaprabhāvaḥ // Ragh_16.55 sā tīrasopānapathāvatārād anyonyakeyūravighaṭṭinībhiḥ sanūpurakṣobhapadābhir āsīd udvignahaṃsā sarid aṅganābhiḥ // Ragh_16.56 parasparābhyukṣaṇatatparāṇāṃ tāsāṃ nṛpo majjanarāgadarśī nausaṃśrayaḥ pārśvagatāṃ kirātīm upāttavālavyajanāṃ babhāṣe // Ragh_16.57 paśyāvarodhaiḥ śataśo madīyair vigāhyamāno galitāṅgarāgaiḥ saṃdhyodayaḥ sābhra ivaiṣa varṇaṃ puṣyaty anekaṃ sarayūpravāhaḥ // Ragh_16.58 viluptam antaḥpurasundarīṇāṃ yad añjanaṃ naululitābhir adbhiḥ tad badhnatībhir madarāgaśobhāṃ vilocaneṣu pratimuktam āsām // Ragh_16.59 etā guruśroṇipayodharatvād ātmānam udvohuḍhum aśaknuvantyaḥ gāḍhāṅgadair bāhubhir aspu bālāḥ kleśottaraṃ rāgavaśāt plavante // Ragh_16.60 amī śirīṣaprasavāvataṃsāḥ prabhraṃśino vārivihāriṇīnām pāriplavāḥ srotasi nimnagāyāḥ śaivālalolāṃś chalayanti mīnān // Ragh_16.61 āsāṃ jalāsphālanatatparāṇāṃ muktāphalaspardhiṣu śīkareṣu payodharotsarpiṣu śīryamāṇāḥ saṃlakṣyate na cchiduro 'pi hāraḥ // Ragh_16.62 āvartaśobhā natanābhikānter bhaṅgyo bhruvāṃ dvandvacarāḥstanānām jātāni rūpāvayavopamānāny adūravartīni vilāsinīnām // Ragh_16.63 tīrasthalībarhibhir utkalāpaiḥ prasnigdhakekair abhinandyamānam śrotreṣu saṃmūrchati raktam āsāṃ gītānugaṃ vārimṛdaṅgavādyam // Ragh_16.64 saṃdaṣṭavastreṣv abalānitambeṣv induprakāśāntaritoḍukalpāḥ amī jalāpūritasūtramārgā maunaṃ bhajante raśanākalāpāḥ // Ragh_16.65 etāḥ karotpīḍitavāridhārā darpāt sakhībhir vadaneṣu siktāḥ vakretarāgrair alakais taruṇyaś cūrṇāruṇān vārilavān vamanti // Ragh_16.66 udbaddhakeśaś cyutapattrarekho viśleṣimuktāphalapattraveṣṭaḥ manojña eva pramadāmukhānām ambhovihārākulito 'pi veṣaḥ // Ragh_16.67 sa nauvimānād avatīrya reme vilolahāraḥ saha tābhir apsu skandhāvalagnoddhṛtapadminīkaḥ kareṇubhir vanya iva dvipendraḥ // Ragh_16.68 tato nṛpenānugatāḥ striyas tā bhrājiṣṇunā sātiśayaṃ virejuḥ prāg eva muktā nayanābhirāmāḥ prāpyendranīlaṃ kim utonmayūkham // Ragh_16.69 varṇodakaiḥ kāñcanaśṛṅgamuktais tam āyatākṣyaḥ praṇayād asiñcan tathāgataḥ so 'tirarāṃ babhāse sadhātunisyanda ivādrirājaḥ // Ragh_16.70 tenāvarodhapramadāsakhena vigāhanānena saridvarāṃ tām ākāśagaṅgāratir apsarobhir vṛto marutvān anuyātalīlaḥ // Ragh_16.71 yat kumbhayoner adigamya rāmaḥ kuśāya rājyena samaṃ dideśa tad asya jaitrābharaṇaṃ vihartur ajñātapātaṃ salile mamajja // Ragh_16.72 snātvā yathākāmam asau sadāras tīropakāryāṃ gatamātra eva divyena śūnyaṃ valayena bāhum upoḍhanepathyavidhir dadarśa // Ragh_16.73 jayaśriyaḥ saṃvananaṃ yatas tad āmuktapūrvaṃ guruṇā ca yasmāt sehe 'sya na bhraṃśam ato na lobhāt sa tulyapuṣpābharaṇo hi dhīraḥ // Ragh_16.74 tataḥ samājñāpayad āśu sarvān ānāyinas tadvicaye nadīṣṇān vandhyaśramās te sarayūṃ vigāhya tam ūcur āmlānamukhaprasādāḥ // Ragh_16.75 kṛtaḥ prayatno na ca deva labdhaṃ magnaṃ payasy ābharaṇottamaṃ te nāgena laulyāt kumudena nūnam upāttam antarhradavāsinā tat // Ragh_16.76 tataḥ sa kṛtvā dhanur ātatajyaṃ dhanurdharaḥ kopavilohitākṣaḥ gārutmataṃ tīragatas tarasvī bhujaṃganāśāya samādade 'stram // Ragh_16.77 tasmin hradaḥ saṃhitamātra eva kṣobhāt samāviddhataraṅgahastaḥ rodhāṃsy abhighnann avapātamagnaḥ karīva vanyaḥ paruṣaṃ rarāsa // Ragh_16.78 tasmāt samudrād iva mathyamānād udvṛttanakrāt sahasonmamajja lakṣmyeva sārdhaṃ surarājavṛkṣaḥ kanyāṃ puraskṛtya bhujaṃgarājaḥ // Ragh_16.79 vibhūṣaṇapratyupahārahastam upasthitaṃ vīkṣya viśāṃpatis tam sauparṇam astraṃ pratisaṃjahāra praheṣv anirbandharuṣo hi santaḥ // Ragh_16.80 trailokyanāthaprabhavaṃ prabhāvāt kuśaṃ dviṣām aṅkuśam astravidvān mānonantenāpy abhivandya mūrdhnā mūrdhābhiṣiktaṃ kumudo babhāṣe // Ragh_16.81 avaimi kāryāntaramānuṣasya viṣṇoḥ sutākhyām aparāṃ tanuṃ tvām so 'haṃ kathaṃ nāma tavācareyam ārādhanīyasya dhṛter vibhātam // Ragh_16.82 karābhighātotthitakandukeyam ālokya bālātikutūhalena javāt pataj jyotir ivāntarikṣād ādatta jatrābharaṇaṃ tvadīyam // Ragh_16.83 tad etad ājānuvilambinā te jyāghātarekhākiṇa lāñchanena bhujena rakṣāparigheṇa bhūmer upaitu yogaṃ punar aṃsalena // Ragh_16.84 imāṃ svasāraṃ ca yavīyasīṃ me kumudvatīṃ nārhasi nānumantum ātmāparādhaṃ nudatīṃ cirāya śuśrūṣayā pārthiva pādayos te // Ragh_16.85 ity ūcivān upahṛtābharaṇaḥ kṣitīśaṃ ślāghyo bhavān svajana ity anubhāṣitāram saṃyojayāṃ vidhivad āsa sametabandhuḥ kanyāmayena kumudaḥ kulabhūṣaṇena // Ragh_16.86 tasyāḥ spṛṣṭe manujapatinā sāhacaryāya haste māṅgalyorṇāvalayini puraḥ pāvakasyocchikhasya divyas tūryadhvanir udacarad vyaśnuvāno digantān gandhodagraṃ tadanau vavṛṣuḥ puṣpam āścaryameghāḥ // Ragh_16.87 itthaṃ nāgas tribhuvanaguror aurasaṃ maithileyaṃ labdhvā bandhuṃ tam api ca kuśaḥ pañcamaṃ takṣakasya ekaḥ śaṅkāṃ pitṛvadharipor atyajad vainateyāc chāntavyālām avanim aparaḥ paurakāntaḥ śaśāsa // Ragh_16.88 aithiṃ nāma kākutsthāt putraṃ āpakumudvatī paścimād yāminīyāmāt prasādam iva cetanā // Ragh_17.1 sa pituḥ pitṛmān vaṃśaṃ putraṃ āpakumudvatī apunāt savitevobhau mārgāv uttaradakṣiṇau // Ragh_17.2 tam ādau kulavidyānām artham arthavidāṃ varaḥ paścāt pārthivakanyānāṃ pāṇim agrāhayat pitā // Ragh_17.3 jātyas tenābhijātena śūraḥ śauryavatā kuśaḥ amanyataikam ātmānam anekaṃ vaśinā vaśī // Ragh_17.4 sa kulocitam indrasya sāhāyakam upeyivān jaghāna samare daityaṃ durjayaṃ tena so 'vadhi // Ragh_17.5 taṃ svasā nāgarājasya kumudasya kumudvatī anvagāt kumudānandaṃ śaśāṅkam iva kaumudī // Ragh_17.6 tayor divaspater āsīd ekaḥ siṃhāsanārdhabāk dvitīyāpi sakhī śacyāḥ pārijātāṃśabhāginī // Ragh_17.7 tadātmasaṃbhavaṃ rājye mantrivṛddāḥ samādadhuḥ smarantaḥ paścimām ājñāṃ bhartuḥ saṃgrāmayāyinaḥ // Ragh_17.8 te tasya kalpayām āsur abhiṣekāya śilpibhiḥ vimānaṃ navam udvedi catuḥstambhapratiṣṭam // Ragh_17.9 tatrainaṃ hemakumbheṣu saṃbhṛtais tīrthavāribhiḥ upatasthuḥ prakṛtayo bhadrapīṭhopaveśitam // Ragh_17.10 nadadhbiḥ snigdhagambhīraṃ tūryair āhatapuṣkaraiḥ anvamīyata kalyāṇaṃ tasyāvicchinnasaṃtati // Ragh_17.11 dūrvāyavāṅkuraplakṣa-tvagabhinnapuṭottarān jñātivṛddhaiḥ prayuktān sa bheje nīrājanāvidhīn // Ragh_17.12 purohitapurogās taṃ jiṣṇuṃ jaitrair atharvabhiḥ upacakramire pūrvam abhiṣektuṃ dvijātayaḥ // Ragh_17.13 tasyaughamahatī mūrdhni nipatantī vyarocata saśabdam abhiṣekaśrīr gaṅgeva tripuradviṣaḥ // Ragh_17.14 stūyamānaḥ kṣaṇe tasminn alakṣyata sa bandibhiḥ pravṛddha iva prajanyaḥ cātakair abhinanditaḥ // Ragh_17.15 tasya san mantrapūtābhiḥ snānam adbhiḥ pratīcchataḥ vavṛdhe vaidyutasyāgner vṛṣṭisekād iva dyutiḥ // Ragh_17.16 sa tāvad abhiṣekānte snātakebhyo dadau vasu yāvat teṣāṃ samāpyeran yajñāḥ paryāptadakṣiṇāḥ // Ragh_17.17 te prītamanasas tasmai yām āśiṣam udīrayan sā tasya karmanirvṛttair dūraṃ paścātkṛtā phalaiḥ // Ragh_17.18 bandhacchedaṃ sa baddhānāṃ vadhārhāṇām avadhyatām dhuryāṇāṃ ca dhuro mokṣam adohaṃ cādiṣad gavām // Ragh_17.19 krīḍāpatatriṇo 'py asya pañjarasthāḥ śukādayaḥ labdhamokṣās tadādeśād yatheṣṭagatayo 'bhavan // Ragh_17.20 tataḥ kakṣāntaranyastaṃ gajadantāsanaṃ śuci sottaracchadam adhyāsta nepathyagrahaṇāya saḥ // Ragh_17.21 taṃ dhūpāśyānakeśāntaṃ toyanirṇiktapāṇayaḥ ākalpasādhanais tais tair upaseduḥ prasādhakāḥ // Ragh_17.22 te'; sya muktāguṇonnaddhaṃ maulim antargatasrajam pratyūpuḥ padmarāgeṇa prabhāmaṇḍalaśobhinā // Ragh_17.23 candanenāṅgarāgaṃ ca mṛganābhisugandhinā samāpayya tataś cakruḥ pattraṃ vinyastarocanam // Ragh_17.24 āmuktābharaṇaḥ sragvī haṃsacihnadukūlavān āsīd atiśayaprekṣyaḥ sa rājyaśrīvadhūvaraḥ // Ragh_17.25 nepathyadarśinaś chāyā tasyādarśe hiraṇmaye virarājodite sūrye merau kalpataror iva // Ragh_17.26 sa rājakakudavyagra-pāṇibhiḥ pārśvavaribhiḥ yayāv udīritālokaḥ sudharmānavamāṃ sabhām // Ragh_17.27 vitānasahitaṃ tatra bheje paitṛkam āsanam cūḍāmaṇibhir udghṛṣṭa-pādapīṭhaṃ mahīkṣitām // Ragh_17.28 śuśubhe tena cākrāntaṃ maṅgalāyatanaṃ mahat śrīvatsalakṣaṇaṃ vakṣaḥ kaustubheneva kaiśavam // Ragh_17.29 babhau bhūyaḥ kumāratvād ādhirājyam avāpya saḥ rekhā bhāvād upārūḍhaḥ sāmagryam iva candramāḥ // Ragh_17.30 prasannamukharāgaṃ taṃ smitapūrvābhibhāṣiṇam mūrtimantam amanyanta viśvāsam anujīvinaḥ // Ragh_17.31 sa puraṃ puruhūtaśrīḥ kalpadrumanibhadhvajām kramamāṇaś cakāra dyāṃ nāgenairāvataujasā // Ragh_17.32 tasyaikasyocchritaṃ chattraṃ mūrdhni tenāmalatviṣā pūrvarājaviyogauṣmyaṃ kṛtsnasya jagato hṛtam // Ragh_17.33 dhūmād agneḥ śikhāḥ paścād udayād aṃśavo raveḥ so 'tītya tejasāṃ vṛttiṃ samam evotthito guṇaiḥ // Ragh_17.34 taṃ prītiviśadair netrair anvayuḥ paurayoṣitaḥ śaratprasannair jyotirbhir vibhāvarya iva dhruvam // Ragh_17.35 ayodhyādevatāś cainaṃ praśastāyatanārcitāḥ anudadhyur anudhyeyaṃ sāṃnidhyaiḥ pratimāgataiḥ // Ragh_17.36 yāvan nāśyāyate vedir abhiṣekajalāplutā tāvad evāsya velāntaṃ pratāpaḥ prāpa duḥsahaḥ // Ragh_17.37 vasiṣṭhasya guror mantrāḥ sāyakās tasya dhanvinaḥ kiṃ tat sādhyaṃ yad ubhaye sādhayeyur na saṃgatāḥ // Ragh_17.38 sa dharmasthasakhaḥ śaśvad arthipratyarthināṃ svayam dadarśa saṃśayacchedyān vyavahārān atandritaḥ // Ragh_17.39 tataḥ param abhivyaktā-saumanasyaniveditaiḥ yuyoja pākābhimukhair bhṛtyān vijñāpanāphalaiḥ // Ragh_17.40 prajās tadguruṇā nadyo nabhaseva vivardhitāḥ tasmiṃs tu bhūyasīṃ vṛddhiṃ nabhasye tā ivāyayuḥ // Ragh_17.41 yad uvāca na tan mithyā yad dadau na jahāra tat so 'bhūd bhagnavrataḥ śatrūn uddhṛtya pratiropayan // Ragh_17.42 vayorūpavibhūtīnām ekaikaṃ madakāraṇam tāni tasmin samastāni na tasyotsiṣice manaḥ // Ragh_17.43 itthaṃ janitarāgāsu prakṛtiṣv anuvāsaram akṣobhyaḥ sa navo 'py āsīd dṛḍhamūla iva drumaḥ // Ragh_17.44 anityāḥ śatravo bāhyā viprakṛṣṭāś ca te yataḥ ataḥ so 'bhyantarān nityān ṣaṭ pūrvam ajayad ripūn // Ragh_17.45 prasādābhimukhe tasmiṃś capalāpi svabhāvataḥ nikaṣe hemarekheva śrīr āsīd anapāyinī // Ragh_17.46 kātaryaṃ kevalā nītiḥ śauryaṃ śvāpadaceṣṭitam ataḥ siddhiṃ sametābhyām ubhābhyām anviyeṣa saḥ // Ragh_17.47 na tasya maṇḍale rājño nyastapraṇidhidīdhiteḥ adṛṣṭam abhavat kiṃcid vyabhrasyeva vivasvataḥ // Ragh_17.48 rātriṃdivavibhāgeṣu yad ādiṣṭaṃ mahīkṣitām tat siṣeve niyogena sa vikalpaparāṅmukhaḥ // Ragh_17.49 mantraḥ pratidinaṃ tasya babhūva saha mantribhiḥ sa jātu sevyamāno 'pi guptadvāro na sūcyate // Ragh_17.50 pareṣu sveṣu ca kṣiptair avijñātaparasparaiḥ so 'pasarpair jajāgāra yathākālaṃ svapann api // Ragh_17.51 durgāṇi durgrhāṇy āsaṃs tasya roddhur api dviṣām na hi siṃho gajāskandī bhayād giriguhāśayaḥ // Ragh_17.52 bahvyamukhyāḥ samārambhāḥ pratyavekṣyā niratyayāḥ garbhaśālisadharmāṇas tasya gūḍhaṃ vipecire // Ragh_17.53 apathena pravavṛte na jātūpacito 'pi saḥ vṛddhau nadīmukhenaiva prasthānaṃ lavaṇāmbhasaḥ // Ragh_17.54 kāmaṃ pratkṛtivairāgyaṃ sadyaḥ śamayituṃ kṣamaḥ yasya kāryaḥ pratīkāraḥ sa tan naivodapādayat // Ragh_17.55 śakeṣv evābhavad yātrā tasya śaktimataḥ sataḥ samīraṇasahāyo 'pi nāmbhaḥprārthī davānalaḥ // Ragh_17.56 na dharmam arthakāmābhyāṃ babādhe na ca tena tau nārthaṃ kāmena kāmaṃ vā so 'rthena sadṛśas triṣu // Ragh_17.57 hīnāny anupakartḥṇi pravṛddhāni vikurvate tena madhyamaśaktīni mitrāṇi shtāpitāny ataḥ // Ragh_17.58 parātmanoḥ paricchidya śaktyādīnāṃ balābalam yayāv ebhir baliṣṭhaś cet parasmād āsta so 'nyathā // Ragh_17.59 kośenāśrayaṇīyatvam iti tasyārthasaṃgrahaḥ ambugarbho hi jīmūtaś cātakair abhinandyate // Ragh_17.60 parakarmāpahaḥ so 'bhūd udyataḥ sveṣu karmasu āvṛṇod ātmano randhraṃ randhreṣu praharan ripūn // Ragh_17.61 pitrā saṃvardhito nityaṃ kṛtāstraḥ sāṃparāyikaḥ tasya daṇḍavato daṇḍaḥ svadehān na vyaśiṣyata // Ragh_17.62 sarpasyeva śiroratnaṃ nāsya śaktitrayaṃ paraḥ sa cakarṣa parasmāt tad ayaskānta ivāyasam // Ragh_17.63 vāpīṣv iva sravantīṣu vaneṣūpavaneṣv iva sārthāḥ svairaṃ svakīyeṣu cerur veśmasv ivādriṣu // Ragh_17.64 tapo rakṣan sa vighnebhyas taskarebhyaś ca saṃpadaḥ yathāsvam āśramaiś cakre varṇair api ṣaḍsaṃśabhāk // Ragh_17.65 khanibhiḥ suṣuve ratnaṃ kṣetraiḥ sasyaṃ vanair gajān dideśa vetanaṃ tasmai rakṣāsadṛśam eva bhūḥ // Ragh_17.66 sa guṇānāṃ balānāṃ ca ṣaṇṇāṃ ṣaṇmukhavikramaḥ babhūva viniyogajñaḥ sādhanīyeṣu vastuṣu // Ragh_17.67 iti kramāt prayuñjāno rāja nītiṃ caturvidhām ā tīrthād apratīghātaṃ sa tasyāḥ phalam ānaśe // Ragh_17.68 kūṭayuddhavidhijñe 'pi tasmin sanmārgayodhini bheje 'bhisārikāvṛttiṃ jayaśrīr vīragāminī // Ragh_17.69 prāyaḥ pratāpabhagnatvād arīṇāṃ tasya durlabhaḥ raṇo gandhavipasyeva gandhabhinnānyadantinaḥ // Ragh_17.70 pravṛddhau hīyate candraḥ samudro 'pi tathāvidhaḥ sa tu tasamavṛddhiś ca na cābhūt tāv iva kṣayī // Ragh_17.71 santas tasyābhigamanād atyarthaṃ mahataḥ kṛṣāḥ udadher iva jīmūtāḥ prāpur dātṛtvam arthinaḥ // Ragh_17.72 stūyamānaḥ sa jihrāya stutyam eva samācaran tathāpi vavṛdhe tasya tatkāridveṣino yaśaḥ // Ragh_17.73 duritaṃ darśanena ghnaṃs tattvārthena nudaṃs tamaḥ prajāḥ svatantrayāṃ cakre śaśvat sūrya ivoditaḥ // Ragh_17.74 indor agatayaḥ padme sūryasya kumude 'ṃśavaḥ guṇās tasya vipakṣe 'pi guṇino lebhire 'ntaram // Ragh_17.75 parābhisaṃdhānaparaṃ yady apy asya viceṣṭitam jigīṣor aśvamedhāya dharmyam eva babhūva tat // Ragh_17.76 evam udyan prabhāveṇa śāstgranirdiṣṭavartmanā vṛṣeva devo devānāṃ rājñāṃ rājā babhūva saḥ // Ragh_17.77 pañcamaṃ lokapālānāṃ tam ūcuḥ sāmyayogataḥ bhūtānāṃ mahatām ṣaṣṭham aṣṭamaṃ kulabhūbhṛtām // Ragh_17.78 dūrāpavarjitacchattrais tasyājñāṃ śāsanārpitām dadhuḥ śirobhir bhūpālā devaḥ pauraṃdarīm iva // Ragh_17.79 ṛtvijaḥ sa tathānarca dakṣiṇābhir mahākratau yathā sādhāraṇībhūtaṃ nāmāsya dhanadasya ca // Ragh_17.80 indrād vṛṣṭir niyamitagadodrekavṛttir yamo 'bhūd yādonāthaḥ śivajalapathaḥ karmaṇe naucarāṇām pūrvāpekṣī tadanu vidadhe kośavṛddhiṃ kuberas tasmin daṇḍopanatacaritaṃ bhejire lokapālāḥ // Ragh_17.81 sa naiṣadhasyārthapateḥ sutāyām utpādayām āsa niṣiddhaśatruḥ anūnasāraṃ niṣadhān nagendrāt putraṃ yam āhur niṣadhākhyam eva // Ragh_18.1 tenoruvīryeṇa pitā prajāyai kalpiṣyamāṇena nananda yūnā suvṛṣtiyogād iva jīvalokaḥ sasyena saṃpattiphalātmakena // Ragh_18.2 śabdādi nirviśya sukhaṃ cirāya tasmin pratiṣṭhāpitarājaśabdaḥ kaumudvateyaḥ kumudāvadātair dyām arjitāṃ karmabhir āruroha // Ragh_18.3 pautraḥ kuśasyāpi kuśeśayākṣaḥ sasāgarāṃ sāgaradhīracetāḥ ekātapoatrāṃ bhuvam ekavīraḥ purārgalādīrghabhujo bubhoja // Ragh_18.4 tasyānalaujās tanayas tadante vaṃśaśriyaṃ prāpa nalābhidhānaḥ yo naḍvalānīva gajaḥ pareṣāṃ balāny amṛdnān nalinābhavaktraḥ // Ragh_18.5 nabhaścarair gītayaśyāmatanuṃ tanūjam nabhastalaśyāmatanuṃ tanūjam khyātaṃ nabhaḥśabdamayena nāmnā kāntaṃ nabhomāsam iva prajānām // Ragh_18.6 tasmai viṣrjyottarakosalānāṃ dharmottaras tat prabhave prabhutvam mṛgair ajaryaṃ jaraspodaiṣṭam adehabandhāya punar babandha // Ragh_18.7 tena dvipānām iva puṇḍarīko rājñām ajayyo 'jani puṇḍarīkaḥ śānte pitary āhṛtapuṇḍarīkā yaṃ puṇḍarīkākṣam ivāśritā śrīḥ // Ragh_18.8 sa kṣemadhanvānam amoghadhanvā putraṃ prajākṣemavidhānadakṣam kṣmāṃ lambhayitvā kṣamayopapannaṃ vane tapaḥ kṣāntataraś cacāra // Ragh_18.9 anīkinīnāṃ samare 'grayāyī tasyāpi devapratimaḥ suto 'bhūt vyaśrūyatānīkapadāvasānaṃ devādi nāma tridive 'pi yasya // Ragh_18.10 pitā samārādhanatatpareṇa putreṇa putrī sa yathaiva tena putras tathaivādhikavatsalena sa tena pitrā pitṛmān babhūva // Ragh_18.11 pūrvas tayor ātmasame ciroḍhām ātmodbhave varṇacatuṣṭayasya dhuraṃ nidhāyaikanidhir guṇānām jagāma yajvā yajamānalokam // Ragh_18.12 vaśī sutas tasya vaśaṃvadatvāt sveṣām ivāsīd dviṣatām apīṣṭaḥ sakṛd (?) vivignān api hi prayuktaṃ mādhuryam īṣṭe hariṇān grahītum // Ragh_18.13 ahīnagur nāma sa gāṃ samagrām ahīnabāhudraviṇaḥ śaśāsa yo hīna saṃsargaparāṅmukhatvād mādhuryam īṣṭe hariṇān grahītum // Ragh_18.14 guroḥ sa cānantaram antarjñaḥ puṃsāṃ pumān ādya ivāvatīrṇaḥ upakramair askhalitaiś caturbhiś caturdigīśaś caturo babhūva // Ragh_18.15 tasmin prayāte paralokayātrāṃ jetary arīṇāṃ tanayaṃ tadīyam uccaiḥśirastvāj jitapāriyātraṃ lakṣmīḥ siṣeve kila pāriyātram // Ragh_18.16 tasyābhavat sūnur udāraśīlaḥ śilaḥ śilāpaṭṭaviśālavakṣāḥ jitāripakṣo 'pi śilīmukhair yaḥ śālīnatām avrajad īḍyamānaḥ // Ragh_18.17 tam ātmasaṃpannam aninditātmā kṛtvā yuvānaṃ yuvarājam eva sukhāni so 'bhuṅkta sukhoparodhi vṛttaṃ hi rājñām uparuddhavṛttam // Ragh_18.18 taṃ rāgabandhiṣv avitṛptam eva bhogeṣu saubhāgyaviśeṣabhogyam vilāsinīnām aratikṣamāpi jarā vṛthā matsariṇī jahāra // Ragh_18.19 unnābha ity udagtasnāmadheyas tasyāyathārthonnatanābhhirandhraḥ suto 'bhavat paṅkajanābhakalpaḥ kṛtsnasya nābhir nṛpamaṇḍalasya // Ragh_18.20 tataḥ paraṃ vajradharaprabhāvas tadātmajaḥ saṃyati vajraghoṣaḥ babhūva vajrākarabhuṣaṇāyāḥ patiḥ pṛthivyāḥ kila vajranābhaḥ // Ragh_18.21 tasmin gate dyāṃ sukṛtopalabdhāṃ tatsaṃbhavaṃ śaṅkhaṇam arṇavāntā utkhātaśatruṃ vasudhopatasthe ratnopahārair uditaiḥ khanibhyaḥ // Ragh_18.22 tasyāvasāne haridaśvadhāmā pitryaṃ prapede padam aśvirūpaḥ velātaṭeṣūṣitasainikāśvaṃ purāvido yaṃ dhyuṣitāśvam āhuḥ // Ragh_18.23 ārādhya viśveśvaram īśvareṇa tena kṣiter viśvasaho 'dhijajñe pātuṃ saho viśvasakhaḥ samagrāṃ viśvaṃbharām ātmajamūrtir ātmā // Ragh_18.24 aṃśe hiraṇyākśaripoḥ sa jāte hiraṇyanābhe tanaye nayajñaḥ dviṣām asahyaḥ sutarāṃ tarūṇāṃ hiraṇyaretā sānilo 'bhūt // Ragh_18.25 pitā pitḥṇām anṛṇas tam ante vayasy anantāni sukhāni lipsuḥ rājānam ājānuvilambibāhuṃ kṛtvā kṛtī valkalavān babhūva // Ragh_18.26 kausalya ity uttarakosalānāṃ patyuḥ pataṃgānvayabhūṣaṇasya tasyaurasaḥ somasutaḥ suto 'bhūn netrotsavaḥ soma iva dvitīyaḥ // Ragh_18.27 kausalya ity uttarakosalānāṃ sa brahmabhūyaṃ gatim ājagāma brahmiṣṭham ādhāya nije 'dhikāre brahmiṣṭham eva svatanuprasūtam // Ragh_18.28 yaśobhir ābrahmasabhaṃ prakāśaḥ samyag mahīṃ śāsati śāsanāṅkām prajāś ciraṃ suprajasi prajeśe nanandur ānandajalāvilākṣyaḥ // Ragh_18.29 pātrīkṛtātmā gurusevanena spṛṣṭākṛtiḥ pattrarathendraketoḥ taṃ putriṇāṃ puṣkarapattranetraḥ putraḥ samāropayad agrasaṃkhyām // Ragh_18.30 vaṃśasthitiṃ vaṃśakareṇa tena saṃbhāvya bhāvī sa sakhā maghonaḥ upaspṛṣan sparśanivṛttalaulyas tripuṣkareṣu tridaśatvam āpa // Ragh_18.31 tasya prabhānirjitapuṣpa-rāgaṃ pauṣyaṃ tithau puṣyam asūta patnī yasminn apuṣyann udite samagrāṃ puṣṭiṃ janāḥ puṣya iva dvitīye // Ragh_18.32 mahīṃ mahecchaḥ parikīrya sūnau manīṣiṇe jaiminaye 'rpitātmā tasmāt sayogād adhigamya yogam ajanmane 'kalpata janmabhīruḥ // Ragh_18.33 tataḥ paraṃ tatprabhavaḥ prapede dhruvopameyo dhruvasaṃdhir urvīm yasminn abhūj jyāyasi satyasaṃdhe saṃdhir dhruvaḥ saṃnamatām arīṇām // Ragh_18.34 sute śiśāv eva sudarśanākhye darśātyayendupriyadarśane saḥ mṛgāyatākṣo mṛgayāvihārī siṃhād avāpad vipadaṃ nṛsiṃhaḥ // Ragh_18.35 svargāminas tasya tam aikamatyād amātyavargaḥ kulatantum ekam anāthadīnāḥ prakṛtīr avekṣya sāketanāthaṃ vidhivac cakāra // Ragh_18.36 vavendunā tan nabhasopameyaṃ śāvaikasiṃhena ca kānanena raghoḥ kulaṃ kuḍmalapaṅkajena toyena cāprauṣhanarendram āsīt // Ragh_18.37 lokena bhāvī pitur eva tulyaḥ saṃbhāvito mauliparigrahāt saḥ dṛṣṭo hi vṛṇvan kalabhapramāṇo 'py āśāḥ purovātam avāpya meghaḥ // Ragh_18.38 taṃ rājavīthyām adhihasti yāntam ādhoraṇālambitam agryaveṣam ṣaḍvarṣadeśiyam api prabhutvāt praikṣanta paurāḥ pitṛgauraveṇa // Ragh_18.39 kāmaṃ na so 'kalpata paitṛkasya siṃhāsanasya pratipūraṇāya tejomahimnā punar āvṛtātmā tad vyāpa cāmīkarapiñjareṇa // Ragh_18.40 tasmād adhaḥ kiṃcid ivāvatīrṇāv asaṃspṛśantau tapanīyapīṭham sālaktakau bhūpatayaḥ prasiddhair vavandire maulibhir asya pādau // Ragh_18.41 maṇau mahānīla iti prabhāvād alpapramāṇe 'pi yathā na mithyā śabdo mahārāja iti pratītas tathaiva tasmin yuyuje 'rbhake 'pi // Ragh_18.42 paryantasaṃcāritacāmarasya kapolalolobhayakākapakṣat tasyānanād uccarito vivādaś cakshāla velāsv api nārṇavānām // Ragh_18.43 nirvṛttajāmbūnadapaṭṭaśobhe nyastaṃ lalāṭe tilakaṃ dadhānaḥ tenaiva śūnyāny arisundarīṇāṃ mukhāni sa smeramukhaś cakāra // Ragh_18.44 śirīṣapuṣpādhikasaukumāryaḥ khedaṃ sa yāyād api śrutavṛddhayogāt nitāntagurvīm api cānubhāvād dhuraṃ dharitryā bibharāṃ babhūva // Ragh_18.45 nyastākṣarām akṣarabhūmikāyāṃ kārtsnyena gṛhṇāti lipiṃ na yāvat sarvāṇi tāvac chrutavṛddhayogāt phalāny upāyuṅkta sa daṇḍanīteḥ // Ragh_18.46 urasy aparyāptabhāgā prauḍhībhaviṣyantam udīkṣamāṇā saṃjātalajjeva tam ātapatra-chhāyāchalenopajugūha lakṣmīḥ // Ragh_18.47 anaśnuvānena yugopamānam abaddhamaurvīkiṇalāñchanena aspṛṣṭakhaḍgatsaruṇāpi cāsīd rakṣāvatī tasya bhujena bhūmiḥ // Ragh_18.48 na kevalaṃ gacchati tasya kāle yayuḥ śarīrāvayavā vivṛddhim vaṃśyā guṇāḥ khalv api lokakāntāḥ prārambhasūkṣmāḥ prathimānam āpuḥ // Ragh_18.49 sa pūrvajanmāntaradṛṣṭapārāḥ smarann ivākleśakaro gurūṇām tisras trivargādhigamasya mūlaṃ jagrāha vidyāḥ prakṛtīś ca pitryāḥ // Ragh_18.50 vyūhya sthitaḥ kiṃcid ivottarārdham unnaddhacūḍo 'ñcitasvyajānuḥ ākarṇam ākṛṣṭasabānadhanvā vyarocat'; āste sa vinīyamānaḥ // Ragh_18.51 atha madhu vanitāṃ netranirveśanīyaṃ manasijatarupuṣpam rāgabandhapravālam akṛtakavidhi sarvāṅgīṇam ākalpajātaṃ vilasitapadam ādyaṃ yauvanaṃ sa prapede // Ragh_18.52 pratikṛtiracanābhayo dūtisaṃdarśitābhyaḥ samadhikatararūpāḥ śuddhasaṃtānakāmaiḥ adhivividur amātyair āhṛtās tasya yūnaḥ prathamaparigṛhīte śrībhuvau rājakanyāḥ // Ragh_18.53 agnivarṇam abhiṣicya rāghavaḥ sve pade tanayam agnitejasam śiśriye śrutavatām apaścimaḥ paścime vayasi naimiṣaṃ vaśī // Ragh_19.1 tatra tīrthasalilena dīrghikās talpam antaritabhūmibhiḥ kuśaiḥ saudhavāsam uṭajena vismṛtaḥ saṃcikāya phalaniḥspṛhas tapaḥ // Ragh_19.2 labdhapālanavidhau na tatsutaḥ khedam āpa guruṇā hi medinī bhoktum eva bhujanirjitadviṣā na prasādhayitum asya kalpitā // Ragh_19.3 so 'dhikāram abhikaḥ kulocitaṃ kāścana svayam avartayat samāḥ taṃ niveśya saciveṣv ataḥ paraṃ strīvidheyanavayauvano 'bhavat // Ragh_19.4 kāminīsahacarasya kāminas tasya veśmasu mṛdaṅganādiṣu ṛddhimantam adhikarddhir uttaraḥ pūrvam utsavam apohad utsavaḥ // Ragh_19.5 indriyārthapariśūnyam akṣarmaḥ soḍhum ekam api sa kṣaṇātaram antare ca viharan divāniśaṃ na vyapaikṣata samutsukāḥ prajāḥ // Ragh_19.6 gauravād yad api jātu mantriṇāṃ darśanaṃ prakṛtikāṅkṣitaṃ dadau tad gavākṣavivarāvalambinā kevalena caraṇena kalpitam // Ragh_19.7 taṃ kṛtapraṇatayo 'nujīvinaḥ komalātmanakharāgarūṣitam bhejire navadivākarātapa-spṛṣṭapaṅkajatulādhirohaṇam // Ragh_19.8 yuvanonnatavilāsinīstana-kṣobhalolakamalāś ca dīrghikāḥ gūḍhamohanagṛhās tadambubhiḥ sa vyagāhata vigāḍhamanmathaḥ // Ragh_19.9 tatra sekahṛtalocanāñjanair dhautarāgaparipāṭalādharaiḥ aṅganās tam adhikaṃ vyalobhayann arpitaprakṛtikāntibhir mukhaiḥ // Ragh_19.10 ghrāṇakāntamadhugandhakarṣiṇīḥ pānabhūmiracanāḥ priyāsakhaḥ abhyapadyata sa vāsitāsakhaḥ puṣpitāḥ kamalinīr iva dvipaḥ // Ragh_19.11 sātirekamadakāraṇaṃ rahas tena dattam abhileṣur aṅganāḥ tābhir apy upahṛtaṃ mukhāsavaṃ so 'pibad bakulatulyadohadaḥ // Ragh_19.12 aṅkam aṅkaparivartanocite tasya ninyatur aśūnyatām ubhe vallakī ca hṛdayaṃgamasvanā valguvāg api ca vāmalocanā // Ragh_19.13 sa svayaṃ prahatapuṣkaraḥ kṛtī lolamālyavalayo haran manaḥ nartakīr abhinayātilaṅghinīḥ pārśvavartiṣu guruṣv alajjavat // Ragh_19.14 cāru nṛtyavigame ca tanmukhaṃ svedabhinnatilakaṃ pariśramāt premadattavadanāniaḥ manaḥ so 'nvajīvad amarālakeśvarau // Ragh_19.15 tasya sāvaraṇadṛṣṭasaṃdhayaḥ kāmyavastuṣu naveṣu saṅginaḥ vallabhābhir upasṛtya cakrire sāmibhuktaviṣayāḥ samāgamāḥ // Ragh_19.16 aṅgulīkisalayāgratarjanaṃ bhrūvibhaṅgakuṭilaṃ ca vīkṣitam mekhalābhir asakṛc ca bandhanaṃ vañcayan praṇayinīr avāpa saḥ // Ragh_19.17 tena dūtividitaṃ niṣeduṣā pṛṣṭhataḥ suratavārarātriṣu śuśruve priyajanasya kātaraṃ vipralambhapariśaṅkino vacaḥ // Ragh_19.18 laulyam etya gṛhiṇīparigrahān nartakīṣv asulabhāsu tadvapuḥ vartate sma sa kathaṃcid ālikhann aṅgulīkṣaraṇasannavartikaḥ // Ragh_19.19 premagarvitavipakṣamatsarād āyatāc ca madanān mahīkṣitam ninyur utsavavidhicchalena taṃ devya ujjitaruṣaḥ kṛtārthatām // Ragh_19.20 prātar etya paribhogaśobhinā darśanena kṛtakhaṇḍanavyathāḥ prāñjaliḥ praṇayinīḥ prasādayan so 'dunot praṇayamantharaḥ punaḥ // Ragh_19.21 svapnakīrtitavipakṣam aṅganāḥ darśanena kṛtakhaṇḍanavyathāḥ pracchadāntagalitāśrubindubhiḥ krodhabhinnavalayair vivartanaiḥ // Ragh_19.22 kḷptapuṣpaśayanāṃl latāgṛhān etya dūtikṛtamārgadarśanaḥ anvabhūt parijanāṅganārataṃ so 'varodhabhayavepathūttaram // Ragh_19.23 nāma vallabhajanasya te mayā prāpya bhāgyam api tasya kāṅkṣyate lolupaṃ bata mano mameti taṃ gotraviskhalitam ūcur aṅganāḥ // Ragh_19.24 cūrṇababhru lulitasragākulaṃ chinnamekhalam alaktakāṅkitam utthitasya śayanaṃ vilāsinas tasya vibhramartatāny apāvṛṇot // Ragh_19.25 sa svayaṃ caraṇarāgam ādadhe yoṣitaṃ na ca tathā samāhitaḥ lobhyamānanayanaḥ ślathāṃśukair mekhalāguṇapadair nitambibhiḥ // Ragh_19.26 cumbane viparivartitādharaṃ hastarodhi raśanāvighaṭṭane vighniteccham api tasya sarvato manmathendhanam abhūd vadhūratam // Ragh_19.27 darpaṇeṣu paribhogadarśinīr narmapūrvam anupṛṣṭhasaṃsthitaḥ chāyayā smitamanojñayā vadhūr hrīnimīlitamukhīś cakāra saḥ // Ragh_19.28 kaṇṭhasaktamṛdubāhubandhanaṃ nyastapādatalam agrapādayoḥ prārthayanta śayanotthitaṃ priyās taṃ niśātyayavisargacumbanam // Ragh_19.29 prekṣya darpaṇatalstham ātmano rājaveṣam atiśakraśobhinam pipriye sa na tathā yathā yuvā vyaktalakṣma paribhogamaṇḍanam // Ragh_19.30 mitrakṛtyam apadiśya pārśvataḥ prasthitaṃ tam anavasthitaṃ priyāḥ vidma he śaṭha palāyanacchalāny añjaseti rurudhuḥ kacagrahaiḥ // Ragh_19.31 tasya nirdayaratiśramālasāḥ kaṇṭhasūtram apadiśyayoṣitaḥ adhyaśerata bṛhad (?) bhujāntaraṃ pīvarastanaviluptacandanam // Ragh_19.32 saṃgamāya niśi gūḍhacāriṇaṃ cāradūtikathitaṃ puro gatāḥ vañcayiṣyasi kutas tamovṛtaḥ kāmuketi cakṛṣus tam aṅganāḥ // Ragh_19.33 yoṣitām uḍupater ivāciṣāṃ sparśanirvṛtim asāv anāpnuvan āruroha kumudākaropamāṃ rātrijāgaraparo divāśayaḥ // Ragh_19.34 veṇunā daśanapīḍitādharā vīṇayā nakhapadāṅkitoravaḥ śilapakārya ubhayena vejitās taṃ vijihmanayanā vyalobhayan // Ragh_19.35 aṅgasattvavacanāśrayaṃ mithaḥ strīṣu nṛtyam upadhāya darśayan sa prayoganipuṇaiḥ prayoktṛbhiḥ saṃjagharṣa saha mitrasaṃnidhau // Ragh_19.36 aṃsalambikuṭajārjunasrajas tasya nīparajasāṅgarāgiṇaḥ prāvṛṣi pramadabarhiṇeṣv abhūt kṛtimādriṣu vihāravibhramaḥ // Ragh_19.37 vigrahāc ca śayane parāṅmukhīr nānunetum abalāḥ sa tatvare ācakāṅkṣa ghanaśabdaviklavās tā vivṛtya viśatīr bhujāntaram // Ragh_19.38 kārttikīṣu savitānaharmyabhāg yāminīṣu lalitāṅganāsakhaḥ anvabhuṅkta surataśramāpahāṃ meghamuktaviśadāṃ sa candrikām // Ragh_19.39 saikataṃ ca sarayūṃ vivṛṇvatīṃ śroṇibimbam iva haṃsamekhalam svapriyāvilasitānukāriṇīṃ saudhajālvivarair vyalokayat // Ragh_19.40 marmarair agurudhūpagandhibhir vyaktahemarśanais tam ekataḥ jahrur āgrathanamokṣalolupaṃ haimanair nivsanaiḥ sumadhyamāḥ // Ragh_19.41 arpitastimitadīpadṛṣṭayo garbhaveśmasu nivātakukṣiṣu tasya sarvasuratāntarakṣamāḥ sākṣitāṃ śiśirarātrayo yayuḥ // Ragh_19.42 dakṣiṇena pavanena saṃbhṛtaṃ prekṣya cūtakusumaṃ sapallavam anvanaiṣur avadhūtavigrahās taṃ durutsahaviyogam aṅganāḥ // Ragh_19.43 tāḥ svam aṅkam adhiropya dolayā preṅkhayan parijanāpaviddhayā muktarajju nibiḍaṃ bhayacchalāt kaṇṭhabandhanam avāpa bāhubhiḥ // Ragh_19.44 taṃ payodharaniṣaktacandanair mauktikagrathitacārubhūṣaṇaiḥ grīṣmaveṣavidhibhiḥ siṣevire śroṇilambimaṇimekhalāḥ priyāḥ // Ragh_19.45 yat sa bhagnasahakāram āsavaṃ raktapāṭalasamāgamaṃ papau tena tasya madhunirgamāt kṛśaś cittayonir abhavat punarnavaḥ // Ragh_19.46 evam indriyasukhāni nirviśann anyakāryavimukhaḥ sa pārthivaḥ ātmalakṣaṇaniveditān ṛtūn atyavāhayad anaṅgavāhitaḥ // Ragh_19.47 taṃ pramattam api na prabhāvataḥ śekur ākramitum anyapārthivāḥ āmayas tu ratirāgasaṃbhavo dakṣaśāpa iva candram akṣiṇot // Ragh_19.48 dṛṣṭadoṣam api tan na so 'tyajat saṅgavastu bhiṣajām anāśravaḥ svādubhis tu viṣayair hṛtas tato duḥkham indriyagaṇo nivāryate // Ragh_19.49 tasya pāṇḍuvadanālpabhūṣaṇā sāvalambagamanā mṛdusvanā yakṣmaṇāpi parihānir āyayau kāmayānasamavasthayā tulām // Ragh_19.50 vyoma paścimakalāsthitendu vā paṅkaśeṣam iva gharmapalvalam rājñi tatkulam abhūt kṣayāture vāmanārcir iva dīpabhājanam // Ragh_19.51 bāḍham eṣu divaseṣu karma sādhayati putrajanmane ity adarśitarujo 'sya mantriṇaḥ śaśvad ūcur aghaśaṅkinīḥ prajāḥ // Ragh_19.52 sa tv anekavanitāsakho 'pi san pāvanīm anavalokya saṃtatim vaidyayatnaparibhāvinaṃ gadaṃ na pradīpa iva vāyum atyagāt // Ragh_19.53 taṃ gṛhopavana eva saṃgatāḥ paścimakratuvidā purodhasā rogaśāntim apadiśya mantriṇaḥ saṃbhṛte śikhini gūḍham ādadhuḥ // Ragh_19.54 taiḥ kṛtaprakṛtimukhyasaṃgrahair āśu tasya sahadharmacāriṇī sādhu dṛṣṭaśubhagarbhalakṣaṇā pratyapadyata narādhipaśriyam // Ragh_19.55 tasyās tathāvidhanarendravipattiśokād uṣṇair vilocanajalaiḥ prathamābhitaptaḥ nirvāpitaḥ kanakakumbhamukhojjhitena vaṃśābhiṣekavidhinā śiśireṇa garbhaḥ // Ragh_19.56 taṃ bhāvāya prasavasamayākāṅkṣiṇīnāṃ prajānām antargūḍhaṃ kṣitir iva babhau bījamuṣṭiṃ dadhānā maulaiḥ sārdhaṃ sthavirasacivair hemasiṃhāsanasthā rājñī rājyaṃ vidhivad aśiṣad bhartur avyāhatājñā // Ragh_19.57 additional verses (kṣepaka) ākīryamāṇam āsanna-vidhibhiḥ samidāharaiḥ vaikhānasair adṛśyāgni-pratyudgamanavṛttibhiḥ // Ragh_1.49* imāṃ devīm ṛtusnātāṃ smṛtvā sapadi satvaraḥ pradakṣiṇakriyātītas tasyāḥ kopam ajījanaḥ // Ragh_1.75* tāmralalāṭajāṃ rekhāṃ bibhratī sāsitetarām saṃdhyā prātipadeneva pratibhinnā himāṃśunā // Ragh_1.82* gāndharvam astraṃ tad itaḥ pratīccha prayogasaṃhāravibhaktamantram saṃdhyā prātipadeneva na cārihiṃsā vijayaḥ svahaste // Ragh_5.57* nidrāvaśaṃ tvayi gate śaśinā kathaṃcid ātmānam ānanarucā bhavato viyujya lakṣmīr vibhātasamaye 'pi hi darśanena paryutsukā praṇayinī niśi khaṇḍiteva // Ragh_5.67* mandaṃ vivāti himasaṃbhṛtaśītabhāvaḥ saṃsṛjyate sarasijair aruṇāṃśubhinnaiḥ saurabhyam īpsur iva te mukhamārutasya yan no guṇān prati niśāpariṇāmavāyuḥ // Ragh_5.69* iti sa vihatanidras talpam alpetarāṃśaḥ suragaja iva gaṅgāsaikataṃ supratīkaḥ parijanavanitānāṃ pādayor vyāpṛtānāṃ valayamaṇividiṣṭaṃ pracchadāntaṃ mumoca // Ragh_5.75* sa tatra mañceṣu vimānakalpeṣv ākalpasaṃmūrchitarūpaśobhān siṃhāsanasthān nṛpatīn apaśyat yūpān praśastān iva haimavedīn // Ragh_6.1* yadā yadā rājakumārikāsau na pūrvapūrvaṃ ganayāṃ cakāra tadā tadā nāmitarepharekhām āśālatā pallavinī babhūva // Ragh_6.67* lalāṭabaddhabhṛkuṭītaraṅgais tanutyajāṃ dantanipīḍitoṣṭhaiḥ ātastare bhallanikṛttakaṇṭhair huṃkāragarbhair dviṣatāṃ śirobhiḥ // Ragh_7.38* atha vīkṣya guṇaiḥ pratiṣṭhitaṃ prakṛtiṣv ātmajam ābhigamikaiḥ padavīṃ pariṇāmadeśinīṃ raghur ādatta vanāntagāminīm // Ragh_8.9* namas trimūrtaye tubhyaṃ guṇatrayavibhāgāya prāk sṛṣṭe[ḥ] kevalātmane paścād bhad[r]am upeyuṣe // Ragh_10.19* te 'pi tūrṇam avagamya śāmbhavam āsamāharaṇakarmatatparāḥ svāṃ sakṣiptatikarkaśaṃ hi tac cikṣipur daśāarathātmajāgrataḥ // Ragh_11.43* nistriṃśakalpasya nidher jalānām eṣā tamāladrumarāja nīlā dūrād arālabhru vibhāti velā kalaṅkarekhā malineva dhārā // Ragh_13.15* pratyāgatau tatra cirapravāsād apaśyatāṃ dāśarathī jananyau kumudvatī śītamarīcilekhe diveva rūpāntaradurvibhāvye // Ragh_14.1* keyaṃ vane lakṣmaṇa lakṣmaṇeti dīnākṣaraṃ roditi yoṣid uccaiḥ āṃ jñātam eṣā janakātmajeti kavir vicintyāntikam ājagāma // Ragh_14.69* tad ākarṇya muner vākyaṃ rāmo rājīvalocanaḥ samaṃ harṣaviṣādābhyāṃ yuyuje nītikovidaḥ // Ragh_15.71* gaccha lakṣmaṇa śīghraṃ tvaṃ mā bhūd dharmaviparyayaḥ tyāgo vāpi vadho vāpi sādhūnām ubhayaṃ samam // Ragh_15.94* tasmād babhūvātha dalābhidhāno dalānvitaḥ padmadalābhadṛṣṭiḥ kundāgra danto ripudantisiṃhaḥ patiḥ pṛthivyāḥ kulakair ivenduḥ // Ragh_18.16* hitvātha bhogāṃs tapasottamena triviṣṭapaṃ prāptavati kṣitīśe tadātmajaḥ sāgaradhīracetāḥ śaśāsa pṛthvīṃ sakalāṃ nṛsomaḥ // Ragh_18.19*