Kālidāsa: Abhijñānaśakuntala # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_kAlidAsa-abhijJAnazakuntala.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Muneo Tokunaga ## Contribution: Muneo Tokunaga ## Date of this version: 2020-07-31 ## Source: - Kale: M.R. Kale, Bombay 1898 (ninth ed. 1961). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Abhijñānaśakuntala = KSak, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from ksakunau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Kalidasa: Abhijnanasakuntalam Based on the edition by M.R. Kale, Bombay 1898 (ninth ed. 1961) Input by Muneo Tokunaga Input finished on July 26, 1999 [The text is not proofread] ANALYTIC TEXT (BHELA conventions) ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text athā7bhijñāna-śākuntalam / prathamo 'ṅkaḥ -- yā sṛṣṭiḥ sraṣṭur ādyā vahati vidhihutaṃ yā havir yā ca hotrī ye dve kālaṃ vidhattaḥ śrutiviṣayaguṇā yā sthitā vyāpya viśvam / yām āhuḥ sarvabījaprakṛtir iti yayā prāṇinaḥ prāṇavantaḥ pratyakṣābhiḥ prapannas tanubhir avatu vas tābhir aṣṭābhir īśaḥ // KSak_1.1 sūtradhāraḥ ārya abhirūpabhūyiṣṭhā pariṣad iyam / adya khalu kālidāsagrathitavastunā(KSak_1.1a) navenābhijñānaśākuntalākhyena nāṭakenopasthātavyam asmābhiḥ / tat pratipātram ādhīyatāṃ yatnaḥ /(KSak_1.1a) naṭī suvihitaprayogatayāryasya na kim api parihāsyate /(KSak_1.1a) sūtradhāraḥ (KSak_1.2b1) ārye kathayāmi te bhūtārtham /(KSak_1.2b2) ā paritoṣād viduṣāṃ na sādhu manye prayogavijñānam / balavad api śikṣitānām ātmany apratyayaṃ cetaḥ // KSak_1.2 naṭī ārya evam etat / anantarakaraṇīyam ārya ājñāpayatu /(KSak_1.2a) sūtradhāraḥ kim anyad asyāḥ pariṣadaḥ śrutiprasādanataḥ / tad imam eva tāvad acirapravṛttam upabhogakṣamaṃ grīṣmasamayam adhikṛtya gīyatām / saṃprati hi(KSak_1.3b1) subhagasalilāvagāhāḥ pāṭalasaṃsargasurabhivanavātāḥ / pracchāyasulabhanidrā divasāḥ pariṇāmaramaṇīyāḥ // KSak_1.3 naṭī tathā (iti gāyati)(KSak_1.4b1) īṣadīṣaccumbitāni bhramaraiḥ sukumārakesaraśikhāni / avataṃsayanti damamānāḥ pramadāḥ śirīṣakusumāni // KSak_1.4 sūtradhāraḥ ārya sādhu gītam / aho rāgabaddhacittavṛttir ālikhita iva sarvato raṅgaḥ / tad idānīṃ katamatprakaraṇam āśritya enam ārādhayāmaḥ /(KSak_1.4a) naṭī nanv āryamiśraiḥ prathamam evājñaptam abhijñānaśakuntalaṃ nāma apūrvaṃ nāṭakaṃ prayoge adhikriyatām iti /(KSak_1.4a) sūtradhāraḥ ārye samyaganubhodhito 'smi / asmin kṣaṇe vismṛtaṃ khalu mayā tat / kutaḥ /(KSak_1.5b1) tavāsmi gītarāgeṇa hāriṇā prasabhaṃ hṛtaḥ / eṣa rājeva duṣyantaḥ sāraṅgeṇātiraṃsahā // KSak_1.5 (iti niṣkrāntau )(KSak_p11801) (prasthāvanā)(KSak_1.5a) (tataḥ praviśati mṛgānusārī saśaracāpahasto rājā rathena sūtaś ca)(KSak_1.5a) sūtaḥ (rājānaṃ mṛtaṃ cāvalokya) āyuṣman /(KSak_1.6b1) kṛṣṇasāre dadac cakṣus tvayi cādhijyakārmuke / mṛgānusāriṇaṃ sākṣāt paśyāmīva+pinākinam // KSak_1.6 rājā sūta dūram amunā sāraṅgeṇa vayam ākṛṣṭāḥ / ayaṃ punar itānīm api(KSak_1.7b1) grīvābhaṅgābhirāmaṃ muhur anupatati syandane dattadṛṣṭiḥ paścārdhena praviṣṭaḥ śarapatanabhayād bhūyasā pūrvakāyam / darbhair ardhāvalīḍhaiḥ śramavivṛtamukhabhraṃśibhiḥ kīrṇavartmā paśyodagraplutatvād viyati bahutaraṃ stokam urvyāṃ prayāti // KSak_1.7 (savismayam) tad eṣa katham anupatata eva me prayatnaprekṣaṇīyaḥ saṃvṛttaḥ /(KSak_1.7a) sūtaḥ āyuṣmann udghātinī bhūmir iti mayā raśmisaṃyamanād rathasya mandīkṛto vegaḥ / tena mṛga eṣa viprakṛṣṭāntaraḥ saṃvṛttaḥ / saṃprati samadeśavartinas te na durāsado bhaviṣyati /(KSak_1.7a) rājā tena hi mucyantām abhīṣavaḥ /(KSak_1.7a) sūtaḥ yad ājñāpayaty āyuṣmān / (rathavegaṃ nirūpya) āyuṣman paśya paśya /(KSak_1.8b1) mukteṣu raśmiṣu nirāyatapūrvakāyā niṣkampacāmaraśikhā nibhṛtordhvakarṇāḥ / ātmoddhatair api rajobhir alaṅghanīyā dhāvanty amī mṛgajavākṣamayeva+rathyāḥ // KSak_1.8 rājā satyam / atītya harito harīṃś ca vartante vājinaḥ / tathā hi /(KSak_1.9b1) yad āloke sūkṣmaṃ vrajati sahasā tadvipulatām yad ardhe vicchinnaṃ bhavati kṛtasaṃdhānam iva tat / prakṛṣtyā yad vakraṃ tad api samarekhaṃ nayanayor na me dūre kiṃcit kṣaṇam api na pārśve rathajavāt // KSak_1.9 sūta paśya enaṃ vyāpadyamānam / (iti śarasaṃdhānaṃ nāṭayati)(KSak_1.9a) (nepathye)(KSak_1.9a) bho bho rājann āśramamṛgo 'yaṃ na hanvavyo na hantavyaḥ /(KSak_1.9a) sūta (ākarṇyāvalokya ca) āyuṣmann asya khalu te bāṇapātavartinaḥ kṛṣṭasārasyāntare tapasvina upasthitāḥ /(KSak_1.9a) rājā (sasaṃbhramam) tena hi pragṛhyantāṃ vājinaḥ /(KSak_1.9a5) sūta tathā / (iti rathaṃ sthāpayati)(KSak_1.9a6) vaikhānasaḥ (hastam udyamya) rājann āśramamṛgo 'yaṃ na hantavyo na hantavyaḥ /(KSak_1.10b1) na khalu na khalu bāṇaḥ saṃnipātyo 'yam asmin mṛduni mṛgaśarīre puṣparāśāv+ivāgniḥ / kva bata hariṇakānāṃ jīvitaṃ cātilolaṃ kva ca niśitanipātā vajrasārāḥ śarās te // KSak_1.10 tat sādhukṛtasaṃdhānaṃ pratisaṃhara sāyakam / ārtatrāṇāya vaḥ śastraṃ na prahartum anāgasi // KSak_1.11 rājā eṣa pratisaṃhṛtaḥ (iti yathoktaṃ karoti)(KSak_1.11a) vaikhānasaḥ sadṛśam etat puruvaṃśapradīpasya bhavataḥ /(KSak_1.12b1) janma yasya puror vaṃśe yuktarūpam idaṃ tava / putram evaṃ guṇopetaṃ cakravartinam āpnuhi // KSak_1.12 itarau (bāhū udyamya) sarvathā cakravartinaṃ putram āpnuhi /(KSak_1.12a) (sapraṇāmam) pratigṛtītaṃ brāhmaṇavacanam /(KSak_1.12a) vaikhānsa rājan samidāharaṇāya prasthitā vayam /eṣa khalu kaṇvasya kulapater anumālinītīram āśramo dṛśyate / na ced anyakāryātipātaḥ praviśya pratigṛhyatām ātitheyaḥ satkāraḥ / api ca /(KSak_1.13b1) ramyās tapodhanānāṃ pratihatavighnāḥ kriyāḥ samavalokya / jñāsyasi kiyadbhujo me rakṣati maurvīkiṇāṅka iti // KSak_1.13 rājā api saṃnihito 'tra kulapatiḥ /(KSak_1.13a) vaikhānasa idānīm eva duhitaraṃ śakuntalām atithisatkārāya niyujya daivam asyāḥ pratikūlaṃ śamayituṃ somatīrthaṃ gataḥ /(KSak_1.13a) rājā bhavatu / tām eva paśyāmi / sā khalu viditabhaktiṃ māṃ maharṣeḥ kariṣyati /(KSak_1.13a5) vaikhānasa sādhayāmas tāvat (iti saśiṣyo niṣkrāntaḥ)(KSak_1.13a6) rājā sūta codayāśvān puṇyāśramadarśanena tāvad ātmānaṃ punīmahe /(KSak_1.13a) sūta yad ājñāpayaty āyuṣman / (iti bhūyo ratha evaṃ nirūpayati)(KSak_1.13a) rājā (samantād avalokya) sūta akathito 'pi jñāyata eva yathāyam āśramābhogas tapovanasyeti /(KSak_1.13a) sūta katham iva /(KSak_1.13a0) rājā kiṃ na paśyati bhavān / iha hi(KSak_1.14b1) nīvārāḥ śukagarbhakoṭaramukhabhraṣṭās tarūṇām adhaḥ prasnigdhāḥ kvacid iṅgudīphālabhidaḥ sūcyanta evopalāḥ / viśvāsopagamād abhinnagatayaḥ śabdaṃ sahante mṛgās toyādhārapathāś ca valkalaśikhāniṣyandarekhāṅkitāḥ // KSak_1.14 kulyāmbhobhiḥ pavanacapalaiḥ śākhino dhautamūlā bhinno rāgaḥ kisalayarucām ājyadhūmodgamena / ete cārvāgupavanabhuvi chinnadarbhāṅkurāyām naṣṭāṃśakā hariṇaśiśavo mandamandaṃ caranti // KSak_1.14a sūta sarvam upapannam /(KSak_1.14a) rājā (stokam antaraṃ gatvā) tapovananivāsinām uparodho mā bhūt / etāvaty eva rathaṃ sthāpaya yāvad avatarāmi /(KSak_1.14a) sūta dhṛtāḥ pragrahāḥ / avataratv āyuṣmān /(KSak_1.14a) rājā (avatīrya) sūta vinītaveṣeṇa praveṣṭavyāni tapovanāni nāma / idaṃ tāvad gṛhyatām / (iti sūtasyābharaṇāni dhanuś copanīyārpayati) sūta yāvad āśramavāsinaḥ pratyavekṣyāham upāvarte tāvad ārdrapṛṣṭhāḥ kriyantāṃ vājinaḥ /(KSak_1.14a) sūta tathā (iti niṣkrāntaḥ)(KSak_1.14a5) rājā (parikramyāvalokya ca) idam āśramadvāram /yāvat praviśāmi (praviśya / nimittaṃ sūcayan)(KSak_1.15b1) śāntam idam āśramapadaṃ sphurati ca bāhuḥ kutaḥ phalam ihāsya / athavā bhavitavyānāṃ dvārāṇi bhavanti sarvatra // KSak_1.15 (nepathye)(KSak_1.15a) ita itaḥ sakhyau /(KSak_1.15a) rājā (karṇaṃ dattvā) aye dakṣiṇena vṛkṣavāṭikām ālāpa iva śrūyate / yāvad atra gacchāmi / (parikramyāvalokya ca) aye etās tapasvikanyakāḥ svapramāṇānurūpaiḥ secanaghaṭair bālapādapebhyaḥ payo dātum ita evābhivartante (nipuṇaṃ nirūpya) aho madhuram āsāṃ darśanam /(KSak_1.16b1) śuddhāntadurlabham idaṃ vapur āśramavāsino yadi janasya / dūrīkṛtāḥ khalu guṇair udyānalatā vanalatābhiḥ // KSak_1. yāvad imāṃ chāyām āśritya pratipālayāmi (iti vilokayan sthitaḥ)(KSak_1.16a) śakuntalā ita itaḥ sakhyau /(KSak_1.16a) anasūyā halā śakuntale tvatto 'pi tātakāśyapasyāśramavṛkṣakāḥ priyatareti tarkayāmi / yena navamālikākusumapelavā api tvam eteṣām ālavālapūraṇe niyuktā /(KSak_1.16a) śakuntalā na kevalaṃ tātaniyoga eva / asti me sodarasneho 'py eteṣu / (iti vṛkṣasecanaṃ rūpayati)(KSak_1.16a) rājā katham iyaṃ sā kaṇvaduhitā / asādhudarśī khalu tatrabhavān kāśyapo ya imām āśramadharme niyuṅkte /(KSak_1.17b1) idaṃ kilāvyājamanoharaṃ vapus tapaḥkṣamaṃ sādhayituṃ ya icchati / dhruvaṃ sa nīlotpalapatradhārayā śamīlatāṃ chettum ṛṣir vyavasyati // KSak_1.17 bhavatu / pādapāntarhita eva tāvad enāṃ paśyāmi / (iti tathā karoti)(KSak_1.17a) śakuntalā sakhi anasūye atipinaddhena valkalena priyaṃ vadayā niyantritāsmi / śithilaya tāvad etat /(KSak_1.17a) anasūyā tathā / (iti śikhilayati)(KSak_1.17a) priyaṃvadā (sahāsam) atra payodharavistārayitṛ ātmano yauvanam upālabhasva / māṃ kim upālabhase /(KSak_1.17a) rājā kāmam ananurūpam asya vapuṣo valkalaṃ na punar alaṃkāraśriyaṃ na puṣyati / kutaḥ(KSak_1.18b1) sarasijam anuviddhaṃ śaivalenāpi ramyam malinam api himāṃśor lakṣma lakṣmīṃ tanoti / iyam adhikamanojñā valkalenāpi tanvī / kim iva hi madhurāṇāṃ maṇḍanaṃ nākṛtīnām // KSak_1.18 śakuntalā (agrato 'valokya) eṣa vāteritapallavāṅgulībhis tvarayatīva+māṃ kesaravṛkṣakaḥ / yāvad enaṃ saṃbhāvayāmi (iti parikrāmati)(KSak_1.18a) priyaṃvadā halā śakuntale atreva+tāvan muhūrtaṃ tiṣṭha yāvat tvayopagatayā latāsanātha iva ayaṃ kesaravṛkṣakaḥ pratibhāti /(KSak_1.18a) ataḥ khalu priyaṃvadāsi tvam /(KSak_1.18a) rājā priyam api tathyam āha śakuntalāṃ priyaṃvadā / asyāḥ khalu(KSak_1.19b1) adharaḥ kisalayarāgaḥ komalaviṭapānukāriṇau bāhū / kusumam iva lobhanīyaṃ yauvanam aṅgeṣu saṃnaddham // KSak_1.19 anasūyā halā śakuntale iyaṃ svayaṃ varavadhūḥ sahakārasya tvayā kṛtanāmadheyā vanajyotsneti navamālikā / enāṃ vismṛtāsi /(KSak_1.19a) śakuntalā tad ātmānam api vismariṣyāmi / (latām upetyāvalokya ca) halā ramaṇīye khalu kāla etasya latāpādapamithunasya vyatikaraḥ saṃvṛttaḥ / navakusumayauvanā vanajyotsnā snigdhapallavatayopabhogakṣamaḥ sahakāraḥ / (iti paśyantī tiṣṭhati)(KSak_1.19a) priyaṃvadā anasūye jānāsi kiṃ śakuntalā vanajyotsnām atimātraṃ paśyatīti /(KSak_1.19a) anasūyā na khalu vibhāvayāmi / kathaya /(KSak_1.19a) pri yathā vanajyotsnānurūpeṇa pādapena saṃgatā api nāmaivam aham apy ātmano 'nurūpaṃ varaṃ labheyeti /(KSak_1.19a5) śaku eṣa nūnaṃ tavātmagato manorathaḥ / (iti kalaśam āvarjayati)(KSak_1.19a6) rājā api nāma kulapater iyam asavarṇakṣetrasaṃbhavā syāt / athavā kṛtaṃ saṃdehena(KSak_1.19a) asaṃśayaṃ kṣatraparigrahakṣamā yad āryam asyām abhilāṣi me manaḥ / satāṃ hi saṃdehapadeṣu vastuṣu pramāṇam antaḥkaraṇa pravṛttayaḥ // KSak_1.20 tathāpi tattvata enām upalabhye /(KSak_1.20a) śaku (sasaṃbhramam) ambho / salilasekasaṃbhramodgato navamālikām ujjhitvā vadanaṃ me madhukaro 'bhivartate (iti bhramarabādhāṃ rūpayati)(KSak_1.20a) rājā (saspṛham)(KSak_1.21b1) calāpāṅgāṃ dṛṣṭiṃ spṛśasi bahuśo vepathumatīm rahasy ākhyāyīva+svanasi mṛdu karṇāntikacaraḥ / karau vyādhunvatyāḥ pibasi ratisarvasvam adharam vayaṃ tattvānveṣān madhukara hatās tvaṃ khalu kṛtī // KSak_1.21 na eṣa dhrṣṭo viramati / anyato gamiṣyāmi / katham ito 'py āgacchati / halā paritrāyethāṃ mām anena durvinītena madhukareṇābhibhūyamānām /(KSak_1.21a) ubhe (sasmitam) ke āvāṃ paritrātum / duṣyaṃtam ākranda / rājarakṣitavyāni tapovanāni nāma /(KSak_1.21a) rājā avasaro 'yam ātmānaṃ prakāśayitum / na bhetavyaṃ na bhetavyam (ity ardhokte svagatam) rājabhāvas tv abhijñāto bhavet / bhavatv evaṃ tāvad abhidhāsye /(KSak_1.21a) śaku (padāntare sthitvā /sadṛṣṭikṣepam) katham ito 'pi mām anusarati /(KSak_1.21a) rājā (satvaram upasṛtya) āḥ(KSak_1.22b1) kaḥ paurave vasumatīṃ śāsati śāsitari durvinītānām / ayam ācaraty avinayaṃ mugdhāsu tapasvikanyāsu // KSak_1.22 (sarvā rājānaṃ dṛṣṭā kiṃcid iva saṃbhrāntāḥ)(KSak_1.22a) anasūyā āryaṇ na khalu kim apy atyāhitam / iyaṃ nau priyasakhī madhukareṇābhibhūyamānā kātarībhūtā / (iti śakuntalāṃ darśayati)(KSak_1.22a) rājā (śakuntalābhimukho bhūtvā) api tapo vardhate /(KSak_1.22a) (śakuntalā sādhvasād avacanā tiṣṭhati)(KSak_1.22a) anasūyā idānīm atithiviśeṣalābhena / halā śakuntale gacchoṭajam / phalamiśram argham upahara / idaṃ pādodakaṃ bhaviṣyati /(KSak_1.22a5) rājā bhavatīnāṃ sūnṛtayā eva kṛtam ātithyam /(KSak_1.22a6) priyaṃvadā tena hy asyāṃ prachāyaśītalāyāṃ saptaparṇavedikāyāṃ muhūrtam upaviśya pariśramavinodaṃ karotv āryaḥ /(KSak_1.22a) rājā nūnaṃ yūyam apy anena karmaṇā pariśrāntāḥ /(KSak_1.22a) anasūyā halā śakuntale ucitaṃ naḥ paryupāsanam atithīnām / atropaviśāmaḥ (iti sarvā upaviśanti)(KSak_1.22a) śaku (ātmagatam) kiṃ nu khalv imaṃ prekṣya tapovanavirodhino vikārasya gamanīyāsmi saṃvṛttā /(KSak_1.22a0) rājā (sarvā vilokya) aho samavayorūparamaṇīyaṃ bhavatīnāṃ sauhārdam /(KSak_1.22a1) pri (janāntikam) anasūye ko nu khalv eṣa caturagambhīrākṛtir madhuraṃ priyam ālapan prabhāvavān iva lakṣyate /(KSak_1.22a2) ana sakhi mama apy asti kautūhalam / pṛcchāmi tāvad enam(KSak_1.22a3) (prakāśam)(KSak_1.22a4) āryasya madhurālāpajanito viśrambho māṃ mantrayate katama āryeṇa rājarṣivaṃśo 'laṃkriyate katamo vā virahaparyutsukajanaḥ kuto deśaḥ kiṃ nimittaṃ vā sukumārataro 'pi tapovanagamanapariśramasyātmā padam upanītaḥ /(KSak_1.22a5) śaku (ātmagatam) hṛdaya mottāmya / eṣā tvayā cintitāny anasūyā mantrayate /(KSak_1.22a6) rājā (ātmagatam) katham idānīm ātmānaṃ nivedayāmi kathaṃ vātmāpahāraṃ karomi / bhavatu / evaṃ tāvad enāṃ vakṣye / (prakāśam) bhavati yaḥ pauraveṇa rājñā dharmādhikāre niyuktaḥ so 'ham avighnakriyopalambhāya dharmāraṇyam idam āyātaḥ /(KSak_1.22a7) (śakuntalā śṛṅgāralajjāṃ rūpayati)(KSak_1.22a8) ana (ubhayor ākāraṃ viditvā / janāntikam) halā śakuntale yad yatrādya tātaḥ saṃnihito bhavet /(KSak_1.22a9) śaku tataḥ kiṃ bhavet /(KSak_1.22a0) sakhyau imaṃ jīvitasarvasvenāpy atithiviśeṣaṃ kṛtārthaṃ kariṣyati /(KSak_1.22a1) śaku yuvām apetam / kim api hṛdaye kṛtvā matrayethe / na yuvayor vacanaṃ śroṣyāmi /(KSak_1.22a2) rājā vayam api tāvad bhavatyoḥ sakhīgataṃ kim api pṛcchāmaḥ /(KSak_1.22a3) sakkyau ārya anugraha iveyam abhyarthanā /(KSak_1.22a4) rājā bhagavān kāśyapaḥ śāśvate brahmaṇi sthita iti prakāśaḥ / iyaṃ ca vaḥ sakhī tad ātmajeti katham etat /(KSak_1.22a5) anasūyā śṛṇotv āryaḥ / asti ko 'pi kauśika iti gotranāmadheyo mahāprabhāvo rājarṣiḥ /(KSak_1.22a6) rājā asti / śrūyate /(KSak_1.22a7) ana tam āvayoḥ priyasakhyāḥ prabhavam avagaccha / ujjhitāyāḥ śarīrasaṃvardhanādibhis tātakāśyapo 'syāḥ pitā /(KSak_1.22a8) rājā ujjhitaśabdena janitaṃ me kautūhalam / āmūlāt+śrotum icchāmi /(KSak_1.22a9) ana śṛṇotv āryaḥ / gautamītīre purā kila tasya rājarṣer ugre tapasi vartamānasya kim api jātaśaṅkair devair menakā nāmāpsarāḥ preṣitā niyamavighnakāriṇī /(KSak_1.22a0) rājā asty etad anyasamādhibhīrutvaṃ devānām /(KSak_1.22a1) anasūyā tato vasantodārasamaye tasyā unmādayitṛ rūpaṃ prekṣya (ity ardhokte lajjayā viramati)(KSak_1.22a2) rājā parastāj jñāyata eva / sarvathāpsaraḥsaṃbhavaiṣā /(KSak_1.22a3) anasūyā atha kim /(KSak_1.22a4) rājā upapadye /(KSak_1.23b1) mānuṣīṣu kathaṃ vā syād asya rūpasya saṃbhavaḥ / na prabhātaralaṃ jyotir udeti vasudhātalāt // KSak_1.23 (śakuntalādhomukhī tiṣṭhati)(KSak_1.23a) rājā (ātmagatam) labdhāvakāśo me manorathaḥ / kiṃ tu sakhyā parihāsodāhṛtāṃ varaprārthanāṃ śrutvā dhṛtadvaidhībhāvakātaraṃ me manaḥ /(KSak_1.23a) pri (sasmitaṃ śakuntalāṃ vilokya nāyakābhimukhī bhūtvā)(KSak_1.23a) punar api vaktukāma ivāryaḥ /(KSak_1.23a) (śakuntalāṃ sakhīm aṅgulyā tarjayati)(KSak_1.23a5) rājā samyag upalakṣitaṃ bhavatyā / asti naḥ saccaritaśravaṇalobhād anyad api praṣṭavyam /(KSak_1.23a6) pri alaṃ vicārya / aniyantraṇānuyogas tapasvijano nāma /(KSak_1.23a) rājā it sakhīṃ te jñātum icchāmi /(KSak_1.24b1) vaikhānasaṃ kim anayā vratam āpradānād vyāpārarodhi madanasya niṣevitavyam / atyantam ātmasadṛśekṣaṇavallabhābhir āho nivatsyati sama hariṇāṅganābhi // KSak_1.24 pri ārya dharmacaraṇe 'pi paravaśo 'yaṃ janaḥ / guroḥ punar asyā anurūpavarapradāne saṃkalpaḥ /(KSak_1.24a) rājā (ātmagatam) an duravāpeyaṃ khalu prārthanā /(KSak_1.25b1) bhava hṛdaya sābhilāṣaṃ saṃprati saṃdeha nirṇayo jātaḥ / āśaṅkase yad agniṃ tad idaṃ sparśakṣamaṃ ratnam // KSak_1.25 śaku (saroṣam iva) anasūye gamiṣyāmy aham /(KSak_1.25a) ana kiṃ nimittam /(KSak_1.25a) śaku imām asaṃbaddhapralāpīṃ priyaṃvadām āryāyai gautamyai nivedayiṣyāmi /(KSak_1.25a) ana sakhi na yuktam akṛtasatkāram atithiviśeṣaṃ visṛjya svachandato gamanam /(KSak_1.25a) (śakuntalā na kiṃcid uktvā prasthitaiva)(KSak_1.25a5) rājā (grahītum icchan nigṛhyātmānam / ātmagatam) aho ceṣṭā+pratirūpikā kāmijanamanovṛttiḥ / ahaṃ hi(KSak_1.26b1) anuyāsyan munitanayāṃ sahasā vinayena vāritaprasaraḥ / sthānād anuccalann api gatveva+punaḥ pratinivṛttaḥ // KSak_1.26 pri (śakuntalāṃ nirudhya) halā na te yuktaṃ gantum /(KSak_1.26a) śaku (sabhrūbhaṅgam) kiṃ nimittam /(KSak_1.26a) pri vṛkṣasecane dve dārayasi me / ehi tāvat / ātmānaṃ mocayitvā tato gamiṣyasi (iti balād enāṃ nivartayati)(KSak_1.26a) rājā bhadre vṛkṣasecanād eva pariśrāntām atrabhavatīṃ lakṣaye / tathā hy asyāḥ(KSak_1.27b1) srastāṃsāv atimātralohitatalau bāhū ghaṭotkṣepaṇād adya api stanavepathuṃ janayati śvāsaḥ pramāṇādhikaḥ / baddhaṃ karṇaśirīṣarodhi vadane dharmāmbhasāṃ jālakaṃ bandhe sraṃsini caikahastayamitāḥ paryākulā mūrdhajāḥ // KSak_1.27 tad aham enām anṛṇāṃ karomi (iti aṅgulīyaṃ dātum icchati)(KSak_1.27a) (ubhe nāmamudrākṣarāṇy anuvācya parasparam avalokayataḥ)(KSak_1.27a) rājā alam asmān anyathā saṃbhāvya / rājñaḥ parigraho 'yam iti rājapuruṣaṃ mām avagacchatha /(KSak_1.27a) pri tena hi nārhaty aṅgulīyakam aṅgulīviyogam / āryasya vacanenānṛṇedānīm eṣā / (kiṃcid vihasya) halā śakuntale mocitāsy anukampināryeṇa / athavā mahārājena / gacchedānīm /(KSak_1.27a) śaku (ātmagatam) yady ātmanaḥ prabhaviṣyāmi /(KSak_1.27a5) (prakāśam) kā tvaṃ visraṣṭavyasya roddhavyasya vā /(KSak_1.27a6) rājā (śakuntalāṃ vilokya / ātmagatam) kiṃ nu khalu yathā vayam asyām evam iyam apy asmān prati syāt / athavā labdhāvakāśā me prārthanā / kutaḥ /(KSak_1.28b1) vācaṃ na miśrayati yady api madvacobhiḥ karṇaṃ dadāty abhimukhaṃ mayi bhāṣamāṇe / kāmaṃ na tiṣṭhati madānanasaṃmukhīnām bhūyiṣṭham anyaviṣayā na tu dṛṣṭir asyāḥ // KSak_1.28 (nepathye)(KSak_1.28a) bho bhos tapasvinaḥ saṃnihitās tapovanasattvarakṣāyai bhavata / pratyāsannaḥ kila mṛga yā vihārī pārthivo duṣyantaḥ /(KSak_1.29b1) turagakhurahatas tathā hi reṇur viṭapaviṣaktajalārdravalkaleṣu / patati pariṇatāruṇaprakāśaḥ śalabhasamūha ivāśramadrumeṣu // KSak_1.29 api ca /(KSak_p31903) tīvrāghātapratihatataruskandhalagnaikadantaḥ pādākṛṣṭavratativalayāsaṅgasaṃjātapāśaḥ / mūrto vighnas tapasa iva no bhinnasāraṅgayūtho dharmāraṇyaṃ praviśati gajaḥ syandanālokabhītaḥ // KSak_1.30 (sarvāḥ karṇaṃ dattvā kiṃcid iva saṃbhrāntāḥ)(KSak_1.30a) rājā (ātmagatam) aho dhik paurā asmadanveṣiṇas tapovanam uparundhanti / bhavatu / pratigamiṣyāmas tāvat /(KSak_1.30a) sakhyau ārya anenāraṇyakavṛttāntena paryākulāḥ smaḥ / anujānīhi na uṭajagamanāya /(KSak_1.30a) rājā (sasaṃbhramam) gacchantu bhavatyaḥ / vayam apy āśramapīḍā yathā na bhavati tathā prayatiṣyāmahe /(KSak_1.30a) (sarve uttiṣṭhanti)(KSak_1.30a5) sakhyau ārya asaṃbhāvitātithisatkāraṃ bhūyo 'pi prekṣaṇanimittaṃ lajjāmahe āryaṃ vijñāpayitum /(KSak_1.30a6) rājā mā maivam / darśanenaiva bhavatīnāṃ puraskṛto 'smi /(KSak_1.30a) śaku anasūye abhinavakuśasūcyā parīkṣataṃ caraṇaṃ kurabakaśākhāparilagnaṃ ca valkalam / tāvat paripālayata māṃ yāvad etan mocayāmi /(KSak_1.30a) (śakuntalā rājānam avalokayantī savyājaṃ vilambya saha sakhībhyāṃ niṣkrāntā)(KSak_1.30a) rājā mandautsukyo 'smi nagaragamanaṃ prati / yāvad anuyātrikān sametya nātidūre tapovanasya niveśayeyam / na khalu śaknomi śakuntalāvyāpārād ātmānaṃ nivartayitum / mama hi(KSak_1.31b1) gacchati puraḥ śarīraṃ dhāvati paścād asaṃstutaṃ cetaḥ / cīnāṃśukam iva ketoḥ prativātaṃ nīyamānasya // KSak_1.31 (iti niṣkrāntāḥ sarve)(KSak_1.31a) (prathamo 'ṅkaḥ) dvitīyo 'ṅkaḥ (tataha praviśati viṣaṇṇo vidūṣakaḥ)(KSak_2.1b1) vidūṣaka (niḥśvasya) bho disṭam / etasya mṛgayāśīlasya rājño vayasyabhāvena nirviṇṇo 'smi / ayaṃ mṛgo 'yaṃ vahāro 'yaṃ śārdūla iti madhyāhne 'pi grīṣmaviralapādapachāyāsu vanarājiṣv āhiṇḍayate aṭatīto 'ṭavī / patrasaṃkarakaṣāyāṇi kaduṣṇāni girinadījalāni pīyante / aniyatavelaṃ śūlyamāṃsabhūyiṣṭha āhāro bhujyate / turagānudhāvanakaṇḍitasaṃdhe rātrāv api nikāmaṃ śayitavyaṃ nāsti / tato mahaty eva pratyūṣe dāsyāḥ putraiḥ śakunilubdhakair vanagrahaṇakolāhalena pratibodhito 'smi / iyatedānīm api pīḍā na kiṣkrāmati / tato gaṇḍasyopari piṇḍakaḥ saṃvṛttaḥ / hyaḥ kilāsmāsv avahīneṣu tatra bhavato mṛgānusāreṇāśramapadaṃ praviṣṭasya tāpasakanyakā śakuntalā mamādhanyatayā darśitā / sāṃprataṃ nagaragamanāya manaḥ katham api na karoti / adya api tasya tām eva cintayato 'kṣṇoḥ prabhātam āsīt / kā gatiḥ / yāvat taṃ kṛtācāraparikramaṃ paśyāmi / (iti parikramyāvalokya ca)(KSak_2.1b2) eṣa bāṇāsanahastābhir yavanībhir vanapuṣpamālādhāriṇībhiḥ parivṛta ita evāgachati priyavayasyaḥ / bhavatu / aṅgabhaṅgavikala iva bhūtvā sthāsyāmi / yady evam api nāma viśramaṃ labheya / (iti daṇḍakāṣṭham avalambya sthitaḥ) (tataḥ praviśati yathānirdiṣṭaparivāro rājā)(KSak_2.1b3) rājā (KSak_2.1b1) kāmaṃ priyā na sulabhā manas tu tadbhāvadarśanāśvāsi / akṛtārthe 'pi manasije ratim ubhayaprārthanā kurute // KSak_2.1 (smitaṃ kṛtvā) evam ātmābhiprāyasaṃbhāviteṣṭajanacittavṛttiḥ prārthitā viḍambyate /(KSak_2.2b1) snigdhaṃ vīkṣitam anyato 'pi nayane yat prerayantyā tayā yātaṃ yac ca nitambayor gurutayā mandaṃ vilāsād iva / mā gā ity uparuddhayā yad api sā sāsūyam uktā sakhī sarvaṃ tat kila matparāyaṇam aho kāmī svatāṃ paśyati // KSak_2.2 vidūṣaka (tathāsthita eva) bho vayasya na me hastapādaṃ prasarati tad vān mātreṇa jāpayiṣyāmi / jayatu jayatu bhavān /(KSak_2.2a) rājā kuto 'yaṃ gātropaghātaḥ /(KSak_2.2a) vidu kutaḥ kila svayam akṣyākulīkṛtyāśrukāraṇaṃ pṛcchasi /(KSak_2.2a) rā na khalv avagacchāmi /(KSak_2.2a) vidu bho vayasya yad vetasaḥ kubjalīlāṃ viḍambayati tat kim ātmanaḥ prabhāveṇa nanu nadīvegasya /(KSak_2.2a5) rā nadīvegas tatra kāraṇam /(KSak_2.2a6) vidu mama api bhavān /(KSak_2.2a) rā katham iva /(KSak_2.2a) vidu evaṃ rājakāryāṇy ujjhitvaitādṛśa ākulapradeśe vanacaravṛttinā tvayā bhavitavyam / yat satyaṃ pratyahaṃ śvāpadasamutsāraṇaiḥ saṃkṣobhitasaṃdhibandhānāṃ mama gātrāṇām anīśo 'smi saṃvṛttaḥ / tat prasīda me / ekāham api tāvad viśramyatām /(KSak_2.2a) rājā (svagatam) ayaṃ caivam āha / mama api kāśyapasutām anusmṛtya mṛgayāviklavaṃ cetaḥ / kutaḥ(KSak_2.3b1) na namayitum adhijyam asmi śakto dhanur idam āhitasāyakaṃ mṛgeṣu / sahavasatim upetya yaiḥ priyāyāḥ kṛta iva mugdhavilokopadeśaḥ // KSak_2.3 vidu (rājño mukhaṃ vilokya) atrabhavān kim api hṛdaye kṛtvā mantrayate / araṇye mayā ruditam āsīt /(KSak_2.3a) rā (sasmitam) kim anyat / anatikramaṇīyaṃ me suhṛdvākyam iti sthito 'smi /(KSak_2.3a) vidu ciraṃ jīva / (iti gantum ichati)(KSak_2.3a) rā vayasya tiṣṭha / sāvaśeṣaṃ me vacaḥ /(KSak_2.3a) vidu ājñāpayatu bhavān /(KSak_2.3a5) rā viśrāntena bhavatā mama apy ekasminn anāyāse karmaṇi sahāyena bhavitavyam /(KSak_2.3a6) vidu kiṃ modakakhādikāyām / tena hy ayaṃ sugṛhītaḥ kṣaṇaḥ /(KSak_2.3a) rā yatra vakṣyāmi / kaḥ ko 'tra bhoḥ /(KSak_2.3a) (praviśya)(KSak_2.3a) dauvārika (praṇamya) ājñāpayatu bharttā /(KSak_2.3a0) rā raivataka senāpatis tāvad āhūyatām /(KSak_2.3a1) dau tathā / (iti niṣkramya senāpatinā saha punaḥ praviśya) eṣa ājñāvacanotkaṇṭho bhartetodattadṛṣṭir eva tiṣṭhati / upasarpatv āryaḥ /(KSak_2.3a2) seenā (rājānam avalokya) dṛṣṭadoṣā api svāmini mṛgayā kevalaṃ guṇa eva saṃvṛttā / tathā hi devaḥ(KSak_2.4b1) anavaratadhanur jyāsphālanakrūrapūrva ravikiraṇasahiṣṇu svedaleśair abhinam / apacitam api gātraṃ vyāyatatvād alakṣyaṃ giricara iva nāgaḥ prāṇasāraṃ bibharti // KSak_2.4 (upetya) jayatu jayatu svāmī / gṛhītaśvāpadam araṇyam / kim anyatrāvasthīyate /(KSak_2.4a) rājā mandotsāhaḥ kṛto 'smi mṛgayāpavādinā mādhavyena /(KSak_2.4a) senāpati (janāntikam) sakhe sthirapratibandho bhava / ahaṃ tāvat svāminaś cittavṛttim anuvartiṣye / (prakāśam) pralapatv eṣa vaidheyaḥ / nanu prabhur eva nidarśanam /(KSak_2.4a) medaśchedakṛśodaraṃ laghu bhavaty utthānayogyaṃ vapuḥ sattvānām api lakṣyate vikṛtimac cittaṃ bhayakrodhayoḥ / utkarṣaḥ sa ca dhanvināṃ yad iṣavaḥ sidhyanti lakṣye cale mithyā eva vyasanaṃ vadanti mṛgayām īdṛg vinodaḥ kutaḥ // KSak_2.5 vidu apehi re utsāhahetuka / atrabhavān prakṛtim āpannaḥ / tvaṃ tāvad aṭavīto 'ṭavīm āhiṇḍamāno naranāsikālolupasya jīrṇaṛkṣasya kasya api mukhe patiṣyasi /(KSak_2.5a) rā bhadra senāpate āśramasaṃnikṛṣṭe sthitāḥ smaḥ / atas te vaco nābhinandāmi / adya tāvat /(KSak_2.6b1) gāhantāṃ mahiṣā nipānasalilaṃ śṛṅgair muhus tāḍitam chāyābaddhakadambakaṃ mṛgakulaṃ romantham abhyasyatu / viśrabdhaṃ kriyatāṃ vahāratatibhir mustākṣatiḥ palvale viśrāmaṃ labhatām idaṃ ca śithitalajyābandham asmaddhanuḥ // KSak_2.6 senāpati yat prabhaviṣṇave rocate /(KSak_2.6a) rā tena hi nivartaya pūrvagatān vanagrāhiṇaḥ / yathā na me sainikās tapovanam uparundhanti tathā niṣeddhavyāḥ / paśya /(KSak_2.7b1) śamapradhāneṣu tapodhaneṣu gūḍhaṃ hi dātātmakam asti tejaḥ / sparśānukūleva sūryakāntās tadanyatejo 'bhibhavād vamanti // KSak_2.7 senā yad ājñāpayati svāmī /(KSak_2.7a) vidu vidhvaṃsatāṃ te utsāhavṛttāntaḥ /(KSak_2.7a) (niṣkrāntaḥ senāpatiḥ)(KSak_2.7a) rājā (parijanaṃ vilokya) apanayantu bhavatyo mṛgayāveśam / raivataka tvam api svaṃ niyogam aśūnyaṃ kuru /(KSak_2.7a) parijana yad deva ājñāpayati / (iti niṣkrāntaḥ)(KSak_2.7a5) vidu kṛtaṃ bhavatā nirmakṣikam / sāṃpratam etasmin pādapachāyāviracitavitānasanāthe śilātale niṣīdatu bhavān yāvad aham api sukhāsīno bhavāmi /(KSak_2.7a6) rājā gacchāgrataḥ /(KSak_2.7a) vidu etu bhavān /(KSak_2.7a) (ity ubhau parikramyopaviṣṭau )(KSak_2.7a) rā mādhavya anavāptacakṣuḥ phalo 'si / yena tvayā darśanīyaṃ na dṛṣṭam /(KSak_2.7a0) vidu nanu bhavān agrato me vartate /(KSak_2.7a1) rā sarvaḥ kāntam ātmīyaṃ paśyati / ahaṃ tu tām āśramalalāmabhūtāṃ śakuntalām adhikṛtya bravīmi /(KSak_2.7a2) vidu (svagatam) bhavatu / asyāvasaraṃ na dāsye /(KSak_2.7a3) (prakāśam) bho vayasya te tāpasakanyakābhyarthanīyā dṛśyate /(KSak_2.7a4) rā sakhe na parihārye vastuni pauravāṇāṃ manaḥ pravartate /(KSak_2.8b1) surayuvatisaṃbhavaṃ kila muner apatyaṃ tad ujjhitādhigatam / arkasyopari śithilaṃ cyutam iva navamālikākusumam // KSak_2.8 vidu )vihasya) yathā kasya api piṇḍakharjūrair udvejitasya tiṇḍyām (tintiṇyām) abhilāṣo bhavet tathā strīratnaparibhogiṇaḥ bhavata iyam abhyarthanā /(KSak_2.8a) rā na tāvad enāṃ paśyāmi yenaivam avādīḥ /(KSak_2.8a) vidu tat khalu ramaṇīyaṃ yad bhavato 'pi vismayam utpādayati /(KSak_2.8a) rā vayasya kiṃ bahunā /(KSak_2.9b1) citre niveśye parikalpitasattvayogā rūpoccayena manasā vidhinā kṛtā nu / strīratnasṛṣṭir aparā pratibhāti sā me dhātur vibhutvam anucintya vapuś ca tasyāḥ // KSak_2.9 vidu yady evaṃ pratyādeśa idānīṃ rūpavatīnām /(KSak_2.9a) rā idaṃ ca me manasi vartate /(KSak_2.10b1) anāghrātaṃ puṣpaṃ kisalayam alūnaṃ kararuhair anāviddhaṃ ratnaṃ madhu navam anāsvāditarasam / akhaṇḍaṃ puṣyānāṃ phalam iva ca tadrūpam anaghaṃ na jāne bhoktāraṃ kam iha samupasthāsyati vidhiḥ // KSak_2.10 vidu tena hi laghu paritrāyatām enāṃ bhavān / mā kasya api tapasvina iṅgudītairacikkaṇaśīrṣasya haste patiṣyati /(KSak_2.10a) rā paravatī khalu tatrabhavatī / na ca saṃnihito 'tra gurujanaḥ /(KSak_2.10a) vidu atha bhavantam antareṇa kīdṛśas tasyā dṛṣṭirāgaḥ /(KSak_2.10a) rājā nisargād evāpragalbhas tapasvikanyājanaḥ / tathāpi tu(KSak_2.11b1) abhimukhe mayi saṃhṛtam īkṣitaṃ hasitam anyanimitakṛtodayam / vinayavāritavṛttir atas tayā na vivṛto madano na ca saṃvṛtaḥ // KSak_2.11 vidu na khalu dṛṣṭamātrasya tavāṅkaṃ samārohati /(KSak_2.11a) rājā mithaḥ prasthāne punaḥ śālīnatayā api kāmam āviṣkṛto bhāvas tatrabhavatyā / tathā hi /(KSak_2.12b1) darbhāṅkureṇa caraṇaḥ kṣata ity akhāṇḍe tanvī sthitā katicid eva padāni gatvā / āsīd vivṛttavadanā ca vimocayantī śākhāsu valkalam asaktam api drumāṇām // KSak_2.12 vidu tena hi gṛhītapātheyo bhava / kṛtaṃ tvayopavanaṃ tapovanam iti paśyāmi /(KSak_2.12a) rā sakhe tapasvibhiḥ kaiścit parijñāto 'smi / cintaya tāvat kenāpadeśena punar āśramapadaṃ gacchāmaḥ /(KSak_2.12a) vidu ko 'paro 'padeśo yuṣmākaṃ rājñām / nīvāraṣaṣṭhabhāgam asmākam upaharantv iti /(KSak_2.12a) rā mūrkha anyam eva bhāgadheyam ete tapasvino nirvapanti yo ratnarāśīn api vihāyābhinandyate / paśya /(KSak_2.13b1) yad uttiṣṭhati varṇebhyo nṛpāṇāṃ kṣayi tat phalam / tapaḥṣaḍbhāgam akṣayyaṃ dadaty āraṇyakā hi naḥ // KSak_2.13 (nepathye)(KSak_2.13a) hanta siddhārthau svaḥ /(KSak_2.13a) rā (karṇaṃ dattvā) aye dhīrapraśāntasvarais tapasvibhir bhavitavyam /(KSak_2.13a) (praviśya)(KSak_2.13a) jayatu jayatu bhartā / etau dvau ṛṣikumārau pratīhārabhūmim upasthitau /(KSak_2.13a5) rājā tena hy avilambitaṃ praveśaya tau /(KSak_2.13a6) dauvārika eṣa praveśayāmi / (iti niṣkramya rṣikumārābhyāṃ saha praviśya)(KSak_2.13a) (ubhau rājānaṃ vilokayataḥ)(KSak_2.13a) prathamaḥ aho dīptimato 'pi viśvasanīyatayāsya vapuṣaḥ / athavā upapannam etad asminn ṛṣibhyo nātibhinne rājani / kutaḥ(KSak_2.14b1) adhyākrāntā vasatir amunā apy āśrame sarvabhogye rakṣāyogād ayam api tapaḥ pratyahaṃ saṃcinoti / asyāpi dyāṃ spṛśati vaśinaś cāraṇadvandvagītaḥ puṇyaḥśabdo munir iti muhuhḥ kevalaṃ rājapūrvaḥ // KSak_2.14 dvitīyaḥ gautama ayaṃ sa balabhit sakho duṣyantaḥ /(KSak_2.14a) prathama atha kim /(KSak_2.14a) dvitīyahḥ tena hi(KSak_2.15b1) naitac citraṃ yad ayam udadhiśyāmasīmāṃ dharitrīm ekaḥ kṛtsnāṃ nagaraparighaprāṃśubāhur bhunakti / āśaṃsante samitiṣu surā baddhavairā hi daityair asyādhijye dhanuṣi vijayaṃ pauruhūte ca vajre // KSak_2.15 ubhau (upagamya) vijayasva rājan /(KSak_2.15a) rā (āsanād utthāya) abhivādaye bhavantau /(KSak_2.15a) ubhau svasti bhavate / (iti phalāny upaharataḥ)(KSak_2.15a) rā (sapraṇāmaṃ parigṛhya) ājñāpayitum icchāmi /(KSak_2.15a) ubhau vidito bhavān āśramasadām ihasthaḥ / tena bhavantaṃ prārthayante /(KSak_2.15a5) rā kim ājñāpayanti /(KSak_2.15a6) ubhau tatrabhavataḥ kaṇvasya maharṣer asāṃnidhyād rakṣāṃsi neṣṭivighnam utpādayanti / tat katipayarātraṃ sārathidvitīyena bhavatā sanāthīkriyatām āśrama iti /(KSak_2.15a) rā anugṛhīto 'smi /(KSak_2.15a) vidu (apavārya) eṣā idānīm anukūlā te 'bhyarthanā /(KSak_2.15a) rā (smitaṃ kṛtvā) raivataka madvacanād ucyatāṃ sārathiḥ / sabāṇāsanaṃ ratham upasthāpaya iti /(KSak_2.15a0) dau yad deva ājñāpayati / (iti niṣkrāntaḥ)(KSak_2.15a1) ubhau (saharṣam)(KSak_2.16b1) anukāriṇi pūrveṣāṃ yuktarūpam idaṃ tvayi / āpannābhayasatreṣu dīkṣitāḥ khalu pauravāḥ // KSak_2.16 rā (sapraṇāmam) gacchatāṃ puro bhavantau / aham apy anupadam āgata eva /(KSak_2.16a) ubhau vijayasva (iti niṣkrāntau)(KSak_2.16a) rā mādhavya apy asti śakuntalādarśane kutūhalam /(KSak_2.16a) vidu prathamaṃ saparivāham āsīt / idānīṃ rākṣasavṛttāntena bindur api nāvaśeṣitaḥ /(KSak_2.16a) rā mā bhaiṣīḥ / nanu matsamīpe vartiṣyase /(KSak_2.16a5) vidu eṣa rākṣasād rakṣito 'smi /(KSak_2.16a6) (praviśya)(KSak_2.16a) dau sajjo ratho bhartur vijayaprasthānam apekṣate / eṣa punar nagarād devīnāṃ jñaptiharaḥ karabhaka āgataḥ(KSak_2.16a) rā (sādaram) im ambābhiḥ preṣitaḥ /(KSak_2.16a) dau atha kim /(KSak_2.16a0) rā nanu praveśyatām /(KSak_2.16a1) dau tathā / (iti niṣkramya karabhakeṇa saha praviśya) eṣa bhartā / upasarpa /(KSak_2.16a2) karabhaka jayatu jayatu bhartā / devy ājñāpayati / āgāmini caturthadivase pravṛttapāraṇo me upavāso bhaviṣyati / tatra dīrghāyuṣāvaśyaṃ saṃbhāvanīyeti /(KSak_2.16a3) rā itas tapasvikāryam / ito gurujanājñā / dvayam apy anatikramaṇīyam / kim atra pratividheyam /(KSak_2.16a4) vidu triśaṅkur ivāntarā tiṣṭha /(KSak_2.16a5) rā satyam ākulībhūto 'smi /(KSak_2.17b1) kṛtyayor bhinnadeśatvād dvaidhībhavati me manaḥ / puraḥ patihataṃ śaile srotaḥ srotovaho yathā // KSak_2.17 (vicintya) sakhe tvam ambayā putra iti pratigṛhītaḥ / ato bhavān itaḥ pratinivṛtya tapasvikāryavyagramānasaṃ mām āvedya tatrabhavatīnāṃ putrakṛtyam anuṣṭhātum arhati /(KSak_2.17a) vidu na khalu māṃ rakṣobhīrukaṃ gaṇayasi /(KSak_2.17a) rā (sasmitam) katham etad bhavati saṃbhāvyate /(KSak_2.17a) vidu yathā rājānujena gantavyaṃ tathā gacchāmi /(KSak_2.17a) rā nanu tapovanoparodhaḥ pariharaṇīya iti sarvān ānuyātrikāṃs tvayaiva saha prasthāpayāmi /(KSak_2.17a5) vidu (sagarvam) tena hi yuvarājo 'smīdānīṃ saṃvṛttaḥ /(KSak_2.17a6) rā (svagatam) capalo 'yaṃ baṭuḥ / kadācid asmatprārthanām antaḥpurebhyaḥ kathayet / bhavatu / enam evaṃ vakṣye / (vidūṣakaṃ haste gṛhītvā / prakāśam) vayasya ṛṣigauravād āśramaṃ gacchāmi / na khalu satyam eva tāpasakanyakāyāṃ mamābhilāṣaḥ / paśya /(KSak_2.17a) kva vayaṃ kva parokṣamanmatho mṛgaśāvaiḥ samam edhito janaḥ / parihāsavijalpitaṃ sakhe paramārthena na gṛhyatāṃ vacaḥ // KSak_2.18 vidu atha kim /(KSak_2.18a) (iti niṣkrāntāḥ sarve)(KSak_2.18a) iti dvitīyo 'ṅkaḥ / tṛtīyo 'ṅkaḥ (tataḥ praviśati kuśān ādāya yajamānaśiṣyaḥ)(KSak_3.1b1) śiṣya aho mahānubhāvaḥ pārthivo duṣyantaḥ / yat praviṣṭamātra evāśramaṃ tatrabhavati nirupadravāṇi naḥ karmāṇi saṃvṛttāni /(KSak_3.1b1) kā kathā bāṇasaṃdhāne jyāśabdenaiva dūrataḥ / huṃkāreṇeva dhanuṣaḥ sa hi vighnān apohati // KSak_3.1 yāvad imān vedisaṃstaraṇārthaṃ darbhān ṛtvigbhya upaharāmi / (parikramyāvalokya ca / ākāśe) priyaṃvade kasya idam uśīrānulepanaṃ mṛṇālavanti ca nalinīpatrāṇi nīyante / (śrutim abhinīya) kiṃ bravīṣi / ātapalaṅghanād balavad asvasthā śakuntalā tasyāḥ śarīranirvāpaṇāyeti / ksak_3.1a tarhi yatnād upacaryatām / sā khalu bhagavataḥ kaṇvasya kulapater ucchvasitam / aham api tāvad vaitānikaṃ śānty udakam asyai gautamīhaste visarjayiṣyāmi /(KSak_3.1a) (iti niṣkrāntaḥ) ksak_3.1a viṣkambhakaḥ /(KSak_3.1a) (tataḥ praviśati kāmayamānāvastho rājā)(KSak_3.1a5) rājā (sacintaṃ niḥśvasya)(KSak_3.1a6) jāne tapaso vīryaṃ sā bālā paravatīti me viditam / alam asmi tato hṛdayaṃ tathāpi nedaṃ nivartayitum // KSak_3.2 (madanabādhāṃ nirūpya) bhagavan kusumāyudha tvayā candramasā ca viśvasanīyābhyām atisaṃdhīyate kāmijanasārthaḥ / kutaḥ /(KSak_3.2a) tava kusumaśaratvaṃ śītaraśmitvam indor dvayam idam ayathārthaṃ dṛśyate madvidheṣu / visṛjati himagarbhair agnim indur mayūkhais tvam api kusumabāṇān vajrasārīkaroṣi // KSak_3.3 athavā /(KSak_3.3a) adya api nūnaṃ harakopavahninas tvayi jvalaty aurva ivāmburāśau / tvam anyathā manmatha madvidhānāṃ bhasmāvaśeṣaḥ katham ittham uṣṇaḥ // KSak_3.3a aniśam api makaraketur manaor rujam āvahann abhimato me / yadi madirāyatanayanāṃ tām adhikṛtya praharatīti // KSak_3.4 (sakhedaṃ parikramya) kva nu khalu saṃsthite karmaṇi sadasyair anujñātaḥ khinnam ātmānaṃ vinodayāmi / ksak_3.4a (niḥśvasya) kiṃ nu khalu me priyādarśanād ṛte śaraṇam anyat /(KSak_3.4a) yāvad enām anviṣyāmi / (sūryam avalokya) imām ugrātapavelāṃ prāyeṇa latāvalayavatsu mālinītīreṣu sasakhījanā śakuntalā gamayati / ksak_3.4a tatraiva tāvad gacchāmi / (parikramya saṃsparśaṃ rūpayitvā) aho pravātasubhago 'yam uddeśaḥ /(KSak_3.4a) śakyam aravindasurabhiḥ kaṇavāhī mālinītaraṅgāṇām / aṅgair anaṅgataptair aviralam āliṅgituṃ pavanaḥ // KSak_3.5 (parikramyāvalokya ca) asmin vetasaparikṣipte latāmaṇḍape saṃnihitayā śakuntalayā bhavitavyam / tathā hi /(KSak_3.5a5) abnyunnatā purastād avagāḍhā jaghanagauravāt paścāt / dvāre 'sya pāṇḍusikate padapaṅktir dṛśyate 'bhinavā // KSak_3.6 yāvad viṭapāntareṇāvalokayāmi / (parikramya tathā kṛtvā / saharṣam) aye labdhaṃ netranirvāṇam /(KSak_3.6a) eṣā me manorathapriyatamā sakusumāstaraṇaṃ śilāpaṭṭam adhiśayānā sakhībhyām anvāsyate / bhavatu /śroṣyāmy āsāṃ viśrambhakathitāni / (iti vilokayan sthitaḥ)(KSak_3.6a) (tataḥ praviśati yathoktavyāpārā saha sakhībhyāṃ śakuntalā)(KSak_3.6a) sakhyau (upavījya / sasneham) halā śakuntare api sukhayati nalinīpatravātaḥ /(KSak_3.6a) śaku kiṃ vījayato māṃ sakhyau /(KSak_3.6a5) (sakhyau viṣādaṃ nāṭayitvā parasparam avalokayataḥ)(KSak_3.6a6) rājā balavadasvasthaśarīrā śakuntalā dṛśyate /(KSak_3.7b1) (savitarkam) tat kim ayam ātapadoṣaḥ syād uta yathā me manasi vartate / (sābhilāṣaṃ nirvarṇya) atha vā kṛtaṃ saṃdehena /(KSak_3.7b2) stananyastośīraṃ praśithilamṛṇālaikavalayam priyāyāḥ sābādhaṃ kim api kamanīyaṃ vapur idam / samas tāpaḥ kāmaṃ manasijanidāghaprasarayor na tu grīṣmasyaivaṃ subhagam aparādhaṃ yuvatiṣu // KSak_3.7 priyaṃvadā (janāntikam) anasūye tasya rājarṣeḥ prathamadarśanārabhya paryutsukeva śakuntalā / kiṃ nu khalv asyās tannimitto 'yam ātaṅko bhavet /(KSak_3.7a) ana sakhi mama apīdṛśy āśaṅkā hṛdayasya / bhavatu / pravakṣyāmi tāvad enām (prakāśam) / sakhi praṣṭavyāsi kim api / balavān khalu te saṃtāpaḥ /(KSak_3.7a) śaku (pūrvārdhena śayanād utthāya) halā kiṃ vaktukāmāsi /(KSak_3.7a) ana halā śakuntale anabhyantare khalv āvāṃ madanagatasya vṛttāntasya / kiṃ tu yādṛśītihāsabandheṣu kāmayamānānām avasthā śrūyate tādṛśīṃ tava paśyāmi /(KSak_3.7a0) kathaya kiṃ nimittaṃ saṃtāpaḥ / vikāraṃ khalu paramārthato 'jñātvānārambhapratīkārasya /(KSak_3.7a1) rājā anasūyām apy anugato madīyas tarkaḥ / na hi svāmiprāyeṇa me darśanam /(KSak_3.7a2) śaku (ātmagatam) balavān khalu me 'bhiniveśaḥ / idānīm api sahasaitayor na śaknomi nivedayitum /(KSak_3.7a3) priyaṃvadā sakhi śakuntale suṣṭhu eṣā bhaṇati / kim ātmana ātaṅkam upekṣase / anudivasaṃ khalu parihīyase 'ṅgaiḥ / kevalaṃ lāvaṇyamayī chāyā tvāṃ na muñcati /(KSak_3.7a4) rājā avitatham āha priyaṃvadā / tathā hi(KSak_3.8b1) kṣāmakṣāmakapolam ānanam uraḥ kāṭhinyam uktastanam madhyaḥ klāntataraḥ prakāmavinatāv aṃsau chaviḥ pāṇḍurā / śocyā ca priyadarśanā ca madanakliṣṭeyam ālakṣyate patrāṇām iva śoṣaṇena marutā spṛṣṭā latā mādhavī // KSak_3.8 śaku sakhi kasya vānyasya kathayiṣyāmi / kiṃtv āyāsayitrīdānīṃ vāṃ bhaviṣyāmi /(KSak_3.8a) ubhe ata eva khalu nirbandha / snigdhajanasaṃvibhaktaṃ hi duḥkhaṃ sahyavedanaṃ bhavati /(KSak_3.8a) rājā (KSak_3.9b1) pṛṣṭā janena samaduḥkhasukhena bālā neyaṃ na vakṣyati manogatam ādhihetum / dṛṣṭo vivṛtya bahuśo 'py anayā satṛṣṇam atrāntare śravaṇakātaratāṃ gato 'smi // KSak_3.9 śaku sakhi yataḥprabhṛti mama darśanapatham āgataḥ sa tapovanarakṣitā rājarṣiḥ (ity arthokte lajāṃ nāṭayati)(KSak_3.9a) ubhe kathayatu priyasakhī /(KSak_3.9a) śaku tata ārabhya tadgatenābhilāṣeṇa etad avasthāsmi saṃvṛttā /(KSak_3.9a5) rājā (saharṣam) śrutaṃ śrotavyam /(KSak_3.10b1) smara eva tāpahetur nirvāpayitā sa eva me jātaḥ / divasa ivābhraśyāmas tapātyaye jīvalokasya // KSak_3.10 śaku tad yadi vām anumataṃ tathā vartethāṃ yathā tasya rājarṣer anukampanīyā bhavāmi / anyathāvaśyaṃ siñcata me tilodakam /(KSak_3.10a) rājā saṃśayachedi vacanam /(KSak_3.10a) priyaṃvadā (janāntikam) anasūye dūragatamanmathākṣameyaṃ kālaharaṇasya /(KSak_3.10a) yasmin baddhabhāvaiṣā sa lalāmabhūtaḥ pauravāṇām / tad yuktam asyā abhilāṣo 'bhinanditum /(KSak_3.10a) ana tathā yathā bhaṇasi /(KSak_3.10a5) pri (prakāśam) sakhi diṣṭyānurūpas te 'bhiniveśaḥ / sāgaram ujjhitvā kutra vā mahānady avatarati / ka idānīṃ sahakāram antareṇātimuktalatāṃ pallavitāṃ sahate /(KSak_3.10a6) rājā kim atra citraṃ yadi viśākhe śaśāṅkalekhām anuvartete /(KSak_3.10a) ana kaḥ punar upāyo bhaved yenāvilambitaṃ nibhṛtaṃ ca sakhyā manorathaṃ saṃpādayāvaḥ /(KSak_3.10a) pri nibhṛtam iti cintanīyaṃ bhavet / śīghram iti sukaram /(KSak_3.10a) ana katham iva /(KSak_3.10a0) pri nanu sa rājarṣir asyāṃ snigdhadṛṣṭyā sūcitābhilāṣa etān divasān prajāgarakṛśo lakṣyate /(KSak_3.10a1) rājā satyam itthaṃ bhūta evāsmi / tathā hi(KSak_3.11b1) idam aśiśirair antastāpād vivarṇam aṇīkṛtam niśi niśi bhujanyastāpāṅgaprasāribhir aśrubhiḥ / alabhilulitajyāghātāṅkaṃ muhur maṇibandhanāt kanakavalayaṃ srastaṃ srastaṃ mayā pratisāryate // KSak_3.11 pri (vicintya) halā madanalekho 'sya kriyatāṃ taṃ sumanogopitaṃ kṛtvā devaprasādasyāpadeśena tasya hastaṃ prāpayiṣyāmi /(KSak_3.11a2) ana rocate me sukumāraḥ prayogaḥ kiṃ vā śakuntalā bhaṇati /(KSak_3.11a3) śaku kiṃ niyogo vāṃ vikalpyate /(KSak_3.11a4) pri tena hy ātmana upanyāsapūrvaṃ cintaya tāvat kim api lalitapadabandhanam /(KSak_3.11a5) śaku halā cintayāmy aham / avadhīraṇābhīrukaṃ punar vepate me hṛdayam /(KSak_3.11a6) rājā (saharṣam)(KSak_3.12b1) ayaṃ sa te tiṣṭhati saṃgamotsuko viśaṅkase bhīru yato 'vadhīraṇām / labheta vā prārthayitā na vā śriyam śriyā durāpaḥ katham īpsito bhavet // KSak_3.12 sakhyau ayi ātmaguṇāvamānini ka idānīṃ śarīranirvāpayitrī śāradīṃ jyotsnāṃ paṭāntena vārayati /(KSak_3.12a) śaku (sasmitam) niyojitedānīm asmi / (ity upaviṣṭāṃ cintayati)(KSak_3.12a) rājā sthāne khalu vismṛta+nimeṣeṇa cakṣuṣā priyām avalokayāmi / yataḥ (KSak_3.13b1) unnamitaikabhrūlatam ānanam asyāḥ padāni racayantyāḥ / kaṇṭakitena prathayati may anurāgaṃ kapolena // KSak_3.13 śaku halā cintitaṃ mayā gītavastu / asaṃnihitāni punar lekhanasādhanāni /(KSak_3.13a) pri etasmiñ śukodarasukumāre nalinīpatre nakhair nikṣiptavarṇaṃ kuru /(KSak_3.13a) śaku (yathoktaṃ rūpayitvā) halā śṛṇutam idānīṃ saṃgatārthaṃ na veti /(KSak_3.13a5) ubhe avahite svaḥ /(KSak_3.13a6) śaku (vācayati)(KSak_3.14b1) tava na jāne hṛdayaṃ mama punaḥ kāmo divā api rātrāv api / nirghṛṇa tapati balīyas tvayi vṛttamanorathāyā aṅgāni // KSak_3.14 rājā (sahasopasṛtya)(KSak_3.15b1) tapati tanugātri madanas tvām aniśaṃ māṃ punar dahaty eva / glapayati yathā śaśāṅkaṃ na tathā hi kumudvatīṃ divasaḥ // KSak_3.15 sakhyau (vilokya saharṣam utthāya) svāgatam avilambino manorathasya /(KSak_3.15a) (śakuntalābhyutthātum icchati)(KSak_3.15a) rājā alam alam āyāsena /(KSak_3.16b1) saṃdaṣṭasukumaśayanāny āśuktāntabisabhaṅgasurabhīṇi / guruparitāpāni na te gātrāṇy upacāram arhanti // KSak_3.16 ana itaḥ śilātalaikadeśam alaṃkarotu vayasyaḥ /(KSak_3.16a) (rājopaviśati / śakuntalā salajjā tiṣṭhati)(KSak_3.16a) pri dvayor api yuvayor anyonyānurāgaḥ pratyakṣaḥ / sakhīsnehaḥ punar māṃ punar uktavādinīṃ karoti /(KSak_3.16a) rājā bhadre naitat parhāryam / vivakṣitaṃ hy anuktam anutāpaṃ janayati /(KSak_3.16a) pri āpannasya viṣayanivāsino janasyārtihareṇa rājñā bhavitavyam ity eṣa vo dharmaḥ /(KSak_3.16a5) rājā nāsmāt param /(KSak_3.16a6) pri tena hīyam āvayoḥ priyasakhī tvām uddiśya idam avasthāntaraṃ bhagavatā madanenāropitā / tad arhasy abhyupapattyā jīvitam asyā avalambitum /(KSak_3.16a) rājā bhadre sādhāraṇo 'yaṃ praṇayaḥ / sarvathānugṛhīto 'smi /(KSak_3.16a) śakuntalā (priyaṃvadām avalokya) halā kim antaḥpuravirahaparyutsukasya rājarṣer uparodhena /(KSak_3.16a) rājā sundari(KSak_3.17b1) idam ananyaparāyaṇam anyathā hṛdayasaṃnihite hṛdayaṃ mama / yadi samarthayase madirekṣaṇe madanabāṇahato 'smi hataḥ punaḥ // KSak_3.17 ana vayasya bahuvallabhā rājānaḥ śrūyante / yathā nau priyasakhī bandhujanaśocanīyā na bhavati tathā nirvāhaya /(KSak_3.17a) rājā bhadre kiṃ bahunā(KSak_3.18b1) parigrahabahutve 'pi dve pratiṣṭhe kulasya me / samudrarasanā corvī sakhī ca yuvayor iyam // KSak_3.18 ubhe nirvṛte svaḥ /(KSak_3.18a) pri (sadṛṣṭikṣepam) anasūye eṣa itodattadṛṣṭir utsuko mṛgapotako mātaram anviṣyati / ehi / saṃyojayāva enam / (ity ubhe prasthite)(KSak_3.18a) śaku halā aśaraṇāsmi / anyatarā yuvayor āgacchatu /(KSak_3.18a) ubhe pṛthivyāḥ yaḥ śaraṇaṃ sa tava samīpe vartate / (iti niṣkrānte)(KSak_3.18a) śaku kathaṃ gate eva /(KSak_3.18a5) rājā alam āvegena / nanv ayam ārādhayitā janas tava samīpe vartate /(KSak_3.19b1) kiṃ śītalaiḥ klamavinodibhir ārdravātān sañcārayāmi nalinīdalatālavṛntaiḥ / aṅke nidhāya karabhoru yathāsukhaṃ te saṃvāhayāmi caraṇāv uta padmatāṃrau // KSak_3.19 śaku na mānanīyeṣv ātmānam aparādhayiṣye / (ity utthāya gantum icchati)(KSak_3.19a) rājā sundari anirvāṇo divasaḥ iyaṃ ca te śarīrāvasthā /(KSak_3.20b1) utsṛjya kusumaśayanaṃ nalinīdalakalpitastanāvaraṇam / katham ātape gamiṣyasi paribādhāpelavair aṅgaiḥ // KSak_3.20 (iti balād enāṃ nivartayati)(KSak_3.20a) śaku paurava rakṣa vinayam / madanasaṃtaptā api na khalv ātmanaḥ prabhavāmi /(KSak_3.20a) rājā bhīru alaṃ gurujanabhayena / dṛṣṭvā te viditadharmā tatrabhavān nātra doṣaṃ grahīṣyati kulapatiḥ / paśya /(KSak_3.21b1) gāndharveṇa vivāhena bahvyo rājarṣikanyakāḥ / śrūyante pariṇītās tāḥ pitṛbhiś cābhinanditāḥ // KSak_3.21 śaku muñca tāvan mām / bhūyo 'pi sakhījanam anumānayiṣye /(KSak_3.21a) rājā bhavatu / mokṣyāmi /(KSak_3.21a) śaku kadā /(KSak_3.21a) rājā (KSak_3.22b1) aparikṣatakomalasya yāvat kusumasyeva navasya ṣaṭpadena / adharasya pipāsatā mayā te sadayaṃ sundari gṛhyate raso 'sya // KSak_3.22 (iti mukham asyāḥ samunnamayitum icchati / śakuntalā pariharati nāṭyena)(KSak_3.22a) (nepathye)(KSak_3.22a) cakravākavadhuke āmantrayasva sahacaram / upasthitā rajanī /(KSak_3.22a) śaku (sasaṃbhramam) paurava asaṃśayaṃ mama śarīravṛttāntopalambhāyāryā gautamī ita evāgacchati / tad viṭapāntarito bhava /(KSak_3.22a) rājā tathā / (ity ātmānam āvṛtya tiṣṭhati)(KSak_3.22a5) (tataḥ praviśati pātrahastā gautamī sakhyau ca)(KSak_3.22a6) sakhyau ita ita āryā gautamī /(KSak_3.22a) gautamī (śakuntalām upetya) jāte api laghusaṃtāpāni te 'ṅgāni /(KSak_3.22a) śaku ārye asti me viśeṣaḥ /(KSak_3.22a) gautamī anena darbhodakena nirābādham eva te śarīraṃ bhaviṣyati / (śirasi śakutalām abhyukṣya) vatse pariṇato divasaḥ / ehi uṭajam eva gacchāmaḥ / (iti prasthitāḥ)(KSak_3.22a0) śaku (ātmagatam) hṛdaya prthamam eva sukhopanate manorathe kātarabhāvaṃ na muñcasi / sānuśayavighaṭitasya kathaṃ te sāṃprataṃ saṃtāpaḥ / (padāntare sthitvā / prakāśam) latāvalaya saṃtāpahāraka āmantraye tvāṃ bhūyo 'pi paribhogāya / (iti duḥkhena niṣkrāntā śakuntalā sahetarābhiḥ)(KSak_3.22a1) rājā (pūrvasthānam upetya / saniḥśvāsam) aho vighnavatyaḥ prāthitārthasiddhayaḥ / mahā hi(KSak_3.23b1) muhur aṅgulisaṃvṛtādharauṣṭhaṃ pratiṣedhākṣaraviklavābhirāmam / mukham aṃsavivarti pakṣmalākṣyāḥ katham apy unnamitaṃ na cumbitaṃ tu // KSak_3.23 kva nu khalu saṃprati gacchāmi / athavā ihaiva priyāparibhuktamukte latāvalaye muhūrtaṃ sthāsyāmi /(KSak_3.23a) (sarvato 'valokya)(KSak_3.23a) tasyāḥ puṣpamayī śarīralulitā śayyā śilāyām iyam klānto manmathalekha eṣa nalinīpatre nakhair arpitaḥ / hastād bhraṣṭam idaṃ bisābharaṇam ity āsajyamānekṣaṇo nirgantuṃ sahasā na vetasagṛhāc chaknomi śūnyād api // KSak_3.24 (ākāśe) rājan (KSak_3.25b1) sāyaṃtane sadanakarmaṇi saṃpravṛtte vediṃ hutāśanavatīṃ paritaḥ prayastāḥ / chāyāś caranti bahudhā bhayam ādadhānāḥ saṃdhyāpayodakapiśāḥ piśitāśanānām // KSak_3.25 rājā ayam aham āgacchāmi / (iti niṣkrāntaḥ)(KSak_3.25a) tṛtīyo 'ṅkaḥ / caturtho 'dhyāyaḥ / (tataḥ praviśataḥ kusumāvacayaṃ nāṭayantyau sakhyau /(KSak_4.1b1) ana halā priyaṃvade yady api gāndharveṇa vidhinā nirvṛttakalyāṇā śakuntalānurūpabhartṛgāminī saṃvṛtteti nirvṛtaṃ me hṛdayaṃ tathāpy etāvac cintanīyam /(KSak_4.1b2) pri katham iva /(KSak_4.1b3) ana adya sa rājarṣir iṣṭiṃ parisamāpya+ṛṣibhir visarjita ātmano nagaraṃ praviśyāntaḥpurasamāgata ito+gataṃ vṛttāntaṃ smarati vā na veti /(KSak_4.1b4) pri visrabdhā bhava / na tādṛśā ākṛtiviśeṣā guṇavirodhino bhavanti / tāta idānīm imaṃ vṛttāntaṃ śrutvā na jāne kiṃ pratipatsyata iti /(KSak_4.1b5) ana yathāhaṃ paśyāmi tathā tasyānumataṃ bhavet /(KSak_4.1b6) pri katham iva /(KSak_4.1b7) ana guṇavate kanyakā pratipādanīyā ity ayaṃ tāvat prathamaḥ saṃkalpaḥ / taṃ yadi daivam eva saṃpādayati nanv aprayāsena kṛtārtho gurujanaḥ /(KSak_4.1b8) pri (puṣpabhājanaṃ vilokya) sakhi avacitāni balikarmaparyāptāni kusumāni /(KSak_4.1b9) ana nanu sakhyāḥ śakuntalāyāḥ saubhāgyadevatārcanīyā /(KSak_4.1b10) pri yujyate / (iti tad eva karmābhinayataḥ)(KSak_4.1b11) (nepathye)(KSak_4.1b12) ayam ahaṃ bhoḥ /(KSak_4.1b13) ana (karṇaṃ dattvā) sakhi atithīnām iva niveditam /(KSak_4.1b14) pri nanūṭajasaṃnihitā śakuntalā /(KSak_4.1b15) ana adya punar hṛdayenāsaṃnihitā / alam etāvadbhiḥ kusumaiḥ / (iti prasthite) (nepathye)(KSak_4.1b1) āḥ atithiparibhāvini (KSak_4.1b2) vicintayantī yam ananyamānasā tapodhanaṃ vetsi na mām upasthitam / smariṣyati tvāṃ na sa bodhito 'pi san kathāṃ pramattaḥ prathamaṃ kṛtām iva // KSak_4.1 pri hā dhig ghā dhik / apriyam eva saṃvṛttam / kasminn api pūjārhe 'parāddhā śūnyahṛdayā śakuntalā / (puro 'valokya)(KSak_4.1a) na khalu yasmin kasminn api / eṣa durvāsāḥ sulabhakopo maharṣiḥ / tathā śaptvā vegabalotphullayā durvārayā gatyā pratinivṛttaḥ /(KSak_4.1a) ana ko 'nyo hutavahād dagdhuṃ prabhavati / gaccha / pādayoḥ praṇamya nivartaya enaṃ yāvad aham arghodakam upakalpayāmi /(KSak_4.1a) pri tathā (iti niṣkrāntā)(KSak_4.1a5) ana (padāntare skhalitaṃ nirūpya) aho āvegaskhalitayā gatyā prabhraṣṭaṃ mamāgrahastāt puṣpabhājanam / (iti puṣpoccayaṃ rūpayati)(KSak_4.1a6) (praviśya)(KSak_4.1a) pri sakhi prakṛtivakraḥ sa kasyānunayaṃ pratigṛhṇāti / kim api punaḥ sānukrośaḥ kṛtaḥ /(KSak_4.1a) ana (sasmitam+tasmin bahv etad api / kathaya /(KSak_4.1a) pri yadā nivartituṃ necchati tadā vijñāpito mayā /(KSak_4.1a0) bhagavan prathama iti prekṣyāvijñātatapaḥprabhāvasya duhitṛjanasya bhagavataiko 'parādho marṣayitavya iti /(KSak_4.1a1) ana tatas tataḥ /(KSak_4.1a2) pri tato na me vacanam anyathā+bhavitum arhati kiṃ tv abhijñānābharaṇadarśanena śāpo nivartiṣyata iti mantrayamāṇa evāntarhitaḥ /(KSak_4.1a3) ana śakyam idānīm āśvasitum / asti tena rājarṣiṇā saṃprasthitena svanāmadheyāṅkitam aṅgulīyakaṃ smaraṇīyam iti svayaṃ pinaddham / tasmin svādhīnopāyā śakuntalā bhaviṣyati /(KSak_4.1a4) pri sakhi ehi / devakāryaṃ tāvad asyā nirvartayāvaḥ /(KSak_4.1a5) (iti parikrāmataḥ)(KSak_4.1a6) pri (vilokyānasūye paśya tāvat / vāmahastopahitavadanā ālikhiteva priyasakhī / bhartṛgatayā cintayātmānam api naiṣā vibhāvayati / kiṃ punar āgantukam /(KSak_4.1a7) ana priyaṃvade dvayor eva nau mukhe eṣa vṛttāntas tiṣṭhatu / rakṣitavyā khalu prakṛtipelavā priyasakhī /(KSak_4.1a8) pri ko nāma uṣṇodakena navamālikāṃ siñcati /(KSak_4.1a9) (iti niṣkrānte)(KSak_4.1a0) viṣkambhakaḥ /(KSak_4.1a1) (tataḥ praviśati suptotthitaḥ śiṣyaḥ)(KSak_4.1a2) śiṣya velopalakṣaṇārtham ādiṣṭo 'smi tatrabhavatā pravāsād upāvṛttena kāśyapena / prakāśaṃ nirgatas tāvad avalokayāmi kiyad avaśiṣṭaṃ rajanyā iti / (parikramyāvalokya ca) hanta prabhātam / tathā hi /(KSak_4.2b1) yāty ekato 'staśikharaṃ patir oṣadhīnām āviṣkṛtāruṇapuraḥsara ekato 'rkaḥ / tejodvayasya yugapadvyasanodayābhyām loko niyamyata ivātmadaśāntareṣu // KSak_4.2 antarhite śaśini saiva kumudvatī me vṛṣṭiṃ na nandayati saṃsmaraṇīyaśobhā / iṣṭapravāsajanitāny abalājanasya duḥkhāni nūnam atimātrasuduḥsahāni // KSak_4.3 (praviśyāpaṭīkṣepeṇa)(KSak_4.3a) ana yady api nāma viṣayaparāṅmukhasya janasyaitan na viditaṃ tathāpi tena rājñā śakuntalāyām anāryam ācaritam /(KSak_4.3a) śiṣya yāvad upasthitā homavelāṃ gurave nivedayāmi /(KSak_4.3a) (iti niṣkrāntaḥ)(KSak_4.3a) ana pratibuddhā api kiṃ kariṣyāmi / na ma uciteṣv api nijakaraṇīyeṣu hastapādaṃ prasarati / kāma idānīṃ sakāmo bhavatu yenāsatyasaṃdhe jane śuddhahṛdayā sakhī padaṃ kāritā / athavā durvāsaḥ śāpa eṣa vikārayati /(KSak_4.3a5) anyathā kathaṃ sa rājarṣis tādṛśāni mantrayitvaitāvataḥ kālasya lekhamātram api na visṛjati /(KSak_4.3a6) tad ito 'bhijñānam aṅgulīyakaṃ tasya visṛjāvaḥ / duḥkhaśīle tapasvijane ko 'bhyarthyatām / nanu sakhīgāmī doṣa iti vyavasitā api na pārayāmi pravāsapratinivṛttasya tātakāśyapasya duṣyantapariṇītām āpannasattvāṃ śakuntalāṃ nivedayitum / itthaṃ gate 'smābhiḥ kiṃ karaṇīyam /(KSak_4.3a) (praviśya)(KSak_4.3a) pri (saharṣam) sakhi tvarasva tvarasva śakuntalāyāḥ prasthānakautukaṃ nivartayitum /(KSak_4.3a) ana sakhi katham etat /(KSak_4.3a0) pri śṛṇu / idānīṃ sukhaśayitapṛcchikā śakuntalāsakāśaṃ gatāsmi /(KSak_4.3a1) ana tatas tataḥ /(KSak_4.3a2) pri tāvad enāṃ lajjāvanatamukhīṃ pariṣvajya tātapāśyapenaivam abhinanditam / diṣṭyā dūmākulitadṛṣṭer api yajamānasya pāvaka evāhutiḥ patitā / vatse suśiṣyaparidattā vidyeva aśocanīyāsi saṃvṛttā / adyaiva ṛṣirakṣitāṃ tvāṃ bhartuḥ sakāśaṃ visarjayāmīti /(KSak_4.3a3) ana atha kena sūcitas tātakāśyapasya vṛttāntaḥ /(KSak_4.3a4) pri agniśaraṇaṃ praviṣṭasya śarīraṃ vinā chandomayyā vāṇyā /(KSak_4.3a5) ana (savismayam) katham iva /(KSak_4.3a6) pri (saṃskṛtam āśritya)(KSak_4.4b1) duṣyantenāhitaṃ tejo dadhānāṃ bhūtaye bhuvaḥ / avehi tanayāṃ brahmann agnigarbhāṃ śamīm iva // KSak_4.4 ana (priyaṃvadām āśliṣya) sakhi priyaṃ me / kiṃ tv adyaiva śakuntalā nīyata ity utkaṇṭhāsādhāraṇaṃ paritoṣam anubhavāmi /(KSak_4.4a) pri sakhi āvāṃ tāvad utkaṇṭhāṃ vinodayiṣyāvaḥ / sā tapasvinī nirvṛtā bhavatu /(KSak_4.4a) tena hy etasmiṃś cūtaśākhāvalambite nālikerasamudgaka etan nimittam eva kālāntarakṣamā nikṣiptā mayā kesaramālikā /(KSak_4.4a) tad imāṃ hastasaṃnihitāṃ kuru / yāvad aham api tasyai mṛgarocanāṃ tīrthamṛttikāṃ durvākisalayānīti maṅgalasamālambhanāni viracayāmi /(KSak_4.4a) pri tathā kriyatām / (anasūyā niṣkrāntā / priyaṃvadā nāṭyena sumanaso gṛhṇāti)(KSak_4.4a5) (nepathye) gautami ādiśyantāṃ śārṅgaravamiśrāḥ śakuntalānayanāya /(KSak_4.4a6) pri (karṇaṃ dattvā) anasūye tvarasva tvarasva / ete khalu hastināpuragāmina ṛṣayaḥ śabdāyyante /(KSak_4.4a) (praviśya samālambhanahastā)(KSak_4.4a) ana sakhi ehi / gacchāvaḥ / (iti parikrāmataḥ)(KSak_4.4a) pri (vilokya) eṣā sūryodaya eva śikhāmajjitā pratīṣṭanīvārahastābhiḥ svastivācanikābhis tāpasībhir abhinandyamānā śakuntalā tiṣṭhati / upasarpāva enām /(KSak_4.4a0) (ity upasarpataḥ)(KSak_4.4a1) (tataḥ praviśati yathoddiṣṭavyāpārā āsanasthā śakuntalā)(KSak_4.4a2) tāpasīnām anyatamā (śakuntalāṃ prati) jāte bhartur bahumānasūcakaṃ mahādevīśabdaṃ labhasva /(KSak_4.4a3) dvitīyā vatse vīraprasavinī bhava /(KSak_4.4a4) tṛtīyā vatse bhartur bahumatā bhava /(KSak_4.4a5) (ity āśiṣo dattvā gautamīvarjaṃ niṣkrāntāḥ)(KSak_4.4a6) sakhyau (upasṛtya) sakhi sukhamajjanaṃ te bhavatu /(KSak_4.4a7) śaku svāgataṃ me sakhyoḥ / ito niṣīdatam /(KSak_4.4a8) ubhe (maṅgalapātrāṇy ādāya / upaviśya) halā sajjā bhava / yāvat te maṅgalasamālambhanaṃ viracayāvaḥ /(KSak_4.4a9) śaku idam api bahu mantavyam /durlabham idānīṃ me sakhīmaṇḍanaṃ bhaviṣyati / (iti bāṣpaṃ visṛjati)(KSak_4.4a0) ubhe sakhi ucitaṃ na te maṅgalakāle roditum /(KSak_4.4a1) pri ābharaṇocitaṃ rūpam āśramasulabhaiḥ prasādhanair viprakāryate /(KSak_4.4a2) (praviśyopāyanahastāv ṛṣikumārakau)(KSak_4.4a3) ubhau idam alaṃkaraṇam / alaṃkriyatām atrabhavatī /(KSak_4.4a4) (sarvā vilokya vismitāḥ)(KSak_4.4a5) gautamī vatsa nārada kuta etat /(KSak_4.4a6) prathamaḥ tātakāśyapaprabhāvāt /(KSak_4.4a7) gautamī kiṃ mānasī siddhiḥ /(KSak_4.4a8) dvitīyaḥ na khalu / śrūyatām / tatrabhavatā vayam ājñaptāḥ śakuntalāhetor vanaspatibhyaḥ kusumāny āhara iti / tata idānīm(KSak_4.5b1) kṣaumaṃ kenacid indupāṇḍu taruṇā māṅgalyam āviṣkṛtam niṣṭhyūtaś caraṇopabhogasulabho lākṣārasaḥ kenacit / anyebhyo vanadevatākaratalair āparvabhogotthitair dattāny ābharaṇāni tatkisalayodbhedapratidvandvibhiḥ // KSak_4.5 priyaṃvadā (śakuntalāṃ vilokya) halā anayābhyupapattyā sūcitā te bhartur gehe 'nubhavitavyā rājalakṣmīḥ /(KSak_4.5a9) (śakuntalā vrīḍāṃ rūpayati)(KSak_4.5a0) prathama gautama ehy ehi / abhiṣekottīrṇāya kāśyapāya vanaspatisevāṃ nivedayāvaḥ /(KSak_4.5a1) dvitīyaḥ tathā /(KSak_4.5a2) (iti niṣkrāntau)(KSak_4.5a3) sakhyau aye anupayuktabhūṣaṇo 'yaṃ janaḥ / citrakarmaparicayenāṅgeṣu ta ābharaṇaviniyogaṃ kurvaḥ /(KSak_4.5a4) śaku jāne vāṃ naipunam /(KSak_4.5a5) (ubhe nāṭyenālaṃkrutaḥ)(KSak_4.5a6) (tataḥ praviśati snānottīrṇaḥ kāśyapaḥ)/(KSak_4.5a7) kāśyaha (KSak_4.6b1) yāsyaty adya śakuntaleti hṛdayaṃ saṃspṛṣṭam utkaṇṭhayā kaṇṭhaḥ stambhitabāṣpavṛttikaluṣaś cintājaḍaṃ darśanam / vaiklavyaṃ mama tāvad īdṛśam idaṃ snehād araṇyaukasaḥ pīḍyante gṛhiṇaḥ kathaṃ nu tanayāviśleṣaduḥkhair navaiḥ // KSak_4.6 (iti parikrāmani)(KSak_4.6a) sakhyau halā śakuntale avasitamaṇḍanāsi / paridhatsva sāṃprataṃ kṣaumayugalam /(KSak_4.6a) (śakuntalotthāya paridhatte)(KSak_4.6a) gautamī jāte eṣa te ānandaparivāhiṇā cakṣuṣā pariṣvajamāna iva gurur upasthitaḥ / ācāraṃ tāvat pratipadyasva /(KSak_4.6a) śaku (savrīḍam) tāta vande /(KSak_4.7b1) kāśyapa vatse / yayāter iva śarmiṣṭhā bhartur bahumatā bhava / sutaṃ tvam api saṃrājaṃ seva pūrum avāpnuhi // KSak_4.7 gautamī bhagavān varaḥ khalv eṣaḥ / nāśīḥ /(KSak_4.7a5) kāśyapa vatse itaḥ sadyo hutān agnīn pradakṣiṇīkuruṣva /(KSak_4.7a6) (sarve parikrāmanti)(KSak_4.7a) kāśyapa (ṛkchandasāśāste)(KSak_4.8b1) amī vediṃ paritaḥ kḷptadhiṣṇyāḥ samidvantaḥ prāntasaṃstīrṇadarbhāḥ / apaghnanto duritaṃ havyagandhair vaitānās tvāṃ bahnayaḥ pāvayantu // KSak_4.8 pratiṣṭhasvedānīm / (sadṛṣṭikṣepam) kva te śārṅgaravamiśrāḥ / (praviśya)(KSak_4.8a) śiṣya bhagavann ime smaḥ /(KSak_4.8a) kāśyapa bhaginyās te mārgam ādeśaya /(KSak_4.8a) śārṅgarava ita ito bhavatī / (sarve parikrāmanti)(KSak_4.8a) kāśyapa bho bhoḥ saṃnihitās tapovanataravaḥ /(KSak_4.9b1) pātuṃ na prathamaṃ vyavasyati jalaṃ yuṣmāsv apīteṣu yā nādatte priyamaṇḍanā api bhavatāṃ snehena yā pallavam / ādye vaḥ kusumaprasūtisamaye yasyā bhavaty utsavaḥ seyaṃ yāti śakuntalā patigṛhaṃ sarvair anujñāyatām // KSak_4.9 (kokilaravaṃ sūcayitvā)(KSak_4.9a5) anumatagamanā śakuntalā tarubhir ayaṃ vanavāsabandhubhiḥ / paribhṛtavirutaṃ kalaṃ yathā prativacanīkṛtam ebhir īdṛśam // KSak_4.10 (ākāśe)(KSak_4.10a) ramyāntaraḥ kamalinīharitaiḥ sarobhiś chāyādrumair niyamitārkamayūkhatāpaḥ / bhūyāt kuśeśayarajomṛdureṇur asyāḥ śāntānukūlapavanaś ca śivaś ca panthāḥ // KSak_4.11 (sarve savismayam ākarṇayanti)(KSak_4.11a) gautamī jāte jñātijanasnigdhābhir anujñātagamanāsi tapovanadevatābhiḥ / praṇama bhagavatīḥ /(KSak_4.11a) śaku (sapraṇāmaṃ parikramya / janāntikam) halā priyaṃvade āryaputradarśanotsukāyā apy āśramapadaṃ parityajantyā duḥkhena me caraṇau purataḥ pravartate /(KSak_4.11a) pri na kevalaṃ tapovanavirahakātarā sakhy eva / tvayopasthitaviyogasya tapovanasya api tāvat samavasthā dṛśyate /(KSak_4.12b1) udgalitadarbhakavalā mṛgyaḥ parityaktanartanā mayūrāḥ / apasṛtapāṇḍupatrā muñcanty aśrūṇīva latāḥ // KSak_4.12 śaku (smṛtvā) tāta latābhaginīṃ vanajyotsnāṃ tāvad āmantrayiṣye /(KSak_4.12a) kāśyapa avaimi te tasyāṃ sodaryāsneham / iyaṃ tāvad dakiṣiṇena /(KSak_4.12a) śaku (upetya latām āliṅgya) vanajyotsne cūtasaṃgatā api māṃ pratyāliṅgetogatābhiḥ śākhābāhābhiḥ /(KSak_4.12a) adyaprabhṛti dūraparivartinī te khalu bhaviṣyāmi /(KSak_4.12a) kāśyapa (KSak_4.13b1) saṃkalpitaṃ prathamam eva mayā tavārthe bhartāram ātmasadṛśaṃ sukṛtair gatā tvam / cūtena saṃśritavatī navamālikeyam asyām ahaṃ tvayi ca saṃprati vītacintaḥ // KSak_4.13 itaḥ panthānaṃ pratipadyasva /(KSak_4.13a5) śaku (sakhyau prati) halā eṣā dvayor yuvayor haste nikṣepaḥ /(KSak_4.13a6) sakhyau ayaṃ janaḥ kasya haste samarpitaḥ / (iti bāṣpaṃ viharataḥ)(KSak_4.13a) kāśyapa anasūye alaṃ ruditvā / nanu bhavatībhyām eva sthirīkartavyā śakuntalā /(KSak_4.13a) śaku tāta eṣoṭajaparyantacāriṇī garbhamantharā mṛgavadhūr yadānaghaprasavā bhavati tadā mahyaṃ kam api priyanivedayitṛkaṃ visarjayiṣyatha /(KSak_4.13a) kāśyapa nedaṃ vismariṣyāmaḥ /(KSak_4.13a0) śaku (gatibhaṅgaṃ rūpayitvā) ko nu khalv eṣa nivasane me sajjate / (iti parāvartate )(KSak_4.13a1) kāśyapa (KSak_4.14b1) yasya tvayā vraṇaviropaṇam iṅgudīnām tailaṃ nyaṣicyata mukhe kuśasūcividdhe / śyāmākamuṣṭiparivardhitako jahāti so 'yaṃ na putrakṛtakaḥ padavīṃ mṛgas te // KSak_4.14 śaku vatsa kiṃ sahavāsaparityāginīṃ mām anusarasi / aciraprasūtayā jananyā vinā vardhita eva / idānīm api mayā virahitaṃ tvāṃ tātaś cintayiṣyati / nivartasva tāvat / (iti rudatī prasthitā)(KSak_4.14a) kāśyapa (KSak_4.15b1) utpakṣmaṇor nayanayor uparuddhavṛttim bāṣpaṃ kuru sthiratayā viratānubandham / asminn alakṣitanatonnatabhūmibhāge mārge padāni khalu te viṣamībhavanti // KSak_4.15 śārṅgaravaḥ bhavagān / odakāntaṃ snigdho jano 'nugantavya iti śrūyate /(KSak_4.15a) tad idaṃ sarastīram / atra saṃdiśya pratigantum arhati /(KSak_4.15a) kāśyapa tena hīmāṃ kṣīravṛkṣachāyām āśrayāmaḥ /(KSak_4.15a) (sarve parikramya sthitāḥ )(KSak_4.15a5) kāśyapa (ātmagatam) kiṃ nu khalu tatrabhavato duṣyantasya yuktarūpam asmābhiḥ saṃdeṣṭavyam / (iti cintayati)(KSak_4.15a6) śaku (janāntikam) halā paśya / nalinīpatrāntaritam api sahacaram apaśyanty āturā cakravākyy aṭati duṣkaram ahaṃ karomīti /(KSak_4.15a) ana sakhi maivaṃ mantrayasva /(KSak_4.16b1) eṣā api priyeṇa vinā gamayati rajanīṃ viṣādadīrghatarām / gurv api virahaduḥkham āśābandhaḥ sāhayati // KSak_4.16 kāśyapa śārṅgarava iti tvayā madvacanāt sa rājā śakuntalāṃ puraskṛtya vaktavyaḥ /(KSak_4.16a) śārṅgarava ājñāpayatu bhagavān /(KSak_4.16a) kāśyapa (KSak_4.17b1) asmān sādhu vicintya saṃyamadhanān uccaiḥ kulaṃ cātmanas tvayy asyāḥ katham apy bāndhavakṛtāṃ snehapravṛttiṃ ca tām / sāmānyapratipattipūrvakam iyaṃ dāreṣu dṛśyā tvayā bhāgyāyattam ataḥ paraṃ na khalu tadvācyaṃ vadhūbandhubhiḥ // KSak_4.17 śārṅgarava gṛhītaḥ saṃdeśaḥ /(KSak_4.17a) kāśyapa vatse tvam idānīm anuśāsanīyāsi / vanaukaso 'pi santo laukikajñā vayam /(KSak_4.17a) śārṅgarā na khalu dhimatāṃ kaścid aviṣayo nāma /(KSak_4.17a5) kāśyapa sā tvam itaḥ patikulaṃ prāpya (KSak_4.18b1) śuśrūṣasva gurūn kuru priyasakhīvṛttiṃ sapatnījane bhartṛviprakṛtā api roṣaṇatayā mā sma pratīpaṃ gamaḥ / bhūyiṣṭhaṃ bhava dakṣiṇā parijane bhāgyeṣv anutsekinī yānty evaṃ gṛhiṇīpadaṃ yuvatayo vāmāḥ kulasyādhayaḥ // KSak_4.18 kathaṃ vā gautamī manyate /(KSak_4.18a) gau etāvān vadhhūjanasyopadeśaḥ / jāte etat khalu sarvam avadhāraya /(KSak_4.18a) kāśyapa vatse pariṣvajasva māṃ sakhījanaṃ ca /(KSak_4.18a) śaku tāta ita eva kiṃ priyaṃvadānasūye sakhyau nivartiṣyete /(KSak_4.18a) kāśyapa vatse ime api pradeye / na yuktam anayos tatra gantum / tvayā saha gautamī yāsyati /(KSak_4.18a5) śaku (pitaram āśliṣya) katham idānīṃ tātasyāṅkāt paribhraṣṭā malayataṭonmūlitā candanalateva deśāntare jīvitaṃ dhārayiṣyāmi /(KSak_4.18a6) kāśyapa vatse kim evaṃ kātarāsi /(KSak_4.19b1) abhijanavato bhartuḥ ślāghye sthitā gṛhiṇīpade vibhavagurubhiḥ kṛtyais tasya pratikṣaṇam ākulā / tanayam acirāt prācīvārkaṃ prasūya ca pāvanam mama virahajāṃ na tvaṃ vatse śucaṃ gaṇayiṣyāmi // KSak_4.19 (śakuntalā pitḥ pādayoḥ patati)(KSak_4.19a) kāśyapa yad icchāmi te tad astu /(KSak_4.19a) śaku (sakhyāv upetya) halā dve api māṃ samam eva pariṣvajethām /(KSak_4.19a) sakhyau (tathā kṛtvā) sakhi yadi nāma sa rājā pratyabhijñānamantharo bhavet tatas tasmāy idam ātmanāmadheyāṅkitam aṅgulīyakaṃ darśaya /(KSak_4.19a0) śaku anena saṃdehena vām ākampitāsmi /(KSak_4.19a1) sakhyau mā bhaiṣīḥ / atisnehaḥ pāpaśaṅkī /(KSak_4.19a2) śārṅgarava yugāntaram ārūḍhaḥ savitā / tvvaratām atrabhavatī /(KSak_4.19a3) śaku (āśramābhimukhī sthitavā) tāta kadā nu bhūyas tapovanaṃ prekṣiṣye /(KSak_4.19a4) kāśyapa śrūyatām /(KSak_4.20b1) bhūtvā cirāya caturantamahīsapatnī dauṣyantim apratirathaṃ tanayaṃ niveśya / bhartrā tadarpitakuṭumbabhareṇa sārdham śānte kariṣyasi padaṃ punar āśrame 'smin // KSak_4. gautamī jāte parihīyate gamanavelā / nivartaya pitaram / athavā cireṇa api punaḥ punar eṣaivaṃ mantrayiṣyate / nivartatāṃ bhavān /(KSak_4.20a) kāśyapa vatse uparudhyate tapo 'nuṣṭhānam /(KSak_4.20a) śaku (bhūyaḥ pitaram āśliṣya+tapaścaraṇapīḍitaṃ tātaśarīram / tan mātimātraṃ mama kṛta utkaṇṭhasva /(KSak_4.20a) kāśyapa (saniḥśvāsam)(KSak_4.21b1) śamam eṣyati mama śokaḥ kathaṃ nu vatse tvayā racitapūrvam / uṭajadvāravirūḍhaṃ nīvārabaliṃ vilokayataḥ // KSak_4.21 gaccha / śivās te panthānaḥ santu /(KSak_4.21a) (niṣkrāntā śakuntalā sahayāyinaś ca)(KSak_4.21a5) sakhyau (śakuntalāṃ vilokya) hā dhig ghā dhik / antarhitā śakuntalā vanarājyā /(KSak_4.21a6) kāśyapa (saniḥśvāsam) anasūye gatavatī vāṃ sahacāriṇī / nigṛhya śokam anugacchataṃ māṃ prasthitam /(KSak_4.21a) ubhe tāta śakuntalāvirahitaṃ śūnyam iva tapovanaṃ kathaṃ praviśāvaḥ /(KSak_4.21a) kāśyapa snehavṛttir evaṃ darśinī / (savimarśaṃ parikramya) hanta bhoḥ śakuntalāṃ patikulaṃ visṛjya labdham idānīṃ svāsthyam / kutaḥ /(KSak_4.22b1) artho hi kanyā parakīya eva tām adya saṃpreṣya parigrahītuḥ / jāto mamāyaṃ viśadaḥ prakāmaṃ pratyarpitanyāsa ivāntarātmā // KSak_4.22 (iti niṣkrāntāḥ sarve)(KSak_4.22a) iti caturtho 'ṅkaḥ / pañcamo 'ṅkaḥ / (tataḥ praviśaty āsanasho rājā vidūṣakaś ca)(KSak_5.1b1) vidu (karṇaṃ dattvā) bho vayasya saṃgītaśālāntare 'vadhānaṃ dehi /(KSak_5.1b2) kalaviśuddhāyā gīteḥ svarasaṃyogaḥ śrūyate / jāne tatrabhavatī haṃsapadikā varṇaparicayaṃ karotīti /(KSak_5.1b3) rājā tūṣṇīṃ bhava / yāvad ākarṇayāmi / (ākāśe gīyate)(KSak_5.1b1) abhinavamadhulolupas tvaṃ tathā paricumbya cūtamañjarīm / kamalavasatimātranirvṛto madhukara vismṛto 'sy enāṃ katham // KSak_5.1 rājā aho rāgaparivāhiṇī gītiḥ /(KSak_5.1a) vidu kiṃ tāvad gītyā avagato 'kṣarārthaḥ /(KSak_5.1a) rā (smitaṃ kṛtvā) sakṛtkṛtapraṇayo 'yaṃ janaḥ / tad asyā devīṃ vasumatīm antareṇa mahad upālambhanaṃ gato 'smi / sakhe mādhavya madvacanād ucyatāṃ haṃsapadikā / nipuṇam upālabdhāḥ sma iti /(KSak_5.1a) vidu yad bhavān ājñāpayati / (utthāya+bho vayasya gṛhītasya tayā parakīyair hastaiḥ śikhaṇḍake tāḍyamānasyāpsarasā vītarāgasyeva nāstīdānīṃ me mokṣaḥ /(KSak_5.1a5) rā gaccha / nāgarikavṛttyā saṃjñāpayainām /(KSak_5.1a6) vidu kā gatiḥ / (iti niṣkrāntāḥ)(KSak_5.1a) rā (ātmagatam) kiṃ nu khalu gītam evaṃ vidhārtham ākarṇyeṣṭajanavirahād ṛte 'pi balavadutkaṇṭhito 'smi / athavā /(KSak_5.2b1) ramyāṇi vīkṣya madhurāṃś ca niśamya śabdān paryutsuko bhavati yat sukhito 'pi jantuḥ / tac cetasā smarati nūnam abodhapūrvaṃ bhāvasthirāṇi jananāntarasauhṛdāni // KSak_5.2 (iti paryākulas tiṣṭhati)(KSak_5.2a) (tataḥ praviśati kañcukī)(KSak_5.2a) kañcukī aho nu khalv īdṛśīm avasthāṃ pratipanno 'smi /(KSak_5.3b1) ācāra ity avahitena mayā gṛhītā yā vetrayaṣṭir avarodhagṛheṣu rājñaḥ / kāle gate bahutithe mama saiva jātā prasthānaviklavagater avalambanārthā // KSak_5.3 bho kāmaṃ dharmakāryam anatipātyaṃ devasya / tathāpīdānīm eva dharmāsanād utthitāya punar uparodhakāri kaṇvaśiṣyāgamanam asmai notsahe nivedayitum / athavāviśramo 'yaṃ lokatantrādhikāraḥ / kutaḥ /(KSak_5.3a) bhānuḥ sakṛd yuktaturaṅga eva rātriṃ divaṃ gandhavahaḥ prayāti / śeṣaḥ sadā evāhitabhūmibhāraḥ ṣaṣṭhāṃśavṛtter api dharma eṣaḥ // KSak_5.4 yāvan niyogam anutiṣṭhāmi / (parikramyāvalokya ca) eṣa devaḥ (KSak_5.4a) prajāḥ prajāḥ svā iva tantrayitvā niṣevate śrāntamanā viviktam / yūthāni saṃcārya raviprataptaḥ śītaṃ divā sthānam iva dvipendraḥ // KSak_5.5 (upagamya) jayatu jayatu devaḥ / ete khalu himagirer upatyakāraṇyavāsinaḥ kāśyapasaṃdeśam ādāya sastrīkās tapasvinaḥ saṃprāptāḥ / śrutvā devaḥ pramāṇam /(KSak_5.5a) rā (sādaram) kiṃ kāśyapasaṃdeśahāriṇaḥ /(KSak_5.5a) kañcukī atha kim /(KSak_5.5a) rā tena hi madvacanād vijñāpyatām upādhyāha somarātaḥ / amūn āśramavāsinaḥ śrautena vidhinā satkṛtya svayam eva praveśayitum arhasīti / aham apy atra tapasvidarśanocite pradeśe sthitaḥ pratipālayāmi /(KSak_5.5a5) kañcukī yad ājñāpayati devaḥ (iti niṣkrāntaḥ)(KSak_5.5a6) rā (utthāya) vetravati agniśaraṇamārgam ādeśaya /(KSak_5.5a) pratihārī ita ito devaḥ /(KSak_5.5a) rā (parikrāmati / adhikārakhedaṃ nirūpya) sarvaḥ prārthitam artham adhigamya sukhī saṃpadyate jantuḥ / rājñāṃ tu caritārthatā duḥkhottaraiva /(KSak_5.6b1) autsukyamātram avasāyayati pratiṣṭhā kliśnāti labdhaparipālanavṛttir eva / nātiśramāpanayanāya yathā śramāya rājyaṃ svahastadhṛtadaṇḍam ivātapatram // KSak_5.6 vaitālikau vijayatāṃ devaḥ /(KSak_5.7b1) prathamaḥ svasukhanirabhilāṣaḥ khidyase lokahetoḥ pratidinam athavā te vṛttir evaṃ vidhaiva / anubhavati hi mūrdhnā padapa tīvram uṣṇam śamayati paritāpaṃ chāyayā saṃśritānām // KSak_5.7 dvitīyaḥ (KSak_5.8b1) niyamayasi vimārgaprasthitān āttadaṇḍaḥ praśamayasi vivādaṃ kalpase rakṣaṇāya / atanuṣu vibhaveṣu jñātayaḥ santu nāma tvayi tu parisamāptaṃ bandhukṛtya prajānām // KSak_5.8 rājā ete klāntamanasaḥ punar navīkṛtāḥ smaḥ / (iti parikrāmati)(KSak_5.8a) pratihārī eṣa abhinavasaṃmārjanasaśrīkaḥ saṃnihitahomadhenur agniśaraṇālindaḥ / ārohatu devaḥ /(KSak_5.8a) rā (āruhya parijanāṃsāvalambī tiṣṭhati) vetravati kim uddiśya bhagavatā kāśyapena matsakāśam ṛṣayaḥ preṣitāḥ syuḥ /(KSak_5.9b1) kiṃ tāvad vratinām upoḍhatapasāṃ vighnais tapo dūṣitam dharmāraṇyacareṣu kenacid uta prāṇiṣv asacceṣṭitam / āhosvit prasavo mamāpacaritair viṣṭambhito vīrudhām ity ārūḍhabahupratarkam aparicchedākulaṃ me manaḥ // KSak_5.9 pratihārī sucaritanandina ṛṣayo devaṃ sabhājayitum āgatā iti tarkayāmi /(KSak_5.9a) (tataḥ praviśanti gautamī sahitāḥ śakuntalāṃ puraskṛtya munayaḥ / puraś caiṣāṃ kañcukī purohitaś ca)(KSak_5.9a) kañcukī ita ito bhavantaḥ /(KSak_5.9a5) śārṅgarava śāradvata /(KSak_5.10b1) mahābhāgaḥ kāmaṃ narapatir abhinnasthitir asau na kaścid varṇānām apatham apakṛṣṭo 'pi bhajate / tathāpīdaṃ śaśvatparicitaviviktena manasā / janākīrṇaṃ manye hutavahaparītaṃ gṛham iva // KSak_5.10 śāradvata sthāne bhavān purapraveśād itthaṃ bhūtaḥ saṃvṛttaḥ / aham api(KSak_5.11b1) abhyaktam api snātaḥ śucir aśucim iva prabuddha iva suptam / baddham iva svairagatir janam iha sukhasaṅginam avaimi // KSak_5.11 śaku (nimittaṃ sūcayitvā) aho kiṃ me vāmetaran nayanaṃ visphurati /(KSak_5.11a) gautamī jāte pratihatam amaṅgalam /sukhāni te bhartṛkuladevatā vitarantu (iti parikrāmati)(KSak_5.11a) purohita (rājānaṃ nirdiśya+bho bhos tapasvinaḥ asāv atrabhavān varṇāśramāṇāṃ rakṣitā prāg eva muktāsano vaḥ pratipālayati / paśyata enam /(KSak_5.11a) śārṅgarava bho mahābrāhmaṇa kāmam etad abhinandanīyaṃ tathāpi vayam atra madhyasthāḥ / kutaḥ(KSak_5.12b1) bhavanti naṃrās taravaḥ phalāgamair navāmbubhir dūravilambino ghanāḥ / anuddhatāḥ satpuruṣāḥ samṛddhibhiḥ svabhāva evaiṣa paropakāriṇām // KSak_5.12 pratīhārī deva prasannamukhavarṇā dṛśyante / jānāmi viśrabdhakāryā ṛṣayaḥ /(KSak_5.12a) rājā (śakuntalāṃ dṛṣṭvā) athātra bhavatī (KSak_5.13b1) kā svid avaguṇṭhanavatī nātiparisphuṭaśarīralāvaṇyā / madhye tapodhanānāṃ kisalayam iva pāṇḍupatrāṇām // KSak_5.13 pratīhārī deva kutūhalagarbhaḥ prahito na me tarkaḥ prasarati / nanu darśanīyā punar asyā ākṛtir lakṣyate /(KSak_5.13a) rājā bhavatu / anirvarṇanīyaṃ parakalatram /(KSak_5.13a) śaku (hastam urasi kṛtvā / ātmagatam) hṛdaya kim evaṃ vepase / āryaputrasya bhāvam avadhārya dhīraṃ tāvad bhava /(KSak_5.13a) purohita (puro gatvā) ete vidhivad arcitās tapasvinaḥ / kaścid eṣām upādhyāyasaṃdeśaḥ / taṃ devaḥ śrotum arhati /(KSak_5.13a5) rājā avahito 'smi /(KSak_5.13a6) ṛṣayaḥ (hastān udyamya) vijayasva rājan /(KSak_5.13a) rā sarvān abhivādaye /(KSak_5.13a) ṛṣayaḥ iṣṭena yujyasva /(KSak_5.13a) rā api nirvighnatapaso munayaḥ /(KSak_5.13a0) ṛṣayaḥ (KSak_5.14b1) kuto dharmakriyāvighnaḥ satāṃ rakṣitari tvayi / tamas tapati dharmāṃśau katham āvir bhaviṣyati // KSak_5.14 rā arthavān khalu me rājaśabdaḥ / atha bhagavāṃl lokānugrahāya kuśalī kāśyapaḥ /(KSak_5.14a) śārṅgaravaḥ svādhīnakuśalāḥ siddhimantaḥ / sa bhavantam anāmayapraśnapūrvakam idam āha /(KSak_5.14a) rā kim ājñāpayati bhagavān /(KSak_5.14a) śā yan mithaḥsamayād imāṃ madīyāṃ duhitaraṃ bhavān upāyaṃsta tan mayā prītimatā yuvayor anujñātam / kutaḥ(KSak_5.15b1) tvam arhatāṃ prāgrasaraḥ smṛto 'si naḥ śakuntalā mūrtimatī ca satkriyā / samānayaṃs tulyaguṇaṃ vadhūvaram cirasya vācyaṃ na gataḥ prajāpatiḥ // KSak_5.15 tad idānīm āpannasattveyaṃ pratigṛhyatāṃ sahadharmacaraṇāyeti /(KSak_5.15a) gautamī ārya kim api vaktukāmāsmi / na me vacanāvasaro 'sti / katham iti /(KSak_5.16b1) nāpekṣito gurujano 'nayā tvayā pṛṣṭo na bandhujanaḥ / ekaikasminn eva carite bhaṇāmi kim ekaikam // KSak_5.16 śaku (ātmagatam) kiṃ nu khalv āryaputro bhaṇati /(KSak_5.16a) rā kim idam upanyastam /(KSak_5.16a) śaku (ātmagatam) pāvakaḥ khalu vacanopanyāsaḥ /(KSak_5.16a) śā katham idaṃ nāma / bhavanta eva sutarāṃ lokavṛttāntaniṣṇātāḥ /(KSak_5.17b1) satīm api jñātikulaikasaṃśrayām jano 'nyathā bhartṛmatīṃ viśaṅkate / ataḥ samīpe pariṇetur iṣyate / priyāpriyā vā pramadā svabandhubhiḥ // KSak_5.17 rā kim atrabhavatī mayā pariṇītapūrvā /(KSak_5.17a) śaku (saviṣādam) hṛdaya sāṃprataṃ te āśaṅkā /(KSak_5.17a5) śā kiṃ kṛtakāryadveṣo dharmaṃ prati vimukhatā kṛtāvajñā /(KSak_5.18b1) rā kuto 'yam asatkalpanāpraśnaḥ /(KSak_5.18b2) śā (KSak_5.18b1) mūrchanty amī vikārāḥ prāyeṇaiśvaryamatteṣu // KSak_5.18 rā viśeṣeṇādhikṣipto 'smi /(KSak_5.18a) gautamī jāte muhhūrtaṃ mā lajjasva / apaneṣyāmi tāvat te 'vaguṇṭhanam / tatas tvāṃ bhartābhijñāsyati /(KSak_5.18a) rā (śakuntalāṃ nirvarṇya / ātmagatam)(KSak_5.19b1) idam upanatam evaṃ rūpam akliṣṭakānti prathamaparigṛhītaṃ syān na vety avyavasyan / bhramara iva vibhāte kundam antastuṣāram na ca khalu parobhoktuṃ nāpi śaknomi hātum // KSak_5.19 (iti vicārayan sthitaḥ)(KSak_5.19a) pratīhārī (svagatam) aho dharmāpekṣitā bhartuḥ / īdṛśaṃ nāma sukhopanataṃ rūpaṃ dṛṣṭā ko 'nyo vicārayati /(KSak_5.19a) śā bho rājan kim iti joṣam āsyate /(KSak_5.19a5) rā bhos tapodhanāḥ cintayann api na khalu svīkaraṇam atrabhavatyāḥ smarāmi / tat katham imām abhivyaktasattvalakṣaṇāṃ pratyātmānaṃ kṣetriṇam aśaṅkamānaḥ pratipatsye /(KSak_5.19a6) śakuntalā (apavārya) āryasya pariṇaya eva saṃdehaḥ / kuta idānīṃ me dūrādhirohiṇy āśā /(KSak_5.19a) śār mā tāvat /(KSak_5.20b1) kṛtābhimarśām anumanyamānaḥ sutāṃ tvayā nāma munir vimānyaḥ / muṣṭaṃ pratigrāhayatā svam arthaṃ pātrīkṛto dasyur ivāsi yena // KSak_5. śāradvata śārṅgarava vimara tvam idānīm / śakuntale vaktavyam uktam asmābhiḥ / so 'yam atrabhavān evam āha / dīyatām asmai pratyayaprativacanam /(KSak_5.20a) śaku (apavārya) idam avasthhāntaraṃ gate tādṛśe 'nurāge kiṃ vā smāritena / ātmedānīṃ me śocanīya iti vyavasitam etat / (prakāśam)(KSak_5.20a) paurava yuktaṃ nāma te tathā purāśramapade svabhāvottānahṛdayam imaṃ janaṃ samayapūrvaṃ pratārya sāṃpratam īdṛśair akṣaraiḥ pratyākhyātum /(KSak_5.20a) rājā (karṇau vidhāya) śāntaṃ pāpam /(KSak_5.21b1) vyapadeśam āvilayituṃ kim īhase janam imam a pātayitum / kūlaṃ kaṣā iva sindhuḥ prasannam ambhas taṭataruṃ ca // KSak_5.21 śaku bhavatu / yadi paramārthataḥ paraparigrahaśaṅkinā tvayaivaṃ pravṛttaṃ tad+abhijñānenānena tavāśaṅkām apaneṣyāmi /(KSak_5.21a) rājā udāraḥ kalpaḥ /(KSak_5.21a5) śaku (mudrāsthānaṃ parāmṛśya) hā dhig ghā dhik / aṅgulīyakaśūnyā me 'ṅguliḥ / (iti saviṣādaṃ gautamīm avekṣate)(KSak_5.21a6) gautamī nūnaṃ te śakrāvatārābhyantare śacītīrthasalilaṃ vandamānāyāḥ prabhraṣṭam aṅgulīyakam /(KSak_5.21a) rājā (sasmitam) idaṃ tat pratyutpannamati straiṇam iti yad ucyate /(KSak_5.21a) śaku atra tāvad vidhinā darśitaṃ prabhutvam /(KSak_5.21a) rājā śrotavyam idānīṃ saṃvṛttam /(KSak_5.21a0) śaku nanv ekasmin divase navamālikāmaṇḍape nalinīpatrabhājanagatam udakaṃ tava haste saṃnihitam āsīt /(KSak_5.21a1) rājā śṛṇumas tāvat /(KSak_5.21a2) śaku tatkṣaṇe sa me putrakṛtako dīrghāpāṅgo nāma mṛgapotaka upasthitaḥ /(KSak_5.21a3) tvayāyaṃ tāvat prathamaṃ pibatv ity anukampinopacchandita udakena / na punas te 'paricayād hastābhyāsam upagataḥ / paścāt tasminn eva mayā gṛhīte salile 'nena kṛtaḥ praṇayaḥ / tadā tvam itthaṃ prahasito 'si / sarvaḥ sagandheṣu viśvasiti / dvāv apy atrāraṇyakāv iti /(KSak_5.21a4) rājā evam ādibhir ātmakāryanirvartinīnām anṛtamayavān madhubhir ākṛṣyate viṣayiṇaḥ /(KSak_5.21a5) gautamī mahābhāga nārhasy evaṃ mantrayitum / tapovanasaṃvardhito 'nabhijño 'yaṃ janaḥ kaitavasya /(KSak_5.21a6) rājā tāpasavṛddhe /(KSak_5.22b1) strīṇām aśikṣitapaṭutvam amānuṣīṣu saṃdṛśyate kim uta yāḥ pratibodhavatyaḥ / prāgantarikṣagamanās tvam apatyajātam anyair dvijaiḥ parabhṛtāḥ khalu poṣayanti // KSak_5.22 śaku (saroṣam+anārya ātmano hṛdayānumānena prekṣase / ka idānīm anyo dharmakañcukapraveśinas tṛṇachannakūpopamasya tavānukṛtiṃ pratipatsyate /(KSak_5.22a) rājā (ātmagatam) saṃdigdhabuddhim āṃ kurvann akaitava ivāsyāḥ kopo lakṣyate / tathā hy anayā (KSak_5.23b1) mayy eva vismaraṇadāruṇacittavṛttau vṛttaṃ rahaḥ praṇayam apratipadyamāne / bhedād bhruvoḥ kuṭilayor atilohitākṣyā bhagnaṃ śarāsanam ivātiruṣā smarasya // KSak_5.23 (prakāśam) bhadre prathitaṃ duṣyantasya caritam / tathāpīdaṃ na dṛśyate /(KSak_5.23a) śaku suṣṭhu tāvad atra svacchandacāriṇī kṛtāsmi yāham asya puruvaṃśapratyayena mukhamadhor hṛdayaviṣasya hastābhyāsam upagatā /(KSak_5.23a) śārṅgarava ittham ātmakṛtaṃ cāpalaṃ dahati /(KSak_5.24b1) ataḥ parīkṣya kartavyaṃ viśeṣāt saṃgataṃ rahaḥ / ajñātahṛdayeṣv evaṃ vairībhavati sauhṛdam // KSak_5.24 rājā ayi bhoḥ kim atrabhavatīpratyayād evāsmān saṃyutadoṣākṣaraiḥ kṣiṇutha /(KSak_5.24a) śārṅg (sāsūyam) śrutaṃ bhavadbhir adharottaram /(KSak_5.25b1) ā janmanaḥ śāṭhyam aśikṣito yas tasyāpramāṇaṃ vacanaṃ janasya / parātisaṃdhānam adhīyate yair vidyeti te santu kilāptavācaḥ // KSak_5.25 rājā bhoḥ satyavādinn abhyupagataṃ tāvad asmābhir evam / kiṃ punar imām atisaṃdhāya labhyate /(KSak_5.25a) śārṅg vinipātaḥ /(KSak_5.25a) rājā vinipātaḥ pauravaiḥ prārthyata iti na śraddheyam etat /(KSak_5.25a) śārad śārṅgarava kim uttareṇa / anuṣṭhito guroḥ saṃdeśaḥ / pratinivartāmahe vayam / (rājānaṃ prati)(KSak_5.26b1) tad eṣā bhavataḥ kāntā tyaja vaināṃ gṛhāṇa vā / upapannā hi dāreṣu prabhutā sarvatomukhī // KSak_5.26 gautami gacchāgrataḥ / (iti prasthitāḥ)(KSak_5.26a) śaku katham anena kitavena vipralabdhāsmi / yūyam api māṃ parityajatha / (ity anupratiṣṭhate)(KSak_5.26a) gautamī (sthitvā) vatsa śārṅgarava anugacchatīyaṃ khalu naḥ karuṇaparidevinī śakuntalā / pratyādeśaparuṣe bhartari kiṃ vā me putrikā karotu /(KSak_5.26a) śārṅg (saroṣaṃ nivṛtya) kiṃ purobhāge svātantryam avalambase / (śakuntalā bhītā vepate)(KSak_5.26a) śārṅg śakutale /(KSak_5.27b1) yadi yathā vadati kṣitipas tathā tvam asi kiṃ pitur utkulayā tvayā / atha tu vetsi śuci vratam ātmanaḥ patikule tava dāsyam api kṣamam // KSak_5.27 tiṣṭha / sādhayāmo vayam /(KSak_5.27a5) rājā bhos tapasvin kim atrabhavatīṃ vipralabhase /(KSak_5.28b1) kumudāny eva śaśāṅkaḥ savitā bodhayati paṅkajāny eva / vaśināṃ hi paraparigrahasaṃśleṣaparāṅmukhī vṛttiḥ // KSak_5.28 śārṅg yadā tu pūrvavṛttam anyasaṅgād vismṛto bhavāṃs tadā katham adharmabhīruḥ /(KSak_5.28a) rājā bhavantam evātra gurulāghavaṃ pṛcchāmi /(KSak_5.29b1) mūḍhaḥ syām aham eṣā vā vaden mithyeti saṃśaye / dāratyāgī bhavāmy āho parastrīsparśapāṃsulaḥ // KSak_5.29 purohita (vicārya) yadi tāvad evaṃ kriyatām /(KSak_5.29a) rājā anuśāstu māṃ bhavān /(KSak_5.29a) purohita atrabhavatī tavad āprasavād asmadgṛhe tiṣṭhatu / kuta idam ucyata iti cet / tvaṃ sādhubhir ādiṣṭapūrvaḥ prathamam eva cakravartinaṃ putraṃ janayiṣyasīti / sa cen munidauhitras tallakṣaṇopapanno bhaviṣyati abhinandya śuddhāntam enāṃ praveśayiṣyati / viparyaye tu pitur asyāḥ samīpanayanam avasthitam eva /(KSak_5.29a) rājā yathā gurubhyo rocate /(KSak_5.29a5) purohita vatse anugaccha mām /(KSak_5.29a6) śaku bhagāti vasudhe dehi me vivaram / (iti rudatī prasthitā / niṣkrāntā saha purodhasā tapasvibhiś ca)(KSak_5.29a) (rājā śāpavyavahitasmṛtiḥ śakuntalāgatam eva cintayati)(KSak_5.29a) (nepathye) āścaryam āścaryam /(KSak_5.29a) rājā (ākarṇya) kiṃ nu khalu syāt /(KSak_5.29a0) (praviśya) purohita (savismayam) deva adbhutaṃ khalu saṃvṛttam /(KSak_5.29a1) rājā kim iva /(KSak_5.29a2) purohita deva parāvṛtteṣu kaṇvaśiṣyeṣu (KSak_5.29a3) sā nindanī svāni bhāgyāni bālā bāhūtkṣepaṃ krandituṃ ca pravṛttā /(KSak_5.29a4) rājā kiṃ ca /(KSak_5.29a5) purohita (KSak_5.30b1) strīsaṃsthānaṃ cāpsaras tīrtham ārād utkṣipyaināṃ jyotir ekaṃ jagāma // KSak_5.30 (sarve vismayaṃ rūpayanti)(KSak_5.30a) rājā bhagavan prāg api so 'smābhir arthaḥ pratyādiṣṭa eva / kiṃ vṛthā tarkeṇānviṣyate / viśrāmyatu bhavān /(KSak_5.30a) purohita (vilokya) vijayasva (iti niṣkrāntaḥ)(KSak_5.30a) rājā vetravati paryākulo 'smi / śayanabhūmimārgam ādeśaya /(KSak_5.30a) pratīhārī ita ito devaḥ (iti prasthitaḥ)(KSak_5.30a5) rājā (KSak_5.31b1) kāmaṃ pratyādiṣṭāṃ smarāmi na parigrahaṃ munes tanayām / balavat tu dūyamānaṃ pratyāyayatīva māṃ hṛdayam // KSak_5.31 (iti niṣkrāntāḥ sarve)(KSak_5.31a6) pañcamo 'ṅkaḥ / ṣaṣṭho 'ṅkaḥ / (tataḥ praviśati nāgarikaḥ śyālaḥ paścād baddhaṃ puruṣam ādāya rakṣiṇau ca)(KSak_6.1b1) rakṣiṇau (puruṣaṃ tāḍaitvā) are kumbhīraka kathaya kutra tvayaitan maṇibandhanotkīrṇanāmadheyaṃ rājakīyam aṅgulīyakaṃ samāsāditam /(KSak_6.1b2) puruṣaḥ (bhītināṭitakena) prasīdantu bhāvamiśrāḥ / nāham īdṛśakarmakārī /(KSak_6.1b3) prathamaḥ kiṃ śobhano brāhmaṇa iti kṛtvā (kalayitvā) rājñā pratigraho dattaḥ /(KSak_6.1b4) puruṣaḥ śṛṇutedānīm / ahaṃ śakrāvatārābhyantaravāsī dhīvaraḥ /(KSak_6.1b5) pāṭaccara kim asmābhir jātiḥ pṛṣṭā /(KSak_6.1b6) śyālaḥ sūcaka kathayatu sarvam anukrameṇa / mainam antarā pratibadhnītam /(KSak_6.1b7) ubhau yad āvutta ājñāpayati / kathaya /(KSak_6.1b8) puruṣaḥ ahaṃ jālodgālādibhir matsyabandhanopāyaiḥ kuṭumbabharaṇaṃ karomi /(KSak_6.1b9) śyālaḥ (virahasya) viśuddha idānīm ājīvaḥ /(KSak_6.1b10) puruṣaḥ bhartaḥ maivaṃ bhaṇa /(KSak_6.1b1) sahajaṃ kila yad vininditaṃ na khalu tat karma vivarjanīyam / paśumāraṇakarmadāruṇo 'nukampāmṛdur eva śrotriyaḥ // KSak_6.1 śyālaḥ tatas tataḥ /(KSak_6.1a) puruṣaḥ ekasmin divase khaṇḍaśo rohitamatsyo mayā kalpitaḥ / ksak_6.1a yāvat tasyodarābhyantare prekṣe tāvad idaṃ ratnabhāsuram aṅgulīyakaṃ dṛṣṭam /(KSak_6.1a) paścād aham asya vikrayāya darśayan gṛhīto bhāvamiśraiḥ / ksak_6.1a5 mārayata vā muñcata vā / ayam asyāgamavṛttāntaḥ /(KSak_6.1a) śyālaḥ jānuka visragandhī godhādī matsyabandha eva niḥsaṃśayam /(KSak_6.1a6) aṅgulīyakadarśanam asya vimarśayitavyam / rājakulam eva gacchāmaḥ /(KSak_6.1a) rakṣiṇau tathā / gaccha are granthibhedaka / (sarve parikrāmanti)(KSak_6.1a) śyālaḥ sūcaka imaṃ gopuradvāre 'pramattau pratipālayataṃ yāvad idam aṅgulīyakaṃ yathāgamanaṃ bhartre nivedya tataḥ śāsanaṃ pratīṣya niṣkrāmāmi /(KSak_6.1a) ubhau praviśatv āvuttaḥ svāmiprasādāya / (iti niṣkrāntaḥ śyālaḥ)(KSak_6.1a0) prathamaḥ jānuka cirāyate khalv āvuttaḥ /(KSak_6.1a1) dvitīyaḥ nanv avasaropasarpaṇīyā rājānaḥ /(KSak_6.1a2) prathamaḥ jānuka sphurato mama hastāv asya vadhasya sumanasaḥ pinaddhum / (iti puruṣaṃ nirdiśati)(KSak_6.1a3) puruṣaḥ nārhati bhāvo 'kāraṇamāraṇo bhavitum /(KSak_6.1a4) dvitīyaḥ (vilokya) eṣa nau svāmī patrahasto rājaśāsanaṃ pratīṣyeto+mukho dṛśyate / gṛdhrabalir bhaviṣyasi śuno mukhaṃ vā drakṣyasi / (praviśya)(KSak_6.1a5) śyālaḥ sūcaka mucyatām eṣa jālopajīvī / upapanna khalv asyāṅgulīyakasyāgamaḥ /(KSak_6.1a6) sūcakaḥ yathāvutto bhaṇati / eṣa yamasadanaṃ praviśya pratinivṛttaḥ / (iti puruṣaṃ parimuktabandhanaṃ karoti)(KSak_6.1a7) puruṣaḥ (śyālaṃ praṇamya) bhartaḥ atha kīdṛśo ma ājīvaḥ /(KSak_6.1a8) eṣa bhartrāṅgulīyakamūlyasaṃmitaḥ prasādo 'pi dāpitaḥ / (iti puruṣāya svaṃ prayacchati)(KSak_6.1a9) puruṣaḥ (sapraṇāmaṃ pratigṛhya) bhartaḥ anugṛhīto 'smi /(KSak_6.1a0) sūcakaḥ eṣa nāmānugraho yac chūlād avatārya hastiskandhe pratiṣṭhāpitaḥ /(KSak_6.1a1) jānuka āvutt pāritoṣikaṃ kathayati tenāṅgulīyakena bhartuḥ saṃmatena bhavitavyam iti /(KSak_6.1a2) śyālaḥ na tasmin mahāarhaṃ ratnaṃ bhartur bahumatam iti tarkayāmi /(KSak_6.1a3) tasya darśanena bhartrābhimato janaḥ smṛtaḥ / muhūrtaṃ prakṛtigambhīro 'pi paryaśrunayana āsīt /(KSak_6.1a4) sūcakaḥ sevitaṃ nāmāvuttena /(KSak_6.1a5) jānuka nanu bhaṇa / asya kṛte mātsyikabhartur iti / (iti puruṣam asūyayā paśyati)(KSak_6.1a6) puruṣaḥ bhaṭṭāraka ito 'rdhaṃ yuṣmākaṃ sumanomūlyaṃ bhavatu /(KSak_6.1a7) jānuka etāvad yujyate /(KSak_6.1a8) śyālaḥ dhīvara mahattaras tvaṃ priyavayasyaka idānīṃ me saṃvṛttaḥ / kādambarīsākṣikam asmākaṃ prathamasauhṛdam iṣyate / tatśauṇḍikāpaṇam eva gacchāmaḥ /(KSak_6.1a9) praveśakaḥ / (tataḥ praviśaty ākāśayānena sānumatī nāmāpsarāḥ)(KSak_6.1a0) sānumatī nirvartitaṃ mayā paryāyanirvartanīyam apsarastīrthasāṃnidhyaṃ yāvat sāhujanasyābhiṣekakāla iti sāṃpratam asya rājarṣer udantaṃ pratyakṣīkariṣyāmi / ksak_6.1a2 menakāsaṃbandhena śarīrabhūtā me śakuntalā / tayā ca duhitṛnimittam ādiṣṭapūrvāsmi /(KSak_6.1a1) (samantād avalokya) kiṃ nu khalu ṛtūtsave 'pi nirutsavārambham iva rājakulaṃ dṛśyate / ksak_6.1a4 asti me vibhavaḥ praṇidhānena sarvaṃ parijñātum /(KSak_6.1a3) kiṃ tu sakhyā ādaro mayā mānaiyitavyaḥ /(KSak_6.1a5) bhavatu / anayor evodyānapālikayos tiraskariṇīpraticchannā pārśvavartinī bhūtvopalapsye / (iti nāṭyenāvatīrya sthitā) (tataḥ praviśati cūtāṅkuram avalokayantī ceṭī / aparāca pṛṣṭhatas tasyāḥ)(KSak_6.1a6) prathamā (KSak_6.2b1) ātāṃraharitapāṇḍura jīvitasarvaṃ vasantamāsasya (yoḥ) / dṛṣṭo 'si cūtakoraka ṛtumaṅgala tvāṃ prasādayāmi // KSak_6.2 dvitīyā parabhṛtike kim ekākinī mantrayase /(KSak_6.2a7) prathamā madhukarike cūtakalikāṃ dṛṣṭvonmattā parabhṛtikā bhavati /(KSak_6.2a8) dvitīyā (saharṣaṃ tvarayopagamya) katham upasthito madhumāsaḥ /(KSak_6.2a9) prathamā madhukarike tavedānīṃ kāla eṣa madavibhramagītānām /(KSak_6.2a0) dvitīyā sakhi avalambasva māṃ yāvad agrapādasthitā bhūtvā cūtakalikāṃ gṛhītvā kāmadevārcanaṃ karomi /(KSak_6.2a1) prathamā yadi mama api khalv ardham arcanaphalasya /(KSak_6.2a2) dvitīyā akathite 'py etat saṃpadyate yata ekam eva nau jīvītaṃ dvidhāsthitaṃ śarīram / (sakhīm avalambya sthitā cūtāṅkuraṃ gṛhṇāti)(KSak_6.3b1) aye apratibuddho 'pi cūtaprasavo 'tra bandhanabhaṅgasurabhir bhavati (iti kapotahastakaṃ kṛtvā)(KSak_6.3b2) tvam asi mayā cūtāṅkura dattaḥ kāmāya gṛhītadhanuṣe / pathikajanayuvatilakṣyaḥ pañcābhyadhikaḥ śaro bhava // KSak_6.3 (iti cūtāṅkuraṃ kṣipati) (praviśya paṭīkṣepeṇa kupitaḥ) /(KSak_6.3a) kañcukī mā tāvad anātmajñe / devena pratiṣiddhe vasantotsave tvam āṃrakalikābhaṅgaṃ kim ārabhase /(KSak_6.3a) ubhe (bhīte) prasīdatv āryaḥ / agṛhītārthe āvām /(KSak_6.3a) kañcukī na kila śrutaṃ yuvābhyāṃ yad vāsantikais tarubhir api devasya śāsanaṃ pramāṇīkṛtaṃ tadāśrayibhiḥ patribhiś ca / tathā hi (KSak_6.4b1) cūtānāṃ ciranirgatā api kalikā badhnāti na svaṃ rajaḥ saṃnaddhaṃ yad api sthitaṃ kurabakaṃ tat korakāvasthayā / kaṇṭheṣu skhalitaṃ gate 'pi śiśire puṃskokilānāṃ rutam śaṅke saṃharati smaro 'pi cakitas tūṇārdhakṛṣṭaṃ śaram // KSak_6.4 sanumatī nāsti saṃdehaḥ / mahāprabhāvo rājarṣiḥ /(KSak_6.4a) prathamā ārya kati divasāny āvayor mitrāvasunā rāṣṭriyeṇa bhaṭṭinīpādamūlaṃ preṣitayoḥ / atra ca nau pramadavanasya pālanakarma samarpitam / tadāgantukatayāśrutapūrva āvābhyām eṣa vṛttāntaḥ /(KSak_6.4a5) kañcukī bhavatu / na punar evaṃ pravartitavyam /(KSak_6.4a6) ubhe ārya kautūhalaṃ nau / yady anena janena śrotavyaṃ kathayatv āryaḥ kiṃ nimittaṃ bhartrā vasantotsavaḥ pratiṣiddhaḥ /(KSak_6.4a) sānumatī utsavapriyāḥ khalu manuṣyāḥ / guruṇā kāraṇena bhavitavyam /(KSak_6.4a) kañcukī bahulībhūtam etat kiṃ na kathyate / kim atrabhavatyo karṇapathaṃ nāyātaṃ śakuntalāpratyādeśakaulīnam /(KSak_6.4a) ubhe śrutaṃ rāṣṭriyamukhād yāvad aṅgulīyakadarśanam /(KSak_6.4a0) kañcukī tena hy alpaṃ kathayitavyam /(KSak_6.5b1) yadaiva khalu svāṅgulīyakadarśanād anusmṛtaṃ devena satyamūḍhapūrvā me tatrabhavatī rahasi śakuntalā mohāt pratyādiṣṭeti tadāprabhṛty eva paścāt tāpam upagato devaḥ / tathā hi (KSak_6.5b2) ramyaṃ dveṣṭi yathā purā prakṛtibhir na pratyahaṃ sevyate śayyāprāntavivartanair vigamayaty unnidra eva kṣapāḥ / dākṣiṇyena dadāti vācam ucitām antaḥpurebhyo yadā gotreṣu skhalitas tadā bhavati ca vrīḍāvilakṣaś ciram // KSak_6.5 sānumatī priyaṃ me /(KSak_6.5a) kañcukī asmāt prabhavato vaimanasyād utsavaḥ pratyākhyātaḥ /(KSak_6.5a) ubhe yujyate / (nepathye)(KSak_6.5a) etu etu bhavān /(KSak_6.5a) kañcukī (karṇaṃ dattvā) aye / ita evābhivartate devaḥ / svakarmānuṣṭhīyatām /(KSak_6.5a5) ubhe tathā /(KSak_6.5a6) (tataḥ praviśati paścāttāpasadṛśaveṣo rājā vidūṣakaḥ pratīhārī ca /(KSak_6.5a) kañcukī (rājānam avalokya) aho sarvāsv avasthāsu ramaṇīyatvam ākṛtiviśeṣāṇām / evam utsuko 'pi priyadarśane devaḥ / tathā hi (KSak_6.5a) pratyādiṣṭaviśeṣamaṇḍanavidhir vāmaprakoṣṭhārpitam bibhratkāñcanam ekam eva valayaṃ śvāsoparaktādharaḥ / cintājāgaraṇapratāntanayanas tejoguṇād ātmanaḥ saṃskārollikhito mahāmaṇir iva kṣīṇo 'pi nālakṣyate // KSak_6.6 sānumatī (rājānaṃ dṛṣṭvā) sthāne khalu pratyādeśavimānitā apy asya kṛte śakuntalā klāmyati /(KSak_6.6a) rājā (dhyānamandaṃ parikramya)(KSak_6.7b1) prathamaṃ sāraṅgākṣyā priyayā pratibodhyamānam api suptam / anuśayaduḥkhāya idaṃ hatahṛdayaṃ saṃprati vibuddham // KSak_6.7 sānumatī nanv īdeśāni tapasvinyā bhāgadheyāni /(KSak_6.7a) vidūṣaka (apavārya) laṅghita eṣa bhūyo 'pi śakuntalāvyādhinā / na jāne kathaṃ cikitsitavyo bhaviṣyatīti /(KSak_6.7a) kañcukī (upagamya) jayatu jayatu devaḥ / mahārāja pratyavekṣitāḥ pramadavanabhūmayaḥ yathākāmam adhyāstāṃ vinodasthānāni mahārājaḥ /(KSak_6.7a) rājā vetravati madvacanād amātyam āryapiśunaṃ brūhi / ciraprabodhān na saṃbhāvitam asmābhir adya dharmāsanam adhyāsitum / yat pratyavekṣitaṃ paurakāryam āryeṇa tat patram āropya dīyatām iti /(KSak_6.7a) pratīhārī yad deva ājñāpayati / (iti niṣkrāntā)(KSak_6.7a5) rājā vātāyana tvam api svaṃ niyogam aśūnyaṃ kuru /(KSak_6.7a6) kañcukī yad ājñāpayati devaḥ / (iti niṣkrāntaḥ)(KSak_6.7a) vidūṣakaḥ kṛtaṃ bhavatā nirmakṣikam / sāṃprataṃ śiśirātapachedaramaṇīye 'smin pramadavanoddeśa ātmānaṃ ramayiṣyasi /(KSak_6.7a) rājā vayasya yad ucyate randhropanipātino 'narthā iti tad vyabhicāri vacaḥ / kutaḥ (KSak_6.8b1) munisutāpraṇayasmṛtirodhinā mama ca muktam idaṃ tamasā manaḥ / manasijena sakhe prahariṣyatā dhanuṣi cūtaśaraś ca niveśitaḥ // KSak_6.8 vidūṣaka tiṣṭha tāvat / anena daṇḍakakāṣṭhena kandarpabāṇaṃ nāśayiṣyāmi / (iti daṇḍakāṣṭham udyamya cūtāṅkuraṃ pātayitum icchati)(KSak_6.8a) rājā (sasmitam) bhavatu / dṛṣṭaṃ brahmavarcasam / sakhe kvopaviṣṭaḥ priyāyāḥ kiṃcid+anukāriṇīṣu latāsu dṛṣṭiṃ vilobhayāmi /(KSak_6.8a0) viṣūṣaka nanv āsannaparicārikā caturikā bhavatā saṃdiṣṭā / mādhavīmaṇḍapa imāṃ velām ativāhayiṣye /(KSak_6.8a1) tatra me citraphalakagatāṃ svahastalikhitāṃ tatrabhavatyāḥ śakuntalāyāḥ pratikṛtim ānaya iti /(KSak_6.8a2) rājā īdṛśaṃ hṛdayavinodanasthānam / tat tam eva mārgam ādeśaya /(KSak_6.8a3) vidūṣaka ita ito bhavān / (ubhau parikramataḥ / sānumaty anugacchati)(KSak_6.8a4) vidūṣaka eṣa maṇiśilāpaṭṭakasanātho mādhavīmaṇḍapa upahāraramaṇīyatayā niḥsaṃśayaṃ svāgateneva nau pratīcchati / tat praviśya niṣīdatu bhavān / (ubhau praveśaṃ kṛtvopaviṣṭau)(KSak_6.8a5) sānumatī latāsaṃśritā drakṣyāmi tāvat sakhyāḥ pratikṛtam / tatas tasyai bhartur bahumukham anurāgaṃ nivedayiṣyāmi / (iti tathā kṛtvā sthitā)(KSak_6.8a6) rājā sakhe sarvam idānīṃ smarāmi śakuntalāyāḥ prathamavṛttāntam / kathitavān asmi bhavate ca /(KSak_6.8a7) sa bhavān pratyādeśavelāyāṃ matsamīpagato nāsīt /(KSak_6.8a8) pūrvam api na tvayā kadācit saṃkīrtitaṃ tatrabhavatyā nāma / kaccid aham iva vismṛtavān asi tvam /(KSak_6.8a9) vidūṣaka na vismarāmi / kiṃ tu sarvaṃ kathayitvāvasāne punas tvayā parihāsavijalpa eṣa na bhūtārtha ity ākhyātam /(KSak_6.8a0) mayā api mṛtpiṇḍabuddhinā tathaiva gṛhītam / athavā bhavitavyatā khalu balavatī /(KSak_6.8a1) sānumatī evaṃ nv idam /(KSak_6.8a2) rājā (dhyātvā) sakhe trāyasva mām /(KSak_6.8a3) vidūṣaka bhoḥ kim etat / anupapannaṃ khalv īdṛśaṃ tvayi / kadā api satpuruṣāḥ śokavāstavyā na bhavanti / nanu pravāte 'pi niṣkampā girayaḥ /(KSak_6.8a4) rājā vayasya nirākaraṇaviklavāyāḥ priyāyāḥ samavasthām anusmṛtya balavadaśaraṇo 'smi / sā hi (KSak_6.9b1) itaḥ pratyādeśāt svajanam anugantuṃ vyavasitā sthitā tiṣṭha ity uccair vadati guruśiṣye gurusame / punar dṛṣṭiṃ bāṣpaprasarakaluṣām arpitavatī mayi krūre yat tat saviṣam iva śalyaṃ dahati mām // KSak_6.9 sānumatī aho / īdṛśī svakāryaparatā / asya saṃtāpenāhaṃ rame /(KSak_6.9a) vidūṣaka bhoḥ asti me tarkaḥ kenāpi tatrabhavatyākāśacāriṇī nīteti /(KSak_6.9a) rājā kaḥ patidevatām anyaḥ parāmarṣṭum utsaheta / menakā kila sakhyās te janmapratiṣṭheti śrutavān asmi / tatsahacāriṇībhiḥ sakhī te hṛteti me hṛdayam āśaṅkate /(KSak_6.9a) sānumatī saṃmohaḥ khalu vismayanīyo na pratibodhaḥ /(KSak_6.9a) vidūṣaka yady evam asti khalu samāgamaḥ kālena tatrabhavatyā /(KSak_6.9a5) rājā katham iva /(KSak_6.9a6) vidūṣaka na khalu mātāpitarau bhartṛviyogaduḥkhitāṃ duhitaraṃ ciraṃ draṣṭuṃ pārayataḥ /(KSak_6.9a) rājā vayasya /(KSak_6.10b1) svapno nu māyā nu matibhramo nu kliṣṭaṃ nu tāvat phalam eva puṇyam / asaṃnivṛttyai tad atītam ete manorathā nāma taṭaprapātāḥ // KSak_6.10 vidūṣaka maivam / nanv+aṅgulīyakam eva nidarśanam avaśyaṃ bhāvyacintanīyaḥ samāgamo bhavatīti /(KSak_6.10a) rājā (aṅgulīyakaṃ vilokya) aye idaṃ tāvad asulabhasthānabhraṃśi śocanīyam /(KSak_6.11b1) tava sucaritam aṅgulīya nūnaṃ pratanu mameva vibhāvyate phalena / aruṇanakhamanoharāsu tasyāś cyutam asi labdhapadaṃ yad aṅgulīṣu // KSak_6.11 sānumatī yady anyahastagataṃ bhavet satyam eva śocanīyaṃ bhavet /(KSak_6.11a) vidūṣaka bhoḥ iyaṃ nāmamudrā kenodghātena tatrabhavatyā hastābhyāsaṃ prāpitā /(KSak_6.11a) sānumatī mama api kautūhalenākārita eṣaḥ /(KSak_6.11a) rājā śrūyatām / svanagarāya prasthitaṃ māṃ priyā sabāṣpam āha kiyaccireṇāryaputraḥ pratipattiṃ dāsyatīti /(KSak_6.11a) vidūṣaka tatas tataḥ /(KSak_6.11a5) rājā paścād imāṃ mudrāṃ tadaṅgulau niveśayatā mayā pratyabhihitā /(KSak_6.12b1) ekaikam atra divase divase madīyaṃ nāmākṣaraṃ gaṇaya gacchasi yāvad antam / tāvat priye madavarodhagṛhapraveśaṃ netā janas tava samīpam upaiṣyatīti // KSak_6.12 tac ca dāruṇātmanā mayā mohān nānuṣṭhitam /(KSak_6.12a6) sānumatī ramaṇīyaḥ khalv avadhir vidhinā visaṃvāditaḥ /(KSak_6.12a) vidūṣaka atha kathaṃ dhīvarakalpitasya rohitamatsyasyodarābhyantara āsīt /(KSak_6.12a) rājā śacītīrthaṃ vandamānāyāḥ sakhyās te hastād gaṅgāsrotasi paribhraṣṭam /(KSak_6.12a) vidūṣaka yujyate /(KSak_6.12a0) sānumatī ata eva tapasvinyāḥ śakuntalāyā adharmabhīror asya rājarṣeḥ pariṇaye saṃdeha āsīt /(KSak_6.12a1) athavedṛśo 'nurāgo 'bhijñānam apekṣate / katham ivaitat /(KSak_6.12a2) rājā upālapsye tāvad idam aṅgulīyakam /(KSak_6.12a3) vidūṣaka (ātmagatam) gṛhīto 'nena panthā unmattānām /(KSak_6.12a4) rājā kathaṃ nu taṃ bandhurakomalāṅguliṃ(KSak_6.13b1) karaṃ vihāyāsi nimagnam ambhasi / athavā / acetanaṃ nāma guṇaṃ na lakṣayen mayaiva kasmād avadhīritā priyā // KSak_6.13 vidūṣaka (ātmagatam) kathaṃ bubhukṣayā khāditavyo 'smi /(KSak_6.13a) rājā priye akāraṇaparityāgānuśayataptahṛdayas tāvad anukampyatām ayaṃ janaḥ punardarśanena /(KSak_6.13a) (praviśyāpaṭīkṣepeṇa citraphalakahastā)(KSak_6.13a) caturikā iyaṃ citragatā bhaṭṭinī / (iti citraphalakaṃ darśayati)(KSak_6.13a) vidūṣaka (vilokya) sādhu vayasya / madhurāvasthānadarśanīyo bhāvānupraveśaḥ / skhalatīva me dṛṣṭir nimnonnatapradeśeṣu /(KSak_6.13a5) sānumatī aho eṣā rājarṣer nipuṇatā / jāne sakhy agrato me vartata iti /(KSak_6.13a6) rājā (KSak_6.14b1) yad yat sādhu na citre syāt kriyate tat tad anyathā / tathāpi tasyā lāvaṇyaṃ rekhayā kiṃcid anvitam // KSak_6.14 sānumatī sadṛśam etat paścāt+tāpaguroḥ snehasyānavalepasya ca /(KSak_6.14a) vidūṣaka bhoḥ idānīṃ tisras tatrabhavatyo dṛśyante / sarvāś ca darśanīyāḥ /(KSak_6.14a) katamātra tatrabhavatī śakuntalā /(KSak_6.14a) sānumatī anabhijñaḥ khalv īdṛśasya rūpasya moghadṛṣṭir ayaṃ janaḥ /(KSak_6.14a0) rājā tvaṃ tāvat katamāṃ tarkayasi /(KSak_6.14a1) vidūṣaka tarkayāmi yaiṣā śithilabandhanodvāntakusumena keśāntenodbhinnasvedabindunā vadanena viśeṣato 'pasṛtābhyāṃ bāhubhyām avasekasnigdhataruṇapallavasya cūtapādapasya pārśva īṣatpariśrāntevālakṣitā sā śakuntalā / itare sakhyāv iti /(KSak_6.14a2) rājā nipuṇo bhavān / asty atra me bhāvacihnam /(KSak_6.15b1) svinnāṅguliviniveśo rekhāprānteṣu dṛśyate malinaḥ / aśru ca kapolapatitaṃ dṛśyam idaṃ varṇikocchvāsāt // KSak_6.15 caturike ardhalikhitam etad vinodasthānam / gaccha / vartikāṃ tāvad ānaya /(KSak_6.15a) caturikā ārya mādhavya avalambasva citraphalakaṃ yāvad āgacchāmi /(KSak_6.15a) rājā (niḥśvasya)(KSak_6.16b1) sākṣāt priyām upagatām apahāya pūrvaṃ citrārpitāṃ punar imāṃ bahu manyamānaḥ / srotovahāṃ pathi nikāmajalām atītya jātaḥ sakhe praṇayavān mṛgatṛṣṇikāyām // KSak_6.16 vidūṣaka (ātmagatam) eṣo 'trabhavān nadīm atikramya mṛgatṛṣṇikāṃ saṃkrāntaḥ / (prakāśam) bhoḥ aparaṃ kim atra lekhitavyam /(KSak_6.16a) rājā śrūyatām (KSak_6.17b1) kāryā saikatalīnahaṃsamithunā srotovahā mālinī pātās tām abhito niṣaṇṇahariṇā gaurīguroḥ pāvanāḥ / śākhālambitavalkalasya ca taror nirmātum icchāmy adhaḥ śṛṅge kṛṣṇamṛgasya vāmanayanaṃ kaṇḍūyamānāṃ mṛgīm // KSak_6.17 vidūṣaka (ātmagatam) yathāhaṃ paśyāmi pūritavyam anena citraphalakaṃ lambakūrcānāṃ tāpasānāṃ kadambaiḥ /(KSak_6.17a) rājā vayasya anyac ca / śakuntalāyāḥ prasādhanam abhipretam atra vismṛtam asmābhiḥ /(KSak_6.17a) vidūṣaka kim iva /(KSak_6.17a) sānumatī vanavāsasya saukmāryasya vinayasya ca yat sadṛśaṃ bhaviṣyati /(KSak_6.17a) rājā (KSak_6.18b1) kṛtaṃ na karṇārpitabandhanaṃ sakhe śirīṣam āgaṇḍavilambikesaram / na vā śaraccandramarīcikomalaṃ mṛṇālasūtraṃ racitaṃ stanāntare // KSak_6.18 vidūṣaka bhoḥ kiṃ nu tatrabhavatī raktakuvalayapallavaśobhināgrahastena mukham avārya cakitacakiteva sthitā / (sāvadhānaṃ nirūpya dṛṣṭvā)(KSak_6.18a5) āḥ eṣa dāsyāḥ putraḥ kusumarasapāṭaccaras tatrabhavatyā vadanakamalam abhilaṅghate madhukaraḥ /(KSak_6.18a6) rājā nanu vāryatām eṣa dhṛṣṭaḥ /(KSak_6.18a) vidūṣaka bhavān evāvinītānāṃ śāsitāsya vāraṇe prabhaviṣyati /(KSak_6.18a) rājā yujyate / ayi bhoḥ kusumalatāpriyātithe kim atra paripatanakhedam anubhavasi /(KSak_6.19b1) eṣā kusumaniṣaṇṇā tṛṣitā api satī bhavantam anuraktā / pratipālayati madhukarī na khalu madhu vinā tvayā pibati // KSak_6.19 sānumatī adyābhijātaṃ khalv eṣa vāritaḥ /(KSak_6.19a) vidūṣaka pratiṣiddhā api vāmaiṣā jātiḥ /(KSak_6.19a) rājā evaṃ bho na me śāsane tiṣṭhasi / śrūyatāṃ tarhi saṃprati /(KSak_6.20b1) akliṣṭabālatarupallavalobhanīyam pītaṃ mayā sadayam eva ratotsaveṣu / bimbādharaṃ spṛśasi ced bhramara priyāyās tvāṃ kārayāmi kamalodarabandhanastham // KSak_6.20 vidūṣaka evaṃ tīkṣṇadaṇḍasya kiṃ na bheṣyati / (prahasya / ātmagatam)(KSak_6.20a) eṣa tāvad unmattaḥ / aham apy etasya saṅgenedṛśavarṇa iva saṃvṛttaḥ / (prakāśam)(KSak_6.20a) bhoḥ citraṃ khalv etat /(KSak_6.20a5) rājā kathaṃ citram /(KSak_6.20a6) sānumatī aham apīdānīm avagatārthā / kiṃ punar yathālikhitānubhāvy eṣaḥ /(KSak_6.20a) rājā vayasya kim idam anuṣṭhitaṃ paurobhāgyam /(KSak_6.21b1) darśanasukham anubhavataḥ sākṣād iva tanmayena hṛdayena / smṛtikāriṇā tvayā me punar api citrīkṛtā kāntā // KSak_6.21 (iti bāṣpaṃ viharati)(KSak_6.21a) sānumatī pūrvāparavirodhy apūrva eṣa virahamārgaḥ /(KSak_6.21a) rājā vayasya katham evam aviśrāntaduḥkham anubhavāmi /(KSak_6.22b1) prajāgarāt khilībhūtas tasyāḥ svapne samāgamaḥ / bāṣpas tu na dadāty enāṃ draṣṭuṃ citragatām api // KSak_6.22 sānumatī sarvathā pramārjitaṃ tvayā pratyādeśaduḥkhaṃ śakuntalāyāḥ / (praviśya)(KSak_6.22a) caturikā jayatu bhartā / vartikākaraṇḍakaṃ gṛhītvetomukhaṃ prasthitāsmi /(KSak_6.22a) rājā kiṃ ca /(KSak_6.22a5) caturikā sa me hastād antarā taralikādvitīyayā devyā vasumatyāham evāryaputrasyopaneṣyāmīti sabalātkāraṃ gṛhītaḥ /(KSak_6.22a6) vidūṣaka diṣṭyā tvaṃ muktā /(KSak_6.22a) caturikā yāvad devyā viṭapalagnam uttarīyaṃ taralikā mocayati tāvan mayā nirvāhita ātmā /(KSak_6.22a) rājā vayasya upasthitā devī bahumānagarvitā ca / bhavān imāṃ pratikṛtiṃ rakṣatu /(KSak_6.22a) vidūṣaka ātmānam iti bhaṇa / (citraphalakam ādāyotthāya ca) yadi bhavān antaḥpurakūṭavāgurāto mokṣyate tadā māṃ meghapratichande prāsāde śabdāyaya / (iti drutapadaṃ niṣkrāntaḥ)(KSak_6.22a0) sānumatī anyasaṃkrāntahṛdayo 'pi prathamasaṃbhāvanām apekṣate / atiśithilasauhārda idānīm eṣaḥ /(KSak_6.22a1) (praviśya patrahastā)(KSak_6.22a2) pratīhārī jayatu jayatu devaḥ /(KSak_6.22a3) rājā vetravati na khalv antarā dṛṣṭā tvayā devī /(KSak_6.22a4) pratīhārī athakim / patrahastāṃ māṃ prekṣya pratinivṛttā /(KSak_6.22a5) rājā kāryajñā kāryoparodhaṃ me pariharati /(KSak_6.22a6) pratīhārī deva amātyo vijñāpayati / arthajātasya gaṇanābahulatayaikam eva paurakāryam avekṣitaṃ tad devaḥ patrārūḍhaṃ pratyakṣīkarotv iti /(KSak_6.22a7) rājā itaḥ patraṃ darśaya / (pratihāry upanayati)(KSak_6.22a8) rājā (anuvācya) katham / samudravyavahārī sārthavāho dhanamitro nāma nauvyasane vipannaḥ / anapatyaś ca kila tapasvī / ksak_6.22a0 rājagāmī tasyārthasaṃcaya ity etad amātyena likhitam / kaṣṭaṃ khalv anapatyatā /(KSak_6.22a9) vetravati bahudhanatvād bahupatnīkena tatrabhavatā bhavitavyam / ksak_6.22a2 vicāryatāṃ yadi kācid āpannasattvā tasya bhāryāsu syāt /(KSak_6.22a1) pratīhārī deva idānīm eva sāketakasya śreṣṭhino duhitā nirvṛttapuṃsavanā jāyāsya śrūyate /(KSak_6.22a3) rājā nanu garbhaḥ pitryaṃ riktham arhati / gaccha / evam amātyaṃ brūhi /(KSak_6.22a4) pratīhārī yad deva ājñāpayati / (iti prasthitā)(KSak_6.22a5) rājā ehi tāvat /(KSak_6.22a6) pratīhārī iyam asmi /(KSak_6.22a7) rājā kim anena saṃtatir asti nāstīti /(KSak_6.23b1) yena yena viyujyante prajāḥ snigdhena bandhunā / sa sa pāpād ṛte tāsāṃ duṣyanta iti ghuṣyatām // KSak_6.23 pratīhārī evaṃ nāma ghoṣayitavyam /(KSak_6.23a) (niṣkramya / punaḥ praviṣya) kāle praviṣṭam ivābhinanditaṃ devasya śāsanam /(KSak_6.23a) rājā (dīrgham uṣṇaṃ ca niḥśvasya) evaṃ bhoḥ saṃtatichedaniravalambānāṃ kulānāṃ mūlapuruṣāvasāne saṃpadaḥ param upatiṣṭhante / mama apy ante puruvaṃśaśriya eṣa eva vṛttāntaḥ /(KSak_6.23a) pratīhārī pratihatam amaṅgalam /(KSak_6.23a) rājā dhin mām upasthitaśreyo 'vamāninam /(KSak_6.23a5) sānumatī asaṃśayaṃ sakhīm eva hṛdaye kṛtvā nindito 'nenātmā /(KSak_6.23a6) rājā (KSak_6.24b1) saṃropite 'py ātmani dharmapatnī tyaktā mayā nāma kulapratiṣṭhā / kalpiṣyamāṇā mahate phalāya vasuṃdharā kāla ivoptabījā // KSak_6.24 sānumatī aparichinnedānīṃ te saṃtatir bhaviṣyati /(KSak_6.24a) caturikā (janāntikam) aye anena sārvavāhavṛttāntena dviguṇodvego bhartā / enam āśvāsayituṃ meghapratichandād āryaṃ mādhavyaṃ gṛhītvāgaccha /(KSak_6.24a) pratīhārī suṣṭhu bhaṇasi / (iti niṣkrāntā)(KSak_6.24a) rājā aho duṣyantasya saṃśayam ārūḍhāḥ piṇḍabhājaḥ / kutaḥ /(KSak_6.25b1) asmāt paraṃ bata yathāśruti saṃbhṛtāni ko naḥ kule nivapanāni niyacchatīti / nūnaṃ prasūtivikalena mayā prasiktam dautāśruśeṣam udakaṃ pitaraḥ pibanti // KSak_6.25 (iti moham upagataḥ)(KSak_6.25a) caturikā (sasaṃbhramam avalokya) samāśvasitu samāśvasitu bhartā /(KSak_6.25a) sānumatī hā dhig ghā dhik / sati khalu dīpe vyavadhānadoṣeṇaiṣo 'ndhakāradoṣam anubhavati / ksak_6.25a aham idānīm eva nirvṛtaṃ karomi /(KSak_6.25a) athavā śrutaṃ mayā śakuntalāṃ samāśvāsayantyā mahāindrajananyā mukhād yajñabhāgotsukā devā eva tathānuṣṭhāsyanti yathācireṇa dharmapatnīṃ bhartābhinandiṣyatīti / ksak_6.25a6 tad yuktam etaṃ kālaṃ pratipālayitum / yāvad anena vṛttāntena priyasakhīṃ samāśvāsayāmi /(KSak_6.25a5) (nepathye) abrahmaṇyam /(KSak_6.25a) rājā (pratyāgataḥ / karṇaṃ dattvā) aye mādhavyasya ivārtasvaraḥ / kaḥ ko tra bhoḥ / (praviśya)(KSak_6.25a) pratīhārī (sasaṃbhramam) paritrāyatāṃ devaḥ saṃśayagataṃ vayasyam /(KSak_6.25a) rājā kenāttagandho māṇavakaḥ /(KSak_6.25a0) pratīhārī adṛṣṭarūpeṇa kenāpi sattvenātikramya meghapraticchandasya prāsādasyāgrabhūmim ārophitaḥ /(KSak_6.25a1) rājā (utthāya) mā tāvat / mama api sattvair abhibhūyante gṛhāḥ / atha vā /(KSak_6.26b1) ahany ahany ātmana eva tāvaj jñātuṃ pramādaskhalitaṃ na śakyam / prajāsu kaḥ ke pathā prayāti ity aśeṣato veditum asti śaktiḥ // KSak_6.26 (nepathye) bho vayasya avihā avihā /(KSak_p138167) rājā (gatibhedena parikrāman) sakhe na bhetavyam / (nepathye)(KSak_6.26a2) (punas tad eva paṭhitvā) kathaṃ na bheṣyāmi / eṣa māṃ ko 'pi pratyavanataśirodharam ikṣum iva tribhaṅgaṃ karomi /(KSak_6.26a3) rājā (sadṛṣṭikṣepam) dhanus tāvat / (praviśya śārṅgahastā)(KSak_6.26a4) yavanī bhartaḥ etad hastāvāpasahitaṃ śarāsanam /(KSak_6.27b1) (rājā saśaraṃ dhanur ādatte)(KSak_6.27b2) (nepathye)(KSak_6.27b3) eṣa tvām abhinavakaṇṭhaśoṇitārthī śārdūlaḥ paśum iva hanmi ceṣṭamānam / ārtānāṃ bhayam apanetum āttadhanvā duṣyantas tava śaraṇaṃ bhavatv idānīm // KSak_6.27 rājā (saroṣam) kathaṃ mām evoddiśati / tiṣṭha kuṇapāśana / tvam idānīṃ na bhaviṣyasi / (śārṅgam āropya) vetravati sopānamārgam ādeśaya / (sarve satvaram upasarpanti)(KSak_6.27a) rājā (samantād vilokya) śūnyaṃ khalv idam / (nepathye)(KSak_6.27a) avihā / avihā /aham atrabhavantaṃ paśyāmi / tvaṃ māṃ na paśyasi / biḍālagṛhīto mūṣaka iva nirāśo 'smi jīvite saṃvṛttaḥ /(KSak_6.27a) rājā bhos tiraskariṇīgarvita madīyam astraṃ tvāṃ drakṣyati / eṣa tam iṣuṃ saṃdadhe /(KSak_6.28b1) yo haniṣyati vadhyaṃ tvāṃ rakṣyaṃ rakṣiṣyati dvijam / haṃso hi kṣīram ādatte tanmiśrā varjayaty apaḥ // KSak_6.28 (ity astraṃ saṃdhatte)(KSak_6.28a) (tataḥ praviśati vidūṣakam utsṛjya mātaliḥ)(KSak_6.28a5) mātaliḥ (KSak_6.29b1) kṛtā śaravyaṃ hariṇā tavāsurāḥ śarāsanaṃ teṣu vikṛṣyatām idam / prasādasaumyāni satāṃ suhṛjjane patanti cakṣūṃṣi na dāruṇāḥ śarāḥ // KSak_6.29 rājā (sasaṃbhramam asram upasaṃharan) aye mātaliḥ / svāgataṃ mahāindrasārathe / (praviśya)(KSak_6.29a) vidūṣaka ahaṃ yeneṣṭipaśumāraṃ māritaḥ so 'nena svāgatenābhinadyate /(KSak_6.29a) mātaliḥ (sasmitam) āyuṣmañ śrūyatāṃ yad artham asmi hariṇā bhavatsakāśaṃ preṣitaḥ /(KSak_6.29a) rājā avahito 'smi /(KSak_6.29a) mātaliḥ asti kālanemiprasūtir durjayo nāma dānavagaṇaḥ /(KSak_6.29a5) rājā asti / śrutapūrvaṃ mayā nāradāt /(KSak_6.29a6) mātaliḥ (KSak_6.30b1) sakhyus te sa kila śatakrator ajayyas tasya tvaṃ raṇaśirasi smṛto nihantā / ucchettuṃ prabhavati yan na saptasaptis tannaiśaṃ timiram apākaroti candraḥ // KSak_6.30 sa bhavān āttaśastra evedānīm aindraratham āruhya vijayāya pratiṣṭhatām /(KSak_6.30a) rājā anugṛhīto 'ham anayā maghavataḥ saṃbhāvanayā / atha mādhavyaṃ prati bhavatā kim evaṃ prayuktam /(KSak_6.30a) mātali tad api kathyate / kiṃ nimittād api manaḥsaṃtāpād āyuṣmān mayā viklavo dṛṣṭaḥ / paścātkopayitum āyuṣmantaṃ tathā kṛtavān asmi / kutaḥ /(KSak_6.31b1) jvalati calitendhano 'gnir viprakṛtaḥ pannagaḥ phaṇāṃ kurute / prāyaḥ svaṃ mahimānaṃ kṣobhāt pratipadyate hi janaḥ // KSak_6.31 rājā (janāntikam) vayasya anatikramaṇīyā divaspater ājñā /(KSak_6.32b1) tad atra parigatārthaṃ kṛtvā madvacanād amātyapiśunaṃ brūhi /(KSak_6.32b2) tvanmatiḥ kevalā tāvat paripālayatu prajāḥ / adhijyam idam anyasmin karmaṇi vyāpṛtaṃ ddhanuḥ // KSak_6.32 vidūṣaka yad bhavān ājñāpayati (iti niṣkrāntaḥ)(KSak_6.32a) mātaliḥ āyuṣmān ratham ārohatu /(KSak_6.32a) (rājā rathārohaṇaṃ nāṭayati)(KSak_6.32a) (niṣkrāntāḥ sarve)(KSak_6.32a) ṣaṣṭho 'ṅkaḥ / saptamo 'ṅkaḥ (tataḥ praviśaty ākāśayānena rathādhirūḍho rājā mātaliś ca)(KSak_7.1b1) rājā mātale anuṣṭhitanideśo 'pi maghavataḥ satkriyāviśeṣād anupayuktam ivātmānaṃ samarthaye /(KSak_7.1b2) mātaliḥ (sasmitam) āyuṣmann ubhayam apy aparitoṣaṃ samarthaye /(KSak_7.1b1) prathamopakṛtaṃ marutvataḥ pratipattyā laghu manyate bhavān / gaṇayaty avadānavismito bhavataḥ so 'pi na satkriyāguṇān // KSak_7.1 rājā mātale mā maivam / sa khalu manorathānām apy abhūmir visarjanāvasarasatkāraḥ / mama hi divaukasāṃ samakṣam ardhāsanopaveśitasya /(KSak_7.2b1) antargataprārthanam antikasthaṃ jayantam udvīkṣya hṛtasmitena / āmṛṣṭavakṣoharicandanāṅkā mandāramālā hariṇā pinaddhā // KSak_7.2 mātaliḥ kim iva nāmāyuṣmān amareśvarān nārhati / paśya /(KSak_7.3b1) sukhaparasya harer ubhayaiḥ kṛtaṃ tridivam uddhṛtadānavakaṇṭakam / tava śarair adhunā nataparvabhiḥ puruṣakesariṇaś ca purā nakhaiḥ // KSak_7.3 rājā atra khalu śatakrator eva mahimā stutyaḥ /(KSak_7.4b1) sidhyanti karmasu mahatv api yan niyojyāḥ saṃbhāvanāguṇam avehi tam īśvarāṇām / kiṃ vābhaviṣyadaruṇas tamasāṃ vibhettā taṃ cet sahasrakiraṇo dhuri nākariṣyat // KSak_7.4 mātali sadṛśaṃ tava etat / (stokam antaram atītya) āyuṣmann itaḥ paśya nākapṛṣṭhapratiṣṭhitasya saubhāgyam ātmayaśasaḥ /(KSak_7.5b1) vicchittiśeṣaiḥ surasundarīṇāṃ varṇair amī kalpalatāṃśukeṣu / vicintya gītakṣamam arthajātaṃ divaukasas tvaccaritaṃ likhanti // KSak_7.5 mātale asurasaṃprahārotsukena pūrvedyur divam adhirohatā mayā na lakṣitaḥ svargamārgaḥ / katamasmin marutāṃ pathi vartāmahe /(KSak_7.5a) mātali (KSak_7.6b1) trisrotasaṃ vahati yo gaganapratiṣṭhām jyotīṃṣi vartayati ca pravibhaktaraśmiḥ / tasya dvitīyaharivikramanistamaskam vāyor imaṃ parivahasya vadanti mārgam // KSak_7.6 rājā mātale ataḥ khalu sabāhyāntaḥkaraṇo mamāntarātmā prasīdati / (rathāṅgam avalokya) meghapadavīm avatīrṇau svaḥ /(KSak_7.6a) mātali katham avagamyate /(KSak_7.6a) rājā ayam aravivarebhyaś cātakair niṣpatadbhir haribhir acirabhāsāṃ tejasā cānuliptaiḥ /(KSak_7.7b1) gatam upari ghanānāṃ vārigarbhodarāṇām // piśunayati rathas te śīkaraklinnanemiḥ // KSak_7.7 mātali kṣaṇād āyuṣmān svādhikārabhūmau vartiṣyate /(KSak_7.7a) rājā (adho 'valokya) mātale vegāvataraṇād āścaryadarśanaḥ saṃlakṣyate manuṣyalokaḥ / tathā hi /(KSak_7.8b1) śailānām avarohatīva śikharād unmajjatāṃ medinī parṇābhyantaralīnatāṃ vijahati skandhodayāt pādapāḥ / saṃtānais tanubhāvanaṣṭasalilā vyaktiṃ bhajanty āpagāḥ kenāpy utkṣipateva paṣya bhuvanaṃ matpārśvam ānīyate // KSak_7.8 mātali sādhu dṛṣṭam / (sabahumānam avalokya) aho udāraramaṇīyā pṛthivī /(KSak_7.8a) rājā mātale katamo 'yaṃ pūrvāparasamudrāvagāḍhaḥ kanakarasanisyandī sāṃdhya meghaparighaḥ sānumān ālokyate /(KSak_7.8a) mātali āyuṣmann eṣa khalu hemakūṭo nāma kiṃ puruṣaparvatas tapaḥsaṃsiddhikṣetram / paśya /(KSak_7.9b1) svāyaṃbhuvān marīcer yaḥ prababhūva prajāpatiḥ / surāsuraguruḥ so 'tra sapatnīkas tapasyati // KSak_7.9 rājā tena hy anatikramaṇīyāni śreyāṃsi / pradakṣiṇīkṛtya bhagavantaṃ gantum icchāmi /(KSak_7.9a) mātali prathamaḥ kalpaḥ / (nāṭyenāvatīrṇau)(KSak_7.9a) rājā (savismayam)(KSak_7.10b1) upoḍhaśabdā na rathāṅganemayaḥ pravartamānaṃ na ca dṛśyate rajaḥ / abhūtalasparśanatayāniruddhatas tavāvatīrṇo 'pi ratho na lakṣyate // KSak_7.10 mātali etāvān eva śatakrator āyuṣmataś ca viśeṣaḥ /(KSak_7.10a) rājā mātale katamasmin pradeśe mārīcāśramaḥ /(KSak_7.10a) mātaliḥ (hastena darśayan)(KSak_7.11b1) valmīkārdhanimagnamūrtir urasā saṃdaṣṭasarpatvacā kaṇṭhe jīrṇalatāpratānavalayenātyarthasaṃpīḍitaḥ / aṃsavyāpi śakuntanīḍanicitaṃ bibhrajjaṭāmaṇḍalam yatra sthāṇur ivācalo munir asāv abhyarkabimbaṃ sthitaḥ // KSak_7.11 rājā namas te kaṣṭatapase /(KSak_7.11a) mātaliḥ (saṃyatapragrahaṃ rathaṃ kṛtvā) etāv aditiparivardhitamandāravṛkṣaṃ prajāpater āśramaṃ praviṣṭau svaḥ /(KSak_7.11a) rājā svargād adhikataraṃ nirvṛtisthānam amṛtahradam ivāvagāḍho 'smi /(KSak_7.11a) mātaliḥ (rathaṃ sthāpayitvā) avataratv āyuṣmān /(KSak_7.11a) rājā (avatīrya) mātale bhavān katham idānīm /(KSak_7.11a5) mātaliḥ saṃyantrito mayā rathaḥ / vayam apy avatarāmaḥ /(KSak_7.11a6) (tathā kṛtvā) ita āyuṣman / (parikramya) dṛśyantām atrabhavatām ṛṣīṇāṃ tapovanabhūmayaḥ /(KSak_7.11a) rājā nanu vismayād avalokayāmi /(KSak_7.12b1) prāṇānām anilena vṛttir ucitā satkalpavṛkṣe vane toye kāñcanapadmareṇukapiśe dharmābhiṣekakriyā / dhyānaṃ ratnaśilātaleṣu vibudhastrīsaṃnidhau saṃyamo yat kāṅkṣanti tapobhir anyamunayas tasmiṃs tapasyanty amī // KSak_7.12 mātali utsarpiṇī khalu mahatāṃ prārthanā / (parikramya / ākāśe) aye vṛddhaśākalya kim anutiṣṭhati bhagavān mārīcaḥ / kiṃ bravīṣi / dākṣāyaṇyā prativratārdham adhikṛtya pṛṣṭas tasyai maharṣipatnīsahitāyai kathayatīti /(KSak_7.12a) rājā (karṇaṃ dattvā) aye pratipālyāvasaraḥ khalu prastāvaḥ /(KSak_7.12a) mātaliḥ (rājānam avalokya) asminn aśokavṛkṣamūle tāvad āstām āyuṣmān yāvat tvām indragurave nivedayitum antarānveṣī bhavāmi /(KSak_7.12a0) rājā yathā bhavān manyate (iti sthitaḥ)(KSak_7.12a1) mātaliḥ āyuṣman sādhayāmy aham / (iti niṣkrāntaḥ)(KSak_7.12a2) rājā (nimittaṃ sūcayitvā)(KSak_7.13b1) manorathāya nāśaṃse kiṃ bāho spandase vṛthā / pūrvāvadhīritaṃ śreyo duḥkhaṃ hi parivartate // KSak_7.13 (nepathye)(KSak_7.13a) mā khalu cāpalaṃ kuru / kathaṃ gata evātmanaḥ prakṛtim /(KSak_7.13a) rājā (karṇaṃ dattvā) abhūmir iyam avinayasya / ko nu khalv eṣa niṣidhyate / (śabdānusāreṇāvalokya / savismayam) aye ko nu khalv ayam anubadhyamānas tapasvinībhyām abālasattvo bālaḥ /(KSak_7.14b1) ardhapītastanaṃ mātur āmardakliṣṭakesaram / prakrīḍituṃ siṃhaśiśuṃ balātkāreṇa karṣati // KSak_7.14 (tataḥ praviśati yathānirdiṣṭakarmā tapasvinībhyāṃ bālaḥ)(KSak_7.14a) bāla jṛmbhasva siṃha dantāṃs te gaṇayiṣye /(KSak_7.14a) prathamā avinīta kiṃ no 'patyanirviśeṣāṇi sattvāni vikaroṣi / hanta vardhate te saṃrambhaḥ / sthāne khalu ṛṣijanena sarvadamana iti kṛtanāmadheyo 'si /(KSak_7.14a5) rājā kiṃ nu khalu bāle 'sminn aurasa iva putre snihyati me manaḥ / nūnam anapatyatā māṃ vatsalayati /(KSak_7.14a6) dvitīyā eṣā khalu kesariṇī tvāṃ laṅghayati yady asyāḥ putrakaṃ na muñcasi /(KSak_7.14a) bāla (sasmitam) aho balīyaḥ khalu bhīto 'smi / (ity adharaṃ darśayati )(KSak_7.15b1) rājā hamatas tejaso bījaṃ bālo 'yaṃ pratibhāti me / sphuliṅgāvasthayā vahnir edhāpakṣa iva sthitaḥ // KSak_7.15 prathamā vatsa enaṃ bālamṛgendraṃ muñca / aparaṃ te krīḍanakaṃ dāsyāmi /(KSak_7.15a) bāla kutra / dehy etat / (iti hastaṃ prasārayati)(KSak_7.15a) rājā kathaṃ cakravartilakṣaṇam apy anena dhāryate / tathā hy asya /(KSak_7.16b1) pralobhyavastupraṇayaprasārito vibhāti jālagrathitāṅguliḥ karaḥ / alakṣyapatrāntaram iddharāgayā navoṣasā bhinnam ivaikapaṅkajam // KSak_7.16 dvitīyā suvrate na śakya eṣa vācāmātreṇa viramayitum / gaccha tvam / madīya uṭaje mārkaṇḍeyasya+ṛṣikumārasya varṇacitrito mṛttikāmayūras tiṣṭhati / tam asyopahara /(KSak_7.16a) prathamā tathā / (iti niṣkrāntā)(KSak_7.16a) bāla anenaiva tāvat krīḍiṣyāmi /(KSak_7.16a5) rājā spṛhayāmi khalu durlalitāyāsmai /(KSak_7.17b1) ālakṣyadantamukulān animittahāsair avyaktavarṇaramaṇīyavacaḥpravṛttīn / aṅkāśrayapraṇayinas tanayān vahanto dhanyās tadaṅgarajasā malinībhavanti // KSak_7.17 tāpasī bhavatu / na mām ayaṃ gaṇayati / (pārśvam avalokya) ko 'tra ṛṣipumārāṇām / (rājānam avalokya) bhadramukha ehi tāvat / mocayānena durmocahastagraheṇa* ḍimbhalīlayā bādhyamānaṃ bālamṛgendram / (*durmoka)(KSak_7.17a) rājā (upagamya / sasmitam) ayi bho maharṣiputra /(KSak_7.18b1) evam āśramaviruddhavṛttinā saṃyamaḥ kim iti janmatas tvayā / sattvasaṃśraya sukho 'pi dūṣyate kṛṣṇasarpaśiśuneva candanaḥ // KSak_7.18 tāpasī bhadramukha na khalv ayam ṛṣikumāraḥ /(KSak_7.18a) rājā ākārasadṛśaṃ ceṣṭitam evāsya kathayati / sthānapratyayāt tu vayam evaṃ tarkiṇaḥ / (yathābhyarthitam anutiṣṭhan bālasparśam upalabhya / ātmagatam)(KSak_7.19b1) anena kasya api kulāṅkureṇa spṛṣṭasya gātreṣu sukhaṃ mamaivam / kāṃ nirvṛtiṃ cetasi tasya kuryād yasyāyam aṅkāt kṛtinaḥ prarūḍhaḥ // KSak_7.19 tāpasī (ubhau nirvarṇya) āścaryam āścaryam /(KSak_7.19a) rājā ārye kim iva /(KSak_7.19a) tāpasī asya bālakasya te 'pi saṃvādiny ākṛtir iti vismitāsmi / aparicitasya api te 'pratilomaḥ saṃvṛtta iti /(KSak_7.19a) rājā (bālakam upalālayan) na cen munikumāro 'yam atha ko 'sya vyapadeśaḥ /(KSak_7.19a) tāpasī puruvaṃśaḥ /(KSak_7.19a5) rājā (ātmagatam) katham ekānvayo mama / ataḥ khalu madanukāriṇam enam atrabhavatī manyate / asty etat pauravāṇām antyaṃ kulavratam /(KSak_7.20b1) bhavaneṣu rasādhikeṣu pūrvaṃ kṣitirakṣārtham uśanti ye nivāsam / niyataikavratāni paścāt tarumūlāni gṛhībhavanti teṣām // KSak_7.20 (prakāśam) na punar ātmagatyā mānuṣāṇām eṣa viṣayaḥ /(KSak_7.20a6) tāpasī yathā bhadramukho bhaṇati / apsaraḥsaṃbandhenāsya janany atra devaguros tapovane prasūtā /(KSak_7.20a) rājā (apavārya) hanta dvitīyam idam āśājananam /(KSak_7.20a) (prakāśam) atha sā tatrabhavatī kim ākhyasya rājaṛṣeḥ patnī /(KSak_7.20a) tāpasī kas tasya dharmadāraparityāgino nāma saṃkīrtayituṃ cintayiṣyati /(KSak_7.20a0) rājā (svagatam) iyaṃ khalu kathā mām eva lakṣyīkaroti / yadi tāvad asya śiśor mātaraṃ nāmataḥ pṛcchāmi / atha vānāryaḥ paradāravyavahāraḥ / (praviṣya mṛnmayūrahastā)(KSak_7.20a1) tāpasī sarvadamana śakuntalāvaṇyaṃ prekṣasva /(KSak_7.20a2) bāla (sadṛṣṭikṣepam) kutra vā mama mātā /(KSak_7.20a3) ubhe nāmasādṛśyena vañcito mātṛcatsalaḥ /(KSak_7.20a4) dvitīyā vatsa asya vṛttikāmayūrasya ramyatvaṃ paśyeti bhaṇito 'si /(KSak_7.20a5) rājā (ātmagatam) kiṃ vā śakuntalā ity asyā mātur ākhyā / santi punar nāmadheyasādṛśyāni / api nāma mṛgatṛṣṭikeva nāmamātraprastāvo me viṣādāya kalpate /(KSak_7.20a6) bāla mātaḥ rocate ma eṣa bhadramayūraḥ / (iti krīḍanakam ādatte)(KSak_7.20a7) prathamā (vilokya / sa udvegam) aho rakṣākaraṇḍakam asya maṇibandhe na dṛśyate /(KSak_7.20a8) rājā alam āvegena / nanv idam asya siṃhaśāvavimardāt paribhraṣṭam / (ity ādātum icchati)(KSak_7.20a9) ubhe mā khalv etad avalambya katham / gṛhītam anena /(KSak_7.20a0) (iti vismayād uronihitahaste parasparam avalokayataḥ)(KSak_7.20a1) rājā kim arthaṃ pratiṣiddhāḥ smaḥ /(KSak_7.20a2) prathamā śṛṇotu mahārājaḥ / eṣāparājitā nāmauṣadhir asya jātakarmasamaye bhagavatā mārīcena dattā /(KSak_7.20a3) etāṃ kila mātāpitarāv ātmānaṃ ca varjayitvāparo bhūmipatitāṃ na gṛhṇāti /(KSak_7.20a4) rājā atha gṛhṇāti /(KSak_7.20a5) prathamā tatas taṃ sarpo bhūtvā daśati /(KSak_7.20a6) rājā bhavatībhyāṃ kadācid asyāḥ pratyakṣīkṛtā vikriyā /(KSak_7.20a7) ubhe anekaśaḥ /(KSak_7.20a8) rājā (saharṣam / ātmagatam) katham iva saṃpūrṇam api me manorathaṃ nābhinandāmi /(KSak_7.20a9) dvitīyā suvrate ehi / imaṃ vṛttāntaṃ niyamavyāpṛtāyai śakuntalāyai nivedayāvaḥ / (iti niṣkrānte)(KSak_7.20a0) bāla muñca mām / yāvan mātuḥ sakāśaṃ gamiṣyāmi /(KSak_7.20a1) rājā putraka mayā saha eva mātaram abhinandiṣyasi /(KSak_7.20a2) bāla mama khalu tāto duṣyantaḥ / na tvam /(KSak_7.20a3) rājā (sasmitam+eṣa vivāda eva pratyāyayati (tataḥ praviśaty ekaveṇīdharā śakuntalā)(KSak_7.20a4) śakuntalā vikārakāle 'pi prakṛtisthāṃ sarvadamanasyauṣadhiṃ śrutvā na me āśāsīd ātmano bhāgadheyeṣu /(KSak_7.20a5) atha vā yathā sānumatyākhyātaṃ tathā saṃbhāvyata etat /(KSak_7.20a6) rājā (śakuntalāṃ vilokya) aye seyam atrabhavatī śakuntalā yaiṣā(KSak_7.21b1) vasane paridhūsare vasānā niyamakṣāmamukhī dhṛtaikaveṇiḥ / atiniṣkaruṇasya śuddhaśīlā mama dīrghaṃ virahavrataṃ bibharti // KSak_7.21 śakuntalā (paścāt+tāpavivarṇaṃ rājānaṃ dṛṣṭvā) na khalv āryaputra iva / tataḥ ka eṣa idānīṃ kṛtarakṣāmaṅgalaṃ dārakaṃ me gātrasaṃsargeṇa dūṣayati /(KSak_7.21a) bāla (mātaram upetya) mātaḥ eṣa ko 'pi puruṣo māṃ putra ity āliṅgati /(KSak_7.21a) rājā priye krauryam api me tvayi prayuktam anukūlapariṇāmaṃ saṃvṛttaṃ yad aham idānīṃ tvayā pratyabhijñātam ātmānaṃ paśyāmi /(KSak_7.21a) śakuntalā (ātmagatam) hṛdaya samāśvasihi samāśvasihi / parityaktamatsareṇānukampitāsmi daivena / āryaputraḥ khalv eṣaḥ /(KSak_7.21a) rājā priye /(KSak_7.22b1) smṛtibhinnamohatamaso diṣṭyā pramukhe sthitāsi me sumukhi / uparāgānte śaśinaḥ samupagatā rohiṇī yogam // KSak_7.22 śakuntalā jayatu jayatv āryaputraḥ /(KSak_7.22a5) rājā sundari /(KSak_7.23b1) bāṣpeṇa pratiṣiddhe 'pi jayaśabde jitaṃ mayā / yat te dṛṣṭam asaṃskārapāṭalauṣṭhapuṭaṃ mukham // KSak_7.23 bāla mātaḥ ka eṣaḥ /(KSak_7.23a) śakuntalā vatsa te bhāgadheyāni pṛccha /(KSak_7.24b1) sutanu hṛdayāt pratyādeśavyalīkam apaitu te kim api manasaḥ saṃmoho me tadā balavān abhūt / prabalatamasām evaṃ prāyāḥ śubheṣu hi vṛttayaḥ srajam api śirasy andhaḥ kṣiptāṃ dhunoty ahiśaṅkayā // KSak_7.24 śakuntalā uttiṣṭhatv āryaputraḥ / nūnaṃ me sucaritapratibandhakaṃ purākṛtaṃ teṣu divaseṣu pariṇāmābhimukham āsīd yena sānukrośo 'py āryaputro mayi virasaḥ saṃvṛttaḥ /(KSak_7.24a) (rājottiṣṭhati)(KSak_7.24a) śakuntalā atha katham āryaputreṇa smṛto duḥkhabhāgy ayaṃ janaḥ /(KSak_7.24a) rājā uddhṛtaviṣādaśalyaḥ kathayiṣyāmi /(KSak_7.25b1) mohān mayā sutanu pūrvam upekṣitas te yo baddhabindur adharaṃ paribādhamānaḥ / taṃ tāvad ākuṭilapakṣmavilagnam adya bāṣpaṃ pramṛjya vigatānuśayo bhaveyam // KSak_7.25 (iti yathoktam anutiṣṭhati)(KSak_7.25a) śakuntalā (nāmamudrāṃ dṛṣṭvā) āryaputra idaṃ tad aṅgulīyakam /(KSak_7.25a) rājā asmād aṅgulīyopalambhāt khalu smṛtir upalabdhā /(KSak_7.25a) śakuntalā viṣamaṃ kṛtam anena yat tadāryaputrasya pratyayakāle durlabham āsīt /(KSak_7.25a) rājā tena hi ṛtusamavāyacihnaṃ pratipadyatāṃ latā kusumam /(KSak_7.25a5) śakuntalā nāsya viśvasimi / āryaputra evaitad dhārayatu / (tataḥ praviśati mātaliḥ)(KSak_7.25a6) mātali diṣṭyā dharmapatnīsamāgamena putramukhadarśanena cāyuṣmān vardhate /(KSak_7.25a) rājā abhūt saṃpāditasvāduphalo me manorathaḥ / mātale na khalu vidito 'yam ākhaṇḍalena vṛttāntaḥ syāt /(KSak_7.25a) mātali (sasmitam) kim īśvarāṇāṃ parokṣam / etv āyuṣmān / bhagavān mārīcas te darśanaṃ vitarati /(KSak_7.25a) rājā śakuntale avalambyatāṃ putraḥ / tvāṃ puraskṛtya bhagavantaṃ draṣṭum icchāmi /(KSak_7.25a0) śakuntalā jihremy āryaputreṇa saha gurusamīpaṃ gantum /(KSak_7.25a1) rājā apy ācaritavyam abhyudayakāleṣu / ehy ehi /(KSak_7.25a2) (sarve parikrāmanti) (tataḥ praviśaty adityā sārdham āsanastho mārīcaḥ) (ānasastho)(KSak_7.25a3) mārīca (rājānam avalokya) dākṣāyaṇi /(KSak_7.26b1) putrasya te raṇaśirasy ayam agrayāyī duṣyanta ity abhihito bhuvanasya bhartā / cāpena yasya vinivartitakarmajātam tatkoṭimatkuliśam ābharaṇaṃ maghonaḥ // KSak_7.26 aditiḥ saṃbhāvanīyānubhāvāsya ākṛtiḥ /(KSak_7.26a4) mātaliḥ āyuṣmann etau putraprītipiśunena cakṣuṣā divaikasāṃ pitarāv āyuṣmantam avalokayataḥ / tāv upasarpa /(KSak_7.26a5) rājā mātale /(KSak_7.27b1) prāhur dvādaśadhā sthitasya munayo yat tejasaḥ kāraṇam bhartāraṃ bhuvanatrayasya suṣuve yad yajñabhāgeśvaram / yasminn ātmabhavaḥ paro 'pi puruṣaś cakre bhavāyāspadam dvandvaṃ dakṣamarīcisaṃbhavam idaṃ tat sraṣṭur ekāntaram // KSak_7.27 mātali atha kim /(KSak_7.27a) rājā (upagamyobhābhyām api vāsavaniyojyo duṣyantaḥ praṇamati /(KSak_7.27a) mārīca vatsa ciraṃ jīva / pṛthivīṃ pālaya /(KSak_7.27a) aditiḥ vatsa apratiratho bhava /(KSak_7.27a) śakuntalā dārakasahitā vāṃ pādavadanaṃ karomi /(KSak_7.27a5) mārīca vatse /(KSak_7.28b1) ākhaṇḍalasamo bhartā jayantapratimaḥ sutaḥ / āśīr anyā na te yogyā paulomīsadṛśī bhava // KSak_7.28 aditi jāte bhartur bahumatā bhava / ayaṃ ca dīrghāyur vatsaka ubhayakulanandano bhavatu / upaviśata / (sarve prajāpatim abhita upaviśanti)(KSak_7.28a6) mārīca (ekaikaṃ nirdiśan)(KSak_7.29b1) diṣṭyā śakuntalā sādhvī sadapatyam idaṃ bhavān / śraddhā vittaṃ vidhiś ceti tritayaṃ tat samāgatam // KSak_7.29 rājā bhagavan / prāgabhipretasiddhiḥ / paścāddarśanam / ato 'pūrvaḥ khalu vo 'nugrahaḥ / kutaḥ /(KSak_7.30b1) udeti pūrvaṃ kusumaṃ tataḥ phalaṃ ghanodayaḥ prāk+tadanantaraṃ payaḥ / nimittanaimittikayor ayaṃ kramas tava prasādasya puras tu saṃpadaḥ // KSak_7.30 mātaliḥ evaṃ vidhātāraḥ prasīdanti /(KSak_7.30a) rājā bhagavann imām ājñākarīṃ vo gāndharveṇa vivāhavidhinopayamya kasyacit kālasya bandhubhir ānītāṃ smṛtiśaithilyāt pratyādiśann aparāddho 'smi tatrabhavato yuṣmatsagotrasya kaṇvasya / paścād aṅgulīyakadarśanād ūḍhapūrvā tadduhitaram avagato 'ham / tac citram iva me pratibhāti /(KSak_7.31b1) yathā gajo neti samakṣarūpe tasminn apakrāmati saṃśayaḥ syāt / padāni dṛṣṭvā tu bhavet pratītis tathāvidho me manaso vikāraḥ // KSak_7.31 mārīca vatsa alam ātmāparādhaśaṅkā / saṃmoho 'pi tvayy anupapannaḥ / śrūyatām /(KSak_7.31a) rājā avahito 'smi /(KSak_7.31a) mārīca yadā evāpsarastīrthāvataraṇāt pratyakṣavaiklavyāṃ śakuntalām ādāya menakā dākṣāyaṇīm upagatā tadā eva dhyānād avagato 'smi durvāsasaḥ śāpād iyaṃ tapasvinī sahadharmacāriṇītvayā pratyādiṣṭā nānyatheti / sa cāyam aṅgulīyakadarśanāvasānaḥ /(KSak_7.31a) rājā (socchvāsam) eṣa vacanīyān mukto 'smi /(KSak_7.31a) śakuntalā (svagatam) diṣṭyākāraṇapratyādeśī nāryaputraḥ / na punaḥ śaptam ātmānaṃ smarāmi / athavā prāpto mayā sa hi śāpo virahaśūnyahṛdayayā na viditaḥ / ataḥ sakhībhyāṃ saṃdiṣṭāsmi bhartur aṅgulīyakaṃ darśayitavyam iti /(KSak_7.31a5) mārīca vatse caritārthāsi / tad idānīṃ sahadharmacāriṇaṃ prati na tvayā manyuḥ kāryaḥ / paśya /(KSak_7.32b1) śāpād asi pratihatā smṛtirodharūkṣe bhartary apetatamasi prabhutā tava eva / chāyā na mūrchati malopahataprasāde śuddhe tu darpaṇatale sulabhāvakāśā // KSak_7.32 rājā yathā āha bhagavān /(KSak_7.32a) mārīca vatsa kaccid abhinanditas tvayā vidhivad asmābhir anuṣṭhitajātakarmā putra eṣa śākuntaleyaḥ /(KSak_7.32a) rājā bhagavann atra khalu me vaṃśapratiṣṭhā / (iti bālaṃ hastena gṛhṇāti)(KSak_7.32a) mārīca tathābhāvinam enaṃ cakravartinam avagacchatu bhavān / paśya /(KSak_7.33b1) rathenānuddhātastimitagatinā tīrṇajaladhiḥ purā saptadvīpāṃ jayati vasudhām apratirathaḥ / ihāyaṃ sattvānāṃ prasabhadamanāt sarvadamanaḥ punar yāsyaty ākhyāṃ bharata il lokasya bharaṇāt // KSak_7.33 rājā bhagavatā kṛtasaṃskāre sarvam asmin vayam āśāsmahe /(KSak_7.33a) aditi bhagavann asyā duhitṛmanorathasaṃpatteḥ kaṇvo 'pi tāvatśrutavistāraḥ kriyatām / duhitṛvatsalā menakā ihaiva upacarantī tiṣṭhati /(KSak_7.33a) śakuntalā (ātmagatam) manorathaḥ khalu me bhaṇito bhagavatyā /(KSak_7.33a) mārīca tapaḥprabhavāt pratyakṣaṃ sarvam eva tatrabhavataḥ /(KSak_7.33a) rājā ataḥ khalu mama nātikruddho muniḥ /(KSak_7.33a5) mārīca tathāpy asau priyam asmābhiḥ praṣṭavyaḥ / kaḥ ko 'tra bhoḥ / (praviśya)(KSak_7.33a6) śiṣya bhagavann ayam asmi /(KSak_7.33a) mārīca gālava idānīm eva vihāyasā gatvā mama vacanāt tatrabhavate kaṇvāya priyam āvedaya yathā putravatī śakuntalā tatśāpanivṛttau smṛtimatā duṣyantena pratigṛhīteti /(KSak_7.33a) śiṣyaḥ yad ājñāpayati bhagavān (iti niṣkrāntaḥ)(KSak_7.33a) mārīca vatsa tvam api svāpatyadārasahitaḥ sakyur ākhaṇḍalasya ratham āruhya te rājadhānīṃ pratiṣṭhasva /(KSak_7.33a0) rājā yad ājñāpayati bhagavān /(KSak_7.33a1) mārīca api ca /(KSak_7.34b1) tava bhavatu viḍaujāḥ prājyavṛṣṭiḥ prajāsu tvam api vitatayajño vajriṇaṃ prīṇayasva / yugaśataparivartān evam anyonyakṛtyair nayatam ubhayalokānugrahaślāghanīyaiḥ // KSak_7.34 rājā bhagavan yathāśakti śreyase yatiṣye /(KSak_7.34a) mārīca vatsa kiṃ te bhūyaḥ priyam upakaromi /(KSak_7.35b1) rāja ataḥ param api priyam asti / yadīha bhagavān priyaṃ kartum icchati tarhi idam astu / (bharatavākyam)(KSak_7.35b2) pravartatāṃ prakṛtihitāya pārthivaḥ sarasvatī śrutamahatāṃ mahīyatām / mama api ca kṣapayatu nīlalohitaḥ punarbhavaṃ parigataśaktir ātmabhūḥ // KSak_7.35 (niṣkrāntāḥ sarve)(KSak_p166715) iti saptamo 'ṅkaḥ / samāptam idam abhijñāna-śākuntalaṃ nāma nāṭakam /