Kālidāsa: Ṛtusaṃhāra # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_kAlidAsa-RtusaMhAra.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Oliver Hellwig ## Contribution: Oliver Hellwig ## Date of this version: 2020-07-31 ## Source: - Kalidasagranthavali, Benares: Chaukhamba Surabharati Prakashan, 1980. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Ṛtusaṃhāra = KalRs, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from kalrs_au.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Kalidasa: Rtusamhara Based on the ed. Kalidasagranthavali, Benares: Chaukhamba Surabharati Prakashan, 1980. Input by Oliver Hellwig TEXT WITH PADA MARKERS ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text prathamaḥ sargaḥ pracaṇḍasūryaḥ spṛhaṇīyacandramāḥ sadāvagāhakṣatavārisaṃcayaḥ dināntaramyo 'bhyupaśāntamanmatho nidāghakālo 'yamupāgataḥ priye // KalRs_1.1 niśāḥ śaśāṅkakṣatanīlarājayaḥ kvacidvicitraṃ jalayantramandiram maṇiprakārāḥ sarasaṃ ca candanaṃ śucau priye yānti janasya sevyatām // KalRs_1.2 suvāsitaṃ harmyatalaṃ manoharaṃ priyāmukhocchvāsavikampitaṃ madhu sutantrigītaṃ madanasya dīpanaṃ śucau niśīthe 'nubhavanti kāminaḥ // KalRs_1.3 nitambabimbaiḥ sadukūlamekhalaiḥ stanaiḥ sahārābharaṇaiḥ sacandanaiḥ śiroruhaiḥ snānakaṣāyavāsitaiḥ striyo nidāghaṃ śamayanti kāminām // KalRs_1.4 nitāntalākṣārasarāgarañjitair nitambinīnāṃ caraṇaiḥ sanūpuraiḥ pade pade haṃsarutānukāribhir janasya cittaṃ kriyate samanmatham // KalRs_1.5 payodharāścandanapaṅkacarcitās tuṣāragaurārpitahāraśekharāḥ nitambadeśāśca sahemamekhalāḥ prakurvate kasya mano na sotsukam // KalRs_1.6 samudgatasvedacitāṅgasaṃdhayo vimucya vāsāṃsi gurūṇi sāmpratam staneṣu tanvaṃśukamunnatastanā niveśayanti pramadāḥ sayauvanāḥ // KalRs_1.7 sacandanāmbuvyajanodbhavānilaiḥ sahārayaṣṭistanamaṇḍalārpaṇaiḥ savallakīkākaligītanisvanair vibodhyate supta ivādya manmathaḥ // KalRs_1.8 siteṣu harmyeṣu niśāsu yoṣitāṃ sukhaprasuptāni mukhāni candramāḥ vilokya nūnaṃ bhṛśamutsukaściraṃ niśākṣaye yāti hriyeva pāṇḍutām // KalRs_1.9 asahyavātoddhatareṇumaṇḍalā pracaṇḍasūryātapatāpitā mahī na śakyate draṣṭumapi pravāsibhiḥ priyāviyogānaladagdhamānasaiḥ // KalRs_1.10 mṛgāḥ pracaṇḍātapatāpitā bhṛśaṃ tṛṣā mahatyā pariśuṣkatālavaḥ vanāntare toyamiti pradhāvitā nirīkṣya bhinnāñjanasaṃnibhaṃ nabhaḥ // KalRs_1.11 savibhramaiḥ sasmitajihmavīkṣitair vilāsavatyo manasi pravāsinām anaṅgasaṃdīpanamāśu kurvate yathā pradoṣāḥ śaśicārubhūṣaṇāḥ // KalRs_1.12 ravermayūkhair abhitāpito bhṛśaṃ vidahyamānaḥ pathi taptapāṃsubhiḥ avāṅmukho jihmagatiḥ śvasanmuhuḥ phaṇī mayūrasya tale niṣīdati // KalRs_1.13 tṛṣā mahatyā hatavikramodyamaḥ śvasanmuhur dūravidāritānanaḥ na hantyadūre 'pi gajānmṛgeśvaro vilolajihvaścalitāgrakesaraḥ // KalRs_1.14 viśuṣkakaṇṭhodgatasīkarāmbhaso gabhastibhir bhānumato 'nutāpitāḥ pravṛddhatṛṣṇopahatā jalārthino na dantinaḥ kesariṇo 'pi bibhyati // KalRs_1.15 hutāgnikalpaiḥ saviturgabhastibhiḥ kalāpinaḥ klāntaśarīracetasaḥ na bhoginaṃ ghnanti samīpavartinaṃ kalāpacakreṣu niveśitānanam // KalRs_1.16 sabhadramustaṃ pariśuṣkakardamaṃ saraḥ khanann āyatapotṛmaṇḍalaiḥ ravermayūkhairabhitāpito bhṛśaṃ varāhayūtho viśatīva bhūtalam // KalRs_1.17 vivasvatā tīkṣṇatarāṃśumālinā sapaṅkatoyāt saraso 'bhitāpitaḥ utplutya bhekastṛṣitasya bhoginaḥ phaṇātapatrasya tale niṣīdati // KalRs_1.18 samuddhṛtāśeṣamṛṇālajālakaṃ vipannamīnaṃ drutabhītasārasam parasparotpīḍanasaṃhatairgajaiḥ kṛtaṃ saraḥ sāndravimardakardamam // KalRs_1.19 raviprabhodbhinnaśiromaṇiprabho vilolajihvādvayalīḍhamārutaḥ viṣāgnisūryātapatāpitaḥ phaṇī na hanti maṇḍūkakulaṃ tṛṣākulaḥ // KalRs_1.20 saphenalālāvṛtavaktrasampuṭaṃ viniḥsṛtālohitajihvamunmukham tṛṣākulaṃ niḥsṛtamadrigahvarād avekṣamāṇaṃ mahiṣīkulaṃ jalam // KalRs_1.21 paṭutaradavadāhocchuṣkasasya prarohāḥ paruṣapavanavegotkṣiptasaṃśuṣkaparṇāḥ dinakaraparitāpakṣīṇatoyāḥ samantād vidadhati bhayamuccair vīkṣyamāṇā vanāntāḥ // KalRs_1.22 śvasiti vihagavargaḥ śīrṇaparṇadrumasthaḥ kapikulamupayāti klāntamadrer nikuñjam bhramati gavayayūthaḥ sarvatastoyamicchañ śarabhakulamajihmaṃ proddharatyambu kūpāt // KalRs_1.23 vikacanavakusumbhasvacchasindūrabhāsā prabalapavanavegodbhūtavegena tūrṇam taṭaviṭapalatāgrāliṅganavyākulena diśi diśi paridagdhā bhūmayaḥ pāvakena // KalRs_1.24 jvalati pavanavṛddhaḥ parvatānāṃ darīṣu sphuṭati paṭuninādaiḥ śuṣkavaṃśasthalīṣu prasarati tṛṇamadhye labdhavṛddhiḥ kṣaṇena glapayati mṛgavargaṃ prāntalagno davāgniḥ // KalRs_1.25 bahutara iva jātaḥ śālmalīnāṃ vaneṣu sphurati kanakagauraḥ koṭareṣu drumāṇām pariṇatadalaśākhānutpatanprāṃśuvṛkṣān bhramati pavanadhūtaḥ sarvato 'gnirvanānte // KalRs_1.26 gajagavayamṛgendrā vahnisaṃtaptadehāḥ suhṛda iva sametā dvaṃdvabhāvaṃ vihāya hutavahaparikhedād āśu nirgatya kakṣād vipulapulinadeśāṃ nimnagāṃ saṃviśanti // KalRs_1.27 kamalavanacitāmbuḥ pāṭalāmodaramyaḥ sukhasalilaniṣekaḥ sevyacandrāṃśuhāraḥ vrajatu tava nidāghaḥ kāminībhiḥ sameto niśi sulalitagīte harmyapṛṣṭhe sukhena // KalRs_1.28 dvitīyaḥ sargaḥ sasīkarāmbhodharamattakuñjaras taḍitpatāko 'śaniśabdamardalaḥ samāgato rājavad uddhatadyutir ghanāgamaḥ kāmijanapriyaḥ priye // KalRs_2.1 nitāntanīlotpalapattrakāntibhiḥ kvacit prabhinnāñjanarāśisaṃnibhaiḥ kvacitsagarbhapramadāstanaprabhaiḥ samācitaṃ vyoma ghanaiḥ samantataḥ // KalRs_2.2 tṛṣākulaiścātakapakṣiṇāṃ kulaiḥ prayācitās toyabharāvalambinaḥ prayānti mandaṃ bahudhāravarṣiṇo balāhakāḥ śrotramanoharasvanāḥ // KalRs_2.3 balāhakāścāśaniśabdamardalāḥ surendracāpaṃ dadhatastaḍidguṇam sutīkṣṇadhārāpatanograsāyakais tudanti cetaḥ prasabhaṃ pravāsinām // KalRs_2.4 prabhinnavaiḍūryanibhais tṛṇāṅkuraiḥ samācitā protthitakandalīdalaiḥ vibhāti śukletararatnabhūṣitā varāṅganeva kṣitirindragopakaiḥ // KalRs_2.5 sadā manojñaṃ svanadutsavotsukaṃ vikīrṇavistīrṇakalāpiśobhitam sasaṃbhramāliṅganacumbanākulaṃ pravṛttanṛtyaṃ kulamadya barhiṇām // KalRs_2.6 nipātayantyaḥ paritastaṭadrumān pravṛddhavegaiḥ salilair anirmalaiḥ striyaḥ suduṣṭā iva jātivibhramāḥ prayānti nadyastvaritaṃ payonidhim // KalRs_2.7 tṛṇotkarair udgatakomalāṅkuraiś citāni nīlair hariṇīmukhakṣataiḥ vanāni vaindhyāni haranti mānasaṃ vibhūṣitānyudgatapallavair drumaiḥ // KalRs_2.8 vilolanetrotpalaśobhitānanair mṛgaiḥ samantādupajātasādhvasaiḥ samācitā saikatinī vanasthalī samutsukatvaṃ prakaroti cetasaḥ // KalRs_2.9 abhīkṣṇamuccair dhvanatā payomucā ghanāndhakārīkṛtaśarvarīṣvapi taḍitprabhādarśitamārgabhūmayaḥ prayānti rāgādabhisārikāḥ striyaḥ // KalRs_2.10 payodharair bhīmagabhīranisvanais taḍidbhir udvejitacetaso bhṛśam kṛtāparādhānapi yoṣitaḥ priyān pariṣvajante śayane nirantaram // KalRs_2.11 vilocanendīvaravāribindubhir niṣiktabimbādharacārupallavāḥ nirastamālyābharaṇānulepanāḥ sthitā nirāśāḥ pramadāḥ pravāsinām // KalRs_2.12 vipāṇḍuraṃ kīṭarajastṛṇānvitaṃ bhujaṃgavad vakragatiprasarpitam sasādhvasairbhekakulair nirīkṣitaṃ prayāti nimnābhimukhaṃ navodakam // KalRs_2.13 vipattrapuṣpāṃ nalinīṃ samutsukā vihāya bhṛṅgāḥ śrutihārinisvanāḥ patanti mūḍhāḥ śikhināṃ pranṛtyatāṃ kalāpacakreṣu navotpalāśayā // KalRs_2.14 vanadvipānāṃ navavāridasvanair madānvitānāṃ dhvanatāṃ muhurmuhuḥ kapoladeśā vimalotpalaprabhāḥ sabhṛṅgayūthair madavāribhiś citāḥ // KalRs_2.15 sitotpalābhāmbudacumbitopalāḥ samācitāḥ prasravaṇaiḥ samantataḥ pravṛttanṛtyaiḥ śikhibhiḥ samākulāḥ samutsukatvaṃ janayanti bhūdharāḥ // KalRs_2.16 kadambasarjārjunaketakīvanaṃ vikampayaṃstatkusumādhivāsitaḥ sasīkarāmbhodharasaṅgaśītalaḥ samīraṇaḥ kaṃ na karoti sotsukam // KalRs_2.17 śiroruhaiḥ śroṇitaṭāvalambibhiḥ kṛtāvataṃsaiḥ kusumaiḥ sugandhibhiḥ stanaiḥ sahārairvadanaiḥ sasīdhubhiḥ striyo ratiṃ saṃjanayanti kāminām // KalRs_2.18 vahanti varṣanti nadanti bhānti vyāyanti nṛtyanti samāśrayanti nadyo ghanā mattagajā vanāntāḥ priyāvihīnāḥ śikhinaḥ plavaṃgāḥ // KalRs_2.19 taḍillatāśakradhanurvibhūṣitāḥ payodharāstoyabharāvalambinaḥ striyaśca kāñcīmaṇikuṇḍalojjvalā haranti ceto yugapatpravāsinām // KalRs_2.20 mālāḥ kadambanavakesaraketakībhir āyojitāḥ śirasi bibhrati yoṣito 'dya karṇāntareṣu kakubhadrumamañjarībhir icchānukūlaracitān avataṃsakāṃśca // KalRs_2.21 kālāgurupracaracandanacarcitāṅgyaḥ puṣpāvataṃsasurabhīkṛtakeśapāśāḥ śrutvā dhvaniṃ jalamucāṃ tvaritaṃ pradoṣe śayyāgṛhaṃ gurugṛhātpraviśanti nāryaḥ // KalRs_2.22 kuvalayadalanīlair unnatais toyanamrair mṛdupavanavidhūtair mandamandaṃ caladbhiḥ apahṛtamiva cetastoyadaiḥ sendracāpaiḥ pathikajanavadhūnāṃ tadviyogākulānām // KalRs_2.23 mudita iva kadambairjātapuṣpaiḥ samantāt pavanacalitaśākhaiḥ śākhibhirnṛtyatīva hasitamiva vidhatte sūcibhiḥ ketakīnāṃ navasalilaniṣekacchinnatāpo vanāntaḥ // KalRs_2.24 śirasi bakulamālāṃ mālatībhiḥ sametāṃ vikasitanavapuṣpairyūthikākuḍmalaiśca vikacanavakadambaiḥ karṇapūraṃ vadhūnāṃ racayati jaladaughaḥ kāntavatkāla eṣaḥ // KalRs_2.25 dadhati varakucāgrairunnatair hārayaṣṭiṃ pratanusitadukūlānyāyataiḥ śroṇibimbaiḥ navajalakaṇasekādudgatāṃ romarājīṃ lalitavalivibhaṅgairmadhyadeśaiśca nāryaḥ // KalRs_2.26 navajalakaṇasaṅgācchītatāmādadhānaḥ kusumabharanatānāṃ lāsakaḥ pādapānām janitaruciragandhaḥ ketakīnāṃ rajobhiḥ pariharati nabhasvān proṣitānāṃ manāṃsi // KalRs_2.27 jalabharanamitānām āśrayo 'smākam uccair ayamiti jalasekaistoyadāstoyanamrāḥ atiśayaparuṣābhir grīṣmavahneḥ śikhābhiḥ samupajanitatāpaṃ hlādayantīva vindhyam // KalRs_2.28 bahuguṇaramaṇīyaḥ kāminīcittahārī taruviṭapalatānāṃ bāndhavo nirvikāraḥ jaladasamaya eṣa prāṇināṃ prāṇabhūto diśatu tava hitāni prāyaśo vāñchitāni // KalRs_2.29 tṛtīyaḥ sargaḥ kāśāṃśukā vikacapadmamanojñavaktrā sonmādahaṃsaravanūpuranādaramyā āpakvaśālirucirānatagātrayaṣṭiḥ prāptā śarannavavadhūriva rūparamyā // KalRs_3.1 kāśair mahī śiśiradīdhitinā rajanyo haṃsairjalāni saritāṃ kumudaiḥ sarāṃsi saptacchadaiḥ kusumabhāranatairvanāntāḥ śuklīkṛtānyupavanāni ca mālatībhiḥ // KalRs_3.2 cañcanmanojñaśapharīrasanākalāpāḥ paryantasaṃsthitasitāṇḍajapaṅktihārāḥ nadyo viśālapulināntanitambabimbā mandaṃ prayānti samadāḥ pramadā ivādya // KalRs_3.3 vyoma kvacidrajataśaṅkhamṛṇālagaurais tyaktāmbubhirlaghutayā śataśaḥ prayātaiḥ saṃlakṣyate pavanavegacalaiḥ payodai rājeva cāmaraśatair upavījyamānaḥ // KalRs_3.4 bhinnāñjanapracayakānti nabho manojñaṃ bandhūkapuṣparajasāruṇitā ca bhūmiḥ vaprāśca pakvakalamāvṛtabhūmibhāgāḥ protkaṇṭhayanti na mano bhuvi kasya yūnaḥ // KalRs_3.5 mandānilākulitacārutarāgraśākhaḥ puṣpodgamapracayakomalapallavāgraḥ mattadvirephaparipītamadhuprasekaś cittaṃ vidārayati kasya na kovidāraḥ // KalRs_3.6 tārāgaṇapravarabhūṣaṇamudvahantī meghāvarodhaparimuktaśaśāṅkavaktrā jyotsnādukūlamamalaṃ rajanī dadhānā vṛddhiṃ prayātyanudinaṃ pramadeva bālā // KalRs_3.7 kāraṇḍavānanavighaṭṭitavīcimālāḥ kādambasārasakulākulatīradeśāḥ kurvanti haṃsavirutaiḥ parito janasya prītiṃ saroruharajo 'ruṇitās taṭinyaḥ // KalRs_3.8 netrotsavo hṛdayahārimarīcimālaḥ prahlādakaḥ śiśirasīkaravārivarṣī patyurviyogaviṣadagdhaśarakṣatānāṃ candro dahatyatitarāṃ tanumaṅganānām // KalRs_3.9 ākampayan phalabharānataśālijālān yānartayaṃs taruvarān kusumāvanamrān utphullapaṅkajavanāṃ nalinīṃ vidhunvan nyūnāṃ manaścalayati prasabhaṃ nabhasvān // KalRs_3.10 sonmādahaṃsamithunairupaśobhitāni svacchapraphullakamalotpalabhūṣitāni mandaprabhātapavanodgatavīcimālāny utkaṇṭhayanti sahasā hṛdayaṃ sarāṃsi // KalRs_3.11 naṣṭaṃ dhanurbalabhido jaladodareṣu saudāminī sphurati nādya viyatpatākā dhunvanti pakṣapavanairna nabho balākāḥ paśyanti nonnatamukhā gaganaṃ mayūrāḥ // KalRs_3.12 nṛtyaprayogarahitāñśikhino vihāya haṃsānupaiti madano madhurapragītān muktvā kadambakuṭajārjunasarjanīpān saptacchadānupagatā kusumodgamaśrīḥ // KalRs_3.13 śephālikākusumagandhamanoharāṇi svasthasthitāṇḍajakulapratināditāni paryantasaṃsthitamṛgīnayanotpalāni protkaṇṭhayantyupavanāni manāṃsi puṃsām // KalRs_3.14 kahlārapadmakumudāni muhurvidhunvaṃs tatsaṃgamādadhikaśītalatāmupetaḥ utkaṇṭhayatyatitarāṃ pavanaḥ prabhāte pattrāntalagnatuhināmbuvidhūyamānaḥ // KalRs_3.15 sampannaśālinicayāvṛtabhūtalāni svasthasthitapracuragokulaśobhitāni haṃsaiḥ sasārasakulaiḥ pratināditāni sīmāntarāṇi janayanti nṛṇāṃ pramodam // KalRs_3.16 haṃsairjitā sulalitā gatiraṅganānām ambhoruhair vikasitairmukhacandrakāntiḥ nīlotpalairmadakalāni vilocanāni bhrūvibhramāśca rucirās tanubhis taraṃgaiḥ // KalRs_3.17 śyāmā latāḥ kusumabhāranatapravālāḥ strīṇāṃ haranti dhṛtabhūṣaṇabāhukāntim dantāvabhāsaviśadasmitacandrakāntiṃ kaṅkelipuṣparucirā navamālatī ca // KalRs_3.18 keśānnitāntaghananīlavikuñcitāgrān āpūrayanti vanitā navamālatībhiḥ karṇeṣu ca pravarakāñcanakuṇḍaleṣu nīlotpalāni vividhāni niveśayanti // KalRs_3.19 hāraiḥ sacandanarasaiḥ stanamaṇḍalāni śroṇītaṭaṃ suvipulaṃ rasanākalāpaiḥ pādāmbujāni kalanūpuraśekharaiśca nāryaḥ prahṛṣṭamanaso 'dya vibhūṣayanti // KalRs_3.20 sphuṭakumudacitānāṃ rājahaṃsāśritānāṃ marakatamaṇibhāsā vāriṇā bhūṣitānām śriyamatiśayarūpāṃ vyoma toyāśayānāṃ vahati vigatameghaṃ candratārāvakīrṇam // KalRs_3.21 śaradi kumudasaṅgādvāyavo vānti śītā vigatajaladavṛndā digvibhāgā manojñāḥ vigatakaluṣamambhaḥ śyānapaṅkā dharitrī vimalakiraṇacandraṃ vyoma tārāvicitram // KalRs_3.22 karakamalamanojñāḥ kāntasaṃsaktahastā vadanavijitacandrāḥ kāścidanyāstaruṇyaḥ racitakusumagandhi prāyaśo yānti veśma prabalamadanahetostyaktasaṃgītarāgāḥ // KalRs_3.23 suratarasavilāsāḥ satsakhībhiḥ sametā asamaśaravinodaṃ sūcayanti prakāmam anupamamukharāgā rātrimadhye vinodaṃ śaradi taruṇakāntāḥ sūcayanti pramodān // KalRs_3.24 divasakaramayūkhair bādhyamānaṃ prabhāte varayuvatimukhābhaṃ paṅkajaṃ jṛmbhate 'dya kumudamapi gate 'staṃ līyate candrabimbe hasitamiva vadhūnāṃ proṣiteṣu priyeṣu // KalRs_3.25 asitanayanalakṣmīṃ lakṣayitvotpaleṣu kvaṇitakanakakāñcīṃ mattahaṃsasvaneṣu adhararuciraśobhāṃ bandhujīve priyāṇāṃ pathikajana idānīṃ roditi bhrāntacittaḥ // KalRs_3.26 strīṇāṃ vihāya vadaneṣu śaśāṅkalakṣmīṃ kāmyaṃ ca haṃsavacanaṃ maṇinūpureṣu bandhūkakāntimadhareṣu manohareṣu kvāpi prayāti subhagā śaradāgamaśrīḥ // KalRs_3.27 vikacakamalavaktrā phullanīlotpalākṣī vikasitanavakāśaśvetavāso vasānā kumudarucirakāntiḥ kāminīvonmadeyaṃ pratidiśatu śaradvaścetasaḥ prītimagryām // KalRs_3.28 caturthaḥ sargaḥ navapravālodgamasasyaramyaḥ praphullalodhraḥ paripakvaśāliḥ vilīnapadmaḥ prapatattuṣāro hemantakālaḥ samupāgato 'yam // KalRs_4.1 manoharaiś candanarāgagaurais tuṣārakundendunibhaiś ca hāraiḥ vilāsinīnāṃ stanaśālinīnāṃ nālaṃkriyante stanamaṇḍalāni // KalRs_4.2 na bāhuyugmeṣu vilāsinīnāṃ prayānti saṅgaṃ valayāṅgadāni nitambabimbeṣu navaṃ dukūlaṃ tanvaṃśukaṃ pīnapayodhareṣu // KalRs_4.3 kāñcīguṇaiḥ kāñcanaratnacitrair no bhūṣayanti pramadā nitambān na nūpurairhaṃsarutaṃ bhajadbhiḥ pādāmbujāny ambujakāntibhāñji // KalRs_4.4 gātrāṇi kālīyakacarcitāni sapattralekhāni mukhāmbujāni śirāṃsi kālāgurudhūpitāni kurvanti nāryaḥ suratotsavāya // KalRs_4.5 ratiśramakṣāmavipāṇḍuvaktrāḥ samprāptaharṣābhyudayās taruṇyaḥ hasanti noccair daśanāgrabhinnān prapīḍyamānān adharān avekṣya // KalRs_4.6 pīnastanoraḥsthalabhāgaśobhām āsādya tatpīḍanajātakhedaḥ tṛṇāgralagnaistuhinaiḥ patadbhir ākrandatīvoṣasi śītakālaḥ // KalRs_4.7 prabhūtaśāliprasavaiścitāni mṛgāṅganāyūthavibhūṣitāni manoharakrauñcanināditāni sīmāntarāṇy utsukayanti cetaḥ // KalRs_4.8 praphullanīlotpalaśobhitāni sonmādakādambavibhūṣitāni prasannatoyāni suśītalāni sarāṃsi cetāṃsi haranti puṃsām // KalRs_4.9 mārgaṃ samīkṣyātinirastanīraṃ pravāsakhinnaṃ patimudvahantyaḥ avekṣyamāṇā hariṇekṣaṇākṣyaḥ prabodhayantīva manorathāni // KalRs_4.10 pākaṃ vrajantī himajātaśītair ādhūyamānā satataṃ marudbhiḥ priye priyaṅguḥ priyaviprayuktā vipāṇḍutāṃ yāti vilāsinīva // KalRs_4.11 puṣpāsavāmodasugandhivaktro niḥśvāsavātaiḥ surabhīkṛtāṅgaḥ parasparāṅgavyatiṣaṅgaśāyī śete janaḥ kāmarasānuviddhaḥ // KalRs_4.12 dantacchadaiḥ savraṇadantacihnaiḥ stanaiśca pāṇyagrakṛtābhilekhaiḥ saṃsūcyate nirdayamaṅganānāṃ ratopabhogo navayauvanānām // KalRs_4.13 kācidvibhūṣayati darpaṇasaktahastā bālātapeṣu vanitā vadanāravindam dantacchadaṃ priyatamena nipītasāraṃ dantāgrabhinnam avakṛṣya nirīkṣate ca // KalRs_4.14 anyā prakāmasurataśramakhinnadehā rātriprajāgaravipāṭalanetrapadmā srastāṃsadeśalalitākulakeśapāśā nidrāṃ prayāti mṛdusūryakarābhitaptā // KalRs_4.15 nirmālyadāma paribhuktamanojñagandhaṃ mūrdhno 'panīya ghananīlaśiroruhāntāḥ pīnonnatastanabharānatagātrayaṣṭyaḥ kurvanti keśaracanāmaparāstaruṇyaḥ // KalRs_4.16 anyā priyeṇa paribhuktamavekṣya gātraṃ harṣānvitā viracitādharacāruśobhā kūrpāsakaṃ paridadhāti nakhakṣatāṅgī vyālambinīlalalitālakakuñcitākṣī // KalRs_4.17 anyāściraṃ suratakelipariśrameṇa khedaṃ gatāḥ praśithilīkṛtagātrayaṣṭyaḥ saṃhṛṣyamāṇapulakorupayodharāntā abhyañjanaṃ vidadhati pramadāḥ suśobhāḥ // KalRs_4.18 bahuguṇaramaṇīyo yoṣitāṃ cittahārī pariṇatabahuśālivyākulagrāmasīmā vinipatitatuṣāraḥ krauñcanādopagītaḥ pradiśatu himayuktaḥ kāla eṣaḥ sukhaṃ vaḥ // KalRs_4.19 pañcamaḥ sargaḥ prarūḍhaśālīkṣucayāvṛtakṣitiṃ kvacitsthitakrauñcaninādarājitam prakāmakāmaṃ pramadājanapriyaṃ varoru kālaṃ śiśirāhvayaṃ śṛṇu // KalRs_5.1 niruddhavātāyanamandirodaraṃ hutāśano bhānumato gabhastayaḥ gurūṇi vāsāṃsyabalāḥ sayauvanāḥ prayānti kāle 'tra janasya sevyatām // KalRs_5.2 na candanaṃ candramarīciśītalaṃ na harmyapṛṣṭhaṃ śaradindunirmalam na vāyavaḥ sāndratuṣāraśītalā janasya cittaṃ ramayanti sāmpratam // KalRs_5.3 tuṣārasaṃghātanipātaśītalāḥ śaśāṅkabhābhiḥ śiśirīkṛtāḥ punaḥ vipāṇḍutārāgaṇacārubhūṣaṇā janasya sevyā na bhavanti rātrayaḥ // KalRs_5.4 gṛhītatāmbūlavilepanasrajaḥ puṣpāsavāmoditavaktrapaṅkajāḥ prakāmakālāgurudhūpavāsitaṃ viśanti śayyāgṛhamutsukāḥ striyaḥ // KalRs_5.5 kṛtāparādhānbahuśo 'bhitarjitān savepathūn sādhvasaluptacetasaḥ nirīkṣya bhartṝn suratābhilāṣiṇaḥ striyo 'parādhānsamadā visasmaruḥ // KalRs_5.6 prakāmakāmair yuvabhiḥ sunirdayaṃ niśāsu dīrghāsvabhirāmitāściram bhramanti mandaṃ śramakheditoravaḥ kṣapāvasāne navayauvanāḥ striyaḥ // KalRs_5.7 manojñakūrpāsakapīḍitastanāḥ sarāgakauśeyakabhūṣitoravaḥ niveśitāntaḥ kusumaiḥ śiroruhair vibhūṣayantīva himāgamaṃ striyaḥ // KalRs_5.8 payodharaiḥ kuṅkumarāgapiñjaraiḥ sukhopasevyairnavayauvanoṣmabhiḥ vilāsinībhiḥ paripīḍitorasaḥ svapanti śītaṃ paribhūya kāminaḥ // KalRs_5.9 sugandhiniḥśvāsavikampitotpalaṃ manoharaṃ kāmaratiprabodhakam niśāsu hṛṣṭā saha kāmibhiḥ striyaḥ pibanti madyaṃ madanīyamuttamam // KalRs_5.10 apagatamadarāgā yoṣidekā prabhāte kṛtanibiḍakucāgrā patyurāliṅganena priyatamaparibhuktaṃ vīkṣamāṇā svadehaṃ vrajati śayanavāsādvāsamanyaṃ hasantī // KalRs_5.11 agurusurabhidhūpāmoditaṃ keśapāśaṃ galitakusumamālaṃ kuñcitāgraṃ vahantī tyajati gurunitambā nimnanābhiḥ sumadhyā uṣasi śayanamanyā kāminī cāruśobhām // KalRs_5.12 kanakakamalakāntaiś cārutāmrādharoṣṭhaiḥ śravaṇataṭaniṣaktaiḥ pāṭalopāntanetraiḥ uṣasi vadanabimbairaṃsasaṃsaktakeśaiḥ śriya iva gṛhamadhye saṃsthitā yoṣito 'dya // KalRs_5.13 pṛthujaghanabharārtāḥ kiṃcidānamramadhyāḥ stanabharaparikhedānmandamandaṃ vrajantyaḥ suratasamayaveṣaṃ naiśamāśu prahāya dadhati divasayogyaṃ veśamanyāstaruṇyaḥ // KalRs_5.14 nakhapadacitabhāgān vīkṣamāṇāḥ stanāntān adharakisalayāgraṃ dantabhinnaṃ spṛśantyaḥ abhimatarataveṣaṃ nandayantyastaruṇyaḥ saviturudayakāle bhūṣayantyānanāni // KalRs_5.15 pracuraguḍavikāraḥ svāduśālīkṣuramyaḥ prabalasuratakelirjātakandarpadarpaḥ priyajanarahitānāṃ citasaṃtāpahetuḥ śiśirasamaya eṣa śreyase vo 'stu nityam // KalRs_5.16 ṣaṣṭhaḥ sargaḥ [vasantavarṇana] praphullacūtāṅkuratīkṣṇasāyako dvirephamālāvilasaddhanurguṇaḥ manāṃsi bhettuṃ surataprasaṅgināṃ vasantayoddhā samupāgataḥ priye // KalRs_6.1 drumāḥ sapuṣpāḥ salilaṃ sapadmaṃ striyaḥ sakāmāḥ pavanaḥ sugandhiḥ sukhāḥ pradoṣā divasāśca ramyāḥ sarvaṃ priye cārutaraṃ vasante // KalRs_6.2 īṣattuṣāraiḥ kṛtaśītaharmyaḥ suvāsitaṃ cāruśiraśca campakaiḥ kurvanti nāryo 'pi vasantakāle stanaṃ sahāraṃ kusumairmanoharaiḥ // KalRs_6.3 vāpījalānāṃ maṇimekhalānāṃ śaśāṅkabhāsāṃ pramadājanānām cūtadrumāṇāṃ kusumānvitānāṃ dadāti saubhāgyamayaṃ vasantaḥ // KalRs_6.4 kusumbharāgāruṇitair dukūlair nitambabimbāni vilāsinīnām tanvaṃśukaiḥ kuṅkumarāgagaurair alaṃkriyante stanamaṇḍalāni // KalRs_6.5 karṇeṣu yogyaṃ navakarṇikāraṃ caleṣu nīleṣvalakeṣvaśokam puṣpaṃ ca phullaṃ navamallikāyāḥ prayānti kāntiṃ pramadājanānām // KalRs_6.6 staneṣu hārāḥ sitacandanārdrā bhujeṣu saṅgaṃ valayāṅgadāni prayāntyanaṅgāturamānasānāṃ nitambinīnāṃ jaghaneṣu kāñcyaḥ // KalRs_6.7 sapattralekheṣu vilāsinīnāṃ vaktreṣu hemāmburuhopameṣu ratnāntare mauktikasaṅgaramyaḥ svedāgamo vistaratāmupaiti // KalRs_6.8 ucchvāsayantyaḥ ślathabandhanāni gātrāṇi kandarpasamākulāni samīpavartiṣvadhunā priyeṣu samutsukā eva bhavanti nāryaḥ // KalRs_6.9 tanūni pāṇḍūni madālasāni muhurmuhur jṛmbhaṇatatparāṇi aṅgānyanaṅgaḥ pramadājanasya karoti lāvaṇyasasaṃbhramāṇi // KalRs_6.10 chāyāṃ janaḥ samabhivāñchati pādapānāṃ naktaṃ tathecchati punaḥ kiraṇaṃ sudhāṃśoḥ harmyaṃ prayāti śayituṃ sukhaśītalaṃ ca kāntāṃ ca gāḍhamupagūhati śītalatvāt // KalRs_6.11 netreṣu lolo madirālaseṣu gaṇḍeṣu pāṇḍuḥ kaṭhinaḥ staneṣu madhyeṣu nimno jaghaneṣu pīnaḥ strīṇāmanaṅgo bahudhā sthito 'dya // KalRs_6.12 aṅgāni nidrālasavibhramāṇi vākyāni kiṃcinmadirālasāni bhrūkṣepajihmāni ca vīkṣitāni cakāra kāmaḥ pramadājanānām // KalRs_6.13 priyaṅgukālīyakakuṅkumāktaṃ staneṣu gaureṣu vilāsinībhiḥ ālipyate candanam aṅganābhir madālasābhir mṛganābhiyuktam // KalRs_6.14 gurūṇi vāsāṃsi vihāya tūrṇaṃ tanūni lākṣārasarañjitāni sugandhikālāgurudhūpitāni dhatte janaḥ kāmamadālasāṅgaḥ // KalRs_6.15 puṃskokilaś cūtarasāsavena mattaḥ priyāṃ cumbati rāgahṛṣṭaḥ kūjaddvirephāpyayam ambujasthaḥ priyaṃ priyāyāḥ prakaroti cāṭu // KalRs_6.16 tāmrapravālastabakāvanamrāś cūtadrumāḥ puṣpitacāruśākhāḥ kurvanti kāmaṃ pavanāvadhūtāḥ paryutsukaṃ mānasamaṅganānām // KalRs_6.17 āmūlato vidrumarāgatāmraṃ sapallavāḥ puṣpacayaṃ dadhānāḥ kurvantyaśokā hṛdayaṃ saśokaṃ nirīkṣyamāṇā navayauvanānām // KalRs_6.18 mattadvirephaparicumbitacārupuṣpā mandānilākulitanamramṛdupravālāḥ kurvanti kāmimanasāṃ sahasotsukatvaṃ bālātimuktalatikāḥ samavekṣyamāṇāḥ // KalRs_6.19 kāntāmukhadyutijuṣāmacirodgatānāṃ śobhāṃ parāṃ kurabakadrumamañjarīṇām dṛṣṭvā priye sahṛdayasya bhavenna kasya kandarpabāṇapatanavyathitaṃ hi cetaḥ // KalRs_6.20 ādīptavahnisadṛśair marutāvadhūtaiḥ sarvatra kiṃśukavanaiḥ kusumāvanamraiḥ sadyo vasantasamayena samāciteyaṃ raktāṃśukā navavadhūriva bhāti bhūmiḥ // KalRs_6.21 kiṃ kiṃśukaiḥ śukamukhacchavibhirna bhinnaṃ kiṃ karṇikārakusumairna kṛtaṃ nu dagdham yatkokilaḥ punarayaṃ madhurairvacobhir yūnāṃ manaḥ suvadanānihitaṃ nihanti // KalRs_6.22 puṃskokilaiḥ kalavacobhirupāttaharṣaiḥ kūjadbhirunmadakalāni vacāṃsi bhṛṅgaiḥ lajjānvitaṃ savinayaṃ hṛdayaṃ kṣaṇena paryākulaṃ kulagṛhe 'pi kṛtaṃ vadhūnām // KalRs_6.23 ākampayankusumitāḥ sahakāraśākhā vistārayanparabhṛtasya vacāṃsi dikṣu vāyur vivāti hṛdayāni harannarāṇāṃ nīhārapātavigamātsubhago vasante // KalRs_6.24 kundaiḥ savibhramavadhūhasitāvadātair uddyotitānyupavanāni manoharāṇi cittaṃ munerapi haranti nivṛttarāgaṃ prāgeva rāgamalināni manāṃsi yūnām // KalRs_6.25 ālambihemarasanāḥ stanasaktahārāḥ kandarpadarpaśithilīkṛtagātrayaṣṭyaḥ māse madhau madhurakokilabhṛṅganādair nāryā haranti hṛdayaṃ prasabhaṃ narāṇām // KalRs_6.26 nānāmanojñakusumadrumabhūṣitān tān hṛṣṭānyapuṣṭaninadākulasānudeśān śaileyajālapariṇaddhaśilātalāntān dṛṣṭvā janaḥ kṣitibhṛto mudameti sarvaḥ // KalRs_6.27 netre nimīlayati roditi yāti śokaṃ ghrāṇaṃ kareṇa viruṇaddhi virauti coccaiḥ kāntāviyogaparikheditacittavṛttir dṛṣṭvādhvagaḥ kusumitānsahakāravṛkṣān // KalRs_6.28 samadamadhukarāṇāṃ kokilānāṃ ca nādaiḥ kusumitasahakāraiḥ karṇikāraiś ca ramyaḥ iṣubhiriva sutīkṣṇairmānasaṃ māninīnāṃ tudati kusumamāso manmathoddīpanāya // KalRs_6.29 rucirakanakakāntīn muñcataḥ puṣparāśīn mṛdupavanavidhūtānpuṣpitāṃścūtavṛkṣān abhimukhamabhivīkṣya kṣāmadeho 'pi mārge madanaśaranighātair mohameti pravāsī // KalRs_6.30 parabhṛtakalagītair hlādibhiḥ sadvacāṃsi smitadaśanamayūkhānkundapuṣpaprabhābhiḥ karakisalayakāntiṃ pallavairvidrumābhair upahasati vasantaḥ kāminīnāmidānīm // KalRs_6.31 kanakakamalakāntairānanaiḥ pāṇḍugaṇḍair uparinihitahāraiś candanārdraiḥ stanāntaiḥ madajanitavilāsair dṛṣṭipātair munīndrān stanabharanatanāryaḥ kāmayanti praśāntān // KalRs_6.32 madhusurabhi mukhābjaṃ locane lodhratāmre navakurabakapūrṇaḥ keśapāśo manojñaḥ gurutarakucayugmaṃ śroṇibimbaṃ tathaiva na bhavati kimidānīṃ yoṣitāṃ manmathāya // KalRs_6.33 ākampitāni hṛdayāni manasvinīnāṃ vātaiḥ praphullasahakārakṛtādhivāsaiḥ utkūjitaiḥ parabhṛtasya madākulasya śrotrapriyairmadhukarasya ca gītanādaiḥ // KalRs_6.34 ramyaḥ pradoṣasamayaḥ sphuṭacandrabhāsaḥ puṃskokilasya virutaṃ pavanaḥ sugandhiḥ mattāliyūthavirutaṃ niśi sīdhupānaṃ sarvaṃ rasāyanamidaṃ kusumāyudhasya // KalRs_6.35 raktāśokavikalpitādharamadhur mattadvirephasvanaḥ kundāpīḍaviśuddhadantanikaraḥ protphullapadmānanaḥ cūtāmodasugandhimandapavanaḥ śṛṅgāradīkṣāguruḥ kalpāntaṃ madanapriyo diśatu vaḥ puṣpāgamo maṅgalam // KalRs_6.36 malayapavanaviddhaḥ kokilālāparamyaḥ surabhimadhuniṣekāllabdhagandhaprabandhaḥ vividhamadhupayūthair veṣṭyamānaḥ samantād bhavatu tava vasantaḥ śreṣṭhakālaḥ sukhāya // KalRs_6.37 āmrī mañjulamañjarī varaśaraḥ satkiṃśukaṃ yaddhanur jyā yasyālikulaṃ kalaṅkarahitaṃ chattraṃ sitāṃśuḥ sitam mattebho malayānilaḥ parabhṛtā yadbandino lokajit so 'yaṃ vo vitarītarītu vitanurbhadraṃ vasantānvitaḥ // KalRs_6.38