Jyotirīśvarakaviśekhara: Pañcasāyaka # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_jyotirIzvarakavizekhara-paJcasAyaka.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Dhaval Patel ## Contribution: Dhaval Patel ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Pañcasāyaka = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from jyopancu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Jyotirisvara Kavisekhara: Pancasayaka (source unknown) Input by Dhaval Patel ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text kaviśekharetibirudavatā jyotirīśvareṇa viracitaḥ pañcasāyakaḥ / prathamaḥ sāyakaḥ / maṅgalācaraṇam / ratiparimalasindhuḥ kāminīkelibandhur vihitabhuvanamodaḥ sevyamānapramodaḥ / jayati makaraketurmohanasyaikahetur viracitabahusevaḥ kāmibhiḥ kāmadevaḥ // jpanc_1.1 // granthakarturātmaparicayapradarśanam / asti pratyahamarthitāpaharaṇaprītyaikadīkṣāguruḥ śrīkaṇṭhārcanatatparo bhuvi catuḥṣaṣṭeḥ kalānāṃ nidhiḥ / saṅgītāgamasatprameyaracanācāturyacintāmaṇiḥ prakhyātaḥ kaviśekharāṅkitapadaḥ śrījyotirīśaḥ kṛtī // jpanc_1.2 // dṛṣṭvā manmathatantramīśvarakṛtaṃ vātsyāyanīyaṃ mataṃ goṇīputrakamūladevaracitaṃ bābhravyavākyāmṛtam / śrīnandīśvararantidevabhaṇitaṃ kṣemendravidyāgamaṃ tenākalpyata pañcasāyaka iti prītipradaḥ kāminām // jpanc_1.3 // nāyakalakṣaṇam / sācāraḥ karuṇāmayaḥ kṛtamatirdātā 'vadātāśayaḥ kāmyaḥ kāmakalānidhiḥ suvacanaḥ strīṇāṃ mataḥ sundaraḥ / āḍhyo nītipaṭuḥ kṣamī ca kutukī śūraḥ kulīno yuvā saṅkṣepādiha nāyako nigaditaḥ saṅgītaśikṣānvitaḥ // jpanc_1.4 // pīṭhamardalakṣaṇam / ācāre vinaye naye ca sukṛtau tauryatrike 'kṛtrimaḥ śāstre kautukaśilpanāṭakavidhau nānākalākauśale / ūhāpohasamastanarmaghaṭane bhāveṅgitajñaḥ paṭur mantrajñaḥ sthirasauhṛdaḥ suvacanaḥ syātpīṭhamardaḥ sadā // jpanc_1.5 // padminīlakṣaṇam / sampūrṇendumukhī vilolanayanā pīnastanī dakṣiṇā mṛdvaṅgī vikacāravindasurabhiḥ śyāmā 'tha gauradyutiḥ / alpāhāraratā vilāsakuśalā haṃsasvanā māninī lajjālurgurudevapūjanaratā sā nāyikā padminī // jpanc_1.6 // citriṇīlakṣaṇam / śyāmā padmamukhī kuraṅganayanā kṣāmodarī vatsalā saṅgītāgamavedinī varatanustuṅgastanī śilpinī / vidyālāparatā mataṅgajagatirmādyanmayūrasvanā vijñeyā kaviśekharapraṇayinī citrasvanā citriṇī // jpanc_1.7 // śaṅkhinīlakṣaṇam / tanvaṅgī kuṭīlekṣaṇā laghukucābhogā madāveśinī prāyo dīrghakacā svabhāvapiśunā kaṣṭopabhogyā rate / piṅgā lolagatiśca gharghararavā raktāmbārāhlādinī nānāsthānanakhapradānarasikā seyaṃ matā śaṅkhinī // jpanc_1.8 // hastinīlakṣaṇam / pīnasvalpatanurbhṛśaṃ mṛdugatiḥ krūrā namatkandharā stokāpiṅgalakuntalā pṛthukucā lajjāvihīnānanā / bimboṣṭhī bahubhojyabhojanaruciḥ kaṣṭaikasādhyā rate gaurāṅgī karidānagandhimadanasrāvā matā hastinī // jpanc_1.9 // padminyādīnāṃ ratau sukhakarāsthitayaḥ / brahmāsyenduśarākṣisaṅkhyatithayaḥ khyātā nalinyā rate paulastyāsyarasāṣṭabhāskaratithau prītā bhaveccitriṇī / rudrānagaturaṅgaśambhutithiṣu syācchaṅkhinī moditā śeṣāḥ syuḥ suratotsaveṣu kariṇījāteḥ striyāḥ prītaye // jpanc_1.10 // iti jātisamuddeśaḥ / candrakalānirūpaṇam / aṅguṣṭhe caraṇe nitambanilaye jānudvaye jaṅghayor nābhau vakṣasi kakṣayornigaditā kaṇṭhe kapole 'dhare / netre karṇayuge lalāṭaphalake maulau ca vāmabhruvām ūrdhvādhaścalanakrameṇa kathitā cāndrī kalā pakṣayoḥ // jpanc_1.11 // sīmante nayane 'dhare ca galake kakṣātaṭe cūcuke nābhau śroṇitaṭe manobhavagṛhe jaṅghātaṭorudvaye / gulphe pādatale tadaṅgulitale 'ṅguṣṭhe ca tiṣṭhatyasau vṛddhikṣīṇatayā samaṃ śaśikalā līlākarī yoṣitām // jpanc_1.12 // candrakalāyāḥ pradīpanavidhiḥ / maulau kuntalakarṣaṇaṃ nayanayorācumbanaṃ gaṇḍayor dantenādharapīḍanaṃ hṛdi hatirmuṣṭyā ca nābhau śanaiḥ / kakṣākaṇṭhakapolamaṇḍalakucaśroṇīṣu deyā nakhāḥ sīmante likhanaṃ nakhairurasijau gṛhṇīta gāḍhaṃ tataḥ // jpanc_1.13 // kurvītāvirataṃ manobhavagṛhe mātaṅgalīlāyitaṃ jānvaṅguṣṭhapadorugulphakalanaṃ hyanyonyataḥ kāminoḥ / ityevaṃ kathitaṃ pradeśakalanādindoḥ kalādīpanaṃ kartavyaṃ ca narairna vistarabhayāduktaḥ prapañco 'khilaḥ // jpanc_1.14 // padminīcandrakalāpradīpanam / gāḍhāliṅganapūrvakaṃ kararuhairālikhya jaṅghāsthalīṃ dattvā sūkṣmanakhānnitambaphalake pārśve ca pṛṣṭhodare / sītkāradhvanijāgarūkapulakāmādye dine padminīm itthaṃ candrakalāvidaḥ svavaśatāṃ kāmaṃ nayeyuḥ striyam // jpanc_1.15 // ācumbyādharapallavaṃ stanamukhe netrālike pārśvayor mūrdhānte jaghanasthaloruphalake kṛtvā nakhālekhanam / marṣanto nakharaiḥ padāmbujayugaṃ samyakkuraṅgīdṛśaṃ saṃsevyāvirataṃ prabuddhamadanāṃ kuryurdvitīyādine // jpanc_1.16 // śliṣṭvā gāḍhataraṃ nipīḍya ca kucau pītvā ca dantacchadaṃ vāmorau karajakṣataṃ bhujalatāmūle viśeṣāt punaḥ / māyūrāṅghrikamardhacandrachuritaprāyānnakhānādarād dadyurbāhyaratopacāracaturāḥ prāyaścaturthyāṃ tithau // jpanc_1.17 // bimboṣṭhaṃ paricumbya dakṣiṇakareṇākṛṣya keśoccayaṃ svacchandena vimṛdya cūcukayugaṃ cumbanpriyāṃ bhāvayet / āmṛśyātkarajaiḥ sakhelapulakaṃ bhūyo nitambasthalīṃ pañcamyāṃ dravatāṃ nayetkamalinīmityāha vātsyāyanaḥ // jpanc_1.18 // citriṇyāścandrakalāprabodhanavidhiḥ / cumbitvā 'li(la)kamunmadaḥ kararuhairālikhya vakṣojakaṃ śroṇīpṛṣṭhabhujāṅghrikarṇajaghanasthānoruyugmasthalīm / pāṇibhyāmupagūhayan svaramaṇīṃ kānto daśamyāṃ tithau kandarpaṃ pratibodhya candrakalayā kuryānnijāṃ citriṇīm // jpanc_1.19 // śliṣṭvā kandharakandalīṃ bhujalatāpāśena gāḍhaṃ punaḥ pāyaṃ pāyamajasramutpaladṛśāṃ vaktrāravindasāvam / nābhīkaṇṭhanitambabimbanakharavyāpārapāraṅgamaiḥ ṣaṣṭhyāṃ candrakalākalāpanipuṇairdeyā nakhāḥ sarvataḥ // jpanc_1.20 // grīvāyāṃ parirabhya gāḍhamasakṛnnābhiṃ nakhairālikhan dantauṣṭhena nipīḍayankucataṭīṃ kaṇṭhe manāk tāḍayet / sānandaṃ smaramandire karikarakrīḍāyitaṃ kurvatā netavyā taruṇī svakīyavaśatāṃ caṇḍītithau citriṇī // jpanc_1.21 // āliṅgya prasabhaṃ kapolanayanaśroṇīśrutīścumbayan sthāneṣveṣu nakhapradānakuśalo dattvā nakhānnirdayam / saṃdaśyādharapallavaṃ kramavaśādākṛṣya keśān vaśe citrāṃ saṃvidadhīta sītkṛtavatīṃ bhānostithau nāyakaḥ // jpanc_1.22 // śaṅkhinyāścandrakalāpradīpanavidhiḥ / kakṣāmullasitairvilikhya karajairāliṅgya dorbhyāṃ muhur gāḍhaṃ corajisau nipīḍya sutarāṃ viṣṇostithau candravit / ācumbecca kapolakaṇṭhagalakaṃ mṛdgannurojadvayaṃ kandarpasya tithau nakhakṣativaśāddrāk śaṅkhinīṃ drāvayet // jpanc_1.23 // vyādaṣṭauṣṭhapuṭaḥ kapolanayanaśrotraṃ nakhairālikhan sāndrānandanigūḍhakaṇṭhavalayāṃ bhānostithau bhāminīm // jpanc_1.24 //āghātaṃ nakharaiśca nābhicaraṇagrīvākucoraḥsthale kṛtvālikhya ca bhūtanāthadivase kuryātsudhīrvihvalām // jpanc_1.25 // hastinyāścandrakalāprabodhanavidhiḥ / ākaṇṭhaṃ parirabhya dorlatikayā niṣpīya vaktrāmbujaṃ kakṣāntaḥstanamaṇḍalodarataṭīṃ cañcannakhairāmṛśan / kṣoṇībhṛttanayātithāvatha muhuḥ kāmālayaṃ saṃspṛśan sandaśyādharapallavaṃ grahatithau kuryāddrutāṃ hastinīm // jpanc_1.26 // sampūrṇendutithau parikṣayadine tasyaiva tulyā tithis tasyāmeva vaśīkṛtā śaśikalāsambodhanaiḥ kāminī / kāmāgāracucūlikāsu karajairdantaiśca dantacchadair āśleṣaiḥ paricumbanaiśca vividhairityāha nandīśvaraḥ // jpanc_1.27 // padminyādīnāṃ ratikālanirūpaṇam / yāminyāḥ kathitaścaturthacaraṇaḥ kālo nalinyā rate prārambhaprahare prayāti sukhatāṃ citrapriyā citriṇī / śaṅkhinyāḥ samudīritaḥ kavivarairyāmastṛtīyo ratau mātaṅgī dravatāmupaiti nitarāṃ naktaṃdinasyārdhayoḥ // jpanc_1.28 // sukhayati na pumāṃsaṃ padminī kvāpi rātrau nidhuvanamiti tasyāṃ naiva kiñcitprayojyam / śiśurapi yadi kāntāṃ vāsare tāmupeyād vikasati raviyogātsā haṭhātpadminīva // jpanc_1.29 // nārīṇāṃ sattvasamuddeśaḥ / trivalivalitamadhyā kambukaṇṭhī vidagdhā kamalasurabhidehā ketakīgarbhabhavyā / śucicaritapavitrā śīlasantoṣayuktā sulalitapikavāṇī syādiyaṃ devasattvā // jpanc_1.30 // bahulacapaladṛṣṭirnṛtyagītādidakṣā madhurabahalasugandhā puṣpamālānuraktā / śiśirasurabhimāsakrīḍanapremapātrī bhavati ruciramūrtiḥ saiva gandharvasattvā // jpanc_1.31 // gurukucayugabhārā gauradehā natāṅgī taruṇahariṇanetrā kopanā vītalajjā / vividhamadhuravākyā matsyamāṃsānuraktā munibhiriyamanarghā yakṣasattvā pradiṣṭā // jpanc_1.32 // giriviharaṇavijñā rātrisañcāravīrā malinapiśunacittā kutsitāhāraceṣṭā / vikṛtavadanacandrā kṛṣṇavarṇā 'tikharvā malinavasanaraktā kīrtitā pretasattvā // jpanc_1.33 // iti kaviśekharaśrījyotirīśvarakaviracite pañcasāyake jātyādisamuddeśo nāma prathamaḥ sāyakaḥ / atha dvitīyaḥ sāyakaḥ / ratabhedāḥ / āyāmaiḥ pariṇāhakaiśca puruṣāḥ liṅgairvarāṅgaiḥ striyo jñātavyāśca rasagṛhāruṇasamākhyātāṅgulaiḥ sarvataḥ / jātyā te 'pi śaśā vṛṣāśca turagāḥ prājñaiḥ smṛtāstā punar mṛgyaścā kariṇīti vistarabhayātsaṅkṣipya niṣkṛṣyate // jpanc_2.1 // śaśakahariṇapatnyorgoturaṅgyostathaiva hayagajapatināryorekarūpaṃ rataṃ syāt / iha bhavati nitāntaṃ prītiranyonyayogād anumaraṇaśakyaṃ strī kathaṃ svīkaroti // jpanc_2.2 // mṛgīvṛṣaṃ cedvṛṣabhīturaṅgamatyuccametaddvitayaṃ vadanti / aśvāśaśaṃ gokariṇīsamutthaṃ nīcadvayaṃ tuṣṭikaraṃ na yūnoḥ // jpanc_2.3 // mṛgīhayaṃ hastivadhūśaśaṃ cetatyuccanīcaṃ surataṃ vadanti / pramāṇabhede 'pi na dravanti tasminna tṛpyanti nitambavatyaḥ // jpanc_2.4 // proktaratānāmuttamamadhyamādhamatvam / strīpuṃsayostulyarataṃ praśastaṃ madhyadvayaṃ madhyamamāmananti / atyuccakaṃ cāpyatinīcakaṃ ca nindyaṃ ratajñaiḥ surataṃ pradiṣṭam // jpanc_2.5 // prītiḥ samā syātsurate samākhye nīcadvaye yoṣita eva tuṣṭiḥ / atyuccake vā 'pyatinīcake vā tuṣṭirna puṃsāṃ na ca sundarīṇām // jpanc_2.6 // vegabhedātsuratabhedāḥ / pracaṇḍavego 'pyatha madhyavegastathā 'paraḥ syāllaghunāmadheyaḥ / puṃsastaruṇyā ubhayorapīha tridhā kavīndrāḥ surataṃ vadanti // jpanc_2.7 // idānīṃ śaśādīnāṃ svarūpaṃ nirūpyate / dīrghākṣāḥ sthūladehā laghusamadaśanā lambakarṇā suvāco grīvāyāṃ jānudeśe karakamalatale kālimānaṃ vahantaḥ / alpāhārālpaśaucā dinamadhiśayinaḥ kāntimanto balāḍhyāḥ krīḍāvanto vinītā laghutarasuratāḥ puṇyabhājaḥ śaśāḥ syuḥ // jpanc_2.8 // sucārukeśo mṛduvāk suveśaḥ sudīrghakaṇṭhaścapalaḥ sunetraḥ / suraktapāṇiḥ samadantapaṅktiḥ saubhāgyayuktaḥ kathito mṛgo 'yam // jpanc_2.9 // sphārākārāḥ sadarpāḥ suratarasakalālampaṭāḥ sundarāṅgā vyūḍhoraskāḥ surūpāḥ susamajaṭhariṇo māṃsalā lolanetrāḥ / atyantaprauḍhavāco 'parilaghudhṛtayaḥ krodhanā madhyavegā ukṣāṇo liṅgamīṣadvitatanavamitairaṅgulīkairvahanti // jpanc_2.10 // kārye dhṛṣṭā baliṣṭhāḥ sitaśamadaśanāḥ pīvarāsyā varākṣā grīvābāhūrudīrghāḥ parahitaniratāḥ sāttvikāḥ snigdhavācaḥ / nirlajjāścāruśīlāḥ pṛthutaragatayaścaṇḍasambhogaraktā aśvā liṅgaṃ vahanto yuvatijanamataṃ bhānusaṅkhyāṅgulīkam // jpanc_2.11 // mṛgyādīnāṃ svarūpanirūpaṇam / mṛdvaṅgī dīrghanetrā varabisalatikākomalā dīrghabāhuḥ śoṇāmbhojābhirāmaṃ vahati karayugaṃ hrasvamadhyā sukeśī / suśroṇīḥ kambukaṇṭhī pṛthukucayugalā yā vahatyaṅgulīkaiḥ ṣaḍbhiḥ kandarpagehaṃ kathayati hariṇīṃ tāmiha jyotirīśaḥ // jpanc_2.12 // vyānimnottuṅgaśīrṣā bahutarakapiśasthūlakeśapracārā cañcannīlāmbujākṣī sulalitavadanā tuṅgavakṣojabhārā / gambhīrāvartanābhirvalibhirupagatā śroṇibhārālasāṅgī seyaṃ randhrāṅgulīkaṃ vahati rataguhārandhrakaṃ vai turaṅgī // jpanc_2.13 // sthūlāṅgī sthūlagaṇḍā laghutaranayanā sthūlanīlālpakeśā bimbauṣṭhī pīnabāhuḥ kaṭhinagurukucā hīnaparvā 'tiduṣṭā / nirlajjā rāsabhoktistaralitavadanā sarvadā kaṣṭasādhyā nirdiṣṭā hastinīyaṃ vahati ravisamairaṅgulairguhyadeśam // jpanc_2.14 // atha strīṇāmavasthāviśeṣāḥ kathyante / ṣoḍaśavarṣavayaskāṃ bālāmityālapanti dhīmantaḥ / viṃśāttaruṇīṃ triṃśātprauḍhāṃ pañcāśato vṛddhām // jpanc_2.15 // bālā nūtanasaṅgame ratikarī sāndrāndhakāre bhaved āloke sukhamātanoti taruṇī sambhogalīlāvidhau / āloke 'pi sukhāyate sarabhasaṃ prauḍhā tamisre 'ṅganā vṛddhā jīvitahāriṇī na kurute kutrāpi saukhyaṃ manāk // jpanc_2.16 // atha deśaviśeṣāt strīsvarūpaṃ nirūpyate / rūkṣāṅgī bahuvarṇinī calamatirgītapriyā cāṭulā śailāmbhonidhipārśvadeśavanitā prāyo bhavedīdṛśī / ambhodāgamapuṣpamāsasamaye sevyā punaḥ prīṇitā gurvāhārasugandhimālyavasanasnigdhāṅgarāgādibhiḥ // jpanc_2.17 // gūḍhagranthiraharniśaṃ hi sakale gātre vahapyacchatām ambhojaprasavāruṇottamakarā śītālayapreyasī / saurāṣṭrī ca kaliṅgadeśayuvatiḥ kāmaṃ bhavetpittalā hemante śiśire narairavirataṃ sevyā yathākāṅkṣayā // jpanc_2.18 // jñeyā kokilakākalīkalaravā medasvinī śītalā nidrāluśca śirīṣakomalatanuḥ snigdhānanā śleṣmalā / vaṅgaśrīhaṭakāmarūpataruṇī śītādinā śaṅkitā gantavyā śaradi prakṛṣṭamadanā grīṣme narairādṛtā // jpanc_2.19 // śucicaritavicitrā citrasambhogamitrā nakhadaśanaviraktā śilpaśikṣānuraktā / sthiramatinijabandhuḥ kāmasarvasvasindhur bhavati ruciraveṣā kāminī madhyadeśā // jpanc_2.20 // karakucakarajātāśleṣavinyāsadakṣā sakalasuratabandhurjñānavaidagdhyadakṣā / nalaghunaguruvegā prāyaśaḥ kāmaraktā ramayati madhurālpaṃ sundarī tairabhuktī // jpanc_2.21 // mṛduvacanavibhāgā komalānaṅgabhāgā vigataramaṇanī(bhī)tiḥ komalānaṅgagītiḥ / dravati jhaṭiti kāntā citrasambhogadakṣā ramayati kila kaulī kīrtitā vaṅgīgauḍī // jpanc_2.22 // karatalahatituṣṭā bāhyasambhogahṛṣṭā ciranidhuvanasādhyā mālavī dhūrtavākyā / sukhayati sukhavegā vyañjitānaṅgarāgā capalapiśunaśīlā syādiyaṃ colabālā // jpanc_2.23 // kuvalayadalavarṇā cārutāṭaṅkakarṇā cakitahariṇanetrā phullarājīvavaktrā / laghunidhuvanaraktā 'kaṣṭasambhogasaktā sulalitagatireṣā gurjarī cāruveṣā // jpanc_2.24 // alasavalitadṛṣṭirdivyarūpāṅgayaṣṭiḥ kaṭhinamadanavegā duḥkhasādhyā prayoge / viramati suratānte kopamāyāti kānte vividhapuruṣalolā saindhavī duṣṭaśīlā // jpanc_2.25 // pulakakarajadātrī duṣṭavākyābhidhātrī viṣamasuratapātrī niścitaṃ kālarātrī / iti bhavati purandhrī kośalāvantikā strī kavalayati ratārtā śrūyate pūrvavārtā // jpanc_2.26 // pikavaramṛduvācaḥ komalāṅgyaḥ suramyā vyapagatabhayalajjāḥ sāhasinyaḥ svatantrāḥ / laghunidhuvanasādhyāścīnasauvīrabhedadraviḍamalayajātāḥ sundarāṅgyastaruṇyaḥ // jpanc_2.27 // sakalasuratadakṣā siddhisaubhāgyavaśyā daśanavasanapānaprītibhājaḥ salajjāḥ / karajalikhanadakṣāścaṇḍavegābhiramyāḥ kusumasurabhayaḥ syurmadratailaṅganāryaḥ // jpanc_2.28 // suratasavimardapremavatyaḥ pracaṇḍāḥ karajadaśanakeśāśleṣasañjñāvihīnāḥ / sahajamalinacittāḥ pauṇḍrakāmbojajātāḥ karatalalayatuṣṭāḥ kāmarūpāṅganāḥ syuḥ // jpanc_2.29 // gāḍhaṃ saṃśliṣya kaṇṭhe likhati kararuhaiḥ sarvataḥ kāntadehaṃ keśeṣvākṛṣya cumbatyadharamavirataṃ muṣṭighātaṃ dadāti / tṛptiṃ no yāti śīghraṃ dravati na ca rate caṇḍavegā pragalbhā jñātavyā paṇḍitendrairatikalitaratirlāṭakarṇāṭanārī // jpanc_2.30 // duṣṭā durgandhadehāḥ paśusamasuratāścumbanaśleṣahīnāḥ serṣyā mlecchāṅganāḥ syurlaghurataniratāḥ pārvatīyāśca nāryaḥ / kāśmīrābhīragandhyāḥ sakalarasakalāmodadakṣā nitāntaṃ sādhyā deśānusārādiha paṭumatibhiryoṣitaḥ sarvadaiva // jpanc_2.31 // jātestattvaṃ samastaṃ nikhilaśaśikalābodhanaṃ sattvavṛttiṃ mṛgyādīnāṃ vaśatvaṃ madanarasakalākautukaṃ cāpyaśeṣam / itthaṃ yaḥ kāminīnāṃ kalayati caritaṃ deśasātmyena samyag yāvajjīvaṃ sa tasyāḥ prabhavati hṛdaye prāṇanāthaḥ sukhāya // jpanc_2.32 // yonibhedanirūpaṇam / sparśena paṅkajasamā taruṇījanānām abhyantare ca guṭikāsamadeśakā ca / yonirbhavedatha valiprakārāvakīrṇā gojihvikāsukharakarkaśagarbhadeśā // jpanc_2.33 // atyuttamā prakathitā prathamā kavīndrair madhyā ca madhyamavidhā kila sampradiṣṭā / śeṣadvayaṃ madanakelikalārasajñair nindyaṃ sadaiva kathitaṃ suratotsaveṣu // jpanc_2.34 // vahnirna śāntimupayāti kadā 'pi kāṣṭhair nāmbhonidhirviramati pracuraiḥ payobhiḥ / nāpyantako jagati jantubhireti toṣaṃ vāmā 'pi naiva puruṣaiḥ khalu yāti tṛptim // jpanc_2.35 // tasmānnareṇa ratiraṅgavicakṣaṇena māyāmupāsya sakalāṃ svaśarīrasādhyām / tāsāṃ manoharaṇameva paraṃ vidheyaṃ no veda ko 'pi hṛdayaṃ khalu kāminīnām // jpanc_2.36 // prītibhedanirūpaṇam / srakcandanāmbaramanoharabhakṣyabhojyair nānāvidhairupacitā viṣayaiḥ sadaiva / prītiḥ smṛtā viṣayajeti kavipravīraiḥ sādṛśyayogasubhagā kathitā sadaiva // jpanc_2.37 // ākheṭaśilpasurapūjanakeliraṅgasaṅgītasevanavidhāvupacīyate yā / abhyāsakauśalavaśena kṛśodarīṇām ābhyāsakī nigaditā kavibhiḥ purāṇaiḥ // jpanc_2.38 // strīṇāṃ rāgavināśahetavaḥ / dāridraduḥkhabhayaviklavamānarogair udvegakopatanutādibhirīśvarāṇām / rāgaṃ tyajanti vanitā iha vistarasya bhītyā na cāsya kathitaḥ sakalo vivartaḥ // jpanc_2.39 // iti śrīkaviśekharajyotīśvaraviracite pañcasāyake dvitīyaḥ sāyakaḥ / atha tṛtīyaḥ sāyakaḥ / dehadaurgandhyaharaṇayogāḥ / prāgaṅgarāgaḥ puruṣeṇa kāryaḥ sriyā ca sambhogasukhāya gātre / tasmādahaṃ gandhavidhānamādau vilāsinaḥ sarvamudīrayāmi // jpanc_3.1 // harītakīlodhramariṣṭapatraṃ saptacchado dāḍimakalkalaṃ ca / eṣo 'ṅganāyāḥ kathitaḥ kavīndraiḥ śarīradaurgandhyaharaḥ pralepaḥ // jpanc_3.2 // harītakīcandanamustanāgairuśīralodhrāmayarātritulyaiḥ / strīpuṃsayorgharmajagātragandhaṃ vināśayatyāśu vilepanaṃ ca // jpanc_3.3 // harītaīśrīphalamustayuktairbimbīphalaiḥ pūtakarañjabījaiḥ / kakṣādidaurgandhyamatiprabhūtaṃ vināśayatyāśu haṭhena yogaḥ // jpanc_3.4 // (sacandanośīrakabilvapatraiḥ kolākṣamajjāgurunāgapuṣpaiḥ / liptvā śarīraṃ pramadā javena ciraprarūḍhaṃ vinihanti gandham // jpanc_3.5 // sakesarośīraśirīṣaloghraiścūrṇīkṛtairaṅgavilepanena / grīṣme narāṇāṃ kadācideva gharmasrutiḥ syāditi bhojarājaḥ // jpanc_3.6 // mahāparimalaṃ tailam / ādau bilvadalaṃ tato maruvakaṃ puṣpāṇyaśokasya tu pratyādityamajasrameva tilaje taile ghaṭe niḥkṣipet / ketakyāṃ kusumāni ceha muhuśaḥ śeṣe kṣipedādarād itthaṃ kāryamidaṃ mahāparimalaṃ tailaṃ naraiḥ siddhaye // jpanc_3.7 // snānīyasugandhinirūpaṇam / svarṇāmbudośīramiśīyutānāṃ pathyānvitānāṃ ca vilepanena / snātvā naraḥ saurabhameva māsāccaikaṇyamāpnoti śiroruhāṇām // jpanc_3.8 // pathyārasālāmalakīphalānāṃ sajambujīmūtadalāmayānām / māṃsīyutānāṃ parilepanena snāyānnaraḥ saurabhakāntivṛddhyai // jpanc_3.9 // dehasaurabhyakarā yogāḥ / harītakītoyadatulyabhāgau vanecarasyāpi caturthabhāgaḥ / tadarthabhāgaḥ kathito nakhasya syādeṣa gandho madanaprakāśaḥ // jpanc_3.10 // elāśaṭīpatrakacandanāni toyābhayācandraghanāmayāni / susaurabho 'yaṃ surarājayogyaḥ khyātaḥ sugandho naramohanārthaḥ // jpanc_3.11 // aiṇeyakāśmīraghanāmbulohaniśākarośīrasamāni piṣṭvā / lepaḥ priyo 'yaṃ suramānavānāmudīritaḥ pūrvakavīndravaryaiḥ // jpanc_3.12 // uśīrakṛṣṇāgurucandanāni patrāmbutulyāni samāni piṣṭvā / etāni gātreṣu vilāsinīnāṃ śrīkhaṇḍatulyaṃ prathayanti gandham // jpanc_3.13 // sarvottamasugandhayogāḥ / jātīkarkaṭaraktacandanaghanaśrīvāsaśaileyakaṃ kastūrīkanakāmataṅgakusumaiḥ sthauṇeyakaiḥ saṃyutam / etānīnduyutāni parṇajarasaiḥ piṣṭo 'ṅgarāgaḥ śubhaḥ kāryo gandhakalākalāpakuśalaiḥ kṣoṇīndrayogyaḥ sadā // jpanc_3.14 // pathyā bhāgacatuṣṭayaṃ jalamuco bhāgaikamātraṃ mataṃ vyādherbhāgacatuṣṭayaṃ ca śaśinaṇa sthauṇeyabhāgadvayam / bhāgāḥ pañca śilodbhavasya kathitā bhāgo nakhasyāpi ca kastūrīdalasañjñakaṃ nigaditaṃ saurabhyavijñairidam // jpanc_3.15 // pathyābhāgacatuṣṭayaṃ jalamuco bhāgaikamātraṃ sadā śrīkhaṇḍāgurujātikāmṛgamadasyoktāśca bhāgāstrayaḥ / māṃsīpadmatuṣāravālakasamaiḥ samyaktayā peṣitaḥ sarvairebhirihottamaḥ prakathitaḥ saurabhyagarbhābhidhaḥ // jpanc_3.16 // mukhavāsayogāḥ / rasālajambūphalagarbhasāraḥ sakarkaṭo mākṣikasaṃyutaśca / sthito mukhāntaḥ puruṣasya rātrau karoti saurabhyasukhaṃ mukhasya // jpanc_3.17 // guḍatvagelānakhajātikāhvaiḥ svarṇānvitaiḥ kṣudravaṭī vidheyā / tāmbūlagarbhā divase ca rātrau karoti puṃsāṃ mukhavāsamiṣṭam // jpanc_3.18 // yaḥ kuṣṭhacūrṇaṃ madhunā ghṛtena pīkākṣabījānvitamatti nityam / māsaikamātreṇa mukhaṃ tadīyaṃ gandhāyate ketakipuṣpatulyam // jpanc_3.19 // vājīkaraṇasamuddeśaḥ / balena nārī paritoṣameti na hīnavīryasya kadā 'pi saukhyam / ato balārthaṃ ratilampaṭasya bījābhivṛddhiṃ prathamaṃ vidadhyāt // jpanc_3.20 // cūrṇaṃ vidāryāḥ svarasena tasyāḥ subhāvitaṃ bhāskararaśmijālaiḥ / madhvājyasammiśritamāśu līḍhvā daśa striyo gacchati nirviśaṅkaḥ // jpanc_3.21 // bhūyo vibhāvyāmalakasya cūrṇaṃ rasena tasyaiva sitājyamiśram / sakṣaudramāleḍhi niśāmukhe yo nūnaṃ sa vṛddhastaruṇatvameti // jpanc_3.22 // śatāvarīgokṣuravānarīṇāṃ gorakṣāmātaṅgabalābalānām / kṣīreṇa cūrṇāni nipīya rātrau mathnāti darpaṃ taruṇījanasya // jpanc_3.23 // yo vartakīlāvakapiñjalānāṃ māṃsaṃ tathā veśmavihaṅgamasya / ghṛtena siddhaṃ saha saindhavena mahābalaḥ syādupabhujya nūnam // jpanc_3.24 // śatāvarīgarbhamidaṃ sasarpiḥ pacetpayobhirdaśabhāgayuktaiḥ / sitopalābhyāṃ madhusamprayuktaṃ nāsmāddvitīyaṃ bhuvi dṛṣṭamanyat // jpanc_3.25 // sitapikatarubījaṃ taṇḍulāḥ ṣaṣṭikānāṃ saghṛtamadhusametaṃ pratyahaṃ yo 'valeḍhi / jaṭharakuharamadhye yāti yāvanna pākaṃ ramayati kṛśadeho 'pyaṅganānāṃ samūham // jpanc_3.26 // māṃsīṃ vidārīṃ ca tathoccaṭāṃ ca kṣīre gavāṃ kṣaudraghṛtopapannām / pītvā naraḥ śarkarayā suyuktāṃ kuliṅgavaddhṛṣyati sarvarātram // jpanc_3.27 // laghuśālmalimūlena tālamūlīṃ sucūrṇitām / sarpiṣā payasā pītvā ratau caṭakavadbhavet // jpanc_3.28 // vṛddhaśālmalimūlasya rasaṃ śarkarayā pibet / etatprayogātsaptāhājjāyate retaso 'mbudhiḥ // jpanc_3.29 // yonigāḍhīkaraṇasamuddeśaḥ / prauḍhāṅganāyā navasūtikāyāḥ ślathaṃ varāṅgaṃ na sukhāya yūnām / tasmānnarairbheṣajato vidheyā gāḍhakriyā manmathamandirasya // jpanc_3.30 // niśādvayaṃ paṅkajakesaraṃ ca niṣpiṣya devadrutamatulyabhāgam / anena liptaṃ madanātapatraṃ prayāti saṅkocamalaṃ yuvatyāḥ // jpanc_3.31 // sadhātukīpuṣpaphalatrikeṇa jambutvacā sāraghasaṃyutena / liptvā varāṅgaṃ madhukena tulyaṃ vṛddhā 'pi kanyeva bhavatpurandhrī // jpanc_3.32 // pikākṣabījena manojagehaṃ vilipya yoṣā niyamaṃ carantī / haṭhena gāḍhaṃ labhate varāṅgaṃ dṛṣṭo naraireṣa sadaiva yogaḥ // jpanc_3.33 // yā śakragopaṃ svayameva piṣṭvā vilimpati strī kusumeṣuveśma / āha sma tasyāḥ kaṭhinaṃ ca gāḍhaṃ bhavecca nātrāsti vikalpaśaṅkā // jpanc_3.34 // indīvaravyādhivacākaṇānāṃ turaṅgagandhāyugayāminīṇām / lepena nāryāḥ smaraveśmarandhraṃ saṅkocayatyāśu haṭhena yogaḥ // jpanc_3.35 // madanakaghanasāraiḥ kṣaudratulyairvarāṅgaṃ śithilitamapi yasyāḥ pūritaṃ bhūya eva / bhavati kaṭhinamuccaiḥ karkaśaṃ kāminīnām iti nigadati yogaṃ rantidevo narendraḥ // jpanc_3.36 // drāvaṇasamuddeśaḥ / yadyapyaṣṭaguṇādhiko nigaditaḥ kāmo 'ṅganānāṃ sadā no yāti dravatāṃ tathā 'pi jhaṭiti vyāyāmināṃ saṅgame / tasmādbheṣajasamprayogavidhinā saṅkṣepato drāvaṇaṃ kiñcitpallavayāmi paṅkajadṛśāṃ pratyāyakaṃ kāminoḥ // jpanc_3.37 // sindūraciñcāphalamākṣikāṇi tulyāni yasyā madanātapatre / kṣiptāni vai sā puruṣaprasaṅgātprāgeva retaḥsrutimātanoti // jpanc_3.38 // ghoṣārajaḥ kṣaudrasamanvitaṃ tu kṣiptaṃ yadīye smarayantragehe / drutā bhavetsā haṭhato hi nārī dṛṣṭaḥ sadā 'yaṃ kila yogarājaḥ // jpanc_3.39 // agastipatradravasaṃyutena madhvājyasammiśritaṭaṅkaṇena / liptvā dhvajaṃ yo ramate 'ṅganāṃ yāṃ sā śukramāvarṣati śīghrameva // jpanc_3.40 // sarodhradhattūrakapippalīnāṃ kṣudroṣaṇakṣaudravimiśritānām / lepena liṅgasya karoti retaḥsrutiṃ vipakṣapramadājanasya // jpanc_3.41 // tuṣajalaparimiśrairbījapūrasya mūlair divasakaramayūkhairmarditaiḥ kāmaveśma / dravati jhaṭiti liptaṃ bheṣajasyāsya yogād iti vadati narendro rantidevaḥ kavīndraḥ // jpanc_3.42 // liṅgasthūlīkaraṇasamuddeśaḥ / sakuṣṭhamātaṅgabalābalānāṃ vacāśvagandhāgajapippalīnām / turaṅgaśatrornavanītayogāllepena liṅgaṃ muśalatvameti // jpanc_3.43 // sarodhrakāśīśaturaṅgagandhāmātaṅgagandhāparipācitena / tailena vṛddhiṃ khalu yānti śīghraṃ varāṅgakarṇastanamehanāni // jpanc_3.44 // atha dhvajadṛḍhīkaraṇasamuddeśaḥ / hayāripatraṃ navanītapiṣṭaṃ vacābalānāgabalāmayaiśca / lepena liṅgaṃ sahasaiva puṃsāṃ lohopamaṃ syāditi dṛṣṭametat // jpanc_3.45 // atha vīryastambhanasamuddeśaḥ / kṣīreṇa bastasya ca baddhamūlaṃ lajjālumūlaṃ svayameva piṣṭvā / yastu svapādau parilipya śete reto na tasya sravate kadācit // jpanc_3.46 // śveteṣupuṅkhākhyataroḥ phalāni kṣīreṇa piṣṭvā vaṭapādapasya / karañjabījodaramadhyagāni badhnanti vīryaṃ vadane dhṛtāni // jpanc_3.47 // śveteṣupuṅkhācaraṇaṃ gṛhītvā puṣyārkayoge puruṣasya kaṭyām / kumārikākartitasūtrakeṇa baddhaṃ na yātyāśu manojajīram // jpanc_3.48 // ādāya kṛṣṇetarakākajaṅghāmūlaṃ sitāmbhoruhakeśaraṃ ca / kṣaudrena piṣṭvā pariliptanābheḥ stambhaṃ prayātyāśu narasya bījam // jpanc_3.49 // atha vaśīkaraṇatilakasamuddeśaḥ / mañjiṣṭhatoyadavacāsitabhānumūlaiḥ svīyāṅgaśoṇitayutaiḥ samakuṣṭhakaiśca / kṛtvā lalāṭaphalake tilakaṃ kṛtajño lokatrayaṃ vaśayati kṣaṇamātrakeṇa // jpanc_3.50 // atha vaśīkaraṇāñjanasamuddeśaḥ / devīmahotsavadine kila kajjalaṃ yat siddhārthakasya surasena narottamāṅge / niṣpātitaṃ naravareṇa niśi śmaśāne tannetragaṃ bhuvanameva vaśaṃ karoti // jpanc_3.51 // atha vaśīkaraṇacūrṇasamuddeśaḥ / kuṣṭhotpalaṃ madhukarasya ca patrayugmaṃ mūlaṃ tathā tagarajaṃ sitakākajaṅghā / yasyāḥ śirogatamidaṃ vihitaṃ tu cūrṇaṃ dāsībhavejjhaṭiti sā taruṇī na citram // jpanc_3.52 // atha vaśīkaraṇalepanasamuddeśaḥ / savyena pāṇikamalena ratāvasāne yo retasā nijabhavena vilāsadakṣaḥ / vāmaṃ vilimpati padaṃ sahasaiva yasyās tasyaiva sā bhavati nātra vikalpabhāvaḥ // jpanc_3.53 // sambhogaśeṣasamaye nijakāntameḍhraṃ yā kāminī spṛśati vāmapadāmbujena / tasyāḥ patiḥ sapadi vindati dāsabhāvaṃ goṇīsutena kathitaḥ kila yāgarājaḥ // jpanc_3.54 // sindhūtthamākṣikakapotamalāni piṣṭvā liṅgaṃ vilipya taruṇīṃ ramate naro yaḥ / sā 'nyaṃ prayāti puruṣaṃ na kadā 'pi kāmaṃ dāsībhavedatimanoharadivyamūrtiḥ // jpanc_3.55 // bhallūkameḍhraghanasāramadhūni piṣṭvā liptadhvajo nidhuvanaṃ vidadhīta yasyāḥ / sā ' 'hlādinī kusumasāyakasannatāṅgī vaśyā bhaveccirataraṃ na hi saṃśayo 'tra // jpanc_3.56 // gorocanāśiśiradīdhitiśambhubījakāśmīracandanayutaiḥ kanakadraveṇa / liptadhvajaḥ pariramatyabalāṃ naro yas tasyāḥ sa eva hṛdaye mukuṭatvameti // jpanc_3.57 // atha vaśīkaraṇadhūpasamuddeśaḥ / śṛṅgīvacāyuvatisarjarasaṃ samānaṃ kṛtvā truṭiṃ malayajaṃ ca ṣaḍeva miśram / yo dhūpayennijagṛhaṃ vasanaṃ śarīraṃ tasyāpi dāsa iva mohamupaiti lokaḥ // jpanc_3.58 // atha vaśīkaraṇamantrasamuddeśaḥ / madamadapadamādau mādayeti dvivāraṃ tadanu ca likhanīyaṃ saukhyadaṃ hrīṃ ca tasmāt / atha ca padamupānte nāmarūpādisañjño bhavati madanamantraḥ svāhayā saṃyuto 'yam // jpanc_3.59 // 'oṃ mada mada mādaya mādaya hrīṃ amukīṃ vaśamānaya svāhā' śataśataparijāpāt syādayaṃ siddhidātā daśadaśakusumānāṃ lohitānāṃ ca homāt / iha tu sakalakāryaṃ vāmahastena kāryam upadiśati samāsājjyotirīśaḥ svarūpam // jpanc_3.60 // asya mantrasya daśasahastrasaṅkhyākonmito japaḥ, raktavarṇaiḥ prasūnairmadhunā ghṛtena ca homaḥ karaṇīyaḥ / sarvaṃ vāmahastena kartavyam / atha dhyānam kanakaruciramūrtiḥ kuṇḍalākṛṣṭacāpo yuvatihṛdayamadhye niścalāropitākṣaḥ / iti manasi manojaṃ dhyāyayedyo japastho vaśayati sa samastaṃ bhūtalaṃ mantraśaktyā // jpanc_3.61 // atha cāmuṇḍamantraḥ / cāmuṇḍe prathamaṃ jayeti kathitaṃ sambodhanaṃ mohaya jñātavyaṃ vaśamānayeti ca padaṃ sādhyaṃ dvitīyāyutam / svāhāntaḥ praṇavādireṣa prathitastantre mahāmohanaḥ sanmantraḥ kaviśekhareṇa kathito nāsmāddvitīyo bhuvi // jpanc_3.62 // 'oṃ cāmuṇḍe jaya cāmuṇḍe mohaya amukīṃ vaśamānaya svāhā' iti mantraḥ / asya mantrasya japa ekalakṣamitaḥ, palāśakusumairhomaḥ daśāṃśaṃ, sarvaṃ vāmahastena kartavyam / atha cāmuṇḍāyā dhyānam- daṃṣṭrākoṭivisaṅkaṭā suvadanā sāndrāndhakāre sthitā khaṭvāṅgāsinigūḍhadakṣiṇakarā vāme sapāśaṃ śiraḥ / śyāmā piṅgalamūrdhajā bhayakarī śārdūlacarmāmbarā cāmuṇḍā śavavāhinī japavidhau dhyeyā sadā sādhakaiḥ // jpanc_3.63 // atha viśveśvarīmantraḥ / oṅkāraḥ prathamaṃ namo nama iti proktaṃ ca tasmātpadaṃ cāmuṇḍe parikīrtitaṃ hili hili jñeyā ca sañjñā tataḥ / jñātavyaṃ tu samānayeti ca padaṃ sanmantriṇāṃ sammato mantro 'yaṃ kaviśekhareṇa kathitaḥ khyātaḥ sadā siddhidaḥ // jpanc_3.64 // 'oṃ namo namaścāmuṇḍe hilī hili amukīṃ vaśamānaya svāhā' asya mantrasya japa ekalakṣaparimitaḥ, taddaśāṃśaḥ palāśakusumairhomaḥ karaṇīyaḥ, sarvaṃ vāmahastena kartavyam // athaviśveśvarīdhyānam / vajrāsaktaśarāsanā trinayanā savyetareṇāṅkuśaṃ vāmenāpi kareṇa pāśamurasi nyastottamāṅgasrajā / vyāmuktorukacā karālavadanā vahniprabhā madhyagā dhyeyā jāpavidhau narairiti sadā viśveśvarī siddhaye // jpanc_3.65 // atha padminīvaśīkaraṇamantraḥ / 'oṃ kāmeśvara ! mohaya svāhā' iti mantraḥ / anena mantreṇa madhumiśritajātikusumasahitaṃ tāmbūlamādityadine sahasravāramabhimantritaṃ padminyai dātavyam / padminī vaśyā bhavati // atha citriṇīvaśīkaraṇamantraḥ / 'oṃ paca paca oṃ vihaṅgama vihaṅgama oṃ kāmadevāya svāhā' iti mantraḥ / anena mantreṇa rambhāmūlajalabhāvitajātīphalamilitatāmbūlamādityadine pañcaśatavāramabhimantritaṃ citriṇyai dātavyam / citriṇī vaśyā bhavati // atha śaṅkhinīvaśīkaraṇamantraḥ / 'oṃ hara hara oṃ paca paca kāmadevāya svāhā' iti mantraḥ / anena mantreṇa taragamūlaṃ śrīphalañcādityavāre aṣṭottaraśatavāramabhimantritaṃ śaṅkhinyai dātavyam / sā vaśyā bhavati // atha hastinīvaśīkaraṇamantraḥ / 'oṃ ciri ciri vaśaṃ kuru kāmadevāya svāhā' iti mantraḥ / anena mantreṇa ādityadine kṣaudrāktau kapotabhramarapakṣau tāmbūladale vinyasya aṣṭottaraśatamabhimantritaṃ kṛtvā hastinyai deyam / hastinī vaśyā bhavati // atha anicchāharaṇopāyanirūpaṇam / kṣīrodanaṃ dvijavarāya purā pradadyāt puṣyoddhṛtaṃ sitabalācaraṇaṃ kumāryā / piṣṭaṃ pradattamiti vairakṛtāmanicchāṃ niḥsārayediha muhurviditaprabhāvaḥ // jpanc_3.66 // atha stanotthāpanasamuddeśaḥ / mātaṅgakṛṣṇāmayavājigandhā vacāyutāḥ paryuṣitāmbumiśrāḥ / hayāripatrīnavanītayogāt kurvanti pīnaṃ kucakumbhayugmam // jpanc_3.67 // vasā bhujaṅgasya hayāripatraṃ kolasya medaḥ samabhāgayuktāḥ / vakṣojakumbhaṃ madirāyatākṣyāḥ kurvanti pīnaṃ sakalaṃ haṭhena // jpanc_3.68 // tailaṃ haṭhāddāḍimakalkasiddhaṃ siddhārthajaṃ lepanato nitāntam / nārīstanau cārutarau supīnau kuryādasau yogavaraḥ sadaiva // jpanc_3.69 // śrīparṇikāyā rasakalkasiddhaṃ tilodbhavaṃ tailavaraṃ pradiṣṭam / plotena vakṣojayuge pradeyaṃ prayāti vṛddhiṃ patito 'pi nāryāḥ // jpanc_3.70 // yonisaṃskārasamuddeśaḥ / prakṣālayennimbakaṣāyanīrairniśājyakṛṣṇāguruguggulūnām / dhūpena yoniṃ niśi dhūpayitvā nārī pramodaṃ vidadhāti bhartuḥ // jpanc_3.71 // jātīprasūnaiḥ sitasarṣapasya tailaṃ pacellaghvanale prakāmam / abhyaṅgayogena sadaiva yonau saubhāgyamāpnoti rate purandhrī // jpanc_3.72 // atha romaśātanasamuddeśaḥ / bhujaṅgacūrṇaṃ kaṭutailamadhye saptāhamādityakare nidheyam / tattailayogena vilāsinīnāṃ naśyanti romāṇi samūlameva // jpanc_3.73 // palāśabhasmānvitatālacūrṇaiḥ rambhāmbumiśrairupalipya bhūyaḥ / kandarpagehe mṛgalocanānāṃ romāṇi rohanti kadāpi naiva // jpanc_3.74 // rambhājale saptadinaṃ vibhāvya bhasmeha kambormasṛṇaṃ ca paścāt / tālena yuktaṃ ca vilepanena romāṇi nirmūlayati kṣaṇena // jpanc_3.75 // atha puṣpajananasamuddeśaḥ / jyotiṣmatīkomalapatramagnau bhṛṣṭaṃ japāyāḥ kusumena piṣṭam / gṛhāmbunā pītamidaṃ yuvatyā karoti puṣpaṃ smaramandirasya // jpanc_3.76 // atha garbhasādhāraṇasamuddeśaḥ / turaṅgagandhāśrutavārisiddhamājaṃ payaḥ snānadine nipīya / prāpnoti garbhaṃ niyamaṃ carantī vandhyā 'pi nūnaṃ puruṣaprasaṅgāt // jpanc_3.77 // puṣyoddhṛtaṃ lākṣmaṇameva mūlaṃ bhartrā nipiṣṭaṃ saghṛtaṃ ca pītam / kṣīraudanaṃ prāśya patiprasaṅgādgarbhaṃ vidhatte taruṇī na citram // jpanc_3.78 // yā bījapūradrumamūlamekaṃ kṣīreṇa siddhaṃ haviṣā vimiśram / ṛtau nipīya svapatiṃ prayāti dīrghāyuṣaṃ sā tanayaṃ prasūte // jpanc_3.79 // atha garbhasaṃsthāpanasamuddeśaḥ / kaśeruśṛṅgāṭakajīvanākhyapayodharairaṇḍaśatāvarībhiḥ / siddhaṃ payaḥ śarkarayā vimiśraṃ saṃsthāpayedgarbhamudīrṇaśūlam // jpanc_3.80 // atha sukhaprasavasamuddeśaḥ / atha sukhaprasavamantraḥ - oṃ ihāmṛtañca somaśca citrabhānuśca bhāmini / uccaiḥśravā turaṅgāṇāṃ mandire nivasantu te // jpanc_3.81 // oṃ idamamamṛtamapāṃ samuddhṛtaṃ vai tava laghu garbhamimaṃ vimuñcatu stri / tadanalapavanārkavāsarāste saha lavaṇāmbudharairdiśantu śāntim // jpanc_3.82 // oṃ muktāḥ pāśā vipāśāśca muktāḥ sūryeṇa raśmayaḥ / muktaḥ sarvabhayādgarbha ehyehi mā cira svāhā // jpanc_3.83 // ebhirjalaṃ cyāvanamantrarājairjaptvā pradeyaṃ kila garbhavatyai / sadyaḥ prasūte navamūḍhagarbhā yogo 'yamātreyamunipradiṣṭaḥ // jpanc_3.84 // ebhirmantraiḥ saptavāramabhimantritaṃ jalaṃ garbhavatyai pātuṃ dātavyam / "oṃ manmatha manmatha manmathavāhini ! lambodaraṃ muñca muñca laghu svāhā" iti mantraḥ / anena mantreṇa saptavāramabhimantritaṃ jalaṃ garbhavatyai pātuṃ dātavyam / sukhāt prasavo bhavati // atha vandhyākaraṇasamuddeśaḥ / palāśakṣīridrumayoḥ phalāni puṣpāṇyatho śālmalipādapasya / madyena māsārdhadinaṃ nipīya vandhyā bhavenniścitameva nārī // jpanc_3.85 // phalaṃ kadambasya ca mākṣikaṃ hi tuṣodakena tridinaṃ nipīya / snānāvasāne niyamena cāpi vandhyāmavaśyaṃ kurute haṭhena // jpanc_3.86 // karṣadvayaṃ rākṣasavṛkṣabījaṃ saptāhamātraṃ sitaśālivārā / ṛtau nipītaṃ mṛgaśāvakākṣyā vandhyātvametanniyataṃ karoti // jpanc_3.87 // atha keśasaṃskārasamuddeśaḥ / tilaprasūnaṃ saha gokṣureṇa sasāraghaṃ gavyaghṛtena piṣṭam / saptāhamātreṇa śiraḥpralepādbhavanti dīrghāḥ pracurāśca keśāḥ // jpanc_3.88 // karṣārdhamātraṃ prasavaṃ phalena nimbasya tailaṃ niyamena pītam / krameṇa kundendutuṣāragauraṃ śiroruhaṃ mecakatāmupaiti // jpanc_3.89 // atha indraluptasamuddeśaḥ / guñjāphalaiḥ kṣaudrayutairvilipya keśapradeśe sakalendraluptam / anena yogena sadaiva keśā rohanti kṛṣṇāḥ kuṭilā viśālāḥ // jpanc_3.90 // iti śrīkaviśekharajyotirīśaviracite pañcasāyake tṛtīyaḥ sāyakaḥ / atha caturthaḥ sāyakaḥ / atha kanyālakṣaṇasamuddeśaḥ / prakhyāte mahati prabhūtavibhave cāritraśīlānvite vidyādhairyavivekaśauryavibhavaślāghye kulīne kule / kanyā bhrātṛyutā suśīlavinayā rūpojjvalā dakṣiṇā traivargāśritaśuddhavaṃśanilayā sadbhirvivāhyā naraiḥ // jpanc_4.1 // ambhojāsyā bahalanayanā bhūrikeśapracārā tulyā snigdhā susamadaśanā padmarāgādharauṣṭhī / ramyaśrotrā madhuravacanā kambukaṇṭhī śubhāṅgī madhye kṣīṇā sulalitakarā dakṣiṇāvartanābhiḥ // jpanc_4.2 // pīnaśroṇī kanakakadalīstambhajaṅghābhirāmā raktāśokaprasavacaraṇā snigdhaśākhāṅgulīkā / itthaṃ yuktā sulalitatanurlakṣaṇairuttamairyā kanyā sadbhiścaṭulacaritā sā vivāhyā guṇajñaiḥ // jpanc_4.3 // atha kanyādūṣaṇasamuddeśaḥ / kharvā piṅgalakuntalā kṛśatanurdīrghā 'tiromākulā kṛṣṇā saukaralocanā pṛthugalā kṛṣṇādharā danturā / rukṣāṅgī vikaṭastanī ca sabalā babhrūravīrātmajā vācālā bahubhojanā ca gadinī prauḍhā ca duḥkhānvitā // jpanc_4.4 // puṣpakṣmādharavṛkṣadeśataṭinīnakṣatrasañjñā ca yā hāsye kūpayugaṃ kapolayugale yasyā bhavet satvaram / aṅguṣṭhādhikaparvaṇī caraṇayoryasyāśca jātā 'ṅguliḥ pādasyāpi kanīnikā na patati kṣmāyāṃ tadanyaiva vā // jpanc_4.5 // ajñātānvayajā svabhāvapiśunā lambādharā cañcalā kuṣṭhiścitrikulodbhavā ca vitatā yasyāḥ kaṭirnāsikā / nindyā pallavajihvikā drutagatirnyūnādhikāṅgī punas tyājyā kāmakalākalāpakuśalaiḥ kanyā vivāhe sadā // jpanc_4.6 // atha varalakṣaṇasamuddeśaḥ / prakhyāto 'malavaṃśajo navavayāḥ śūrassuśīlaśca yaḥ svācāraḥ sthirasauhṛdo guṇanidhirnānākuṭumbī balī / arthī bhogarato viśiṣṭavacano dākṣiṇyadhairyāśrayo jāmātā jagatītale kavivarairevaṃvidho varṇitaḥ // jpanc_4.7 // atha varadūṣaṇasamuddeśaḥ / pāpiṣṭho vyasanī ṛṇairupahato dyūtapriyo bhikṣuko rogī puṃstvavivarjitaścalamatirvaideśikaḥ kātaraḥ / mūrkho duṣṭakulodbhavaśca kṛpaṇo vṛddho 'tidīnaḥ khalaḥ kartavyo na varaḥ kadā 'pi puruṣairevaṃvidho bhūtale // jpanc_4.8 // atha vivāhabhedasamuddeśaḥ / cāturvarṇyasamāhitā munivarairaṣṭau vivāhāḥ striyo brāhmo daivatakastato nigaditau gāndharvapaiśācakau / ārṣo rākṣasakastathā ' 'sura iti khyāto 'paraścāṣṭamaḥ prājāpatyasamābhidhaḥ pṛthagamī proktā mayā nāmataḥ // jpanc_4.9 // ārṣo daivatakaḥ prajāpatibhavo brāhmo dvijānāṃ mato gāndharvaḥ saha rākṣasena kathitaḥ kṣātrasya tajjñairasau / ekaścāsurasañjñako nigadito vaiśyasya śūdrasya ca saṅkṣepādupavarṇitaṃ kramavaśātpaurāṇikaṃ lakṣaṇam // jpanc_4.10 // vidyāvān guṇapūjitaḥ sucaritaḥ sadvaṃśajāto muniḥ saumyo mānarataḥ suśīlavinayo gehāgataḥ prārthakaḥ / kanyāyā gṛhanāyakaḥ sapulakastasmai dadātyādarād ārṣo goyugadakṣiṇo nigaditastajjñairvivāho varaḥ // jpanc_4.11 // ṛtvigbhiḥ parimaṇḍite bahuvidhe yajñotsave cottame nānāvarṇasuvarṇavastrakusumairābhūṣitāṅgī śubhā / kanyā dakṣiṇayā dvijāya vidhinā yaddīyate cādarād daivaḥ so 'yamudīritaḥ kavivarairitthaṃ vivāho varaḥ // jpanc_4.12 // kanyā bāndhvasannidhau sulalitā viprottamāyādarād uktvā- tubhyamiyaṃ mayā svatanayā datteti harṣānvitau / dharmaṃ sañcaratāṃ yathāsukhamubhau dāmpatyayogātsadā prājāpatyakaragraha kavivaraireṣaḥ pramāṇīkṛtaḥ // jpanc_4.13 // āhūyārcanapūrvakaṃ dvijavarāyācchādya vāsovarair vidyāśīlavivekavaṃśavinayācārānvitāya svayam / kanyā prītimate varāya vidhinā yaddīyate sādaraṃ brāhmo 'sau munipuṅgavairnigaditaḥ śreṣṭho vivāho 'paraḥ // jpanc_4.14 // kanyā yauvanaśālinī patimamuṃ yā svīkaroti svayaṃ gāndharvaḥ sa hi kathyate bhujabalādākṛṣyate yatpunaḥ / jñeyo rākṣasa eṣa paṇḍitavaraiścauryādvivāho 'paraḥ paiśācaḥ kaviśekhareṇa kathitastyājyaḥ sadā yatnataḥ // jpanc_4.15 // ādāya prathamaṃ varādbahutaraṃ śulkaṃ yathākāṅkṣayā vastrālaṅkṛtivaibhavena tanayāsantoṣamutpādya ca / paścādduṣkulasambhavāya malinaṃ kanyāpradānaṃ vṛthā prakhyāto 'dhamavaṃśajāpariṇayastajjñairasāvāsuraḥ // jpanc_4.16 // atha paradāratyāgasamuddeśaḥ / aśraddhāmupahasyatāṃ malinatāmarthakṣayaṃ lāghavaṃ garhāṃ glānimadhogatiṃ vikalatāmāyuḥkṣatiṃ durgatim / itthaṃ ye paradārakarmaṇi ratā lokatraye ninditā vindante paramāpadaḥ sukhadhiyā duḥkhaṃ narāste sadā // jpanc_4.17 // paulastyaḥ suradaityamartyamukuṭavyāghṛṣṭapādāmbujo maithilyāharaṇādavāpa maraṇaṃ vāliścyuto rājyataḥ / pāñcālīpratikāṅkṣitvena nidhanaṃ bhīmādgataḥ kīcakas tasmādanyavadhūrnarairna manasā 'pyālāpanīyā bhuvi // jpanc_4.18 // atha dūtīsamuddeśaḥ / cakṣuḥprītirudīritā prathamataścittabhramaḥ syāttataḥ saṅkalpastadanantaraṃ nigadito nidrāvināśastathā / vairāgyaṃ viṣayeṣu kārśyamatha ca vrīḍānivṛttistato hyunmādo maraṇaṃ daśa(nava) prakaṭitāḥ kandarpaceṣṭā iti // jpanc_4.19 // kāminyā navayauvane na milati svecchāvihāro nṛṇām unmādo maraṇaṃ tadā manasijavyāmohato jāyate / tasmāttadvinivāraṇāya puruṣairanyāṅganā kāmibhir gantavyeti vadanti kāśyapamunikṣemendravātsyāyanāḥ // jpanc_4.20 // tārāpīḍasuto vināśamagamatkādambarīkāṅkṣayā vyāmuktaḥ kila puṇḍarīkamunirapyuccairmahāśvetayā / urvaśyā ca purūravā narapatiḥ santyājito jīvitaṃ tasmājjīvitarakṣaṇāya hi vinirgamyā parapreyasī // jpanc_4.21 // dāsī vāravadhūrnaṭī ca vidhavā bālā ca dhātrī tathā kanyā pravrajitā ca bhikṣuvanitā sambandhinī śilpinī / mālākāranitambinī pratisakhī dautye smṛtā yoṣitām ālāpe kavibhiḥ sadaiva madanavyāpāralīlāvidhau // jpanc_4.22 // atha sukhasādhyāsamuddeśaḥ / prauḍhā kāntavimānitā bahuguṇā ramyā 'napatyā tathā raṇḍā svairaparā svatantragamanā śilpapriyā gāyikā / ṣaṇḍhonmattadaridrasevakamahārogārtaḍimbhāṅganā nūnaṃ siddhyati dūtikānigaditā ramyābhisārotsave // jpanc_4.23 // atha kaṣṭasādhyāsamuddeśaḥ / ekā vallabharakṣitā parajanālāpe viraktā dṛḍhā niḥsnehā dhanayauvane gurujanādbhītā ca lajjāvatī / svasthā sundaranāyakā patiratā śiṣyādikāntā tathā duḥsādhyā kaviśekhareṇa ramaṇī proktā ratiprārthane // jpanc_4.24 // atha tyājyastrīsamuddeśaḥ / ajñātā dvijavallabhā guruvadhūrmitrāṅganā rogiṇī ceṭī pravrajitā satī ripuvadhūḥ śiṣyā ca garbhānvitā / bhrūṇaghnī mṛtasantatiḥ khalajanā cāspṛśyajā gotrajā gantavyā na kadācideva puruṣairetāḥ striyaḥ kāmibhiḥ // jpanc_4.25 // suratatyājyasthānasamayasamuddeśaḥ / nadyāṃ devagṛhe catuṣpathavaṭe śailasya sānau jale gurvagnidvijasannidhau paragṛhe durge śmaśāne vane / sandhyāyāṃ divase kadā 'pi surataṃ pumbhirvivekānvitair dṛṣṭvā dharmavirodhasaṅkaṭamiti tyājyaṃ sadā yatnataḥ // jpanc_4.26 // aṣṭamyāṃ himaraśmiśekharatithau bāṇe ca pūrṇātithau bhānoḥ saṅkramaṇe vrate ca śaradi grīṣme kṣapāyāmapi / yātāyātapariśrame jvaragade sambhogaceṣṭāṃ naraḥ kuryānnaiva kadācideva sukṛtītyāhurmunīndrāḥ sphuṭam // jpanc_4.27 // atha suratayogyasthānasamuddeśaḥ / sphūrjjaddīpaśikhojjvale sulalite ramyonnate vistare dhūpodgāramanohare kusumasragdāmopaśobhānvite / vīṇātālaravākule manasijaprastāvanānandite sambhogaḥ kuśalaiḥ svakīyabhavane kāryo yathākāṅkṣayā // jpanc_4.28 // athābhilāṣasamuddeśaḥ / uktā gacchati lajjitā viramati premṇā manāgīkṣate keśāṁlluñcati jṛmbhaṇaṃ racayati prastauti gāthāṃ muhuḥ / āliṅgatyaparāṃ virauti paruṣaṃ cumbatyasau bālakaṃ gātraṃ bhañjati jṛmbhate vihasati pratyuttaraṃ yācate // jpanc_4.29 // dormūlaṃ khalu darśayet stanayuge vastraṃ samālambate aṅguṣṭhena likhenmahīṃ smitamukhī vrīḍāṃ vidhatte mṛṣā / dantenādharapallavaṃ vidaśati vyaktaṃ tathā bhāṣate bhāvairebhiriha sphuṭaṃ mṛgadṛśāṃ jñeyo 'bhilāṣaḥ sadā // jpanc_4.30 // athāliṅganasamuddeśaḥ / mālyāpūritakuntalaḥ suvasanaḥ snigdhāṅgarāgojjvalo nānābhūṣaṇasundaraḥ smaravaśastāmbūlapūrṇānanaḥ / sphūrjjaddīpamanojñavāsabhavane śayyātale nāyako rāgārthaṃ parirambhaṇaṃ prathamataḥ kuryātsamaṃ yoṣitā // jpanc_4.31 // vṛkṣārūḍhakasañjñakaṃ prathamatastasmāllatāveṣṭitaṃ tasmājjāghanaviddhakāvapi matāvūrūpagūḍhaṃ punaḥ / jñātavyaṃ tilataṇḍulaṃ rasavidāmāliṅganaṃ yoṣitāṃ kṣīraṃ nīrapuraḥsaraṃ nigaditaṃ tasmācca lālāṭikam // jpanc_4.32 // ekena pādena padaṃ svabharturanyena cākramya tadūrubhāgam / āpīḍya dorbhyāmapi kāntapṛṣṭhaṃ vṛkṣādhirūḍhaṃ pravadanti tajjñāḥ // jpanc_4.33 // ūrdhvaṃ bhujābhyāṃ saralāṅgayaṣṭī kṣoṇīruhaṃ vallirivādhirudya / nārī priyaṃ cumbati nistaraṅgā bhavellatāveṣṭitasañjñakaṃ tat // jpanc_4.34 // śroṇītaṭe bāhuyugena kāntamāpīḍya muktāmbarakeśabhārā / vaktrāsavaṃ svādayati prahṛṣṭā tajjñaiḥ sphuṭaṃ jāghanametaduktam // jpanc_4.35 // sukhopaviṣṭaṃ puruṣaṃ purandhrī sammīlitākṣaṃ svakaraprabandhāt / āvidhyati premalasatkucābhyāmāliṅganaṃ viddhakametadāhuḥ // jpanc_4.36 // kānto manojavyathitāṅgayaṣṭyā āpīḍayedūruyugaṃ yuvatyāḥ / ūrūpaghātena kavipravīrairūrūpagūḍhaṃ tadidaṃ pradiṣṭam // jpanc_4.37 // bāhūruvakṣojaghanena gāḍhamanyonyasaṃsaktaśarīrayaṣṭyoḥ / ānandabhāvādyadudīrṇabhāvamāliṅganaṃ tattilataṇḍulākhyam // jpanc_4.38 // gātropariṣṭhādatha talpamadhye saṃlīyate yanmithunaṃ śarīre / kāmātirekāt kṛtapūrṇaceṣṭamāliṅganaṃ kṣīrajalaṃ pradiṣṭam // jpanc_4.39 // anyonyasaṃsaktamukhaṃ ca bāhū netraṃ lalāṭaṃ hṛdayaṃ kapolam / ānandabhāvaśramamīlitākṣaṃ lālāṭikaṃ tattvavido vadanti // jpanc_4.40 // atha cumbanasamuddeśaḥ / gaṇḍasthalīmastakadantavāsogrīvākucoraḥstanacūcukāni / āliṅganānantarameva yūnoḥ sthānāni cumbasya vadanti tajjñāḥ // jpanc_4.41 // kakṣāyugaṃ cāpi nitambinīnāṃ kandarpagehaṃ ca ratipravīṇāḥ / cumbanti kāmaṃ taralāyatākṣyā deśasya sātmyena sadaiva lāṭāḥ // jpanc_4.42 // kānto 'ṅganāyā vadane svakīyaṃ vaktraṃ samāropya balena yatra / na cumbati krodhavaśena nārī syāccumbanaṃ tannimitābhidānam // jpanc_4.43 // patyurmukhe svīyamukhaṃ niveśya premṇā manāgañcati dantavāsaḥ / uccena gṛhṇātyapi kampitoṣṭhī proktaṃ munīndraiḥ sphuritaṃ vinodāt // jpanc_4.44 // hastena netraṃ parimīlya bhartuḥ sammīlitākṣī vadane svajihvām / nikṣipya ca krīḍati yatra lolā khyātaṃ rasajñaiḥ khalu ghṛṣṭasañjñam // jpanc_4.45 // hastāṅgulīsampuṭakena yatra kāntoṣṭhamādāya rasajñayā ca / āsvādayennirdaśanaṃ vinodāt syāccumbanaṃ pīḍitametadeva // jpanc_4.46 // kāntādharaṃ svādharasampuṭena pītvā muhuḥ svādayati krameṇa / nārī ca tenaiva vidhānakena jñeyaṃ munīndrairiti sampuṭākhyam // jpanc_4.47 // oṣṭhena kāntoṣṭhayugaṃ nipīya jihvāṃ nidhāyāpyatha tālubhāge / cumbotsave nṛtyati yatra nārī proktaṃ samauṣṭhaṃ munibhiḥ purāṇaiḥ // jpanc_4.48 // atha nakhāghātasamuddeśaḥ / kakṣākucoraḥsthalakukṣinābhiśroṇīlalāṭāṅghrikareṣu sadyaḥ / sāṅguṣṭhasarvāṅgulikaiśca sarvaiḥ suvyakta eṣaḥ stanakandharādau // jpanc_4.49 // sañjñāpakaṃ manmatharāgarāśeruktaṃ munīndraiśchuritābhidhānam / vakṣojakandarpagṛhādhareṣu deyaṃ navoḍhāpramadājanānām // jpanc_4.50 // kaṇḍūyanenaiva śiroruhāṇāmasyopayogaṃ parikīrtayanti / ardhenduśaṅkāśamidaṃ nakhajñairardhendusañjñaṃ kathitaṃ samāsāt // jpanc_4.51 // kakṣānitambastanapārśvakeṣu dātavyametat karajaṃ sadaiva / ardhendusañjñadvitayaṃ prayuktaṃ syānmaṇḍalākhyaṃ madanāvataṃsam // jpanc_4.52 // ūrūtaṭe kāmagṛhe nitambe procurmunīndrā viniyogamasya / samaiśca sarvairnakharaiḥ sulagnaistajjñaiḥ kiloktaṃ śaśakaplutākhyam // jpanc_4.53 // sīmantapārśve hṛdhi cūcukādāvetat prayojyaṃ surataprayoge / sarvairnakhairvai stanamadhyabhāge paścādadho 'ṅguṣṭhabhavā hi rekhā // jpanc_4.54 // vyaktīkṛtā rāgakarī tadetanmayūrapadaṃ samudīrayanti / alambamevaṃ sphuritārdharekhaṃ prāhuḥ kṣataṃ paṅkajapatrasañjñam // jpanc_4.55 // dormūlavakṣaḥsthalanābhisandhāvasyopayogaṃ vadate maheśaḥ / rekhāyugaṃ gaṇḍayuge pradattaṃ stanāntakakṣājaghanasthaleṣu / deśāntaraṃ gacchati kāminīnāṃ saṃsmārakaṃ dardurakaṃ vadanti // jpanc_4.56 // puṃsaḥ śarīre yuvatīkuce vā kṣataṃ nakhasya prativīkṣya sadyaḥ / kandarparāgākulacittavṛttirmunerapi syāt kimutetarasya // jpanc_4.57 // sarvasvamevāsti manobhavasya premṇā prayuktaṃ karajaṃ ratajñaiḥ / nāsmāddvitīyaṃ bhuvi rāgabījamityāha śītāṃśukalākirīṭaḥ // jpanc_4.58 // atha daśanaghātasamuddeśaḥ / dantaprakārāśca nakhaprakārairjñeyāḥ samā eva samaiśca sadbhiḥ / śītkārahuṅkāraviceṣṭitādyāḥ prāyo viśeṣāḥ punaratra kāryāḥ // jpanc_4.59 // ślathā ghanāstīvramukhāḥ samāṅgā rāgaspṛśo nirmaladīptibhājaḥ / dantā pradeyā nakhadānadeśe vaktrāntarākṣidvitayaṃ vihāya // jpanc_4.60 // dantauṣṭhasaṃyogavaśena gaṇḍe dantaprakāraḥ kila vidrumo 'yam / abhyāsayogādyuvatījanānāṃ syānnānyathā kvāpi vinodatastu // jpanc_4.61 // ūrūsthale kaṇṭhakapolayugme khaṇḍābhrakaṃ maṇḍalatulyarūpam / saṃśobhate dantamidaṃ yuvatyāḥ prāyo munīndrāḥ samudīrayanti // jpanc_4.62 // dīrghā suraktā kṣatakuñcitā ca rekhā sthale cūcukayoḥ pradeyā / viśeṣakāle smaraṇe ca tajjñairdanto 'yamuktaḥ kila kolacarcaḥ(rvaḥ) // jpanc_4.63 // atha keśākarṣaṇasamuddeśaḥ / dvābhyāṃ karābhyāṃ śirasi prakāmaṃ kṛṣṭvā kacāṃścumbanti vallabhaścet / tadeva diṣṭaṃ samahastasañjñaṃ syādekahastena taraṅgaraṅgaḥ // jpanc_4.64 // karṇapradeśe ca kacaṃ nipīḍya premṇā patiścumbati vallabhāsyam / anyonyahastagrahavistareṇa kāmāvataṃsaṃ munayo vadanti // jpanc_4.65 // saṃveṣṭya sarvāṅgulibhiḥ kacaughaṃ yasyāḥ patirdhārayati smarārtām / bhujaṅgavallī parikīrtiteyaṃ ratotsave keśakalāvidhijñaiḥ // jpanc_4.66 // bhavyā ghanā raukṣyavivarjitāśca śyāmā viśālā bahulāḥ kacāḥ syuḥ / cumbapradānāvasare prakarṣyā rāgodayārthaṃ taruṇījanānām // jpanc_4.67 // ityādayo bāhyarataprakārāḥ pūrvaṃ ratajñaiḥ parikalpanīyāḥ / anye 'pi ye santi bahuprabhedā noktā mayā vistarabhītitaste // jpanc_4.68 // iti śrīkaviśekharajyotirīśvaraviracite pañcasāyake caturthaḥ sāyakaḥ / atha pañcamaḥ sāyakaḥ / atha nāḍīsamuddeśaḥ / manobhavāgāramukhe tu nāḍyastisro bhavanti pramadājanānām / samīraṇā cāndramasī ca gaurī viśeṣamāsāmupavarṇayāmi // jpanc_5.1 // pradhānabhūtā madanātapatre samīraṇā nāma viśeṣanāḍī / tasyā mukhe yatpatitaṃ nṛvīryaṃ tanniṣphalaṃ syāditi candramauliḥ // jpanc_5.2 // yā cāparā cāndramasī ca nāḍī kandarpagehe bhavati pradhānā / sā sundarī yoṣitameva sūte sādhyā bhavedalparatotsavena // jpanc_5.3 // gaurīti nāḍī yadupasthadeśe pradhānabhūtā bhavati svabhāvāt / putraṃ prasūte bahudhā 'ṅganā sā kaṣṭopabhogyā surate pradiṣṭā // jpanc_5.4 // athottānabandhasamuddeśaḥ / prasāritorūdvayamadhyayogādgāḍhā 'pi nārī ślathatāmupaiti / saṃlagnajānudvayabandhayuktā ślathā 'pi saṅkocamalaṃ prayāti // jpanc_5.5 // tasyā yuvatyāḥ prakṛtiṃ ca sattvaṃ deśaṃ ca bhāvaṃ madanātapatram / ālokya bandhāḥ parikalpanīyāḥ sambhogakāle puruṣai rasajñaiḥ // jpanc_5.6 // uttānasuptapramadorūmadhye sthitaḥ patiḥ kāmayate prakāmam / tayordvayoḥ prītikaraḥ pradiṣṭo bandho narāṇāmatidurlabho 'yam // jpanc_5.7 // uttānasuptā yuvatiḥ svapādau skandhe samāropya ramennarasya / bandho 'yamuktaḥ samapādasañjñaḥ prayojanīyaḥ kariṇīrateṣu // jpanc_5.8 // evaṃvidhāyāḥ striya eva jaṅghāṃ kāntaḥ svajaṅghopari sanniveśya / udbhramya bhūyaḥ kaṭimāramantyāḥ syādeṣa bandhaḥ kila nāgarākhyaḥ // jpanc_5.9 // dhṛtvā svajānuṃ gagane svapādau śayyātale strī prathamaṃ prasuptā / kucau patiḥ pāṇiyugena dhṛtvā ramettadā vyomapadābhidhānam // jpanc_5.10 // ekaṃ yuvatyāścaraṇaṃ pṛthivyāmūrdhvaṃ tathā 'nyaṃ parikalya kāntaḥ / padbhyāṃ sthito hastayugaṃ ca bhūmau traivikramaḥ syāditi vandharājaḥ // jpanc_5.11 // nitambabimbaṃ kila nāyakena nāryāstrikaṃ hastayugena dhṛtvā / gulphau nidhāya sthita eva tasyā bandho 'pyasau cāṭukakelikaḥ syāt // jpanc_5.12 // kāntasya vakṣaḥsthalagau ca (sva)pādāv āliṅgya gāḍhaṃ pramadā karābhyām / kiñcinnatorudvayayogataśca jñeyo budhairityavadārito 'yam // jpanc_5.13 // atha pārśvabandhasamuddeśaḥ / ekaṃ yuvatyā hṛdaye svapādaṃ tathā 'rpitaṃ talpagataṃ tadanyam / prauḍhāṅganāvallabha eṣa bandhaḥ khyātaḥ pṛthivyāmupavītikākhyaḥ // jpanc_5.14 // ūrvoḥ patirmadhyagato yuvatyāḥ pārśvasthitāyāḥ parirabhya deham / yūnostrikālolanato rasajñairatyādṛtaḥ sampuṭanāmadheyaḥ // jpanc_5.15 // pārśvasthitāyāḥ mṛgaśāvakākṣyāḥ pṛṣṭhāvalambī ramaṇaḥ prasuptaḥ / liṅgasmarāgāraniveśayogādihopadiṣṭaḥ khalu nāgabandhaḥ // jpanc_5.16 // athopaviṣṭabandhasamuddeśaḥ / padmāsanaṃ samparikalpya bhartā kroḍopaviṣṭāṃ yuvatiṃ ramecca / anyonyakaṇṭhārpitabāhuyogāt padmāsanākhyaṃ pravadanti santaḥ // jpanc_5.17 // kānto nitambasthita eva nāryāḥ śroṇīṃ karābhyāṃ yadi yāti dhṛtvā / āsphālayedvā 'pi kaṭiprabandhāt prokto munīṇdrairiti kīrtibandhaḥ // jpanc_5.18 // athādhomukhabandhasamuddeśaḥ / adhomukhasthāṃ ramayecca nārīṃ tatpṛṣṭhavartī paśutulyarūpaḥ / bhartā parikrīḍati bhāvahīno nirdiśyate hāriṇabandha eṣaḥ // jpanc_5.19 // dantāvalacchāgaturaṅgamāṇāṃ krīḍāprakāraiśca bhavanti bandhāḥ / itthaṃ rasajñairanulāpanīyā nodāhṛtā vistarabhītitaste // jpanc_5.20 // ūrdhvabandhasamuddeśaḥ / anyonyadoḥpañjaramadhyajātaḥ stambho yadā bāhuyugena lagnaḥ / niṣpīḍya nārī patimūrdhvasaṃsthaṃ ramettadā vyāttakaraṃ vadanti // jpanc_5.21 // eko yuvatyā yadi kāntahaste jānu sthitaḥ syādaparaḥ pṛthivyām / kāntaṃ karābhyāmupagūhya yatsyājjñeyaṃ rasajñaiḥ karaṇaṃ tripādam // jpanc_5.22 // atha puruṣāyitasamuddeśaḥ / adhomukhī kāntahṛdi prasuptā dorbhyāṃ samāliṅgya yadi prayāti / gā(prau)ḍhāṅganāvallabha eṣa tajjñaiḥ bandhaḥ pradiṣṭo viparītarūpaḥ // jpanc_5.23 // dhūrta ! tvamevaṃ vijito 'syakasmādyuddhe mayā pañcaśarasya nārī / ityādikaṃ bhūrividhaṃ raṭantī prāyaḥ sukhaṃ vindati keliraṅge // jpanc_5.24 // viparītaratāvayogyāṃ striyaṃ darśayati / navaprasūtā ṛtuyogayuktā garbhālasā sthūlatanurnatāṅgī / kṣīṇā navoḍhā jvaritā ca nārī varjyā ratijñairviparītabandhe // jpanc_5.25 // atha santāḍitasamuddeśaḥ / vāmasvabhāvānmadanasya rāgo hastaprahārātsamupaiti vṛddhim / tasmādyathāsthānamasau vidheyo varāṅganāyāḥ suratāvasāne // jpanc_5.26 // yadyaṅganā kāntahṛdi prahāraṃ muṣṭyā bhajantī suratopacāraiḥ / santāḍitaṃ nāma vadanti tajjñā vistīrṇahastena tadā patākam // jpanc_5.27 // sāṅguṣṭhamadhyāṅgulasamprahārāt sañjāyate kuṇḍalanāmadheyaḥ / yaḥ kevalāṅguṣṭhabhavo 'bhighātaḥ proktaḥ kavīndraiḥ sa tu bindumālaḥ // jpanc_5.28 // dravati yadi na nārī prauḍharāgārtiyuktā mṛdunidhuvanayoge dantasandhau salīlam / pibati daśanavāsaḥ kiñcidunmucya bhūyaḥ kathitamiha rasajñaiḥ sītkṛtaṃ rāgakāri // jpanc_5.29 // pikaśikhikalahaṃsaprāyapakṣivṛjānāṃ dhvanitamanukarotītyaṅganā manmathārtā / mukhadaśanavivartāttatkavīndrā vadanti stanitamiti samāsāccitrasambhogakāle // jpanc_5.30 // evaṃvidhakaraṇasya phalaṃ nirūpayati / ityādiyogaiḥ pṛthukāmabhāvaṃ sampādya nārīpuruṣau cireṇa / jātānurāgau rahasi prakāmaṃ saukhyaṃ samāsvādayato mahīyaḥ // jpanc_5.31 // aṣṭānāyikāsamuddeśaḥ / yasyāḥ patirmilati kelikathānuraktaḥ pārśvaṃ na muñcati manobhavavegayuktaḥ / syātsundarī sakalasaukhyakalānidhānā svādhīnapūrvapatiketi vadanti tajjñāḥ // jpanc_5.32 // puṣpāṅgarāgarucirā taruṇī priyasya tiṣṭhatyanāgamanahetuvicāralolā / eṣā 'balā na hi ciraṃ paridevanīyā sotkaṇṭhiteti kathitā kavibhiḥ purāṇaiḥ // jpanc_5.33 // srakcandanāmbaravibhūṣaṇabhūṣitāṅgī yā vallabhāgamanamārgavirūḍhadṛṣṭiḥ / talpaṃ gatā ruciravāsagṛhe 'vaśete sā kīrtitā jagati vāsakasajjiteti // jpanc_5.34 // krodhātprayāti caraṇe patito 'pi kāntaḥ prāyaḥ pracaṇḍavacanāccaraṇairnirastaḥ / paścāttadīyavirahakṣaradānatāṅgī sā kīrtiteha kalahāntaritā kavīndraiḥ // jpanc_5.35 // saṅketakaṃ priyatamaḥ svayameva dattvā naivāgataḥ samucite samaye ca yasyāḥ / hṛṣṭā vaco 'mṛtarasaiḥ sakalāṅgayaṣṭiḥ sā varṇitā kavivarairiha vipralabdhā // jpanc_5.36 // prātarvinidravadanasmarabhāracauro nidrālaso 'lasagatirnakhavikṣatāṅgaḥ / yasyāḥ prayātyabhimukhaṃ muhuśo yuvatyāḥ sā khaṇḍiteti kathitā kavibhiḥ purāṇaiḥ // jpanc_5.37 // ārambhabhagnacaritā vikalā ca nārī yā nirmitā hi madanena madena yāti / guptābhisārarasikā paraveśma gantuṃ sā kīrtitā kavivarairabhisāriketi // jpanc_5.38 // deśāntaraṃ prativasadramaṇaśca yasyā dattvā 'vadhiṃ cirataraṃ gurukāryayogāt / durvāraduḥkhadahanaiḥ paridevitāṅgī sā proṣitapriyatamā kathitā munīndraiḥ // jpanc_5.39 // granthopasaṃhāraḥ / yāvaccandrakalākirīṭahṛdaye śailādhirājātmajā yāvadvakṣasi mādhavasya kamalā sānandamādīvyati / yāvatkāmakalāvivartacaṭulaṃ kṣoṇītalaṃ rājate tāvacchrīkaviśekharasya kṛtinaḥ kāvyaṃ mude dīvyatām // jpanc_5.40 // iti kaviśekharaśrījyotīśvarācāryaviracite pañcasāyake pañcamaḥ sāyakaḥ / samāptaścāyaṃ granthaḥ //