Jalhaṇa: Mugdhopadeśa # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_jalhaNa-mugdhopadeza.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Somadeva Vasudeva ## Contribution: Somadeva Vasudeva ## Date of this version: 2020-07-31 ## Source: - Kavyamala (short series), vol. viii (1891), pp.125-135. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Mugdhopadeśa = JMu, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from jalmugau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Jalhana: Mugdhopadesa Based on the ed. Kavyamala (short series), vol. viii (1891), pp.125ḥ135. Input by Somadeva Vasudeva (sarasvatam.blogspot.com) Mugdhopadeśa of Jalhaṇa (c. first half of 12th century, Kashmir) ANALYTIC TEXT (BHELA CONVENTIONS) ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text pīyūṣābhiniveśa eṣa rabhasād asmākam adyānayā bandhūkadyutibāndhavādhararasasyandena mandīkṛtaḥ itthaṃ daityacayaḥ samudramathane yena kṣaṇād vañcitas tasmai sādaram oṃnamo 'stu kapaṭastrīrūpiṇe viṣṇave // JMu_1 hāridradravasodarāya rasanāmaṃḍo(mātro)paristhāyine satyād anyatamāya vittaharaṇapratyakṣacaurāya ca citraṃ durbhagarūpavarṇanamahāpāṇḍityavidyāya te vyājānāṃ prathamāya garbhagaṇikārāgāya tubhyaṃ namaḥ // JMu_2 dhyānaṃ yat parameśvaraṃ prati sadā yad vītarāgaṃ mano yat karmātikaṭhoraghoragahanaṃ bhūtyai yad atyādaraḥ āścaryaṃ ca śarīradānam api yat kāryaṃ vikāraṃ vinā tad veśyaiva tapasvinī kaliyuge loko 'pi tadbhāvitaḥ // JMu_3 śrīmantaṃ śirasā bibharti kurute viśvabhramaṃ helayā dhatte pāṭakapakṣapātam aniśaṃ naivāmiśais tṛpyati raktaṃ pātum apīhate ca sakalaṃ tārkṣyasya mūrtir yathā veśyā kiṃ tu bhujaṅgabhakṣaṇavidhau nādyāpi viśrāmyati // JMu_4 te gandharvapure vasantu vibhavaṃ svapnārjitaṃ bhuñjatāṃ kurvantu kṣaṇam antarikṣakusumaiḥ sragdāmaśobhām api veśyānāṃ śaśaśṛṅgabhaṅgisadṛśaṃ vāllabhyam āsādya ye sarvasvakṣapaṇāya kevalam aho mūrkhāḥ sukhenāsate // JMu_5 śvaityaṃ kalpaya kajjale kapikuleṣv āropayācāpalaṃ kodaṇḍe janayārjavaṃ viracaya grāvṇāṃ gaṇe mārdavam nimbe sādhaya mādhurīṃ surabhitām ādau rasone kuru premāṇaṃ gaṇikājane 'pi caturaḥ paścāt sakhe drakṣyasi // JMu_6 kālaś cet karuṇāparaḥ kaliyugaṃ yady adya dharmapriyaṃ nistriṃśo yadi peśalo viṣadharaḥ saṃtoṣadāyī yadi agniś ced atiśītalaḥ khalajanaḥ sarvopakārī sa ced āyuṣyaṃ yadi vā bhaviṣyati viṣaṃ veśyāpi tadrāgiṇī // JMu_7 mūḍho nirvyasano vaṇig vikapaṭo rājādhikārī śuciḥ svādhīno bhṛtako jaḍo guṇarataś cauro vyapetaspṛhaḥ bhītaḥ śāntamatir vitaḥ savinayaḥ karṇejapo dhārmikaḥ kiṃ kutrāpi kadāpi ko 'pi bhavitā veśyājano rāgavān // JMu_8 kāmo nāsti napuṃsakasya kulaṭāvargasya nāsti trapā toyaṃ nāsti marīcikāsu satataṃ nāsti sthiratvaṃ śriyaḥ dharmo nāsti ca nāstikasya vibhavo nāsti pramattātmanaḥ snehānāṃ kaṇikāpi nāsti gaṇikālokasya ca prāyaśaḥ // JMu_9 aśvīye yamavāhanasya nakulasyāśīviṣāṇāṃ kule mārjārasya ca mūṣakeṣu ghaṭate yā prītir ātyantikī kṣīṇe 'rthe vidhureṣu bandhuṣu dṛḍhe lokāpavāde śanair jñeyā kāmijaneṣu saiva gaṇikāvargasya naisargikī // JMu_10 yad yūtena yudhiṣṭhirasya vihitaṃ yad viṣṇunā vā baler yac chukreṇa dhanādhipasya kalinā rājño nalasyāpi yat saṃbhūyāpi ca yat surāsurabalair unmathya pāthonidher veśyā paśyata līlayaiva kurute tat tad gṛhe kāminām // JMu_11 vākśurasya raṇo 'vadhiḥ kutanayotpattiḥ kulasyāvadhir bāndhavyasya vivādabhūmir avadhiḥ saukhyaṃ śrutasy avadhiḥ vācāṭasya vidagdhaparṣad avadhir laulyaṃ vratasyāvadhir bandho viddhi dhanāvasānam avadhir veśyānurāgasya ca // JMu_12 svāmī krūram ivāśritaṃ pariṇato yogīva saṃsāriṇaṃ śuddho vipra ivāntyajaṃ janapadaḥ śrīmān iva śvitriṇam dāsīputram ivoddhataḥ kuladharo nīco dhanīvārthinaṃ paryante tṛṇatulyam eva gaṇikā niḥsvaṃ janaṃ paśyanti // JMu_13 vipro dakṣiṇayā mahaiḥ parijano meghodayaiḥ kārṣiko durmantrī vyasanena sāhasaśataiḥ śūro mṛgair lubdhakaḥ bandī tyāgibhir akṣarair janayitā lābhātirekair vaṇig rogārtair bhiṣag arbhakaiś ca gaṇikā garbheśvarais tuṣyati // JMu_14 ajñānaḥ kalahaiḥ subhāṣitapadaiḥ sabhyo 'dhamaṛṇair dhanī jīvaiḥ śākuniko durodarakaraḥ śārair yamaḥ prāṇibhiḥ grāmīṇair viṭapeṭakaḥ parijanaiḥ svāmī śiśuḥ kandukaiḥ śrīputrais taruṇais tathā navanavair vārāṅganā krīḍati // JMu_15 bhṛtyaḥ kuprabhusevayā narapatiḥ svacchandatādurnayair hevākena kavir madena kulajaḥ krodhāgninā tāpasaḥ yogī bhogaviśeṣalampaṭatayā rogī kupathyāśanaī rāgī catvarakāminīparicayaiḥ kṣiprād adhaḥ kṣipyate // JMu_16 śālīnāṃ śalabhavrajo dhuṇagaṇo vaṃśapratānonnater mattebhaḥ kamalākarasya kusumodyānasya durmārutaḥ svasbhānur vidhumaṇḍalasya vaḍavāvakro nidher ambhasā māsāṃ kāmukasaṃpadāṃ ca gaṇikākṣudraḥ kīlopadravaḥ // JMu_17 śauryasyātivikatthanaṃ ripunatir mānasya duḥśīlatā saundaryasya samunnates taralatā jñānasya garvagrahaḥ aiśvaryasya vikāratā mukharatā vidyāprakarṣasya ca bhrātarvibhramanarmaṇaś ca gaṇikā sarvātmanā dūṣaṇam // JMu_18 cchāyām abhradalaiḥ khalaiḥ sujanatāṃ mānonnatiṃ yācñayā kārpaṇyena yaśāṃsi dhūrtakalayā maitrīṃ sukhaṃ sevayā dharmaṃ prāṇivadhena vāñchati dhanaṃ dyūtaprasādeba yo veśyābhiś ca vilāsam ātmani narākāro 'sti gaur eva saḥ // JMu_19 nāndho mūrkhasamo na sevakasamo duḥkhī na yakṣmopamo vyādhir nādhir asatsutapratinidhis trāso na bhṛtyoḥ samaḥ kaṣṭaṃ nādhvasamānam indriyasamo nāriḥ parastrīsamaṃ nānāyuṣyam avaśyanindyam atha no veśyāsamaṃ dṛśyate // JMu_20 kiṃ kāko 'pi vihaṃgamo marur api sthānaṃ karīro 'pi kiṃ śākhī rāhur api grahaḥ sa ca bhaved uṣṭro 'pi kiṃ vā[ha]tam kiṃ kāco 'pi maṇir mṛgo 'pi karaṭiḥ preṣyo 'pi vā mānuṣaḥ kiṃ veśyāpi vilāsinī sa ca tadāsakto 'pi kiṃ kāmukaḥ // JMu_21 kiṃ tat karma yad astaśarma rasanā kiṃ sā na (ca) yāruṃtudā kiṃ tat prema yad asthiraṃ sa ca pumān kiṃ nāma yo nirguṇaḥ sā kiṃ śrīr upabhogam arhati na yā sevyaḥ sa kiṃ yo 'ntaraṃ no jānāti tad asti kiṃ vilasitaṃ veśyāsu yat kṛtrimam // JMu_22 dūre tāni dhanāni yeṣu malanaṃ mānasya saṃjāyate bandhuḥ sa astu sukhī mukhe madhumayo yo 'ntaś ca māyāmayaḥ bhogāḥ pralayaṃ prayāntu katham apy aucityabhaṅgena ye yāyātur nidhanaṃ varaṃ nidhuvanaṃ veśyāsu mūlyena yat // JMu_23 asthānābhiniveśitā ratipater aucityabhaṅgo rater vaiyarthyaṃ navayauvanasya kim api premṇaḥ kalaṅkāṅkuraḥ saubhāgyasya vimānanā viguṇatā saundaryasāraśriyaḥ śṛṅgārasya viḍambanā kim aparaṃ veśyārataḍambaraḥ // JMu_24 kruddho yasya manobhavas taruṇimā yenātmano vañcitas tais tair yaś ca kaṭākṣitaḥ paribhavaiḥ sākṣād alakṣmīmukhaiḥ yuktāyuktavicāraṇāparihṛtaḥ kāmaṃ sa kāmī krimiḥ paṇyastrīṣu nitambanāmani mahānimbe ratiṃ vindati // JMu_25 śāpaḥ ko 'pi mahānayaṃ pariṇatir duṣkarmaṇām īdṛśī daurjanyaṃ paramaṃ vidher idam iyaṃ sākṣād alakṣmī sthirā sauhārdasya ca vibhramasya ca rater bhartuś ca yūnāṃ tathā yat saṃtyajya kulāṅganāṃ bahumukho dāsījanaḥ sevyate // JMu_26 saṃparko 'py atikarkaśaḥ paricayābhāso 'py asaṃpatkaro dṛkpāto 'py avasādasūr api sakṛt saṃbhāṣaṇaṃ dūṣaṇam chāyāpi cchalanātmikā parimalodgāro 'pi hālāhalaṃ veśyānāṃ viṣayeṣu kiṃ puno 'ho saktir mahāsāhasam // JMu_27 droho yasya pitā kalāḥ kila catuḥṣaṣṭis tathā mātaraḥ prāṇāḥ sarvam alīkam arthaharaṇaṃ nāma pradhānavratam vikreyaṃ nijam aṅgam aṅgam api cānaṅgaḥ sahāyaḥ svayaṃ tasyānarthaśatātmakasya gaṇikāvyādheḥ kim asty auṣadham // JMu_28 gṛdhrī nirbharam āmiṣeṣu saraghā ghorā madhūnāṃ bhare tīkṣṇanakhakṣateṣu bhujagī daṃśaprakāreṣu ca uttāneṣu vivartaneṣu śaphari vittacchale mūṣikā veśyā kāmukavañcanāya bhuvane rūpair anekaiḥ sthitā // JMu_29 sāmrājyaṃ madhumāṃsamatsyagilanaṃ mantrī jaratkuṭṭanī daṇḍyaḥ sārthakirāṭasūnuradhanāḥ śṛṅgāriṇaḥ kiṅkarāḥ ācāro bahugālidānam adhamo mitraṃ dhanaṃ jīvitaṃ veśyānāṃ puracāra ... tha bhagnaḥ priyaḥ // JMu_30 rāgīti pratipattibhūr vita iti prāpto 'tivandyaṃ padaṃ ślāghārho vyasanīti hīnakula ity agryaḥ kuṭumbaḥ svayam mānyaḥ prāhata ity aho kitava ity āptaś ca kiṃ vādhikaṃ sarvāvastha iti pramāṇapuruṣo veśyābhir abhyarcyate // JMu_31 māṃspākotkaṭamadyagandhi viharacceṭīnaṭīsaṃkulaṃ yad veśyāyatanaṃ bhujaṃga parayā bhaktyā puraḥ paśyasi atrāste gṛhadevatā vidadhatī digghaṭṭanaṃ kuṭṭanī yasyāḥ pratyaham āḍhyakāmukapaśuvrātopahārair baliḥ // JMu_32 pratyaṅgārpaṇacārucāṭukaraṇapremocitaprārthanā śrīvātāyanadarśanādigaṇikālokasya dharmaḥ paraḥ kuṭṭanyāḥ puna utkaṭotkaṭam idaṃ tatrāsty agastyavrataṃ yat prāṇāhutir ekakaiva sakalaī ratnākaraiḥ kāmibhiḥ // JMu_33 kandarpapratibhūniveśitavalīrekhāvalīśobhite līlodañcitabāhupāśayugalāpātaiś ca bhoḥ kāmukāḥ veśyānāṃ vipule nitambaphalake śāraiḥ kaṭākṣair ito yad vaḥ krīḍitam atra dāsyati puro dāridram evottaram // JMu_34 śūlenādya mṛtāham adya sarajāḥ kartavyam adya vrataṃ tyāgī nāsti tato 'dhiko 'para iti ślāghā vipakṣasya ca kaṃ cin notsahate sa rājatanayo jānāti mātā mamety evaṃ mugdhabhujaṃga rūkṣagaṇikāvāco 'cirāc chroṣyasi // JMu_35 mālinyaṃ prakaṭikaroti nibiḍaṃ nairguṇyam ātanvate(sī) jīrṇasnehaparamparā vidadhate pātre 'py aho dūṣaṇam veśyā dīpaśikheva bhāti rajanau rūpabhramāndhīkṛto yatrāyaṃ kurute pataṅgapatanaṃ hā hā bhujaṃgavrajaḥ // JMu_36 keśākarṣaṇakarmaṇi vyavasitā vīryaṃ harantī paraṃ mlāniṃ kām api tanvatī smitamukhī lagnā ca karṇāntike utkampaṃ mativibhramaṃ vidadhatī yūnāṃ śanair ninditā tāruṇyasya janāpavāda ... veśyā ca saṃdṛśyate // JMu_37 yo 'yaṃ nirdayadantakhaṇḍanakaro buddhiprayogair haṭhān nīrandhro bhujayantrapīḍanavidhiḥ sollāsam utpāditaḥ tenekṣor iva kāmukasya sarasasyādāya sāraṃ paraṃ veśyābhiḥ kriyate bahir yadi paraṃ niṣkāsanaṃ śalkavat // JMu_38 vāgbhir bhartsanam aṃśukādiharaṇaṃ saṃtāḍanaṃ muṣṭibhiḥ kiṃ cānyad viparītadarśnam adhaskāro 'tha pādāhatiḥ ityādi prathamaṃ yadeva surataprauḍhopacārakrame veśyā paśyata tat tad eva kurute nirvāsane kāminām // JMu_39 yad bhūyaḥ paricumbanaṃ yad asakṛtsarvāṅgam āliṅganaṃ yat paryutsukam īkṣitaṃ sarabhasaṃ yac cāṭukotkaṭṭanam(utkīrtanam?) yat sadbhāvakathānakaṃ rahasi yat kiṃ cid abhyarthanaṃ veśyānāṃ viṣavat tad eva nipuṇaṃ cintyaṃ sadā kāmukaiḥ // JMu_40 bibboke bakaceṣṭitaṃ bahuvidhabhrūvibhrameṣu bhramaṃ kauṭilyaṃ nakharakṣateṣu suratopāyeṣu māyāṃ svayam sītkārāntarasatyam arthaharaṇaṃ sarvatra ye jānate veśyānāṃ paramaṃ rahasyam avanau te ke 'pi medhāvinaḥ // JMu_41 kiṃ cit prāhuṇakāgamena kim api prastāravistāravatyātrācaitratithikramaiḥ kim api ca krodhaprasādodayaiḥ kiṃ cit kāñcanaratnavastraviṣayair nānāvidhair dohadair dvārāṇy arthavinirgamasya gaṇikāḥ kurvanti śṛṅgāriṇām // JMu_42 arthuṣmā pitṛlālanaṃ viṭaghaṭāmelaḥ priyammanyatā tāruṇyaṃ nagare sthitis taralatā dhiḥ kāmaśāstraṃ prati saṅgītaṃ rajanī vidhur madhumadaḥ spardhā sapatnais tathā veśyānām anuraktavittaharaṇe kurvanti sāhāyakam // JMu_43 vaidagdhīm avadhīraya vyavahitaṃ kāryaṃ kalākauśalaṃ saujanyena gataṃ kim anyad aphalo rāśir guṇānām api yasmān na praṇayena na praṇatibhiḥ premṇā na na prīṇanair na prāṇair api te bhujaṃga gaṇikā vittaṃ vinā tuṣyati // JMu_44 dāsī nātha tavāham eva vibhavaḥ sarvas tvadīyaḥ sthito mā māṃ nirdaya muñca śūnyam akhilaṃ manye jagat tvāṃ vinā ity uktvā sahasā bhujaṅgapurato yad veśyayā rudyate bhuktocchiṣṭadaridrakāmivibhavās te kevalaṃ tad viduḥ // JMu_45 svapne kām api saṃsmaran priya mayā dṛṣṭo 'si tat te balād evaṃ māṃ prati sāṃprataṃ kim ucitā niṣkāraṇaṃ vañcanā taj jāgarmi varaṃ niśāsu yad asau nidrāpi me drohiṇīty ālāpair gaṇikāgaṇena na ca ko viśvāsyate kāmukaḥ // JMu_46 bhrūbhaṅgair atibhaṅguraiḥ kuṭilitaprāntas tathā kuntalaiḥ sopekṣair iva cakṣuṣoḥ saralitāpāṅgaiś ca bhaṅgyantaraiḥ ātmīyāṃ calacittavṛttiracanāṃ veśyā varākī sadā yūnāṃ darśayatīva te yadi paraṃ mūḍhā na taj jānate // JMu_47 vakroktyā prathamaṃ nirādaratayā paścāt tataḥ kena cid dātavyaṃ bahu tatra yāmi bhavatām(tād) bhūyo 'pi nau saṃgamaḥ ity ukto 'pi na budhyate khalu yadā rāgī daridro jaḍaś ceṭībhir bahubhāṣitair api tadā hastārgalair vāryate // JMu_48 bhūyaḥ kālavaśāt tam arjitadhanaṃ dṛṣṭvātha madvallabhaḥ saḥ kruddho gamitas tvayeti kalaho mātrā samaṃ jāyate kṛtvā taṃ prati ca vratādi virahaṃ svaṃ nāṭayitvā tatas tasmin mitramukhena saṃdhir aparo veśyābhir utpādyate // JMu_49 prauḍha prāṇada kānta nātha subhagodāra priya tvāṃ vinā kiṃ vittena gṛheṇa kiṃ kim asubhir hyo 'pīti yo bhāṣitaḥ tasyaivādya nirāśa durbhaga paśo nirlajja gacchādhunā dhik tvāṃ nirdhanacaṅgam ity apavadan hrīto na veśyājanaḥ // JMu_50 ke cid dyūtakarā bhavanti katicid bhikṣācarāḥ kiṅkarāḥ ke cit karmakarāḥ pare dhanavatāṃ ślāghākarāḥ ke cana skandhāsaktapaṭaccarā dya(a)nucarā śokād akiṃcitkarās te 'mī kāmivarāḥ purā samabhavan veśyāsu ye gocarāḥ // JMu_51 veśyābhir vivaśīkṛtaḥ kupuruṣaḥ saṃjāyate durgato daurgatyena durodare nipatitaḥ svaṃ hārayaty eva sa ruddho dyūtakaraiḥ karoti vidhuraś cauryaṃ tatas taskaro vadhyaḥ syān nṛpater aho nu viṣayāsakter durantā gatiḥ // JMu_52 ājīvaḥ kapaṭānurāgakalayā doṣo na duḥśīlatā vaidhavyaṃ na ca bādhate sadasatoḥ saṃbḥāvanā vyatyayāt yatkimcitkaraṇe parasvaharaṇe vrīḍā na pīḍākarī no vā rājabhayaṃ ca hī bata sukhaṃ jīvanti vārastriyas= // JMu_53 strīti prītikaraṃ puraḥ pariṇatau hālāhalaṃ kevalaṃ sarvasya vyasanaṃ kilaitad adhikaṃ tatrāpi veśyeti ca prādhānyena tatas tad eva kathitaṃ yat tatprasaṅgena ca vyākhyātaṃ guṇadoṣajātam ucitaṃ cintyaṃ tad apy ādarāt // JMu_54 cetaḥśvāpadavāgurā daśaguṇasphārasmaroḍḍāmarāḥ kartavyāvadhayaḥ(?) samudralaharīpūrair ivotpāditāḥ nāpi svāmyasamarpaṇena na sakhe sakhyā (?) virodhena vā gūḍhāntarmukhasāhasavyatikarārakṣyāḥ paraṃ yoṣitaḥ // JMu_55 bhasmasnānamahāvrataṃ katipayaśrībhraṣṭasaṃbhāvitaṃ sarvāpahnavahastalāghavakalākūṭākṣaśikṣātmakam pratyāśāpunaruktahāraṇajagaddrohaṃ vivādāspadaṃ dāridryasya nimantraṇaṃ kim aparaṃ dhig dyūtalīlāyitam // JMu_56 hiṃsānirghṛṇakarmabhūḥ pratipadānekapramādaprasūsavyāpāradhurandharā pratikṛtā grāmyair jaghanyaiḥ śvabhiḥ śūnyāraṇyasadāpravāsavirasavyāyāmamithyāguṇāḥ kāyakleśaphalāvadhir matimatāṃ sevyā mṛgavyāpi kim // JMu_57 śaucācāravicāravāhyam akhilākāryāhitācāryakaṃ tattadgopyarahasyamantrabhiduraṃ nirnaiśam akṣṇos tamaḥ yattadvāddakalipramādavividhonmādaiḥ piśācāyitaṃ madyaṃ mūrtam amedhyam etad itarād anyasya kasya priyam // JMu_58 ulkāpātasahodaraṃ sahacaraṃ naidāghajhañjhāmarutjhampānāṃ harakaṇṭhalālitagaradroṇīkuṭumbīkṛtam jihvāgre karapattramitram aniśaṃ tat karkaśaṃ durvaco yasyāste vada kadvadaḥ katham aho sa api svayaṃ jīvati // JMu_59 caṇḍaṃ daṇḍam akāṇḍa eva kalayan rājā prajānāṃ yamaḥ kurvan durvyayam arthadūṣaṇaruciḥ svasyaiva sa drohakṛt saumyaḥ saumyakaro 'tiviśvanayanānando 'bhinandyaḥ satāṃ saśrīkaḥ kamalākaraś ca suṣamāṃ kāṃ kām aho nārhati // JMu_60 saṃsārasya maheśvaro dinapatir dhvāntasya vaidyo rujāṃ prāyaścittam aghasya śāstram aparijñānasya toyaṃ tṛṣaḥ siddhājñā garalasya tīrthasaraṇaṃ vṛddhatvavaiklavyayoḥ saptāṅgavyasanāvaleḥ praśamanopāyaś ca śikṣā satām // JMu_61 oṃkāraḥ sāhasānāṃ nijaguṇanipuṇapratyavekṣā sukhānāṃ kādācitkaḥ prayogaḥ sakalaparicayopādhivaidagdhyabandhuḥ kaṣṭānām antyakāṣṭhā dhanarasikavaṇiglokayātrāprasaṅgo jīvajjanmāntaraṃ cety alam atibahunā svasti deśāntarāya // JMu_62 yady apy asti savistarādbhutakathābhūyiṣṭhanānāvidhavyākhyāyāṃ niravadyahṛdyacaritodāraṃ ca deśāntaram tatrāpi svagṛheṣu guṇavadgoṣṭhīgariṣṭhīkṛtasphāro 'nāratabhāratīrasapariṣyandaḥ sakhe sundaraḥ // JMu_63 te vandyā makarandabindumadhurair abhyutthitād akṣarair yeṣā vānti sarasvatīparimalodgārā mukhāmbhoruhāt vandyās te 'pi tadantarālapatitā ye bhṛṅgabhaṅgījuṣaḥ sāndrānandakarambitaṃ jagad idaṃ vindanti nindanti ca // JMu_64 dṛṣṭvā deśam aśeṣam ā jalanidher ālokya kautūhalād āsthānīr avanībhṛtāṃ ca punar apy āgatya deśaṃ nijam kāruṇyāt taruṇaṃ janaṃ prati satām abhyarthanābhis tathā so 'yaṃ saṃprati jalhaṇena kavinā mudghopadeśaḥ kṛtaḥ // JMu_65 vidyābhyāsaparamparāparicayair bālyaṃ kṛtārthīkṛtaṃ tāruṇyaṃ taruṇīnirantaraparīrambhaiś ca saṃbhāvitam asmākaṃ surasindhurodhasi punaḥ śaṃbhāvadaṃbhārcanair vṛddhatvasya viśuddhatāṃ janayituṃ kartavyaśeṣaḥ sthitaḥ // JMu_66