Jaimini: Mīmāṃsāsūtra 1-7 with Śabara's Bhāṣya # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_jaimini-mImAMsAsUtra-1-7-comm.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Andreas Pohlus ## Contribution: Andreas Pohlus ## Date of this version: 2020-07-31 ## Source: - six editions (details see below). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Mīmāṃsāsūtra 1-7+comm = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from msbh1-7u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Jaimini: Mimamsasutra, with Sabara's Bhasya, Adhyayas 1-7 (to be continued) Based on six editions (details see below) Input by Andreas Pohlus REFERENCE SYSTEM: MS_n,n.n = Jaimini's Mimamsasutra; e.g.: ... // MS_1,1.5 // {*n/n*} = footnote marker; e.g.: {*1/233*} ["1/" for Adhyaya 1!] *{n/n: ... }* = the footnote itself; respectively: *{1/233: ... [content] ...}* ********************************************************************** [NOTES BY ANDREAS POHLUS:] Mīmāṃsāsūtra (1./2.Jh.?) mit dem Kommentar des Śabara (um 150?): Ausgaben: E1: hrsg.v. Mahesachandra Nyayaratna (BI, 45), Calcutta, 1863-1889, 2 Bände (Grundlage für Frauwallner, 1968) (Potter, (2)1983, Nr.137) E2: hrsg.v. Kāśīnātha Vāsudevaśāstrī Abhyaṅkara, Gaṇeśaśāstrī Jośī u.a. (ĀSS, 79), 6 Bände, Neuausgabe, Poona, 1976-1984 mit MS, Śābarabhāṣya, Kumārilas Tantravārtika und Ṭuptīkā, Vaidyanāthas Prabhā und Murāri II. Miśras Aṅgatvanirukti E3: hrsg.v. Gajānana Śāstrī Musalgaonkar, Varanasi, Delhi, 1979 mit MS, Śābarabhāṣya, Ślokavārttika des Kumārila und dem Nyāyaratnākara des Pārthasārathi Miśra, Bd.1 (mehr m.W. bisher nicht erschienen, reicht bis MS 1.1.5 bzw. bis zum anumānapariccheda des Kumārila) E4: hrsg.v. Mahāprabhulāla Gosvāmī (Prācyabhāratī GM, 16, 22, 23, 32), 4 Bände, Varanasi, 1984 ff. mit MS (ab 1.2.1-3.8.44), Śābarabhāṣya, Kumārilas Tantravārtika und den Subkommentaren Nyāyasudhā des Someśvara Bhaṭṭa (um 1250) und Bhāṣyavivaraṇa des Govindāmṛtamuni E5: hrsg.v. S.K. Ramanatha Sastri (Madras University Series), Madras, 1934ff. mit MS, Śābarabhāṣya, Prabhākara Miśras Bṛhatī und Śālikanātha Miśras Ṛjuvimalāpañcikā, Bd.1 (MUSS 3.1), 1934: MS 1.1.1-32, Bd.1.2 (MUSS 3.2), 1934: Abdruck von Manuskripten von MS 1.1.1-32, Bd.2: (MUSS, 24), 1962: MS 1.2.1-2.4.33, Bd.3 (MUSS, 25), 1964: MS 3.1.1-5.4.26. E6: hrsg.v. Ratna Gopala Bhatta (KSS, 42) mit dem Śābarabhāṣya, Benares, 1910 (T1: Kap.1-6, T2: Kap.6-12). E7: Yudhisthira Mimamasaka (n.n.) Übersetzung: Śābarabhāṣya translated into English by Ganganatha Jha, 3 Bände (GOS, 66, 1933; 70, 1934; 73, 1936), Reprint, Baroda, 1973-74 (Potter, (2)1983, Nr.182) Teilübersetzung mit Ausgabe: Erich Frauwallner, Materialien zur ältesten Erkenntnislehre der Karmamīmāṃsā (ÖAdW, SB, phil.-hist.Kl., 266.2), Wien, 1968, 114 S. (Text und Übersetzung von MS 1.1.1-5 und Śabaras Bhāṣya dazu; mit Frauwallners Einschätzung der ihm bekannten Ausgaben, S.7-9) Abkürzungen der von Frauwallner genutzten HSS: TA - HS No.B 2082/D 6756 (Mahārāja Serfoji Sarasvatī Mahāl Library, Tanjore) TB - HS No.B 2083/D 6757 (Mahārāja Serfoji Sarasvatī Mahāl Library, Tanjore) TC - HS No.B 9567/D 6766 (Mahārāja Serfoji Sarasvatī Mahāl Library, Tanjore) A - HS No. 22 H 65/69 119 (Adyar Library, Madras) Zur Eingabe des Textes: 1) Bei der Eingabe handelt es sich im Grundtext im wesentlichen um eine diplomatische Ausgabe der editio princeps (E1). Es gibt jedoch vier Abweichungen: a) Der sandhi wurde konsequent durchgeführt. Der inflationäre, aber inkonsequente Gebrauch des Gedankenstriches (mitunter auch des Kommas), um den sandhi zu vermeiden, wurde deshalb beseitigt. b) Oft, aber nicht konsequent, steht der Gedankenstrich in der editio princeps, um ein Zitat einzu-leiten. Dieses Verfahren wurde beibehalten und auf alle Fällen klar erkennbarer Zitate ausgedehnt. c) Die daṇḍa-s wurden durch Punkte ersetzt. Die Doppel-daṇḍa-s zur Markierung der sūtra-Zahlen und des Endes eines Kommentares zu einem sūtra sind beibehalten worden. d) Bei MS/ŚBh 1.1.1.-5. handelt es sich um eine vollständige Wiedergabe der o.g. Teilausgabe von Frauwallner unter Angabe aller Varianten. 2) Es wurden alle 6 Ausgaben verglichen, Abweichungen von E2-6 sind in den Noten verzeichnet. 3) Zitatnachweise sind in den Noten gegeben. Sie beruhen mit Ausnahme der ṚV-Zitate auf den Angaben in der Übersetzung von G.Jhā. Ein stichprobenartiger Vergleich bezüglich ṚV und Tait.S. zeigte, daß sich Jhā und Garge einerseits und E4 andererseits z.T. widersprechen, wobei der Vergleich mit den Originalen zeigte, daß Jhā (und Garge) verläßlicher sind als E4. Aber nicht immer ist Jhā zuverlässig, seine ṚV-Nachweise wurden zwei Stellen korrigiert. Eine Überprüfung seiner Angaben wurde allerdings nur am ṚV vorgenommen. Ein Abgleich mit D. J. Agrawal, Mīmāṃsā Uddharaṇa Kośa (The citations from Śābara-bhāṣya traced to their original sources, Pune 1985 wäre sinnvoll. 4) Die in eckigen Klammern gegebenen Seitenzahlen beziehen sich auf den jeweiligen Seitenanfang von E1, die Seitenzahlen der anderen Ausgaben sind jeweils in Noten gegeben. Andreas Pohlus, Halle/Berlin ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text ============================================================================ adhyāya 1: athāto dharmajijñāsā // ms_1,1.1 // loke yeṣv artheṣu prasiddhāni padāni, tāni, sati sambhave, tadarthāny eva sūtreṣv ity avagantavyam. nādhyāhārādibhir eṣāṃ parikalpanīyo 'rthaḥ, paribhāṣitavyo vā. evaṃ hi{*1/1*} vedavākyāny evaibhir vyākhyāyante. itarathā vedavākyāni vyākhyeyāni svapadārthāś ca vyākhyeyāḥ. tad yatnagauravaṃ{*1/2*} prasajyeta. tatra loke 'yam athaśabdo vṛttād anantarasya prakriyārtho dṛṣṭaḥ. na ceha kiñcid vṛttam upalabhyate. bhavitavyaṃ tu tena, yasmin saty anantaraṃ dharmajijñāsāvakalpate. tathā hi prasiddhapadārthakaḥ sa kalpito bhavati. tat tu vedādhyayanam. tasmin hi sati sāvakalpate. naitad evam. anyasyāpi karmaṇo 'nantaraṃ dharmajijñāsā yuktā, prāg api ca vedādhyayanāt. ucyate - tādṛśīṃ{*1/3*} tu dharmajijñāsām adhikṛtyāthaśabdaṃ prayuktavān ācāryaḥ, yā vedādhyayanam antareṇa na saṃbhavati. katham? vedavākyānām anekavidho vicāra iha vartiṣyate. api ca naiva vayam iha [2]{*1/4*} vedādhyayanāt pūrvaṃ dharmajijñāsāyāḥ pratiṣedhaṃ śiṣmaḥ{*1/5*}. na hy etad ekaṃ vākyaṃ purastāc ca vedādhyayanād dharmajijñāsāṃ pratiṣedhiṣyati{*1/6*}, parastāc cānantaryaṃ prakariṣyati. bhidyeta hi tathā vākyam. anyā hi vacanavyaktir asya purastād vedādhyāyanād dharmajijñāsāṃ pratiṣedhataḥ, anyā ca parastād ānantaryam upadiśataḥ{*1/7*}. vedān adhītya ity{*1/8*} ekasyāṃ vidhīyate 'nūdyānantaryam, viparītam anyasyām. arthaikatvāc caikavākyatāṃ vakṣyati{*1/9*}. kiṃ tv{*1/10*} adhīte vede dvayam āpatati, gurukulāc ca samāvartitavyaṃ vedavākyāni ca vicārayitavyāni. tatra gurukulān mā samāvartiṣṭa; kathaṃ nu vedavākyāni vicārayed ity evamartho 'yam upadeśaḥ. yady evam, na tarhi vedādhyayanaṃ pūrvaṃ dharmajijñāsāyāḥ{*1/11*}. evaṃ hi samāmananti - vedam adhītya snāyād iti{*1/12*}. iha ca vedam adhītya snāsyan dharmaṃ jijñāsamāna imam āmnāyam atikrāmet. na cāmnāyo nāmātikramitavyaḥ. tad ucyate - atikramiṣyāma imam āmnāyam. anatikrāmanto vedam arthavantaṃ santam anarthakaṃ kalpayema{*1/13*}. dṛṣṭo hi tasyārthaḥ karmāvabodhanaṃ nāma. na ca tasyādhyayanamātrāt{*1/14*} tatrabhavanto yājñikāḥ phalaṃ samāmananti. yad api ca samāmanantīva, tatrāpi - dravyasaṃskārakarmasu parārthatvāt phalaśrutir arthavādaḥ syād ity{*1/15*} arthavādatāṃ vakṣyati. na cādhītavedasya snānānantaryam etad vidhīyate. na hy atrānataryasya vaktā kaścic chabdo 'sti. pūrvakālatāyāṃ hi{*1/16*} ktvā smaryate, nānantarye. dṛṣṭārthatā cādhyayanasyānantarye vyāhanyeta. lakṣaṇayā tv eṣo 'rthaḥ syāt. na cedaṃ snānam adṛṣṭārthaṃ vidhīyate. kiṃ tu lakṣaṇayāsnānādiniyamasya paryavasānaṃ vedādhyayanasamakālam āhuḥ vedam adhītya snāyād, gurukulān mā samāvartiṣṭety adṛṣṭārthatāparihārāyaiva. [3]{*1/17*} tasmād vedādhyayanam eva pūrvam abhinirvartyānanataraṃ dharmo jijñāsitavya ity athaśabdasya sāmarthyam. na brūmo 'nyasyāpi karmaṇo 'nantaraṃ dharmajijñāsā na kartavyā iti, kiṃ tu vedam adhītya tvaritena na snātavyam, anantaraṃ dharmo jijñāsitavya ity athaśabdasyārthaḥ. ataḥśabdo vṛttasyāpadeśako hetvarthena{*1/18*}, yathā kṣemasubhikṣo 'yaṃ deśaḥ, ato 'ham asmin deśe prativasāmīti. evam adhīto vedo dharmajijñāsāyāṃ hetur jñātaḥ, anantaraṃ dharmo jijñāsitavyaḥ ity ataḥśabdasya sāmarthyam. dharmāya hi vedavākyāni vicārayitum anadhītavedo na śaknuyāt. ataḥ, etasmāt kāraṇāt, anantaraṃ dharmaṃ jijñāsitum icched ity ataḥśabdasyārthaḥ. dharmāya jijñāsā dharmajijñāsā. sā hi tasya jñātum icchā. sa punaḥ{*1/19*} kathaṃ jijñāsitavyaḥ? ko dharmaḥ, kathaṃlakṣaṇaḥ, kāny asya sādhanāni, kāni sādhanābhāsāni, kiṃparaś ceti. tatra ko dharmaḥ, kathaṃlakṣaṇa ity ekenaiva sūtreṇa vyākhyātaṃ codanālakṣaṇo 'rtho dharma iti{*1/20*}. kāny asya sādhanāni, kāni sādhanābhāsāni, kiṃparaś ceti śeṣalakṣaṇena{*1/21*} vyākhyātam{*1/22*}. kva puruṣaparatvaṃ kva vā puruṣo guṇabhūta ity etāsāṃ pratijñānāṃ piṇḍasya etat sūtram athāto dharmajijñāseti. dharmaḥ prasiddho vā syād aprasiddho vā. sa cet prasiddhaḥ, na jijñāsyaḥ{*1/23*}. athāprasiddhaḥ, natarām. tad etad{*1/24*} anarthakaṃ dharmajijñāsāprakaraṇam. athavārthavat. dharmaṃ prati hi vipratipannā bahuvidaḥ. kecid anyaṃ dharmam āhuḥ, kecid anyam. so 'yam avicārya pravartamānaḥ kaṃcid evopādadāno vihanyetānarthaṃ carcchet. tasmād dharmo jijñāsitavyaḥ{*1/25*}. sa hi niḥśreyasena puruṣaṃ saṃyunaktīti pratijānīmahe. tad abhidhīyate - notes: *{1/1: tb: evaṃ hi; ta: evaṃ sati; e1,2,3,5,6: evaṃ}* *{1/2: ta, tb: tad yatna-; e1: prayatna-; e2,3,6: iti prayatna-; e5: iti yatna-}* *{1/3: e2,3,5, ta, tb, śv: tādṛśīṃ; e1,6: mādṛśāṃ}* *{1/4: e2: 1,4; e3: 23; e5: 1,9; e6: 1,1}* *{1/5: e2,5; hinter śiṣmaḥ folgt bei ta: nāpi parastād ānantaryam, bei e1,3: parastāc ca; nach kumārila, śv 1.84-85 wurde dies von einigen hinzugefügt (kecid adhyāharanti)}* *{1/6: e1,2,3,5,6, tb; ta, e1 (v.l.): pratiṣedhayiṣyati}* *{1/7: e1,5, ta, tb; e2,3,6: pratiṣedhati...upadiśati}* *{1/8: e1,2,3,6, ta; e6, m.pari.: vedaṃ nānadhītya; tb: vedaṃ nādhīta}* *{1/9: ms 2.1.46: arthainotes:akatvād ekaṃ vākyam, sākāṅkṣaṃ ced vibhāge syāt}* *{1/10: e2,3,5, ta, tb, tātp.; e1,6: kiṃ ca}* *{1/11: e5; e1,2,3,6, ta: pūrvaṃ gamyate, tb: pūrvam}* *{1/12: bgsū. ii.6.1 (fraglich, ob wirklich diese stelle gemeint ist}* *{1/13: e1,2,3,5,6;, ta, tb: avakalpayema}* *{1/14: e1,2,3,6, ta; e5, tb: tatra}* *{1/15: ms 4.3.1}* *{1/16: e5, tb; hi fehlt in e1,2,3,6, ta}* *{1/17: e2: 1,8; e3: 28; e5: 1,14; e6: 1,2}* *{1/18: e5, tātp.; e1,2,3,6, ta, tb: hetvarthaḥ}* *{1/19: punaḥ fehlt in ta, tb}* *{1/20: ms 1.1.2}* *{1/21: e1,2,3,5,6, ta, kāś., ny.rat.; tb, tātp.: śeṣalakṣaṇe}* *{1/22: ms 3-12}* *{1/23: ta, tb, kāś.; e1,2,3,5,6, ny.rat.: jijñāsitavyaḥ}* *{1/24: e1,2,3,5,6, ta; tb: ubhayatrāpi}* *{1/25: tb; e1,2,3,5,6, ta: jijñāsitavya iti}* codanālakṣaṇo 'rtho dharmaḥ // ms_1,1.2 // codaneti kriyāyāḥ pravartakaṃ vacanam āhuḥ. ācārya[4]{*1/26*}coditaḥ karomīti hi dṛśyate. lakṣyate yena, tal lakṣaṇam. dhūmo lakṣaṇam agner iti hi vadanti. tayā yo lakṣyate, so 'rthaḥ puruṣaṃ niḥśreyasena saṃyunaktīti pratijānīmahe. codanā hi bhūtaṃ bhavantaṃ bhaviṣyantaṃ sūkṣmaṃ vyavahitaṃ viprakṛṣṭam ity evaṃjātīyakam arthaṃ śaknoty avagamayitum, nānyat kiṃcanendriyam. nanv atathābhūtam apy arthaṃ brūyāc codanā, yathā yatkiṃcana laukikaṃ vacanaṃ nadyās tīre phalāni santīti. tat tathyam api bhavati, vitatham api bhavatīti. ucyate - vipratiṣiddham idam abhidhīyate{*1/27*} bravīti ca vitathaṃ ceti. bravītīti ucyate 'vabodhayati, budhyamānasya nimittaṃ bhavatīti. yasmiṃś ca nimittabhūte saty avabudhyate, so 'vabodhayati. yadi ca codanāyāṃ satyām agnihotrāt svargo bhavatīty avagamyate{*1/28*}, katham ucyate na tathā bhavatīti. atha na tathā bhavati{*1/29*}, katham avabudhyate. asantam artham avabudhyata iti vipratiṣiddham. na ca svargakāmo yajetety{*1/30*} ato vacanāt saṃdigdham avagamyate bhavati vā svargo na vā bhavatīti. na ca niścitam avagamyamānam idaṃ mithyā syāt. yo hi janitvā pradhvaṃsate naitad evam iti, sa mithyāpratyayaḥ. na caiṣa kālāntare puruṣāntare 'vasthāntare deśāntare vā viparyeti. tasmād avitathaḥ. tasmād avitathaḥ. yat tu laukikaṃ vacanam, tac cet pratyayitāt puruṣād indriyaviṣayaṃ vā, avitatham eva tat. athāpratyayitāt puruṣād anindriyaviṣayaṃ vā, tat{*1/31*} puruṣabuddhiprabhavam apramāṇam. aśakyaṃ hi tat puruṣeṇa jñātum ṛte vacanāt. aparasmāt pauruṣeyād vacanād avagatam iti cet, tad api tenaiva tulyam. naivaṃjātīyakeṣv artheṣu puruṣavacanaṃ prāmāṇyam upaiti, jātyandhānām iva vacanaṃ rūpaviśeṣeṣu. nanv aviduṣām{*1/32*} upadeśo nāvakalpate. upadiṣṭavantaś ca manvādayaḥ. tasmāt puruṣāḥ{*1/33*} santo viditavantaś{*1/34*} ca. yathā cakṣuṣā rūpam upalabhyata iti darśanād evāvagatam. ucyate - upadeśo{*1/35*} hi vyāmohād api bhavati. asati vyāmohe vedād api bhavati. api ca pauruṣeyād vacanād evam ayaṃ puruṣaḥ vedeti bhavati pratyayaḥ, na evam ayam artha iti. viplavate khalv api kaścit puruṣakṛtād vacanāt pratyayaḥ. na tu vedavacanasya mithyātve kiṃcana pramāṇam asti. nanu sāmānyato dṛṣṭaṃ bhaviṣyati{*1/36*}. pauruṣeyaṃ vacanaṃ vitatham upalabhya vacanasāmānyād{*1/37*} vedavacanaṃ mithyety anumīyate{*1/38*}. na, anyatvāt. na hy anyasya vitathabhāve{*1/39*} 'nyasya vaitathyaṃ bhavitum arhati{*1/40*}, anyatvād eva. na hi devadattasya śyāmatve yajñadattasyāpi śyāmatvaṃ bhavitum arhati. api ca puruṣavacanasādharmyād vedavacanaṃ vitatham{*1/41*} ity anumānam{*1/42*}. pratyakṣas tu vedavacane{*1/43*} pratyayaḥ. na cānumānaṃ pratyakṣavirodhi{*1/44*} pramāṇaṃ bhavati{*1/45*}. tasmāc codanālakṣaṇo 'rthaḥ{*1/46*} śreyaskaraḥ. evaṃ tarhi śreyaskaro jijñāsitavyaḥ. kiṃ dharmajijñāsayā? ucyate - ya eva śreyaskaraḥ, sa eva dharmaśabdenocyate. katham avagamyate{*1/47*}? yo hi yāgam anutiṣṭhati, taṃ dhārmika iti samācakṣate. yaś ca yasya kartā, sa tena vyapadiśyate{*1/48*}, yathā pācako lāvaka iti. tena yaḥ puruṣaṃ niḥśreyasena saṃyunakti, sa eva{*1/49*} dharmaśabdenocyate. na kevalaṃ loke, vede 'pi - yajñena yajñam ayajanta devāḥ/ tāni dharmāṇi prathamāny āsan// ity{*1/50*} yajatiśabdavācyam{*1/51*} eva dharmaṃ{*1/52*} samānanti. ubhayam iha codanayā lakṣyate, artho 'narthaś ca. ko 'rthaḥ? yo niḥśreyasāya jyotiṣṭomādiḥ. ko 'narthaḥ? yaḥ pratyavāyāya śyeno vajra iṣur ity evamādiḥ. tatrānartho dharma ukto mā bhūd ity arthagrahaṇam{*1/53*}. kathaṃ punar asāv anarthaḥ? hiṃsā hi sā, sā ca{*1/54*} pratiṣiddhā{*1/55*}. kathaṃ punar asāv anarthaḥ kartavyatayopadiśyate{*1/56*}? ucyate - naiva śyenādayaḥ kartavyatayā vijñāyante. yo hi hiṃsitum icchet, tasyāyam abhyupāya iti hi teṣām upadeśaḥ. śyenenābhicaran yajeteti{*1/57*} hi samāmananti, nābhicaritavyam iti. nanv aśaktam idaṃ sūtram imāv arthāv abhivaditum, codanā[6]{*1/58*}lakṣaṇo dharmo nendriyādilakṣaṇaḥ, arthaś ca dharmo nānartha iti. ekaṃ hīdaṃ vākyam. tad evaṃ sati bhidyeta. ucyate - yatra vākyād evārtho{*1/59*} 'vagamyate, tatraivam. tat tu vaidikeṣu, na sūtreṣu. anyato 'vagate 'rthe sūtram evamartham{*1/60*} ity avagamyate, tena caikadeśaḥ sūtryata iti{*1/61*} sūtram. tatra bhinnayor eva vākyayor imāv ekadeśāv ity avagantavyam. athavā arthasya sataś codanālakṣaṇasya dharmatvam ucyata{*1/62*} ity ekārtham{*1/63*} eveti. notes: *{1/26: e2: 1,14; e3: 36; e5: 1,20; e6: 1,3}* *{1/27: e5, tb, tc, kāś., ny. rat.; e1,2,3,6, ta, a: ucyate}* *{1/28: tb, tc; e1,2,3,5,6, ta, a: gamyate}* *{1/29: tb, tc; e1,2,3,5,6, ta, a: bhavatīti}* *{1/30: e1,2,3,5,6, ta, a; tc, tātp.: agnihotraṃ juhuyāt svargakāma; tb: agnihotrāt svargo bhavati}* *{1/31: e5, ta, tb, tc, a; e1,2,3,6: tāvat}* *{1/32: v.l.: na ca viduṣāṃ (nr ad śv, s.155); mitteilung von prof. slaje}* *{1/33: e5, ta, tb, tc, a; e1,2,3,6: puruṣāt}* *{1/34: e1,2,3,5,6, ta, a; tb, tc: viditavantaḥ}* *{1/35: e5, ta, tb, tc, tātp., kāś.; e1,2,3,6, nya.rat.: upadeśā...bhavanti...bhavanti}* *{1/36: tb, tc, kāś.; e1,2,3,5,6, ta, a, tātp. om}* *{1/37: tc, tātp., kāś.; e1,2,3,5,6, ta, tb, a: -sāmyād}* *{1/38: tc, a, kāś.: vedavacanaṃ mithyety anumīyate; e1,2,3,5,6, ta: idam api vitatham avagamya-te; tātp.: vaidikam api tathā syāt}* *{1/39: e1,2,3,5,6, ta, tb, a; tc, kāś.: vaitathye}* *{1/40: e1,2,3,5,6, ta; tb, tc, tātp.: bhavati}* *{1/41: e1,2,3,5,6, ta, tb, tc; a, kāś., ny.rat.: mithyā; tātp.: apramāṇam}* *{1/42: ta, a, tātp., kāś., ny.rat.; e5, tb, tc: anumānād avagamyate; e1,2,3,6: anumānaṃ vyapa-deśād avagamyate}* *{1/43: ta, tb, tc, a, tātp., kāś., tsp; e1,2,3,5,6, ny.rat.: vedavacanena}* *{1/44: e1,2,3,5,6, ta, a; tb, tc: -virodhe; tātp., ny.rat.: -viruddham}* *{1/45: e1,2,3,5,6, ta, tb, a, tsp; tc, tātp.: bhavitum arhati, ny.rat.: ātmānaṃ labhate}* *{1/46: ta, tc, kāś., ny.rat. om. 'rthaḥ}* *{1/47: ta, tb, tc, a, tsp; e1,2,3,5,6: avagamyatām}* *{1/48: e1,2,3,5,6, ta, a; tb, tc: samākhyāyate, tsp: ākhyāyate}* *{1/49: e2,3,5,6 tc, tsp; e1, tb, ta, a om. eva}* *{1/50: tait.s. 3.5.11.5}* *{1/51: tb, tc: -vācye}* *{1/52: tb, tc: dharmaśabdaṃ}* *{1/53: tb, tc, kāś.: ity evamartham arthagrahanam}* *{1/54: e5, ta, tb, tc, tātp., kāś.; e1,2,3,6: hiṃsā ca}* *{1/55: tb, tc; e1,2,3,5,6, ta, a: pratiṣiddheti}* *{1/56: e1,2,3,5,6, ta, tb, kāś., nya. rat.: kartavyatayā; a, tātp., kāś., ny.rat.: kartavyā}* *{1/57: āpśs 22.4.13 (17)}* *{1/58: e2: 1,22; e3: 96; e5: 1,38; e6: 1,4}* *{1/59: tb, tc, kāś.; e1,2,3,5,6, ta, a, tātp. om. eva}* *{1/60: tb, tc, kāś.; e1,2,3,5,6, ta, a: evamartham idam}* *{1/61: vgl. yd, e1, s.2/23-24: sūcanāt sūtram; sūcayati tāṃs tān arthaviśeṣān iti sūtram/}* *{1/62: tātp., kāś. om. ucyate}* *{1/63: e1,2,3,5,6, ta, tb, a, kāś., ny.rat.; tc, tātp.: ekārthatvam}* tasya nimittaparīṣṭiḥ // ms_1,1.3 // uktam asmābhiś codanānimittaṃ dharmasya jñānam iti. tat pratijñāmātreṇoktam. idānīṃ tasya nimittaṃ parīkṣiṣyāmahe, kiṃ codanaivotānyad{*1/64*} apīti. tasmān na tāvan niścīyate codanālakṣaṇo 'rtho dharma iti. tad ucyate - notes: *{1/64: e5, ta, tb, tc, a; e1,2,3,6: ity anyad}* satsaṃprayoge puruṣasyendriyāṇāṃ buddhijanma tat pratyakṣam animittam, vidyamānopalaṃbhanatvāt // ms_1,1.4 // idaṃ parīkṣyate - pratyakṣaṃ tāvad animittam. kiṃ kāraṇam? evaṃlakṣaṇakaṃ hi tat - satsaṃprayoge puruṣasyendriyāṇāṃ buddhijanma tat pratyakṣam. satīndriyārthasaṃbandhe yā puruṣasya buddhir jāyate, tat pratyakṣam. bhaviṣyaṃś caiṣo 'rtho na jñānakāle 'sti{*1/65*}. sataś caitad upalambhanam, nāsataḥ. ataḥ pratyakṣam animittam. buddhir vā janma vā saṃnikarṣo veti naiṣāṃ kasyacid avadhāraṇārtham etat sūtram. satīndriyārthasaṃprayoge, nāsatīty etāvad avadhāryate. anekasminn avadhāryamāṇe bhidyeta vākyam. pratyakṣapūrvakatvāc cānumānopamānārthāpattīnām apy akāraṇatvam{*1/66*}. abhāvo 'pi nāsti, yataḥ - notes: *{1/65: tb, tc; e1,2,3,5,6, ta, a: astīti}* *{1/66: e1,2,3,5,6, ta, a: akāraṇatvam iti}* autpattikas tu śabdasyārthena saṃbandhas tasya jñānam upadeśo 'vyatirekaś cārthe 'nupalabdhe, tat pramāṇaṃ bādarāyaṇasya, anapekṣatvāt // ms_1,1.5 // autpattika iti nityaṃ brūmaḥ. utpattir hi{*1/67*} bhāva ucyate lakṣaṇayā. aviyuktaḥ śabdārthayor bhāvaḥ saṃbandhena{*1/68*}, notpannayoḥ paścāt saṃbandhaḥ. autpattikaḥ śabdasyārthena saṃbandhas tasyāgnihotrādilakṣaṇasya dharmasya nimittaṃ pratyakṣādibhir anavagatasya{*1/69*}. katham? upadeśo hi bhavati. upadeśa iti viśiṣṭasya śabdasyoccāraṇam. avyatirekaś ca bhavati tasya{*1/70*} jñānasya. na hi tad utpannaṃ{*1/71*} jñānaṃ viparyeti. yac ca nāma jñānam utpannaṃ{*1/72*} na viparyeti, na tac chakyate vaktuṃ naitad evam iti, yathā vijñāyate{*1/73*}, na tathā bhavati, yathaitan na vijñāyate, tathaitad iti. anyad asya hṛdaye, anyad vāci syāt. evaṃ vadato viruddham idam avagamyata{*1/74*} asti nāsti ceti{*1/75*}. tasmāt tat pramāṇam, anapekṣatvāt. na hy evaṃ sati pratyayāntaram apekṣitavyaṃ puruṣāntaraṃ vā. svayaṃpratyayo{*1/76*} hi asau. bādarāyaṇasyedaṃ{*1/77*} mataṃ kīrtyate bādarāyaṇaṃ pūjayituṃ nātmīyaṃ mataṃ paryudasitum. vṛttikāras tv anyathemaṃ granthaṃ varṇayāṃcakāra tasya nimittaparīṣṭir ity evamādim - na parīkṣitavyaṃ nimittam. pratyakṣādīni hi prasiddhāni pramāṇāni tadantargataṃ ca śāstram. atas tad api na parīkṣitavyam. nanu{*1/78*} vyabhicārāt parīkṣitavyaṃ nimittam{*1/79*}. śuktikā hi rajatavat prakāśate yatas, tena pratyakṣaṃ vyabhicarati, tanmūlatvāc cānumānādīny api. tatrāparīkṣya pravartamāno 'rthād vihanyeta anarthaṃ cāpnuyāt kadācit. naitad evam. yat pratyakṣam, [8]{*1/80*} na tad vyabhicarati. yad vyabhicarati, na tat pratyakṣam. kiṃ tarhi pratyakṣam? tatsaṃprayoge puruṣasyendriyāṇāṃ buddhijanma sat pratyakṣam{*1/81*}. yadviṣayaṃ jñānam, tenaiva saṃprayoga indriyāṇāṃ puruṣasya buddhijanma sat pratyakṣam. yad anyaviṣayaṃ jñānam anyasaṃprayoge bhavati, na tat pratyakṣam. kathaṃ punar idam avagamyata idam tatsaṃprayoge{*1/82*}, idam anyasaṃprayoga{*1/83*} iti. yan nānyasaṃprayoge, tat tatsaṃprayoge. etadviparītam anyasaṃprayoga iti. kathaṃ jñāyate{*1/84*}, yadā hi śuktikāyām api rajataṃ manyamano rajatasaṃnikṛṣṭaṃ me cakṣur iti manyate? bādhakaṃ hi yatra jñānam utpadyate naitad evam, mithyā-jñānam idam iti, tad anyasaṃprayoge, viparītaṃ tatsaṃprayoga iti. prāg bādhakajñānotpatteḥ katham avagamyate, yadā na tatkāle saṃyagjñānasya mithyājñānasya ca kaścid viśeṣaḥ? yadā{*1/85*} kṣudādibhir{*1/86*} upahataṃ mano bhavati, indriyaṃ vā timirādibhiḥ, saukṣmyādibhir vā bāhyo viṣayaḥ, tato mithyājñānam, anupahateṣu saṃyagjñānam. indriyamanorthasaṃnikarṣo hi jñānasya{*1/87*} hetuḥ, asati tasmin ajñānāt{*1/88*}. tadantargato doṣo mithyājñānasya hetuḥ. duṣṭeṣu hi jñānaṃ mithyā bhavati. katham avagamyate? doṣāpagame saṃpratipattidarśanāt. kathaṃ duṣṭāduṣṭāvagama iti cet, prayatnenānvicchanto na ced doṣam upalabhemahi{*1/89*}, pramāṇābhāvād aduṣṭam iti manyemahi. tasmād yasya ca duṣṭaṃ karaṇaṃ yatra ca mithyeti pratyayaḥ, sa evāsamīcīnaḥ pratyayo nānya iti. nanu sarva eva nirālambanaḥ svapnavat pratyayaḥ. pratyayasya hi nirālambanatā svabhāva upalakṣitaḥ{*1/90*} svapne. jāgrato 'pi stambha iti vā kuḍyam{*1/91*} iti vā pratyaya eva bhavati. tasmāt so 'pi nirālambanaḥ. ucyate - stambha iti jāgrato buddhiḥ supariniścitā, kathaṃ viparyasiṣyati{*1/92*}? svapne 'py evam eva supariniścitāsīt prāk{*1/93*} prabodhanāt{*1/94*}. na tatra kaścid viśeṣa iti cet{*1/95*}, na, svapne viparyayadarśanād aviparya[9]{*1/96*}yāc cetarasmin. tatsāmānyād itaratrāpi bhaviṣyatīti cet. yadi pratyayatvāt svapnapratyayasya mithyābhāvaḥ, jāgratpratyayasyāpi bhavitum{*1/97*} arhati. atha pratītis tathābhāvasya hetuḥ{*1/98*}, na śakyate pratyayād ayaṃ{*1/99*} anya iti vaditum{*1/100*}. anyatas tu{*1/101*} svapnapratyayasya mithyābhāvo viparyayād avagataḥ. kuta iti cet. sanidrasya manaso daurbalyān nidrā mithyābhāvasya hetuḥ svapnādau svapnānte ca. suṣuptasya pratyayābhāva eva{*1/102*}. acetayan eva hi suṣupta ity ucyate. tasmāj jāgrataḥ pratyayo na{*1/103*} mithyeti. nanu jāgrato 'pi karaṇadoṣaḥ syāt? yadi syāt, avagamyeta. svapnadarśanakāle 'pi nāvagamyata iti cet. tan na{*1/104*}. prabuddho hy avagacchati - nidrākrāntaṃ me mana āsīd iti. śūnyas tu. katham? arthajñānayor ākārabhedaṃ nopalabhāmahe. pratyakṣā ca no buddhiḥ. atas tadbhinnam artharūpaṃ nāma na kiṃcid astīti paśyāmaḥ. syād{*1/105*} etad evam, yady arthākārā buddhiḥ syāt. nirākārā tu no buddhiḥ, ākāravān bāhyo 'rthaḥ. sa hi{*1/106*} bahirdeśasaṃbaddhaḥ pratyakṣam upalabhyate. arthaviṣayā hi pratyakṣabuddhir na buddhyantaraviṣayā. kṣaṇikā hi sā na buddhyantarakālam avasthāsyata iti{*1/107*}. utpadyamānaivāsau jñāyate jñāpayati cārthāntaraṃ pradīpavad iti yady{*1/108*} ucyeta{*1/109*}, tan na. na hy ajñāte 'rthe kaścid buddhim upalabhate, jñāte tv anumānād avagacchati. tatra yaugapadyam anupapannam. nanu utpannāyām eva buddhāv artho jñāta{*1/110*} ity ucyate nānutpannāyām. ataḥ pūrvaṃ buddhir utpadyate, paścāj jñāto 'rthaḥ. nanu utpannāyām eva buddhāv artho jñāta ity ucyate nānutpannāyām. ataḥ pūrvaṃ buddhir utpadyate, paścāj jñāto 'rthaḥ. satyam. pūrvaṃ buddhir utpadyate, na [10]{*1/111*} tu pūrvaṃ jñāyate. bhavati hi kadācid etat, yaj jñāto{*1/112*} 'rthaḥ so 'jñāta ity ucyate. na ca arthavyapadeśam antareṇa buddheḥ rūpopalambhanam{*1/113*}. tasmān nāvyapadeśyā{*1/114*} buddhir, avyapadeśyaṃ ca naḥ pratyakṣam{*1/115*}. tasmād apratyakṣā buddhiḥ. api ca kāmam ekarūpatve buddher evābhāvaḥ, na tv{*1/116*} arthasya pratyakṣasya sataḥ{*1/117*}. na caikarūpyam. nirākārām{*1/118*} eva hi buddhim anumimīmahe, sākāraṃ cārthaṃ pratyakṣam evāvagacchāmaḥ. tasmād arthālambanaḥ pratyayaḥ. api ca niyatanimittas tantuṣv evopādīyamāneṣu paṭapratyayaḥ. itarathā tantūpādāne{*1/119*} 'pi kadācid ghaṭabuddhir avikalendriyasya syāt. na caivam asti. tasmān{*1/120*} na nirālambanaḥ pratyayaḥ. ato na vyabhicarati pratyakṣam. anumānaṃ jñātasaṃbandhasya ekadeśadarśanād ekadeśāntare 'saṃnikṛṣṭe 'rthe buddhiḥ. tat tu dvividhaṃ pratyakṣatodṛṣṭasaṃbandhaṃ sāmānyatodṛṣṭasaṃbandhaṃ ca. tatra{*1/121*} pratyakṣatodṛṣṭasaṃbandhaṃ yathā dhūmākṛtidarśanād agnyākṛtivijñānam. sāmānyatoḍṛṣṭasaṃbandhaṃ ca yathā devadattasya gatipūrvikaṃ deśāntaraprāptim upalabhyāditye 'pi{*1/122*} gatismaraṇam. śāstraṃ śabdavijñānād asaṃnikṛṣṭe 'rthe vijñānam. upamānam api sādṛśyam asaṃnikṛṣṭe 'rthe buddhim utpādayati, yathā gavayadarśanaṃ gosmaraṇasya. arthāpattir api dṛṣṭaḥ śruto vārtho 'nyathā nopapadyata ity arthakalpanā, yathā jīvato devadattasya{*1/123*} gṛhābhāvadarśanena bahirbhāvasya adṛṣṭasya kalpanā. abhāvo 'pi pramāṇābhāvo nāstīty asyārthasyāsaṃnikṛṣṭasya. tasmāt prasiddhatvān na parīkṣitavyaṃ nimittam. nanu pratyakṣādīny anyāni bhavantu nāma pramāṇāni, śabdas tu na pramāṇam. kutaḥ - animittaṃ vidyamānopalambhanatvāt{*1/124*}. animittam apramāṇaṃ śabdaḥ. yo hy upalambhanaviṣayo [11]{*1/125*} nopalabhyate, sa nāsti, yathā śaśasya viṣāṇam. upalambhanāni{*1/126*} cendriyāṇi paśvādīnām. na ca paśukāmeṣṭyanantaraṃ paśava upalabhyante. ato neṣṭiḥ paśuphalā. karmakāle ca karmaphalena{*1/127*} bhavitavyam. yatkālaṃ hi mardanam, tatkālaṃ mardanasukham. kālāntare phalaṃ dāsyatīti cet, na, na kālāntare phalam iṣṭer ity avagacchāmaḥ. kutaḥ? yadā tāvad asau vidyamānā āsīt, tadā phalaṃ na dattavatī. yadā phalam utpadyate, tadāsau nāsti. asatī ca kathaṃ dāsyati? api ca karmakāla eva phalaṃ śrūyate - yāgaḥ karaṇam iti vākyād{*1/128*} avagamyate, karaṇaṃ ced utpannam, kāryeṇa bhavitavyam iti{*1/129*}. pratyakṣaṃ ca phalakāraṇam anyad upalabhāmahe{*1/130*}. na ca dṛṣṭe kāraṇe saty adṛṣṭaṃ kalpayituṃ śakyate{*1/131*}, pramāṇābhāvāt. evaṃ dṛṣṭāpacārasya vedasya svargādy api phalaṃ na bhavatīti manyāmahe. dṛṣṭaviruddham api bhavati kiṃcid vaidikaṃ{*1/132*} vacanam. pātracayanaṃ vidhāyāha - sa eṣa yajñāyudhī yajamāno 'ñjasā svargaṃ lokaṃ yātīti{*1/133*} pratyakṣaṃ śarīraṃ{*1/134*} vyapadiśati. na ca tat svargaṃ lokaṃ yāti. pratyakṣaṃ hi tad dahyate. na caiṣa yātīti vidhiśabdaḥ. evaṃjātīyakaṃ ca pramāṇaviruddhaṃ vacanam apramāṇam ambuni majjanty alābūni, grāvānaḥ plavanta iti{*1/135*} yathā. tatsāmānyād agnihotrādicodanāsv{*1/136*} apy anāśvāsaḥ. tasmān na codanālakṣaṇo 'rtho dharmaḥ. autpattikas tu śabdasyārthena saṃbandhas tasya jñānam{*1/137*}. tuśabdaḥ pakṣaṃ vyāvartayati. apauruṣeyaḥ śabdasyārthena saṃbandhas tasyāgnihotrādilakṣaṇasyārthasya{*1/138*} jñānaṃ pratyakṣādibhir{*1/139*} anavagamyamānasya. tathā ca{*1/140*} codanālakṣaṇaḥ saṃyakpratyaya{*1/141*} iti. pauruṣeye hi sati saṃbandhe{*1/142*} yaḥ pratyayaḥ, tasya mithyābhāva āśaṅkyeta. parapratyayo [12]{*1/143*} hi tadā{*1/144*} syāt. atha śabde bruvati kathaṃ mithyeti? na hi tadānīm anyataḥ puruṣād avagamaḥ{*1/145*}. bravītīty{*1/146*} ucyata avabodhayati{*1/147*}, budhyamānasya nimittam bhavatīti{*1/148*}. śabde cen{*1/149*} nimittabhūte{*1/150*} svayam avabudhyate{*1/151*}, kathaṃ vipralabdhaṃ brūyān naitad evam iti. na cāsya codanā syād vā na veti sāṃśayikaṃ pratyayam utpādayati. na ca mithyaitad iti kālāntare deśāntare 'vasthāntare puruṣāntare vā punar avyapadeśyaḥ pratyayo{*1/152*} bhavati. yo 'py anyapratyayaviparyāsaṃ{*1/153*} dṛṣṭvātrāpi viparyasiṣyatīty ānumānikaḥ pratyaya utpadyate, so 'py anena pratyakṣeṇa pratyayena{*1/154*} virudhyamāno bādhyate. tasmāc codanālakṣaṇa eva dharmaḥ. syād etad evam{*1/155*} - naiva śabdasyārthenāsti{*1/156*} saṃbandhaḥ, kuto 'sya pauruṣeyatā veti. katham? syāc ced arthena saṃbandhaḥ, kṣuramodakaśabdoccāraṇe mukhasya pāṭanapūraṇe syātām, yadi{*1/157*} saṃśleṣalakṣaṇaṃ saṃbandham{*1/158*} abhipretyocyate. kāryakāraṇanimittanaimittikāśrayāśrayibhāvayaunādayas{*1/159*} tu saṃbandhāḥ śabdasyānupapannā eveti. ucyate - yo 'tra vyapadeśyaḥ saṃbandhaḥ, tam ekaṃ na vyapadiśati bhavān, pratyayyasya pratyāyakasya ca yaḥ saṃjñāsaṃjñilakṣaṇaḥ saṃbandhas tam{*1/160*} iti. āha - yadi pratyāyakaḥ śabdaḥ, prathamaśrutaḥ kiṃ na pratyāyayati? ucyate - sarvatra no darśanaṃ pramāṇam. pratyāyaketi hi pratyayaṃ dṛṣṭvāvagacchāmaḥ, na prathamaśruta iti prathamaśravaṇe pratyayam adṛṣṭvā. yāvatkṛtvaḥ śrutād arthāvagamaḥ. yathā cakṣur draṣṭr na bāhyena prakāśena vinā prakāśayatīty adraṣṭṛ na bhavati. yadi [13]{*1/161*} prathamaśruto na pratyāyayati, kṛtakas tarhi śabdasyārthena saṃbandhaḥ. kutaḥ? svabhāvato hy asaṃbandhāv etau śabdārthau. mukhe hi śabdam upalabhāmahe, bhūmāv artham. śabdo 'yaṃ na tv arthaḥ, artho 'yaṃ na śabdeti ca vyapadiśanti. rūpabhedo 'pi bhavati. gaur itīmaṃ śabdam uccārayanti, sāsnādimantam artham avabudhyanta{*1/162*} iti. pṛthagbhūtayoś ca yaḥ saṃbandhaḥ, sa{*1/163*} kṛtako dṛṣṭaḥ, yathā rajjughaṭayor iti. atha gaur ity atra kaḥ śabdaḥ? gakāraukāravisarjanīyā iti bhagavān upavarṣaḥ. śrotragrahaṇe hy arthe loke śabdaśabdaḥ prasiddhaḥ. te ca śrotragrahaṇāḥ. yady evam, arthapratyayo nopapadyate. katham? ekaikākṣaravijñāne hy{*1/164*} artho nopalabhyate. na cākṣaravyatirikto 'nyaḥ kaścid asti samudāyo nāma, yato 'rthapratipattiḥ syāt. yadā hi{*1/165*} gakāraḥ, na tadaukārādivisarjanīyau. yadaukāravisarjanīyau, na tadā gakāraḥ. ato gakārādivyatirikto 'nyo gośabdo{*1/166*} 'sti, yato 'rthapratipattiḥ syāt. antarhite 'pi{*1/167*} śabde smaraṇād arthapratyaya iti cet{*1/168*}, na. smṛter api kṣaṇikatvād akṣarais tulyatā. pūrvavarṇajanitasaṃskārasahito 'ntya varṇaḥ pratyāyaka{*1/169*} ity adoṣaḥ. nanv evam api{*1/170*} śabdād arthaṃ pratipadyāmaha iti laukikaṃ vacanam anupapannaṃ syāt{*1/171*}. ucyate - yadi nopapadyate, anupapannaṃ nāma. na hi laukikaṃ vacanam anupapannam ity etāvatā pratyakṣādibhir anavagamyamāno{*1/172*} 'rthaḥ śakyo 'bhyupagantum{*1/173*}. laukikāni vacanāny upapannārthāny anupapannārthāni ca dṛśyante, yathā devadatta, gām abhyājety evamādīni daśa dāḍimāni ṣaḍ apūpā ity evamādīni ca. nanu ca śāstrakārā apy evam āhuḥ pūrvāparībhūtaṃ bhāvam ākhyāte[14]{*1/174*}nācaṣṭe vrajati, pacatīty upakramaprabhṛty apavargaparyantam iti{*1/175*} yathā. na śāstrakāravacanam apy alam imam artham apramāṇakam upapādayitum. api ca naivaitad{*1/176*} anupapannārtham. akṣarebhyaḥ saṃskāraḥ, saṃskārād arthapratipattir iti bhavanty{*1/177*} arthapratpattāv akṣarāṇi nimittam. gauṇa eṣa{*1/178*} śabda iti cet, na gauṇo 'kṣareṣu nimittabhāvaḥ, tadbhāve bhāvāt tadabhāve cābhāvāt. athāpi gauṇaḥ syāt, na gauṇaḥ śabdo mā bhūd ity etāvatā{*1/179*} pratyakṣādibhir anavagamyamāno 'rthaḥ śakyaḥ parikalpayitum. na hy agnir māṇavaka ity ukte 'gniśabdo gauṇo mā bhūd iti jvalana eva māṇavaka ity adhyavasīyate. na ca pratyakṣo gakārādibhyo 'nyo gośabda iti, bhedadarśanābhāvād abhedadarśanāc ca. gakārādīni hi pratyakṣāṇi. tasmād gaur iti gakārādivisarjanīyāntaṃ padam akṣarāṇy eva. na tebhyo{*1/180*} vyatiriktam anyat padaṃ nāma iti. nanu saṃskārakalpanāyām apy adṛṣṭakalpanā. ucyate - śābdakalpanāyāṃ sā ca śabdakalpanā ca. tasmād akṣarāṇy eva padam. atha gaur ity asya śabdasya ko 'rthaḥ? sāsnādiviśiṣṭākṛtir iti brūmaḥ. nanv ākṛtiḥ sādhyāsti vā na veti? na pratyakṣā satī sādhyā bhavitum arhati. rucakaḥ, svastikaḥ, vardhamānaka iti hi pratyakṣaṃ dṛśyate. vyamoha iti cet, na. nāsti pratyayaviparyāse vyamoha iti śakyate vaktum{*1/181*}. asaty apy{*1/182*} arthāntara evaṃjātīyake{*1/183*} bhavati pratyayaḥ praṅktiḥ, yūtham, vanam iti yatheti cet, na. asaṃbaddham idaṃ vacanam upanyastam. kim asati vane vanapratyayo bhavatīti pratyakṣam eva ākṣipyate vṛkṣā api na santīti? yady evam, pratyuktaḥ sa [15]{*1/184*} mahāyānikaḥ{*1/185*} pakṣaḥ. atha kim ākṛtisadbhāvavādy upālabhyate siddhāntāntaraṃ te duṣyati{*1/186*}. vane 'pi te 'sati{*1/187*} vanapratyayaḥ prāpnotīti. evam api prakṛtaṃ dūṣayitum aśaknuvantas te siddhāntāntaradūṣaṇaṃ{*1/188*} nigrahasthānam āpadyate{*1/189*}, asādhakatvāt. sa hi vakṣyati duṣyatu, yadi duṣyati. kiṃ tena duṣṭena aduṣṭena vā prakṛtaṃ tvayā sādhitaṃ bhavati madīyo vā pakṣo dūṣito bhavatīti. na ca vṛkṣavyatiriktaṃ vanaṃ yasmān nopalabhyate, tato{*1/190*} vanaṃ nāstīty avagamyate{*1/191*}. yadi vane 'nyena hetunā sadbhāvaviparītaḥ pratyaya utpadyate, mithyaiṣa{*1/192*} vanapratyaya ity ato{*1/193*} vanaṃ nāstīty avagacchāmaḥ. na ca gavādiṣu pratyayo viparyeti. ato vaiṣamyam. atha vanādiṣu naiva pratyayaviparyāsaḥ{*1/194*}, na te na santīti. tasmād asaṃbaddhaḥ paṅktivanopanyāsaḥ, na te na santīti. tasmād asaṃbaddhaḥ paṅktivanopanyāsaḥ. ata upapannaṃ jaiminivacanam ākṛtiḥ padārtha iti{*1/195*}. yathā ca ākṛtiḥ śabdārthas, tathopariṣṭān nipuṇataram upapādayiṣyāma iti. atha saṃbandhaḥ ka iti? yat śabde vijñāte 'rtho vijñāyate. sa tu kṛtaka{*1/196*} iti pūrvam upapāditam. tasmān manyāmahe kenāpi puruṣeṇa śabdānām arthaiḥ saha saṃbandhaṃ kṛtvā saṃvyavahartuṃ{*1/197*} vedāḥ praṇītā iti. tad idānīm ucyate - apauruṣeyatvāt saṃbandhasya siddham{*1/198*} iti. kathaṃ punar idam avagamyate 'pauruṣeya eṣa saṃbandha iti? puruṣasya saṃbandhur abhāvāt. kathaṃ saṃbandhā nāsti? pratyakṣasya pramāṇasya abhāvāt tatpūrvakatvāc cetareṣām. nanu ciravṛttatvāt pratyakṣasya aviṣayo bhaved idānīntanānām. na hi ciravṛttaḥ san na smaryeta. na ca himavadādiṣu kūpārāmādivad asmaraṇaṃ bhavitum arhati. puruṣaviyogo [16]{*1/199*} hi teṣu bhavati deśotsādena kulotsādena vā. na tu{*1/200*} śabdārthavyavahāraviyogaḥ puruṣānām asti. syād etat - saṃbandhamātravyavahāriṇo niṣprayojanaṃ kartṛsmaraṇam anādriyamānāḥ puruṣā vismareyur iti. tan na. yadi hi puruṣaḥ kṛtvā saṃbandhaṃ vyavahārayet, vyavahārakāle 'vaśyaṃ smartavyo bhavet{*1/201*}. saṃpratipattau hi kartṛvyavahartror arthaḥ sidhyati, na vipratipattau. na hi vṛddhiśabdena apāṇiner vyavahārata ādaicaḥ pratiyeran pāṇinikṛtim ananumanyamānasya vā. tathā makāreṇāpy{*1/202*} apiṅgalasya na sarvagurus trikaḥ pratīyeta piṅgalakṛtim ananumanyamānasya vā. tena kartṛvyavahartārau saṃpratipadyete. tena vedair{*1/203*} vyavaharadbhir avaśyaṃ smaraṇīyaḥ saṃbandhasya kartā syād vyavahārasya ca. na hi vismṛte vṛddhir ādaij ity{*1/204*} asya sūtrasya kartari vṛddhir yasyācām ādis, tad vṛddham{*1/205*} iti{*1/206*} kiṃcit pratīyeta{*1/207*}. tasmād asmaraṇād{*1/208*} avagacchāmaḥ na kṛtvā saṃbandhaṃ vyavahārārthaṃ kenacid vedāḥ praṇītā iti. yady api ca vismaraṇam upapadyeta, tathāpi na pramāṇam antareṇa saṃbandhāraṃ pratipadyemahi, yathā vidyamānasyāpy anupalambhanaṃ bhavatīti naitāvatā vinā pramāṇena śaśaviṣāṇaṃ pratipadyemahi{*1/209*}. tasmād apauruṣeyaḥ śabdasyārthena saṃbandha iti. nanv arthāpattyā saṃbandhāraṃ pratipadyemahi. na hi akṛtasaṃbandhāc chabdād arthaṃ pratipadyamānam upalabhāmahe. pratipadyeraṃs cet, prathamaśravaṇe 'pi pratipadyeran. tadanupalambhanād avaśyaṃ bhavitavyaṃ saṃbandhreti manyāmaha iti{*1/210*} cet, na. siddhavad, upadeśāt{*1/211*}. yadi saṃbandhur abhāvān niyogato nārthā upalabhyeran{*1/212*}, tato 'rthāpattyā [17]{*1/213*} saṃbandhāram avagacchāmaḥ. asti tv anyaḥ prakāraḥ. vṛddhānāṃ svārthena vyavaharamāṇānām{*1/214*} upaśṛṇvanto bālāḥ pratyakṣam arthaṃ pratipadyamānā dṛśyante. te 'pi vṛddhā yadā bālā āsaṃs, tadānyebhyo vṛddhebhyaḥ, te 'py anyebhya iti nāsty ādir ity evaṃ vā bhavet. athavā na kaścid eko 'pi śabdo 'rthena saṃbaddha āsīt, atha kenacit saṃbandhāḥ pravartitā iti. atra vṛddhavyavahāre sati nārthād āpadyeta saṃbandhasya kārtā. api ca vṛddhavyavahāravādinaḥ pratyakṣam upadiśanti, kalpayantītare saṃbandhāram. na ca pratyakṣe pratyarthini kalpanā sādhvī. tasmāt saṃbandhur abhāvaḥ. avyatirekaś ca{*1/215*}. yathā asmin deśe sāsnādimati gośabdaḥ, evaṃ sarveṣu durgameṣv api. bahavaḥ saṃbandhāraḥ kathaṃ saṃgamsyante. eko 'pi{*1/216*} na śaknuyāt{*1/217*}. ato nāsti saṃbandhā{*1/218*}. apara āha - avyatirekaś ca{*1/219*}. na hi saṃbandhavyatiriktaḥ kaścit kālo 'sti, yasmin na kaścid api śabdaḥ kenacid arthena saṃbaddha āsīt. katham? saṃbandhakriyaiva hi{*1/220*} nopapadyate. avaśyam anena saṃbandhaṃ kurvatā kenacic chabdena kartavyaḥ{*1/221*}. yena kriyeta, tasya kena kṛtaḥ? athānyena kenacit kṛtaḥ, tasya keneti, tasya keneti{*1/222*} naivāvatiṣṭhate. tasmād avaśyam anena saṃbandhaṃ kurvatā akṛtasaṃbandhāḥ kecana śabdā vṛddhavyavahārasiddhā abhyupagantavyāḥ. asti ced vyavahārasiddhiḥ, na niyogataḥ saṃbandhrā bhavitavyam ity arthāpattir api nāsti. syād etat - aprasiddhasaṃbandhā bālāḥ kathaṃ vṛddhebhyaḥ pratipadyanta iti. na hi{*1/223*} dṛṣṭe 'nupapannaṃ nāma. dṛṣṭā hi{*1/224*} bālā vṛddhebhyaḥ{*1/225*} pratipadyamānāḥ, na tv apratipannasaṃbandhāḥ{*1/226*} saṃbandhasya kartuḥ. tasmād vaiṣamyam. arthe 'nupalabdhe{*1/227*}. anupalabdhe ca devatādāv{*1/228*} arthe 'narthakaṃ [18]{*1/229*} saṃjñākaraṇam aśakyaṃ ca. viśeṣān pratipattuṃ hi{*1/230*} saṃjñāḥ kriyante viśeṣāṃś coddiśya. tad viśeṣeṣv ajñāyamāneṣūbhayam{*1/231*} apy anavakḷptam. tasmād apauruṣeyaḥ śabdasya arthena saṃbandhaḥ. ataś ca - tat pramāṇam, anapekṣatvāt{*1/232*}. na hy evaṃ{*1/233*} sati puruṣāntaraṃ pratyayāntaraṃ vā{*1/234*} apekṣate{*1/235*}. tasmāc codanālakṣaṇa eva dharmo nānyalakṣaṇaḥ. bādarāyaṇagrahaṇam uktam. atha yad uktam animittaṃ śabdaḥ. karmakāle phalādarśanāt kālāntare ca karmābhāvāt pramāṇaṃ nāstīti, tad ucyate - na syāt pramāṇam, yadi pañcaiva pramāṇāny abhaviṣyan. yena yena hi{*1/236*} pramīyate, tat tat pramāṇam. śabdenāpi pramīyate, tataḥ{*1/237*} śabdo 'pi pramāṇam, yathaiva pratyakṣam. na ca pramāṇena avagatam, pramāṇāntareṇa anavagatam ity etāvatānavagataṃ bhavati. na caivaṃ śrūyate kṛte karmaṇi tāvaty eva{*1/238*} phalaṃ bhavati, kiṃ tu karmaṇā{*1/239*} phalaṃ prāpyata iti. yac ca kālāntare phalasya anyat pratyakṣaṃ kāraṇam astīti, naiṣa doṣaḥ. tac caiva hi tatra{*1/240*} kāraṇaṃ śabdaś ceti. yat tu pratyakṣaviruddhaṃ vacanam upanyastam - sa eṣa yajñāyudhī yajamāno 'ñjasā svargaṃ lokaṃ yātīti pratyakṣaṃ śarīraṃ vyapadiśatīti. tad ucyate - śarīrasaṃbandhāt, yasya tac charīram, so 'pi tair yajñāyudhair yajñāyudhīty ucyate. āha - ko 'sāv anyaḥ? nainam upalabhāmahe. nanu{*1/241*} prāṇādibhir enam upalabhāmahe. yo 'sau prāṇity apānity ucchvasiti nimiṣatītyādi ceṣṭitavān, so 'tra śarīre yajñāyudhīti. nanu śarīram eva prāṇity apāniti ca? na prāṇādayaḥ śarīraguṇāḥ{*1/242*}. śarīraguṇavidharmāṇo hi te{*1/243*}, ayāvaccharīrabhāvitvāt. yāvaccharīraṃ tāvad asya guṇā rūpādayaḥ. prāṇādayas tu saty api śarīre na bhavanti. ato na śarīraguṇāḥ prāṇādayaḥ{*1/244*}. sukhādayaś ca svayam upa[19]{*1/245*}labhyante, na rūpādaya iva śarīraguṇāḥ pareṇāpi. tasmāc charīraguṇavaidharmyād anyaḥ śarīrād yajñāyudhīti. āha - kuta eṣaḥ saṃpratyayaḥ sukhādibhyo 'nyas tadvān astīti. na hi sukhādipratyākhyānena tasya svarūpam upalabhāmahe. tasmāc chaśaviṣāṇavad asau nāsti. athocyate - tena vinā kasya sukhādaya iti? na kasyacid apīti vakṣyāmaḥ{*1/246*}. na hi yo ya upalabhyate, tasya tasya saṃbandhinā bhavitavyam. yasya saṃbandho 'py upalabhyate saṃbandhī ca, tasyāyaṃ saṃbandhīti gamyate. na hi candramasam ādityaṃ vopalabhya saṃbandhyantarānveṣaṇā{*1/247*} bhavati: kasyāyam iti. na kasyacid apīty avadhāryate. tasmān na sukhādibhyo 'nyas tadvān astīti. athopalabdhasyāvaśyaṃ kalpayitavyaḥ saṃbandhī bhavet{*1/248*}, tata ātmānam apy anena prakāreṇopalabhya kasyāyam iti saṃbandhyantaram anviṣyema 1/249*}. tam api kalpayitvānyam api kalpayitvānyam ity anavasthaiva 1/250*} syāt. atha kaṃcit kalpayitvā, na saṃbandhyantaram api kalpayiṣyasi, tāvaty eva viraṃsyasi tāvatā ca paritokṣyasi 1/251*}, tato vijñāna eva parituṣya tāvaty eva virantum arhasi. atrocyate - yadi vijñānād anyo vijñātā{*1/252*} nāsti, kas tarhi jānātīty ucyate? jñānasya{*1/253*} kartur abhidhānam anena{*1/254*} śabdenopapadyate{*1/255*}. tad eṣa śabdo 'rthavān kartavya iti jñānād vyatiriktam ātmānaṃ kalpayiṣyāma iti. āha - devā{*1/256*} enaṃ śabdam arthavantaṃ kalpayiṣyanti, yadi kalpayitavyaṃ maṃsyante{*1/257*}. bahavaḥ khalv iha janā asty ātmā, asty ātmety ātmasattāvādina eva śabdasya pratyakṣavaktāro{*1/258*} [20]{*1/259*} bhavanti, tathāpi nātmasattāṃ kalpayituṃ ghaṭante, kim aṅga punar jānātīti parokṣaśabdadarśanāt. tasmād asad etat. ucyate - icchayātmānam{*1/260*} upalabhāmahe. katham? upalabdhapūrve hy abhiprete bhavatīcchā, nānupalabdhapūrve{*1/261*}. yathā merum uttareṇa yāny asmajjātīyair anupalabdhapūrvāṇi svādūni vṛkṣaphalāni, na tāni praty asmākam icchā bhavati. no khalv anyena puruṣeṇopalabdhe 'pi viṣaye 'nyasyānupalabdhur{*1/262*} icchā bhavati. bhavati cānyedyur upalabdhe 'paredyur{*1/263*} icchā. atas{*1/264*} tenopalambhanena samānakartṛkā sety{*1/265*} avagacchāmaḥ. yadi vijñānamātram evedam upalambhakam abhaviṣyat, pradhvaste{*1/266*} tasmin kasyāparedyur icchābhaviṣyat. atha{*1/267*} vijñānād anyo vijñātā nityaḥ, tata ekasmin ahani ya{*1/268*} upalabdhā, aparedyur api sa evaiṣiṣyati. itarathecchānupapannā{*1/269*} syāt. atrāha{*1/270*} - anupapannam iti naḥ kva saṃpratyayaḥ? yan na pramāṇenāvagatam. vijñānāt tāvad anyan{*1/271*} nopalabhāmahe. yac ca{*1/272*} nopalabhāmahe, tac chaśaviṣāṇavad eva{*1/273*} nāstīty avagacchāmaḥ. na ca tasmin asati vijñānasadbhāvo 'nupapannaḥ, pratyakṣāvagatatvād eva. kṣaṇikatvaṃ cāsya pratyakṣapūrvakam eva. na ca jñātari vijñānād anyasmin asati jñāne cānitye aparedyur icchānupapannā, pratyakṣāvagatatvād eva. no khalv apy{*1/274*} etad dṛṣṭaṃ ya evānyedyur upalabdhā, sa evāparedyur{*1/275*} eṣiteti. idaṃ tu dṛṣṭaṃ yat kvacid anyena dṛṣṭam anya icchati, kvacin na. samānāyāṃ santatāv anya icchati, santatyantare necchatīti. tasmān na sukhādivyatirikto 'nyo 'stīti. atrocyate - na hy asmartāra icchantīty upapadyate. na cādṛṣṭapūrve{*1/276*} smṛtir bhavati. tasmāt kṣaṇike{*1/277*} vijñānaskandhamātre smṛtir anupapanneti[21]{*1/278*}. atrāha - smṛtir apīcchāvat. pūrvavijñānasadṛśaṃ vijñānam, pūrvavijñānaviṣayaṃ vā smṛtir ity ucyate. tac ca, draṣṭari vinaṣṭe 'pi, aparedyur utpadyamānaṃ nānupapannam, pratyakṣāvagatatvād eva. anyasmin skandhaghane 'nyena skandhaghanena yaj jñānam, tat tatsantatijenānyenopalabhyate{*1/279*} nātatsantatijena. tasmāc chūnyāḥ skandhaghanā iti. athāsminn arthe{*1/280*} brāhmaṇaṃ bhavati - vijñānaghana evaitebhyo bhūtebhyaḥ samutthāya, tāny evānuvinaśyati, na pretya saṃjñāstīti{*1/281*}. atrocyate{*1/282*} - naitad evam. anyedyur dṛṣṭe 'paredyuḥ - aham idam adarśam iti bhavati pratyayaḥ. pratyagātmani caitad bhavati, na paratra. paro{*1/283*} hy asau yo{*1/284*} 'nyedyur dṛṣṭavān. tasmāt tadvyatirikto 'nyo 'sti, yatrāyam ahaṃśabdaḥ. āha - paratrāpy ahaṃśabdo bhaktyā dṛśyate, tad yathāham{*1/285*} eva putraḥ, aham eva devadattaḥ, aham eva gacchāmīti. atrocyate - na vayam "aham" itīmaṃ śabdam, prayujyamānam anyasminn arthe, hetutvena vyapadiśāmaḥ, kiṃ tarhi śabdād vyatiriktaṃ pratyabhijñāpratyayam{*1/286*}. pratīmo hi{*1/287*} vayam - imam arthaṃ vayam evānyedyur upalabhāmahe, vayam evādya smarāma iti. tasmāt - vayam imam artham avagacchāmo vayam eva hyo, vayam evādyeti{*1/288*}. ye cāmī{*1/289*} hyo 'dya ca, na te vinaṣṭāḥ. athāpy asminn arthe brāhmaṇaṃ bhavati. sa vā ayam ātmeti prakṛtyāmananty aśīryo na hi śīryata iti. tathāvināśī vā are 'yam ātmā, anucchittidharmā iti{*1/290*}. vinaśvaraṃ ca vijñānam. tasmād vinaśvarād anyaḥ sa{*1/291*} ity [22]{*1/292*} avagacchāmaḥ. na ca śakyam evam avagantum, yathopalabhyante 'rthā na tathā bhavanti, yathā, na khalu, nopalabhyante tathā bhavantīti. tathā hi sati - śaśo nāsti, śaśasya viṣāṇam astīty avagamyeta{*1/293*}. na cāhampratyayo vyāmoha iti śakyate vaktum, bādhakapratyayābhāvāt. tasmāt sukhādibhyo vyatirikto 'sti. evaṃ cet, sa eva yajñāyudhīti vyapadiśyate. āha - yadi vijñānād anyad asti vijñātṛ, vijñānam apāsya tan nidarśyatām - idam tad īdṛśam ceti. na ca tan nidarśyate. tasmān na tato 'nyad astīti. atrocyate - svasaṃvedyaḥ sa bhavati. nāsāv anyena śakyate draṣṭum. katham asau nidarśyeteti{*1/294*}. yathā ca{*1/295*} kaścic cakṣuṣmān svayaṃ rūpaṃ paśyati na ca śaknoty anyasmai jātyandhāya tan nidarśayitum, na ca tan na śakyate nidarśayitum ity etāvatā nāstīty avagamyate, evam asau puruṣaḥ svayam ātmānam upalabhate na cānyasmai śaknoti darśayitum, anyasya draṣṭus taṃ puruṣaṃ prati darśanaśaktyabhāvāt. so 'py anyaḥ puruṣaḥ svayam ātmānam upalabhate, na parātmānam{*1/296*}. tena sarve svena svenātmanā ātmānam upalabhamānāḥ santy eva, yady api parapuruṣair nopalabhyanta{*1/297*} iti. athāsmin arthe brāhmaṇaṃ bhavati - śāntāyāṃ vāci kiṃjyotir evāyaṃ puruṣaḥ? ātmajyotiḥ, saṃrāḍ iti hovāceti{*1/298*}. pareṇa nopalabhyata ity atrāpi brāhmaṇaṃ bhavati - agṛhyo na hi gṛhyateti{*1/299*}. pareṇa na gṛhyata ity etadabhiprāyam etat. kutaḥ? svayaṃjyotiṣṭvavacanāt. atrāpi{*1/300*} brāhmaṇaṃ bhavati - atrāyaṃ puruṣaḥ svayaṃjyotir bhavatīti{*1/301*}. kena punar upāyenāyam (ayam){*1/302*} anyasmai kathyata iti? atrāpy{*1/303*} upāye [23]{*1/304*}brāhmaṇaṃ bhavati - sa eṣa neti nety ātmeti hovāceti{*1/305*}. asāv ayam{*1/306*} evaṃrūpa iti na śakyate nidarśayitum. yac ca paraḥ paśyati, tatpratiṣedhas tasyopadeśopāyaḥ. śarīraṃ paraḥ paśyati. tenātmopadiśyate. śarīraṃ nātmā. asti śarīrād anyaḥ{*1/307*} sa cātmeti śarīrapratiṣedhenātmopadiśyate{*1/308*}. tathā prāṇādayo nātmāna iti{*1/309*} tatpratiṣedhena tebhyo 'nya upadiśyate. tathā parasthāḥ sukhādayaḥ pareṇa liṅgair upalabhyante. te 'pi nātmāna iti tatpratiṣedhena tebhyo{*1/310*} 'nya upadiśyate. yaḥ svayaṃ paśyati, na tato 'nyaḥ puruṣa ity etad api puruṣapravṛttyānumīyate, yadāsau puruṣaḥ pūrvedyuḥ sāmikṛtānām arthānāṃ pratisamādhāne śeṣānuṣṭhāne ca yatate, ataḥ{*1/311*} pravṛttyāvagamyate nūnam asāv anityān nityam avagacchatīti{*1/312*}. upamānāc copadiśyate yādṛśaṃ bhavān svayam ātmānaṃ paśyati, anenopamānenāvagaccha - aham api tādṛṣam eva paśyāmīti, yathā kaścid ātmīyāṃ vedanāṃ parasmā ācakṣīta - dahyamānasyeva me bhavati, yātyamānasyeva me bhavati, rudhyamānasyeva{*1/313*} me bhavatīti. ataḥ svayam avagamyamānatvād asti tadvyatiriktaḥ puruṣa iti. yad apy{*1/314*} ucyate - vijñānam apāsya tan nidarśyatām iti, yady upāyam eva niśedhasi, na śakyam upāyam antareṇopeyam upetum. ayam evābhyupāyo jñātavyānām arthānāṃ yo yathā jñāyate, sa tatheti. tad yathā - kaḥ śuklo nāma? yatra śuklatvam asti. kiṃ śuklatvaṃ nāma? yatra śuklaśabdapravṛttiḥ. kva tasya pravṛttiḥ? yac chuklaśabda uccarite pratīyate. tasmān na vijñānaṃ pratyākhyāya kasyacid rūpaṃ nidarśayituṃ śakyam. na ca niyogataḥ pratyaye pratīte pratyayārthaḥ pratīto bhavati. apratīte 'pi hi pratyaye saty arthaḥ pratīyata eva. na hi vijñānaṃ pratyakṣam, vijñeyo 'rthaḥ pratyakṣa ity etat pūrvam evoktam. tad avaśyakarta[24]{*1/315*}vye 'pahnave kāmaṃ vijñānam apahnūyeta nārtha ity etad apy{*1/316*} uktam eva. tasmād asti sukhādibhyo 'nyo nityaḥ puruṣa iti. atha yad uktaṃ vijñānaghana evaitebhyo bhūtebhyaḥ samutthāya tāny evānuvinaśyati, na pretya saṃjñāstīti, atrocyate - atraiva mā bhagavān mohāntam āpīpadad iti{*1/317*} paricodanottarakāle 'pahnutya mohāntābhiprāyam{*1/318*} asya vacanasya{*1/319*} varṇitavān na vā are 'haṃ{*1/320*} mohaṃ bravīmi, avināśī vā are 'yam ātmānucchittidharmā, mātrāsaṃsargas tv asya bhavatīti{*1/321*}. tasmān na vijñānamātram. tasmād vaiṣamyam. yad uktam - na caiṣa yātīti vidhiśabda iti, mā bhūd vidhiśabdaḥ. svargakāmo yajeteti vacanāntareṇāvagatam anuvadiṣyate. tasmād avirodhaḥ. notes: *{1/67: e1,2,3,5,6, ta, a; tb, tc, m.par.: utpattir iti}* *{1/68: e5, tc, m.pari.; e1,2,3,6, ta, tb, a: saṃbandho}* *{1/69: e1,2,3,5,6, ta, a; tb, tc: anavagamyamānasya}* *{1/70: ta, a; tb om. tasya; e1,2,3,5,6, tc om. bhavati tasya}* *{1/71: bzw. tadutpannam}* *{1/72: tb, tc, m.pari.; e1,2,3,5,6, ta, a om. utpannam}* *{1/73: e1,3,5, ta, tb, tc, a; e2,6: yathā bhavati yathā vijñāyate}* *{1/74: tb, tc; ta: iva gamyate; e1,2,3,5,6, a: idaṃ gamyate}* *{1/75: e3,5, ta, tb, tc, a; e1,2,6: nāsti vā}* *{1/76: ta, tb, tc, a: vā svayam-; e5,3: vāpi svayam- ; e1,2,6: vāpi ayam}* *{1/77: tb, tc; e1,2,3,5,6, ta, a: bādarāyaṇagrahaṇaṃ bādarāyaṇasya}* *{1/78: tb, tc, kāś., ny. rat.: nanu; e1,2,3,5,6, ta, a: atrocyate}* *{1/79: e1,2,3,5,6, ta, a om. nimittam}* *{1/80: e2: 1,31; e3: 175; e5: 1,87; e6: 1,6}* *{1/81: vgl. ms 1.1.4a, dort: satsaṃprayoge... tat pratyakṣam. zur umstellung von tat und sat in ms 1.1.4 durch den vṛttikāra, vgl. schmithausen (1965), s.158}* *{1/82: e1,2,3,5,6, tc; ta, a: idaṃ tatsaṃprayogajam}* *{1/83: e1,2,3,5,6, ta, tc, a: idaṃ na}* *{1/84: tb, tc; e1,2,3,5,6, ta: jñeyam; a om. jñāyate}* *{1/85: ta, tsp; e1,2,3,5,6, a: yadā hi; tb, tc: yadi}* *{1/86: tsp: kṣudādibhir; e1,2,3,5,6, ta, tb, tc, a: cakṣurādibhir}* *{1/87: tc, tsp; e1,2,3,5,6, ta, tb: saṃyagjñānasya, a: saṃyagjñāne}* *{1/88: tb, tc, tsp; e1,2,3,5,6, ta, a: mithyājñānam}* *{1/89: e3, tb, tc, a; e1,2,6, ta: avagacchemahi; e5, tsp: avagacchema}* *{1/90: e1,2,3,5,6, tb, ta, kāś., tātp.; ta svabhāvād upalakṣitā}* *{1/91: ta, tb; e1,2,3,5,6: kuḍyaḥ; tc: kumbha; a: kuṇḍa}* *{1/92: e3, tb, a; e1,2,5,6, ta: viparyasiṣyatīti}* *{1/93: a om. prāk}* *{1/94: e1,2,3,6; e5, m.pari.: prabodhāt; ta: bodhanāt; a: pratyakṣabādhanāt; tb, tc: bādhakajñānāt}* *{1/95: ta, tc; e1,2,3,5,6, a: viśeṣa iti, tb viśeṣaḥ}* *{1/96: e2: 1,35; e3: 186; e5: 1,69; e6: 1,7}* *{1/97: tb, a, m.pari.; e1,2,3,5,6: tathā bhavitum}* *{1/98: vgl. śālikanātha, mī. pari., e1, 13/12f.: yadi pratītir evātathābhāvaṃ gamayati, jāgratpratītir apy arthasyātathābhāvaṃ gamayet}* *{1/99: e1,5 (v.l.), tc, m. pari.; e1,2,3,6: pratyayatvād ayam}* *{1/100: e5, tb, tc, m. pari.; e1,2,3,6, ta, a: vaktum}* *{1/101: e1,2,3,5,6, ta, tb, a, m.pari., kāś.; tc anyato hi}* *{1/102: m. pari.; e1,2,3,5,6, ta, tb, tc, a: abhāva eva}* *{1/103: e1,2,3,5,6, ta, a; tb, tc: na jāgratpratyayo}* *{1/104: a; e1,2,3,5,6: tatra; ta, tb, tc om tan na}* *{1/105: e1,2,3,5,6, ta, a; tb, tc: bhaved}* *{1/106: tc, a om. hi}* *{1/107: tb, tc om. iti}* *{1/108: e3,5, ta, tb, tc, a, kāś., ny. rat.; e1,2,6: yad}* *{1/109: e1,3,5, ta, tb, tc, kāś., ny. rat.; e2,6 a: ucyate}* *{1/110: tc, kāś., ny.rat.; e1,2,3,5,6, ta, a, tātp.: jñāto 'rthaḥ; tb: jñātaḥ}* *{1/111: e2: 1,40; e3: 282; e5: 1,86; e6: 1,7}* *{1/112: e1,5, tb, tc, kāś., ny.rat.; e2,3,6: jñāto 'py}* *{1/113: ta, a: buddhirūpopalambhanam}* *{1/114: e5, ta, tc, a, kāś.; e1,2,3,6: na vyapadeśyā}* *{1/115: e5, tb, tc, a, kāś.; e1,6: nāpratyakṣam, e2,3, e1 (v.l.): na pratyakṣam}* *{1/116: e5, ta, tb, tc, kāś., ny. rat.; e1,2,3,6, a: na}* *{1/117: tb, tc, kāś., ny.rat. om. sataḥ}* *{1/118: e5, tb, tc; e1,2,3,6, ta: anākārām}* *{1/119: ta, tb, a, kāś.; e1,2,3,6: tantvādāne, e5: atantūpādāne}* *{1/120: tb, tc; e1,2,3,5,6, ta, a: ato}* *{1/121: e1,2,3,5,6, ta, a om. tatra}* *{1/122: e3,5, tb, tc, m.pari., kāś.; ta, ny.rat.: āditye; e1,2,6, a: ādityagatismaraṇam}* *{1/123: tb, tc, a, m.pari., kāś., e1 (v.l.); e1,2,5,6, ta, tātp.: jīvati devadatte}* *{1/124: ms 1.1.4b}* *{1/125: e2: 1,47; e5: 1,124; e6: 1,8}* *{1/126: e5, tb, ṛj.; e1,2,6, ta, a: upalambhakāni}* *{1/127: tb, tc, m.pari., tātp., kāś.; e1,2,5,6, ta, a: phalena}* *{1/128: quelle nicht nachgewiesen}* *{1/129: e2, a om. api ca... bis bhavitavyam iti, e1 gibt den abschnitt als fußnote, e5,6 ta, tc: api ca - tatkāla eva phalaṃ śrūyate - yāgaḥ karaṇam iti vākyād avagamyate, kāraṇaṃ ced utpannaṃ kāryeṇa bhavitavyam iti}* *{1/130: e1,2,5,6, ta, a; tb, tc: upalabhyate}* *{1/131: e1,2,5,6, ta, a, m.pari.; tb, tc: śakyam}* *{1/132: e5, tc, bṛh., ṛj., tātp., kāś., ny. rat.; e1,2,6, ta, tb, a om. vaidikam}* *{1/133: zitiert in āpśs 31.2.21, quelle unbekannt}* *{1/134: tb, tc, bṛh.; e1,2,5,6, ta, a, tātp.: śarīrakam}* *{1/135: quelle nicht nachgewiesen}* *{1/136: e1,2,5,6, ta, tātp., kāś.; tb, tc, a, m.pari.: agnihotracodanāsv}* *{1/137: ms 1.1.5a}* *{1/138: tb, tc, m.pari., tātp. om. agnihotrādilakṣaṇasya}* *{1/139: tb, tc, m.pari., tātp. om. pratyakṣādibhir}* *{1/140: e1,2,5,6, ta, tb, a; tc, m.pari., tātp.: yathā}* *{1/141: ta, tb, tc, m.pari., tātp.; e1,2,5,6, a: saṃyaksaṃpratyaya}* *{1/142: e1,2,5,6 haben an stelle von: sati saṃbandhe nur: śabde (bei frauwallner fehlt hierzu eine anmerkung)}* *{1/143: e2: 1,51; e5: 1,131; e6: 1,9}* *{1/144: e1,2,5,6, ta, tc, m.pari.; tb, a: tathā}* *{1/145: ta, tb, a; e1,2,5,6, tc: avagatim icchāmaḥ}* *{1/146: e1,2,5,6, a, m.pari.; ta, tb, tc: brūta itīty}* *{1/147: tb, tc, a, m. pari.; e1,2,5,6, ta: bodhayati}* *{1/148: tb, tc om. iti}* *{1/149: tb, tc, a, m. pari.; e1,2,5,6, ta: ca}* *{1/150: tb, tc, m. pari.; e1,2,5,6, ta, a: nimitte}* *{1/151: tb, tc, m. pari.; e1,2,5,6, ta, a: budhyate}* *{1/152: m.pari.: pratyakṣaḥ pratyayo; e1,2,5,6: avyapadeśapratyayo (bei frauwallner nicht vermerkt)}* *{1/153: ta, tb, tc, tsp; e1,2,5,6, a: asya pratyayaviparyāsaṃ}* *{1/154: tb, tc, tsp om. pratyayena}* *{1/155: tātp., ny.rat. om. evam}* *{1/156: ta, tc, a, kāś. om. asti}* *{1/157: e5, tb om. yadi}* *{1/158: e1,2,6, ta, a; e5, tb, tc: saṃśleṣasaṃbandham}* *{1/159: e5, a, ṛj., e1 (v.l.); e1,6: -bhāvasaṃyogādayas; e2, ta, tb, tc: -bhāvādayas}* *{1/160: e5, tb, tc, tātp. om. yaḥ...tam; e1,2,5,6 om. saṃbandhas tam}* *{1/161: e2: 1,54; e5: 1,143; e6: 1,10}* *{1/162: e1,2,5,6, ta, a; tb, tc: uccārayati...avagacchati}* *{1/163: tb, tc om. yaḥ...sa}* *{1/164: e1,2,5,6, a om. hy}* *{1/165: e1,2,5,6, a om. hi}* *{1/166: e1,2,5,6, tc; ta, tb, a: śabdo}* *{1/167: e1,2,5,6, a, m. pari. om. 'pi}* *{1/168: tb, tc, m. pari.: -pratyaya iti cet; e1,2,5,6, ta: -pratipattiś cet; a: -pratītiḥ syāt cet}* *{1/169: e1,2,5,6, ta, a, m.pari.; tb, tc, tātp.: vācaka}* *{1/170: e1,2,5,6 om. api}* *{1/171: tb, tc, tātp. om. syāt}* *{1/172: e1,2,5,6, ta, a; tb, tc: pratyakṣādibhiḥ pramāṇair anupalabhyamāno}* *{1/173: ta, tb, tc, a; e1,2,5,6: śaknoty upagantum}* *{1/174: e2: 1,56; e5: 1,153; e6: 1,10}* *{1/175: nirukta, 1.1}* *{1/176: e1,2,5,6, ta, a; tb, tc, tātp.: na caitad}* *{1/177: ta, tb, tc, tātp.; e1,2,5,6, a: saṃbhavaty}* *{1/178: ta, tb, tc, tātp., ny. rat., e1 (v.l.); e1,2,5,6, a: evārthapratipattau}* *{1/179: e1,2,5,6, a om. etāvatā}* *{1/180: ta, tb, tc, a; e1,2,5,6: ato na tebhyo}* *{1/181: śakyate vaktum: e1,2,5,6, tc, śārk.; tb: avagamyate; ta: gamyeta, a: samyak}* *{1/182: ta, a om. apy}* *{1/183: ta, tb, a, śark., ny. rat.; e1,2,5,6, tc: evaṃjatīyako}* *{1/184: e2: 1,61; e5: 1,171; e6: 1,11}* *{1/185: tb, tc, a, ny. rat., e2,5 , e1 (v.l.); e1,6: mahājānikaḥ}* *{1/186: tb, tc, a, bṛh., ṛj.; e1,2,5,6, ta, a: duṣyatīti}* *{1/187: e5, ta, tb, tc, bṛh., ṛj.; e1,2,6: vane 'pi sati}* *{1/188: tb: te siddhānta-; e1,2,5,6, ta, tc: tatsiddhānta-; e1,2,5,6, ta, a: -dūṣaṇe}* *{1/189: e1,2,5,6, ta; a: upapadyate; tb, tc om}* *{1/190: e5, tb, tc; e1,2,6, ta, a: ato}* *{1/191: e1,2,5,6, a, ny.rat.; tb, tc: gamyate; ta: avagacchāmaḥ}* *{1/192: ta, tb, tc; e1,2,5,6, a: mithyaiva}* *{1/193: ta; e1,2,5,6, tb, tc, a: tato}* *{1/194: tc, śark., ny. rat.; tb: pratyayaviparyayaḥ; e1,2,5,6, ta, a: viparyeti}* *{1/195: vgl. ms 1.3.33, e1/2 haben: śabdārtha}* *{1/196: e1,2,5,6, tb, a; ta: nanu sa kṛtaka; tc: sa kṛtaka}* *{1/197: e1,2,5,6, ta, tb, tc, a; ny.rat.: saṃvyavahārārtham}* *{1/198: e1,2,5,6, tc, a, śark.; ta, tb: siddhasya siddham}* *{1/199: e2: 1,63; e5: 1,181; e6: 1,12}* *{1/200: ta, tb, a; e1,2,5,6, tc: na ca}* *{1/201: tb, tc, a; e1,2,5,6, ta: bhavati}* *{1/202: e1,2,5,6 om. apy}* *{1/203: ta, tb, tc, a; e1,2,5,6: vede}* *{1/204: pāṇ. 1.1.1}* *{1/205: e1,2,5,6, ta, a om. tad vṛddham}* *{1/206: pāṇ. 1.1.73; e1/2, ta, a om. tad vṛddham}* *{1/207: e1,2,5,6, ta, a; tb, tc, ny.rat.: pratipadyeta}* *{1/208: tb; e1,2,5,6, ta, tc, a: kāraṇād}* *{1/209: e5,6, tb, tc, bṛh.; e1,2, ta, a: pratipadyāmahe}* *{1/210: e1,2,5,6, ta om. manyāmaha iti}* *{1/211: vgl. ms 1.1.5b}* *{1/212: e1,2,5,6, ta, a: nārthā upalabhyeran; tb, tc: atha upalabhyeta}* *{1/213: e2: 1,67; e5: 1,193; e6: 1,12}* *{1/214: ta, tb, tc, a; e1,2,5,6: saṃvyavaharamāṇānām}* *{1/215: vgl. ms 1.1.5c}* *{1/216: ta, a; e1,2,5,6, tb, tc om. 'pi}* *{1/217: e1,2,5,6, ta, a; tb, tc, m.pari.: śaknuyād eva}* *{1/218: ta, tb, tc, a; e1,2,5,6: saṃbandhasya kartā}* *{1/219: vgl. ms 1.1.5c}* *{1/220: tb, tc, m.pari., ny.rat. om. hi}* *{1/221: e1,2,5,6, a; ta: saṃbandhaḥ kartavyaḥ; tb, tc: saṃbandhaḥ kriyeta (kriyate)}* *{1/222: ta, tb, tc, a om. tasya keneti}* *{1/223: ta, tb, tc, bṛh., m. pari., ny. rat.; e1,2,5,6, a: nāsti}* *{1/224: e2 om. hi}* *{1/225: e1,2,5,6, tb, a; ta: vṛddhebhyaḥ vyavahāreṇa; tc: vṛddhavyavahārebhyaḥ}* *{1/226: e2 (v.l.), ta, a; e1,2,5,6: na ca pratipanna-; tb: apratipanna-; tc: aprasiddha-}* *{1/227: vgl. ms 1.1.5d}* *{1/228: e5, tb, vgl. bṛh., ṛj., nayaviveka; e1,2,6, ta, tc, a: devadattādāv}* *{1/229: e2: 1,69; e5: 1,197; e6: 1,13}* *{1/230: tb, tc, a om. hi}* *{1/231: e1,2,5,6, tb, tc; ta, a: jñāyamāneṣūbhayam}* *{1/232: vgl. ms 1.1.5e}* *{1/233: ta, tb, tc; e1,2,5,6, a: na caivam}* *{1/234: tb, tc, a; e1,2,5,6, ta: ca}* *{1/235: ta; e1,2,5,6, a: apekṣyate; tb, tc: apekṣitavyam}* *{1/236: ta, tb, tc om. hi}* *{1/237: e1,2,5,6, a; ta: ataḥ; tb, tc: tena}* *{1/238: ta, tb, tc, m. pari.; e1,2,5,6, a: tāvataiva}* *{1/239: ta, tb, tc, a; e1,2,5,6: karmaṇaḥ}* *{1/240: tb, tc om. tatra}* *{1/241: e1,2,5,6, a om. nanu}* *{1/242: e1,2,5,6, ta, a om. śarīraguṇāḥ}* *{1/243: e1,2,6, ta om. hi te; e5 om. hi te ayāvaccharīrabhāvitvāt}* *{1/244: e1,2,5,6 om. ato na śarīraguṇāḥ prāṇādayaḥ}* *{1/245: e2: 1,73; e5: 1,209; e6: 1,14}* *{1/246: e1,2,5,6, ta, a; m.pari.: vadāmaḥ; tb, tc: brūmaḥ}* *{1/247: ta, tb, a; e1,2,5,6: saṃbandhānveṣaṇā}* *{1/248: tb, tc, a; e1,2,5,6: bhavati}* *{1/249: e1,2,5,6, a; ta, tb, e1 (v.l.): anvicchema; tc: anviccheḥ}* *{1/250: ta, tb, tc; e1,2,5,6, a: avyavasthaiva}* *{1/251: e2, tb, a; e1,6, ta, tc: paritoṣyasi; e5: parituṣyasi}* *{1/252: e1,2,5,6, tb, a om. vijñātā}* *{1/253: e1,2,5,6, a; ta, tb, tc: jānātīti jñānasya}* *{1/254: ta, tb, tc, a om. anena}* *{1/255: e1,2,5,6, ta, a; tb: upalabhyate; tc: ucyate}* *{1/256: ta, tb, tc, a, e1 (v.l.); e1,2,5,6: vedā}* *{1/257: e1,2,5,6: pramaṃsyate}* *{1/258: tb om. pratyakṣa-; tc om. ātmasattāvādina eva śabdasya pratyakṣa-}* *{1/259: e2: 1,76; e5: 1,214; e6: 1,15}* *{1/260: e1,2,5,6, ta, a; tb, tc: anyam}* *{1/261: e1,2,5,6, tb, tc, a om. nānupalabdhapūrve}* *{1/262: tb, tc, a; ta: anupalabdhe; e1,2,5,6: upalabdhur}* *{1/263: tb; e1,2,5,6, ta, a: 'nyedur, tc om}* *{1/264: e1,2,5,6, ta, a om. atas}* *{1/265: e1,2,5,6, ta, a: sā ity; tb, tc: asti}* *{1/266: ta, tb, tc; e1,2,5,6, a: pratyaste}* *{1/267: tb, tc; e2,5, ta, a: atha tu; e1,6: atha nu}* *{1/268: ta, tc, a; e1,2,5,6, tb: ya eva}* *{1/269: tb, tc; e1,2,5,6, ta, a: icchā nopapannā}* *{1/270: tb, tc, e1,2,5,6, ta, a: atrocyate}* *{1/271: ta, tb, tc, a; e1,2,5,6: anyaṃ}* *{1/272: ta, tc, a: yac ca; e1,2,5,6, tb: yan}* *{1/273: tb, tc om. eva}* *{1/274: tc, a om. apy}* *{1/275: tb, tc; e1,2,5,6, a: anyedyur}* *{1/276: ta, tb, tc, a; e1,2,5,6: na vā}* *{1/277: ta, tb, tc, a; e1,2,5,6: kṣaṇika-}* *{1/278: e2: 1,78; e5: 1,220; e6: 1,15}* *{1/279: tb; e1,2,5,6, ta, tc, a: tat-}* *{1/280: e1,2,5,6, ta, a: athāsmin arthe; tc: atrāpi; tb: tathā ca}* *{1/281: bu (m) 2.4.12; vgl. bu (m) 4.5.13 (ebenso k)}* *{1/282: e5, tb, tc, bṛh.; e1,2,6, a: ucyate}* *{1/283: e5, ta, tb, tc, a, bṛh, e1 (v.l.); e1,2,6: aparo}* *{1/284: e5; e1,2,6, a om. yo}* *{1/285: e5, ta, tb, tc: tad yathā; e1,2,6, a: yathā}* *{1/286: ta, ny. rat.; tc: ātmapratyayam; e1,2,5,6, tb, a: pratyayam}* *{1/287: tb, tc; e1,2,5,6, ta, a om. hi}* *{1/288: bu (m) 3.9.28, (k) 3.9.26, identisch mit (m) 4.2.6, (k) 4.2.4. und (m) 4.4.27, (k) 4.4.22 und (k) 4.5.15 (fehlt in m)}* *{1/289: e1 (v.l.), ta; tc: ye caiva; e5: ye 'pi caiva; e1,2,6: ye; a: yac ca}* *{1/290: bu (m) 4.5.15, (k) 4.5.14}* *{1/291: e1,2,5,6, ta, a; tb: vijñānād anya ātmā; tc: vijñānād anyo 'sti}* *{1/292: e2: 1,80; e5: 1,232; e6: 1,16}* *{1/293: e1,2,5,6, ta, a; tb, tc: ity etat tattvam (ity) avagamyeta}* *{1/294: e1,2,5,6: nidarśyeta; ta, tb: nidarśyata; ta, c: nirdiśyata}* *{1/295: tb, tc, bṛh. om. ca}* *{1/296: e1,2,5,6, tc, a; ta, tb: param ātmānam}* *{1/297: ta, tb, tc, a; e1,2,5,6: parapuruṣaṃ nopalabhanta}* *{1/298: bu (m) 4.3.6 (=k)}* *{1/299: bu (m) 3.9.28 (k 3.9.26) identisch mit (m) 4.2.6 (k 4.2.4), (m) 4.4.27 (k 4.4.22) und (k) 4.5.15 (fehlt in m)}* *{1/300: ta, tc; e1,2,5,6, a: athāpi}* *{1/301: bu (m) 4.4.10 (k 4.3.9), identisch mit (m) 4.3.16 (k 4.3.14)}* *{1/302: tb, tc om. ayam (so auch e1/2)}* *{1/303: ta, tb, tc; e1,2,5,6, a: tatrāpy}* *{1/304: e2: 1,83; e5: 1,247; e6: 1,17}* *{1/305: bu (m) 3.9.28 (k 3.9.26), identisch mit (m) 4.2.6 (k 4.2.4), (m) 4.4.27 (k 4.4.22) und k 4.5.15 (fehlt in m)}* *{1/306: e1,2,5,6 om. ayam}* *{1/307: tb, tc; e1,2,5,6, ta, a: anya iti}* *{1/308: e1,2,5,6, tc, a om. ātmā}* *{1/309: e1,2,5,6, ta, a om. iti}* *{1/310: e5, a om. tebhyo; e1,2,6 haben tebhyo (falsch bei frauwallner)}* *{1/311: e1,2,5,6, ta, a; tb: tayā; tc: anayā}* *{1/312: e1,2,5,6, ta, a; tb: paśyati; tc: anyaṃ paśyati}* *{1/313: e1,2,5,6; ta: pāṭyamānasya...tadyamānasya; tb bhidyamānasya; tc: nudyamānasya...tāḍ-yamānasya...bhidyamānsya; a: dahyamānasya...vādyamānasya...tudyamānasya}* *{1/314: tb, tc, ṛj.; e1/2, ta, a: yad}* *{1/315: e2: 1,85; e5: 1,254; e6: 1,17}* *{1/316: tb, tc; e1,2,5,6, ta, a om. apy}* *{1/317: bu (m) 4.5.14 (=k); vgl. m 2.4.13 (=k)}* *{1/318: ta, tb, tc; e1,2,5,6, a: mohānta-}* *{1/319: e1,2,5,6, a om. vacanasya}* *{1/320: e1,2,5,6 om. 'haṃ}* *{1/321: bu (m) 4.5.15 (vgl. k 4.5.14)}* karmaike tatra darśanāt // ms_1,1.6 // uktam - nityaḥ śabdārthayoḥ saṃbandha iti. tad anupapannam, śabdasyānityatvāt. vinaṣṭaḥ śabdaḥ, punar asya kriyamāṇasyārthenākṛtakaḥ saṃbandho nopapadyate. na hi prathamaśrutāc chabdāt kaścid arthaṃ pratyeti. kathaṃ punar anityaḥ śabdaḥ. prayatnād uttarakālaṃ dṛśyate yataḥ. ataḥ prayatnānantaryāt tena kriyata iti gamyate. nanv abhivyañjyāt sa enam. neti brūmaḥ. na hy asya prāg abhivyañjanāt sadbhāve kiṃcana pramāṇam asti. saṃś cābhivyajyate nāsan. asthānāt // ms_1,1.7 // no{*1/322*} khalv apy uccaritaṃ muhūrtam apy upalabhāmahe. ato vinaṣṭa ity avagacchāmaḥ. na ca san nopalabhyate. anupalaṃbhakāraṇānāṃ vyavadhānādīnām abhāve 'py anupalambhanāt. na cāsau viṣayam aprāptaḥ, ākāśāviṣayatvāt, karṇacchidre 'py anupalambhanāt. notes: *{1/322: e1 gibt als v.l.: na cainam uccaritaṃ}* karotiśabdāt // ms_1,1.8 // api ca śabdaṃ kuru, mā śabdaṃ kārṣīr iti vyavahartāraḥ prayuñjate, na te nūnam avagacchanti sa evāyaṃ śabda iti. sattvāntare ca yaugapadyāt // ms_1,1.9 // nānādeśeṣu ca yugapac chabdam upalabhāmahe, tad ekasya nityasyānupapannam iti. asati viśeṣe nityasya nānekatvam. kāryāṇāṃ tu bahūnāṃ nānādeśeṣu kriyamāṇānām upapadyate 'nekadeśasaṃbandhaḥ. tasmād apy anityaḥ. prakṛtivikṛtyoś ca // ms_1,1.10 // api ca dadhyatrety atrekāraḥ prakṛtiḥ, yakāro vikṛtir ity upapadiśanti. yad vikriyate, tad anityam. ikārasādṛśyaṃ ca yakārasyopalabhyate, tenāpi tayoḥ prakṛtivikārabhāvo lakṣyate. vṛddhiś ca kartṛbhūmnāsya // ms_1,1.11 // api ca bahubhir uccārayadbhir mahān śabdaḥ śrūyate. sa yady abhivyajyate, bahubhir alpaiś coccāryamāṇas tāvān evopalabhyeta. ato manyāmahe nūnam asyaikaikena kaścid avayavaḥ kriyate, yat pracayād ayaṃ mahān upalabhyate. [26]{*1/323*} notes: *{1/323: e2: 1,90; e5: 1,272; e6: 1,19}* samaṃ tu tatra darśanam // ms_1,1.12 // tuśabdāt pakṣo viparivartate. yad{*1/324*} uktam - prayatnād uttarakāle darśanāt kṛtako 'yam iti{*1/325*}. yadi vispaṣṭena hetunā śabdasya nityatvaṃ vaktuṃ śakṣyāmaḥ, tato nityapratyayasāmarthyāt prayatnenābhivyajyata iti bhaviṣyati. yadi prāg uccāraṇād anabhivyaktaḥ prayatnenābhivyajyate. tasmād ubhayoḥ pakṣayoḥ samam etat. notes: *{1/324: e1,5,6; e2: tad}* *{1/325: śbh ad ms 1.1.6}* sataḥ param adarśanaṃ viṣayānāgamāt // ms_1,1.13 // yad aparaṃ kāraṇam uktam - uccaritapradhvasta iti{*1/326*}. atrāpi yadi śakṣyāmo nityatām asya vispaṣṭaṃ vaktum, tato nityapratyayasāmarthyāt kadācid upalambhaṃ kadācid anupalambhaṃ dṛṣṭvā kiṃcid upalambhasya nimittaṃ kalpayiṣyāmaḥ. tac ca saṃyogavibhāgasadbhāve sati bhavatīti saṃyogavibhāgāv evābhivyañjakāv iti vakṣyāmaḥ. uparatayoḥ saṃyogavibhāgayoḥ śrūyata iti cet. naitad evam. na nūnam uparamanti saṃyogavibhāgāḥ, yata upalabhyate śabda iti. na hi te pratyakṣā iti. yadi śabdaṃ saṃyogavibhāgā evābhivyañjanti na kurvanti, ākāśaviṣayatvāc chabdasyākāśasyaikatvād ya evāyam atra śrotrākāśaḥ, sa eva deśāntareṣv apīti śrughnasthaiḥ{*1/327*} saṃyogavibhāgair abhivyaktaḥ pāṭaliputre 'py upalabhyeta. yasya punaḥ kurvanti, tasya vāyavīyāḥ saṃyogavibhāgā vāyvāśritatvād vāyuṣv eva kariṣyanti, yathā tantavas tantuṣv eva paṭam. tasya pāṭaliputreṣv anupalambho yuktaḥ, śrughnasthatvāt teṣām. yasyāpy abhivyañjanti, tasyāpy eṣa na doṣaḥ, dūre satyāḥ karṇaśaṣkulyā anupakārakāḥ saṃyogavibhāgāḥ, tena dūre yac chrotraṃ tena nopalabhyata iti. naitad evam. aprāptāś cet [28]{*1/328*}saṃyogavibhāgāḥ śrotrasyopakuryuḥ. saṃnikṛṣṭavikṛṣṭadeśasthau yugapac chabdam upalabheyātām. na ca yugapad upalabhete. tasmān nāprāptā upakurvanti. na ced upakurvanti{*1/329*}, tasmād animittaṃ śabdopalambhane saṃyogavibhāgāv iti. naitad evam. abhighātena hi preritā vāyavas timitāni{*1/330*} vāyvantarāṇi pratibādhamānāḥ sarvatodikkān saṃyogavibhāgān utpādayanti. yāvad vegam abhipratiṣṭhante. te ca vāyor apratyakṣatvāt saṃyogavibhāgā nopalabhyante. anuparateṣv eva teṣu śabda upalabhyate noparateṣu. ato na doṣaḥ. ata eva cānuvātaṃ dūrād upalabhyate śabdaḥ. notes: *{1/326: cf. śbh ad ms 1.1.7}* *{1/327: e2,5,6 haben srughna-}* *{1/328: e2: 1,95; e5: 1,280; e6: 1,20}* *{1/329: e2 om. na ced upakurvanti}* *{1/330: e1,6; e2,5 (richtig): vāyavaḥ stimitāni}* prayogasya param // ms_1,1.14 // yad aparaṃ kāraṇam uktam - śabdaṃ kuru mā kārṣīr iti vyavahartāraḥ prayuñjate{*1/331*}. yady asaṃśayaṃ nityaḥ śabdaḥ, śabdaprayogaṃ kurv iti bhaviṣyati, yathā gomayāt{*1/332*} kurv iti saṃhāre{*1/333*}. notes: *{1/331: śbh ad ms 1.1.8}* *{1/332: e2,5,6 (richtig): gomayān}* *{1/333: e1,5; e2,6: saṃvāhe (e1 gibt saṃvāhe als fn.)}* ādityavad yaugapadyam // ms_1,1.15 // yat tv ekadeśasya{*1/334*} sato nānādeśeṣu yugapad darśanam anupapannam iti{*1/335*}. ādityaṃ paśya devānāṃpriya. ekaḥ sann anekadeśāv asthita iva lakṣyate. kathaṃ punar avagamyata eka āditya iti. ucyate - prāṅmukho devadattaḥ pūrvāhne saṃprati purastād ādityaṃ paśyati. tasya dakṣiṇato 'vasthito na dvau paśyati, ātmanaś ca saṃprati na tiraścīnaṃ{*1/336*} devadattasyārjave. [28]{*1/337*} tasmād eka āditya iti. dūratvād asya deśo nāvadhāryate. ato vyāmohaḥ. evaṃ śabde 'pi vyāmohād anavadhāraṇaṃ deśasya. yadi śrotraṃ saṃyogavibhāgadeśam āgatya śabdaṃ gṛhṇīyāt, tathāpi tāvad anekadeśatā kadācid avagamyeta. na ca tatsaṃyogadeśam āgacchati. pratyakṣā hi karṇaśaṣkulī taddeśā gṛhyate. vāyavīyāḥ punaḥ saṃyogavibhāgā apratyakṣasya vāyoḥ, karṇaśaṣkulīpradeśe prādurbhavanto nopalabhyanta iti nānupapannam. ata eva vyāmoho yan nānādeśeṣu śabda iti. ākāśadeśaś ca śabda iti. ekaṃ ca punar ākāśam. ato 'pi na nānādeśeṣu. api caikarūpye sati deśabhedena kāmaṃ deśā eva bhinnāḥ, na tu śabdaḥ. tasmād ayam apy adoṣaḥ. notes: *{1/334: e5: yathaitad ekasya}* *{1/335: cf. śbh ad ms 1.1.9}* *{1/336: e2: saṃprati sthitaṃ tiraścīnaṃ (e1 gibt: saṃpratisthite tiraścīnaṃ als fn.)}* *{1/337: e2: 1,98; e5: 1,308; e6: 1,20}* varṇāntaram avikāraḥ // ms_1,1.16 // na ca dadhyatrety{*1/338*} atra prakṛtivikārabhāvaḥ. śabdāntaram ikārād yakāraḥ. na hi yakāraṃ prayuñjānā ikāram upādadate, yathā kaṭaṃ cikrīrṣanto vīraṇāni. na ca sādṛśyamātraṃ dṛṣṭvā prakṛtir vikṛtir vocyate. na hi dādhipiṭakaṃ dṛṣṭvā kundapiṭakaṃ ca prakṛtivikārabhāvo 'vagamyate. tasmād ayam apy adoṣaḥ. notes: *{1/338: cf. śbh ad ms 1.1.10}* nādavṛddhiparā // ms_1,1.17 //{*1/339*} yac caitad bahubhir bherīm ādhmanadbhiḥ{*1/340*} śabdam{*1/341*} uccārayadbhir mahāñ śabda upalabhyate, tena pratipuruṣaṃ śabdāvayavapracaya iti gamyate{*1/342*}. naivam. niravayavo hi śabdaḥ avayavabhedānavagamān niravayavatvāc ca mahattvānupapattiḥ. ato na vardhate śabdaḥ. mṛdur ekena [29]{*1/343*} bahubhiś coccāryamāṇe tāny evākṣarāṇi karṇaśaṣkulīmaṇḍalasya sarvāṃ nemiṃ vyāpnuvadbhiḥ saṃyogavibhāgair nairantaryeṇānekaśo grahaṇān mahān ivāvayavavān ivopalabhyante. saṃyogavibhāgā nairantaryeṇa kriyamāṇāḥ śabdam abhivyañjanto nādaśabdavācyāḥ. tena nādasyaiṣā vṛddhiḥ, na śabdasyeti. notes: *{1/339: e5: nādavṛddhiḥ parā}* *{1/340: e1,6; e2: ādhamadbhiḥ, e5: aghnadbhiḥ (?)}* *{1/341: e5: gośabdam}* *{1/342: cf. śbh ad ms 1.1.11}* *{1/343: e2: 1,101; e5: 1,318; e6: 1,21}* nityas tu syād darśanasya parārthatvāt // ms_1,1.18 // nityaḥ śabdo bhavitum arhati. kutaḥ? darśanasya parārthatvāt. darśanam uccāraṇam, tat parārthaṃ param arthaṃ pratyāyayitum. uccaritamātre hi vinaṣṭe śabde na cānyo 'nyān arthaṃ pratyāyayituṃ śaknuyāt. ato na parārtham uccāryeta. atha na vinaṣṭaḥ, tato bahuśa upalabdhatvād arthāvagama iti yuktam. arthavat sādṛśyād arthāvagama iti cet. na kaścid arthavān, sarveṣāṃ navatvāt. kasyacit pūrvasya kṛtrimaḥ saṃbandho{*1/344*} bhaviṣyatīti cet. tad uktaṃ sadṛśa iti cāvagate vyāmohāt pratyayo vyāvarteta mālāśabdān mālāpratyaya iva{*1/345*}. yathā gāvīśabdāt sāsnādim iti pratyayasyānivṛttiḥ, tadvad bhaviṣyatīti cet. na hi gośabdaṃ tatroccārayitum icchā. nehānyaśabdoccicārayiṣā. na caikenoccāraṇāyatnena{*1/346*} saṃvyavahāraś cārthasaṃbandhaś ca śakyate{*1/347*} kartum. tasmād darśanasya parārthatvāt, nityaḥ śabdaḥ. notes: *{1/344: e2: kṛtrimasaṃbandho}* *{1/345: e1,6; e2 (richtig): śālāśabdān mālāpratyaya iva, e5: śālāśabdān mālāpratyayavat}* *{1/346: e1,6; e2,5: caikenoccāraṇayatnena}* *{1/347: e2 om. śakyate}* sarvatra yaugapadyāt // ms_1,1.19 // gośabda uccarite sarvagavīṣu yugapat pratyayo bhavati. ata ākṛtivacano 'yam. na cākṛtyā śabdasya saṃbandhaḥ śakyate kartum. nirdiśya hy ākṛtiṃ kartā saṃbadhnīyāt. gopiṇḍe ca bahūnām ākṛtīnāṃ sadbhāvāc chabdam antareṇa gośabdavācyāṃ vibhaktām ākṛtiṃ kena prakāreṇopadekṣyati? nitye tu sati gośabde bahukṛtva [30]{*1/348*} uccaritaḥ śrutapūrvaś cānyāsu govyaktiṣv anvayavyatirekābhyām ākṛtivacanam avagamiṣyati. tasmād api nityaḥ. notes: *{1/348: e2: 1,105; e5: 1,328; e6: 1,22}* saṃkhyābhāvāt // ms_1,1.20 // aṣṭakṛtvo gośabda uccarita iti vadanti, nāṣṭau gośabdā iti. kim ato, yady evam. anena vacanenāvagamyate, pratyabhijānantīti{*1/349*}. vayaṃ tāvat pratyabhijānīmo na naḥ karaṇadaurbalyam. evam anye 'pi pratyabhijānanti. sa evāyam iti. pratyabhijānānā{*1/350*} vayam ivānye 'pi nānya iti vaktum arhanti. atha matam anyatve sati sādṛśyena vyāmūḍhāḥ sa iti vakṣyanti. tan na. na hi te sadṛśa iti pratiyanti, kiṃ tarhi sa evāyam iti. vidite ca sphuṭe 'nyatve vyāmoha iti gamyate. na cāyam anya iti praty-akṣam anyad vā pramāṇam asti. syād etat - buddhikarmaṇī api te pratyabhijñāyete. te 'pi nitye prāpnutaḥ. naiṣa doṣaḥ. na hi te pratyakṣe. atha pratyakṣe nitye eva{*1/351*}. hy astanasya śabdasya vināśād anyo 'dyatana iti cet. naiṣa vinaṣṭaḥ, yata enaṃ punar upalabhāmahe. na hi pratyakṣadṛṣṭaṃ muhūrtam adṛṣṭvā punar upalabhyamānaṃ pratyabhijānanto vinaṣṭaṃ parikalpayanti. parikalpayanto dvitīyasaṃdarśane mātari, jāyāyāṃ pitari vā nāśvasyuḥ. na hy anupalambhamātreṇa nāstīty avagamya naṣṭa ity eva kalpayanti. apramāṇatāyāṃ viditāyāṃ nāstīty avagacchāmaḥ. na hi pramāṇe pratyakṣe saty apramāṇatā syāt. astīti punar avyāmohenāvagamyamāne na kvacid apy abhāvaḥ. na cāsiddhe 'bhāve vyāmohaḥ, na ca siddho 'bhāvaḥ. tasmād asati vyāmohe, nābhāvaḥ{*1/352*}. tad e[31]{*1/353*}tad ānupūrvyā siddham. tasmāt purastād anuccāritam anupalabhamānā api na vinaṣṭa ity avagantum arhanti. yathā{*1/354*} gṛhān nirgatāḥ sarvagṛhajanam apaśyantaḥ punaḥ praviśyopalabhamānā api na prāk praveśād vinaṣṭa ity avagacchanti. tadvad enam api nānya iti vaktum arhanti. ye 'pi sarveṣāṃ bhāvānāṃ pratikṣaṇaṃ vināśam abhyupagacchanti, te 'pi na śaknuvanti śabdasya vaditum. ante hi kṣayadarśanāt te manyante. na ca śabdasyānto na ca kṣayo lakṣyate. sa iti pratyakṣaḥ pratyayaḥ sadṛśa ity ānumānikaḥ. na ca pratyakṣaviruddham anumānam udeti. svakāryaṃ vā sādhayati. tasmān nityaḥ. notes: *{1/349: vgl. sphoṭasiddhivyākhyā, v. 212}* *{1/350: e1,5; e2, e1 (fn.), e6: pratyabhijānānāḥ pratyabhijānanti ced vayam}* *{1/351: cf. kumārila, śv, śabdanityatādhikaraṇa, vv. 389/90-393/94}* *{1/352: e5: tasmād avyāmohaḥ. sati cāvyāmohe nābhāvāḥ}* *{1/353: e2: 1,106; e5: 1,340; e6: 1,22}* *{1/354: e2: tathā}* anapekṣatvāt // ms_1,1.21 // yeṣām anavagatotpattīnāṃ dravyāṇāṃ bhāva eva lakṣyate, teṣām api keṣāṃcid anityatā gamyate, yeṣāṃ vināśakāraṇam upalabhyate. yathābhinavaṃ paṭaṃ dṛṣṭvā, na caivaṃ kriyamāṇam upalabdhavān, athavānityatvam avagacchati rūpam eva dṛṣṭvā, tantuvyatiṣaṅgajanito 'yaṃ tantuvyatiṣaṅgavināśāt tantuvināśād vā vinaśyatīty avagacchati. naivaṃ śabdasya kiṃcit kāraṇam avagamyate, yad vināśād vinaṅkṣyatīty avagamyate. prakhyābhāvāc ca yogasya // ms_1,1.22 // idaṃ padebhyaḥ kebhyaścid uttaraṃ sūtram. nanu vāyukāraṇakaḥ syād iti vāyur udgataḥ saṃyogavibhāgaiḥ śabdo bhavatīti. tathā ca śikṣākārā āhuḥ - vāyur āpadyate śabdatām iti{*1/355*}. naitad evam. vāyavīyaś cec chabdo bhaved, vāyoḥ saṃniveśaviśeṣaḥ syāt. na ca vāyavīyān avayavāñ śabde sataḥ pratyabhijānīmo yathā paṭasya tantumayān. na caivaṃ bhavati. syāc ced evam, sparśa-ne[32]{*1/356*}nopalabhemahi. na ca vāyavīyān avayavāñ śabdagatān spṛśāmaḥ. tasmān na vāyukāraṇakaḥ. ato nityaḥ. notes: *{1/355: quelle nicht nachweisbar. vgl. aber nāradaśikṣā 1.5.8-10}* *{1/356: e2: 1,109; e5:1,346; e6: 1,23}* liṅgadarśanāc ca // ms_1,1.23 // liṅgaṃ caiva bhavati, vācā virūpanityayeti{*1/357*}. anyaparaṃ hīdaṃ vākyaṃ vāco nityatām anuvadati. tasmān nityaḥ śabdaḥ. notes: *{1/357: quelle nicht nachgewiesen}* utpattau vāvacanāḥ{*1/358*} syur arthasyātannimittatvāt // ms_1,1.24 // yady apy autpattiko nityaḥ śabdo arthasaṃbandhaś ca{*1/359*}, tathāpi na codanālakṣaṇo dharmaḥ. codanā hi vākyam. na hy agnihotraṃ juhuyāt svargakāma ity ato vākyād anyatamāt{*1/360*} padād agnihotrāt svargo bhavatīti gamyate. gamyate tu padatraya uccarite. na cātra caturthaḥ śabdo 'sty anyad ataḥ padatrayasamudāyāt. na cāyaṃ samudāyo 'sti loke, yato 'sya vyavahārād artho 'vagamyate. padāny amūni prayuktāni, teṣāṃ nityo 'rthaḥ. aprayuktaś ca samudāyaḥ. tasmāt samudāyasyārthaḥ kṛtrimo vyāmoho vā. na ca padārthā eva vākyārthaḥ. sāmānye hi padaṃ pravartate, viśeṣe vākyam. anyac ca sāmānyam, anyo viśeṣaḥ. na ca padārthād vākyārthāvagatiḥ, asaṃbandhāt. asati cet saṃbandhe kasmiṃścit padārthe 'vagate 'rthāntaram avagamyeta, ekasminn avagate sarvam avagataṃ syāt. na caitad evaṃ bhavati. tasmād anyo vākyārthaḥ. syād etat - aprayuktād api vākyād asati saṃbandhe svabhāvād arthāvagama iti. yadi kalpyeta - śabdo dharmam ātmīyaṃ vyutkrāmet. na caiṣa śabdadharmo yad aprayuktād api śabdārthaḥ pratīyate. na hi [33]{*1/361*} prathamaśrutāt kutaścic chabdāt kecid arthaṃ pratiyanti. tad abhidhīyate - padadharmo 'yaṃ na vākyadharmaḥ. vākyād dhi prathamāvagatād api pratiyanto 'rthaṃ dṛśyante. naitad evam. yadi prathamaśrutād avagaccheyuḥ, api tarhi sarve 'vagaccheyuḥ padārthavido 'nye ca. na tv apadārthavido 'vagacchanti. tasmān naitad evam. nanu padārthavadbhir apy avagacchadbhir akṛta eva vākyārthasaṃbandho bhaviṣyati. padārthavedanena hi saṃskṛtā avagamiśyanti, yathā tam eva padārthaṃ dvitīyādiśravaṇeneti. neti brūmaḥ. yadi vākye 'ntyo varṇaḥ pūrvavarṇajanitasaṃskārasahitaḥ padārthebhyo 'rthāntaraṃ pratyāyayati, upakāras tu tadānīṃ{*1/362*} padārthajñānād avakalpate. tasmāt kṛtrimo vākyārthapratyayo vyāmoho vā. na padārthadvāreṇa saṃbhavati vākyārthajñānam iti. nanv evaṃ bhaviṣyati sāmānyavācinaḥ padasya gaur{*1/363*} iti vāśva iti vā, viśeṣakaṃ śukla iti vā kṛṣṇa iti vā padam antikād upanipatati yadā, tadā vākyārtho 'vagamyate. tan na. na hi{*1/364*} katham iva gaur iti vāśva iti vā sāmānyavācinaḥ padāt sarvagavīṣu sarvāśveṣu ca buddhir upasarpantī śrutijanitā, vākyānurodhena kutaścid viśeṣād apavarteta. na ca śukla ityāder viśeṣavacanasya kṛṣṇādi-nivṛttir bhavati śabdārthaḥ. na cānarthako mā bhūd ity arthaparikalpanā śakyā. ato na padārthajanito vākyārthaḥ. tasmāt kṛtrimaḥ. padasaṃghātāḥ khalv ete saṃghātāś ca puruṣakṛtā dṛśyante, yathā - nīlotpalavaneṣv adya carantaś cārusaṃravāḥ/ nīlakauśeyasaṃvītāḥ praṇaśyantīva{*1/365*} kādambāḥ//{*1/366*} ato vaidikā api puruṣakṛtā iti// [34]{*1/367*} notes: *{1/358: e1 (fn.): vāvacanāni}* *{1/359: e1,6; e2,5: śabdaḥ saṃbandhaś ca}* *{1/360: e1; e2 (besser): anyatamāt, e5: ekasmāt, e6: anyatamasmāt}* *{1/361: e2: 1,113; e5: 1,377; e6: 1,24}* *{1/362: e1,5,6; e2: tadā na}* *{1/363: e2: gor}* *{1/364: e2 om. na hi}* *{1/365: e1,6; e2,5 (richtig): pranṛtyantīva}* *{1/366: quelle unbekannt}* *{1/367: e2: 1,115; e5: 1,382; e6: 1,24}* tad bhūtānaṃ kriyārthena samāmnāyo 'rthasya tannimittatvāt // ms_1,1.25 // teṣv eva padārtheṣu bhūtānāṃ vartamānānāṃ (padānāṃ){*1/368*} kriyārthena{*1/369*} samuccāraṇam. nānapekṣya padārthān pārthagarthyena vākyam arthāntaraprasiddham. kutaḥ. pramāṇābhāvāt. na kiṃcana pramāṇam asti yena pramimīmahe. na hy anapekṣitapadārthasya vākyāntyavarṇasya pūrvavarṇajanitasaṃskārarahitasya śaktir asti padārthebhyo 'rthāntare vartitam{*1/370*} iti. nanv arthāpattir asti, yat padārthavyatiriktam artham avagacchāmaḥ. na ca śaktim antareṇa tad avakalpyata iti. tan na. arthasya tannimittatvāt. bhaved arthāpattiḥ, yady asatyām api śaktau nānyan nimittam avakalpyeta. avagamyate tu nimittam. kim? padārthāḥ. padāni hi svaṃ svaṃ padārtham abhidhāya nivṛttavyāpārāṇi. athedānīṃ padārthā avagatāḥ santo vākyārthaṃ gamayanti. katham. yatra hi śukla iti vā kṛṣṇa iti vā guṇaḥ pratīte bhavati. bhavati khalv asāvalaṃ guṇavati pratyayam ādhātum. tena guṇavati pratyayam icchantaḥ kevalaṃ guṇavacanam uccārayanti. saṃpatsyata eṣāṃ yathāsaṃkalpito 'bhiprāyaḥ. bhaviṣyati viśiṣṭārthasaṃpratyayaḥ. viśiṣṭārthasaṃpratyayaś ca vākyārthaḥ. evaṃ ced avagamyate 'nyata eva vākyārthaḥ ko jātucid adṛṣṭā padasamudāyasya śaktir arthād avagamyata iti vadiṣyati. api cānvayavyatirekābhyām etad avagamyate, bhavati hi kadācid iyam avasthā, mānasād apy ādhātāt{*1/371*}. yad uccaritebhyaḥ{*1/372*} padebhyo na padārthā avadhāryante. tadānīṃ{*1/373*} niyogato vākyārthaṃ nāvagaccheyuḥ. yady asya [35]{*1/374*} apārthagarthyam{*1/375*} abhaviṣyat. niyogatas tu nāvagacchanti. api cāntareṇāpi padoccāraṇaṃ yaḥ śauktyam{*1/376*} avagacchati, avagacchaty evāsau śuklaguṇakam. tasmāt padārthapratyaya eva vākyārthaḥ. nāsya padasamudāyena saṃbandhaḥ. yat tu - śrautaḥ padārtho na vākyānurodhena kutaścid viśeṣād apavartitum arhatīti{*1/377*}. satyam, evam etat{*1/378*}. yatra kevalaḥ padārthaḥ prayujyamānaḥ prayojanābhāvād anarthakaḥ saṃjāyata ity avagataṃ bhavati tatra vākyārtho 'pi tāvad bhavatv iti viśiṣṭārthatāvagamyate, na sarvatra. evaṃ ca sati, guṇāntarapratiṣedho na śabdārtha ity{*1/379*} etad api parihṛtaṃ bhavati. api ca prātipadikād uccarantī dvitīyādivibhaktiḥ prātipadikārtho viśeṣaka ity āha. sā ca viśeṣaśrutiḥ sāmānyaśrutiṃ bādheta. yac caite padasaṃghātāḥ puruṣakṛtā dṛśyanta iti{*1/380*}. parihṛtaṃ tad asmaraṇādibhiḥ{*1/381*}. api caivaṃjātīyake 'rthe vākyāni saṃhartuṃ na kiṃcana puruṣāṇaṃ bījam asti. notes: *{1/368: e2 om. padānāṃ, e1 gibt es geklammert, e5,6 ungeklammert}* *{1/369: e5: kriyārthena samānāyaḥ samuccāraṇam}* *{1/370: e2,5,6: vartitum}* *{1/371: e5: mānasād apacārāt}* *{1/372: e5: uccaritebhyo 'pi}* *{1/373: e5 (richtig): na tadānīṃ}* *{1/374: e2: 1,117; e5: 1,393; e6: 1,25}* *{1/375: e5 (richtig): pārthagarthyam}* *{1/376: e2,5,6 (richtig): śauklyam}* *{1/377: cf. e1, s.33/17}* *{1/378: e2: satyam evaivam etat}* *{1/379: cf. e1, s.33/18-19}* *{1/380: cf. e1, s.33/23}* *{1/381: cf. e1, s.15/23}* loke sanniyamāt prayogasaṃnikarṣaḥ syāt // ms_1,1.26 // laukikeṣu punar artheṣu pratyakṣeṇārtham upalabhya sanniyamaḥ, sannibandhanaṃ śakyaṃ tatra saṃhartum, evaṃjātīyakāni vākyāni nīlotpalavaneṣv adya iti{*1/382*}. tasmād agnihotraṃ juhuyāt svargakāma ity etebhya eva padebhyo ye 'rthā avagatāḥ, tebhyo evaitad avagamyate, agnihotrāt svargo bhavatīti. padebhya eva padārthapratyayaḥ, padārthebhyo vākyārtha iti. [36]{*1/383*} notes: *{1/382: e1, s.33/21-22}* *{1/383: e2: 1,120; e5: 1,401; e6: 1,26}* vedāṃś caike saṃnikarṣaṃ puruṣākhyāḥ // ms_1,1.27 // uktam - codanālakṣaṇo 'rtho dharma iti{*1/384*}, yato na puruṣakṛtaḥ śabdasyārthena saṃbandhaḥ. tatra padavākyāśraya ākṣepaḥ parihṛtaḥ. idānīm anyathākṣepsyāmaḥ. pauruṣeyāś codanā iti vadāmaḥ, saṃnikṛṣṭakālāḥ kṛtakā vedā idānīṃ tanāḥ, te ca codanānāṃ samūhāḥ, tatra pauruṣeyāś ced vedāḥ, asaṃśayaṃ pauruṣeyāś codanāḥ. kathaṃ punaḥ kṛtakā vedā iti kecin manyante. yataḥ puruṣākhyāḥ puruṣeṇa hi samākhyāyante vedāḥ - kāṭhakaṃ kālāpakam, paippalādakaṃ mauhulam{*1/385*} iti. na hi saṃbandhād ṛte samākhyānam, na ca puruṣasya śabdenāsti{*1/386*} saṃbandhaḥ, anyataḥ{*1/387*} kartā puruṣaḥ kāryaḥ śabda iti. nanu pravacanalakṣaṇā samākhyā syāt. neti brūmaḥ. asādhāraṇaṃ hi viśeṣaṇaṃ bhavati, eka eva hi kartā bahavo 'pi prabrūyuḥ. ato 'smaryamāṇo 'pi codanāyāḥ kartā syāt. tasmān na pramāṇaṃ codanālakṣaṇo 'rtho dharma iti. notes: *{1/384: ms 1.1.2}* *{1/385: e1,6; e2 om. mauhulam, e5: maudgalam}* *{1/386: e2: puruṣasyānyaḥ śabdenāsti}* *{1/387: e1,6, e6: saṃbandho 'nyataḥ; e2: saṃbandho yad ataḥ. e5: saṃbandho 'nyad ataḥ}* anityadarśanāc ca // ms_1,1.28 // jananamaraṇavantaś ca vedārthāḥ śrūyante. babaraḥ prāvāhaṇir akāmayata{*1/388*}, kusuruvinda auddālakir akāmayata{*1/389*} ityevamādyaḥ. uddālakasyāpatyaṃ gamyata auddālakiḥ, yady evam, prāg auddālakijanmanaḥ, nāyaṃ grantho bhūtapūrvaḥ. evam apy anityatā. [37]{*1/390*} notes: *{1/388: cf. tait.s. 7.1.20}* *{1/389: cf. tait.s. 7.2.2}* *{1/390: e2: 1,122; e5: 1,404; e6: 1,26}* uktaṃ tu śabdapūrvatvam // ms_1,1.29 // uktam asmābhiḥ śabdapūrvatvam adhyetṝṇām{*1/391*}. kevalam ākṣepaparihāro vaktavyaḥ, so 'bhidhīyate. notes: *{1/391: cf. śbh ad ms 1.1.5}* ākhyā pravacanāt // ms_1,1.30 // yad uktam - kartṛlakṣaṇā samākhyā kāṭhakādyeti. tad ucyate - neyam arthāpattiḥ, akartṛbhir api hy enām ācakṣīran, prakarṣeṇa vacanam (ananyasādhāraṇaṃ){*1/392*} kaṭhādibhir anuṣṭhitaṃ syāt, tathāpi hi samākhyātāro bhavanti. smaryate ca vaiśaṃpāyanaḥ sarvaśākhādhyāyī, kaṭhaḥ punar imāṃ kevalāṃ śākhām adhyāpayāṃ babhūveti. sa bahuśākhādhyāyināṃ saṃnidhāv ekaśākhādhyāyy anyāṃ śākhām anadhīyānaḥ, tasyāṃ prakṛṣṭatvād asādhāraṇam upapadyate viśeṣaṇam. notes: *{1/392: e2,6, in e2 geklammert; e5 om}* paraṃ tu śrutisāmānyamātram // ms_1,1.31 // yac ca prāvāhaṇir iti. tan na, pravāhaṇasya puruṣasyāsiddhatvān na pravāhaṇasyāpatyaṃ prāvāhāniḥ. praśabdaḥ prakarṣe siddhaḥ, vahatiś ca prāpaṇe. (na tv asya samudāyaḥ kvacit siddhaḥ.){*1/393*} ikāras tu yathaivāpatye siddhas tathā kriyāyām api kartari. tasmād yaḥ pravāhayati, sa prāvāhaṇiḥ. babara iti śabdānukṛtiḥ. tena yo nityārthas tam evaitau śabdau vadiṣyataḥ. ata uktam - paraṃ tu śrutisāmānyamātram iti. notes: *{1/393: in e2 geklammert}* kṛte vā viniyogaḥ syāt karmaṇaḥ saṃbandhāt // ms_1,1.32 // atha katham avagamyate nāyam unmattabālavākyasadṛśa iti. tathā [38]{*1/394*} hi paśyāmaḥ - vanaspatayaḥ satram āsata, sarpāḥ satram āsata iti. yathā - jarad gavo gāyati mattakāni, kathaṃ nāma jarad gavo gāyeta. kathaṃ vā vanaspatayaḥ sarpā vā satram āsīrann iti. ucyate - viniyuktaṃ hi dṛśyate, paraspareṇa saṃbandhārtham. katham. jyotiṣṭoma ity abhidhāya kartavya ity ucyate. kenety ākāṅkṣite someneti. kim artham iti, svargāyeti. katham iti. ittham, (anayeti kartavyatayā){*1/395*} iti. evam avagacchantaḥ, padārthair ebhiḥ saṃskṛtaṃ piṇḍitaṃ vākyārthaṃ katham unmattabālavākyasadṛśam iti vakṣyāmaḥ. nanv anupapannam idaṃ dṛśyate - vanaspatayaḥ satram āsata ityevamādi. nānupapannam. na, anena agnihotraṃ juhuyāt svargakāma ity evamādayo 'nupapannāḥ syuḥ. api ca vanaspatayaḥ satram āsata ityevamādayo 'pi nānupapannāḥ, stutayo hy etāḥ satrasya, vanaspatayo nāmācetanā idaṃ satram upāsitavantaḥ, kiṃ punar vṛddhāṃso brāhmaṇāḥ. tad yathā loke - sandhyāyāṃ mṛgā api na caranti, kiṃ punar vidvāṃso brāhmaṇā iti. api cāvigītaḥ suhṛdupadeśaḥ supratiṣṭhitaḥ katham ivāśaṅketonmattabālavākyasadṛśa iti. tasmāc codanālakṣaṇo 'rtho dharma iti siddham. [39]{*1/396*} notes: *{1/394: e2: 1,124; e5: 1,405; e6: 1,27}* *{1/395: in e2 geklammert; e5 om}* *{1/396: e2: 2,1; e5: 2,1; e6: 1,28}* āmnāyasya kriyārthatvād ānarthakyam atadarthānāṃ tasmād anityam ucyate // ms_1,2.1 // so 'rodīd yad arodīt, tad rudrasya rudratvam{*1/397*}; prajāpatir ātmano vapām udakhidat{*1/398*}. devā vai devayajanam adhyavasāya diśo na prājānan{*1/399*} ityevamādīni samāmnātāraḥ samāmananti vākyāni. tāni kiṃ kaṃcid dharmaṃ pramimate uta neti bhavati vicāraṇā. tad abhidhīyate - kriyā katham anuṣṭheyeti tāṃ vadituṃ{*1/400*} samāmnātāro vākyāni samāmananti. tad yāni vākyāni kriyāṃ nāvagamayanti kriyāsaṃbaddhaṃ vā kiṃcit, evam eva bhūtam artham anvācakṣate - ruditavān rudraḥ; vapām uccikheda prajāpatiḥ; devā vai diśo na prajajñira ityevaṃjātīyakāni, tāni kaṃ dharmaṃ pramimīran. athocyeta - adhyāhāreṇa vā vipariṇāmena vā vyavahitakalpanayā vā vyavadhāraṇakalpanayā vā guṇakalpanayā vā kaścid arthaḥ kalpāyiṣyata iti. sa kalpyamānaḥ kaḥ kalpyeta - rudraḥ kila ruroda, ato 'nyenāpi roditavyam. uccikhedātmavapāṃ{*1/401*} prajāpatiḥ, ato 'nyo 'py utkhided ātmano vapām. devā vai devayajanakāle diśo na prajñātavantaḥ, ato 'nyo 'pi diśo na prajānīyād iti, tac cāśakyam, iṣṭaviyogenābhighātena vā yad bāṣpanirmocanam, tad rodanam ity ucyate, na ca, tad icchāto bhavati. na ca kaści[40]{*1/402*}d ātmano vapām utkhidya tām agnau prahṛtya tata utthitena tūpareṇa paśuṇā yaṣṭuṃ śaknuyāt. na ca{*1/403*}, devayajanādhyavasānakāle kecid diśo muhyeyuḥ. ata eṣām ānarthakyam. tasmād evaṃjātīyakāni vākyāny anityānīty ucyante, (yady api ca nityāni, tathāpi na nityam arthaṃ kurvanti){*1/404*} iti. sa eṣa vākyaikadeśasyākṣepaḥ, na kṛtsnasya vākyasya. nanv ekadeśād vinā sākāṅkṣaḥ padasamūho na paryāptaḥ svasmai prayojanāya, ata ākṣipta eveti. naivam, bhavati hi kaścit padasamūhaḥ, yo 'rthavādebhyo vināpi vidadhāti kaṃcid artham, yāni punas taiḥ saha saṃyujyārthāntare vartante, tāny ekadeśākṣepeṇākṣipyate. notes: *{1/397: tait.s. 1.5.1}* *{1/398: tait.s. 2.1.1}* *{1/399: tait.s. 6.1.5}* *{1/400: e4: hi tāṃ vedituṃ}* *{1/401: e2: uccikhedātmano vapāṃ}* *{1/402: e2: 2,3; e4: 1,3; e5: 2,8; e6: 1,28}* *{1/403: e2: na tu}* *{1/404: in e1 geklammert}* śāstradṛṣṭavirodhāc ca // ms_1,2.2 // stenaṃ manaḥ. anṛtavādinī vāg ityevaṃjātīyakānāṃ dharmaṃ praty aprāmāṇyam, bhūtānuvādāt. vipariṇāmādibhir api kalpyamāne steyaṃ mṛṣodyaṃ ca kartavyam ity āpatati. tac cāśakyaṃ steyānṛtavādapratiṣedham abādhamānenānuṣṭhātum. na ca vikalpaḥ, vaiṣamyāt. ekaḥ kalpyo vidhiḥ, ekaḥ pratyakṣaḥ. atha dṛṣṭavirodhaḥ. tasmād dhūma evāgner divā dadṛśe nārciḥ. tasmād arcir evāgner naktaṃ dadṛśe na dhūma iti{*1/405*}. asmāl lokād utkramyāgnir ādityaṃ gataḥ, rātrāv ādityastam ity etad upapādayitum idam, ubhayam api dṛṣṭaviruddham ucyate. tasmān naiṣāvadhāraṇā sidhyatīti. aparo dṛṣṭavirodhaḥ - na caitad vidmo vayaṃ [41]{*1/406*} brāhmaṇā vā smaḥ, abrāhmaṇā vety{*1/407*}{*1/408*} akriyārthatvād anarthakam. athāyam arthaḥ - naivaitaj jñāyate kiṃ vā brāhmaṇā vayam utābrāhmaṇā eveti, pratyakṣaviruddham apramāṇam. aparaḥ śāstradṛṣṭena virodhaḥ - ko hi tad veda, yad amuṣmiṃl loke 'sti vā, na veti{*1/409*}. yadi praśno 'yam, akriyārthatvād anarthakaḥ. athānavakḷptiḥ, śāstradṛṣṭena virodhaḥ. ataḥ pratyakṣaviruddham apramāṇam. notes: *{1/405: tait.br. 2.1.2.10, vgl dazu śbh ad ms 1.2.12}* *{1/406: e2: 2,5; e4: 1,19; e5: 2,13; e6: 1,29}* *{1/407: tait.br. 2.1.2, gop.br. 5.21, mait.s. 1.4.11}* *{1/408: e2 om. smaḥ, abrāhmaṇā vā}* *{1/409: tait.s. 6.1.1; 6.2.2, vgl. śbh ad ms 1.2.14}* tathā phalābhāvāt // ms_1,2.3 // gargatrirātrabrāhmaṇaṃ prakṛtyocyate - śobhate 'sya mukhaṃ ya evaṃ veda iti{*1/410*} yadi bhūtānuvādaḥ, anarthakaḥ. athādhyayanaphalānuvādaḥ, tato 'sadanuvādaḥ. kālāntare phalaṃ bhaviṣyatīti cet. na hy atra pramāṇam asti. vidhiḥ syād iti cet. naiṣa vidhiparaḥ, dravyasaṃskārakarmasv iti{*1/411*} cintayiṣyaty etad upariṣṭāt, kiṃ phalaviddhir utārthavāda iti. iha tu kiṃ bhūtānuvādaḥ, kriyārtho veti{*1/412*}. āsya prajāyāṃ vājī jāyate ya evaṃ vedeti codāharaṇam. notes: *{1/410: tā.br. 20.16.6}* *{1/411: ms 4.3.1}* *{1/412: e2,4,6 haben zusätzlich: tena na phalavidhitvān nirākṛtasyehānarthako 'rthavādavicāra iti, dies in e1 auch als fn, e5 om}* anyānarthakyāt // ms_1,2.4 // pūrṇāhutyā sarvān kāmān avāpnoti{*1/413*}. paśubandhayājī sarvāṃl lokān abhijayati. tarati mṛtyum, tarati brahmahatyāṃ yo 'śvamedhena yajate, ya u cainam evaṃ vedeti{*1/414*}. yadi bhūtānuvādamātram anarthakam. atha phalavidhiḥ, itareṣām ānarthakyam. na hi, akṛtvā pūrṇāhutim agnihotrādayaḥ kriyante. na [42]{*1/415*} cāniṣṭvāgnīṣomīyeṇa somena yajante. na cādhītyāśvamedhena yajante. tad yathā, pathi jāte 'rke madhūtsṛjya, tenaiva pathā madhvarthinaḥ parvataṃ na gaccheyuḥ, tādṛśaṃ hi tat. api cāhuḥ - arke cen madhu vindeta, kim arthaṃ parvataṃ vrajet/ iṣṭasyārthasya saṃsiddhau ko vidvān yatnam ācaret// iti{*1/416*}. notes: *{1/413: tait.br. 3.8.10}* *{1/414: cf. tait.br. 5.3.12.2}* *{1/415: e2: 2,8; e4: 1,32; e5: 2,16; e6: 1,29}* *{1/416: quelle unbekannt}* abhāgipratiṣedhāc ca // ms_1,2.5 // na pṛthivyām agniś cetavyo nāntarikṣe na divīty{*1/417*} apratiṣedhabhāginam arthaṃ pratiṣedhanti. vijñāyata evaitat, antarikṣe, divi cāgnir na cīyata iti. pṛthivīcayanapratiṣedhārthaṃ ca yad vākyam, bhavec cayanapratiṣedhārtham eva tat. athāpramāṇam, naiṣa virodho bhavati. kathaṃ tat pramāṇam, yad vidhyantaram ākulayet, svayaṃ cākulaṃ syāt. na cetavyam, hiraṇyaṃ nidhāya cetavyam iti. notes: *{1/417: tait.s. 5.2.7.1}* anityasaṃyogāt // ms_1,2.6 // anityasaṃyogaś ca (vedaprāmāṇye sati){*1/418*} paraṃ tu śrutisāmānyamātram iti{*1/419*} parihṛtaḥ. idānīṃ vedaikadeśānām ākṣiptānāṃ punar upodbalaka uttiṣṭhati, babaraḥ prāvāhaṇir akāmayateti{*1/420*}. notes: *{1/418: in e2,5 geklammert}* *{1/419: cf. ms 1.1.21}* *{1/420: cf. tait.s. 7.1.10.2}* vidhinā tv ekavākyatvāt stutyarthena vidhīnāṃ syuḥ // ms_1,2.7 // idaṃ samāmnāyate - vāyavyaṃ śvetam ālabheta bhūtikāmaḥ, vāyur vai kṣepiṣṭhā devatā, vāyum eva svena bhāgadheyenopadhāvati, sa evainaṃ bhūtiṃ gamayatīti{*1/421*}. vāyur vai kṣepiṣṭhā devatety ato yady api kriyā nāvagamyate, kriyāsaṃbaddhaṃ vā kiṃcit. tathāpi vidhyuddeśe[43]{*1/422*}naikavākyatvāt pramāṇam. bhūtikāma ity evam anto vidhyuddeśaḥ, tenaikavākyabhūto vāyur vai kṣepiṣṭhā devatetyevamādiḥ. katham ekavākyabhāvaḥ. padānāṃ sākāṅkṣatvād vidheḥ stuteś caikavākyatvaṃ bhavati. bhūtikāma ālabheta. (kasmāt?){*1/423*} yato vāyuḥ kṣepiṣṭheti. nāyam abhisaṃbandho vivakṣitaḥ, bhūtikāmenālabdhavyam iti. kathaṃ tarhi ālabheta? yatas tato bhūtir iti bhinnāv imāv arthau, ubhayābhidhāne vākyaṃ bhidyeta. kim arthā stutir iti cet. kathaṃ roceta, nonuṣṭhīyeteti. nanu prāk stutivacanād anuṣṭhānaṃ bhūtikāmāntāt siddham, stutivacanam anarthakam. na hi, yadā stutipadāsaṃnidhānaṃ tadā pūrveṇaiva vidhiḥ. yadā stutipadasaṃbandhaḥ, na tadā bhūtikāmasyālambho vidhīyate. yathā paṭo bhavatīti paṭa utpadyata ity arthaḥ. nirākāṅkṣaṃ ca padadvayam. yadā ca tasminn eva rakta ity aparaṃ śrūyate, tadā rāgasaṃbandho bhavatīty arthaḥ, bhavati ca raktaṃ pratyākāṅkṣā. evaṃ yadā na stutipadāni, vidhiśabdenaiva tadā prarocanā, yadā stutivacanam, tadā stavanena. nanv evaṃ sati kiṃ stuti-vacanena, yasmin saty avidhāyakam, mā bhūt tat. tadabhāve 'pi pūrvavidhinaiva prarocayiṣyata iti. satyam, vināpi tena sidhyet prarocanam. asti tu tat, tasmin vidyamāne yo 'rtho vākyasya, so 'va-gamyate stutiprayojanaṃ{*1/424*} tayoḥ. tasminn avidyamāne vidhinā prarocanam iti. nanu satsv api stutipadeṣu pūrvasya vidhisvarūpatvād vidhir abhipretaḥ syāt, na vivakṣyeta stutipada-saṃbandhaḥ. āha - stutipadāni hy anarthakāny abhaviṣyan sākāṅkṣāṇi. bhavantv anarthakānīti cet. na, gamyamāne 'rthe 'vivakṣitārthāni bhavitum arhanti. [44]{*1/425*} yo 'sau vidhyuddeśaḥ, sa śaknoti nirapekṣo 'rthaṃ vidhātum, śaknoti ca stutipadānāṃ vākyaśeṣībhavitum, pratyakṣaś ca vākyaśeṣabhāvaḥ. ato 'smād vidheḥ stutim avagacchāmaḥ. nanu nirapekṣād api vidhim avagamiṣyām. bhavatv evam, naivaṃ sati kaścid virodhaḥ. kiṃ tv aśakyaḥ stutipadasaṃbandhe sati vidhyartho vivakṣitum. vākyaṃ hi saṃbandhasya vidhāyakam, dvau cet saṃbandhau vidadhyāt - bhūtikāma ālabheta; ālambhena caiṣa guṇo bhaviṣyatīti, bhidyeta tarhy evaṃ sati vākyam. atha yad uktam - na kriyā gamyate na tatsaṃbaddhaṃ vā kiṃcid iti{*1/426*}. stutyarthena vidhīnāṃ syuḥ, stutiśabdāḥ stuvantaḥ kriyāṃ prarocayamāṇā anuṣṭhātṝṇām upakariṣyanti kriyāyāḥ. evam imāni sarvāṇy eva padāni kaṃcid arthaṃ stuvanti vidadhati. ataḥ pramāṇam evaṃjātīyakāni, vāyur vai kṣepiṣṭhā devateti{*1/427*}. notes: *{1/421: tait.s. 2.1.1}* *{1/422: e2: 2,14; e4: 1,41; e5: 2,17; e6: 1,30}* *{1/423: in e1,5 geklammert}* *{1/424: e1,5,6; e2,4: stutiḥ prayojanaṃ}* *{1/425: e2: 2,17; e4: 1,41; e5: 2,22; e6: 1,31}* *{1/426: cf. e1, s.39/9. }* *{1/427: tait.s. 2.1.1}* tulyaṃ ca sāṃpradāyikam // ms_1,2.8. // athocyeta - prāk stutipadebhyaḥ, nirākāṅkṣāṇi vidhāyakāni, vidhisvarūpatvāt, stutipadāni tu pramādapāṭha iti. tan na evam{*1/428*}, arthāvagamāt, tulyaṃ ca sāṃpradāyikam, saṃpradāyaḥ (prayojanaṃ){*1/429*} yeṣāṃ dharmāṇāṃ sarve te vidhipadānām arthavādapadānāṃ ca tulyāḥ. adhyāyānadhyāyate{*1/430*}, gurumukhāt pratipattiḥ, śiṣyopādhyāyatā ca sarvasminn evaṃjātīyake, avighnārthe tulyam ādriyante. smaraṇaṃ ca dṛḍham. ato na pramādapāṭha iti. [45]{*1/431*} notes: *{1/428: e2,4,5,6 setzen daṇḍa oder komma vor evam}* *{1/429: in e1,5 geklammert}* *{1/430: e1,2,5,6; e4: adhyāyānadhyayane (auch in e1 als fn., dort noch: adhyāyānadhyāyatā)}* *{1/431: e2: 2,23; e4: 1,92; e5: 2,27; e6: 1,31}* aprāptā cānupapattiḥ, prayoge hi virodhaḥ syāt, śabdārtas tv aprayogabhūtaḥ, tasmād upapadyeta // ms_1,2.9 // api ca yaiṣānupapattir uktā śāstradṛṣṭavirodhād ityevamādyā{*1/432*}, sā so 'rodīd ityevamādiṣu na prāpnoti. kutaḥ? prayoge hi steyādīnām ucyamāne virodhaḥ syāt, śabdārthas tv aprayogabhūtaḥ, tasmād upapadyeta - stenaṃ manaḥ, anṛtavādinī vāg iti. notes: *{1/432: cf. ms 1.2.2 und śbh dazu}* guṇavādas tu // ms_1,2.10 // yad uktam - vidheyasya prarocanārthā stutir iti{*1/433*}. tad iha katham avakalpyeta yatrānyad vidheyam, anyac ca stūyate. yathā - vetasaśākhayāvakābhiś cāgniṃ vikarṣatīti{*1/434*} vetasāvake vidhīyete, āpaś ca stūyante - āpo vai śāntā iti{*1/435*}. tad ucyate - guṇavādas tu. gauṇa eṣa vādo bhavati, yat saṃbandhini stotavye saṃbandhyantaraṃ stūyate. abhijano hy eṣa vetasāvakayoḥ. tatas te jāte. abhijanasaṃstavena cābhijātaḥ stuto bhavati. yathā - aśmakābhijano devadatto 'śmākeṣu stūyamāneṣu stutam{*1/436*} ātmānaṃ manyate. evam atrāpi draṣṭavyam. atha so 'rodīd iti kasya vidheḥ śeṣaḥ. tasmād barhiṣi rajataṃ na deyam ity{*1/437*} asya. kutaḥ? sākāṅkṣatvāt padānām. so 'rodīt, yad arodīt, tad rudrasya rudratvam ity{*1/438*} atra sa iti prakṛtāpekṣaḥ, tatpratyayāt. tasya yad aśrv aśīryateti tasyeti pūrvaprakṛtāpekṣa eva. upapattiś coparitanasya yo barhiṣi rajataṃ dadyāt purāsya saṃvatsarād gṛhe rodanaṃ bhavatīti{*1/439*}. asya hetutvenāyaṃ pratinirdiśyate - tasmād barhiṣi rajataṃ na deyam iti. evaṃ sarvāṇi sākāṅkṣāṇi. kathaṃ vidher{*1/440*} upakurvantīti. [46]{*1/441*} guṇavādena. rodanaprabhavaṃ rajataṃ barhiṣi dadato rodanam āpadyate. tat pratiṣedhasya guṇaḥ, yad arodanam iti. kathaṃ punar arudaty arodīd iti bhavati? kathaṃ vānaśruprabhave rajate 'śruprabhavam iti vacanam? purāsya saṃvatsarād asati rodane, kathaṃ rodanaṃ bhavatīti? tad ucyate - guṇavādas tu. gauṇā ete śabdāḥ. rudra iti rodananimittasya śabdasya darśanād yad arodīd ity ucyate. varṇasārūpyān nindann anaśruprabhavam apy aśruprabhavam ity āha. nindann eva ca dhanatyāge dukhadarśanāt purāsya saṃvatsarād gṛhe rodanaṃ bhavatīty āha. tathā - yaḥ prajākāmaḥ paśukāmo vā syāt, sa etaṃ prājāpatyaṃ tūpuram ālabheta iti{*1/442*}, ākāṅkṣitatvād asya vidheḥ śeṣo 'yam - sa ātmano vapām udakhidad iti{*1/443*}. kathaṃ guṇavādaḥ? itthaṃ nāma - nāsan paśavaḥ, yad ātmano vapām udakhidad iti. etac ca karmaṇaḥ sāmarthyaṃ yad agnau prahṛtamātrāyāṃ vapāyām ajas tūpura udagāt, itthaṃ bahavaḥ paśavo bhavantīti. kathaṃ punar anutkhinnāyāṃ vapāyāṃ prajāpatir ātmano vapām udakhidad ity āha. ucyate - asad vṛttāntānvākhyānaṃ stutyarthena praśaṃsāyā gamyamānatvāt. ihānvākhyāne vartamāne dvayaṃ niṣpadyate{*1/444*} - yac ca vṛttāntajñānam, yac ca kasmiṃścit prarocanā dveṣo vā. tatra vṛttāntānvākhyānaṃ na pravartakaṃ na nivartakaṃ ceti prayojanābhāvād anarthakam ity avivakṣitam. prarocanayā tu pravartate dveṣān nivartata iti tayor vivakṣā. vṛttāntānvākhyāne 'pi vidhīyamāne ādimatā doṣo vedasya prasajeta. kathaṃ punar idaṃ nirālambanam anvākhyāyata iti. ucyate - nityaḥ kaścid arthaḥ prajāpatiḥ syād vāyuḥ, ākāśaḥ, ādityo vā. sa ātmano vapām udakhidad iti vṛṣṭim, vāyum, raśmiṃ vā. tām agnau prāgṛhṇāt, vaidyute, ārcīse, laukike vā. tato 'ja ity annam, bījam, virud vā. tam ālabhya tam upayujya prajāḥ paśūn prāpnotīti gauṇāḥ śabdāḥ. ādityaḥ prāyaṇīyaś carur āditya udapanīyaś carur ity{*1/445*} asya vidheḥ śeṣaḥ - devā vai devayajanam adhyavasāya diśo na prājānann iti, ākāṅkṣitatvāt. sarvavyāmohānām ādityaś carur nāśayitā, api diṅmohasyeti stutiḥ. katham asati diṅmohe diṅmohaśabda iti. ucyate - aprākṛtasya bahoḥ karmasamūhasyopasthitatvād gauṇo mohaśabdo 'vadhāraṇāvakāśadānādibhir jñāpayatīti gauṇatā. notes: *{1/433: cf. śbh ad ms 1.2.7}* *{1/434: tait.s. 5.4.4}* *{1/435: tait.s.5.4.4}* *{1/436: e1: stūtam, lies mit e2,4,5,6: stutam}* *{1/437: tait.s. 1.5.1.2}* *{1/438: ebenda}* *{1/439: ebenda}* *{1/440: e1: vidhar, lies mit e2,4,5,6: vidher}* *{1/441: e2: 2,25; e4: 95; e5: 2,30; e6: 1,32}* *{1/442: tait.s. 2.1.1.4/5}* *{1/443: tait.s. 2.1.1.4}* *{1/444: e1: niṣyadyate, lies mit e2,4,5,6: niṣpadyate; e1 (fn.): āpatati}* *{1/445: tait.s. 6.1.5.1}* rūpāt prāyāt // ms_1,2.11 // hiraṇyaṃ haste bhavati, atha gṛhṇātīti{*1/446*} sākāṅkṣatvād asya vidheḥ śeṣaḥ - stenaṃ mano 'nṛtavādinī vāg iti. nindāvacanaṃ hiraṇyastutyarthena yathā - kim ṛṣiṇā, devadatta eva bhojayitavyaḥ. kathaṃ punar astenaṃ mano ninditum api stenaśabdenocyate, vācaṃ cānanṛtavādinīm apy anṛtavādinīti brūyat. guṇavādas tu rūpāt. yathā - stenāḥ pracchannarūpāḥ, evaṃ ca mana iti gauṇaḥ śabdaḥ. prāyāc cānṛtavādinī vāg iti. [48]{*1/447*} notes: *{1/446: cf. mait.s. 4.8.2.3}* *{1/447: e2: 2,28; e4: 1,112; e5: 2,32; e6: 1,33}* dūrabhūyastvāt // ms_1,2.12 // dṛṣṭavirodha{*1/448*} udāharaṇam - tasmād bhūma evāgner divā dadṛśe nārciḥ{*1/449*}. tasmād arcir evāgner naktaṃ dadṛśe, na dhūma iti agnir jyotir jyotir agniḥ svāheti sāyaṃ juhoti, sūryo jyotir jyotiḥ sūryaḥ svāheti{*1/450*} prātar iti miśraliṅgamantrayor vidhānasyākāṅkṣitatvāc cheṣaḥ. ubhayor devatayoḥ saṃnidhāne homa iti stuter upapattiḥ. dūrabhūyastvād dhūmasyāgneś cādarśane gauṇaḥ śabdaḥ. notes: *{1/448: e1: iṣṭavirodhe, lies mit e2,4,5,6 (und e1, s.40/17, zu ms 1.2.2): dṛṣṭavirodha}* *{1/449: e1, s.40/17, tait.br. 2.1.2.10}* *{1/450: vāj.s. 3.9}* aparādhāt{*1/451*} kartuś ca putradarśanam // ms_1,2.13 // dṛṣṭavirodha evodāharaṇam - na caitad vidma iti{*1/452*}. tat pravare pravriyamāṇe devāḥ pitara iti brūyād ity{*1/453*} ākāṅkṣitatvād asya vidheḥ śeṣaḥ. abrāhmaṇo 'pi brāhmaṇaḥ pravarānumantraṇena syād iti stutiḥ. durjñānatvād ajñānavacanaṃ gauṇam. stryaparādhena kartuś ca putradarśanena. apramatā rakṣata tantum enam ityādinā durjñānam. notes: *{1/451: e1,6; e2,4,5 (besser): stryaparādhāt; auch e1 hat diese lesart im kommentar}* *{1/452: e1, s.40/21, u.a. mait.s. 1.4.11}* *{1/453: mait.s. 1.4.11}* ākālikepsā // ms_1,2.14 // śāstradṛṣṭavirodhe udāharaṇam - ko hi tad vedeti{*1/454*}, dikṣvatī kāśān karotīti{*1/455*} sākāṅkṣatvād asya vidheḥ śeṣaḥ. pratyakṣaphalatvena stutiḥ. ananvakḷptivacanaṃ viprakṛṣṭakālaphalatvād gauṇam. notes: *{1/454: e1, s.41/3, tait.s. 6.1.1.1}* *{1/455: ebenda}* vidyāpraśaṃsā // ms_1,2.15 // tathā phalābhāvād ity{*1/456*} atrodāhṛtam - śobhate 'sya mukham iti{*1/457*}. gargatrirātravidher ākāṅkṣitatvāc cheṣaḥ. [49]{*1/458*} vedānumantraṇasya cāsya prajāyāṃ vājī jāyata iti śeṣaḥ. mukhaśobhā vājimattvaṃ ca guṇavacanatvād gauṇaḥ śabdaḥ. śobhata iva śiṣyair udīkṣyamāṇam. kule saṃtatādhyayanaśravaṇān medhāvī jāyata iti sa pratigrahād annaṃ prāpnotīti. notes: *{1/456: ms 1.2.3}* *{1/457: e1, s.41/8, tā.br. 20.16.6}* *{1/458: e2: 2,30; e4: 1,120; e5: 2,33; e6: 1,34}* sarvatvam ādhikārikam // ms_1,2.16 // anyānarthakyavākya udāharaṇam - pūrṇāhutyā sarvān kāmān avāpnotīti{*1/459*}, pūrṇāhutiṃ juhotīty ākāṅkṣitatvād asya vidheḥ śeṣaḥ. ya u cainam evaṃ vedeti, tarati mṛtyum ity{*1/460*} asyākāṅkṣitvāc cheṣaḥ. phalavacanaṃ stutiḥ. sarvakāmaphalasya nimitte sarvakāmāv āptivacanaṃ gauṇam. asarveṣu sarvavacanam adhikṛtāpekṣam. notes: *{1/459: e1, s.41/17, zu ms 1.2.4, tait.br. 3.8.10}* *{1/460: tait.s. 5.3.12.2}* phalasya karmaniṣpattes teṣāṃ lokavat parimāṇataḥ phalaviśeṣaḥ syāt // ms_1,2.17 // anvāruhya vacanam idaṃ{*1/461*} yady api vidhiḥ, tathāpy arthavattā parimāṇataḥ sārato vā phalaviśeṣāt. notes: *{1/461: e1, s.49/6: pūrṇāhutyā sarvān kāmān avāpnotīti}* antyayor yathoktam // ms_1,2.18 // abhāgipratiṣedhād ityādāv udāhṛtam - na pṛthivyām agniś cetavyo nāntarikṣe na divīti{*1/462*}, hiraṇyaṃ nidhāya cetavyam ity{*1/463*} ākāṅkṣitatvād asya vidheḥ śeṣaḥ. pṛthivyādīnāṃ nindā hiraṇyastutyarthā. asati prasaṅge pratiṣedho nityānuvādaḥ. yac cānityadarśanaṃ babaraḥ prāvāhaṇir akāmayata iti{*1/464*}. tatparihṛtam. arthavādākṣepeṇa punar utthitam idānīm arthavādaprāmāṇye tenaiva parihāreṇa parihariṣyata iti// [50]{*1/465*} notes: *{1/462: tait.s. 5.2.7.1, zitiert in śbh ad ms 1.2.5}* *{1/463: tait.s. 5.2.7.3}* *{1/464: cf. ms 1.2.6, tait.s. 7.1.10.2}* *{1/465: e2: 2,33; e4: 1,129; e5: 2,34; e6: 1,35}* vidhir vā syād apūrvatvāt, vādamātraṃ hy anarthakam // ms_1,2.19 // iha ye vidhivan nigadā arthavādās te arthavādās te udāharaṇam - audumbaro yūpo bhavaty ūrg vā uduṃbara ūrk paśava ūrjair vāsmā ūrjaṃ paśūn nāpnoti ūrjo 'varuddhyā iti{*1/466*}. kim asya vidhiḥ kāryam utāsyāpi stutir iti. kiṃ tāvat prāptam? vidhir vā syād apūrvatvāt, vādamātraṃ hy anarthakam. vidhivan nigadeṣv evaṃjātīyakeṣu phalavidhiḥ syāt, phalaṃ hy avagamyate, tathā hy apūrvam arthaṃ vidhāsyati. itarathā stutivādamātram anarthakaṃ syāt. stutaś cāstutaś ca tāvān eva so 'rthaḥ. api ca ūrjo 'varuddhyā iti prayojanaṃ śrūyate. na ca - praśasto 'yam artha iti kaścic chabdo 'sti. lakṣaṇayā tu stutir gamyate. śrutiś ca lakṣaṇāyā jyāyasīti. notes: *{1/466: cf. tait.s. 2.1.1.6}* lokavad iti cet // ms_1,2.20 // iti cet paśyasi - stutir anarthikā, na ca śabdenāvagamyata iti. laukikāni vākyāni bhavanto vidāṃ kurvantu. tad yathā - iyaṃ gauḥ kretavyā devadattīyā, eṣā hi bahukṣīrā, stryapatyā, anaṣṭaprajā ceti. kretavyety apy ukte guṇābhidhānāt pravartantetarāṃ kretāraḥ. bahukṣīreti ca guṇābhidhānam avagamyate. tadvad vede 'pi bhaviṣyati. na pūrvatvāt // ms_1,2.21 // naitad evam. loke viditapūrvā arthā ucyante bahukṣīrādayaḥ. teṣāṃ vijñānam eva na prayojanam. ataḥ praśaṃsā gamyate. aviditavāde na śraddadhīran pūrvavacanād iva. viditatvād eva ca prarocayante. vaidikeṣu punar yadi vidhiśabdena na prarocayante na tarām arthavādena. jātāśaṅko hi vidhiśabde sa tadānīm. atha vidhiśabdena prarocitaḥ, kim arthavādaśabdena. api ca vede vyaktam asaṃvādaḥ. ūrjo 'varuddhyai ity aprasiddhaṃ vacanam. ūrgvā udumbara iti hetutvaṃ cāprasiddham. yasmād ūrg udumbaraḥ, tasmāt tanmayo yūpaḥ kartavya iti. ūrg udumbara ity anṛtavacanād anyad asyānṛtam iti parikalpyeta. uktaṃ tu vākyaśeṣatvam // ms_1,2.22 // uktam asmābhir vākyaśeṣatvam - vidhinā tv ekavākyatvād iti{*1/467*}. nanūktam - phalavacanam iha gamyate na stutir iti. yad iha phalavacanam, tad audumbarasya yūpasya. na ca, avihita audumbaro yūpo 'sti. tatra phalavacanam evānarthakam. stutivacanaḥ śabdo nāstīti cet. iha phalavacanena phalavattā pratīyate phalavāṃś ca praśasta iti, tatra phalavattāyām ānarthakyam iti yo dvitīyo 'rthaḥ praśaṃsā nāma sa gamyate. lakṣaṇeti cet, na, lakṣaṇāyām apy arthavattā bhavaty eva. lakṣaṇāpi hi laukikī. nanūktam asaṃvādo vede, na hy ūrg udumbara iti. guṇa vādena prarocanārthatāṃ brūmahe - gauṇatvāt saṃvādaḥ. kiṃ? sādṛśyam - yathānnaṃ prīteḥ sādhanam, evam idam api prītisādhanaśaktiyuktaṃ praśaṃsituṃ{*1/468*} praśaṃsāvācinā śabdenocyate{*1/469*}, śakyate hi tat pakvaphalasaṃbandhād ūrg iti vaktum. [52]{*1/470*} notes: *{1/467: cf. ms 1.2.7}* *{1/468: e1,5,6; e2,4 om. praśaṃsituṃ}* *{1/469: e1,5; e2,4,6 e1 (fn.): prītisādhanaśabdenocyate}* *{1/470: e2: 2,40; e4: 1,151; e5: 2,40; e6: 1,36}* vidhiś cānarthakaḥ kvacit, tasmāt stutiḥ pratīyeta, tatsāmānyād itareṣu tathātvam // ms_1,2.23 // apsuyonir vā aśvaḥ, apsujo vetasa iti{*1/471*} apsuyonir aśvaḥ kartavya iti vidher aśakyatvād ānarthakyam. tatrāvaśyaṃ stutiḥ kalpayitavyā, śamayitrībhir adbhir aśvasyāvakānāṃ ca saṃbandho yajamānasya kaṣṭaṃ śamayatīti. tatsāmānyād itareṣu tathātvam - tatheti yāvat, tāvat tathātvam iti. kiṃ tat sāmānyam. vidhyasaṃbhavaḥ stutisaṃbhavaś ca. notes: *{1/471: tait.s. 5.3.12}* prakaraṇe saṃbhavann apakarṣo na kalpyeta, vidhyānarthakyaṃ hi taṃ prati // ms_1,2.24 // itaś ca paśyāmaḥ stutir iti. kutaḥ? idaṃ samāmananti - yo vidagdhaḥ, sa nairṛtaḥ; yo 'śṛtaḥ, sa raudraḥ. yaḥ śṛtaḥ, sa daivataḥ. tasmād avidahatā śrapayitavyaḥ, sa daivatatvāyeti{*1/472*}. yadi stutir darśapūrṇamāsayor eva śṛtaḥ stāviṣyate. tathā saṃbhavann apakarṣo na kalpyeta. apakṛṣyate ity apakarṣaḥ. vidhipakṣe tu yatra nairṛtaḥ, tatra vidagdhatā nīyeta. tathā sati prakaraṇaṃ bādhitaṃ bhaved. darśapūrṇamāsakarma prati nairṛtābhāvād vidagdhānam anarthakaṃ syāt. tasmāt stutir eva. notes: *{1/472: tait.s. 2.6.3}* vidhau ca vākyabhedaḥ syāt // ms_1,2.25 // audumbaro yūpo bhavatīti vidhāv etasminn āśrīyamāṇe ūrjo 'varuddhyā ity{*1/473*} etasmiṃś ca vākyaṃ bhidyeta. ittham audumbaro yūpaḥ praśastaḥ, sa corjo 'viruddhyā iti. tasmād vidhivan nigadānām api stutir eva kāryam arthavādānām iti. [53]{*1/474*} notes: *{1/473: vgl. tait.s. 2.1.1.6}* *{1/474: e2: 2,42; e4: 1,159; e5: 2,44; e6: 1,37}* hetur vā syād arthavattvopapattibhyām // ms_1,2.26 // atha ye hetuvan nigadāḥ - sūrpeṇa{*1/475*} juhoti, tena hy annaṃ kriyata ityevamādayaḥ{*1/476*}. teṣu saṃdehaḥ - kiṃ stutis teṣāṃ kāryam uta hetur iti. kiṃ prāptam. hetuḥ syād annakaraṇaṃ homasya. nanv aprasiddhe kāryakāraṇabhāve na hetūpadeśaḥ{*1/477*}. satyam evaṃ loke, vidhāyiṣyate tu vacanena vede. sūrpeṇa{*1/478*} home kartavye 'nnakaraṇaṃ hetur ity upadiśyate. kiṃ prayojanam. anyad api darvipīṭharādy{*1/479*} annakaraṇaṃ yat, tenāpi nāma kathaṃ homaḥ kriyeteti. kutaḥ. tasyāpy annakriyāyām arthavattā, śakyate ca tenāpy annaṃ kartum. etād dhi kriyata ity ucyate. na hi vartamānakālaḥ kaścid asti yasyāyaṃ pratinirdeśaḥ. hetau ca śrutiḥ śabdaḥ{*1/480*}, stutau lakṣaṇā. yadi ca darvipīṭharādi{*1/481*} na sākṣād annaṃ karotīti, nānnakaraṇam ity ucyate. vyarthe tasmin sūrpastutir{*1/482*} anarthikā syāt. sūrpam{*1/483*} api hi na sākṣād annaṃ karotīti, tena vinārthena sūrpasya{*1/484*} stutir nopapadyate. notes: *{1/475: e2,4,5,6 (richtig): śūrpeṇa}* *{1/476: tait.br. 1.6.5}* *{1/477: e1,5,6; e2,4: hetvapadeśaḥ}* *{1/478: e2,4,5,6: śūrpeṇa}* *{1/479: e2,4: darvipiṭharādi; e5: darvīpīṭharādi; e6: darvīpiṭharādi}* *{1/480: e2,4 om. śabdaḥ}* *{1/481: e2,4: darvipiṭharādi u.ö.; vgl. fn. 377}* *{1/482: e2,4,5,6: śūrpastutir}* *{1/483: e2,4,5,6: śūrpam u.ö}* *{1/484: e2/4: śūrpasya}* stutis tu, śabdapūrvatvād acodanā ca tasya // ms_1,2.27 // na tv etad asti, śabdapūrvako 'yam arthaḥ/ annakaraṇaṃ hetur iti, śabdaś cānnakaraṇaṃ sūrpahome hetur ity āha. na ca darvipīṭharahome, tena śabdapūrvaṃ sūrpam, na ca darvipiṭharādeś{*1/485*} codanā. notes: *{1/485: e1 hat hier und nachfolgend kurzes i wie e2,4}* vyarthe stutir anyāyeti cet // ms_1,2.28 // iti punar yad uktam, tat parihartavyam. [54]{*1/486*} notes: *{1/486: e2: 2,45; e4: 1,171; e5: 2,48; e6: 1,37}* arthas tu vidhiśeṣatvāt, yathā loke // ms_1,2.29 // asmatpakṣe 'rtho 'sti. vākyaśeṣo hi sa vidhes tadā bhavati. saṃvādaś ca stutivacanatvena, yathā vayaṃ sūrpeṇānnaṃ kriyamāṇaṃ jānīmaḥ, tathā sūrpeṇānnaṃ kriyata ity eva gamyate. tadā cāvartamānaṃ stautuṃ{*1/487*} vartamānam ity upadiśati. tvatpakṣa eṣa doṣaḥ, yasya te hetuvidhiḥ. vidhau hi na paraḥ śabdārthaḥ pratīyate. na ca vartamānam upadiśan vedaḥ śakyam arthaṃ vidadhyāt. āsmatpakṣe tu eṣa paraśabdaḥ paratra vartate. yathā loke balavān devadatto yajñadattādīn prasahata iti. prakṛṣṭabale 'pi balavac chabdo vartamāno na siṃhaṃ śārdūlaṃ vāpekṣya prayujyate, ye devadattāt tu nikṛṣṭabalāḥ, tānapekṣya bhavati. evaṃ tena hy annaṃ kriyata iti prakṛṣṭānnakaraṇena saṃstavaḥ sūrpasya{*1/488*}, nikṛṣṭāny anyāny annākaraṇāny apekṣya bhaviṣyati. notes: *{1/487: e2,4,5,6: stotuṃ}* *{1/488: e2: śūrpapaya (?)}* yadi ca hetur avatiṣṭheta nirdeśāt, sāmānyād iti ced avyavasthā vidhīnāṃ syāt // ms_1,2.30 // yady api ca bhaved annakaraṇaṃ hetur darvipiṭharaprakārāṇām, tathāpi sūrpa etāvatiṣṭheta. śabdād annakaraṇaṃ hetur iti vijñāyate. śadaś ca sūrpasyāha, na darvīpiṭharādīnām. tad dhi nirdiśyate, yasmāt sūrpeṇānnaṃ kriyate, tasmāt sūrpeṇa juhotīti. yathā yasmād balavad upadhmāto 'gniḥ, tena me gṛhaṃ dagdham iti, nānagnir api balavad upadhmāto dahatīti gamyate. atha matam - yena yenānnaṃ kriyate praṇāḍyā sūrpād anyenāpi, tena tenāpi homaḥ kriyata iti. avyavasthā vidhīnāṃ syāt, na kenacit praṇāḍyānnaṃ kriyate. tatra yāvad uktaṃ syāj juhotīti, tāvad evānnakaraṇena juhotīti. asmatpakṣe punaḥ sūrpaṃ stūyate - tena hy annaṃ kriyata iti vṛttāntānvākhyānaṃ na ca vṛttāntajñāpanāya, kiṃ tarhi prarocanāyaiva. tasmād dhetuvan nigadasyāpi stutir eva kāryam iti. tadarthaśāstrāt // ms_1,2.31 //{*1/489*} athedānīṃ kim vivakṣitavacanā mantrāḥ, utāvivakṣitavacanāḥ. kim arthaprakāśanena yāgasyopakurvanti, utoccāraṇamātreṇeti. yady uccāraṇamātreṇa, tadā na niyogato{*1/490*} barhir devasadanaṃ dāmīty{*1/491*} eṣa barhirlavane viniyujyeta. abhidhānena cet, prakaraṇena vijñātāṅgabhāvo{*1/492*} nānyatropakartuṃ śaknotīty antareṇāpi vacanam, barhirlavana eva viniyujyeteti. tad evam avagacchāmaḥ -uccāraṇamātreṇaivopakurvantīti. kutaḥ? tadarthaśāstrāt. yad abhidhānasamartho mantraḥ, tatraivainaṃ śāstraṃ nibadhnāti. uruprathā uru prathasveti{*1/493*} puroḍāśaṃ prathayatīti{*1/494*} vacanam idam anarthakam, yady arthābhidhānenopakurvanti. athoccāraṇamātreṇa, tato vaktavyo viniyogaḥ, uktaś ca. ato nārthābhidhānena. yathā sākṣaḥ puruṣaḥ pareṇa cen nīyate, nūnam akṣibhyāṃ na paśyatīti gamyate. nanv arthavādārthaṃ bhaviṣyatīti cet. na hi, yena vidhīyate tasya vākyaśeṣo 'rthavāda ity uktam. na ca nirapekṣeṇa vihite 'rthavādena kiṃcid api prayojanaṃ kriyate. ato nārthavādārthaṃ vacanam. tathābhyādānasamarthā mantrā{*1/495*} udāharaṇam. liṅgād evādāne prāptā vacanena vidhīyante, tāṃ caturbhir ādatta{*1/496*} iti. catuḥsaṃkhyārtham iti cet, na, samuccayaśabdābhāvāt. [56]{*1/497*} tathā, imām agṛbhṇan rasanāmṛtasyety{*1/498*} aśvābhidhānīm ādatta ity{*1/499*} udāharaṇam. rasanādāne{*1/500*} prāptasya{*1/501*} rasanādāna{*1/502*} eva śāstraṃ viniyojakam. tad vivakṣitārthatve na ghaṭeteti. nanu gardabharasanāṃ{*1/503*} parisaṃkhyāsyati. na śaknoti parisaṃkhyātam{*1/504*}. parisaṃcakṣāṇo hi svārthaṃ ca{*1/505*} juhyāt, parārthaṃ ca kalpeta, prāptaṃ ca bādheta. tasmān na vivakṣitavacanā mantrāḥ. ato na pramāṇaṃ barhirdevasadanaṃ dāmīty asya rūpaṃ barhirlavane viniyogasya. notes: *{1/489: e2,4 zählen ms 1.2.31-39 nicht als eigene sūtras, daraus ergibt sich eine unterschiedliche zählung}* *{1/490: e4: niyogatā}* *{1/491: mait.s. 1.1.2}* *{1/492: e4: nirjñātāṅgabhāvo}* *{1/493: vāj.s. 1.22, tait.s. 1.1.8.1}* *{1/494: tait.br. 3.2.8.4}* *{1/495: cf. tait.s. 1.1.3.4}* *{1/496: tait.s. 5.1.1}* *{1/497: e2: bd.2, s.49-56 fehlen; e4: 1,180; e5: 2,54; e6: 1,39}* *{1/498: e4,5,6 (besser): raśanāmṛtasyety}* *{1/499: śpbr. 13.1.2.21., tait.s. 5.1.2.1}* *{1/500: e4,5,6: raśanādāne}* *{1/501: cf. tait.s. 4.1.2.1, mādhy.s. 12.2}* *{1/502: e4,5,6: raśanādāna}* *{1/503: e4,5,6: gardabharaśanāṃ}* *{1/504: e4,5,6 (richtig): parisaṃkhyātum}* *{1/505: e4 om. ca}* vākyaniyamāt // ms_1,2.32 // niyatapadakramā hi mantrā bhavanti. agnimūrdhā diva iti{*1/506*}, na viparyayeṇa. yady arthapratāyanārthāḥ, viparyayeṇāpy arthaḥ pratīyata iti niyamo 'narthakaḥ syāt. athoccāraṇaviśeṣārthāḥ, viparyaye 'nyad uccāraṇam iti niyama āśrīyate. tena yatarasmin{*1/507*} pakṣe niyamo 'rthavān, sa nūnaṃ pakṣa iti. nanv arthavatsv api niyamo dṛśyate. yathā - indrāgnīti. yuktaṃ tatra tat, viparyaye 'rthapratyayābhāvāt. notes: *{1/506: tait.s. 1.5.5.1}* *{1/507: e1,5,6; e4: tenānyatarasmin}* buddhaśāstrāt // ms_1,2.33 // buddhe khalv api pāṭhād arthe tadabhidhānasamartho mantro bhavati. agnīd agnīn vihared{*1/508*} iti{*1/509*}. sa buddhe kiṃ bodhayet. atha nūccāraṇaviśeṣārthāḥ{*1/510*}, buddhe 'py uccāraṇaviśeṣo 'vakalpyeteti. nanu punarvacanāt saṃskāraviśeṣo bhaviṣyati. evam asmatpakṣam evāśrito 'si. vacanam uccāraṇam. tad dhi śakyate kartuṃ nārthapratyāyanam. tat pratīte 'śakyam. yathā sopānatke pāde dvitīyām upānaham aśakyatvān nopādatte. [57]{*1/511*} notes: *{1/508: e4,5,6: vihara}* *{1/509: tait.s. 3.2.9}* *{1/510: e1,5,6; e4: tūccāraṇaviśeṣārthāḥ}* *{1/511: e4: 1,180; e5: 2,55; e6: 1,40}* avidyamānavacanāt // ms_1,2.34 // yajñe sādhanabhūtaḥ prakāśayitavyaḥ. na ca tādṛśo 'rtho{*1/512*} 'sti, yādṛśam abhidadhati{*1/513*}. yathā catvāri śṛṅgā{*1/514*} iti. na hi catuḥśṛṅgaṃ tripādaṃ dviśiraskaṃ saptahastaṃ kiṃcid yajñasādhanam asti. tad atrābhidhānārthaḥ kim abhidadhyāt. uccāraṇārthe tv avakalpyate. tathā mā mā hiṃsīr ity asatyām api hiṃsāyāṃ kim abhidadhyāt. notes: *{1/512: e4 om. 'rtho}* *{1/513: e1 (fn.): abhivahanti kecin mantrāḥ, e5: abhidadhāti}* *{1/514: tait.ā. 10.10.17, ṛv 4.58.3a}* acetane 'rthabandhanāt // ms_1,2.35 // acetane 'rthe khalv arthaṃ nibadhnanti - oṣadhe trāyasvainam{*1/515*} iti{*1/516*}. abhidhānenopakurvanta evaṃjātīyakā oṣadhiṃ paśutrāṇāya pratipādayeyuḥ. na cāsāv acetanā śakyā pratipādayitum. uccāraṇārthe tu naiṣa doṣo bhavati. tasmād uccāraṇārthāḥ. śṛṇota grāvāṇa iti{*1/517*} codāharaṇam. notes: *{1/515: e4: trāyasvanaim (?)}* *{1/516: tait.s. 1.2.1.1}* *{1/517: tait.s. 1.3.13.1}* arthavipratiṣedhāt // ms_1,2.36 // arthavipratiṣedho 'pi bhavati. aditir dyaur aditir antarikṣam iti{*1/518*} saiva dyaus tad evāntarikṣam iti ko jātucid avadhārayet. anavadhārayaṃś ca kim abhidhānenopakuryāt. uccāraṇamātre tu naiṣa virodho bhavati. tasmād uccāraṇārthā mantrāḥ. eko rudro na dvitīyo 'vatasthe{*1/519*}. asaṃkhyātāḥ sahasrāṇi, ye rudrā adhibhūmyām iti{*1/520*} codāharaṇam [58]{*1/521*} notes: *{1/518: ṛv 1.89.10a}* *{1/519: tait.s. 1.8.6.1}* *{1/520: tait.ā. 1.12.1, vāj.s. 16.54, tait.s. 4.5.11.1}* *{1/521: e4: 1,181; e5: 2,56; e6: 1,40}* svādhyāyavad avacanāt // ms_1,2.37 // svādhyāyakāle pūrṇikāvahanti karoti. māṇavako 'vahanti mantram adhīte. nāsau tena mantreṇa tadabhidhānam abhyasyaty akṣarānupūrvyā avadhāraṇa eva yatate. yena ca nāma prayojanam, tad abhyasitavyam. ata uccāraṇābhyāsād uccāraṇena prayojanam ity avagacchāmaḥ. avijñeyāt // ms_1,2.38 // api ca keṣāñcin mantrāṇām aśakya evārtho veditum. yathā - amyak sā ta indra ṛṣṭir asma iti{*1/522*}. sṛṇyeva jarbharī turpharītv iti{*1/523*}. indraḥ somasya kāṇuketi{*1/524*} ca. ete kiṃ pratyāyayeyuḥ. uccāraṇārthe tu na doṣaḥ. tasmād uccāraṇārthā mantrā iti. notes: *{1/522: ṛv 1.169.3a}* *{1/523: ṛv 10.106.6a}* *{1/524: ṛv 8.77.4c}* anityasaṃyogān mantrānarthakyam // ms_1,2.39 // anityasaṃyogaḥ khalv api bhaven mantreṣv abhidhānārtheṣu. yathā - kiṃ te kṛṇvanti kīkaṭeṣu gāva iti{*1/525*}. kīkaṭā nāma janapadā. naicāśākhaṃ nāma nagaram. pramaṅgado{*1/526*} rājeti. yady abhidhānārthāḥ, prāk pramaṅgadān{*1/527*} nāyaṃ mantro 'nubhūtapūrva{*1/528*} iti gamyate. tad etais tadarthaśāstrādibhiḥ{*1/529*} kāraṇair mantrāṇām avivakṣitavacanatā. notes: *{1/525: ṛv 3.53.14: kiṃ te kṛṇvanti kīkaṭeṣu gāvo nāśiraṃ duhre na tapanti gharmam/ ā no bhara pramagandhasya vedo naicāśākham maghavan randhayā naḥ//}* *{1/526: e1,6; e4,5 (richtig): pramagando}* *{1/527: e1,6; e4,5: pramagandān}* *{1/528: e4: 'bhūtapūrva (?)}* *{1/529: ms 1.2.31}* aviśiṣṭas tu vākyārthaḥ // ms_1,2.40 //{*1/530*} aviśiṣṭas tu loke prayujyamānānāṃ vede ca padānām arthaḥ. sa yathaiva loke vivakṣitaḥ, tathaiva vede 'pi bhavitum arhati. naivam, loke tair arthair avabuddhaiḥ saṃvyavahāraḥ. iha devatābhir apratyakṣābhi[59]{*1/531*}r yajñāṅgaiś cācetanaiḥ saṃlāpe na kaścid yajñasyopakāraḥ. yady adṛṣṭaṃ parikalpyeta, uccāraṇād eva tad bhavitum arhati. yad dhi kartavyam, tat prayojanavat, uccāraṇaṃ ca na kathaṃcit na kartavyam, yady apūrvāya, yady arthāya. yady artho na pratyāyate, na kiñcid anarthakam. yadi na prayujyate, samāmnānānarthakyam. tasmād uccāraṇād apūrvam. tathā ca tadarthaśāstrād uktam{*1/532*}. tad ucyate - arthapratyāyanārtham eva yajñe mantroccāraṇam. yad uktam - na devatābhir yajñāṅgaiś ca saṃlape prayojanam astīti, yajñe yajñāṅgaprakāśanam eva prayojanam. katham? na hy aprakāśite yajñe yajñāṅge ca yāgaḥ śakyo 'bhinirvartayitum. tasmāt tannirvṛttyartham arthaprakāśanaṃ mahānupakāraḥ karmaṇaḥ, tac ca karotīty avagamyate. tasmād asatyasya prayojanam. tac ca dṛṣṭaṃ na śakyam apavaditum - nārthābhidhānaṃ prayojanam iti. nanv arthābhidhānenopakurvatsu - tāṃ caturbhir ādatta ityevamādy anarthakaṃ bhavatu{*1/533*}, na jātucid apajānīmahe dṛṣṭam arthābhidhānasyopakārakatvam. atha kiṃ tacchāstraṃ anarthakam eva. na hi - notes: *{1/530: e2,4 haben ab ms 1.2.31 nicht wie e1,5,6 weitergezählt, so daß sie bei ms 1.2.40 mit 1.2.32 fortfahren}* *{1/531: e2: 2,57; e4: 1,204; e5: 2,57; e6: 1,41}* *{1/532: e1,5,6; e2,4: yuktam}* *{1/533: e4: kāmaṃ bhavatu}* guṇārthena punaḥśrutiḥ // ms_1,2.41 // yad uktam{*1/534*} - tāṃ caturbhir ādatta iti samuccayaśabdābhāvān na samuccayārtham iti. catuḥsaṃkhyāviśiṣṭam ādānaṃ kartavyam iti vākyād avagamyate. tad ekena mantreṇa gṛhṇan na yathāśrutaṃ{*1/535*} gṛhṇīyād iti. notes: *{1/534: e1, s.55/26}* *{1/535: e2 om. gṛhṇan na yathāśrutaṃ}* parisaṃkhyā // ms_1,2.42 // parisaṃcakṣāṇe ca{*1/536*} - imām agṛbhṇann ity aśvābhidhānīm ādatta iti trayo doṣāḥ prāduḥṣyur iti. naivaṃ saṃbandha ity ādatta iti. kathaṃ tarhi, ity aśvābhidhānīm iti. [60]{*1/537*} liṅgād raśanāmātre śabdāt tu viśeṣe 'śvābhidhānyām iti. sati ca vākye liṅgaṃ viniyojakam. tac cāsya prakaraṇāmnānānumitaṃ vākyaṃ nāsti. kataratat. etena mantreṇādānaṃ kuryād iti, yasmin sati raśanāmātre liṅgāt prāpnoti. aśvābhidhānyāṃ tu pratyakṣam eva vacanam. asmin sati tad ānumānikaṃ nāsti. tena gardabharaśanāyāṃ na prāptir eveti. notes: *{1/536: e1, s.56/4-6, tait.s. 5.1.2.1}* *{1/537: e2: 2,59; e4: 1,210; e5: 2,59; e6: 1,41}* arthavādo vā // ms_1,2.43 // uru prathā uru prathasveti puroḍāśaṃ prathayatīty{*1/538*} arthavādārthena punaḥśrutiḥ, yajñapatim eva tat prathayatīti. nanu nāyaṃ mantrasya vākyaśeṣaḥ, na ca prāptasya stutyā prayojanam. satyam{*1/539*}, nāyaṃ mantrasya vidhiḥ, na saṃstavaḥ. prathanam eva tatra stūyate. mantraḥ punā rūpād eva prāpta ihānūdyate prathanaṃ stotum - itthaṃ prathanaṃ praśastam, yat kriyamāṇam evaṃrūpeṇa mantreṇa kriyate. kas tadā bhavati guṇaḥ. yajñapatim eva tat prajayā paśubhiḥ prathayati. kim etad evāsya phalaṃ bhavati. neti brūmaḥ. stutiḥ kathaṃ bhaviṣyatīty evam ucyate. katham asati prathane prathayatīti śabdaḥ. mantrābhidhānāt - mantreṇa puroḍāśam adhvaryuḥ prathasveti brūte. yaś caivaṃ prathasveti brūte, sa prathayati, yathā - yaḥ kurv iti brūte, sa kārayati. notes: *{1/538: tait.s. 3.2.8.4, zitiert: śbh ad ms 1.2.31}* *{1/539: e2 om. satyam}* aviruddhaṃ param // ms_1,2.44 // yad uktam{*1/540*} - padaniyamasyārthavattvād{*1/541*} avivakṣitārthā mantrā iti. kāmam anarthako niyamaḥ, na dṛṣṭam apramāṇam. niyatoccāraṇam adṛṣṭāyeti cet, aviruddhā adṛṣṭakalpanāsmatpakṣe 'pi. evaṃ pratyāyamānam abhyudayakāri bhavatīti. [61]{*1/542*} notes: *{1/540: śbh ad ms 1.2.32}* *{1/541: e2: padaniyamasyārthayavavād (?)}* *{1/542: e2: 2,63; e4: 1,223; e5: 2,60; e6: 1,42}* saṃpraiṣe karmagarhānupālambhaḥ saṃskāratvāt // ms_1,2.45 // atha yad uktam{*1/543*} - prokṣaṇīr āsādayeti buddhabodhanam aśakyam, ata uccāraṇād adṛṣṭam iti. tan na. kartavyam ity api vijñāte 'nuṣṭhānakāle smṛtyā prayojanam. upāyāntareṇāpi sā prāpnoti, ato 'nenopāyena kartavyeti niyamārtham āmnānam, saṃskāratvāt. notes: *{1/543: śbh ad ms 1.2.33, mādhy.s.1.28; tait.s. 3.2.9}* abhidhāne 'rthavādaḥ // ms_1,2.46 // catvāri śṛṅgā ity{*1/544*} asad abhidhāne gauṇaḥ śabdaḥ. gauṇī kalpanā pramāṇavattvāt. uccāraṇād adṛṣṭam apramāṇam. catasro hotrāḥ śṛṅgāṇīvāsya. trayo 'sya pādā iti savanābhiprāyam. dve śīrṣa iti patnīyajamānau. sapta hastāsa iti chandāṃsy abhipretya. tridhā baddha iti tribhir vedair baddhaḥ. vṛṣabhaḥ kāmān varṣatīti. roravīti śabdakarmā. maho devo martyān āviveśeti, manuṣyādhikārābhiprāyam. tad yathā - cakravākastanī haṃsadantāvalī kāśavastrā śaivālakeśī nadīti nadyāḥ stutiḥ. yajñasamṛddhaye sādhanānāṃ cetanasādṛśyam upapādayitukāma āmantraṇaśabdena lakṣayati{*1/545*} - oṣadhe trāyasvainam iti{*1/546*}. śṛṇota grāvāṇa iti{*1/547*}, ataḥ paraṃ prātaranuvākānuvacanaṃ bhaviṣyati, yatrācetanāḥ santo grāvāṇo 'pi śṛṇuyuḥ, kiṃ punar vidvāṃso 'pi brāhmaṇā iti. itthaṃ cācetanā api grāvāṇa āmantryante. notes: *{1/544: zitiert: śbh ad ms 1.2.34, ṛv 4.58.3a}* *{1/545: śbh ad ms 1.2.35}* *{1/546: tait.s. 1.2.1.1}* *{1/547: tait.s. 1.3.13.1}* guṇād avipratiṣedhaḥ syāt // ms_1,2.47 // aditir dyaur iti{*1/548*} gauṇa eṣa śabdaḥ, ato na [62]{*1/549*}vipratiṣedhaḥ/ yathā - tvam eva mātā, tvam eva{*1/550*} piteti. tathaikarudradaivatya eko rudraḥ, śatarudradaivatye śataṃ rudrā ity avirodhaḥ. notes: *{1/548: śbh ad ms 1.2.36, ṛv 1.89.10a}* *{1/549: e2: 2,65; e4: 1,228; e5: 2,61; e6: 1,43}* *{1/550: e2,4,6 om. tvam eva}* vidyāvacanam asaṃyogāt // ms_1,2.48 // yat tu{*1/551*} - akarmakāle 'vahanti mantreṇa māṇavako na pūrṇikāvahantiṃ prakāśayitum iccatīti. ayajñasaṃyogāt, na yajñopakārāyaitat prakāśayitum icchati. nanu prakāśanānabhyāso 'kṣarābhyāsaś ca paricoditaḥ. ucyate - saukaryāt prakāśanānabhyāso durgrahatvāc cākṣarābhyāsaḥ. notes: *{1/551: śbh ad ms 1.2.37}* sataḥ param avijñānam // ms_1,2.49 //{*1/552*} vidyamāno 'py arthaḥ pramādālasyādibhir nopalabhyate. nigamaniruktavyākaraṇavaśena dhātuto 'rthaḥ kalpayitavyaḥ. yathā - sṛṇyeva jarbharī turpharītv ityevamādīny{*1/553*} aśvinor abhidhānāni dvivacanāntāni lakṣyante. anenāśvinoḥ kāmam aprā ity{*1/554*} āśvinaṃ sūktam avagamyate. devatābhidhānāni ca ghaṭante jarbharītyevamādīni. avayavaprasiddhyā ca laukikenārthena viśeṣyante. evaṃ sarvatra. notes: *{1/552: zu ms 1.2.38}* *{1/553: ṛv 10.106.6}* *{1/554: ṛv 10.106.11d}* uktaś cānityasaṃyogaḥ // ms_1,2.50 //{*1/555*} paraṃ tu śrutisāmānyamātram ity{*1/556*} atreti{*1/557*}. [63]{*1/558*} notes: *{1/555: zu ms 1.2.39}* *{1/556: ms 1.1.31}* *{1/557: e2 nimmt den kommentar irrtümlicherweise als eigenes sūtra}* *{1/558: e2: 2,68; e4: 1,238; e5: 2,62; e6: 1,43}* liṅgopadeśaś ca tadarthavat // ms_1,2.51 // āgneyāgnīdhram upatiṣṭhata iti{*1/559*} vidhānād vivakṣitārthānām eva mantrāṇāṃ bhavati liṅgeṇopadeśaḥ. yadi te 'gniprayojanāḥ, tatas ta āgneyā nāgniśabdasaṃnidhānāt. notes: *{1/559: tait.s. 3.1.6}* ūhaḥ // ms_1,2.52 // ūhadarśanaṃ ca vivakṣitārthānām eva bhavati. kim ūhadarśanam. na pitā vardhate, na māteti{*1/560*}. anye vardhanta iti gamyate. pratyakṣaṃ kaumārayauvanasthāvirair vardhante mātrādayaḥ. śabdo na vardhata iti brūte. kā punaḥ śabdasya vṛddhiḥ. yad dvivacanabahuvacanasaṃyogaḥ. notes: *{1/560: vgl. tait.br. 3.6.6.1}* vidhiśabdāś ca // ms_1,2.53 // vidhiśabdāś ca vivakṣitārthān eva mantrān anuvadanti - śataṃ himāḥ śataṃ varṣāṇi jīvyāsam ity etad evāheti{*1/561*}. [64]{*1/562*} notes: *{1/561: śpbr. 2.3.4.21}* *{1/562: e2: 2,69; e4: 1,243; e5: 2,64; e6: 1,44}* dharmasya śabdamūlatvād aśabdam anapekṣaṃ syāt // ms_1,3.1 // evaṃ tāvat kṛtsnasya vedasya prāmāṇyam uktam. athedānīṃ yatra na vaidikaṃ śabdam upalabhemahi, atha ca smaranti - evam ayam artho 'nuṣṭhātavyaḥ, etasmai ca prayojanāyeti. kim asau tathaiva syān na veti. yathā - aṣṭakāḥ kartavyāḥ; gurur anugantavyaḥ; taḍāgaṃ khanitavyam; prabhā pravartayitavyā; śikhākarma kartavyam ityevamādayaḥ. tad ucyate - dharmasya śabdamūlatvād aśabdam anapekṣaṃ syād iti. śabdalakṣaṇo dharma ity uktam{*1/563*} - codanālakṣaṇo 'rtho dharmaḥ iti. ato nirmūlatvān nāpekṣitavyam iti. nanu ye vidur ittham asau padārthaḥ kartavya iti, katham iva te vadiṣyanty akartavya evāyam iti. smaraṇānupapattyā, na{*1/564*} hy ananubhūto 'śruto vārthaḥ smaryate. na cāsyāvaidikasyālaukikasya ca smaraṇam upapadyate, pūrvavijñānakāraṇābhāvād iti. yā hi bandhyā smareta - idaṃ me dauhitrakṛtam iti, na me duhitāstīti matvā, na jātucid asau pratīyāt - samyag etaj jñānam iti. evam api yathaiva pāramparyeṇāvicchedād ayaṃ veda iti pramāṇam eṣāṃ smṛtiḥ, evam iyam api pramāṇaṃ bhaviṣyatīti. naitad evam. pratyakṣeṇopalabdhatvād granthasya, nānupapannaṃ pūrvavijñānam. aṣṭakādiṣu tv adṛṣṭārtheṣu pūrvavijñānakāraṇābhāvād vyāmohasmṛtir eva gamyate. tad yathā kaścij jātyandho vadet - smarāmy aham asya rūpaviśeṣasyeti. kutas te pūrvavijñānam iti ca paryanuyukto jātyandham evāparaṃ vinirdiśeta. tasya [65]{*1/565*} kutaḥ? jātyandhāntarāt. evaṃ jātyandhaparamparāyām api satyāṃ naiva jātucit saṃpratīyur vidvāṃsaḥ samyagdarśanam etad iti. ato nādartavyam evaṃjātīyakam anapekṣaṃ syād iti. notes: *{1/563: vgl. ms 1.1.2}* *{1/564: e2,4 om. na}* *{1/565: e2: 2,73; e4: 1,243; e5: 2,70; e6: 1,45}* api vā kartṛsāmānyāt pramāṇam anumānaṃ syāt // ms_1,3.2 // api veti pakṣo vyāvartyate. pramāṇaṃ smṛtiḥ, vijñānaṃ hi tat. kim ity anyathā bhaviṣyati. pūrvavijñānam asya nāsti, kāraṇābhāvād iti cet. asyā eva smṛter draḍhimnaḥ kāraṇam anumāsyāmahe. tat tu nānubhavanam, anupapattyā. na hi manuṣyā ihaiva janmany evaṃjātīyakam artham anubhavituṃ śaknuvanti. janmāntarānubhūtaṃ ca na smaryate. granthas tv anumīyeta, kartṛsāmānyāt smṛti-vaidikapadārthayoḥ. tenopapanno vedasaṃyogas traivarṇikānām. nanu nopalabhanta evaṃjātīyakaṃ grantham. anupalabhamānā apy anumimīran, vismaraṇam apy upapadyata iti. tad upapannatvāt pūrvavijñānasya tarivarṇikānāṃ smaratām, vismaraṇasya copapannatvād granthānumānam upapadyata iti pramāṇaṃ smṛtiḥ. aṣṭakāliṅgāś ca mantrā vede dṛśyante - yāñ janāḥ pratinandantītyevamādayaḥ{*1/566*}. tathā pratyupasthitaniyamānām ācārāṇāṃ dṛṣṭārthatvād eva prāmāṇyam - guror anugamāt prīto gurur adhyāpayiṣyati granthagranthibhedinaś ca nyāyān parituṣṭo vakṣyatīti. tathā ca darśayati - tasmāc chreyāṃsaṃ pūrvaṃ yantaṃ pāpīyān paścād anvetīti{*1/567*}. prapāstaḍāgāni ca paropakārāya, na dharmāyety evāvagamyate. tathā ca darśanam - dhanvann iva prapā [66]{*1/568*} asīti{*1/569*}. tathā - sthalayodakaṃ parigṛhṇantīti ca. gotracihnaṃ śikhākarma, darśanaṃ ca - yatra bāṇāḥ saṃpatanti kumārā viśikhā iveti{*1/570*}. tena ye dṛṣṭārthāḥ, te tata eva pramāṇam. ye tv adṛṣṭārthāḥ, teṣu vaidikaśabdānumānam iti. notes: *{1/566: pāra.gs 3.2.2, āp.mp 2.20.27}* *{1/567: e2: anveti}* *{1/568: e2: 2,78; e4: 1,259; e5: 2,78; e6: 1,45}* *{1/569: ṛv 10.4.1c}* *{1/570: ṛv 6.75.17a}* virodhe tv anapekṣaṃ syāt, asati hy anumānam // ms_1,3.3 // atha yatra śrutivirodhaḥ, tatra katham. yathaudumbaryāḥ sarvaveṣṭanam, audumbarīṃ spṛṣṭvodgāyed iti śrutyā viruddham. aṣṭācatvāriṃśad vaṛṣāṇi vedabrahmacaraṇam, jātaputraḥ kṛṣṇakeśo 'gnīn ādadhītety anena viruddham. krītarājako bhojyān na iti, tasmād agnīṣomīye saṃsthite yajamānasya gṛhe 'śitavyam ity anena viruddham. tat pramāṇam, kartṛsāmānyād ityevaṃ prāpte brūmaḥ - aśakyatvād vyamoha ity avagamyate. katham aśakyatā. sparśavidhānān na sarvā śakyā veṣṭayitum udgāyatā spraṣṭuṃ ca. tām udgāyatā spraṣṭavyām avagacchantaḥ kenemaṃ saṃpratyayaṃ bādhemahi sarvaveṣṭanasmaraṇeneti brūmaḥ. nanu nirmūlatvād vyāmohas tat smaraṇam iti vaidikaṃ vacanaṃ mūlaṃ bhaviṣyatīti. bhaved vaidikaṃ vacanaṃ mūlam, yadi sparśanaṃ vyāmohaḥ. avyāmohe tv aśakyatvād anupapannam. yathānubhavanam anupapannam iti na kalpyate, tathā vaidikam api vacanam. kathaṃ tarhi sarvaveṣṭanasmaraṇam. vyāmohaḥ. kathaṃ vyāmohakalpanā. śrautavijñānavirodhāt. atha kim arthaṃ nemau vidhī vikalpye[67]{*1/571*}te vrīhiyavavad bṛhadrathantaravad vā. nāsati vyāmohavijñāne vikalpo bhavati. yadi sarvaveṣṭanavijñānaṃ pramāṇam, sparśanaṃ vyāmohaḥ. yadi sparśanaṃ pramāṇam, smṛtir vyāmohaḥ. vikalpaṃ tu vadan sparśanasya pakṣe tāvat prāmāṇyam anumanyate. tasya ca mūlaṃ śrutiḥ. sā cet pramāṇam anumatā, na pākṣikī. pākṣikaṃ ca sarvaveṣṭanasmaraṇam, pakṣe tāvan na śaknoti śrutiṃ parikalpayitum, sparśavijñānena bādhitatvāt. tataś cāvyāmohe ca tasminn aśakyā śrutiḥ kalpayitum. na cāsāv avyāmohaḥ pakṣe, pakṣe vyāmoho bhaviṣyatīti. yad eva hi tasyaikasmin pakṣe mūlam, tad evetarasminn api. ekasmiṃś cet pakṣe na vyāmohaḥ, śrutiprāmāṇyatulyatvād itaratrāpy avyāmohaḥ. na cāsāv ekasmin pakṣe śrutiḥ, nibaddhākṣarā hi sā na pramādapāṭha iti śakyā gaditum. tena naitat pakṣe vijñānaṃ vyāmohāt pakṣāntaraṃ saṃkrāntam ity avagamyate. tatra duḥśrutasvapnādivijñānamūlatvaṃ ta sarvaveṣṭanasyeti virodhāt kalpyate. na hi tasya sati virodhe prāmāṇyam abhyupagantavyam iti kiṃcid asti pramāṇam. tasmād yathaivaikasmin pakṣe na śakyā śrutiḥ kalpayitum, evam aparasmin pakṣe, tulyakāraṇatvāt. api cetaretarāśraye 'nyataḥ paricchedāt. keyam itaretarāśrayatā. pramāṇāyāṃ smṛtau sparśanaṃ vyāmohaḥ, sparśane pramāṇe smṛtir vyāmohaḥ, tad etad itaretrāśrayaṃ bhavati. tatra sparśanasya kḷptaṃ mūlaṃ kalpyaṃ smṛteḥ, so 'sāv anyataḥ paricchedaḥ. kalpyamūlatvāt smṛtiprāmāṇyam anavakḷptaṃ. tad aprāmāṇyāt sparśanaṃ na vyāmohaḥ. tad avyāmohāt smārtaśrutikalpanānupapannā pramāṇābhāvāt. nanv evaṃ sati vrīhisādhanatvavijñānasyāpy avyāmohād yavaśrutir nopapadyeta. satyaṃ nopapadyate, yady apratyakṣā syāt. pratyakṣā tv eṣā. na hi pratyakṣam anupapannaṃ nāmāsti. dvayos tu śrutyor bhāvāt. dve hy ete vākye. tatraikena kevalayavasādhanatā gamyate, [68]{*1/572*} ekena kevalavrīhisādhanatā. na ca vākyenāvagato 'rtho 'pahnūyate. tasmād vrīhiyavayor upapanno vikalpo bṛhadrathantarayoś ca. tasmād uktaṃ śrutiviruddhā smṛtir apramāṇam iti. ataś ca sarvaveṣṭanādi nādaraṇīyam. notes: *{1/571: e2: 2,98; e4: 1,281; e5: 2,85; e6: 1,46}* *{1/572: e2: 2,102; e4: 1,281; e5: 2,89; e6: 1,47}* hetudarśanāc ca // ms_1,3.4 // lobhād vāsa āditsamānā audumbarīṃ kṛtsnāṃ veṣṭitavantaḥ kecit. tat smṛter bījam. bubhukṣamāṇāḥ kecit krītarājakasya bhojanam ācaritavantaḥ. apuṃstvaṃ pracchādayantaś cāṣṭācatvāriṃśad varṣāṇi vedabrahmacaryaṃ caritavantaḥ. tata eṣā smṛtir ity avagamyate. adhikaraṇāntaraṃ vā. vaisarjanahomīyaṃ vāso 'dhvaryur gṛhṇātīti, yūpahastino dānam ācarantīti. tatkartṛsāmānyāt pramāṇam iti prāpte{*1/573*}. apramāṇaṃ smṛtiḥ. atrānyan mūlam. lobhād ācaritavantaḥ kecit, tata eṣā smṛtiḥ. upapannataraṃ caitad vaidikavacanakalpanāt. notes: *{1/573: ms 1.3.2}* śiṣṭākope 'viruddham iti cet // ms_1,3.5 // ācāntena kartavyam; yajñopavītinā kartavyam; dakṣiṇācāreṇa kartavyam ityevaṃlakṣaṇāny udāharaṇāni. kim etāni śrutiviruddhāni na kartavyāni utāviruddhāni kāryāṇīti. [69]{*1/574*} iti{*1/575*} cet paśyasi, tair apy anuṣṭhīyamānair vaidīkaṃ kiṃcin na kupyati, tasmād aviruddhānīti. notes: *{1/574: e2: 2,115; e4: 1,346; e5: 2,93; e6: 1,47}* *{1/575: e2,4,6 om. iti}* na śāstraparimāṇatvāt // ms_1,3.6 // naitad evam. śāstraparicchinnaṃ hi kramaṃ bādheran. katham. vedaṃ kṛtvā vediṃ kurvītetīmāṃ śrutim uparundhyād antarā vedaṃ vediṃ cānuṣṭḥīyamānam ācamanādi. dakṣiṇena caikahastenānuṣṭhīyamāneṣu padārtheṣu kadācit pradhānaṃ svakālam atikrāmeta. ubhābhyāṃ hastābhyāṃ anutiṣṭhan pradhānakālaṃ saṃbhāvayiṣyati. api vā kāraṇāgrahaṇe prayuktāni pratīyeran // ms_1,3.7 // api veti pakṣavyāvṛttiḥ. agṛhyamāṇakāraṇā evaṃjātīyakāḥ pramāṇam. nanu kramakālau virundhanti{*1/576*}. virudhnantu{*1/577*}. naiṣa doṣaḥ. ācamanaṃ padārthaḥ padārthānāṃ ca guṇaḥ kramaḥ. na ca guṇānurodhena padārtho na kartavyo bhavati. api ca prāptānāṃ padārthānām uttarakālaṃ krama āpatati. yadā padārthaḥ prāpnoti, tadā krama eva nāsti, kena saha virodho bhaviṣyatīti. tathā yadi dakṣiṇena nācaryate, kālo mā virodhīd iti, tatra kālānurodhena padārtho nānyathātvam abhyupagacchet. prayogāṅgaṃ hi kālaḥ padārthānām upakārakaḥ. ato na kālānurodhena vyathayitavyaḥ padārthaḥ. api ca śaucaṃ dakṣiṇācāratā yajñopavītitvaṃ caivaṃjātīyakā arthā vyavadhātāro na bhavanti. sarvapadārthānāṃ [70]{*1/578*} śeṣabhūtatvāt. tasmād ācamanādīnāṃ prāmāṇyam. notes: *{1/576: e2,4,5,6: virundhanti}* *{1/577: e2,4,5,6: virundhnantu}* *{1/578: e2: 2,120; e4: 1,356; e5: 2,96; e6: 1,48}* teṣv adarśanād virodhasya samā vipratipattiḥ syāt // ms_1,3.8 // yavamayaś caruḥ; vārāhī upānahau{*1/579*}; vaitase kaṭe prājāpatyān saṃcinotīti yavavarāhavetasaśabdān samāmananti. tatra kecid dīrghaśūkeṣu yavaśabdaṃ prayuñjante, kecit priyaṅguṣu. varāhaśabdaṃ kecit śūkare{*1/580*}, kecit kṛṣṇaśakunau. vetasaśabdaṃ kecid vañjulake, kecij jambvām. tatrobhayathā padārthāvagamād vikalpaḥ. notes: *{1/579: tait.br. 1.7.9.4, mait.s.4.46, cf. śpbr. 5.4.3.19}* *{1/580: e2,4,5: sūkare}* śāstrasthā vā tannimittatvāt // ms_1,3.9 // vāśabdaḥ pakṣaṃ vyāvartayati. yavaśabdo yadi dīrghaśūkeṣu sādṛśyāt priyaṅguṣu bhaviṣyati. yadi priyaṅguṣu, sādṛśyād yaveṣu. kiṃ sādṛśyam. pūrvasaśye{*1/581*} kṣīṇe bhavanti dīrghaśūkāḥ priyaṅgavaś caitat tayoḥ sādṛśyam. kaḥ punar atra niścayaḥ. ya śāstrasthānāṃ sa śabdārthaḥ. ke śāstrasthāḥ. śiṣṭāḥ. teṣām avicchinnā smṛtiḥ śabdeṣu vedeṣu ca. tena śiṣṭā nimittaṃ śrutismṛtyavadhāraṇe. te hy evaṃ samāmananti yavamayeṣu karambhapātreṣu vihiteṣu vākyaśeṣam - yatrānyā oṣadhayo mlāyante, athaite modamānā ivottiṣṭhantīti{*1/582*} dīrghaśūkān yavān darśayati vedaḥ. vede darśanād avicchinnapāramparyo dīrghaśūkeṣu yavaśabda iti gamyate. tasmāt priyaṅguṣu gauṇaḥ. tasmād dīrghaśūkānāṃ puroḍāśaḥ kartavyaḥ. tasmād varāhaṃ gāvo 'nudhāvantīti{*1/583*} śūkare{*1/584*} varāhaśabdaṃ darśayati. apsujo vetasa iti{*1/585*} vañjule vetasaśabdam. [71]{*1/586*} śūkaraṃ{*1/587*} hi gāvo 'nudhāvanti. vañjulo 'psu jāyate. jambūvṛkṣa sthale girinadīṣu vā. notes: *{1/581: e2,5,6: pūrvasasye, e4: pūrvasasyeṣe}* *{1/582: quelle unbekannt}* *{1/583: śpbr. 4.4.3.19}* *{1/584: e2,4,5: sūkare}* *{1/585: quelle unbekannt}* *{1/586: e2: 2,142; e4: 1,416; e5: 2,103; e6: 1,49}* *{1/587: e2,4,5: sūkaraṃ}* coditaṃ tu pratīyetāvirodhāt pramāṇena // ms_1,3.10 // atha yāñ chabdān āryā na kasmiṃścid arthe ācaranti, mlecchās tu kasmiṃścit prayuñjate, yathā pikanemasatatāmarasādiśabdāḥ{*1/588*}. teṣu saṃdehaḥ - kiṃ nigamaniruktavyākaraṇavaśena dhātuto 'rthaḥ kalpayitavya uta yatra mlecchā ācaranti, sa śabdārtha iti. śiṣṭācārasya prāmāṇyam uktaṃ nāśiṣṭasmṛteḥ. tasmān nigamādivaśenārthakalpanā. nigamādīnāṃ caivam arthavattā bhaviṣyati. anabhiyogaś ca śabdārtheṣv aśiṣṭānām abhiyogaś cetareṣām. tasmād dhātuto 'rthaḥ kalpayitavya ityevaṃ prāpte brūmaḥ - coditam aśiṣṭair api śiṣṭānavagataṃ pratīyeta, yat pramāṇenāviruddham, tad avagamyamānam, na nyāyyaṃ tyaktum. yat tu śiṣṭācāraḥ pramāṇam iti, tat pratyakṣānavagate 'rthe. yat tv abhiyuktāḥ śabdārtheṣu śiṣṭā iti. tatrocyate - abhiyuktatarāḥ pakṣiṇāṃ poṣaṇe bandhane ca mlecchāḥ. yat tu nigamaniruktavyākaraṇānām arthavatteti, tatraiṣām arthavattā bhaviṣyati, na yatra mlecchair apy avagataḥ śabdārthaḥ. api ca - nigamādibhir arthe kalpayamāne 'vyavasthitaḥ śabdārtho bhavet, tatrāniścayaḥ syāt. tasmāt pika iti kokilo grāhyaḥ, nemo 'rdham, tāmarasaṃ padmam, sata iti dārumayaṃ pātram parimaṇḍalaṃ śatachidram. [72]{*1/589*} notes: *{1/588: quelle nicht nachgewiesen}* *{1/589: e2: 2,154; e4: 1,452; e5: 2,107; e6: 1,49}* prayogaśāstram iti cet // ms_1,3.11 // iha kalpasūtrāṇy udāharaṇam - māśakam, hāstikam, kauṇḍinyakam ityevaṃlakṣaṇakāni kiṃ pramāṇam apramāṇaṃ veti saṃdigdhāni. kiṃ prāptam. prayogasya śāstraṃ pramāṇam evaṃjātīyakam iti brūmaḥ. satyavācām etāni vacanāni. katham avagamyate. vaidikair eṣāṃ saṃvādo bhavati. ya eva hi vede grahāḥ, ta eveha, yā eva vede iṣṭakāḥ{*1/590*}, tā eveha. tasmāt satyavāca ācāryāḥ. ācāryavacaḥ pramāṇam iti ca śrutiḥ. pratyakṣataḥ prāmāṇyam anavagatam iti yady ucyeta, pramāṇāntareṇa vacanenāvagatam iti na doṣaḥ. vedavākyaiś caiṣāṃ tulya ādaraḥ. tasmāt pramāṇam. notes: *{1/590: e1 (fn.): iṣṭayaḥ}* nāsanniyamāt // ms_1,3.12 // naitad evam, asanniyamāt. naitat samyaṅnibandhanam, svarābhāvāt. avākyaśeṣā{*1/591*}c ca // ms_1,3.13 // ṛtvijo vṛṇīte; vṛtā yajanti{*1/592*}; devayajanam adhyavasyantīti{*1/593*}. nātra vidhir gamyate vartamānakālapratyayanirdeśāt. na cātra vākyaśeṣaḥ stāvako 'sti. tasmād{*1/594*} apramāṇam. yaś cādara uktaḥ, sa nāntarīyakatvād vedavākyamiśrasamāmnānāt. yat tu śrutir iti naitat, arthavādatvāt{*1/595*}. katham arthavādaḥ. vidhyantaraṃ hy asti - āgneyo 'ṣṭākapāla iti. atrācāryo vedo 'bhipretaḥ, ācinoty asya buddhim iti. yad vācāryavacanaṃ [73]{*1/596*} pramāṇaṃ tadapekṣam. kataratat. yat pramāṇagamyam. yac coktam - satyavācām etāni vacanānīti, tan na - notes: *{1/591: e4 (fn.): -śeṣatvāc ca}* *{1/592: śānśs. 5.1.1}* *{1/593: śānśs. 15.14.1}* *{1/594: e4 (fn.): stāvakas tasmād}* *{1/595: e4 (fn.): śrutir iti nārthavādatvāt}* *{1/596: e2: 2,169; e4: 1,473; e5: 2,110; e6: 1,50}* sarvatra ca prayogāt saṃnidhānaśāstrāc ca // ms_1,3.14 // ācāryavacanaṃ hi bhavati pūrvapakṣe - sarvāsu tithiṣv amāvāsyeti{*1/597*}. saṃnihitaṃ ca śāstram - paurṇamāsyāṃ paurṇamāsyā yajeta, amāvāsyāyām amāvasyayā yajed iti{*1/598*}. tena śrutiviruddhavacanān na satyavācaḥ, tasmād apramāṇam. notes: *{1/597: quelle nicht nachgewiesen}* *{1/598: vgl. baudhśs 28.12, go.gs 1.9.13}* anumānavyavasthānāt tatsaṃyuktaṃ pramāṇaṃ syāt // ms_1,3.15 // anumānāt smṛter ācārāṇāṃ ca prāmāṇyam iṣyate. yenaiva hetunā te pramāṇam, tenaiva vyavasthitāḥ{*1/599*} prāmāṇyam arhanti. tasmād holākādayaḥ{*1/600*} prācyair eva kartavyāḥ; āhnīnaibukādayo dākṣiṇātyair{*1/601*} eva; udvṛṣabhayajñādaya udīcyair eva. yathā śikhākalpo vyavatiṣṭhate kecit triśikhāḥ, kecit pañcaśikhā iti. notes: *{1/599: e4 (fn.): hetuvyavasthitā eva}* *{1/600: e1,5,6; e2,4: holākādiḥ, e4 (fn.) tasmād holākādayaḥ; tad dholākādayaḥ}* *{1/601: e4 (fn.): āhnīnaibukā dākṣiṇātyair}* api vā sarvadharmaḥ syāt, tannyāyatvād vidhānasya // ms_1,3.16 // api veti pakṣavyāvṛttiḥ. evaṃjātīyakaḥ sarvadharmaḥ syāt. kutaḥ. tannyāyatvād vidhānasya. vidhīyate 'neneti vidhānaṃ śabdaḥ. so 'numīyate smṛtyāḥ. na ca tasyākṛtivacanatā nyāyyā. na ca vyaktivacanatā, na sarveṣām anuṣṭhātṝṇāṃ yad ekaṃ [74]{*1/602*} sāmānyaṃ, tasya vācakaḥ kaścit śabdo 'sti, yo 'numīyeta. tasmāt sarvadharmatā vidher nyāyyā. kutaḥ. padārthāḥ kartavyā iti pramāṇam asti, vyavasthāyāṃ tu na kiñcit pramāṇam asti. atha yad uktam, yathā śikhākalpo vyavatiṣṭhata iti - notes: *{1/602: e2: lücke; e4: 1,486; e5: 2,113; e6: 1,50}* darśanād viniyogaḥ syāt // ms_1,3.17 // gotravyavasthayā śikhākalpavyavasthāyāṃ darśanaṃ spaṣṭam. liṅgābhāvāc ca nityasya // ms_1,3.18 // idaṃ padebhyaḥ kebhyaścid uttaraṃ sūtram. kāni tāni padāni. atha kim arthaṃ na liṅgād vyavasthā. yathā - śuklo hotā iti. nāsti tan nityam eṣāṃ liṅgam, yad yathādarśanam anuvartate. ye 'pi śyāmā bṛhanto lohitākṣāḥ, te 'pi na sarva ārhnīnaibukādīn kurvate. anevaṃliṅgā api cānutiṣṭhanti. tasmān na vyavasthā. śuklo hoteti pratyakṣā śrutiḥ. ākhyā hi deśasaṃyogāt // ms_1,3.19 // atha kasmān na samākhyayā niyamaḥ. ye dākṣiṇātyā iti samākhyātāḥ, ta āhnīnaibukādīn kariṣyanti. ya udīcyā iti samākhyātāḥ, ta udvṛṣabhayajñādīn. ye prācyā iti, te holākādīn. yathā - rājā rājasūyeneti. naitad evam. deśasaṃyogād ākhyā bhavati. dākṣiṇadeśān nirgataḥ prākṣu vodakṣu vāvasthita āhnīnaibukādīn karoty eva. udīcyāś ca deśāntara udvṛṣabhayajñādīn{*1/603*}, prācyāś ca holākādīn. anyadeśaś ca deśāntaragato na niyogataḥ parapadārthān{*1/604*} karoti. tasmān na vyavasthā{*1/605*}. rājā rājasūyeneti tu niyatā jātiḥ. [75]{*1/606*} notes: *{1/603: e4 (fn.): udīcyāś codvṛṣabhayajñādīn}* *{1/604: e4 (fn.): niyogataḥ padārthān}* *{1/605: e4 (fn.): tasmād avyavasthā}* *{1/606: e2: 2,180; e4: 1, 497; e5: 2,116; e6: 1,51}* na syād deśāntareṣv iti cet // ms_1,3.20 // iti cet paśyasi - yadi deśasaṃyogād ākhyā bhavet, deśāntarasthasya na bhavet. bhavati ca deśānatarasthasya māthura ity asaṃbaddhasyāpi mathurayā. tasmān na deśasaṃyogād ākhyā. syād yogākhyā hi māthuravat // ms_1,3.21 // deśasaṃyoganimittāyām apy ākhyāyāṃ deśān nirgatasya tadākhyā na viruddhā. yata eṣā yogākhyā yogamātrāpekṣā, na bhūtavartamānabhaviṣyatsaṃbandhāpekṣā. yato dṛśyate - mathurām abhiprasthito māthura iti, mathurāyāṃ vasan mathurāyā nirgataś ca. yasya tv ato 'nyatamaḥ saṃbandho nāsti, na sa māthuraḥ. tasmān na samākhyayā vyavasthā. karmadharmo vā pravaṇavat // ms_1,3.22 // atha kasmān na karmāṅgaṃ deśaḥ. yaḥ kṛṣṇamṛtikāprāyaḥ, sa āhnīnaibukādīnām. yathā - prācīnapravaṇe vaiśvadevena yajeteti{*1/607*}. notes: *{1/607: mān.śs. 1.7.1.5}* tulyaṃ tu kartṛdharmeṇa // ms_1,3.23 // yathā kartary avyavasthitaṃ liṅgaṃ śyāmādi{*1/608*} na padārthaiḥ saṃvādam upaiti, tadvad deśaliṅgam avyavasthitam{*1/609*}. kṛṣṇamṛtikāprāye 'py anye na kurvanti, tathānyaliṅge 'pi kurvanti. tasmān na deśato vyavasthā. prācīnapravaṇaṃ tu śrutyā niyataṃ vaiśvadevasya. [76]{*1/610*} notes: *{1/608: e4 (fn.): vyavasthitaśyāmādi}* *{1/609: e4: deśaliṅgavyavasthitam}* *{1/610: e2: 2,182; e4: 1,505; e5: 2,117; e6: 1,52}* prayogotpattyaśāstratvāc chabdeṣu na vyavasthā syāt // ms_1,3.24 // gaur gāvī goṇī gopotalikā ityevamādayaḥ{*1/611*} śabdā udāharaṇam. gośabdo yathā sāsnādim iti pramāṇam, kiṃ tathā gāvyādayo 'py uta neti saṃdehaḥ. kim atraikaḥ śabdo 'vicchinnapāramparyo 'rthābhidhāyī, itare 'pabhraṃśāḥ, uta sarve 'nādayaḥ. sarva iti brūmaḥ. kutaḥ. pratyayāt. pratīyate hi gāvyādibhyaḥ sāsnādimān arthaḥ. tasmād ito varṣaśate 'py asyārthasya saṃbandha āsīd eva, tataḥ pareṇa, tataś ca paratareṇety anāditā. kartā cāsya saṃbandhasya nāstīti vyavasthitam eva. tasmāt sarve sādhavaḥ, sarvair bhāṣitavyam. sarve hi sādhayanty artham. yathā - hastaḥ, karaḥ, pāṇir iti. arthāya hy eta uccāryante, nādṛṣṭāya. na hy eṣām uccāraṇe śāstram asti. tasmān na vyavatiṣṭheta kaścid eka eva sādhur itare 'sādhava iti. notes: *{1/611: vgl. mahābhāṣya, einltg., e1 (4th ed., 1985), bd.1, s.5/21-22}* śabde prayatnaniṣpatter aparādhasya bhāgitvam // ms_1,3.25 // mahatā prayatnena śabdam uccaranti - vāyur nābher utthitaḥ, urasi vistīrṇaḥ, kaṇṭhe vivartitaḥ, mūrdhānam āhatya parāvṛttaḥ, vaktre vicaran vividhān śabdān abhivyanakti. tatrāparādhyetāpy uccārayitā, yathā - śuṣke patiṣyāmīti kardame patati, sakṛd upasprakṣyāmīti dvir upaspṛśati. tato 'parādhāt pravṛttā gāvyādayo bhaveyuḥ, na niyogato 'vicchinnapāramparyā eveti. [77]{*1/612*} notes: *{1/612: e2: 2,213; e4: 1,580; e5: 2,121; e6: 1,52}* anyāyaś cānekaśabdatvam // ms_1,3.26 // na caiṣa nyāyaḥ yat sadṛśāḥ śabdā ekam artham abhiniviśamānāḥ, sarve 'vichinnapāramparyā eveti. pratyayamātradarśanād abhyupagamyate, sādṛśyāt sādhuśabde 'py avagate pratyayo 'vakalpyate. tasmād amīṣām eko 'nādir anye 'pabhraṃśāḥ. hastaḥ, karaḥ, pāṇir ityevamādiṣu tv abhiyuktopadeśād anādir amīṣām arthena saṃbandha iti. tatra tattvam abhiyogaviśeṣāt syāt // ms_1,3.27 // kathaṃ punas tatra{*1/613*} tattvaṃ śakyaṃ vijñātum. śakyam ity āha. arthino hy abhiyuktā bhavanti. dṛśyate cābhiyuktānāṃ guṇayatām avismaraṇam upapannam. pratyakṣaṃ caitad guṇyamānaṃ na bhraśyata iti. tasmād yam abhiyuktā upadiśanti, eṣa eva sādhur ity avagantavyaḥ{*1/614*}. notes: *{1/613: e4 (fn.): punar atra}* *{1/614: e4 (fn.): sādhur avagantavyaḥ}* tadaśaktiś cānurūpatvāt // ms_1,3.28 // atha yad uktam - artho 'vagamyate gāvyādibhyaḥ, ata eṣām apy anādiarthena saṃbandha iti. tadaśaktir eṣāṃ gamyate. gośabdam uccārayitukāmena kenacid aśaktyā gāvīty uccāritam. apareṇa jñātaṃ sāsnādimān asya vivakṣitaḥ, tad arthaṃ gaur ity uccārayitukāmo gāvīty uccārayati. [78]{*1/615*} tataḥ śikṣitvāpare 'pi sāsnādim iti vivakṣite gāvīty uccārayanti. tena gāvyādibhyaḥ sāsnādimān avagamyate. anurūpo hi gāvyādigośabdasya. notes: *{1/615: e2: 2,228; e4: 1,585; e5: 2,124; e6: 1,53}* ekadeśatvāc ca vibhaktivyatyaye syāt // ms_1,3.29 // ata eva hi vibhaktivyatyaye 'pi pratyayo bhavati. aśmakair āgacchāmīty aśmakaśabdaikadeśa upalabdhe, aśmakebhya ity eva śabdaḥ smaryate. tato 'śmakebhya ity eṣo 'rtha upalabhyata iti. evaṃ gāvyādidarśanād gośabdasmaraṇam, tataḥ sāsnādimān avagamyate. prayogacodanābhāvād arthaikatvam avibhāgāt // ms_1,3.30 // atha gaur ityevamādayaḥ śabdāḥ kim ākṛteḥ pramāṇam uta vyakter iti saṃdehaḥ. ucyate. idaṃ tāvat parīkṣyatām - kiṃ ya eva laukikāḥ śabdāḥ, ta eva vaidikā utānya iti. yadā ta eva, tadāpi kiṃ ta evaiṣām arthāḥ, ye loke, utānya iti saṃśayaḥ. tatrānye laukikāḥ śabdāḥ, anye vaidikā anye caiṣām arthā iti brūmaḥ. kutaḥ. vyapadeśabhedād rūpabhedāc ca. ime laukikāḥ, ime vaidikā iti vyapadeśabhedaḥ. agnir vṛtrāṇi jaṅghanad ity{*1/616*} anyad idaṃ rūpaṃ laukikād agniśabdāt. śabdānyatvāc ca na ta evārthāḥ. api ca samāmananti - uttānā vai devagavā vahantīti{*1/617*}. ye devānāṃ gāvaḥ, ta uttānā vahantīty ukte gamyata eva - ya uttānā vahanti, te gośabdenocyanta [79]{*1/618*}iti. tasmād anyo vaidikagośabdasyārthaḥ. tathā - devebhyo vanaspate havīṃṣi hiraṇyaparṇa pradivaste artham iti{*1/619*}, hiraṇyaparṇo vai devo{*1/620*} vanaspatir vede. etad vai daivyaṃ madhu, yad ghṛtam iti{*1/621*} veda ghṛte madhuśabdaḥ. tasmād amīṣām anye 'rthā iti prāpte brūmaḥ - ya eva laukikāḥ śabdāḥ, ta eva vaidikāḥ, ta evaiṣām arthā iti. kutaḥ. prayogacodanābhāvāt. evaṃ prayogacodanā saṃbhavati, yadi ta eva śabdāḥ, ta evārthāḥ. itarathā śabdānyatve 'rtho na pratīyeta. tasmād ekaśabdatvam iti. ucyate prayojanam idam, hetur vyapadiśyatām iti. tato hetur ucyate - avibhāgād iti. na teṣām eṣāṃ ca vibhāgam upalabhāmahe. ata evaikaśabdatvam. tāṃś ca tāṃś cārthān avagacchāmaḥ. ato nānyatvaṃ ca vadāmaḥ. yac coktam - ya uttānā vadanti, te devagāvāḥ; yad ghṛtam, tan madhu; yo hiraṇya-parṇaḥ, sa vanaspatir iti. nāsti vacanaṃ yad uttānānāṃ vahatāṃ gotvaṃ brūyāt. ye gāvaḥ, ta uttānā vahantīty evaṃ tat. yadi cānena vacanena gotvaṃ vidhīyate, uttānā vahantīty anuvādaḥ syāt. na cottānā vahantaḥ prasiddhāḥ kecit. te niyogato vidhātavyāḥ, teṣu vidhīyamāneṣu na śakyaṃ gotvaṃ vidhātum. bhidyate hi tathā vākyam. yadi cānye vaidikāḥ, tata uttānādīnām artho na gamyeta. tatra natarāṃ śakyetāvijñātalakṣaṇaṃ gotvaṃ vijñātum. na cottānavahanavacanam apy anarthakam, stutyarthenārthavad bhaviṣyatīti. evaṃ ghṛtasya madhutvam, hiraṇyaparṇatā ca vanaspateḥ. tasmāt ta eva śabdā arthāś ca. yadi laukikās ta evārthāḥ, tadā saṃdehaḥ - kim ākṛtiḥ śabdārtho 'tha vyaktir iti. kā punar ākṛtiḥ, kā vyaktir iti. dravyaguṇakarmaṇāṃ sāmānyamātram ākṛtiḥ, asādhāraṇaviśeṣā [80]{*1/622*} vyaktiḥ. kutaḥ saṃśayaḥ? gaur ity ukte sāmānyapratyayād, vyaktau ca kriyāsaṃbandhāt. tad ucyate - vyaktiḥ śabdārtha iti. kutaḥ? prayogacodanābhāvāt. ālambhanaprokṣaṇaviśasanādīnāṃ prayogacodanā ākṛtyarthe na saṃbhaveyuḥ. yatroccāraṇānarthakyam, tatra vyaktyarthaḥ. ato 'nyatrākṛtivacana iti cet. uktam{*1/623*} - anyāyaś cānekārthatvam iti. kathaṃ sāmānyāvagatir iti cet. vyaktipadārthasyākṛtiś cihnabhūtā bhaviṣyati, ya evam ākṛtikaḥ, sa gaur iti. yathā yasya daṇḍo 'sti, sa daṇḍīti, na ca daṇḍavacano daṇḍiśabdaḥ. evam ihāpi. notes: *{1/616: ṛv 6.16.34a}* *{1/617: āpśs. 11.7.6}* *{1/618: e2: 2,231; e4: 1,618; e5: 2,148; e6: 1,54}* *{1/619: tait.br. 3.6.11.2}* *{1/620: e4: hiraṇyaparṇo vai devo; e2: hiraṇyaparṇo vai devavanaspatir; e4 (fn.): hiraṇyaparṇo devavanaspatiḥ; e5,6: hiraṇyaparṇo devo}* *{1/621: quelle nicht nachgewiesen}* *{1/622: e2: 2,237; e4: 1,619; e5: 2,153; e6: 1,54}* *{1/623: ms 1.3.26}* dravyaśabdāt // ms_1,3.31 // dravyāśrayasya śabdo dravyaśabdaḥ, na tatra dravyāśrayavacanaḥ śabdo bhavet, yady ākṛtiḥ śabdārtho bhavet. ṣaḍ deyā dvādaśa deyā{*1/624*} caturviṃśatir deyā iti. na hy ākṛtiḥ ṣaḍādibhiḥ saṃkhyābhir yujyate. tasmān nākṛtivacanaḥ. notes: *{1/624: e2,4,6 (richtig): deyāś; e5: deyāḥ}* anyadarśanāc ca // ms_1,3.32 // yadi paśur upākṛtaḥ palāyeta, anyaṃ tadvarṇaṃ tadvayasam ālabheta iti{*1/625*}. yady ākṛtivacanaḥ śabdo bhavet, anyasyālambho nopapadyate. anyasvāpi paśudravyasya saivākṛtiḥ. tasmād vyaktivacana iti. notes: *{1/625: kāt.śs. 25.9.1}* ākṛtis tu kriyārthatvāt // ms_1,3.33 // tuśabdaḥ pakṣaṃ vyāvartayati. ākṛti śabdārthaḥ. kutaḥ? kriyārthatvāt. śyenacitaṃ cinvīta iti{*1/626*} vacanam ākṛtau saṃbhavati, yady ākṛtyarthaḥ śyenaśabdaḥ. vyaktivacane tu na cayanena śyenavyakti[81]{*1/627*}r utpādayituṃ śakyata ity aśakyārthavacanād anarthakaḥ. tasmād ākṛtivacanaḥ. nanu śyenavyaktibhiś cayanam anuṣṭhāsyate. na sādhakatamaḥ śyenaśabdārthaḥ, īpsitatamo hy asau śyenaśabdena nirdiśyate. ataś cayanena śyeno nivartayitavyaḥ, sa ākṛtivacanatve 'vakalpyate. nanūbhayatra kriyāyā asaṃbhava eva vyapadiśyate. nākṛtiḥ śabdārthaḥ. kutaḥ. kriyā na saṃbhaved ākṛtau śabdārthe, vrīhīn prokṣatīti{*1/628*}. tathā na vyaktiḥ śabdārthaḥ, kriyaiva na saṃbhaved vyakteḥ śabdārthatve{*1/629*}, śyenacitaṃ cinvīta iti. yad apy ucyate - vrīhīn prokṣatīti vyaktilakṣaṇārthākṛtir iti, śakyam anyatrāpi śyenacitaṃ cinvīta iti vaditum ākṛtilakṣaṇārthā vyaktir iti. kiṃ punar atra jyāyaḥ. ākṛtiḥ śabdārtha iti. yadi vyaktiḥ śabdārtho bhavet, vyaktyantare na prayujyeta. atha vyaktyantare prayujyate, na tarhi vyaktiḥ śabdārthaḥ, sarvasāmānyaviśeṣavinirmuktā hi vyaktir ity. ucyate - naiṣa doṣaḥ. vyaktyantare sarvasāmānyaviśeṣavinirmukta eva pravartiṣyate. yadi vyaktyantare sarvasāmānyaviśeṣaviyukte pravartiṣyate, sāmānyam eva tarhi tat. nety ucyate - yo hy arthaḥ sāmānyasya viśeṣāṇāṃ cāśrayaḥ, sā vyaktiḥ. vyaktivacanaś ca śabdo na sāmānye, na viśeṣe vartate. teṣāṃ tv āśrayam evābhidadhāti, tena vyaktyantare vṛttir adoṣaḥ. na hi tat sāmānyam. yadi vyaktyantareṣv api bhavati, sarvasāmānyaviśeṣaviyuktāyām aśvavyaktau gośabdaḥ kim iti na vartate. āha - yeṣv eva prayogo dṛṣṭaḥ, teṣu vartiṣyate, na sarvatra. na cāśvavyaktau gośabdasya prayogo dṛṣṭaḥ. tasmāt tatra na vartiṣyate. yadi yatra [82]{*1/630*} prayogo dṛṣṭaḥ, tatra vṛttiḥ, adyajātāyāṃ gavi prathamaprayogo na prāpnoti tatrādṛṣṭatvāt. sāmānyapratyayaś ca na prāpnoti, iyam api gaur iti, iyam api gaur iti; iyaṃ vā gaur iti, iyaṃ vā gaur iti syāt. bhavati tu sāmānyapratyayo 'dṛṣṭapūrvāyām api govyaktau. tasmān na prayogāpekṣo gośabdo vyaktivacana iti śakyata āśrayitum. evaṃ tarhi śakteḥ svabhāva eṣaḥ, yat kasyāṃcit vyaktau vartate, kasyāṃcin na. yathā - agnir uṣṇaḥ, udakaṃ śītam, evam etad bhaviṣyatīti. naivaṃ sidhyati. na hy etad gamyate kasyāṃcid vyaktau vartate, kasyāṃcin neti. satyam etat, gotvaṃ lakṣaṇaṃ bhaviṣyatīti. yatra gotvaṃ tasyāṃ vyaktāv iti. evaṃ tarhi viśiṣṭā vyaktiḥ pratīyeta. yadi ca viśiṣṭā, pūrvataraṃ viśeṣaṇam avagamyeta. na hy apratīte viśeṣaṇe viśiṣṭaṃ kecana pratyetum arhantīti. astu, viśeṣaṇatvenākṛtiṃ vakṣyati, viśeṣyatvena vyaktim. na hy ākṛtipadārthakasya vyaktir na padārthaḥ, vyaktipadārthakasya vā nākṛtiḥ. ubhayam ubhayasya padārthaḥ. kasyacit kiṃcit prādhānyena vivakṣitaṃ bhavati, tenātrākṛtir guṇabhāvena, vyaktiḥ pradhānabhāvena vivakṣyata iti. naitad evam. ubhayor ucyamānayor guṇapradhānabhāvaḥ syāt. yadi cātrākṛtiḥ pratīyate śabdena, tadā vyaktir api padārtha iti na śakyate vaditum. kutaḥ. ākṛtir hi vyaktyā nityasaṃbaddhā, saṃbandhinyāṃ ca tasyām avagatāyāṃ saṃbandhyantaram avagamyate. tad etad ātmapratyakṣam, yac chabda uccarite vyaktiḥ pratīyata iti. kiṃ śabdād utākṛter iti vibhāgo na pratyakṣaḥ. so 'nvayavyatirekābhyām avagamyate. antareṇāpi śabdam, ya ākṛtim avabudhyeta, avabudhyetevāsau{*1/631*} vyaktim. yas tūccarite 'pi śabde mānasād apacārāt kadācid ākṛtiṃ nopalabheta, na jātucid asāv imāṃ vyaktim avagaccheta. nanu vyaktiviśiṣṭāyām ākṛtau vartate. [83] vyaktiviśiṣṭāyāṃ ced varteta, vyaktyantaraviśiṣṭā na pratīyeta. tasmāc chabda ākṛtipratyayasya nimittam. ākṛtipratyayo vyaktipratyayasyeti. nanu guṇabhūtā pratīyata ity uktam. na guṇabhāvo 'smatpakṣasya bādhakaḥ. sarvathā tāvat pratīyate. arthād guṇabhāvaḥ pradhānabhāvo vā. svārthaṃ ced uccāryate, pradhānabhūtā. atha na svārtham, parārtham eva, tato guṇabhūtā. na tatra śabdavyāpāro 'sti. nanu ca daṇḍīti, na tāvad daṇḍiśabdena daṇḍo 'bhidhīyate, atha ca daṇḍaviśiṣṭo 'vagamyate. evam ihāpi na tāvad ākṛtir abhidhīyate, atha cākṛtiviśiṣṭā vyaktir gamyeteti. naitat sādhu ucyate. satyaṃ daṇḍiśabdena daṇḍo nābhidhīyate. na tv apratīte daṇḍe daṇḍipratyayo 'sti. asti tu daṇḍiśabdaikadeśabhūto daṇḍaśabdaḥ, yena daṇḍaḥ pratyāyitaḥ. tasmāt sādhv etad, yat - pratīte viśeṣaṇe viśiṣṭaḥ pratīyata iti. nanu{*1/632*} gośabdāvayavaḥ kaścid ākṛteḥ pratyāyakaḥ, anyo vyakteḥ, yata ucyate tata ākṛtir avagatā, na gośabda ākṛtivacana iti. na ca yathā daṇḍiśabdo na daṇḍe prayuktaḥ, evaṃ gośabdo nākṛtau. tadartham eva nidarśitaṃ kevalākṛtyabhidhānaḥ śyenaśabda iti. tad evam anvayavyatirekābhyām asati śyenavyaktisaṃbandhe śyenaśabdoccāraṇād ākṛtivacana iti gamyate. na tu vrīhyākṛtisaṃbandham antareṇa vrīhivyaktau śabdasya prayogo dṛṣṭaḥ. tasmād ākṛtivacanaḥ śabda ity etaj jyāyaḥ. notes: *{1/626: tait.s. 5.4.11}* *{1/627: e2: 2,246; e4: 1,664; e5: 2,160; e6: 1,55}* *{1/628: tait.s. 3.2.5.4}* *{1/629: e4 (fn.): vyaktau śabdārthe}* *{1/630: e2: 2,247; e4: 2,665; e5: 2,163; e6: 1,56}* *{1/631: e2/4 (richtig): avabudhyetaivāsau}* *{1/632: e1,6; e2,4,5 (besser): na tu}* na kriyā syād iti ced arthāntare vidhānaṃ na dravyam iti cet // ms_1,3.34 // atha yad uktam - na kriyā saṃbhaved vrīhin prokṣatīti. [84]{*1/633*} na dravyaśabdaḥ syāt, ṣaḍ deyā iti anyadarśanavacanaṃ ca na syāt, anyaṃ{*1/634*} tadrūpam iti. tat parihartavyam. notes: *{1/633: e2: 2,266; e4: 1,715; e5: 2,174; e6: 1,57}* *{1/634: e4 (fn.): athānyaṃ}* tadarthatvāt prayogasyāvibhāgaḥ // ms_1,3.35 // ākṛtyarthatvāc chabdasya, yasyā vyakter ākṛtyā saṃbandhaḥ, tatra prayogaḥ, prokṣaṇaṃ hi dravyasya kartavyatayā śrūyate. katamasya. yad yajati sādhanam. apūrvaprayuktatvāt tasya nākṛteḥ, aśakyatvāt. tatra vrīhiśabda ākṛtivacanaḥ prayujyate prokṣaṇāśrayaviśeṣaṇāya. sa hy ākṛtiṃ pratyāyayiṣyati, ākṛtiḥ pratītā satī prokṣaṇāśrayaṃ viśekṣyatīti. tenākṛtivacanaṃ na virudhyata iti. evaṃ ṣaḍ deyā gāvo dakṣiṇā iti dakṣiṇādravye saṃkhyāyāḥ prayoktavye gāva ity ākṛtivacano viśeṣakaḥ. tathā - anyam iti vinaṣṭasya pratinidher anyatvasaṃbandhaḥ. tatra paśuśabda ākṛtivacana ākṛtyā viśekṣyatīti. tasmād gaur aśva ityevamādayaḥ śabdā ākṛter abhidhāyakā iti siddham. [85]{*1/635*} notes: *{1/635: e2: 2,268; e4: 2,1; e5: 2,180; e6: 1,58}* uktaṃ samāmnāyaidam arthyaṃ tasmāt sarvaṃ tadarthaṃ syāt // ms_1,4.1 // udbhidā yajeta{*1/636*}; balabhidā yajeta{*1/637*}; abhijitā yajeta{*1/638*}; viśvajitā yajeteti{*1/639*} samāmananti{*1/640*}. tatra saṃdehaḥ - kim udbhidādayo guṇavidhayaḥ, āhosvit karmanāmadheyānīti. kutaḥ saṃśayaḥ? ubhayathāpi pratibhāto vākyāt - udbhidety eṣa śabdo yajetety anena saṃbadhyate. sa kiṃ vaiyadhikaraṇyena saṃbandham upaiti{*1/641*} - udbhidā dravyeṇa yāgam abhinirvartayed iti, uta sāmānādhikaraṇyena - udbhidā yāgena yajeteti. dvedhāpy etasmin pratibhāti vākye, saṃbhavati saṃśayaḥ. kiṃ tāvat prāptam? uktam asmābhiḥ samāmnāyasyaidam arthyam. kaścid asya bhāgo vidhiḥ, yo 'viditam arthaṃ vedayati, yathā - somena yajeteti. kaścid arthavādaḥ, yaḥ prarocayan vidhiṃ stauti, yathā - vāyur vai kṣepiṣṭhā devatā iti{*1/642*}. kaścin mantraḥ, yo vihitam arthaṃ prayogakāle prakāśayati, yathā - barhir devasadanaṃ dāmītyevamādiḥ{*1/643*}. tasmād udbhidādayo 'mīṣāṃ prayojanānām anyatamāya prayojanāya bhaveyuḥ. tatra tāvan nārthavādaḥ, vākyaśeṣo hi sa bhavati vidhātavyasya. na ca mantraḥ, evaṃjātīyakasya prakāśayitavyasyābhāvāt. pāriśeṣyād guṇavidhiḥ - udbhidguṇatā yāgasya vidhīyate. kutaḥ. prasiddher anugrahāt, guṇavidher arthavattvāt pravṛttiviśeṣakaratvāc ca. na caiṣāṃ yāgārthatā loke 'vagamyate. na ca vedena paribhāṣyate. ato guṇavidhayaḥ. yadi guṇavidhiḥ, na tarhi karma vidhīyate. avihite ca karmaṇi tatra guṇavidhāna[86]{*1/644*}m anarthakam. neti brūmaḥ. prakṛtau jyotiṣṭome guṇavidhānam arthavad bhaviṣyati. yadi nāmadheyaṃ syād, yāvad eva yajeteti, tāvad eva udbhidā yajeteti, na pravṛttau kaścid guṇaviśeṣaḥ syāt. guṇavidhau ca guṇasaṃyogād abhyadhikam arthaṃ vidadhata udbhidādayaḥ śabdā arthavanto bhaviṣyanti. tasmād guṇavidhaya ity evaṃ prāptam. evaṃ prāpte brūmaḥ - notes: *{1/636: tā.br. 19.7.2}* *{1/637: tā.br. 19.7.1}* *{1/638: tā.br. 19.8.4}* *{1/639: tā.br. 19.8.4}* *{1/640: e4 (fn.): samāmnātaṃ}* *{1/641: e4 (fn.): saṃbaddhum arhati}* *{1/642: tait.s. 2.1.1.1}* *{1/643: mait.s. 1.1.2.1}* *{1/644: e2: 2,271; e4: 2,2; e5: 2,188; e6: 1,59}* api vā nāmadheyaṃ syād yad utpattāv apūrvam avidhāyakatvāt // ms_1,4.2 // api veti pakṣo viparivartate. nāmadheyaṃ syād iti pratijānīmahe evam avihitam arthaṃ vidhāsyati - jyotiṣṭomād yāgāntaram. śrutiś caivaṃ yāgam abhidhāsyati. itarathā śrutir udbhidādīn vakṣyantī udbhidādimato lakṣayet. udbhidvatā yāgena kuryād iti. yāgena kuryād iti yajetety asyārthaḥ. karaṇaṃ hi yāgaḥ, udbhidādy api tṛtīyānirdeśāt karaṇam, tatrodbhidā yāgeneti karmanāmadheyatvena sāmānādhikaraṇyasāmañjasyam. dravyavacanatve matvarthalakṣaṇayā sāmānādhikaraṇyaṃ syāt. śrutilakṣaṇāviśaye ca śrutir jyāyasī. tasmāt karmanāmadheyam. nanu prasiddhaṃ dravyavacanatvam apahnūyeta, aprasiddhaṃ karmavacanatvaṃ pratijñāyeta. ucyate - tṛtīyānirdeśāt karmavacanatā. kutaḥ? karaṇavācino hi prātipādikāt tṛtīyā bhavati, karaṇaṃ ca yāgaḥ. tena yāgavacanam imam anumāsyāmahe. naitad yuktam. yadi tṛtīyānirdeśe saty udbhidādibhyaḥ śabdebhyo yāge buddhir utpadyeta syād etad evam. na hi no buddhir utpadyate, tasmād ayuktam. tṛtīyāvacanam anyathā nopapadyata iti cet. kāmaṃ nopapādi{*1/645*}, na jātucid anavagamyamāne [87]{*1/646*} 'pi yāgavacano bhaviṣyati, tasmād guṇavidhayaḥ. lakṣaṇeti cet. varaṃ lakṣaṇā kalpitā, na yāgābhidhānam. laukikī hi lakṣaṇā, haṭho 'prasiddhakalpaneti. api ca - yadi nāmadheyaṃ vidhīyate, na yāgaḥ. atha yāgaḥ, na nāmadheyam. ubhayavidhāne vākyabheda iti. ucyate - na nāmadheyaṃ vidhāyiṣyate. anuvādā hy udbhidādayaḥ. kutaḥ prāptir iti cet. tato 'bhidhīyate - ucchabdasāmarthyād bhicchabdasāmarthyāc codbhicchabdaḥ kriyāvacanaḥ - udbhedanaṃ prakāśanaṃ paśūnām anena kriyata ity udbhid yāgaḥ. evam ābhimukhyena jayād abhijit, viśvajayād viśvajit. evaṃ sarvatra. ataḥ karmanāmadheyam. yat tv apravṛttiviśeṣakaro 'narthaka iti, nāmadheyam api guṇaphalopabandhenārthavat. tasmāt karmanāmadheyāny evaṃjātīyakānīti siddham. notes: *{1/645: e2,4,5,6: mopapādi}* *{1/646: e2: 2,274; e4: 2,21; e5: 2,192; e6: 1,59}* yasmin guṇopadeśaḥ pradhānato 'bhisaṃbandhaḥ // ms_1,4.3 // citrayā yajeta paśukāmaḥ{*1/647*}; trivṛd bahiṣ pavamānam{*1/648*}; pañcadaśāny ājyāni{*1/649*}; saptadaśapṛṣṭhānīty{*1/650*}{*1/651*} udāharaṇam. kiṃ citrāśabdaḥ, pavamānaśabdaḥ, ājyaśabdaḥ pṛṣṭhaśabdaś ca guṇavidhaya uta karmanāmadheyānīti saṃśayaḥ. prasiddheḥ, arthavattvāt pravṛttiviśeṣakaratvāc ca guṇavidhayaḥ. na caite karmāṇi prasiddhāḥ. na cāmī yaugikāḥ. jātiśabdā hy ete, citreti ca guṇaśabdaḥ. citrayā yajeti ca yāgānuvādaḥ, vijñātatvān na yāgavidhiḥ. guṇe phalakalpanāyāṃ yajater na vivakṣā. tathājyāni bhavanti, pṛṣṭhāni bhavantīti ca. guṇavidhikalpanāyām api na lakṣaṇā. tasmād guṇavidhaya ity evaṃ prāptam. [88]{*1/652*} evaṃ prāpte brūmaḥ - yasmin guṇavidhir nāmadheyam iti saṃdigdhe guṇo 'para upadiśyate, pradhānena karmaṇā tasya saṃbandhaḥ, karmanāmadheyam ity arthaḥ. guṇavidhau hi sati vākyaṃ bhidyeta. puṃpaśau{*1/653*} prāpte strīpaśuḥ, paśavaḥ phalam, citro guṇa iti na śakyam ekena vākyena vidhātum. citro guṇo vidhīyamānaḥ striyāṃ vidhīyeta, nāsāv agnīṣomīye paśukāme ca vidhīyeta, so 'pi nāgnīṣomīye. tathā pañcadaśāny ājyāni bhavantīty ājyeṣu pañcadaśatā. na cāvihitāni stotreṣv ājyāni bhavanti, na cānyad vidhāyakaṃ vākyam, tac caitad ājyāni vidadhyād vihiteṣu ca pañcadaśatām. gamyate ca pañcadaśatāyā ājyānāṃ ca saṃbandhaḥ. stotrasaṃbandhaś cājyānām avijñātaḥ pañcadaśatāsaṃbandhaś ca. dvāv etāv arthāv ekavākyasyāśakyau vidhātum. atha nu{*1/654*} karmanāmadheyam, naiṣa virodho bhavati. kevalaṃ saṃkhyāsaṃbandhas tadānīṃ vidhīyate. api ca, ājyāni stotrāṇīty anena śabdena lakṣaṇayaiva guṇo vidhīyeta. ataḥ karmaṇāṃ nāmadheyāni vākyāntarair ājyaiḥ stuvate, pṛṣṭhaiḥ stuvate ityevamādibhir vihitānām. yat tv aprasiddhaṃ karmaṇāṃ nāmadheyam iti{*1/655*}. avayavaprasiddhyā{*1/656*}, ājigamanād ājyāni. katham ājigamanam iti. arthavādavacanāt. yad ājimīyus tad ājyānām ājyatvam iti. sparśavacanāt pṛṣṭhāni. pavamānārthamantrakatvād bahiḥsaṃbandhāc ca bahiṣpavamānam. dadhi madhu payo ghṛtaṃ dhānās taṇḍulā udakam iti{*1/657*} nānāvidhadravyatvāc{*1/658*} citrā. tasmād evaṃjātīyakāni karmanāmadheyānīti. atha kasmān na pañcadaśasaṃkhyāviśiṣṭāny ājyāni stotrakarmasu vidhīyante. viśiṣṭānāṃ vācakasya śabdasyābhāvāt. nanu padadvayam idaṃ vācakaṃ bhaviṣyati, pañcadaśāny ājyāni [89]{*1/659*} iti viśiṣṭānām, tad eteṣu stotreṣu vidhāsyati. naitat padadvayam api vidhāyakam. ekam atra vidhāyakam, ekam uddeśakam. ubhayasmin vidhāyake paraspareṇa saṃbandho na syāt. avidhāyake stotrasaṃbandho na vidhīyate. na cātraikaṃ padaṃ viśeṣaṇaṃ praty uddeśakam, stotraṃ prati vidhāyakaṃ bhavitum arhati. vacanavyaktibhedād ato 'yam asamādhiḥ. notes: *{1/647: tait.s. 2.4.6.1}* *{1/648: tā.br. 19.11.2}* *{1/649: tā.br. 19.11.2}* *{1/650: tā.br. 19.1.2}* *{1/651: e2,4 (richtig): saptadaśāni pṛṣṭhānīti, e5,6: saptadaśa pṛṣṭhāni}* *{1/652: e2: 2,280; e4: 2,37; e5: 2,199; e6: 1,60}* *{1/653: e4 (fn.): puṃspaśau}* *{1/654: e4 (fn.): tu}* *{1/655: e4 (v.l.): nāmeti}* *{1/656: e4 (v.l.): prasiddhyāprasiddhaṃ}* *{1/657: e2,4,5,6 (besser): udakaṃ tatsaṃsṛṣṭaṃ prājāpatyam iti, diese lesart hat e1 auch als fn}* *{1/658: e4 (v.l.): -dravyavattvāc}* *{1/659: e2: 2,284; e4: 2,38; e5: 2,209; e6: 1,61}* tatprakhyaṃ cānyaśāstram // ms_1,4.4 // agnihotraṃ juhoti svargakāma iti{*1/660*}; āghāram āghārayatīti{*1/661*} ca samāmananti. tatra saṃśayaḥ -kim agnihotraśabda ādhāraśabdaś ca guṇavidhī, uta karmanāmadheya iti. guṇavidhī iti brūmaḥ. kutaḥ? gamyate hi agnaye hotram asminn iti. tathā kṣaraṇasamarthaṃ dravyaṃ ghṛtādi, āghāram āghārayatīti. prasiddhir evam anugrahīṣyate. guṇavidhiś ca darvihome, āghāraś copāṃśuyāje. tatraitayor arthavattā pravṛttiviśeṣakaratvaṃ ca. na ca guṇavidhipakṣe lakṣaṇā bhavati yathodbhidā yajeta iti. agnihotre samāsenāvagataṃ guṇavidhānam. āghāre 'pi āghāraṃ nirvartayatīti śrutyaiva guṇo vidhīyate. tasmād guṇavidhīty evaṃ prāpte. brūmah - tatprakhyaṃ cānyaśāstram. yau guṇāv etābhyāṃ vidhīyeta ity āśaṅkyate, tāv anyata evāvagatau. yad agnaye ca prajāpataye ca sāyaṃ juhotīti{*1/662*} devatāvidhānam. caturgṛhītaṃ vā etad abhūt tasyādhāram ādhāryā ity{*1/663*} ādhāre ca dravyavidhiḥ. aviditavedanaṃ ca vidhir ity ucyate. viditaṃ cātrānyato guṇavidhānam. tasmān na guṇavidhī. karmanāmadheye tu saṃbhavataḥ. yasminn agnaye hotraṃ [90]{*1/664*} homo bhavati, tad agnihotram. dīrghadhārā kṣaraṇakriyā prasiddha evāghāraḥ. tasmāt karmanāmadheye. prasiddhyādayaś coktottarāḥ. prajāpatinivṛttyartham agnividhānaṃ bhaviṣyatīti cen. naitad evam. agniṃ hy eṣa vidhātuṃ śaknoti, na parjāpatiṃ pratiṣeddhuṃ. pratiṣidhyamānasya ca prajāpater vidhānam anarthakaṃ syāt, prajāpatir devateti gamyate. gamyamānaṃ ca na śakyaṃ mithyeti kalpayitum. ato 'yam asamādhiḥ. ucyate - āghāram āghārayatīti dravyaparā codanā. yais tu dravyaṃ cikīrṣyata iti{*1/665*}, dravyaṃ hy anayā kriyayā kṣāryate. kṣāritaṃ ca yāgaṃ sādhayati. tat kasya pradhānasya karmaṇo nāmadheyam iti. ucyate - etad evāghāraṇaṃ pradhānakarma. nanv asya dravyadevataṇ nāsti. astīti brūmaḥ. tasyāghāram āghāryety ājyaṃ dravyam; māntravarṇikī devatā - indra ūrdhvoddhara ity āghāram āghārayatīti{*1/666*} mantro hy abhidadhat karma, tatsādhanaṃ vā karmaṇi samavaiti. eṣa ca mantra indram abhidhātuṃ śaknoti. sa yadīndras tatsādhanaṃ bhavet, evam anena mantreṇāghāraḥ śakyate kartum. tasmād indro devatā, dravyadevatāsaṃyuktam āghāraṇam. tasmād yajatiḥ, tasya yajater nāmadheyam iti. notes: *{1/660: tait.s. 1.5.9}* *{1/661: tait.s. 6.3.7.3., tait. br. 3.3.7}* *{1/662: vgl. mait.s. 1.8.7}* *{1/663: quelle nicht nachgewiesen}* *{1/664: e2: 2,286; e4: 2,66; e5: 2,214; e6: 1,61}* *{1/665: ms 2.1.8}* *{1/666: śpbr. 1.5.1.4, tait.br. 3.3.7.7, mantra: mādhy.s. 2.8, tait.s. 1.1.12}* tadvyapadeśaṃ ca // ms_1,4.5 // athaiṣa śyenenābhicaran yajeta{*1/667*}; athaiṣa saṃdaṃśenābhicaran yajeta{*1/668*}; athaiṣa gavābhicaran yajeteti{*1/669*} samāmnāyante. tatra guṇavidhiḥ karmanāmadheyam iti saṃdehaḥ. prasiddhyādibhiḥ pūrvapakṣaḥ, udbhidādīnām iva. te tūdbhidādayaḥ kriyānimittāḥ śaknuvanti yāgaṃ vaditum. ime punar jātinimittā na śaknuvanti, [91]{*1/670*} tena guṇavidhaya ity evaṃ prāptam. evaṃ prāpte brūmaḥ - tadvyapadeśaṃ ca. tena śyenādīnā prasiddhena yasya vyapadeśaḥ, tac ca karmanāmadheyam. śrutir hi nāmadheyatve, lakṣaṇā guṇavidhau. yat tu jātiśabdāḥ, ime na yāgam abhivadantīti. sādṛśyavyapadeśād abhivadiṣyanti. evaṃ hi vyapadeśo bhavati - yathā vai śyeno nipatyādatte, evam ayaṃ dviṣantaṃ bhrātṛvyaṃ nipatyādatte, yam abhicaranti śyeneneti{*1/671*}. nipatyādatta ity anena sādṛśyena śyenaśabdo yāge, yathā siṃho devadatta iti. tasmāt karmanāmadheyam. saṃdaṃśe, saṃdaṃśena yathā durādānam ādatta iti. gavi yathā gāvo gopāyantīti. tasmāt saṃdaṃśaśabdo 'pi karmanāmadheyaṃ gośabdo 'pi. notes: *{1/667: cf. ṣaḍ.br. 3.8.1}* *{1/668: quelle nicht nachgewiesen}* *{1/669: quelle nicht nachgewiesen}* *{1/670: e2: 2,289; e4: 2,83; e5: 2,219; e6: 1,62}* *{1/671: ṣaḍ.br. 3.8.3}* nāmadheye guṇaśruteḥ syād vidhānam iti cet // ms_1,4.6 // vājapeyena svārājyakāmo yajeteti{*1/672*} śrūyate. tatra kiṃ guṇavidhiḥ, karmanāmadheyam iti saṃdehaḥ. evaṃ cet saṃdehaḥ, dṛśyate guṇavidhiḥ. na saṃdehaḥ, śrūyate hi guṇaḥ. so 'vagamyamāno na śakyo nāstīti vaditum. tasmād guṇavidhiḥ. notes: *{1/672: tait.br. 1.3.6.9}* tulyatvāt kriyayor na // ms_1,4.7 // naitad evam, tulye hīme kriye syātām. yā ca vājypeyakriyā, yā ca darśapurṇamāsakriyā, ubhayatra dārśapaurṇamāsiko vidhyantaḥ syāt. tathā ca dīkṣāṇām upasadāṃ ca darśanaṃ nāvakalpyeta, saptadaśadīkṣo vājapeya iti, saptadaśopasatko vājapeya iti. atha vā tulyatvāt kriyayor neti. yadi na guṇavidhiḥ, tatas tulyaiṣā vājapeyakriyā jyotiṣṭomakriyayā. tatra{*1/673*} dīkṣāṇā[92]{*1/674*}m upasadāṃ ca darśanam upapannam. tasmāt karmanāmadheyam iti. liṅgaṃ tv etat, prāptiḥ punar uttarasūtreṇa. notes: *{1/673: e4: tadā ca; e4 (v.l.): tatthā}* *{1/674: e2: 2,292; e4: 2,95; e5: 2,224; e6: 1,63}* ekaśabdye parārthavat // ms_1,4.8 // yadi guṇavidhiḥ syāt, svārthavat parārthavac cābhidhānaṃ vipratiṣidhyeta{*1/675*} yajetety asya śabdasya. yadi svārājyakāmo yajeteti svārājyakāmasya yāgaṃ vidhātuṃ svārtham ucyate, na tarhi vājapeyena guṇena saṃbaddhuṃ parārtham anūdyeta yāgena vājapeyaguṇakeneti. bhidyeta hi tathā vākyam. nanu dve evaite vākye pratyakṣam upalabhāmahe - svārājyakāmo{*1/676*} yajetety{*1/677*} etad ekaṃ pratyakṣaṃ padadvayam. yajeta vājapeyenety etad api pratyakṣam eva. naitad evam. evaṃ sati catvāri padāny upalabhemahi, trīṇi caitāny upalabhyante. ucyate - yajetety etad ubhābhyāṃ saṃbhantsyate. kathaṃ sakṛd uccāritaṃ saṃbandham ubhābhyām eṣyatīti. rūpābhedāt. īdṛśam evāsya rūpaṃ svārājyakāmena saṃbadhyamānasyā, īdṛśam eva vājapeyena. atas tantreṇobhābhyāṃ saṃbhantsyata iti. naitad astīdṛśenaiva rūpeṇeti. yady ajñātaḥ, tato{*1/678*} vidhiḥ. yadi jñātaḥ, tato 'nuvādaḥ. na ca jñāto 'jñātaś ca yugapat saṃbhavatīti. āha - yad idam uktam, guṇavidhipakṣe 'nuvādo yajeteti. yady ayam anuvādaḥ, kenedānīṃ guṇo vidhīyate. vājapeyaśabdeneti mā vocaḥ. na hy ākhyātam antareṇa kṛtyaṃ vā, nāmaśabdārthasya vyāpāro{*1/679*} vidhīyate. yaś cātrākhyātaśabdo yajeteti, so 'nuvāda ity uktam. kenedānīṃ tasya vyāpāro vidhīyate. ataḥ svārājyakāmaṃ guṇaṃ ca prati yajeteti vidhiḥ. tasmād ubhābhyāṃ saṃbadhyata iti. yady ubhayatra vidhiḥ, vājapeyo na svārājyakāmasya yāgena saṃbadhyeta. dve hy ete tadā vākye, na svārājyakāmasya yāgena saha guṇavidher ekavākyatā.[93]{*1/680*} prakaraṇāt saṃbandhaḥ svārājyakāmasya yāgeneti cet, na, vākyena yāgamātre vidhānāt. astu yāgamātreṇa saṃbandha iti cet, na, svārājyakāmasya yāgena sahaikavākyatāyā gamyamānatvāt. tad evaṃ prakaraṇasya vākyasya ca bādho{*1/681*} yujyate, yadi karmanāmadheyam. guṇavidhipakṣe hi sarva ime vākyabhedādayo doṣāḥ prādurbhaveyuḥ. tasmāt karmanāmadheyaṃ vājapeyaśabda iti siddham. notes: *{1/675: e1,5; e2,4,6: vipratiṣidhyate}* *{1/676: e2: svarājyakāmo (sonst wie e1,4,5,6)}* *{1/677: ebenda}* *{1/678: e2: yato}* *{1/679: e1,6; e2,4,5: nāmaśabdārthavyāpāro}* *{1/680: e2: 2,293; e4: 2,97; e5: 2,228; e6: 1,64}* *{1/681: e1,6; e2,4 (besser): prakaraṇasya cābādho; e5: prakaraṇasya vākyasya cābādho}* tadguṇās tu vidhīyerann avibhāgād vidhānārthe na ced anyena śiṣṭāḥ // ms_1,4.9 // yad āgneyo 'ṣṭākapālo 'māvāsyāyāṃ paurṇamāsyāṃ cācyuto bhavatītyevamādayaḥ{*1/682*} śrūyante. tatra saṃdehaḥ - kim āgneyo 'gnīṣomīya ityevamādayo guṇavidhayaḥ, karmanāmadheyānīti. kiṃ tāvat prāptam. guṇavidhau saty aneko guṇo vidhīyeta - agnipuroḍāśāṣṭākapālā iti. tasmān na guṇavidhaya iti. evaṃ prāpte brūmaḥ - tac ca karmaṃ guṇāś cāsya vidhīyeran. avibhaktā hi te karmaṇo vidhānārthe tad dhitānte śabde. tatra hy aṣṭākapālasyāgneyatā vidhīyate. sa eṣa evam āgneyo bhavati, yady agnaye saṃkalpya dīyate, tenāyam anena prakāreṇa yāgo vihito bhavati. sa evaṃ vidhīyamāno na śakyo 'gnim aṣṭākapālaṃ cāvidhāya vidhātum, saṃbandho hi vidhīyamāno na śakyate saṃbandhināv avidhāya vihita iti vaktum. tasmād guṇavidhayaḥ. aṣṭasu kapāleṣu saṃskriyamāṇo vrīhimayo yavamayo vā puroḍāśa eva bhavati. so 'nuvādaḥ. siddhaś cātrāṣṭākapāla ucyate kapāleṣu śrayayatīti{*1/683*} vaca[94]{*1/684*}nād nānyena śrapitaṃ gṛhṇanti. tenāsmin pakṣe na vākyabhedo bhavati. na ced anyena śiṣṭāḥ. yatra punar anyena vacanena śiṣṭā guṇā bhavanti, bhavati tatra nāmadheyam. yathā - agnihotraṃ juhotīti. notes: *{1/682: tait.s. 2.6.3.3}* *{1/683: tait.s. 2.3.6.2}* *{1/684: e2: 2,296; e4: 2,108; e5: 2,232; e6: 1,64}* barhirājyor asaṃskāre śabdalābhād atacchabdaḥ // ms_1,4.10 // barhirājyayoḥ puroḍāśe ca saṃdehaḥ - kim ete saṃskāraśabdā uta jātiśabdā{*1/685*} iti. saṃskāraśabdā iti brūmaḥ. saṃskṛteṣu tṛṇeṣu barhiḥśabdam upacaranti sarvatra, nāsaṃskṛteṣu. saṃskṛte ca ghṛte ājyaśabdam. tathā saṃskṛte piṣṭe puroḍāśaśabdam. nanv asaṃskṛte 'pi kasmiṃścid deśa upacaryate. yathā barhir ādāya gāvo gatā iti bhavanti vaktāraḥ. tathā - ājyaṃ krayam iti. puroḍāśena me mātā prahelakaṃ dadātīti. sādṛśyāt teṣu prayogaḥ. yathopaśaye yūpaśabdaḥ. kuta etat? yata ekadeśe hi śabdaprayogaḥ, tasmāt saṃskāraśabdā ity evaṃ prāptam. evaṃ prāpte brūmaḥ - barhirādiṣv asaṃskṛteṣv api śabdalābhān na saṃskāraśabdāḥ. nanūktaṃ sādṛśyād ekadeśe bhaviṣyanti. tan na, prasiddhe hi saṃskāraśabdatve, sādṛśyād iti śakyate vaktum. tac cāprasiddham. katham? barhirādiśabdair uddiśya saṃskārā vidhīyante. tena satsu śabdeṣu saṃskārair bhavitavyam, sati ca saṃskāre śabdalābha itītaretarāśrayaṃ bhavati. na cāvihitāḥ saṃskārā bhavanti, yān ālocya lokaḥ prayuñjīta. tasmān na lokāḥ saṃskṛteṣu barhirādīn prayuñjate. tata ekadeśe 'pi jāti[95]{*1/686*}nimittā dṛṣṭāḥ, sarvatra jātinimittā bhavitum arhanti. na cālaukikānāṃ satāṃ vedād eva pūrvottarapadasaṃbandham anapekṣya śakyate 'rtho 'dhyavasātum. pūrvottarapade anarthake mā bhūtām ity evaṃ sa parikalpyeta. aśakyas tv anavagamyamānaḥ parikalpayitum, arthavatī ca te pade pūrvottare laukikenāsaṃskṛtaprayogeṇa bhaviṣyataḥ. tasmāj jātiśabdā evaṃjātīyakāḥ. prayojanam - barhiṣā yūpāvaṭam avastṛṇātīti saṃskṛtair eva staritavyam, yadi pūrvaḥ pakṣaḥ, viparītaṃ siddhānte. notes: *{1/685: e4 (fn.): jātinimittā}* *{1/686: e2: 2,298; e4: 2,123; e5: 2,238; e6: 1,65}* prokṣaṇīṣv arthasaṃyogāt // ms_1,4.11 // prokṣaṇīr āsādaya iti{*1/687*} śrūyate. tatra prokṣaṇīśabdaṃ prati saṃdehaḥ - kiṃ saṃskāranimitta uta jātinimitta uta yaugika iti. tatra saṃskāreṣu satsu darśanāt saṃskāraśabdatāyām avagamyamānāyām asaṃskṛte śabdalābhāj jātiśabdaḥ. asaṃskṛtāsv evāpsu prokṣaṇībhir udvejitāḥ sma iti kasmiṃścid deśe bhavanti vaktāraḥ. tena jātiśabda iti prāpte. yaugika ity ucyate. kutaḥ? arthasaṃyogāt. prokṣaṇya ity upasargadhātupratyayasamudāyasya jātinimittatā prayogād anumīyate. secanasaṃyogāt tūpasargadhātukaraṇapratyayasahito 'psu pravatata iti prasiddhir anugṛhītā bhaviṣyati. yadānyad api secanaṃ prokṣaṇaśabdenocyate tadā tatsaṃyogād evāpsu bhaviṣyatīti na samudāyārthaḥ kalpayituṃ śakyate. tasmād yaugikaḥ. prayojanaṃ ghṛtaṃ prokṣaṇaṃ bhavatīti, yadi saṃskāraśabdāḥ prokṣaṇīrāsādayeti praiṣaḥ. yadi jātiśabdaḥ, ghṛtam āsādayeti. yadi yaugikaḥ prokṣaṇam iti. [96]{*1/688*} notes: *{1/687: tait.br. 3.2.9.14}* *{1/688: e2: 2,301; e4: 2,136; e5: 2,241; e6: 1,66}* tathā nirmanthye // ms_1,4.12 // nirmanthyeneṣṭakāḥ pacantīti. saṃskṛte darśanāt saṃskāraśabdo nirmanthya iti. asaṃskāre 'pi dṛśyate. nirmanthyamānayādainaṃ pakṣyāma iti. nirmanthanayogāt pūrvavad yaugika iti saṃsthitam. prayojanaṃ saṃskāranimitte saṃskṛteneṣṭakāḥ paktavyāḥ. jātiśabde yathopapannena. yaugike 'ciranirmathite yathā nāvanītena bhuṅkta ity aciranirdagdheneti gamyate. vaiśvadeve vikalpa iti cet // ms_1,4.13 // cāturmāsyeṣu prathame parvaṇi vaiśvadeve saṃdehaḥ - vaiśvadevena yajeta iti{*1/689*}. kiṃ vaiśvadevaśabdo guṇavidhir uta karmanāmadheyam iti. yadi saṃdeho na saṃdehaḥ. vaiśvadeve vikalpaḥ. guṇavidhir vaiśvadevaśabdaḥ. gamyate hi guṇavidhānam. viśvedevā vidhīyanta āgneyādiṣu yāgeṣu. tatrāgnyādīnāṃ viśvair devair vikalpaḥ. evaṃ prasiddhir arthavatī bhaviṣyati. notes: *{1/689: mait.s. 1.10.8, tait.br. 1.4.10.1, śpbr. 5.2.4.1}* na vā prakaraṇāt pratyakṣavidhānāc ca na hi prakaraṇaṃ dravyasya // ms_1,4.14 // naitad evam. pratyakṣaśrutivihitā agnyādayas teṣāṃ yāgānām, viśvedevā vākyena prakaraṇāt tenaiva nānyeneti gamyate. na cāyaṃ viṣamaśiṣṭho vikalpo bhavitum arhati. na hi prakaraṇaṃ śrutasya dravyasya bādhane samartham. tasmāt karmanāmadheyam. [97]{*1/690*} notes: *{1/690: e2: 2,305; e4: 2,151; e5: 2,245; e6: 1,67}* mithaś cānarthasaṃbandhaḥ // ms_1,4.15 // athocyate vaiśvadeva ity anena śabdena pratyakṣam agnyādiguṇaviśiṣṭo yāgaguṇo lakṣyate. vaiśvadevī hi tatrāmikṣā samavaiti. yadi vaiśvadevaśabdena yāgaguṇo lakṣyate na tarhi viśvedevā vidhīyante kathaṃ sakṛd uccarito vaiśvadevaśabdo yāgaguṇaṃ lakṣayiṣyati viśvāṃś ca devān vidhāsyatīti nāyaṃ vaiśvadevaśabdasya viśvair devair mithaḥ saṃbandho ghaṭate. tasmāt karmanāmadheyam eva guṇavidhir iti. parārthatvād guṇānām // ms_1,4.16 // parārthāś ca guṇāḥ. te na śaknuvanti pradhānam āvartayitum. tena sakṛd yāga kartavyo na guṇānurodhenāvartitum arhati. saṃpratipannadevatatvāc ca na virodhaḥ. tatraikasyāṃ pradhānāhutau triṃśadāhutayo hūyanta iti triṃśatsaṃkhyāsaṃpattir āhavanīyāhutīnāṃ nāvakalpate. tasmāt karmanāmadheyam iti siddham. pūrvavanto 'vidhānārthās tatsāmarthyaṃ samāmnāye // ms_1,4.17 // vaiśvānaraṃ dvādaśakapālaṃ nirvapet putre jāta iti{*1/691*} śrūyate. tatra yadaṣṭākapālo bhavati gāyatryaivainaṃ brahmavarcasena punātītyevamādayaḥ kapālavikalpāḥ śrūyante teṣu saṃdehaḥ kim aṣṭatvādayo guṇavidhaya utārthavādā iti. tatra guṇavidhaya ity evaṃ brūmaḥ - katham? ye hi pūrvavanto (viditapūrvam{*1/692*} artha[98]{*1/693*}m abhivadanti){*1/694*} te 'vidhānārthāḥ tad etad asya vākyasya samāmnāye sāmarthyaṃ yadavihitapūrvakābhidhānam. kiṃ tat, vidhānasāmarthyam. evam avihitam arthaṃ vidhāsyati. itarathārthavādāḥ santo 'narthakāḥ syuḥ. na ca dvadaśakapālasya śeṣabhāvam upagantum arhati. pratyakṣā hy aṣṭānāṃ kapālānāṃ stutiḥ parokṣā dvādaśānām. pratyakṣābhāve ca parokṣā syāt. tasmād guṇavidhayaḥ. notes: *{1/691: tait.s. 2.2.5.3., vāj.s. 29.60}* *{1/692: e4 (fn.): vihitapūrvam}* *{1/693: e2: 2,307; e4: 2,157; e5: 2,249; e6: 1,67}* *{1/694: in e1 geklammert}* guṇasya tu vidhānārthe tadguṇāḥ prayoge syur anarthakā na hi taṃ pratyarthavatāsti // ms_1,4.18 // naitad asti guṇavidhaya iti. guṇasya vidhānārthā ete santaḥ puroḍāśasya kapāleṣu saṃkhyā vidadhyuḥ. na śaknuvanti yāgaprayogasya vidhātum. dvādaśakapālatā hi yāgasya vākyena, aṣṭākapālādayaḥ prakareṇa. tena te yāge na bhaviṣyanti. api cāṣṭatvādayaḥ puroḍāśenaikavākyabhūtāḥ prakaraṇaṃ bādhitvā, na yāgasya bhaviṣyanti. yāgāsaṃbandhe cānarthakāḥ puroḍāśasaṃbandhe phalābhāvāt. arthavādatvena tu vaiśvānarayāgasya stutir upapadyate. tasmād arthavādā iti. taccheṣo nopapadyate // ms_1,4.19 // iti yad uktaṃ tat parihartavyam ity ābhāṣāntaṃ sūtram. avibhāgād vidhānārthe stutyarthenopapadyeran // ms_1,4.20 // yadā tv aṣṭākapālādiprarocanārthā anarthakā ity avagataṃ tadā lakṣaṇayā dvādaśakapālasya stutir vaiśvānarayāgaprarocanārthā bhaviṣyati. santi hi dvādaśasaṃkhyāyām aṣṭatvādayaḥ saṃkhyāviśeṣā [99]{*1/695*} avibhaktāḥ. ato dvādaśakapālasya stutyarthatvenāvayavastutir upapadyate. yathā śobhanam asya cakrasya nemitumbāram, śobhanam asyāḥ senāyā hastyaśvarathapādātam iti. tasmād upapannā stutir iti. notes: *{1/695: e2: 2,310; e4: 2,171; e5: 2,252; e6: 1,68}* kāraṇaṃ syād iti cet // ms_1,4.21 // iti ced bhavān paśyaty arthavādā iti, kāraṇam aṣṭatvādīnāṃ brahmavarcasādi kasmān na bhavati. brahmavarcasakāmasyāṣṭākapālaḥ. evam uttareṣu yathākāmam. kim evaṃ bhaviṣyati. puroḍāśasya guṇavidhāne 'py ānarthakyaṃ na bhaviṣyati na ca lakṣaṇayā dvādaśakapālasya stutiḥ kalpitā bhaviṣyati. tasmāt kāmebhyo vidhayo baviṣyanti. ānarthakyād akāraṇaṃ kartur hi kāraṇāni guṇārtho hi vidhīyate // ms_1,4.22 // yadi kāmāya vidhayaḥ, bhinnāni vākyāni bhaveyuḥ. ekaṃ cedaṃ vākyam, vaiśvānaraṃ dvādaśa-kapālaṃ nirvapet putre jāta ity edamapakrāntaṃ yad dvādaśakapālo bhavati jagatyaivāsmin paśūn dadhāti yasmiñ jāta etām iṣṭiṃ nirvapati pūta eva sa tejasv yan nāda indriyāvī paśumān bhavatīty{*1/696*} evam antam. tasya madhye 'ṣṭatvādayaḥ śrūyamāṇā yadi na saṃbadhyeraṃs tato vākyāntarāṇi bhaveyuḥ. [100]{*1/697*} kartur hi kāraṇāni pūtatvādīni bhaveyuḥ. sa eṣa guṇārtho 'tra vidhīyate vaiśvānarayāge pūta eva ityevamādiḥ. tena caite 'ṣṭatvādayaḥ sākṣād dhetutvena saṃbadhyante yasmād gāyatryaivainaṃ brahmavarcasena punāti tena pūta eva saḥ, yasmāt trivṛtaivāsmiṃs tejo dadhāti tena tejasvī. yasmād virājaivāsminn annādyaṃ dadhāti tenānnādaḥ. yasmāt triṣṭubhaivāsminn indriyaṃ dadhāti tenendriyāvī. yasmāj jagaty aivāsmin paśūna dadhāti tena paśumān iti. tataḥ kāmāya vidhayo 'saṃbhavanto yady arthavādā api na bhaveyur ānarthakyam evaiṣāṃ syāt. tasmād akāraṇaṃ brahmavarcastvād yo 'ṣṭatvādīnām. tasmād aṣṭatvādayo 'rthavādā iti. notes: *{1/696: tait.s. 2.2.5.3}* *{1/697: e2: 2,312; e4: 2,178; e5: 2,253; e6: 1,68}* tatsiddhiḥ // ms_1,4.23 // yajamānaḥ prastaraḥ{*1/698*}; yajamāna ekakapāla ityādi{*1/699*} samāmnāyate. tatra saṃdehaḥ. kiṃ yajamānaḥ prastara ity eṣa guṇavidhiḥ, kim arthavāda iti. tathā yajamāna ekakapāla iti. kiṃ tāvat prāptam. guṇavidhir iti. kim evaṃ bhaviṣyati evam apūrvam arthaṃ vidhāsyati. itarathārthavādo 'narthakaḥ syāt. arthavattvaṃ ca nyāyyam. tasmād vidhiḥ. naitad evam, yadi vidhiḥ syāt, tataḥ prastarakārye{*1/700*} yajamāno niyamyeta. yajamānakārye vā prastaraḥ. prastare juhūm āsādayati, sarvā vā sruva{*1/701*} iti yajamāne juhūr āsādyeta. sarvā vā sruva{*1/702*} iti. tathāsati{*1/703*} na yājamānaṃ śakyate kartum, dīkṣaṇato brahmayajamānāv āsāte karmaṇa kriyamāṇasya iti{*1/704*}. na ca prastaro yājamānaṃ śaknoti kartum. tathā yadi yajamāna ekakapālakārye viniyujyeta sarvahutaḥ kriyeta. tatra sarvatantraparilopaḥ [101]{*1/705*} syāt. na caikakapālo yājamānaṃ śaknoti kartum. tasmān na vidhiḥ. vidhyantaraṃ cāsti prastaram uttaraṃ barhiṣaḥ sādayati, ekakapālaṃ sarvahataṃ karoti, iti. tasmād api na vidhiḥ. kiṃ hi arthavādaḥ. yajamāno jñāyata eva prastara ekakapāla iti ca. kathaṃ punar anayoḥ sāmānādhikaraṇyaṃ jñāyate. na hi prastara ekakapālo vā yajamānaḥ. na ca yajamāna ekasmin kapāle saṃskṛtaḥ puroḍāśaḥ prathamo vā kaśam ṣṭir lūnaḥ. kathaṃ paraśabdaḥ paratra vartate, kim arthaṃ vā jñāyamānasva saṃkīrtanam iti. ucyate - jñāyamānaḥ saṃkīrtyate stotum. prastara uttaro barhiṣaḥ sādayitavyo yajamānatvāt. tathā yajamāna ekakapālaḥ sarvahutaḥ kartavyaḥ svarga āhavanīyas tatra pratiṣṭhāpito bhavatīti. kathaṃ paratra vartate paraśabda iti. guṇavādas tu. guṇād eṣa vādaḥ. katham aguṇavacano guṇaṃ brūyāt. svārthābhidhānaneti brūmaḥ. sarva evaite gauṇāḥ śabdā na svārthaṃ hitvā guṇeṣu vartante. prasiddhahānir hi tathā syād aprasiddhakalpanā ca. na ca sarve guṇasamudāyavacanāḥ. guṇahīne 'pi darśanāt. aprasahyakāry api hi kadācid rogeṇopahataḥ siṃhyāḥ putraḥ siṃha eva. samudāyavācī ca nāvayave pravartitum arhati. sarvasiṃhavyāktiṣu yat sāmānyaṃ tad vacanaḥ śabda iti sthito nyāyaḥ pratyuddhriyeta. na cāsati siṃho parikalpanayā pravarteta. kalpanāyā aśakyatvāt. kathaṃ nu svārthābhidhānena pratyayavyavastheti cet. arthasaṃbandhāt. siṃha iti nirjñāyate prasahyakāritā tatra prāyeṇeti prasahyakārīti gamyate, arthaṃ pratyayasāmarthyāt. yo hi manyate prasahyakāriṇaṃ pratyāyayeyam iti sa yadi siṃhaśabdam uccārayati sidhyaty asyābhipretam. siṃhārthaḥ pratītaḥ prasahya[102]{*1/706*}kārīti saṃbandhād itaram arthaṃ pratyāyayati. evaṃ svārthābhidhānena tadguṇasaṃbandhaḥ pratīyate. iha tu yajamānaḥ prastaraḥ yajamāna ekakapāla iti kīdṛśo guṇa saṃbandhaḥ pratīyate. tatsiddhikara iti. sarvo hy ātmanah kāryasiddhiṃ karoti. anyo 'pi yas tasya kāryasiddhiṃ karoti sa tasminn uccarite hṛdayam āgacchati. yathā rājā pattigaṇaka iti. pattigaṇako rājñaḥ kāryaṃ sādhayati. sa rājaśabda uccarite pratīyate. evam ihāpi yajamānakāryaṃ prastaraikakapālau sādhayataḥ, tau yajamāne pratīte pratīyete. tasmāt tau yajamānaśabdena pratyāyete. kathaṃ? stutau syātāṃ barhiṣa uparisādane sarvahome ceti. tasmād evaṃjātīyakā arthavādā na vidhaya iti. notes: *{1/698: tait.s. 2.6.5}* *{1/699: tait.br. 1.6.3.4}* *{1/700: e1,5; e2,4,6: syāt prastarakārye, e4 (fn.): syāt, tataḥ prastarakārye}* *{1/701: e1,6; e2,4,5: sruca}* *{1/702: e1,6; e2,4,5: surca}* *{1/703: e1,5; e2,4,6 (richtig): tathā sati}* *{1/704: quelle nicht nachgewiesen}* *{1/705: e2: 2,314; e4: 2,180; e5: 2,258; e6: 1,69}* *{1/706: e2: 2,321; e4: 2,181; e5: 2,261; e6: 1,70}* jātiḥ // ms_1,4.24 // āgneyo vai brāhmaṇaḥ{*1/707*}; aindro rājanyaḥ{*1/708*}; vaiśyo vaiśvadeva ityevamādayaḥ{*1/709*} śrūyante. tatra guṇavidhayaḥ ārthavādā iti saṃdehaḥ. guṇavidhaya iti brūmaḥ. evam apūrvam arthaṃ vidhāsyanti, itarathārthavādāḥ santo 'narthakāḥ syuḥ. na vidhir vidhyantarasya bhāvāt. tasmāt saṃvādaḥ. tasya saṃkīrtanaṃ vidhistutyartham. anāgneyādiṣv āgneyādiśabdāḥ kena prakāreṇa. guṇavādena. ko guṇavādaḥ. agnisaṃbandhaḥ. katham? ekajātīyakatvāt. kim ekajātīyakatvam. prajāpatir akāmayata, prajāḥ sṛjeyam iti. sa mukhatas trivṛtaṃ nirabhimīta, tam agnir devatānvasṛjyata, gāyatrī chandaḥ, rathantaraṃ sāma, brāhmaṇo manuṣyāṇām ajaḥ paśūnām. tasmāt te mukhyāḥ, mukhato hy asṛjyanta. uraso [103]{*1/710*} bāhubhyāṃ pañcadaśaṃ nirmimīta, tam indro devatānasṛjyata, triṣṭup chandaḥ, bṛhat sāma, rājanyo manuṣyāṇām, aviḥ paśūnām. tasmāt te vīryavantaḥ, vīryād dhi asṛjyanta. ūrubhyāṃ madhyataḥ saptadaśaṃ niramimīta, taṃ viśvedevā devatā anvasṛjyanta, jagatī chandaḥ, vairūpaṃ sāma, vaiśyo manuṣyāṇām, gāvaḥ paśūnām{*1/711*}. evam ukte saty ekasminn evaṃjātīyake vijñāte 'nyo 'pi tajjātīyako hṛdayam āgacchati. tasmād arthavādaśabdāḥ{*1/712*}. notes: *{1/707: tait.br. 2.7.3.1}* *{1/708: tait.s. 2.4.13.}* *{1/709: tait.br. 2.7.2.2}* *{1/710: e2: 2,322; e4: 2,190; e5: 2,264; e6: 1,71}* *{1/711: tait.s. 7.1.1.4-5, vgl. schon ṛv 10.90}* *{1/712: e1,6; e2,4,5: tasmād arthavādāḥ}* sārūpyam // ms_1,4.25 // yajamāno yūpaḥ; āditye yūpa ityādi{*1/713*} śrūyate. tatra guṇavidhiḥ, arthavādaḥ, iti saṃdehaḥ. arthavattvād guṇavidhi. aśakyatvād yūpakāryasādhane yajamānasya, yajamānakāryasādhane vā yūpasya vidhyantarabhāvāc ca na vidhiḥ. vidhistutyarthaṃ saṃvādaḥ. guṇavādāt sāmānādhikaraṇyam. ko guṇaḥ? sārūpyam. kiṃ sārūpyam? ūrdhvatā tejasvitā ca. tasmād evaṃjātīyakā arthavādāḥ. notes: *{1/713: tait.br. 2.1.5.2}* praśaṃsā // ms_1,4.26 // apaśavo vā anye go 'śvebhyaḥ, paśavo go 'śvāḥ{*1/714*}. ayajño vā eṣa yo 'sāmā{*1/715*}. asatraṃ vā etad yad achandomam iti{*1/716*} śrūyate. tatra vidhyartha vādasaṃdehe, arthavattvād vidhaya iti prāpte. abhidhīyate - yadi vidhayo bhaveyuḥ, go 'śvā eva paśavaḥ syuḥ, sāmavān eva yajñaḥ, chandomavad eva satram. anyeṣāṃ paśūnām, yajñānām, [104]{*1/717*} satrāṇāṃ cotpattir anarthikā syāt. vidhyantaraṃ ca nāvakalpeta. ataḥ stutyarthaṃ saṃvādaḥ. go 'śvān praśaṃsitum anyeṣāṃ paśūnāṃ nindā. sāmavataḥ praśaṃsitum asāmnāṃ nindā. chandomavanti praśaṃsitum acchandomakāni nidyante. yathā - yad aghṛtam, abhojanaṃ tat. yan malinam, avāsas tad iti. notes: *{1/714: tait.s. 5.2.9.4}* *{1/715: tait.s. 1.5.7.1}* *{1/716: tait.s. 7.3.8.1}* *{1/717: e2: 2,324; e4: 2,192; e5: 2,265; e6: 1,71}* bhūmā // ms_1,4.27 // sṛṣṭīr upadadhātīti{*1/718*} śrūyate. tatra guṇavidhir arthavāda iti saṃdehe apūrvatvād vidhir iti prāpte. ucyate - yadi vidhiḥ, sṛṣṭimantrakā upadadhātīṣṭakā ity arthaḥ. tatra neṣṭakānāṃ viśeṣaḥ kaścid āśrīyate, evaṃrūpāḥ sṛṣṭimantrakā naivaṃrūpā iti. tatra sarvāsāṃ sṛṣṭiliṅgā mantrāḥ prāpnuyuḥ. anyeṣām asaṃyuktānāṃ mantrāṇām ānarthakyaṃ syāt. tasmād anuvādo mantrasamāmnānāt prāptānām upadhāne mantrāṇām. sṛṣṭīnāṃ saṃkīrtanaṃ{*1/719*} sarjanārthavādārtham. api ca vidhitve lakṣaṇā, ekayā stuvata ity{*1/720*} atra yā asṛṣṭayas tā lakṣayet. nanv anuvāde 'pi lakṣaṇā{*1/721*}. nānuvādapakṣe lakṣaṇāyāṃ doṣaḥ. kathaṃ tv asṛṣṭiṣu sṛṣṭiṣu ca sṛṣṭiśabda iti. bhūmnā. bahavas tatra sṛṣṭiliṅgā mantrāḥ, alpaśo viliṅgā iti. [105]{*1/722*} notes: *{1/718: tait.s. 5.3.4}* *{1/719: e1,5,6; e2,4: sṛṣṭīnāṃ sṛṣṭiṣu saṃkīrtanaṃ}* *{1/720: tait.s. 4.3.10}* *{1/721: e4 om. ekayā stuvata ity atra yā asṛṣṭayas tā lakṣayet/ nanv anuvāde 'pi lakṣaṇā}* *{1/722: e2: 2,326; e4: 2,196; e5: 2,266; e6: 1,72}* liṅgasamavāyaḥ // ms_1,4.28 //{*1/723*} prāṇabhṛta upadadhāti{*1/724*}; ājyānīr upadadhātīti{*1/725*} vidhitve prāṇabhṛn mantrakāsūpadhīyamānāsu viliṅgānāṃ mantrāṇām ānarthakyam/ tasmād anuvādaḥ/ liṅgasamavāyāt paraśabdaḥ paratra vartate. yathā - chatriṇo gacchantīty, ekena chatriṇā sarve lakṣyante. na cāyaṃ prāṇabhṛc chaśabdaḥ sṛṣṭiśabdaś ca jahatsvārthaṃ mantragaṇaṃ lakṣayet. yad gaṇe ca sṛṣṭiprāṇabhṛc chabdau samavetau, tāv api parigṛhyete. yathā - chatriśabdena svārthalakṣaṇārthena so 'pi chatrī gṛhyata iti. notes: *{1/723: e2 hat hier ms 1.4.23, da sie ab ms 1.4.22: ānarthakyād akāraṇaṃ kartur hi kāraṇāni guṇārtho hi vidhīyate// nicht mehr weiterzählt}* *{1/724: tait.s. 5.2.10/ 5.3.12}* *{1/725: tait.s. 5.7.2.5}* saṃdigdheṣu vākyaśeṣāt // ms_1,4.29 // aktāḥ śarkarā upadadhāti{*1/726*}; tejo vai ghṛtam iti{*1/727*} śrūyate. tatra saṃdehaḥ. kiṃ ghṛtatailavasānām anyatamena dravyeṇāñjanīyāḥ śarkarā uta ghṛtenaiveti. kathaṃ saṃdehaḥ. añjanasāmānyena vākyasyopakramo ghṛtena viśeṣeṇa nigamanam. yathopakramaṃ nigamayitavyam ekasmin vākye. tatra yad vā sāmānyam ādau viśeṣopalakṣaṇārthaṃ vivakṣyate. yad vā nigamane viśeṣaḥ sāmānyalakṣaṇārthaḥ. tadārambhanigamanayoḥ kiṃ samañjasam iti saṃśayaḥ. evaṃ saṃdigdheṣūpakrame sāmānyavacane virodhābhāvān na viśeṣaḥ parikalpyaḥ. nigamane tūpajātaḥ sāmānyapratyaya iti virodhāl lakṣaṇārthaṃ ghṛtavacanam. yathā sṛṣṭiṣv asṛṣṭiṣu ca sṛṣṭiśabdaḥ, evaṃ ghṛtam aghṛtaṃ ca ghṛtam ity ucyate. [106]{*1/728*} saṃdigdheṣv evaṃ prāpte brūmaḥ - sāmānyavacanena viśeṣāpekṣiṇopakramo vākyasya viśeṣe nigamanavaśena. kutaḥ? na hi sāmānyaṃ vihitam. yena virodho nigamanasya. katham avihitam. saṃdigdheṣu vidhānaśabdābhāvāt. na hi vidhānaśabdo 'sti. aktāḥ śarkarā upadadhātīti vartamānakālanirdeśāt. nāpi sāmānyasya sākṣāt stutiḥ, pratyakṣaṃ tu ghṛtasya stavanam. śrutyā ghṛtasya stutiḥ, lakṣaṇayā sāmānyasya. śrutiś ca lakṣaṇāyā jyāyasī. tasmād ghṛtavidhānam. evam vāsaḥ paridhatte, etad vai sarvadevatyaṃ vāso yat kṣaumam iti tathā imāṃ spṛṣṭvodnāyet, imāṃ hy audumbarīṃ viśvābhūtāny upajīvanīti. notes: *{1/726: tait.br. 3.12.5.12}* *{1/727: ebenda}* *{1/728: e2: 2,328; e4: 2,238; e5: 2,268; e6: 1,72}* arthād vā kalpanaikadeśatvāt // ms_1,4.30 // sruveṇāvadyati; svadhitināvadyati; hastenāvadyatīti{*1/729*} śrūyate tatra saṃdehaḥ. kiṃ sruveṇāvadātavyaṃ sarvasya dravasya saṃhatasya māṃsasya ca tathā svadhitinā, hastena ca, uta sarveṣām arthato vyavasthā dravāṇāṃ sruveṇa, māṃsānāṃ svadhitinā, sahatānāṃ hasteneti. aviśeṣābhidhānād avyavastheti. evaṃ prāpte brūmaḥ - arthād vā kalpanā, sāmarthyāt kalpaneti. sruveṇāvadyed yathā śaknuyāt. tathā yasya śaknuyā. tasya ceti, ākhyātaśabdānām arthaṃ bruvatāṃ śaktiḥ sahakāriṇī, [107]{*1/730*} eva ced yathāśakti vyavasthā bhavitum arhati. tathā - añjalinā saktūn pradāvye juhotīti{*1/731*}. dvihastasaṃyogo 'ñjaliḥ, sa vyākośo 'rthāt kartavyaḥ. tathā hi śakyate homo nirvartayitum. tad yathā - kaṭe bhuṅkte kāṃsyapātryāṃ bhuṅkta ity{*1/732*} arthāt kalpyate - kaṭe samāsīnaḥ kāṃsyapātryāmodanaṃ nidhāya bhuṅkta iti. [108]{*1/733*} notes: *{1/729: zitate nicht nachgewiesen}* *{1/730: e2: 2,331; e4: 2,246; e5: 2,271; e6: 1,73}* *{1/731: vgl. tait.s. 3.3.8.4, gop.br. 2.4.8}* *{1/732: quelle nicht nachgewiesen}* *{1/733: e2: 2,333; e4: 2,251; e5: 2,272; e6: 1,73}* ============================================================================ adhyāya 2: bhāvārthāḥ karmaśabdās tebhyaḥ kriyā pratīyetaiṣa hy artho vidhīyate // ms_2,1.1 // prathame 'dhyāye pramāṇalakṣaṇaṃ vṛttam, tatra vidhyarthavādamantrasmṛtayas tattvato nirṇītāḥ, guṇavidhir nāmadheyaṃ ca parīkṣitam, sandigdhānām arthānāṃ vākyaśeṣād arthādhyavasānam uktam. tan na prasmartavyam. anantaraṃ pradhānāpradhānāni{*2/1*} parīkṣiṣyante, bhinnāny abhinnāni ceti, eṣa evārtho varṇanīyo nānyaḥ, eṣa eva cādhyāyasaṃbandhaḥ. tad iha ṣaḍvidhaḥ karmabhedo vakṣyate - śabdāntaram, abhyāsaḥ, saṃkhyā, guṇaḥ, prakriyā, nāmadheyam iti vakṣyamānam anusaṃkīrtyate. pradarśitam ucyamānaṃ sukhaṃ grāhayiṣyata iti śrotuś ca buddhiḥ samādhīyate, tad etan nānākarmalakṣaṇam ity adhyāyam ācakṣate, etat tātparyeṇa, ato 'nyad upodghātaprasaktānuprasaktaṃ{*2/2*} ceti. tatra prathamaṃ tāvad idaṃ cintyate - prathame 'dhyāya idam uktam - codanālakṣaṇo 'rtho dharma iti {*2/3*}, codanā ca kriyāyā abhidhāyakaṃ vākyam, vākye ca padānām arthāḥ, tatra kiṃ padena padena dharma ucyate{*2/4*}, uta sarvair eka eveti. kiṃ tāvat prāptam? prati padaṃ dharma iti. evaṃ prāpta ucyate - yadaikasmād apūrvam, tadānyat tadarthaṃ [109]{*2/5*} bhaviṣyati, evam alpīyasy adṛṣṭānumānaprasaṇgakalpanā bhaviṣyati. tasmād ekam apūrvam. yadaikam, tadā sandehaḥ - kim, bhāvaśabdebhyaḥ, uta dravyaguṇaśabdebhya iti?. kaḥ punar bhāvaḥ? ke te punar bhāvaśabdā iti? yajati dadāti juhotītyevamādayaḥ. nanu yāgadānahomaśabdā ete, na bhāvaśabdāḥ. naitad evam. yāgādiśabdāś caite bhāvaśabdāś ca, yajyādyarthaś cāto 'vagamyate, bhāvayed iti ca. tathā yateta, yathā kiṃcid bhavatīti. tenaite bhāvaśabdāḥ, dravyaguṇaśabdebhyo dravyaguṇapratyayo na bhāvanāyāḥ. atas te na bhāvaśabdā iti. kiṃ tāvat prāptam? aviśeṣeṇeti. tata ucyate - bhāvārthāḥ karmaśabdāḥ, tebhyaḥ kriyā pratīyeta, yajetetyevamādibhyaḥ. kutaḥ? bhāvārthatvād eva. ya āhuḥ - kim api bhāvayed iti, te svargakāmapadasaṃbandhāt svargaṃ bhāvayed iti brūyuḥ. tasmāt tebhyaḥ kriyā pratīyeta, phalasya kriyā karaṇaṃ niṣpattir iti. te ca yāgadānahomasaṃbaddhāḥ svargasyotpattiṃ vadanti. kutaḥ? eṣa hy artho vidhīyate, yathā - yāgādinā svargakāmaḥ kena bhāvayet svargam? yāgādineti. yasya ca śabdasyārthena phalaṃ sādhyate, tenāpūrvaṃ kṛtvā, nānyatheti, tato 'pūrvaṃ gamyate, ato yaḥ tasya vācakaḥ śabdaḥ, tato 'pūrvaṃ pratīyata iti. tena bhāvaśabdā apūrvasya codakā iti brūmaḥ. na tu kaścic chabdaḥ sākṣād apūrvasya vācako 'sti. bhāvārthaiḥ kim api bhāvayitavyam, svargakāmasya ca kenāpi bhāvyateti, tayor naṣṭāśvadagdha-rathavat saṃprayogaḥ, yajetetyevamādayaḥ sākāṅkṣāḥ, yajeta kiṃ kena katham iti. svargakāma ity anena prayojanena nirākāṅkṣāḥ. naivaṃ dravyaguṇaśabdāḥ. tasmād bhāvārthāḥ karmaśabdā apūrvaṃ codayantīti. atha kasmād ubhayaṃ [110]{*2/6*} sūtritam{*2/7*} - bhāvārthāḥ karmaśabdā iti. ucyate - bhavanti kecit karmaśabdā na bhāvārthāḥ, yathā śyenaikatrikādayaḥ{*2/8*}. kecid bhāvārthā na karmaśabdāḥ, yathā bhavanaṃ bhāvo bhūtir iti. kiṃ punar ihodāharaṇam? śyenenābhicaran yajeta{*2/9*}, citrayā yajeta paśukāma iti{*2/10*}. kiṃ śyenenābhicarann uta yajetābhicarann iti? tathā citrayā paśukāmaḥ, uta paśukāmo yajeteti sthite etasminn adhikaraṇe guṇavidhiḥ, nāmadheyam iti vicāro bhaviṣyati. tathā darśapūrṇamāsābhyāṃ svargakāmo yajeteti, darśaḥ kālaḥ, pūrṇamāsa iti ca, kiṃ tābhyāṃ svargakāmaḥ, uta svargakāmo yajeteti, darśapūrṇamāsābhyām iti ca śyeneneti ca citrayeti ca naite bhāvavacanāḥ. na ca eṣām arthinā kaścit saṃbandho 'sti, vivibhaktikatvāt. tasmān na dravyaguṇaśabdā apūrvasya vidhāyakā iti. notes: *{2/1: e1,4,5,6; e2 hat: pradhānāpradhānādi}* *{2/2: e1,5,6; e2,4: upoddhātaprasaktānuprasakta}* *{2/3: vgl. ms 1.1.2}* *{2/4: e1,5; e2,4,6 om. ucyate}* *{2/5: e2: 2,337; e4: 2,251; e5: 2,283; e6: 1,74}* *{2/6: e2: 2,353; e4: 2,252; e5: 2,304; e6: 1,75}* *{2/7: e4: sūcitaṃ}* *{2/8: jhā, ü, bd.1, s.170 konj. śyenacitrādayaḥ}* *{2/9: ṣaḍ.br. 3.8.1}* *{2/10: tait.s. 2.4.6.1}* sarveṣāṃ bhāvo 'rtha iti cet // ms_2,1.2 // evaṃ ced bhāvan paśyati, abhāvaśabdatvān na dravyaguṇaśabdā apūrvasya vidhāyakā iti, sarveṣāṃ bhāvo 'rthaḥ, svargakāmo darśapūrṇamāsābhyām ity etayoḥ saṃbandhaṃ yajeteti vakṣyati, śyenenābhicarann ity etayoś ca, tathā citrayā paśukāma iti. tasmād ete 'pi sākāṅkṣatvād bhāvavacanāḥ. sarveṣu bhāvavacaneṣu nāsti vinigamanāyāṃ hetuḥ, karmaśabdā evāpūrvasya vidhāyakāḥ, na dravyaguṇaśabdā iti. yeṣām utpattau sve prayoge rūpopalabdhis tāni nāmāni, tasmāt tebhyaḥ parākāṅkṣā bhūtatvāt sve prayoge // ms_2,1.3 // yeṣāṃ śabdānām uccāraṇotpattau sve 'rthe prayujyamānānāṃ rūpa[111]{*2/11*}m upalabhyate, yat sakṛd utpannaṃ kālāntaran tiṣṭhati, na kriyevotpannamātraṃ vinaśyatīty arthaḥ, tāni nāmāni, te dravyaguṇaśabdāḥ, īdṛśo dravyaguṇaśabdānām arthaḥ. te dravyaguṇaśabdā iti vaktavye tāni nāmānīti sūtritam, ato nāmānīti eṣāṃ paryāyaśabdaḥ. kathaṃ gamyate? yata eṣāṃ vibhaktayo nāmikya ucyante. katamāstāḥ? vṛkṣaḥ{*2/12*} vṛkṣau vṛkṣāḥ, śuklaḥ śuklau śuklā ityevamādayaḥ. tasmāt samyak sūtritam. yata eṣāṃ na kṣaṇiko 'rthaḥ, tataḥ tebhyaḥ parākāṅkṣā pradhānākāṅkṣā na vidyata - iti naiṣām utpattiḥ kartavyā, bhūtatvāt sve prayoge svaprayogakāle vidyamānatvād ity arthaḥ. notes: *{2/11: e2: 2,355; e4: 2,328; e5: 2,314; e6: 1,75}* *{2/12: e2 om. vṛkṣaḥ}* yeṣāṃ tūtpattāv arthe sve prayogo na vidyate, tāny ākhyātāni. tasmāt tebhyaḥ pratīyetāśritatvāt prayogasya // ms_2,1.4 // yeṣāṃ tu śabdānām uccāraṇotpattau sve 'rthe prayogo na vidyate. prayogakāle yeṣām artho nopalabhyata ity arthaḥ, tany ākhyātānīti bhāvaśabdān paryāyaśabdenopadiśati. kathaṃ paryāyaśabdatā bhāvaśabdānām. yata eṣāṃ vibhaktaya ākhyātikya ity ucyante. katamāstāḥ? pacati pacataḥ pacantītyevamādyaḥ. tasmāt tebhyo 'pūrvaṃ pratīyeta. bhavyārthās te bhūtārthaiḥ samuccaritāḥ. bhūtasya bhavyārthatāyāṃ dṛṣṭārthatā, bhavyārthasya prayojanayata utpattir arthavatī, sā ca bhūtena kriyata iti dṛṣṭo 'rthaḥ. bhavyasya punar bhūtārthatāyāṃ na kiñcid dṛśyate, kalpyate cādṛṣṭam. tasmān na yāgo dravyārthaḥ. kiṃ ca - āśritatvāt prayogasyaiteṣāṃ prayogaḥ puruṣeṇāśrito bhavati, puruṣasaṃbaddhā bhāvanocyate, puruṣaṃ hi vadati, bhāvayed iti, tena svargakāmo yajeteti puruṣo 'pi pratīyate[112]{*2/13*}, yāgo 'pi saṃbandho 'pi. svargakāmo dravyeṇeti dravye{*2/14*} pratīyate puruṣaś ca, na tu saṃbandhaḥ. nanu etad uktaṃ bhavati, arthinaś ca dravyasya ca saṃbandhaṃ yajeteti vakṣyati, dravyeṇa bhāvayed iti. ato dravyeṇārthasya bhāvanā gamyeta, ākāṅkṣā ceti. satyaṃ gamyate, dravyeṇa bhāvayed iti tu vākyena, yāgena bhāvayed iti tu śrutyā. yadā tu, yāgena bhāvāyed iti yāgasaṃbandho vidhīyate, na tadā dravyeṇa bhāvayed iti dravyasaṃbandhaḥ. na ca dravyasaṃbandhe vidhīyamāne yajetety anena saṃbandhaḥ. anūdyamāne tu saṃbhavati, na ca, yaugapādyena vidhyanuvādau saṃbhavataḥ. tasmāc chrutivākyayor virodhaḥ, virodhe ca śrutibalīyasī, tenārthinā na dravyasaṃbandhaḥ. tatra dravyam asati svargakāmasaṃbandhe svargārthaṃ bhaviṣyatīty anupapannam, eṣa vinigamanāyāṃ hetuḥ, yena bhāvaśabdā evāpūrvasya codakāḥ, na dravyaguṇaśabdā iti, yadā yāgena kuryād iti, tadā{*2/15*} yāgavacanam eva bhavati. darśapūrṇamāsābhyām iti lakṣaṇayā, darśe ca pūrṇamāse ca yāgo vihita iti. kathaṃ punar idam avagamyate, asti tad apūrvam iti. ucyate - notes: *{2/13: e2: 2,357; e4: 2,332; e5: 2,316; e6: 1,76}* *{2/14: e2,4,5,6: dravyaṃ}* *{2/15: e6 om. tadā}* codanā punar ārambhaḥ // ms_2,1.5 // codanety apūrvaṃ brūmaḥ, apūrvaṃ punar asti, yata ārambhaḥ śiṣyate - svargakāmo yajeteti, itarathā hi vidhānam anarthakaṃ syāt, bhaṅgitvād yāgasya, yady anyad anutpādya yāgo vinaśyet[113]{*2/16*}, phalam asati nimitte na syāt. tasmād utpādayatīti. yadi punaḥ phalavacanasāmarthyāt tad eva na viniśyatīti kalpyate. naivaṃ śakyam. na hi karmaṇo 'nyad rūpam upalabhāmahe, yad āśrayaṃ deśāntaraṃ prāpayati, tat{*2/17*} karmety ucyate, na tad ātmani samavetam, sarvagatatvād ātmanaḥ, sarvatra kāryopalambhaḥ sarvatra bhāve liṅgam, na tu{*2/18*} tad eva deśāntarād āgamanasya, na hy asaty āgamane kiṃcid viruddhaṃ dṛśyate. yatra samavetam āsīt, tad vinaṣṭaṃ dravyam, tasya vināśāt tad api vinaṣṭam ity avagamyate. āśrayo 'py avinaṣṭa iti cet. na, bhasmopalambhanāt. saty api basmany astīti cet. na vidyamānopalambhane 'py adarśanāt. phalakriyā liṅgam iti cet. evaṃ saty adarśane samādhir vaktavyaḥ. saukṣmādīnām anyatamad bhaviṣyatīti yadi cintyate, kalpitam evaṃ sati kiṃcid bhavatīti. tatrāpūrvaṃ vā kalpyeta tad veti. aviśeṣakalpanāyām asti hetuḥ, na viśiṣṭakalpanāyām. anāśritaṃ karma bhaviṣyatīti cet. tad api tādṛśam eva. svabhāvāntarakalpanena deśāntaraṃ na prāpayiṣyatīti. tādṛśam eva. tasmād bhaṅgī yajiḥ, tasya bhaṅgitvād apūrvam astīti. kiṃ cintāyāḥ prayojanam? yadi dravyaguṇaśabdā apy apūrvaṃ codayanti, dravyaguṇāpacāre na pratinidhir upādātavyaḥ, yathā tarhi pūrvaḥ pakṣaḥ. yathā tarhi siddhāntaḥ, dravyaṃ guṇaṃ vā pratinidhāya prayogo 'nuṣṭhātavya iti notes: *{2/16: e2: 2,359; e4: 2,337; e5: 2,320; e6: 1,77}* *{2/17: e2,4: yat}* *{2/18: e1,6; e2,4,5: nanu}* tāni dvaidhaṃ guṇapradhānabhūtāni // ms_2,1.6 // avagatam etat, bhāvaśabdāḥ karmaṇo vācakā iti, bahuprakārāś ca bhāvaśabdāḥ, yajati, juhoti, dadātīti, eva[114]{*2/19*}ṃprakārāḥ, dogdhi, pinaṣṭi, vilāpayatītyevamādayaś ca. teṣu sandehaḥ - kiṃ sarve pradhānakarmaṇo vidhāyakāḥ, uta kecit saṃskārakarmaṇa iti. bhāvārthatvāviśeṣāt sarve pradhānakarmaṇo vācakā iti prāptam. tato brūmaḥ - tāni dvaidhaṃ bhavitum arhantīti dviprakārāṇi, kānicit pradhānakarmaṇo vācakāni, kānicit saṃskārakarmaṇaḥ. evam api sarvāṇy arthavanti, arthavattve sati sarvebhyaḥ na śakyam apūrvaṃ kalpayitum. ato na sarvāṇi pradhānakarmaṇo vācakāni. notes: *{2/19: e2: 2,379; e4: 2,384; e5: 2,324; e6: 1,77}* yair dravyaṃ na cikīrṣyate, tāni pradhānabhūtāni, dravyasya guṇabhūtatvāt // ms_2,1.7 // evaṃ saty alpīyasy aḍṛṣṭakalpanā nyāyyā, na tu{*2/20*} vinigamanāyāṃ hetur{*2/21*} avagacchāmaḥ, kuto{*2/22*} 'pūrvam, kuto neti. tad ucyate - yair bhāvakarmabhir na dravyaṃ saṃskartum iṣyate, utpādayituṃ vā, tāni pradhānabhūtāni pradhānakarmaṇo vācakāni, dravyasya guṇabhūtatvāt. dravyaṃ hi guṇabhūtam, karmanirvṛtter īpsitatamatvāt. notes: *{2/20: e1,6; e2,4,5: nanu}* *{2/21: e1,6; e2,4,5: hetum}* *{2/22: e2: kṛto}* yais tu dravyaṃ cikīrṣyate guṇas tatra pratīyeta, tasya dravyapradhānatvāt // ms_2,1.8 // yais tu dravyaṃ cikīrṣyate, guṇas tatra pratīyeta karma. kutaḥ? tasya dravyapradhānatvāt. pratyakṣaṃ yajetetyevamādibhir dravyaṃ na cikīrṣyate, tasmāt [115]{*2/23*} tāni pradhānakarmaṇo vācakāni, dravyasya guṇabhūtatvāt. pinaṣṭi - ityevamādibhir dravyaṃ saṃskriyate, tasmāt tāni guṇakarmavacanāni. eṣa eva vinigamanāyāṃ hetuḥ. prayojanaṃ tu pūrvasmin pakṣe praiyaṅgave 'pi carau vrīhaya utpādyā avadhātārthatvena. siddhānte notpādyāḥ. notes: *{2/23: e2: 2,381; e4: 2,389; e5: 2,329; e6: 1,78}* dharmamātre tu karma syād anirvṛtteḥ prayājavat // ms_2,1.9 // srucaḥ{*2/24*} saṃmārṣṭi, agniṃ saṃmārṣṭi, paridhiṃ saṃmārṣṭi, puroṅāśaṃ paryagni karotīti{*2/25*} śrūyate. tatra sandehaḥ - kiṃ paryagnikaraṇam, saṃārjanaṃ ca pradhānakarma, uta guṇakarmeti. kiṃ tāvat prāptam. tata{*2/26*} ucyate - karmamātram evaṃjātīyakam aparyāptaṃ yat prayojanasya dṛṣṭasya, tad dharmamātram iti brūmaḥ, tatra pradhānakarmatvaṃ syāt. kasmāt? anirvṛtter upakārasya, na hy evaṃjātīyakaṃ dravyasyopakārakam, dravyaṃ tv evaṃjātīyakam abhinirvartayad{*2/27*} guṇabhūtam. tasya guṇabhūtatvād idaṃ pradhānabhūtam. notes: *{2/24: e5: sucaḥ}* *{2/25: tait.s. 3.3.1}* *{2/26: e2,4,6: tad}* *{2/27: e2: abhinirvartayed}* tulyaśrutitvād vetaraiḥ sadharmaḥ syāt // ms_2,1.10 // vāśabdaḥ pakṣaṃ vyāvartayati. itarair guṇakarmabhiḥ sadharmaḥ syād evaṃjātīyakaḥ, yathā vrīhīn avahanti, tathā. kutaḥ? tulyaśrutitvāt, tulyā hi dvitīyā śrutir eṣāṃ dravyeṣu, yathā vrīhīn avahantīti{*2/28*}, evam agniṃ saṃmārṣṭi, puroṅāśaṃ paryagni karotīti. kiṃ guṇakarmaṇi dravye dvitīyā dṛṣṭeti yato dvitīyādarśanād ihāpi sāmānyato dṛṣṭena guṇakarmatā. neti brūmaḥ - dvitīyā vibhaktiḥ kartur īpsitatame smaryate, sā ceha dvitīyā vibhaktiḥ, tata eva tadīpsitatamam iti gamyate, tac ced īpsitatamam, karma guṇabhūtam. yady api pratyakṣādibhir guṇabhāvo na gamyate, [116]{*2/29*} pramāṇāntareṇa śabdena gamyate, tasmād guṇabhūtam evaṃjātīyakam iti. notes: *{2/28: tait.br. 3.2.5.6}* *{2/29: e2: 2,384; e4: 2,398; e5: 2,332; e6: 1,79}* dravyopadeśa iti cet // ms_2,1.11 // iti cet paśyasi - dvitīyādarśanāt pradhānabhūtam atra dravyam iti. naitad evam, guṇabhūte 'pi dvitīyā bhavati, tathā hi dṛśyate - saktūñ juhoti{*2/30*}, mārutaṃ juhoti, ekakapālaṃ juhotīti. notes: *{2/30: tait.s. 3.3.8.4}* na, tadarthatvāl lokavat tasya ca śeṣabhūtatvāt // ms_2,1.12 // na guṇabhūte 'pi dvitīyā, evaṃ hy abhiyuktā upadiśanti - karmaṇi dvitīyā{*2/31*}, kartur īpsitatamaṃ karmeti{*2/32*}, na ca loke guṇabhūte kvacid dvitīyāṃ paśyāmaḥ. yad api ca taṇḍulān odanaṃ paceti, odanārthaṃ taṇḍulān saṃskurv itīpsitā eva taṇḍulāḥ. balvajān śikhaṇḍakān kurv iti, balvjā eva tenā-kāreṇa saṃbaddhā īpsitā iti tatrābhiprāyaḥ. laukikaś ca prayogaḥ śabdārthaparicchede hetur na vaidikaḥ. yat tu laukike{*2/33*} juhotīti prayoge dvitīyā, śakyate tatra vaktum īpsitatama eva sa prayoga iti, taṇḍulān adya juhudhi, taṇḍulān adya homena saṃbandhayeti loke bhavati hi bahuprakārā vivakṣā. anyāyaś cānekārthatvam, tena pradhānabhāvena siddhā satī dvitīyā guṇabhāvena kalpyeta. vede tu kathaṃ dvitīyānirdiṣṭe guṇabhāva iti. dvitīyānirdeśāt pradhānyam evāvagacchāmaḥ, evam avagate pradhānye balīyasā hetunā nāsti prādhānyam ity avagamyate. kutaḥ? na homasya kecit prakāreṇa saktvarthatāvakalpyate kutaḥ? saktūnāṃ [117]{*2/34*} niṣprayojanatvāt, na saktūnām anyat prayojanaṃ dṛśyate śrūyate{*2/35*} vā, yadi vā homas tadartho homo 'pi niṣprayojanaḥ, athārād upakārako homaḥ, tataḥ prayojanavān, jyotiṣṭomaprakaraṇe pāṭhād gamyate prayojanavattā, nāprayojana iti śakyate vaktum, prayogavacanena hi sa ākāṅkṣyate. nanu saktūnām api prakaraṇapāṭhāt prayojanavattvaṃ bhaviṣyati. ko vā brūte - neti, prayojanavattaiva, prayojanavattvan tu homam abhinirvartayatām, nānyena prakāreṇa. nanu te 'pi prayogavacanenākāṅkṣyante. tad ucyate - na dravyaṃ tenākāṅkṣyate, itikartavyatāṃ hi sa ākāṅkṣati, homaś cetikartavyatā, na dravyam. nanu home kṛte saktubhyo 'dṛṣṭaṃ niṣpatsyate. nāsty atra pramāṇam. nanu dvitīyā vibhaktiḥ pramāṇam. na hi dvitīyā vibhaktir homasya saktvarthatāṃ jñāpayati. na saktavaḥ prayojanavanta iti bhaved dhomaḥ saktvarthaḥ, homasaṃbaddhāḥ saktavaḥ syur iti, bhavanti home kṛte saktavo homasaṃbaddhāḥ. na homasya saktvarthatā niṣprayojaneṣu saktuṣu ghaṭate, saktv-arthatāvacanaṃ tu na puruṣasyopakārakaṃ na kratoḥ, tadanarthakam eva syāt. yato na{*2/36*} tadvacanāc chakyam anyatarat{*2/37*} kalpayitum. sa eṣa dvitīyāntaḥ saktūnāṃ homasya ca saṃbandhaṃ karoti, saṃbandhe ca sati dravyāṇāṃ karmasaṃyoge guṇatvenābhisaṃbandha iti bhūtatvāt, guṇabhāve ca tṛtīyā, tenocyate - tṛtīyāyāḥ sthāne dvitīyeti, tena tadarthatvād dhomārthatvāt saktūnāṃ na pradhānyaṃ dvitīyāsaṃyoge 'pi. evam saty arthavad vacanam, na cārthavattve saty ānārthakyam ity ucyate. tasya ca puroḍāśāder yāgādiṣu śeṣabhāvaḥ, tena prayojanavantaḥ, tatra saṃskāro nānarthakaḥ. na sa dṛṣṭopakārāyeti cet. adṛṣṭārtho bhaviṣyati, adṛṣṭo 'pi saṃskāro 'stīty avagamyate loke, yathā grāmāntarād āgatānāṃ puruṣānāṃ paryagnikareṇādṛṣṭa upakāraḥ kriyata ity ucyate. loke ca nānupapattiḥ. [118]{*2/38*} prayojanaṃ ca varuṇapraghāseṣu śrūyate, śamīmayaḥ sruco bhavanti hiraṇmayo{*2/39*} veti, prakṛtau nānāvṛkṣasruksaṃmārgasādhyam apūrvam iti, nānāvṛkṣasruca utpādayitavyāḥ saṃmārgārthatvena yathā pūrvapakṣaḥ. yathā tarhi siddhāntaḥ, śamīmaya eva hi hiraṇmayo vā saṃmārṣṭavyāḥ. tathā yatra bāṇavantaḥ paridhayas tatrāpi pālāśā utpādayitavyāḥ pūrvapakṣe. siddhānte bāṇavanta eva saṃmārṣṭavyāḥ. avabhṛthe ca pūrvapakṣa utpādayitavyo 'gniḥ saṃmārgāya, siddhānte cāpaḥ saṃmārjanīyāḥ. tathā{*2/40*} ṣaṭtriṃśatsaṃvatsaretarasamayāḥ puroḍāśāḥ savanīyā{*2/41*} iti śrūyate. tatrāpi piṣṭamayaḥ puroḍāśa utpādayitavayaḥ paryagnikaraṇārthatvena pūrvapakṣe, siddhānte māṃsamayā eva paryagnikartavyā iti. notes: *{2/31: pāṇ. 2.3.2}* *{2/32: pāṇ. 1.4.49}* *{2/33: e1,6; e2,4: yā laukike, e5: yā tu}* *{2/34: e2: 2,387; e4: 2,402; e5: 3,335; e6: 1,79}* *{2/35: e2 om. śrūyate}* *{2/36: e2,4: na ca}* *{2/37: e2,4: anyat}* *{2/38: e2: 2,389; e4: 2,402; e5: 2,338; e6: 1,80}* *{2/39: e2: hiraṇmayā}* *{2/40: e2,4: yathā}* *{2/41: e2: savanīyāṃ}* stutaśastrayos tu saṃskāro yājyāvad devatābhidhānatvāt // ms_2,1.13 // praugaṃ śaṃsati, niṣkevalyaṃ śaṃsati, ājyaiḥ stuvate, pṛṣṭaiḥ stuvate - iti guṇavacanaṃ stavanaṃ śaṃsanaṃ ca, yathā - indrasya tu vīryāṇi pravocam iti{*2/42*}, yad etad guṇavacanaṃ śrūyate, kim etad guṇabhūtaṃ devatāṃ prati, uta pradhānam iti. tatrocyate - stutaśastre saṃskārakarmaṇīti. kutaḥ? devatābhidhānatvāt, guṇavacane nirvartyamāne guṇinī devatā saṃkīrtyate, nānyathā tadguṇavacanaṃ bhavati, tatra pratyakṣaṃ devatābhidhānaṃ gamyate, devatāprakāśanena ca pratyakṣa [119]{*2/43*} upakāro yāgasiddhiḥ. tasmāt saṃskārakarmaṇī yājyāvat, yathā yājyām anāha, puro 'nuvākyām anvāheti stutivacanaṃ devatāprakāśanenārthavat, tadvad etad apīti. notes: *{2/42: ṛv 1.36.1}* *{2/43: e2: 2,394; e4: 2,423; e5: 2,341; e6: 1,81}* arthena tv apakṛṣyeta devatānām acodanārthasya guṇabhūtatvāt // ms_2,1.14 // yadi saṃskārakarmaṇī eva{*2/44*} stotraśastre, arthenāpakṛṣyeta devatānām naś codanārthasya guṇabhūtatvāt, devatārthasya guṇabhūto mantra iti tatpradhānabhāve yatra pradhānaṃ tatra nīyeta, tatra kramasannidhī uparudhyeyātām. tasmād eṣa duṣṭaḥ pakṣaḥ - iti paryudasitavyaḥ. katamaḥ punar asau mantraḥ. abhi tvā śūrety{*2/45*} aindraḥ pragātho māhendrasya grahayajeḥ sannidhāv āmnāto yatrendras tatrāpakṛṣyeta. notes: *{2/44: e2: evaṃ}* *{2/45: mā.s. 27.35}* vaśāvad vā guṇārthaṃ syāt // ms_2,1.15 // na paryudasiṣyāma imaṃ pakṣam, saṃskārakarmaṇī eva stotraśastre, devatābhidhānatvād eva, yad uktam{*2/46*} - pragāthasyotkarṣa iti, tan na, indraśabdena mahendro 'bhidhāyiṣyate, sa evendro mahattvena guṇena mahendra ity ucyate, pratyakṣaṃ hīndraśabdaṃ devatāvacanam upalabhāmahe, mahattvavacanaṃ ca mahacchabdam, yathā rājā mahārājaḥ, brāhmaṇo mahābrāhmaṇa iti, vaśāvat, yathā sā vā eṣā sarvadevatyā yad ajā vaśā, vāyavyām ālabhetety{*2/47*} ajāvaśāśabdena codite karmaṇi chāgaśabdena nigamā bhavanti, tadvat saguṇe codite nirguṇenābhidhānaṃ bhaviṣyati. tena na{*2/48*} bhaviṣyaty utkarṣa iti. notes: *{2/46: e2,4,5,6: yat tūktam}* *{2/47: tait.s. 3.4.3.2}* *{2/48: e2 om. tena, e4: te na}* na, śrūtisamavāyitvāt // ms_2,1.16 // naitad evam, indro 'sya grahasya devateti taddhitasaṃyogena vijñāyeta{*2/49*}, [120]{*2/50*} na cāsya mahattvam apekṣamāṇasya taddhitasaṃyoga upapadyate, taddhitasaṃyogāpekṣasya vā mahattvasaṃbandhāt samāsakalpanā. na ca taddhitārthe vṛttasya mahattvasaṃbandhaḥ, na ca samāsārthe vṛttasya taddhitasaṃbandhaḥ. na cāsminn eva prayoge samāsārthe vṛttir iṣyate, etasminn eva taddhitārthe. na cāyam indraśabdo 'vihitavat svārthaṃ taddhitārthena saṃbadhyeta, vihitavac ca parārthaṃ mahattvena saṃbaddham anūdyeta. vispaṣṭaś cāyam anyo 'rtho mahendro bhavati, mahān indro bhavatīti mahendraḥ, anyaś cendro haviṣo devatā bhavatīti sakṛd uccāraṇe ca nobhayaṃ śakyeta. tasmān nendro devatā mahattvaviśiṣṭaḥ, mahendraśabdāt tu taddhita utpannaḥ, tasmāt tadprātipadikam arthavad iti gamyate, na tv avayavasaṃbandhena. tasmād devatāntaram indrān mahendraḥ, tenaindrasya pragāthasyotkarṣaḥ prāpnoti, ataḥ paryudastitavyaḥ eṣa pakṣaḥ. yad apy ucyate - indrasya vṛtravadhottarakālaṃ mahendratvaṃ darśayati, mahān vāyam abhūd yo vṛtram avadhīd iti{*2/51*}, tathā vedasyādimattādoṣaḥ prasajyeta, ato 'nya indro mahendrāt. notes: *{2/49: e1,6; e2,4,5: vijñāyate}* *{2/50: e2: 2,396; e4: 2,431; e5: 2,345; e6: 1,82}* *{2/51: ai.br. 3.21}* vyapadeśabhedāc ca // ms_2,1.17 // vyapadeśabhedaś ca bhavati, bahu dugdhīndrāya devebhyo havir iti{*2/52*}, bahu dugdhi mahendrāya devebhyo havir iti{*2/53*}, ato 'pi devatāntaram, ekadevatātve mantravikalpaḥ syāt. notes: *{2/52: tai.br. 3.2.38}* *{2/53: mā.sh.s. 1.1.3.29}* guṇaś cānarthakaḥ syāt // ms_2,1.18 // yadā vidhiśabdād avagatam etad bhavati - indro devateti, tadāsya guṇānvākhyāne kiṃ prayojanam, mahattvaṃ nāmendrasya guṇo bhavatīti devatābhidhānam. kathaṃ tasyai devatāyai dīyata iti. [121]{*2/54*} guṇe 'pi hi vihite sati tasyā eva devatāyai dīyate, avihite 'pi. tasmād guṇavidhānam anarthakam. athocyate - yo 'smin grahe indraḥ sa mahān iti. naivaṃ grahasaṃbandhasyāprasiddhatvād viśeṣaṇaṃ nātra kalpyate, guṇasaṃbandhasya cāprasiddhatvād guṇena viśeṣaṇam anavakḷptam. tasmād api devatāntaram. notes: *{2/54: e2: 2,406; e4: 2,450; e5: 2,348; e6: 1,82}* tathā yājyāpurorucoḥ // ms_2,1.19 // evaṃ sati yājyāpuronuvākyayor bhedena darśanam upapadyate, endra{*2/55*} sānasiṃ rayim ity{*2/56*} aindrayājyāpuronuvākyād vayam, mahān indro ya ojasā - iti{*2/57*} bhedena māhendraṃ darśayati, tadekatve vikalpyeta. tatra, pakṣe bādhaḥ syāt. notes: *{2/55: e1,5; e2: indra, e4,6: aindra}* *{2/56: tait.s. 3.4.11.3}* *{2/57: ṛv 5.8.9}* vaśāyām arthasamavāyāt // ms_2,1.20 // yad uktam - ajāvaśāśabdena codite karmaṇi chāgaśabdena nigamā bhavantīti, tad yuktam, vaśāyām arthasamavāyitvaṃ vayaṃ pratyakṣam avagacchāmaḥ, chāgasya vapāyā medaso 'nubrūhīti{*2/58*} yaiva vaśā saiva chāgeti. tasmāt pragāthasyotkarṣaḥ saṃskārapakṣe, ataḥ pradhānakarmaṇī iti. notes: *{2/58: vgl. tait.br. 3.6.8}* yatreti vārthavattvāt syāt // ms_2,1.21 // vāśabdaḥ pakṣaṃ vyāvartayati, saṃskārakarmaṇī eva stotraśastre, yac caitat, praghāthasyotkarṣa iti, utkṛṣyatāṃ yatrendras tatra praghāthaḥ, liṅgena hi kramasannidhī bādhitavyāv eva. na tv āmnāteṣu // ms_2,1.22 // apareṣāṃ mantrāṇām utkṛṣṭānām anyatrārthavattā nāsti, teṣām ānarthakyaṃ syāt, yathā yām yāḥ śaṃsanti{*2/59*}, śipiviṣṭavatīṃ{*2/60*} pita[122]{*2/61*}devatyām{*2/62*} āgnimārute{*2/63*}, kuṣumbhakasūktam, akṣasūktam, mūṣikāsūktam ityevamādīnām. notes: *{2/59: e2,4: śaṃsati}* *{2/60: mit e6; e2,4,5: śipiviṣṭavatīḥ}* *{2/61: e2: 2,408; e4: 2,456; e5: 2,352; e6: 1,83}* *{2/62: e2,4,5: śaṃsati pitṛdevatyāḥ, e6: pitṛdevatyāḥ}* *{2/63: mit e6; e2,4,5,: śaṃsati, āgnimārute}* dṛśyate // ms_2,1.23 // tad ucyate - sarveṣām arthavattāsti, maṇḍūkasūktasyāgnau, akṣasūktasya rājasūye, mūṣikāsūktasyaikādaśinyām, sarveṣāṃ vācastome, sarvā ṛcaḥ sarvāṇi yajūṃṣi sarvāṇi sāmāni vācastome, pāriplavam aśvamedhe{*2/64*} śaṃsatīti, tathā yasyāśvine śasyamāne sūryo nodiyād api sarvā dāśatayīr anubrūyād iti, tasmād asty arthavattotkṛṣṭānām. ataḥ saṃskārakarmaṇī stotraśastre iti. notes: *{2/64: mit e6; e2,4 om. aśvamedhe, e5 hat es geklammert}* api vā śrutisaṃyogāt prakāraṇe stautiśaṃsatī kriyotpattiṃ vidadhyātām // ms_2,1.24 // api vā pradhānakarmaṇī stotraśastre syātām. kutaḥ? śrutisaṃyogāt, saptamī śrutisaṃyogo hi bhavati, kavatīṣu stuvate, śipiviṣṭavatīṣu stuvate - iti{*2/65*}, yadi stutiḥ, tataḥ kavatyakṣareṣv āhitā. yadi prakāśanam, tato devatāyām, tatra karaṇaṃ kavatyas{*2/66*} tṛtīyayāśroṣyam{*2/67*}, na saptamyā. api ca - śrutisaṃyogo bhavati, praugaṃ śaṃsati, niṣkevalyaṃ śaṃsatīti. ataḥ stutir abhinirvartayitavyā tena mantreṇa, guṇavacanaḥ śabdaḥ stutinirvartanārtho 'dṛṣṭam{*2/68*} arthaṃ kariṣyati. tasmāt pradhānakarmaṇī. [123]{*2/69*} api ca, śrutisaṃyogo bhavati ṣaṣṭhīvibhaktisaṃyogaḥ, yathendrasya tu vīryāṇi pravocam iti{*2/70*}. tena devatāśabdaḥ stutisaṃbandhārtha ity ucyate, devatābhidhānārthe prātipadikārthatvāt prathamā syāt. atha yat prathamāntam, tad devatārthaṃ bhavitum arhati, yathā - indro yāto vasitasya{*2/71*} rājeti{*2/72*}. nety ucyate, tad api vākyasaṃyogāt stutyartham eva. nanu vākyāl liṅgaṃ balīyaḥ. satyam, etad api liṅgam, yat stutivākyasya sākāṅkṣasya nirākāṅkṣīkaraṇasāmarthyam. tathāpy ubhayathā liṅge 'nugṛhyamāṇe kuto nirṇayaḥ? vākyaśeṣād eva na devatābhidhānārtha iti. devatābhidhānārtha ity etasmin pakṣe stutyarthaṃ sākāṅkṣavacanam anarthakam eva syāt. tasmād adṛṣṭārthatvāt stutivacanasya pradhānakarmaṇī stotraśastre. api ca - stautiśaṃsatīti sākṣād guṇavacanau lakṣaṇayābhidhānārthau syātām, tasmāt kriyotpattim apūrvotpattiṃ vidadhyātām iti. notes: *{2/65: vgl. tait.s. 7.5.5.2}* *{2/66: vgl. sām.s. 1.169}* *{2/67: mit e6; e2,4,5,: tṛtīyayāśroṣyanta}* *{2/68: mit e6; e2,4,5: dṛṣṭam}* *{2/69: e2: 2,410; e4: 2,460; e5: 2,355; e6: 1,84}* *{2/70: tait.s. 2.5.4.1}* *{2/71: mit e6; e2,4,5: 'vasitasya}* *{2/72: ṛv 1.32.15}* śabdapṛthaktvāc ca // ms_2,1.25 // śabdena pṛthaktvam eva gamyate, dvādaśastotraśastro 'gniṣṭomaḥ, itarathā hi dvādaśatvaṃ na syāt. stotrāṇāṃ śastrāṇāṃ ca ekam eva śaṃsanaṃ stavanaṃ ca, atha bheda āśrīyate, tato na dvādaśatve 'vatiṣṭhate. anarthakaṃ ca tad vacanam // ms_2,1.26 // agniṣṭuti{*2/73*} śrūyate - āgneyā grahā bhavantīti, tatra punar ucyate - āgneyīṣu śaṃsantīti, tan na vidhātavyam eva yadi saṃskārakarma{*2/74*}. tasmād api pradhānakarmaṇī iti. [124]{*2/75*} notes: *{2/73: e2: agnistutiḥ}* *{2/74: e1,6; e2,4,5: saṃskārakarmaṇī}* *{2/75: e2: 2,413; e4: 2,471; e5: 2,358; e6: 1,84}* anyaś cārthaḥ pratīyate // ms_2,1.27 // saṃbaddhe vai stotraśastre veti, yady anyat stotram anyac chastram, tatas tayoḥ saṃbandhaḥ. yadi vāpūrvavacane tato 'nyat stotram anyac chastram, itarathā yad eva stotraṃ tad eva śastraṃ syāt. abhidhānaṃ ca karmavat // ms_2,1.28 // pradhānakarmaṇa iva cābhidhānaṃ bhavati dvitīyāsaṃyogena, praugaṃ śaṃsatīti{*2/76*} niṣkevalyaṃ śaṃsatīti. notes: *{2/76: e1,6; e2,4,5 om. iti}* phalanirvṛttiś ca // ms_2,1.29 // phalanirvṛttidarśanaṃ ca bhavati, stutasya stutamasītyevamādi{*2/77*}, indravanto manemahi bhakṣīmahi{*2/78*} prajām iṣaṃ sā me saty āśīryajñasya bhūyād iti{*2/79*} stotraphalam anūdyate, na devatāyāḥ. tasmāt pradhānakarmaṇī stotraśastre. anyatra sūtrabaddhaṃ prayojanam, daśame 'dhyāye{*2/80*} grahāṇāṃ devatānyatve stutaśastrayoḥ pradhānakarmatvād adhikāraḥ syāt. notes: *{2/77: tait.s. 3.2.7.1}* *{2/78: e1,6; e2: vanāmaha dhukṣīmahi, e4,5: vanāmahe dhukṣīmahi}* *{2/79: tait.s. 1.6.4.2}* *{2/80: ms 10.4.49}* vidhimantrayor aikārthyam aikaśabdyāt // ms_2,1.30 // idaṃ samāmnāyate - na tā naśanti, na dabhāti, taskaro nāsām ā mitro{*2/81*} vyathir ā dadharṣati. devāṃś ca yābhiryajate, dadāti ca jyog ittābhiḥ sa ca te gopatiḥ saheti{*2/82*}. yajate dadātīty udāharaṇam, kiṃ yadvad brāhmaṇe bhāvaśabdo vidhāyakas tadvan mantre 'pi, uta mantre 'bhidhāyaka{*2/83*} iti. kiṃ tāvat prāptam, vidhau matre cāmnāyamānasya bhāvaśabdasya eka evārthaḥ syāt, aika[125]{*2/84*}śabdyāt, sa evāyam ekaḥ śabdo brāhmaṇagato vidhāsyati, mantragato na śaknoti vidhātum ity anupapannam, tasmād vidhāyakaḥ. notes: *{2/81: e1,6; e2,4,5: amitro}* *{2/82: tait.br. 2.4.6.11}* *{2/83: e1,6; e2,4,5: 'vidhāyaka}* *{2/84: e2: 2,415; e4: 2,476; e5: 2,361; e6: 1,85}* api vā prayogasāmarthyān mantro 'bhidhānavācī syāt // ms_2,1.31 // api veti pakṣo vyāvartyate, evaṃjātīyako mantro 'bhidhānavacanaḥ syāt, prayogasāmarthyāt, prayoge kriyamāṇe 'sya sāmarthyaṃ vidyate, godānaṃ goyāgaṃ ca pratyāyayitum, na vidhātum. kutaḥ? vihitatvād godānasya dakṣiṇāvidhāne, goyāgasya tv anubandhyāyām. karmāntaraṃ bhaviṣyatīti cet. na, asakṛd apy ucyamāne tatpratyayād eva. stutyarthakalpanāyām apy ānarthakyam, parisamāptena sārthavādakena vākyena vihitatvād yāgasya. tasmān na mantragato bhāvaśabda evaṃjātīyako vidhāyaka iti. taccodakeṣu mantrākhyā // ms_2,1.32 // mantragato bhāvaśabdo vidhāyako neti parīkṣitam. ko 'yaṃ mantro nāmeti ucyate. ajñāte mantre tadgato bhāvaśabdaḥ kathaṃ vicārita iti, idam artho 'dhikaraṇaṃ pūrvaṃ draṣṭavyam. kathaṃ lakṣaṇo mantra iti, taccodakeṣu mantrākhyā, abhidhānasya codakeṣv evaṃjātīyakeṣv abhiyuktā upadiśanti, mantrān adhīmahe, mantrān adhyāpayāmaḥ, mantrā vartanta iti. prāyikam idaṃ lakṣaṇam, anabhidhāyakā api kecin mantrā ity ucyanta{*2/85*}, yathā vasantāya kapiñjalān ālabhata iti{*2/86*}, na śakyaṃ pṛṣṭhākoṭeṇa{*2/87*} tatra tatropadeṣṭum iti lakṣaṇam uktam - ṛṣayo 'pi padārthānāṃ nāntaṃ yānti [126]{*2/88*} pṛthakkaśaḥ{*2/89*}. lakṣaṇena tu siddhānām antaṃ yānti vipaścitaḥ. udāharaṇam - medho 'sītyevamādayo 'syantāḥ, iṣe tvety{*2/90*}evamādayas tvāntāḥ, āyurdā asīty{*2/91*} āśīḥ, agnirmūrddheti{*2/92*} stutiḥ, saṅkhā{*2/93*} eko mameti{*2/94*}, pralapitam akṣī te indrapiṅgale duler{*2/95*} iveti, parivedanam{*2/96*} ambe ambika iti{*2/97*}, praiṣa agnīd agnīn iti{*2/98*}, anveṣaṇaṃ ko 'si katamo 'sīti{*2/99*}, pṛṣṭhaṃ{*2/100*} pṛṣṭhāmi{*2/101*} tveti{*2/102*}, ākhyānam iyaṃ vedir iti{*2/103*}, anuṣaṅgo 'cchidreṇa pavitreṇeti{*2/104*}, prayogaḥ traisvaryaṃ cātusvaryaṃ{*2/105*} ca, sāmarthyam abhidhānam, tac caitad vṛttikāraṇenodāharaṇopadeśenākhyātam{*2/106*}. etad api prāyikam eva, asimadhyā api ca mantrā bhavanti, īḍyaś cāsi vandyaś ca vājin iti{*2/107*}, tvāmadhyāś ca tattvāyāmīti. āśīr brāhmaṇam api, so 'kāmayata prajāḥ sṛjeyeti, stutir api vāyur vai kṣepiṣṭhā devateti{*2/108*}, pralāpo na caitad vidmo yadi brāhmaṇā vā smo 'brāhmaṇāḥ smo veti{*2/109*}, paridevanaṃ ye mām adhukṣanta te māṃ pratyamuñcanta iti, praiṣa amutaḥ somam āhareti, anveṣaṇam iha vā sa iha veti, praśnaḥ veda karṇavatīṃ sūrmim iti, prativacanaṃ vidmo veti, anuṣaṅgaḥ hṛdayasyāgre 'vadyaty atha jihvāyā atha vakṣasīti{*2/110*}, prayogaḥ traisvaryaṃ cātusvaryaṃ{*2/111*} ceti, sāmarthyaṃ sruveṇāvadyati draveṣv iti. lakṣaṇakarmaṇi prayojanaṃ prasiddhatvān na vaktavyam, laghīyasī pratipattir lakṣaṇena. ākṣepeṣv apavādeṣu prāptyāṃ lakṣaṇakarmaṇi. prayojanaṃ na vaktavyaṃ yaś ca kṛtvā pravartate. ākṣepeṣu pūrvādhikaraṇasya prayojanam, apavādeṣūtsargasya, prāptyām uttaravivakṣā, kṛtvācintāyāṃ pūrvādhikaraṇasya prayojanam. asti vede mantraśabdo yasyāyam arthaḥ parīkṣitaḥ, ahe budhniya mantraṃ me gopāya yam ṛṣayas trayīvidā viduḥ, ṛcaḥ sāmāni yajūṃṣīti{*2/112*} [127]{*2/113*} notes: *{2/85: e2,4,5,6: ucyante}* *{2/86: vāj.s. 24.20}* *{2/87: e2,4: pṛṣṭākoṭeṇa}* *{2/88: e2: 2,419; e4: 2,486; e5: 2,368; e6: 1,86}* *{2/89: mit e6; e2,4,5: pṛthaktvaśaḥ}* *{2/90: vāj.s. 1.1}* *{2/91: tait.s. 1.6.6}* *{2/92: tait.s. 4.4.4.1}* *{2/93: e2,4,5,6: saṃkhyā}* *{2/94: śpbr. 1.5.5.12}* *{2/95: e1,5,6,; e2: ḍular, e4 ḍuler}* *{2/96: e2,4: paridevanam}* *{2/97: vāj.s. 23.18}* *{2/98: tait.s. 6.3.2}* *{2/99: vāj.s. 7.29}* *{2/100: e2,4,5: pṛṣṭaṃ}* *{2/101: e6: ebenso, e2,4,5: pṛcchāmi}* *{2/102: vāj.s. 23.61}* *{2/103: vāj.s. 23.62}* *{2/104: tait.s. 1.1.5.1}* *{2/105: e2,4: catuḥsvaryaṃ}* *{2/106: e1,6; e2,4,5: vṛttikāraṇenodāharaṇāpadeśenākhyātam}* *{2/107: vāj.s. 29.3}* *{2/108: tait.s. 2.1.1.1}* *{2/109: mait.s. 1.4.11}* *{2/110: e2,4,5,6: vakṣasa iti}* *{2/111: e2,4,5: catuḥsvaryaṃ}* *{2/112: tait.br. 1.2.1.26}* *{2/113: e2: 2,421; e4: 2,486; e5: 2,369; e6: 1,87}* śeṣe brāhmaṇaśabdaḥ // ms_2,1.33 // atha kiṃ lakṣaṇaṃ brāhmaṇam? mantrāś ca brāhmaṇaṃ ca vedaḥ, tatra mantralakṣaṇa ukte pariśeṣasiddhatvād brāhmaṇalakṣaṇam avacanīyam, mantralakṣaṇavacanenaiva siddham, yasyaital lakṣaṇaṃ na bhavati, tad brāhamaṇam iti pariśeṣasiddhaṃ brāhmaṇam. vṛttikāras tu śiṣyahitārthaṃ prapañcitavān itikaraṇabahulam, ity āhopanibaddham, ākhyāyikāsvarūpam, hetuḥ sūrpeṇa{*2/114*} juhoti tena hy annaṃ kriyata iti{*2/115*}, nirvacanam, tad dadhno dadhitvam{*2/116*}, nindā, upavītā vā etasyāgnayaḥ, praśaṃsā, vāyur vai kṣepiṣṭhā devateti{*2/117*}, saṃśayaḥ, hotavyaṃ gārhapatye na hotavyam iti, vidhiḥ, yajamānasaṃmitaudambarī{*2/118*} bhavati{*2/119*}, parakṛtiḥ, māṣān eva{*2/120*} mahyaṃ{*2/121*} pacatīti{*2/122*}, purākalpaḥ, ulmukhair ha sma pūrve samājagmur iti, vyavadhāraṇakalpanā, yāvato 'śvān pratigṛhnīyād iti. hetur nirvacanaṃ nindā praśaṃsā saṃśayo vidhiḥ. parakriyā purākalpo vyavadhāraṇakalpanā. upamānaṃ daśaite tu vidhayo brāhmaṇasya tu. etad vai{*2/123*} sarvavedeṣu niyataṃ vidhilakṣaṇam. etad api prāyikam, itikaraṇabahulo mantro 'pi kaścit, iti veti me manaḥ{*2/124*}, ity{*2/125*} āhopanibaddhaś ca, bhagaṃ bhakṣīty{*2/126*} āha, ākhyāyikāsvarūpaṃ cogro ha bhujyam iti{*2/127*}, hetur idaṃ vo{*2/128*} vāmuśanti hi{*2/129*}{*2/130*}, nirvacanaṃ tasmād āpo nu sthanā{*2/131*} - iti{*2/132*}, nindā mogham annaṃ vindata apraceteti{*2/133*}, praśaṃsā - agnir mūrddheti{*2/134*}, saṃśayaḥ - adhaḥ khidāsīd{*2/135*} upari khidāsīd{*2/136*} iti{*2/137*}, vidhiḥ - pṛṇīyādinn ādhamānāyeti{*2/138*}{*2/139*}, parakṛtiḥ - sahasram ayutādadat{*2/140*}{*2/141*}, purākalpaḥ - yajñena yajñam ayajanta devā iti{*2/142*}. [128]{*2/143*} notes: *{2/114: e2,4,5,6: śūrpeṇa}* *{2/115: śpbr. 2.5.2.23}* *{2/116: tait.s. 2.5.3.4}* *{2/117: tait.s. 2.1.1}* *{2/118: e2,4,5,6: yajamānasaṃmitaudumbarī}* *{2/119: vgl. tait.s. 6.2.10.3}* *{2/120: e2,4,5: me}* *{2/121: e2,4,5 om. mahyaṃ}* *{2/122: e2,4,5: pacata iti}* *{2/123: e2,4: syāt}* *{2/124: e2,4: manaḥ iti}* *{2/125: ṛv 10.119.1}* *{2/126: ṛv 7.41.2}* *{2/127: tait.ā. 1.10.2}* *{2/128: e2,4,5,6: indavo}* *{2/129: e2,4: hīti}* *{2/130: ṛv 1.2.4}* *{2/131: e2,4,5: stha na}* *{2/132: tait.s. 5.6.1.3}* *{2/133: ṛv 8.6.23}* *{2/134: tait.s. 4.4.4}* *{2/135: e2,4,5,6: adhaḥ svidāsīd}* *{2/136: e2,4,5,6: upari svidāsīd}* *{2/137: ṛv 10.129.5}* *{2/138: mit e6; e2,4,5: ādhamānād iti}* *{2/139: ṛv 10.117.15}* *{2/140: e2,4: ayutādadad iti}* *{2/141: ṛv 8.21.18}* *{2/142: ṛv 10.90.16}* *{2/143: e2: 2,422; e4: 2,492; e5: 2,369; e6: 1,87}* anāmnāteṣv amantratvam āmnāteṣu hi vibhāgaḥ // ms_2,1.34 // ūhapravaranāmadheyeṣu saṃśayaḥ, mantrā uta neti. abhidhāyakatvān mantrā iti prāpte brūmaḥ - anāmnāteṣu mantratvaṃ na syād abhidhāyakeṣv api, nābhidhāyakatvaṃ mantratve hetuḥ, kiṃ tarhy abhiyuktaprayogaḥ, ye abhiyuktair mantrā iti nocyante, na te mantrāḥ, na caivamādāyo mantrasamāmnāye santi, tasmād amantrāḥ. prayojanam, mantre duṣṭe yat prāyaścittam amantreṣu tan na. teṣāṃ ṛg yatrārthavaśena pādavyavasthā // ms_2,1.35 // ṛca ity asti vede, ahe budhniya mantraṃ me gopāya yam ṛṣayas trayīvidā{*2/144*} viduḥ ṛco{*2/145*} yajūṃṣi sāmānīti{*2/146*}. kathaṃlakṣaṇikā ṛcaḥ? teṣām ṛg yatrārthavaśena pādavyavasthā, yatra pādakṛtā vyavasthā sa mantra ṛg nāmā, yathā - agnim īla iti{*2/147*}, evaṃjātīyakeṣu mantreṣv abhiyuktā upadiśanti, ṛco 'dhīmahe, ṛco 'dhyāpayāmaḥ, ṛco vartanta iti. yady arthavaśenety ucyate, yatra vṛttavaśena tatra na prāpnoti, agniḥ pūrvebhir ṛṣibhir iti{*2/148*}, yato nārthavaśeneti vṛttādivaśavyāvṛttyartham, kiṃ tarhy anuvāda eṣa pradarśanārthaḥ. avaśyaṃ caitad evaṃ vijñeyam, vṛttādinirvṛttyarthe sati vākyaṃ bhidyeta. tasmād yatra pādakṛtā vyavasthā, sā ṛg iti. [129]{*2/149*} notes: *{2/144: e2: trayīvido, e4: traivido}* *{2/145: e2,4: ṛcaḥ sāmāni}* *{2/146: tait.br. 1.2.1.26}* *{2/147: ṛv 1.1.1}* *{2/148: ṛv 1.1.2}* *{2/149: e2: 2,427; e4: 2,504; e5: 2,375; e6: 1,88}* gītiṣu sāmākhyā // ms_2,1.36 // atha sāmnaḥ kiṃ lakṣaṇam? viśiṣṭā kācid gītiḥ sāmety ucyate, pragīte hi mantravākye sāmaśabdam abhiyuktā upadiśanti, sāmāny adhīmahi, samāny adhyāpayāmaḥ, sāmāni vartanta iti, abhiyuktopadeśaś ca naḥ pramāṇam. yathā - amlaṃ{*2/150*} dadhi, madhuro guḍa iti gītiviśiṣṭe tāvan mantre gītiśabdaḥ, gītisaṃbandhān mantre saṃpratyaya ity avagantavyam. notes: *{2/150: e2: pratyakṣā amlaṃ, e4: yakṣā amlaṃ}* śeṣe yajuḥśabdaḥ // ms_2,1.37 // atha yajuṣaḥ kiṃ lakṣaṇam iti. yajuṣo lakṣaṇaṃ na vaktavyam, ṛglakṣaṇasāmalakṣaṇābhyām eva yajur vijñāsyate vaiparītyena, yā na gītir na ca pādabaddham, tat praśliṣṭapaṭhitaṃ yajur iti. atha nigado nāma kiṃ yajūṃṣy uta yajuṣo 'nya iti? nigado vā caturthaṃ syād dharmaviśeṣāt // ms_2,1.38 // nigadāḥ na yajūṃṣi. kutaḥ? dharmaviśeṣāt, uccaiḥ ṛcā kriyate, uccaiḥ sāmnā, upāṃśu yajuṣā, uccair nigadenety eṣa dharmaviśeṣaḥ, uccair nigadenety anūdyate, yadi yajuṣo nigadatvaṃ [130]{*2/151*} syāt, na ca tasyoccais tvaṃ dharmo dṛśyeta. dṛśyate tu. tasmāc caturthaṃ mantrajātaṃ nigado nāma. notes: *{2/151: e2: 2,428; e4: 2,513; e5: 2,379; e6: 1,89}* vyapadeśāc ca // ms_2,1.39 // vyapadeśo 'pi bhavati, yajūṃṣi vartante, na nigadāḥ. nigadā vartante, na yajuṃṣīti. tasmād api mantrāntaram. yajūṃṣi vā tadrūpatvāt // ms_2,1.40 // yajūṃṣy eva vā nigadāḥ. kutaḥ? tadrūpatvāt, tad evaiṣāṃ rūpam, yad yajuṣāṃ praśliṣṭapāṭhaḥ, ṛksāmalakṣaṇavilakṣaṇatā ca. vacanād dharmaviśeṣaḥ // ms_2,1.41 // vacanāt pratyāyanasāmarthyāt, asti hi puruṣāntarapratyāyanasāmarthyaṃ keṣāṃcid yajuṣām. arthāc ca // ms_2,1.42 // asti ca taiḥ puruṣāntaraiḥ pratyāyitaiḥ prayojanam, nopaṃśūccāryamāṇāḥ puruṣāntaraṃ pratyāyayeyuḥ. tasmād dharmaviśeṣo 'rthavān. yāni ca yajaṃṣy{*2/152*} uccair uccāryante te nigadāḥ. kutaḥ? niśabda{*2/153*}, prakarṣasya vaktā, yathā prakarṣeṇa raktaṃ nitarāṃ raktam ity ucyate. gadatir gadanārthaḥ pāṭhavacanaḥ. eṣa eva hi prakarṣo yad uccais tvāvacchinnatvaṃ. nanu vācaniko guṇo yajuṣām upāṃśutvam. neti brūmaḥ - guṇo nāma sa bhavati, yaḥ svakāryaṃ kurvatām upakāre vartate, na ca parasaṃbodhanārthānāṃ yajuṣām upāṃśutvaṃ sāhāyye vartate, tad dhi svakarmakriyāvighātaṃ karoti, tena puruṣāntarasaṃbodhanārtham uccais tvaṃ guṇaḥ. itarārthaṃ tu vacanaṃ bhaviṣyati, itarāṇi yāni [131]{*2/154*} yajūṃṣi na parasaṃbodhanārthāni, teṣūpāṃśutvaṃ nivekṣyate. notes: *{2/152: e2,4,5,6: yajūṃṣi}* *{2/153: e2,4,5,6: niśabdaḥ}* *{2/154: e2: 2,430; e4: 2,517; e5: 2,380; e6: 1,89}* guṇārtho vyapadeśaḥ // ms_2,1.43 // atha yad uktaṃ vyapadeśa iti, sa caikatve 'pi guṇato bhavati, yatheto brāhmaṇā bhojyantām, itaḥ parivrājakā iti. evam uccaistvena guṇena tāny eva yajūṃṣi vyapadiśyante, nigadā iti. sarveṣām iti cet // ms_2,1.44 // yadi ya uccair gadyate sa nigadaḥ, ṛg api nigadaḥ prāpnoti. na, ṛgvyapadeśāt // ms_2,1.45 // na ṛco nigadā{*2/155*} vyapadiśyante, ayājyā vai nigadā ṛcaiva yajantīti pṛthaktvanimittā hi vyapadeśā bhavanti. ucyate, vyapadeśo liṅgam, prāptir ucyatām iti. apādabaddhe gadatir vartate, apādabaddho hi gadya ity ucyate. notes: *{2/155: e2,4: nigadā iti}* arthaikatvād ekaṃ vākyaṃ sākāṅkṣaṃ ced vibhāge syāt // ms_2,1.46 // atha praśliṣṭapaṭhiteṣu yajuḥṣu katham avagamyeta iyad ekaṃ yajur iti? yāvatā padasamūhenejyate, tāvān padasamūhaḥ ekaṃ yajuḥ. kiyatā cejyate? yāvatā kriyāyā upakāraḥ prakāśyate, tāvad vaktavyatvād vākyam ity ucyate. tenābhidhīyate - [132]{*2/156*} arthaikatvād ekaṃ vākyam iti, etasmāc cet kāraṇād ekavākyatā bhavati. tasmād ekārthaḥ padasamūho vākyam, yadi ca vibhajyamānaṃ sākāṅkṣaṃ padaṃ bhavati. kim udāharaṇam? devasya tvā savituḥ prasava iti{*2/157*}. nanu padaṃ padam atraikārtham. satyam, na tu tadvibhāge sākāṅkṣaṃ. na tarhy arthaikatvam upapadyate. bahutvāt padārthānām, padasamudāyasya ca pṛthagartho nāstīty uktam. bhedaḥ saṃsargo vā vākyārtha iti yady ucyate, tathāpy ekārthatā na syāt, bahupade bhedānāṃ saṃsargāṇāṃ ca bahutvāt. ekaprayojanatvād upapannam, yathā tāvad devasya tveti nirvāpaprakāśanam, tasya viśiṣṭasya vācaka etāvān padasamūhaḥ, tat vākyam. nanv atra devasya tvā savituḥ prasave nirvapāmīty ekaṃ vākyam, aśvinor bāhubhyāṃ nirvapāmīty aparam, evaṃ bahūni vākyāni. yadi nirvapāmīty anuṣaṅgaḥ, tato bahūni vākyāni, na tv evam anuṣaṅgo bhavati, yadi guṇabhūto nirvapāmīti, tadā pratipradhānaṃ bhidyeta. na ca nirvāpo devasya tvetyevamādīnām arthenocyate, sādhanaprādhānye hy adṛṣṭārthatā vacasya syāt. nirvāpe punaḥ pradhāne dṛṣṭaṃ kāryaṃ nirvāpaprakāśanam, tat sarvair viśeṣaṇair viśiṣṭam ucyate. tasmād avirodhaḥ. yathā ca padaṃ padena viśeṣyate tathoktaṃ tadbhūtānām iti{*2/158*}. tasmād ekaṃ vākyam. atha kiṃ artham ubhayaṃ sūtritam, arthaikatvād iti ca vibhāge sākāṅkṣatvād{*2/159*} iti ca, ucyate, bhavati kiṃcid ekārtham, na tu vibhāge sākāṅkṣam, yathā bhago vāṃ vibhajatu, aryamā vāṃ vibhajatv ity ekārthāḥ sarve vibhāgam abhidadhati. nanu bhagaviśiṣṭād vibhāgād aryam aviśiṣṭo 'nyo vibhāgaḥ. nety ucyate, [133]{*2/160*} vibhāgasāmānyenāsya prayojanam, na viśeṣeṇa, sāmānye hi dṛṣṭo 'rtho bhavati, na viśeṣe, vibhāge tu na sākāṅkṣam. tasmād bhinnam idaṃ vākyaṃ vibhāge vikalpyate. tathā syonaṃ te sadanaṃ kṛṇomi ghṛtasya dhārayā susevaṃ{*2/161*} kalyayāmi{*2/162*}. tasmin sīdāmṛte pratitiṣṭha vrīhīṇāṃ medhaḥ sumanasyamāna iti{*2/163*} vibhāge sākāṅkṣam, dve tu prayojane kriyete, sadanakaraṇaṃ puroḍāśapratiṣṭhāpanaṃ ca. tasmād bhinne vākye, pūrvaṃ sadanakaraṇe viniyujyate, uttaraṃ{*2/164*} puroḍāśapratiṣṭhāpane. tasmāt samyak sūtritam, na sūtropālaṃbho bhavati. notes: *{2/156: e2: 2,435; e4: 2,522; e5: 3,383; e6: 1,90}* *{2/157: tait.s. 1.1.4.2}* *{2/158: vgl. ms 1.1.25}* *{2/159: mit e5,6; e2,4: sākāṅkṣam}* *{2/160: e2: 2,438; e4: 2,522; e5: 2,387; e6: 1,91}* *{2/161: e2,4: suśevaṃ, e6: suṣevam}* *{2/162: e2,4,5,6: kalpayāmi}* *{2/163: tait.br. 3.7.5.2-3, mānśs}* *{2/164: e2: uttare}* sameṣu vākyabhedaḥ syāt // ms_2,1.47 // īṣe tvā, ūrje tveti{*2/165*}, tathā - āyuryajñena kalpatām, prāṇo yajñena kalpatām iti{*2/166*}. atra sandehaḥ, kim evamādiṣu bhinnaṃ vākyam utaikam iti? ekam iti brūmaḥ, īṣe tvety evam ukte na kiṃcid dṛṣṭaṃ prayojanam, tathā - ūrje tvety api ca, vacanasāmarthyād adṛṣṭam, tad ubhābhyām ekaṃ kalpayituṃ nyāyyam, evam alyīyasy adṛṣṭānumānakalpanā bhaviṣyati. tasmād ekaṃ vākyam. evaṃ prāpte brūmaḥ - sameṣu vākyabhedaḥ syāt, sameṣu parasparānākāṅkṣeṣu vākyaṃ bhidyate, īṣe tvety anenaiko 'rthaḥ kriyate, ūrje tvety anenāparaḥ. nanu idānīm evoktaṃ nātra dṛṣṭo 'rtha iti. yady api pratyakṣādinā pramāṇena nopalabhyate, śrutyā tu gamyate, īṣe tveti chinati, ūrje tvety anumārṣṭīti{*2/167*}. tathā - āyuryajñena kalpatām, prāṇo yajñena kalpatām ity āyuḥkḷpter anyā prāṇakḷptiḥ. nanu sāmānyamātram idaṃ tan na viśeṣaṇabhedād bhedam arhatīti, yathā - agnaye juṣṭaṃ nirvapāmīti [134]{*2/168*} nirvāpa ekas tasya viśeṣāḥ savituḥ prasave 'śvinor bāhubhyāṃ puṣṇo{*2/169*} hastābhyām iti, na teṣāṃ bhedān nirvāpasya bheda iṣyate, evam ihāpi kḷptir nāmaiko 'rthaḥ, nāsāv āyurādibhir viśeṣair bhinno bhaviṣyatīti. ucyate - iha kḷptīr vācayatīti bahvaḥ{*2/170*} kḷptayaḥ śrūyante, tāś ca vaktavyāḥ, tatraikām āyuḥkḷptim āyuḥyajñena kalpatām ity eṣa mantraḥ śaknoti vaditum, prāṇo yajñena kalpatām ity ayam api prāṇakḷptim aparām, evaṃ tu sarve kḷptiviśeṣavacanāḥ, tac ca dṛṣṭaṃ prayojanam. tasmād anekārthatvāt tatrāpi vākyabheda iti. nanu sāmānyavacanād ekatvaṃ yathā vibhāge. naitad evam, vibhāge dṛṣṭārthaṃ sāmānyam iha na. api ca kḷptīr vācayatīti vihitam, āyuḥyajñena kalpatām iti cāyuḥkḷptyabhidhānam abhinivartyate pratyakṣam. prāṇo yajñena kalpatām iti ca prāṇakḷpteḥ. tasmād vākyabhedaḥ. notes: *{2/165: tait.s. 1.1.3, vāj.s. 1.1}* *{2/166: tait.s. 1.7.9.1}* *{2/167: vgl. śpbr. 1.1.6.6, 1.7.1.2, 4.3.1.7}* *{2/168: e2: 2,441; e4: 2,540; e5: 2,390; e6: 1,91}* *{2/169: e2,4,6: pūṣṇo}* *{2/170: e2,4,5,6: bahvyaḥ}* anuṣaṅgo vākyasamāptiḥ sarveṣu tulyayogitvat // ms_2,1.48 // yā te agne 'yāśayā tanūrvarṣiṣṭhā gahvareṣṭhā, ugraṃ vaco apāvadhīt tveṣaṃ vaco apāvadhīt svāhā, yā te agne rajāśayā, yā te agne harāśayety{*2/171*} atra sandehaḥ, tanūrvarṣiṣṭheti kiṃ sarveṣv anuṣaktavyam, āhosvil laukiko vākyaśeṣaḥ kartavya iti. kiṃ prāptam? yā te agne rajāśayety etasya tanūr-varṣiṣṭheti na vākyaśeṣaḥ, na hy ayam asmāt paraḥ prayujyate. evaṃ prāpte brūmaḥ - anuṣaṅgo vākyasamāptiḥ syāt tanūrvarṣiṣṭheti, yathaiva hy ayaṃ yā te agne 'yāśayety etasyānantaram, evaṃ yā te agne rajāśayā, yā te agne harāśayety etayor api. harāśayety etasya vyavahita iti cet. tan na, samudāyasyāvyavadhānāt, avyavahito rajāśayeti samudāyaḥ [135]{*2/172*} samudāyena ca vākyaśeṣasya saṃbandhābhāvāt samudāyibhyāṃ saṃbandhaḥ, samudāyisaṃbandhe ca na gamyate viśeṣaḥ. tasmāt sarvatrānuṣaṅgaḥ. api ca sākāṅkṣasya sannidhau paras tātpurastād vā paripūrṇasamarthaḥ śrūyamāṇo vākyaśeṣo bhavati. kiyāṃs tu kālaḥ sannidhir iti? ucyate - yāvati śaknoty ubhāv apy apekṣitum. kaś cāsau? ānantaryaṃ saṃbandhipadavyavāyo vā, tāvati hi śaknoty ubhāv apy apekṣitum, saṃbandhipadavyavāye hi saṃbandhād eva pūrvasaṃskāro nāpaiti. yatrāpy apareṇa sākāṅkṣena vyavāyas tatrāpy asti saṃbandhaḥ, dvayor api hi kāryaṃ vaktavyam iti, paraḥ pūrvam apekṣate, anapekṣamāne 'nyataraḥ pramādapāṭhaḥ syāt, śakyate cāsāv apekṣitum, tasmād yathaivāyam ekasya sannidhāv evam aparasya, dvayor apy asaṃbaddhaiḥ padair avyavahitatvāt, dvayor apy ākāṅkṣator{*2/173*} etāvac ca vākyaśeṣasaṃbandhe kāraṇam, nānantaryam, avyavadhāne vicchede 'pi bhavati saṃbandhaḥ. tasmād anuṣaṅgaḥ. atheha kathaṃ bhavitavyam? yatra nirākāṅkṣāṇāṃ sannidhau paripūraṇasamarthaḥ śrūyate, yathā citpatis tvā punātu, vākypatis tvā punātu, devasya tvā{*2/174*} savitā punātv achidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti{*2/175*}, atra hi punātv antāni paripūrṇāni na kiṃcid ākāṅkṣanti. nanv achidreṇety etad ākāṅkṣiṣyati{*2/176*}. satyam ākāṅkṣati, ākāṅkṣad apy etad ekam ākāṅkṣet, ekenaivaitan{*2/177*} nirākāṅkṣaṃ saṃpadyata iti, ekena hi nirākāṅkṣīkṛto netarāv ākāṅkṣiṣyati, an-arthakatvād ākāṅkṣati, ekena ca saṃbaddho nānarthako bhavati. tasmān netarāv ākāṅkṣatīti, itarāv api paripūrṇatvān na tam ākāṅkṣataḥ. nanv etasya vākyaśeṣasyaikam apy ākāṅkṣato na gamyate viśeṣaḥ, kena nirākāṅkṣīkriyate, kena vā neti. tenānavagamyamāne viśeṣe sarvaiḥ saha saṃbhantsyate. āha, naitad evam, yenāsya pratyakṣam ānantaryam upalabhāmahe tena saha saṃbhantsyata iti gamyate viśeṣaḥ, tasmāt tenānantareṇa saha saṃbha[136]{*2/178*}ntsyata iti nāsti sarvatrānuṣaṅga iti. āha - naitad evam, punātuśabdenāsya pratyakṣam ānantaryam upalabhāmahe, punātuśabdasyāpi citpatis tvetyevamādibhiḥ, ekaś cāsau punātuśabdaḥ punaḥ punar uccaritaḥ, tenāvagacchāmaḥ, yatra punātuśabdaḥ prayuktaḥ, tatra tenaikavākyatvād achidreṇety ayam api prayoktavyaḥ, tathā ca sati citpatis tvetyevamādayo vinā punātuśabdena, sākāṅkṣāḥ, te ca punātuśabdam ākāṅkṣanti, sa ca punātuśabdo 'chidreṇety anena viśiṣṭaḥ, tena punātuśabdena sānuṣaṅgeṇa niyogataḥ sarve nirākāṅkṣīkartavyāḥ. tasmāt sarveṣu tulyaprayogā iti vākyaparisamāptir anuṣajyate. notes: *{2/171: tait.s. 1.2.11.2}* *{2/172: e2: 2,446; e4: 2,551; e5: 2,394; e6: 1,92}* *{2/173: e2,4: ākāṅkṣāvattvāt}* *{2/174: e2,4: devas tvā}* *{2/175: tait.s. 1.2.1.2}* *{2/176: e2: āṅkṣati, e5: ākāṅkṣati}* *{2/177: e2,4,6: ekenaiva tannirākāṅkṣaṃ}* *{2/178: e2: 2,451; e4: 2,552; e5: 2,396; e6: 1,93}* vyavayān nānuṣajyeta // ms_2,1.49 // saṃ te vāryur{*2/179*} vātena gacchatām, saṃ jayatrair aṅgāni{*2/180*}, saṃ yajñapatir āśiṣā{*2/181*} iti. vāryur{*2/182*} vātena gacchatām ity eṣa saṃ yajatrair aṅgānīti bahuvacanāntana vyavahitatvāt saṃyajñapatir āśiṣety atra nānuṣajyata{*2/183*}, ekena sākāṅkṣeṇa vyaveto{*2/184*} gacchatām iti śeṣaḥ, tato bahuvacanāntena saṃ yajatrair aṅgānīty etena saṃbandham anupetya vyavetatvāt pareṇa na saṃbadhyate, gamyate hi tadā viśeṣaḥ, ekena vyaveta iti, gamyamāne viśeṣe na tatra bhāvo vākyaśeṣasyopapadyate. tasmād bahuvacanāntasya parasya ca tadvyapetasya laukiko vākyaśeṣaḥ kartavya iti. [137]{*2/185*} notes: *{2/179: e2,4,6: vāyur}* *{2/180: e2,4,6: yajatrair aṅgāni}* *{2/181: tait.s. 1.3.8.1}* *{2/182: e1,5; e2,4,6: vāyur}* *{2/183: e2: nānuṣañjate, e4: nānuṣajjate, e5: nānuṣajyate, e6: nānuṣajjyate}* *{2/184: e2,4,6: sākāṅkṣeṇāvyaveto}* *{2/185: e2: 3,1; e4: 3,1; e5: 2,401; e6: 1,94}* śabdāntare karmabhedaḥ kṛtānubandhatvāt // ms_2,2.1 // asti jyotiṣṭomas tatra śrūyate - somena yajeta, dākṣiṇāni juhoti, hiraṇyamātreyāya dadātīti{*2/186*}; yajati - dadāti - juhotayas te kiṃ saṃhatya kāryaṃ kurvanti, uta viyutyeti saṃśayaḥ, sādhakāḥ saṃhatyāpi sādhayanto dṛśyante, viyutyāpi. saṃhatya tāvat, trayo grāvāṇa ekāmukhāṃ dhārayanto dṛśyante, nāgadantakās tu viyutyāpi, ekaikasmin hi śakyate śikyam avalambayitum. ato yajati, dadāti, juhotavyaḥ saṃhatya sādhayeyur viyutya veti jāyate saṃśayaḥ. kiṃ tāvat prāptam, saṃhatyeti. kutaḥ? adṛṣṭārthānām upakārakalpanālpīyasī nyāyyeti. katham? adṛṣṭo yo 'śruto vārthaḥ, sa nāstīty avagamyate/ tasminn asati dṛṣṭaś cet śruto vā na virudhyate// virudhyamāne kalpyaḥ syāj jāyate tena so 'rthavān/ viśeṣaś cen na gamyeta, tato naiko 'pi kalpyate// gamyate ca viśeṣaḥ, bahubhya ekam apūrvam iti. tasmāt samudāyaś cikīrṣitaḥ, tato hy adṛṣṭe kalpyamāne, avayavānāṃ samudāyaṃ praty arthavattvād ekam apūrvaṃ samudāyāt kalpitaṃ bhaviṣyati. na ca, aśabdaḥ samudāyaḥ, avayavaśabdair eva samudāyasyoktatvāt. tasmāt samudāyaś cikīrṣitaḥ. atha vā yajetety etasya pūrvo bhāgo [138]{*2/187*} yajaty arthaṃ bravīti, uttaras tam eva{*2/188*} bhāvayed ity anuvadati, evaṃ juhotīti pūrvo bhāgo juhoty artham, uttaras tam evānuvadati. tenaikasyāṃ bhāvanāyāṃ trayo yajaty ādaya upāyā vidhīyante śrutyā. tasmād etair yāgadānahomair viśiṣṭāpūrvasya bhāvanā pratīyate, ata ucyate - saṃhatyaikam apūrvaṃ sādhayantīti. yad vā yajatiśabdena vihitaṃ dānaṃ dānahomaśabdenānūdyate guṇasambandhārtham, tasmād ekam apūrvam iti prāptam. evaṃ prāpte brūmaḥ - pratiśabdam apūrvabheda iti, śabdāntare karmabhedaḥ kṛtānubandhatvāt, yajetety anena kevalasya yāgasya kartavyatocyate, na tu juhotiśabdābhihitasya dadātiśabdābhihitasya vā, śabdāntaratvāt. prayogavākyaśeṣabhāvena hi samudāyasya sattāsambandho gamyate, śrutyāvayavasya, yajeta - iti sannihitayor api vākyena dānahomayoḥ, śrutyā yāgasyaiva sattāsambandho gamyate, na dānahomayoḥ. śrutiś ca vākyād balīyasī. tasmān na samudāyaḥ śabdaḥ, kalpyamāno hi prayogavacanenaikavākyatāṃ nītvā kalpyeta, śabdāntaraṃ ca yajater dadātiḥ. tatra yady api paro bhāgo bhāvanāvacanaḥ sarveṣu samānaḥ, tathāpy ekaikasya pūrvo 'vayavo 'nyaḥ, anyaś ca tena samudāyaḥ śabdāntaram anyasmāt samudāyāt, tatrārthāntaraṃ vyaktam, dadyād iti dānena sādhayed iti kevalam eva dānaṃ karaṇaṃ bhāvanāyāḥ pratīyate, na yāgahomau sahāyāv apekṣate. tathā juhotīti homasādhanāṃ bhāvanām āha, na dānayāgāv apekṣate. tatraitāvac chabdenāvagatam, dānena kevalena sidhyatīti juhotīty api homena kevalena sidhyatīti, na tu dānena kevalena sidhyatīti vijñānam nivartate. dadāti tarhi svena kārakagrāmeṇa kṛtānubandho na yāgaṃ homaṃ vānubandham apekṣate. tasmād bhinnāni vākyani, pratiśabdam apūrvabhedaḥ [139]{*2/189*} iti. na ca dānasya yajati juhotir vānuvādo yāgahomayor avivakṣāprasaṅgāt. na ca dānam itarayor anuvādaḥ, parasvatvārthatvād dadāteḥ, itarayoś ca tyāgārthatvāt. prayojanaṃ pūrvapakṣe samudāyād apūrvam, siddhānte tu yāgasya phalavattvād itarayor guṇabhāvaḥ. notes: *{2/186: śpbr 4.3.4.21}* *{2/187: e2: 3,3; e4: 3,1; e5: 2,405; e6: 1,94}* *{2/188: e2,5,6 om. tam eva}* *{2/189: e2: 3,8; e4: 3,2; e5: 2,410; e6: 1,95}* ekasyaivaṃ punaḥśrutir aviśeṣād anarthakaṃ hi syāt // ms_2,2.2 // samidho yajati, tanūnapātaṃ yajatītyevamādiḥ{*2/190*} pañcakṛtvo 'bhyasto yajatiśabdaḥ kim ekam apūrvaṃ codayati, kiṃ pratyabhyāsam apūrvabheda iti. śabdāntare karmabheda uktaḥ, iha sa eva śabdaḥ punaḥ punar uccāryate. tasmād ekam evātrāpūrvam. nanv apūrvāntaram avidadhad anarthako bhavati. satyam evāprayojano bhavati, bahukṛtvo 'pi coccāryamāṇo nānyārtho bhavati, yat prathame uccāraṇe{*2/191*} gamyate, śatatame 'pi{*2/192*} tad eva gamyate. tasmāt pañcakṛtvo 'bhyasto yajatiśabda ekam apūrvaṃ codayati. na cābhyāso 'narthako bhaviṣyati, tanūnapādādīr devatā vidhāsyati, tasmād ekam apūrvam. evaṃ prāpte brūmaḥ - ekasyaivaṃ punaḥśrutiḥ syāt, karmabhedaṃ kuryād ity arthaḥ. tāvaty eva vidhīyamāne 'sati kasmiṃścid viśeṣe punaḥśrutir anarthakā bhavet. nanūktaṃ na śaknoty arthāntaraṃ vidhātum iti. ucyate - samidho yajatīty api prathamo 'nuvāda eva, darśapūrṇamāsābhyāṃ yajeteti yāgaḥ prāpta eva. tatra devatā na śakyā vidhātum, śrutiprāptā hi tatra devatā, iyaṃ vākyāt prakaraṇād vā, tayor vikalpo na nyāyyaḥ, sa eṣa devatāyāgasaṃbandho [140]{*2/193*} vidhīyamāno 'kriyamāṇe yāge na śakyaḥ kartum ity anarthakaḥ syāt. kriyamāṇe tu śakyate. tasmād abhyasitavyo yāgaḥ, pratyabhyāsaṃ cādṛṣṭabheda{*2/194*} iti, na ca yat samitsaṃbandhena kriyate, tat tanūnapātsaṃbandhena, bhinnatvāt tayoḥ, ato na vikalpaḥ. prayojanaṃ{*2/195*} pūrvapakṣe sakṛt prayoga iti, siddhānte punaḥ punaḥ prayoga iti. notes: *{2/190: tait.s. 2.6.1.1-2}* *{2/191: e2,4 (v.l.): yat prathamaṃ uccāryamāṇe}* *{2/192: e2,4 (v.l.): śatakṛtvo 'pi}* *{2/193: e2: 3,15; e4: 3,20; e5: 2,415; e6: 1,96}* *{2/194: e2,4 (v.l.): vāpūrva}* *{2/195: e2,4 (v.l.): pakṣoktaṃ}* prakaraṇaṃ tu paurṇamāsyāṃ rūpāvacanāt // ms_2,2.3 // evaṃ hi samāmananti - yad āgneyo 'ṣṭākapālo 'māvāsyāyāṃ paurṇamāsyāṃ cācyuto bhavati{*2/196*}; tāv abrūtām agnīṣomāv ājyasyaiva tāv upāṃśu{*2/197*} paurṇamāsyāṃ yajann iti; tābhyām etam agnīṣomīyam ekādaśakapālaṃ paurṇamāse prāyacchat{*2/198*}; aindraṃ dadhyamāvāsyāyām aindraṃ payo 'māvās-yāyām iti{*2/199*}. tathāghāram āghārayati{*2/200*}; ājyabhāgau yajati, sviṣṭakṛte samavadyati, patnīsaṃyājān yajati, samiṣṭayajur juhoti{*2/201*}. tathā ya evaṃ vidvān paurṇamāsīṃ yajate, ya evaṃ vidvān amāvāsyāṃ yajata iti{*2/202*}. tatra saṃdehaḥ - sarvāṇy etāni samapradhānāni, utāgneyādīni payontāni pradhānāni, āghārādīny ārādupakārakāṇy aṅgāni? tathā, ya evaṃ vidvān ity evaṃ saṃyuktau prakṛtānāṃ karmaṇām anuvaditārau, atha vā ya evaṃ vidvān paurṇamāsīṃ yajate, ya evaṃ vidvān amāvāsyāṃ yajata ity apūrvayoḥ karmaṇor vidhātārau, tatretare guṇavidhaya iti. kiṃ{*2/203*} prāptam - śabdāntara-tvād abhyāsāc ca samapradhānānīti prāpte brūmaḥ{*2/204*} - prakaraṇaṃ tu paurṇamāsyām, prakṛtānām āgneyādīnām anuvaditārau paurṇamāsyamāvāsyāsaṃyuktau. kutaḥ? rūpāvacanāt, ya evaṃ vidvān paurṇamāsīsaṃjñakaṃ yāgaṃ yajata iti na sarve yāgā [141]{*2/205*} ucyante, yaḥ paurṇamāsīsaṃjñakaḥ sa vidhīyate, na caitad evam avagacchāmaḥ, kīdṛśam evaṃsaṃjñakasya yāgasya rūpam iti, te na{*2/206*} kiṃcit pratipadyemahi. ato brūmaḥ - yady apūrvasya vidhātārāv anarthakāv iti. atha nu prakṛtānām anuvaditārau, tataḥ sannihitāḥ paurṇamāsyamāvāsyāsaṃyuktā yāgā iti gamyate rūpam, tatrārthavattā vacanasya. kathaṃ punar ekavacanānto bahūnāṃ vācako bhaviṣyatīti yady ucyate. samudāyaśabdatayāvakalpiṣyate, rūpavanto hi pūrvaprakṛtā yāgāḥ, teṣāṃ ca pracayaśiṣṭaḥ samudāyo 'py asti tadapekṣo 'yam arūpaśabdaḥ, tasmād ekavacanāntatā na doṣaḥ, bhavati hi bahūnām ekavacanāntaḥ śabdaḥ samudāyāpekṣaḥ, yathā - yūthaṃ vanaṃ kulaṃ pariṣad iti. yadāgneyādīnāṃ samudāyavacanāvetau, tadā darśapaurṇamāsaśabdenaita evābhidhīyante. tata eṣāṃ phalasaṃbandhaḥ, phalavat sannidhes tv āghārādīny ārādupakārakāṇīti. notes: *{2/196: tait.s. 2.6.3.3}* *{2/197: e1,6; e2,5: nāv upāṃśu; e4: nāv uvāṃśu}* *{2/198: vgl. śpbr 1.6.2.14}* *{2/199: tait.s. 2.5.4.1}* *{2/200: tait.s. 2.5.11.6}* *{2/201: śpbr 1.9.2.25}* *{2/202: tait.s. 1.6.9.1-2}* *{2/203: e2,4 (v.l.): kiṃ tāvat}* *{2/204: e2,4 (v.l.): ucyate}* *{2/205: e2: 3,23; e4: 3,37; e5: 2,421; e6: 1,96}* *{2/206: e2,4: tena na; e6: tena}* viśeṣadarśanāc ca sarveṣāṃ{*2/207*} sameṣu hy apravṛttiḥ syāt // ms_2,2.4 // yadi ca sarvāṇi samapradhānāny abhaviṣyan, na vikṛtau prayājā dṛṣṭantām dṛśyante tu - prayāje prayāje kṛṣṇalaṃ juhotīti{*2/208*}, asatyāgneyaguṇatve prayājasya tannopapadyate{*2/209*}. ato na sarvāṇi samapradhānāni. notes: *{2/207: e2,4 (v.l.): pūrveṣāṃ}* *{2/208: tait.s. 2.3.2.3}* *{2/209: e2,4: nopapadyeta}* guṇas tu śrutisaṃyogāt // ms_2,2.5 // naitad asti, paurṇamāsyamāvāsyāsaṃyuktau samudāyaśabdāv iti, kiṃ tv apūrvayoḥ karmaṇor vidhātārau, tathā na lakṣaṇaśabdo [142]{*2/210*} bhaviṣyati. nanu rūpaṃ nāsti. vākyāntareṇa rūpam avagamiṣyāmaḥ. paurṇamāsyām āgneyo 'ṣṭākapālo bhavatīti yad etat paurṇamāsīnām karma, tasyaitad rūpam, agnir devatā, puroṅāśo dravyam iti. ata āgneyādibhir guṇo vidhīyata iti. notes: *{2/210: e2: 3,32; e4: 3,70; e5: 2,425; e6: 1,97}* codanā vā guṇānāṃ yugapac chāstrāc codite hi tadarthatvāt tasya tasyopadiśyeta // ms_2,2.6 // karmacodanā vāgneyādayaḥ syuḥ. kutaḥ? guṇānāṃ yugapac chāsanāt, ekenaiva vākyenātrāneko guṇo vidhātum iṣyate bhavatā, na ca, śabdāntareṇa codite karmaṇy aneko guṇaḥ parasparasaṃbandhe cāsati śakyate vidhātum. katham? yadi tāvat paurṇamāsyām aṣṭākapālo bhavatīti saṃbandho vivakṣitaḥ, na tadāyam artho 'ṣṭākapālaḥ sat tayābhisaṃbadhyata iti, kas tarhy aṣṭākapālaḥ paurṇamāsyābhisaṃbandhyata iti? tatra tadā bhavatir vartate, tadānīm āgneya ity ayam asyāntikād apy upanipatito bhavati saṃbandhābhāvān nānena saṃbandham arhati, aṣṭākapāla āgneyo bhavatīti. athāgneyaḥ paurṇamāsyāṃ bhavatīti vivakṣyate. tadāgneyapuroṅāśayor asaṃbandha eva syāt. atha paurṇamāsyām aṣṭākapālasyāgneyatā vidhīyate. vaktavyam{*2/211*}, kena tasyām aṣṭākapālo vihita iti. atha tasyām āgneyasyāṣṭākapālatā. tathāpy eṣa doṣaḥ{*2/212*}. atha paurṇamāsīty ubhābhyāṃ saṃbadhyeta. paraspareṇa dravyadevatayor asaṃbandha eva{*2/213*} syāt. atha dravyadevate paraspareṇa viśiṣṭe satyau paurṇamāsyā saṃbadhyeyātām ity ucyate. āgneyo 'ṣṭākapālo yaḥ, sa paurṇamāsyāṃ bhavatīti, tasyāprasiddhatvād etad apy ayuktam. atha kenacid agnaye saṅkalpitaḥ paurṇamāsyāṃ vidhīyate. tathāpi devatāyā avidhānād rūpābhāva eva. athāgnir devatā bhaviṣyatīti kaścid brūyāt. sa [143]{*2/214*} vaktavyaḥ - mithaś cānarthasaṃbandha iti, na hy āgneyaśabdo 'nuvādo vidhiś ca bhavatīti. kalpayiṣyāmo devatām iti cet. na, asati vidhāne devatāyā abhāvāt. saṃbandhiśabdo 'yaṃ devateti sa evāgnir aṣṭākapālasya devatā, nājyasya. tasmād avaśyam āgneyāṣṭākapālasaṃbandho vidhātavyaḥ, sa eṣa yāgo bhavatīti, tena paurṇamāsīyāgasyāparo yāgaḥ saṃbandhī vidhīyate, na dravyaṃ devatā vā. na ca yāgasya yāgāntaraṃ rūpaṃ bhavati. ato rūpāvacanāt paurṇamāsyam āvāsyāsaṃyuktau nāpūrvayoḥ karmaṇor vidhātārau. yat tūktam - paurṇamāsyamāvāsyāśabdau lakṣaṇayā prakṛtān yāgānanuvadituṃ śaknuto nāñjasyeneti. naiṣa doṣaḥ, yadāñjasyena śabdārtho nāvakalpate, tadā lakṣaṇayāpi kalpyamānaḥ sādhur bhavati, yathā, agnau tiṣṭhati, avaṭe tiṣṭhati, agnisamīpe, avaṭasamīpe tiṣṭhatīti bhavati saṃvyavahāraḥ. lakṣaṇāpi hi laukikyeveti. notes: *{2/211: e2,4 (v.l.): tatra vaktavyam}* *{2/212: e2,4 (v.l.): tathāpi sa eva doṣaḥ}* *{2/213: e2,4 (v.l.): om. eva}* *{2/214: e2: 3,36; e4: 3,72; e5: 2,429; e6: 1,98}* vyapadeśaś ca tadvat // ms_2,2.7 // ugrāṇi ha vaitāni havīṃṣy amāvāsyāyāṃ saṃbhriyante, āgneyaṃ prathamam aindra uttara iti sam-uccayaṃ darśayati, āgneyādīnāṃ guṇatve vikalpaḥ syāt. tatrāgneyaṃ prathamam, aindra uttare dva iti vyavadeśo nāvakalpeta, vikalpe saṃbhārapaurvāparyānupapattir iti. liṅgadarśanāc ca // ms_2,2.8 // liṅgaṃ ca dṛśyate - caturdaśa paurṇamāsyām āhutayo hūyante, trayodaśāmāvāsyāyām iti. [144]{*2/215*} notes: *{2/215: e2: 3,38; e4: 3,85; e5: 2,435; e6: 1,99}* pauṛṇamāsīvad upāṃśuyājaḥ syāt // ms_2,2.9 // jāmi vā etad yajñasya kriyate yad anvañcau puroḍāśāv upāṃśuyājam antarā yajatīti{*2/216*}, viṣṇur upāṃśu yaṣṭavyo 'jāmitvāya, prajāpatir upāṃśu yaṣṭavyo 'jāmitvāya, agnīṣomāv upāṃśu yaṣṭavyāv ajāmitvāya iti. tatra sandehaḥ - upāṃśuyājamantarā yajatīti kiṃ viṣṇvādiguṇakānāṃ prakṛtānāṃ yāgānāṃ samud-āyasya vācakaḥ, atha vāpūrvasya yāgasyeti. tata ucyate - paurṇamāsīvad upāṃśuyājo bhavitum arhati. kutaḥ - nāmasaṃbandhāt, nāmasaṃbaddho hi viśiṣṭo yāgaḥ śrūyate, upāṃśuyājasaṃjñakaḥ, na ca dravyadevate rūpam, prakṛtāś copāṃśuguṇakā yāgā vidyante. tasmāt samudāyaśabda iti. nanūpāṃśuguṇakaṃ yāgāntaram upāṃśutvena rūpeṇa rūpavad vidhīyate. na evaṃjātīyakaḥ śabda upāṃśuviśiṣṭaṃ yāgaṃ śaknoti vaktum, upāṃśuyāga iti hi tasya vaktā, cajoḥ ku ghiṇṇyator{*2/217*} iti{*2/218*} kutvena bhavitavyam, avyutpannaḥ punar upāṃśuyājaśabdaḥ. tasmān na rūpavad yāgāntaram. athāpi nāmasaṃyuktaṃ yajatisāmānyam eva, tathāpy anupadiṣṭadevatādravyarūpaṃ na yāgāntaraṃ pratipadyemahi. nanv evaṃ sati prakṛtānām apy avācakaḥ prāpnoti. mā bhūd upāṃśuyājaśabdaḥ, yajatiśabdo bhaviṣyati, tathā saty upāṃśuyājaśabde 'py anuvādatvād anāñjasye 'pi na doṣaḥ. [145]{*2/219*} notes: *{2/216: vgl. tait.s.2.6.6.4}* *{2/217: e5: kughiṣṇatoḥ}* *{2/218: pāṇ. 7.3.52}* *{2/219: e2: 3,40; e4: 3,90; e5: 2,439; e6: 1,99}* codanā vāprakṛtatvāt // ms_2,2.10 // karmāntarasya vācakaḥ syāt, upāṃśuyājaṃ yajatīti. kutaḥ? prakṛtānāṃ yāgānām abhāvāt, na cet prakṛtā vidyanta{*2/220*}, kasya samudāyaṃ vakṣyati? nanv idānīm evoktaṃ viṣṇvādiguṇakāḥ prakṛtā yāgā vidyanta iti. na vidyante, na hi, te vidhayo viṣṇur upāṃśu yaṣṭavya ityevamādayaḥ. arthavādā hi te. katham? asmin vākye vidhyantarasya bhāvāt, upāṃśuyājam antarā yajatīti etad etasmin vākye vidhī-yate. yadīme 'pi vidhīyeran, bhidyeta{*2/221*} tarhi vākyam. api ca - yāgasya viṣṇvādināṃ ca saṃbandho 'tra gamyate vākye, na ca yāgasya vidhānam. nanu ca, upāṃśuyājam antarā yajatīty atrāpy antarālasaṃbandho 'vagamyate. vāḍham{*2/222*}, sa tu vidhīyata upāṃśutvādisaṃbandhaḥ. ekaṃ hīdaṃ vākyaṃ nānekaṃ vidhātum arhati. katham? jāmi vā etad yajñasya kriyata ity evam upakramam etad vākyam ajāmitvāyety evam antam, tasya madhye samāmnātaṃ viṣṇvādivākyaṃ tena saṃbandhya-mānaṃ na vākyāntaraṃ bhavitum arhati. tasmād viṣṇur upāṃśu yaṣṭavya ityevamādayo na vidhayaḥ, kiṃ tarhy arthavādāḥ. kaḥ punar arthavādaḥ? āgneyāgnīṣomīyayor nirantaraṃ kriyamāṇayor jāmitādoṣa uktaḥ, taṃ bhiṣajitum, upāṃśuyājam antarā yajatīti vihitam. kathaṃ tena bhiṣajiṣyate? tasmin kriyamāṇe jñāyata eva, yathā viṣṇur yaṣṭavyaḥ prajāpatir agnīṣomau ceti{*2/223*}, tataś ca vyavadhānād ajāmitāvagamyata eva, tenājāmitārthavādaṃ vakṣyāmīti viṣṇvādisaṃbandho 'nūdyate, na tv antarālasaṃbandhasyānyat prayojanam asty ato vidhānāt. kathaṃ viṣṇvādayo yaṣṭavyā ity etad avagamyate? yaṣṭavyān ayaṣṭavyān vā viṣṇvādīn upāṃśuyājābhiṣṭavāya saṅkīrtayatīti gamyate. [146]{*2/224*} tatra kecit tāvad āhuḥ - prāptā eveti. kutaḥ? śākhāntare vidhānād iti. yady apy aprāptiḥ, tathāpy upāṃśutvasāmānyāt prajāpatir devatā viṣṇuś cety anuvādāv eva, upāṃśudharmāṇau hi viṣṇuprajāpatī, tasmād yatkiñcit prājāpatyaṃ yajñe kriyate, tad upāṃśv eva kriyata ityevamādisaṅkīrtanān mantrasamāmnānāc ca viṣṇum aprāptam api prāptam iva vadet. agniṣomayos tu vidhāyakam udāhriyate - etāv abrūyātām{*2/225*} agnīṣomāv vājyasyaiva tāv upāṃśu paurṇamāsyāṃ yajan iti, tasmād yāgāntaram. notes: *{2/220: e2,4,5,6 (richtig): vidyante}* *{2/221: e1,5; e2,4,6: bhidyate}* *{2/222: e2,4,6: bāḍham}* *{2/223: e1,5,6; e2,4: veti}* *{2/224: e2: 3,46; e4: 3,91; e5: 2,445; e6: 1,100}* *{2/225: e1,6; e2,4,5: eva tāv abrūtām}* guṇopabandhāt // ms_2,2.11 // yad ucyate, na jñāyate, katamo 'sāv upāṃśuyājasaṃjñako yāga iti, yasyāyaṃ guṇa upabaddhaḥ, upāṃśu paurṇamāsyāṃ yajan iti. tasmān na doṣaḥ. prāye vacanāc ca // ms_2,2.12 // pradhānakarmaprāye vacanam, pradhānakarmatām upodbalayati, yathā, agryaprāye likhitaṃ dṛṣṭvā bhaved ayam agrya iti matiḥ. tasmān na samudāyaśabda iti. āghārāgnihotram arūpatvāt // ms_2,2.13 // āghāram āghārayatīti{*2/226*} śrūyate, tathemāny aparāṇi, ūrdhvam āghārayati, santatam āghārayati, ṛjum āghārayatītyevamādi{*2/227*}. idaṃ cāgnihotraṃ juhoti, tathā, dadhnā juhoti, payasā juhotītyevamādi. tatra sandehaḥ - kim ūrdhvam [147]{*2/228*} āghārayati, dadhnā juhotītyevamādibhir āghārā homāś ca vihitāḥ, teṣām āghāram āghārayati, agnihotraṃ juhotīty etau samudāyānuvādau, utaitāv evāpūrvayor āghārahomayor vidhātārāv iti. kiṃ tāvat prāptam? nāpūrvayor vidhī iti. kutaḥ? arūpatvāt, na hi, etayoḥ pūrvebhyo homāghārebhyo viśiṣṭaṃ rūpam asti. yataḥ karmāntaram adhyavaseyam. ataḥ prakṛtatvāt{*2/229*} prakṛtānuvādau. notes: *{2/226: tait.s. 2.5.11.6}* *{2/227: tait.s. 2.5.11.7}* *{2/228: e2: 3,49; e4: 3,110; e5: 2,450; e6: 1,101}* *{2/229: e1,6; e2,4,5: prakṛtānāṃ rūpavattvāt}* saṃjñopabandhāt // ms_2,2.14 // saṃjñopabandhaś ca bhavati, agnihotraṃ nāma homaṃ juhotīti, āghārasaṃjñakaṃ karma karotīti, saṃjñāviśiṣṭāvāghārahomau vidhīyete. na ca vijñāyate{*2/230*}, ko 'sāv āghāro nāma karmaviśeṣaḥ, kaś āgnihotrasaṃjñaka iti. nanu vijñāyate, āghāraṇam āghāraḥ, havanaṃ homaḥ. yady āghāraṇasāmānyaṃ homasāmānyaṃ ca vidhīyete, vijñātapūrvau tarhy āghārahomau, tenānuvādau. athāvyutpannā ubhayor api saṃjñā, tathāpi nāghārāgnihotrasāmānyam ucyeta, viśeṣāśrayatvāt saṃjñāyāḥ. na ca, sa viśeṣo gamyata ity apūrvāvāghārahomavidhī nāvakalpyete. api ca kathaṃ kriyā sādhanaśabdenocyeta? īpsitatamaṃ hi yat sādhanam, tat dvitīyāntenocyate, kriyā tiṅantena. anuvādapakṣe kriyāṇāṃ samudāyo 'rthāntaram, tat īpsitatamaṃ sādhanaṃ bhaviṣyati. notes: *{2/230: e1,5; e2,4,6: vijñāyete}* aprakṛtatvāc ca // ms_2,2.15 // na ca, prakṛtam api dravyadevatam āghāre vidyate. yena rūpavān syāt. tasmād etāv api samudāyaśabdāv iti. [150]{*2/231*} notes: *{2/231: e2: 3,52; e4: 3,120; e5: 2,459; e6: 1,101}* codanā vā śabdārthasya prayogabhūtatvāt, tatsannidher guṇārthena punaḥ-śrutiḥ // ms_2,2.16 // na caitad asti, samudāyaśabdāv iti, karmāntaracodane syātām. kutaḥ? śabdārthasya prayogabhūtatvāt, āghārayati, juhotīti, homāghārau prayoktavyāv iti śabdārthaḥ, tena karmāntare vidhīyeta ity avagacchāmaḥ. āghārāgnihotraśabdau ca havanāghāraṇasāmānyavācinau prajñātau, ato nāvijñātārthau. tena rūpavantau santau vidhīyete. yad uktam, ūrdhvam āghārayati, dadhnā juhotītyevamādibhir vihitatvād anuvādāv iti. naitad evam, na hy ete homāghārau vidhātuṃ śaknuvanti. ūrdhvam āghārayati, dadhnā juhotīti ca naitad uktaṃ bhavati, āghāraḥ kartavyaḥ, homaḥ kartavya iti, kiṃ tarhi, ūrdhvatāghārasaṃbandhaḥ kartavyaḥ, dadhihomasaṃbandhaḥ kartavya iti. tasmād arāptatvān nānuvādau. nanu saṃbandhe vihita arthād dhomāghārau bhaviṣyataḥ. naitad evam, asmin hi sati vidhānena saṃbandhaḥ. tasmān nārthād āpadyete homāghārau, ato 'pūrvau vidhīyeta iti brūmaḥ. nanv āghārayati, juhotīti homāghāragato vyāpāraḥ śrūyate, na dadhyūrdhvatādisaṃbandhaḥ. satyaṃ na śrūyate. tasmin nidher guṇārthena vyāpāraśravaṇam avakalpiṣyate. nanu padārthāntaragataṃ vyāpāraṃ śrutir na śaknoti vaditum. satyam evam etat, svapadārthagataṃ vakṣyati, taṃ tu svapadārthaṃ guṇaśabdo viśekṣyati, sa eva{*2/232*} viśiṣṭaḥ pratyeṣyata iti bhaved etat, viśiṣyāt svapadārthaṃ guṇaśabdaḥ, na tv eṣa{*2/233*} guṇagato vyāpāraḥ pratīyeta. tatra kiṃ bhaviṣyati? avyāpriyamāṇe 'pi guṇe śabdārthāvakḷpto bhaviṣyati. guṇavacanasannidhir idānīṃ kim arthaḥ? anarthakas tu. kathaṃ punar anarthako [149]{*2/234*} nāma vedo{*2/235*} bhavitum arhati? saty arthe nānarthakaḥ, asati tv arthe kim anyad ucyeta. evaṃ tarhi vākyād bhaviṣyati, śrutyarthe sati na vākyārtho 'vakalpyate. satyam evam etat. avivakṣite tv avakalpiṣyate. katham avivakṣā? guṇavacanasyāpramādapāṭhāt, svapadārthasya ca śabdāntareṇa vihitatvāt. tasmāt siddham - guṇārthena dadhnā juhotītyevamādīnāṃ punaḥśrutiḥ{*2/236*}. juhoter uccāraṇaṃ cānuvādo guṇasaṃbandhārthaḥ. yadi juhotīty anuvādaḥ, kenedānīṃ guṇo vidhīyate? dadhiśabdeneti mā vocata. nanv idānīm eva vākyād guṇavyāpāro{*2/237*} gamyata ity uktam. satyam evam etat, avidhīyamānas tu kuto gamyata iti, pramāṇam asya nāvagamyeta. asati pramāṇe vyāmohaḥ syāt. evaṃ tarhi vidhāyakau juhotyāghārayatiśabdau. kasya tarhy anuvādaḥ? dhātvarthasyeti brūmaḥ. yadi vidhāyakau, pūrvam eva vihite svārthe, kim arthaṃ punar uccāryete? vākyārtho yas taṃ vidhātum ity adoṣaḥ. tasmāt karmāntaracodane. yad uktam - nāsty āghāre prakṛtaṃ dravyadevatam iti. kim evaṃ sati dravyadevatena, yadā prasiddhārthābhidhānān nirjñātam evāsya rūpam. api ca, caturgṛhītaṃ vaitad abhūt tasyāghāram āghāryety ājyamasya dravyam, māntravarṇiko devatāvidhiḥ, indra ūrdhvo 'dhvaro divi spṛśatu mahato yajño yajñapata indravān svāhetyāghāram āghārayatīti{*2/238*}, evam asāv indravān yady asyendro devatā, tad yadi devatābhidhānam etad āghārasya, tato 'nenāghāraḥ kṛto bhavati. tasmāt karmāntare, na samudāyaśabdāv iti siddham. [150]{*2/239*} notes: *{2/232: e1,5; e2,4,6: eva}* *{2/233: e1,6; e2,4,5: evaṃ guṇagato}* *{2/234: e2: 3,58; e4: 3,121; e5: 2,463; e6: 1,102}* *{2/235: e1,6; e2,4,5: vede}* *{2/236: e2,4: punaḥśrutir iti}* *{2/237: e1,6; e2,4,5: guṇagato vyāpāro}* *{2/238: vgl. tait.s. 1.1.12.1}* *{2/239: e2: 3,64; e4: 3,153; e5: 2,466; e6: 1,103}* dravyasaṃyogāc codanā paśusomayoḥ, prakaraṇe hy anarthako dravyasaṃyogo na hi tasya guṇārthena // ms_2,2.17 // jyotiṣṭome śrūyate - yo dīkṣito yad agnīṣomīyaṃ paśum ālabhata iti{*2/240*}, tatredam āmananti, hṛdayasyāgre 'vadyati, atha jihvāyāḥ, atha vakṣasa iti{*2/241*}. tathā{*2/242*} somena yajeteti, tatrāpi{*2/243*}, aindravāyavaṃ gṛhṇāti, maitrāvaruṇaṃ gṛhṇāti, āśvinaṃ gṛhṇātītyevamādi. tatra saṃśayaḥ, kim avadyati gṛhṇāti{*2/244*} - coditānāṃ karmaṇām evālabhatiyajatī samudāyasyānuvaditarau, athāpūrvayoḥ karmaṇor vidhātārāv iti. kiṃ tāvat prāptam? samudāyasyeti. kutaḥ? ye ime ālabhatiyajatibhyāṃ karmaṇī vidhīyeyātām iti cintyete, pūrvam eva ta avadyatigṛhṇātibhyām avagamite. na cāvagamito 'rtho vidhīyate. hṛdayādīṃs tu paśuśabdenānuvadati, somaśabdena ca rasam. tasmāt somena yajetety anuvādo yajatiḥ yajeta svargakāma iti{*2/245*} phalasambandhārthaḥ. paśum ālabheteti cālabhatir agnīṣomasaṃbandhārthaḥ. api ca, daśaitān adhvaryuḥ prātaḥsavane grahān gṛhṇātīti samuccayo dṛśyate. tathāśvino daśamo gṛhyate, tṛtīyo hūyata iti ca kramaḥ. yadi cāpūrvau yāgau vidhīyete, tatraindravāyavādibhir devatā vidhīyeran, tā ekārthāḥ santyo vikalperan. yathā, khādire badhnāti, pālāśe badhnāti rohitake badhnātīti. tatra kramasamuccayadarśane nopapadyeyātām, atha punar asmin samudāyavacane, yajatau samyag etad avakḷptaṃ bhavati. tasmāt samudāyānuvādau. [151]{*2/246*} evaṃ prāpte brūmaḥ - apūrvayoḥ karmaṇor vidhānacodane paśusomayoḥ. kutaḥ? soma-śabdaḥ kṣīriṇyāṃ latāyāṃ prasiddho na rase, ākṛtivacano hi somaśabdo na vyaktivacanaḥ. tathā, śṛṅgiṇi pucchavati lomaśe catuṣpadi dravyaviśeṣe paśuśabdam ākṛtivacanam upacaranti, na ca, evam ākṛtikadravyāḥ prakṛtā yāgā vidyante. yeṣām imau samudāyasyānuvaditārau bhaveyātām. nanu paśu-vikāro hṛdayādiḥ paśuśabdenāgnīṣomasaṃbandhārtham anūdyate. naitad evam, paśur agnīṣomīyo bhavatīty etāvad ucyate, nāyaṃ prakṛto hṛdayādiḥ paśur iti. tatra yadi, laukikasya paśor grahaṇaṃ tato mukhyaḥ paśuśabdaḥ, yadi hṛdayādeḥ, tato jaghanyo vikārasaṃbandhena. tathā, somaśabdo 'pi vikārasaṃbandhenānuvādaḥ syāt. tasmād apūrve karmaṇī vidhīyeyātāṃ nānuvādau. athaindravāyavādiṣu prakṛteṣu yāgeṣu latā vidhīyeteti. ucyate - na, sā śakyā vākyenaindravāyavī jñātum, śrutyā hi rasa aindravāyavaḥ. tasmād dravyasaṃyogavacanaḥ prakṛteṣu yāgeṣv api satsu vidhātum anuvadituṃ vā na śaknuvann anarthakaḥ syāt. tasmād apūrvakarmaṇī vidhīyeyātām, na prakṛtānām anuvādāv iti. notes: *{2/240: tait.s. 6.1.11.6}* *{2/241: tait.s. 6.3.10.4}* *{2/242: e6: yathā}* *{2/243: e1,6; e2,4,5: tathā}* *{2/244: e2,4: avadyatigṛhṇātibhyāṃ}* *{2/245: e1,6; e2,4,5: svargakāmo vasante vasanta iti}* *{2/246: e2: 3,68; e4: 3,153; e5: 2,470; e6: 1,103}* acodakāś ca saṃskārāḥ // ms_2,2.18 // evaṃ tāvat, prakṛteṣu satsv api nānuvādāv ity uktam, athedānīm, prakṛtā eva yāgā na santīty ucyate. kutaḥ? acodakāḥ saṃskārāḥ, na ca, aindravāyavādibhir yāgā vidhīyante, tena grahaṇam upakalpanamātraṃ dṛṣṭārtham, upakalpyamāne tu devatā[152{*2/247*}]saṅkīrtanam adṛṣṭāya. ataḥ, aindravāyavaṃ gṛhṇātītīndravāyubhyāṃ saṃkalpayatīty etāvad uktaṃ bhavati, tatra yāgam antareṇa saṃkalpayatīty etan na yujyata iti yāgaḥ kalpyeta, sa evāmnāto yāgaḥ, yasmin sati saṃkalpo 'vakalpyeta. tasmān na, aindravāyavaṃ gṛhṇātītyevamādibhir yāgā vidhīyeran, prakṛtānāṃ yāgānām abhāvān na samudāyaśabdo yajatiḥ, tathā labhatiśabda{*2/248*} iti. notes: *{2/247: e2: 3,72; e4: 3,167; e5: 2,474; e6: 1,104}* *{2/248: e2,4,5,6 (richtig): tathālabhatiśabda}* tadbhedāt karmaṇo 'bhyāso dravyapṛthaktvād anarthakaṃ hi syād bhedo dravyaguṇībhāvāt // ms_2,2.19 // paśau vṛttā kathā daśame punar udbhaviṣyati, soma idānīṃ vartate. kathaṃ kramasamuccayāv iti. indravāyvādyā devatā naivaṃ śrūyante, indravāyubhyāṃ yāgo nirvartayitavyaḥ, mitrāvaruṇābhyāṃ yāgo nirvartayitavya iti, yady evam aśroṣyanta, yāgaṃ prati devatā vyakalpiṣyanta, kevalayā hi devatayā tadā yāgo nirvartyata iti vihitam abhaviṣyat. atha punar imāḥ adṛṣṭārthaṃ gṛhṇāti saṃskāraṃ prati devatā vidhīyante, tatrendravāyusaṃkalpād anyo mitrāvaruṇasaṃkalpaḥ, tena gṛhṇātau tatkṛtād adṛṣṭād adṛṣṭāntaram utpādayati, evam apareṣv api grahaṇeṣu, tasmāt samuccayaḥ. grahaṇaṃ tu{*2/249*} niyataparimāṇeṣūrdhvapātreṣu prādeśamātreṣu niyataparimāṇeṣūdakakalaśeṣu saṃskṛtasya daśamuṣṭiparimitasya kṛtsnasya somasya nāvakalpate. yady api cāvakalpeta, tathāpi nityavihitānāṃ devatānāṃ vikalpapakṣe tāvat prayogavacano mā bādhīty ava[153]{*2/250*}yavagrahaṇam eva nyāyyam, kṛtsnagrahaṇe hi tad evendravāyubhyāṃ saṃkalpitam, tad eva mitrāvarūṇābhyām iti nāvakalpeta. tasmāt kalpanabhedāt pṛthagavasthitaḥ somo nānādevatatvād eva naikyena śakyaḥ kartum. na cāsati devatāyāge devatābhyaḥ śakyate saṃkalpayitum. tasmād avaśyaṃ yathāsaṃkalpitā devatā yaṣṭavyāḥ, tāsu cejyamānāsu jyotiṣṭomena yajeteti śruto yāgo nirvṛtta eva bhavati, na devatāntaram ākāṅkṣati, kṛtsnena ca daśamuṣṭinā somena yāgaḥ śrutaḥ, so 'saty abhyāse nāvakalpata ity arthāt sa guṇo bhaviṣyatīty abhyasitavyo yāgaḥ, na hy anabhyastaḥ sarvābhir devatābhiḥ sarveṇa ca{*2/251*} somena saṃpanno bhaviṣyati. tasmiṃś cābhyasyamāne kramasamuccayau yuktāv eva bhavataḥ, tasmāt tayor darśanaṃ yujyate eveti. notes: *{2/249: e1,5,6; e2,4: ca}* *{2/250: e2: 3,79; e4: 3,174; e5: 2,478; e6: 1,105}* *{2/251: e2,4 om. ca}* saṃskāras tu na bhidyeta, parārthatvād dravyasya guṇabhūtatvāt // ms_2,2.20 // yad apy ucyate - yathā khādire badhnāti, pālāśe badhnātīti khādirādayaḥ saṃskāre vikalpante, tadvad devatā vikalpayiṣyanta iti, tac ca naivaṃ yuktam, tatra saṃskāram abhinirvartayituṃ khādirādayaḥ śrūyante. yadi cendravāyvādyā api grahadevatā yāgam abhinirvartayituṃ śrūyeran, tato 'trāpi vikalpaḥ syāt, na tv etā yāge śrutāḥ. tasmāt samuccīyeran. pṛthaktvaniveśāt saṅkhyayā karmabhedaḥ syāt // ms_2,2.21 // asti vājapeyaḥ, vājapeyena svārājyakāmo yajeteti, [154]{*2/252*} tatra prājāpatyāḥ paśavaḥ, saptadaśa prājāpatyān paśūn ālabhate, saptadaśo vai prajāpatiḥ, prajāpater āptyai śyāmāstūparā ekarūpā bhavanti, evam eva hi prajāpatiḥ samṛddhyai{*2/253*}. tatra sandihyate - kiṃ saptadaśaitāni karmāṇi, atha saptadaśapaśuguṇakam ekaṃ karmeti. kiṃ tāvat prāptam? ekaṃ karmeti. kutaḥ? prajāpataye saptadaśa paśavaḥ saṅkalpyante. kim ekaṃ yāgam abhinivartayitum uta bahūn iti saṃśaye ekam iti nyāyyaṃ, yo hi bahūn yāgān kalpayati, kalpayaty asāv ekam, tatraikasminn eva parikḷpte saptadaśānām eva paśūnāṃ parikalpanam upapannaṃ bhavati, kena ca dvitīyādīn yāgān avakalpayema. evaṃ saty{*2/254*} alpīyasy adṛṣṭānumānaprasaṅgakalpanā bhavati. tasmād eko yāgaḥ saptadaśabhiḥ paśubhir nirvartyate{*2/255*}. evaṃ prāpte brūmaḥ - saṅkhyayā karmabhedo bhavet, pṛthaktve paśūnāṃ sati saptadaśasaṅkhyā niviśeta, tac ca paśūnāṃ pṛthaktvaṃ bahuṣu yāgeṣv avakalpate, naikasmin. katham? ekādaśabhir avadānair asau yāgo nivartayitavya ity evaṃ codakaḥ pratidiśati, tāni caikasmād eva paśor avāpyante, tatra dvitīyāder ālambho nāvadānasaṃpādanāya bhavitum arhati, ekam ālabhyamānam anvālabhyerann adṛṣṭārthāyāpare, tathāsaty{*2/256*} atadarthatvān na te prājāpatyā bhaveyuḥ, tatra prājāpatyān iti śravaṇam uparudhyeta{*2/257*}. tenaikasmin paśau pṛthaktve niveśinī saptadaśasaṅkhyā nāvakalpyeta, bahuṣu yāgeṣu bahubhir evāvadānagaṇaiḥ prayojanam, tena saptadaśabhyo yāgebhyaḥ saptadaśa paśūn upādadīraṃs tatra saṅkhyāsāmaṃ jasyaṃ bhaviṣyati, tasmāt saptadaśa yāgāḥ. nanv ekasminn api yāge saptadaśabhir avadānagaṇair yakṣyate vacanāt. naitad evam, paśuṣu hiṃ sā saṅkhyā śrūyate, nāvadānagaṇeṣu. avadānāni havīṃṣi yāgasādhanāni, na paśvākṛtiḥ, sā hy avadānaprakṛtidravyaṃ viśiṣantī prakṛtau pradhānasyopakṛtavatīti [155]{*2/258*} vikṛtāv apy avadānaprakṛtidravyaṃ viśiṣantī pradhānasyopakariṣyati, tatra ca paśoḥ saptadaśasaṅkhyā vikārikā, nāvadānagaṇasya, tasmād ekasmai avadānagaṇāyaikaḥ paśur ālabdhavyaḥ prāpnoti, tatra saptadaśasaṅkhyā nopapadyate, evam evāvakalpiṣyate. yadi śṛṅgābhiprāyā varṇābhiprāyā rūpābhiprāyā vābhiviṣyan saptadaśapaśavaḥ śvetaḥ kṛṣṇo rohita ityevamādayaḥ, teṣām anyatamo gṛhyata iti, athavā tūparāḥ śṛṅgiṇa ekaśṛṅgā ityevamādayaḥ, teṣām anyatama iti, te hi śyāmās tūparā ekarūpāḥ śrūyante, tadeṣu bahuṣu yāgeṣūpapadyate, naikasmin. tasmāt saptadaśa yāgā iti. prayojanam ekasminn aṣṭe duṣṭe kṛtsnaḥ paśugaṇa āvarteta, ekam ālabhyamānam anvālabheran, pūrvapakṣe 'dṛṣṭārtham. siddhānta eka eva paśur āvartate, na hi karmabhede paśuḥ paśvantaram ākāṅkṣatīti. notes: *{2/252: e2: 3,80; e4: 3,188; e5: 2,482; e6: 1,105}* *{2/253: tait.s. 1.3.4.3}* *{2/254: e1,5; e2,4,6 om. saty}* *{2/255: e1,6; e2,4,5: nirvartayitavya}* *{2/256: e1,5; e2,4,6: tathā saty}* *{2/257: e2,4: uparudhyate}* *{2/258: e2: 3,85; e4: 3,189; e5: 2,488; e6: 1,106}* saṃjñā cotpattisaṃyogāt // ms_2,2.22 // athaiṣa jyotir athaiṣa viśvajyotir athaiṣa sarvajyotir iti. atra{*2/259*} saṃdehaḥ, kim ebhir nāmadheyaiḥ prakṛtaṃ jyotiṣṭomaṃ saṅkīrtya tatra sahasradakṣiṇādiguṇo vidhīyate, atha vā vakṣyamāṇaviśeṣāṇi karmāntarāṇy upadiśyanta iti. kiṃ prāptam, prakaraṇānugrahāt prakṛtasya guṇavidhānam iti. nanu vākyasāmarthyāj jyotirādīnām ete guṇā vidhāyiṣyante. naiṣa doṣaḥ, jyotiṣṭomasyaivaitāni vācakāni, jyotir iti jyotiṣṭomasya pratīkam upādīyate, viśvajyotir iti trivṛdādīny asya jyotīṃṣi vākyaśeṣasaṅkīrtitāni, tāni sarvāṇy asya, tenāsau viśvajyotiḥ sarvajyotiś ca jyotiṣṭoma iti evaṃ prāptam. [156]{*2/260*} evaṃ prāpte brūmaḥ - saṃjñā hi tisro bhedikāḥ, teṣāṃ jyotir ādyāḥ, utpattivākye hy etāḥ śrūyante, tāsām{*2/261*} imāḥ punaḥ śrutayaḥ. tasmād athaiṣa jyotir ity apūrvasya karmaṇo vidhāyakaṃ vākyam, anuvāde hi saty apravṛttiviśeṣakaram anarthakaṃ syāt. prakṛtasya ca guṇavidhāne vikalpo bhavet, tatra pakṣe bādhaḥ, na ca jyotirādayo jyotiṣṭomasya vaditāraḥ, samudāyāntarāṇi hy etāni, na cāvayavena samānena samudāyāntaraṃ tadartham eva bhavati, yathā śālāśabdo gṛhavacanaḥ, tatra na śālāśabdasāmānyān mālāśabdādayo 'pi gṛhavacanā bhavanti. yat tu jyotiṣṭomasya jyotir iti pratīkam upādīyata iti. prakaraṇasāmarthyād dhi tatra jyotiṣṭomaśabdena parokṣenaikavākyatā bhavet, sā pratyakṣaṃ jyotiḥśabdena sahaikavākyatāṃ bādheta, nacaitan nyāyyam, vākyaṃ hi prakaraṇād balīyaḥ. atha punar ayaṃ dyotanārthatvād vā jyotiṣṭomatvād vā karmāntare vatsyati, yac{*2/262*} ca trivṛdādīni jyotīṃṣi teṣāṃ sākalyavacano viśvajyotiḥ sarvajyotir iti cet. neti brūmaḥ, na hi trivṛdādiṣu jyotiḥśabdaḥ prasiddhaḥ, evaṃ bruvan prasiddhaṃ bādheta. yat tu vākyaśeṣāj jyotiḥśabdas trivṛdādivacana iti, tasminn eva vākye sa tatra prayukta iti gamyate pramāṇāntareṇa na śabdena, yatra tu tatpramāṇāntaraṃ nāsti, na tatra vartitum arhati, yathā siṃho devadatta iti siṃhaśabdo devadattavacanaḥ pramāṇāntareṇa, na tu siṃham ālabheteti yatra, tatra tu tatpramāṇāntaraṃ nāsti. tasmān na viśvajyotiḥ sarvajyotir iti{*2/263*} ca jyotiṣṭomasya vaditārau, na cej jyotiṣṭoma ucyate, sarvāṇi kamāntarāṇi{*2/264*} [157]{*2/265*} notes: *{2/259: e1,5,6; e2,4: sarvajyotir etena sahasradakṣiṇena yajeteti śrūyate. atra}* *{2/260: e2: 3,90; e4: 3,206; e5: 2,494; e6: 1,107}* *{2/261: e2,4: nāsām}* *{2/262: e1,5; e2,4,6: yaś}* *{2/263: e2,4,5,6 om. iti}* *{2/264: e2,4,6: kamāntarāṇīti}* *{2/265: e2: 3,92; e4: 3,216; e5: 2,497; e6: 1,107}* guṇaś cāpūrvasaṃyoge vākyayoḥ samatvāt // ms_2,2.23 // cāturmāsyeṣu vaiśvadeve samāmananti, tapte payasi dadhyānayati sā vaiśvadevy āmikṣā vājibhyo vājinam iti{*2/266*}. tatra sandihyate, kim āmikṣāguṇake karmaṇi vājinaṃ guṇavidhiḥ, uta tasmād vājina-guṇakaṃ karmāntaram{*2/267*}? kiṃ prāptam? guṇavidhir iti. kutaḥ? vājenān nenāmikṣayā vājino viśve-devās tān anūdya vājinaṃ vidhīyate, tenobhayaṃ vaiśvadevam, āmikṣā vājinaṃ ca. tasminn eva ca karmaṇi vājinaguṇavidhiḥ. yathā agnihotraṃ juhotīty ukte dadhnā juhoti, payasā juhotīti{*2/268*}. evaṃ prāpte brūmaḥ - guṇaś cāprakṛtena devatābhidhānena saṃbandhyamānaḥ karmāntaraṃ vidadhyāt, same hi tadaite vākye bhavataḥ, ubhe apy apūrvayor yāgayor vidhātṛṇī. kathaṃ punar apūrvadevatābhidhānam? yadedānīm eva uktam, viśveṣāṃ devānām anuvādo vājinam{*2/269*} iti. tad ucyate - iha viśveṣāṃ devānāṃ devatātvaṃ kvacic chrutyā, kvacit vākyena. tad dhitanirdeśe śrutyā, caturthīnirdeśe vākyena. yatra śrutyā devatātvam, tatrāmikṣayā sahaikavākyatvam. yatra caturthī, tatra vājinena, tatraiṣām ekatra śrutyā devatātvam, vākyena dravyaviśeṣasaṃbandhaḥ. ekatrobhayam api vākyena. tad iha devatātvaṃ prati śrutivākyayor virodhaḥ, virodhe ca śrutir balīyasīty āmikṣāvākye devatātvaṃ viśveṣāṃ devānām, na vājinavākya ity adhyavasīyate, tenāvagamyate, aprakṛtena devatāpadenāsya saṃbandha iti. tasmāt karmāntaram iti. atha yad upavarṇitam, yathāgnihotraṃ juhotīty ukte dadhnā juhotītyevamādayo guṇavidhaya iti. tatrocyate - [158]{*2/270*} notes: *{2/266: vgl. mait.s. 1.10.1}* *{2/267: e2,4: karmāntaram iti}* *{2/268: vgl. tait.br. 2.1.5.4}* *{2/269: e1,6; e2,4,5: vājibhya}* *{2/270: e2: 3,102; e4: 3,234; e5: 2,502; e6: 1,108}* aguṇe tu karmaśabde guṇas tatra pratīyeta // ms_2,2.24 // yuktaṃ yat tatra guṇavidhānam, na tatrāprakṛtena kenacid guṇena saṃbandhaḥ, prakṛtena tv asti yāgena. tasmād anupavarṇanam etat. atha vādhikaraṇāntaram, dadhnā juhotītyevamādīni karmāntarāṇi, vikalpaparijihīrṣayāvakalpyante. tad eva tu karma juhotītiśabdād avagamyate, na karmāntaram. tasmāt tatraiva guṇavidhiḥ, vacanād vikalpaś ceti siddham. phalaśrutes tu karma syāt, phalasya karmayogitvāt // ms_2,2.25 // agnihotraṃ prakṛtya samāmananti, dadhnendriyakāmasya juhuyād ityevamādi{*2/271*}. tatra saṃśayaḥ, kim agnihotrahomād dhomāntaraṃ dadhyādihomaḥ, uta dadhyāder guṇāt phalam iti. kiṃ prāptam? homāntaram iti. kutaḥ? phalaśruteḥ, phalam iha śrūyate, tac ca karmaṇo nyāyyam. kiṃ dṛṣṭaṃ hi karmaṇaḥ phalam? kṛṣyādito vrīhyādi. neti brūmaḥ, na hy etad dṛṣṭenānena sidhyati, yadi darśanaṃ hetuḥ [159]{*2/272*} phalajñāne, kṛṣyādau padārthe taddarśanam, na home. atha kṛṣau dṛṣṭam anyatrāpi bhavati. dravyād api prasajyate. atha kṛṣisadṛśād bhavatīty ucyate, kṛṣisadṛśo homaḥ kriyātvāt, na dravyam, asadṛśaṃ hi tad iti. homo 'py asadṛśaḥ, mantradevatādisādhanatvād dhomasya, lāṅgalādisādhanatvāc ca kṛṣeḥ. tyāgātmakatvād dhomasya, pāṭanātmakatvāc ca kṛṣeḥ. atha kiṃcit sādṛśyaṃ gṛhyate. dravyasyāpi sad anityam ityevamādi kiṃcit sādṛśyam asti. atha dravyād anyat sadṛśataram astīti kṛtvā na dravyaṃ sadṛśam ity ucyate. homād apy anyat kṛṣeḥ sadṛśataram asti dṛṣṭārtham iti kṛtvā homo 'py asadṛśaḥ syāt. na caitat siddham, yat kvacit dṛśyate, tad anyasmin sadṛśamātre 'dṛṣṭam api bhavitum arhatīti, yad dhi yasya kāraṇabhūtaṃ dṛṣṭaṃ siddhe, tac cet sādhye 'pi kāraṇabhūtam ity avagamyate, bhavati tat tasya sādhakam, yan na jñāyate kāraṇabhūtam iti, na tat sadṛśam api sādhakam. tasmāt sadṛśam api sādhakam asādhakaṃ veti parīkṣitavyam iti. atha yat karma tat phalavad dṛṣṭam, homo 'pi karma, tenāpi phalavatā bhavitavyam iti. uparate karmaṇi dravyāṇāṃ tatsaṃyogānāṃ ca dravyāntaraṃ phalaṃ dṛṣṭam iti dravyam api phalavat syāt. api ca kṛṣer nādṛṣṭam iti tatsādṛśyād dhomād api nādṛṣṭaṃ bhavet, kṛṣisādṛśyād vā vrīhir eva bhavet, nendriyam. tasmān naivaṃjātīyakeṣv etad bhavati dṛṣṭād adṛṣṭasiddhir iti. kathaṃ tarhi homān nyāyyaṃ phalam iti. ucyate, śabdenāvagamyate tatphalam, yataḥ phalam iti śabda āha, tato nyāyyam, homāc ca phalam iti śrutyā śabdena gamyate, dadhnaḥ phalam iti vākyena, śrutiś ca vākyād balīyasī. tasmāt homāt phalam iti nyāyyam, dadhnaḥ phalam iti cānyāyyam. api ca dadhy ubhayam asamartham, kartuṃ phalam, sādhayituṃ homaṃ ca. [160]{*2/273*} nanu kambalanirṇejanavad etad bhaviṣyati, nirṇejanaṃ hy ubhayaṃ karoti, kambalaśuddhiṃ pādayoś ca nirmalatām. na brūmaḥ, ekasyobhayaṃ prayojanam abhiniṣpādayituṃ sāmarthyaṃ nāstīti, kiṃ tarhi phale guṇabhūtaṃ dadhi home cety ekaṃ vākyaṃ vaditum asamartham iti. yadi phalaṃ dadhnā kuryād iti brūyāt, na dadhnā homam iti, atha dadhnā homaṃ sādhayed iti brūyāt, na phalam iti. ubhayavacane bhidyeta vākyam, abhinnaṃ cedam upalabhyate. tasmān na guṇāt phalam ity agnihotrahomād dadhihomaḥ karmāntaram iti. notes: *{2/271: tait.br. 2.1.5.6}* *{2/272: e2: 3,106; e4: 3,234; e5: 2,507; e6: 1,109}* *{2/273: e2: 3,109; e4: 3,235; e5: 2,512; e6: 1,109}* atulyatvāt tu vākyayor guṇe tasya pratīyeta // ms_2,2.26 // tuśabdāt pakṣo viparivartate, na karmāntaram, kiṃ tu guṇāt phalam iti. katham? atulye hy ete vākye, agnihotraṃ juhuyāt svargakāma ity atra karmasamabhivyāhṛtaṃ phalaṃ svargakāmo homena kuryād iti, dadhnendriyakāmasya juhuyād iti guṇasamabhivyāhṛtam. na hy atra homa indriyāya kartavya iti pratīyate, kiṃ tarhi dadhnā homa indriyakāmasyeti, homasya dadhisaṃbandha indriyāya, na homasyotpattiḥ, ya indriyakāmaḥ syāt, sa dadhnā homaṃ kuryād iti. katamo 'tra śabdaḥ puruṣaprayatnasya vakteti. juhuyād iti brūmaḥ. nanu śrutyā homasaṃbaddham eṣa puruṣaprayatnaṃ vadati, vākyena dadhisaṃbandham, na ca, vākyaṃ śrutim apabādhitum arhati. na ca, yugapad ubhayasaṃbandho na virudhyate, vākyaṃ hi tathā bhidyeteti. atrocyate - ye bhavadīyaṃ pakṣam āśrayeran, te śrutim apabādher antarām{*2/274*}, asmadīye tu punaḥ pakṣe juhuyād iti dhātvarthaḥ kevalo 'pabādhito bhavati, yuṣmadīye tu kṛtsna eva dadhneti śabdaḥ. taṃ cāpramādyantaḥ samāmanantīti gamyate. na caitat pramattagītam, [161]{*2/275*} ity uktam, tulyaṃ hi sāṃpradāyikam iti. tasmān na karmasamabhivyāhṛtaṃ phalam, guṇasamabhi-vyāhṛte tu na kaścit pramādapāṭhaḥ, avaśyaṃ hi, juhuyād iti dadhnendriyakāmayoḥ saṃbandhavi-dhānārthaṃ vaktavyaṃ bhavati. nanūcyamāne 'pi na kevalaḥ karoty artho 'vagamyate, kevale na vacaḥprayojanam, sa ca homasaṃbaddhaḥ, tasmād asamañjasam iti. neti brūmaḥ, homasaṃbaddho 'py asau karoty artha eva, kevalaṃ tv asya homasaṃbandhe viśeṣaḥ, na tu karoty arthatāṃ bādhate, indriyakāmasya homasaṃbaddhaṃ prayatnaṃ dadhisaṃbaddhaṃ kuryād iti. nanv evaṃ sati sa eva doṣaḥ, homasamabhivyāhṛtaṃ phalam iti. ucyate - juhuyād iti śabdasyaitatsāmarthyam, yad dhomaviśiṣṭaṃ prayatnam āha, na tv atra homaḥ sādhanatvena vidhīyate, sādhyatvena viśiṣṭas tu prayatno vākyena dadhyāśrito 'vagamyate, ata eva ca vṛttikāreṇoktam - homam āśrito guṇaḥ phalaṃ sādhayiṣyatīti, yathā rājapuruṣo rājānam āśrito rājakarma karotīti. tasmād dadhnaḥ phalam, ya indriyakāmaḥ, sa dadhnā kuryād indriyam iti. katham iti. anayāgnihotretikartavyatayeti. kuta etat? phalasādhanasya dadhna itikartavyatākāṅkṣatvāt, asyāś cetikartavyatāyāḥ sannidhānāt, codanāliṅgasya ca juhoty arthasya darśanāt. yasmād eva cāyaṃ juhoty 'rtho 'nuvādaḥ, tasmād avidhāyakaḥ. na ca, anyad dhomasya vidhāyakaṃ nāstīti, tasmān na karmāntaram, tasmād dadhnaḥ phalam iti. atha vā dadhiśabdasya vivakṣitārthatvād dadhihomasaṃbandho 'yaṃ vākyena vidhīyate, tena dadhno homena saṃbadhyamānāt phalaṃ bhaviṣyatīti. [162]{*2/276*} notes: *{2/274: e2,4,5,6: apabādheraṃstarām}* *{2/275: e2: 3,112; e4: 3,249; e5: 2,516; e6: 1,111}* *{2/276: e2: 3,117; e4: 3,262; e5: 2,524; e6: 1,111}* sameṣu karmayuktaṃ syāt // ms_2,2.27 // trivṛd agniṣṭud agniṣṭomas tasya vāyavyāsv ekaviṃśam agniṣṭomasāmakṛtvā brahmavarcasakāmo yajeteti, etasyaiva revatīṣu vāravantīyam agniṣṭomasāma kṛtvā paśukāmo hy etena yajeteti. atrāyam arthaḥ sāṃśayikaḥ, kiṃ tasyaivāgniṣṭuto 'gniṣṭomasya guṇād vāravantīyāt paśavaḥ phalam, etena yajeteti anuvādaḥ, atha kim etena yajeteti karmāntaram iti. kiṃ prāptam? na karmāntaraṃ guṇāt phalam iti. kutaḥ? etena yajeteti viditasyaitad vacanam, nāviditasya, ato na vidhyantaram, paśukāma evaṃ yajetety ucyate, na yajeteti, kathaṃ kṛtvā? vāravantīyaṃ kṛtveti. api ca, etasyaiveti vispaṣṭam akarmāntaravacanam. tasmād guṇāt phalam ity evaṃ prāptam. evaṃ prāpte brūmaḥ - sameṣv evaṃjātīyakeṣu bhinnavākyeṣu karmayuktaṃ phalaṃ bhavet, etasyaiva revatīṣu vāravantīyaṃ kṛtveti, na hy etasya revatyaḥ santi, yāsv asya vāravantīyaṃ bhavet, tatra revatyo [163]{*2/277*} bhavanti, tāsu ca vāravantīyaṃ vidhīyeteti vākyam bhidyeta. athocyeta, asya pūrvā revatīr upādāya tāsu ca vāravantīyaṃ kṛtvā, etena yajetety anuvadatīti. tathāgniṣṭomasāmeti nāvakalpyeta. athāgniṣṭomasāmakārye bhavatīty ucyate. etasyaivety etad avivakṣitaṃ syāt. ubhayasmin vivakṣyamāṇe bhidyeta vākyam, tasmāt karmāntaram. atha karmāntare katham avākyabhedaḥ. revatīṣu ṛkṣu vāravantīyaṃ sāma kṛtvā paśukāmo yajetety apūrvo yāgaḥ sarvair viśeṣaṇair viśiṣṭo vidhīyate, tenaikārthatvam, vibhāge ca sākāṅkṣatvam ity ekavākyatvam upapadyate. nanv arthabhedo yāgaś caivaṃ hy apūrvaḥ kartavyaḥ, revatīṣu vāravantīyam apūrvam iti. neti brūmaḥ, nirvṛttavāravantīyarevatīguṇako yāgo vidhīyate, na vāravantīyanirvṛttiḥ, arthād revatīṣu vāravantīyam abhinirvartsyati, śakyate ca tan nirvartayitum. ucyate - revatīnāṃ vāravantī yasya ca saṃbandho na vihitaḥ syāt, tatra ca revatīṣv anyāny api sāmāni bhaveyuḥ. vāravantīyaṃ cānyāsv api ṛkṣu. naiṣa doṣaḥ, kṛtvety abhinirvṛttaḥ saṃbandho yāgāyocyate, tena saṃbandho gamyate, dvāv apy etāv arthau kṛtvety eṣa śabdaḥ śaknoti vaditum, abhinirvṛttiṃ pūrvakālatāṃ ca, yathā śoṇamānaya - iti raktaguṇasaṃbaddho 'śvaḥ śabdenaivānayato{*2/278*} vidhīyata iti, na vākyabhedo bhavati, evam atrāpi draṣṭavyam. nanv evam api bahavo 'rthāḥ, revatyaḥ, vāravantīyam, tatsaṃbandhaḥ, yāgaḥ, paśukāmaś ceti. naiṣa doṣaḥ, bahavaḥ śrūyante, eko 'tra vidhīyate, yāgo viśiṣṭaḥ. nanu revatyo 'pi vidhīyante, vāravantīyam api, yadi na vidhīyeran, naiva tadviśiṣṭo yāgaḥ pratīyeta, na hy avidhāya viśeṣaṇam, śakyate viśiṣṭo vidhātum, tasmād bahuṣu vidhīyamāneṣu naikārthyam. atrocyate - artha iti prayojanam abhidhīyate, yāvanti padāny ekaṃ prayojanam abhi[164]{*2/279*}nirvartyanti, tāvanty ekaṃ vākyam, na ca, atra bahūni prayojanāni, na hi, atrānekasyābhipretasyānekaṃ padaṃ vidhāyakam asti, revatīṣv iti naitat kevalaṃ revatīnāṃ vidhāyakam, revatīṣu vāravantīyam iti. atrāpi padadvaye vāravantīyaśabdo dvitīyāntaḥ, nāsmāt saṃbandho 'bhipreto gamyate, prātipadikārthasyāvyatirekāt, kṛtvety api karotir na saṃbandhamātre paryavasitaḥ paraprayojanasaṃbandham āha. evaṃ viśiṣṭas tu yajatir na parārthaḥ, tad ekam eṣāṃ padārthānāṃ prayojanam, tasmād ekavākyatvam. guṇe punaḥ phale prakalpyamāna agniṣṭomasāmnaḥ kārye vāravantīyam, etasya ca yadagniṣṭomasāmeti vākyabhedaḥ syāt. athocyate, revatyādisarvaviśeṣeṇa viśiṣṭo yāga etasyāgniṣṭuto vidhīyeta. tathāpi paśukāmasaṃbandhād bhidyeta vākyam. athaivam ucyeta, revatīṣu kṛtena vārayantīyena paśukāmo yajeteti. naivaṃ śakyam, ṛgantarapragāṇād viśeṣahānād vaiguṇyaṃ syāt. nanv idānīm evoktam, śakyate hi revatīṣu vāravantīyaṃ kartum iti. sati vacane śakyam, asati vacane na vāravantīyagrahaṇena gṛhyante. vacanaṃ tarhi bhaviṣyati, paśukāmo revatīṣu vāravantīyam abhinirvartayet, tato yajeteti yajatir anuvādaḥ. yadi vacanaṃ revatīṣu vāravantīyasaṃbandhasya, siddhaṃ karmāntaram, nāgniṣṭuto guṇavidhiḥ. nanu tato yajeteti yāgānuvādād yāgenāsyāṅgaprayojanasaṃbandho bhaviṣyati. naivaṃ śakyam, yāgaṃ pratyaṅgabhāve vidhīyamāne{*2/280*} paśukāmaṃ pratyasaṃbandhaḥ, ubhayasaṃbandhe vākyaṃ bhidyeta. atha yāgasaṃbandho 'nuvādaḥ, prakareṇa cāṅgatā. nedam upapannam, prakaraṇād dhi vākyaṃ balavattaram, tasmāt karmāntaram, yāgaguṇakaṃ vā revatīṣu vāravantīyam, tadguṇako vā yāgaḥ, tatra yāgapaśukāmayoḥ saṃbandhasya vidhātrīṃ yajater uparitanīṃ vibhaktim upalabhāmahe liṅgam, na tu revatīvāravantīyasaṃbandhasya [165]{*2/281*} vidhāyakaṃ sākṣāt kiṃcid upalabhyate. tasmāt sarvaviśeṣaṇaviśiṣṭo yāgaḥ, paśukāmasya vidhīyata iti siddham. atha punar viśiṣṭe yāge vidhīyamāne, tad revatīṣu vāravantīyaṃ katham agniṣṭomasāma bhavatīti? ucyate - vacanād agniṣṭomasāmnaḥ kārye bhaviṣyatīti, kim iva hi vacanaṃ na kuryāt, nāsti vacanasyātibhāraḥ. atha yad uktam etasyaiveti, anantarāpekṣaṃ vacanam iti tatrāpy avirodhād etaddharmakasyeti lakṣaṇāśabdo bhaviṣyati. tasmān na guṇāt phalam, karmāntaram evaṃ dharmakam iti, siddhaṃ sameṣv evaṃjātīyakeṣu karmayuktaṃ phalam iti. notes: *{2/277: e2: 3,123; e4: 3,263; e5: 2,526; e6: 1,111}* *{2/278: e1,6; e2,4,5: śabdenaivānayatau}* *{2/279: e2: 3,127; e4: 3,263; e5: 2,538; e6: 1,112}* *{2/280: e2,4 om. vidhīyamāne}* *{2/281: e2: 3,130; e4: 3,264; e5: 2,542; e6: 1,113}* saubhare puruṣaśruter nidhanaṃ kāmasaṃyogaḥ // ms_2,2.28 // yo vṛṣṭikāmo yo 'nnādyakāmo yaḥ svargakāmaḥ, sa saubhareṇa stuvīta sarve vai kāmāḥ saubhara iti{*2/282*} samāmnāya tataḥ samāmananti, hīṣiti vṛṣṭikāmāya nidhanaṃ kuryāt, ūrgityannādyakāmāya, ū - iti svargakāmāyeti{*2/283*}. tatra vicāryate, kiṃ saubharam, vṛṣṭer nimittam, hīṣ ity etad aparaṃ vṛṣṭer nimittam, atha saubharam eva vṛṣṭer nimittam? yadā tad vṛṣṭer nimittam, tadā hīṣ iti saubharasya nidhanaṃ kartavyam iti (evaṃ ūrgityannādyakāmasya, ū - iti svargakāmasya ca tulyo vicāraḥ.){*2/284*} kathaṃ nidhanād aparaṃ phalam? kathaṃ vā nidhanavyavasthārthaṃ śravaṇam iti, yady evam abhi[166]{*2/285*}saṃbandhaḥ kriyate, hīṣ iti vṛṣṭikāmāya kuryād iti, tato nidhanād aparaṃ phalam, athaivam abhisaṃbandhaḥ, hīṣ iti nidhanaṃ kuryād iti, tadā nidhanavyavasthārthaṃ śravaṇam, tadā vṛṣṭikāmāyeti saubharaviśeṣaṇaṃ kriyate, na hīṣā saṃbandhaḥ. kiṃ tāvat prāptam? saubhare nidhane 'paraḥ kāmo vidhīyata iti. kutaḥ? puruṣaśruteḥ, puruṣaprayatnasyātra śravaṇaṃ bhavati, kuryād iti, tad vṛṣṭikāmasya hīṣaś ca saṃbandhe kartavye vaktavyaṃ bhavati, na tu saubharanidhanasaṃbandhe, tatra hi sāṅgaṃ saubharaṃ kuryād iti prayogavacanasāmarthyād eva siddham. tasmāt kuryād iti puruṣaprayatnavacanād avagacchāmaḥ, yatarasmin pakṣe puruṣaprayatnavacanam arthavat tataro 'yaṃ pakṣa iti, tatra asmin pakṣe 'rthavat, nidhanād aparaṃ phalam iti. tasmāt saubhara ekaḥ kāmaḥ, bhedena nidhanād api dvitīyaḥ kāma iti. atha vā vṛṣṭikāmāyeti puruṣaśrutiḥ, vṛṣṭiṃ yaḥ kāmayate, sa puruṣo vṛṣṭikāmaśabdenocyate, tad asmin pakṣe śrutir viniyoktrī, itarasmin pakṣe punar vṛṣṭikāmaśabdena puruṣavacanena satā saubharaṃ lakṣyeta, tathā lakṣaṇāśabdaḥ syāt. śrutilakṣaṇāviṣaye ca śrutir nyāyyā, na lakṣaṇā. tasmāt paśyāmo nidhane dvitīyaḥ kāma iti. evaṃ ca phalabhūyastvaṃ bhaviṣyati, tasmān nidhane 'paraḥ kāmaḥ. notes: *{2/282: tāṇḍya. br. 8.8.18,20}* *{2/283: tāṇḍya. br. 8.8.19}* *{2/284: in e1 geklammert}* *{2/285: e2: 3,133; e4: 3,290; e5: 2,544; e6: 1,114}* sarvasyoktakāmatvāt{*2/286*} tasmin kāmaśrutiḥ syāt, nidhanārthā punaḥśrutiḥ // ms_2,2.29 // vāsabdaḥ pakṣaṃ vyāvartayati. na caitad asti, yad uktam, nidhane 'paraḥ kāma iti, naivaṃ saṃbandhaḥ kriyate, vṛṣṭikāmāya hīṣ iti kuryād iti. kathaṃ tarhi? hīṣ iti nidhanaṃ saubharasyeti. katham? hīṣo vṛṣṭikāmasaṃbandhe kriyamāṇe, nidhanaṃ [167]{*2/287*} kuryād iti saṃbandho na kṛtaḥ syāt, tatra hīṣ iti nidhanam iti nāvakalpyeta, tatrobhayasaṃbandhe vākyabhedaḥ, tatra nidhanaśabdaḥ pramādasamāmnāta iti gamyeta{*2/288*}, nacaivaṃjātīyakaḥ pramādasamāmnāta ity uktam, tasmān na hīṣo vṛṣṭikāmena saṃbandhaḥ, tena na nidhanād aparaṃ phalam. atha hīṣo nidhanasaṃbandhe katham avākyabheda iti. ucyate, vṛṣṭikāmāya saubharam asty eva, saubharasya nidhanaṃ (saubharaprāptir){*2/289*} asty eva, tatra hīṣ iti kuryād ity eṣa evārtho vidhīyate. tasmād avākyabheda iti, ato nidhanavyavastheti gamyate. evam eva ūrg iti, ū - iti ca vaditavyam, sarvasya saubharasya ūrgvṛṣṭisvargakāmatvāc chakyate kāmavacanaiḥ saubharaṃ lakṣayitum. kim arthaṃ lakṣyata iti. nidhanārthā punaḥśrutir (nidhanavyavasthāṃ kariṣyatīty arthaḥ){*2/290*}. [168]{*2/291*} notes: *{2/286: e1,6; e2,4,5: sarvasya voktakāmatvāt}* *{2/287: e2: 3,135; e4: 3,296; e5: 2,546; e6: 1,114}* *{2/288: e1,5: e2,4,6: gamyate}* *{2/289: in e1 geklammert; e6 ohne klammern; e2,4: nidhanaprāptir; e5: niyataprāptiḥ}* *{2/290: in e1 geklammert}* *{2/291: e2: 3,141; e4: 3,309; e5: 2,548; e6: 1,115}* guṇas tu kratusaṃyogāt karmāntaraṃ prayojayet saṃyogasyāśeṣabhūtvāt // ms_2,3.1 // asti jyotiṣṭomaḥ, jyotiṣṭomena svargakāmo yajeteti, taṃ prakṛtya śrūyate, yadi rathantarasāmā somaḥ syāt, aindravāyavāgrān grahān gṛhṇīyāt, yadi bṛhatsāmā śukrāgrān, yadi gajatsāmā{*2/292*}, āgrayaṇāgrān iti. tatra sandihyate - kiṃ grahāgratāviśeṣo jyotiṣṭomasya vidhīyate, uta karmāntarasya rathantarasāmno bṛhatsāmnaś ceti. yadi rathantarasāmagrahaṇena bṛhatsāmagrahaṇena ca jyotiṣṭomo 'bhidhīyate, tatas tasya grahāgratāviśeṣaḥ, atha nābhidhīyate, tataḥ karmāntarasyeti. kiṃ tāvat prāptam? prakaraṇāt, jyotiṣṭomasya. iti prāpte ucyate - guṇas tu kratusaṃyogād iti, tuśabdaḥ pakṣaṃ vyāvartayati, naitad asti, jyotiṣṭomasyeti. kutaḥ? kratusaṃyogāt. kathaṃ tarhi? karmāntarasyeti. nanu jyotiṣṭomakrator evaiṣa evaṃjātīyako vādaḥ, rathantarasāmā bṛhatsāmeti. neti brūmaḥ - yadi na kṛtsnakratusaṃyogo bhavet, jyotiṣṭomasya vādaḥ, kṛtsnakratusaṃyogas tu eṣaḥ. kathaṃ kṛtsnakratusaṃyogo bhavati? kathaṃ vā na kṛtsnakratusaṃyoga iti. yadi rathantarasattā vā, bṛhatsattā vā nimittaṃ grahāgratāviśeṣasya, tato na kṛtsnakratusaṃyogaḥ, rathantaraṃ bṛhad vā yadi sāmāsti, tata aindravāyavāgratā śukrāgratā ceti, tato jyotiṣṭomasya guṇavidhiḥ. atha rathantarasāmasattā bṛhatsāmasattā vā na [169]{*2/293*} nimittam, tataḥ kṛtsnakratusaṃyogaḥ. yadi rathantarasāmeti ko 'rthaḥ? ayam arthaḥ, yadi rathantarasāma asya viśeṣaṇaṃ krator iti. kuta etat? samāsapadasāmarthyāt, samarthānāṃ hi padānāṃ samāso bhavati, sāmarthyaṃ ca bhavati viśeṣaṇaviśeṣyabhāve, asādhāraṇaṃ ca bhavati viśeṣaṇam, tatrāyam arthaḥ, yadi rathantaram eva sāma, bṛhad eva vā nānyad iti. jyotiṣṭomasya ca bahūni sāmāni gāyatrādīni. tasmān na jyotiṣṭomasya vācakāv etau śabdāv iti. tena yady api prakaraṇāj jyotiṣṭomasya guṇavidhir iti gamyate, tathāpi tad bādhitvā vākyena rathantarasāmno bṛhatsāmnaś ca bhavitum arhati. nanu yathā jyotiṣṭomo na rathantarasāmā, evam anyo 'pi na rathantarasāmā kaścid asti. ucyate - karmāntaraṃ rathantarasāmakaṃ kalpayiṣyaty etad vākyam, yadi rathantarasāmā somaḥ syād iti. nanu nāsty atra vidhāyakaḥ śabdaḥ. ucyate - asti ya eṣaḥ syād iti. āha - naiṣa vidhātuṃ śaknoti, yadiśabdasaṃbandhād vidyamānasya nimittārthenaivaṃjātīyakaḥ śabdo bhavati, na vidhānārtheneti. atra brūmaḥ - yad etat sayadikaṃ vākyam, yadi rathanatarasāmā somaḥ syād iti, atrāvāntaravākyam asti, rathantarasāmā somaḥ syād iti, yad avāntaravākyaṃ tasyānyo 'rthaḥ, anyaś ca sayadikasya, sayadiko na śaknoti vidhātum, yata avāntaravākyam, tadvidhāsyati. na ca, rathantarasāmno bṛhatsāmno vā bhāvo nimittatvena śrūyamāṇo 'py arthavān bhavati. tasmād avivakṣito yadisaṃbandhaḥ, tasmiṃś cāvivakṣite padadvayam idaṃ rathantarasāmā somaḥ syād iti śaknoti rathantarasāmānaṃ kratuṃ vidhātum, yadīty anarthakam. atha vā yadi rocetety adhyāhāraḥ. atha vā yathaitad bhavati, payasā ṣāṣṭikaṃ bhuñjīta, yadi śāliṃ bhuñjīta, tatra dadhyupasiñced [170]{*2/294*} iti. evaṃjātīyakena vākyena śālibhojanaṃ vihitaṃ bhavati, evam atrāpi vihitaṃ draṣṭavyam, yadi rathantarasāmā somaḥ syāt, aindravāyavāgrān grahān gṛhṇīyād iti. kathaṃ punaḥ śālibhojanaṃ tena vākyena vihitaṃ bhavatīti. ucyate - vyatyāsena saṃbandhaḥ kalpyeta, yadi dadhyupasecanam icchet, śāliṃ bhuñjīteti. nanu na khalv icchateḥ parāṃ liṅvibhaktim upalabhāmahe, siñcater hi tāṃ parāṃ samāmnantīti. siñcateḥ khalu sā parā samuccarantī kamer arthaṃ gamayati, kāmapravedane hi tāṃ manyāmaha iti, evam ihāpi yady aindravāyavāgrān grahān gṛhṇīyād iti grahītum icched ity arthaḥ, tato rathanatarasāmānaṃ kratuṃ kuryād iti. nanv evaṃ saty icchāmātraṃ bhavet, na grahāgratviśeṣavidhānam. ucyate - yathāsmin laukike vākye, yadi dadhyupasecanam icchet, śāliṃ bhuñjīteti dadhyupasecanasaṃkīrtanād dadhyupasiktaṃ śāliṃ bhuñjīteti tenaikavākyatvād gamyate, evam atrāpi grahāgratāviśeṣasaṅkīrtanāt tenaikavākyatvād grahāgratāviśiṣṭo rathantarasāmā gamyate. atha vātra hetuhetumator liṅ, rathantarasāmā soma aindravāyavāgrāṇāṃ grahāṇāṃ hetuḥ kartavya iti. tasmāt kṛtsnakratusaṃyogād guṇaḥ karmāntaraṃ prayojayet, evaṃ kṛtsnakratusaṃyogo 'rthavān bhaviṣyati. api ca pūrveṇa nimittena bhavitavyam, pareṇa naimittikena. katham? sati hi nimitte naimittikaṃ bhavitum arhati, nāsati, yac ca bhaviṣyat tan na sat, bhaviṣyac ca rathantarasāma, tat kathaṃ pūrvakālasya grahāgratāviśeṣasya nimittaṃ bhaviṣyatīti. api ca niḥsandigdhaṃ jagatsāmā karmāntaram, tatsāmānyād itarad api karmāntaram iti gamyate. tasmān na jyotiṣṭomasya guṇavidhānam iti. [171]{*2/295*} notes: *{2/292: e2,4,5,6 (richtig): jagatsāmā}* *{2/293: e2: 3,143; e4: 3,309; e5: 2,549; e6: 1,115}* *{2/294: e2: 3,145; e4: 3,310; e5: 2,551; e6: 1,116}* *{2/295: e2: 3,147; e4: 3,321; e5: 2,553; e6: 1,117}* ekasya tu liṅgabhedāt prayojanārtham ucyetaikatvaṃ guṇavākyatvāt // ms_2,3.2 // tuśabdāt pakṣo 'nyathā bhavati, naitad asti, yad uktam, kratvantaram iti. kathaṃ tarhi? jyotiṣṭomasyaiva grahāgratāviśeṣa iti. kutaḥ? prakaraṇasāmarthyāt. nanv etad uktam - vākyasāmarthyāt kratvantarasya rathantarasāmno bṛhatsāmnaś ceti. parihṛtam etaj jyotiṣṭoma eva rathantarasāmā bṛhatsāmā ceti. punar dūṣitam anekasāmatvāj jyotiṣṭomasya, viśeṣaṇaṃ rathantareṇa bṛhatā vā na prakalpata iti. tad ucyate - prakalpate viśeṣaṇam, bṛhadrathantarayor vaikalpikatvāt, bhavati sa prayogaḥ, yatra rathantaraṃ nāsti. bhavati ca sa prayogaḥ, vidyamānarathantarasāmakaḥ, tad etat rathantaraṃ sattayaivāsādhāraṇatvād viśeṣakam. tasmāj jyotiṣṭoma eva rathanatarasāmā bṛhatsāmā ceti. atha yad uktam - pūrveṇa nimittena bhavitavyam, uttareṇa naimittikeneti. naitat, niyogato bhavati hi bhaviṣyad api nimittam, yathā varṣiṣyatīti kṛṣigṛhakarmānuṣṭhānam, api ca tad dṛṣṭam, idaṃ ca vācanikaṃ nimittam, tad yathāvacanaṃ bhavitum arhati. syād iti ceyaṃ liṅ triṣv api kāleṣu bhavati. tasmād bhaviṣyad api nimittam. yat tu jagatsāmeti karmāntaram, tatsāmānyād rathantarasāmāpi karmāntaram iti. jagatsāma, asaṃbhavāt karmāntaraṃ saṃbhavati, rathantarasāmno bṛhatsāmnaś ca jyotiṣṭomasyābhidhānam, tasmān na karmāntaram iti. [172]{*2/296*} notes: *{2/296: e2: 3,151; e4: 3,329; e5: 2,555, e6: 1,118}* aveṣṭāv yajñasaṃyogāt kratupradhānam ucyate // ms_2,3.3 // sati rājasūyaḥ, rājā rājasūyena svārājyakāmo yajeteti. taṃ prakṛtyāmananty aveṣṭiṃ nāmeṣṭim, āgneyo 'ṣṭākapālo hiraṇyaṃ dakṣiṇetyevamādi. tāṃ prakṛtya vidhīyate, yadi brāhmaṇo yajeta bārhaspatyaṃ madhye nidhāyāhutim āhutiṃ hutvābhighārayet, yadi rājanya aindram, yadi vaiśyo vaiśvadevam iti. tatra sandihyate, kiṃ brāhmaṇādīnāṃ prāptānāṃ nimittārthena śravaṇam, uta brāhmaṇādīnām ayaṃ yāgo vidhīyata iti. kathaṃ nimittārthatā bhavet? kathaṃ vā yāgavidhānam iti. yadi rājaśabdo brāhmaṇādiṣv api kenacit prakāreṇa, tato nimittārthatā. atha kṣatriya eva, tataḥ prāpakāṇy evaṃjātīyakāni śravaṇāni. kiṃ tāvat prāptam? nimittārthateti, tata evaṃ tāvad upavarṇyate, yaugiko rājaśabda iti, rājyaṃ yasya karma, sa rājā. kiṃ punā rājakarma? janapadapuraparirakṣaṇe, tataś coddharaṇe rājyaśabdam āryāvartanivāsinaḥ prayuñjante. rājñaḥ karma rājyam iti cābhiyuktā upadiśanti. tena manyāmahe, yasyaitat karma sa rājeti, yathā ya udameghaṃ nāma kaṃcit puruṣaṃ nāvediṣuḥ, tasya tu putram audameghir ity evaṃ viduḥ, śaknuyus te yas tasya pitā, sa udamegha iti kalpayitum, udameghaputrasyaivaṃ samabhivyāhāro bhavatīti. evaṃ rājyayogād rājaśabda iti vijñāyate. nanu janapadapuraparirakṣaṇavṛttim anupajīvaty api kṣatriye rājaśabdam āndhrāḥ prayuñjante prayoktāraḥ. na brūmaḥ, na prayuñjata iti, kiṃ tarhi karmaviśeṣanimittatvād rājaśabdasya, tadyogād api [173]{*2/297*} rājaśabdo bhavatīty etad upapādayāmaḥ. prayuñjate ca tad yukte rājaśabdam akṣatriye 'pi, tad asminn upapanne prakaraṇavaśāt, yadiśabdasamabhivyāhārāc ca rājasūyasyaiva guṇavidhānaṃ bhaviṣyati, na brāhmaṇasya vaiśyasya ca karmāntaraṃ vidhāyiṣyatīti. atha vāsārvalaukikasya prayogasya sārvalaukikena prayogeṇa virudhyamānasyāprāmāṇyaṃ syāt, abhyupagacchanti hi te janapadinaḥ, sārvabhaumaṃ prayogam. api cāvipragītā laukikā arthā vipragītebhyaḥ pratyayitatarā bhavanti, tathāryāvartanivāsināṃ śabdārthopāyeṣv abhiyuktānām abhivyāharatāṃ karmāṇi cānutiṣṭhatām antyajanapadavāsibhyo mlecchebhyaḥ samīcīnatara ācāro bhavati. tasmād yaugiko rājaśabdaḥ, nimittārthāni śravaṇāni, rājasūyasya guṇavidhir na karmāntaram iti. evaṃ prāpte brūmaḥ - aveṣṭau tu khalu kratupradhānaṃ brāhmaṇādiśravaṇam, brāhmaṇādīnām aveṣṭiyāgaṃ vidhātum, na nimittārtham. kutaḥ? aprāptatvād brāhmaṇavaiśyayoḥ. katham aprāptiḥ? kṣatriyasya rājasūyavidhānāt, rājā rājasūyena yajeteti. nanūktam - yaugiko rājaśabda iti. etad apy ayuktam, yataḥ jātivacana iti. nanūbhayābhidhāne yadiśabdasaṃbandhāt, prakaraṇāc ca na karmāntaravidhānaṃ nyāyyam ity uktam. atrocyate - nobhayābhidhānam avakalpate. kutaḥ? yadi tāvaj jātiśabdo rājeti, tataḥ tatkarmatvāj janapadaparipālane rājyaśabdo bhaviṣyati, tenāryāvartanivāsināṃ prayogo na virotsyate. atha yadi rājyaśabdaḥ paripālane nityasaṃbaddho bhaviṣyati, tatas tasya karteti rājaśabdaḥ kṣatriyajātau tannimitto bhaviṣyati, tatrāndhrāṇāṃ prayogo na virotysyate. tasmān na prayogadarśanād ubhāv api rājarājyaśabdau jātiparipālanābhyāṃ nityasaṃbaddhāv ity abhyupagantavyam. ko nu khalu nirṇayaḥ? rājajātīyasya karma [174]{*2/298*} ity ataḥ paripālanaṃ rājyaśabdenocyate, evaṃ hi smaranto 'bhiyuktāḥ tasya karmeti ṣyañpratyayaṃ vidadhati, na tu tasya karteti pratyayalopaṃ vā, prātipadikapratyāpattiṃ vā samāmananti. tasmād rājñaḥ karma rājyam, na rājyasya kartā rājā. nanu yo yo janapadapuraparirakṣaṇaṃ karoti, taṃ tu loko rājaśabdenābhivadati. ucyate - yogāl lokaḥ prayuṅkte, paripālane rājyaśabdaḥ prasiddha iti, sa tu paripālane rājyaśabdo rājayogād ity asmābhir uktam, tasmād rājaśabdaḥ prasiddher mūlam, tadyogād rājyaśabdaḥ, tadayogād{*2/299*} api brāhmaṇavaiśyayo rājaśabdaḥ prayujyate. na tv evaṃ smaranti, rājyayogād rājeti. yat tūktam - anumānād rājyasya kartā yaḥ sa rājā, yathā audamegheḥ pitodamegha iti. ucyate - anumānāt prayogo balavān, rājyasya kartāraṃ rājety anumimīmahe, kṣatriye tu pratyakṣaṃ prayuñjānān upalabhāmahe. tathā yogam apy anumimīmahe, rājyasya kartā rājeti. rājñaḥ karma rājyam iti tu smaranti. anumimānāś ca smṛtiṃ anumimate sma, smarantas tu pratyakṣam upalabhante, tena tatra smṛtir balīyasīti. āha - yo yo rājyaṃ karoti, tatra rājaśabdaṃ prayuñjate, na yad rājñaḥ karma tad rājyam iti, tena manyāmahe, rājyayogo rājaśadapravṛttau nimittam, na tu rājayogo rājyaśabdapravṛttāv iti. na brūmaḥ, prayogād vayaṃ rājayogaṃ rājyaśabdapravṛttau nimittam avagacchāma iti. kathaṃ tarhi? smaraṇāt, prayogāc ca smṛtir balīyasī, prayogād dhi smṛtir anumīyeta. [175]{*2/300*} api ca rājyayogasya nimittatā vyabhicarati, janapadaparipālanam akurvaty api rājety āndhrā vadantīty uktam. nanu rājayogād rājyam ity etad api vyabhicarati, na hi rājñaḥ syanditaṃ{*2/301*} nimiṣitaṃ ca sarvaṃ rājyam ity ucyate. yadi vayaṃ prayogān nimittabhāvaṃ brūyām, tata evam upālabhyemahi. smṛtyā tu vayaṃ nimittabhāvaṃ brūmaḥ, tena yad yad rājajātīyasya karma jātyā viśeṣyate, tad rājyam ity abhyupagacchāmaḥ. yat tūktam - āndhrā api rājyayogād rājānam abhyupa-gacchantīti, parihṛtam etat, prayogo durbalaḥ smṛter iti. yad uktam - āryāvartanivāsinaḥ, pramāṇam itarebhya ācārebhya iti. tulyaḥ śabdaprayoga ācāreṣv ity uktam. tasmāj jātinimitto rājaśabdaḥ, evaṃ ced yajñasaṃyogāt kṣatriyasya rājasūyena, yāgavidhir aveṣṭir iti. notes: *{2/297: e2: 3,154; e4: 3,330; e5: 2,558; e6: 1,118}* *{2/298: e2: 3,157; e4: 3,330; e5: 2,561; e6: 1,119}* *{2/299: e2,4,5,6: tadayogād}* *{2/300: e2: 3,160; e4: 3,331; e5: 2,563; e6: 1,120}* *{2/301: e2,4,5,6: spanditaṃ}* ādhāne sarvaśeṣatvāt{*2/302*} // ms_2,3.4 // idaṃ samāmananti, vasante brāhmaṇo agnīn ādadhīta, grīṣme rājyanyaḥ, śaradi vaiśya iti{*2/303*}. tatra sandihyate - kiṃ brāhmaṇādiśravaṇaṃ nimittārtham, brāhmaṇādaya ādadhānā vasantādiṣv ādadhīrann iti, uta brāhmaṇādīnām ādhānaṃ vidhīyata iti. kathaṃ nimittārthatā syāt? kathaṃ cādhānavidhānam iti. yadi brāhmaṇo vasanta iti padadvayaṃ parasparaṃ saṃbaddham, tato nimittārthaṃ śravaṇam. atha brāhmaṇa ādadhīteti, ādhānavidhānaṃ brāhmaṇasya. evaṃ rājanyādiṣv api. kiṃ tāvat prāptam? nimittārthaṃ śravaṇam iti. kutaḥ? nimittasarūpā ete śabdāḥ. kiṃ nimittasārūpyam? brāhmaṇā[176]{*2/304*}dīnāṃ vasantādibhiḥ samuccāraṇam, tac cāviditaṃ vedyata iti. nanu brāhmaṇādīnāṃ ādadhati nāpy asti samuccāraṇam. vāḍham{*2/305*} asti samuccāraṇam, na tv amīṣām ādhānasaṃbandho na viditaḥ. kena prāpto vidita iti. kāmaśrutibhiḥ. kāḥ kāmaśrutayaḥ? agnihotraṃ juhuyāt svargakāmaḥ, darśapūrṇamāsābhyāṃ svargakāmo yajetetyevamādayaḥ. kathamābhiḥ śrutibhir ādhānaṃ prāptam iti. ucyate - sāmarthyāt, yathāgnihotram abhinirvartyate, tathā kuryāt. yathā darśapūrṇamāsāv abhinirvartyete, tathā kuryāt. na ca, gārhapatyāhavanīyānvāhāryapacanādibhyo vinā, etāni karmāṇi sidhyanti, samāmananti hi, yad āhavanīye juhoti, tena so 'syābhīṣṭaḥ prīto bhavatītyevamādi{*2/306*}. tena sāmarthyād etad uktaṃ bhavati - āhavanīyādi kartavyam iti, tac cādhānena vinā na sidhyatīty ādhānam api kartavyam ity avagamyate. tat kena kartavyam? yasya kāmaśrutayaḥ. tāś cāviṣeśeṇa brāhmaṇādīnām. tasmād amīṣām ādhānasaṃbandho vidita iti. api ca, ubhābhyāṃ brāhmaṇādīnāṃ saṃbandhe vidhīyamāne vākyam bhidyeta. na hi, tadānīm eko 'rtho vidhīyate. ato nimittārthāḥ śrutaya ity evaṃ prāptam. evaṃ prāpte brūmaḥ - ādhāne sarvaśeṣatvāt{*2/307*} prāpakāṇyādhānasyaitāni śravaṇāni. kutaḥ? sarvakarmaṇāṃ śeṣabhūtam ādhānam iti na śrutiliṅgādīnām anyatamenocyate, kiṃ tarhi, agnīnāṃ sarvaśeṣatvāt, taccheṣatvāc cādhānasya. kim ataḥ? yady evam, agnayaḥ kāmaśrutibhiḥ prāpnuvanti, nādhānm iti. nanv agnīnām abhyupāya ādhānam iti. ucyate - naiteṣām arjane ādhānam evaiko 'bhyupāyaḥ, kiṃ tarhi yathānyeṣāṃ dravyāṇām utpādane [177]{*2/308*} krayaṇādayaś cābhyupāyāḥ, evam agnīnām apīti na niyogataḥ utpādanam eva, tena pakṣe ādhānaṃ prāpnoti, pakṣe na. yatarasmin pakṣe 'prāptiḥ, tataraḥ pakṣa utpattiṃ prayojayiṣyati brāhmaṇādīnām ādhānasya, brāhmaṇa ātmārtham ādadhīteti yadaitad vacanam, tadātmārtham evāhitā āhavanīyādayo bhavanti, nānyathā. evaṃ ca sati, na kṛtrimeṇa yācitena vā karmāṇy agnihotrādīny anuṣṭhātavyānīti gamyate. tenākṛtrima eva kevalo 'gnis teṣāṃ sādhaka iti niścīyate. kathaṃ cātmārthatādhānasya gamyata iti. kartrabhiprāye hi kriyāphala ādadhītety etad ātmanepadaṃ saṃbhavati. asatyasmin vacane kāmaśrutiparigrahe nādhānasyātmārthatā bhavet. api ca satīṣv etāsv ādhānaśrutiṣu na kāmaśrutayaḥ śaknuvanty aparām ādhānaśrutiṃ kalpayitum, yathā prāptasyādhānasya punaḥśrutayaḥ etā bhaveyuḥ, asatīṣv etāsv ādhānaśrutim aparigṛhṇantaḥ{*2/309*} kāmaśrutayo 'śakyān agnihotrādīn vadantīti parigṛhṇīyur ādhānaśrutim. satīṣv etāsu yeṣām ādhānam uktam, tān adhikṛtyottarakālāḥ kāmaśrutayo bhavantīti gamyate. atrāha - asti kevalasyādhānasya vidhāyikā śrutiḥ, evaṃ sapatnaṃ{*2/310*} bhrātṛvyam avarti sahate, ya evaṃ vidvān agnim ādhatta iti, tayā prāptasya nimittārthāni brāhmaṇādīnāṃ śravaṇāni bhaviṣyanti. ucyate - saṃbhāravidhānārthā punaḥśrutir eṣā. neti brūmaḥ, bhinnaṃ hīdaṃ vākyam saṃbhāravidhānavākyāt, anyo hy artha ādhatta iti, anya apa upasṛjatīti, ekārthavidhāne hy ekaṃ vākyaṃ bhavati, bhinnau cemāv arthau, tasmād atra vākyabheda iti. ucyate - vasante brāhmaṇo 'gnīn ādadhītety asyāṃ śrutau satyāṃ punaḥśrutiḥ kevalasyādhānasyāvidhāyikā, apām upasarjanaṃ tu [178]{*2/311*} vidhīyate, tad ekasminn arthe vidhīyamāne nānekārthaṃ bhavati. nanv ādhānasyaitad vidhānam, guṇārthā sā punaḥśrutiḥ. neti brūmaḥ, sā brāhmaṇādisaṃbaddhā prathamā śrutiḥ, iyaṃ kevalā punaḥśrutiḥ. kutaḥ? sā hi śabdena vidadhāti, tatra liṅgam uccarantīṃ paśyāmaḥ, iyaṃ praśastam ādhānam ity āha. tataḥ praśastatām ādhānasyānumanyāmahe. evaṃ ca, vasante brāhmaṇo 'gnīn ādadhītety eṣā vidhāyikā śrutir iti brūmahe, naitat praśaṃsāvacanam asmatpakṣaṃ bādhate, śakyate hy anyena vihitam anyena praśastam iti vaditum. yadi tv etad vidhāyakam ity ucyate{*2/312*}, tato 'smatpakṣaṃ virudhyeta. katham? ajñātasya jñāpanaṃ vidhānam etat, yadi prāśaṃsāvacanenāpūrvaṃ vijñāpyeta, tadā liṅgā nāpūrvaṃ jñāpitaṃ bhavet, tatrāpūrvajñāpanavacanaḥ śabdaḥ uparudhyeta. na tu liṅgā vihite praśaṃsāvacanam uparudhyate, vihite 'pi hi vākyāntareṇa praśaṃsāvacanam avakalpate. api ca yal liṅgā vidhānam, tat śrutyā, vākyena tu praśaṃsā gamyate, śrutiś ca vākyād balīyasī. nanv idam api vākyam, brāhmaṇo 'gnīn ādadhīteti. ucyate - svapadārtham atra śrutir vidadhāty ādhānam, brāhmaṇādisaṃbandhena parapadārthaṃ praśaṃsati, ya evaṃ sapatnaṃ{*2/313*} bhrātṛvyam avarti sahata iti. nanv anekaguṇavidhānaṃ tvayā vākyenādhyavasitaṃ bhavati. naiṣa doṣaḥ, aguṇavidhipare hi vākye bhavaty anekaguṇavidhānam ity uktam, tadguṇās tu vidhīyerann avibhāgād vidhārthe na ced anyena śiṣṭā iti{*2/314*}. tasmād brāhmaṇādisaṃyuktā vidhāyikā śrutiḥ, iyam api kevalasyādhānasya punaḥśrutiḥ saṃbhāravidhānam upakramitum iti siddham. yad uktam - anekaguṇavidhāne vākyaṃ bhidyeteti, yadīmau guṇavidhānaviśiṣṭau{*2/315*} vidhīyeyātām, bhaved vākyabhedaḥ, dvābhyāṃ tu viśeṣaṇābhyāṃ viśiṣṭam ekam ādhānaṃ vidhāyiṣyate, [179]{*2/316*} tena na bhaviṣyati vākyabhedaḥ. tasmād brāhmaṇādīnāṃ ādhānasya prāpakāṇi śravaṇānīti siddham. notes: *{2/302: e1,6; e2,4,5: 'sarvaśeṣatvāt}* *{2/303: tait.br. 1.1.2.6-7}* *{2/304: e2: 3,164; e4: 3,353; e5: 2,564; e6: 1,120}* *{2/305: e1,5; e2,4,6: bāḍham}* *{2/306: tait.br. 1.1.10.5-6}* *{2/307: e2,4,5,6: 'sarvaśeṣatvāt}* *{2/308: e2: 3,166; e4: 3,354; e5: 2,569; e6: 1,121}* *{2/309: e1,6; e2,4,5: aparigṛhṇantyaḥ}* *{2/310: e2,4: saṃpannaṃ}* *{2/311: e2: 3,168; e4: 3,355; e5: 2,570; e6: 1,122}* *{2/312: e2,4,5,6: ucyeta}* *{2/313: e2,4: saṃpannaṃ}* *{2/314: ms 1.4.9}* *{2/315: e1,6; e2,4,5: guṇavādhānaviśiṣṭau}* *{2/316: e2: 3,170; e4: 3,355; e5: 2,571; e6: 1,123}* ayaneṣu codanāntaraṃ saṃjñopabandhāt // ms_2,3.5 // darśapūṇamāsau prakṛtyāmananti, dākṣāyaṇayajñena yajeta prajākāmaḥ, sākaṃprasthāpyena{*2/317*} yajeta paśukāmaḥ, saṃkramayajñena yajetānnādyakāma iti{*2/318*}. tatra saṃdehaḥ - kiṃ darśapūrṇamāsayor eva guṇāt phalam, uta karmāntaram evaṃjātīyakam iti? kiṃ prāptam? karmāntaram iti. kutaḥ? saṃjñopabandhāt, yady api prakaraṇād yajatiśabdāc ca sa eva pūrvaprakṛto yāga iti gamyate, tathāpi nāsāv evaṃsaṃjñaka iti yāgāntaraṃ vidheyaṃ gamyate. notes: *{2/317: e2,4,5,6, e1 (v.l.,fn.): sākaṃprasthāyīyena}* *{2/318: vgl. tait. s. 2.5.4.3}* aguṇāc ca karmacodanā // ms_2,3.6 // na ca, atra guṇa uparudhyate kaścit, yad vidhānārthā codanā bhavet, yadi ca na yāgāntaram, ānarthakyam eva. api ca, yadi guṇa upabadhyeta, tato yāgaguṇasaṃbandho gamyata iti tad anuṣṭhānaṃ vidhīyetety ananubadhyamāne{*2/319*} yāgamātraṃ gamyata iti tad anuṣṭhānaṃ vihitaṃ gamyate. notes: *{2/319: e2,4,5,6: anupabadhyamāne}* samāptaṃ ca phale vākyam // ms_2,3.7 // itaś ca karmāntaram. katham? phale samāptaṃ vākyam, prājākāmo yajeteti, prajākāmasya yāga upayo vidhīyate. vidhīyate cet, karmāntaram. [180]{*2/320*} notes: *{2/320: e2: 3,172; e4: 3,369; e5: 2,572; e6: 1,123}* vikāro vā prakaraṇāt // ms_2,3.8 // darśapūrṇamāsayor evādhikāra evaṃjātīyakaḥ syād dākṣāyaṇayajñādiḥ, evaṃ prakaraṇam anugṛhītaṃ bhavati. liṅgadarśanāc ca // ms_2,3.9 // liṅgam apy etam arthaṃ darśayati, triṃśataṃ varṣāṇi darśapūrṇamāsābhyāṃ yajeta, yadi dākṣāyaṇayājī syāt, atho api pañcadaśaiva varṣāṇi yajeta, atra hy eva sā saṃpadyate, dve hi paurṇamāsyau yajeta dve amāvasye, atra hi eva khalu sā saṃpad bhavatīti. yadi dākṣāyaṇayajño darśapūrṇamāsāv eva, evaṃ tarhi triṃśatsaṃpadā prayojanam, tatas tasya triṃśatsaṃpadanugraho yujyate, tasmād api na karmāntaram. guṇāt saṃjñopabandhaḥ // ms_2,3.10 // yad uktaṃ saṃjñopabandhāt karmāntaram iti, yadi dākṣāyaṇaśabdo na kenacid api prakāreṇa darśapūrṇamāsavacanaḥ śakyate kalpayitum, tata ucyeta karmāntaram iti. śaknoti tv āvṛttiguṇasaṃbandhād viditum, ayanam ity āvṛttir ucyate, dakṣasya ime dākṣāḥ, teṣām ayanaṃ dākṣāyaṇam. kaḥ punar dakṣaḥ? utsāhī. tathā sākaṃprasthāpye{*2/321*} 'pi, sahaprasthānaṃ guṇasaṃbandhaḥ, evaṃ sarvatra. śakyate ced darśapūrṇamāsayor guṇasaṃbandho vaditum, kim iti sa eva yāgaḥ pratīyamāno 'nya ity ucyate? kim iti vā prakaraṇaṃ bādhyate. notes: *{2/321: e1,6; e2,4: sākaṃprasthāyīye, e5: sākaṃprasthāyye}* samāptir aviśiṣṭā // ms_2,3.11 // yad uktam, phale vākyaṃ samāptam, prajākāmāder yāgānuṣṭhānaṃ vidhīyata iti{*2/322*}. naivam, aviśiṣṭā phale samāptiḥ, yāni [181]{*2/323*} anyāni muktasaṃśayāni guṇe phalasya vidhāyakāni vākyāni guṇasya phalavacanāni paryavasitāni (yathā dadhnendriyakāmasya juhuyāt, ityevamādīni){*2/324*}{*2/325*}, tair etad aviśiṣṭam, atrāpi hi guṇāt phalam ucyate. kathaṃ naitad evaṃ saṃbadhyate, prajākāmasya yajñam anutiṣṭhed iti? kathaṃ tarhi prajākāmasyāvṛttiyajñam anutiṣṭhed iti, āvṛttiyajña iti yajñāvṛtti-saṃbandho 'nuṣṭhātavyo nirdiśyate, na yajñaḥ? tasmāt prakṛtayor darśapūrṇamāsayor guṇāt phalam ucyate, na yāgāntaraṃ vidhīyata iti. evaṃ sākaṃprasthāpye{*2/326*} saṃkramayajñe ca draṣṭavyam iti. notes: *{2/322: vgl. ms 2.3.7}* *{2/323: e2: 3,175; e4: 3,374; e5: 2,575; e6: 1,124}* *{2/324: in e1 geklammert}* *{2/325: vgl. tait.br. 2.1.5.6}* *{2/326: e1,6; e2,4: sākaṃprasthāyīye, e5: sākaṃprasthāyye}* saṃskāraś cāprakaraṇe 'karmaśabdatvāt // ms_2,3.12 // anārabhyādhīyate kiṃcit, vākyaṃ śvetam ālabheta bhūtikāmaḥ{*2/327*}; sauryaṃ caruṃ nirvaped brahmavarcasakāmaḥ{*2/328*}; darśapūrṇamāsayor apy āmananti - īṣām ālabheta; caturo muṣṭīn nirvapatīti. tatrāyam arthaḥ sāṃśayikaḥ, kiṃ darśapūrṇamāsike{*2/329*} ālambhe ālambho guṇavidhir darśapūrṇamāsike{*2/330*} ca nirvāpe nirvāpo guṇavidhir uta na prakṛtim apekṣate itaraś cetavaraś ceti? yadā na prakṛtim apekṣate, tadāpi kiṃ yāvad ukte, uta yajimaty ete karmaṇīti? kiṃ tāvat prāptam? prakṛtayor ālambhanirvāpayor guṇavidhīti. kutaḥ? akarmaśabdatvāt, nātra karmaṇo vidhāyakaḥ [182]{*2/331*} śabdo 'sti. nanv ālabheta nirvaped iti ca. naitau vidhātārāv aviditasyārthasya vaktā vidhāyako bhavati, na caitayor avidito 'rthaḥ, ālambhaḥ kartavyaḥ, nirvāpaḥ kartavya iti. tasmād anuvaditārau. kim artham anuvadataḥ? ālambhane śvetaṃ vidhātum, nirvāpe ca carum. tasmān nālambhāntaraṃ nirvāpāntaraṃ ca. prakṛtayor eva guṇavidhīti. notes: *{2/327: tait.s. 2.1.1.1}* *{2/328: tait.s. 2.3.2.3}* *{2/329: e1,6; e2,4,5: dārśapūrṇamāsike}* *{2/330: e1,6; e2,4,5: dārśapūrṇamāsike}* *{2/331: e2: 3,175; e4: 3,375; e2: 2,577; e6: 1,125}* yāvad uktaṃ vā, karmaṇaḥ śrutimūlatvāt // ms_2,3.13 // na caitad asti, prākṛtayor guṇavidhīti, kiṃ tarhy ālambhāntaraṃ vidhīyata iti nirvāpāntaraṃ ca, yady ālambhanirvāpau vidhīyete, tato na prākṛtau tau vihitau. yadi na vidhīyete, tataḥ prākṛtau lakṣyete, yāv ālambhanirvāpau kartavyāv iti, tataḥ tau lakṣayitvā śveto vidhātavyo bhavati, caruś ca, tau ca bhūtikāmasya brahmavarcasakāmasya ceti dvāv apy athā vidheyau syātām, tatra vākyam bhidyeta. atha vā yo 'sau vidhāyakaḥ śabdaḥ, sa lakṣayitavyopayukta iti vidhāyakābhāvād eko 'py artho na śakyate vidhātum. atha sa eva lakṣayiṣyati, tenaiva ca vidhāyiṣyate guṇa iti. na, mitho vidhānalakṣaṇasaṃbandho 'vakalpate. atha dhātvartho 'nuvādaḥ, pratyayo vidhātum iṣyata ity ucyate, ya ālambhaḥ sa etadguṇaḥ kartavya iti. tathāpi na prākṛto lakṣyeta, laukiko 'pi hy ālambho 'sti, pratyayārthe 'nūdyamāne prākṛto 'nūdyeteti, sa hi kartavyo nirjñāto na laukikaḥ, ato na prākṛtānuvādo ghaṭa iti yāvad uktam ālambhamātraṃ nirvāpamātraṃ{*2/332*} cāpūrvaṃ kartavyam, karmaṇaḥ śrutimūlatvāt, śrutimūlaṃ hi karmety uktam, codanālakṣaṇo 'rtho dharma iti{*2/333*}. tasmāt karmāntare. [183]{*2/334*} notes: *{2/332: e2,4 om. nirvāpamātraṃ}* *{2/333: ms 1.1.2}* *{2/334: e2: 3,178; e4: 3,383; e5: 2,579; e6: 1,125}* yajatis tu dravyaphalabhoktṛsaṃyogād eteṣāṃ karmasaṃbandhāt // ms_2,3.14 // yad uktam, na prākṛtayor guṇavidhīti, etad gṛhṇīmaḥ. yat tūktam, ālambhamātraṃ vidhīyate, nirvāpamātram iti, etad apajānīmahe, yajimatī ete karmaṇīti. kutah? dravyaphalabhoktṛsaṃyogād (dravyadevatāsaṃyogāt){*2/335*}, dravyadevatāsaṃyogo 'tra vidhīyate, bhūtikāmasya brahmavarcaskāmasya ca. katham? na hi, idam evocyate, tataḥ śvetam ālabheteti, yadi hy etāvad evocyeta, tataḥ śvetālambhasaṃbandho 'vagamyate, iha hi śvetaṃ vāyavyam ālabhetety ucyate, tena śvetavāyavyasaṃbandho vidhīyate, yathā paṭaṃ vayeti paṭavayanasaṃbandho{*2/336*} vidheyo 'vagamyate, paṭaṃ dīrghaṃ vayeti paṭasya dīrghatā vidhīyate, dīrghaśabdaprayogāt, evam ihāpi sauryavāyavyaśabdaprayogād dravyadevatābhisaṃbandho vidheya iti gamyate, itarathā devatāśabdaḥ pramādasamāmnāta iti gamyate. nanv atrāpi śvetaṃ vāyavyaṃ kuryāt, taṃ cālabhetety arthadvayavidhānād bhidyetaiva vākyam. neti brūmaḥ, na hy ālabhetety asyāyam atibhāraḥ, yad dravyadevatāsaṃbandhena puruṣaprayatnaṃ brūyāt, taṃ cālabhetety arthaviśiṣṭam. śrutyaiva hi puruṣaprayatno viśiṣṭo gamyate, vākyena ca dravyadevatāśraya iti nātra dvābhyāṃ vākyābhyāṃ prayojanam, yathā raktam aśvaṃ yojayeti yadā guṇavidhiparaṃ bhavati vākyam, tadā dvābhyāṃ vākyābhyāṃ prayojanam, guṇadvayavidhāne. atha śoṇamānayety ucyate, tatra guṇavidhipare 'pi vākye paryavasita eva guṇadvayavidhānam, śrutyaiva viśiṣṭaguṇadravyasya pratītatvāt, na bhavaty ekasya vākyasyātibhāraḥ, evam ihāpīti. saṃbandhaś ca bahubhiḥ padair viśiṣṭa eka evocyata ity ekārthatvam, vibhajya[184]{*2/337*}mānāni cātra padāni sākāṅkṣāṇīty upapannam ekavākyatvam, na ca, yāgam antareṇa devatāyai dravyaṃ saṅkalpitavyam, ity eṣa saṃbandho 'vakalpate. tasmād yajimatī ete karmaṇīti. notes: *{2/335: in e1 geklammert}* *{2/336: e2,4 (v.l.): paṭavānasaṃbandho}* *{2/337: e2: 3,179; e4: 3,384; e5: 2,582; e6: 1,126}* liṅgādarśanāc ca // ms_2,3.15 // liṅgaṃ khalv apy etam arthaṃ darśayati, saumāraudraṃ caruṃ nirvaped iti{*2/338*} prakṛtya, pariśrite yājayed iti{*2/339*} pariśrayaṇavidhiḥ, etasya vākye yajatiśabdena saṅkīrtanam avakalpate, yadi yajimatī ete karmaṇī. atha prakṛtau guṇavidhānaṃ yāvad uktaṃ vā, yajatiśabdenānuvādo nāvakalpeta. tasmād avagacchāmo yajimatīti. notes: *{2/338: tait.s. 2.2.10.1}* *{2/339: tait.s. 2.2.10.2}* viśaye prāyadarśanāt // ms_2,3.16 // kim ihodāharaṇam? na tāvat śūtreṇaiva parigṛhītam, yathā, aveṣṭau yajñasaṃyogāt kratupradhānam ucyata iti{*2/340*}. nāpi ca sādhyaṃ pratijñātam, yathā, ayaneṣu codanāntaram iti{*2/341*}{*2/342*}. kevalaṃ viśaye saṃśaye prāyadarśanaṃ hetur iti nirdiśyate, kasyāyaṃ hetur iti na vijānīmaḥ. prakṛtaṃ yajimad etat karmeti{*2/343*}, tad api na saṃbandhyamānam iva paśyāmaḥ, tad etad agamakaṃ{*2/344*} sūtram eva tāvad anarthakam. atha kātra pratijñā? kaś ca sandeha iti vaktavyam. vṛttikāravacanāt, pratijñāṃ saṃśayaṃ cāvagacchāmaḥ. atra bhagavān ācārya idam udāhṛtya vatsam ālabheta vatsanikāntā hi paśava iti{*2/345*}, imaṃ saṃśayam upanyasyati sma, kiṃ yajimadabhidhāna eṣa ālabhatiḥ, utālambhamātravacana iti? upapadyate caitad udāharaṇam, [185]{*2/346*} saṃśayaś ca. tatra ca pūrvapakṣaṃ pratijānīte sma, yajimad abhidhāna iti. idaṃ tu pratyudāharaṇasūtraṃ pūrvasyādhikaraṇasya, nātra pūrva-pakṣeṇātīva prayojanam, tathāpi puruṣāṇām uccāvacabuddhiviśeṣān ālocya bhavati mandānāṃ sāmānyatodṛṣṭenāpy āśaṅkā, sāpi nivartanīyā, na hi, mandaviṣeṇa vṛścikenāpi daṣṭo mriyeta na jātucit kadāpi, tatra cikitsā nādareṇa kartavyā bhavet. atastāṃ nivartayituṃ pūrvapakṣam upanyasyati sma, ālabhatir asmābhiḥ prāṇisaṃyukto yajimad abhidhāno dṛṣṭaḥ, ayam apy ālabhatiḥ prāṇisaṃyuktaḥ eva, tenāyam api yajimadvacana eveti bhavati kasyacid āśaṅkā. atha vā yajimadabhidhāno dṛṣṭa ālabhatiḥ prāṇisaṃyuktaḥ, tasyāyam anuvādo vatsavidhānārthaḥ, tathā ca phalam na kalpayitavyaṃ bhaviṣyatīti. evaṃ prāpte brūmaḥ - asmin saṃśaye ālambhamātraṃ saṃskāraḥ. kutaḥ? prāyadarśanāt, yatrānyāny{*2/347*} api saṃskārakarmāṇi prāyabhūtānīty ucyante, tatraitad api śrūyate. prāyād api cārthaniścayo bhavati, yathā, agryaprāye likhito 'grya iti gamyate. nanu liṅgaṃ prāyadarśanam, katham anena siddhir iti. ucyate - yathā prāyadarśanena sidhyati, tathā varṇayitavyam. kathaṃ ca prāyadarśanaṃ hetuḥ? nyāyataḥ prāptau satyām. kaḥ punar nyāyaḥ? devatāsaṃbandhābhāvān na yāgavacano 'dṛṣṭārthatvāc ca, vatsa ālabhyamāno gāṃ prastāvayiṣyatīti. tasmād evaṃ nyāyaprāpte prāyadarśanaṃ dyotakaṃ bhavati. tasmād ālambhamātraṃ saṃskāraḥ. notes: *{2/340: ms 2.3.3}* *{2/341: e2,4,6 om iti}* *{2/342: ms 2.3.5}* *{2/343: vgl. ms 2.3.14}* *{2/344: e2: gamakaṃ}* *{2/345: vgl. tait.s. 2.1.4.8}* *{2/346: e2: 3,181; e4: 3,388; e4: 2,583; e6: 1,127}* *{2/347: e2,4: atrānyāny}* arthavādopapatteś ca // ms_2,3.17 // arthavādaś ca bhavati, vatsanikāntā hi paśava iti{*2/348*}, [186]{*2/349*} yasmād vatsapriyāḥ paśavaḥ, tasmād vatsa ālabdhavya iti, yadi gāṃ prastāvayitum{*2/350*} ālabhyate, tatraitad vacanam avakalpate, atha saṃjñapayitum, tatraivaṃjātīyakaṃ vacanaṃ nopapadyate. tasmād apy ālambhamātraṃ saṃskāra iti siddham. notes: *{2/348: vgl. tait.s. 2.1.4.8}* *{2/349: e2: 3,183; e4: 3,393; e5: 2,585; e6: 1,128}* *{2/350: e1,6; e2,4,5: prasnāvayitum}* saṃyuktas tv arthaśabdena tadarthaḥ śrutisaṃyogāt // ms_2,3.18 // asty agniḥ, tatra naivāraś carur bhavati, ity uktvā, yad enaṃ carum upadadhātīti samāmananti. tatra sandihyate, kiṃ carur yāgārtho yāgaṃ kṛtvāvaśiṣṭa upadhātavyaḥ, utopadhānārtha eveti. yāgārtha iti brūmaḥ, caror hi prasiddhaṃ kāryaṃ yāgo nopadhānam. ucyate - yady api yāgārthatā caroḥ prasiddhā, tathāpi devatāvacanasaṃbandhābhāvād yajatiśabdāsaṃbandhāc ca na yāgārthateti gamyate. tad ucyate - tasyaiva vākyaśeṣe śrūyate, bṛhaspater vā etad annaṃ yan nīvārā iti, tena devatāvacanena sannihitenaikavākyatā bhaviṣyatīti bṛhaspatidevatāka upadhātavya iti. tasmād yāgārthaś carur ity evaṃ prāptam. evaṃ prāpte brūmaḥ - saṃyuktas tv arthaśabdena kāryaśabdenopadadhātīti tad arthaḥ eva syād upadhānārthaḥ. upadadhātinā cāsya pratyakṣam ekavākyatvam, parokṣaṃ devatāvacanenānumeyam, carum upadadhātīti hi pratyakṣaṃ vākyam. bārhaspatyam upadadhātīty ānumānikam. tasmāt kṛtsnaś carur upadhātavyaḥ, tataś ccet kiṃcid ijyāyāṃ viniyujyeta, tad anyatra śrutam anyatra kṛtaṃ bhavet. yat tu bārhaspatyā nīvārā iti, arthavādaḥ sa iti. yat tūktam - prasiddhā caror yāgārthateti, prasiddhir vākyena bādhyate. tasmād upadhānārtha iti siddham. [187]{*2/351*} notes: *{2/351: e2: 3,186; e4: 3,398; e5: 2,587; e6: 1,128}* pātnīvate tu pūrvatvād avacchedaḥ // ms_2,3.19 // tvāṣṭraṃ pātnīvataṃ vidhāyedam ucyate{*2/352*}, yat paryagnikṛtaṃ pātnīvatam utsṛjantīti. tatra sandehaḥ, kiṃ tvāṣṭrasya paryagnikṛtasyaiṣa utsargo vidhīyate, uta tasmād yāgāntaram iti. yadi paryagnikṛtam utsṛjantīti padadvayaṃ paraspareṇa saṃbaddham, tatas tvāṣṭrasyotsargaḥ, atha pātnīvataśabda utsṛjatinā saṃbadhyeta, tato yāgāntaram. kiṃ tāvat prāptam? yāgāntaram iti. kutaḥ? pūrvas tvāṣṭraḥ pātnīvataś ca, ubhayaviśeṣaṇaviśiṣṭaḥ kathaṃ pātnīvataśabdenānūdyeta. api ca tvāṣṭrasyotsarge vidhīyamāne paryagnikṛtam iti viśeṣaṇaṃ nāvakalpeta. ato brūmaḥ - paryagnikṛtasya pātnīvatatā vidhīyate, sa eva yāga iti. evaṃ prāpte brūmaḥ - na karmāntaram, pūrvasyaivotsṛjatiśabdenāvacchedo vidhīyate. kim evaṃ bhaviṣyati. yajimattā tāvat kalpayitavyā na bhaviṣyati, utsṛjatiśabdaś ca śrutyotsargaṃ vidadhad vākyena na bādhito bhaviṣyati, karmāntarapakṣe vākyena pātnīvatatāyāṃ vidhīyamānāyām arthāt prāpta utsargo dhātunānūdyeta. api ca paryagnikṛtasya pātnīvatatā pūrvasya viditaiva, sā vidhātum na śakyate. tasmāt pūrvasya karmaṇo 'vacchedaḥ. yat tūktam, tvāṣṭrasyotsargo vidhīyamāne paryagnikṛtam iti viśeṣaṇaṃ tāvan nāvakalpeteti, naiṣa doṣaḥ, atantram evātra pātnīvataśabdo nāsau viśeṣyate, ata eva tvāṣṭraḥ pātnīvata ubhayaviśeṣaṇaviśiṣṭaḥ kevalena pātnīvataśabdena lakṣaṇayānūdyeteti na doṣaḥ. tasmād avaccheda iti siddham. [188]{*2/353*} notes: *{2/352: vgl. kāṭha.s. 30.1}* *{2/353: e2: 3,189; e4: 3,406; e5: 2,591; e6: 1,129}* adravyatvāt kevale karmaśeṣaḥ syāt // ms_2,3.20 // na kasyacid api prakaraṇe śrūyate, eṣa vai haviṣā havir yajate yo 'dābhyaṃ gṛhītvā somāya yajata iti, tathā parā vaitasyāyuḥ prāṇa eti yo 'ṃśuṃ gṛhṇātīti{*2/354*}. tatra sandehaḥ, kiṃ yāgāntaram etad grahaṇakam, uta jyotiṣṭomayāge grahavidhir iti. kiṃ prāptam? yāgāntaram iti. kutaḥ? apūrvanāmadheyasaṃyogāt, na prakṛtāv etan nāmadheyako yāgo 'sti, na grahaḥ kaścid yo 'bhyasyeta. tasmād yāgāntaram. nanu dravyadevataṃ na śrūyate. mā bhūd dravyadevatam, sākṣād eva yajatiśabdo vidyate. tasmāt karmāntaram adābhyasaṃjñakam, aṃśusaṃjñakaṃ ca yāgaṃ karotīty evaṃ prāptam. evaṃ prāpte brūmaḥ - adravyadevatāke kevale nāmadheye śrūyamāṇe brūmaḥ, jyotiṣṭome eva grahābhyāsaviśeṣavidhānam iti. kutaḥ? etat tāvad grahasya nāmadheyaṃ na yāgasya, grahaṇena sākṣāt saṃbandhāt, vyavahitatvād yāgasya. aṃśur iti ca muktasaṃśayam eva grahanāmadheyam, na ca grahabhede yāgabhedo bhavati, na ca, dravyadevataṃ śrūyate. yato gṛhṇātir yajimadvacano bhavet, yad apy uktam, sākṣād atra yajatiśabdo vidhāyaka iti, naivaṃ śakyaṃ karmāntaraṃ vidhātum, vihitayāgavacano hi saḥ, viśeṣābhāvāt. tasmād yajatinā jyotiṣṭoma evocyate, aṃśvadābhyaśabdābhyām apy aparau grahābhyāsau vidhīyeta iti siddham. [189]{*2/355*} notes: *{2/354: tait.s. 3.3.4.1}* *{2/355: e2: 3,191; e4: 3,411; e5: 2,594; e6: 1,130}* agnis tu liṅgadarśanāt kratuśabdaḥ pratīyeta // ms_2,3.21 // asty agniḥ, ya evaṃ vidvān agniṃ cinuta iti, evaṃ vidhāya śrūyate, athāto 'gnim agniṣṭomenaivānuyajati, tam ukthena, tam atirātreṇa, taṃ ṣoḍaśinetyevamādi{*2/356*}. tatra sandehaḥ, kim ayam agniśabdo yāgavacano jyotiṣṭomādibhyaḥ karmāntaraṃ cinuta ity ākhyātena vidhīyate, uta dravyavacano jyotiṣṭomādiṣu guṇavidhānam iti. kiṃ prāptam? yāgavacana iti. kutaḥ? liṅgadarśanāt, liṅgaṃ hi dṛśyate, agneḥ stotram agneḥ śastram iti tathā, ṣaḍupasadḥ 'gneḥ cityasya bhavantīti, yasya stotraṃ śastram upasadaś ca tasyāgniśabdo vācaka iti gamyate, yāgasyaitat sarvam, tasmāt yāgavacana iti. nanu liṅgam asādhakam, prāptir ucyatām iti. atrocyate - athāto 'gnim agniṣṭomenaivānuyajatīti yāgam abhinivartayatīty ucyate, tam agnim iti viśinaṣṭi. tasmād agnisaṃjñaka iti gamyate. anuśabdo 'py upasargo yajater viśeṣaka evam upapadyate, yady agnir yāgaḥ. tasmāt kratuśabdaḥ pratīyeta. notes: *{2/356: tait.s. 5.5.2.1}* dravyaṃ vā syāc codanāyās tadarthatvāt // ms_2,3.22 // dravyaṃ vāgniśabdenocyeta. katamad dravyam? yad etaj jvalanaḥ, atra hy eṣa prasiddhaḥ. cinuta ity eṣā hi codanā cayanārthā na yajaty arthaṃ śaknoti vaditum, cayanenainaṃ saṃskurute citau sthāpayatīti. anuśabdaś ca paścād artho bhaviṣyati, cayane nirvṛtte paścād agniṣṭomena yāgena yajatīti. [190]{*2/357*} notes: *{2/357: e2: 3,193; e4: 3,417; e5: 2,597; e6: 1,130}* tatsaṃyogāt kratus tadākhyaḥ syāt tena dharmavidhānāni // ms_2,3.23 // yat tu liṅgadarśanam uktam, yāgavacano 'gniśabda iti, tat teṣv eva liṅgasaṃyukteṣu vacaneṣu, na sarvatra, teṣu cityāgnisaṃyogāt, yāge lakṣaṇaśabdaḥ, tena kratuvacanāni taddharmavidhānānīty adoṣaḥ. prakaraṇāntare prayojanānyatvam // ms_2,3.24 // kuṇḍapāyinām ayane śrūyate, māsam agnihotraṃ juhoti, māsaṃ darśapūrṇamāsābhyāṃ yajata ityevamādi. tatra sandihyate, kiṃ niyate 'gnihotre niyatayoś ca darśapūrṇamāsayor māso vidhīyate kālaḥ, atha kiṃ niyatāgnihotrān niyatābhyāṃ ca darśapūrṇamāsābhyāṃ karmāntaravidhānam iti. kiṃ tāvat prāptam? niyateṣu kālavidhir iti. kutaḥ? kālavidhisarūpa eṣa śabdo māsam iti. kathaṃ kālavidhisarūpatā? yad agnihotraṃ juhotīti viditam, māsam ity aviditam. evaṃ cāgnihotraśabdo darśapūrṇamāsaśabdaś ca nārthāntaravṛttau bhaviṣyataḥ, tasmāt kālavidhiḥ. nanu kuṇḍapāyinām ayanaprakaraṇaṃ bādhyetaivam. kāmaṃ bādhyatām, vākyaṃ hi balavattaram. evaṃ prāpte brūmaḥ - prakaraṇāntare śrūyamāṇaṃ vākyaṃ yasya prakaraṇe, tasya vācakaṃ bhavitum arhati. nanu pratyakṣo 'gnihotrasya darśapūrṇa[191]{*2/358*}māsayoś ca guṇavidhiḥ. na, ity ucyate. katham? upasiddhaś caritveti hy uktvedam abhidhīyate, na ca, upasado 'gnihotrasya darśapūrṇamāsayoś ca santi. tasmād aśakyas tatra māsavidhiḥ. athocyate, upasado 'pi vidhīyanta iti. tathā guṇavidhānārtho 'smin vākye 'nekaguṇavidhānād vākyaṃ bhidyeta. asmin pakṣe punar atantram agnihotraśabdo na karma viśekṣyati, tena vākyabhedo na bhaviṣyati. tasmāt karmāntaram iti siddham. notes: *{2/358: e2: 3,195; e4: 3,419; e5: 2,599; e6: 1,131}* phalaṃ cākarmasannidhau // ms_2,3.25 // anārabhya kiṃcic chrūyata āgneyam aṣṭākapālaṃ nirvaped rukkāmaḥ{*2/359*}; agnīṣomīyam ekādaśakapālaṃ nirvaped brahmavarcasakāmaḥ{*2/360*}; aindrāgnam ekādaśakapālaṃ nirvapet prajākāma iti{*2/361*}. atra sandihyate, kiṃ prākṛteṣv āgneyādiṣu phalaṃ vidhīyate, uta prākṛtebhyaḥ karmāntarāṇy etāni? kiṃ prāptam? prākṛteṣu phalavidhir iti. kutaḥ? viditā āgneyādayaḥ pratyabhijñāyante, tasmāt teṣām anuvādaḥ phalasaṃbandhārtha iti. evaṃ prāpte brūmaḥ - phalaṃ ca bhedakam akarmasannidhau śrūyamāṇam. katham? anuvāde sati na śakyeta phalaṃ vidhātum, vidhāyakasyābhāvāt, na hi, avidhīyamāno hy upāyo ruco bhavatīti gamyate. api ca rukkāme 'tra vidhīyamāne kāmasya [192]{*2/362*} anityatvāt, āgneyādīnāṃ nityatvāt saṃbandho nāvakalpeta. evaṃ sarvatra. tasmāt karmāntarāṇi. notes: *{2/359: vgl. tait.s. 2.2.3.3}* *{2/360: tait.s. 2.3.3.3}* *{2/361: tait.s. 2.2.1.1}* *{2/362: e2: 3,201; e4: 3,430; e5: 602; e6: 1,131}* sannidhau tv avibhāgāt phalārthena punaḥśrutiḥ // ms_2,3.26 // asty aveṣṭiḥ, āgneyo 'ṣṭākapālaḥ puroḍāśo bhavatītyevamādiḥ, tāṃ prakṛtyocyate, etayānnādyakāmaṃ yājayeteti. tatra sandehaḥ - kiṃ karmāntaram aveṣṭer utāveṣṭir eveti? kiṃ prāptam, karmāntaram iti, uktena nyāyena. evaṃ prāpte brūmaḥ - sannidhau phalārthena punaḥśrutir aveṣṭer eva, na karmāntaram iti. kutaḥ? avibhāgāt, etayety eṣa śabdo na śaknoty aveṣṭyā vibhaktaṃ yāgam anyaṃ vaktum, sannihitasya pratinirdeśaka eṣa śabdaḥ. tasmād aveṣṭir evānnādyakāmasya vidhīyata iti. kiṃ prayojanam? yady aveṣṭiḥ, āgneyādīni havīṃṣi. atha karmāntaram, anyahaviṣko yāga iti. āgneyasūktahetutvād abhyāsena pratīyeta // ms_2,3.27 // darśapūrṇamāsayor āgneyo 'ṣṭākapālo 'māvāsyābhyāṃ paurṇamāsyāṃ cācyuto bhavatīti vidhāya punar ucyate, āgneyo 'ṣṭākapālo 'māvāsyāyāṃ bhavatīti. tatra sandehaḥ - kim amāvāsyāyāṃ dvir āgneyena yaṣṭavyam, uta sakṛd iti. kiṃ prāptam? āgneyasūktahetutvād abhyāsena pratīyate, ekasyaivaṃ punaḥśrutir aviśeṣād anarthakaṃ hi syād iti{*2/363*}. [193]{*2/364*} notes: *{2/363: ms 2.2.2}* *{2/364: e2: 3,204; e4: 3,441; e5: 2,605; e6: 1,132}* avibhāgāt tu karmaṇā{*2/365*} dvir ukter na vidhīyate // ms_2,3.28 // naitad asti, punar abhyasitavya āgneya iti. kutaḥ? na, abhyāsasya vācakaḥ śabdo 'stīti. nanv āgneyaḥ punaruccaritaḥ paraṃ karma vidhāsyati. neti brūmaḥ, śabdaḥ punaruccarito{*2/366*} na punar arthaḥ kartavya iti śaknoti vaditum, yo 'sya prathamam uccaritasyārthaḥ, śatakṛtvo 'py uccaritasya sa evārtho bhaviṣyati, nānyaḥ. nanu vihitam eva punar viśiṣṭaṃ vidadhad anarthako bhavati. bhavatu kāmam anarthakatvam, na tv anyaṃ śaknoti vaditum, bhaved upapannam anarthakatvam, na tv arthāntaravacanatā. tasmān na dvir abhyasyeteti. notes: *{2/365: e1,6; e2,4,5: karmaṇo}* *{2/366: e2,4: punaruccārito}* anyārthā vā punaḥśrutiḥ // ms_2,3.29 // atha vā, nānarthikā punaḥśrutiḥ, arthavādārthā bhaviṣyatīty ucyate. kim arthavādena prayojanam? yadā pūrvenaiva vākyena sārthavādakena vihitaḥ āgneyaḥ, kamanyam arthaṃ vidhātum śrutiḥ{*2/367*} prayujyeta? śrutimātraṃ{*2/368*} yan na kasyacid vidhānārtham, tad anarthakam, ity uktam, āmnāyasya kriyārthatvād ānarthakyam atadarthānām iti{*2/369*}, śrutaś cāśrutaś{*2/370*} ca tāvān eva so 'rthaḥ, yathā śrutā cāśrutā{*2/371*} ca devatā aṅgabhāvaṃ sādhayati, evam etad iti. tad ucyate - anyārthā vā punaḥśrutiḥ, na āgneyaṃ vidhātum, aindrāgnavidhānārthā, āgneyo 'ṣṭākapālo 'māvāsyāyāṃ bhavaty eva, na kevalenāgninā sa sādhur bhavatītīndrasahito 'gniḥ samīcīnataraḥ, tasmād aindrāgnaḥ kartavya iti. [194]{*2/372*} notes: *{2/367: e1,6; e2,4,5: stutiḥ}* *{2/368: e1,6; e2,4,5: stutimātraṃ}* *{2/369: ms 1.2.1}* *{2/370: e1,6; e2,4,5: stutaś cāstutaś}* *{2/371: e1,6; e2,4: stutā vāstutā vā, e5: stutā cāstutā ca}* *{2/372: e2: 3,207; e4: 3,446; e5: 2,607; e6: 1,133}* yāvajjīviko 'bhyāsaḥ karmadharmaḥ prakaraṇāt // ms_2,4.1 // bahvṛcabrāhmaṇe śrūyate - yāvajjīvam agnihotraṃ juhotīti, yāvajjīvaṃ darśapūrṇamāsābhyām yajeteti. atra sandeheḥ - kiṃ karmadharmo 'bhyāso yāvajjīvikatā, uta kartṛdharmo niyamaś codyate yāvajjīvikateti. kathaṃ karmadharmo 'bhyāsaḥ, kathaṃ vā kartṛdharmo niyama iti. yadi juhotir anuvādaḥ, yāvajjīvam iti vidhiḥ. tataḥ karmadharmo 'bhyāsaḥ, yadi viparītam, tataḥ kartṛdharmo niyama iti. kiṃ tāvat prāptam, karmadharmo 'bhyāsaḥ. kutaḥ? prakaraṇāt, yadīyaṃ vacanavyaktiḥ, juhotiyajatiśabdāv anuvādau, yāvajjīvam iti ca vidhiḥ, tataḥ prakaraṇam anugṛhyate, tasmād abhyāsaḥ. evaṃ kṛtvā satrasaṃstavo yukto bhaviṣyati, jarāmaryaṃ vā etat satraṃ yad agnihotram, darśapūrṇamāsau ceti dīrghakālasāmānyāt. tasmād abhyāsaḥ. kartur vā śrutisaṃyogāt // ms_2,4.2 // atra brūmaḥ - yāvajjīviko 'bhyāso na syāt, kartur dharmo niyamaś codyata iti. kutaḥ? śrutisaṃyogāt. evaṃ śrutiparicchinno 'rtho bhaviṣyati, itarathā lakṣaṇā syāt. katham? yāvajjīvanam, tāvatā kālena kuryād iti, tad etat pradoṣaparisamāptam agnihotram anabhyasya, na śakyate yāvajjīvanakālena kartum, paurṇamāsyam āvāsyāparisamāptau ca darśapūrṇamāsau. yady ucyeta - jīvanakālasyaikadeśe 'pi kṛtaṃ tena kālena kṛtaṃ bhavatīti. naitad evam, [195]{*2/373*} arthaprāptaṃ hi tan na vidhātavyaṃ śabdena, jīvanaparimitaḥ kālo yaḥ, tena parisamāpayitavyam ity arthād abhyāsaḥ, sa hi kartavyatayā śrūyate, na cāsāv juhotiyajatibhyām ucyate, lakṣaṇayā tu gamyate. yāvajjīvaṃ juhuyāt, yāvajjīvam abhyasyed iti, śrutiś ca prakaraṇād balīyasī. yadīyaṃ vacanavyaktir asya vākyasya, yāvajjīvam ity anuvādo juhoti yajatīti ca vidhānam, ity evaṃ yajatijuhotiśabdau svārthāv eva bhaviṣyataḥ, yāvajjīvaśabdo 'pi jīvanavacana eva, nābhyāsalakṣaṇo bhaviṣyatīti jīvane nimitte karma vidhīyate, jīvaṃś ced dhotavyam iti, jīvanaṃ nimittam, na kālaḥ, niyatanimittatvān niyataṃ karma tenocyate, kartur dharmo niyamaś codyata iti. notes: *{2/373: e2: 3,210; e4: 3,451; e5: 2,609; e6: 1,134}* liṅgadarśanāc ca, karmadharme hi prakrameṇa niyamyeta, tatrānarthakam anyat syāt // ms_2,4.3 // liṅgaṃ ca bhavaty api ha vā eṣa svargāl lokāc chidyate yo darśapūrṇamāsayājī paurṇamāsīm amāvāsyāṃ vātipātayeteti. kathaṃ liṅgam? karmadharme hi prakrāntaṃ satraṃ yāvajjīvanakālena parisamāpyeta, na tatra kālātipātaḥ syāt. tatra cānarthakam anyat syāt prāyaścittādi vidhīyamānam. vyapavargaṃ ca darśayati, kālaś cet karmabhedaḥ syāt // ms_2,4.4 // vyapavargasya samāpanasya darśanaṃ bhavati, darśapūrṇamāsābhyām iṣṭvā somena yajeteti. yadi darśapūrṇamāsābhyām iṣṭvā somasya kālo 'sti, vyaktaṃ na yāvajjīvanakālena tau parisamāpyete. atha jīvanaṃ nimittam, upapadyate karmabhedaḥ, darśapūrṇamāsau parisamāpya somaṃ karmāntaraṃ kuryād iti. [196]{*2/374*} api cāhitāgnir vā eṣa yo 'gnihotraṃ juhoti na darśapūrṇamāsau yajeta, yā āhutibhājo devatās tā anudhyāyinīḥ karotīty anudhyāyinīvacanaṃ bhavati, niyato ya āhutibhāgaḥ, tasmin adīyamāne 'nudhyāyinīvacanaṃ bhavati. yas tv aniyata āhutibhāgas tam{*2/375*} anudhyāyanti, idaṃ no bhaviṣyatīti, niyataś ca bhāgo niyamapakṣe bhavati, na kāmyapakṣe, karmadharme ca kāmyam agnihotraṃ ca darśapūrṇamāsau ca, tasmān niyamapakṣaḥ. api ca śrūyate, jarāmaryaṃ vaitat satraṃ yad agnihotraṃ darśapūrṇamāsau ca, jarayā ha vaitābhyāṃ nirmucyate mṛtyunā ceti jarāmaraṇanirmocanāvadhāraṇavacanaṃ ca niyamapakṣa upapadyate. kāmyapakṣe hy aprayogād api mucyeta. notes: *{2/374: e2: 3,214; e4: 3,462; e5: 2,611; e6: 1,134}* *{2/375: e2,4,5: na tam}* anityatvāt tu naivaṃ syāt // ms_2,4.5 // tuśabdo 'nvācaye, itaraś ca paśyāmaḥ, kartur dharmo niyamaś codyata iti. yadi pūrvasya homasya guṇavidhir bhavet sa ekaikaḥ pūrvo 'gnihotrahomo 'nityaḥ syāt, kāmasaṃyogena śruto nānyaḥ kaścin nityaḥ, tatra liṅgaṃ virudhyeta, jarāmaryaṃ vaitat satraṃ yad agnihotraṃ darśapūrṇamāsau, jarayā vaitābhyāṃ nirmucyate mṛtyunā ceti. kathaṃ virudhyate? jarāmaraṇanirmocanādhāraṇavacanaṃ niyamapakṣa upapadyate, kāmyapakṣe 'prayogād api mucyeta. virodhaś cāpi pūrvavat // ms_2,4.6 // itaś ca paśyāmo na pūrvābhyāso guṇaś codyata iti. kutah? virodhāt, virodho bhavati, darśapūrṇamāsavikārāḥ sauryādayo 'pi yāvajjīvam abhyasitavyā bhaveyuḥ. so 'nārabhyārthaḥ pratijñātaḥ syāt. ato 'pi paśyāmo niyama iti satrasaṃstavaś ca santatabhāvam upapatsyate. [197]{*2/376*} notes: *{2/376: e2: 3,216; e4: 3,467; e5: 2,612; e6: 1,135}* kartus tu dharmaniyamāt kālaśāstraṃ nimittaṃ syāt // ms_2,4.7 // yadi kartur dharmo niyamaś codyeta, tato jīvanaṃ nimittam, jīvane nimitte karma vidhīyate. tatra prayoge parisamāptaṃ karma, tathā vyapavargasya darśanam akḷptaṃ bhavati, tasmāt kartṛdharmo niyamaś codyata iti siddhaṃ bhavati. nāmarūpadharmaviśeṣapunaruktinindāśaktisamāptivacanaprāyaścittānyārthadarśanāc chākhāntareṣu karmabhedaḥ syāt // ms_2,4.8 // iha śākhāntarāṇy udāharaṇam, kāṭhakaṃ kālāpakaṃ paippalādakam ityevamādīni. tatra sandehaḥ, kim ekasyāṃ śākhāyāṃ yat karmāgnihotrādi śrūyate, tac chākhāntare punaḥ śrūyamāṇam bhidyeta tasmāt, uta na bhidyeta? bhidyeteti paśyāmaḥ. kutaḥ? nāmabhedāt, ekaṃ kāṭhakaṃ nāma, anyat kālāpakaṃ nāma, evaṃ nāmabhedād bhedaḥ. nanu granthanāmaitat. satyam, karmaṇām apīti brūmaḥ, karmabhir apy evamādīnāṃ sāmānādhikaraṇyam ekavibhaktitvaṃ ceti. rūpabhedāc ca, ekasyāṃ śākhāyām agnīṣomīyam ekādaśakapālam āmananti, ekasyāṃ dvādaśakapālam, evaṃ bhinnaṃ rūpam{*2/377*}, katham iva na karmāntaraṃ bhaviṣyati. dharmaviśeṣāc ca, kārīrīvākyāny adhīyānās taittirīyā bhūmau bhojanam ācaranti, apare śākhino nācaranti, tathāgnim adhī[198]{*2/378*}yānāḥ kecid upādhyāyasyodakumbhānāharanti, apare na, aśvamedham adhīyānāḥ kecid aśvasya ghāsam āharanti, apare na, pare 'nyaṃ dharmam ācaranti, aśvaghāsāder ekeṣām upakāram ākāṅkṣaty aśvamedhādiḥ, ekeṣāṃ nākāṅkṣati, sa evaikaḥ kathaṃ nākāṅkṣeta kathaṃ vānyad ākāṅkṣitum arhati, ato gamyata anyad iti. punaruktiprasaṅgāc ca, yadi sarvaśākhāpratyayam ekaṃ karma, ekasyāṃ śākhāyāṃ vihitasya karmaṇaḥ śākhāntare vacanaṃ punaruktam anarthakaṃ syāt. na tu bhedapakṣa eṣa doṣo 'sti, tasmād api karmabhedaḥ. nindāvacanāc ca prātaḥ prātaranṛtaṃ te vadanti purodayā{*2/379*} juhvati ye 'gnihotraṃ divākīrtyam ādivā kīrtayantaḥ sūryo jyotir na tadā jyotir eṣām iti kecic chākhino 'nuditahomaṃ nindanti, apare punar uditahomaṃ nindanti, yathātithaye pradrutāyānnam āhareyus tādṛk tad yady udite juhvatīti{*2/380*}, sarvaśākhyāpratyaye viruddham, na tu karmabhede, tasmād api bheda iti. aśakteś ca, na śaknuyuḥ khalv api sarvaśākhāpratyayam upasaṃhartum, tatrānārabhyo 'rtho vidhīyata iti pratijñātaṃ bhavet, śakyaṃ tu karmabhede, ataḥ karmabheda iti. samāptivacanāc ca, asamāpte 'pi samāpter vacanaṃ bhavati, kecid āhuḥ, atrāsmākam agniḥ parisamāpyata iti, apare 'nyaparisamāptiṃ vyapadiśanti, tad ekakarmatve nopapadyate, na hi tatra ca{*2/381*} parisamāpyeta, anyatra na. bhede tu yuktam, tasmād bheda iti. prāyaścittavidhānāc ca, kecid anuditahomavyatikrame prāyaścittam āmananti, kecid uditahomavyatikrame vṛddhe ca prāyaścittam, na ca karmaikatva ubhayathā vṛddhiḥ saṃbhavati, karmabhede tu yad anudite homakarma, tad udite vṛddham, itarad apy udite, tasmād api bhedaḥ. anyārthadarśanāc ca, idaṃ śrūyate, yadi purā didīkṣāṇāḥ syuḥ yadi vaiṣāṃ gṛhapatir gṛhapater vānusatriṇa iti, ta enam eva [199]{*2/382*} bṛhatsāmānaṃ kratum upeyur upetaṃ hy eṣāṃ rathantaram, atha yady adidīkṣāṇā itīṣṭavatām aniṣṭapūrvāṇāṃ ca dvādaśāhe darśanam upapadyate yadi karmabhedaḥ, ekakarmatve nāvakalpyate. katham? tāṇḍake{*2/383*} śrūyate, eṣa vāva prathamo yajño yajñānām, yaj jyotiṣṭomaḥ, ya etenāniṣṭvāthānyena yajeta gartapatyam eva taj jāyeta pravām īyata iti{*2/384*}, tat sarvatra syāt, tatrādidīkṣāṇāṃ dvādaśāhe darśanaṃ nopapadyate, tasmād api karmabhedaḥ. athāparaṃ liṅgadarśanam, yat pakṣasamitāṃ pinuyāt kanīyāṃsaṃ yajñakratum upeyāt kanīyasīṃ prajñāṃ kanīyasaḥ paśūn kanīyo 'nnādyaṃ pāpīyān syāt, atha yadi vedisaṃmityā minotīti{*2/385*} pakṣasamāne pratiṣiddhe vedisaṃmānasya darśanaṃ bhavati, tat tu karmabheda upapadyate, pākṣikasya vedisaṃmānasya darśanam ekakarmatve nopapadyate. katham? eke hi samāmananti, rathākṣamātrāṇi yūpāntarālāni bhavantīti{*2/386*}, tat sarvatra syāt, tatra ca no pakṣasaṃmānaṃ no vedisaṃmānaṃ syāt, vedisaṃmānadarśanaṃ nopapadyate, tasmād api karmabhedaḥ. aparaṃ ca liṅgadarśanam, keṣāṃcij jyotiṣṭome śrūyate, dve saṃstutānāṃ virājam atiricyeta iti, pareṣāṃ tisraḥ saṃstutānāṃ virājam atiricyanta ity ekakarmatve virodhaḥ, nānākarmatve kasmiṃścij jyotiṣṭome dve, kasmiṃścit tisraḥ, tasmāt karmabheda iti. api ca sārasvate śrūyate, ye puroḍāśinas te upaviśanti ye sānnāyinas te vatsān vārayanti. sānnāyina iṣṭaprathamayajñāḥ, puroḍāśino viparītāḥ, ubhayeṣāṃ sārasvate darśanam avakalpate karmabhede, ekakarmatve sarveṣāṃ jyotiṣṭomapūrvatvaṃ syāt, tatra darśanaṃ nopapadyate. api ca śrūyate - upahavyo niruktaḥ{*2/387*}, agniṣṭomo yajñaḥ rathantara[200]{*2/388*}sāmā, aśvaḥ śyāvo dakṣiṇā, pareṣāṃ śrūyate, upahavyo 'niruktaḥ, uktho{*2/389*} yajño bṛhatsāmā, aśvaḥ śveto rukmalalāṭo dakṣiṇeti, karmaikatve rathantaravacanaṃ bṛhadvacanaṃ cānarthakam, śākhādvayapratyayatvād bṛhatsāmā rathantarasāmā vā syāt, sa cāyaṃ prakṛtita evaṃlakṣaṇakaḥ prāptaḥ, nānākarmatve tv anyo bṛhatsāmānyo rathantarasāmeti yuktaṃ bhavati, tasmāc chākhāntare karmabhedo bhavitum arhati. notes: *{2/377: e1,5; e2,4,6: bhinnarūpam}* *{2/378: e2: 3,219; e4: 3,469; e5: 2,615; e6: 1,136}* *{2/379: e2,4,6: purodayāj; e5: purodayājū juhvati}* *{2/380: śāṅkhā.br. 2.9; tait.br.2.1.2.12}* *{2/381: e1,6; e2,4,5: na hi tad eva tatra}* *{2/382: e2: 3,220; e4: 3,470; e5: 2,626; e6: 1,136}* *{2/383: e2,4,5,6: tāṇḍyake}* *{2/384: tā.br. 16.1.2}* *{2/385: mait.s. 3.4.8}* *{2/386: tait.s. 6.6.4.1}* *{2/387: e1,6; e2,4,5: 'niruktaḥ}* *{2/388: e2: 3,221; e4: 3,471; e5: 2,617; e6: 1,137}* *{2/389: e1,6; e2,4,5: ukthyo}* ekaṃ vā saṃyogarūpacodanākhyāviśeṣāt // ms_2,4.9 // na caitad asti, yad uktam - śākhāntareṣu karmabheda iti, sarvaśākhāpratyayaṃ sarvabrāhmaṇapratyayaṃ caikaṃ karma, arthasaṃyogasyāviśeṣāt, tad eva prayojanam uddiśya tad eva vidhīyamānaṃ pratyabhijānīmaḥ. rūpam apy asya tad eva dravyadevatam, puruṣaprayatnaś ca tādṛśa eva codyate, nāmadheyaṃ cāviśiṣṭam, tena tad eva karma sarvaśākhādiṣv iti pratyayaḥ. na nāmnā syād acodanābhidhānatvāt // ms_2,4.10 // yad uktam - nāmabheda iti, parihṛtaṃ tad granthanām ata iti. atha yad uktam - karmaṇo 'pi nāmasāmānādhikaraṇyadarśanād iti. naiṣa doṣaḥ, granthasaṃyogāt karma kāṭhakādi, na karmasaṃyogād granthaḥ kāṭhakaḥ. kathaṃ gamyate? yat karma kāṭhakādisaṃyuktam, tat kāṭhakādiśabdenocyate. kim ato 'pi? yad granthasaṃyogāt kāṭhakaṃ kālāpakaṃ karmocyate. ekatve 'pi kāṭhakagranthasaṃyogāt kāṭhakam, kālāpakagranthasaṃyogāt tu kālāpakaṃ bhaviṣyati. [201]{*2/390*} notes: *{2/390: e2: 3,224; e4: 3,492; e5: 2,618; e6: 1,138}* sarveṣāṃ caikakarmyaṃ syāt // ms_2,4.11 // yadi śabdabhedād bhedo bhavet, śabdaikyāt tarhi karmaikyaṃ bhavet. tatra kāṭhakaśabdābhidhānād aikyaṃ bhaved agnihotrasya darśapūrṇamāsayor jyotiṣṭomasya ca, tacchabdatvāt, na caitad evam. tasmād apy abhedaḥ. kṛtakaṃ cābhidhānam // ms_2,4.12 // idānīṃtanaṃ caitad abhidhānaṃ bhavet, asya na pūrvam āsīt, yataḥ prabhṛti kaṭhasya prakṛṣṭaṃ vacanam, tataḥ prabhṛti pravṛttam, pūrvaṃ nāsīd bhedaḥ, idānīṃ bheda iti viruddham. ekatve 'pi param // ms_2,4.13 // ekakarmatve 'pi rūpabhedo bhavati vacanāt, na ca, vācanike rūpabhede, asatyām api bhedabuddhau karmaṇo bhedo 'bhyavasīyeta. vidyāyāṃ dharmaśāstram // ms_2,4.14 // atha yo dharmaviśeṣa uktaḥ, vidyāgrahaṇārthaḥ saḥ, na karmaṇa upakārakaḥ. kathaṃ gamyate? śrutyādīnām abhāvāt, vidyāsaṃyogāc ca na karmaprayukta iti. āgneyavat punarvacanam // ms_2,4.15 // atha yad uktam - yathāmāvāsyāyām{*2/391*} āgneyasya punaruktadoṣān madhyamaḥ pakṣo nirastaḥ, evam ayam api tasmād eva doṣāt karmaikatvapakṣo nirasitavya iti, etat parihartavyam. (ity ābhāṣāntaṃ sūtram){*2/392*}. [202]{*2/393*} notes: *{2/391: vgl. ms 2.3.27-29}* *{2/392: in e1 geklammert}* *{2/393: e2: 3,226; e4: 3,497; e5: 2,619; e6: 1,139}* advirvacanaṃ vā śrutisaṃyogāviśeṣāt // ms_2,4.16 // naiva khalv etat dvirvacanam, sa evāyam arthaḥ punaḥ śrāvito 'gnihotrādir bahukṛtvo bahubhis tu puruṣaiḥ, na caiko 'rtho bahubhir ucyamānaḥ punarukto bhavati. yadi bhavet, ekasminn eva vede bahubhir ucyamāne bhavet, tasmān na bahukarmasamavāyo 'yam, ekam evedaṃ karmeti. vākyāsamavāyāt // ms_2,4.16a //{*2/394*} notes: *{2/394: dieses sūtra wurde von śabara nicht kommentiert, es findet sich jedoch bei kumārila. in e2,4,5 ist es aufgenommen worden. dies bedingt eine von e1,6 abweichende zählung der folgenden sūtras}* arthāsannidheś ca // ms_2,4.17 // arthāsannidheś ca śākhāśabda upapanno bhaviṣyati, śākhā iva homāḥ śākhāḥ, tad yathā vṛkṣasya śākhāḥ, evam ihāpi vṛkṣasthānīyasya vedasya śākhāḥ. kiṃ śākhāsārūpyam? yathā nānāvasthānam, na caikaikasyāṃ kṛtsnaṃ puṣpaṃ phalaṃ sannihitam, evam ihāpi, naikaikasyāṃ kṛtsaṃ guṇakāṇḍaṃ sannihitam, ity arthāsannidheḥ śākhāśabdopapattiḥ. tasmād apy ekaṃ karmeti. na caikaṃ prati śiṣyate // ms_2,4.18 // na ca, yat kāṭhake 'gnihotram, tat kāṭhakam evaikaṃ puruṣaṃ prati vidhīyate. taittirīyasyāpi tadvihitam eva, puruṣaviśeṣavacanābhāvāt, yac cāgnihotrasya kiṃcid aṅgaṃ vidhīyate, sarvāvasthasya tad agnihotrasya, yac ca kāṭhakasyāgnihotraṃ, tac ca taittirīyakasyeti, viśeṣavacanābhāvāt, tasmāt sarvaśākhyābhir ekaṃ samāptaṃ karmocyata iti. [203]{*2/395*} notes: *{2/395: e2: 3,229; e4: 3,505; e5: 2,620; e6: 1,139}* samāptivac ca saṃprekṣā // ms_2,4.19 // atrāsmākam agniḥ parisamāpyata ity utprekṣitāro bhavanti, anvāroheṣu maitrāyaṇīyānām agniḥ parisamāpyate, asmākaṃ teṣu na parisamāpyata iti, yady anyad eva maitrāyaṇīyānām, anyac ca teṣām, kathaṃ te brūyur eṣv asmākaṃ na parisamāpyata iti, ekatvam upapannam, teṣām api hi te santi. ekatve 'pi parāṇi nindāśaktisamāptivacanāni // ms_2,4.20 // na hi nindā nindyaṃ nindituṃ prayujyate. kiṃ tarhi ninditād itarat praśaṃsitum, tatra na ninditasya pratiṣedho gamyate. kiṃ tarhi ninditāditarat praśaṃsitum, tatra na ninditasya pratiṣedho gamyate. kiṃ tv itarasya vidhiḥ, tatraikasminn agnihotre dvau kālau vihitau vikalpyete, ato na kaścid virodhaḥ. tathāsamarthānām ekasminn api vede vihitaṃ kṛtsnam{*2/396*} aṅgajātam upasaṃhartum aśaktiḥ, samarthānāṃ tu sarvaśākhābhyo 'py āgamitam adhikaṃ vidhim upasaṃhartum śaktir astīti tenaikakarmatve 'pi na viruddham iti. tathaikasminn api karmaṇi kiṃcid vastu samāptam iti kṛtvā samāptiśabdaḥ prayujyate, yathā, ādhvaryave samāpte jyotiṣṭomasya, samāpto jyotiṣṭoma iti bhavati. notes: *{2/396: e2,4: vihitaṃ kṛtsnam}* prāyaścittaṃ nimittena // ms_2,4.21 // yad uktam - uditahomasyāpi prāyaścittāntā{*2/397*} nāvṛddhatā{*2/398*} gamyate, anuditahomasyāpi, tad ekatve virudhyate, [204]{*2/399*} aviruddhaṃ nānātva iti, tat parihartavyam. (ābhāṣāntaṃ sūtram){*2/400*}. notes: *{2/397: e2: prāyaścinnānād; e4: prāyaścitāmnānād; e5: prāyaścittāmnānād}* *{2/398: e2,4,5: vyṛddhatā}* *{2/399: e2: 3,231; e4: 3,509; e5: 2,621; e6: 1,140}* *{2/400: in e1 geklammert}* prakramād vā niyogena // ms_2,4.22 // vāśabdaḥ pakṣaṃ vyāvartayati. naiṣa doṣaḥ, udite hoṣyāmīti prakānte 'nyathā kriyamāṇe bhavati doṣaḥ, tatra prāyaścittasya viṣayo bhaviṣyatīti karmaikatve 'pi na doṣaḥ. samāptiḥ pūrvattvād yathājñāte pratīyeta // ms_2,4.23 // pūrvavati samāptivacanaṃ bhavati, yat prārabdhaṃ tat parisamāpyate, tatrāsmākaṃ parisamāpto 'gnir iti yo 'smābhir jñāyate, prārabdhaś ca parisamāpyata ity abhiprāyaḥ{*2/401*}. notes: *{2/401: e2,4,5,6: parisamāpyate. prārabdhaś cety abhiprāyaḥ}* liṅgam aviśiṣṭaṃ sarvaśeṣatvān na hi tatra karmacodanā tasmād dvādaśāhasyāhāravyapadeśaḥ syāt // ms_2,4.24 // yad uktam - yadi purā didīksāṇā iti, dvādaśāha iṣṭaprathamayajñānām aniṣṭaprathamayajñānāṃ ca darśanaṃ karmabheda upapadyate, na sarvaśākhāpratyayaikakarmaṇīti. naiṣa doṣaḥ, yadi didīkṣāṇā dvādaśāhena, adidīkṣāṇā dvādaśaśāhenety evaṃ tat, na hi sāmavede jyotiṣṭomasya vidhānam. kim ato 'pi? yatra vihitas tatrānūdyate, tena karmabhede 'pi sarvajyotiṣṭomānām eṣa dharmaḥ prāthamyaṃ nāma. ato nānākarmapakṣe 'py avaśyaṃ dvādaśāhasyāhāravyapadeśaḥ kalpanīyas tasmād adoṣaḥ. [205]{*2/402*} notes: *{2/402: e2: 3,232; e4: 3,514; e5: 2,622; e6: 1,140}* dravye cācoditatvād vidhīnām avyavasthā syān nirdeśād vyavatiṣṭheta tasmān nityānuvādaḥ syāt // ms_2,4.25 // dravye cāgnāv acoditatvād ekādaśinyāḥ saṃmānaparimāṇaṃ parti naiṣā vyavasthā syāt, naivāgnāv ekādaśinī codyate, kutaḥ pakṣasaṃmānaṃ vedisaṃmānaṃ vā syāt? dvayam apy etat parārthaṃ kīrtyate, paśvekādaśinīvidhānārtham, yadi pakṣasaṃmitā syād ayaṃ doṣaḥ syāt, vedisaṃmāne na doṣo bhavet, ka etat saṅkaṭamadhyavasānam{*2/403*} arhati? ekasmin yūpa ekādaśa paśavo niyoktavā iti, vācastomādiṣu tu yūpaikādaśinyām asya nityānuvādatvād rathākṣamātrāṇy eva yūpāntarālāni bhaviṣyanti, nityānuvādatvāc cāsaty api pakṣasaṃmāne vedisaṃmāne vaikādaśinīvidhānārthaṃ vacanam upapadyata eveti na doṣaḥ. notes: *{2/403: e1,6; e2,4,5: saṅkaṭamadhyavasātum}* vihitapratiṣedhāt pakṣe 'tirekaḥ syāt // ms_2,4.26 // atirātre gṛhṇāti ṣoḍaśinam iti vihitaḥ ṣoḍaśī, nātirātre gṛhṇāti ṣoḍaśinam iti pratiṣiddhaḥ, tena pakṣe dvayoḥ stotrīyayor atirekaḥ, pakṣe tisṝṇām, tasmād adoṣaḥ. kathaṃ punar ayaṃ dvayos tisṝṇāṃ vātirekaḥ? trivṛd bahiṣpavamānam, tat tāvan navakam. pañcadaśāny ājyāni, tāni [206]{*2/404*} tāvac catvāri, tena sā ṣaṣṭiḥ. pañcadaśo mādhyaṃdinaḥ pavamānaḥ, tayā pañcadaśasaṃkhyayā saha, pūrvayā ca navasaṃkhyayā caturaśītiḥ. saptadaśāni pṛṣṭhāni catvāri, saptadaśa ārbhavaḥ pavamānaḥ, pañcasaptadaśakāni tānīti pañcāśītiḥ. pūrvayā caturśītyā sahaikonasaptatiśatam. ekaviṃśaṃ yajñāyajñiyam, tayaikaviṃśatyā saha tasya navatiśataṃ stotriyā{*2/405*} iti brāhmaṇavādaḥ. agniṣṭomamātram abhipretyocyate, sā virāṭ saṃpūrṇā virāḍ iti daśakākhyāḥ{*2/406*}, traya ekaviṃśakā ukthaparyāyāḥ, sā triṣaṣṭiḥ. ekaviṃśaḥ ṣoḍaśī, tayaikaviṃśatyā saha caturaśītiḥ. pañcadaśakā rātriparyāyās trayaḥ, tatraikaikaparyāyaḥ catuḥstotraḥ, tad aśītiśataṃ saṃpūrṇā virāṭ. trivṛd rathantaraṃ pañcasāma, tan navakam, tataś caturaśīter ekaṃ navakam āgacchati, tathā tisraḥ saṃstutānāṃ virājam atiricyante, yadā ṣoḍaśī na gṛhyate, tadaikaviṃśatyā vinā dve saṃstutānāṃ virājam atiricyete, evam ekakarmatve 'pi liṅgam upapadyate. notes: *{2/404: e2: 3,234; e4: 3,517; e5: 2,623; e6: 1,241}* *{2/405: e2,4: stotrīyā}* *{2/406: e2,4: daśakākhyā}* sārasvate vipratiṣedhād yadeti syāt // ms_2,4.27 // yad uktam - puroḍāśināṃ sānnāyināṃ ca sārasvate darśanaṃ bhavatīti, jyotiṣṭomapūrvakatvāt sarvakarmaṇām, vipratiṣiddham etad iti, tena yadā sānnāyinaḥ puroḍāśina{*2/407*} iti kalpyate. notes: *{2/407: e1,5; e2,4,6 om. puroḍāśina}* upahavye 'pratiprasavaḥ // ms_2,4.28 // atham yad uktam - upahavye bṛhadrathantaravidhānaṃ prakṛtiprāptam eva, ekakarmatve pratiprasavatayāpy asaṃbhavād vidhīyamānam anarthakaṃ syād iti, tat parihartavyam. ābhāṣāntaṃ sūtram. [207]{*2/408*} notes: *{2/408: e2: 3,235; e4: 3,521; e5: 2,624; e6: 1,142}* guṇārthā vā punaḥśrutiḥ // ms_2,4.29 // yadā rathantarasāmā, tadāśvaḥ śveto dakṣiṇā, yadā bṛhatsāmā tadā rukmalalāṭa iti. pratyayaṃ cāpi darśayati // ms_2,4.30 // yadā na sarvaśākhāpratyayam ekaṃ karmeti, katham ekasyāṃ śākhāyāṃ samāmnāyate 'nyasyāṃ guṇo vidhīyate? yathā maitrāyaṇīyānāṃ samidādayaḥ prayājā na samāmnāyante, atha ca guṇāḥ śrūyante, ṛtavo vai prayājāḥ samānīya hotavyā iti{*2/409*}. tathā yeṣāṃ śākhināṃ kuṭarur asīty{*2/410*} aśmādānamantro nāmnātaḥ, teṣām api hi dṛśyate, kukkuṭo 'sīty aśmānam upapādatte, kuṭarur asīti veti. tasmād ekaṃ karmeti pratīmaḥ. notes: *{2/409: mait.s. 1.4.12, vgl. śpbr. 1.5.31}* *{2/410: mait.s. 1.1.6}* api vā kramasaṃyogād vidhipṛthaktvam ekasyāṃ vyavatiṣṭheta // ms_2,4.31 // yo hy anyaśākhāvasthitān vidhīn upasaṃharati, sa svaśākhāvihitaṃ kramam uparuṇaddhīti, tena śākhāntareṣu karmabheda iti. virodhinā{*2/411*} tv asaṃyogād aikakarmye tatsaṃyogād vidhīnāṃ sarvakarmapratyayaḥ syāt // ms_2,4.32 // ucyate - naiṣa śākhāntaravihitānām aikakarmye sati virodhinā{*2/412*} saṃyogaḥ. na hi kramo vākyena virudhyate, durbalo hi kramaḥ, balavad vākyam, vākyena ca śākhāntarīyāṇām upasaṃhāraḥ. tasmāt sarvaśākhāpratyayaṃ sarvabrāhmaṇapratyayaṃ caikaṃ karma codyata iti siddhaṃ bhavati. notes: *{2/411: e1,6; e2,4,5: virodhināṃ}* *{2/412: e1,6; e2,4,5: virodhināṃ}* ============================================================================ adhyāya 3: [208]{*3/1*} notes: *{3/1: e2: 4,1; e4: 3,525; e6: 1,143. e5 enthält jetzt nur noch die śbh-zitate der bṛhatī und bleibt daher unberücksichtigt}* athātaḥ śeṣalakṣaṇam // ms_3,1.1 // nānākarmalakṣaṇaṃ vṛttam, anantaraṃ śeṣalakṣaṇaṃ vartayiṣyāmaḥ. kaḥ śeṣaḥ? kena hetunā śeṣaḥ? kathaṃ ca viniyujyate? iti, śrutyādīni ca viniyoge kāraṇānīti vakṣyate, teṣāṃ ca balavadabalavattā, etat tātparyeṇānyad apy upoddhātādinā. śeṣaḥ parārthatvāt // ms_3,1.2 // iha sūtre śeṣasya lakṣaṇam, yena ca hetunā śeṣa ity ucyate, tad ubhayam ākhyāyate. yaḥ parasyopakāre vartate, sa śeṣa ity ucyate. tad yathā, ye parārthāḥ, te vaktāro bhavanti śeṣabhūtā vayam iheti. nanu yo 'pi pradhānabhūtaḥ, so 'pi kadācit parārthe vartate, yathopādhyāyaḥ pradhānabhūtaḥ śiṣyāṇāṃ vidyāvinayādhāne vartate. satyaṃ vartate. yas tv atyantaṃ parārthaḥ, taṃ vayaṃ śeṣa iti brūmaḥ. yathā, garbhadāsaḥ karmārtha eva svāmino 'naḍvāṃś ca krīyate, vakṣyatīty eva. nanu garbhadāsasyāpi savāmī saṃvidadhāno guṇabhāvamāyāt. neti brūmaḥ, ātmana evāsau saṃvidadhāno guṇabhāvaṃ gacchati, nāntarīyakatvād garbha[209]{*3/2*}dāsasyopakaroti, anaḍuho vā. yas tv atyantaṃ parārthaḥ, taṃ vayaṃ śeṣa iti brūmaḥ. atha tatra kiṃ vṛttam? yais tu dravyaṃ cikīrṣyate guṇas tatra pratīyeta{*3/3*} iti{*3/4*}. tatrāpūrvārthatā vyāvartitā, dṛṣṭaprayojanānāmākhyātānām. iha tu sarveṣām eva śeṣāṇāṃ lakṣaṇam ucyate. notes: *{3/2: e2: 4,15; e4: 3,532; e6: 1,143}* *{3/3: e2: pratīyate}* *{3/4: ms 2.1.8}* dravyaguṇasaṃskāreṣu vādariḥ{*3/5*} // ms_3,1.3 // vādarir{*3/6*} ācāryo 'tra dravyaguṇasaṃskāreṣv eva śeṣaśabda iti mane{*3/7*}, na yāgaphalapuruṣeṣu. dravyaṃ kriyārtham, yadi prayojanavatī kriyā, vyaktaṃ sā dravyeṇa nirvartayitavyā{*3/8*}, tasyā nirvṛttir dravyādṛte na bhavatīti tannirvṛttaye dravyam eṣitavyaṃ bhavati. tasmāt kriyārthaṃ dravyam. guṇaḥ śaknoti viśiṣṭaṃ dravyaṃ coditaṃ lakṣayitum, lakṣitena ca tena prayojanam, viśiṣṭasya kriyāsādhanatvāt. tasmāt so 'pi dravyadvāreṇa kriyāyā upakarotīti{*3/9*} kriyārtha eva. saṃskāro nāma sa bhavati, yasmin jāte padārtho bhavati yogyaḥ kasyacid arthasya, tenāpi kriyāyāṃ kartavyāyāṃ prayojanam iti so 'pi parārthaḥ. tasmād dravyaguṇasaṃskārāḥ parārthatvāc cheṣabhūtāḥ. na tu yāgaphalapuruṣāḥ. yāgas tāvat kartavyaḥ puruṣasya. na hi, tasmin nirvartite kiṃcid aparam asti kartavyam. sa hi puruṣārthaḥ, yad anyad dravyādi, tat tadarthaṃ tasya śeṣabhūtam. sa tu na kiṃcid abhinirvartayituṃ kriyate. phalam api na tena kriyate, tasmiṃs tu kṛte svayam eva tad bhavati. tasmin kṛte phalam asya bhavatīty etāvad gamyate. nāsti śabdo yāgena kriyate [210]{*3/10*} phalam iti. tasmād yāgo na śeṣabhūtaḥ kasyacid arthasya. phalam api na puruṣaṃ pratyupadiśyate. yaḥ svargaṃ kāmayate, sa yāgaṃ kuryād ity etāvac chabdenodiśyate, nātmanaḥ parasya veti. svargaṃ pratīcchāmātreṇa svargakāma iti bhavati. tasmāt puruṣaṃ prati guṇabhāvena na śrūyate svargaḥ. tasmāt so 'pi na śeṣabhūtaḥ. na cet phalayāgau guṇabhāvena codyete, kasya puruṣaḥ pradhānabhūto bhavati. pratyakṣaś cāsya dravyatvāt karma prati guṇabhāvaḥ. tasmād dravyaguṇasaṃskāreṣv eva śeṣabhāvaṃ vādarir{*3/11*} mena iti. notes: *{3/5: e2,4,6: bādariḥ}* *{3/6: e2,4,6: bādarir}* *{3/7: e2,4,6: mene}* *{3/8: e2: nirvartitavyā}* *{3/9: e2: om. iti}* *{3/10: e2: 4,17; e4: 3,539; e6: 1,144}* *{3/11: e2,4,6: bādarir}* karmāṇy api jaiminiḥ, phalārthatvāt // ms_3,1.4 // jaiminis tu khalv ācāryaḥ karmāṇy api śeṣabhūtāni manyate sma, na vādarir{*3/12*} ivāvadhāraṇām anumene. sa hi dadarśa, na yāgaḥ kartavyatayā codyate, phalakāmasya tu tatsādhanopāyatveneti. evaṃ śruto 'rthaḥ parigṛhīto bhaviṣyati. arthavāṃś copadeśaḥ. enam evārthaṃ ṣaṣṭhe 'dhyāye sūtrair eva sādhayiṣyati. iha tu tatsiddhenaiva phalārthatvena śeṣabhāvaṃ yāgasyāpādayati sma. tasmād anavadhāraṇā dravyaguṇasaṃkārāḥ śeṣabhūtāḥ, yāgo 'pi śeṣabhūtaḥ phalaṃ pratīti. notes: *{3/12: e2,4,6: bādarir}* phalaṃ ca puruṣārthatvāt // ms_3,1.5 // phalam api puruṣaṃ pratyupadiśyate. yaḥ svargo me bhaved ity evaṃ kāmayate, tasya yāgaḥ. na yaḥ svargaḥ, sa ātmānaṃ labheteti. kutaḥ. ātmanepadaprayogāt, kartrabhiprāya etad bhavati. kriyāphalam anubhavet kathaṃ puruṣa iti yāgaḥ prayujyate. tasmāt phalaṃ puruṣārthaṃ yāgāc chrūyate, nātma-nirvṛttyartham. tasmāc cheṣabhūtam iti. [211]{*3/13*} notes: *{3/13: e2: 4,19; e4: 3,542; e6: 1,144}* puruṣaś ca karmārthatvāt // ms_3,1.6 // puruṣo 'py audumbarīsaṃmānādiṣu guṇabhūtaḥ śrūyate. tasmād anavadhāraṇaiṣā, dravyaguṇasaṃs-kāreṣu śeṣatvaṃ vādarir{*3/14*} mena iti. athedānīm atra bhagavān vṛttikāraḥ pariniścikāya - dravyaguṇasaṃskāreṣv eva niyato yajiṃ prati śeṣabhāvaḥ, āpekṣika itareṣām. yāgasya dravyaṃ prati pradhānabhāvaḥ, phalam prati guṇabhāvaḥ, phalasya yāgaṃ prati prādhānyam, puruṣaṃ prati guṇatā, puruṣasya phalaṃ prati pradhānatā, audumbarīsaṃmānādi prati guṇatvam. tasmāt saṃmatāvadhāraṇā, dravyaguṇasaṃskārā yāgaṃ prati niyogato guṇabhūtaiveti. notes: *{3/14: e2,4,6: bādarir}* teṣām arthena saṃbandhaḥ // ms_3,1.7 // sto darśapūrṇamāsau, darśapūrṇamāsābhyāṃ svargakāmo yajeteti. tatra śrūyante dharmāḥ, nir-vapaṇam, prokṣaṇam, avahananam ityevamādaya auṣadhadharmāḥ. tathā, utpavanavilāpanayahaṇā-sādanādaya{*3/15*} ājyadharmāḥ. tathā, śākhāharaṇam, gavāṃ prasthāpanam, gavāṃ prastāvanam{*3/16*} ityevamādayo 'pi sāntāyyasya{*3/17*}. teṣu saṃdehaḥ - kiṃ sarve, auṣadhe ājye sānnāyye ca kartavyāḥ, uta ye yatra kriyamāṇā arthavantaḥ, te tatra kartavyā iti. nanu saṃyuktā eva{*3/18*} śrūyante, yathā, vrīhīn avahanti, taṇḍulān pinaṣṭīti. bāḍhaṃ saṃyuktāḥ, avaghātādayas tu padārthā vidhīyante śrutyā, vākyenaiṣāṃ vrīhyādisaṃyogaḥ. ato 'sti saṃśayaḥ. [212]{*3/19*} kiṃ tāvat prāptam? teṣām arthena saṃbandhaḥ. arthena prayojanena, ye yatra kriyamāṇāḥ prayojanavantaḥ, te tatra kartavyāḥ. prathanādaya ājyasāntāyyayor{*3/20*} anupakārakā iti na tatra karaṇīyāḥ. evam utpavanādaya auṣadhasānnāyyayoḥ, śākhāharaṇādaya ājyauṣadhayoḥ. nanu śrūyante sarve sarvatra. etad eva na jānīmaḥ, śrūyante na śrūyanta iti, tad vicārāyitavyam. yady api śrūyaran{*3/21*}, tathāpy anupakārakatvān naiva kartavyā bhaveyuḥ. notes: *{3/15: e2,4,6: grahaṇāsādanādaya}* *{3/16: e2,4: prasnāvanam}* *{3/17: e2: sāṃnāyyasya, e4: sānāyyasya, e6: sānnāyyasya}* *{3/18: e2,4: evaite, e6: evam}* *{3/19: e2: 4,24; e4: 3,545; e6: 1,145}* *{3/20: e2,4: ājyasāṃnāyyayor, e6: ājyasānnāyyayor}* *{3/21: e2,4,6: śrūyeraṃs}* vihitas tu sarvadharmaḥ syāt saṃyogato 'viśeṣāt prakaraṇāviśeṣāc ca // ms_3,1.8 // ucyate - yo 'rthāt prāptaḥ syāt, sa yatra prayojanaṃ tatraiva kriyeta. śabdena tu sarve 'mī padārthā vihitāḥ, tena na, yatra kevalaṃ prayojanaṃ pratyakṣaṃ dṛśyate, tatraiva kartavyāh. kva tarhi? yatra yatra vihitāḥ, te cāmī sarvatra vihitāḥ gamyante. kutaḥ? saṃyogato 'viśeṣāt prakaraṇāviśeṣāc ca. sarveṣāṃ tāvad ājyauṣadhasānnāyyānām apūrveṇa sādhyasādhanasaṃyogo 'viśiṣṭaḥ, yatra kriyamāṇā apūrvasya kṛtā bhavatīti vijñāyate. tathā prakaraṇam aviśiṣṭam, yasmin vihitāḥ sarveṣāṃ vihitā bhavantīti gamyate. ataḥ sarve sarvatra kartavyāḥ, yat tv amī na sarvatropakurvantīti, vidhānasāmarthyāt sarvatropakārakā iti gamyate. sa cāyam adṛṣṭa upakāro bhaviṣyati. arthalopād akarma syāt // ms_3,1.9 // naitat, sarve sarvatra karaṇīyā iti, ye yatra nopakurvanti, na te tatra kriyām arhantīty uktam eva. nanu vidhānasāmarthyāt sarve sarvatropkariṣyanti. neti brūmaḥ. [213]{*3/22*} notes: *{3/22: e2: 4,27; e4: 3,550; e6: 1,146}* phalaṃ tu saha ceṣṭayā śabdārtho 'bhāvād viprayoge syāt // ms_3,1.10 // nāsti vidhānam, yena sarve sarvatropakurvanti. na ca pratyakṣādibhir upakāram avagacchāmaḥ. arthāpattir api niyogatas tatraiva bhavet, yatraiva śabena codanā bhavati, nānyathā. yadi ca prathanādīnām ājyasānnāyyayor anupakurvatām api tatprakaraṇe samāmnāyo 'nupapanno bhavet, tato 'rthād adṛṣṭa upakāraḥ kalpyeta, te tv avaśyaṃ samāmnānīyā auṣadhārtham. phalaṃ hi saha ceṣṭayāvahananādikayāvagamyate tuṣavimocanādi, prayojanaṃ ca tena, na tasmād ṛte puroḍāśaḥ sidhyati, sati cāsminn arthavān prakaraṇe samāmnāyaḥ. arthavati ca tasmin nādṛṣṭakalpanāyāṃ pramāṇam astīty ato na śakyaṃ kalpayitum. yadi ca tatra taṇḍulādiniṣpādanaṃ dṛṣṭaṃ nābhaviṣyat, tato viprayoge taṇḍulādīnām abhāvād upakārasya śabdārthamātraṃ dṛṣṭopakārānapekṣaṃ kartavyam ity ājyasānnāyyayor api kriyamāṇānām adṛṣṭam abhaviṣyat. tasmān na prathanādayaḥ sarvatra. evam utpavanādayaḥ śākhāharaṇādayaś ca. tasmān na, sarve sarvtra kartavyāḥ, prathanādayo nājyasānnāyayyoḥ, auṣadhe eva te, utpavanādaya ājyasya, nauṣadhasānnāyyayoḥ, śākhāharaṇādayaś ca sānnāyyasya, nājyauṣadhayor iti siddham. dravyaṃ cotpattisaṃyogāt tadartham{*3/23*} eva codyeta // ms_3,1.11 // sto darśapūrṇamāsau, tatra samāmananti - sphyaś ca kapālāni ca [214]{*3/24*} agnihotrahavaṇī ca śūrpaṃ ca kṛṣṇājinaṃ ca śamyā colūkhalaṃ ca musalaṃ ca dṛṣṭac copalā caitāni vai daśa yajñāyudhānīti{*3/25*}. tatra saṃdihyate - kiṃ yo ya iha śakyata ebhiḥ kartum, tasmai tasmai padārthāyaitāni samāmnātāni, uta yad yena saṃyuktam, tasmā eveti. kiṃ tāvat prāptam? yad yena śakyam iti. kutaḥ? evaṃ vidhayo bhaviṣyanti tathārthanvataḥ{*3/26*}, itarathā te 'nuvādā niṣprayojanāḥ, prakaraṇāviśeṣaś ca sarvapadārthān prati, yajñāyudhānīti ca yajñasaṃyogo 'viśiṣṭaḥ. tasmāt sarve sarvatrety evaṃ prāptam. evaṃ prāpte brūmaḥ - dravyaṃ cotpattisaṃyogāt tadartham eva codyeta, yo yena padārthena sahotpattivākyena saṃyuktaḥ sa padārthaḥ tenaiva kartavyaḥ, yathā sphyenoddhantīty uddhanārthatā sphyasya vākyena, tad uddhaṇanaṃ na sphyād anyena kartavyam. yadā caivam, tadā prāpta eva sphyaḥ, tasyāyam anuvādo bhavitum arhati, etāni vai daśayajñāyudhānīti. evam ekaisyānuvādaḥ, tena tena vacanena prāptasya. yathā - kapāleṣu śrapayati, agnihotrahavaṇyā havīṃṣi nirvapati, śūrpeṇa vivinakti, kṛṣṇājinam adhastād ulūkhalasyāvastṛṇāti, śamyāyāṃ{*3/27*} dṛṣady{*3/28*} upadadhāti, ulūkhala-musalābhyām avahanti, dṛṣad upalābhyāṃ pinaṣṭīti. prakaraṇāt sarvāṇi sarvatra prāpnuyuḥ, vacanāt tu yathāvacanam, yajñāyudhaśabdo 'pi sāmānyena prayojanaṃ vidadhat tad vādhyetaiva{*3/29*}, parokṣaṃ hi sāmānyavacanena viśeṣavidhānaṃ bhavati, pratyakṣaṃ tu viśeṣavacanena viśeṣavidhānam. tasmād yad yenotpattyā saṃyuktam, tat tatraiva viniyujyata iti siddham. [215]{*3/30*} notes: *{3/23: e2: artham}* *{3/24: e2: 4,30; e4: 3,553; e6: 1,147}* *{3/25: tait. s. 1.6.8.3}* *{3/26: e2: yathārthanvataḥ}* *{3/27: e1,6; e1 (v.l.), e2,4: śamyāyāṃ}* *{3/28: e1,6; e2,4: dṛṣadam, e4 (v.l.): dṛṣad}* *{3/29: e2,4,6: bādhyetaiva}* *{3/30: e2: 4,33; e4: 3,556; e6: 1,147}* arthaikatve dravyaguṇayor aikakarmyān niyamaḥ syāt // ms_3,1.12 // jyotiṣṭome krayaṃ prakṛtya śrūyate - aruṇayā piṅgākṣyaikahāyanyā{*3/31*} somaṃ krīṇātīti{*3/32*}. tatra saṃdehaḥ - kim aruṇimā kṛtsnaprakaraṇe niviśete, uta kraya evaikahāyanyām iti. kathaṃ punaḥ aruṇayā krīṇātīty evaṃ vispaṣṭe krayasaṃbandhe gamyamāne saṃśaya iti. ucyate - iha hi guṇam aruṇimānam amūrtaṃ santaṃ kriyāyāḥ karaṇam iti śabda upadiśati, yat karaṇābhidhāyinyā tṛtīyāvibhaktyā saṃyujya nirdiśati - aruṇayeti, na cāmūrto 'rthaḥ kriyāyāḥ sādhanaṃ bhavitum arhati, ato 'saṃ-bandhaṃ krīṇātināruṇaguṇasyāvagacchāmaḥ. na cāśaṅkanīyam arthaṃ pramāṇabhūtaḥ śabdo 'bhidhāsyatīty evaṃ prakalpanā kadācid upapadyetāpi. kenacit prakāreṇa saṃbandha iti vacanaprāmāṇyaprakārānveṣaṇe buddhir bhavati, tad yadi param, vicārayantaḥ kriyāsaṃbandhasāmarthyam avagamiṣyāmaḥ, ekavākyatayā kraya evāruṇimānaṃ niveśayiṣyāmaḥ. atha tv apramādyadbhir anviṣyamāṇo na kathaṃcana saṃbandha upapatsyate, tato vākyabhedam abhyupagamya prakaraṇadharmam enam adhyavasāsyāmaḥ{*3/33*}. tasmād avaśyaṃ vicāraṇīyam etad iti. kiṃ tāvat prāptam? kṛtsne prakaraṇe niveśaḥ. kasmāt? saṃyogato 'viśeṣāt, prakaraṇāviśeṣāc ca. nanu prakaraṇād vākyaṃ balīyo bhavatīty ekavākyatvād aruṇimā krayeṇa saṃbhantsyata iti. naitad evam avagamyate, na hi vacanaśatenāpy anāra[213]{*3/34*}bhyo 'rthaḥ śakyo vidhātum, yo hi brūyāt - udakena dagdhavyam agninā kledayitavyam iti, kiṃ sa vacanaprayojanasāmañjasyam aśnuvīta? na cāmūrto 'rthaḥ kriyāyāḥ sādhanam upapadyate. tasmād aruṇayā krīṇātīti saṃbandhābhāvād ekavākyatā na bhavatīti. nanu naivāyaṃ guṇavacanaḥ, kiṃ tarhi dravyavacanaḥ. kutaḥ? strīliṅgasaṃbandhāt. dravyaviśeṣā hy ete strī pumān napuṃsakam iti, strīyāṃ yat prātipadikaṃ vartate, tasmāt strīpratyayo bhavatīti, strīpratyayaṃ cāruṇayety upalabhāmahe. tasmād dravyavacanaḥ, aruṇaśabda{*3/35*} iti. tad etad apeśa-lam, tad eva hi dravyam aruṇimnā parichidyamānam aruṇaśabdābhidhānīyatāṃ{*3/36*} labhate, tad evānyaguṇakaṃ nāruṇaśabdaḥ{*3/37*} śaknoty abhivaditum, aruṇimānam eṣa śabdo na vyabhicarati, vy-abhicarati punar dravyam, avyabhicāri ca kāraṇaṃ kāraṇavatām iṣṭam. ato 'sya guṇaḥ svārtha iti gamyate, tad asya pratyakṣato guṇavacanatā gamyate, strīpratyayadarśanāt tu nūnam aruṇāprātipadikaṃ dravyavacanam ity anumānam. pratyakṣaṃ cānumānād balīyaḥ, tasmād guṇavacanaḥ. kathaṃ tarhi strīpratyayasaṃbandhaḥ? bhavati hi guṇavacanasyāpi strīliṅgatā, yathā cāruṇā{*3/38*} buddhiḥ, evam aruṇeti. guṇavacanaś cet krīṇātinā na saṃbadhyate. tasmād vākyabhedaṃ kṛtvā prakaraṇe sarvasminn eva saṃniveśa iti. atha yadi krīṇātinā na saṃbadhyate, tasmin eva vākye ekahāyanīśabdena saṃbhantsyate, na bhaviṣyati vākyabheda iti. tan na, kevalaṃ hi guṇam aruṇaśābdo{*3/39*} 'bhidadhāti, na dravyaguṇau. kevalaṃ ca dravyam ekahāyanīśabdaḥ, na guṇasahitam iti tayoḥ saṃbandhasya vācikāṃ ṣaṣṭhīm antareṇa kathaṃ saṃbandho gamyate? āha - antareṇāpi ṣaṣṭhīm, ekavibhaktinirdeśāt sāmānādhikaraṇyam [217]{*3/40*} avagamiṣyāmaḥ, yathā nīlam utpalam iti. tad anupapannam, rūpād aruṇaśabdasya{*3/41*} guṇavacanatā, kalpanīyaṃ tv ekavibhaktisaṃyogād ekahāyanīśabdasaṃnidhānāc ca tad ekavākyatām abhyupagamyaikahāyanīśabdasāmānādhikaraṇyam, na ca liṅgād vākyaṃ balīyaḥ. tasmād asad etat. tatrocyate - yadā kevalaguṇavacanatāyāṃ śabdaḥ pravartamāno nānyena saṃbandhaṃ labhate, tadānupadeśakatvād ānarthakyaṃ mā bhūd iti dravyaparatām āpadyate, tasyām avasthāyām ekavibhaktiyuktenaikahāyanīśabdena saṃnihitenaikavākyatām āpadyamānaḥ samānādhikaraṇo bhavati, tathā ca kṛtvā, nīlam utpalam ity upapadyate. sa cāyam aruṇāśabdas tasyām avasthāyāṃ vartate, na hy asya svārtham abhidadhata ito vicchinnasya prakaraṇe 'py arthavattā. kutaḥ? yenaiva hetunā saṃbadhyate{*3/42*} krīṇātinā na, nāmūrto{*3/43*} 'rthaḥ kriyāyāḥ sādhanaṃ bhavatīti. na ca kriyāsādhanair dravyaiḥ, na hi kevalaguṇavacanaḥ śaknoti dravyam abhidhātum iti sa eva hetuḥ prakaraṇasaṃbandhābhāve 'pi, tatrāpi saṃbadhyamānaḥ kriyābhir vā saṃbadhyeta, tatsādhanair vā dravyaiḥ, tac cobhayam apy anupapannam. ato 'narthakatvaparijihīrṣayā saṃnihitenaikahāyanīśabdenāruṇāśabdaḥ saṃbadhyate. nāsti vākyabhedaḥ. naitad evam, na hy ayam aruṇāśabda ekahāyanīviśeṣaṇaṃ bhavitum arhati. kiṃ kāraṇam? karaṇavibhaktyā tṛtīyayā samuccarito 'yam, tenaitena tṛtīyāśrutisāmarthyāt kriyāviśeṣaṇena bhavitavyam, kārakāṇāṃ hi kriyayā saṃbandho na dravyeṇeti. sa eṣa śrutisāmarthyāt kriyāviśeṣaṇam, ekavākyatvād{*3/44*} ekahāyanīviśeṣaṇam. śrutiś ca vākyād balīyasī, tasmān nāsyaikahāyanīsaṃbandha iti. nanu ca guṇasya kriyāsaṃbandhābhāvād avivakṣitā kāraka[218]{*3/45*}śaktir{*3/46*} ity ekahāyanīsaṃbandho 'yam adhyavasitaḥ. evam api nopapadyate, yadi kārakābhidhānam avivakṣitam iti guṇaśabdenaitena dravyam abhidhātum iṣyate, tadā prātipadikārthasyāvyatireka iti prathamā vibhaktiḥ prāpnoti. na hi tṛtīyāntas tam abhisaṃbandhaṃ śaknoti vaktum, na cānyathānupapattir ity anyo 'syānupapadyamāno 'rthaḥ śakyate kalpayitum, yathāgnau tiṣṭhati māṇavaka ity ukte jvalane 'nupapadyamāno nāśve gavi vā kalpyate, agnisamīpavacana evādhyavasīyate. tadvad ihāpy aprathamāntaḥ śabdo na kathaṃcid apy avyatirikte prātipadikārthe bhavitum arhatīti. tasmāt kāmam anarthako 'vagamyatāṃ nāsyaikahāyanīsaṃbandho 'dhyavasātavyaḥ. āha - na brūmaḥ, na kārakam aruṇāśabdenābhidhīyata iti, vyaktam aruṇaguṇaviśiṣṭam etena kārakam abhidhīyate. kadācit tu kiṃcid vidhitsitaṃ bhavati, kadācid upasarjanībhūto 'rtho vidhitsitaḥ, pradhānībhūto 'nuvādaḥ. tad yathā, daṇḍīty upasarjanībhūtadaṇḍakapuruṣapradhānakaḥ śabdo 'vagamyate, kadācit tu nirjñāte puruṣe daṇḍaguṇavidhānārtham uccāryate - daṇḍī praiṣānanvāheti. tathā{*3/47*} lohiteṣṇīṣā ṛtvijaḥ pracarantīti. evam ihāpi yady anupasarjanabhūto{*3/48*} 'ruṇo guṇaḥ, pradhānabhūtaṃ kārakam. tathāpy anūdite kārake 'ruṇaguṇavidhānārthaṃ vacanaṃ yujyate. tasmād ekahāyanīsaṃbandha upapadyate, nāsti vākyabheda iti. naitat sāram, atra hy ekahāyanīkrīṇātyor anavabuddhaṃ saṃbandhaṃ bodhayitum ayam ekahāyanīśabda uccaritaḥ, sa eṣa katham ivāruṇāśabena saṃbadhyte, tad etad abhihitam api punaḥ punaḥ paryanuyujjyate. [219]{*3/49*} kathaṃ punar ekahāyanīśabdasya krīṇātinā, aruṇaguṇena ca samāne samabhivyāhāre krīṇātinā saṃbandho 'bhyupagamanīyaḥ, na punar āruṇyeneti. śabdaprāmāṇyāt, bhavati hi kriyāsaṃbandhasya vācikā vibhaktir ekahāyanīśabdam anuniviṣṭā, na tu guṇasaṃbandhasya vācikā. kā punaḥ kriyāsaṃbandhasya vācikā, kā vā guṇasaṃbandhasyeti. kārakalakṣaṇā kriyāsaṃbandhe vivakṣite bhavati dvitīyādiḥ, avivakṣite punaḥ kārake, saṃbandhamātravivakṣāyāṃ ṣaṣṭhī. na cātra ṣaṣṭīṃ paśyāmaḥ, paśyāmas tu khalu tṛtīyām. ataḥ krīṇātinā saṃbandham abhyupagacchāma ekahāyanīśabdasya, nāruṇāśabdeneti. kathaṃ tarhi bhavaty atra saṃbandhaḥ, nīlam utapalam iti. ucyate - bhavati, na tu śrutilakṣaṇaḥ, kiṃ tu vākyalakṣaṇaḥ, utpalaśabdasaṃnidhāne tadapekṣī nīlaśabdas tenaikavākyatām abhyupagacchan nājahat svārthavṛttir upalaviśeṣābhidhānapara uccāryamāṇaḥ saṃbandham abhyupaiti. nanv ihāpi vākyalakṣaṇas tadvad evāruṇimnā samaṃ saṃbandha ekahāyanyā yujyate. neti brūmaḥ, śrutir hi vākyād balīyasī, śrutiś cāsyāḥ kriyāsaṃbandham āha, na guṇasaṃbandham. yadi punaḥ śrutisāmarthyāt, kriyāsaṃbandho 'bhyupagamyeta, ekavākyatavad api guṇasaṃbandhaḥ. naivaṃ śakyam, yo hy anyena saha saṃbandhum uccāryate, na tatsamīpagato 'py anyas tena saha saṃbanddhum arhati. yathā bhāryā rājñaḥ, puruṣo{*3/50*} devadattasyeti bhāryāviśeṣaṇārtham uccāryamāṇo rājaśabdo na puruṣeṇa saṃbadhyate, tadvad iha krayāviśeṣaṇārtham uccāryamāṇa ekahāyanīśabdo nāruṇāśabdena saṃbandham arhati. āha - satyam evam etat, asatyām ākāṅkṣāyām ānantaryam akāraṇam, sarvatra tu bodhite padārthe vākyārtha upapadyate, nānyathā, sāmānyavṛtti hi padam, viśeṣavṛtti vākyam, sāmānyenābhipravṛttānāṃ [220]{*3/51*} padārthānāṃ yad viśeṣe 'vasthānam, sa vākyārthaḥ, tad etad uktam - tadbhūtānāṃ kriyārthena samāmnāyo 'rthasya tannimittatvād iti{*3/52*}, tatra pratyakṣataḥ{*3/53*} padārthaḥ, vākyārthaḥ punar ānumānikaḥ, tad etad avagamyatām, kevalasvārthavṛtti padam anupadeśakam iti padāntareṇa saṃnihitenaikavākyatvam abhyupaiti, nānyatheti. tad iha yady apy ekahāyanīśabdaḥ krīṇātinā saṃbandhyamānaḥ kṛtārtho na padāntareṇa saṃbandham ākāṅkṣati, aruṇāśabdas tu padāntareṇa saṃbandham alabhamāno 'narthaka ity ekahāyanīśabdenaikavākyatām abhyupaiti. nanūktam - kriyāsaṃbandhārthaḥ, nāruṇāsaṃbandhārtha iti. āha - aruṇāśabdasyānarthakyaparihārāyobhayasaṃbandhārtha iti vadāmaḥ, anyārtham api kṛtam anyārtham api śaknoti kartum, tad yathā śālyarthaṃ kulyāḥ praṇīyante, tābhyaś ca pānīyaṃ pīyata upaspṛśyate ca. evam ihāpi krayasaṃbandhārtham ekahāyanīśabda uccāryamāṇo 'ruṇāśabdena saha saṃbhantyate, na kiṃcid duṣyati. tasmān na vākyabheda iti. naitad asti, yady apy ayam aruṇāśabdo 'narthako mā bhūd ity ekahāyanyā saṃbadhyeta, tathāpi sarvasmin prakaraṇe niveṣṭum arhati. na cainaṃ somaṃ krīṇātīty eṣa śabdaḥ śaknoti viśeṣṭum. na hy ayaṃ viśeṣaṇatvenocāryate, kiṃ tarhi apūrvo 'yaṃ vidhīyate. nanv apūrvo 'pi vidhīyamāna ekahāyanīśabdavad itareṇa saṃbhantsyate. katham? prayojanāya hy uccāryamāṇaḥ śabdo yenārthaḥ, tasmai tāvat prayojanāyāvakalpyate, saṃnihitś ca buddhau bhavati, tena buddhau saṃnihitena śakyate sākāṅkṣaḥ śabdaḥ saṃbandhayitum iti. naitad evam, yo hy asaṃbadhyamāno 'narthako bhavati, sa saṃbadhyate nānyaḥ. kuta etat? saṃbadhyamāne hi sāmānyaṃ viśeṣe 'vasthāpyeta, tatra vākyena śrutiḥ pīḍitā syāt. na cāyam [221]{*3/54*} asaṃbadhyamānaḥ krīṇātinānarthako bhavati, prakaraṇagatābhiḥ{*3/55*} ekahāyanībhir{*3/56*} abhisaṃbhantsyate. nanv etad uktam - prakaraṇe 'py asya saṃbandho 'nupapanna iti. nānupapannaḥ, ekasmin vākye 'nyo 'rtho vidhīyamāno nānyena saṃbadhyate, vacanavyaktibhedāt, anyā hi vacanavyaktir vidhīyamānasya, anyā guṇena saṃbadhyamānasya. ajñātavaj jñāpyate vidhīyamāno 'rthaḥ, jñātavad anūdyate guṇasaṃbandhārtham, na ca sakṛd uccāryamāṇo jñātavad ajñātavac ca bhavitum arhati, ekahāyanīśabdaḥ kraye vidhīyamāno 'jñātavat syāt, aruṇāśabdena saṃbadhyamānaś ca jñatavat. vākyabhede punar na doṣo bhavati, prakaraṇe tu vākyāntaraiḥ kriyādravyāntarāṇī ca prāptāni. tair idaṃ vākyāntaravihitaṃ saṃbadhyate, tatrānyasmin vidhīyate, anyasmin vākye 'nūdyata ity upa-pannaṃ bhavati. tasmāt saṃyogato 'viśeṣāt prakaraṇāviśeṣāc ca{*3/57*} sarvasmin prakaraṇe dravyeṣu niveśa iti. evaṃ prāpte brūmaḥ - arthaikatve dravyaguṇayor aikakarmyān niyamaḥ syād iti, yatrārthaikatvaṃ śrūyate dravyaguṇayoḥ, tatra dravyaguṇāv ekasmin padārthe niyamyeyātām. kutaḥ? aikakarmyād ekakāryatvāt, ekaṃ hi kāryaṃ dravyaguṇayoḥ śrūyate krayasaṃbandhaḥ. katham etad avagamyate? ekavākyatvāt. katham ekavākyatvam? aruṇayā piṅgākṣyaikahāyanyety aparyavasito 'rthaḥ sākāṅkṣatvād abhidhātṛpratipatroḥ, somaṃ krīṇātīti tu paryavasyati, tayor evaṃ nairutsukyāt. yady ekakāryatā kim iti vikalpo na bhavati? naitad{*3/58*} evam. ekārthās tu vikalperann iti vikalpadharmāṇau prāpnuta ity ayukto 'yaṃ paryanuyogaḥ. katham? paryanuyogo nāma sa bhavati, yaḥ svapakṣaṃ sādhayati, vipakṣasya ca pratīpam ācarati, na ca [222]{*3/59*} vikalpo 'smatpakṣasya pratīpam ācarati, krayeṇāruṇim āsaṃbandha{*3/60*} ity eṣa naḥ pakṣaḥ. na ca vikalpo nānākāryatvāt. nanv idānīm evoktam - ekaṃ kāryam iti, tac cāpi viruddham, evaṃ hi pūrvam abhihitam, amūrta-tvād guṇo na kriyayā saṃbadhyata iti, idānīṃ viparītam abhidhīyate - ubhāv api dravyaguṇāv ekārthau krayam abhinirvartayata iti. ucyate, naitad viruddham, na ca vikalpaḥ, ekaṃ kāryam, sāmarthyabhedas tu, sākṣād dhi dravyaṃ kriyāṃ pratyupakaroti. guṇas tu viśiṣṭānāṃ sādhanam. yady evam, na tarhi guṇaḥ kriyām abhinirvartayati, sādhanasyāsau viśeṣaka iti. naitad evam, guṇasya kriyām abhinirvartayata etad eva sāmarthyam, yat sādhanaṃ viśiṣyāt. ākāṅkṣati ca kriyā sādhanaviśeṣaṇam, cihnabhūto hi guṇaḥ sādhanaṃ lakṣayati. asati cihne na lakṣyeta, katamat sādhanaṃ kriyāyā iti. tataḥ kriyā nādhyavasyema kartum iti bhavati kriyāsādhanaṃ gunaḥ. na caiva sati vikalpo bhavati, yathādhikaraṇasya kartrādīnāṃ ca, adhikaraṇaṃ hi kartrādīni dhārayati, tāny adhāryamāṇāni na śaknuvanti kriyām abhinirvartayitum, tathā{*3/61*} kartā karaṇādīni samādhatte, tāny asamāhitāni na śaknuvanti svaṃ svam artham abhinirvartayitum. yasmiṃs tu sādhanopakāre kārye tasminn evopakāre 'nyat sādhanaṃ vidhīyate, tatra vikalpaḥ, yathā vrīhim iryajeta, yavair yajeteti, ubhaye 'pi taṇḍulanirvṛtyarthāḥ. evaṃ tarhi tad evedaṃ saṃjātaṃ bhavati, ekahāyanīvidhanam, tadviśeṣaṇaṃ cāruṇo guṇaḥ, tatra sa eva doṣo vākyabhedaḥ prasajjyeteti. na brūmaḥ - aruṇāśabda ekahāyanīśabdena saṃbadhyata iti, kiṃ tarhi krīṇātinaiva saṃbadhyate. evaṃ hi śrūyate 'ruṇaguṇena krayam abhinirvartayed iti, yathā ca tena nirvartyate, tathā yatitavya bhavati. na cāviśiṃṣan sādhanam, guṇaḥ kriyā[223]{*3/62*}m abhinivartayatīty arthāt sādhanaviśeṣaṇatāṃ pratipadyate, yathā sthālyāṃ paced iti kriyāsādhanatvena nirdiṣṭe 'rthāt saṃbhavane dhāraṇe ca syālīṃ{*3/63*} vyāpārayati tadvad ihāpi draṣṭavyam. tasmān nāsti vākyabhedaprasaṅga iti. nanv evam api vākyaṃ bhidyeta. katham? pratyekaṃ vākyaparisamāptir dṛṣṭeti, yathā devadattayajñadattaviṣṇumitrā bhojyantām iti pratyekaṃ bhujiḥ samāpyate, yathā ca yasya pitā pitāmahaḥ somaṃ na pived iti. evam ihāpy aruṇayā krīṇāti, ekahāyanyā krīṇātīti. naitad asmatpakṣasya bādhakam, evam api kraya evāruṇimā nivekṣyati, na sarvasmin prakaraṇa iti. satyam eṣa doṣo na bhavati, kiṃ tv anaruṇayāpy ekahāyanyā krayaḥ prāpnoti, aruṇayā cānekahāyanyā, tatra yad uktaṃ dravyaguṇayor niyama iti, sā pratijñā hīyate. na tarhi brūmaḥ - vākyabheda iti. katham? krayasya hi dravyāruṇimānāv upadiśyete, na krayas tayoḥ. na ca, pradhānaṃ pratiguṇaṃ bhidyate, pratipradhānaṃ hi guṇo bhidyata iti, asti cāyaṃ dṛṣṭāntaḥ - samudāye vākyaparisamāptir iti, yathā gargāḥ śataṃ daṇḍyantām iti, tathā abhiṣutya hutvā bhakṣāyantīti. tasmād ubhayaviśeṣaṇaviśiṣṭaḥ krayo vidhīyate. kathaṃ punas tasmiṃś cetariṃś ca dṛṣṭānte saty ekāntenāvadhāryate, samudāya eva vākyaparisamāptir na pratyavayavam iti. atra brūmaḥ - iha dravyāruṇimānāv ubhāv api kriyāsaṃbaddhāv upalabhyete paraspareṇāsaṃbaddhau, krayo 'pi dravyāruṇimābhyāṃ viśiṣṭa upalabhyate nānyayatareṇa, tatra yadi dravyaparam aruṇim aparaṃ ca bhavati vacanam idam, tataḥ pratyavayavam asaṃśayaṃ krayasaṃbandhaḥ. atha krayavidhitsayābhidhīyate, tato yathaivāyam ekahāyanīvi[224]{*3/64*}śiṣṭaḥ, evam aruṇim aviśiṣṭa iti niyamata ubhayasaṃbandho 'bhyupagamanīyaḥ. na cātra dravyāruṇimānāv īpsitau, īpsitas tu krayaḥ, tena hi jyotiṣṭomadravyaṃ somaḥ pariprāpyate, dravyāruṇimānau krayārthau santāv īpsitau syātām, nānyathā. tasmāt krayo vidhīyate, sa ca nānyataraviśiṣṭaḥ pratīyata iti samudāye vākyaparisamāptir iha niścīyate. yadā caivam, tadā na, ekahāyanīṃ muktvānyad dravyaṃ krayasādhanam asti, na cāruṇād anyaḥ sādhanasya viśeṣako guṇa iti, niyamaḥ siddho bhavati. atra vadāmaḥ - yadi krayasya sādhane guṇo 'bhisaṃbandhum upaiti, tadā vākye bhinne 'pi krayasādhanatvād aruṇimāsmin dravye na nivekṣyate, kim artham ekavākyatā prayatnena sādhyata iti. tad etad abhidhīyate - bhinne hi vākya ekāhāyanīsādhanakaḥ krayo 'vabuddho bhavati, aruṇāsādhanam api krayāntaram, na tasminn evaikahāyanīsādhane kraye 'ruṇimā vihito bhavati, tatra yat krayāntaram aruṇaguṇaviśiṣṭam, tatrārthāt prāptam anyad api sādhanaṃ bhavati. tad api viśiṃṣan aruṇo guṇas tena saṃbadhyeta. ekavākyatve tu tat parihṛtaṃ bhavati. tasmāt sādhv abhidhīyate - arthaikatve dravyaguṇayor aikakarmyān niyamaḥ syād iti. notes: *{3/31: e1 (v.l.): piṅgākṣyaikahāyinyā}* *{3/32: vgl. tait.s. 6.1.6.7}* *{3/33: e2,4: adhyavasyāmaḥ}* *{3/34: e2: 4,43; e4: 3,556; e6: 1,148}* *{3/35: e2,4: aruṇāśabda}* *{3/36: e2,4: aruṇāśabdābhidhānīyatāṃ}* *{3/37: e2,4: nāruṇāśabdaḥ}* *{3/38: e2,4,6: karuṇā}* *{3/39: e2,4: aruṇāśābdo}* *{3/40: e2: 4,49; e4: 3,557; e6: 1,149}* *{3/41: e2,4: aruṇāśabdasya}* *{3/42: e2,4 om. saṃbadhyate}* *{3/43: e2,4: na saṃbadhyate, nāmūrto}* *{3/44: e2,4: vākyād, e6 om. ekavākyatvād}* *{3/45: e2: 4,50; e4: 3,558; e6: 1,149}* *{3/46: e1,6; e1 (v.l.), e2,4: -vibhaktir}* *{3/47: e2,4,6: yathā}* *{3/48: e2,4: upasarjanabhūto}* *{3/49: e2: 4,51; e4: 3,558; e6: 1,150}* *{3/50: e2: puruṣeṇa}* *{3/51: e2: 4,53; e4: 3,559; e6: 1,151}* *{3/52: vgl. ms 1.1.25}* *{3/53: e1,6, e2 (v.l.); e2,4: pratyakṣataḥ}* *{3/54: e2: 4,54; e4: 3,560; e6: 1,152}* *{3/55: e2,4: prakaraṇagatair}* *{3/56: e2,4 om}* *{3/57: vgl. ms 3.1.8}* *{3/58: e2,4: (yad abhidhīyate niyamyeyātām iti) naitad}* *{3/59: e2: 4,60; e4: 3,561; e6: 1,152}* *{3/60: e2,4: krayeṇāruṇim asaṃbandha}* *{3/61: e2,4: yathā}* *{3/62: e2: 4,62; e4: 3,561; e6: 1,153}* *{3/63: e2,4,6: sthālīṃ}* *{3/64: e2: 4,63; e4: 3,562; e6: 1,153}* ekatvayuktam ekasya śrutisaṃyogāt // ms_3,1.13 // asti jyotiṣṭomaḥ - ya evaṃ vidvān somena yajata iti{*3/65*}. [225]{*3/66*} tatra śrūyate - daśāpavitreṇa grahaṃ saṃārṣṭīti, tathāgnihotre srūyate - agnes tṛṇāny apacinotīti, tathā darśapūrṇamāsayoḥ śrūyate - puroḍāśaṃ paryagnikarotīti{*3/67*}. tatra saṃdehaḥ - kim ekasya grahasya, ekasyāgneḥ, ekasya puroḍāśasya ca saṃmārjanādi kartavyam, uta sarveṣāṃ grahāṇāṃ sarveṣām agnīnāṃ sarveṣāṃ puroḍāśānām iti. kiṃ prāptam? eko grahaḥ, eko 'gniḥ, ekaḥ puroḍāśa iha grahītavyaḥ. kutaḥ? śrutisaṃyogāt, ekatvaśrutisaṃyuktā ete padārthāḥ, ekaṃ hi dravyam eṣa śrūyate, śabdalakṣaṇe ca hi karmaṇi yac chabda āha, tad asmākaṃ pramāṇam, yathā paśum ālabheta ity ukta eka eva paśuḥ pumāṃś cālabhyate. evam atrāpy eko grahaḥ saṃmārjanīyaḥ, ekasyāgnes tṛṇāny apaceyāni, ekaḥ puroḍāśaḥ paryagnikartavya iti. notes: *{3/65: tait.s. 3.2.2.3}* *{3/66: e2: 4,65; e4: 3,583; e6: 1,154}* *{3/67: śpbr 1.2.2.13}* sarveṣāṃ vā lakṣaṇatvād aviśiṣṭaṃ hi lakṣaṇam // ms_3,1.14 // naitad asti - yad uktaṃ grahādiṣv{*3/68*} ekatvayukteṣv amī padārthāḥ kartavyā iti, sarve grahāḥ saṃmārṣṭavyāḥ, sarvebhyo 'gnibhyas tṛṇāny apaceyāni, puroḍāśamātraṃ ca paryagnikartavyam iti. kutaḥ? grahajātyā dravyaṃ lakṣayitvā saṃmārgādi vidhīyate, aviśiṣṭaṃ ca lakṣaṇaṃ sarvadravyeṣu, tatra na gamyate viśeṣaḥ, ko grahaḥ saṃmārṣṭavyaḥ, ko neti, sāmānyāvagamād viśeṣān avagamāc ca sarvapratyayaḥ. tathāgnipuroḍāśānām api. nanv ekavacanaṃ śrūyate, tad viśekṣyati. naitad asti, ekatvaṃ hi śrūyamāṇaṃ grahādiṣv ekatvaṃ brūyāt, na dvitīyādīn pratiṣedhet, ekatvasyāsau vācako na dvitīyādeḥ [226]{*3/69*} pratiṣedhakaḥ. tenāpratiṣiddhe dvitīyādau sāmānyavacanena prāptaṃ saṃmārjanādi kim iti na kriyeta. tatraitat syāt, ekavacanam iha śrūyamāṇaṃ prāpta evaikasmin dravye, dvitīyādiṣu ca, kim anyat kuryād anyataḥ parisaṃkhyāyāḥ, na ced ekavacanaṃ parisaṃcakṣīta dvitīyādīn, anarthakam eva syāt, śaknoti ca dvitīyādīn nivartayitum, yathāśvābhidhānīm ādatta iti gardabhābhidhānaṃ{*3/70*} parisaṃcaṣṭe, evam atrāpi draṣṭavyam iti. naitad evam, tatra mantrasyābhidhānyāś ca yaḥ saṃbandhaḥ, tad abhidhānaparaṃ vacanam, imām agṛbhṇān ity aśvābhidhānīm iti{*3/71*}, nānena mantreṇa, ādatta iti liṅgenaivādāne prāptatvān mantrasya parisaṃkhyā yuktā. iha punar yad ekavacanaṃ dravye śrūyate, tac chrūyamāṇam apy avidhīyamānatvena na nivartakaṃ bhavitum arhati, yathā kaścid odanaṃ nirdiśya brūyāt - ya enaṃ bhakṣayet kaścic chvā mārjāro vā, sa nivārayitavya iti, tatra yadi bhakṣaṇaṃ nimittatvena vidhīyate, na, śvamārjārasaṃbandhaḥ, tataḥ kāko 'py āgacchan nivāryate. śrūyamāṇe 'pi śuni mārjāre vā śvamārjārasaṃbandhasya nimittatvenāvidhīyamānatvāt. evam ihāpy ekatvasaṃbandhasyāvidhīyamānatvāc chrūyamāṇe 'py ekatve grahamātraṃ saṃmṛjyeteti. na cātra dravyaikatvasaṃbandhavidhāyakaḥ kaścic chabdo 'sti. nanu saṃmārṣṭīti. na hy etad dravyaikatvasaṃbandhasya vidhāyakam. kasya tarhi? dravyasaṃmārgasaṃbandhasya vidhāyakam, evaṃ śrutyā svapadārtho vihito bhavati, itarathā vākyena parapadārtho vidhīyate. śrutyasaṃbhave ca vākyaṃ kramate, na saṃbhavantyāṃ śrutau. ato 'vidhīyamānaṃ viśeṣaṇatvena, ekatvaṃ na dvitīyādīn pratiṣeddhum arhati. evaṃ sati na dvitīyādau saṃmārgādi kriyamāṇam [227]{*3/72*} acoditaṃ bhavati, pratiṣiddhaṃ vā, yathaiva hi tad ekasya śrutam avagamyate, tathā dvitīyāder api. ayaṃ cāparo doṣaḥ, na tad ekatvaṃ dravyasya saṃmārgādau viṣaye niyamyeta, na hi saṃmārgādiḥ, yasmin dravya ekatvaṃ niyamyeta, tasya viśeṣaṇatvena bhavati, vidhīyate hy atra saṃmārgādiḥ, na prāpto lakṣaṇatvena dravyasyāmnāyate, na hi yaugapadyena vidhātuṃ śakyate, lakṣaṇatvena coc-cārayitum. prasiddhasaṃbandho hi śaknoti lakṣayitum, na cāvihita evaṃjātīyakaḥ śabdāvagamyaḥ prasiddhasaṃbandho bhavati. vidhīyate ca saṃmārgādiḥ, tasmān na viśeṣakaḥ, na ced viśeṣakaḥ, na dravya ekatvaṃ niyamyata iti śakyam āśrayitum. athaikatvaṃ saṃmārga ucyate. tatrāpi dvayī gatiḥ syāt, ekatvaṃ pradhānam, saṃmārgo vā, tac cobhayam apy anupapannam. na tāvad ekatvasya saṃmārgaḥ śākyate kartum. na ca dravye kriyamāṇa ekatvasyopakaroti kenacit prakaraṇam. na caikatvasyopakṛtena kiṃcit prayojanam asti, na hi tad guṇabhūtaṃ śrutam. athaikatvaṃ saṃmārgaṃ prati guṇabhūtam iti. tad api na. katham? amūrtatvāt, na hi tat saṃmārgaṃ niṣpādayati. yady apy anyad amūrtaṃ kriyāṃ niṣpādayati sādhanaṃ viśiṃṣat, tathāpy etan na bhavitum arhati, na hy atra grahaḥ saṃmārgārthaḥ, saṃmārgo 'tra grahāya codyate, sa hi prayojanavān, kalpyaprayojanaḥ saṃmārgaḥ. yadi grahaḥ saṃmārgasyopakuryāt, tad upakāriṇa{*3/73*} upakarotīti saṃmārgasyopakārakam ekatvaṃ bhavet. na tv etad evam. tasmād ekatvasaṃmārgayor asaṃbandhaḥ. nanu pradhānabhutam api grahādi saṃmārgaṃ niṣpādayaty eva, atas tatsādhanaṃ tac ca viśiṃṣat tad upakariṣyati, yathā ijyārthe dadhani payasi ca praṇītā dharmāḥ pāka upakurvanti. paridhānārthe ca [228]{*3/74*} paridau yūpadharmā bandhane. tasmād ayam asamādhir iti. atrocyate - na brūmaḥ, atadarthe sādhake na śaknuvanty upakartum iti. kiṃ tarhi? yadā pradhānabhūtaṃ grahādi lakṣaṇatvenocyate, na tadaikatvasya grahādinā saṃbandhaḥ, na saṃmārgādineti. katham? yāvad iha lakṣaṇatvena kiṃcid ucyate, saṃvādas tatra bhavati, na tu tadvidhīyate vijñānāya. kim arthaṃ tarhy uccāryate? anyat tasya kiṃcid vidhāyiṣyata iti, tad etad grahādi lakṣayitvā tasya saṃmārgādi vidhīyate. tad yady ekatvasaṃbandho 'paro grahadravye{*3/75*} saṃmārgādau vā padārthe{*3/76*} vidhīyeta, dvayoḥ saṃbandhayor vidhānād bhidyeta vākyam. athocyeta - grahādi lakṣayitvā tasyaikatvasaṃbandho vidhīyate, na saṃmārgādisaṃbandha iti, tathā ca saṃmārgādīnām adhyayanaṃ pramāda ity abhyupagataṃ syāt. na caitad evam. tasmād ubhābhyām ekavacanasyāsaṃbandha iti. evam etad ekatvaṃ grahasya na kiṃcid upakāraṃ karoti, na saṃmārgasya, evam eva sadanūdyate. tasmān naitat kiṃcid api kartuṃ vivakṣyata iti sarveṣāṃ grahādīnāṃ saṃmārgādi kartavyam iti. kutaḥ? saṃyogato 'viśeṣāt prakaraṇāviśeṣāc ca{*3/77*}. yady avivakṣitam ekatvam, kathaṃ trahy ekavacanam uccāryate? nanu bahuṣu vivakṣiteṣu bahuvacanena bhavitavyam. ucyate - na vayam etad vicārayāmaḥ, ekavacanam uccārayitavyam, noccārayitavyam iti, uccāryamāṇe sati kiṃ pratipattavyam? ekasminn eva saṃmārgādi, uta sarveṣv iti, tac ca sarveṣv iti sthāpitam. api ca na vibhakter vacanam evaikaṃ prayojanam. kiṃ tarhi? kārakasaṃbandho 'pi, avivakṣita ekatve kārakasaṃbandhārtham asyoccāraṇaṃ bhaviṣyati. tasmān nānarthakam. api ca grahaḥ prātipadikārtha ekatvaṃ vibhaktyarthaḥ. kim ato [229]{*3/78*} yady evam. etad ato bhavati - prātipadikārthagataṃ hi vibhaktiḥ svam arthaṃ śrutyaiva vadati. athaivaṃ sati kim na, saṃmārgeṇa saṃbhantsyata iti. tena hi saṃbadhyamānaṃ vākyena saṃbadhyeta, na ca śrutyā, anyena saṃbadhyamānaṃ vākyenācchidyānyena saṃbandham arhati. asaṃbadhyamānas tv ekatvena saṃmārgaḥ, yadi naikatvaviśiṣṭaḥ kriyate, na kiṃcid vipannaṃ bhavati, na caikatvaviśiṣṭaḥ saṃmārgādiḥ, grahādimātrasya ca vidhīyata iti kim iti dvitīyasya tṛtīyasya ca na kriyeteti. notes: *{3/68: e2,4: asti - yad uktaṃ grahādiṣv}* *{3/69: e2: 4,74; e4: 3,600; e6: 1,155}* *{3/70: e2,4: gardabhābhidhānīṃ}* *{3/71: tait.s. 5.1.2.1}* *{3/72: e2: 4,83; e4: 3,601; e6: 1,156}* *{3/73: e2,4: upakāreṇa}* *{3/74: e2: 4,86; e4: 3,602; e6: 1,156 (l.z.)}* *{3/75: e1,6, e4 (v.l.); e2,4: dravye}* *{3/76: e2,4 om}* *{3/77: vgl. ms 3.1.8}* *{3/78: e2: 4,95; e4: 3,602; e6: 1,157}* codite tu parārthatvād yathāśruti patīyeta // ms_3,1.15 // atha yad uktam - yathā paśum ālabhetety eka eva paśuḥ puṃpaśuś cālabhyate, evam idam apīti, asty atra vaiparītyam iha grahārthaḥ saṃmārgaḥ, tatra punar yāgārthaḥ paśuḥ. kim evaṃ sati bhavati? yo yāgārthaṃ paricchinati{*3/79*}, sa yāgasyopakaroti, aparicchinnena na śakyo yāgaḥ kartum iti. na tu graheṇa kenacid viśiṣṭena saṃmārgaḥ kartavyaḥ, yad grahaṃ viśiṃṣat saṃmārgasyopkuryāt, paśoś caitad ekatvaṃ yāgaṃ pratyupadiśyate. nanūktam - prātipadikārthagataṃ svam arthaṃ vibhaktiḥ śrutyaivābhivadatīti{*3/80*}, yāga etad vākyena vidhāsyati, tatra vākyāc chrutir balīyasīty uktam. satyam, yatra śrauto 'bhisaṃbandho vivakṣyate, avivakṣyamāṇe ca vākyāvagataḥ san aparyudasitavyo{*3/81*} bhavati, tasmād ekaḥ puṃpaśuś cālabhyata iti, grahaikatvaṃ na saṃmārgasyopakarotīti na grahaṃ śaknoti viśeṣṭum. tasmād avivakṣitam iti. [230]{*3/82*} notes: *{3/79: e2,4, e1 (v.l.): paricchinnati}* *{3/80: vgl. e1, s.229/1-2}* *{3/81: e2,4: san na paryudasitavyo, e6: sann aparyudasitavyo}* *{3/82: e2: 4,96; e4: 3,643; e6: 1,158}* saṃskārād vā guṇānām avyavasthā syāt // ms_3,1.16 // asti jyotiṣṭomaḥ, tatra śrūyate - daśāpavitreṇa grahaṃ saṃmārṣṭīti. tatraiṣo 'rtho 'dhigataḥ - sarve grahāḥ saṃmārjitavyā iti. idam idānīṃ saṃdihyate - kiṃ camasāpi saṃmārṣṭavyā uta neti. kiṃ tāvat prāptam? camasādy api sarvaṃ saṃmārjyam iti. kutaḥ? saṃyogato 'viśeṣāt prakaraṇāviśeṣāc ceti{*3/83*}, yathaiva hi grahāṇām apūrvasaṃbandhaḥ, evaṃ camasānām api, yathaiva ca grahā asmin prakaraṇe, evaṃ camasāpi. tasmāt sarvatra saṃmārgaḥ. nanu grahāḥ śrūyante, te camasānāṃ nirvartakā bhaviṣyanti. ucyate - pradarśanārthaṃ grahagrahaṇaṃ bhaviṣyati, grahādi somapātram, yasmin gṛhyamāṇaḥ somo vyavasicyeta, ity evam āśaṅkyate, tat sarvaṃ saṃmārjitavyam. yathā bhojanakālo vartate, sthālāni saṃmṛjyantām ity ukte, yāni yāni bhojana upayogam arhanti, tāni tāni sarvāṇi saṃmṛjyante, sthālagrahaṇaṃ lakṣaṇārtham iti gamyate. evam ihāpi draṣṭavyam iti. ucyate - loke 'rthalakṣaṇaḥ saṃvyavahāraḥ, yena yenārthaḥ saṃmṛṣṭena, ukto 'nukto vā sa sa{*3/84*} saṃmṛjyetaiva. iha tu vede śabdalakṣaṇaḥ, śabdaś ca grahasya saṃmārgam āha, tatra kim arthaṃ śrutau saṃbhavantyāṃ grahaśabdo lakṣaṇayā kalpyate. ucyate - saṃmārṣṭīti saṃmārge puruṣaprayatnaṃ vidhātum eṣa śabdaḥ śaknoti śravaṇenaiva, grahasaṃbandhe tu vākyena, śrutiś ca vākyād balīyasī. tasmāl lakṣaṇayā grahaśabdo varṇyate, na, yathāśruta iti, tena, yo yaḥ saṃmārjanasaṃskārārhaḥ sa sa saṃmārjitavyaḥ, neti{*3/85*} graheṣv eva vyavatiṣṭhetaivaṃjātīyako guṇa iti. [231]{*3/86*} notes: *{3/83: vgl. ms 3.1.8}* *{3/84: e2,4,6: om. sa}* *{3/85: e2,4,6 om. iti}* *{3/86: e2: 4,98; e4: 3,646; e1: 1,159}* vyavasthā vārthasya śrutisaṃyogāt, tasya śabdapramāṇatvāt // ms_3,1.17 // vyavatiṣṭheta vā graheṣv eva saṃmārgaḥ, na camaseṣv api prasajyeteti. kutaḥ? arthasya śrutisaṃyogāt, śrūyamāṇo hi graho notsraṣṭavyaḥ, utsṛjyamāne śrutir eva bādhyate graham iti, pramattagītaṃ tatra bhavatām ity avagamyate, na caitan nyāyyam. tasmād grahaśabdena grahaṃ lakṣayitvā tasya saṃmārgasaṃbandho vidhīyate. na cāvidadhat saṃmārgam, śaknoti tatsaṃbandhaṃ vidhātum, ato vidadhāty evaiṣa śabdaḥ saṃmārgam. na ca śrutir bādhiṣyate. kutaḥ? saṃmārṣṭīti saṃmṛjigataṃ puruṣaprayatnaṃ śrutyā śaknoti vidhātum. na{*3/87*} tatra kaścid viśeṣaḥ, utpādyamāne vā saṃmṛjau{*3/88*}, pareṇa vā saṃbadhyamāna iti. tena na grahasaṃbandhe 'pi śrutir bādhitā bhavati, ato graheṣv eva saṃmārgo vyavasthātum arhatīti. nanv apūrvasaṃyogāviśeṣāt prakaraṇāviśeṣāc ca camaseṣv api prasajyate, na graheṣv evāsya vidhānam ity uktam. atrocyate - prakaraṇavadbhir ekavākyatāṃ kṛtvā śaknoti tatra vidhātum, nākṛtvaikavākyatām. sā ca prakaraṇād anumīyate, iyaṃ punar grahaśabdena saha pratyakṣā, tasmān na prakaraṇe vidhānam, grahaikatvasaṃbandhe punar utsṛjya svārtham, na śaknoti vidhātum. tasmād vaiṣamyam asya{*3/89*}, grahaikatvavidhānena{*3/90*}. yad uktam - yathā sthālāni saṃmṛjyantām iti lakṣaṇā, tadvad ihāpīti, parihṛtam etal loke karmārthaṃ lakṣaṇam{*3/91*}, śabdalakṣaṇaṃ punar veda iti. [232]{*3/92*} notes: *{3/87: e2: na ca}* *{3/88: e2: saṃmṛjā, e4: saṃmṛjām}* *{3/89: e2,4: vaiṣamyaṃ}* *{3/90: der satz fehlt in e6}* *{3/91: e2,4: karmārthalakṣaṇaṃ}* *{3/92: e2: 4,98; e4: 3,649; e6: 1,159}* ānarthakyāt tadaṅgeṣu // ms_3,1.18 // vājapeye śrūyate - saptadaśāratnir vājapeyasya yūpo bhavatīti. tatra saṃdehaḥ - kiṃ saptadaśāratnitā vājapeyasyordhvapātre niviśate, uta paśor yūpe niviśata iti. kiṃ tāvat prāptam? ūrdhvapātra iti. kutaḥ? vājapeyasya yūpābhāvāt, yad vājapeyasyāsti pātraṃ yūpasadṛśam, tatra bhavitum arhati, asti ca ṣoḍaśipātram, tac ca khādiratvād ūrdhvatvāc ca yūpasadṛśam, tatra niveśe sati vājapeyaśabda āñjasyena bhavati, itarathā vājapeyāṅgapaśuyāge{*3/93*} lakṣaṇayā vājapeyaśabdo vṛtta iti gamyate. nanu tvatpakṣe 'pi yūpaśabdo lakṣaṇayordhvapātre. ucyate, sarvathā vayaṃ lakṣaṇāśabdān na mucyāmahe. matpakṣe tu vājapeyaprakaraṇam anugṛhyate, tasmād ūrdhvapātre niveśa iti. evaṃ prāpte brūmaḥ - ānarthakyāt tadaṅgeṣu, vājapeyaśabdas tāvat somayāgaviśeṣavacanaḥ, tasya sākṣād yūpena na prayojanam, asti tu tasyāṅgaṃ paśuyāgaḥ, tasya tu paśuṃ bandhuṃ yūpena kāryam. sākṣād vājapeyayūpasya yadi saptadaśāratnitā vidhīyate, tasyābhāvād anarthakam eva vacanaṃ prāpnoti, tad anarthakaṃ mā bhūd iti yo 'sya paśuyāge yūpaḥ, tatra niveśam arhati. ūrdhvapātre ca yūpaśabdo lakṣaṇayā syāt. nanv itarasminn api pakṣe vājapeyaśabdo lakṣaṇayeti. neti brūmaḥ, vājapeya eva vājapeyaśabdo bhaviṣyati, śakṣyati ca sa paśuyūpaṃ viśeṣṭum, so 'syāṅgasyopakārakaḥ, yaś ca yasyopakāriṇa upakaroti, bhavati sa tasya saṃbaddho mukhyenaiva saṃbandhena. na caikāntaritam iti kṛtvāsaṃbaddho bhavati, yathā devadattasya napteti, putreṇa cāsāv antaritaḥ, atha ca devadattena mukhyenaiva saṃbandhena saṃbaddhaḥ. tasmād eṣa eva [233]{*3/94*} pakṣa āśrayaṇīyaḥ, na hy etasmin pakṣe kaścid api lakṣaṇaśabdo bhavatīti. notes: *{3/93: e2,4: vājapeyāṅgapaśuyāge}* *{3/94: e2: 4,101; e4: 3,649; e6: 1,160}* kartṛguṇe tu karmāsamavāyād vākyabhedaḥ syāt // ms_3,1.19 // darśapūrṇamāsayoḥ prayājavākye śrūyate - abhikrāmaṃ juhoty abhijityeti{*3/95*}. tatra saṃdehaḥ - kim abhikramaṇaṃ prayājeṣv eva niviśata uta kṛtsne prakaraṇa iti. kiṃ tāvat prāptam? kartṛguṇe 'bhikramaṇe brūmaḥ - vākyabhedaḥ syād iti, karmaṇā karmaṇo 'samavāyāt. abhikramaṇaṃ karmāmūrtam, na tat karma havanaṃ sādhayituṃ śaknoti, tasmān na tenaikavākyatāṃ yāti. ataḥ sarvasmin prakaraṇe niviśate, saṃyogato 'viśeṣāt prakaraṇāviśeṣāc ceti{*3/96*}. nanv anenaiva hetunānyasminn api na nivekṣyate. ucyate - anyatra puruṣaiḥ saṃbhantsyate. nanu prayājeṣv api puruṣaiḥ saṃbadhyeta. naitad evam, juhḥtīti havana eṣa śabdaḥ puruṣaprayatnaṃ vidhātuṃ śaknoti, na puruṣābhikramaṇāsaṃbandham. nanv anyatrāpi puruṣābhikramaṇasaṃbandhasyāvidhānam. naiṣa doṣaḥ, anyatra prakaraṇāmnānād aṅgabhāve nirjñāte prayogavacano 'sya kartavyatāṃ vakṣyati. tasmāt sarvasmin prakaraṇe 'bhikramaṇasya niveśa iti. notes: *{3/95: tait.s. 2.6.1.4}* *{3/96: vgl. ms 3.1.8}* sākāṅkṣaṃ tv ekavākyaṃ syād asamāptaṃ hi pūrveṇa // ms_3,1.20 // naitad asti - yad uktam abhikramaṇaṃ prakaraṇe niviśata iti. prayā[234]{*3/97*}jeṣv eva bhavitum arhati. kutaḥ? taiḥ sahāsyaikavākyatā, yataḥ sākāṅkṣam etat pūrveṇa padenāsamāptaṃ vākyam, abhikrāmaṃ juhotīty atra paryavasyati, prakaraṇāc ca vākyaṃ balavad iti prayājeṣv evābhikramaṇaṃ niviśate. nanv abhikramaṇam amūrtatvād dhomanirvṛttāv asamartham ity uktam. ucyate, sākṣād asamartham, kartrā saṃbadhyamānaṃ śakṣyati nirvartayitum. katham? abhikramaṇena samāsīdaty āhavanīyaṃ kartā, dvayam abhyupāyabhūtaṃ homasya, dūrād vābhiprasārya hastam, juhuyāt, samāsīded anvābhikramaṇena. tasmād abhikramaṇam upakaroti homasyety avagamyate. ataḥ prayājeṣv eva niveśa iti. notes: *{3/97: e2: 4,103; e4: 3,657; e6: 1,161}* saṃdigdhe tu vyavāyād vākyabhedaḥ syāt // ms_3,1.21 // darśapūrṇamāsayoḥ saptamāṣṭamayor brāhmaṇānuvākayoḥ sāmidhenya uktāḥ, navame nividaḥ, daśame kāmyāḥ sāmidhenīkalpāḥ, idaṃ kāmasyaitāvatīr anubrūyāt, idaṃ kāmasyaitāvatīr iti, ekādaśe ca yajñopavītam āmnātam - upavyayate devalakṣmam eva tat kuruta iti{*3/98*}. tatra saṃdehaḥ - kiṃ sāmidhenīr evānubruvāṇa upavyayeta, uta prakaraṇe sarvān eva padārthān anutiṣṭhatā upavyātavyam iti. kutaḥ saṃśayaḥ? upavītaṃ sāmidhenīnāṃ prakaraṇe samāmnātam, atha nivṛtte vā tāsāṃ prakaraṇa iti na jñāyate. nanu darśapūrṇamāsayor eva prakaraṇam idam, paraprakaraṇe sāmidhenyaḥ śrūyante. satyaṃ paraprakaraṇe śrūyante. tathāpi tāsām avāntaraprakaraṇam aparam, bhavati hi, sāmidhenīr anubrūyād iti viśeṣākāṅkṣaṃ vacanam, yena tatsaṃnidhāv abhidhīyamānaṃ tasyeti jñāyate. kathaṃ punar nivṛttaṃ tāsāṃ prakaraṇam ity āśaṅkyate? [235]{*3/99*} nivitpadāni tāsāṃ prakaraṇaṃ vyavadadhatīti. yady evam, katham anuvartate prakaraṇam ity āśaṅkā? parastān nividām, sādmidhenīguṇā eva kāmyā vidhīyamānāḥ śrūyante, yad anantaraṃ yajñopavītam āmnātam, tenānivṛttaṃ sāmidhenīnāṃ prakaraṇam iti bhavati matiḥ. ataḥ paraprakaraṇe nividaḥ samupanipatitā na vyavadadhati. yathā dvādaśopasattāhīnadharmo jyotiṣṭomaprakaraṇa iti. tena bhavati saṃdehaḥ. asmin saṃdehe kiṃ tāvat prāptam? sāmidhenīprakaraṇam anivṛttam, tatropavītaṃ samāmnātam iti. kutaḥ? kāmyānāṃ sāmidhenīkalpānām ānantaryavacanāt, hṛdayam anuviparivartamānāsu sāmidhenīṣu upavītam āmananti, kartuś ca vāsovinyāsamātraṃ guṇo bhavaty upavītaṃ nāma. kiṃ kurvatā tat kartavyam iti bhavati tatra padārthākāṅkṣā, tatra buddhau saṃnihitenāviprakṛṣṭena sāmidhenīvākyenaikavākyatāṃ upagamya sāmidhenīṣūpavītaṃ upavyayata ity eṣa śabdo vidadhātīti gamyate. evaṃ prāpte brūmaḥ - na, asmin saṃdehe yas tv ayoktaḥ, sa nirṇayaḥ. asmin saṃdehe vākyabheda iti nirṇaya iti. kutaḥ? vyavāyāt, iha samāptasya sānubandhasya sāmidhenīvākyasya, asya copavyayata iti vacanasya, nividāṃ vidhāyakena sāmidhenībhir asaṃbaddhena granthena vyavadhānaṃ bhavati, yasya ca paryavasite 'pi vacane tatsaṃbaddham evārthāntaraṃ prakramante, na tatrānanuvṛttaṃ prakaraṇam, āgacchati hi tatsaṃbaddhābhidhāne hṛdayam. yatra tu paryavasite vacane tadasaṃbaddham evārthāntaraṃ prakramante, na tatra buddhau pūrvaḥ padārthaḥ saṃnidhīyate. na ca, buddhāv asaṃnihitenaikavākyatā bhavati. dvābhyāṃ hi buddhābhyāṃ{*3/100*} padārthābhyāṃ vākyārthaḥ saṃjanyate, nānyatareṇa, saṃnidhau samāmnānasyaitad eva prayojanam, katham ubhābhyāṃ padārthābhyāṃ viśiṣṭāṃ buddhim utpādayeyur iti. [236]{*3/101*} anantarāv abuddhena saha vākyārthaḥ śakyate kartum, asaṃbaddhapadoccāraṇe ca nānantarāv abuddho bhavati. tasmād vyavahitena saha naikavākyatā bhavatīti. athānyena prakāreṇa dhyānādinā pūrvapadārtham avagamya, vākyārthaṃ saṃjanayet. avaidikaḥ sa puruṣabuddhir pūrvako vākyārtho bhavet, yathā, anyasmād anuvākād ākhyātapadaṃ gṛhītvā, anyasmāc ca nāmapadaṃ yo vākyārthaḥ saṃjanyate, tādṛśaṃ tad bhavet, yatrānyena dhyānādinā pūrvapadārtham avagamya, vākyārthaṃ saṃjanayet. tasmān nāsaṃbaddhārthavyavadhānaikavākyatā bhavatīti niścīyate. tasmān na sāmidhenībhir ekavākyatopavītasyeti. nanu sāmidhenīkalpānām anantarabuddhānāṃ saṃnidhāv upavītam āmnāyate, tena sāmidhenībhiḥ saṃbhantsyata iti. neti brūmaḥ - ativṛttam eva hi sāmidhenīnāṃ prakaraṇaṃ nivitpadair vyavadhānāt. vākyena hi sāmidhenīkalpāḥ kāmyāḥ saṃbandham upagacchanti, na prakaraṇam anuvartate, na ca, punaḥ kalpavacanena sāmidhenyaḥ prakṛtā bhavanti. na hi, tatra tāsāṃ vacanaṃ kartavyā iti. kiṃ tarhi? saṃkhyābhiḥ saṃbandhayitavyā iti, tad api vākyena, na prakaraṇena. tatrāprakṛtāsu samidhenīṣu yasyaikavākyatā guṇasya sāmidhenībhir nāsti, na tasya tābhiḥ saṃbandhaḥ. tasmāt{*3/102*} prakaraṇe{*3/103*} yad anuṣṭheyaṃ tad yajñopavītineti siddham. notes: *{3/98: tait.s. 2.5.11.1}* *{3/99: e2: 4,106; e4: 3,661; e6: 1,161 (vorletzte zeile)}* *{3/100: e2,4 om. hi buddhābhyāṃ}* *{3/101: e2: 4,108; e4: 3,661; e6: 1,162}* *{3/102: e2: yasmāt}* *{3/103: e2,4: kṛtsne prakaraṇe}* guṇānāṃ ca parārthatvād asaṃbandhaḥ samatvāt syāt // ms_3,1.22 // agnyādheye vāraṇavaikaṅkatapātrāṇy ahomārthāni homārthāni [237]{*3/104*} ca śrūyante - tasmād vāraṇo vai yajñāvacaraḥ syāt, na tv etena juhuyāt, vaikaṅkato yajñāvacaraḥ syāj juhuyād eteneti. na ca vāraṇavaikaṅkatānāṃ pātrāṇām agnyādheyena saṃbandhaḥ. kutaḥ? yajñāv acaravacanāt, yajñasyaitāni pātrāṇi, vākyena prakaraṇaṃ bādhitvā bhavanti. tatraiṣa saṃdehaḥ - kiṃ pavam āneṣṭiṣu niviśante, uta darśapūrṇamāsādiṣu sarvayāgeṣv iti. kiṃ tāvat prāptam? pavamānahaviḥṣv iti. kutaḥ? uktam etat pradhāne 'saṃbhavan padārthas tadguṇe kalpyata iti, agnyādheyaprakaraṇe ca samāmnānāt pavamānahaviṣāṃ tadguṇatā. tasmāt pavamānahaviḥṣv ity evaṃ prāptam. evaṃ prāpte brūmaḥ - guṇānāṃ samatvāt, pavamānahaviṣām agnyādheyasya ca na paraspareṇa saṃbandhaḥ. yathādhānam agner guṇaḥ saṃskārārthaḥ, evaṃ pavamānahavīṃṣy apy agner eva guṇabhūtāni. kas tatra paraspareṇa saṃbandha iti. yad uktam - ādhānasya prakaraṇe samāmnāyanta iti, yady api samāmnāyante, tathāpi prakaraṇaṃ bādhitvā vākyenāgner bhavanti. kim iha vākyam? yad āhavanīye juhoti{*3/105*} tena so 'syābhīṣṭaḥ prīto bhavatīti. nanv āhavanīyo 'tra yāgasyādhikaraṇatvena guṇabhūtaḥ śrūyate. satyam, adhikaraṇam āhavanīyaḥ, tathāpi tv āhavanīyārtha eva yāgaḥ, prayojanavattvād āhavanīyasya niṣprayojanatvāt pavamānahaviṣām. katham eṣāṃ niṣprayojanatā? phalāśravaṇāt. kalpyaṃ phalam iti cet. satyaṃ kalpyam, agnisaṃskāras tu tatphalam, na svargaḥ, svarge kalpyamāne dvir adṛṣṭaṃ kalpyeta, homāc ca [238]{*3/106*} svargo bhavati, tasya cāhavanīyenāparo 'dṛṣṭaḥ saṃskāra iti. tasmād agnyarthatā pavamānahaviṣām, naiṣām ādhānena saṃbandhaḥ. tasmān nādhāne śrūyamāṇam, pavamānahaviṣāṃ bhavitum arhati. kiṃ tarhi sarvayāgeṣu darśapūrṇamāsaprabhṛtiṣv ādhānasya pradhānabhūteṣu niveśa iti. notes: *{3/104: e2: 4,111; e4: 3,674; e6: 1,163}* *{3/105: e2,4: juhvati}* *{3/106: e2: 4,113; e4: 3,675; e6: 1,164}* mithaś cānarthasaṃbandhāt // ms_3,1.23 // darśapūrṇamāsayoḥ śrūyate - vārtraghnī paurṇamāsyām anūcyete, vṛdhanvaty amāv asyāyām iti{*3/107*}. tatra saṃdehaḥ - kim anuvākyādvitvasya pradhāne niveśaḥ, utājyabhāgayor iti. kiṃ tāvat prāptam? pradhāna iti. kutaḥ? paurṇamāsīsamabhivyāhārāt, amāv asyāsamabhivyāhārāc ca. pradhānaṃ paurṇamāsī cāmāv asyā ca nājyabhāgau. tasmāt sākṣād vākyāt pradhānasyeti prāptam. tatra brūmaḥ - mithaḥ saha dvābhyām anuvākyābhyāṃ na pradhānasya kāryam asti, yatra tu dva anuvākye, tatra tayor vārtraghnatā vṛdhanvattā ca vidhīyate, pradhāne caikānuvākyā, tatra dvitvaṃ vārtraghnatāṃ vṛdhanvattāṃ ca vidadhad vākyaṃ bhidyeta. ājyabhāgayos tu dve prāpte āgneyī saumī ca, tatra vārtraghnatāṃ vṛdhanvattāṃ kevalāṃ śakṣyati vidhātum. nanu pradhānagāmitve 'pi dvayoḥ pradhānayor dve anuvākye, āgneyasyāgnīṣomīyasya ceti. ucyate - ekā [239]{*3/108*} vārtraghny āgneyī, ekā saumī, tathā vṛdhanvatyai, tatra yāgneyī, sā vidhīyamānā saṃbadhyeta na saumī. amāv asyāyāṃ tāvan nāsty eva{*3/109*}, paurṇamāsyām apy agnīṣomīya eva kriyamāṇe kriyeta, tatrāpy ekadevatyā na śaknuyād devatādvitve kāryaṃ kartum. athobha agnīṣomīye prāpte iti. na, ekasya yāgasya dvābhyām anuvākyābhyāṃ prayojanam. upādeyatvena hy anuvākyā codyate, tatraikatvaṃ vivakṣitam, tena tatrāpi na dve. tasmād ājyabhāgayor niveśa iti. notes: *{3/107: tait.s. 2.5.2.5}* *{3/108: e2: 4,115; e4: 3,681; e6: 1,164}* *{3/109: e2,4: eva somaḥ}* ānantaryam acodanā // ms_3,1.24 // jyotiṣṭome śrūyate - muṣṭīkaroti, vācaṃ yacchati, dīkṣitam āvedayatīti, tathā hastāv avanenikte, ulaparājiṃ stṛṇātīti. tatra saṃdehaḥ - kiṃ muṣṭīkaraṇaṃ vāgyamaś cāvedanārtham, uta kṛtsnaprakaraṇe niveśa iti tathā, hastāv anejanaṃ kim ulaparājiṃ staritum, uta prakaraṇe sarvapadārthān kartum iti. kiṃ tāvat prāptam? hastāv anejanaṃ hastasaṃskārārtham, vāgyamaḥ puruṣasaṃskārārthaḥ, āmantrayamāṇa ekāgro bhavati, padārthān anutiṣṭhati, tena keṣāṃ keṣāṃ padārthānām ime{*3/110*} saṃskārāv ity ākāṅkṣāsti, satyām ākāṅkṣāyām ānantaryeṇa nirākāṅkṣīkaraṇam. tasmād ānantaryād āvedanārtho vāgyamo muṣṭīkaraṇaṃ ca, hastāv anejanaṃ colaparājiṃ staritum. evaṃ prāpte brūmaḥ - sarvaiḥ prakaraṇādhītaiḥ saṃbandha iti. [240]{*3/111*} kutaḥ? vākyabhedāt. kathaṃ vākyabhedaḥ? arthadvayasyābhidhānāt. na hi, dīkṣitam āvedayitum ity asminn artha āvedayatīti, na ca staritum ity asminn arthe stṛṇātīti. staraṇam api vidhīyate 'vanejanaṃ ca. muṣṭīkaraṇaṃ vāgyamaś ca vidhīyate, āvedanaṃ ca. na ca, eṣāṃ paraspareṇa kaścit saṃbandho 'sti, na ca, padārthākāṅkṣāyāṃ satyām ānantaryam ekavākyatve kāraṇaṃ bhavati, tasmāt prakaraṇadharmā evaṃjātīyakāḥ. notes: *{3/110: e1,6, e4 (v.l.); e2,4: imau}* *{3/111: e2: 4,119; e4: 3,686; e6: 1,165}* vākyānāṃ ca samāptatvāt // ms_3,1.25 // svena svena padasamūhena paripūrṇam ekaṃ vākyam, tathāparam, tathā sarvāṇi yāny udāhṛtāni. tasmād vispaṣṭam arthadvayam, vibhāge ca nirākāṅkṣatā, tena vākyabhedaḥ. ataḥ saṃyogato 'viśeṣāt prakaraṇāviśeṣāc ca{*3/112*} kṛtsne parkaraṇe niveśa iti. notes: *{3/112: vgl. ms 3.1.8}* śeṣas tu guṇasaṃyuktaḥ sādhāraṇaḥ pratīyeta mithas teṣām asaṃbandhāt // ms_3,1.26 // darśapūrṇamāsayoḥ samāmnāyate - āgneyaṃ caturdhā karotīti. tatra saṃdehaḥ - kim āgneye 'gnīṣomīye aindrāgne{*3/113*} ca sarvatra caturdhākaraṇam? kiṃ vāgneya eveti. kiṃ prāptam? śeṣaś caturdhākaraṇam, āgneyam iti devatāguṇasaṃyuktaḥ sādhāraṇaḥ pratīyate, agnīṣomīye 'pi syāt, aindrāgne 'pi. kutaḥ? tāv apy āgneyau, yasyāgnir devatā, anyā ca bhavati, asāv āgeyaḥ. tad yathā, yā ḍitthasya ḍavitthasya ca mātā, sā ḍavitthasya [241]{*3/114*} bhavati, evam ihāpi. yady āgneyāgnīṣomasya ca puroḍāśasya mithaḥ saṃbandho na bhavet, tata āgneya eva caturdhākaraṇaṃ vyavatiṣṭheta, bhavati tu saṃbandhaḥ, tasmād avyavasthā, yathāgneyasya mastakaṃ vibhajya prāśitram avadyatīti sarvebhyaḥ prāśitrāv adānam, evaṃ caturdhākaraṇam api. notes: *{3/113: e2,4,6: caindrāgne}* *{3/114: e2: 4,119; e4: 3,695; e6: 1,165}* vyavasthā vārthasaṃyogāl liṅgasyārthena saṃbandhāl lakṣaṇārthā guṇaśrutiḥ // ms_3,1.27 // vāśabdaḥ pakṣaṃ vyāvartayati, vyavatiṣṭheta vā caturdhākaraṇam āgneya eva, na sādhāraṇaṃ bhavitum arhati. kutaḥ? arthasaṃyogāt, agninā devatayārthenaikadevatyasya{*3/115*} saṃyogaḥ, na dvidaivatyasyāgnīṣomīyasyaindrāgnasya{*3/116*} ceti. kutaḥ? yasya hy agnīṣomau devatā, ubhayaviśeṣaṇaviśiṣṭaḥ saṃkalpaḥ kriyate, tasyāgniḥ somam apekṣamāṇo devatā, na nirapekṣaḥ, yasya cāgniḥ somam apekṣamāṇo devatā, na tasmāt taddhita utpadyate, samarthānāṃ hi sa ucyate, sāpekṣaṃ cāsamartham. tasmān na taddhitāntena nirapekṣāgnidaivatyena{*3/117*} dvidevatyasyābhidhānam{*3/118*}. ato yatra nirapekṣo 'gnir devatā, tatraiva caturdhākaraṇam iti, devatāliṅgasya hi sāmartyena saṃyogo bhavati taddhitārthasya, nāsati sāmarthye. atha yad uktam, yathā{*3/119*} prāśitrāv adānaṃ sarvebhyaḥ kriyate, evaṃ{*3/120*} caturdhākaraṇam apīti, yuktaṃ prāśitrāv adānena tatraiva{*3/121*} saṃbandhaḥ kriyate, āgneyasya prāśitram avadyatīti. kathaṃ tarhi, āgneyasya mastakaṃ vibhajyeti. ekaṃ hy etad vākyaṃ prāśitram avadyatīti, dvitīyam āgneyasya mastakaṃ vibhajyeti, tatrāgneyasya mastakād avadyatīti gamyate, anyasya mastakāt, anyasmād vety aniyamaḥ. yadi tu tatra kevalāgnidaivatyo{*3/122*} nābhaviṣyat, tadānarthakyaparihārāya dvidaivatyo{*3/123*} 'py agrahiṣyata{*3/124*}. [242]{*3/125*} yat tu, ḍitthasya māteti, yuktaṃ tatrāvyāsaṅgi mātṛtvam, tato jāto ḍitthaḥ, etāvatā saṃbandhena, mātety ucyate, nātra kiṃcid apekṣyate. sa ca tāvāṃs tatra saṃbandho 'stīti ḍitthasya māteti yuktaṃ vacanam. [243]{*3/126*} notes: *{3/115: e2,4: devatayārthenaikadaivatyasya}* *{3/116: e2,4: dvidevatyasyāgnīṣomīyasyaindrāgnasya}* *{3/117: e2,4: nirapekṣāgnidevatyena}* *{3/118: e2,4: dvidevatyasyābhidhānam}* *{3/119: e2: yathā yathā}* *{3/120: e2 om. evaṃ}* *{3/121: e2: adāne. na tatraivaṃ, e4: adāne. tatraivaṃ}* *{3/122: e2,4: kevalāgnidevatyo}* *{3/123: e2,4: dvidevatyo}* *{3/124: e2,4: agrahīṣyata}* *{3/125: e2: 4,122; e4: 3,698; e6: 1,166}* *{3/126: e2: 4,123; e4: 4,1; e6: 1,167}* arthabhidhānasāmarthyān mantreṣu śeṣabhāvaḥ syāt tasmād utpattisaṃbandho 'rthena nityasaṃyogāt // ms_3,2.1 // iha mantrā udāharaṇam - bahirdevasadanaṃ dāmītyevamādayaḥ. kiṃ mukhya evābhidheye mantrāṇāṃ viniyogaḥ, uta gauṇe 'pīti. kaḥ punar mukhyaḥ ko vā gauṇa iti. ucyate - yaḥ śabdād evāvagamyate, sa prathamo 'rtho mukhyaḥ, mukham iva bhavatīti mukhya ity ucyate. yas tu khalu pratītād arthāt kenacit saṃbandhena gamyate, sa paścād bhāvāj jaghanam iva bhavatīti jaghanyaḥ, guṇasaṃbandhāc ca gauṇa iti. yady evaṃ sarva eva mukhyaḥ, sarvo hi śabdād gamyate, yathaiva hy agnir jvalatīty ukte jvalane saṃpratyayaḥ{*3/127*}, evam evāgnir māṇavaka iti śabda evoccārite māṇavake saṃpratyayaḥ. athocyate, yasmin nirupapadāc chabdāt saṃpratyayaḥ sa mukhyaḥ, yasmin sopapadāt sa gauṇa iti. naitad yuktam. yasya hi śabdasya rūpaṃ kasyacid arthasya nimittam, sopapadasyāpi tad eva rūpam, nirupapadasyāpi. na ca śakyaṃ nimitte sati naimittikena na bhavitum. kim ataḥ? yady evam, idaṃ na śakyate vaditum - upapadād ṛte na so 'rtho bhavati, upapade tu saṃjāte so 'rthaḥ saṃjaniṣyata iti. na cāsau samudāyārthaḥ śakyate vijñātum. anvayavyatirekābhyāṃ hi vibhāgo 'vagamyate. atha, vāk-yārtho 'yam ity ucyate. naivaṃ śakyam, na hy ananvitaḥ padārtho bhavati [244]{*3/128*} vākyārthaḥ. tad evaṃ dṛśyatām - agniśabda evāyaṃ jvalanavacanaḥ, agniśabda eva māṇavakasyābhidhāteti. tasmān na gauṇo mukhya iti kaścid viśeṣaḥ. athocyate, yaḥ suṣṭhu prasiddhaḥ sa mukhyaḥ, yo manāg iva sa gauṇa iti. idam api nopapadyate, prasiddhir nāma prajñānam, na ca prajñāne kaścid viśeṣo 'sti. athocyate, yasya bahuśaḥ prayogo 'sti sa mukhyaḥ, alpaśaḥ prayujyamāno gauṇa iti. naitad evam, alpaśo 'pi prayujyamāno nāsati sāmarthye pratyāyayet. ataḥ so 'pi śabdāt pratīyata iti mukhya eva. atrocyate - asty atra viśeṣaḥ, māṇavako nāgniśabdāt pratīyate. katham avagamyate? uktam - anyāyaś cānekārthatvam iti. kathaṃ na viparyayaḥ? ucyate - anādṛtyaiva māṇavakapratyayaṃ jvalanam agniśabdāt pratiyanto dṛśyante. na tv anādṛtya jvalanam{*3/129*}, mānavakam agniśabdāt pratiyanti. kuta etat? yo yo 'gnisadṛśo vivakṣyate, tatra tatrāgniśabdo niyata iti. ata eva vigatasādṛśyād ayaṃ tu dṛśyate. ato 'gnisādṛśyam asya pravṛttau nimittaṃ na ca jvalane 'pratīte tatsādrṛśyaṃ pratīyate. tasmāj jvalanasyāgniśabdo nimittam, na māṇavakasya. tasmāj jvalane mukhyo na māṇavake. evam eva tṛṇapratyayasya barhiḥśabdo nimittam, na tṛṇasadṛśapratyayasya. tad evaṃ dvaite sati mukhyaparatā śabdasya, uta gauṇaparatāpīti yukto vicāraḥ. kiṃ tāvat prāptam? mukhye gauṇe ca viniyogaḥ. kutaḥ? ubhayasya śakyatvād ubhayam api barhiḥśabdena śakyate pratyāyayitum, tṛṇaṃ ca tṛṇasadṛśaṃ ca, tṛṇaṃ sākṣāt, tṛṇasadṛśaṃ tṛṇapratyayena. yac ca nāma darśapūrṇamāsayoḥ sādhanabhūtena barhiḥśabdena śakyate pratyāyayitum, tat sarvaṃ pratyāyayitavyam, vinigamanāyāṃ hetvabhāvāt. [245]{*3/130*} api caivam āśrīyamāṇe pūṣādyanumantraṇādīni darśapūrṇamāsābhyāṃ notkṛṣyante{*3/131*}, tatraiva gauṇenābhidhānena prakṛtāṃ devatām abhivadiṣyanti. evaṃ prāpte brūmaḥ - mukhya eva viniyoktavyo mantro na gauṇa iti. kutaḥ? ubhayāśakyatvāt, prakaraṇe hi samāmnānāt pradhānenaikavākyatām upaiti. tatraitad āpatati yac chaknuyād anena mantreṇa sādhayitum, tathā sādhayed iti. sa cāsāv arthābhidhānasaṃyogāc chaknoty upakartum, na gauṇam arthaṃ śakyoty abhidhātum, tasmān na gauṇe viniyogaḥ. nanu mukhyapratyayāc chakyate gauṇaḥ pratyāyayitum. satyam etat, mukhyapratyāyanenaivāsya prayojanavattā nirvṛtteti na gauṇaṃ prati viniyoge kiṃcit pramāṇam asti. mukhye viniyogena tv ānarthakyaṃ parihriyate, parihṛta ānarthakye na gauṇābhidhānam āpatati. na hy anabhidhāya mukhyam, gauṇam abhivadati śabdaḥ. ataḥ pramāṇābhāvān na gauṇe viniyujyeta. api ca gauṇasya pratyāyane sāmarthyād bahavo 'bhyupāyāḥ prāpnuvanti, sāmarthyaṃ ca śabdaikadeśa ity uktam - arthād vā kalpanaikadeśātvād iti{*3/132*}, tatra mantre niyogato gauṇaṃ prati viniyujyamāna upāyāntaram, vinā pramāṇena bādhyeta. mantrāmnānaṃ pramāṇam iti cet. na tasyopāyāntaranivṛttau sāmarthyam asti. nanu mukhye 'pi viniyujyamānsyaiṣa eva doṣaḥ. nety ucyate - yadi mukhye 'pi na viniyujyeta, naiva pradhānasyopakuryāt tatra cāsyotpattir anarthikaiva syāt. tasmād asti gauṇe mukhye ca viśeṣaḥ. api ca yo gauṇe mantraṃ viniyuṅkte, sa vaktavyaḥ - kim arthaṃ mukhyaṃ pratyāyayasi [246]{*3/133*} iti. sa ced brūyāt - nānyathā gauṇapratyayo 'stīti, pratibrūyād enam - anye 'pi gauṇapratyayasyābhyupāyāḥ santīti. atha sa evam abhiyuktaḥ pratibrūyāt -mukhyapratyayo 'pi pākṣiko 'bhyupāya iti, brūyād enam - na tarhi niyogato gauṇe viniyojanīyaḥ, yadā gauṇapratyayāya mukham upādatte, tadaitad āpatitaṃ bhavati, mukhya eva viniyoga iti. arthena ca pratītena prayojanam, na pratyāyakena mantreṇa, ato 'nyenāpy upāyena gauṇaḥ praty-āyayitavyaḥ, na sa eva mantra ādartavyaḥ. athāpi mantreṇa pratyāyakena prayojanaṃ syāt, tathāpi mukhyapratyāyanenaiva nirvṛttaṃ prayojanam iti natarāṃ gauṇe viniyujyeta. tasmān mukhyagauṇayor mukhye kāryasaṃpratyaya iti siddham. notes: *{3/127: e2,4,6: jvalanasaṃpratyayaḥ}* *{3/128: e2: 4,125; e4: 4,1; e6: 1,167}* *{3/129: e2,4: jvalanapratyayaṃ}* *{3/130: e2: 4,127; e4: 4,2; e6: 1,168}* *{3/131: e1 (v.l.): notsrakṣyante}* *{3/132: ms 1.4.30}* *{3/133: e2: 4,129; e4: 4,3; e6: 1,169}* saṃskārakatvād acodite na syāt // ms_3,2.2 // atha yad uktam - pūṣādyanumantraṇādīnām utkarṣo na bhaviṣyatīti, yuktas teṣām utkarṣaḥ, saṃskārako hi mantraḥ, so 'sati saṃskārye 'narthaka iti yatrārthavāṃs tatra nāyayiṣyate. na ca kaścid doṣo bhaviṣyati. vacanāt tv ayathārtham aindrī syāt // ms_3,2.3 // agnau śrūyate - niveśanaḥ saṃgamano vasūnām ity aindryā gārhapatyam upatiṣṭhata iti{*3/134*}. tatra saṃdehaḥ - kim indrasyopasthānaṃ kartavyam, uta gārhapatyasyeti. kutaḥ punar gārhapatyam upatiṣṭhata ity evaṃ vispaṣṭe vacane saṃśaya iti. ucyate, [247]{*3/135*} yad dhi{*3/136*} vākyenopasthānaṃ{*3/137*} tat stutivacanena saṃskaraṇaṃ na samīpasthānamātram, na ca, aindreṇa mantreṇāgner abhidhānaṃ śakyate kartum. ato gārhapatyam upatiṣṭhata iti na gārhapatyārtham upasthānam etad iti jāyeta śaṅkā - gārhapatya upasthānārtho bhaved iti, tādṛśaś ca śabdo nāsti, tṛtīyāntaḥ saptamyanto vā. tasmād vicāraḥ - katham upapannaṃ bhavatīti. kiṃ tāvat prāptam? sāmarthyād indropasthānam, aśakyatvāc ca gārhaptyopasthānasya. kathaṃ dvitīyā vibhaktir iti cet. avivaksitepsitārthā vā saṃbandhamātrapradhānā. yad vopasthānaviśeṣaṇaṃ saṃbandhād gārhapatyaśabdaḥ. tasmād gārhapatyaviśiṣṭam upasthānam indrārthaṃ kartavyam iti. gārhapatyaś ca deśena viśiṃṣyān mukhyam eva kāryaṃ mantrāṇām. evaṃ prāpte brūmaḥ - vacanāt tv ayathārtham aindrī syāt. naitad astīndrārtham upasthānam iti, ayathārtham aindrī syāt. kutaḥ? vacanasāmarthyāt, vacanam idaṃ bhavati, aindryā gārhapatyam upatiṣṭhata iti, gārhapatye dvitīyā vibhaktiḥ prādhānyam āha, kim iva vacanaṃ na kuryāt, nāsti vacanasyātibhāraḥ. tasmād gārhapatyārtham upasthānam. notes: *{3/134: mait.s. 3.2.4}* *{3/135: e2: 4,131; e4: 4,14; e6: 1,169}* *{3/136: e2,4: yadi}* *{3/137: e2: vākyenopasthāne}* guṇād vāpy abhidhānaṃ syāt saṃbandhasyāśāstrahetutvāt // ms_3,2.4 // atrāha nanv etad uktam - naindreṇa mantreṇa gārhapatyopasthānaṃ bhaviṣyatīti. ucyate, vacanād bhaviṣyati. āha - na vacanaśatenāpi śakyam etat, indraśabdenāgninaṃ pratyāyayed iti bruvan vihanyeta, yathāgninā siñced iti{*3/138*}, udakena dīpayed iti, na hi śāstrahetukaḥ śabdārthayoḥ saṃbandho bhavati. nityau 'sau lokato 'vagamyata ity uktam - autpa[248]{*3/139*}ttikas tu śabdasyārthena saṃbandha iti{*3/140*}. nanu śabdalakṣaṇo 'pi bhavati śabdārthayoḥ saṃbandhaḥ kṛtrimaḥ, yathā devadatto yajñadatta iti. bhavati kaścit, yatra saṃbandhasya vidhāyakaṃ vākyaṃ bhavati, na tv etad vākyaṃ śabdārthayoḥ saṃbandhasya vidhāyakam, gārhapatyasyendraśabdo nāmeti, kathaṃ tarhi siddhasaṃbandhenendraśabdena gārhapatyam upatiṣṭhata iti. na ca śakyate paraśabdena paro vaditum. kim atra vacanaṃ kariṣyati? atrocyate - guṇād vāpy abhidhānaṃ syāt saṃbandhasyāśāstrahetutvād iti, yady api nedaṃ vākyaṃ śabdārthasaṃbandhasya vidhāne hetubhūtam, tathāpy anenendraśabdena śakyaṃ kartum - gārhapatyābhidhānam. kutaḥ? guṇasaṃyogād gauṇam idam abhidhānaṃ bhaviṣyati, bhavati hi guṇād apy abhidhānam, yathā siṃho devadattaḥ, agnir māṇavaka iti. evam ihāpy anindre gārhapatya indraśabdo bhaviṣyati, asti cāsyendrasādṛśyam{*3/141*}, yathaivendro yajñasādhanam, evaṃ gārhapatye 'pīti. athavā indrater aiśvaryakarmaṇa indro bhavati, bhavati ca gārhapatyasyāpi svasmin kārya īśvaratvam. tasmād indraśabdena yaḥ pratyāyate 'rthaḥ sa pratītaḥ sādṛśyād gārhapatyaṃ pratyāyayiṣyati, aiśvaryād vā pratyāyayiṣyatīti na doṣaḥ. notes: *{3/138: e2,4 om. iti}* *{3/139: e2: 4,166; e4: 4,21; e6: 1,170}* *{3/140: ms 1.1.5}* *{3/141: e2,4,6: asti tu cāsyendrasādṛśyam}* tathāhvānam apīti cet // ms_3,2.5 // sto darśapūrṇamāsau, tatredaṃ samāmnāyate - haviṣkṛd ehi [249]{*3/142*} iti trir avaghnann āhvayatīti. tatra saṃdehaḥ - kim eṣa mantro 'vahantiṃ pratyupadiśyate, uta hantir asya kālaṃ lakṣayatīti. kathaṃ hantiṃ pratyupadiśyate? kathaṃ vā kālaṃ lakṣayet? yady evaṃ saṃbandhaḥ kriyeta - haviṣkṛd ehīty avaghnann iti, tato hantiṃ pratyupadiśyate, athāvaghnann āhvayatīti, tato 'sya kālaṃ lakṣyatīti. kiṃ tāvat prāptam? tathāhvānam api, yathaindrī gārhapatyaṃ pratyupadiśyate, evam eṣa mantro hantiṃ pratyupadiśyate. evaṃ śrutir anugṛhītā bhavati, itarathā lakṣaṇā syāt, hantikālasya mantrasya ca saṃbandho bhavet, na hanter mantrasya. evaṃ ca satyāhvayatīty ayam anuvādaḥ, āhvānaṃ karoti, yo hy ehīti brūte sa āhvayati, tatra kenacid guṇena mantro hantiṃ pratyāyayiṣyati, tasmān nāhvāne viniyoktavyaḥ. notes: *{3/142: e2: 4,134; e4: 4,23; e6: 1,171}* na kālavidhiś coditatvāt // ms_3,2.6 // naitad asti - hantiṃ pratyupadiśyata iti. kiṃ tarhi? kālalakṣaṇā syāt. kutaḥ? trir āhvayatīti tritvam atra vidhīyate, yady asminn eva vākye mantro vidhīyeta, anekaguṇavidhānād vākyaṃ bhidyeta. tasmān naivam abhisaṃbandha evam avaghnann iti. kathaṃ tarhi, avaghnann āhvayatīti. nanv asminn api pakṣe mantro vidhīyate kālaś ca, tatra sa eva doṣo bhavet. neti brūmaḥ, avahananakāla evārthena haviṣkṛd āhvātavyā, tatrāyam eva saṃbandho 'nūdyate. kevalā tu trir āvṛttir vidhīyate. yat tu kālalakṣaṇārthaḥ śabda iti. naiṣa doṣaḥ, laukikī hi lakṣaṇā. mantro 'pi ca rūpād evāhvāne prāptaḥ, so 'py anūdyata eva, coditaś ca vākyāntareṇāvaghātaḥ śaknoti kālaṃ lakṣayitum. tasmād āhvāne viniyoktavya iti. [250]{*3/143*} notes: *{3/143: e2: 4,137; e4: 4,29; e6: 1,171}* guṇābhāvāt // ms_3,2.7 // idaṃ padottaraṃ sūtram{*3/144*}. atha kasmān na guṇād avahantiṃ brūte? haviṣkaroti hy avahantiḥ, tasmād dhaviṣkṛt. kim evaṃ bhaviṣyati? rūpād evāvahantau mantre prāpte kevalaṃ trir āvṛttim eva vakṣyati na bhaviṣyati vākyabheda iti. atrocyate - guṇābhāvād gauṇam abhidhānam avahantau na saṃbhavatīti. na hy asāv āhūto 'smīty avagacchati, tatrādṛṣṭārtham āhvānaṃ syāt. yajamānasya patnyāṃ haviṣkṛti dṛṣṭārtham āhvānam. tasmān na hantimantra iti. notes: *{3/144: idaṃ padottaraṃ sūtram in e1 geklammert}* liṅgāc ca // ms_3,2.8 // liṅgaṃ ca bhavati - vāg vai haviṣkṛd vācam evaitad āhvayatīti{*3/145*}, na ca vāco 'vahantinā sādṛśyam asti, asti tu yajamānasya patnyā, sā hi strī, vāg iti ca strīliṅgaḥ śabdaḥ, avahantis tu na strī na pumān na napuṃsakam iti. nanv avahanter api strīliṅgaḥ śabdo 'sti, kriyeti. atra brūmaḥ - na niyogato 'vahanteḥ strīliṅgaḥ śabdaḥ, puṃliṅgo 'pi tasyāsti, avaghāta iti. napuṃsakasiṅgo 'pi, karmeti. api ca, patnyāḥ svarūpeṇa sādṛśyam, avahanteḥ pararūpeṇa śabdena. tasmāt patnyāṃ haviṣkṛti liṅgam anurūpataraṃ bhavati. notes: *{3/145: vgl. śpbr 1.1.4.11}* vidhikopaś copadeśe syāt // ms_3,2.9 // avahantimantre saty asmin mantre vidhyantarakopaḥ syāt. apahataṃ rakṣa ity avahanty apahatā yātudhānā ity avahantīti. tatra pakṣe 'bhāvān nityavac chrūtir upadhyeta. tasmād avaghnann [251]{*3/146*} iti kālalakṣaṇārtha iti. mantro 'py ahvānārtha iti{*3/147*}. notes: *{3/146: e2: 4,138; e4: 4,32; e6: 1,172}* *{3/147: e2,4,6 om. mantro 'py ahvānārtha iti}* tathotthānavisarjane // ms_3,2.10 // jyotiṣṭome śrūyate - uttiṣṭhann anvāha, agnīd agnīn vihara iti. tathā - vrataṃ kṛṇuteti vācaṃ visṛjatīti{*3/148*}. tatra saṃdehaḥ - kim utthānaṃ vāgvisarjanaṃ ca prati mantrayor upadeśaḥ, uta kālārthaḥ saṃyoga iti. atra pūrvādhikaraṇyāyo 'tidiśyate. yas tatra pūrvaḥ pakṣaḥ, sa iha pūrvaḥ pakṣaḥ. yas tatra siddhāntaḥ, sa iha siddhāṇtaḥ. agnīd agnīn ity evam uttiṣṭhann anvāheti, vrataṃ kṛṇutety evaṃ vācaṃ visṛjatīti pūrvaḥ pakṣaḥ. lakṣaṇābhāvāt, uttiṣṭhann anvāheti siddhānte saṃbandhaḥ. vrataṃ kṛṇutety ucyamāne vācaṃ visṛjatīti. vākyena pūrvaḥ pakṣaḥ, liṅgena siddhāntaḥ. yady api ca śakyate, utthānakriyāgnīd agnīn vihareti vaktum, utthānenāgnir idhyate, vahniś ca vihriyata iti. vrataṃ kṛṇuteti ca vāgabhidhānam. tathāpy adṛṣṭārthaṃ vacanaṃ bhavatīti na mantrayor utthānavisarjanārthatā kalpyeta. kalpyamānāyāṃ ca mantrāntaraṃ vihitaṃ bādhyeta - yāḥ paśūnām ṛṣabho vāca iti. api cotthānavāgvisargau prati mantrau vidhīyamānāv adṛṣṭārthau syātām, preṣaṇe tu dṛṣṭhārthau. tal{*3/149*} lakṣaṇaivātra nyāyyā. [252]{*3/150*} notes: *{3/148: tait.s. 6.1.4.4}* *{3/149: e2,4: tasmāl}* *{3/150: e2: 4,140; e4: 4,36; e6: 1,173}* sūktavāke va kālavidhiḥ parārthatvāt // ms_3,2.11 // darśapūrṇamāsayoḥ śrūyate - sūktavākena prastaraṃ praharatīti{*3/151*}. tatra saṃdehaḥ - kiṃ sūktavākaḥ prastaraprakaraṇaṃ pratyupadiśyate, uteyaṃ kālalakṣaṇeti. tad ucyate - kālalakṣaṇeti. kutaḥ? sūktavākasya devatāsaṃkīrtanārthatvāt, prastaraprakaraṇaṃ ca pratyaśakteḥ, prastarasya ca srugdhāraṇārthatvāt. notes: *{3/151: vgl. tait.br. 3.4.10.1}* upadeśo vā yājyāśabdo hi nākasmāt // ms_3,2.12 // upadeśo vā prastaraprakaraṇaṃ prati mantrasya syāt, evaṃ śrutivihito 'rtho bhavati, sūktavākeneti karaṇavibhaktisaṃyogāt, itarathā lakṣaṇā syāt, sūktavākena lakṣaṇena prastaraṃ prahared iti. evaṃ ca kṛtvā yājyā śabda upapanno bhavati, sūktavāka eva yājyā, prastara āhutir iti. sa devatārthas tatsaṃyogāt // ms_3,2.13 // yad uktam - devatāsaṃkīrtane sūktavākaḥ samarthaḥ, na prastaraprakaraṇa iti. ucyate - na{*3/152*}, devatāvacanaḥ{*3/153*} parkaraṇena saṃbadhyate, prakaraṇaṃ hi yajiḥ, māntravarṇiko devatāvidhiḥ, evam abhisaṃbandhaḥ. agnir idaṃ havir ajuṣatāvīvṛdhata ity{*3/154*} evaṃ devatām anukramya, āśāste 'yaṃ yajamāna ity{*3/155*} uktvā, idam idam āśāsta iti ca yad anena haviṣāśāste tad asya syād [253]{*3/156*} iti{*3/157*} prastaraṃ havir nirdiśati, agnyādīṃś ca devatāviśeṣān, tena praharatir yajatiḥ. evaṃ sūktavākena prastaraḥ prahartuṃ śakyate, yadi praharatir yajatiḥ, agnyādidevatākaś ca. tasmāt sūktavākasya haratisaṃyogo 'pi devatārthatā ghaṭata eva. yady agnir idaṃ havir ajuṣatāvī vṛdhata ityevamādy eva śrūyeta. na, āśāste 'yaṃ yajamāna ityevamādīny aparāṇi, tato 'gnyādaya eveṣṭā nāntaritā ity eva paryavasitaṃ vākyaṃ bhavet. yatas tu khalv āśāste 'yaṃ yajamāna ityevamādīny aparāṇi śrūyante, teneha paryavasānam, agnyādayaḥ puroḍāśādibhir iṣṭāḥ, aparaṃ tu yajamāna āśāste. tad anena prastareṇa prāpnuyād iti. nanu satsv apy eteṣu devatāsaṃkīrtana eva paryavasyet, puroḍāśādibhir iṣṭā agnyādayaḥ, tata eva yajamāna āyur ādīny apy āśāsānaḥ prāpnuyād iti. ucyate - ubhayathā saṃbandhe sati praharaṇe viniyoktavyaḥ, liṅaṃ ca na bādhitaṃ bhaviṣyati, vākyaṃ cānugrahīṣyata iti. athavāgnir idaṃ havir ajuṣateti prastara eva havir nidiśyate. evam idam iti saṃnihitavacanam upapannaṃ bhaviṣyatīti. notes: *{3/152: e2,4: sa}* *{3/153: e2,4: devatāvacanaḥ}* *{3/154: tait.br. 3.5.10.2; śpbr 1.9.1.9}* *{3/155: tait. br. 3.5.10.4; śpbr 1.3.1.12}* *{3/156: e2: 4,144; e4: 4,44; e6: 1,173}* *{3/157: śpbr 1.9.1.16}* pratipattir iti cet, sviṣṭakṛdvad ubhayasaṃskāraḥ syāt // ms_3,2.14 //{*3/158*} atha srugdhāraṇe viniyuktasya prastarasya prakaraṇaṃ pratiprattir ity ucyate. tatra prativacanam -sviṣṭakṛdvad etat syād iti, yathā, ijyārthāt puroḍāśāt, vacanaprāmāṇyāt sviṣṭakṛd ijyate, yāgaś ca sa bhavati, pratipādyate ca puroḍāśaḥ, evaṃ [254]{*3/159*} pratipādyetaiva hi prastaraḥ, yāgaś ca nirvartyata iti na doṣaḥ. pratipādyamāno 'pi hi tyajyate. pratyakṣataḥ pratipādyate, vacanād ijyāṃ sādhayatīty evaṃ gamyate. tasmāt sūktavākaḥ praharatimantra iti. notes: *{3/158: e2,4 spalten ms 3.2.14 in zwei sūtras, dadurch weicht nun auch ihre zählung ab: pratipattir iti cet // ms_3,2.14 // atha srugdhāraṇe viniyuktasya prastarasya prakaraṇaṃ pratiprattir ity ucyate. sviṣṭakṛdvad ubhayasaṃskāraḥ syāt // ms_3,2.15 // tatra prativacanaṃ..}* *{3/159: e2: 4,146; e4: 4,49; e6: 1,174}* kṛtsnopadeśād ubhayatra sarvavacanam // ms_3,2.15 //{*3/160*} darśapūrṇamāsayoḥ sūktavākena prastaraṃ praharatīti śrūyate. tatra saṃdehaḥ - kiṃ paurṇamāsyāṃ kṛtsnaḥ sūktavākaḥ prayoktavyaḥ, kṛtsno 'māvāsyāyām, uta yathāsāmarthyaṃ niṣkṛṣya yathāyathaṃ prayoga iti. tad ucyate - ubhayatra sarvavacanam iti. kutah? kṛtsno hi mantraḥ sūktavāka ity ucyate, sa padenāpi vinā, sūktavāko na syāt, tatra sūktavākena na prahṛtaṃ bhavet. tasmād ubhayatra kṛtsnaḥ sūktavāko vaditavyaḥ. notes: *{3/160: e2,4: ms 3.2.16}* yathārthaṃ vā śeṣabhūtasaṃskārāt // ms_3,2.16 // ye paurṇamāsīdevatātāvācinaḥ śabdāḥ, te paurṇamāsyāṃ prayoktavyāḥ, nāmāvāsyāyām. ye 'māvāsyādevatāvācinaḥ, te 'māvāsyāyām, na paurṇamāsyāṃ. śeṣabhūtam arthaṃ saṃskurvanto mantrā upakurvanti, nānyathety uktam. tasmād ye yatropakurvanti, te tatra prayoktavyā iti na kṛtsnaḥ paurṇamāsyām, na kṛtsnaś cāmāvāsyāyām iti. vacanād iti cet // ms_3,2.17 // atha yad uktam - vacanam idaṃ bhaviṣyati, sūktavākena praharati [255]{*3/161*} iti. tatra padenāpy ūnena na sūktavākena prahṛtaṃ bhavet, kṛtsnasya hi sūktavākasyopadeśa iti. tad ucyate - notes: *{3/161: e2: 4,148; e4: 4,54; e6: 1,175}* prakaraṇāvibhāgād ubhe prati kṛtsnaśabdaḥ // ms_3,2.18 // ubhe paurṇamāsyamāvāsye prati eṣa kṛtsnaśabdaḥ, ubhayoḥ prakaraṇāt, ubhayor asau kṛtsna ucyate, avayave 'vayava iti. naitad evam, na hi sāpekṣāṇām itikartavyatayā saṃbandhaḥ. na hītikartavyataitad viśiṣṭā śrūyate, itikartavyatāviśiṣṭās tv ete gamyate. kutaḥ? na hītikartavyatāṃ prati karmaṇi vidhīyaṇte, phalaṃ prati teṣāṃ vidhiḥ, itikartavyatā tu karmaṇāṃ vidhīyate, tatra saṃnidhānāviśeṣāt, kasya kiṃ vidhīyate, kasya neti na gamyate viśeṣaḥ. sādhanatvena ca sarveṣāṃ nirdeśād itikartavyatāyāḥ saṃnidhānāc ca, vacanāc cāsya{*3/162*}, prakaraṇaliṅgasyāviśeṣāt, ekaikasya kṛtsnaṃ prakaraṇaṃ nirākāṅkṣasya, na sahāyam apekṣamāṇasya. tasmād ekaikaṃ prati kṛtsnaḥ sūktavāka upadiśyate. sa vibhāge 'pi pradhānānām, kṛtsna eva prayoktavya iti yāni yatrānarthakāni padāni, tāny api tatra prayoktavyāny adṛṣṭāya bhaviṣyanti, sūktavākena praharatīti vacanāt, nāsti vacanasyātibhāraḥ, guṇena vā kenacid abhidhānaṃ tāsāṃ devatānāṃ nirvartayiṣyantīti. atrocyate, naitad evam. uktam - mukhyam eva kāryaṃ mantrāṇām, na gauṇam iti{*3/163*}, saṃskārārthatvād votkarṣo{*3/164*} nyāyyaḥ, na gauṇam abhidhānam iti. kas tarhi kṛtsnasaṃyogasya samādhir ucyata iti. eṣa samādhiḥ, na hy etad ekaṃ vākyam, yaḥ [256]{*3/165*} kṛtsnaḥ sūktavākaḥ, bahūny etāni vākyāni, yeṣāṃ pradhānadevatābhidhāyīni padāni madhye, sādhāraṇāni tantrapadāni purastād uccāryante, tathā parastāt. yathā - agnir idaṃ havir ajuṣatāvī vṛdhata mahojyāyokṛtāgnīṣomāvidaṃ havir ajuṣetām avī vṛdhetām ityevamādīni{*3/166*}. teṣāṃ purastāt tantram - yathā, idaṃ dyāvāpṛthivīti, parastād api yathā, asyāmṛdhed iti. tāny etāni sarvāṇi sūktavacanena sūktavākaśabdaṃ labhyante. na ca teṣāṃ samudāyaḥ kiṃcid arthaṃ vadati. tasmān na samudāyaḥ sūktavākaḥ, na ca sākṣāt sādhanam, sūktavākasāmānyasyaikatvāt, sūktavāko vartata ity ekavacanaṃ bhavati. sūktavākena prastaraṃ praharatīti tu yena kenacit sūktavākena prahriyamāṇe yathāśrutaṃ kṛtaṃ bhavati. tasmāt samudāyaḥ sūktavākaḥ. yat tv amāvāsyādevatāvācīni padāni, na paurṇamāsyāṃ prayujyante, na tatra sūktavākaśabdo bādhyate, prakaraṇaṃ tatra liṅgena bādhitam, tac ca nyāyyam eva. tasmāt paurṇamāsyām amāvāsyāyāṃ ca vibhajya sūktavākaḥ prayoktavya iti. notes: *{3/162: e2: saṃnidhānāvacanāc ca, asya, e4: saṃnidhānād avacanāc ca, asya}* *{3/163: zu ms 3.2.1}* *{3/164: e2,4,6: evotkarṣo}* *{3/165: e2: 4,152; e4: 4,55; e6: 1,175}* *{3/166: 1. teil: tait.br. 3.5.10.2}* liṅgakramasamākhyānāt kāmyayuktaṃ samāmnānam // ms_3,2.19 // iha kāmyayājyānuvākyākāṇḍam udāharaṇam - indrāgnī rocanā divaḥ{*3/167*}, pravarṣaṇibhyaḥ{*3/168*}, indrāgnī navatiṃ puraḥ{*3/169*}, ślathad vṛtram{*3/170*} ityevamādyā ṛcaḥ. aparā api kāmyā iṣṭayaḥ - aindrāgnam ekādaśakapālaṃ nirvapet, yasya sajātā viyāyuḥ, aindrāgnam ekādaśakapālaṃ nirvaped bhrātṛvyavān, agnaye vaiśvānarāya dvādaśakapālaṃ [257]{*3/171*} nirvaped rukkāmaḥ, agnaye vaiśvānarāya dvādaśakapālaṃ nirvapet sapatnam abhidroṣyann ityevamādyāḥ. tad etā yājyānuvākyāḥ prati saṃdehaḥ - kiṃ yāvat kiṃcid aindrāgnaṃ karma, tatra sarvatrānenaindrāgnena yājyānuvākyāyugalena bhavitavyam, utaitasyām evaindrāgnyām iṣṭau kāmyāyām iti. evaṃ vaiśvānarīyayor yājyānuvākyayoḥ, evaṃ sarvatra. kiṃ tāvat prāptam? yāvat kiṃcid aindrāgnaṃ vaiśvāvarīyam agnīṣomīyaṃ jātavedasaṃ ca sarvatraitā yājyānuvākyā bhaveyuḥ. kutaḥ? liṅgāt. nanu kramasamākhyāne viśeṣake bhaviṣyataḥ. satyam, tathāpi kramaṃ samākhyāṃ ca śaknoti liṅgaṃ bādhitum iti. evaṃ prāpte brūmaḥ - liṅgakramasamākhyānāt tāsv eva kāmyāsv etā yājyānuvākyā iti gamyate, ya eva hi liṅgakrama eṣāṃ karmaṇām, sa evāsāṃ yājyānuvākyānām, tena tāsām eva tāḥ śeṣabhūtā iti. nanu liṅgaṃ balavattaram ity uktam. satyam etat, iha tu samākhyā balīyasī, na hy etāḥ samākhyānād ṛta eṣāṃ kāmyānāṃ karmaṇāṃ prāpnuvanti, na bhinnadeśānāṃ karmaṇām. kutaḥ? samākhyām antareṇāsām ṛtāṃ yājyānuvākyātvam eva na vijñāyate, kuto bhinnadeśānāṃ karmaṇāṃ yājyānuvākyā bhaviṣyantīti, yā caiṣāṃ samākhyā, sā kāmyānām eva yājyānuvākyātvam ācaṣṭe na sarveṣām. yadi samākhyā nādriyate, yājyānuvākyātvam evaiṣāṃ na bhavati, yady ādriyate, tadā kāmyānām eva. evaṃ hi tat samākhyāyate - kāmyayājyānuvākyākāṇḍam iti. atha kim artham ubhayam upadiśyate - liṅgakramād iti, samākhyānād iti ca. asti tatra pāthikṛtīyaṃ vrātapatīyaṃ ca karma, sāmidhenīkāryam apy asti, yājyānuvākyākāryam api. yadi liṅgakramād ity etāvad evocyate, sāmidhenīkārye 'pi liṅgena [258]{*3/172*} tāsāṃ viniyogaḥ syāt. atha kim arthaṃ liṅgakramau vyapadiśyete? sarvā yājyānuvākyākārya eva viniyujyeran, sāmidhenīṣu viniyogo na syāt. atha punaḥ samākhyānāl liṅgakramāc ca nirvṛtte yājyānuvākyākārye, sāmidhenīṣu viniyogaḥ siddho bhavati, yathāgnivāruṇyā iṣṭeḥ krame 'tīte saumāraudrīṇām anāgate, manor ṛcas tāḥ sāmidhenīṣu dhāyyā ity ucyante, tathā - pṛthuyājās tam saṃbādha iti dve dhāyye kalpyete. tasmād ubhayaṃ vyapadeṣṭavyam iti. notes: *{3/167: mait.s. 4.10.4}* *{3/168: mait.s. 4.10.4}* *{3/169: mait.s. 4.10.5}* *{3/170: mait.s. 4.10.5; kāṭha.s. 4.15}* *{3/171: e2: 4,155; e4: 4,65; e6: 1,176}* *{3/172: e2: 4,156; e4: 4,65; e6: 1,177}* adhikāre ca mantravidhir atadākhyeṣu śiṣṭatvāt // ms_3,2.20 // jyotiṣṭome śrūyate - āgneyyā agnīdhram{*3/173*} upatiṣṭhate{*3/174*}, aindryā sadaḥ, vaiṣṇavyā havir dhānam{*3/175*} iti. tatra saṃdehaḥ - kiṃ prakṛtābhir evaṃliṅgavatībhir upasthātavyam, uta dāśatayībhya evaṃliṅgā āgamayitavyā iti. kiṃ tāvat prāptam. prakaraṇe ca mantro liṅgena vidhīyamāno dāśatayībhya evāgamayitavyaḥ, āgneyītyevamādibhir hi śakyā dāśatayo 'bhivaditum. yaś cāyaṃ prakṛtaḥ, sa kāryāntare viniyuktaḥ, nehāpy upadeśam arhati. upadiṣṭopadeśo hi na nyāyya evaṃjātīyakasya. kathaṃ jātīyakasya? yaḥ kasmiṃścid viśeṣeṇopadiṣṭaḥ, nāsau sāmānyena liṅgenānyātropadeśam arhati. katham? yadi tal liṅgaṃ tasya lakṣaṇatvena, tataḥ sa viśiṣṭo lakṣyeta [259]{*3/176*} yenānenaivaṃliṅgenaitat karotīti, tato nopadiṣṭo bhavati. athopadiśyate - evaṃliṅgena karotīti, tato na lakṣyate, tenopadiṣṭasyaivaṃjātīyakasyaivaṃjātīyakaḥ punar upadeśo na nyāyyaḥ. tasmād dāśatayā liṅgavanto mantrā grahītavyāḥ. nanu prakaraṇasāmarthyataḥ prakṛtā grahītuṃ nyāyyāḥ. nety ucyate, liṅgaṃ hi prakaraṇād balīyaḥ. āha, virodhe sati liṅgena prakaraṇaṃ bādhyeta, na caitayor virodhaḥ, na vayaṃ prakaraṇam anujighṛkṣantaḥ prakṛtaṃ liṅgavantam upādadānā liṅgam upabādhemahi{*3/177*}. yadi tu prakṛtaṃ viliṅgam upadademahi{*3/178*}, tato bādhemahi liṅgam. ubhayaṃ saṃpādayiṣyāmaḥ prakaraṇaṃ liṅgaṃ ca. naitad evam, liṅgena pratyayo bhavati, dāśatayenāpi kartavyam iti, dāśatayo 'pi hy āgneyīśabdena śakyante vaditum, sa pratyayo liṅgajanito yan mithyeti kalpyate, tat prakaraṇānurodhāt. sa cet prakaraṇam anurudhyate, mithyeti kalpyate, atha nānurudhyate samyag iti, tasmād virodhaḥ. virodhe ca prakaraṇadaurbalyam. ucyate - tal liṅgavattānenopasthānenānugrahītavyā, na dāśatayī mantravyāktiḥ, sā ca prakṛte mantra upādīyamāne niravaśeṣā upāttā bhavati, dāśatayāṃ punar mantravyaktāv upādīyamānāyāṃ prakaraṇād yā mantravyaktiḥ prāpnoti, sā bādhitā bhavati, asati virodhe. na ca, iha liṅgaprakaraṇayor virodhaḥ, prakaraṇād vyāktiḥ pratīyate, liṅgāt sāmānyam, anyā ca vyaktiḥ, anyat sāmānyam. tasmāt prakṛto liṅgavān upādeya iti. ucyate, satyam evam etat prakṛta upādīyamāne prakaraṇaṃ na bādhitaṃ bhavati, liṅgam apy anugṛhītam, liṅgajanitas tu pratyayaḥ kaścin mithyeti kalpito bhavati. nanu vyaktir apadārthaḥ, kathaṃ{*3/179*} vyaktāv anupādīyamānāyāṃ pratyayo bādhyeta? ucyate - etad eva na [260]{*3/180*} vijānīmo liṅgavattātrāṅgaṃ na veti. kiṃ tu tad dhitarnirdeśo 'yam, tatra devatāyā mantro lakṣyate, mantravyaktir hi sādhanam, na sāmānyaṃ nāma kiṃcid aparam, devataivātra sāmānyam, yayāsādhanaṃ{*3/181*} lakṣayitavyam. na ca gamyate viśeṣaḥ - ayam asau mantro nāyam asāv iti, anavagamyamāne viśeṣe sarve talliṅgā grahītavyā iti, dāśatayām api mantravyaktau bhavati pratyayaḥ, sa prakaraṇānurodhena bādhyetety anyāyyam. evaṃ sati na dāśataya evopādātavyā bhavanti, prakṛtam apy upādadīran. nanv etad uktam, kāryāntare prakṛtasyopadeśo nāsāv arthāntara upadekṣyata iti. ucyate, na niyogataḥ sa evārthāntare vartate, sa cānyaś ca sāmānyena liṅgena. naivaṃ sati kiṃcid duṣyati. nanv etad duṣyati - nobhayam anugṛhītaṃ bhavati liṅgaṃ prakaraṇaṃ ca. satyam, nānugṛhītaṃ bhavati, kiṃ tv ananugrāhyam eva prakaraṇaṃ liṅgapratyayaviruddhatvāt. api ca na liṅgaṃ prakaraṇaṃ cānugrahītavyam iti, tatparicchinne pravṛttir bhavati, yad avagamyate - etat phalavad iti. tatra pravartate. kim ato yady evam? etad ato bhavati, na liṅgam anugṛhītaṃ kvacid ity aparasmiṃs tatparicchinne na pravṛttir bhavitum arhati. tasmād dāśatayo grahītavyā iti gamyate. notes: *{3/173: e2,4,6: āgnīdhram}* *{3/174: vgl. tait.s. 3.1.6.1}* *{3/175: tait.s. 3.1.6.1}* *{3/176: e2: 4,160; e4: 4,71; e6: 1,177}* *{3/177: e2,4: apabādhemahi}* *{3/178: e2,4: upādadīmahi; e6, e4 (v.l.): upādademahi}* *{3/179: e2,4 om. kathaṃ}* *{3/180: e2: 4,162; e4: 4,71; e6: 1,178}* *{3/181: e2,4: yathā sādhanaṃ}* tadākhyo vā prakaraṇopapattibhyāṃ // ms_3,2.21 // tadākhyo jyotiṣṭomasamākhyātaḥ{*3/182*} eva grahītavyaḥ. kutaḥ? prakaraṇopapattibhyām, prakṛto hy asau, prakṛtapratyayaś ca nyāyyaḥ. katham? na jyotiṣṭomaṃ prati mantrasya vyāpāravidhānam upapadyate, prāptatvād eva. vyāpāraviśeṣavidhānaṃ tūpapadyate, aprāptatvād vyāpāraviśeṣasya, anapekṣya ca prakaraṇaṃ dāśataye vidhīyamāne vākyaṃ bhidyeta. upasthānaṃ ca kuryāt. tac caivaṃ liṅgeneti. [261]{*3/183*} notes: *{3/182: e1 gibt jyotiṣṭomasamākhyātaḥ in klammern}* *{3/183: e2: 4,167; e4: 4,87; e6: 1,179}* anarthakaś copadeśaḥ syād asaṃbandhāt phalavatā, na hy upasthānaṃ phalavat // ms_3,2.22 // nanu ca prakaraṇāj jyotiṣṭomasyopakārakaṃ syāt. yady upasthānajyotiṣṭmasaṃbandho vivakṣyeta, tadopasthānaṃ jyotiṣṭome upadiśyeta, prakaraṇāt tenaikavākyatām iyāt. yadā tu khalūpasthānasya mantrasaṃbandho vivakṣyate sarvopasthāneṣu,tadā mantraḥ prāpnoti, prakaraṇaṃ bādhitvā. na prakaraṇaṃ viśeṣakaṃ bhavitum arhati, ubhayasaṃbandhe vākyabhedaḥ. asmatpakṣe na punar ayaṃ doṣaḥ, yenāgneyenaindreṇa vā jyotiṣṭome vyāpāraḥ kriyate, tena upasthānavyāpāraviśeṣaḥ tadā jyotiṣṭomiko vidhīyate, anyat sarvam anūdyata iti na doṣo bhavati. athavā, agnīdhrahavir{*3/184*} dhānasadaḥ saṃbandhamātraṃ vidhīyate, upatiṣṭhata ity ayam anuvādaḥ, anena mantreṇāgnīdhram{*3/185*} upatiṣṭhata iti samāsīdatīty arthaḥ. tasmāt prakṛtā mantrā evaṃjātīyakā upādātavyā iti. notes: *{3/184: e2,4,6: āgnīdhrahavir}* *{3/185: e1: agnidhram}* sarveṣāṃ copadiṣṭatvāt // ms_3,2.23 // yad apy uktam upadiṣṭā hi te prakṛtāḥ kāryantara iti. tad ucyate, uktottaram etat. api ca na kenacin nopadiṣṭāḥ{*3/186*}, sarve vācāstoma āśvine śasyamāne sūrye 'nudyati, tena na prakṛte kaścid viṣeśaḥ. tasmāt prakṛtasyaiva grahaṇam. [262]{*3/187*} notes: *{3/186: e2: api ca kevalam eta evopadiṣṭāḥ, e4: api ca na kevalam eta evopadiṣṭāḥ}* *{3/187: e2: 4,169; e4: 4,91; e6: 1,180}* liṅgasamākhyānābhyāṃ bhakṣārthatānuvākasya // ms_3,2.24 // bhakṣamantraḥ śrūyate - bhakṣe hi mā viśa dīrghāyutvāya śaṃtanutvāya rāyaspoṣāya varcase suprajāstvāya. ehi vaso purovaso priyo me hṛdo 'sy aśvinos tvā bāhubhyāṃ sadhyāsam. nṛcakṣasaṃ tvā deva soma sucakṣā avakhyeṣam. hinva me gātrā harivo gaṇān me mā vitītṛṣaḥ, śivo me saptarṣīn upatiṣṭhasva mā me 'vāṅ nābhimatigāḥ mandrābhibhūtiḥ ketur yajñānaṃ vāg juṣāṇā somasya tṛpyatu, vasumad gaṇasya rudramad gaṇasyādityavad gaṇasya somadevate matividaḥ prātaḥsavanasya mādhyaṃdinasya savanasya tṛtīyasavanasya gāyatracchandasas triṣṭupchandaso jagacchandaso 'gnihuta{*3/188*} indrapītasya narāśaṃsapītasya pitṛpītasya madhumata upahūtasyopahūto bhakṣayāmītyevamādiḥ{*3/189*}. tatra saṃdehaḥ - kiṃ kṛtsna eṣo 'nuvāko bhakṣaṇe viniyojanīyaḥ, uta kaścid asyāvayavo 'nyatrāpīti. kiṃ prāptam? liṅgasamākhyānābhyāṃ bhakṣārthatānuvākasya, sarvo 'nuvāko bhakṣaṇe viniyojanīyaḥ. kutaḥ? bhakṣayāmīty eṣa śabdo vyaktaṃ bhakṣaṇe viniyojanīyaḥ, bhakṣaṇam eṣa śaknoti vaditum, nānyat kiṃcit. anyāni cāsya padāni bhakṣaṇaviśeṣaṇavacanāny eva, yatra yatra bhakṣayāmīti, tatra tatra prayujyante. nanu ehi vaso ityevamādi sadhyāsam ity evam antaṃ grahaṇārtham, svena padasamūhena parasparākāṅkṣiṇaikārtham, vibhinnaṃ bhakṣaṇavākyāt. nṛcakṣasam ityevamādy avakhyeṣam ity evam antam avekṣaṇavacanam. hinva me gātrā hariva ityevamādi ca [263]{*3/190*} mā me vāṅ nābhimatigā ity evam antaṃ samyag jaraṇārtham. tad bahutvād arthānām, bahūni vākyāni. katham etac chakyaṃ vadituṃ sarvam idam ekaṃ vākyaṃ bhakṣaṇe viniyujyata iti. ucyate - sarvāṇy etāni bhakṣaṇaviśeṣaviśeṣaṇānīty uktam. āha, evam api bhidyeta vākyaṃ viśeṣaṇaviśeṣyāṇāṃ yugapad vacanāsaṃbhavāt. ucyate - na viśeṣaṇāni vivakṣiṣyāmaḥ, viśeṣaṇair grahaṇāvekṣaṇādibhir viśiṣṭa eko 'rtho vivakṣyate. naivaṃ samyag bhavati, viśeṣaṇavacanānām avivakṣitasvārthavacanatā, bhakṣaṇaviśeṣaṇaparatā ceti, lakṣaṇayā tu gamyate. śrutilakṣaṇāviṣaye ca śrutir nyāyyā, na lakṣaṇā, tasmān naikaṃ vākyam iti. atrocyate - yady apy amī grahaṇādayo bahavo 'rthā gamyante, na tu sarva īpsitā iti, bhakṣaṇam evaikaṃ pratyāyayitavyam. tad dhi śrutam, viśeṣaṇāny aśrutāni, na taiḥ pratītaiḥ prayojanam, prayojanaṃ ca yāvataḥ padasamūhasyaikam, tāvad ekaṃ vākyam. tasmād viśiṣṭabhakṣaṇārtham etad ekaṃ vākyam iti bhakṣaṇe viniyoktavyam. samākhyānaṃ ca bhavati - bhakṣānuvāka iti, kṛtsnaś cānuvāko nāvayavaḥ. nanu ca samākhyā laukikaḥ śabdaḥ kathaṃ vaidikam aṅgaṃ niyaṃsyatīti. yady api laukikaḥ, tathāpy anādiḥ tasyānuvākena saṃbandhaḥ. kim ato yady evam? etad ato bhavati, bhakṣaṇasamabhivyāhṛtam anuvākaṃ brūte, samabhivyāhāraś ca sati saṃbandhe bhavati, yathā pācako lāvaka iti samabhivyāhārāt saṃbandham anumāsyāmahe. āha nānumānagamya evaṃjātīyakeṣv aṅgabhāvaḥ, vidhānād evāvagamyate, nānyathā, na ca samākhyā vidhātrī. atrocyate - samākhyā saṃbandhinau buddhau saṃnidhim upaneṣyati, prayogavacano vidhāsyatīti. tasmāt kṛtsno 'nuvāko bhakṣaṇe viniyoktavya iti. [264]{*3/191*} notes: *{3/188: e2,4,6: 'gniṣṭuta}* *{3/189: tait.s. 3.2.5.1-3}* *{3/190: e2: 4,170; e4: 4,92; e6: 1,180}* *{3/191: e2: 4,172; e4: 4,98; e6: 1,181}* tasya rūpopadeśābhyām apakarṣo 'rthasya coditatvāt // ms_3,2.25 // naitad evaṃ kṛtsno 'nuvāko bhakṣaṇe viniyujyata iti. rūpād grahaṇavākyaṃ grahaṇe viniyujyeta, ehītyevamādi sadhyāsam ity evam antam. nṛcakṣasam ityevamādi cāvakhyeṣam ity evam antaṃ darśane. kutaḥ? mukhyārtham evaṃ tad vākyaṃ bhavati, itarathā lakṣaṇārthatā syāt, mukhyārthatā ca nyāyyā na lakṣyārthatā. ucyate - viśeṣaṇānām abhidhāne, na kiṃcid asti prayojanam ity uktam. atrocyate - naivaitāni viśeṣaṇāni, pṛthag evaitāni grahaṇādīni svaiḥ svair vākyair ucyanta iti. kutaḥ? asti hi taiḥ prayojanam, coditāni hi tāni, kānicit tu pṛthagvākyaiḥ, kānicid arthaprāptāni, tāny avaśyaṃ prakāśayitavyāni. tāni prakāśayiṣyanty etāni vākyāni. rūpaṃ caiṣāṃ tatprakāśanasāmarthyam, ato nānārthatvān naikaṃ vākyam ucyate. nanu bhakṣaṇavākyaśeṣī bhavitum apy eṣāṃ rūpam iti. ucyate - bāḍham asti rūpam, na tu tadviśeṣaṇāny etāni kalpyante. kasya hetor adṛṣṭārthāni tathā bhavanti? uktair anuktair vā viśeṣaṇais tāvān eva so 'rthaḥ, itarathā grahaṇādīni prakāśayiṣyanti, tathā dṛṣṭārthāni bhaviṣyanti. tasmād rūpopadeśābhyām apakrṣo bhavet keṣāṃcid atreti. guṇābhidhānān mandrādir ekamantraḥ syāt tayor ekārthasaṃyogāt // ms_3,2.26 // bhakṣānuvāke śrūyate - mandrābhibhūtiḥ ketur yajñānāṃ vāgju[265]{*3/192*}ṣāṇā somasya tṛpyatu. vasu-mad guṇasya somadevate matividaḥ prātaḥsavanasya gāyatrachandaso 'gnihuta{*3/193*} indrapītasya madhumata upahūtasyopahūto bhakṣayāmīti{*3/194*}. tatra saṃdehaḥ - kiṃ mandrādiḥ tṛpyatv ity evam anta eko mantraḥ, vasumad gaṇādir aparaḥ, uta mandrādir bhakṣayāmy anta eka eva mantra iti. kiṃ tāvat prāptam? dvau mantrau, dvau hy etāv arthau, anyā tṛptir anyad bhakṣaṇam, tato 'rthabhedād vākyabhedaḥ. tad uktam - tasya rūpopadeśābhyām apakarṣo 'rthasya coditatvād iti. evaṃ prāpte brūmaḥ - guṇābhidhānān mandrādir ekamantraḥ syād iti, tṛptir bhakṣaṇāviśeṣaṇatvenābhidhīyata iti{*3/195*}. bhakṣayāmi vāk tarpsyatīti. nanu tṛpyatv ity eṣo 'nyaḥ śabdaḥ, anyaś ca tarpsyatīti, eṣā bhaviṣyantī kriyāyām upapadabhūtāyāṃ bhavatīti, tatra dvayoḥ kriyayor asti saṃbandho bhakṣayāmi vāk tarpsyatīti. iha punar bhakṣayāmi tṛpyatv iti nāsti kaścit saṃbandhaḥ. ucyate - na hy ayaṃ vidhau tṛpyatv iti vijñāyate. kva tarhi? prārthanāyāṃ vā prāptakāle vā. yadi bhakṣayāmi vāk tarpsyatīty evam abhisaṃbandhaḥ kriyate. yadi vā bhakṣayāṃi vācas tarptuṃ prāptaḥ kāla iti, tena viśeṣaṇaviśeṣyabhāvād ekārthatāyām ekavākyatve mantraikyam upapadyate. nanu nirākāṅkṣa ete vākye bhaṅktvā rūpaṃ sākāṅkṣe kriyete. atrocyate -yady apy ete vākye bhinnārthe nirākāṅkṣe dvāv arthāv abhivadeyātām, tathāpi bhakṣaṇasya prakāśanaṃ dṛṣṭaṃ prayojanaṃ na tarpaṇasya, iti kṛtvaikārthyam eva bhavet. kim aṅga punar guṇabhāve gamyamāna evātra. tasmād guṇābhidhānān mandrādir ekamantraḥ syād iti. [266]{*3/196*} notes: *{3/192: e2: 4,174; e4: 4,102; e6: 1,182}* *{3/193: e2,4,6: 'gniṣṭuta}* *{3/194: tait.s. 3.2.5.1-2}* *{3/195: e2,4,6 om. iti}* *{3/196: e2: 4,175; e4: 4,104; e6: 1,183}* liṅgaviśeṣanirdeśāt samānavidhāneṣv anaindrāṇām amantratvam // ms_3,2.27 // eṣa eva mantra udāharaṇam - iha ca pradānāny aindrāṇy anaindrāṇi ca vidyante, teṣāṃ bhakṣaṇāny api santi. tatra saṃdehaḥ - kim aindreṣv anaindreṣu ca mantraḥ, utaindreṣv eva mantraḥ, anaindrāṇām amantrakaṃ bhakṣaṇam iti. kiṃ tāvat prāptam? anaiṇdrāṇām amantrakaṃ bhakṣaṇam iti. kutaḥ? samānavidhānāny etāni pradānāni, teṣv indrapītasyeti mantro 'nindrapītaṃ na śaknoti vaditum, na ca samānaprakaraṇa ūhaḥ saṃbhavati, asati vacane 'nyārthānabhidhānāt. tasmād amantrakaṃ bhakṣaṇam evaṃjātīyakeṣv iti. yathādevataṃ vā tatprakṛtitvaṃ hi darśayati // ms_3,2.28 // athavā yathādevatam ūhena lakṣayitavyam kasmāt? dhruvacamasā hi prakṛtibhūtāḥ. ke punar dhruvacamasāḥ? ye śukrāmanthipracāre savanamukhīyāḥ, aindrās te bhavanti, teṣāṃ prakṛtibhūtaṃ pradānam, vikṛtibhūtāny anyāni. katham avagamyate? tatprakṛtitvaṃ hi darśayati. katham? anuṣṭupchandasa iti ṣoḍaśiny atirātre bhakṣamantraṃ namatīti. kim atra darśanam? namatīti vipariṇāmaṃ darśayati. nanu vacanam etat syāt. nety ucyate, naitan namatīti śrūyate. kathaṃ tarhi evaṃ namatīti, anuṣṭupchandasa iti bhakṣamantraṃ namatīti, sa eṣa ūho vikāreṣūpapadyate, [267]{*3/197*} tasmād ete vikārāḥ, ato 'naindreṣv api codakaprāpto mantra ūhitavyo bhavati. ucyate - vikārā eta iti liṅgam apadiṣṭam, nyāyo 'bhidhīyatām iti. ucyate - aindraḥ somo gṛhyate mīyate ca, tenaindreṣu somo 'naindreṣu soma eva nāstīti sarve somadharmā aindreṣv eva, adharmakā itare sākāṅkṣāḥ. kathaṃ punar jñāyate - aindraḥ somo gṛhyate mīyate ceti? mantravarṇāt, indrāya tvā vasumata ityevamādir mantra aindraṃ somaṃ vadituṃ śaknoti nānyam. tasmād aindraḥ somaḥ, tenaindreṣu somadharmāḥ, anyāni tu pradānāni sākāṅkṣāṇi, ato dharmān grahīṣyantīti nyāyaḥ. tasmād yathādevatam ūhitavyo mantra iti. evaṃ sthitaṃ tāvad aparyavasitam, tata evaṃ sati cintāntaraṃ vartiṣyate. notes: *{3/197: e2: 4,176; e4: 4,106; e6: 1,183}* punarabhyunnīteṣu sarveṣām upalakṣaṇaṃ dviśeṣatvāt // ms_3,2.29 // santi punarabhyunnītāḥ somāḥ śukrāmanthipracāra eva savanamukhīyāḥ, teṣāṃ hotur vaṣatkāre 'nuvaṣatkāre ca caturbhir madhyataḥkāriṇāṃ camasair hutvā hotrakāṇāṃ camasaiḥ sakṛt sakṛd vaṣaṭkāra eva hutvā punaḥ saśeṣeṣv eva pātreṣu somo 'bhyunnītaḥ, evaṃ hi tatrādhvaryuḥ saṃpreṣyati, madhyataḥkāriṇāṃ camasādhvaryavo vaṣaṭkṛte 'nuvaṣaṭkṛte jahuta, hotrakāṇāṃ camasādhvaryavaḥ sakṛd dhutvā śukrasyābhyunnīyopāvartadhvam iti. tatra hotrakā nānādevatā yajanti, maitrāvaruṇo mitrāvaruṇau, mitraṃ vayaṃ havāmaha iti{*3/198*}, [268]{*3/199*} brāhmaṇāc chaṃsī indram, indra tvā vṛṣabhaṃ vayam iti{*3/200*}, potā marutaḥ, maruto yasya hi kṣaya iti{*3/201*}. neṣṭā tvaṣṭāraṃ patnīś ca, agne patnīr ihāvaheti{*3/202*}, āgnīdhro 'gnim ukṣānnāya vaśānnāyeti{*3/203*}. tatra taiś camasaiḥ pūrvasmin vaṣaṭkāra indra iṣṭaḥ, punar abhyunnīya mitrāvaruṇādyā devatā iṣṭāḥ, śeṣas tatrendrasya mitrāvaruṇādīnāṃ ca. tatra saṃdehaḥ - kiṃ prasthitadevatāyāś cendrasya mitrāvaruṇādīnāṃ copalakṣaṇam, utendro nopalakṣayitavya iti. kiṃ tāvat prāptam? punar abhyunnīteṣu sarveṣām upalakṣaṇam. kasmāt? dviśeṣatvāt, camase camase tatra dvayoḥ śeṣaḥ, prakṛtau yasyai hutam, tac cheṣas tatpīta ity uktam. ihāpi tadvad eva vaditavyam. tasmāc camase camase dvayor upalakṣaṇam. notes: *{3/198: ṛv 1.23.4a}* *{3/199: e2: 4,178; e4: 4,110; e6: 1,184}* *{3/200: ṛv 3.40.1a}* *{3/201: ṛv 1.86.1a}* *{3/202: ṛv 1.22.9a}* *{3/203: ṛv 8.43.11a}* apanayād vā pūrvasyānupalakṣaṇam // ms_3,2.30 // apanītaṃ prasthitadevatāyāḥ śeṣaṃ manyāmahe. kutaḥ? mitrāvaruṇādibhyas tatpātrastham abhyāśrāvyate. katham etat? ucyate - mitrāvaruṇādayo hījyante, tad yathācāryaśeṣaṃ devadatto bhuñjāno yadi śeṣaṃ pūrṇakāya prayacchati, pūrṇako devadattam upalakṣayati, devadattaśeṣaṃ bhuñja iti, nācāryaśeṣam. tasmān na prasthitadevatā indra upalakṣayitavya iti. grahaṇād{*3/204*} vāpanayaḥ{*3/205*} syāt // ms_3,2.31 // na caitad asti, indro nopalakṣaṇīya iti, tasyāpi hy asau śeṣaḥ pratyakṣam avagamyate. nanv apanīta iti. ucyate - nāsāv apanīyate. sakṛd dhutāṃś camasānabhidroṇakalaśād gṛhṇāti, saśeṣaś camaso lakṣaṇam anyasyonnīyamānasya. tataś{*3/206*} camasastho hotum unnetavyaḥ preṣito vā. yat tu yakṣyamāṇā devatāḥ praty āśrā[269]{*3/207*}vita iti. ucyate - āśrāvyate tatra devatābhyo na tv idaṃ vā tad veti. tena{*3/208*} yad dhotuṃ gṛhītaṃ tad āśrāvitam iti gamyate. na ca, āśrāvaṇavelāyāṃ devatābhisaṃbandhaḥ, yad yad devatābhisaṃbaddham, tad āśrāvyate, tasmād astīndraśeṣaḥ, lakṣyate{*3/209*} ca. ataḥ sarveṣām upalakṣaṇam iti. kṛtvācintaiṣā, nātra prayojanaṃ vaktavyam, pūrvādhikaraṇasyaivaitat prayojanam avadhāryate. notes: *{3/204: e2,4: agrahaṇād}* *{3/205: e2,4: vānapāyaḥ}* *{3/206: e2,4: na ca}* *{3/207: e2: 4,180; e4: 4,113; e6: 1,185}* *{3/208: e2,4: tata}* *{3/209: e2,4: bhakṣyate}* pātnīvate tu pūrvavat // ms_3,2.32 // asti pātnīvato grahaḥ, yad upāṃśupātreṇāgrayaṇāt pātnīvataṃ gṛhṇātīti, dvidevatyānāṃ śeṣā āgrayaṇasthālyāṃ upanītāḥ, tataḥ pātnīvato gṛhyate. atha hute pātnīvate, tac cheṣe bhakṣyamāṇe bhavati saṃdehaḥ - kim indravāyvādaya upalakṣayitavyā na veti. kiṃ tāvat prāptam? upalakṣayitavyāḥ. teṣām api hy asau śeṣo yathā prasthitadevatāyā iti. grahaṇād vāpanītaṃ syāt // ms_3,2.33 // apanīyate hi sa śeṣa iha, na yathāpūrvavat, tatra hi pātralakṣaṇatvena saṃkīrtyate na somo grāhyatvena, iha tu āgrayaṇād gṛhṇātīti, sthālīsthaḥ somo nirdiśyate hotum, yakṣyamāṇadevatāṃ prati. nanu sthālyām āgrayaṇo nāgrayaṇaś{*3/210*} ca, tatra yas tasmād āgrayaṇād gṛhyate, sa pātnīvataḥ, yas tu saṃpātānn āsau pātnīvata iti. ucyate - āgrayaṇo 'pādānam, tasmād yo 'paity āgrayaṇo 'nāgrayaṇo{*3/211*} vā, sa sarvaḥ pātnīvataḥ, āgrayaṇāc caiṣa sarvo 'petaḥ. [270]{*3/212*} nanv anāgrayaṇād apy apetaḥ. naiṣa doṣaḥ, āgrayaṇāt tāvad apetaḥ, tenāsau pūrvadevatābhiḥ pīta iti na śakyate vaktum. yo hīndrārthasya somasyāvayavaḥ śeṣaḥ sa indrapīta iti prakṛtāv ucyate. ihāpi tadvad eva pūrvadevatārthasyāvayavo vaditavyaḥ. nanu yo 'sau pūrvadevatārthaḥ, tasyaivāyam avayavaḥ. neti brūmaḥ, na hi hutasyāvayavo dṛśyate. nanu prakṛtāv api hutasyāvayavo na dṛśyate. ucyate - hutāhutasya samudāyasya tatrāvayava upalakṣyate taddevatasya. nanv ihāpi samudāya evāsīt taddevatyaḥ, tasyaivāyam avayavaḥ. nety ucyate, āsīd ayaṃ samudāyas taddevatyaḥ, idānīṃ tasyāvayavo 'nyadevatyo jātaḥ, tena samudāyas taddevatyatvād apetaḥ. āha pūrvadevatāpītasyāsāv avayava āsīt tena bhūtapūrvagatyā bhaviṣyati. ucyate - prakṛtau na bhūtapūrvagatyābhidhānaṃ kṛtam, ihāpi tadvad eva na kartavyam iti. api cendradevatyas tatrendrapīta ity uktam, anapanītā ca tasyendradevatyatā, asya punaḥ pūrvadevatāsaṃbandho 'pagataḥ. tasmān nātra pūrvadevatopalakṣaṇīyeti. notes: *{3/210: e2,4: 'nāgrayaṇaś}* *{3/211: e2,4: 'nāgrayaṇo}* *{3/212: e2: 4,182; e4: 4,118; e6: 1,185}* tvaṣṭāraṃ tūpalakṣayet pānāt // ms_3,2.34 // asti pātnīvataḥ somaḥ, tatra mantraḥ, agnā i patnīvan sajūr devena tvaṣṭrā somaṃ pibeti{*3/213*}. tatra saṃdehaḥ - kiṃ tvaṣṭopalakṣayitavyo na veti. kiṃ prāptam? upalakṣayitavyaḥ. kutaḥ? pānāt, pānaṃ śrūyate - sajūr devena tvaṣṭrā [271]{*3/214*} somaṃ pibeti. tenāyam agnaye patnīvate saha tvaṣṭrā dīyata iti gamyate. yasmai ca yena saha dīyate, ubhābhyāṃ tad dīyate, evaṃ tat sahadānaṃ bhavati, yathā devadattāya yajñadattena saha śataṃ dīyatām ity ukte, tatrobhābhyām api dīyate. tasmāt tvāṣṭro 'py asau soma iti tvaṣṭopalakṣayitavyaḥ. asāv apīndra iva{*3/215*} pibatīti. notes: *{3/213: tait.s. 1.4.27.1}* *{3/214: e2: 4,183; e4: 4,122; e6: 1,186}* *{3/215: e2,4: eva}* atulyatvāt tu naivaṃ syāt // ms_3,2.35 // naitad evam, śabdapramāṇakā vayam, yac chabda āha, tad asmākaṃ pramāṇam, śabdaś cāgneḥ patnīvataḥ pānam āha tvaṣṭuḥ sahabhāvamātram, na hy ananuṣṭhīyamāne sahabhāvaḥ sidhyatīti tvaṣṭari pānam anumīyate. nanu tvaṣṭre pānaṃ coditam. satyam, coditaṃ mantravarṇena, na codanayā. codanā hi pātnīvataṃ gṛhṇātīti, loke tu kāryaṃ dṛṣṭvā coditam acoditam apy anuṣṭhīyata{*3/216*} eva, lokataś caitat paricchinnam, naivaṃjātīyakena vākyena, tvaṣṭuḥ somaḥ kṛto bhavatīti. notes: *{3/216: e2,4, e1 (v.l.): coditam acoditam apy anuṣṭhīyata}* triṃśac ca parārthatvāt // ms_3,2.36 // tasminn eva pātnīvate mantraḥ - aibhir agne sarathaṃ yāhy arvāṅ nānārathaṃ vā vibhavo hy aśvāḥ. patnīvatas triṃśataṃ trīṃś ca devān anuṣvadham ā vaha mādayasveti{*3/217*}. tatra saṃdehaḥ - kiṃ trayastriṃśato [272]{*3/218*} devānām upalakṣaṇaṃ kartavyam, uta neti. kiṃ prāptam? trayastriṃśataṃ devānupalakṣayet. katham? dīyate hi somas trayastriṃśate devebhyaḥ. evaṃ hy agnim agnīd adhīcchati, āyāhy agner 'vācīnam, trayastriṃśatā devaiḥ saha samānaṃ ratham adhiṣṭhāya nānārathair vā vibhavanti hi te 'śvāḥ. tad idam anuṣvadham āvaha trayastriṃśataṃ patnīvato devān āgamaya tarpaya ceti. atra hy agnim agnīd adhīcchati trayastriṃśato devānāṃ tṛptaya iti gamyate, yat pradhānaś cātra mantraḥ, tat paraḥ somaḥ. tasmād ucyate - trayastriṃśad devā upalakṣayitavyā iti. nanu codanāyāṃ patnīvān kevalo 'gnir devatātvena śrūyate. satyam, codanāyāṃ patnīvān devatātvena śrūyate, na tu devatāntaraṃ niṣidhyate. kim ato yady evam? etad ato bhavati, māntravarṇikās trayastriṃśad devā aviruddhāś codanāyāṃ pratīyanta iti. evaṃ prāpte brūmaḥ - na trayastriṃśad devā upalakṣayitavyā iti, nātra mantre 'gnir āhvātā pariveṣṭā vā tarpayitā vādhyeṣyate. nātra trayastriṃśad deveṣv iṣṭeṣu prayojanaṃ nirvartyate. kas tarhi yaṣṭavyaḥ? patnīvān. kuta etat? sa hi codyate - pātnīvataṃ gṛhṇātīti. nanu māntravarṇikānāṃ trayastriṃśato devānām atra saṃkīrtanam. ucyate - parārthatvena tāḥ saṃkīrtyante. katham? na hy aprattam agneḥ, tad bhavati, na ca parakīyasya dānam avakalpate. tasmāt tvam amūbhyas trayastriṃśad devatābhyo dehīty asamañjasaṃ vacanam, agnaye tv anena dānam uktaṃ bhavati. katham? īśāno hi vilaṃbhayati dravyam, tad iha vilaṃbhanaṃ saṃkīrtayan tvam asya īśāna iti pratyāpayati. [273]{*3/219*} nanu mādayasvety ucyate, na vilaṃbhayeti. ucyate - na hi mādyanti devatāḥ, tasmān madakaraṇasaṃkīrtanam adṛṣṭāya syāt, dṛṣṭāya tu tyāgasaṃkīrtanaṃ lakṣaṇayā, lakṣaṇā hy adṛṣṭakalpanāyā jyāyasī, pramāṇād dhi sā bhavati. nanu tyāge 'pi lakṣyamāṇe 'gniḥ kartādhīṣyate. tad ucyate - agner apy adhyeṣaṇādṛṣṭāyaiva, tasmād agner aiśvaryakaraṇam etad vākyaṃ lakṣayatīti nyāyyam. api ca pātnīvate somaś codyate - pātnīvataṃ gṛhṇātīti. nanūktam, māntravarṇikaṃ ca pratiṣedhati codaneti. ucyate - tad api māntravarṇikaṃ nāstīty uktam. api ca sāmarthyāt pratiṣedhatīti gamyate. na hi sāpekṣaḥ patnīvac chabdaḥ, tad dhitārthena saṃlakṣyate, tasmāt kevalaḥ patnīvān devateti. etac codanāvaśena mantro varṇanīyaḥ. tasmād yathaivāsmābhir varṇito mantraḥ, tathaiva bhavitum arhatīti, patnīvāṃś cāgnir agne patnīvann iti sāmānādhikaraṇyena nirdiśyate. tasmād agnir upalakṣayitavyo na trayastriṃśad devatā iti. notes: *{3/217: ṛv 3.6.9}* *{3/218: e2: 4,185; e4: 4,125; e6: 1,186}* *{3/219: e2: 4,187; e4: 4,126; e6: 1,187}* vaṣaṭkāraś ca kartṛvat // ms_3,2.37 // asty anuvaṣaṭkāradevatā, somasyāgne vīhīty anuvaṣaṭkarotīti{*3/220*}. tatra saṃdehaḥ - kim anuvaṣaṭkāradevatopalakṣayitavyā na veti. kiṃ prāptam? upalakṣayitavyeti, na tatra pārārthyaṃ kiṃcit pūrvad upalakṣyate. tasmād upalakṣayitevyati. evaṃ prāpte brūmaḥ - anuvaṣaṭkāradevatā nopalakṣayitavyā, kartṛvat, yathā kartā nopalakṣyate, hotṛpīta[274]{*3/221*}syādhvaryupītasyeti, evam evānuvaṣaṭkāradevatāpi. na hi sā prakṛtāv upalakṣitā, yac ca nāma prakṛtau kṛtam, tad iha karaṇīyam. tasmān nopalakṣayitavyeti. notes: *{3/220: ai.br. 3.5}* *{3/221: e2: 4,189; e4: 4,131; e6: 1,188}* chandaḥpratiṣedhas tu sarvagāmitvāt // ms_3,2.38 // sthitād uttaram ucyate - naitad asti, yad uktam ūhena mantravad bhakṣaṇaṃ kartavyam iti, amantrakaṃ bhakṣaṇaṃ kartavyam. kasmāt? ucyate - samānavidhānatvāt, nāsty atra prakṛtivikṛtibhāvaḥ. katham? prakaraṇasya tulyatvāt, yal liṅgaṃ uktam{*3/222*}, chandaḥpratiṣedhaḥ sa ity ucyate, tṛtīyasavanatvāj jagatīcchandasa iti prāpte 'nuṣṭupchandasa iti ṣoḍaśini bhakṣamantraṃ namatīti{*3/223*} samānavidhāne 'py avakalpyate. yat tūktam{*3/224*} - aindraḥ somo gṛhyate mīyate ceti, naita aindrā anaindrāś ca bhinnā yāgāḥ, ekasyaivaite 'bhyāsaviśeṣāḥ, na cābhāsaviśeṣāṇāṃ dharmā guṇatvāt, sarva ete yāgadharmāḥ. tena kṛtsnā yāgasya codyante somadharmāḥ, somaś ceti. yac ca, indro gṛhyate mīyate ceti, indrasya mantrāmnānān mantreṇa grahaṇaṃ prakāśayitavyam, itarāsāṃ devatānāṃ dhyānādineti. tasmād anaindrāṇām amantrakaṃ bhakṣaṇam iti. [275]{*3/225*} notes: *{3/222: zu ms 3.2.28}* *{3/223: vgl. zu ms 3.2.28}* *{3/224: vgl. zu ms 3.2.28}* *{3/225: e2: 4,191; e4: 4,138; e6: 1,188}* aindrāgne tu liṅgabhāvāt syāt // ms_3,2.39 // evaṃ sthite cintyate - asti tatraindrāgnaḥ somaḥ, aindrāgnaṃ gṛhṇātīti{*3/226*}. tatra saṃdehaḥ - kiṃ mantravad bhakṣaṇam, amantrakaṃ veti. kiṃ prāptam? aindrāgne tu mantraḥ syāt, yasya hīndrāgnī devatā tasya nendraḥ{*3/227*}, śakyate hi sa indrapīta iti vyapadeṣṭum, yasya hy avayavāntaram indreṇa pītam, sa indrapītaḥ, tasyendrāgnibhyāṃ pibadbhyāṃ pītam avayavāntaram indreṇa. tasmān mantravad bhakṣaṇam iti. notes: *{3/226: vgl. tait.s. 6.5.4.1}* *{3/227: e2,4 om. na}* ekasmin vā devatāntarād vibhāgavat // ms_3,2.40 // nāsyāvayavāntaram indreṇa pīyate, na cāvayavāntareṇendrapītena tat pītaṃ bhavati, tena pīta iti lakṣaṇāśabdo 'yam. indram uddiśya yaḥ saṃkalpito indro yasya devateti, yathaiva ca sākāṅkṣasya tad dhitārthenāsaṃbandhaḥ, evaṃ samāso 'pīndrapītasyeti sākāṅkṣasya nāvakalpate, tad uktam - vyavasthā vārthasaṃyogād iti{*3/228*}. āha - nanu tenaivādhikaraṇenaitad gatam{*3/229*}. kim arthaṃ punaś cintyata iti. ucyate - yat tatra vicāritaṃ siddham eva tat. kathaṃ punar vicāryate? naiva sākāṅkṣasya devatāsaṃbandha iti. naiveha devatāsaṃbandha iti pūrvaḥ pakṣaḥ, pānamātrasaṃbandho 'treti, pānamātrasaṃbandhena yatra dvābhyāṃ pīyate, tatraikena devatāsaṃbandha ity uttaraḥ pakṣaḥ, tasmān na punaruktam iti. [276]{*3/230*} notes: *{3/228: ms 3.1.27}* *{3/229: vgl. ms 3.1.17}* *{3/230: e2: 4,193; e4: 4,143; e6: 1,189}* chandaś ca devatāvat // ms_3,2.41 // asmin mantre gāyatrachandasa ity ucyate, tatra saṃdehaḥ - kim ekacchandasi some mantraḥ, uta nānācchandasyapīti{*3/231*}. ucyate - chandaś ca devatāvat, yathānyasahitendre na mantraḥ, evam anekacchandaske some na syān mantra iti. atrāpi hi gāyatracchandasa iti saviśeṣaṇasya samāso nāvakalpate. notes: *{3/231: tait.s. 3.2.5.2}* sarveṣu vābhāvād ekacchandasaḥ // ms_3,2.42 // sarveṣu vā mantraḥ syāt. kutaḥ? abhāvād ekacchandasaḥ, naiva kaścid ekacchandasāḥ somo 'sti, tena yathābhūto 'yam, tathābhūtasya{*3/232*} chando viśeṣaṇam. tasmād anekacchandaske some mantraḥ syād iti. notes: *{3/232: e2,4: yathābhūtasya}* sarveṣāṃ vaikamantryam aitiśāyanasya bhaktipānatvāt savanādhikāro hi // ms_3,2.43 // yad uktam - anaindrāṇām amantrakaṃ bhakṣaṇam iti, tan na, sarveṣāṃ samantrakaṃ bhakṣaṇam iti, yathāsamāmnātaś ca mantraḥ syāt. nendrapīta iti soma ucyate. kiṃ tarhi? savanam, prātaḥsavanaśabdena sāmānādhikaraṇyāt. nanu some 'pi ṣaṣṭhī. satyam asti ṣaṣṭhī, na tu tena sāmānādhikaraṇyam. nāsāv indreṇa somaḥ pītaḥ, nāpīndrāya dattaḥ, anya eva pīto datto vā, sa gata eva. na cātītaḥ samudāyo vyapadiśyate, [277]{*3/233*} pratyakṣavacano hy ayaṃ śabdaḥ. savane tu na doṣaḥ, indrapītaṃ bhavati savanam, yatrendreṇa pītam. tasmād anaindro 'pītasavane 'ntarbhavatīti śakyate mantreṇa vaditum. śakyate cet samānavidhāne katham iva mantro na bhaviṣyati. bhaktyā hy apītaḥ pīta ity ucyate. evam eva aitiśāyana ācāryo manyate sma. asmākam apy etad eva matam. ācāryagrahaṇam, tasmād āgatam iti tasya saṃkīrtyartham. notes: *{3/233: e2: 4,195; e4: 4,146; e6: 1,190}* śruter jātādhikāraḥ syāt // ms_3,3.1 // jyotiṣṭome śrūyate - uccair ṛcaḥ kriyate, uccaiḥ sāmnā, upāṃśu yajuṣā iti{*3/234*}. tatra saṃdehaḥ - kiṃ ṛgādijātim adhikṛtyaite śabdāḥ pravṛttāḥ, uta vedam adhikṛtyeti. kiṃ tāvat prāptam? jātādhikāraḥ syāt. kutaḥ? śruteḥ, eṣāṃ śabdānāṃ śravaṇād eva jātiṃ pratipadyāmahe, tenopāṃśutvaṃ jātyādhikṛtayā saṃbadhyate, vedānām adhikārakaḥ śabdo nāstīti. api ca - ṛgvedavyatikrāntānām ṛcāṃ yajurveda uccaiḥ prayogo bhaviṣyati, itarathā tasyā eva ṛca ubhau dharmau vaikalpikau syātām, tatra pakṣe bādhaḥ syāt. prakaraṇaṃ caivam anugṛhītaṃ bhavati, itarathā vedasaṃyoge sarvasminn api kratāv upāṃśutvaṃ syāt. tasmāj jātādhikārā ete śabdā iti. notes: *{3/234: mait.s. 3.6.5}* vedo vā prāyadarśanāt // ms_3,3.2 // vedaṃ vādhikṛtyedam ucyate. kutaḥ? prāyadarśanāt. kim idaṃ prāyadarśanād iti? vedaprāye vākye vedopakrame nigamyamānā ime śabdāḥ śrūyante - prajāpatir vā idam eka āsīt, sa tapo 'tapyata, tasmāt tapas te pānāt trayo devā asṛjyanta - agnir vāyur ādityaḥ, te tapo 'tapyanta tebhyas te pānebhyas trayo vedā asṛjyanta. agner ṛgvedo vāyor yajurveda ādityāt sāmaveda ity evam upakramya nigamana idaṃ śrūyate - uccair ṛcā kriyate, ucchaiḥ sāmnā, [279]{*3/235*} upāṃśu yajuṣeti. etasmāt kāraṇād ebhiḥ prakṛtair upāṃśvādi kartavyam, na jātyā ṛgādibhir ity ucyate. kuta etad avagamyate? vākyopasaṃhāre śrutatvāt, yasmād ita ete vedā jātāḥ, tasmād etair upāṃśvādi kartavyam iti, ṛgādibhir api vedavacanair evopasaṃhāreṇa bhavitavyam. itarathā vākyam eva nāvakalpeta, tatrānarthakā eva bhaveyuḥ, tasmād vedādhikārā iti. notes: *{3/235: e2: 4,200; e4: 4,157; e6: 1,191}* liṅgāc ca // ms_3,3.3 // liṅgam apy asminn arthe bhavati, yathā ṛgādayaḥ śabdāḥ śaknuvanti vedam abhivaditum iti, ṛgbhiḥ prātardivi deva īyate. yajurvedena tiṣṭhati madhye ahnaḥ. sāmavedenāstamaye mahīyate. vedair aśūnyais tribhir eti sūrya iti{*3/236*}, dvau vedau saṃkīrtya, ṛkśabdaṃ ca triṣu pādeṣu, caturthe pāda upasaṃharati bahuvacanena, vedair aśūnyas tribhir eti sūrya ity ṛkśabdaṃ vedavacanaṃ darśayati. tasmād api paśyāmaḥ. vedādhikārā ete śabdā iti. notes: *{3/236: tait.br. 3.12.9.1}* dharmopadeśāc ca na hi dravyeṇa saṃbandhaḥ // ms_3,3.4 // dharmopadeśaś ca bhavati sāmnaḥ, uccaiḥ sāmneti, sa vedādhikārapakṣe yujyate. jātādhikāre tv ṛca uccais tvena sāmna uccais tvaṃ siddham, nāsya sāmadravyeṇa saha saṃbandho veditavyaḥ, tasmād api vedādhikārā iti. trayīvidyākhyā ca tadvidi // ms_3,3.5 // trayī yasya vidyā sa trayīvidyaḥ, yas trīn vedān adhīte, sa evaṃ prakhyāyate{*3/237*}. trayīti caiṣa śabdā ṛksāmayajuḥṣu prasiddhaḥ, yady [280]{*3/238*} ṛksāmayajūṃṣīti trayo vedā ucyante, evaṃ tadvidi trayīvidyākhyā yujyate, bhavati ca. tasmād vedādhikārā ete. notes: *{3/237: e4 (fn.): ākhyāyate}* *{3/238: e2: 4,202; e4: 4,166; e6: 1,191}* vyatikrame yathāśrutīti cet // ms_3,3.6 // atha yad uktam - ṛgvedam atikrāntānām ṛcāṃ yajurvede 'py uccais tvaṃ bhaviṣyatīti, tatra matpakṣe yathāśrutaḥ prayogo bhaviṣyatīti yad uktam, tatparihartavyam iti. ābhāṣāntaṃ sūtram{*3/239*}. notes: *{3/239: e2 hat ābhāṣāntaṃ sūtram geklammert}* na sarvasmin niveśāt // ms_3,3.7 // naiṣa doṣaḥ, sarvasminn ṛgveda uccais tvaṃ sarvasmiṃś ca yajurveda upāṃśutvam, tatra yady ṛgvedavyatikrāntāyā ṛco yajurveda upāṃśutvaṃ bhavatīti, naitad dūṣyati. vedadharmaḥ san{*3/240*} ṛgdharma iti, vedasya ca na dharmadvayena saṃbandhaḥ. notes: *{3/240: e2,4: sa na}* vedasaṃyogān na prakaraṇena bādhyeta // ms_3,3.8 // yad uktam - prakaraṇam evam anugṛhītaṃ bhavatīti, vedasaṃyogād vākyena prakaraṇe bādhyamāne na doṣo bhaviṣyati. guṇamukhyavyatikrame tadarthatvān mukhyena vedasaṃyogaḥ // ms_3,3.9 // asty ādhānam, ya evaṃ vidvān agnim ādhatta iti{*3/241*}. tad yājurvaidikam, tatra sāmagānam āmananti - ya evaṃ vidvān vāravantīyaṃ gāyati{*3/242*}, ya evaṃ vidvān yajñāyajñīyaṃ gāyati, ya evaṃ vidvān vāmadevyaṃ gāyati{*3/243*} iti. tatra saṃdehaḥ - kim ādhāne sāmagānam uccaiḥ, utopāṃśv iti. [281]{*3/244*} uccair iti prāptam. kutaḥ? sāmavedenaitat kriyate yad vāravantīyādibhiḥ, tasmād uccair etāni sāmāni geyānīti. evaṃ prāpte brūmaḥ - guṇānurodhena vā mukhyaṃ vyatikramet, mukhyānurodhena vā guṇam iti, guṇo vyatikramitavyo nyāyyaḥ, mukhyaś cānugrahītavya iti. kutaḥ? mukhyārthatvād guṇasya, guṇasyānuṣṭhānena mukhyaḥ saguṇaḥ kathaṃ syād iti guṇe pravartate, guṇapravṛttyā cen mukhyasya guṇahānir bhavati, guṇapravṛttau phalam eva nāvāptaṃ bhavati. atha pradhānaṃ saguṇaṃ kariṣyāmīti guṇe pravartamāno guṇasya guṇaṃ vinipātayati, nāsya svārtho hīyate. nāsau guṇaṃ saguṇaṃ kartuṃ pravartate, guṇaś ca sāmagānam, pradhānam ādhānam, ādhānasya yājurvaidikatvāt{*3/245*}, upāṃśutā guṇaḥ, sa gaṇadharmam uccais tvaṃ sāmavaidikaṃ{*3/246*} bādhate. tasmād upāṃśu sāmāni geyānīti. notes: *{3/241: mait.s. 1.6.6}* *{3/242: mait.s. 1.6.7}* *{3/243: mait.s. 1.6.7}* *{3/244: e2: 4,204; e4: 4,170; e6: 1,191}* *{3/245: e2,4: yājurvedikatvād}* *{3/246: e2,4: sāmavedikaṃ}* bhūyastvenobhayaśruti // ms_3,3.10 // yajurvede jyotiṣṭomaṃ samāmananti - jyotiṣṭomena svargakāmo yajeta iti, tathā sāmavede 'py asyaivam eva samāmnānam. sakṛc ca kṛtāyāṃ buddhau dvitīyaṃ guṇārthaṃ śravaṇaṃ bhavati. tatra saṃdehaḥ - kiṃ yājurvaidikam{*3/247*} āmnānaṃ kriyārtham, sāmavaidikaṃ{*3/248*} guṇārtham uta viparītam iti. yatarac cāmnānaṃ kriyārthaṃ taddharmā bhaviṣyanti. kiṃ tāvat prāptam? sāmavedikaṃ{*3/249*} kriyārthaṃ yājurvedikaṃ{*3/250*} vety aniścayo viśeṣān avagamād iti. [282]{*3/251*} evaṃ prāpte brūmaḥ - bhūyastvena guṇānāṃ paricchidyeta, yatra bhūyāṃso guṇāḥ samāmnātāḥ, tatra kriyārthā{*3/252*} codaneti gamyate. yatra hi kartavyatayā codanā, tatretikartavyatākāṅkṣyate, yatrākāṅkṣitetikartavyatā, tatretikartavyatāvacanaṃ nyāyyam. ye ca bhūyāṃso guṇāḥ, setikartavyatā, tad itikartavyatāliṅgena kartavyatācodanām{*3/253*} anumimīmahe, yathā bahuṣu rājapratimeṣūpaviṣṭeṣu yasya śvetaṃ chatraṃ bālavyajanaṃ ca, sa rājety avagamyate, anākhyāto 'pi rājaliṅgena. evaṃ kartavyatāliṅgena guṇānāṃ bhūyastvena jyotiṣṭomasya yājurvaidikasya{*3/254*} codanānumīyate. tasmāj jyotiṣṭomasyopāṃśuprayogaḥ, yajurvedena hi jyotiṣṭomaḥ kriyate, yat tena codyate. acoditaṃ na śakyate kartum iti. notes: *{3/247: e2,4: yājurvedikam}* *{3/248: e2,4: sāmavedikaṃ}* *{3/249: e2,4: sāmavedikaṃ}* *{3/250: e2,4: yājurvedikaṃ}* *{3/251: e2: 4,211; e4: 4,187; e6: 1,193}* *{3/252: e2: kriyārthaṃ}* *{3/253: e2: kartavyatācodanād}* *{3/254: e2,4: yājurvedikasya}* asaṃyuktaṃ prakaraṇād itikartavyatārthitvāt // ms_3,3.11 // uktāni viniyogakāraṇāni śrutir liṅgaṃ vākyam iti. śrutir aindryā gārhapatyam iti{*3/255*} dvitīyā vibhaktiḥ, liṅgaṃ mantreṣu vacanasāmarthyaṃ bahirdevasadanaṃ dāmīti{*3/256*}, vākyam aruṇayā krīṇātīti{*3/257*}. atha kim etāvanty eva viniyogakāraṇāni? nety ucyate. kim aparaṃ kāraṇam iti praśnenaivopakramaḥ, bhavati ca praśnenaivopakramaḥ, yathā kā nāmeyaṃ nadī? ko nāmāyaṃ pravataḥ? kim idaṃ phalam iti. tad ucyate - asaṃyuktaṃ prakaraṇāt, itikartavyatārthitvāt, yad asaṃyuktaṃ śrutyā liṅgena vākyena vā, tat prakaraṇāt, itikartavyatārthitvāt. yad itikartavyatākāṅkṣiṇaḥ saṃnidhau pūraṇasamartham upanipatati yad vacanam, tat{*3/258*} tena prakṛtena sahaikavākyatāṃ yāti. [283]{*3/259*} tasmāt prakṛte viniyujyate. kim ihodāharaṇam? kiṃ ca prayojanam iti. darśapūrṇamāsau prakṛtya śrūyate - samidho yajati, tanūnapātaṃ yajati, iḍo yajati, barhir yajati, svāhākāraṃ yajati{*3/260*} iti{*3/261*}, tāni tatraiva prakaraṇasāmarthyād viniyujyante, nāgnihotre jyotiṣṭome vā. notes: *{3/255: mait.s. 3.2.4; vgl. ms 3.2.3}* *{3/256: mait.s. 1.1.2; vgl. ms 3.2.1}* *{3/257: tait.s. 6.1.6.7; vgl. ms 3.1.12}* *{3/258: e2,4: yat}* *{3/259: e2: 4,215; e4: 4,192; e6: 1,193}* *{3/260: e2,4,6 om. iti}* *{3/261: tait.s. 2.6.1.1}* kramaś ca deśasāmānyāt // ms_3,3.12 // atha kim etāvanty eva viniyogakāraṇāni. nety ucyate. kiṃ ca? kramaś ca deśasāmānyāt, kramavatām ānupūrveṇopadiśyamānānāṃ{*3/262*} yasya paryāye yaṃ dharmam āmananti, tasya taṃ praty ākāṅkṣānumīyate, satyām ākāṅkṣāyāṃ ekavākyabhāvaḥ, tasmāt tato viniyoga iti. kim ihodāharaṇam? kiṃ ca prayojanam? ānupūrvyavatāṃ yāgānām anumantraṇeṣv āmnāteṣūpāṃśuyājasya krame dabdhir nāmāsīti{*3/263*} samāmnātaḥ, tasyākāṅkṣām utpādya tenaikavākyatāṃ yāt vā tatraiva viniyogam arhatīti, tathā caindrāgnaṃ karma viyātasajātasyāsti bhrātṛvyavataḥ{*3/264*}, tasya yājyānuvākyāyugalam apy āmnāyata aindrāgnam, indrāgnī rocanādivaḥ pravarṣaṇibhya{*3/265*} ity{*3/266*} ekam, aparam indrāgnī navatiṃ puraḥ [284]{*3/267*} ślathad vṛtram iti{*3/268*}. tatra liṅgād viniyoge siddhe viśeṣaviniyogo bhavati, pūrvaṃ yugalaṃ pūrvasyaindrāgnasya, uttaram uttarasyeti, etad udāharaṇaṃ prayojanaṃ ceti. notes: *{3/262: e2,4,6: ānupūrvyeṇopadiśyamānānāṃ}* *{3/263: tait.s. 1.6.11.6.; vgl. mānśs 1.4.2.4}* *{3/264: vgl. mait.s. 2.1.1}* *{3/265: e2,4,6: pravarṣiṇibhya}* *{3/266: vgl. mait.s. 4.10.4}* *{3/267: e2: 4,217; e4: 4,200; e6: 1,194}* *{3/268: mait.s. 4.10.5}* ākhyā caivaṃ tad arthatvāt // ms_3,3.13 // atha kim etāvanty eva viniyogakāraṇānīti. nety ucyate. kiṃ ca? samākhyā caivaṃ syāt. kathaṃ viniyogakāraṇam iti. samākhyā sati saṃbandhe bhavati, yathā pācako lāvaka iti, tatra pācakaśabdam upalabhya pacatināsya saṃbandha iti gamyate, evaṃ vede 'pīti. akṛtakārthasaṃbandhaṃ{*3/269*} samācakṣāṇaṃ śabdam upalabhya bhavati saṃbandhe tasmin saṃpratyayaḥ. kim ihodāharaṇaṃ prayojanaṃ ca? ādhvaryavam iti samākhyātāni karmāṇy adhvaryuṇā kartavyāni, hautram iti ca hotrā. etad udāharaṇaṃ prayojanaṃ ceti. notes: *{3/269: e2,4: akṛtakāryasaṃbandhaṃ}* śrutiliṅgavākyaprakaraṇasthānasamākhyānāṃ samavāye pāradaurbalyam arthaviprakarṣāt // ms_3,3.14 // uktāni viniyogakāraṇāni, śrutiliṅgaṃ vākyaṃ prakaraṇaṃ sthānaṃ samākhyānam iti, teṣāṃ samavāye kiṃ balīya iti cintyate, ekārthavṛttitvād vāco yugapad asaṃbandhād dvayor dvayoḥ saṃpradhāraṇā. tatra śrutiliṅgayoḥ kiṃ śrutibalīyasy āhosvil liṅgam iti. kiṃ punar atrodāharaṇam? aindryā [285]{*3/270*} gārhapatyam upatiṣṭhata iti, atra cintyate - kim indrasya gārhapatyasya vopasthānaṃ kartavyam ity aniyamaḥ, uta gārhapatyasyaiveti. yadi tulyabale ete kāraṇe tato vikalpaḥ, atha śrutir balīyasī, gārhapatya evopastheyaḥ. kā punar atra śrutiḥ? kiṃ liṅgam? śrutir gārhapatyaśabdaśravaṇam, liṅgaṃ punaḥ, kadā ca na starīrasi nendrasaścasi dāśuṣe, itīndraśabdasya viśiṣṭadevatābhidhānasāmarthyam. atha kiṃ vākyaṃ nāma? saṃhatya artham abhidadhati padāni vākyam. yady evam idam api vākyam - aindryā gārhapatyam upatiṣṭhata iti, idam api - kadā cana starīr asīti{*3/271*}, ubhayatrāpi saṃhatyārtham abhidadhati padāni. tena vākyasya vākyasya caiṣā saṃpradhāraṇā, na śrutiliṅgayoḥ, yadi vā śrutiliṅgavākyāni vivektavyāni, idaṃ śrutivākyayor antaram, idaṃ liṅgavākyayor iti. tad abhidhīyate - yat tāvac chabdasyārtham abhidhātuṃ sāmarthyam, talliṅgam, yad arthasyābhidhānaṃ śabdasya śravaṇamātrādevāvagamyate, sa śrutyāvagamyate, śravaṇaṃ śrutiḥ. ekārtham anekaṃ padaṃ vākyam ity uktam eva. tad etat sarveṣv eva vākyeṣu samavetaṃ viviktaṃ ca dṛśyate. iha tāvat kadā cana starīr asīty{*3/272*} anena mantreṇa indra upasthātavya iti, naitat kasyacic chabdasya śravaṇād evāvagamyate. nāpi śabdāntarasya samīpa uccāritasya sāmarthyam asti, yenaitad avagamyate. etasyāṃ khalv ṛcīndraśabdo vidyate, yo viśiṣṭāṃ devatām avagamayituṃ śaknoti, tayā cāvagamitayā prayojanam astīti. tenendropasthāna indraśabdaḥ prayujyate, tadekavākyatāc cāvaśiṣṭāni padāni, na tv [286]{*3/273*} evam asyām ṛci kasyacic chabdasya sāmarthyād gārhapatyasyopasthānaṃ bhavati. śravaṇād eva tu gārhapatyaśabdasya, vayam agniṃ pratīmo na liṅgāt. yadi tu liṅgaṃ balīyaḥ, indra upasthātavyaḥ, yadi gārhapatyaśravaṇam, tato gārhapatyaḥ. evaṃ tarhi liṅgavākye virudhyamāna iha saṃpradhārye na śrutiliṅge, indraśabdasya viśiṣṭadevatābhidhānasāmarthyād indropasthānam, yadi liṅgaṃ balīyaḥ. atha tu vākyam, gārhapatya upastheyaḥ. vākyaṃ hy etad aindryā gārhapatyam upatiṣṭhata iti. naitad evam, yady apy etad vākyaṃ śrutir apy atrāsti, yā tv atra śrutiḥ, sā liṅgena virudhyate, na yad vākyam. katham? balīyasy api hi liṅge, aindryopatiṣṭhata ity etad gārhapatyaśabdena sahaikavākyatām upaityaiva{*3/274*}, yadi hi nopeyāt, tato liṅgena virudhyate. yas tu gārhapatyaśravaṇād evārthaḥ pratīyate, sa liṅge balīyasi parityakto bhavati. nāsāv upasthānena saṃbadhyate, tadā hīndraṃ gārhapatyaśabdo 'bhivaded agnisamīpaṃ vā. atha nu śrutiḥ pramāṇaṃ bhavati, tato liṅgenāvagatam indropasthānaṃ bādhyeta. tasmāc chrutiliṅgayor evaiṣa virodhaḥ, na liṅgavākyayor iti. athavā nātraikavākyatvād indraprādhānyaṃ gārhapatyaprādhānyaṃ vopasthānasya. kutas tarhi? indraśabdavattvān mantrasya, indraprādhānyam, dvitīyāvibhaktiśravaṇād gārhapatyaprādhānyam. tasmāc chrutiliṅgayor virodhaḥ. kiṃ tāvat prāptam? tulyabale ete kāraṇa iti. katham? idam api kāraṇam, idam api, śrutir api, liṅgam api{*3/275*}. na hi vijñānasya vijñānasya ca kaścid viśeṣa upalabhyate rūpaṃ prati, asya bhaṅgurasyeva rūpam, asya dṛḍhasyeveti. nanu liṅgasya bhaṅgurasyeva rūpam, savicikitso hi bhavati liṅgāt pratyayaḥ, nirvicikitsaḥ śruteḥ. naitad yuktam, yato liṅgāt [287]{*3/276*} savicikitsaḥ pratyayaḥ, tasya ca śruteś ca naiva saṃpradhāraṇāsti. yatas tu khalu liṅgān nirvicikitsaḥ pratyayaḥ sa śrutyā vikalpitum arhati. nanu naiva kadācil liṅgān nirvicikitsaḥ pratyayo 'sti. naitad evam, evaṃ hi sati naiva liṅgaṃ nāma kiṃcit pramāṇam abhaviṣyat. kāmaṃ mā bhūt pramāṇam, bhavati tu saṃśayo liṅgaparijñāteṣv artheṣu. yadi vā vispaṣṭam evāprāmāṇyaṃ na saṃśayaḥ. katham? samartham etad imam artham abhinirvartayitum iti liṅgād etāvad avagamyate. na ca yad yasya nirvartanāyālam, tad asaty eva vacane tan nirvartayitum arhati. tasmān na liṅgaṃ viniyojakam iti. atrābhidhīyate - prakaraṇavato 'rthasya saṃnidhāne yam artham āmananti, sa tasya sādhanabhūta ity eva gamyate. kathaṃ khalūpakariṣyatīti saṃdihyamāne bhavati sāmarthyāt pariniścayaḥ. yatrāyaṃ samarthaḥ, tatra śakyo viniyoktam iti, tasmād bhavati liṅgaṃ pramāṇam iti. na ca liṅgaprāmāṇye vinigamanāyāṃ hetur asti. tasmāt tulyabale ete kāraṇe, kadā cana starīr asīti{*3/277*} liṅgād indra upasthātavyaḥ, śruter gārhapatya iti. avirodhāt khalv apīmam evārthaṃ pratipadyāmahe. balīyān api hetur virudhyamānm abalīyāṃsaṃ bādhitum arhati nāviruddham, na ca kaścana virodhaḥ, yad indram upatiṣṭhetānena mantreṇa, gārhapatyam api. nanv ayam eva virodhaḥ - sakṛd upasthānaṃ coditam, asakṛd abhinirvartyata iti. upastheyabhedāt pratipradhānam āvartante guṇā iti nyāya evaiṣa na virodhaḥ. ayaṃ tarhi virodhaḥ - gārhapatya upasthīyamāne 'gnivacana indraśabdo guṇaṃ kriyāyogaṃ vāpekṣamāṇo bhavitum arhati. indre tūpasthātavye nirapekṣa indra[288]{*3/278*}vacana eva, gauṇamukhyayoś ca mukhye saṃpratyaya iti. neti brūmaḥ - virodhe mukhyena gauṇo bādhyeta, na ca kaścid virodhaḥ, yugapad abhhidhāne hi virudhyeyātām. iha cānyasmin prayoge 'gnivacano 'nyasminn indravacanaḥ. atas tulyabale ete kāraṇe iti. evaṃ prāpte brūmaḥ - śrutiliṅgayoḥ śrutibalīyasī. kutaḥ? arthaviprakarṣāt. kim idam arthaviprakarṣād iti? arthasya viprakarṣo 'rthaviprakarṣaḥ. kaḥ punar arthaḥ? śrutyārthaḥ. gārhapatyam upatiṣṭhata iti saṃnikṛṣṭaḥ śrutyarthaḥ, indra upastheya iti viprakṛṣṭaḥ. katham? kadā cana starīr asīty{*3/279*} anena mantreṇendra upasthātavya iti na śrūyate. saty apīndrābhidhānasāmarthye vacanābhāvād anupasthānīya indra ity eva gamyate. nanv idam uktam - prakaraṇāmnānād aṅgam ity avagamyate, sāmarthyād viniyoga iti. naitad asti, uktam evaitat - dharmasya śabdamūlatvād aśabdam anapekṣaṃ syād iti. yad etat prakaraṇaṃ liṅgaṃ cobhayam apy etad śabdam. na cātikrāntapratyakṣaviṣaya evaṃlakṣaṇake 'rthe śabdam antareṇa paricchedo 'vakalpate. ato manyāmahe - viprakṛṣṭaṃ śrutyarthāl liṅgam iti. yady evaṃ śrutir yatra virodhinī na vidyate, tatrāpi na liṅgād arthaparicchedaḥ. tatraitad eva nāsti liṅgaṃ pramāṇam iti. kuta evaitena śrutir virotsyata iti. tatra śrutiliṅgayor balīyastvaṃ prati saṃpradhāraṇaiva nopapadyata iti brūmaḥ. atrocyate - itikartavyathārthinaḥ prakaraṇavato 'rthasya saṃnidhāv upanipatito mantra āmnānasāmarthyād itikartavyatākāṅkṣasya vākyaśeṣatām abhyupetyaitena mantreṇa yajeteti. kim uktaṃ bhavati? yāgenābhīpsite sādhyamāne 'nena mantreṇopakuryād iti, na cāntareṇendrābhidhānam ayaṃ mantra upakartuṃ śaknoti, [289]{*3/280*} tenaitad uktaṃ bhavati, anenendro 'bhidhātavya iti. ataḥ śrutimūla evāyam arthaḥ. yadi śrutimūlaḥ, na śrutyantareṇa bādhituṃ śakyaḥ. tad etal liṅgaṃ yadi vā naiva pramāṇam, yadi vā śrutyā vikalpitum arhatīti. nāpy apramāṇaṃ bhaviṣyati, nāpi vikalpiṣyata iti brūmaḥ. katham? śrutilakṣaṇo 'yam artha ity upapāditam, tasmān nāpramāṇam. yatas tu khalv ānumānikīm ekavākyatāṃ liṅgasāmarthyaṃ cāpekṣya śrauto 'yam arthaḥ, yad indrasyopasthānam anena mantreṇety avagamyate, pratyakṣā tu śrutigārhapatyam upatiṣṭhata iti, sa eṣo 'rthaviprakarṣaḥ. prathamaṃ tāval liṅgajñānam, tataḥ sāṃarthyāc chabdenāyam artho 'bhihito bhavati, tad etac chrutivirodhe nāvakalpate, vispaṣṭaṃ hy avagatam etat, anena mantreṇa gārhapatya upastheya iti. tatra vijñātam etad evam ayam upakaroti mantra ity etasmiṃś ca nirjñāte kṛtasāmarthyayor vākyaprakaraṇayor naitad evaṃ kalpayituṃ śakyam, indropasthānaṃ śabdenābhihitam iti. tasmād arthaviprakarṣāc chrutyā liṅgaṃ bādhyata iti. vikalpasya cānyāyyatvāt, anyāyyaś ca vikalpaḥ. tatra hy abhāvaḥ pakṣe nityavac ca, aindryā gārhapatyam upatiṣṭhata iti śrūyamāne yad abhāvaḥ pakṣe parikalpyate, tad aśrutaṃ bhavati, śrutaṃ ca hīyate. yāvāṃś ca śrutasyārthasyotsarge doṣaḥ, tāvān aśrutaparikalpanāyām, ubhayatra hi prasiddhir bādhyate. tasmād anyāyyatvād vikalpasya śrutiliṅgayoḥ śrutibalīyasīty avagacchāmaḥ. atha yad uktam - sati virodhe nyāyyo bādhaḥ, na cātrāsti virodha iti, ayam asti virodhaḥ, yad akṛtasāmarthyayor vākyaprakaraṇayor indropasthānavācinī śrutir bhavati, kṛtasāmarthyayos tu nāvakalpate, na ca vākyaprakaraṇābhyāṃ yugapat kṛtasāmarthyābhyām [290]{*3/281*} akṛtasāmarthyābhyāṃ ca śakyaṃ bhavitum. tasmād virodhaḥ, virodhe ca śrutir liṅgād balīyasīti. liṅgavākyayor virodhe kim udāharaṇam? syonaṃ te sadanaṃ kṛṇomi ghṛtasya dhārayā suṣevaṃ{*3/282*} kalpayāmi. tasmin sīdāmṛte pratitiṣṭha vrīhīṇāṃ medha sumanasyamāna iti{*3/283*}. atra saṃdehaḥ - kiṃ kṛtsno mantra upastaraṇe puroḍāśāsādane ca prayoktavyaḥ, uta kalpayāmy anta upastaraṇe, tasmin sīdetyevamādiḥ puroḍāśāsādana iti. yadi vākyaṃ balīyaḥ, tataḥ kṛtsna ubhayatra. katham? suṣevaṃ{*3/284*} kalpayāmīty etad apekṣya, tasmin sīdetyevamādiḥ pūrveṇaikavākyatām upaiti - yat kalpayāmi, tasmin sīdeti. atha liṅgaṃ balīyaḥ, tataḥ kalpayāmy antaḥ sadanakaraṇe. katham? syonaṃ te sadanaṃ kṛṇomīti{*3/285*}, sadanakaraṇam abhivaditum alam iti. tasmin sīdety ayam api puroḍāśaṃ sādayitum iti, sādane viniyujyate. kiṃ tāvat prāptam? tulyabale ete kāraṇa iti, yathā liṅgaṃ prati śruter balīyastvam uktam, na tathā vākyaṃ prati liṅgasyocyate. athavā vākyam eva liṅgād balīyaḥ. kutaḥ? tad dhi śrutyāpi bādhyate, na ca balīyaḥ kāraṇaṃ śakyate bādhitum. tenāsya bhaṅguratām adhyavasyāmaḥ, yas tv ekena bādhyate, śakyo 'sāv anyenāpi bādhitum iti. evaṃ prāpte brūmaḥ - liṅgavākyayor liṅgaṃ balīya iti. kutaḥ? arthaviprakarṣāt. ko 'trārthaviprakarṣaḥ? prakaraṇavataḥ saṃnidhāv āmnānād darśapūrṇamāsāṅgam ayaṃ mantra ity avagamyate, tasmin sīdeti puroḍāśāsādanābhidhānasāmarthyāt sādane viniyujyamāne kṛtasāmarthyaṃ mantrāmnānam iti, nāsti pramāṇaṃ yenopastaraṇe 'pi viniyujyeta. tathā syonaṃ te sadanaṃ kṛṇomīty{*3/286*} eṣo 'pi prakaraṇāmnānasāmarthyād eva darśapūrṇamāsāṅgatām āpannaḥ [291]{*3/287*} sāmarthyād evopastaraṇe viniyogāt kṛtaprayojane na puroḍāśāsādane viniyogam arhati, na hy asmin viniyuj-yamānasya kiṃcid api prayojanam asti. evam upastaraṇe tasmin sīdety asya nāsti sāmarthyam. pūroḍāśāsādane 'pi syonaṃ ta ity{*3/288*} asya. pūrveṇaikavākyatām upetyopastaraṇe sāmarthyam, pūrvasya pareṇaikavākyatvāt sādane, na tu svarūpeṇobhayoḥ. tad eṣo 'rthaviprakarṣaḥ. yat syonaṃ ta ity{*3/289*} asya pratyakṣaṃ sadanakarmaṇo 'bhidhānasāmarthyam, tan mukhyam. tasmin sīdety asya punaḥ pūrveṇa sahaikavākyatām upagatasya bhavati jaghanyam. tad atra pūrvasya mantrasyābhidhānasāmarthyād upastaraṇe viniyoga ukto bhavatīti, saṃnikṛṣṭo liṅgasya śrutyarthaḥ, uttarasya tūpajanite 'bhidhānasāmarthye tataḥ śrutyartha iti liṅgāntarito viprakṛṣṭo bhavati. evam uttarasya sādane saṃnikṛṣṭaḥ pūrvasya ca liṅgāntaritaḥ. tasmād arthaviprakṛṣṭāl liṅgavākyayor liṅgaṃ balavattaram, tataḥ syonam ity{*3/290*} eṣa śabdo yady apy uttareṇākāṅkśita iti sādane 'pi prayogam arhati, tathāpi bhitvā vākyam upastaraṇa eva viniyoktavyaḥ. tasmin sīdety eṣa ca sādane. nanu syonaṃ ta ity{*3/291*} asya śabdasya yathaivopastaraṇābhidhānasāmarthyam, evam uttareṇaikavākyatām upagantuṃ sāmarthyam, sāmarthyaṃ ca liṅgam ity ucyate. tasmād bhidyamāne vākye liṅgam eva bādhitaṃ bhavatīti. satyam evam, etad api liṅgam, liṅgam api khalv etad evaṃlakṣaṇakaṃ viprakṛṣṭārtham eva bhavati, liṅgād ekavākyatā, tasmād abhidhānasāmarthyam. tataḥ śrutyartha iti viprakṛṣṭārthatā, viprakṛṣṭārthatā ca bādhane hetubhūtā. tasmān na [292]{*3/292*} uttaraṇaikavākyatāṃ yāsyatīti. evaṃ tasmin sīdety uttaraṃ na pūrveṇāpi. api cottareṇaikavākyatām upagatasya na kiṃcid api dṛṣṭam asti kāryam, upastaraṇapratyāyanaṃ tu dṛṣṭam. kutaḥ? śrutatvād upastaraṇasya sādanasya ca. evam uttarasya sādanapratyāyanam, na tu pūrveṇaikavākyatāyām. na caitau pūrvottarābhyām ekavākyatām antareṇa pṛthag yathāyathaṃ kārye na kurutaḥ. tasmāt pūrvaḥ pūrvatra viniyojanīyaḥ, uttara uttaratreti. atha yad uktam - śrutyāpi tad bādhitam iti vākyenāpi tad bādhitavyam iti. naitad evam, na hi bādhitasyānyenāpi bādhanam eva nyāyyam, bādhitaṃ hy anugṛhītavyam arthavattvāya, śrutiṃ prati viprakṛṣṭārtham, vākyaṃ prati saṃnikṛṣṭārtham, tasmāl liṅgaṃ balīya iti. atha vākyaprakaraṇayor virodhe katham iti. kiṃ punaḥ prakaraṇaṃ nāma? kartavyasyetikartavyatākāṅkṣasya vacanaṃ prakaraṇam. prārambho hi sa tasyā vacanakriyāyāḥ, na eṣa vidhyādir vidhyantāpekṣaḥ. vākyaṃ tūktam eva. tayor virodhe kim udāharaṇam? sūktavākanigadaḥ. tatra hi paurṇamāsīdevatā amāvāsyādevatāś cāmnātāḥ, tāḥ paraspareṇaikavākyatāṃ nābhyupayanti. tatra liṅgasāmarthyāt paurṇamāsīprayogād indrāgniśabda utkraṣṭavyo 'māvāsyāyāṃ prayoktavyaḥ. athedānīṃ saṃdihyate, yo 'sya śeṣaḥ, avīvṛdhetāṃ mahojyāyo krātām{*3/293*} iti{*3/294*}, sa kiṃ yāvat kṛtvaḥ sūktavāke samāmnātaḥ, tāvat kṛtva ubhayoḥ paurṇamāsyam āvāsyayoḥ prayoktavyaḥ, prakaraṇaṃ balavattaram iti, uta yatrendrāgniśabda utkṛṣya nītaḥ, tatraiva prayoktavyaḥ, vākyaṃ balavattaram iti. evaṃ sarveṣu saṃśayaḥ. kiṃ tāvat prāptam? tulyabale ete kāraṇa iti. kutaḥ? [293]{*3/295*} itaratrāpy ākāṅkṣā, itaratrāpi, tulyāyām ākāṅkṣāyāṃ nāsti vinigamanāyāṃ hetuḥ, tasmāt tulyabala iti. athavā vākyaṃ durbalam, bādhitaṃ hi talliṅgena. ity evaṃ prāpte brūmaḥ - prakaraṇād vākyaṃ balīyaḥ. katham? arthaviprakarṣāt. ko 'trārthavipra-karṣaḥ? vākya ekaikaṃ padaṃ vibhajyamānaṃ sākāṅkṣaṃ bhavati, kṛtsnaṃ paripūrṇaṃ bhavati, tatra pratyakṣa ekavākyabhāvaḥ, prakaraṇe tv apratyakṣaḥ. katham? itikartavyatākāṅkṣasya samīpa upanipatitaṃ pūrṇam iti tasya prakṛtasya sākāṅkṣatvam avagamyate, naikavākyabhūtam ity anumīyate. ekavākyatayā cābhidhānasāmarthyam avakalpyābhihito 'yam evaṃ bhavatīti parikalpanā. eṣo 'trārthaviprakarṣaḥ, yad vākyasya samāsannā śrutiḥ, prakaraṇasya viprakṛṣṭā. tasmāt sūktavākena prastaraṃ{*3/296*} praharatīti paurṇamāsīdevatāvācinām amāv āsyā devatāvācināṃ ca niṣkṛṣya prayoge tac cheṣāṇām api niṣkṛṣya prayogaḥ, tena yady api prakaraṇasāmarthyāt paurṇamāsīdevatāpadaśeṣāṇām amāv āsyā devatāvācibhiḥ sahaikavākyatānumīyate, pratyakṣā tv amāv āsyā devatāpadaiḥ saha, na ca pratyakṣavirodhe 'numānaṃ saṃbhavati. arthavati ca prakaraṇe saṃjāte na nirākāṅkṣāṇām ākāṅkṣā śakyopapādayitum. atha yad uktam - liṅgenāpi hi tad bādhyate, ataḥ prakaraṇenāpi bādhitavyam iti. na, yad anyenāpi bādhyate, tad bhaṅguram anyatrāpīty avagantavyam. atha bhaṅguram, pramāṇam eva nābhaviṣyat. kiṃcit tu prati kasyacit prabhāvaḥ, vākyasya prakaraṇaṃ prati bādhakaśaktir na tu liṅgaṃ prati, liṅgaṃ prati viprakṛṣṭārtham etat prakaraṇaṃ prati saṃnikṛṣṭārtham, tena vākyena prakaraṇaṃ bādhyata iti. [294]{*3/297*} atha prakaraṇasya kramasya ca virodhe kim udāharaṇam? rājasūyaprakaraṇe 'bhiṣecanīyakrame śaunaḥśephākhyānādy āmnātam, yadi prakaraṇaṃ balavat, sarveṣāṃ tad aṅgam, yadi kramaḥ, abhiṣecanīyasyaiva. kiṃ tāvat prāptam? tulyabala ete kāraṇa iti. kutaḥ? na tāvad viśeṣam upalabhāmahe, yenāvagacchāma idaṃ balīya iti. tasmāt tulyabale ete kāraṇa iti. api ca prakaraṇaṃ vākyena bādhitam, tasmād bādhyeta krameṇāpīti. evaṃ prāpte brūmaḥ - prakaraṇaṃ kramād balīyaḥ. kutaḥ? arthaviprakarṣāt. ko 'trārthaviprakarṣaḥ? prakaraṇavataḥ sākāṅkṣatvāt, tatsaṃnidhānāmnātena paripūrṇenāpy avakalpetaikavākyatvam, na tu kramavataḥ krama āmnātena, anekasyāmnāyamānasya saṃnidhiviśeṣāmnānamātraṃ hi kramaḥ. tatra saṃnidhiviśeṣāmnānasāmarthyāt kramavataḥ saṃnidhāv āmnātasyānupalabhyamānam evākāṅkṣāvattvam astīty avagantavyam. prakaraṇe tu prakaraṇavataḥ pratyakṣam, na ca prakaraṇavatā kramavatā ca yaugapadyenaikavākyatā saṃbhavaty āmnātasyeti virodhaḥ. tatra prakaraṇe pratyakṣaṃ sākāṅkṣatvam, krama ānumānikaṃ bādhitum arhati, sākāṅkṣatvād ekavākyatvam. ekavākyatvād abhidhānasāmarthyam, sāmarthyāc chrutyartha iti saṃnikṛṣṭaḥ prakaraṇasya śrutyarthaḥ, viprakṛṣṭaḥ kramasya. tasmāt krama karaṇayoḥ prakaraṇaṃ balavattaram iti. atha yad uktam - vākyenāpi hi tad bādhitam, ato 'nyenāpi tad bādhitavyam iti. naitat, bādhitasyānugraho nyāyyaḥ, na bādhitaṃ{*3/298*} bādhitavyam iti. atha kramasamākhyayor virodhe kim udāharaṇam? kiṃ balavattaram iti. pauroḍāśikam iti samākhyāte kāṇḍe sāṃnāyyakrame śundhadhvaṃ daivyāya kramaṇa iti{*3/299*} śundhanārtho mantraḥ samāmnātaḥ. tatra saṃdihyate - kiṃ samākhyānasya balīyastvāt puroḍāśa[295]{*3/300*}pātrāṇāṃ śundhane viniyoktavyaḥ, uta kramasya balīyastvāt sāṃnāyyapātrāṇām iti. kiṃ tāvat prāptam? tulyabale ete karaṇe{*3/301*} syātām. kutaḥ? aviśeṣāt, yadi vā samākhyaiva balīyasī, bādhito hi kramaḥ prakaraṇenāpīti. evaṃ prāpte brūmaḥ - kramo balīyān. kutaḥ? arthaviprakarṣāt. kaḥ punar atrārthaviprakarṣaḥ? nirjñāte prakaraṇena kenāpi sahaikavākyatve yat saṃnidhāv āmnāyate, tatrākāṅkṣāṃ parikalpyate, naikavākyatety avagamyate, laukikaś ca śabdaḥ samākhyā. na ca, loka evaṃvidheṣv artheṣu pramāṇam. tasmāt kramo balīyān iti. yady evaṃ bhavaty evaṃlakṣaṇakeṣu krameṇa viniyogaḥ, na tv arthāviprakarṣāt kramo balīyān. katham? dvayor hi pramāṇayor balīyastvaṃ prati saṃpradhāraṇam, na caivaṃ sati samākhyā pramāṇam, laukikatvāc chabdasya, puruṣasya pramāṇatā bhavatīti. naiṣa doṣaḥ, nātrāṅgabhāvaḥ puruṣaprāmāṇyād gamyate, pauroḍāśikaśabda etasya kāṇḍasya, ity etad atra puruṣapramāṇakam. bhavati cāsminn arthe puruṣaḥ pramāṇam, yathā sāṃnāyyakrama āmnānaṃ puruṣapramāṇakam, yathā prakaraṇam ekavākyatvam, vedaśabdaś cāyam iti. na hy ete 'nindriyaviṣayā arthā upapadyante, eṣv abhiyuktānāṃ prāmāṇyam, ye tv anindriyaviṣayās teṣv abhiyuktā na pramāṇam. tasmāt samākhyā kāraṇam, kāraṇatve ca sati balīyastvaṃ parīkṣyam iti. ucyate 'rthaviprakarṣas tarhi vaktavyaḥ samākhyāyāḥ. ayam arthaviprakarṣaḥ. upadiśyate hi krame samāmnānāt sāṃnāyyasaṃbandhaḥ, nopadiśyate samākhyāyām, śabdam uccāryamāṇam upalabhyārthāpattyā nūnam astīti kalpyate. tasmāt pūrvavedārthaviprakarṣāt krameṇa samākhyā bādhyata iti. atha yat tatra tatrocyate - idam anena bādhyate, idam aneneti. tatra yad bādhyate, tat kiṃ bādhakaviṣayaṃ prāptam utāprāptam [296]{*3/302*} iti. kiṃ cātaḥ? yady aprāptam, kiṃ bādhyate? atha prāptam, kathaṃ śakyeta bādhitum? prāptaṃ bādhakaviṣayaṃ pūrvavijñānam iti brūmaḥ. katham? sāmānyasya kāraṇasya vidyamānatvāt. atha kathaṃ nivartate? mithyājñānam{*3/303*} iti pratyayāntaraṃ bhavati. kiṃ tu{*3/304*} khalv amithyājñānasya svarūpam? yasya bādhakaḥ pratyayo vimṛṣyamāṇasyāpi nopapadyate, na tan mithyā. tad eteṣāṃ śrutiliṅgavākyaprakaraṇasthānasamākhyānāṃ pūrvaṃ pūrvaṃ yat kāraṇaṃ tat paraṃ paraṃ prati balīyo bhavati, naitasyotpannasya vimṛṣyamāṇasya bādhakaṃ vijñānāntaram asti. tasmāt teṣāṃ samavāye virodhe{*3/305*} paradaurbalyam arthavipralkarṣād iti. notes: *{3/270: e2: 4,222; e4: 4,211; e6: 1,195}* *{3/271: mait.s. 1.3.26; tait.s. 1.5.8.4; ṛv 8.51.7a}* *{3/272: ebenda}* *{3/273: e2: 4,225; e4: 4,212; e6: 1,196}* *{3/274: e2,4,6: upaity eva}* *{3/275: e1 gibt śrutir api, liṅgam api in klammern}* *{3/276: e2: 4,245; e4: 4,212; e6: 1,196}* *{3/277: ebenda}* *{3/278: e2: 4,248; e4: 4,213; e6: 1,197}* *{3/279: ebenda}* *{3/280: e2: 4,249; e4: 4,213; e6: 1,197}* *{3/281: e2: 4,251; e4: 4,214; e6: 1,198}* *{3/282: e2,4: suśevaṃ}* *{3/283: tait.br. 3.7.5.2-3; vgl. mānśs 1.2.6.19}* *{3/284: e2,4: suśevaṃ}* *{3/285: ebenda}* *{3/286: ebenda}* *{3/287: e2: 4,255; e4: 4,215; e6: 1,199}* *{3/288: ebenda}* *{3/289: ebenda}* *{3/290: ebenda}* *{3/291: ebenda}* *{3/292: e2: 4,256; e4: 4,215; e6: 1,200}* *{3/293: e2: maho jyāyate 'krātām, e4: maho jyāyo 'krātām, e6: mahojyāyo 'krātām}* *{3/294: tait.br. 3.5.10.3}* *{3/295: e2: 4,259; e4: 4,216; e6: 1,200}* *{3/296: e2,4,6 om. prastaraṃ}* *{3/297: e2: 4,261; e4: 4,217; e6: 1,201}* *{3/298: e2,4 om. bādhitaṃ}* *{3/299: tait.s. 1.1.3.1}* *{3/300: e2: 4,263; e4: 4,217; e6: 1,202}* *{3/301: e2,4: kāraṇe}* *{3/302: e2: 4,267; e4: 4,218; e6: 1,202}* *{3/303: e2,4: naiva hi tannivartate. kathaṃ tarhi? mithyājñānam}* *{3/304: e2,4: nu}* *{3/305: e1 gibt virodhe in klammern}* ahīno vā prakaraṇād gauṇaḥ // ms_3,3.15 // jyotiṣṭomaṃ prakṛtya samāmananti - tisra eva sāhnasyopasado dvādaśāhīnasyeti{*3/306*}. tatra saṃdehaḥ - kiṃ dvādaśopasattā jyotiṣṭoma utāhīna iti. kiṃ tāvat prāptam? jyotiṣṭoma iti. kutaḥ? prakaraṇāt, evaṃ prakaraṇam anugṛhītaṃ bhavati. nanu vākyena bādhyate. na bādhyate, ahīnaśabdena jyotiṣṭomaṃ vakṣyāmaḥ. kutaḥ? na hīyata ity ahīnaḥ, dakṣiṇayā kratukaraṇair vā phalena vā na hīyate, tena jyotiṣṭomo 'hīnaḥ. vāśabdena saṃśayo nivartyate. [297]{*3/307*} notes: *{3/306: tait.s. 6.2.5.1}* *{3/307: e2: 4,273; e4: 4,348; e6: 1,203}* asaṃyogāt tu mukhyasya tasmād apakṛṣyeta{*3/308*} // ms_3,3.16 // apakṛṣyeta dvādaśopasattā. kutaḥ? asaṃyogāj jyotiṣṭomena. katham asaṃyogaḥ? ahīnenaikavākyatvasya pratyakṣatvāt. nanu jyotiṣṭoma eva gauṇo 'hīnaḥ. nety ucyate, na hi mukhyasaṃbhave gauṇagrahaṇam arhati. nanu nañsamāso bhaviṣyati. neti brūmaḥ, tathā saty ādyudātto 'hīnaśabdo 'bhaviṣyat, madhyodāttas tv ayam{*3/309*}. tasmāt prakaraṇaṃ bādhitvāhīnasya dharmaḥ. api ca vyapadeśo bhavati - tisra eva sāhnasyopasado dvādaśāhīnasyeti. yady anyaḥ sāhno 'nyaś cāhīnaḥ, tata evaṃ vyapadeśo 'vakalpate, vidyate ca vyapadeśavacanam, tasmād ahīnasyeti. notes: *{3/308: e2,4,6: apakṛṣyate}* *{3/309: vgl. vārttika zu pāṇ. 6.2.2}* dvitvabahutvayuktaṃ vā{*3/310*} codanāt tasya // ms_3,3.17 // jyotiṣṭome śrūyate - yuvaṃ hi sthaḥ svaḥpatī{*3/311*} iti{*3/312*} dvayor yajamānayoḥ pratipadaṃ kuryāt{*3/313*}. ete 'sṛgram indava iti{*3/314*} bahubhyo yajamānebhya iti{*3/315*}. tatra saṃdehaḥ - jyotiṣṭoma eva niviśete pratipādāu, uta dviyajñaṃ kiṃcit kulāyādiṃ bahuyajñaṃ ca dvirātrādim utkraṣṭavya iti. kiṃ prāptam? dvitvabahutvayukte jyotiṣṭomenāsaṃyogād{*3/316*} utkṛṣyeyātāṃ pratipadau, na hi [298]{*3/317*} jyotiṣṭomasya dvau yajamānau śrūyete, yathā kulāyasya, etena rājapurohitau sāyujyakāmau yajeyātām iti{*3/318*}. notes: *{3/310: e2,4 om. vā}* *{3/311: e2,4: svarpatīti}* *{3/312: sām.s. 2.351}* *{3/313: vgl. pañ.br. (tā.br.) 6.10.14}* *{3/314: sām.s. 2.180}* *{3/315: vgl. pañ.br. (tā.br.) 6.9.13}* *{3/316: e1 gibt jyotiṣṭomenāsaṃyogād in klammern}* *{3/317: e2: 4,276; e4: 4,353; e6: 1,204}* *{3/318: jaim.br. 2.132}* pakṣeṇārthakṛtasyeti cet // ms_3,3.18 // iti cet paśyasi - partipadāv utkraṣṭavya iti. naitad evam, prakaraṇaṃ hi bādhyeta. bādhyatām asaṃyogād dvābhyāṃ yajamānābhyāṃ bahubhiś ca yajamānair jyotiṣṭomasyeti cet. asaty api vacane 'rthād dvau yajamānau bhaviṣyataḥ, ya eko na śakṣyati, samahāyaḥ sa upakraṃsyate, avaśyayaṣṭavye sati yathā śakyate, tathā yaṣṭavyam iti bādhitvāpi kāṃcit prāptiṃ yajamānaḥ sahāyam upādāsyate. evaṃ prakaraṇe pratipadau bhaviṣyataḥ, tasmān notkraṣṭavya iti. na prakṛter ekasaṃyogāt // ms_3,3.19 // prakṛtir hi jyotiṣṭomaḥ, pratyakṣās tatra dharmā āmnātāḥ, na kutaścic codakena prāpyante. kim ataḥ? yady evam, pratyakṣaśrutā na śakyā bādhitum. vikṛtau tu codakaprāptāḥ santa ānumānikā bādhyerann iti, vivakṣitaṃ hi jyotiṣṭome kartur ekatvaṃ pratyakṣaśrutaṃ na sāmarthyena bādhyate. yatrāpi hy avaśyakartavyatā śrūyate, tatrāpy eka eva yajamānaḥ śrūyate - vasante vasante jyotiṣā yajeteti. tasmāj jyotiṣṭomād utkraṣṭavya ete pratipādāv iti. atha kasmāt patnyabhiprāyam etan na bhavati? ekasyāṃ patnyāṃ yajamāne ca, yuvaṃ hi stha iti, dvayor bahuṣu vā patnīṣv ete 'sṛgram indava iti, yathā kṣaume vasānāv agnimādadhīyātām iti kṣaumavasānaparaṃ vacanam, evam ihāpi pratipad vidhānaparam. ucyate - asaṃbhavāt tatra mukhyasya, lakṣaṇāśabdaḥ puṃso [299]{*3/319*} vācakaḥ striyām, iha tu dviyajñe bahuyajñe ca saṃbhavati na lakṣaṇāśabdo bhavitum arhati, bahubhyo yajamānebhya iti. yad apy etad dvivacanaṃ dvayor yajamānayor iti, atrāpi yaḥ, ekaśeṣaḥ, pumān striyety asāv api lakṣaṇāśabda eva. api ca, upāsmai gāyatā nara iti pratipador niravakāśatvam eva syāt. tasmād utkraṣṭavye ete pratipadāv iti siddham. notes: *{3/319: e2: 4,277; e4: 4,358; e6: 1,204}* jāghanī caikadeśatvāt // ms_3,3.20 // darśapūrṇamāsayoḥ śrūyate - jāghanyā patnīḥ saṃyājayantīti. tatra saṃśayaḥ - kim etad vidhānaṃ darśapūrṇamāsayoḥ, uta paśāv iti. kathaṃ darśapūrṇamāyayoḥ? kathaṃ ca paśāv iti. yadi jāghanyāṃ patnīsaṃyājā vidhīyante tata utkarṣaḥ, atha patnīsaṃyājeṣu jāghanī vidhīyate tato darśapūrṇamāsayor eva. kiṃ prāptam? utkarṣaḥ. kuta etad utkṛṣyate? jāghanyāṃ patnīsaṃyājā vidhīyanta iti. katham? śabdāt patnīsaṃyājānāṃ vidhānam, vākyena jāghanyāḥ, śabdaś ca balavān, na vākyam. nanu patnīsaṃyājā vihitā eva. satyaṃ vihitāḥ, jāghanyām idānīṃ punar vidhīyante, sā tatsaṃbaddhā kartavyety ucyate. evaṃ sati darśapūrṇamāsayoḥ patnīsaṃyājā vināpi jāghanyā na viguṇāḥ, jāghanī tu tatra pratipādyate. tasmād yatra jāghanī prayojanavatī tatra tasyāḥ pratipattiḥ, paśau ca sā, na darśapūrṇa[300]{*3/320*}māsayoḥ. ekadeśaś ca jāghanī pratipādyamānā na paśuṃ prayokṣyate, tasmād asya vidhānasyotkarṣa iti. notes: *{3/320: e2: 4,280; e4: 4,364; e6: 1,205}* codanā vāpūrvatvāt // ms_3,3.21 // jāghanī vā patnīsaṃyājānāṃ guṇatvena vidhīyate. kutaḥ? apūrvatāt, aprāptā jāghanī patnīsaṃyājānāṃ guṇatvena. tatra svaśabdena patnīsaṃyājā vihitā jāghanīsaṃbandhas teṣām avihitaḥ, yatra ca saṃbandho vidhīyate, tatrānyatarasyānyatra vidhānam, saṃbandho nāntarīyakaḥ. yad vā saṃbandhasya vidhānaṃ nāntarīyakau saṃbandhinau, yatrobhau lakṣaṇatvena, tatra svaśabdena saṃbandho vidhīyate, yatra tv anyataro lakṣaṇatvena, tatra ekaṃ lakṣayitvānyataro vidhīyate, lakṣaṇatvena cātra patnīsaṃyājāḥ. katham avagamyate? patnīsaṃbandhān na sarvo yāgaḥ, kaścid eva tu lakṣyate yasya patnyaḥ sādhanatvena. atha kasmān na jāghanīṃ lakṣayitvā patnīsaṃyājā vidhīyante? nāsyāpūrvasya yāgasya patnyaḥ śak-yante vidhātum, jāghanyāṃ tu lakṣyamāṇāyāṃ yāge sapatnīke vidhīyamāne vākyaṃ bhidyeta. asti tv atra vihitaḥ sapatnīko yāgo ya patnībhir lakṣyate. tasmād yāgaṃ lakṣayitvā jāghanī vidhīyate. yat tu, vākyena jāghanīvidhānaṃ śrutyā yāgasyeti, tad iha yāgavidhānaṃ na saṃbhavatīty uktam, vākyabhedaprasaṅgāt. tasmāj jāghanīvidhānam. evaṃ ced darśapūrṇamāsayor vinā jāghanyā viguṇaḥ patnīsaṃyājayāgaḥ syāt, tasmād anutkarṣam iti. ekadeśa iti cet // ms_3,3.22 // atha yad uktam - ekadeśo jāghanī na paśuṃ prayokṣyate, tasmād utkarṣa iti. tat parihartavyam. [301]{*3/321*} notes: *{3/321: e2: 4,282; e4: 4,371; e6: 1,206}* na prakṛter aśāstraniṣpatteḥ // ms_3,3.23 / na prakṛtau darśapūrṇamāsayor jāghanī śāstrenocyate. evaṃ paśor niṣpannayā jāghanyā patnīsaṃyājā yaṣṭavyā iti. aviśiṣṭā jāghanī vidhīyate. sā saṃbhavati darśapūrṇamāsayoḥ krītyāpy ānīyamānā, tasmād anutkarṣa iti. saṃtardanaṃ prakṛtau krayaṇavad anarthalopāt syāt // ms_3,3.24 // jyotiṣṭome 'bhiṣavaṇaphalake{*3/322*} prakṛtya śrūyate - dīrghasome saṃtṛdyād dhṛtyā iti{*3/323*}. tatra saṃdehaḥ - kiṃ saṃtardanaṃ jyotiṣṭoma eva, āhosvid dīrghakāleṣu someṣv iti. ucyate - naital luptārthaṃ prakṛtau, tasmān notkṛṣyeteti. āha nanv asaṃtardanam api śrūyate - asaṃtṛṇe{*3/324*} bhavata iti{*3/325*}. ucyate - krayaṇavad vikalpiṣyate{*3/326*}, yathā hiraṇyena krīṇāti gavā krīṇātītyevamādīnāṃ vikalpaḥ, evam atrāpi vikalpo bhaviṣyati - saṃtardanam asaṃtardanaṃ vā bhaviṣyatīti. notes: *{3/322: e2,4: 'dhiṣavaṇaphalake}* *{3/323: vgl. tait.s. 6.2.11.3}* *{3/324: e2: asaṃtṛṇye, e4: asaṃtṛṣṇe; e6: asantṛṇṇe}* *{3/325: vgl. tait.s. 6.2.11.3; mait.s. 1.10.13}* *{3/326: vgl. tait.s. 6.1.10.1-2}* utkarṣo vā, grahaṇād viśeṣasya // ms_3,3.25 // utkṛṣyate vā saṃtardanam, gṛhyate hi viśeṣaḥ, dīrghasome [302]{*3/327*} saṃtṛdyād iti. jyotiṣṭomam apekṣya satrāṇi kālato dīrghāṇi bhavanti. notes: *{3/327: e2: 4,285; e4: 4,375; e6: 1,206}* kartṛto vā viśeṣasya tannimittatvāt // ms_3,3.26 // notkṛṣyeta vā saṃtardanaṃ jyotiṣṭomāt. evaṃ prakaraṇam anugṛhītaṃ bhavati, dīrghasomaśabdaś ca kartṛto bhaviṣyati, dīrghasya yajamānasya somo dīrghasoma iti. kratuto vārthavādānupapatteḥ syāt // ms_3,3.27 // na caitad asti - jyotiṣṭome saṃniveśa iti, dīrghakāle some kriyeta, kratuta eva dīrghatvam, na kartṛtaḥ. kutaḥ? arthavādānupapatteḥ, dhṛtyety arthavādo bhavati, dhāraṇāyety arthaḥ, dīrghakāle some punaḥ punar grāvabhir abhihanyamāne somābhiṣavaṇaphalakayor dāraṇaśaṅkāyām, dhṛtyety arthavāda upapadyate, tasmād utkarṣa iti. saṃsthāś ca kartṛvad dhāraṇārthāviśeṣāt // ms_3,3.28 // idaṃ padottaraṃ sūtram. kāni padāni? atha kim arthaṃ saṃsthāsu na niveśaḥ?. tathā sati prakaraṇam anugṛhītaṃ bhaviṣyati, dīrghasomaśabdaś ca. dīrghakālo hy agniṣṭomam apekṣyokthyādiṣu saṃsthāsu soma iti. ucyate - na saṃsthāsu dīrghakālatve 'pi some 'rthavāda upapadyate, tāvān eva hi tatra somo daśa muṣṭīr mimīta iti vacanāt. tatra dhāraṇe na viśeṣaḥ kaścit, tasmād utkarṣa eva. [303]{*3/328*} notes: *{3/328: e2: 4,287; e4: 4,380; e6: 1,207}* ukthyādiṣu vārthasya vidyamānatvāt // ms_3,3.29 // na caitad asti - utkarṣa iti, prakaraṇānugrahād anutkarṣaḥ, dīrghasomaśabdaś ca dīrghakālatvād upapadyate, tatrāpy adhiko 'gniṣṭomāt somaḥ, pradānāni hi vivardhante. tāny avivṛddhe pradeye na śakyāni vivardhayitum. pūrṇe grahe grahaśabdo bhavati, tena na śakyāni nyūnāni pātrāṇi grahītum. tasmād dāraṇāśaṅkāyāṃ dhāraṇam āśaṃsitavyaṃ bhavati, tatra dhṛtyety upapadyata iti. aviśeṣāt stutir vyartheti cet // ms_3,3.30 // iti cet paśyasi - saṃsthāsv apy arthavādo 'vakalpate pradeyavivṛddhyeti, naitad evam, vyarthaiva hi stutir bhavet. kutaḥ? somāviśeṣāt, yāvān evāgniṣṭome somaḥ, tāvān evokthyādiṣv api saṃsthāsu, ukthyādiṣv api daśamuṣṭir eva somo grahītavyaḥ. nanv arthāt pradeyaṃ vivartsyatīti. daśamuṣṭiḥ sa kathaṃ śakyeta vivardhayitum? triparveti ca parvasaṃkhyāniyamān na śakyo bahuparvā grahītum, tasmād dhāraṇāviśeṣād arthavādānupapattiḥ saṃsthāsu syāt, tasmād utkarṣaḥ. syād anityatvāt // ms_3,3.31 // naitad asti - utkarṣa iti, saṃsthāsu syāt, prakaraṇānugrahāt. arthāc ca pradeyavivṛddhyā dāraṇaśaṅkāyām arthavāda upapadyate, kena prakāreṇa pradeyaṃ vivardhiṣyata iti, viprakṛṣṭaparvā somo grahīṣyate. api ca tṛtīye savana 'śur eko 'bhiṣūyate, tasya pramāṇaṃ ca nāmnātam. tam anekaparvāṇaṃ sthūlaparvāṇaṃ ca grahīṣyati, [304]{*3/329*} tena pradeyavivṛddhir bhaviṣyati, ato 'rthavādo 'vakalpiṣyate, tasmāt saṃsthāsu niveśa iti siddham. notes: *{3/329: e2: 4,289; e4: 4,384; e6: 1,208}* saṃkhyāyuktaṃ kratoḥ prakaraṇāt syāt // ms_3,3.32 // jyotiṣṭome pravargyaṃ prakṛtya samāmnāyate - na prathamayajñe pravṛñjyād dvitīye tṛtīye vā pravṛñjyād iti. tatra saṃdehaḥ - kiṃ jyotiṣṭome sarveṣv eva prayogeṣu na pravarjitavyam, uta prathame prayoge pratiṣedha iti. kiṃ tāvat prāptam? jyotiṣṭome pratiṣedhaḥ. kutaḥ? yajñasaṃyogāt, prathamaśabdena yajño 'bhidhīyate jyotiṣṭomaḥ. tasya hi prathamasaṃyogaḥ, evaṃ samāmnāyate - eṣa vāva prathamo yajñānāṃ{*3/330*} yaj jyotiṣṭomo ya etenānṣṭvāthānyena yajeteti. yajñānāṃ prathama iti kṛtvā prathamaśabdena jyotiṣṭomo 'bhidhīyate, evaṃ ca prakaraṇam anugṛhyate, yadi krator eṣa vādaḥ. tasmāt saṃkhyāyuktaḥ pratiṣedho jyotiṣṭomasya pravargyaṃ pratiṣedhed iti. notes: *{3/330: e2,4: yajño yajñānāṃ}* naimittikaṃ vā kartṛsaṃyogāl liṅgasya tannimittatvā // ms_3,3.33 // na caitad asti - yajñasyaiṣa vāda iti, caturṣv api vedeṣu na, prathamayajña{*3/331*} ityevaṃsaṃjñakaḥ kaścid yajño 'sti, bhavati tu prathamo [305]{*3/332*} yajñasya prayogaḥ, kartṛsaṃyogāt. pūrvasya dvitīyādīn apekṣya prathamaśabdo bhavati, sa prayogasyopapadyate, na kratoḥ. prayogaḥ śravaṇād gamyate, kratuḥ prayogasaṃbaddhatvāt, śrutiś ca balīyasī na lakṣaṇā. tasmāt prathame prayoge na pravarjitavyam iti. atha yad uktam - jyotiṣṭomena sāmānādhikaraṇyāt tad vacana iti, laksaṇayā sāmānādhikaraṇyam iti tat parihṛtam. yat tu prathamayajña iti yajñaśabdena sāmānādhikaraṇyam, tad api yajñaśabdasya yāgavacanatvād asmatpakṣasyābādhakam. notes: *{3/331: e2,4: prathama}* *{3/332: e2: 4,292; e4: 4,392; e6: 1,208}* pauṣṇaṃ peṣaṇaṃ vikṛtau pratīyetācodanāt prakṛtau // ms_3,3.34 // darśapūrṇamāsayoḥ samāmananti - tasmāt pūṣā prapiṣṭabhāgo 'dantako hi sa iti{*3/333*}. tatra saṃdehaḥ - kiṃ pauṣṇaṃ peṣaṇaṃ prakṛtau, uta vikṛtāv iti. kiṃ prāptam? prakṛtāv iti. kutaḥ? prakaraṇāt. nanu prakṛtau pūṣaṇaṃ na kasyacid dhaviṣo devatāṃ samāmanantīti. ucyate - prākṛtīṃ kāṃcid devatāṃ pūṣaśabdo vakṣyati. evaṃ prāpte brūmaḥ - yatra pauṣṇaṃ havir asti, tatra tasya pesaṇaṃ vidhātsuṃ śakyam, na ca prakṛtau pūṣāsti, tasmād utkraṣṭavyaṃ peṣaṇam iti. yad uktam - kāṃcid devatāṃ pūṣaśabdo vakṣyatīti, brūyāt, yady anyatrāpi mukhyaḥ pūṣā na syāt. nanv anyatra kriyamāṇe prakaraṇam uparudhyeta. uparudhyatām, vākyaṃ hy asyoparodhakam. athavā naivātra saṃdehaḥ, evam eva prāptam ucyate - pauṣṇaṃ peṣaṇaṃ vikṛtau na prakṛtāv iti, nāsti puṣṇaḥ{*3/334*} prakṛtau [306]{*3/335*} codaneti. kim arthaṃ prāptam ucyate? uttaratra kathā vartiṣyate. notes: *{3/333: vgl. tait.s. 2.6.8.5}* *{3/334: e2,4,6: pūṣṇaḥ}* *{3/335: e2: 4,296; e4: 4,406; e6: 1,209}* tatsarvārtham aviśeṣāt // ms_3,3.35 // pauṣṇaṃ peṣaṇaṃ prakṛtau śrūyamāṇaṃ vikṛtāv ity uktam. tatra saṃdehaḥ - kiṃ carau, paśau, puroḍāśe ca, uta carāv eveti. kiṃ tāvat prāptam? tat sarvatra syāc carau paśau puroḍāśe ca. kutaḥ? aviśeṣāt, na kaścid viśeṣa ādhhīyate, tasmāt sarvatreti. carau vā, arthoktaṃ puroḍāśe 'rthavipratiṣedhāt paśau na syāt // ms_3,3.36 // carau pauṣṇaṃ peṣaṇaṃ viniyujyeta. puroḍāśe tāvat peṣaṇam arthād eva prāpnoti, naivām yathā puroḍāśo bhavati, tad arthaṃ tāvan na vacanam. paśau ca na syāt, hṛdayādiṣu piṣyamāṇeṣu teṣām ākāravināśaḥ syāt. tatra ko doṣaḥ? hṛdayasyāgre 'vadyatīti{*3/336*} na hṛdayād avadāyiṣyate, tathānyad apy avadānaṃ na yathāśrutād avadāsyate. nanu śakyate piṣṭebhyo 'pi hṛdayādibhyo 'vadātum. neti brūmaḥ, ākārā hṛdayādayaḥ, na māṃsāni, uktam etad ākṛtiḥ śabdārtha iti{*3/337*}. yady api punas tadākṛtikaḥ kriyate, tathāpy asyotsādanapradeśaṃ prati muhyeyuḥ, tasmāc carau pauṣṇaṃ peṣaṇaṃ bhaviṣyatīty evam arthaṃ vacanam. notes: *{3/336: tait.s. 6.3.10.4}* *{3/337: ms 1.3.33}* carāv apīti cet // ms_3,3.37 // iti cet paśyati bhavān - arthavipratiṣedhān na paśvartham [307]{*3/338*} iti. nanu carāv apy arthavipratiṣedhaḥ, viśadasiddha odane caruśabdam upacaranti, piṣyamāṇo hi piṣṭakaṃ yavāgūrvā syāt khalir vā. notes: *{3/338: e2: 4,298; e4: 4,411; e6: 1,210}* na paktināmatvāt // ms_3,3.38 // atrocyate - satyaṃ viśadasiddha odane caruśabdaḥ prayujyate, viśadasiddhaś carur dīyata iti, na tv asya viśadasiddhir nimittam. yadi viśadasiddhir nimittaṃ syāt, na piṣṭasiddhe prayujyeta. tatrāpi hi prayujyate, piṣṭakacaruḥ sādhyata iti, ato 'nyad etayoḥ sāmānyam, tan nimittam, tad etad ucyate - na paktināmatvād iti, na carau vipratiṣedhaḥ. katham? paktināmatvāt, paktināmaitat, carur iti. anavasrāvitāntaruṣmapākenābhinirvartyasya bhavati caruśabdo vācakaḥ. tena piṣṭa odane viśadaudane ca prayoktāro bhavanti, carur iti. pakṣoktam eva prayojanam, pūrvapakṣe paśāv api peṣaṇaṃ, siddhānte cārāv eva. ekasminn ekasaṃyogāt // ms_3,3.39 // pauṣṇaṃ peṣaṇaṃ vikṛtau bhavati carāv evety uktam. athedānīṃ saṃdihyate - kim ekadevatye pauṣṇa etad bhavati, uta dvidevatye 'pīti. kiṃ dvidevatya udāharaṇam? rājasūya uttare trisaṃyukte saumāpauṣṇe ekādaśakapāle aindrāpauṣṇaś caruḥ śyāvo dakṣiṇeti, tatraindrāpauṣṇa udāharaṇam. kiṃ prāptam? ekadevatyasyaiva peṣaṇam iti. kutaḥ? kevalasaṃyogāt, yathā caturdhākaraṇe. [308]{*3/339*} notes: *{3/339: e2: 4,300; e4: 4,415; e6: 1,210}* dharmavipratiṣedhāc ca // ms_3,3.40 // dvidevatye vipratiṣidhyeta dharmaḥ, pūṣṇaḥ peṣaṇam, netarasya, tatra yadi pūṣṇo bhāgaḥ piṣyeta, apiṣṭa itarasya syāt. tatra viṣamaḥ pāko bhavet, pākanimittaś ca caruśabdaḥ sa vipratiṣidhyeta. athāvirodhaṃ manyamānā aparasyāpi bhāgaṃ piṃṣyuḥ. bhāgasaṃmohaḥ syāt. tatra ko doṣaḥ? anyasya bhāgo 'nyasymā avadīyeta. tathāyathāśrutaṃ kriyeta, tasmād apy ekadevatye peṣaṇam iti. api vā sadvitīye syād devatānimittatvāt // ms_3,3.41 // devatānimittam etat peṣaṇaṃ śrūyate - pūṣā prapiṣṭabhāgaḥ kartavya iti, sa ca dvidevatye 'pi bhāge piṣyamāṇe prapiṣṭabhāgaḥ kṛto bhavati, na yathā caturdhākaraṇe, tatra hi tad dhito nirapekṣasya bhavati, na sadvitīyasya, indrapīta iti samāso 'pi nirapekṣasya, na sadvitīyasya. iha tu prapiṣṭaśabdasya bhāgaśabdena sahānyapadārtho bahuvrīhiḥ samāsaḥ, eṣo 'pi samarthayor eva, na tv atra dvidevatye kaścid evaṃjātīyako doṣaḥ. tasmād ekadevatye dvidevatye 'pi vā carāv asya bhāgaḥ peṣṭavya eva. liṅgadarśanāc ca // ms_3,3.42 // liṅgam apy evaṃ bhavati - tasmāt pūṣā prapiṣṭabhāgo 'dantako hīti{*3/340*}, devatānimittaṃ peṣaṇam iti stutir darśayati. tathā saumāpauṣṇaṃ caruṃ nirvapen nemapiṣṭaṃ paśukāma iti{*3/341*} nemapiṣṭatāṃ darśayati. tathārdhaṃ piṣṭam ardham apiṣṭaṃ bhavati dvidevatyatvāyeti devatānimittam eva peṣaṇaṃ darśayati. [309]{*3/342*} notes: *{3/340: tait.s. 2.6.8.5}* *{3/341: mait.s. 2.1.5}* *{3/342: e2: 4,303; e4: 4,423; e6: 1,211}* vacanāt sarvapeṣaṇaṃ taṃ prati śāstravattvād arthābhāvād dvicarāv{*3/343*} apeṣaṇaṃ bhavati // ms_3,3.43 // idaṃ padottaraṃ sūtram, nemapiṣṭaṃ bhavatīti kasmād etan na vacanam iti, ucyate, yadi vacanam etad bhavet saumāpauṣṇamātram anūdya sarvatra peṣaṇaṃ vidadhyāc carau paśau puroḍāśe ca, tatra somāpauṣṇasya{*3/344*} carusaṃbandhe nemapiṣṭasaṃbandhe cobhayasmin vidhīyamāne vākyam bhidyeta. tasmād yo yaḥ saumāpauṣṇas tatra tatra nemapiṣṭatā, taṃ prati saumāpauṣṇamātraṃ prati{*3/345*} śāstravattvam ardhapeṣaṇasya, puroḍāśe 'rthāt sarvapeṣaṇe prāpte 'rthābhāvāc ca paśau carau vāpeṣaṇe prāpte vacanam idaṃ bhavet. tatra caruśabdo na vivakṣitasvārthaḥ syāt, pradarśanārthaḥ kalpyeta, peṣaṇānuvādapakṣe punar naiṣa virodho bhavati, tasmād bhavaty eva liṅgam. nanv aṅganāśabhayāt paśor apeṣaṇam. neti brūmaḥ - ardhapeṣaṇe nāṅganāśo 'piṣṭād avadāsyate, peṣaṇaṃ cādṛṣṭārtham. notes: *{3/343: e2,4: dhi carāv}* *{3/344: e2,4,6: saumāpauṣṇasya}* *{3/345: e1 gibt saumāpauṣṇamātraṃ prati in klammern}* ekasmin vārthadharmatvād aindrāgnavad ubhayor na syād acoditatvāt // ms_3,3.44 // ekadevatye vā pauṣṇaṃ peṣaṇaṃ bhavitum arhati, naindrāpauṣṇe. kutaḥ? naiṣa devatādharmo vidhīyate, pūṣṇo bhāgaḥ piṣṭa upayoktavya iti. kasya tarhi? arthasya dharmaḥ. kaḥ punar arthaḥ? yāgaḥ. katham avagamyate? na devatādharma iti. ucyate - na hi tasyā bhāgo 'sti. nanu yad devatāyai dīyate, tat tasyā bhāgo bhavati. ucyate - etad dhi devatām uddiśya tyajyate, na ca tyāgamātreṇa devatāsvatvaṃ bhavati. parigrahaṇena hi svasvāmisaṃbandha āpadyate, na ca parigṛhītaṃ devatayeti kiṃcana pramāṇam asti. yaś{*3/346*} ca yaṃ bhajate, sa [310]{*3/347*} tasya bhāgaḥ, na ca havir devatā bhajate, tasmān nāsti pūṣṇo bhāgaḥ. athāpi kathaṃcid bhaved bhāgaḥ, tathāpi na devatāyā dharmaḥ peṣaṇaṃ bhavitum arhati, niṣprayojano hi tathā syād ayāgadharmatvāt. kathaṃ tarhi prakaraṇāntare samāmnāto yāgadharmo bhaviṣyatīti. ucyate, vākyasaṃyogāt. nanu ca devatayaiṣa saṃyogaḥ śrūyate na yāgeneti. ucyate - bhāgābhāvād anarthakatvāc ca na devatāsaṃyoga ity uktam. tathāpi tu yathā yāgasaṃbandho bhavati, tathā vaktavyam. tad ucyate - ayam atra pūṣṇo bhāgo yaḥ pūṣaṇam uddiśya tyajyate, yasya dravyasya tyāge pūṣā devatā, na caindrāpauṣṇe bhavati pūṣā devatā, na sa caruḥ pūṣṇaḥ svatvena saṃbadhyate. tasmād aindrāpauṣṇe na kaścid asti pūṣṇaś caruṇā saṃbandhaḥ, kevale tu pūṣaṇi devatābhūte tasmai saṃkalpito bhāgo bhavati. katham? yam uddiśya saṃkalpo bhavati sa tasya bhāga iti prasiddhir eṣā, tena yady api pūṣā svenoccāraṇenendrāpūṣṇor upakārakam uccāraṇaṃ kurvann upakārako bhavet, tathāpi na tasya dvidevatyo bhāga ity ucyate, asaṃkalpanāt. kevale pūṣaṇi devatāyāṃ caroḥ peṣaṇaṃ kriyate, naindrāpauṣṇeṣu dvidevatyeṣv iti. notes: *{3/346: e2,4,6: yac}* *{3/347: e2: 4,305; e4: 4,428; e6: 1,212}* hetumātram adantatvam // ms_3,3.45 // yad uktam - adantako hīti{*3/348*} devatādharmaṃ darśayatīti. arthavāda eṣa itarasminn api pakṣa upapadyate. notes: *{3/348: ebenda}* vacanaṃ param // ms_3,3.46 // athāparaṃ yat kāraṇam uktam - nemapiṣṭam iti{*3/349*} dvidevatye peṣaṇaṃ darśayati, ardhapiṣṭaṃ{*3/350*} bhavaty ardham apiṣṭaṃ dvidevatyatvāyeti [311]{*3/351*} devatādharmaṃ darśayatīti. atrocyate - evaṃ sati vacanam idam aprāpte bhavatīti. nanv anekārthavidhidhānam ekaṃ vākyaṃ prāpnoti. ucyate - sati pakṣāntare 'nekārthavidhiḥ pakṣāntarāśrayaṇena parihriyate. asati punaḥ pakṣāntare uccāraṇānarthakyaprasaṅgaparijihīrṣayānekārthaṃ vākyam abhyupagantavyaṃ bhavati. tasmān na dvidevatye peṣaṇam iti siddham. [312]{*3/352*} notes: *{3/349: ebenda}* *{3/350: e2,4: ardhaṃ piṣṭaṃ}* *{3/351: e2: 4,307; e4: 4,433; e6: 1,212}* *{3/352: e2: 4,307; e4: 4,435; e6: 1,213}* nivītam iti manuṣyadharmaḥ śabdasya tatpradhānatvāt // ms_3,4.1 // darśapūrṇamāsayor āmnātam - nivītaṃ manuṣyāṇāṃ prācīnāvītaṃ pitṝṇām upavītaṃ devānām upavyayate devalakṣmam eva tat kuruta iti{*3/353*}. nivītaṃ manuṣyāṇām ity atra saṃdehaḥ - kim ayaṃ vidhir utārthavāda iti. yadā vidhiḥ, tadā kim ayaṃ puruṣadharma uta karmadharmaḥ? atha yat prakaraṇe manuṣyāṇām, tatra vidhiḥ, uta manuṣyapradhāne karmaṇi niviśata iti. kiṃ prāptam? vidhir manuṣyadharmaś ceti, yadi vidhir evam apūrvam arthaṃ vidadhad arthavān bhavati, itarathārthavādamātram anarthakam. vidhiś cet puruṣadharmo nivītaṃ manuṣyāṇām iti puruṣapradhāno nirdeśaḥ. katham avagamyate? nātra manuṣyā vidhīyante, manuṣyāṇāṃ nivītaṃ vidhīyate, na cāvihitam aṅgaṃ bhavati. yadi manuṣyā api vidhīyeran vākyaṃ bhidyeta. tasmān nivītaṃ manuṣyāṇām upakārakam. nanu prakaraṇād darśapūrṇamāsayor upakārakam. prakaraṇād dhi vākyaṃ balavattaram. api ca guṇabhūteṣu manuṣyeṣu kārakasaṃbandhasya vivakṣitatvāt tṛtīyā bhavet, ṣaṣṭhī tv eṣā saṃbandhalakṣaṇā, tatra guṇabhūteṣu manuṣyeṣu manuṣyagrahaṇaṃ naiva kartavyaṃ syāt. manuṣyair eva tat kriyamāṇaṃ kriyeta, manuṣyapradhānapakṣe tu kartavyam. [313]{*3/354*} notes: *{3/353: tait.s. 2.5.11.1}* *{3/354: e2: 4,309; e4: 4,438; e6: 1,213}* apadeśo vā, arthasya vidyamānatvāt // ms_3,4.2 // apadeśa iti jñāyamānasya vacanam. sa eṣa na vidhiḥ. anuvāda eṣaḥ. kutaḥ? arthasya vidyamānatvāt. prāpta evārthaḥ, yan nivītaṃ manuṣyāṇām, nivītaṃ hi manuṣyāḥ prāyaśaḥ svārthaṃ kurvanti, tasmād anuvādaḥ. vidhis tv apūrvatvāt{*3/355*} syāt // ms_3,4.3 // vidhir eva bhavet, tathā prayojanavān, itarathā vādamātram anarthakam, pūrvavān anuvādo bhavati, ayaṃ tv apūrvaḥ, yan niyamena nivyātavyam iti. notes: *{3/355: e2,4: apūrvavattvāt}* sa prāyāt karmadharmaḥ syāt // ms_3,4.4 // yad uktam - vidhir iti, etad gṛhyate. yat tu manuṣyadharma iti, tan nānumatam. kratudharmo{*3/356*} 'yaṃ prakaraṇāt, prakṛtyaiva{*3/357*} hi karmaprāyeṣu dharmeṣūcyamāneṣv etad abhidhīyate, tasmāt karmadharmaḥ. notes: *{3/356: e2: kṛtadharmo}* *{3/357: e2: prakṛtyaivaṃ}* vākyaśeṣatvāt // ms_3,4.5 // nivītaṃ manuṣyāṇām ity asya vākyaśeṣaḥ samākhyā, ādhvaryavam iti{*3/358*}. yadi darśapūrṇamāsayoḥ śeṣaḥ, tato 'dhvaryuṇā kartavyam. tatra samākhyānugṛhīṣyate{*3/359*}. notes: *{3/358: e2: ādhvaryavati}* *{3/359: e2,4,6: samākhyānugrahīṣyate}* tatprakaraṇe, yat tatsaṃyuktam avipratiṣedhāt // ms_3,4.6 // ucyate - prakaraṇāt samākhyānāc ca karmadharmo vijñāyate, [314]{*3/360*} vākyān manuṣyadharmaḥ, tasmād utkarṣam arhati. neti brūmaḥ, prakaraṇa evābhiniviśamānasya manuṣyapradhānatāvakalpiṣyate. katham? yad darśapūrṇamāsayor manuṣyapradhānam, tatra nivekṣyate 'nvāhāryakarmaṇi, prakaraṇaṃ caivam anugrahīṣyate, vākyaṃ ca. notes: *{3/360: e2: 4,310; e4: 4,441; e6: 1,214}* tatpradhāne vā tulyavat prasaṃkhyānād itarasya tadarthatvāt // ms_3,4.7 // naitad asti - prakaraṇe niveśa iti, manuṣyapradhāne karmaṇi nivītaṃ syād ātithye. kutaḥ? tulyavat prasaṃkhyānāt, tulyāni caitāni prasaṃkhyāyante. yat tāvat, upavītaṃ devānām upavyayata iti, tat prakṛtayor darśapūrṇamāsayor upavītaṃ vidadhāti. yat prācīnāvītaṃ piṭṝṇām iti, tat pitṛpradhāne karmaṇi prācīnāvītaṃ vidadhāti. yad apy etat, nivītaṃ manuṣyāṇām iti, tad apy ātithye nirapekṣaṃ vidadhāti. kathaṃ gamyate? manuṣyapradhāne vidadhātīti. manuṣyāṇām iti ṣaṣṭhyantena saṃbandhāt. manuṣyāṇām eva prāpnoti, na manuṣyapradhāne. ucyate - manuṣyāṇāṃ kalpyamāne phalaṃ kalpanīyam, manuṣyapradhāne punaḥ ṣaṣṭhī bhaviṣyati, saṃbandhaś caivam avakalpiṣyate, phalaṃ caivaṃ na kalpanīyam. tad uktam - sameṣu vākyabhedaḥ syād iti{*3/361*}. nanu{*3/362*} manuṣyapradhānena sahaikavākyatāṃ prāptam, punaḥ prakṛtābhyāṃ darśapūrṇamāsābhyām ekavākyatāṃ yāsyati. na hi dvau saṃbandhāv ekasmin vākye vidhīyete, bhidyeta hi tathā vākyam. itarasya manuṣyagrahaṇasya nivītasaṃbandhārthatvāt, tenaiva sahaikavākyatā bhaviṣyati pratyakṣeṇa śabdena, tad ekavākyatayā cārthavattve sati na prakṛtenaikavākyatāvakalpyate. tasmāt prakaraṇaṃ bādhitvātithye nivekṣyata iti. [315]{*3/363*} notes: *{3/361: ms 2.1.47}* *{3/362: e2,4: na tu}* *{3/363: e2: 4,312; e4: 4,444; e6: 1,215}* arthavādo vā prakaraṇāt // ms_3,4.8 // naitad asti - vidhiḥ sa ca manuṣyapradhāne karmaṇīti. manuṣyāṇām iti manuṣyasaṃbandho 'tra śrūyate, na manuṣyapradhānena karmaṇā saṃbandhaḥ. manuṣyaprādhānye ca sati phalaṃ kalpanīyam. ātithyakarmaṇā tv anirdiṣṭenāprakṛtenānumeyena saṃbadhyeta. tatra ko doṣaḥ? prakaraṇād utkṛṣyeta saṃbhavaṃs tatra. kathaṃ saṃbhava iti cet. arthavāda eṣaḥ sa prakṛtaṃ stuvan prakaraṇe saṃbhaviṣyati, vidhiḥ sann utkṛṣyeta. tasmān na vidhir manuṣyapradhāne karmaṇīti. vidhinā caikavākyatvāt // ms_3,4.9 // itaś ca na vidhiḥ, kutaḥ? vidhinaikavākyatvāt - upavyayate devalakṣmam eva tat kurute ity eṣa vidhiḥ, anenāsya sahaikavākyatā bhavati. yadītaro 'pi vidhiḥ syāt, vākyaṃ bhidyeta, na hi vidheś ca{*3/364*} vidheś caikavākyatā bhavati, vacanavyaktibhedāt. tatraikavākyatārūpaṃ bādhyeta. kim ekavākyatārūpam? nivītaṃ manuṣyāṇām iti prāptānuvādaḥ. prāptasya kim arthena punar vacanam? upavītastutyarthena. katham upavītastutiḥ? nivītam ayogyaṃ devakarmaṇi darśapūrṇamāsasaṃjñake, manuṣyāṇāṃ hi tat. tathā prācīnāvītaṃ pitṝṇām, na devakarmaṇi. upavītaṃ tu tatra yogyam, tasmād upavyātavyam iti. yathā, yādṛśo 'sya veśaḥ{*3/365*}, tādṛśo naṭānām, yādṛśo devadattasya tādṛśo brāhmaṇānām iti devadattaveśapraśaṃsārtham{*3/366*} itaraveśasaṃkīrtanam{*3/367*}. evam ihāpy upavyānastutyarthena nivītasaṃkīrtanam. nāsty atra vidhāyakaḥ śabdaḥ - nivītaṃ manuṣyāṇāṃ kartavyam iti. ātithyaprayogavacanam, tasya kartavyatāvidhāyakam iti cet. naitad evam, [316]{*3/368*} stutyarthenārthavattve sati na śakyaṃ kalpayitum, parokṣaṃ hi tad ānarthakyaparijihīrṣayā kalpyeta. parihṛte tv ānarthakya iha punar na kiṃcit kalpanīyam, tasmād arthavādaḥ. evaṃ ca vākyenāviruddhaṃ prakaraṇam arthavad bhavati. a. upavītaṃ liṅgadarśanāt sarvadharmaḥ syāt// b. na vā prakaraṇāt tasya darśanam// c. vidhir vā syād apūrvatvāt// d. udaktvaṃ cāpūrvatvāt// e. sato vā liṅgadarśanam// f. vidhis tu dhāraṇe 'pūrvartvāt//{*3/369*} notes: *{3/364: e2,4 om. ca, e6 om. vidheś ca}* *{3/365: e2,4: veṣaḥ}* *{3/366: e2,4: devadattaveṣapraśaṃsārtham}* *{3/367: e2,4: itaraveṣasaṃkīrtanam}* *{3/368: e2: 4,314; e4: 4,446; e6: 1,215}* *{3/369: zu diesen 6 im bhāṣya nicht kommentierten sūtrāṇi vgl. g.jha, ü., bd.1, s.494}* digvibhāgaś ca tadvat saṃbandhasyārthahetutvāt // ms_3,4.10 // jyotiṣṭomaṃ prakṛtya śrūyate - prācīṃ devā abhajanta dakṣiṇāṃ pitaraḥ pratīcīṃ manuṣyā udīcīm asurā iti{*3/370*}. apareṣām, udīcīṃ rudrā iti{*3/371*}. tatra saṃdehaḥ - kiṃ vidhir utārthavādaḥ? [317]{*3/372*} vidhiḥ san kiṃ manuṣyadharmaḥ, uta karmadharmaḥ? atha vā prakaraṇe manuṣyapradhāne karmaṇi niveśaḥ? kiṃ vātithya iti. kiṃ tāvat prāptam? digvibhāgaś ca tadvat, saṃbandhasyārthahetutvāt. ya eṣa digvibhāgaḥ, sa nivītavad vicāryaḥ. yo nivīte pūrvapakṣaḥ, sa iha pūrvapakṣaḥ, yo madhyamaḥ, sa madhyamaḥ, yaḥ siddhāntaḥ, sa siddhāntaḥ. arthavattvād vidhir manuṣyasaṃbandhān manuṣyadharma iti pūrvapakṣaḥ. pratyaṅmukhā udaṅmukhā vā pṛṣṭhata ādityaṃ prāṃśu{*3/373*} padārthān anutiṣṭhanti manuṣyā ity anuvādaḥ. vidhir eva prakaraṇānugrahāc ca jyotiṣṭomadharmaḥ, vākyaprakaraṇānugrahāya jyotiṣṭome manuṣyapradhāne dakṣiṇāvyāpāre niveśa ity aparaḥ pakṣaḥ. bhinnatvād vākyānām ātithye niveśa ity aparaṃ matam. arthavādo 'yaṃ prakaraṇānugrahāya, prācīnavaṃśaṃ karotīty anena vidhinaikavākyatvasya pratyakṣasiddhatvād iti siddhāntaḥ. notes: *{3/370: tait.s. 6.1.1.1}* *{3/371: e1 gibt apareṣām, udīcīṃ rudrā iti in klammern}* *{3/372: e2: 4,319; e4: 4,451; e6: 1,216}* *{3/373: e2,4: prāśu}* paruṣi ditapūrṇaghṛtavidagdhaṃ ca tadvat // ms_3,4.11 // darśapūrṇamāsayor āmnātam - yat puruṣi ditaṃ tad devānām, yad antarā, tan manuṣyāṇām, yat samūlam, tat pitṝṇām iti{*3/374*}. tathā - yo vidagdhaḥ, sa nairṛtaḥ. yo 'śṛtaḥ, sa raudraḥ, ya śṛtaḥ, sa sadevatyaḥ{*3/375*}. tasmād avidahatā śrapayitavyaṃ sadevatyāya iti{*3/376*}. jyotiṣṭome śrūyate - yat pūrṇam, tan manuṣyāṇām upari, adho devānām adhaḥ pitṝṇām iti{*3/377*}. tathā - ghṛtaṃ [318]{*3/378*} devānāṃ mastu pitṝṇāṃ niṣpakvaṃ manuṣyāṇām iti{*3/379*}. tatra manuṣyasaṃbaddheṣu, raudre ca saṃdehaḥ - kiṃ manuṣyāṇāṃ dharmā vidhayaḥ, uta karmadharmā anūvādāḥ? atha yat prakaraṇaṃ{*3/380*} manuṣyapradhānam, raudraṃ ca tatra niviśeran, utātithye, utārthavāda iti. kiṃ tāvat prāptam? etāny api tadvat, yo nivīte pūrvaḥ pakṣaḥ sa eteṣāṃ pūrvaḥ pakṣaḥ, yo madhyamaḥ sa madhyamaḥ, yaḥ siddhāntaḥ sa eva siddhāntaḥ. arthavattvān manuṣyasaṃbandhāc ca vidhayo manuṣyadharmāś ceti pūrvaḥ pakṣaḥ. upari mūle cāniyamāl lāghavam, aśṛtaṃ rogatvād raudram, pūrṇe 'pi ślakṣṇatvāl lāghavam. evaṃ ghṛtaṃ{*3/381*} śirasi nihitaṃ manuṣyāṇāṃ sukhakaram eva, arthaprāptatvād anuvāda ity uttaraḥ pakṣaḥ. vidhiḥ, karmadharmaprāyāt samākhyānāc ca karmadharma iti pakṣaḥ. anvāhārye dakṣiṇāsu ceti vākyaprakaraṇānugrahāt pakṣaḥ. ātithya iti vākyabhedaprasaṅgāt. arthavāda iti, prakaraṇād vidhinaikavākyatvād iti. parva pratilunāti{*3/382*}, upari vilād gṛhṇāti, navanītenābhyaṅkte, avidahatā śrapayitavyam{*3/383*} ity ebhiḥ sahaiṣām ekavākyabhāvaḥ. tasmād ete na vidhayo 'rthavādā iti. notes: *{3/374: tait.s. 1.6.8.6}* *{3/375: e2,4: devatyaḥ}* *{3/376: tait.s. 2.6.3.4}* *{3/377: tait.s. 1.6.8.4}* *{3/378: e2: 4,320; e4: 4,452; e6: 1,216}* *{3/379: tait.s. 6.1.1.4}* *{3/380: e2,4: prakaraṇe}* *{3/381: e2,4: evam āyutaṃ}* *{3/382: tait.s. 6.1.1.5}* *{3/383: tait.s. 2.6.3.4}* akarma kratusaṃyuktaṃ saṃyogān nityānuvādaḥ syāt // ms_3,3.12 // darśapūrṇamāsayor āmnāyate - nānṛtaṃ vaded iti{*3/384*}. tatra saṃdehaḥ - kim ayaṃ pratiṣedho dārśapaurṇamāsikasya padārthasya [319]{*3/385*} prakaraṇa eva niveśaḥ. atha prāyeṇa prāptasya karmaṇaḥ puruṣaṃ prati pratiṣedhaḥ puruṣadharmo 'yam iti. kiṃ prāptam? puruṣadharmaḥ syāt, puruṣasyāyam upadiśyate, na darśapūrṇamāsayoḥ. kutaḥ? puruṣaprayatnasya śravaṇāt, vaded iti vadanam anutiṣṭhed iti śrutyā gamyate, tasya puruṣasaṃbandhaḥ śrutyaiva, karmasaṃbandhaḥ prakaraṇāt. śrutiś ca prakaraṇād balīyasī. itarathā vadanaṃ bhavatīty etāvaty arthe vadanam anutiṣṭhed ity avivakṣitasvārthaḥ parārtho vidhyartho bhavet. puruṣasyopadeśe punar vivakṣitasvārtha eva śabdaḥ. tasmāt puruṣasyopadeśaḥ. yasya copadeśaḥ, tasyāyaṃ pratiṣedhaḥ. sa cāyam artha upanayanakāla eva puruṣasya pratiṣiddhaḥ, tena saṃyogenāyaṃ nityānuvādaḥ. nanv eṣā śrutis tasyāḥ smṛter mūlam. naiṣā tasyā mūlaṃ bhavitum arhati. yadīyaṃ tanmūlikā bhavet, darśapūrṇamāsayor iti smaryeta, upanayanakāla eva cāsyopadeṣṭāro bhavanti. api ca puruṣadharma ity upadiśanti, tasmān naiṣā smṛtir ataḥ śruter iti. notes: *{3/384: tait.s. 2.5.5.6}* *{3/385: e2: 4,322; e4: 4,460; e6: 1,217}* vidhir vā saṃyogāntarāt // ms_3,4.13 // vidhir vāyaṃ darśapūrṇamāsayor nānṛtaṃ vaded iti, nānuvādaḥ. kutaḥ? saṃyogāntarāt. niyamānuṣṭhānena puruṣasya saṃbandhaḥ smaryate, padārthapratiṣedheneha saṃyogaḥ puruṣasya. katham anyac chrūyamāṇam anyasyānuvādo bhaviṣyati, tasmād vidhiḥ pratiṣedhasyāyam. āha gṛhṇāma{*3/386*} etat, vidhir iti. puruṣadharma iti tu gṛhṇāmaḥ{*3/387*} puruṣaprayatnasya śrutatvāt. atra brūmaḥ - sarveṣv ākhyāteṣu kriyānuṣṭhānaṃ śrūyate na kārakaṃ kiṃcit. katham etad gamyate? pratyayāt, yataḥ kriyām anuṣṭheyāṃ pratīmaḥ. nanu kartāram api pratiyanti. satyaṃ pratiyanti, na tu śabdāt. kutas tarhi? arthāt, yadā kriyānuṣṭhātavyā vidhīyate, [320]{*3/388*} tadārthāt kārakavyāpāro gamyate, yaś cārthād gamyate. na sa śrautaḥ, yaś ca na śrauto na sa vākyād gamyate. katham asau prakaraṇaṃ bādhiṣyate. āha - prakṛtipratyayau pratyayārthaṃ saha brūta ity ācāryopadeśāt kartā śabdārthaḥ karma cety avagamyate, kartari śap{*3/389*}, karmaṇi yag{*3/390*} iti pratyayārthaṃ kartāraṃ karma ca samāmananty ācāryāḥ, tasmāc chabdārthaḥ kartā karma ceti. ucyate - nācāryavacanāt sūtrakāravacanād vā śabdārtho bhavati, pratyayād asau gamyate. anuṣṭheyā ca kriyā pratītā satī kārakāṇi pratyāyayatīty avagatam etat. api ca, naiva kartā pratyayārthaḥ karma vety ācāryā āhuḥ. nanu kartari karmaṇi ca lakāraḥ śrūyate. nāsau kartari karmaṇi vā śrūyate kiṃ tv ekasmin, ekavacanam, dvayor dvivacanaṃ bahuṣu bahuvacanam iti tatrāparaṃ vacanam. tatraivam abhisaṃbandhaḥ kriyate - ekasmin kartari dvayoḥ kartror bahuṣu kartṛṣv iti. evaṃ karmaṇy ekatvādisaṃbandhaḥ. tatra naivaṃ bhavati - kartari bhavaty ekasmiṃś ceti. kathaṃ tarhi? kartary ekasminn ekavacanam, kartur ekatva ity arthaḥ. evaṃ dvitve bahutve karmaṇi ca. evaṃ varṇyamāne laukikanyāyānugataḥ sūtrārtho varṇito bhavati. sūtrākṣarāṇi ca nyāyānugatāni bhavanti. āgamo 'pi cāyam eva, yadaikatvādayo vibhaktyarthāḥ, tadā karmādayo viśeṣaṇatveneti. nanv etad apy asti yadā karmādayo vibhaktyarthāḥ, tadaikatvādayo viśeṣaṇatveneti. ucyate - arthaprāptā hi karmādayas te na bhavanti śabdasyābhidheyabhūtāḥ. na tv ekatvādayo 'rthāt prāpnuvanti, tena te śabdārthabhūtāḥ, tasmād api viśeṣaṇam ekatvādayaḥ, tathāpi viśeṣaṇam evābhidhīyate, yathā hiraṇyamālina ṛtvijaḥ pracarantīti hiraṇyamālitvaṃ viśeṣaṇa[321]{*3/391*}tvena, tathāpi tad eva vidhīyate, tasmāt kartur ekatvaṃ śabdārtho na kartā. nanu kartur ekatvād ekavacanam, kartur dvitvād dvivacanam, kartur bahutvād bahuvacanam. tena nūnaṃ kartā śabdārtha iti gamyate. ucyate - naitad anumānāc chakyam, kartānuṣṭheyakriyāvagamād evāvagamyata iti pratyakṣam. tat tāvat kenacin na bādhyate. ekavacananirdeśe kartrekatvaṃ gamyate, dvivacananirdeśe kartur dvitvam, bahuvacananirdeśe kartṛbahutvam{*3/392*}. tad api pratyakṣam, katarad atrānumāṇaṃ bādhitum arhatīti, yathākṛtivacane śabde dvivacane dravyabhedo 'vagamyate, eka-vacane dravyaikatvam, evam ihāpi draṣṭavyam. tasmān na śrautaḥ, na cec chrautaḥ, na prakaraṇaṃ bādhiṣyate. yat tu puruṣaprayatno 'narthako bhavati karmadharmapakṣe prayogavacanena kartavyatāvacanād iti. tad ucyate - aṅgaṃ sat prakaraṇena gṛhyeta, na cāvihitam aṅgaṃ bhavati, tasmād aṅgatvāya vidhātavyam, asminn api pakṣe. ato manyāmahe - prākaraṇikasyāyaṃ niṣedha{*3/393*} iti. tasmād tad{*3/394*} aṅgam, yad anṛtaṃ tan na vācyam iti, tena yat saṃkalpitam, tad aṅgam, tad eva kartavyam, vrīhim ayaṃ saṃkalpya na yavamayaḥ pradeyaḥ. āha yadobhayor api pakṣayor nānṛtaṃ vaditavyam, tadā ko vicāreṇārtha iti. ucyate - pūrvasmin pakṣe puruṣadharmaḥ, tatra bhraṃśe{*3/395*} smārtaṃ prāyaścittam, siddhānte darśapūrṇamāsadharmaḥ, tatra bhraṃśe{*3/396*} yājurvedikaṃ prāyaścittam. notes: *{3/386: e2,4,6: gṛhṇīma}* *{3/387: e2,4,6: gṛhṇīmaḥ}* *{3/388: e2: 4,348; e4: 4,475; e6: 1,218}* *{3/389: pāṇ. 3.1.68}* *{3/390: pāṇ. 3.1.67}* *{3/391: e2: 4,356; e4: 4,475; e6: 1,218}* *{3/392: e2,4: kartur bahutvam}* *{3/393: e1: niṣedhaḥ, e2,4: niṣedhe, e6: niṣedha}* *{3/394: e2,4 om. tad}* *{3/395: e1: bhreṃṣe (?)}* *{3/396: e1: bhreṃṣe (?)}* ahīnavat puruṣas tadarthatvāt // ms_3,4.14 // jyotiṣṭome śrūyate - aṅgiraso veta uttamāḥ suvargaṃ [322]{*3/397*} lokam āyante 'psu dīkṣātapasī prāveśayaṃs tīrthe snāti tīrtham eva hi sajātānāṃ bhavatīti{*3/398*}. darśapūrṇamāsayor āmnāyate, tasmāj jañjabhyamāno 'nubrūyāt. mayi dakṣakratū iti. prāṇāpānāv evātmandhatta iti{*3/399*}. tatra saṃdehaḥ - kim ayaṃ dharmaḥ prakaraṇe niviśate, uta puruṣasyopadiśyata iti. kiṃ tāvat prāptam? ahīnavat puruṣaḥ, tadarthatvāt. eṣa vidhiḥ prakaraṇād utkṛṣyeta. kutaḥ? puruṣaśruteḥ, brūyād iti puruṣaprayatnasya vivakṣitatvāt. nanu prakaraṇaṃ bādhyate. ucyate - bādhyatāṃ prakaraṇam, vākyaṃ tv asya bādhakam, jañjabhyamānasaṃyogāt, prakaraṇād darśapūrṇamāsayor upadiśyata iti gamyate, vākyāj jañjabhyamānasya, vākyaṃ ca prakaraṇād balīyaḥ. tasmād utkṛṣyeteti. phalam apy āmananti, prāṇāpānāv evātmandhatta iti, sa ca saṃyogo bādhyate. tasmāt puruṣadharmaḥ, prakaraṇād utkṛṣyetāhīnavat, yathāhīnasaṃyogād{*3/400*} dvādaśopasattā prakaraṇād utkṛṣyate. evaṃ jañjabhyamānasaṃyogān mayi dakṣakratū iti vacanam. notes: *{3/397: e2: 4,379; e4: 4,508; e6: 1,219}* *{3/398: tait.s. 6.1.1.2}* *{3/399: tait.s. 2.5.2.4; vāj.s. 38.27}* *{3/400: vgl. ms 3.3.15}* prakaraṇaviśeṣād vā tad yuktasya saṃskāro dravyavat // ms_3,4.15 // na votkraṣṭavyam. kutaḥ? prakaraṇaviśeṣāt, prakaraṇayukta eva jañjabhyamāno vacanena saṃskriyate, yathā yavādidravyaṃ prokṣaṇā[323]{*3/401*}dinā. nanu na śaknoti prakaraṇaṃ jañjabhyamānaśabdam ekadeśe 'vasthāpayitum, vākyaṃ hi prakaraṇād balavattaram iti. ucyate - na brūmo jañjabhyamānaśabdaḥ prakaraṇenāprākaraṇikāt puruṣān nivartyata iti. kiṃ tu phalaṃ tatra kalpanīyam. nanu pratyakṣaṃ śrūyate phalam, prāṇāpānāv evātmandhatta iti. neti brūmaḥ - nātra vidhāyakaṃ śabdam upalabhāmahe, ya eṣaḥ, prāṇāpānāv evātmandhatta iti, vartamānāpadeśa eṣa na vidhāyakaḥ. stāvakas tu bhavati mantravacanasya, tasmād darśapūrṇamāsābhyām anyatraitan na phalavat. ataḥ puruṣasya darśapūrṇamāsau kurvataḥ saṃskārakarmeti gamyate. āha puruṣasaṃskārakarmeti gṛhyate, darśapūrṇamāsāv eva kurvata ity etan na. katham? yo 'pi hy anyatra darśapūrṇamāsābhyām, jañjabhyate, so 'pi jañjabhyamānaśabdenocyata eva. na ca, prakaraṇena vyāvartyata ity etad uktam, tasmād utkṛṣyate. atrocyate - naiva vyāvartyate, saṃskṛtena tu tena nāsti prayojanam. nanu prakaraṇe puruṣasaṃskāreṇāpi nāsti prayojanam. ucyate - saṃskṛtapuruṣo darśapūrṇamāsāv anuṣṭhāsyati. āha, utkarṣe 'pi sati saṃskṛto 'nyad anuṣṭhāsyati. ucyate - nānyasya saṃskāro guṇo bhavati, aprakṛtatvāt. āha prakṛtasyāpi na guṇaḥ, vākyena puruṣadharma ity avagamāt. ucyate - ānarthakyān na puruṣadharmo 'vagamyate. tasmād asya prakṛtābhyāṃ darśapūrṇamāsābhyām ekavākyatā, nānyena phalavatāpi karmaṇā, prakaraṇābhāvāt, tasmān notkarṣaḥ. yat tu prakaraṇe niveśa etasmin{*3/402*} pakṣe brūyād - ity anuṣṭhānavacanam avivakṣitasvārtham iti, evaṃ sati atyanuvādo{*3/403*} bhaviṣyati, na puruṣasaṃbandhavidhānasya prayojanam astīti. [324]{*3/404*} notes: *{3/401: e2: 4,381; e4: 4,511; e6: 1,220}* *{3/402: e2,4: niveśa ity etasmin}* *{3/403: e2,4: anuvādo}* *{3/404: e2: 4,385; e4: 4,516; e6: 1,220}* vyapadeśād apakṛṣyate // ms_3,4.16 // atha yad upavarṇitam - dvādaśopasattā yathotkṛṣyate, tathedam apy utkraṣṭavyam iti. ucyate - tad dhi vākyenāhīnānāṃ vyapadiśyate, phalavantaś cāhīnāḥ. na ca tatra jyotiṣṭome 'hīnaśabdaḥ, gauṇatvāt, vyapadeśāc ca tisra eva sāhnasyopasado dvādaśāhīnasyeti{*3/405*}. tato yuktaṃ dvādaśopasattā yat prakaraṇād utkṛṣyate. na tv iha puruṣasaṃbandho niṣprayojanatvāt, anyasya ca prayojanavataḥ prakaraṇe 'bhāvāt. notes: *{3/405: tait.s. 6.2.5.1}* śaṃyau ca sarvaparidānāt // ms_3,4.17 // darśapūrṇamāsayoḥ śrūyate - devā vai śaṃyuṃ bārhaspatyam abruvan havyaṃ no vaheti prakṛtya, vacanam idaṃ bhavati - kiṃ me prajāyā iti te 'bruvan yo brāhmaṇāyāvaguret taṃ śatena yātayād yo nihanat taṃ sahasreṇa yātayāt, yo lohitaṃ karavat yāvataḥ praskandya pāṃsūn saṃgṛhaṇāt tāvataḥ saṃvatsarān pitṛlokaṃ na prajānīyād iti. tasmān na brāhmaṇāyāvaguren na hanyān na lohitaṃ kuryād iti{*3/406*}. tatra saṃdehaḥ - kiṃ darśapūrṇamāsayor avagoraṇapratiṣedhaḥ, uta puruṣāsyopadiśyata iti. kiṃ prāptam? prakaraṇād darśapūrṇamāsayor avagoraṇādipratiṣedhaḥ. na darśapūrṇamāsyor brāhmaṇasyāvagoritavyaṃ vadho vā kāryo lohitaṃ vā praskandanīyam. anya upāya āsthātavya ānataye, te nānvāhāryeṇānamanti [325]{*3/407*} iti prakaraṇāt prāpnoti. evaṃ prāpte brūmaḥ - śaṃyau ca prakaraṇād utkarṣaḥ. kasmāt? sarvaparidānāt, sarvāvasthasya brāhmaṇasyāyaṃ pratiṣedha uktaḥ, na darśapūrṇamāsagatenaiva nāvagoraṇādi kartavyam iti. nanu prakaraṇād darśapūrṇamāsadharmo 'yam. satyaṃ prakaraṇāt, evaṃ vākyenāvaguramāṇasya dharmaḥ, vākyaṃ ca prakaraṇād balīyaḥ. nanu jañjabhyamānasyeva prakaraṇe niveśo bhavet. nety ucyate, tatra phalaṃ kalpanīyam, iha kḷptam. asti hy atra vidhāyakavibhaktiḥ - śatena yātayāt, sahasreṇa yātayāt, svargaṃ lokaṃ prajānīyād iti, tasmād utkarṣa evaṃjātīyakasyeti. notes: *{3/406: tait.s. 2.6.10.1}* *{3/407: e2: 4,387; e4: 4,521; e6: 1,221}* prāgaparodhān malavad vāsasaḥ // ms_3,4.18 // darśapūrṇamāsayoḥ śrūyate - malavad vāsasā na saṃvadet, nāsyā annam adyād iti{*3/408*}. tatra saṃdehaḥ - kiṃ malavad vāsasā saha darśapūrṇamāsāṅgasya saṃvādasya pratiṣedhaḥ, uta puruṣasya sarvatra pratiṣedha iti. kiṃ prāptam? prakaraṇād darśapūrṇamāsayoḥ pratiṣedhavidhiḥ. evaṃ prāpte brūmaḥ - malavad vāsasā saha saṃvāda utkṛṣyeta, prakaraṇāt. kasmāt? prāgaparodhāt. evaṃ śrūyate - yasya vratye 'hani patny anālambhukā syāt tām aparudhya yajeteti{*3/409*}. patnyā ca saha saṃvādo 'dhvaryor darśapūrṇamāsayor asti - patni patny eṣa te loka iti{*3/410*}, prasajyamānaḥ pratiṣidhyeta, sa cāprāpta [326]{*3/411*} eva prāgaparodhād apanīyatāṃ yāgam anutiṣṭhatām, kathaṃ saṃvādaḥ prasajyeta? yataḥ pratiṣedham arhet. tasmād utkṛṣyeta malavad vāsasā saha saṃvādaḥ. notes: *{3/408: tait.s. 2.5.1.5-6}* *{3/409: tait.br. 3.7.1.9}* *{3/410: mait.s. 1.4.3}* *{3/411: e2: 4,389; e4: 4,524; e6: 1,222}* annapratiṣedhāc ca // ms_3,4.19 // annapratiṣedhaś ca bhavati - nāsyā annam adyād abhyañjanaṃ vai striyā annam ity{*3/412*} upagamanapratiṣedha eṣa{*3/413*} vidhīyate, sa ca prakaraṇe na prasakta iti, prakaraṇād utkṛṣṭaḥ puruṣadharma eṣa niścīyate. notes: *{3/412: tait.s. 2.5.1.6}* *{3/413: e2,4: eva}* aprakaraṇe tu taddharmas tato viśeṣāt // ms_3,4.20 // anārabhya śrūyate - tasmāt suvarṇaṃ hiraṇyaṃ bhāryaṃ durvarṇo 'sya bhrātṛvyo bhavatīti{*3/414*}. suvāsasā bhavitavyaṃ rūpam eva bibhartīti. tatra kiṃ prakaraṇadharma uta puruṣadharma iti saṃśayaḥ. atrocyate - aprakaraṇe tu tad dharmaḥ, tato viśeṣāt, puruṣadharma evaṃjātīyakaḥ syāt. kutaḥ? tataḥ prakaraṇādhītād{*3/415*} viśeṣo 'sya, nāyaṃ prakaraṇādhītaḥ. yady aprakaraṇe samāmnātaḥ, sarvaprakaraṇadharmaḥ syāt. aprakaraṇe samāmnānaṃ na kaṃcid viśeṣaṃ kuryāt. tasmād evaṃjātīyakaḥ puruṣadharma iti. notes: *{3/414: tait.br. 2.2.4.6}* *{3/415: e1 gibt prakaraṇādhītād in klammern}* adravyatvāt tu śeṣaḥ syāt // ms_3,4.21 // tuśabdaḥ pakṣavyāvṛttau. na puruṣadharmo bhavet, agnihotrādīnāṃ śeṣaḥ syāt. kasmāt? adravyatvāt, nātra dravyadevataṃ śrūyate, yac{*3/416*} chravaṇāt, bhāryaṃ yaṣṭavyam iti parikalpyeta. asati tu dravyadevatāsaṃbandhe vibhartir ayaṃ dhāraṇāvacanaḥ saṃskāravācī, [327]{*3/417*} saṃskāraś ca śeṣabhūtasyāvakalpate nānyathā, tasmāt karmaṇām agnihotrādīnāṃ śeṣaḥ. evaṃ suvāsasā bhavitavyam iti. notes: *{3/416: e2,4: yac}* *{3/417: e2: 4,392; e4: 4,602; e6: 1,222}* vedasaṃyogāt // ms_3,4.22 // ādhvaryavam iti vedasaṃyogaḥ śeṣabhūtasya yujyate, śeṣabhūto hy adhvaryuṇā kriyate, na puruṣadharmaḥ, darśapūrṇamāsādīnāṃ hi karmaṇāṃ sāṅgānām aṅgānām ardhvayuḥ kartā. tasmād api karmadharmā evaṃjātīyakā iti. dravyasaṃyogāc ca // ms_3,4.23 // dravyaparaś cātra bhavati nirdeśaḥ - suvarṇaṃ bhāryam iti dvitīyārthasaṃyogāt. dravyasaṃskāraś ca karmaśeṣapakṣe prayojanavān, anarthakaḥ puruṣadharme. syād vāsya saṃyogavat phalena saṃbandhas tasmāt karmaitiśāyanaḥ // ms_3,4.24 // syād vā phalenaivaṃjātīyakānāṃ saṃbandhaḥ puruṣadharma ity arthaḥ, suvarṇasya vāsaso vā dharmo bhavan niṣprayojanaḥ syāt. nanu saṃskṛtena suvarṇena vāsasā ca karma setsyati. naitad evam, suvarṇasyāṅgaṃ na karmaṇa upakuryāt. śrutyādīnām abhāvān na karmāṅgam. tasmāt durvarṇo 'sya bhātṛvyo bhavatītyevamādinā evaṃjātīyakānāṃ phalena saṃbandhaḥ. nanu vartamānāpadeśo 'yam. satyam evam etat, ānarthakyaparihārāya phalacodanayā saṃbandha eṣi-tavyo bhavati. anyasmāc caiṣitavyād ekavākyagatasya vipariṇāmo{*3/418*} laghīyān. kutaḥ? [328]{*3/419*} pratyakṣā tenaikavākyatā, parokṣānyena, vipariṇāmaś ca vartamānakālasyāvivakṣā, saṃbandhasya ca tātparyādhyavasānam. tasmād evaṃjātīyakaḥ pradhānakarmopadeśaḥ syāt, yathā prajāpativratānāṃ phalena saṃbandhaḥ. etāvatā hainasāviyukto bhavatīti. evam atrāpi draṣṭavyam. tasmād evaṃjātīyakaḥ puruṣadharma iti. notes: *{3/418: e2,4: viparimāṇo}* *{3/419: e2: 4,394; e4: 4,610; e6: 1,223}* śeṣo 'prakaraṇe 'viśeṣāt sarvakarmaṇām // ms_3,4.25 // iha karmasaṃyuktā homā jayādaya udāharaṇam. yena karmaṇetsat{*3/420*}, tatra jayāñ juhuyāt, rāṣṭrabhṛto juhotīti, abhyātānāñ juhotīti{*3/421*}. tatraite kiṃ sarvakarmaṇāṃ kṛṣyādīnāṃ śeṣabhūtāḥ, uta vaidikānām agnihotrādinām iti. śeṣatvaṃ tu nirjñātakarmasaṃbandhāt, phalāśravaṇāc ca. kiṃ tāvat prāptam? sarvakarmaṇāṃ śeṣāḥ, viśeṣān abhidhānād iti. notes: *{3/420: e2,4,6: karmaṇertset (karmaṇā īrtset)}* *{3/421: vgl. tait.s. 3.4.6.2; dazu auch jha, übs., bd.1, s.516}* homās tu vyatiṣṭheran nāhavanīyasaṃyogāt // ms_3,4.26 // na caitad asti - sarvakarmaṇāṃ karṣaṇādīnām apy aṅgabhūtā iti. homā ete, ato vyavatiṣṭheran, āhavanīyasaṃyogo bhavati homeṣu. yadāhavanīye juhoti tena so 'syābhīṣṭaḥ prīto bhavatīti{*3/422*}. tena yasyāhavanīyaḥ, tasyaite 'ṅgam. na [329]{*3/423*} ca kṛṣyādīny āhavanīye vartante. na caiṣāṃ gārhapatyo 'sti, yataḥ praṇīta āhavanīyaḥ syāt. tasmān na karmaṇādīnāṃ jayādayaḥ. notes: *{3/422: tait.br. 1.1.10.5}* *{3/423: e2: 4,396; e4: 4,617; e6: 1,224}* śeṣaś ca samākhyānāt // ms_3,4.27 // itaś ca paśyāmo vaidikānāṃ śeṣabhūtā iti. kutaḥ? sāmakhyānāt, ādhvaryavam iti hi samākhyāte vede jayādayaḥ samāmnātāḥ santo 'dhvaryuṇā kariṣyante. karṣaṇādiṣv adhvaryor abhāvād anadhvaryuṇāpi kriyamāṇāḥ samākhyāṃ bādheran, tasmād vaidikānāṃ śeṣabhūtā iti. doṣāt tviṣṭir laukike syāc chāstrād dhi vaidike na doṣaḥ syāt // ms_3,4.28 // asty aśvapratigraheṣṭiḥ - varuṇo vā etaṃ gṛhṇāti, yo 'śvaṃ pratigṛhṇāti, yāvato 'śvān pratigṛhṇīyāt, tāvato vāruṇāṃś catuṣkapālān nirvaped iti{*3/424*}. tatra saṃdehaḥ - kiṃ laukike 'śvapratigraha iṣṭiḥ, atha vaidika iti. kaḥ punar laukiko 'śvapratigrahaḥ? ko vā vaidika iti. loke bhikṣamāṇo vābhikṣamāṇo vā yatrāśvaṃ labhate, tatra laukikāśvapratigrahaḥ. vaidiko 'pi pauṇḍarīke 'śvasahasraṃ dakṣiṇā jyotiṣṭome gauś cāśvaś ceti. tatrocyate - vaidikatvasāmānyād vaidika iti prāpte. [330]{*3/425*} ucyate - doṣāt tviṣṭir laukike syāt. doṣo hi śrūyate - varuṇo vā etaṃ gṛhṇāti yo 'śvaṃ pratigṛhṇātīti, sa cāyam anuvādo yatra doṣaḥ, tatreti, sa ca laukike 'śvapratigrahe śūdrād anyasmād vā pāpakarmaṇaḥ kṛto bhavatīty upapadyate. doṣasaṃyogāl laukika iti gamyate. āha na doṣasaṃkīrtanaṃ prāyaścittaviṣayaviśeṣaṇam, kiṃ tu prāyaścitta-stutyarthena. ucyate - doṣanirdhātārthe saty evaṃ syāt, varuṇapramocanam idaṃ karma, tal laukike bhavitum arhati, loke varuṇagrahaṇasya vidyamānatvāt. vaidike tv aśvapratigrahe tan na syāt, śāstrād dhi vacanena{*3/426*} tasya kartavyatāvagamyate. yadi ca tataḥ pāpaṃ syāt, na tasya kartavyatāvagamyeta, akartavyaṃ hi pāpaphalam. nanu vaidike 'pi pratigrahe 'pratigrāhyāt pratigṛhṇataḥ pāpam asti. ucyate - bhaved evam, yadi pratigrahasya kartur iṣṭir bhavet, sā tu khalu yathā hetukartuḥ, tathottarādhikaraṇe vakṣyāmaḥ. tasmān na vedacodite 'śvapratigrahe, iṣṭir ity etāvad ihādhikaraṇe siddham. notes: *{3/424: tait.s. 2.3.12.1}* *{3/425: e2: 4,398; e4: 4,620; e6: 1,224}* *{3/426: e1 gibt vacanena in klammern}* arthavādo 'vānupapātāt tasmād yajñe pratīyeta // ms_3,4.29 // na caitad asti, yad uktam - yaḥ śūdrād anyasmād vā pāpakṛto loke 'śvaṃ pratigṛhṇīyāt sa etām iṣṭiṃ nirvapet. sa hi varuṇagṛhīta ity ucyate, jalodareṇa yo gṛhītaḥ, yasyodaraṃ jalavṛddhyā śvayati. jalodaram ity eva loke tat prasiddham. na ca tasyāśvapratigraho laukiko nidānam iti prati[331]{*3/427*}jñāyate. na cānena vidhīyate. tasmān nāśvapratigrahāj jalodaropapātaḥ. atha pāpaṃ varuṇaśabdenocyate, vṛṇīta ity eṣo 'bhiprāya iti. tadā prasiddhau tyaktāyāṃ kleśamātram, vṛṇvad varuṇaśabdenocyate, tatra yājñe 'pi pratigrahe varuṇagṛhītaḥ syāt, rakṣaṇapoṣaṇavicikitsādinā kleśena naiṣa pakṣo vyavatiṣṭheta - laukike 'śvapratigraha iti, prasiddhiś ca bādhyeta. tasmād arthavāda eṣaḥ, yāvad{*3/428*} varuṇagṛhītasya varuṇonmocane śreyaḥ, tāvad etety upamānenaiṣā stutiḥ. yo 'sya pratigrahaḥ, tad varuṇagrahaṇam iva, yeṣṭiḥ, sā tad unmocanīva, yathā varuṇagṛhītenonmocanam avaśyakartavyam, tādṛg evaitad iti, tasmād yajñe pratīyeta. laukike hi phalaṃ kalpanīyam, vaidike yasminn aśvapratigrahaḥ, tasyāṅgabhūtā bhaviṣyati. tatra prayogavacanena sahaikavākyatā saṃbandhād avakalpyamānā, parokṣāyāḥ phalavacanena sahaikavākyatāyā laghīyasīti yuktam iṣṭir vaidike dāna iti. notes: *{3/427: e2: 4,403; e4: 4,626; e6: 1,225}* *{3/428: e1: yāvata}* acoditaṃ ca karmabhedāt // ms_3,4.30 // yāvato 'śvān pratigṛṇīyāt, tāvato vāruṇāṃś catuṣkapālān nirvaped iti{*3/429*}. tatraitat samadhigatam - vaidike 'śvapratigraha iṣṭir iti. athedānīṃ saṃdihyate - kiṃ pratigrahakartrā kartavyā, yasmai dīyate, uta hetukartrā, yo dadātīti. kiṃ prāptam? acoditaṃ ca karmabhedāt, na dānasya kartur iṣṭiś codyate, pratigrhakartus tām avagacchāmaḥ - yāvato 'śvān [332]{*3/430*} pratigṛhṇīyāt tāvataś catuṣkapālān vāruṇān nirvaped iti, tasmāt pratigrahītrartvijā kartavyeti. notes: *{3/429: tait.s. 2.3.12.1}* *{3/430: e2: 4,407; e4: 4,630; e6: 1,226}* sā liṅgād ārtvije syāt // ms_3,4.31 // naiṣā pratigrahakartuḥ, kiṃ tarhi hetukartuḥ syāt. kutaḥ? liṅgāt. kiṃ liṅgam? pūrvapadānām uttaraiḥ padair yathārtham abhisaṃbandhaḥ. idaṃ śrūyate - prajāpatir varuṇāyāśvam anyad iti{*3/431*}, prajāpatir aśvasya dātā kīrtitaḥ, varuṇaḥ pratigrahītā, sa svāṃ devatām ārcchad iti. sa iti sāpekṣaṃ pūrvaprakṛtaṃ vākyaśeṣam apekṣate, sa iti prajāpatiṃ pratinirdiśatīti tena sahaikyavākyatāṃ yāti. sāmānādhikaraṇyāc ca prajāpater eva pratinirdeśo 'vakalpate, na tu varuṇasya, vaiyadhikaraṇyāt. sa paryadīryata ity eṣo 'pi prajāpatim eva pratinirdiśati pūrvaprakṛtam, tena ca sahaikavākyatāṃ yāti. sa evaitaṃ vāruṇaṃ catuṣkapālam apaśyad iti prajāpatir eveti, niravapat{*3/432*} prajāpatir eveti, tato vai sa varuṇapāśād amucyata prajāpatiḥ. varuṇa etaṃ{*3/433*} gṛhṇātīti hetvapadeśo 'yam, yasmād eva prajāpatir varuṇāyāśvaṃ dattvā paridīrṇaḥ, tasmād yo 'śvaṃ prati gṛhṇāti prayacchati{*3/434*} taṃ varuṇo gṛhṇāti, sa paridīryata iti. yatas tu vāruṇena pratimuktaḥ, tasmād anyenāpy aśvaṃ prayacchatā vāruṇo nirvaptavya ity aśvasya dātur vāruṇīṣṭiḥ praśasyate, kartavyānenākhyātena. tasmād aśvaṃ dattvā vāruṇīm iṣṭiṃ nirvaped iti. āha, nanu yo 'svaṃ pratigṛhṇāti sa nirvaped ity ucyate. evaṃ saty anyathopakrānte vākye 'nyathopasaṃhṛta upakramo 'py anarthakaḥ syāt, upasaṃhāro 'pi. tasmād upakrame vā śabdārtha upasaṃhāravaśena kalpanīyaḥ, upasaṃhāre vopakramavaśena. tatra [333]{*3/435*} prajāpatir varuṇāyāśvam anayad iti, varuṇād aśvaṃ pratyagṛhṇād ity upasaṃhārānurodhena kalpyeta, yad vopakramavaśenopasaṃhāram, yo 'śvaṃ pratigṛhṇātīti, yo 'śvaṃ pratigrāhayatīti. tatra - mukhyaṃ vā pūrvaṃ codanāl lokavad iti{*3/436*} prathamam anugrahītavyaṃ virodhābhāvāt. paścāt tanaṃ tu virodhāl lakṣaṇayā kalpanīyam. api ca, prajāpatir varuṇāyāśvam anayad iti varuṇād aśvaṃ pratyagṛhṇād iti bahvasamañjasaṃ kalpayitavyam. pratigṛhṇātīty eṣa śabdaḥ, pratigrāhayatīty etam arthaṃ śaknoti yayā kayācic chaktyā vaktum, yo hi tad ācarati, yena ca{*3/437*} kriyā praṇāḍyāpi sidhyati, sa tasyāḥ kriyāyāḥ karteti śakyate vaditum, yathā ṣaḍbhir halaiḥ karṣatīti saṃvidhānaṃ kurvan vilekhanam akurvann apy ucyate, tatsamartham ācaratīti. evam ihāpi sa pratigrahasamartham ācarati yo dadāti{*3/438*}. tasmād dadat pratigṛhṇātīti śakyate vaditum. tasmād adhyavadhāryedam avakḷptam. dadat pratigṛhṇātīty ucyate, tasya ca vāruṇīṣṭir iti. notes: *{3/431: tait.s. 2.3.12.1}* *{3/432: e2,4: taṃ niravapat}* *{3/433: e2,4: varuṇo vā etaṃ}* *{3/434: e1 gibt prayacchati in klammern}* *{3/435: e2: 4,409; e4: 4,633; e6: 1,226}* *{3/436: ms 12.2.23 (v.l.: pūrvacodanāl)}* *{3/437: e2 om. ca}* *{3/438: e1 gibt yo dadāti in klammern}* pānavyāpac ca tadvat // ms_3,4.32 // idaṃ samāmananti - somendraṃ caruṃ nirvapec chyāmākaṃ somavāmina iti{*3/439*}. tatra saṃdehaḥ - laukikasya somapānasya vamane saumendraś{*3/440*} caruḥ, uta vaidikasyeti. kiṃ laukikaṃ somapānam? kiṃ ca vaidikam? ucyate - vaidikaṃ somapānaṃ jyotiṣṭome tadvikṛtiṣu ca, laukikaṃ somapānaṃ yat saptarātreṣu [334]{*3/441*} daśarātreṣu dhātusāmyārtham{*3/442*} āsevyamāne some. kiṃ tāvat prāptam? pānavyāpac ca tadvat, laukike vamana iṣṭir bhavitum arhati, na vaidike, tadvad iti pūrvaḥ pakṣaḥ pratinirdiṣṭaḥ, yathā tatra doṣasaṃyogena śravaṇāt, laukike 'śvapratigraha ity uktam, evam ihāpi doṣasaṃyogena śravaṇaṃ bhavati, indriyeṇa vā eṣa vīryeṇa vyṛdhyate yaḥ somaṃ pibatīti{*3/443*} loke dhātusāmyārtham āsevite vamanena vinaṣte dhātusāmyavyāpadā, indriyeṇa vyṛddhir upapadyate, śās-trād dhi vaidike na doṣaḥ syāt. tatra śeṣaḥ pātavya iti śabdāc codite nirvṛtte nāsti doṣaḥ. yady api vamyate, tathāpi pānakriyā tatra nirvartitā, kṛto vacanārtha iti na doṣaḥ syāt. tasmāl laukikasya somapānasya vyāpadi saumendraḥ{*3/444*} syāt. notes: *{3/439: tait.s. 2.3.2.7}* *{3/440: e2,4: somendraś}* *{3/441: e2: 4,414; e4: 4,639; e6: 1,227}* *{3/442: e2,4: ca dhātusāmyārtham}* *{3/443: e2: soma vamati, iti, e4: somaṃ vamity iti}* *{3/444: e2,4: somendraḥ}* doṣāt tu vaidike syād arthād dhi laukike na doṣaḥ syāt // ms_3,4.33 // vaidikasya pānasya vyāpadi bhavitum arhati, na laukikasya. kasmāt? doṣāt, doṣasaṃbandho 'tra śrūyate - indriyeṇa vā eṣa vīryeṇa vyṛdhyata iti. laukike punar dhātusāmyādyarthaṃ kriyamāṇe na kiṃcid duṣyati, vamanāyaiva hi taṃ pibanti loke. athāpy ayam arthavādaḥ, tathāpi phalakalpanāparīhārāya vaidika eveti kalpanā nyāyyā. tat sarvatrāviśeṣāt // ms_3,4.34 // tad etat somapānavyāpadi saumendraṃ{*3/445*} karma, sarvatra vamane syāt, ārtvije yājamāne ca. kutaḥ? aviśeṣāt, na viśeṣaḥ [335]{*3/446*} kaścid āśrīyate 'sya vamane syāt, nāsyeti, tasmāt sarvatra bhavet. notes: *{3/445: e2,4: somendraṃ}* *{3/446: e2: 4,416; e4: 4,649; e6: 1,228}* svāmino vā tad arthatvāt // ms_3,4.35 // svāminoḥ vā vamane syāt. kutaḥ? tad arthatvāt, tad arthaṃ karma yajamānārtham{*3/447*}, yatra somo vamyate, yat tv atra saumendraṃ{*3/448*} karma. tad api tad artham eva. idaṃ hi somavāmina upakārāya śrūyate, tat somavāminaḥ, yajamānasyopakartuṃ{*3/449*} śaknoti nārtvijaḥ, na hi tad ṛtvig arthaṃ karma, yatra somo vamyate. athocyate - somavāmino 'dhvaryor hotur vātmīyā ṛtvijaḥ, tadīyeṣv agniṣu nirvartayiṣyantīti. tathā sati yadi vā vyṛddhasomasya karmaṇo nāṅgam, na somavāmino 'dhvaryor hotur vā, tatrātyantaguṇabhūtā adhvaryvādayaḥ svair ṛtvigbhiḥ kārayanto na phalaṃ prāpnuvanti. tad arthaṃ ca kriyamāṇaṃ na yajamānasyopakāre vartata iti na ṛtvijo vamane kriyeta. notes: *{3/447: e1 gibt yajamānārtham in klammern}* *{3/448: e2,4: somendraṃ}* *{3/449: e2,4: sadupakartuṃ}* liṅgadarśanāc ca // ms_3,4.36 // liṅgaṃ ca bhavati, yajamānasya somavāmina iti. katham? somapīthena vā eṣa vyṛdhyate yaḥ somaṃ vamatīti. yajamānaḥ, somasaṃskāre vinaṣṭe viguṇam asya karmeti vyṛdhyeta, na kathaṃcid ṛtvijo vyṛddhiḥ. ṛtvijo yasya somaṃ vamantīti vamanena saṃbandhaḥ syāt, na yaḥ somaṃ vamatīti. tasmād api paśyāmo yajamānasya vamane saumendram{*3/450*} iti. [336]{*3/451*} notes: *{3/450: e2,4: somendram}* *{3/451: e2: 4,419; e4: 4,662; e6: 1,228}* sarvapradānaṃ haviṣas tadarthatvāt // ms_3,4.37 // sto darśapūrṇamāsau, tatra sāmāmnāyate - yad āgneyo 'ṣṭākapālo 'māv āsyāyāṃ paurṇamāsyāṃ cācyuto bhavatīti{*3/452*}. tatra saṃdehaḥ - kiṃ kṛtsnaṃ haviḥ, agnaye pradātavyam, uta śeṣayitavyaṃ kiṃcit, kiṃcid dātavyam iti. kiṃ prāptam? kṛtsnaṃ haviḥ pradīyeta. kutaḥ? tadarthatvāt. puroḍāśa āgneyaḥ kartavya iti vacanam. tasmāt sarvaṃ pradātavyam iti. notes: *{3/452: tait.s. 2.6.3.3}* niravadānāt tu śeṣaḥ syāt // ms_3,4.38 // niṣkṛṣyāvadānaṃ niravadānam. tad dhi śrūyate - dvir haviṣo 'vadyatīti. aparam api vacanam - dvyavadānaṃ juhotīti, tena{*3/453*} dvyavadānamātraṃ hotavyam, anyat pariśeṣaṇīyam. notes: *{3/453: e2 om. tena}* upāyo vā tadarthatvāt // ms_3,4.39 // na caitad asti - dvyavadānamātraṃ hotavyam iti, yaj juhoti, tad dvir avakhaṇḍanena saṃskartavyam iti, hotavye dvir avakhaṇḍamātraṃ vidhīyate, nādvir avakhaṇḍitasya homaḥ pratiṣidhyate, kṛtsnaṃ ca hotavyam iti tad evaṃ nyāyyam, nānyathā. kṛtatvāt tu karmaṇaḥ sakṛtsyād dravyasya guṇabhūtatvāt // ms_3,4.40 // ucyate - yadā dvir avakhaṇḍanaviṣiṣṭaṃ home śrutam, tadā sakṛd [337]{*3/454*} avadānaṃ{*3/455*} yāvac chrutaṃ{*3/456*} tat sarvaṃ kṛtam, tadā nāparaṃ dravyam astīti punar yāgo nāvartitavyaḥ. kathaṃ? tad dhi dravyaṃ yāganirvṛttyartham, na dravyaṃ yāgena saṃbandhayitavyam iti. yadi hi yāgena haviḥ saṃbandhayitavyaṃ syāt, tato yāgena dvyavadāne saṃbandhite, aparam api saṃbandhanīyam astīti, tatsaṃbandhārthaṃ punar yāga āvarteta. na tu yāgo dravyasaṃbandhārthaḥ. kiṃ tarhi, dravyaṃ yāge guṇabhūtam, yāgaḥ kathaṃ nirvṛttim upeyād iti dravyam upādīyate. tena nirvṛtte yāge siddhe ca puruṣārthe{*3/457*} na niyogena guṇānurodhena pradhānāvṛttir yukteti. kathaṃ na dravyaṃ pradhānam, yenāvṛttir ta bhavet. yato yāgāt phalam, bhūtabhavyasamuccāraṇe bhūtaṃ bhavyāyopadiśyata iti. na ca yāgena dravyasyopakāro nirvartyate pratyakṣaḥ kaścit, tasmād dvyavadānaṃ hutvā śeṣayitavyam iti. yat tūktam - āgneyaṃ havir itivacanāt, sarvaṃ hotavyam iti gamyata iti, tatrānumāniko homasaṃbandhaḥ, iha tu pratyakṣo dvir avadāne. api cākṛtsnasaṃbandhe 'pi tad dhitasyopapattiḥ, tato grahītavyam iti. sāmānyaṃ khalv āgneya iti dvyavadānaṃ juhotīti viśeṣaḥ. tasmāc cheṣayitavyaṃ kiṃcid iti. notes: *{3/454: e2: 4,422; e4: 4,669; e6: 1,229}* *{3/455: e2,4: sakṛd dvyavadānena}* *{3/456: e1 gibt yāvac chrutaṃ in klammern}* *{3/457: e2,4: ca kathaṃ puruṣārthe}* śeṣadarśanāc ca // ms_3,4.41 // śeṣād iḍām avadyati śeṣāt sviṣṭakṛtaṃ yajatīty anuvādād asti śeṣa iti paśyāmaḥ. [338]{*3/458*} notes: *{3/458: e2: 4,433; e4: 4,681; e6: 1,230}* aprayojakatvād ekasmāt kriyerañ cheṣasya guṇabhūtatvāt // ms_3,4.42 // sto darśapūrṇamāsau, tatra śeṣakāryāṇi, aiḍaprāśitrasauviṣṭakṛdādīni{*3/459*}. tatra saṃdehaḥ - kiṃ haviṣo haviṣaḥ kartavyāni, utaikasmād dhaviṣa iti. kiṃ prāptam? aprayojakatvād ekasmāt kriyeran, aprayojakāni śeṣakāryāṇi haviṣām. yadi śeṣakāryaiḥ prayuktāni, bhaveyuḥ sarvāṇi prayuktānīti sarvebhyaḥ kriyeran anyathārthāni tv etāni, nāvaśyaṃ śeṣakāryeṣu viniyoktavyāni. saṃnidhānāt tu yataḥ - kutaścid anuṣṭhātavyāni, śeṣo hi sādhanam amīṣām iti. notes: *{3/459: e2,4: aiḍaprāśitrasauviṣṭakṛtādīni}* saṃskṛtatvāc ca // ms_3,4.42 // sakṛc caivaṃjātīyakena śeṣakāryeṇa saṃskṛtaṃ pradhānam iti kṛtvā nāparasmād api kartavyam iti. sarvebhyo vā kāraṇāviśeṣāt, saṃskārasya tadarthatvāt // ms_3,4.44 // sarvebhyo vā havirbhyaḥ śeṣakāryāṇi kartavyāni. kutaḥ? kāraṇāviśeṣāt, yad ekasya haviṣaḥ śeṣakāryakriyāyāṃ kāraṇam, tat sarveṣām. sa hi śeṣaḥ pratipādayitavyaḥ, yasyaiva na pratipādyate, tasya tena saṃskāreṇa varjanaṃ syāt, tasmāt sarvebhyaḥ kartavyānīti. liṅgadarśanāc ca // ms_3,4.45 // liṅgaṃ ca dṛśyate - devā vai sviṣṭakṛtam abruvan havyaṃ no vaha [339]{*3/460*} iti, so 'bravīd varaṃ vṛṇai bhāgo me 'stv iti, vṛṇīṣveti te 'bruvan, so 'bravīd uttarārdhād eva mahyaṃ sakṛt sakṛd avadyād iti vīpsādarśanam. tasmāt sarvebhyaḥ śeṣakāryāṇīti. notes: *{3/460: e2: 4,435; e4: 4,686; e6: 1,230}* ekasmāc ced yathākāmyaviśeṣāt // ms_3,4.46 // atha kṛtvācintā. yadaikasmād bhaveyuḥ{*3/461*}, kiṃ tadā yataḥ - kutaścid uta prathamād iti. kiṃ prāptam? yataḥ kutaścid iti. kutaḥ? na kaścid viśeṣa āśrīyata iti. tasmād aniyama iti. notes: *{3/461: e2,4: kartavyāni bhaveyuḥ}* mukhyād vā pūrvakālatvāt // ms_3,4.47 // mukhyād vā kartavyāni. kutaḥ? pūrvakālatvāt, tataḥ kartavyeṣu nāsti nimittavighātaḥ, asati nimittavighāte naimittikaṃ kartavyam iti. tataḥ kṛteṣu dvitīyādīnāṃ nimittavidhāta ity akriyā. tasmān mukhyād eva kriyerann iti. bhakṣāśravaṇād dānaśabdaḥ parikraye // ms_3,4.48 // darśapūrṇamāsayoḥ śrūyate - idaṃ brahmaṇaḥ, idaṃ hotuḥ, idam adhvaryoḥ, idam agnīdha iti{*3/462*}. tatra saṃdehaḥ - kim ayam [340]{*3/463*} ṛtvijāṃ vibhāgaḥ parikrayāya, uta bhakṣaṇāyeti. kiṃ prāptam? parikrayārtho vibhāgaḥ. kutaḥ? bhakṣāśravaṇāt, na śrūyate - bhakṣitavyam iti. ya eva śrutasyotsarge doṣaḥ, sa evāśrutaparikalpaṇāyām. karmakarebhyaś ca dīyate, tasmāt parikraya eṣaḥ. notes: *{3/462: tait.br. 3.3.8.8}* *{3/463: e2: 4,436; e4: 4,701; e6: 1,231}* tatsaṃstavāc ca // ms_3,4.49 // eṣā vai darśapūrṇamāsayor dakṣiṇeti dakṣiṇāsaṃstavāc ca parikrayārthaṃ manyāmahe. bhakṣārtho vā dravye samatvāt // ms_3,4.50 // bhakṣārtha eṣa vibhāgaḥ. kutaḥ? dānasyābhāvāt. katham abhāvaḥ? prabhavatā hi śakyaṃ dātum, nāprabhavatā. kathaṃ na prabhutvam? saṃkalpitaṃ hi yajamānena, devatāyā etad iti. na ca devatāyai saṃkalpitena śiṣṭāḥ sveneva vyavaharanti. tasmāc chiṣṭācāram anuvartamānenāśakyaṃ prabhavitum, tasmān na parikrayaḥ. atha yad uktam - na śrūyate, bhakṣayitavyam iti, yāvāṃś ca śrutasyotsarge doṣaḥ, tāvān aśrutaparikalpanāyām iti. ucyate - idaṃ brahmaṇa ityevamādibhir brahmādīnām, bhāgair abhisaṃbandhaḥ, tatra bhāgā brahmādīnām upakuryur brahmādayo vā bhāgānām. brahmādibhir bhāgānām upakurvadbhir na kiṃcid dṛṣṭam asti, bāgais tu brahmādīnām upakārakaiḥ śakyate kenacit prakāreṇa dṛṣṭa upakāraḥ kartuṃ bhakṣyamāṇaiḥ. tasmād bhakṣaṇāya vibhāga iti. kaḥ punar upakāra iti cet. tṛptānāṃ karmaśeṣaparisamāpane sāmarthyaṃ bhavatīti. [341]{*3/464*} notes: *{3/464: e2: 4,439; e4: 4,706; e6: 1,231}* vyādeśād dānasaṃstutiḥ // ms_3,4.51 // atha yad dakṣiṇāsaṃstava iti, vyādeśasāmānyāt tat, aparikrayārthe 'pi bhaviṣyatīti. [342]{*3/465*} notes: *{3/465: e2: 4,440; e4: 4,711; e6: 1,232}* ājyāc ca sarvasaṃyogāt // ms_3,5.1 // sto darśapūrṇamāsau, tatra śrūyate - uttarārdhāt sviṣṭakṛte samavadyatīti{*3/466*}, tathā - iḍām upahvayatīti{*3/467*}, tathānyāni prāśitrāvadānādīni śeṣakāryāṇi{*3/468*}. tatra saṃdehaḥ - kim ājyād upāṃśuyājadravyāt sviṣṭakṛd iḍam avadātavyam, uta neti. kiṃ prāptam? avadātavyam iti. kutaḥ? sarvasaṃyogāt, sādhāraṇaprakaraṇasamāmnātāt sarveṣāṃ śeṣakāryāṇi. api ca sarvasaṃyogo bhavati, tad yat{*3/469*} sarvebhyo havirbhyaḥ samavadyatīti. tasmād ājyād api śeṣakāryāṇi kriyante. notes: *{3/466: tait.s. 2.6.6.5}* *{3/467: tait.s. 2.6.7.3}* *{3/468: e2,4: tathānyāni prāśitrāvadānādīni śeṣakāryāṇi}* *{3/469: e2,4 om. tad yat}* kāraṇāc ca // ms_3,5.2 // kāraṇaṃ śrūyate - devā vai sviṣṭakṛtam abruvan havyaṃ no vaheti, so 'bravīd varaṃ vṛṇai bhāgo me 'stv iti, vṛṇīṣvety abruvan{*3/470*}, so 'bravīd uttarārdhād eva mahyaṃ sakṛt sakṛd avadyād iti, tulyaṃ kāraṇam anyeṣām ājyasya cārthavāde saṃkīrtyate. tasmād apy ājyād avadātavyam iti. notes: *{3/470: e2,4: vṛṇīṣvevy abruvan}* ekasmin samavattaśabdāt // ms_3,5.3 // āditye carau prāyaṇīye śrūyate - agnaye sviṣṭakṛte samavadyatīti{*3/471*}, ājyād ekasmāc ca haviṣo 'vadyatīti, miśrasyānyena haviṣā samavadyatīti. yadi cājyād api sviṣṭakṛte 'vadīyeta, tataś codakena prāpaṇīya{*3/472*} ājyāvadāne kriyamāṇe [343]{*3/473*} samavadyatīty upapadyate. itarathā caror ekasmād avadyatīty abhaviṣyat. notes: *{3/471: tait.br. 1.7.4.4}* *{3/472: e2,4: prāyaṇīya}* *{3/473: e2: 4,441; e4: 4,712; e6: 1,232}* ājye ca darśanāt sviṣṭakṛd arthavādasya // ms_3,5.4 // dhrauve cājye sviṣṭakṛd arthavādo bhavati - avadāyāvadāya dhruvāṃ pratyabhidhārayati, sviṣṭakṛte 'vadāya na dhruvāṃ pratyabhidhārayati. na hi tataḥ parāmāhutiṃ yakṣyan bhavatīti, pratyabhidhāraṇasyaitat prayojanaṃ darśayati - tataḥ patrāmāhutiṃ hoṣyatīti. sauviṣṭakṛte vṛtte{*3/474*} tataḥ parāhutir nāstīti na pratyabhidhāryeta. sviṣṭakṛd arthe dhruvāyāṃ bhavati pratyabhidhāraṇam iti darśayati. notes: *{3/474: e2,4: 'vatte}* aśeṣātvāt tu naivaṃ syāt sarvādānād aśeṣatā // ms_3,5.5 // naivam, dhrauvājyāt sviṣṭakṛd iḍam avadātavyam iti. kasmāt? aśeṣatvāt. kuto nāsya śeṣaḥ? sarvādānāt. sādhāraṇyān na dhruvāyāṃ syāt // ms_3,5.6 // nanūpāṃśuyājārthaṃ gṛhīte yad dhruvāyāṃ śiṣṭam, tat śeṣabhūtam. naitat, sādhāraṇaṃ hi tat, upāṃśuyājāya, anyebhyaś ca prayojanebhyaḥ. yāvad ājyena yaṣṭavyam, tat tad ājyaṃ prayojayati. yasya yasyājyam, tasya tasyaivaṃ grahītavyaṃ saṃskartavyaṃ ceti, tasmāt sādhāraṇaṃ dhrauvam ājyam. darśayati ca - sarvasmai vā etad yajñāya gṛhyate yad dhruvāyām ājyam iti{*3/475*}. kim ato yady evam iti. yat sādhāraṇam upāṃśuyājāyāvattaṃ dhruvāyām ājyam, tenānyāni prayojanāni kāryāṇi, na [344]{*3/476*} tu tat pratipādyam, yad dhi kṛtaprayojanam ākīrṇakaram avatiṣṭhate, tat pratipādayitavyam iti. kvacic ca, yat pratipādayitavyam tat, evaṃ pratipādayitavyam iti. yat tu prayojanavad upāttaṃ tan na pratipādayitavyam. tasmān na dhruvāyām upāṃśuyājasya{*3/477*} sauviṣṭakṛtaś ca{*3/478*} kaścic cheṣaḥ pratipādanīyaḥ, yathā yatraikasyāmukhyāyāṃ bahūnām odanaḥ śṛto bhavati, tatraikasmin bhuktavati, na tasya śiṣṭaṃ bhṛtyebhyaḥ pratipādanīyamukhāyām astīti gamyate, prayojanavad dhi tat. evam upāṃśuyājājye 'pi draṣṭavyam{*3/479*} iti. āha - juhvāṃ tarhy ājyasya śeṣo bhaviṣyati, camasavat, yathā camaseṣu graheṣu ca somasya codanayeti. tatra pratyāha - notes: *{3/475: tait.br. 3.3.5.5}* *{3/476: e2: 4,443; e4: 4,715; e6: 1,233}* *{3/477: e2,4: upāṃśuyājārthasya}* *{3/478: e2,4: sauviṣṭakṛtasya}* *{3/479: e1: dravyam}* avattatvāc ca juhvām, tasya ca homasaṃyogāt // ms_3,5.7 // dhruvāyāṃ tāvan nāsti śeṣaḥ, upāṃśuyājasya sādhāraṇatvād ity uktam. atha kasmān na juhvāṃ yac chiṣṭam, tena śeṣakāryam, yathā homārthe camase śeṣa iti. ucyate - yaj juhvām avattam, tat sarvaṃ homena saṃbaddham, tasmān na juhvāṃ śeṣaḥ. camasavad iti cet // ms_3,5.8 // iti punar yad uktam, tat parihartavyam. na codanāvirodhād dhaviḥprakalpanatvāc ca // ms_3,5.9 // naitad evam. kutaḥ? codanāvirodhāt, somasyāgner{*3/480*} vīhīty{*3/481*} anuvaṣaṭkarotīti{*3/482*} tatra codanā. api ca, tatraindravāyavaṃ gṛhṇātītyevamādīni grahaṇāni na somasaṃyuktāni{*3/483*}, [345]{*3/484*} haviḥprakalpanāny eva, iha punar homasaṃyogaḥ, caturgṛhītaṃ juhotīti{*3/485*}. notes: *{3/480: e2,4: somasyāgne}* *{3/481: e4: vrīhīty}* *{3/482: ai.br. 3.5}* *{3/483: e2,4: homasaṃyuktāni}* *{3/484: e2: 4,445; e4: 4,718; e6: 1,234}* *{3/485: tait.s. 5.1.1.1}* utpannādhikārāt sati sarvavacanam // ms_3,5.10 // atha yad uktam - tad yat{*3/486*} sarvebhyaḥ havirbhyaḥ samavadyatīti. ucyate - utpannaṃ śeṣam adhikṛtyaitad ucyate, nāviśeṣaṇam, tasmād ya{*3/487*} iha śeṣās tebhyaḥ sarvebhya iti, yathā sarva odano bhuktaḥ, sarve brāhmaṇā bhuktavanta iti prakṛtāpekṣaḥ sarvaśabda evam atrāpīti. notes: *{3/486: e2,4 om. tad yat}* *{3/487: e2,4: yaṃ}* jātiviśeṣāt param // ms_3,5.11 // atha yad uktam - prāpaṇīye{*3/488*} kevale carau samavattaśabdo nāvakalpate, yadi na tatra codakenājyād api sviṣṭṛakṛd avadānam iti. ucyate - asaty apy ājyāc cheṣakārye samavattaśabdo jātiviśeṣāpekṣa upapadyate, odanajātim ājyajātiṃ{*3/489*} cāpekṣya. anuvādo hi saḥ, yathāsaṃbhavaṃ cānuvādaḥ kalpyeta. notes: *{3/488: e2,4: prāyaṇīye}* *{3/489: e2,4: odanajātibhājyajātiṃ}* antyam arekārthe // ms_3,5.12 // atha yad uktam - sviṣṭakṛd arthaṃ dhruvāyām abhidhāraṇaṃ darśayatīti. na tat sviṣṭakṛd artham, śeṣābhāvād ity uktam. tasmād ayaṃ tasyārthaḥ. na hi tata āhutiṃ yakṣyan bhavatīti na rekṣyate, dhruvāto yady āhutir aparā hotavyā bhavet, na ca pratyabhidhāryeta. dhuvātaḥ kila{*3/490*} ricyeta, na rakṣyate, aparasyā āhuter abhāvāt, kiṃ pratyabhidhāraṇeneti. [346]{*3/491*} notes: *{3/490: e2,4: dhuvā tataḥ kila}* *{3/491: e2: 4,447; e4: 4,722; e6: 1,234}* sākaṃ prasthāyīye{*3/492*} sviṣṭakṛd iḍaṃ ca tadvat // ms_3,5.13 // darśapūrṇamāsayoḥ śrūyate - sākaṃ prasthāyīyena yajeteti{*3/493*}. tatra saṃdehaḥ - kiṃ sviṣṭakṛd iḍam asti, nāstīti. astīti brūmah. kutaḥ? darśapūrṇamāsavikāro hi sākaṃ prasthāyīyam iti. evaṃ prāpte brūmaḥ - nāstīti. kutaḥ? aśeṣatvāt, sarvādānāc cāśeṣatā. katham? evaṃ tatra śrūyate - ājyabhāgābhyāṃ pracaryāgneyena ca puroḍāśenāgnīdhre srucau pradāya saha kumbhībhir abhikrāmann āheti. tasmān na tataḥ śeṣakāryad iti. notes: *{3/492: e1: prasthāyye}* *{3/493: tait.s. 2.5.4.3}* sautrāmaṇyāṃ ca graheṣu // ms_3,5.14 // asti sautrāmaṇī, tatra grahāḥ{*3/494*} śrūyante, āśvinasārasvataindrāḥ, tatra codakena sviṣṭakṛd iḍaṃ prāptam. athedānīṃ saṃdehaḥ - kiṃ nivartate, uta neti. kiṃ prāptam? codakānugrahāya kartavyam iti. evaṃ prāpte brūmaḥ - sautrāmaṇyāṃ ca graheṣu na{*3/495*} kartavyam iti caśabdenātidiśyate{*3/496*}. kutaḥ? aśeṣatvāt, sarvādānād śeṣatā. tatrāpi hi grahair evaṃ hotuṃ pratiṣṭhante, yat payograhāś ca suragrahāś ca gṛhyanta iti. grahasthaṃ khalv api tad dravyam abhigṛhītam abhyanukramam abhyāśrāvitaṃ devatāṃ prati. yathā - gṛhītān grahān ṛtvija ādadate, āśvinam adhvaryuḥ, sārasvataṃ brahmā, aindraṃ pratiprasthāteti, homārtham [347]{*3/497*} aśeṣādānaṃ bhavati. homasaṃyogaś caiṣāṃ śruyate - uttare 'gnau payograhāj juhvati dakṣiṇe 'gnau suragrahāj juhvatīti. notes: *{3/494: e2,4: prahāḥ}* *{3/495: e2,4: ca}* *{3/496: e2,4: caśabdenānvādiśyate}* *{3/497: e2: 4,448; e4: 4,723; e6: 1,235}* tadvac ca śeṣavacanam // ms_3,5.15 // etam eva nyāyam, śeṣavacanam upodbalayati. ucchinaṣṭi, na sarvaṃ juhotīti{*3/498*}, sarvahome prāpte, pratiṣedho 'vakalpyate. vācanikatvāc ca sviṣṭakṛd iḍaṃ na bhavati, tasyānyatropayogavacanāt, brāhmaṇaṃ parikrīṇīyād uccheṣaṇasya pātāram iti, aparasyāpi śeṣasya vācaniko viniyogaḥ, śatātṛṇāyāṃ vikṣārayantīti. notes: *{3/498: tait.br. 1.8.6.2}* dravyaikatve karmabhedāt pratikarma kriyeran // ms_3,5.16 // asti sarvapṛṣṭheṣṭiḥ - indrāya rāthantarāya, indrāya bārhatāya{*3/499*}, indrāya vairūpāya, indrāya vairājāya, indrāya śāknarāyeti. tatra puroḍāśo bahūnāṃ karmaṇāṃ sādhāraṇaḥ. tatra saṃdehaḥ - kiṃ pratikarma, sviṣṭakṛd iḍaṃ kartavyam, sakṛd eva veti. kiṃ prāptam? codanānugrahāt pratikarma, kartavyam, ekasminn api dravye bahutvāt karmaṇām. notes: *{3/499: e2,4: ābarhatāya}* avibhāgāc ca śeṣasya, sarvān praty aviśiṣṭatvāt // ms_3,5.17 // sakṛd eva kartavyam iti brūmaḥ, avibhāgāc cheṣasya. na [348]{*3/500*} atra vibhāgaḥ sarveṣāṃ karmaṇāṃ puroḍāśasya, uttarārdhāt sviṣṭakṛd avadātavyam, ekaś cāsau uttarārdhaḥ, tato 'vadīyamāne na gamyate viśeṣaḥ. kasyāvattam, kasya neti, evam iḍāyām api. tasmāt sakṛd avadātavyam iti. notes: *{3/500: e2: 4,450; e4: 4,726; e6: 1,235}* aindravāyave tu vacanāt pratikarma bhakṣaḥ syāt // ms_3,5.18 // asti jyotiṣṭomaḥ - jyotiṣṭomena svargakāmo yajeteti. tatraindravāyave grahe saṃdehaḥ - kiṃ sakṛd bhakṣaṇam, uta dvir iti. somasaṃskārārthatvāt sakṛd iti prāpte brūmaḥ - aindravāyave dvir bhakṣayitavyam iti. kutaḥ? vacanāt, vacanam idaṃ bhavati, dvir aindravāyavasya bhakṣayati, dvir hy etasya vaṣaṭkarotīti, nāsti vacanasyātibhāraḥ. some 'vacanād bhakṣo na vidyate // ms_3,5.19 // jyotiṣṭome samāmananti somān. teṣu saṃdehaḥ - kiṃ{*3/501*} teṣāṃ śeṣo bhakṣayitavyaḥ, uta neti. kiṃ prāptam? some bhakṣo na vidyate. kasmāt? avacanāt, na śakyam asati vacane 'dhyavasātuṃ bhakṣaṇam. tasmāt somaśeṣo na bhakṣayitavya iti. notes: *{3/501: e2,4 om. kiṃ}* syād vānyārthadarśanāt // ms_3,5.20 // bhaved vā bhakṣaḥ, anyārthaṃ hi vacanaṃ bhakṣaṃ darśayati - sarvataḥ parihāram āśvinaṃ bhakṣayati, bhakṣitāpy āyitāṃś camasān [349]{*3/502*} dakṣiṇasyānaso 'valambe sādayantīti{*3/503*}. nāsati bhakṣaṇa evaṃjātīyakā bhakṣaviśeṣāḥ saṃbhavanti. notes: *{3/502: e2: 4,453; e4: 4,729; e6: 1,236}* *{3/503: vgl. tait.s. 6.4.9.4-5}* vacanāni tv apūrvatvāt tasmād yathopadeśaṃ syuḥ // ms_3,5.21 // nanu darśanam idam, prāptir vaktavyā. ucyate - vacanāni tarhi bhaviṣyanti. sarvataḥ parihāram āśvinaṃ bhakṣayati{*3/504*}. tasmāt sarvā diśaḥ śṛṇotīti viśiṣṭaṃ bhakṣaṇaṃ vidhīyate. apūrvatvād bhakṣānuvādo nāvakalpate. api ca, evam apūrvam arthaṃ vidadhato 'rthavattā bhaviṣyati. tasmād yatraiva viśiṣṭaṃ bhakṣaṇaṃ śrūyate, tatraiva bhavati, nātiprasajyate. notes: *{3/504: vgl. tait.s. 6.4.9.4}* camaseṣu samākhyānāt saṃyogasya tannimittatvāt // ms_3,5.22 // jyotiṣṭoma eva śruyate - praitu hotuś camasaḥ pra brahmaṇaḥ prodgātṝṇāṃ pra yajamānasya prayantu sadasyānām iti. tatra saṃdehaḥ - kiṃ camasinām asti bhakṣaḥ, neti. kiṃ prāptam? neti brūmaḥ, nātiprasajyata{*3/505*} ity uktam. evaṃ prāpte brūmaḥ - camaseṣv asti bhakṣa iti. kutaḥ? samākhyānāt, hotuś camaso brahmaṇaś camasa udgātuś camasa iti samākhyayā nirdiśyate, hotā yatra camati camiṣyati, acamīd vā sa hotuś camasaḥ. yady atra hotā na camen na hotuś camaso bhavet. tasmāc camatīti. āha, kāsya liṅgasya prāptir iti. sāmarthyam iti brūmaḥ - hotuś camasena praitavyam. yadi cātra hotā na [350]{*3/506*} camet, na śakyaṃ bhaved dhotuś camasena praitum. na cātrānyad dhotā, odanādi camiṣyati, somacamasa iti hi taṃ samācakṣate. api ca, na tad dhotur dravyaṃ yajamānasya tad dravyam, hotus tatra camanaṃ kartavyam. some ca bhakṣyamāṇe tena homo 'vakalpate. pavitraṃ hi somaḥ, na tasmin bhakṣite pātraṃ vyāpadyate. tatra camasena śakyate hotum. vacanaprāmāṇyād ucchiṣṭena hoṣyatīti cet. naitad evam, asati avakāśe vacanaṃ bādhakaṃ bhavati, asti cāvakāśaḥ somabhakṣaṇam, tasmāc camasibhir bhakṣayitavyaḥ somaḥ iti. atha takṣaṇādīny āśrīyeran. tathā saṃbandhāpahnavād ataccamasataiva syāt, dravyāntaraṃ syāt. tasmāc cābrāhmaṇasya somaṃ pratiṣedhati, sa yadi rājanyaṃ vaiśyaṃ vā yājayet, sa yadi somaṃ vibhakṣayiṣet, nyagrodhastibhīrāhṛtya tāḥ saṃpiṣya dadhany unmṛja{*3/507*} tasmai bhakṣaṃ prayacchet, na somam iti{*3/508*} bhakṣānivṛttiṃ{*3/509*} darśayati. saiṣa bhakṣāśaṅkaivaṃ saty upapadyate, yadi camasino 'sti bhakṣaḥ, tasmād astīti manyāmahe. notes: *{3/505: e2,4: bhakṣo nātiprasajyata}* *{3/506: e2: 4,455; e4: 4,731; e6: 1,237}* *{3/507: e2,4,6, e1 (v.l.): unmṛjya}* *{3/508: ai.br. 7.30}* *{3/509: e2,4: bhakṣa nivṛttiṃ}* udgātṛcamasam ekaḥ śrutisaṃyogāt // ms_3,5.23 // asti jyotiṣṭomaḥ - jyotiṣṭomena svargakāmo yajeteti. tatrāsti - praitu hotuś camasaḥ pra brahmaṇaḥ prodgātṝṇām iti. tatrāsti{*3/510*} samākhyānād bhakṣa ity uktam. tatra saṃdehaḥ - kim eka evainaṃ camasam udgātā bhakṣayet, uta sarve [351]{*3/511*} bhakṣayeyuḥ? atha subrahmaṇyavarjitāś chandogā bhakṣayeyuḥ, athavā saha subrahmaṇyeneti. kiṃ tāvat prāptam? eko bhakṣayed udgātaiva. kutaḥ? śrutisaṃyogāt, udgātaikaḥ śrutyā saṃyujyate - camasena prodgātṝṇām iti. nanu bahuvacanaṃ śrūyate - tena bahavo bhakṣayeyuḥ. ucyate, śrūyate bahuvacanam, tad udgātṛprātipadikagatam, tad vivakṣitaṃ sad udgātṛbahutvaṃ brūyāt, ekaś cogātā, tatra bahutvaṃ śrūyamāṇam api na śaknuyād udgātṛbhedaṃ kartum. tasmād avivakṣitaṃ bahuvacanam, anumānaṃ hy etat, bahūnāṃ camasa iti. katham? yad bahuṣu prātipadikaṃ vartate, tato bahuvacanaṃ bhavati, bahuvacanaṃ tu tato dṛśyate, prodgātṝṇām iti. tasmān nūnaṃ bahūnāṃ camasa ity anumānam. pratyakṣaṃ tv eka udgātā, na dvitīyaḥ, na tṛtīyaḥ. anumānāc ca pratyakṣaṃ kāraṇaṃ balavad bhavet. tasmād ekasya camasaḥ, sa codgātur iti. notes: *{3/510: e2,4,6: tatrāsti}* *{3/511: e2: 4,456; e4: 4,733; e6: 1,237}* sarve vā sarvasaṃyogāt // ms_3,5.24 // sarve vā bhakṣayeyuḥ, ekasminn udgātari bhakṣayati bahuvacanaṃ pramādādhītam{*3/512*} iti gamyate. na hi tad anūdyate, na vidhīyata iti. nanu sarveṣv api bhakṣayatsūdgātṛśabdaḥ pramādo gamyate. ucyate - lakṣaṇārtho 'pi tāvat saṃbhaviṣyati, udgātṛprabhṛtaya iti. notes: *{3/512: e2,4,6: pramādād adhītam}* stotrakāriṇāṃ vā tatsaṃyogād bahuśruteḥ // ms_3,5.25 // ucyate - naitad asti, bahūnāṃ camasa iti. kutaḥ? [352]{*3/513*} udgātṛśabdasya camasena saṃbandhaḥ pratyakṣeṇa vākyena, bahuvacanasya punar udgātṛśabdena śrutyā saṃbandhaḥ. anyena ṛtvijā tu bahuvacanasya naiva kaścid asti saṃbandhaḥ. tasmād bahūnāṃ camasa ity anupapannam iti. atrocyate - śaknoty ayam udgātṛśabdo bahutvaṃ vaditum, kriyāyogena, udnāyantīty udgātāraḥ. ke te? prastotā, udgātā, pratiharteti, tad etena bahuvacananirdeśenānumānikakriyāyoganimitta udgātṛśabdo vivakṣita ity avagamiṣyāmaḥ. bahuvacanaṃ hy evam avakḷptaṃ bhaviṣyati, udgātṛśabdaś ca. tasmāt stotrakāriṇāṃ camasa iti. notes: *{3/513: e2: 4,458; e4: 4,735; e6: 1,238}* sarve tu vedasaṃyogāt kāraṇād ekadeśo syāt // ms_3,5.26 // sarve chandogāḥ sahasubrahmaṇyā bhakṣayeyuḥ. kim iti? gānasaṃyogād iti nāyaṃ pakṣa upapadyate. katham? ekas tatrodgānena saṃbandhaḥ{*3/514*}, itaro gānena, anyad dhi gānam, anyad udgānam, gītimātraṃ gānaṃ laukikaṃ vaidikaṃ ca. dvitīyaṃ sāmnaḥ parva, utpūrvasya gāyater abhidheyaṃ prasiddham. tatraika evodgīthaṃ karotīty eka evodgātā, na bahavaḥ. tasmād gānasaṃyogād bahavo bhaviṣyantīty etad api nopapadyate. kathaṃ tarhi? vedasaṃyogāt, audgātraṃ nāma pravacanam, tathā - audgātrāṇi karmāṇi, audgātrasya kartā vādhyetā vodgātety ucyate. katham? udgātuḥ karma, audgātram iti prasiddham. evaṃ ced vyaktam audgātrasya kartā, udgāteti gamyate. yasyodgātā prasiddhaḥ, tad viśiṣṭaṃ karmānākhyātam apy audgātram iti vadati. śabdaś ca yasyaudgātraṃ prasiddham, sa tasya kartāram udgāteti vadati, anākhyātam api, yathā yasyodameghaḥ prasiddhaḥ, sa tasyānākhyā-tam apy apatyam audameghir iti brūte, yasyaudameghiḥ, sa tasya [353]{*3/515*} pitaram anākhyātam apy udameghaṃ pratipadyate. evam audgātrasaṃbandhād upapadyata udgātṛśabdaḥ, prastotāpy udgātāpi pratihartāpi subrahmaṇyo 'pi. evaṃ bahuvacanam udgātṛśabdaś cobhayam apy upapannaṃ bhaviṣyati, na cānyaḥ kaścid doṣaḥ. tasmād audgātreṇa saṃbaddhāśvatvāra udgātṛcamasaṃ bhakṣayeyur iti. yatra kāraṇam asti, tatrāpi subrahmaṇyā udgātāraḥ, yathā - udgātṛśabdo viniṣadyodgātāraḥ sāmnā stuvata iti stotrakāriṣu, tathedam{*3/516*} api vacanam, udgātāro nāpavyāhareyur uttamāyām eṣottamā ity apasubrahmaṇyānām eva. notes: *{3/514: e2,4: saṃbaddhaḥ}* *{3/515: e2: 4,460; e4: 4,736; e6: 1,239}* *{3/516: e2,4,6: yathedam}* grāvastuto bhakṣo na vidyate 'nāmnānāt // ms_3,5.27 // jyotiṣṭome grāvastun nāma hotṛpuruṣaḥ. tatra saṃdehaḥ - kiṃ sa somaṃ bhakṣayet, neti. ucyate - grāvastun na bakṣayet. kutaḥ? yato 'sya bhakṣaṃ nāmananti. hāriyojane camasinām adhikāra iti manyamāna evaṃ ha smāha, nāsyāmnāyate bhakṣa{*3/517*} iti. notes: *{3/517: e1 gibt hāriyojane camasinām adhikāra iti manyamāna evaṃ ha smāha, nāsyāmnāyate bhakṣa in klammern}* hāriyojane vā sarvasaṃyogāt // ms_3,5.28 // hāriyojanasya vā grāvastutaṃ bhakṣayitāraṃ manyāmahe, evaṃ hy āmananti - yathā camasam anyāṃś camasāṃś camasino bhakṣayanti. [354]{*3/518*} athaitasya hāriyojanasya sarva eva lipsanta iti. yadā hāriyojanasya sarve lipsante, tadā grāvastud apīti. notes: *{3/518: e2: 4,462; e4: 4,739; e6: 1,239}* camasināṃ vā saṃnidhānāt // ms_3,5.29 // vāśabdaḥ pakṣaṃ vyāvartayati. naitad asti grāvastuto hāriyojane bhakṣa iti, camasināṃ tatrādhikāro na sarveṣām. katham? camasinām eṣa vibhāgaḥ, camasino 'nyāṃś camasān, yathā - camasaṃ bhakṣayantīty anūdya, camasina eva vadati, athaitasya hāriyojanasya sarva eva lipsanta iti. ekaṃ hīdaṃ vākyam, athaitasyety athaśabdaprayogāt, anantaravṛttam apekṣate. atha{*3/519*} sarva evety evaśabdaḥ, sāmarthyāt sarvān pūrvaprakṛtān apekṣate, ato manyāmahe - yathā camasam anyāṃś camasāṃś camasino bhakṣayantīty anena pūrveṇa, athaitasya hāriyojanasyety etasyaikavākyatā bhavatīti. tena camasināṃ saṃnihitānām eṣa vibhāgaḥ, yathā camasam anyatra, hāriyojane tu sarva eveti. notes: *{3/519: e2,4 om. atha}* sarveṣāṃ tu vidhitvāt tadarthā camasiśrutiḥ // ms_3,5.30 // tuśabdaḥ pakṣaṃ vyāvartayati. naitad asti - camasina eva hāriyojane lipsanta iti, sarve tu vidhīyante hāriyojane, sarve bhakṣayantīti, na punaś camasina iti saṃbandhaḥ śakyate vidhātum. dvau hi saṃbandhāv asmin vākye 'pūrvau na śakyete vidhātum. tasmād anyā vacanavyaktiḥ. [355]{*3/520*} kā punar asau? yathā camasam anyāṃś camasāṃś camasino bhakṣayantīty anuvādaḥ, camasinaś camasān bhakṣayanty eva, te bhakṣayanto yathā camasam eva, athaitasya hāriyojanasya na kevalaṃ camasinaḥ, sarva eveti. kim evaṃ bhaviṣyati? sarvaśabdaś ca sarvān vadan naikadeśe kalpito bhaviṣyati. na ca, dvau saṃbandhāv apūrvāv ekasmin vākye bhaviṣyataḥ. tasmād eṣa pakṣo jyāyān iti tadarthā hy eṣā camasiśrutiḥ, hāriyojanasya praśāṃsārthā{*3/521*} camasinaḥ kīrtyante hāriyojanaṃ praśaṃsitum. katham? mahābhāgo hi hāriyojanaḥ, yasmāt tatra sarve lipsante, anyāṃś camasān ekaikaḥ, na te mahābhāgāḥ, nyūnā hāriyojanād iti. notes: *{3/520: e2: 4,463; e4: 4,740; e6: 1,240}* *{3/521: e1 gibt hāriyojanasya praśāṃsārthā in klammern}* vaṣaṭkārāc ca bhakṣayet // ms_3,5.31 // atha kiṃ samākhyaivaikā bhakṣakāraṇam? neti brūmah, vaṣaṭkārāc ca bhakṣayet, vaṣaṭkāraś ca bhakṣaṇe nimittam. katham? vacanāt, evaṃ hi śrūyate - vaṣaṭkartuḥ prathamabhakṣa iti, bhakṣaṇasyāprāptatvāt, na prāthamy avidhānārtha eṣa śabdaḥ, prāthamy aviśiṣṭaṃ bhakṣaṇam eva vidadhātīti. homābhiṣavābhyāṃ ca // ms_3,5.32 // aparam api kāraṇaṃ homābhiṣavau. katham? havirdhāne [356]{*3/522*} grāvabhir abhiṣutyāhavanīye hutvā pratyañcaḥ parety sadasi bhakṣān bhakṣayantīti{*3/523*}. na tāvat, eṣa kramo vidhīyate, home nirvṛtte tato bhakṣaṇasyāprāptatvāt{*3/524*}. dvayoś ca kramayor vidhānāt, abhiṣutya hutveti vākyaṃ bhidyeta. arthena ca prāptatvād asya kramasya. na hy akṛte prayojane kaścit pratipādanam arhati. na ca, bhakṣaṇāṅgabhāvena homābhiṣavau codyete. abhiṣavasya homārthatvāt, homasya ca phalārthatvāt. tasmād dhomābhiṣavayoḥ kartṝṇāṃ bhakṣaṇaṃ vidhīyate. ye 'bhiṣuṇvanti juhvati ca, te bhakṣayantīti. notes: *{3/522: e2: 4,466; e4: 4,744; e6: 1,241}* *{3/523: vgl. tait.s. 6.2.11.4}* *{3/524: e2,4: tato bhakṣaṇam iti, bhakṣaṇasyāprāptatvāt}* pratyakṣopadeśāc camasānām avyaktaḥ śeṣe // ms_3,5.33 // idaṃ śrūyate - praitu hotuś camasaḥ pra brahmaṇaḥ prodgātṝṇām iti. tatra saṃdehaḥ - camaseṣu homābhiṣavayoḥ kartāro vaṣaṭkartāraś ca kiṃ bhakṣayeyuḥ, uta neti. kiṃ prāptam? na bhakṣayeyuḥ, pratyakṣopadeśāc camasānāṃ camasinaḥ prati. praitu hotuś camasa ityevamādibhir viśeṣavacanaiḥ, homābhiṣavakāriṇāṃ{*3/525*} sāmānyavākyena, yaḥ somo bhakṣaṇena saṃskartavyaḥ, sa camaseṣu camasibhir iti, athedānīm anyan nimittaṃ kva bhaviṣyati? avyaktaḥ sāmānyanimittaḥ kva? śeṣe bhaviṣyati, yatra na camasinaḥ. notes: *{3/525: e2,4: homābhiṣavādikāriṇāṃ}* syād vā kāraṇabhāvād anirdeśaś camasānāṃ kartus tadvacanatvāt // ms_3,5.34 // syād vā camaseṣu vaṣaṭkartrādīnāṃ bhakṣaḥ, prāpyate hi teṣāṃ tatra kāraṇam, na ca pratiṣidhyate. nanu camasināṃ pratyakṣo[357]{*3/526*}padeśān nivarteran. ucyate - anirdeśaś camasānāṃ kartus tadvacanatvāt, praitu hotuś camasa ityevamādayaḥ śabdāḥ na śaknuvanti vaṣaṭkartrādīn pratiṣeddhum, upadeṣṭāro hi te, na pratiṣeddhāraḥ, tasmād vaṣaṭkartrādayo 'pi camaseṣu bhakṣayeyuḥ. notes: *{3/526: e2: 4,469; e4: 4,747; e6: 1,241}* camase cānyadarśanāt // ms_3,5.35 // camase cānyāṃś camasino darśayati - camasāṃś camasādhvaryave prayacchati. tān sa vaṣaṭkartre haratīti. eko hi svaś camaso vaṣaṭkartre hriyate, tena bahuharaṇadarśanaṃ nāvakalpate, yadi vaṣaṭkartrādayo na camaseṣu bhakṣayeyuḥ. tasmād bhakṣayantīti. atha yatraikasmin pātre bahavo bhakṣayanti, kas tatra krama iti. ucyate - ekapātre kramād adhvaryuḥ pūrvo bhakṣayet // ms_3,5.36 // tasya hi kramo bhakṣayitum, yasya haste somaḥ. hotā vā mantravarṇāt // ms_3,5.37 // hotā vā pūrvo bhakṣayet, mantravarṇāt, mantravarṇo hi tathā - hotuś cit pūrve haviradyam āśateti{*3/527*}, tathā - hoteva naḥ prathamaḥ pāhīti{*3/528*}. notes: *{3/527: ṛv 10.94.2d}* *{3/528: ṛv 5.43.3c}* vacanāc ca // ms_3,5.38 // vacanam idaṃ bhavati - vaṣaṭkartuḥ prathamabhakṣa iti. vacana[358]{*3/529*}m evedam, na mantavyam, anekaguṇavidhānād avivakṣitaṃ prāthamyam iti. aprāptatvāt prāthamyasya, nāyam anuvādaḥ, vidhir eva. samāsena ca vidadhato nānekaguṇavidhānaṃ duṣkaram. notes: *{3/529: e2: 4,470; e4: 4,749; e6: 1,242}* kāraṇānupūrvyāc ca // ms_3,5.39 // prathaṃ hi vaṣaṭkaraṇaṃ nimittaṃ hotuḥ, tato homo 'dhvaryor nimittam. nimittānupūrvyāc ca naimittikānupūrvye kramānurodhaḥ. vacanād anujñātabhakṣaṇam{*3/530*} // ms_3,5.40 // atha ya ekapātre somo 'nekena bhakṣyate, kiṃ tatrānujñāpya, ananujñāpya vā bhakṣayitavyam, utānujñāpyaiveti. lāghavād aniyamo prāpta ucyate - anujñāpya bhakṣayitavyam iti. kasmāt? vacanāt, idaṃ vacanaṃ bhavati - tasmāt somo nānupahūtena peya iti. upahvānaṃ cānujñāpanam. prāptisūtram etat{*3/531*}. athānujñātena bhakṣayitavyam iti sthite, kiṃ laukikena vacanenānujñāpayitavyam, uta vaidikeneti. aniyamāl laukikeneti prāpta ucyate - notes: *{3/530: e2,4: ajñātabhakṣaṇam}* *{3/531: e1 gibt prāptisūtram etat in klammern}* tadupahūta upahūyasvety{*3/532*} anenānujñāpayel liṅgāt // ms_3,5.41 // anujñāpanaliṅgo 'yaṃ mantraḥ, liṅgāt, anujñāpane samāmnātaḥ, [359]{*3/533*} sāmarthyād vinijujyate, tatra kṛte 'rthe laukiko nivartate. notes: *{3/532: e2,4: upahvayasvety}* *{3/533: e2: 4,472; e4: 4,751; e6: 1,242}* tatrārthāt prativacanam // ms_3,5.42 // etad avagatam - tadupahūta upahūyasvety{*3/534*} anenānujñāpayed{*3/535*} iti. atha prativacane saṃdehaḥ - kiṃ laukikaṃ prativacanam utaitad eveti. kiṃ prāptam? etad vaidikam, praśne viniyuktam. laukikam anyat prativacanaṃ bhavitaum arhati. evaṃ prāpte brūmaḥ - tatraitad eva prativacanam iti. nanu praśnaliṅgam etad upahūyasveti{*3/536*}. ucyate - yad asya pūrvam, upahūta iti prativacanasya samartham, tat prativacanakārye baviṣyati. āha - viparītam etat samāmnānam, pūrvaṃ hi praśnena bhavitavyam, tataḥ prativacanena. ucyate - arthāt, pūrvaṃ prativacanakārye bhaviṣyati, artho hi kramād balīyān iti. notes: *{3/534: e2,4: upahvayasvety}* *{3/535: e2,4: etenānujñāpayed}* *{3/536: e2,4: upahvayasveti}* tadekapātrāṇāṃ samavāyāt // ms_3,5.43 // idaṃ saṃdihyate - kiṃ yaḥ kaścid anujñāpayitavyaḥ, uta samānapātra iti. aviśeṣābhidhānād yaḥ kaścid iti prāpta ucyate - tat khalv anujñāpanam ekapātrāṇāṃ syāt. kutaḥ? anujñāpanam ihāṅgam, anujñāpanasya caitad rūpam, yatrānyena kartavyam anyaś cikīrṣet, so 'numanyasveti brūte, sahabhoja[360]{*3/537*}nādi vācaritukāmaś cittam anyasyānukūlayati. tad etan nānāpātreṣu naiva saṃbhavati. na hi tatrānyena kartavyam, anyo vā cikīrṣatīti{*3/538*}. sahabhojanādau vā padārthe{*3/539*} saṃmānayati. ekapātre tu some sādhāraṇe saṃskartavye nyāyena samo vibhāgaḥ prāpnoti, tatrāvibhajya pīyamāne kadācid anyena pātavyam anyaḥ pibet, tatrānujñāpanaṃ saṃbhavati, tvayārdhaṃ pātavyam, mayār-dham. kadācid aham abhyādhikaṃ nyūnaṃ vā pibeyam, tadanujñātum arhasīti, ekapātre vā pānaṃ tvayā sahācarann ahaṃ tava cittaprasādānaṃ vyāhanyām iti saṃbhavaty anujñāpanā. tasmād eka-pātreṣv evaitat syād iti. notes: *{3/537: e2: 4,473; e4: 4,753; e6: 1,243}* *{3/538: e2,4 om. iti}* *{3/539: e2,4: padārthaṃ}* yājyāpanayenāpanīto bhakṣaḥ pravaravat // ms_3,5.44 // asti jyotiṣṭomaḥ, tatra ṛtuyāgeṣu śrūyate - yajamānasya yājyā so 'bhipreṣyati hotar etad yajeti svayaṃ yā niṣpadya yajatīti. yadā svayaṃ yajati, tadā saṃdehaḥ - kim asya bhakṣo 'sti, nāstīti. tad ucyate - yājyāyām apanīyamānāyāṃ nāpanīyeta bhakṣaṇam, hotur eva tu bhakṣaṇaṃ syāt, na yajamānasyeti. kutaḥ? anyā hi yājyā, anyad bhakṣaṇam, na cānyasminn apanīyamāne 'nyad apanīyate. yathā tasyām eva yājyāyām apanīyamānāyāṃ pravaro nāpanīyate, tadvad etad apīti. nanu{*3/540*} yājyāyā adhi vaṣaṭkarotīti, yatra yājyā, tatra vaṣaṭkāraḥ, yatra vaṣaṭkāraḥ, tatra bhakṣaṇam apīti. na [351]{*3/541*} ity ucyate, na tāvad yājyāyām avayavabhūto vaṣaṭkāraḥ, yena yājyāgrahaṇenāsau gṛhyeta{*3/542*}. yat tu tasyā adhi vaṣaṭkarotīti, anyenāpi prayujyamānāyā upari hotā vaṣaṭkariṣyati, yājyāpanayo hi vacanāt, na vaṣaṭkārāpanayaḥ. yāvad vacanam, vācanikaṃ bhavaty eva, vacanaṃ hi tadviṣayam eva. notes: *{3/540: e2,4 om. nanu}* *{3/541: e2: 4,474; e4: 4,754; e6: 1,244}* *{3/542: e2,4 geben yena yājyāgrahaṇenāsau gṛhyeta in klammern}* yaṣṭur vā kāraṇāgamāt // ms_3,5.45 // yaṣṭur vā bhakṣaḥ syāt. kutaḥ? kāraṇāgamāt, bhakṣasya kāraṇaṃ vaṣaṭkāraḥ, sa ca yājyāyām āgacchantyām āgacchati. evaṃ hi śrūyate - yājyāyā adhi vaṣaṭkarotīti. nanv etad uktam - yajamānenāpi prayujyamānāyāṃ hotā{*3/543*} adhi{*3/544*} vaṣaṭkarotīti. naiṣa samādhiḥ, anavānatā yaṣṭavyam, vaṣaṭkāreṇa yāgaḥ kriyate, na yājyāmatreṇa. tasmād ā vaṣaṭkārān nāvānitavyaṃ yajamānena, anyaś ced vaṣaṭkuryād avānyād yajamānaḥ. na ca yajeta. yaṣṭavye cāsau codyate, na yājyāmātravacane, svayaṃ nipadya yajatīti sāṅgasya niṣadyayāge vidhānāt. notes: *{3/543: e2,4: prayujyamānāyā api hotā}* *{3/544: e2,4 om. adhi}* pravṛttatvāt pravarasyānapāyaḥ // ms_3,5.46 // atha yad uktam - yathā pravaro nāpanīyate, evaṃ bhakṣo 'pīti. ucyate - aśakyatvāt pravaro nāpanīyate, atikrānto hi sa katham apanīyeta hotuḥ? bhraṣṭe cāvasare, anuṣṭhīyamāno yajamānasya viguṇaḥ syāt. na ca viguṇaḥ kathaṃcid arthaṃ sādhayet. nātra codakena prāpnoti. athocyate - yac chakyaṃ tac codakena prāpitam, yan na śakyam, na tat prāpitam iti. prakṛtir iyam, [362]{*3/545*} apūrvasyātra vidhānam, yādṛśam uktam, tādṛśaṃ yadi śakyate kartavyam. yadi na śakyate, yatraiva śakyate, tatraiva kāryam. na yatra viguṇam iti. tasmāt pravarasyānapāyo yukto na bhakṣasyeti. notes: *{3/545: e2: 4,477; e4: 4,756; e6: 1,244}* phalacamaso naimittiko bhakṣavikāraḥ śrutisaṃyogāt // ms_3,5.47 // jyotiṣṭome śrūyate - sa yadi rājanyaṃ vā{*3/546*} vaiṣyaṃ vā yājayet, sa yadi somaṃ vibhakṣayiṣet, nyagrodhastibhīr āhṛtya tāḥ saṃpiṣya dadhany unmṛjya tamasmai bhakṣaṃ prayacchen na somam iti. tatra saṃdehaḥ - kiṃ phalacamaso bhakṣavikāraḥ, utejyāvikāra iti. kiṃ phalacamasaṃ bhakṣayed ity arthaḥ, uta phalacamasena yajeteti{*3/547*}. kiṃ prāptam? phalacamaso naimittiko bhakṣavikāraḥ, bhakṣaṇena hi śrutenaikavākyatā bhavatīti, tasmai bhakṣaṃ prayacched iti, na, tena yajetetiśabdo 'sti, tasmād bhakṣavikāraḥ. notes: *{3/546: e2,4 om. vā}* *{3/547: e1 gibt kiṃ phalacamasaṃ bhakṣayed ity arthaḥ, uta phalacamasena yajeteti in klammern}* ijyāvikāro vā saṃskārasya tadarthatvāt // ms_3,5.48 // ijyāvikāro vā phalacamasaḥ phalacamasena yajetety arthaḥ{*3/548*}. katham? yad etad bhakṣaṇam, etat somasaṃskārārtham, phalacamasyāpi yadi bhakṣaṇaṃ phalacamasasaṃskārārtham, phalacamasasyānyatrānupayogād anarthakam. atha bhakṣaṇaṃ pradhānam. tathā - na somam [363]{*3/549*} ity anuvādo nāvakalpate. yadi tv ijyāvikāro{*3/550*} bhavet, tataḥ phalacamasasaṃskāro 'vakalpate. tasmād ijyāvikāraḥ. āha - kathaṃ yajisaṃbandhe 'sati, ijyāvikāro bhaviṣyatīti. ucyate - asti yajisaṃbandhaḥ. katham iti. yadi rājanyaṃ vā{*3/551*} vaiṣyaṃ vā yājayet, nyagrodhastibhīḥ saṃpiṣya tam asmai bhakṣaṃ prayacchet, yājayitum iti gamyate. bhakṣasaṃbandhe hi na pūrvam uttareṇa saṃbadhyate, yadi somaṃ bhakṣaṇena saṃskartum icchen nyagrodhastibhīḥ saṃskuryād iti. tasmān na bhakṣaṇasaṃbandhaḥ. yāgo hi prakṛto 'sti, tena saha saṃbhantsyate, na doṣo bhaviṣyati. nanu tasmai bhakṣaṃ prayacched itivacanād bhakṣasādhanam iti gamyate, na, yāgasādhanam iti, bhakṣaśabdānantaryāt. ucyate - śrūyamāṇe saṃbandhe 'narthakam iti kṛtvā prakṛtasaṃabdha ity ucyate. kathaṃ tu bhakṣasaṃbandha iti. yad dhi{*3/552*} yāgadravyaṃ bhakṣayitavyam, tac codakena bhavati, tasmād bhakṣasaṃbandhaṃ labhate, bhakṣasaṃbandhena ca yāgasaṃbandha eva lakṣyate, yadi tenejyate, tataḥ sa bhakṣo bhavati, tasmād bhakṣavacanāt sutarāṃ tenejyata iti gamyate, saiṣā vyavadhāraṇakalpanā. tasmai bhaksaṃ prayacchet, tam asmai bhakṣaṃ kuryād ity arthaḥ, yathā sa bhakṣo bhavati, tathā kuryād iti, yadi ca tenejyate, tato 'yaṃ bhakṣo bhavati. tasmāt tena yaṣṭavyam iti. notes: *{3/548: e1 gibt phalacamasena yajetety arthaḥ in klammern}* *{3/549: e2: 4,478; e4: 4,759; e6: 1,245}* *{3/550: e2,4: ijyākāro}* *{3/551: e2,4 om. vā}* *{3/552: e2,4: yadi}* homāt // ms_3,5.49 // homaviśeṣavacanaṃ bhavati - yadānyāṃś camasāñ{*3/553*} juhvati, athaitasya darbhataruṇakenopahatya juhotīti. ijyāvikāre sati darbhataruṇakeneti juhotau guṇavacanam avakalpate. tasmād apījyāvikāraḥ. [364]{*3/554*} notes: *{3/553: e2,4: catamasāñ}* *{3/554: e2: 4,482; e4: 4,762; e6: 1,246}* camasaiś ca tulyakālatvāt // ms_3,5.50 // yadānyāṃś cāmasān unnayanti, athainaṃ camasam unnayantīti. ijyāvikāre saty unnayanadarśanaṃ yujyate, na bhakṣavikāre. tasmād apījyāvikāraḥ. liṅgadarśanāc ca // ms_3,5.51 // itaś ca paśyāmaḥ - ijyāvikāra iti. kutaḥ? liṅgadarśanāt. kiṃ liṅgaṃ bhavati? somapratiṣedhānuvādaḥ, tasmai bhakṣaṃ prayacchet, na somam iti, ijyāvikāre sati somo na bhakṣyate. tasmāt paśyāmaḥ - ijyāvikāra iti. anuprasarpiṣu sāmānyāt // ms_3,5.52 // asti rājasūye daśapeyaḥ, tatra śrūyate - śataṃ brāhmaṇāḥ somān bhakṣayanti, daśadaśaikaikacamasam anuprasarpantīti. atra rājanyacamase saṃdehaḥ - kim, taṃ rājanyā anuprasarpeyuḥ, uta brāhmaṇā iti. kiṃ prāptam? rājyanyā iti. katham? daśadaśaikaikaṃ camasam anuprasarpeyur ity anuprasarpatāṃ saṃkhyā vidhīyate. ekasyāṃ rājanyajātau daśasaṃkhyā vidhīyate. rājanyajātiḥ saiva, tena taṃ daśa rājanyā anuprasarpeyur evaṃ śataṃ brāhmaṇā rājanyāś ca. teṣu śataśabdo 'nuvādaḥ. anuvādasarūpaś ca, śataṃ bhakṣayantīti. tasmād rājanyā rājanyacamasam anuprasarpeyur iti. kecid āhuḥ - brāhmaṇarājanyānām ekasmiṃś camase bhakṣaṇaṃ [365]{*3/555*} virudhyata iti. na sa doṣaḥ, na hi somenocchiṣṭā bhavantīti śrūyate. notes: *{3/555: e2: 4,484; e4: 4,766; e6: 1,247}* brāhmaṇā vā tulyaśabdatvāt // ms_3,5.53 // brāhmaṇā vā rājanyacamasam anuprasarpeyuḥ. katham? śataṃ brāhmaṇāḥ somaṃ bhakṣayantīti vidhiḥ śrutyā brāhmaṇagatām eva saṃkhyām āha. tasmāc chataṃ brāhmaṇāḥ, teṣāṃ bhakṣaṇārtham anuprasarpatām ekaikasmiṃś camase daśadaśopadiśyante. tasmād brāhmaṇāśatasya daśa brāhmaṇā rājanyacamasam anuprasarpeyur iti. [366]{*3/556*} notes: *{3/556: e2: 4,488; e4: 4,769; e6: 1,247}* sarvārtham aprakaraṇāt // ms_3,6.1 // anārabhya kiṃcid ucyate - yasya khādiraḥ sruvo bhavati sa chadasām eva rasenāvadyati, sarasā asyāhutayo bhavanti. yasya parṇamayī juhūr bhavati na sa pāpaṃ ślokaṃ śṛṇotīty{*3/557*}evamādi. tatra saṃdehaḥ - kiṃ khādiratā sruve, pālāśatā juhvām, prakṛtau niviśate, uta prakṛtau vikṛtau ceti. kiṃ prāptam? sarvārtham aprakaraṇāt, prakṛtivikṛtyartham evaṃjātīyakam. kutaḥ? aprakaraṇāt, na kasya-cid prakaraṇe śrūyante, tāni vākyena sarvatra bhaveyur iti. notes: *{3/557: tait.s. 3.5.7.1}* prakṛtau vādviruktatvāt // ms_3,6.2 // prakṛtau vā niviśerann anārabhyādhītāni pātrāṇi. kutaḥ? adviruktatvāt, evam adviruktaṃ bhaviṣyatīti. dviruktāyāṃ ko doṣaḥ? asaṃbhava iti brūmaḥ - yad dhi prakṛtau vikṛtau ca bhavati, asti tat prakṛtau. prakṛtau ced asti, codakenaiva vikṛtiṃ prāpnoti, tato nānārabhya vidhim ākāṅkṣati. tasmād anākāṅkṣitatvād anārabhyavidhir na tatra vidadhāti, tena brūmaḥ - prakṛtyartha eveti. tad varjantu vacanaprāpte // ms_3,6.3 // aprakaraṇāt prakṛtivikṛtyartham evety ucyate - yat tu coda[367]{*3/558*}kena prāpnotīty anārabhyavidhinā prāpte na codakam ākāṅkṣati. tasmād anārabhyavidhivarjaṃ codakaḥ prāpayiṣyati, anārabhyavidhivākyena pratyakṣeṇa sruve khādiratā, codakavākyenānumānikena vikṛtau. ānumānikāc ca pratyakṣaṃ balavat. tasmāt prakṛtivikṛtyartho 'nārabhyavidhiḥ. notes: *{3/558: e2: 4,489; e4: 4,771; e6: 1,247}* darśanād iti cet // ms_3,6.4 // yady anārabhyavidhiś codakād balīyān, anārabhyavidhinā prāpte na codakam ākāṅkṣati, nirākāṅkṣe vaikṛte karmaṇi codako naiva prāpnoti. tatra prayājādīnāṃ darśanaṃ naivopapadyeta, dṛśyante ca prayājādayaḥ kvacit, prayāje prayāje kṛṣṇalaṃ juhotīti{*3/559*}. atha codako balīyān{*3/560*} tata etaddarśanam upapadyate. tasmāt prakṛtyartho 'nārabhyavidhiḥ. notes: *{3/559: tait.s. 2.3.2.3}* *{3/560: e2,4: balīyās, e6: balīyāṃs}* na codanaikārthyāt // ms_3,6.5 // na prakṛtyarthaḥ, sarvārtha{*3/561*} iti brūmaḥ, aprakaraṇe samāmnānāt. yad uktam, anārabhyavidhinā nirākāṅkṣasya na codaka iti, tan nopapadyate. na hy anārabhyavidhiś codanāṃ nirākāṅkṣīkaroti, prāpte hi codake na sruve khādiratānārabhyavidhinā śakyā vidhātum. asati codake 'nārabhyavidhir api nāsti, na cānārabhyavidhiḥ sruvaṃ prāpayati, tasya ca khādiratām. kutaḥ? codanaikārthyāt. ekārthā hi codanā, yasya khādiraḥ sruvo bhavatīti. na cātra sruvaḥ khādiratā cobhayaṃ vidhīyate, sruvasya sataḥ khādiratām eṣa śabda āha, sa ca codakena prāptaḥ. tasmād asti codakaḥ, sa hy anārabhyavidhivākyasya pratyakṣatvāt taṃ varjayitvānyaṃ prāpayati. tasmāt prakṛtivikṛtyartho 'nārabhyavidhiḥ. [368]{*3/562*} notes: *{3/561: e2: sarvārtham, e4: sarvārthe, e6: sarvārtha}* *{3/562: e2: 4,491; e4: 4,773; e6: 1,248}* utpattir iti cet // ms_3,6.6 // iti cet paśyasi - utpattir eṣāṃ prakṛtividhibhis tulyā, prakṛtāv aṅgāni saṃkṣepeṇa vistareṇa cocyante - pañca prayājān yacatīti saṃkṣepeṇa. samidho yajatīty{*3/563*}evamādinā vistareṇa. ihāpi yasya khādiraḥ sruvo bhavatītyevamādir vistāraḥ, yasyaivaṃrūpāḥ sruva iti saṃkṣepaḥ. evaṃrūpaḥ prakṛtau vidhir dṛṣṭaḥ, ayam apy evaṃrūpaḥ, tasmāt prākṛta iti sāmānyato dṛṣṭānumānam. tasmāt prakṛtyartho 'nārabhyavidhir iti. notes: *{3/563: tait.s. 2.6.1.1}* na, tulyatvāt // ms_3,6.7 // naitad evam. na hy evaṃjātīyakaṃ sāmānyatodṛṣṭaṃ sādhakaṃ bhavati, kevalam atra prākṛtavidhisārūpyam, na tu prakṛtāv etad bhavatīti pramāṇam asti. api ca vikṛtāv api saṃkṣepavistārābhyām{*3/564*} aṅgāni vidhīyante, tisra āhutīr juhotīti{*3/565*} saṃkṣepaḥ, āmanam asyāmanasya devā iti{*3/566*} vistāraḥ{*3/567*}. ato vaikṛtair{*3/568*} apy anārabhyavidhayas tulyāḥ, tasmād ayam ahetuḥ prakṛtiniveśasya. notes: *{3/564: e2,4: saṃkṣepavistarābhyām}* *{3/565: tait.s. 2.3.9.3}* *{3/566: tait.s. 2.3.9.3}* *{3/567: e2,4: vistaraḥ}* *{3/568: e2,4: vaikṛter}* codanārthakārtsnyāt tu mukhyavipratiṣedhāt prakṛtyarthaḥ // ms_3,6.8 // tuśabdaḥ pakṣaṃ vyāvartayati. na sarvārtho 'nārabhyavidhiḥ, prakṛtyarthaḥ sa iti brūmaḥ. kutaḥ? codanārthakārtsnyāt, kṛtsnaṃ codakaḥ prāpayati, nānārabhyavidhinā vaikṛtam apūvaṃ? nirākāṅkṣam, pātrāṇāṃ hi tad vākyena na yāgānām. yāgāś codanāliṅgasaṃyogāt prakṛtim apekṣante, tayā sahaikavākyatāṃ yānti. prākṛtāś ca tāñ śaknavanti nirākāṅkṣīkartum, nānārabhya[369]{*3/569*}vidhayaḥ. tasmād avaśyaṃ codaka utpādayitavyaḥ. sa ced utpādyate, nārtho 'nārabhyavidhinā. na cāsau prakaraṇādīnām abhāvāt pravartamāno 'pi vaikṛtena yāgena saṃbadhyeta. tasmād vaikṛtena karmaṇā nānārabhyavidhiḥ saṃbadhyate. tasya{*3/570*} vaikṛtasya mukhyasya, anārabhyavidhir vākyaśeṣaḥ, prakṛtau veti vipratiṣedhe{*3/571*} codakasāmarthyāt, prākṛte vākyaśeṣe prāpte 'nārabhyavidhir na bhaviṣyati. tasmād anārabhyavidhiḥ prakṛtyartha iti{*3/572*}. notes: *{3/569: e2: 4,493; e4: 4,775; e6: 1,249}* *{3/570: e2,4: na tasya}* *{3/571: e2,4: vipratiṣedhe}* *{3/572: e2,4,6 om. iti}* prakaraṇaviśeṣāt tu vikṛtau virodhi syāt // ms_3,6.9 // anārabhya, kiṃcit, sāmidhenīnāṃ parimāṇam āmnātam - saptadaśa sāmidhenīr anubrūyād iti{*3/573*}. tatra saṃdehaḥ - kim etat prakṛtau, uta vikṛtāv iti. kiṃ prāptam? pūrveṇa nyāyena prakṛtāv iti prāptam, prakṛtau ca pāñcadaśyam āmnātam, tena vikalpa iti. evaṃ prāpte brūmaḥ - vikṛtāv evaṃjātīyako vidhiḥ syāt. kasmāt? prakṛteḥ pāñcadaśyena nirākāṅkṣatvāt. nanu vikalpo bhavaiṣyatīty uktam. prakaraṇaviśeṣāt pāñcadaśyena na vikalpaḥ, viṣamaśāsanāt. vikṛtau tv ānumānikaṃ pāñcadaśyaṃ bādhitvā, anārabhyavidhivākyena pratyakṣeṇa sāptadaśyaṃ nivekṣyate. advi[370]{*3/574*}ruktaṃ caitat prayogavacanam upasaṃhariṣyati. tasmād evaṃjātīyakaṃ vikṛtyartham. notes: *{3/573: ai.br. 1.1}* *{3/574: e2: 4,495; e4: 4,777; e6: 1,249}* naimittakaṃ tu prakṛtau, tadvikāraḥ saṃyogaviśeṣāt // ms_3,6.10 // darśapūrṇamāsayor āmnātam - godohanena paśukāmasya praṇayed iti, tathā - agnīṣomīye paśau śrūyate yūpaṃ prakṛtya, bailvo brahmavarcaskāmena kartavya iti{*3/575*}. evaṃjātīyakeṣu saṃdehaḥ - kiṃ prakṛtau niveśaḥ, vikṛtau veti{*3/576*}. kiṃ prāptam? vikṛtāv iti, prakṛtīr anyena pātreṇa yūpena ca nirākāṅkṣāḥ. evaṃ prāpte brūmaḥ - prakṛtau naimittikaṃ niviśate, nimittasaṃyogena vidhānāt, khādirapālāśarauhitakā aviśeṣeṇoktāḥ camasaś ca, godohanaṃ bailvaś ca viśeṣavihitau, viśeṣavidhinā cāviśeṣavidhir bādhyate. prakaraṇaṃ sāmānyam, nimittasaṃyogo viśeṣaḥ, sāmānyena yat prāpnoti, tat parokṣaṃ lakṣaṇayā. yat tu viśeṣeṇa, tat pratyakṣaṃ śrutyā, śrutiś ca lakṣaṇāyā balīyasī, pratyakṣaṃ ca parokṣāt. tasmāt prakṛtāv eva syāt. notes: *{3/575: tait.s. 2.1.8.1}* *{3/576: e1 om. vā}* iṣṭyartham agnyādheyaṃ prakaraṇāt // ms_3,6.11 // santi pavamāneṣṭayaḥ - agnaye pavamānāyāṣṭākapālaṃ nirvapet, agnaye pāvakāya, agnaye śucaya iti{*3/577*}. tāsāṃ prakaraṇe, samāmnātam - brāhmaṇo vasante 'gnim ādadhīteti{*3/578*}. tatra saṃdehaḥ - kim agnyādheyaṃ pavamāneṣṭyartham, uta neti. kiṃ prāptam? [371]{*3/579*} iṣṭyartham iti. kutaḥ? prakaraṇāt, tāsāṃ prakaraṇe śrūyate - atas tadartham. notes: *{3/577: tait.s. 2.2.4.2}* *{3/578: tait.br. 1.1.2.6}* *{3/579: e2: 4,503; e4: 4,785; e6: 1,250}* na vā tāsāṃ tadarthatvāt // ms_3,6.12 // pavamāneṣṭayo hy agnyarthāḥ, yady agnir iṣṭyarthaḥ syāt, tatas tadartham agnyādheyam iṣṭīnām upakuryāt. niṣphalās tv iṣṭayaḥ, tadartham agnyādheyam api niṣphalaṃ syāt. kathaṃ punar agnyarthatā pavamāneṣṭīnām? niṣprayojanatvād eva, prayojanavattvāc cāgnīnām. bhāvayitavyā apīṣṭayo bhūtānām agnīnām arthena kriyeran. tasmād agnyādheyaṃ pavamāneṣṭyartham. liṅgadarśanāc ca // ms_3,6.13 // liṅgaṃ darśayati{*3/580*}, yathāgnyarthāḥ pavamāneṣṭaya iti. kiṃ liṅgam? jīryati vā eṣa āhitaḥ paśur yad agniḥ, tad etāny evāgnyādheyasya havīṃṣi saṃvatsare nirvapet, tena vā eṣa na jīryati, tenainaṃ{*3/581*} punar navaṃ karoti tan na sūkṣmam iti{*3/582*}. notes: *{3/580: e2,4: liṅgaṃ ca darśayati:}* *{3/581: e2,4: tenaivaṃ}* *{3/582: vgl. tait.s. 1.5.7.3}* tatprakṛtyarthaṃ yathānyenārabhyavādāḥ // ms_3,6.14 // tad etad ādhānaṃ kiṃ prakṛtyartham, uta sarvakarmārtham iti saṃdehaḥ. kiṃ prāptam? ucyate, tat prakṛtyartham. katham? yathānye 'nārabhyavādāḥ prakṛtyarthāḥ, tenaiva hetunā. sarvārthaṃ vādhānasya svakālatvāt // ms_3,6.15 // sarvakarmārthaṃ vādhānam. ko 'rthaḥ? sarvakarmārthaṃ yad agnidravyam, tadartham ādhānaṃ na prakṛtyartham. na prakṛtīḥ prakṛtya śrūyate. na [372]{*3/583*} ca śrutyādayo 'sya santi, ye 'ṅgabhāvam upapādayanti. anyeṣv anārabhyavādeṣv anyato nirjñāte 'ṅgabhāve tato vicāraḥ - kiṃ prakṛter aṅgabhūtāni vikṛter iti, tasmāt teṣu yuktam. iha tv aṅgabhāve na kāraṇam asti, tasmād agniprayuktam ādhānam, na karmaprayuktam, sarvakarmārthā agnaya{*3/584*} iti sarvārtham ity ucyate. api cāsya svataḥ kālo vidhīyate, sa na vidhātavyaḥ, yadā jyotiṣṭomasya prayogaḥ, tadedaṃ kartavyam. tadā ca vasantaḥ. evaṃ yadā darśapūrṇamāsayoḥ prayogaḥ, tadā kartavyam. tadā paurṇamāsy amāvāsyā vā. aprakṛtyarthaṃ tu na prakṛtiprayoge kriyeta, tatra kālavacanaṃ yuktam. tasmān na prakṛtyartham. notes: *{3/583: e2: 4,505; e4: 4,787; e6: 1,251}* *{3/584: e2,4: sarvakarmārthās tv agnaya}* tāsām agniḥ prakṛtitaḥ prayājavat syāt // ms_3,6.16 // santi pavamāneṣṭavyaḥ - agnaye pavamānāyety{*3/585*}evamādyāḥ. tatra saṃdehaḥ - kiṃ pavamāneṣṭisaṃskṛte 'gnau pavamāneṣṭayaḥ kartavyāḥ, uta neti. kiṃ prāptam? tāsāṃ khalu pavamāneṣṭīnāṃ pavamāneṣṭisaṃskṛto 'gniḥ prakṛtitaḥ syāt. kutaḥ? codakasāmarthyāt, prayājavat, yathāsu prayājā bhavanti codakena, evaṃ pavamāneṣṭisaṃskṛtā agnayo 'pi bhaveyuḥ. notes: *{3/585: tait.s. 2.2.4.2}* na vā tāsāṃ tadarthatvāt // ms_3,6.17 // na veṣṭisaṃskāraḥ, agnīnāṃ pavamāneṣtiṣu syāt. kasmāt? [373]{*3/586*} tāsāṃ tadarthatvāt, tāḥ pavamāneṣṭayo 'gnisaṃskārārthā ity uktam. yac ca nāmāṅgabhūtaṃ tac codakena gṛhyate. agniprayuktaś ca pavamāneṣṭisaṃskāro na darśapūrṇamāsaprayuktaḥ, tena na codakenākṛṣyate. api ca pavamāneṣ-ṭaya iṣṭisaṃskāravarjitāṃ prakṛtim apekṣante, avihitatvāt tasyām avasthāyāṃ pavamāpaneṣṭīnām. notes: *{3/586: e2: 4,508; e4: 4,790; e6: 1,251}* tulyaḥ sarveṣāṃ paśuvidhiḥ prakaraṇāviśeṣāt // ms_3,6.18 // jyotiṣṭome, paśur agnīṣomīyaḥ - yo dīkṣito yad agnīṣomīyaṃ paśum ālabhata iti{*3/587*}, tathā savanīyo 'nubandhyaś ca. santi ca paśudharmāḥ, upākaraṇam upānayanam akṣayā bandhaḥ, yūpe niyojanaṃ saṃjñapanaṃ viśasanam ityevamādayaḥ. te kiṃ sarveṣām agnīṣomīyasavanīyānubandhyānām, uta agnīṣomīyasya savanīyasya vā{*3/588*}, utāgniṣomīyasyaiveti. kiṃ prāptam? aviśeṣat, sarvapaśūnām. katham aviśeṣaḥ? jyotiṣṭomaprakaraṇe sarve paśavaḥ samāmnātāḥ, tatprakaraṇāpannatvāt sarve paśudharmāḥ{*3/589*} saṃbadhyante, na caiṣāṃ tatra kaścid viśeṣaḥ. evaṃ prāpte brūmaḥ - savanīyasyaite dharmāḥ bhaveyuḥ, tulyaḥ sarveṣāṃ paśuvidhiḥ syāt, yadi prakaraṇe viśeṣo na bhavet. bhavati tu prakaraṇe viśeṣaḥ, savanīyānāṃ prakaraṇe paśudharmāḥ samāmnātāh, āgneyaḥ paśur agniṣṭoma ālabhyaḥ, āgneyo hy agniṣṭomaḥ. aindrāgnaḥ paśur ukthya ālabhyaḥ, aindrāgnāni hy ukthyāni. aindro vṛṣṇiḥ ṣoḍaśiny ālabhyaḥ, aindro vai vṛṣṇir aindraḥ ṣoḍaśī. sārasvatī meṣy atirātra ālabhyā, vāg vai sarasvatī [374]{*3/590*} iti{*3/591*} prakṛtya paśudharmā āmnātāḥ, tasmāt savanīyasya prakaraṇād bhavitum arhati // ms_3,6.18 // notes: *{3/587: tait.s. 6.1.11.6}* *{3/588: e2,4: ca}* *{3/589: e2,4: paśudharmaiḥ}* *{3/590: e2: 4,511; e4: 4,592; e6. 1,252}* *{3/591: śpbr 4.2.5.14}* sthānāc ca pūrvasya // ms_3,6.19 // yad uktam - prakaraṇāt savanīyārthā iti, etad gṛhṇīmaḥ, kramāc cāgnīṣomīyasya. tasya hi krama aupavasathye 'hani samāmnātam, tasmād dvayor apīti. śvas tv ekeṣāṃ tatra prākśrutir guṇārthā // ms_3,6.20 // ekeṣāṃ śākhināṃ śvaḥ savanīyānām āmnānam, tad apekṣyeyam eṣāṃ guṇārthā punaḥśrutiḥ. kaḥ punar guṇaḥ? yad arthaiṣā śrutiḥ. ucyate - paśūn saṃkīrtya, yathā vai matsyo 'vidito janam avadhuute{*3/592*}, evam vaite{*3/593*} 'prajñāyamānā janam avadhunvata ity eṣām avijñāne doṣam abhidhāya, ebhiḥ kathaṃ savanāni paśumantītipraśnarūpakeṇa vapāpracāro guṇo vidhīyate, tad arthaiṣā śrutiḥ, vapāpracāreṇaikavākyatvāt. kim ataḥ? yady evam, na, savanīyānāṃ prakaraṇena paśudharmāḥ, kramād agnīṣomīyārthā eveti. kiṃ punas tac chva āmnānam? āśvinaṃ grahaṃ gṛhītvā trivṛtā yūpaṃ parivīyāgneyaṃ savanīyapaśum{*3/594*} upākarotīti. notes: *{3/592: e2,4: avadhūnute}* *{3/593: e2,4 om. vā}* *{3/594: e2,4: paśum, e6: savanīyaṃ paśum}* tenotkṛṣṭasya kālavidhir iti cet // ms_3,6.21 // naitad asti - kramād agnīṣomīyārthā eveti, prakaraṇāt savanīyārthāḥ, pūrvedyur evāmnānaṃ vidhānārtham, āśvinavākyaṃ kālaguṇavidhānārtham. katham? tena vapāpracāreṇokṛṣṭasya kāla eṣa vidhīyate, prātaḥsavane vapāpracāre codite sati paśvālambho 'pi tatraiva prapnoti. tatra kālāniyame prāpte, āśvinaṃ grahaṃ gṛhītveti kālamātraṃ vidhīyate. trivṛtā yūpaṃ [375]{*3/595*} parivīyopākarotīty{*3/596*} anuvādaḥ. itarathā hi{*3/597*} parivyāṇasya kālo vidhīyeta, upākaraṇasya ca. tatrānekaguṇavidhānād vākyaṃ bhidyeta. tasmāt savanīyārthāḥ paśudharmā iti. notes: *{3/595: e2: 4,514; e4: 4,796; e6: 253}* *{3/596: e2,4: parivīyopakarotīty}* *{3/597: e2,4 om. hi}* naikadeśatvāt // ms_3,6.22 // naitad evam, agnīṣomīyārthā evaite kramāt. āśvinakālaṃ hy āmnānaṃ vidhānārtham. guṇārtha etasmin vākyaṃ bhidyeta, na vidhānārthe. na hi vapāpracāreṇotkṛṣṭasya kālavidhiḥ saṃbhavati. ekadeśo hi vapādravyaṃ tena saṃnipātino vapāsaṃskārāt, utkarṣen nopākaraṇam. artheneti cet // ms_3,6.23 // āha - arthena tarhy{*3/598*} utkṛṣṭasya kālo vidhīyate. muṣṭinā pidhāya vapoddharaṇam āsīta ā vapāhomād iti śrūyate. pūrvedyur vapoddharaṇaṃ muṣṭinā pidhāya na śaknuyād etāvantaṃ kālamāsīnenāvasthātum, avaśyam āhāravihārādayas tena kartavyā iti. notes: *{3/598: e2,4: hi}* na śrutivipratiṣedhāt // ms_3,6.24 // naitad evam, śrutivipratiṣedho{*3/599*} bhaved evam, na ca śrutivipratiṣedhaḥ, tṛṇamuṣṭinā parṇamuṣṭinā vā pidhāyiṣyate. nanv āsta ity upaveśane bhavati. nāvaśyam upaveśana eva{*3/600*}, audāsīnye 'pi dṛśyate. tad yathā - gṛhyāṇi parigṛhyāste, kṣetrāṇi parigṛhyāsta ity anupadeśane 'pi bhavati, vyāpāranivṛttau. ihāpi tṛṇamuṣṭinā parṇamuṣṭinā vā pidhāya, ā vapāhomād udāsiṣyate. tasmād āśvinakālam āmnānaṃ vidhānārtham, na savanīyānāṃ prakaraṇe paśudharmāḥ, tasmān na savanīyārthāḥ. [376]{*3/601*} notes: *{3/599: e2,4: śrutivipratiṣedhe}* *{3/600: e2,4: upaveśenaiva}* *{3/601: e2: 4,519; e4: 4,802; e6: 1,253}* sthānāt tu pūrvasya saṃskārasya tad arthatvāt // ms_3,6.25 // nāsti savanīyānāṃ prakaraṇam ity evaṃ sati pūrveṇaiva hetunā sthānena pūrvasyāgnīṣomīyasya bhavitum arhati. saṃskāro 'yaṃ paśuyāgaprayuktaḥ, na jyotiṣṭomaprayuktaḥ, jyotiṣṭomaprayuktatve na viśeṣaḥ paśūnāṃ syāt. paśuyāgā api hi dharmān prayoktum apūrvatvāt samarthāḥ, prakaraṇavantaś ca. tasmāt kramād agnīṣomīyadharmā iti. liṅgadarśanāc ca // ms_3,6.26 // itaś ca paśyāmo 'gnīṣomīyārtāḥ paśudharmā iti. kutaḥ? liṅgadarśanāt. liṅgam asminn arthe bhavati, vapayā prātaḥsavane caranti, puroḍāśena mādhyaṃdine savana iti paśupuroḍāśaṃ darśayati. itarathā samānavidhāneṣu sarveṣu paśuṣv agnīṣomayor devatayoḥ saṃskārārthaḥ san puroḍāśaḥ sāmarthyād agnīṣomīyasya bhaven na savanīyasya, tayor devatayor abhāvāt, darśayati ca. tasmād agnīṣomīyārthā iti. acodanā guṇārthena // ms_3,6.27 // idaṃ padottaraṃ sūtram{*3/602*}. āha, nanu chidrāpidhānārthaḥ paśupuroḍāśaḥ. neti brūmaḥ, acodanā guṇārthena, tasya chidrāpidhānārthena na codanā, arthavādaḥ sa ity uktam. tasmād devatāsaṃskārārthaḥ, tasmād agnīṣomīyārthatve{*3/603*}, savanīye puroḍāśasya darśanam upapadyate, na sādhāraṇye. tasmād agnīṣomīyārthāḥ paśudharmā iti. [377]{*3/604*} notes: *{3/602: e1 gibt idaṃ padottaraṃ sūtram in klammern}* *{3/603: e2,4: tasyāgnīṣomīyārthatve}* *{3/604: e2: 4,521; e4: 4,805; e6: 1,254}* dohayoḥ kālabhedād asaṃyuktaṃ śṛtaṃ syāt // ms_3,6.28 // asti sāyaṃdohaḥ, tathāsti prātardohaḥ. santi tu dohadharmāḥ śākhāharaṇam, gavāṃ prasthāpanam, prasāvanam, godohanam ityevamādayaḥ. te kiṃ sāyaṃdohārthāḥ, utobhayārthā iti. kiṃ tāvat prāptam? dohayos tayor asaṃyuktaṃ dharmaiḥ śṛtaṃ bhavet. kasmāt? sāyaṃdohasya hi krama aupavasathye 'hani śākhāharaṇādīn samāmananti, tasminn evāhani sāyaṃdohaḥ. tasmāt kramāt sāyaṃdohārthā dohadharmā iti. prakaraṇāvibhāgād vā tatsaṃyuktasya kālaśāstram // ms_3,6.29 // prakaraṇaṃ hi sādhāraṇam, yathaiva dadhna evaṃ payasaḥ, kramāc ca prakaraṇaṃ balavattaram, tasmād ubhayārthā dohadharmāḥ. api ca, na sāyaṃdohasya pūrvedyur āmnānam. kva tarhi? uttaredyuḥ. katham? evam āmananti - aindraṃ dadhy amāvāsyāyām, aindraṃ payo 'māvāsyāyām iti{*3/605*}, amāvāsyāyāṃ hy ubhayaṃ{*3/606*} sāṅgaṃ codyate. sa eṣa sāyaṃdoho 'rthāt pūrvedyur anuṣṭhīyate, svabhāva eṣa dadhnaḥ, yat pūrvedyur upakrāntam aparedyur abhinirvartate. tasmāt sāyaṃdohasya krama āmātā ity etad eva tāvan nāsti. ata ubhayārthā dohadharmā iti. notes: *{3/605: tait.s. 2.5.4.1}* *{3/606: e2,4: ubhaye}* tadvat savanāntare grahāmnānam // ms_3,6.30 // asti jyotiṣṭomaḥ - jyotiṣtomena svargakāmo yajeta [378]{*3/607*} iti{*3/608*}. tatraindravāyavādyā grahāḥ prātaḥsavane daśa āmnātāḥ, tatra dharmā śrūyante - upopte 'nye grahāḥ sādyante, anupopte dhruvāḥ. daśāpavitreṇa grahaṃ samārṣṭīti. santy apare mādhyaṃdine savane, apare tṛtīyasavane grahāḥ. teṣu mādhyaṃdinīyeṣu tārtīyeṣu ca savaneṣu saṃdehaḥ{*3/609*} - kiṃ sarveṣu grahadharmāḥ kartavyāḥ, uta prātaḥsavane ye grahās teṣv iti. kiṃ prāptam? prātaḥsavanagraheṣu bhaveyuḥ, teṣāṃ hi krame{*3/610*} samāmnānāt{*3/611*} netareṣām. evaṃ prāpte brūmaḥ - savanāntare prātaḥsavanāt, mādhyaṃdine tṛtīyasavane ca grahāmnānaṃ tadvad eva bhavitum arhati. sarveṣāṃ hi tulyaṃ prakaraṇam, yatraite dharmāḥ samāmnātāḥ, vākyena grahamātrasya vidhīyante. kramāc ca vākyaprakaraṇe balīyasī. tasmāt sarvārthā grahadharmā iti. notes: *{3/607: e2: 4,522; e4: 4,807; e6: 1,255}* *{3/608: tait.s. 6.5.2.2}* *{3/609: e2,4: tārtīyasavanīyeṣu ca saṃdehaḥ}* *{3/610: e2,4: teṣāṃ hi krame}* *{3/611: e2,4: samāmnātā}* raśanā ca liṅgadarśanāt // ms_3,6.31 // asti jyotiṣṭome paśur agnīṣomīyaḥ - yo dīkṣito yad agnīṣomīyaṃ paśum ālabhata iti{*3/612*}. tatra raśanā śrūyate, raśanādharmāś ca - trivṛd bhavati, darbhamayī bhavati, prapiṣṭānāṃ{*3/613*} kartavyā ceti. tatra saṃdehaḥ - kim ete dharmā agnīṣomīyaraśanāyāḥ savanīyaraśanāyāś ca sādhāraṇāḥ, utāgnīṣomīyaraśanāyā eveti. kiṃ prāptam? prakaraṇād agnīṣomīyaraśanāyā iti. evaṃ prāpte brūmaḥ - ubhayoḥ sādhāraṇā iti. kutaḥ? liṅgadarśanāt, liṅgaṃ bhavati, evam āha - āśvinaṃ grahaṃ gṛhītvā trivṛtā yūpaṃ parivīyāgneyaṃ paśum{*3/614*} upākarotīti [379]{*3/615*} savanīyaparivyāṇe raśanāṃ darśayati, sā yadi sādhāraṇī, tata etad darśanam avakalpate. yady agnīṣomīyārthāḥ, tato 'prākṛtāt savanīyaparivyāṇān nivarteta. savanīye ca parivyāṇāntaraprākṛtam, yatra trivṛttvaṃ dṛśyate. katham? sa vai āśvinaṃ grahaṃ gṛhītvopaniṣkramya yūpaṃ parivyayatīti. tatra yadi na sādhāraṇī raśanā, vāsasā parivyāṇaṃ prāpnoti, raśaṇāṃ tu darśayati. tasmāt sādhāraṇī raśanā, tat sā-dhāraṇyāc ca taddharmā api sādhāraṇāḥ. tad etal liṅgād raśanāsādhāraṇyam. ko 'tra khalu nyāya iti. ucyate - prakaraṇād agnīṣomīyasya, vākyād yūpamātrasyeti. notes: *{3/612: tait.s. 6.1.11.6}* *{3/613: e2,4: pratiṣṭānāṃ}* *{3/614: e2,4: savanīyaṃ paśum}* *{3/615: e2: 4,524; e4: 4,809; e6: 1,255}* ārācchiṣṭam asaṃyuktam itaraiḥ saṃnidhānāt // ms_3,6.32 // dūrād yac chiṣyate jyotiṣṭomasya, yathaupasadānuvākyākāṇḍe 'ṃśvadābhyau{*3/616*}. tatra saṃdehaḥ - kiṃ jyotiṣṭomasamāmnātā grahadharmāḥ kartavyāḥ, uta neti. kiṃ prāptam? na kartavyāḥ, asaṃnidhānāt, yathā - payasā maitrāvaruṇaṃ śrīṇātīti{*3/617*} vacanāt, maitrāvaruṇasyaiva śravaṇam, na sarveṣām. evam idam api dharmajātaṃ prakaraṇasthānām eva, na sarveṣām iti. notes: *{3/616: e2,4: 'śvadābhyau}* *{3/617: tait.s. 6.4.8.2}* saṃyuktaṃ vā tadarthatvāc cheṣasya tannimittatvāt // ms_3,6.33 // saṃyuktaṃ vā dharmaiḥ, evaṃjātīyakaṃ syāt, aprakaraṇastham api. kutaḥ? yataḥ prakaraṇād vākyaṃ balīyaḥ. nanv anyatra kriya[380]{*3/618*}māṇā jyotiṣṭomasya nopakuryuḥ. ucyate - upakariṣyanti, aṃśvadābhyayos tadarthatvāj jyotiṣṭomārthatvāc{*3/619*} cheṣo 'yaṃ grahadharmaḥ, grahanimitto jyotiṣṭomasyopakārakaḥ. yāvān graho jyotiṣṭomasyopakaroti, tasya sarvasya bhavitum arhati. tasmād aṃśvadābhyayor api grahadharmāḥ kartavyā iti. notes: *{3/618: e2: 4,525; e4: 4,811; e6: 1,256}* *{3/619: e1 gibt jyotiṣṭomārthatvāc in klammern}* nirdeśād vyavatiṣṭheta // ms_3,6.34 // yad uktam - yathā maitrāvaruṇaṃ payasā śrīṇātīti, tad yuktam, śrayaṇe vacanāt, prakaraṇaṃ bādhitvā vyavasthānam. iha tu viparītam, tatra sarveṣu graheṣu prakaraṇam, viśiṣṭeṣu vākyam. iha tu sarveṣu graheṣu vākyam, viśiṣṭeṣu prakaraṇam. tasmād aprakaraṇasthasyāpi dharmā iti. agnyaṅgaprakaraṇe tadvat // ms_3,6.35 // anārabhyāgnim ucyate - citriṇīr upadadhāti, vajriṇīr upadadhāti{*3/620*}, bhūteṣṭakā upadadhātīti{*3/621*}. santi tu prakaraṇe, iṣṭakādharmāḥ, akhaṇḍām akṛṣṇalām iṣṭakāṃ kuryād iti. tatha bhasmanā iṣṭakāḥ saṃyujyād iti. tatra saṃdehaḥ - kim aprakaraṇe samāmnātānām ime dharmāḥ kartavyāḥ, uta neti. kiṃ prāptam? na kartavyāḥ. kutaḥ? asaṃnidhānād, iti prāpte, ucyate - agnyaṅgam evaṃjātīyakaṃ tadvad eva syāt, yadvad grahāḥ. prakaraṇād dhi vākyaṃ balavat. amūṣāṃ ceṣṭakānām agnyarthatvāt. [381]{*3/622*} notes: *{3/620: tait.s. 5.7.3.1}* *{3/621: tait.s. 5.6.3.1}* *{3/622: e2: 4,526; e4: 4,813; e1: 1,257}* naimittikam atulyatvād asamānavidhānaṃ syāt // ms_3,6.36 // jyotiṣṭome śrūyate - sa yadi rājanyaṃ vā{*3/623*} vaiśyaṃ vā yājayet, sa yadi somaṃ vibhakṣayiṣet, nyagrodhastibhīr āhṛtya tāḥ saṃpiṣya dadhany unmṛjya tamasmai bhakṣaṃ prayacchen na somam iti. jyotiṣṭome santi somadharmāḥ, mānam upāvaharaṇaṃ krayo 'bhiṣava ityevamādayaḥ. tatra saṃdehaḥ - kiṃ samānavidhānā ime dharmāḥ somasya phalacamasya ca, uta somadharmāḥ, phalacamasasya tu tadvikāratvād iti. guṇakāmānāṃ pravṛttir vā prayojanam adhikaraṇacintāyāḥ{*3/624*}. kiṃ prāptam? samānavidhānāḥ prakaraṇāvibhāgād iti prāpte, ucyate - naimittikam evaṃjātīyakaṃ asamānavidhānaṃ{*3/625*} syāt. kutaḥ? atulyatvāt, atulyaḥ somena phalacamasaḥ, somo nityavad āmnātāḥ, phalacamaso naimittikaḥ. kim ataḥ? yady evam, dharmā api nityavad āmnātāḥ na śakyā anityavat kartum. yadi sādhāraṇāḥ, tatrānārabhyo 'rtho vidhīyeta. api ca naimittikaḥ phalacamasaḥ sa somadharmān gṛhṇāti, tatra dharmāḥ sādhāraṇāḥ santo dviruktā ity ucyeran. tasmād asamānavidhānāḥ. notes: *{3/623: e2,4 om. vā}* *{3/624: e1 gibt guṇakāmānāṃ pravṛttir vā prayojanam adhikaraṇacintāyāḥ in klammern}* *{3/625: e2,4: evaṃjātīyakasamānavidhānaṃ}* pratinidhiś ca tadvat // ms_3,6.37 // asti pratinidhiḥ, śrute dravye 'pacarati, yathā vrīhiṣv apacaratsu nīvārāḥ. tatra saṃdehaḥ - kiṃ nīvārāḥ samānavidhānāḥ, uta neti. kiṃ prāptam? pratinidhiś ca tadvat, yathā naimi[382]{*3/626*}ttikaṃ nityenāsamānavidhānam, evaṃ pratinidhiḥ, atulyatvāt. kātulyatā? vrīhīṇāṃ vihitāḥ, na nīvārāṇām. iyam atulyatā, vrīhīṇāṃ vihitāḥ, nīvārāṇām arthāpattyā bhavanti. notes: *{3/626: e2: 4,528; e4: 4,816; e6: 1,257}* tadvat{*3/627*} prayojanaikatvāt // ms_3,6.38 // naitad asti - asamānavidhānaḥ pratinidhir iti, tadvat syāt, yadvac chrutaḥ, na prakṛtivikārabhāvaḥ. kutaḥ? vrīhitvaṃ hi vrīhidharmāṇāṃ vrīhivyaktau nimittam. na ca vrīhitvasya sthāne nīvāratvaṃ bhavatīti śrūyate, tasmān na prakṛtivikārabhāvaḥ. kathaṃ tarhi nīvāreṣu dharmā bhavantīti. ucyate -yā vrīhitvena paricchinnā vrīhivyaktayaḥ, nīvāreṣu tāḥ santi. tāsām arthena te dharmāḥ kriyante, tāsāṃ ca vyaktīnām anyāsāṃ ca vrīhigatānāṃ tulya eṣa vidhiḥ. kā tulyatā? ubhaye 'pi vrīhitvalakṣitā iti. tasmāt samānavidhānā iti. notes: *{3/627: e2,4: na tadvat}* aśāstralakṣaṇatvāc ca // ms_3,6.39 // itaś ca na pratinidheḥ śrutena saha prakṛtivikārabhāvaḥ. kutaḥ? arthalakṣaṇatvāt, arthād dhi pratinidhiḥ kriyate. na cārthenaitad avagantuṃ śakyate, vrīhitvasya sthāne nīvāratvaṃ bhavatīti. tasmān na pratinidheḥ śrutena saha prakṛtivikārabhāvo bhavatīti. niyamārthā guṇaśrutiḥ // ms_3,6.40 // atha yaḥ śrutaḥ pratinidhiḥ, tatra kiṃ sāmānavidhyam uta na [383]{*3/628*} iti. yathā - yadi somaṃ na vindeta pūtīkān abhiṣuṇuyād iti{*3/629*}. asāmānavidhyam iti brūmaḥ, aśrutād dhy etad viparītam. evaṃ prāpta ucyate - niyamārthā guṇaśrutiḥ, atrāpy arthalakṣaṇa eva pratinidhiḥ, some 'vidyamāne somasadṛśaṃ dravyaṃ prāptam. tatra susadṛśe dravye prāpta īṣatsadṛśaṃ niyamyate. anyasmin pratinidhātavye 'nyat pratinidhīyate śrutasya sthāne. na yāgadravyatvena. notes: *{3/628: e2: 4,530; e4: 4,818; e6: 1,258}* *{3/629: pubr 9.5.3}* saṃsthās tu samānavidhānāḥ prakaraṇāviśeṣāt // ms_3,6.41 // asti jyotiṣṭomaḥ, tatra saṃsthāḥ samāmnātā agniṣṭomaḥ, ukthyaḥ, ṣoḍaśī, atirātra iti. tatra dīkṣaṇīyādayo dharmāḥ. teṣu saṃdehaḥ - kiṃ sarvasaṃsthaṃ jyotiṣṭomaṃ prakṛtya dīkṣaṇīyādayo dharmā uktāḥ, utāgniṣṭomasaṃsthyam{*3/630*} abhipretyeti. kiṃ prāptam? sarvasaṃsthāsu samānaṃ vidhānam. kutaḥ? prakaraṇāviśeṣāt, nāsti prakaraṇe viśeṣaḥ, yena jñāyetāgniṣṭomasaṃsthaṃ prakṛtyeti. tasmāt samānavidhānāḥ saṃsthā iti. notes: *{3/630: e2,4,6: utāgniṣṭomasaṃsthām}* vyapadeśaś ca tulyavat // ms_3,6.42 // tulya iva prakaraṇe vyapadeśo bhavati - yady agniṣṭomo juhoti, yady ukthyaḥ paridhimanakti, yady atirātra etad eva yajur japan havirdhānaṃ pratipadyeteti sarvāvasthasya viśeṣavacanād avagamyate. yadi api sāmānyam, tad api sarvāvasthasyaiveti. yadi hi na{*3/631*} samānaṃ vidhānam, agniṣṭomasaṃsthasyaiva [384]{*3/632*} syāt. nehāgniṣṭomaṃ saṃkīrtayet, asaṃkīrtyamāne 'pi dharmasaṃbandho bhavatīti, sarvāvasthasya kīrtanāt sarvāvasthaprakaraṇam{*3/633*} ity avagacchāmaḥ. api ca śrūyate - āgneyam ajam agniṣṭoma ālabheta, aindrāgnaṃ dvitīyam ukthye, aindraṃ vṛṣṇiṃ tṛtī-yaṃ ṣoḍaśinīti dvitīyasya tṛtīyasya ca darśanaṃ sāmānavidhye ghaṭate. ukthye hi dve nimitte staḥ, agniṣṭomastotram ukthyastotraṃ ceti, tatra dvau naimittikāv āgneyaḥ paśuḥ, aindrāgnaś ceti tena dvitīyadarśanaṃ tatra yujyate. evaṃ ṣoḍaśiny atirātre ca. prakṛtivikārabhāve tu pratyakṣaśrutair aindrāgnādibhir atideśena prāpta āgneyo bādhyeta. tatra dvitīyādidarśanaṃ nopapadyeta. bhavati ca. tasmāt sarvāvasthasya jyotiṣṭomasya dīkṣaṇīyādayo dharmā iti. notes: *{3/631: e2 und 4 geben na in klammern}* *{3/632: e2: 4,532, e4: 4,821; e6: 1,259}* *{3/633: e2,4: sarvāvasthasya prakaraṇam}* vikārās tu kāmasaṃyoge sa nityasya{*3/634*} samatvāt // ms_3,6.43 // naitad asti, samānavidhānā iti. kiṃ tarhy ukthyādayaḥ saṃsthāvikārabhūtāḥ syuḥ, agniṣṭomasaṃsthyamurīkṛtya{*3/635*} dīkṣaṇīyādayo dharmāḥ samāmnātāḥ. kutaḥ? ukthyādīnāṃ kāmasaṃyogena śravaṇāt. paśukāma ukthyaṃ gṛhṇīyāt, ṣoḍaśinā vīryakāmaḥ stuvīta, atirātreṇa prajākāmaṃ yājayed iti. kāmyo guṇaḥ śrūyamāṇo nityam arthaṃ vikṛtya niviśate. katham? guṇād evaṃjātīyake kāmye phalanirvṛttiḥ, paśukāma ukthyaṃ gṛhṇīyāt, na jyotiṣṭomakāma ukthyagrahaṇakāmo vā, yathā paśavo bhavanti, tathā gṛhṇīyād ity arthaḥ. katham iti. tatrāvaśyam itikartavyatāpekṣitavyā, saṃnidhānān nityasyetikartavyatayeti gamyate. kathaṃ punar yeyam itikartavyatā, sā nityasyety avadhāryate, [385]{*3/636*} na punar asyaiva kāmyasya, sādhāraṇī veti. ucyate - yatra yatra guṇe kāmo bhavati, tatra tatra kriyāyāṃ sādhyamānāyāṃ nānyathā. sā tatretikartavyatā, yāntikam upanipatati, sā sādhanasya vā sādhyasya veti saṃdihyamānā sādhyasya bhavitum arhati. nāsau sādhyasyābhavantī sādhanena saṃbadhyate, evaṃ hi sa itikartavyatāviśeṣaś codyate, anena sādhane{*3/637*} sādhakam upakuryād{*3/638*} iti. na cāsti sa prakāraḥ, yenāsādhyamānāyāṃ kriyāyāṃ tena sādhakaḥ kṛto bhavet. tasmāt sādhakasyāpītikartavyatāviśeṣam abhyupagacchatā, sādhyasyāpīty etad abhyupagamanīyam, sādhyaś ca jyotiṣṭomaḥ, sādhikāḥ saṃsthāḥ, tasmāj jyotiṣṭomasya tāvat setikartavyateti siddham. atha kasmān na sādhāraṇī? nityavad āmnānāt, yadaiva jyotiṣṭomaḥ, tadaiva dīkṣā. yadā tu jyotiṣṭome paśukāmaḥ, tadokthyasaṃsthāḥ, sarvadā jyotiṣṭome dharmāḥ kartavyāḥ, ekadokthyasaṃsthāḥ, tatra sarvadā jyotiṣṭomasya dharmāḥ kartavyāḥ, te cokthyādisaṃsthasyārtheneti pūrvam uttareṇa virudhyate, yadi sarvadā nokthyādīnām arthena. athokthyādīnām arthena na sarvadā, ubhayaṃ viprati-ṣiddham. tasmān na sādhāraṇī. nityavad āmnānaṃ ca yady anityasya syāt, nityavad āmnānaṃ tad anityaṃ kriyeta, tatra nityavad āmnānaṃ bādhyeta. tasmān nityasaṃsthasya jyotiṣṭomasya, na kāmyasyokthyādisaṃsthasyeti. notes: *{3/634: e2,4: sa nityasya}* *{3/635: e2,4: saṃsthyamūrīkṛtya}* *{3/636: e2: 4,541; e4: 4,826; e1: 1,259}* *{3/637: e2,4: sādhanaṃ}* *{3/638: e2,4: kuryād}* api vā dviruktatvāt prakṛter bhaviṣyantīti // ms_3,6.44 // nanv agniṣṭomasaṃsthāpi kāmyā śrūyate. dve hi tatrāmnāte{*3/639*}, ekaṃ nityavat, ekaṃ kāmyam, tatra dvayor vākyayoḥ sāmarthyān nitya eva sakāmo bhaviṣyati. nityatāvidhāto [386]{*3/640*} nāstīty agniṣṭomasaṃsthasya jyotiṣṭomasya dīkṣaṇīyādayo dharmā bhaviṣyantīti. notes: *{3/639: e2,4: tatrāmnāne}* *{3/640: e2: 4,544; e4: 4,826; e1: 1,260}* vacanāt tu samuccayaḥ // ms_3,6.45 // atha yad uktam - dvitīyatṛtīyadarśanaṃ samānavidhitve 'vakalpate, nānyatheti, vacanaṃ tad bhaviṣyati, na darśanam. aindrāgna ukthye dvitīyo vidhīyate, tathaindraḥ ṣoḍaśini tṛtīyaḥ. pratiṣedhāc ca pūrvaliṅgānām // ms_3,6.46 // itaś ca paśyāmaḥ prakṛtivikārabhāva iti. kutaḥ? pratiṣedhāt pūrvaliṅgānām - yady agniṣṭomo juhoti, yady ukthyaḥ paridhimanakti na juhotīti homābhāvadarśanaṃ na syāt. prāpte nimitte vacanaprāmāṇyāt sāmānavidhye. guṇaviśeṣād ekasya vyapadeśaḥ // ms_3,6.47 // atha yad uktam - vyapadeśa iti. ekasyaivādhikṛtasya yathoktena nyāyenāyam anadhikṛtena guṇena vyapadeśaḥ. agniṣṭomagrahaṇaṃ cānuvāda iti. [387]{*3/641*} notes: *{3/641: e2: 4,547; e4: 4,836; e6: 1,261}* prakaraṇaviśeṣād asaṃyuktaṃ pradhānasya // ms_3,7.1 // sto darśapūrṇamāsau, tatra barhir barhir dharmāś ca, tathā vedir vedidharmāś ca. tatra saṃdehaḥ - kiṃ barhirādayo barhirādidharmāś ca pradhānasyotāṅgapradhānānām iti. kiṃ tāvat prāptam? prakaraṇaviśeṣād asaṃyuktaṃ pradhānasya, pradhānasya evaṃjātīyakā dharmāḥ. kasmāt? prakaraṇaviśeṣāt, pradhānānāṃ hi prakaraṇaṃ nāṅgānām, prakaraṇena caiṣāṃ saṃbandhaḥ, tasmāt pradhānasya. sarveṣāṃ vā śeṣatvasyātatprayuktatvāt // ms_3,7.2 // sarveṣāṃ vāṅgapradhānānām ime dharmāḥ, nātra śeṣatvaṃ prakaraṇād bhavati, upakāralakṣaṇaṃ hi tat. yad yasyopakaroti, tat tasya śeṣabhūtam, sarveṣāṃ cāṅgapradhānānām ime dharmā upakurvanti. katham avagamyate? vākyāt, vedyāṃ havīṃṣy āsādayatīti havirmātraṃ vākyād gamyate, pradhānahavīṃṣi prakaraṇāt. vākyaṃ ca prakaraṇād balīyaḥ, tasmād barhiṣi havīṃṣy āsādayatīti. āha yadi prakaraṇaṃ vākyena bādhyate, loke 'pi barhiṣām ime dharmā uktā bhavanti. tatra ko doṣaḥ? sarvatra dharmāḥ kartavyāḥ prāpnuvanti. ucyate - prakaraṇād darśapūrṇamāsayor upakārakā eveti gamyate. tasmāl laukikeṣu na kartavyāḥ. evaṃ ced aṅgāny api na darśapūrṇamāsaśabadakāni, tasmāt teṣv api na prāpnuvanti. ucyate - yady apy aṅgāni na darśapūrṇamāsa[388]{*3/642*}śabdakāni, darśapūrṇamāsayor upakārakāṇi, eṣu kriyamāṇā dharmā darśapūrṇamāsayor upakariṣyanti. tasmād aṅgapradhāneṣu kartavyā iti. notes: *{3/642: e2: 4,549; e4: 4,838; e6: 1,261}* ārād apīti cet // ms_3,7.3 // piṇḍapitṛyajñe 'pi barhir dharmair yujyeta, so 'pi dāte barhiṣi vartate, tasya cāpi barhiṣāsti prayojanam. tad apy ārāc chiṣṭadharmavat syāt. na tad vākyaṃ hi tadarthatvāt // ms_3,7.4 // na tasya barhir etair dharmair dharmavat, vākyaṃ hy ekaṃ darśapūrṇamāsābhyāṃ saha dharmāṇām, tena darśapūrṇamāsayor upakārakā dharmāḥ, yad darśapūrṇamāsārtham, tatra prāpnuvanti, nānyatra. tasmāt piṇḍapitṛyajñabarhiṣo na bhaviṣyanti. liṅgadarśanāc ca // ms_3,7.5 // liṅgaṃ bhavati, evam āha - sa vai dhruvām evāgre 'bhidhārayati, tato hi prathamāvājyabhāgau yakṣyan bhavatīty abhidhāraṇasyājyabhāgārthatāṃ darśayati. phalasaṃyogāt tu svāmiyuktaṃ pradhānasya // ms_3,7.6 // jyotiṣṭome keśaśmaśruṇor vapanaṃ payovratāni tapaś cāmnātāni. teṣu saṃdehaḥ - kim aṅgapradhānārthāny uta pradhānārthāni? kiṃ tāvat prāptam? aṅgapradhānārthānīti pūrveṇa nyāyena prāptam. [389]{*3/643*} evaṃ prāpte brūmaḥ - svāmiyuktam etat, tasmāt pradhānasya. kasmāt? phalasaṃyogāt, puruṣasya yogenāyaṃ saṃbandhaḥ, yāgo 'pūrvasya dātā, puruṣaḥ pratigrahītā. nanv aparo 'py asti saṃbandhaḥ, yāgo nirvartyaḥ, puruṣo 'bhinirvartaka iti. phalena tu saṃbandho bhaviṣyatīty evam arthaḥ puruṣaḥ śrūyate. na hi yāgaṃ sa sādhayati, yāgaḥ sattayā saṃbhantsyata iti. kim iti tarhi nirvartayataḥ phalaṃ bhavatīti. saṃskārāś ca saṃskurvantīty ucyante. yat tasya saṃskartavyasya prayojanam, tatra sāmarthyaṃ janayantīti. phalaṃ ca grahītuṃ puruṣasya prayojanam, na yāgam abhinirvartayitum. tasmād ye puruṣasaṃskārās te puruṣaṃ phalapratigrahaṇasamarthaṃ kurvanti, na yāganirvṛttisamartham. āha, yadi yāganirvṛttau na sāmarthyaṃ janayanti, kathaṃ tarhi yāgadharmās te bhavanti. ucyate - yāgasya svārthaṃ sādhayataḥ sāhāyye vartante. kaś ca tasya svārthaḥ? yad asya kartā phalena saṃbadhyate. tasmāt svāmisaṃskārāḥ pradhānārthā iti. notes: *{3/643: e2: 4,552; e4: 4,844; e6: 1,262}* cikīrṣayā ca saṃyogāt // ms_3,7.7 // jyotiṣṭome śrūyate - ṣaṭtriṃśatprakamā prācī caturviṃśatir agreṇa triṃśaj jaghaneneyati śakyāmaha iti{*3/644*}. tatra saṃdehaḥ - kim eṣā vedir aṅgapradhānārthā, uta pradhānārtheti. kiṃ tāvat prāptam? cikīrṣayā ca saṃyogāt pradhānārtheti. kā cikīrṣā? iyati śakṣyāmaha iti. yac cikīrṣitam, tasyārthenaiṣā śrūyate - śakṣyāmahe 'syāṃ kartum iti pradhānaṃ ca tasya cikīrṣitam, nāṅgāni. pradhānaṃ hi phalavan nāṅgāni. [390]{*3/645*} āha yady aṅgāni na cikīrṣitāni, kim arthaṃ kriyanta iti. ucyate - acikīrṣitāny apy aṅgāni kriyante, yady api tāni na cikīrṣyante, tathāpi tair acikīrṣitair anyāc cikīrṣyate. tasmāt tāni kriyanta iti, yac cikīrṣitam, tasya vediḥ. tasmāt pradhānārtheti, sthitaṃ tāvad aparyavasitam{*3/646*}. notes: *{3/644: vgl. tait.s. 6.2.4.5}* *{3/645: e2: 4,553; e4: 4,848; e6: 1,263}* *{3/646: e1 gibt sthitaṃ tāvad aparyavasitam in klammern}* tathābhidhānena // ms_3,7.8 // sto darśapūrṇamāsau, tatra śrūyate - caturhotrā paurṇamāsīm abhimṛśet, pañcahotrā amāv āsyām iti{*3/647*}. tatra saṃdehaḥ - kim aṅgapradhānārtham abhimarśanam, uta pradhānārtham iti. kiṃ tāvat prāptam? pradhānārtham iti, pradhānanāmadheyaṃ caitat{*3/648*}, paurṇamāsy amāvāsyeti ca. tasmāt pradhānasyābhimarśanam iti. notes: *{3/647: mait.s. 1.9.1}* *{3/648: e2,4: ca tat}* tad yukte tu phalaśrutis tasmāt sarvacikīrṣā syāt // ms_3,7.9 // sthitād uttaram{*3/649*}. yad uktam - pradhānaṃ cikīrṣitaṃ nāṅgāni, tasmāt pradhānasya vedir iti. tan na, tad yukte phalaśrutiḥ, sāṅgāt phalaṃ śrūyate, tasmāt sāṅgaṃ cikīrṣitam. yady apy aṅgāni na cikī[391]{*3/650*}rṣitāni, tathāpi vedyāṃ kartavyāni. anyathā na sāṅgaṃ vedyāṃ kṛtaṃ bhavati. notes: *{3/649: e1 gibt sthitād uttaram in klammern}* *{3/650: e2: 4,554; e4: 4,850; e6: 1,263}* guṇābhidhānāt sarvārtham abhidhānam // ms_3,7.10 // yad uktam - pradhānanāmatvāt paurṇamāsīśabdasyāmāvāsyāśabdasya ca, pradhānahaviṣām abhimarśanam iti. naitad evam, aṅgahaviṣām apy abhimaṛśanaṃ syāt. kutaḥ? guṇābhidhānāt, guṇo 'bhimarśanam ity abhidhānaṃ bhavati. katamat tadabhidhānam? yat guṇo 'bhimarśanam iti brūte. paurṇamāsīm amāvāsyām iti ca dvitīyāntaṃ paurṇamāsyartham abhimarśanaṃ kartavyam, amāvāsyārtham abhimarśanaṃ kartavyam iti, ato yatra yatra kriyamāṇaṃ paurṇamāsyām amāvāsyāyāṃ vopakaroti, tatra tatra kartavyam. yad yat paurṇamāsyām amāvāsyāyāṃ vābhisaṃbadhyate, sāksāt, praṇāḍyā vā, tatra tatra kriyamāṇaṃ tayor upakaroti. tasmāt pradhānahaviṣām aṅgahaviṣāṃ ca kartavyam iti. dīkṣādakṣiṇaṃ tu vacanāt pradhānasya // ms_3,7.11 // jyotiṣṭome dīkṣāḥ śrūyate - tisro dīkṣā iti, tathā dakṣiṇāḥ śrūyante - tasya dvādaśaśataṃ dakṣiṇā iti. tatra saṃdehaḥ - kiṃ dīkṣādakṣiṇam aṅgapradhānārtham, uta pradhānārtham iti. kiṃ prāptam? puruṣāṇām aṅgapradhānārthatvād dīkṣādakṣiṇasyāṅgapradhānārthateti. evaṃ prāpte brūmaḥ - dīkṣādakṣiṇaṃ pradhānasya. kutaḥ? vacanāt, vacanaṃ hi bhavati, dīkṣāḥ somasya, dakṣiṇāḥ somasyeti, na hi vacanasya [392]{*3/651*} atibhāro nāma kvacit. tasmād dīkṣādakṣiṇaṃ vacanāt somasyeti. notes: *{3/651: e2: 4,556; e4: 4,853; e6: 1,264}* nivṛttidarśanāc ca // ms_3,7.12 // nivṛttiṃ dīkṣāṇāṃ darśayati. katham? adhvaryo yat paśunāyākṣīratha kāsya dīkṣeti yat ṣaḍḍhotāraṃ juhoti sāsya dīkṣeti, asatyām api dīkṣāyāṃ vacanaṃ bhavati. tasmād aṅgānāṃ dīkṣādakṣiṇam iti. tathā yūpasya vediḥ // ms_3,7.13 // asti jyotiṣṭome paśur agnīṣomīyaḥ - yo dīkṣito yad agnīṣomīyaṃ paśum ālabhata iti{*3/652*}. tatra yūpaṃ prakṛtya śrūyate - vajro vai yūpo yad antarvedi muniyāt tan nirdahet, yad barhirvedy anavaruddhaḥ syād ardham antarvedi minoty ardhaṃ bahirvedy anavaruddho bhavati, na nirdahatīti. tatra saṃdehaḥ - kim antarvedīti yūpāṅgabhāvena vedir upadiśyate, utārdham antarvedy ardhaṃ bahirvedīti deśalakṣaṇārtham ucyata iti. kathaṃ yūpāṅgabhāvena kathaṃ vā deśalakṣaṇeti. yadi yūpārdhasya vedyantarasya ca saṃbandho vivakṣitaḥ, evaṃ vedisaṃbaddho yūpaḥ kartavyaḥ, tato yūpāṅgabhāvena. atha yasmin deśe mīyamānasyārdhaṃ vedyabhyantare 'rdhaṃ ca bahiḥ, sa deśa upadiśyate, tato deśalakṣaṇā. kiṃ prāptam? tathā yūpasya vediḥ, yathā dīkṣādakṣiṇaṃ pradhānasya, tathā yūpasya vediḥ, tathā yūpo mātavyaḥ, tathā mīyamānasya [393]{*3/653*} ardhaṃ vedyabhyantare bhavati. evaṃ vediśrutir apy anugrahīṣyate, itarathā vediśabdo lakṣayed deśam, śrutilakṣaṇāviṣaye śrutir nyāyyā na lakṣaṇā. tasmād yūpāṅgabhāvena vedir nirdiśyate. notes: *{3/652: tait.s. 6.1.11.6}* *{3/653: e2: 4,558; e4: 4,856; e6: 1,265}* deśamātraṃ vāśiṣyeṇaikavākyatvāt // ms_3,7.14 // deśāmātraṃ vā vediśabdena lakṣyate na vediyūpāṅgam{*3/654*}. kutaḥ? aśiṣyeṇaikavākyatvāt, ardham antarvedi minoty ardhaṃ bahirvedīty etenaikavākyatā yā, sā śāsitavyena, yadi deśalakṣaṇā, atha yūpāṅgabhāvena vedyā nirdeśaḥ, tato na śāsitavyo bahirvedinirdeśo{*3/655*} bhavati. vedyāṃ yūpasyāṅgabhāvenopadiśyamānāyām, ardhaṃ bahirvedīty etad uccāryamāṇaṃ na kasmiṃścid upakāre vartate. atha bahirvedideśam api yūpāṅgabhāvenopadiśet. vākyaṃ bhidyeta. tasmād yūpāṅgabhāvena vedyā nirdeśe bahirvediśabdaḥ sarvathā na śāsitavyaḥ. yadi tu deśalakṣaṇā, tato viśiṣṭe deśe lakṣyamāṇe 'vaśyavaktavyo bahirvediśabdo bhavati, anucyamāne vedyabhyantare yasmin kasmiṃś ca pradeśe yūpa iti gamyate. atha punar bahirvediśabde śrūyamāṇe, yatarasmin deśe mīyamānasyārdham antarvedy ardhaṃ bahirvedi, sa deśo lakṣayitum iṣṭo bhavati. sa ca bahirvediśabdena vinā na śakyate lakṣayitum ity, avaśyaṃ śāsitavyo bhavati. tasmād deśalakṣaṇeti. notes: *{3/654: e2,4: vedir yūpāṅgam}* *{3/655: e2,4: bahirvedideśo}* svāmidhenīs tad anvāhur iti havirdhānayor vacanāt sāmidhenīnām // ms_3,7.15 // jyotiṣṭome śrūyate - uta yat sunvanti sāmidhenīs tad anvāhur [394]{*3/656*} iti, havirdhānayor yasmin havirdhāne sunvanti, tat sāmidhenībhiḥ saṃbandhayed ity arthaḥ. tatra saṃdehaḥ - kiṃ sāmīdhenīnām aṅgabhāvena havirdhānaṃ codyate, havirdhānaviśiṣṭāḥ sāmidhenyo 'nuvaktavyāḥ, uta havirdhānenāmūṣām anūcyamānānāṃ deśo lakṣyata iti. kiṃ tāvat prāptam? sāmidhenīnām aṅgatvena havirdhānaṃ codyate - yasmin havirdhāne sunvanti, tat sāmidhenībhiḥ saṃbandhayed iti, tena havirdhānasaṃbaddhāḥ sāmidhenyo 'nuvaktavyā iti vacanāt sāmidhenyaṅgabhāve sati havirdhānaśrutir anugrahīṣyate. itarathā deśaṃ lakṣayed iti. tasmāt sāmidhenyaṅgaṃ havirdhānam. notes: *{3/656: e2: 4,560; e4: 4,861; e6: 1,265}* deśamātraṃ vā pratyakṣaṃ hy arthakarma somasya // ms_3,7.16 // deśalakṣaṇārthaṃ vaitad ucyate - yasmin sunvanti, tasmin deśe sāmidhenyo 'nuvaktavyā iti, pratyakṣaṃ hy arthakarma somasya tena kriyate. dakṣiṇe havirdhāne somam āsādayatīti{*3/657*}, somāsādanārthaṃ tāvad etad upādeyam. sāmidhenyo 'py agnisamindhanārtham upādeyā iti. iha tv etāvac chrūyate - yasya havirdhānasya samīpe sunvanti tatsaṃbaddhāḥ sāmidhenyo 'py{*3/658*} agnisamindhanārtham upādeyā{*3/659*} iti, tatra na jñāyate, kiṃ sāmidhenyaḥ saṃbaddhāḥ havirdhānasyopakurvanti? kiṃ havirdhānaṃ sāmidhenīnām iti. tad ucyate - sāmidhenyas tāvad dhavirdhānasya nopakurvanti, na hi tāvad vidhīyante, sāmidhenyo 'nuvaktavyā iti. kiṃ tarhi? havirdhānaviśeṣasaṃbandhas tāsāṃ vidhīyate, [395]{*3/660*} na cāvihitam aṅgaṃ bhavati. nāpy evaṃ vidhīyate, havirdhānamāsām anucyamānānām upādātavyaṃ saṃbandhayitum iti. kathaṃ tarhi? havirdhānīviśeṣasaṃbandhaḥ{*3/661*} sāmidhenīnāṃ śrūyate, havirdhānasaṃbandho{*3/662*} vidhīyate, na ca sāmidhenīsaṃbandho havirdhānasya prāptaḥ, yo viśeṣārtham anūdyeta. kena tarhi havirdhānasya saṃbandhaḥ? pratyakṣaṃ hy arthakarma somasya, na tu sāmidhenīkarma pratyakṣaṃ havirdhānasya. bhavati tu deśasya sāmidhenīsaṃbandhaḥ, apareṇa vedim iti hotur deśo lakṣitaḥ, sa uttarasya dakṣiṇasya vā havirdhānasya samāsannaḥ. tatra yat{*3/663*} sunvanti, tad anvāhur ity upapadyate vacanam. tasmād deśalakṣaṇārthaṃ havirdhānagrahaṇam. athaivam abhisaṃbandhaḥ kasmān na bhavati? yasmin havirdhāne sunvanti, tasya havirdhānasya sāmidhenīsaṃbandha iti. naivaṃ śakyam, evaṃ dvāv arthau vidhātavyau bhavataḥ, havirdhānasaṃbandho havirdhānaviśeṣasaṃbandhaś ca. tatra vākyaṃ bhidyate. tasmān naivam abhisaṃbandha iti. notes: *{3/657: e2,4: āsādayantīti}* *{3/658: e2,4 om. 'py}* *{3/659: e2 und 4 geben sāmidhenyo 'gnisamindhanārtham upādeyā in klammern}* *{3/660: e2: 4,561; e4: 4,863; e6: 1,266}* *{3/661: e2,4: havirdhānīviśeṣasaṃbandho 'tra}* *{3/662: e2,4: na havirdhānasaṃbandho}* *{3/663: e2,4: tat}* samākhyānaṃ ca tadvat // ms_3,7.17 // samākhyānaṃ ca tadvad eva bhavati, yathāsmābhir nyāya upadiṣṭaḥ - somārthaṃ havirdhānam iti. śāstraphalaṃ prayoktari tallakṣaṇatvāt tasmāt svayaṃ prayoge syāt // ms_3,7.18 // iha karmāṇy udāharaṇam - agnihotraṃ juhuyāt svargakāmaḥ, darśapūrṇamāsābhyāṃ svargakāmo yajeta, jyotiṣṭomena svargakāmo yajeteti. tatra saṃdehaḥ - kim etāni karmāṇi svayam [396]{*3/664*} anuṣṭhātavyāni, utātrotsargamātraṃ svayaṃ kuryāt, śeṣam anyaḥ svayaṃ vā, uta śeṣam anya eveti. kiṃ prāptam? svayaṃ prayoge syāt. kutaḥ? yataḥ svayaṃ prayuñjānasya phalaṃ bhavati. katham avagamyate? tallakṣaṇatvāt, śabdo 'syārthasya lakṣaṇam, svayaṃ prayuñjānasya phalaṃ bhavatīti. katamaḥ sa śabdaḥ? svargakāmo yajeteti, yaḥ svargaṃ kāmayate, sa evocyate, yāge kartā bhavan phalaṃ sādhayed iti. sāṅge ca kartā bhavan phalaṃ prāpnoti, tasmāt svayaṃ prayoge syāt. notes: *{3/664: e2: 4,563; e4: 4,867; e6: 1,267}* utsarge tu pradhānatvāc cheṣakārī pradhānasya, tasmād anyaḥ svayaṃ vā syāt // ms_3,7.19 // utsarge prādhānyam asti. katham? ya utsargaṃ karoti tena sarvaṃ kṛtaṃ bhavati. katham? parikraya utsargaḥ, tenānantāḥ sarvaṃ kurvanti. tasmād yaḥ parikrayaṃ karoti tena svayam eva sarvaṃ kṛtaṃ bhavati. tasmād utsargamātraṃ svayaṃ kuryāt, śeṣam anyaḥ svayaṃ vā. anyo vā syāt parikrayāmnānād vipratiṣedhāt pratyagātmani // ms_3,7.20 // śeṣasyānya eva syāt kartā. kutaḥ? parikrayasyāmnānatvāt. puruṣān atiprakāreṣu bahuṣu prāpteṣu parikrayo niyataḥ. tasmāt parikrayeṇānataiḥ sarve padārthāḥ kartavyā iti. vipratiṣeddhaś cātmani parikrayaḥ. yadi svayaṃ kuryāt, aparikrītena kṛtaṃ syāt, tatra parikrayāmnānānarthakyam, adṛṣṭārtho vā pratijñāyeta. tasmād anyaiḥ parikrītaiḥ śeṣāḥ padārthāḥ kartavyā iti. utsargaṃ tu svayaṃ kurvatā sarvaṃ svayaṃ kṛtaṃ bhavati. [397]{*3/665*} notes: *{3/665: e2: 4,566; e4: 4,875; e6: 1,268}* tatrārthāt kartṛparimāṇaṃ syād aniyamo 'viśeṣāt // ms_3,7.21 // tatra taiḥ parikrītaiḥ kartavyeṣv aniyamena kartṛparimāṇaṃ syāt. kutaḥ? aviśeṣāt, na kartṛparimāṇe viśeṣaḥ kaścid āmnāyate. arthena tatparimāṇam, yāvādbhir asāv itikartavyatā nirvartate, tāvato vṛṇīta{*3/666*}. notes: *{3/666: e2,4: vṛṇīteti, e6: vṛṇīte}* api vā śrutibhedāt pratināmadheyaṃ syuḥ // ms_3,7.22 // yāvanti kartṛnāmadheyāni karmāṇi śrūyante - tāvanto varītavyā bhidyante, tāni ca{*3/667*} nāmadheyaśravaṇāni. tān puro 'dhvaryur vibhajati, pratiprasthātā manthinaṃ juhoti, neṣṭā patnīm abhyudāyati{*3/668*}, unnetā camasān unnayatīti. tathā - prastotā prastauti, udgātodgāyati, pratihartā pratiharati, subrahmaṇyaḥ subrahmaṇyām āha, hotā prātaranuvākam anubrūte, maitrāvaruṇaḥ preṣyati, cānucāha, acchāvāko yajati, grāvastotrīyām anvāha. etāvadbhiḥ karmaṇi prayojanam, tena te 'vaśyam etāni yathāśrutāni kartuṃ varītavyāḥ, etad vyatirikto 'nyaḥ padārtho na vidyate. yo 'pi vākyena nopadiṣṭaḥ, sa samākhyayā gamyate. tasmād etāvato vṛṇīteti. notes: *{3/667: e2,4 om. ca}* *{3/668: e2,4: abhyudānayati}* ekasya karmabhedād iti cet // ms_3,7.23 // evaṃ cet pratijñāyate - etāvato vṛṇīteti. tan na, yo yas tatkarma kariṣyatīti saṃkalpate, sa sa tat tac chabdābhidheyo [398]{*3/669*} bhavati, eko 'pi bahūn padārthān kartuṃ bahubhir nāmadheyair ucyeta, tasmād aniyamaḥ. notes: *{3/669: e2: 4,567; e4: 4,878; e6: 1,268}* notpattau hi // ms_3,7.24 // naitad evam, utpattau puruṣāṇām, utpādyamāneṣu puruṣeṣu nāmadheyāni bhidyante - brāhmaṇaṃ{*3/670*} vṛṇīte, hotāram vṛṇīte, udgātāraṃ vṛṇīte, adhvaryuṃ vṛṇīta ityevamādi. tasmāt karmaṇi tair evaṃ nāmakaiḥ prayojanam, avaśyante varītavyāḥ. tasmād eṣāṃ varaṇe saṃkīrtanaṃ na vidhiḥ. prayojanasyābhāvan nānuvādaḥ. na vede tāvanto varītavyā iti brūyāt, anarthakam eva syāt. śaknoti cedaṃ pratyāyayituṃ saṃkhyāviśeṣam. tasmād yaḥ saṃkhyāviśeṣo eṣāṃ pratīyate tadartham etad vacanam. tasmāt ṣoḍaśa kartāro varītavyāḥ, somas{*3/671*} tāvat kartṛkaś ca syāt{*3/672*}. evaṃ darśapūrṇamāsayor api. notes: *{3/670: e2,4,6: brahmāṇaṃ}* *{3/671: e2,4 om. somas}* *{3/672: e2,4: ca somaḥ syāt}* camasādhvaryavaś ca tair vyapadeśāt // ms_3,7.25 // santi jyotiṣṭome camasādhvaryavaḥ - camasādhvaryūn vṛṇīteti. teṣu saṃdehaḥ - kim eṣām anyatamāḥ, utaitebhyo 'nya iti. kiṃ tāvat prāptam? etāvatāṃ saṃkīrtanād eṣām evānyatamāḥ. iti{*3/673*} prāpte brūmaḥ - camasādhvaryavaś cāpare bhaveyus tebhyo 'nya iti. kutaḥ? tair vyapadeśāt, taiḥ parigaṇitair eṣāṃ vyapadeśo bhavati - madhyataḥkāriṇāṃ camasādhvaryavaḥ, hotrakāṇāṃ camasādhvaryava iti. nanu ya eva prakṛtās te camasādhvaryavo bhaveyuḥ. neti brūmaḥ. kutaḥ? tair vyapadeśāt, madhyataḥkāriṇāṃ camasādhvaryavo [399]{*3/674*} hotrakāṇāṃ camasādhvaryava iti, ṣaṣṭhī saṃbandhe sati bhavati. ṛtvigbhis te vyapadiśyante, ṛtvijas teṣāṃ svāmino na yajamānaḥ, yajamānapuruṣebhyaś caite 'nya iti naḥ pratijñātam. na yajamānena camasādhvaryavaṃ{*3/675*} kartuṃ varītavyāḥ, ṛtvigbhis te varītavyā iti. api caiṣām utpattivākya eva bhedaḥ, camasādhvaryūn vṛṇīteti. notes: *{3/673: e2: saṃkīrtanād eṣām evam anyatamā iti, e4: saṃkīrtanādeśām evānyatamā iti}* *{3/674: e2: 4,569; e4: 4,882; e6: 1,269}* *{3/675: e2,4: camasādhvaryutvaṃ}* utpattau tu bahuśruteḥ // ms_3,7.26 // teṣv va saṃdehaḥ - kim aniyamaḥ, eko dvau bahavo vā, uta bahava eveti? aniyama iti prāpta ucyate - bahava iti. kutaḥ? utpattau bahuśruteḥ, camasādhvaryava ity eṣām utpattau bahuśrutir bhavati, tasmād bahava iti. daśatvaṃ liṅgadarśanāt // ms_3,7.27 // jyotiṣṭome santi camasādhvaryavaḥ{*3/676*}, te ca bahava ity uktam. kiyanto bahava iti saṃdehe trayaḥ, bahuvacanasāmarthyād iti prāpte brūmaḥ - daśatvaṃ liṅgadarśanāt. te daśa bhaveyuḥ, tathā hi liṅgaṃ jyotiṣṭomavikāre daśapeye śrūyate - daśa camasādhvaryavo daśa daśaikaikaṃ camasam anusarpantīti, etasmāt kāraṇād daśapeyo bhavatīti bruvan daśa camasādhvaryūn darśayati, yadi trayo bhaveyuḥ, etaddarśanaṃ nopapadyate. tasmāt trīn atītyaiṣā saṃkhyā, yadi ca daśa na bhaveyur nopapadyetaitaddarśanam. tasmād [400]{*3/677*} bhavanti daśa, daśa caiṣāṃ svāminaḥ. tasmāt prayojanabhāvād daśasaṃkhyopādīyate, tasyāṃ copādīyamānāyām aparāpi saṃkhyānugṛhyate, tenāpi daśa bhaveyuḥ. notes: *{3/676: e2,4: santi camasādhvaryavaḥ}* *{3/677: e2: 4,570; e4: 4,884; e6: 1,270}* śamitā ca śabdabhedāt // ms_3,7.28 // asti śamitā - śamitāram upanayīteti. sa kiṃ saṃkīrtitānām anyatamaḥ, utānyas tebhya iti. kiṃ prāptam? teṣāṃ varaṇe saṃkīrtanāt, teṣām anyatamaḥ, iti prāpte ucyate - śamitā ca śabdabhedāt, śabdo bhidyate, evaṃsaṃjñakenedaṃ karma kartavyam iti, tasmād evaṃsaṃjñaka utpādayitavyaḥ. asya saṃkīrtanāt saṃkhyāv vṛddhir gamyate, tasmād anyaḥ śamitā syāt. api ca - klomā cordhaṃ{*3/678*} vaikartanaṃ ca śamituḥ tad brāhmaṇāya dadyād yadbrāhmaṇaḥ syād ity{*3/679*} abrāhmaṇāśaṅkā bhavati, sā ṛtviji nopapadyate. notes: *{3/678: e2,4: cārdhaṃ}* *{3/679: ai.br. 7.1}* prakaraṇād votpattyasaṃyogāt // ms_3,7.29 // satyaṃ saṃkhyāvivṛddhir gamyate, na tūtpadyamāneṣu, yā tv anutpattis teṣu gamyate, tatraikasya karmabhedād ity evam apy avakalpate. yat tūktam - abrāhmaṇāśaṅkā bhavatīti, yajamānābhiprāyā sā, yady abrāhmaṇo yajamānaḥ syād iti. nanu yady abrāhmaṇaḥ syād iti prakṛtaḥ śamitā saṃbadhyate. ucyate - śamayatīti śamitā, yaugika eṣa śabdaḥ prakṛteṣv apy avakalpate. śāmitram apy ādhvaryave samāmnānād adhvaryuṇā kartavyam. [401] tasmāc chamanād adhvaryuḥ śamitā. evaṃ sati aprakṛto yajamānaḥ saṃbandhyate. upagāś ca liṅgadarśanāt // ms_3,7.30 // jyotiṣṭome santy upagā nāma, te śabdabhedāt saṃkhyāvivṛddhiṃ pratyāyayantīty adhvaryvādibhyo 'nya iti prāpte brūmaḥ - teṣām eva kecit syur iti. kasmāt? utpattau parigaṇanāt, yaugikakatvāc ca śabdasya. liṅgam idaṃ bhavati - nādhvaryur upagāyed iti, yady ebhyo 'nye bhaveyur nādhvaryuṃ pratiṣedhet. aprāptatvāt. yatas tu pratiṣedhati, ato 'vagachāmaḥ, utpattau saṃkīrtitānām evānyatama iti. vikrayī tv anyaḥ karmaṇo 'coditatvāt // ms_3,7.31 // asti somavikrayī, tatra saṃdehaḥ - sa kim adhvaryvādīnām anyatamaḥ, utaibhyo 'nya iti. kiṃ prāptam? teṣāṃ saṃkīrtanāt, teṣām anyatama iti prāpte brūmaḥ - vikrayī tv anyaḥ syād iti, vikrayo na codyate krayacodyate, tatrārthād vikrayaḥ, jyotiṣṭomasya ca padārthān kartum adhvaryvādaya utpādyante, na tu vikrayo jyotiṣṭomasya śrūyate. tasmān nādhvaryvādīnām anyatama iti. [402]{*3/680*} notes: *{3/680: e2: 4,572; e4: 4,891; e6: 1,271}* karmakāryāt sarveṣām ṛtviktvam aviśeṣāt // ms_3,7.32 // ya ete puruṣā jyotiṣṭomasya śrūyante, te kiṃ sarva eta ṛtvijaḥ, uta kecid eṣām iti. kiṃ prāptam? sarve. kutaḥ? karmakāryāt, sarve yāgasya sādhanaṃ kurvanti, tasmāt sarva ṛtau yajanti. ye cartau yajanti ta ṛtvijaḥ, na kaścid viśeṣa āśrīyate, ima evartau yajantīty ṛtvijaḥ, ime neti. tasmāt sarveṣām ṛtviktvam. nanu parisaṃkhyā śrūyate - saumyasyādhvarasya yajñakratoḥ saptadaśa ṛtvija iti. ucyate - parisaṃkhyāyāṃ bahavo doṣāḥ santīti, avayutyavādo 'yaṃ bhaviṣyati. na vā parisaṃkhyānāt // ms_3,7.33 // na vā sarve. kasmāt? parisaṃkhyānāt, evaṃ hi śrūyate, saumyasyādhvarasya yajñakratoḥ saptadaśa ṛtvija iti, sa eṣa na vidhiḥ, bahutarāṇāṃ prāptatvāt, nānuvādaḥ, paryojanābhāvāt. na cet parisaṃkhyāpi, ānarthakyam eva syāt. nanu parisaṃkhyāyāṃ svārthahānaṃ parārthakalpanā prāptabādhaś ca. ucyate - svārthahānam adoṣaḥ prāptatvāt. parārthakalpanā ca pratyayāt. katham{*3/681*}? bahūnām ṛtviktve jñāte punaḥ saptadaśa ṛtvija ity ucyate, saptadaśabhir ṛtvikśabdasya saṃbandhaḥ punaḥ prakāśyate, adhikaiś ca na prakāśyate. tatra vijñāyata etat, ṛtvikśabdasya puruṣaiḥ saṃbandhe punaḥ prakāśyamāne saptadaśabhyo 'bhyadhikā varjitā iti gamyate. tatra kiṃ saptadaśabhiḥ saṃbandho [403]{*3/682*} vivakṣitaḥ, kiṃ vādhikānāṃ varjanam iti, saptadaśasaṃbandhasyāprayojakatvād adhikānāṃ varjanaṃ vivakṣitam iti gamyate. āha - nanu pratiṣidhyamāneṣv apy adhikeṣu pratiṣedho na prāpnoti, na hi ta ṛtau na yajanti, na vartau yajanto na ṛtvijaḥ syuḥ. ucyate - satyam, na, pratiṣedhād ṛtvikśabdena na saṃbadhyate{*3/683*}, kiṃ tu pratiṣedhasāmarthyād dhy ṛtvikkārye na bhavanti. kiṃ punar ṛtvikkāryam? ṛtvija upavasantīti{*3/684*}, ṛtvijo vṛṇīte, ṛtvigbhyo dakṣiṇāṃ dadātīti. āha - yad ṛtvijāṃ kāryam, kathaṃ tat keṣāṃcid ṛtvikśabdakānāṃ na syāt. ucyate - evaṃ tarhi dvividho 'yam ṛtvikśabdaḥ, ṛtuyajananimittaḥ, varaṇabharaṇanimittaś ca, tatra yāganimittasya grahaṇam anarthakam, tasmād varaṇabharaṇanimitto gṛhyata iti. āha - nanv itaretarāśrayam evaṃ bhavati - ya ṛtvijas te varītavyāḥ, ye vriyante ta ṛtvija iti tad itaretarāśrayam. ucyate - na hy ṛtvijo vṛṇīta ity ayam arthaḥ, ṛtvijaḥ santo varītavyā iti. kathaṃ tarhi? varaṇenartvijaḥ kriyanta iti, evaṃ dvitīyānirdeśo yukto bhaviṣyati, adhvaryaṃ vṛṇīta ity evaṃlakṣaṇaḥ. dṛṣṭārthatā ca varaṇasya bhaviṣyati. katham ātmecchayādhvaryur bhavatīti cet kaścid brūyāt, bhavatīti brūyām. katham? evaṃśabdakenāyaṃ padārthaḥ kartavya iti, nāsty evaṃśabdakaḥ. yaś ca nāsti, sa yadi śakyate kartum, kartavyo bhavati. yathā - juhvā juhotīty avidyamānā juhūḥ kriyate, evam etad api draṣṭavyam. tatrārthād aniyamenartvikśabdasaṃbandhe kartavye, evaṃ varaṇaviśeṣeṇa kṛtavya iti niyamyate. tasmān netaretarāśrayam. tasmāt saptadaśaiva ṛtvijaḥ[404]{*3/685*} kartavyā iti parisaṃkhyā, saptadaśa ṛtvijaḥ saṃskāraiḥ kartavyā iti. notes: *{3/681: e2,4 om. katham}* *{3/682: e2: 4,574; e4: 4,892; e6: 1,271}* *{3/683: e2,4: saṃbadhyante}* *{3/684: e2,4 om. iti}* *{3/685: e2: 4,577; e4: 4,893; e6: 1,272}* pakṣeṇeti cet // ms_3,7.34 // evaṃ cen manyase - yathoktapakṣeṇaitad evam ucyate, avayutyavādapakṣeṇa saptadaśa ṛtvija iti, tat parihartavyam. na sarveṣām anadhikāraḥ // ms_3,7.35 // naitad evam, nātra sarveṣāṃ puruṣāṇāṃ vacanam, yān adhikṛtyāvayutyavādo bhaviṣyati. yatra parā saṃkhyā kīrtyate, tatrāvayutyavādo bhavati, yathā - dvādaśakapāle yad aṣṭākapālo bhavatīti, na ca, iha parā saṃkhyā kīrtyate. tasmān nāvayutyavāda iti. niyamas tu dakṣiṇābhiḥ śrutisaṃyogāt // ms_3,7.36 // saptadaśa ṛtvija iti samadhigatam. katame te saptadaśa itīdaṃ cintyate. kiṃ prāptam? ajñānam. evaṃ prāpte brūmaḥ - niyamas tu dakṣiṇābhiḥ, śrutisaṃyogāt, dakṣiṇāsaṃbandhena niyamyeran. evaṃ hy āmnāyate - ṛtvigbhyo dakṣiṇāṃ dadātīti, evam abhidhāya dakṣiṇādānakramapare vākye brahmādayaḥ śrūyante - agnīdhe 'gre dadātīti, tato brahmaṇe, tato 'muṣmai cāmuṣmai ceti{*3/686*} kecid eva viśiṣṭāḥ śrūyante - evaṃ ye śrūyante, te tāvad ṛtvijaḥ, tato 'bhyadhikā nānye bhavitum arhanti. dakṣiṇābhir niyama iti. [405]{*3/687*} notes: *{3/686: tait.br. 1.1.6.10}* *{3/687: e2: 4,579; e4: 4,903; e6: 1,273}* uktvā ca yajamānatvaṃ teṣāṃ dīkṣāvidhānāt // ms_3,7.37 // ya ṛtvijas te yajamānā ity evam abhidhāya brahmādīnāṃ dīkṣākramapare ca vākye dīkṣāṃ darśayati. katham? adhvaryur gṛhapatiṃ dīkṣayitvā brahmāṇaṃ dīkṣayati, tat udgātāram, tato hotāram. tatas taṃ pratiprasthātā dīkṣayitvārdhino dīkṣayati, brāhmaṇāc chaṃsinaṃ brahmaṇaḥ, prastotāram udgātuḥ, maitrāvaruṇaṃ hotuḥ. tatas taṃ neṣṭā dīkṣayitvā tṛtīyino dīkṣayati, āgnīdhaṃ{*3/688*} brahmaṇaḥ, pratihartāram udgātuḥ, acchāvākaṃ hotuḥ. tatas tam unnetā dīkṣayitvā pādino dīkṣayati, potāraṃ brahmaṇaḥ, subrahmaṇyam udgātuḥ, grāvastutaṃ hotuḥ. tatas tam anyo brāhmaṇo dīkṣayati, brahmacārī vācāryapreṣita iti. dīkṣā ca yajamānasaṃskāraḥ. tasmād brahmādaya ṛtvijaḥ saptadaśa iti. notes: *{3/688: e2,4: āgnīdhraṃ}* svāmisaptadaśāḥ karmasāmānyāt // ms_3,7.38 // etad uktam - saptadaśa ṛtvija iti, te ca brahmādayaḥ. tatra saṃdehaḥ - kim eṣāṃ sadasyaḥ saptadaśaḥ, uta gṛhapatiḥ? kiṃ tāvat prāptam? sadasya iti. sa hi karmakaraḥ, itaraḥ svāmī. yaś ca karmakaraḥ, sa parikretavyaḥ, ṛtvijaś ca parikrīyante, tasmāt sadasyaḥ saptadaśa ṛtvig iti. api ca - tasya camasam āmananti varaṇaṃ ca. ṛtvigvarītavyo na svāmī. tasmāt sadasyaḥ saptadaśa iti prāpte, ucyate - svāmisaptadaśāḥ karmasāmānyāt, svāmy eṣāṃ saptadaśaḥ syāt. kutaḥ? karmasāmānyāt, yajñe kartāra ṛtvijo bhavanti, yajñe ca kartā gṛhapatiḥ, tasmād ṛtvik, [406]{*3/689*} yajñakarmasāmānyāt. yad uktam - taṃ samāmananti, tasya camasam āmananti varaṇaṃ ca, tasmāt sadasyaḥ saptadaśa iti. ucyate - brahmāṇam eva te samāmananti, varaṇam api camasaś ca brahmaṇa eva, sa hi sadasi bhavaḥ, tasmāt svāmisaptadaśāḥ. notes: *{3/689: e2: 4,581; e4: 4,905; e6: 1,274}* te svārthāḥ prayuktatvād agnayaś ca svakālatvāt // ms_3,7.39 // svāmisaptadaśā jyotiṣṭomasyartvijaḥ samadhigatāḥ. atredānīm ayaṃ saṃdehaḥ - kiṃ sarvaṃ puruṣakāryaṃ taiḥ kāryam, agnibhiś ca gārhapatyādibhir agnikāryam, uta kācid vyavastheti. kiṃ tāvat prāptam? te sarvārthāḥ, prayuktatvād agnayaś ca svakālatvāt, te vṛtāḥ sarvasmai puruṣakāryāya syuḥ, agnayaś cāgnikāryāya. kutaḥ? taiḥ kāryair ākāṅkṣitvāt, prati svaṃ grahaṇam eṣām anuvādaḥ, svakālatvād agnayaś ca sarvārthā iti, samadhigatam etat. [407]{*3/690*} notes: *{3/690: e2: 4,584; e4: 4,914; e6: 1,274}* tatsaṃyogāt karmaṇo vyavasthā syāt, saṃyogasyārthavattvāt // ms_3,7.40 // tatsaṃyogād viśiṣṭapuruṣasaṃyogāt, vyavatiṣṭheta, ye yena puruṣeṇa samākhyāyante, te tena kartavyāḥ, evaṃ teṣāṃ puruṣasaṃyogo 'rthavān bhaviṣyati. ādhvaryavam adhvaryuṇā, hautraṃ hotrā, audgātram udgātreti. tasyopadeśasamākhyānena nirdeśaḥ // ms_3,7.41 // kim eṣa evotsargaḥ? sarvaṃ samākhyātaṃ samākhyātapuruṣaiḥ kartavyam iti. neti brūmaḥ, tasyopadeśād viśeṣasamākhyānāc ca nirdeśaḥ. yathopadeśaḥ - tasmān maitrāvaruṇaḥ preṣyati cānu cāheti{*3/691*}. samākhyā - potrīyā neṣṭrīyeti. eṣa samākhyāyāś cāpavāda iti. notes: *{3/691: tait.br. 3.12.9.5}* tadvac ca liṅgadarśanam // ms_3,7.42 // yatra hetuḥ prātaranuvākam anubruvata upaśṛṇuyād iti hotre{*3/692*} prātaranuvāke samākhyayā prāptaṃ hotāraṃ darśayati. tathedam aparaṃ liṅgaṃ bhavati - udgītha udgātṝṇām ṛcaḥ praṇava ukthaśaṃsināṃ{*3/693*} [408]{*3/694*} pratihāro{*3/695*} 'dhvaryūṇām iti, samākhyākṛtaṃ bhedaṃ darśayati. tathedam api liṅgaṃ bhavati - yo vādhvaryoḥ svaṃ veda svavāneva bhavati, etad vādhvaryoḥ svaṃ yad āśrāvayatīti{*3/696*} samākhyākṛtaṃ niyamaṃ darśayati. notes: *{3/692: e2,4: hautre}* *{3/693: e2,4: ukthyaśaṃsināṃ}* *{3/694: e2: 4,586; e4: 4,918; e6: 1,275}* *{3/695: e2: pratigaro, e4: pratiro}* *{3/696: tait.s. 3.1.2.3}* praiṣānuvacanaṃ maitrāvaruṇasyopadeśāt // ms_3,7.43 // asti jyotiṣṭome paśur agnīṣomīyaḥ - yo dīkṣito yad agnīṣomīyaṃ paśum ālabhata iti{*3/697*}. tatredaṃ samāmananti - tasmān maitrāvaruṇaḥ preṣyati cānu cāheti. tatra saṃśayaḥ - kiṃ sarvānuvacaneṣu sarvapraiṣeṣu ca maitrāvaruṇaḥ syāt, uta yatrānuvacane praiṣa iti. kiṃ tāvat prāptam? sarvānuvacaneṣu, aviśeṣāt. na hi kaścid viśeṣa āśrīyate - asminn anuvacane maitrāvaruṇo 'smin neti. tasmāt sarvānuvacaneṣu sarvapraiṣeṣu ca maitrāvaruṇaḥ syāt. notes: *{3/697: tait.s. 6.1.11.6}* puro 'nuvākyādhikāro vā praiṣasaṃnidhānāt // ms_3,7.44 // puro 'nuvākyaṃ vā maitrāvaruṇo 'nubrūyāt. kutaḥ? yatra praiṣaś cānuvākyā ca sahocyete, tatra maitrāvaruṇaḥ, yatra kevalānuvākyā na tatra maitrāvaruṇaḥ, yatra vā kevalaḥ praiṣaḥ, tatrāpi na. yatrobhe samuccīyete, tatra sa bhavet. tathā hi samuccitayos taṃ samāmananti, tasmān maitrāvaruṇaḥ preṣyati cānu cāheti, caśabdāt samuccitayor iti gamyate. [409]{*3/698*} notes: *{3/698: e2: 4,588; e4: 4,923; e6: 1,275}* prātaranuvāke hotṛdarśanāt // ms_3,7.45 // itaś ca paśyāmo na sarvānuvacaneṣu maitrāvaruṇa iti. kutaḥ? yataḥ prātaranuvāke hotāraṃ darśayati. katham? yatra hotuḥ prātaranuvākam anubruvata upaśṛṇuyāt, tadādhvayur gṛhṇīyād iti. tasmān na sarvānuvacaneṣu maitrāvaruṇa iti. camasāṃś camasādhvaryavaḥ samākhyānāt // ms_3,7.46 // santi camasādhvaryavas teṣu saṃdehaḥ - kiṃ camasādhvaryavaś camasāñ juhuyur utādhvaryur iti. camasādhvaryava iti brūmaḥ. kasmāt? camaseṣv ādhvaryavaṃ te kurvantīti camasādhvaryavaḥ, tasmāt te juhuyur iti. adhvaryur vā tan nyāyatvāt // ms_3,7.47 // adhvaryur vā juhuyāt, esa hi nyāyaḥ - yad ārdhvaryavapadārtham adhvaryuḥ kuryāt, ādhvaryavaś ca homaḥ, tasmād adhvaryur juhuyāt. nanu camasādhvaryava iti viśeṣasamākhyānāc camasādhvaryavo hoṣyantīti. nety ucyate, camaseṣv ete 'dhvaryuvad bhavantīti camasādhvaryavaḥ. yadi tair adhvaryur juhoti, tatas taiś camasādhvaryubhir api hotavyam. yadi camasādhvaryavo juhvati, nādhvaryuḥ. tadā te na tadvat syuś camasādhvaryavaḥ. tasmān na juhuyur iti. camase cānyadarśanāt // ms_3,7.48 // camase cānyaṃ camasādhvaryor darśayati. katham? yamasāṃś ca[410]{*3/699*}masādhvaryave prayacchati, tān sa vaṣaṭkartre harati, anyo hutvā{*3/700*} camasādhvaryave prayacchatīti gamyate. katham? sa{*3/701*} vaṣaṭkartre harati, bhakṣayitum iti gamyate. tasmād dhutasya camasādhvaryave pradānam, yo juhoti, sa prayacchati. tasmād anyo juhotīti. api ca - yo vādhvaryoḥ svaṃ veda svavāneva bhavati, srugvādhvaryoḥ svaṃ vāyavyam asya svaṃ camaso 'sya svam iti. na tāvad asya camasaḥ svam, yajamānasya hi saḥ. camaso 'sya svam iti bruvan, adhvaryoś camasena homaṃ darśayati. notes: *{3/699: e2: 4,589; e4: 4,925; e6: 1,276}* *{3/700: e2,4: sa hutvā}* *{3/701: e2,4: evaṃ sa}* aśaktau te pratīyeran // ms_3,7.49 // atha kathaṃ camasādhvaryava iti samākhyānam? ucyate - aśaktau te pratīyeran, yadā vyāpṛtatvāt, na śaknoty adhvaryur hotum, tadā samākhyāsām arthāt te hoṣyanti. vedopadeśāt pūrvavad vedānyatve yathopadeśaṃ syuḥ // ms_3,7.50 // asty audgātre samākhyātaḥ śyenaḥ, ādhvaryave vājapeyaḥ. tatra saṃdehaḥ - kiṃ śyena udgātṛbhir eva padārthāḥ kartavyāḥ, vājapeye 'dhvaryubhiḥ, utobhayatra nānartvigbhir iti. kiṃ prāptam? vedopadeśāt, samākhyānād ity arthaḥ{*3/702*}, pūrvavat, yathā, ādhvaryavam iti samākhyānāt padārthān adhvaryuḥ karoti, evam eva vedānyatve yathopdeśaṃ syuḥ, yo yena samākhyāte veda upadiṣṭaḥ, tasya padārthās tenaiva kartavyāḥ. sāṅgaḥ sa tatropadiśyate. tasmāc chyena udgātṛbhir vājapeye cādhvaryubhiḥ padārthāḥ kartavyā iti. [411]{*3/703*} notes: *{3/702: e1 gibt samākhyānād ity arthaḥ in klammern}* *{3/703: e2: 4,591; e4: 4,928; e6: 1,277}* tadgrahaṇād vā svadharmaḥ syād adhikārasāmarthyāt sahāṅgair avyaktaḥ śeṣe // ms_3,7.51 // tadgrahaṇāt, prākṛtadharmagrahaṇāt{*3/704*}, vā svadharmaḥ svair dharmaiś codakaprāptaiḥ saṃyuktaḥ{*3/705*} syāt, codakasāmarthyāt sahāṅgaiḥ kuryād iti śrūyate, tāni cāṅgāni jyotiṣṭome santy apekṣyante. tatra jyotiṣṭome nānarvijas tair asya sahaikavākyatā. nanu pratyakṣā samākhyā, codaka ānumānikaḥ. ucyate - satyam, pratyakṣā samākhyā, laukikī tu sā. tatrānumāya vaidikaṃ śabdaṃ tenaikavākyatā syāt, codake punar viprakṛṣṭādhītayā pratyakṣayetikartavyatayā sahaikavākyatā. tasmāc codako balavattaraḥ. yat tūktam - samākhyānād iti. tatrocyate - avyaktaḥ śeṣe samākhyāto bhaviṣyati. yaḥ padārtho na codakena prāpnoti, tatra samākhyayā niyamo bhaviṣyati. yathā śyene kaṇṭakair vitudantīty udgātāro vitotsyanti, vājapeye coṣapuṭair{*3/706*} arpayantīty{*3/707*} adhvaryavo 'rpayiṣyanti. [412]{*3/708*} notes: *{3/704: e1 gibt prākṛtadharmagrahaṇāt in klammern}* *{3/705: e1 gibt codakaprāptaiḥ saṃyuktaḥ in klammer, e2,4: svair dharmaiś codakaprāptaiḥ saṃyuktaḥ}* *{3/706: e2,4: coṣaṃ puṭair}* *{3/707: śpbr 5.2.1.16}* *{3/708: e2: 4,593; e4: 4,933; e6: 1,277}* svāmikarma parikrayaḥ karmaṇas tadarthatvāt // ms_3,8.1 // asti parikrayaḥ, jyotiṣṭome dvādaśaśatam, darśapūrṇamāsayor anvāhāryam{*3/709*}. tatra saṃdehaḥ - kim adhvaryuṇā parikretavyā ṛtvijaḥ, uta svāmineti. kiṃ prāptam? samākhyānād adhvaryuṇeti prāpte brūmaḥ - svāmikarma parikrayaḥ. svayaṃ karotīti gamyate. kasmāt?{*3/710*} karmaṇas tadarthatvāt, phalakāmo hi yajamānaḥ, yaś ca phalakāmaḥ, tena svayaṃ kartavyam. sa yadi parikrīṇīte, tataḥ svayaṃ sarvaṃ karotīti gamyate. atha na parikrīṇīte na sarvaṃ kuryāt. tasmāt svāmī parikrīṇīteti. notes: *{3/709: vgl. tait.s. 1.7.3.1}* *{3/710: e2,4: svayaṃ karotīti gamyate. kasmāt?}* vacanād itareṣāṃ syāt // ms_3,8.2 // kim eṣa evotsargaḥ? nety ucyate - vacanād itareṣāṃ syāt. yatra vacanaṃ bhavati, tatra vacanaprāmāṇyād bhavati parikrayaḥ. ya etām iṣṭakām upadadhyāt sa trīn varān dadyād iti{*3/711*}. [413]{*3/712*} notes: *{3/711: tait.s. 5.2.8.2}* *{3/712: e2: 4,594; e4: 4,935; e6: 1,278}* saṃskārās tu puruṣasāmarthye yathāvedaṃ karmavad vyavatiṣṭheran // ms_3,8.3 // jyotiṣṭome śrūyate - keśaśmaśrū vapate, dato dhāvate, nakhāni nikṛntate, snātīti{*3/713*}. tatra saṃdehaḥ - kim evaṃjātīyakā adhvaryuṇā kartavyāḥ, uta yajamāneneti. kiṃ prāptam? adhvaryuṇā kartavyāḥ, saṃskārā yathāvedaṃ vyavatiṣṭheran samākhyānāt puruṣeṇa karmavat, yathā - anye padārthā yasmin veda āmnātāḥ, tatsamākhyātena puruṣeṇa kriyante, evam ete 'pīti. notes: *{3/713: tait.s. 6.1.1.2}* yājamānās tu tatpradhānatvāt karmavat // ms_3,8.4 // yajamānena vā kartavyāḥ. kutaḥ? puruṣapradhānatvāt. kathaṃ puruṣaprādhānyam? kartrabhiprāyaṃ kriyāphalaṃ gamyate, tasmāt puruṣasya karmakaraṇasāmarthyam upajanayanti. na ca kaścid yena karmakaraṇena sāmarthyam upajanyate{*3/714*} tad arthaṃ puruṣān krīṇātīti, īpsitebhyaḥ padārthebhyaḥ krīṇāti, yena yasya sāmarthyaṃ bhavati, tat tenaiva kartavyam, karmavat, yathā - pradhānakarmaṇi puruṣārthāni yajamānasya bhavanti, evam etad apīti. notes: *{3/714: e1 gibt yena karmakaraṇena sāmarthyam upajanyate in klammern}* vyapadeśāc ca // ms_3,8.5 // parasmaipadavyapadeśaś ca bhavati - tam abhyanakti, śareṣīkayānaktīti ca. anyo yajamānasyāñjanam abhyañjanaṃ karotīti gamyate. guṇatve tasya nirdeśaḥ // ms_3,8.6 // yad uktam - samākhyānād yathāvedam iti, naitad evam, guṇatve [414]{*3/715*} tasya nirdeśaḥ, tatra vayaṃ samākhyāṃ niyāmikām icchāmaḥ, yatra karmaṇaḥ prādhānyam, yad arthaṃ kretavyāḥ puruṣāḥ prāptāḥ, tatra samākhyayā niyamaḥ. kalpyo hi saṃbandho vapanādibhiḥ, puruṣāṇām, adṛṣṭārthatvāt, kḷpta ārād upakārakaiḥ. na ca kḷpta upapadyamāne kalpyaḥ śakyaḥ kalpayitum. tasmān na puruṣaprādhānye samākhyā niyāmikā syāt. notes: *{3/715: e2: 4,595; e4: 4,939; e6: 1,278}* codanāṃ prati bhāvāc ca // ms_3,8.7 // codanety apūrvaṃ brūmaḥ - apūrvaṃ prati saṃskārā vidhīyante. te hy asaṃbhavād dravyeṣu kalpyante, saṃnikṛṣṭadravyābhāve ca viprakṛṣṭeṣu bhaveyuḥ, yadā tu saṃnikṛṣṭe dravye saṃbhavanti, tadā na viprakṛṣṭeṣu prayoktavyāḥ, kṛtārthatvāt. tasmād yājamānā iti. atulyatvād asamānavidhānāḥ syuḥ // ms_3,8.8 // idaṃ padottaraṃ sūtram{*3/716*}. atha kasmān na samānavidhānā bhavanti? aviśeṣavidhānād dhi puruṣamātrasya prāpnuvanti. tad ucyate - naitat samānaṃ sarvapuruṣāṇāṃ vidhānam. kutaḥ? atulyatvāt, atulyā eta etadvidhānaṃ prati. kātulyatā? yat, yajamānasya vihitā nartvijām. kathaṃ yajamānasya vihitā ity agamyate? arthāt svayaṃ prayoge syād iti. nanv aviśeṣād ṛtvijām api vihitāḥ. prayojanābhāvād avihitā iti paśyāmaḥ. kathaṃ prayojanābhāvaḥ? ṛtvigbhiḥ kriyamāṇā na yajamānena kṛtā na kāritāḥ, atadarthatvāt parikrayasya. svayaṃkṛtāś ca nārthina upakurvanti. tasmād apryojanāḥ, ata ṛtvijām avihitāḥ, etad atulyatvam. tasmān na samānavidhānā iti. [415]{*3/717*} notes: *{3/716: e1 gibt idaṃ padottaraṃ sūtram in klammern}* *{3/717: e2: 4,597; e4: 4,942; e6: 1,279}* tapaś ca phalasiddhitvāl lokavat // ms_3,8.9 // tapaḥ śrūyate - dvy ahaṃ nāśnāti, try ahaṃ nāśnātīti. tatra saṃdehaḥ - kim ārtvijaṃ tapaḥ, yājamānam iti. kiṃ prāptam? samākhyānād ārtvijaṃ tapa iti prāptam. evaṃ prāpte brūmaḥ - yājamānaṃ tapa iti. kutaḥ? phalasiddhitvāt, phalasiddhyarthaṃ tapaḥ. tapaḥsiddhasya yāgaphalaṃ siddhyati. katham etad avagamyate? duḥkhaṃ hi tapaḥ, duḥkhaṃ cādharmaphalam, adharmo yāgaphalasya pratibandhako bhavati. aśreyaskaro hi saḥ, tasmin sati na śreyo bhavitum arhati, tasmāt so 'panetavyaḥ, phalabhogena ca virudhyete dharmādharmau. tasmād duḥkhaphalabhogāya dharmaḥ{*3/718*} śrūyate. yat tena duḥkham utpādyaitavyam, idaṃ tad iti. evaṃ dṛṣṭārthaṃ bhavati, nādṛṣṭaṃ kalpayitavyam, tena phalopabhogena kṣīṇo 'dharme 'pratibaddho yāgaḥ phalaṃ dāsyatīti, phalasiddhiś ca yajamānasya kartavyā nartvijām. tasmād yājamānaṃ tapa iti. notes: *{3/718: e2,4: duḥkhaphalabhogāyādharmaḥ}* vākyaśeṣaś ca tadvat // ms_3,8.10 // etam evārthaṃ vākyaśeṣo 'pi dyotayati - yadā vai puruṣe na kiṃcin āntarbhavati, yadāsya kṛṣṇaṃ cakṣuṣo naśyati, atha medhyatama iti. yadānaśanam{*3/719*}, tadā medhārha iti. medhaś ca yajñaḥ, yajñaś ca tyāgaḥ, tyāgaṃ kartum arhas tapasā kriyata iti vākyaśeṣo bhavati, tyāgī ca yajamānaḥ. tasmād yājamānaṃ tapa iti. notes: *{3/719: e2,4: yadānaśanaḥ}* vacanād itareṣāṃ syāt // ms_3,8.11 // kim eṣa evotsargaḥ? sarvaṃ tapo yājamānam iti. na{*3/720*}, [416]{*3/721*} vacanād itareṣām, yatra vacanam, tatrartvijām, yathā - sarva ṛtvija upavasantīti. notes: *{3/720: e2,4,6 om. na}* *{3/721: e2: 4,598; e4: 4,945; e6: 1,280}* guṇatvāc ca vedena na vyavasthā syāt // ms_3,8.12 // atha yad uktam - samākhyānād artvijaṃ tapa iti, guṇatvān na samākhyayā gṛhyate, yatra puruṣasya guṇabhāvaḥ, tatra samākhyā niyāmikā. evaṃ vā śyene śrūyate - lohitoṣṇīṣā lohitavasanā ṛtvijaḥ pracarantīti. tathā vājapeye śrūyate - hiraṇyamālina ṛtvijaḥ pracarantīti. tatra saṃdehaḥ - kiṃ śyena udgātṛbhir lohitoṣṇīṣatā kartavyā, vājapeye cādhvaryubhir hiraṇyamālitvam, utobhayam api sarvartvijām iti. kiṃ tāvat prāptam? samākhyānāt śyena udgātṛbhir vājapeye 'dhvaryubhir iti. evaṃ prāpte brūmaḥ - guṇatvāc ca vedena na vyavasthā syāt, guṇo lohitoṣṇīṣatā hiraṇyamālitvaṃ ca, puruṣaḥ pradhānam, ato lohitam uṣṇīṣaṃ hiraṇyamālā ca puruṣaviśeṣaṇatvena śrūyate, na kartavyatayā, tasmāt puruṣaprādhānyam. kim ataḥ? yady evam, puruṣāṇāṃ pradhānabhāve samākhyā na niyāmikety etad uktam. api ca - guṇatvaśravaṇāt sarvapuruṣāṇām etad vidhānam iti gamyate, pradhānasaṃnidhau hi guṇaḥ śiṣyamānaḥ pratipradhānam upadiṣṭo bhavati. tatra vacanena prāptaṃ kathaṃ samākhyayā vidyamānayāpi niyantuṃ śakyeta? tasmād ubhayatra sarvartvigbhir evaṃjātīyako dharmaḥ kriyeteti. [417]{*3/722*} notes: *{3/722: e2: 4,600; e4: 4,948; e6: 1,281}* tathā kāmo 'rthasaṃyogāt // ms_3,8.13 // jyotiṣṭome samāmananti - yadi kāmayeta varṣet parjanya iti nīcaiḥ sado minuyād iti. tatra saṃdehaḥ - kim ārtvijaḥ kāmaḥ, atha yājamāna iti. kim evam? yadi kāmayetādhvaryur iti, uta yajamāna iti, evaṃ saṃśayaḥ. kiṃ prāptam? ārtvijaḥ kāmaḥ, samākhyānāt. arthī prakṛto 'dhvaryuḥ, sa vākyena saṃbadhyate, minuyād iti. tasmād ārtvijaḥ kāma iti. evaṃ prāpte brūmaḥ - tathā kāmaḥ syāt, yathā tapaḥ, yājamānaḥ kāma ity arthaḥ{*3/723*}. kutaḥ? arthasaṃyogāt, arthena yāgasya sāṅgasya, yajamānaḥ phalena saṃbadhyata iti gamyate. upagrahaviśeṣāt, jyotiṣṭomena svargakāmo yajetety upagrahaviśeṣāś ca minuyād ity adhvaryuḥ parārtham iti gamyate. atha yad uktam - prakṛtenārthinā sahaikavākyatvād iti. ucyate, evam api prakṛtena vākyena{*3/724*} sahaikavākyatā, yajamāne kāmayamāne minuyād iti. notes: *{3/723: e1 gibt yājamānaḥ kāma ity arthaḥ in klammern}* *{3/724: e2,4: prakṛtenārthinā}* vyapadeśād itareṣāṃ syāt // ms_3,8.14 // yatra bhavati vyapadeśaḥ, tatrārtvijaḥ kāmo bhavati, yathā - udgātātmane vā yajamānāya vā yaṃ kāmaṃ kāmayate, tam āgāyatīti, yady ātmana iti yajamānāyeti parikalpyeta, yajamānagrahaṇaṃ vāśabdaś ca na samarthitau syātām. tasmād yajamānavyapadeśād ātmānam evodgātā pratinirdiśatīti gamyate. [418]{*3/725*} notes: *{3/725: e2: 4,601; e4: 4,951; e6: 1,281}* mantrāś cākarmakaraṇās tadvat // ms_3,8.15 // ihaivaṃjātīyakā mantrā udāharaṇam, āyurdā agna āyur{*3/726*} me dehīti, varcodā agne 'si varco me dehīti{*3/727*}. eṣu saṃdehaḥ - kim ārtvijā uta yājamānā iti. samākhyānād ārtvijā iti prāptam. evaṃ prāpte brūmaḥ - mantrāś caite tadvad bhaveyuḥ, yathā kāmaḥ, evam ātmābhidhāyipadaṃ yuktaṃ bhavati. āyur me varco ma iti, āyur varca ityevamādibhiḥ karmaphalam abhidhīyate, agne tvaṃ karmaphalaṃ me sādhayeti. tad iha karmaphalam utsāhārthaṃ saṃkīrtyate, yajamānaś ca tenotsahate, nānyaḥ. yad ṛtvijaḥ kramaphalam, na tad artho 'gniḥ, siddhaṃ hi tat. yad yajamānasya, tad artho 'gniḥ, tac cāsiddhaṃ sad āśāsitavyam, yad utsāhaṃ janayaty avaiguṇyāya. ṛtvig api siddhe yad utsahate, tad yajamānasyaiva karmaphalāyotsahate. tatrātmābhidhāyipadaṃ nāvakalpate, yajamāne cātmābhidhāyipadaṃ kalpyamānam agauṇaṃ bhavati, tasmād yājamānāḥ. notes: *{3/726: e2,4: agne 'syāyur}* *{3/727: tait.s. 1.5.5.4}* viprayoge ca darśanāt // ms_3,8.16 // viprayoge cāgnīnāṃ pravāsa upasthānam asti, iha eva san tatra santaṃ tvāgna iti. na ca proṣito 'gnibhya ṛtvig bhavati, karma kurvata eṣa vācakaḥ śabdaḥ. bhavati tu yajamāno 'gnibhyaḥ proṣito 'pi yajamānaḥ, saṃvidhāya so 'gnihotrāya pravasati, śakyate ca videśasthenāpi tyāgaḥ kartum. sa eva proṣitasyopasthānaviśeṣaṃ bruvan yajamānasyopasthānaṃ darśayati, tenaivaivaṃjātīyakā yajamānasya bhaveyur iti. [419]{*3/728*} notes: *{3/728: e2: 4,602; e4: 4,953; e6: 1,282}* dvy āmnāteṣūbhau dvy āmnasyārthavattvāt // ms_3,8.17 // sto darśapūrṇamāsau, tatra dvy āmnātā mantrā ādhvaryave kāṇḍe yājamāne ca. ājyaṃ yair gṛhyate, pañcānāṃ tvā vātānāṃ yantrāya dhartrāya gṛhṇāmīty{*3/729*}evamādayaḥ, tathā srugvyūhanamantrāḥ, srucau vyūhati vājasya mā prasaveneti{*3/730*}. tatra saṃdehaḥ - kiṃ ta ubhābhyām api kartavyā utādhvaryuṇaiveti. kiṃ prāptam? samākhyānād ādhvaryavā iti. iti prāpta ucyate{*3/731*} - ubhāv api tān prayuñjīyātām iti. kutaḥ? dvy āmnātasyārthavattvāt, dvābhyāṃ samākhyānād dvāv api kartārau gamyete, tasmād dvau brūyātām. adhvaryur etena prakāśitam anuṣṭhāsyāmīti, yajamāno na pramadiṣyāmīti. notes: *{3/729: tait.s. 1.6.1.2}* *{3/730: tait.s. 1.1.13.1}* *{3/731: e2,4: iti. prāpte, ucyate}* jñāte ca vācanaṃ na hy avidvān vihito 'sti // ms_3,8.18 // vājapeye śrūyate - kḷptīr yajamānaṃ vācayaty ujjisatīr{*3/732*} yajamānaṃ vācayatīti{*3/733*}. atra saṃdehaḥ - kiṃ jñaś cājñaś ca sarvo vācayitavya uta jña eveti. kiṃ prāptam? aviśeṣāj jñaś cājñaś ceti. iti{*3/734*} prāpte brūmaḥ - jña eveti. kutaḥ? na hy avidvān vihito 'sti, yo hy avidvān nāsāv adhikṛtaḥ sāmarthyābhāvāt. nanu prayogakāle śikṣitvā prayokṣyate, sāmarthyād [420]{*3/735*} adhikriyeteti. neti brūmaḥ - vedādhyayanād uttarakāle prayogaḥ śrūyate, na prayogaśrutigṛhītaṃ vedādhyayanam. kutaḥ? anārabhyakarmaṇi vede{*3/736*} śrūyate - tasmāt svādhyayo 'dhyetavya iti. saty etasmin vacane, agnihotraṃ juhuyād ityevamādibhir vedo 'dhyetavya ity etad uktaṃ bhavatīti na śakyate kalpayitum. tatra homamātre codite vedādhyāyī śakta ity adhikriyate, nāvidvān. kiyatā punar viditena vidvān adhikriyata iti. yāvatā viditena śakto bhavati, yathoktaṃ kratum abhinirvartayitum. tasmāt{*3/737*} tāvad yo veda sa tena kratunādhikriyate. nanu vedam adhīyīteti vacanāt kṛtsno vedo 'dhyetavya iti bhavati, na vedāvayavenādhīkriyata iti. ucyate - kratūnāṃ jñānārthaṃ vedādhyayanaṃ kāryam. tatrānyasmin kratau kartavye 'nyakratujñānaṃ na dṛṣṭāya bhavati, tasmāt kratvantarajñānam adhikāre nādartavyam, kratvantarajñānāya kratvantaragranthaḥ, sarve kratavaḥ kathaṃ jñāyeran? pṛthak pṛthag iti kṛtsnasya vedasyādhyayanaṃ śrūyate, tasmāt svapadārthajño 'dhikriyeteti. tenāsvapadārthajñasya karmaiva nāsti, kathama asau vācyeta. tasmāt sādhv abhidhīyate, jña eva vācayitavya iti. notes: *{3/732: e2,4: ujjitīr}* *{3/733: vgl. vāj.s. 9.21 bzw. vāj.s. 9.31}* *{3/734: e2,4 om. iti}* *{3/735: e2: 4,604; e4: 4,955; e6: 1,282}* *{3/736: e2,4: vedādhyayanaṃ}* *{3/737: e2,4 om. tasmāt}* yājamāne samākhyānāt karmāṇi yājamānaṃ syuḥ // ms_3,8.19 // sto darśapūrṇamāsau, tatra karmāṇy{*3/738*} āmnātāni dvādaśa, vatsaṃ copāvasṛjati, ukhāṃ cādhiśrayati, ava ca hanti, dṛṣadupale ca samāhanti, adhi ca vapate, kapālāni copadadhāti, [421]{*3/739*} puroḍāśaṃ cādhiśrayate, ājyaṃ ca, stambayajuś ca harati, abhi ca gṛhṇāti, vedaṃ ca parigṛhṇāti, patnīṃ ca{*3/740*} saṃnahyati, prokṣaṇīś cāsādayati, ājyaṃ ca, tāni{*3/741*} dvādaśa{*3/742*} dvāndvāni darśapūrṇamāsayor iti{*3/743*}. atra saṃdehaḥ - kim etāny adhvaryoḥ karmāṇi, uta yajamānasyeti. kiṃ prāptam? yajamāne samākhyānāt karmāṇi yājamānaṃ syuḥ. viśeṣasamākhyānād yājamānānīti gamyate, yathā potrīyaṃ neṣṭrīyam iti. notes: *{3/738: e2,4: tatra yajamānakāṇḍe karmāṇy}* *{3/739: e2: 4,606; e4: 4,959; e6: 1,283}* *{3/740: e2,4 om. ca}* *{3/741: e2,4: etāni}* *{3/742: e2,4: vai dvādaśa}* *{3/743: tait.s. 1.6.9.3-4}* adhvaryur vā tadartho hi nyāyapūrvaṃ samākhyānam // ms_3,8.20 // adhvaryur vā kuryād etāni, tad artho hy adhvaryuḥ parikrīta iti samākhyānād avagamyate. adhvaryava eva sarva ime padārthāḥ samāmnātāḥ, yājamāna eṣāṃ dvandvatocyate, dvandvatā ca samabhyāśakriyā{*3/744*}. tatrādhvaryuḥ padārthān kariṣyati, yajamānenāpi samabhyāśīkaraṇam{*3/745*} ity etad aśakyam. tatrāṅgaguṇavirodhe ca, tādarthyād iti dvandvatāguṇo bādhitavyaḥ. tasmād ādhvaryavā ete padārthā iti. yad uktaṃ samākhyānād iti, tat parihartavyam, ucyate - nyāyapūrvaṃ samākhyānam, samākhyānād yajamānena dvandvatā saṃpādayitavyā, idaṃ cedaṃ ca saṃpādayeti yajamāno brūyāt. keṣucic cātra padārtheṣu yajamānasyānumantaraṇam, tannimittā samākhyā bhaviṣyati, apūrvaṃ tv apakṛṣyeta. tad uktam - yathā potrīyam, neṣṭrīyam iti, evam atrāpīti. tad ucyate - yuktaṃ tatra viśeṣa[422]{*3/746*}samākhyānāt. iha tu dvandvatā yājamānīyā, padārthās tv ādhvaryavā eva. tasmād adoṣaḥ. notes: *{3/744: e2,4,6: samabhyāsakriyā}* *{3/745: e2,4,6: samabhyāsīkaraṇam}* *{3/746: e2: 4,607; e4: 4,960; e6: 1,284}* vipratiṣedhe karaṇaḥ, samavāyaviśeṣād itaram anyas teṣāṃ yato viśeṣaḥ syāt // ms_3,8.21 // asti jyotiṣṭome paśur agniṣomīyaḥ, tasya yūpasya parivyāṇe mantrau, ekaḥ - adhvaryoḥ parivīrasīti{*3/747*} karaṇaḥ, aparo hotur yuvā suvāsā iti{*3/748*} kriyamāṇānuvādī. tayoś codakaparamparayā kuṇḍapāyinām ayanaṃ prāptayor bhavati saṃdehaḥ - kaḥ punar asau? tatra ṛtviksamāsa āmnātaḥ - yo hotā so 'dhvaryur iti, kiṃ karaṇam ādhvaryavaṃ hotā kuryāt? kiṃ hautraṃ kriyamāṇānuvādinam iti. kiṃ prāptam? aniyama iti. iti prāpta uccyate - vipratiṣedhe karaṇaḥ syāt, ādhvaryavaḥ parivīrasīti, na kriyamāṇānuvādī hotur yuvā suvāsā iti. kutaḥ? samavāyaviśeṣāt. dvau tatra samavāyau, hotuś codakena hautreṣu, pratyakṣaśravaṇenādhvaryaveṣu - yo hotā so 'dhvaryur iti. evaṃ pratyakṣam adhvaryoḥ kārye codyate, pratyakṣaṃ cānumānād balīyaḥ. tasmād ādhvaryavaṃ karaṇaṃ parivīrasīti hotā kuryāt. atha hautraṃ viruddhaṃ kaḥ kuryāt? itaram anyaḥ, teṣāṃ yato viśeṣaḥ syāt, anyo hotṛpuruṣa eva syāt, yasyāvyāpṛtatā, prādhānyaviśeṣo vā. [423] notes: *{3/747: tait.s. 1.3.6.2}* *{3/748: ṛv 3.8.4a}* praiṣeṣu ca parādhikārāt // ms_3,8.22 // sto darśapūrṇamāsau, tatra praiṣāḥ samānātāḥ, prokṣaṇīr āsādayedhmā barhir upasādhaya srucaś saṃmṛḍḍhi{*3/749*} patnīṃ saṃnahyājyenodehīti. tatra saṃdehaḥ - kiṃ ya eva praiṣe, sa eva praiṣārthe, utānyaś ca praiṣe, anyaś ca praiṣārtha iti. kiṃ prāptam? eka eva praiṣapraiṣārthayor iti. kutaḥ? samākhyānāt, anya iti cāśrūtatvāt. nanv ātmanaḥ praiṣo vipratiṣidhyate. ucyate, na praiṣo bhaviṣyati, prāptakāle loṭaṃ vakṣyāmaḥ. āha, prāptakāle 'pi sati yuṣmadādiṣv evopapadeṣu madhyamādayo vyavasthitāḥ, na puruṣasaṃskaro bhavati. ucyate - satyāṃ vivakṣāyāṃ yuṣmadādiṣu madhyamādayaḥ, yadā tava prāptaḥ kāla iti vivakṣyate, tadā yuṣmad eva madhyamo nāsmadi śeṣe vā. yadā khalu kriyāyāḥ prāptaḥ kāla ity etāvad vivakṣyate, na tava, mama veti, na tadā yuṣmadādīnām anurodhena madhyamādayo bhavitum arhanti. na ca, idaṃ yugapad vivakṣituṃ śakyate, padārthasya prāptaḥ kālaḥ, tava ceti, bhidyeta hi tathā vākyam. tena, yadi vā nirjñāte padārthakāle tava kāla iti śakyate vaditum, yadi vā taveti nirjñāte padārthasya kāla iti. tatra padārthasya kālo vaditavyaḥ, na tu yauṣmadarthasya, tena hi smṛtena prayojanam, sa hi kartavya ity avagataḥ, na tu yuṣmadarthaḥ tathā, tasmāt samākhyāyād adhvaryor eva praiṣapraiṣārthāv iti. iti{*3/750*} prāpte brūmaḥ - praiṣeṣv anyo 'nyas tadartheṣv iti. kutaḥ? parādhikārāt, parasmin hi praiṣa upapadyate, nātmanīti. āha, nanūktaṃ prāptakāle bhaviṣyatīti. ucyate, [424]{*3/751*} na, saṃbhavati praiṣa, prāptakālatā nyāyyā. tasya hi yuṣmadartho{*3/752*} gamyamāno na vivakṣita ity ucyate, saṃbhavati cātra praiṣārthaḥ. tasmāt praiṣaḥ, praiṣaś cet, anyaḥ praiṣārtha iti siddham. notes: *{3/749: e2,4: sruvaṃ ca srucaś ca saṃmṛḍḍhi}* *{3/750: e2,4 om. iti}* *{3/751: e2: 4,612; e4: 4,967; e6: 1,285}* *{3/752: e2,4: tasmād yuṣmadartho}* adhvaryus tu darśanāt // ms_3,8.23 // athaivaṃ gate, idaṃ saṃdihyate - kim adhvaryur agnīdhraṃ preṣyet, utāgnīd adhvaryum iti. aniyamo 'viśeṣād iti prāpte brūmaḥ - adhvaryur uktapraiṣārthakārī syāt. kutaḥ? darśanāt, darśanaṃ bhavati - tiryañ ca sphyaṃ dhārayed yad anvañcaṃ dhārayed vajro vai sphyo vajreṇādhvaryuṃ kṣiṇvīteti{*3/753*}, yaḥ preṣyati, tasya haste sphyaḥ. sphyenādhvaryuṃ kṣiṇvītety anyam adhvaryuṃ preṣakād darśayati. tasmād agnīd adhvaryuṃ preṣyed iti. notes: *{3/753: vgl. tait.br. 3.2.10.1}* gauṇo vā karmasāmānyāt // ms_3,8.24 // naitad asti, agnīdhraḥ praiṣo 'dhvaryoḥ praiṣārtha iti. kiṃ khalv adhvaryur evāgnīdhaṃ preṣyet, evam adhvaryuṇā praiṣaḥ praiṣārthaś cobhāv api kṛtau bhaviṣyataḥ, tatrādhvaryavam iti samākhyānugrahīṣyate. tasmād adhvaryur eva mukhyaṃ{*3/754*} syāt. kim asya mukhyatvam? yad anena sarvaṃ kartavyaṃ samākhyānād iti. atha yad uktam - adhvaryuḥ pracaritā dṛśyata iti. tad ucyate - satyaṃ dṛśyate, na tv asya praiṣārthakaraṇe pramāṇam asti cintyamānam. tasmād etan mithyādarśanam, yasya hi darśanasya pramāṇaṃ nāsti, vyāmohaḥ saḥ. yathā śuktikāyāṃ rajatavijñānam. asti tv agnīdhraḥ praiṣārthakaraṇe pramāṇam. tasmād agnīdhraḥ pracaritā pracaritari [425]{*3/755*} cādhvaryuśabdo dṛśyate. tasmād gauṇaḥ, ādhvaryave vede samāmnātān{*3/756*} padārthān karotīti kṛtvādhvaryur ity ucyate, āgnīdhra iti. tasmād ādhvaryavaḥ praiṣaḥ, āgnīdhraḥ praiṣārtha iti. notes: *{3/754: e2,4,6: mukhyaḥ}* *{3/755: e2: 4,425; e4: 4,976; e6: 1,286}* *{3/756: e2,4: samāmnātāt}* ṛtvikphalaṃ karaneṣv arthavattvāt // ms_3,8.25 // darśapūrṇamāsayor āmananti - mamāgne varco vihaveṣv astv iti pūrvam agniṃ parigṛhṇātīti{*3/757*}. tatra saṃdehaḥ - kim ṛtvikphalam āśāsitavyam, agne varco vihaveṣv astv iti, uta yajamānasyeti. kiṃ prāptam? adhvaryor eveti. kutaḥ? evaṃ śrutir ādṛtā bhavisyati, itarathā lakṣaṇā syāt, ātmanā yajamānaṃ lakṣayet. tasmād ṛtvikphalam āśāsitavyam iti. ko 'rthaḥ? anayā samidhā dhāryamāṇe 'gnau yāgaḥ saṃbhaviṣyati. tatra vihaveṣu spardhāsthāneṣv ahaṃ varcasvī bhaviṣyāmīty adhvaryor vacanam, evam utsāhī bhaviṣyatīti. notes: *{3/757: tait.s. 4.7.14.1}* svāmino vā tadarthatvāt // ms_3,8.26 // yajamānasya vā vacanaṃ tadarthatvāt karmaṇaḥ, yajamānārthaṃ hīdaṃ karma sāṅgam, upagrahaviśeṣāt, sāṅgasyāsya prayojanaṃ yajamānasya phalaniṣpattir nādhvaryoḥ supravaritur{*3/758*} api yaśaḥ. kim ataḥ? yady evam, phalasaṃkīrtanāt phalakartavyatā gamyate, tad etad [426]{*3/759*} agnyanvādhānaṃ yajamānasya phalasaṃkīrtane kriyamāṇe 'nena mantreṇa phalasaṃbandhāt prakāśitaṃ kṛtaṃ bhavati, nādhvaryuyaśaḥkīrtanena. tasmād yajamānaphalam āśāsitavyam iti. atha kasmān na yājamāna eṣa mantro bhavatīti. ucyate - agnyanvādhānaṃ samākhyayādhvaryavam. tac caivaṃ guṇo mantraḥ karoty ādhvaryavaḥ, sa ucyate 'nena mantreṇeti, tasmād ādhvaryavo mantraḥ. mama varco 'stv atyapi yajamānasya varco mameti vyapadiśati lakṣaṇayā, yathā rājani jayaṃ vartamānaṃ sainikā asmākam iti vyapadiśanty evam. notes: *{3/758: e2,4: supracaritur}* *{3/759: e2: 4,615; e4: 4,979; e6: 1,286}* liṅgadraśanāc ca // ms_3,8.27 // liṅgam apy amum arthaṃ darśayati, evaṃ hy āha - yāṃ vai kāṃcana ṛtvija āśiṣam āśāsate, yajamānasyaiva sety āśiṣo yajamānārthakatāṃ darśayati. tasmād api brūmaḥ - yajamānaphalam āśāsitavyam iti. pakṣoktam eva prayojanam iti. karmārthaṃ tu phalaṃ teṣāṃ svāminaṃ pratyarthavattvāt // ms_3,8.28 // idaṃ samadhigatam - karaṇeṣu mantreṣu svāminaḥ phalam āśāsitavyam iti. kim eṣa evotsargaḥ? nety āha, kvacid ṛtvijāṃ api phalam āśāsitavyam iti, yatra karmārthaṃ phalam, yathā - [427]{*3/760*} agnāviṣṇū māvakramiṣam{*3/761*} vijihāthāṃ māmā saṃtāptam iti{*3/762*}, asaṃtapto 'dhvaryuḥ karma śaknoti kartum, karmasiddhir yajamānasyopakāriketi, ṛtvikphalam āśāsitavyam atreti. notes: *{3/760: e2: 4,617; e4: 4,982; e6: 1,287}* *{3/761: e2,4: māvām avakramiṣam}* *{3/762: tait.s. 1.1.12.1}* vyapadeśāc ca // ms_3,8.29 // yatra ca vyapadeśo bhavati, tatrārtvijam, dakṣiṇasya havirdhānasyādhas tāc catvāra uparavāḥ prāveśamukhyāḥ{*3/763*} pradeśāntarālāḥ, tatra hastau praveśyādhvaryur yajamānam āha, kim atreti, sa āha - bhadram iti. tan nau sahety adhvaryuḥ pratyāheti vyapadeśo bhavati, adhvaryor yajamānasya ca. tan nau sahety ubhayor vacanam adhvaryuyajamānayoḥ. tasmād adhvaryuphalam āśāsitavyam atreti. notes: *{3/763: e2,4: prādeśamukhyāḥ}* dravyasaṃskāraḥ prakaraṇāviśeṣāt sarvakarmaṇām // ms_3,8.30 // darśapūrṇamāsayor barhirdharmā vedidharmāś ca, teṣu saṃdehaḥ - kim aṅgapradhānārthāḥ, uta pradhānārthā iti. prakaraṇāt pradhānārthā iti. iti{*3/764*} prāpta ucyate, naivam, dravyasaṃskāro 'ṅgapradhānārthaḥ, yathā vyākhyātam{*3/765*} evottaravivakṣayā prāptir eṣā kriyata iti. [428]{*3/766*} notes: *{3/764: e2,4 om. iti}* *{3/765: vgl. zu ms 3.7.1ff}* *{3/766: e2: 4,618; e4: 4,986; e6: 1,288}* nirdeśāt tu vikṛtāpūrvasyānadhikāraḥ // ms_3,8.31 // jyotiṣṭome paśur agnīṣomīyaḥ, yo dīkṣito yad agnīṣomīyaṃ paśum ālabhata iti{*3/767*}. tatra śrūyate - barhiṣā yūpāvaṭam avastṛṇāty ājyena yūpam anaktīti. tatra saṃśayaḥ - kiṃ tayor ājyabarhiṣor ājyabarhirdharmāḥ prākṛtāḥ kartavyāḥ, uta neti. kiṃ prāptam? kartavyā iti. kutaḥ? vākyaṃ hi barhirmātrasyājyamātrasya ca dharmāṇāṃ vidhāyakam, tad ihāpi vākyaṃ codakena prāptam. na caitad barhir ājyaṃ niṣprayojanam. tasmād atra dharmāḥ kiyerann iti. evaṃ prāpte brūmaḥ - nirdeśād vikṛtāv apūrvasyānadhikāraḥ, nirdiṣṭā ete dharmāḥ prakṛtau, yatra pradhānasyopakurvanti prākṛtakāryayor ājyabarhiṣoḥ. ye ca pradhānasyopakāriṇo dharmāḥ, ta ihātidiśyante. pradhānaṃ hi codako 'pekṣate, na dharmān. pradhānasya hi codakena sāmānyaṃ na dharmāṇām. api ca, nānyārtha iti jñātena saṃnihitenāpy ekavākyatā bhavaty anyasaṃbandhopapattau satyām, yathā bhāryā rājñaḥ, puruṣo devadattasyeti. kim aṅga punar viprakṛtena, nirjñātaṃ khalv aṅgatvaṃ pradhānāpekṣāyāṃ bhavati, kevalam ihātideśaḥ kriyate, padārthāpekṣāyām aṅgatvam api sādhayitavyaṃ syāt. dharmāś cāpekṣyamāṇāḥ sādhāraṇā bhaveyuḥ, tathoho nāvakalpeta. liṅgaviśeṣadarśanāc ca vyavatiṣṭheran dharmāḥ, tatra darśanaṃ nopapadyeta, vapayā prātaḥsavane caranti, puroḍāśena mādhyaṃdina iti, tathā na pitā vardhate, na mātā, na nābhiḥ, prāṇo hi sa iti. tasmād yad dvārā prakṛtau kṛtāḥ, tad dvāraiva vikṛtau, nānyadvārāḥ. na ca yūpāvaṭas taraṇaṃ prakṛtāv asti yūpāñjanaṃ [429]{*3/768*} vā. tasmān na tatra prākṛtā dharmā bhaveyur apūrvatvāt. notes: *{3/767: tait.s. 6.1.11.6}* *{3/768: e2: 4,620; e4: 4,986; e6: 1,288}* virodhe ca śrutiviśeṣād avyaktaḥ śeṣe // ms_3,8.32 // darśapūrṇamāsayor āmananti - samāvapracchinnāgrau darbhau prādeśamātrau pavitre karoti, tathā - aratnimātre vidhṛtī pavitre, utānyata iti. tatra saṃśayaḥ - kiṃ vedistaraṇārthād barhiṣo vidhṛtī pavitre, utānyata iti. kiṃ tāvat prāptam? vedistaraṇārthād barhiṣaḥ kārye. kiṃ kāraṇam? tad dhi prakṛtam, dharmāś cāviśeṣāt sarvabarhiṣām arthena, tasmāt tataḥ. iti prāpte brūmaḥ - anyataḥ kriyeta. kutaḥ? virodhāt. kathaṃ virodhaḥ? śrūyate hi - tridhā tu pañcadhā tu vā vedīṃ stṛṇātīti, tad yenāstīryate, kathaṃ tad vidhṛtipavitraṃ kriyeta, na hi saṃbhavaty ekaṃ staraṇāya vidhṛtipavitrāya ca. tad etad upadiṣṭavacanam anekaguṇatvaṃ cobhe apy asaṃbhavinī pratijñāte syātām. tasmān na tataḥ kriyeteti. yadi na tataḥ, kutas tarhi? avyakta evaṃjātīyakaḥ śeṣe, asti tatra paribhojanīyaṃ nāma barhiḥ, tataḥ kartavyam. apanayanas tv ekadeśasya vidyamānasaṃyogāt // ms_3,8.33 // jyotiṣṭome śrūyate - puroḍāśaśakalam aindravāyavasya pātre nidadhāti, dhānā āśvinapātre, payasyāṃ maitrāvaruṇapātra iti. tatra saṃśayaḥ - kim anyata eṣāṃ kriyeta, uta prakṛtebhya [430]{*3/769*} iti. kiṃ prāptam? pūrveṇa nyāyenānyata iti. tatrocyate - tata ekadeśasyāpanayaḥ. kutaḥ? vidyamānasaṃyogāt, vidyate hi tatra puroḍāśo dhānāḥ payasyā ca, tatsaṃyoga eva nyāyyo nānyasaṃyoga iti, puroḍāśādīnāṃ eva saṃskāraḥ, nendravāyavādīnām{*3/770*}. kutaḥ? puroḍāśādiṣu dvitīyādarśanāt. pratyakṣaś caikadeśāpanayenopakāraḥ, nendravāyavādisaṃbandhena{*3/771*}, evaṃ prakṛtānugraho bhaviṣyati, tasmāt prakṛtasyopadeśena tat kriyeta. na cātropadiṣṭopadeśa āśaṅkyo 'nekaguṇabhāvaś ca, anyena śakalena homo 'nyaś ca pratipādyata iti{*3/772*}. notes: *{3/769: e2: 4,621; e4: 4,992; e6: 1,289}* *{3/770: e2,4: naindravāyavādīnām}* *{3/771: e2,4: naindravāyavādisaṃbandhena}* *{3/772: e2,4 om. iti}* vikṛtau sarvārthaḥ śeṣaḥ prakṛtivat // ms_3,8.34 // idam āmananti - yajñārthavaṇaṃ vai kāmyā iṣṭayaḥ, tā upāṃśu kartavyā iti. atra saṃśayaḥ - kim aṅgapradhānārtham upāṃśutvam, uta pradhānārtham iti. kiṃ prāptam? vikṛtau sarvārthaḥ śeṣaḥ syāt, aviśeṣād aṅgānāṃ pradhānānāṃ ca prakṛtivat, yathā prakṛtau vedidharmā ājyadharmāś cāṅgapradhānārthāḥ, evam atrāpi. mukhyārtho vāṅgasyācoditatvāt // ms_3,8.35 // pradhānārtho vā eṣa vikṛtiṣu syāt. evam idaṃ sarvārtham ucyeta, prakaraṇaṃ bādhitvā vākyenāṅga-pradhānārtham iti, tad evedānīṃ vākyaṃ viśeṣitam - kāmyā iṣṭaya iti. kāmyāś ca pradhānayāgāḥ, aṅgayāgāḥ pradhānārthāḥ, tasmād aṅgacoditam. yat kāmena phalavac codyate, tad evānayopāṃśutvetikartavyatayā [431]{*3/773*} anubadhyate. tasmāt pradhānārtham upāṃśutvam. notes: *{3/773: e2: 4,622; e4: 4,994; e6: 1,290}* saṃnidhānaviśeṣād asaṃbhave tadaṅgānām // ms_3,8.36 // śyene śrūyate - dṛtanavanītam{*3/774*} ājyam iti. tatra saṃdehaḥ - kiṃ navanītaṃ pradhānasya, utāṅgānām iti. kiṃ prāptam? pradhānasya, tasya hi prakaraṇam iti vacanaprāmāṇyān navanītena pradhānaṃ nirvartayitavyam iti. evaṃ prāpte brūmaḥ - asaṃbhava etasmiṃs tadaṅgānāṃ śyenāṅgānāṃ{*3/775*} syāt. kathaṃ asaṃbhavaḥ? somadravyakatvāt pradhānasya. nanu vacanān navanītaṃ bhaviṣyati. na śyene navanītaṃ bhavatīty eṣa vākyārthaḥ. kas tarhi? śyene navanītam ājyaṃ bhavatīti navanītājyasaṃbandho vidhīyate, śyenājyasaṃbandho 'nūdyate. na ca sākṣāc chyenasyājyasaṃbandho 'sti, śyenāṅgānāṃ tu vidyate. yasyāsti, tasyānūdya navanītaṃ vidhīyate, saṃnidhānaviśeṣāt. notes: *{3/774: e2,4: dṛtinavanītam}* *{3/775: e1 gibt śyenāṅgānāṃ in klammern}* ādhāne 'pi tatheti cet // ms_3,8.37 // evaṃ ced dṛśyate - śyenāṅgānāṃ navanītam iti, ādhāne 'pi pavamāneṣṭiṣu syāt. tā api hi śyenasyopakurvanti, tatsaṃskṛte 'gnau śyeno nirvartata iti. nāprakaraṇatvād aṅgasya tannimittatvāt // ms_3,8.38 // na śyenasya prakaraṇe pavamāneṣṭayo 'gnyādhānaṃ vā śrūyate. kim ataḥ? yady evam, ādhānasya ca śyenasya ca na kaścid asti [432]{*3/776*} saṃbandhaḥ, agnīnām ādhānam, agnayaś ca śyenasya, tasmān na pavamānahaviḥṣu navanītam. naitac chyenāṅgatve nimittam, yad ādhānam agnīnām upakaroti. yadi prakaraṇādīnām anyatamad{*3/777*} asti, tan nimittaṃ bhavet. tasmān na śyenāgnyādhānayoḥ saṃbandho 'stīti. notes: *{3/776: e2: 4,623; e4: 4,997; e6: 290}* *{3/777: e2,4: anyatamam}* tatkāle vā liṅgadarśanāt // ms_3,8.39 // idam idānīṃ saṃdihyate - kiṃ sutyākālānām aṅgānāṃ navanītam uta sarveṣāṃ iti. sutyākālānāṃ syāt, liṅgadarśanāt. idaṃ śrūyate - saha paśūn ālabhata iti. tatra punar vacanam - agnīṣomīyasya sthāne 'gnīṣomīyaḥ puroḍāśaḥ, anubandhyāyāḥ sthāne maitrāvaruṇīyasyeti{*3/778*}, dve sthāne śrūnye{*3/779*} darśayati, tenāvagamyate śyenasya vacanaṃ sutyākālānām aṅgānāṃ viśeṣaṃ vidadhātīti. notes: *{3/778: e2,4: maitrāvaruṇī payasyā, iti}* *{3/779: e2,4,6: śūnye}* sarveṣāṃ vāviśeṣāt // ms_3,8.40 // sarveṣām eva cāṅgānāṃ navanītaṃ syāt. kutaḥ? aviśeṣāt, asati viśeṣe sarveṣām apy aṅgānām iti. nyāyokte liṅgadarśanam // ms_3,8.41 // yad uktaṃ liṅgam, tat pariharaṇīyam. nāsti tāvat pramāṇam, yac chyenasya vacanaṃ tat stutyākālānām{*3/780*} aṅgānām iti. kiṃ tu darśanam? tad apramāṇamūlatvān mithyādarśanaṃ mṛgatṛṣṇāvat. kathaṃ tu madhye paśūnām ālambha iti. nyāyāt. ko nyāyaḥ? kramānugrahaḥ. evaṃ vacanavarjitaḥ kramo 'nugṛhīto bhavatīti{*3/781*}. [433]{*3/782*} tasmāt sarveṣām aṅgānāṃ navanītam iti. notes: *{3/780: e2,4: vacanaṃ tat stutyākālānām}* *{3/781: e2,4 om. iti}* *{3/782: e2: 4,625; e4: 4,1000; e6: 1,291}* māṃsaṃ tu savanīyānāṃ codanāviśeṣāt // ms_3,8.42 // śākyānām ayanaṃ ṣaṭtriṃśatsaṃvatsaram. tatredaṃ samāmananti - saṃsthite saṃsthite 'hāni gṛhapatir mṛgayāṃ yāti, sa tatra yān mṛgān hanti, teṣāṃ tarasāḥ puruḍāśāḥ savanīyā bhavantīti. tatra saṃdehaḥ - kiṃ savanīyānām anyeṣāṃ ca saṃbhavatāṃ puroḍāśānāṃ sthāne tarasā uta savanīyānām eveti. kiṃ prāptam? sarvapuroḍāśānāṃ māṃsamayatā syāt, na śakyate puroḍāśānāṃ ca māṃsamayatā vidhātum, savanīyaśabdena ca puroḍāśān viśeṣayitum, bhidyeta hi tathā vākyam. tasmāt sarvapuroḍāśānāṃ māṃsamayateti. iti{*3/783*} prāpte ucyate - māṃsaṃ tu savanīyānāṃ syāt, tarasāḥ savanīyā bhavantīty ayaṃ tv anūdyate. kuta etat? sarvapuroḍāśeṣu savanīyaśabdo 'nuvādo na ghaṭate, puroḍāśaśabdas tu savanīyeṣv avakalpate. tasmāt puroḍāśaśabdo 'nuvāda iti. tasmāt savanīyānāṃ dhānādīnāṃ sthāne māṃsaṃ codanāśeṣād iti. notes: *{3/783: e2,4 om. iti}* bhaktir asaṃnidhāv anyāyyeti cet // ms_3,8.43 // iti cet paśyasi - savanīyeṣu puroḍāśaśabdo 'nuvādo bhaviṣyatīti, dhānādiṣu puroḍāśaśabdo na vartate, bhaktiś cānyāyyā mukhye saṃbhavati. [434]{*3/784*} notes: *{3/784: e2: 4,623; e4: 4,1003; e6: 1,292}* syāt prakṛtiliṅgatvād vairājavat // ms_3,8.44 // prakṛtau jyotiṣṭome dhānādiṣv ayaṃ puroḍāśaśabdo bhāktaḥ, saṃnihite{*3/785*} prayuktaḥ, ihāpi bhākta eva prayokṣyate. atrāpi hi savanīyaśabdena te saṃnihitāḥ. prakṛtau liṅgasamavāyāc chabdapravṛttir vikṛtāv api tathaiva, yathā - chatriṇo gacchanti, dhvajino gacchantīti. yathā - ukthyo vairūpasāmā, ekaviṃśaḥ poḍaśī vairājasāmā iti prakṛtiliṅgena sāmaśabdena vairūpapṛṣṭho vairājapṛṣṭha iti gamyate. evam ihāpi savanīyānāṃ māṃsamayateti. notes: *{3/785: e2,4: saṃnihiteṣu}* ============================================================================ adhyāya 4: [435]{*4/1*} notes: *{4/1: e2: 5,1; e6: 2,1}* athātaḥ kratvarthapuruṣārthayor jijñāsā // ms_4,1.1 // tṛtīye 'dhyāye śrutiliṅgavākyaprakaraṇasthānasamākhyānaiḥ śeṣaviniyogalakṣaṇam uktam. ihedānīṃ kratvarthapuruṣārthau jijñāsyete, kaḥ kratvarthaḥ, kaḥ puruṣārtha iti, yāpi prayojakāprayojakaphalavidhyarthavādāṅgapradhānacintā, sāpi kratvarthapuruṣārthajijñāsaiva. katham? aṅgaṃ kratvarthaḥ, pradhānaṃ puruṣārthaḥ. phalavidhiḥ puruṣārthaḥ, arthavādaḥ kratvarthaḥ. prayojakaḥ kaścit puruṣārtho 'prayojakaḥ kratvarthaḥ. tasmāt kratvarthapuruṣārthayor jijñāseti sūtritam. tatrāthātaḥ śabdau prathama evādhyāye prathamasūtre varṇitau. atheti prakṛtaṃ{*4/2*} śeṣaviniyogalakṣaṇam apekṣate. ata iti kratvarthapuruṣārthajijñāsāviśeṣaṃ prakurute. kratave yaḥ sa kratvarthaḥ, puruṣāya yaḥ sa puruṣārthaḥ. jijñāsāśabdo 'pi tatraiva samadhigataḥ - jñātum icchā jijñāseti. tad etat pratijñāsūtram, kratvarthapuruṣārthayor jijñāseti. notes: *{4/2: e2: pūrvaprakṛtaṃ}* yasmin prītiḥ puruṣasya tasya lipsārthalakṣaṇāvibhaktavāt // ms_4,1.2 // atha{*4/3*} kiṃlakṣaṇaḥ kratvarthaḥ, kiṃlakṣaṇaḥ puruṣārtha iti lakṣaṇaṃ [436]{*4/4*} vācyam, tathā hi laghīyasī pratipattiḥ, pṛṣṭākoṭenopadeśe garīyasī. tad ucyate - yasmin prītiḥ puruṣasya, yasmin kṛte padārthe puruṣasya prītir bhavati{*4/5*} sa puruṣārthaḥ padārthaḥ. kutaḥ? tasya lipsārthena ca bhavati{*4/6*}, na śāstreṇa, kratvartho hi śāstrād avagamyate, nānyathā. avibhakto hi puruṣārthaḥ prītyā. yo yaḥ prītisādhanaḥ sa puruṣārthaḥ. puruṣārthe lakṣite tadviparītaḥ kratvartha iti kratvarthasya lakṣaṇaṃ siddham. evaṃ vā sūtraṃ varṇyate - darśapūrṇamāsayor āmnāyate - anatidṛśyaṃ stṛṇāti, anatidṛśyam evainaṃ prajayā paśubhiḥ karotīti{*4/7*}, tathā - āhāryapurīṣāṃ paśukāmasya vediṃ kuryāt, vatsajānuṃ paśukāmasya vedaṃ kuryāt, godohanena paśukāmasya praṇayed ityevamādīni. tatra saṃśayaḥ - kim evaṃjātīyakāḥ kratvarthā uta puruṣārthā iti. kiṃ prāptam? kratvartha iti. kutaḥ? pratyakṣa upakāras tebhyo dṛśyate kratoḥ, purīṣaharaṇaṃ vedistaraṇaṃ ca, tad uktam - dravyaguṇasaṃskāreṣu bādarir{*4/8*} iti{*4/9*}. tasmāt kratvarthā ity evaṃ prāptam. evaṃ prāpte brūmaḥ - yasmin prītiḥ puruṣasya sa puruṣārtha eveti, prītis tebhyo nirvartate, tasmād ete puruṣārthā iti. nanu pratyakṣa upakāraḥ krator dṛśyata ity uktam. ucyate - satyaṃ dṛśyate, na tu krator upakārāyaibhyaḥ{*4/10*} saṃkīrti tebhyaḥ, phalebhya ete śrūyante. na ca, ya upakaroti sa śeṣaḥ. yas tu yadarthaḥ śrūyate, sa tasya śeṣa ity uktam{*4/11*} - śeṣaḥ parārthatvād iti{*4/12*}. evaṃ vā, dravyārjanam udāharaṇam. iha dravyārjanaṃ tais tair niyamaiḥ [437]{*4/13*} śrūyate, brāhmaṇasya pratigrahādinā, rājanyasya jayādinā, vaiśyasya kṛṣyādinā. tatra saṃdehaḥ - kiṃ kratvartho dravyaparigraha uta puruṣārtha iti. kiṃ prāptam? kratvartho niyamāt. yady eṣa puruṣārthaḥ syāt, niyamo 'narthako bhavet. pratyakṣeṇaitad avagamyate, niyamād aniyamāc cārjitaṃ dravyaṃ puruṣaṃ prīṇayatīti. tasmāt kratvarthaḥ. kāmaśrutibhiś cāsya sahaikavākyatā dṛṣṭā. itarathā, anumeyena phalavākyena sahaikavākyatāṃ yāyāt. liṅgaṃ cāpi bhavati - agnaye kṣāmavate puroḍāśam aṣṭākapālaṃ nirvapet, yasyāhitāgneḥ sato 'gnir gṛhān dahet{*4/14*}, yasya hiraṇyaṃ naśyed āgneyādīni nirvaped{*4/15*} ityevamādi. tad dhi dravyopaghāte codyate, yadi dravyaparigrahaḥ karmārthaḥ, tata etad api sati saṃbandhe karmārtham ity ucyate, itararthāsati saṃbandhe karmārtham ity anumīyate, phalaṃ cāsya kalpyeta. tasmād yajatiśrutigṛhītaṃ dravyārjanaṃ yena vinā yogo na nirvartate, sa yāgasya śrutyā parigṛhīta iti gamyate. tasmāt kratvartha iti. evaṃ prāpte brūmaḥ - puruṣārtha iti. etasmin kṛte padārthe prītiḥ puruṣasya bhavati, tasmād asya lipsārthalakṣaṇā śarīradhāraṇārthā, yasya śarīraṃ dhriyate, vyaktaṃ tasyāsti dravyam. śarīriṇaś ca yāgaḥ śrūyate, tasmād vidyamānadravyasya viniyoga ucyate. na dravyārjanaṃ śrutigṛhītam{*4/16*}, vināpi hi dravyārjanavacanatvena śabdasya, yāgo nirvartata eva, tasmāt puruṣārtho dravyaparigrahaḥ. api ca, yadi śāstrāt karmārthaṃ dravyārjanam, tan nānyatra viniyujyeta tathārjitam, tatra sarvatantraparilopaḥ syāt. api ca, upakrāntāni sarvakarmāṇi dravyārjanena bhaveyuḥ, tatraitan nopapadyate. api vā eṣa suvargāl{*4/17*} lokācchidyate, yo darśapūrṇamāsayājī [438]{*4/18*} sann amāvāsyāṃ vā paurṇamāsīṃ vātipātayed{*4/19*} iti. evaṃ ca sati, prayogakālād vahir{*4/20*} etad aṅgaṃ sad anupakārakaṃ syāt. na ca, ādhānavad bhavitum arhati, tatra hi vacanam - vasante 'gnim ādadhīteti, na caitad aṅgam. atha yad uktam - niyamavacanam anarthakam, puruṣārthe dravyaparigrahe satīti. ucyate, naitāvatā puruṣārthatā vyāvartate. pratyakṣā hi sā, tvayā ca parokṣaṃ yuktibuddhyā vyapadiśyate, na ca, parokṣaṃ pratyakṣasya bādhakaṃ bhavati. tasmān niyamavacanāt kāmam aparam adṛṣṭaṃ kalpyeta, na tu dṛṣṭahānam. tasmād yat puruṣasya prayojanaṃ prītiḥ, tad arthaṃ dhanasyārjanam ity evaṃ ca sati, vrīhiṇā yāgaḥ kartavyaḥ, prītyartham arjitena vā kratvartham arjitena vā, nātra kaścid viśeṣaḥ. prītyartham upārjito 'pi vrīhiḥ, vrīhir eva, karmārtham upārjito 'pi vrīhiḥ, vrīhir eva. tasmān{*4/21*} na prayogacodanāgṛhītaṃ dravyārjanam. atha yad uktam, anumeyenāprakṛtena vā śabdena yuṣmatpakṣe niyamasyaikavākyatā, asmatpakṣe tu dṛṣṭena prayogavacaneneti. naiṣa doṣaḥ, asmatpakṣe 'pi dṛṣṭena bhujinā, na phalavacanena. kathaṃ tarhi? niyamād adṛṣṭaṃ bhavatīti gamyate. yathaiva bhavadīye pakṣe. āha, asmatpakṣe phalavata ekavākyabhāvāt{*4/22*} phalavata upakarotīti gamyate. ucyate, asmatpakṣe 'pi phalavata evaikavākyabhāvaḥ{*4/23*}, etāvāṃs tu viśeṣaḥ, tava śrutaṃ phalam, mama tu dṛṣṭam iti. atha yal liṅgam uktam - gṛhadāhādiṣu karma śrūyata iti. tatrocyate, yady api na kratvarthaṃ dravyārjanam, tathāpi dāhe nimitte phalāya vā karmāṅgabhāvāya vā jāmavatyādīnāṃ{*4/24*} vidhānam upapadyata eva. tasmāt puruṣārthaṃ dravyārjanam, prītyā hi tadavibhaktam iti. [439]{*4/25*} notes: *{4/3: e2: natha (?)}* *{4/4: e2: 5,2; e6: 2,1}* *{4/5: e1 hat yasmin prītiḥ puruṣasya, yasmin kṛte padārthe puruṣasya pratītir bhavati in klammern}* *{4/6: e2: tasya lipsārthalakṣaṇā. tasya lipsārthenaiva bhavati}* *{4/7: tait.s. 2.6.5.2}* *{4/8: e2,6: bādarir}* *{4/9: ms 3.1.3}* *{4/10: e2: upakārāya, yata ebhyaḥ}* *{4/11: e2 om. śeṣa ity uktam}* *{4/12: ms 3.1.2}* *{4/13: e2: 5,3; e6: 2,2}* *{4/14: tait.s. 2.2.2.4-5}* *{4/15: tait.s. 2.3.2.5}* *{4/16: e2: kāmaśrutigṛhītaṃ}* *{4/17: e2: savargāl; e1 (fn.): svargāl}* *{4/18: e2: 5,4; e6: 2,3}* *{4/19: tait.s. 2.2.5.4}* *{4/20: e6: bahir}* *{4/21: e2: eva, karmārtham upārjito 'pi vrīhivrīhir eva, tasmān}* *{4/22: e2: phalavataikavākyabhāvāt}* *{4/23: e2: phalavataivaikavākyabhāvaḥ}* *{4/24: e2: kṣāmavatyādīnāṃ}* *{4/25: e2: 5,7: e6: 2,3}* tadutsarge karmāṇi puruṣārthāya, śāstrasyānatiśaṅkyatvān na ca dravyaṃ vikīrṣyate{*4/26*} tenārthenābhisaṃbandhāt kriyāyāṃ puruṣaśrutiḥ // ms_4,1.3 // iha prajāpativratāny udāharaṇam - nodyantam ādityam īkṣeta nāstaṃyantam ityādīni. tatra saṃdehaḥ - kiṃ kratvarthāni prajāpativratāny uta puruṣārthānīti. kiṃ prāptam? kratvarthānīti. kutaḥ? evaṃ hi, phalaṃ na kalpayitavyaṃ bhaviṣyatīti. nanu śrūyata evaiteṣāṃ phalam, etāvatā hainasāyukto bhavatīti. ucyate - naitat phalaparaṃ vacanam, vartamānāpadeśa evaiṣa śabda iti. tena yatrāditya īkṣitavyaḥ prāptaḥ, tatrāyaṃ pratiṣedha udyato 'staṃyataś ca niyamo vā syāt kaścit karmāṅgabhūtaḥ. evaṃ prāpte brūmaḥ - tad utsarge prītyutsargo 'pi{*4/27*}, karmāṇi puruṣārthāya bhaveyuḥ, evaṃjātīyakāni. kartur etāny upadiśyante, na karmaṇaḥ. arthaprāptena kartrā saṃbandho yaḥ, sa vidhitsitaḥ, na karmasaṃbandho 'vidyamāna eva. śāstraṃ cānatiśaṅkyaṃ pitṛmātṛvacanād api pramāṇataram, svayaṃ hi tena pratyeti, indriyasthānīyaṃ hi tat. na caivam ādibhir dravyasya kaścid dṛṣṭa upakāraḥ sādhyate. tasmāt tena puruṣārthenābhisaṃyogāt kriyāyām evaṃjātīyakāyāṃ puruṣaḥ śrūyate. api ca, puruṣaprayatnaḥ padārthavidhimātraṃ lakṣayitum uccāryeta, svayam avivakṣitaḥ syāt. atha yad uktam - yatrādityasyekṣaṇaṃ prāptam, tatrodyato 'staṃyataś ca partiṣedha iti, satyaṃ pratiṣedho nyāyyaḥ, tathā śrutir anugahyeta{*4/28*}, [440]{*4/29*} itarathā niyamo lakṣyeteti. kiṃ tv iha niyamaḥ śabdena śrūyate, tasya vratam iti, tena niyama eṣaḥ, nodyann āditya īkṣitavya iti. api ca, etāvatā hainasāyukto bhavatīti puruṣasaṃbaddho doṣaḥ kīrtyate, na karmasaṃbaddhaḥ. tasmāt puruṣārthāni prajāpativratānīti. golakṣaṇāny apy evam eva kartarīkarṇyaḥ kartavyā ityevamādīni. notes: *{4/26: e2,6: cikīrṣyate}* *{4/27: e2 hat prītyutsargo 'pi in klammern}* *{4/28: e2,6: anugṛhyeta}* *{4/29: e2: 5,7; e6: 2,4}* aviśeṣāt tu śāstrasya yathāśrutiphalāni syuḥ // ms_4,1.4 // ucyate - yady evam, imāny api puruṣārthāni syuḥ - samidho yajati, tanūnapātaṃ yajati{*4/30*}, nānṛtaṃ vaded{*4/31*} ityevamādīni. atrāpi puruṣaprayatnasaṃkīrtanam, atrāpi na dravyaṃ cikīrṣyata iti. notes: *{4/30: tait.s. 2.6.1.1}* *{4/31: tait.s. 2.5.5.6}* api vā kāraṇāgrahaṇe tadartham arthasyānabhisaṃbandhāt // ms_4,1.5 // api vā naitad{*4/32*} asti, samidādīny api puruṣārthāni prāpnuvantīti, kāraṇāgrahaṇe puruṣārthāni prajāpativratāni bhaveyuḥ. na tatra śrutyādikaṃ kiṃcit kāraṇaṃ gṛhyate, yena karmaṇām aṅgabhūtānīti gamyate, tasmāt tāni puruṣārthāni. arthasya karmaṇo{*4/33*} nābhisaṃbandhaḥ prajāpativrataiḥ. iha tu samidādīnāṃ prakaraṇaṃ nāma kāraṇaṃ gṛhyate, yena karmārthānīti vijñāyante{*4/34*}. tasmād viṣama upanyāsaḥ, puruṣaprayatnaś caivaṃ saty anuvādaḥ. notes: *{4/32: e2: api veti pakṣavyāvṛttiḥ. naitad}* *{4/33: e2 hat karmaṇo in klammern}* *{4/34: e2,6: vijñāyate}* tathā ca lokabhūteṣu // ms_4,1.6 // loke 'pi, niṣpannakāryādiṣu prayojanavatsu yad asaṃyuktaṃ phalena śrūyate, tat tadaṅgaṃ vijñāyata iti manyamānā upavāsaṃ japaṃ vā [441]{*4/35*} upadiśyaiva kṛtino manyante, na brutave, idam asya prayojanavato 'ṅgam iti, tathā cāpare 'pi manyamānā na duruktaṃ manyante. tasmāt samidādīni karmāṅgāni, na prajāpativratānīti siddham. notes: *{4/35: e2: 5,9; e6: 2,5}* dravyāṇi tv aviśeṣeṇānarthakyāt pradīyeran // ms_4,1.7 // sto darśapūrṇamāsau, tatrāmnāyate - sphyaś ca kapālāni cāgnihotrahavaṇī ca śūrpaṃ ca kṛṣṇājinaṃ ca śamyā colūkhalaṃ ca musalaṃ ca dṛṣac copalā caitāni vai daśa yajñāyudhānīti{*4/36*}. tatra saṃśayaḥ. kim etāni dravyāṇi pradātavyāni, uta svena svenārthena saṃbandhanīyāni? tad etat siddhyartham idaṃ cintanīyam, kim eṣa vidhir utānuvāda iti. vidhau sati pradānam anuvāde sati yathārthasaṃbandhaḥ. kiṃ prāptam? vidhir iti, tathā hi pravṛttau viśeṣaḥ, itarathā vādamātram anarthakam. pradāne caiṣāṃ yajñāyudhaśabdo 'nugṛhītaḥ, yajñasyāyudhāni, yajñasya sādhanānīti. itarathoddhananādīnām āyudhāni bhaveyuḥ śravaṇena, lakṣaṇayā yajñasya. saṃkhyā caivam avakalpate, yāgenaikena saṃbandhāt, itarathā nānārthasaṃbandhād daśeti saṃkhyā nāvakalpate. tasmāt pradīyeran, aviśeṣeṇa vihitaṃ prakaraṇena pradhānasya bhavitum arhati. notes: *{4/36: tait.s. 1.6.8.2}* svena tv arthena saṃbandho dravyāṇāṃ pṛthagarthatvāt, tasmād yathāśruti syuḥ // ms_4,1.8 // na caitad asti vidhiḥ, pradeyānīti, anuvādaḥ, prāpta[442]{*4/37*}tvāt. sphyenoddhanti{*4/38*}, kapāleṣu śrapayati{*4/39*}{*4/40*}, agnihotrahavanyāṃ{*4/41*} nirvapati, śūrpeṇa vivinakti, kṛṣājinam ulūkhalasyādhastād avastṛṇāti, śamyāyāṃ dṛṣadam upadadhāti, prokṣitābhyām ulūkhalamusalābhyām avahanti, prokṣitābhyāṃ dṛṣadupalābhyāṃ pinaṣṭīty evaṃ svena svena vākyenoddhananādiṣu prāpnuvanti, prāptānāṃ vacanam anuvādaḥ. prakaraṇam api vākyena bādhyate, yajñāyudhaśabdaś cānuvādapakṣe nyāyyaḥ, na vidhipakṣe, gauṇo hi sa āyudhaśabdaḥ sphyādiṣu, saṃkhyāpi pāṭhābhiprāyā bhaviṣyati, vispaṣṭaṃ caitad uddhananādibhiḥ sphyādīni prayuktānīti. bhavati hi tatra vidhiḥ - sphyenoddhantītyevamādiḥ, na tu yajñāyudhāni kartavyānīti. tasmād uddhananādiṣu vākyena prāptānām anuvāda iti. notes: *{4/37: e2: 5,10; e6: 2,5}* *{4/38: tait.s. 6.6.4.1}* *{4/39: e2: śrapayanti}* *{4/40: tait.s. 2.3.6.2}* *{4/41: e2: agnihotrahavaṇyā; e6: agnihotrahavaṇyāṃ}* codyante cārthakarmasu // ms_4,1.9 // arthakarmasu codyante puroḍāśādīni, tāny api vikalperan. tatra pakṣe bādhaḥ, na samuccayaḥ. puroḍāśādīnāṃ nirapekṣāṇāṃ yajisaṃbadhāt, sphyādīnāṃ ca. evaṃ vā codyante cārthakarmasu, codyante, paridhānīye karmaṇi - āhitāgnim agnibhir dahanti yajñapātraiś ceti. yadi pradīyeraṃs tatra na bhaveyuḥ, tasmād api na pradātavyānīti. liṅgadarśanāc ca // ms_4,1.10 // liṅgadarśanena ca - caturdaśa paurṇamāsyām āhutayo hūyante, trayodaśām āvāsyāyām iti. tasmād apy anuvāda iti. [443]{*4/42*} notes: *{4/42: e2: 5,12; e6: 2,6}* tatraikatvam ayajñāṅgam arthasya guṇabhūtatvāt // ms_4,1.11 // asti jyotiṣṭome paśur agnīṣomīyaḥ - yo dīkṣito yad agnīṣomīyaṃ paśuṃ ālabhata iti{*4/43*}. tathā, anaḍvāhau yunaktīti, tathā, aśvamedhe, vasantāya kapiñjalān ālabhata iti{*4/44*}. tatra saṃdehaḥ - kiṃ vivakṣitam, ekatvaṃ dvitvaṃ bahutvaṃ ca, utāvivakṣitam iti. tatraikatvam ayajñāṅgabhūtaṃ na vivakṣitam ity arthaḥ, arthasya guṇabhūtatvāt, nālambhasya guṇabhūtā saṃkhyā niyojanasya vā. kasya tarhi? paśor anaḍuhoḥ kapiñjalānāṃ ca. vibhaktir hi śrutyā prātipadikārthagataṃ saṃkhyārthaṃ brūte, vākyena sā yajñāṅgaṃ brūyāt, vākyāc ca śrutir balīyasī. tasmān na yajñāṅgaṃ vivakṣitam iti. āha, mā bhūd yajñāṅgam, paśvadīnām aṅgaṃ vivakṣitaṃ tathāpīti. ucyate, na, paśvādīnām aṅgenoktenānuktena vā kiṃcit prayojanam asti, yajñāṅgena hy avipannena prayojanam. vipanne 'pi hi paśvādyaṅge 'viguṇa eva kratur bhavati, yajñāc ca phalaṃ na paśvādeḥ. tasmāt paśvāder guṇenājñātena jñātena vā na kiṃcit prayojanam astīti, na tad vivakṣitam, yad dhi prayojanavat tad vivakṣitam ity ucyate. notes: *{4/43: tait.s. 6.1.11.6}* *{4/44: śpbr 1.5.1.13}* ekaśrutitvāc ca // ms_4,1.12 // bhavati ca kiṃcid vacanam, yena vijñāyate na tad vivakṣitam iti, yadi somam apahareyur ekāṃ gāṃ dakṣiṇāṃ dadyād iti{*4/45*}. yadi vivakṣitaṃ bhavet, naikām iti brūyāt, gām ity ekavacanasya vivakṣitatvāt. tathā, avī dve, dhenū dva ity{*4/46*} atrāpi dva iti vacanaṃ jñāpakam, avivakṣitam avīti dvitvam [444]{*4/47*} iti. trīn lalāmān ity{*4/48*} atrāpi trīn iti vacanaṃ liṅgam, lalāmān iti bahuvacanam avivakṣitam iti. notes: *{4/45: śpbr 4.5.10.6}* *{4/46: tait.s. 5.6.21.1}* *{4/47: e2: 5,16; e6: 2,7}* *{4/48: kaṭha.s. 13.7}* pratīyata iti cet // ms_4,1.13 // evaṃ cet paśyasi - avivakṣitā saṃkhyeti, tan na, pratīyate hi saṃkhyākhyātavacanasyāṅgabhūtā, yathā paśum ānayety ukte, eka evānīyate, paśū iti, dvau. paśūn iti bahava ānīyante, yaś ca pratīyate sa śabdārthaḥ, tasmād yajñasyāṅgabhūtā saṃkhyeti śabdād gamyate, na ca śabdād gamyamānam ṛte kāraṇāt, avivakṣitaṃ bhavati. nāśabdaṃ tatpramāṇatvāt pūrvavat // ms_4,1.14 // naitad evam, satyaṃ pratīyate, na tv ayaṃ śabdārtho vyāmohādoṣā pratītiḥ. kuta etat? vākyād dhi yajñāṅgam ity avagamyate, vākyaṃ ca śrutyā bādhyate. tasmād aśabdārtho 'yaṃ yajña ekatvād iti. śabdārtho 'pi hi pratīyate, yathā, pūrvo dhāvatīti. sa pūrva ity ucyate, yasyāparo 'sti, tena pūrva ity ukte, aparo gamyate. na tv aparo dhāvatīti śravaṇāt pratīyate. evam ihāpi paśum ity ekatvaṃ gamyate, na tu yajñe. yathaiva hi pūrvam ity ukte 'paro gamyata eva kevalaṃ, na tu sa vidhīyate kasmiṃścid arthe. evam ihāpi saṃkhyā pratīyate eva kevalam, na tu kartavyatayā yajñe vidhīyate na paśau. kathaṃ na paśau vidhīyata iti cet. vidhāyakasyābhāvāt. ākhyātaśabdo vidhāyako bhaviṣyatīty etad api nopapadyate, dravyadevatāsaṃbandhasya sa vidhāyakaḥ sann ālabhata iti na saṃkhyāsaṃkhyeyasaṃbandhaṃ vidhātum arhatīti. bhidyeta hi tathā vākyam. tasmād avivakṣitā saṃkhyeti. [445]{*4/49*} notes: *{4/49: e2: 5,14; e6: 2,8}* śabdavat tūpalabhyate tadāgame hi tad dṛśyate tasya jñānaṃ yathānyeṣām // ms_4,1.15 // tuśabdaḥ pakṣaṃ vyāvartayati. naitad asti, na yajñe saṃkhyā śabdena śrūyata iti, ākhyātavācye hy artha upalabhyate, loke paśum ānayety ekavacane sati ekatvapaśuviśiṣṭam ānayanaṃ pratīyate, paśv ānayeti dvitvaviśiṣṭaṃ gamyate, tatra hy ekatvam apaiti, dvitvam upajāyate. yasya cāgame yad upajāyate, sa tasyārtha iti gamyate. tasya jñānaṃ, yathānyeṣāṃ śabdānām, aśvam ānayety ukte 'śvānayanaṃ pratīyate, gām ānayeti gavānayanam, tatrāśvo 'paiti gauś copajāyate, tena jñāyate, aśvaśabdasyāśvo 'rtho gośabdasya gaur iti. yad uktam - śrutyā vākyārtho bādhyata iti, ucyate, na śrutir brūte - vākyārtho nāstīti, kevalaṃ tu prātipadikārthagatāṃ saṃkhyām āha, nādṛśī saṃkhyā vākyena yajñe vidhīyate, prātipadikārtho hy ākhyātavācyena saṃbadhyate, vibhaktyartho 'pi. tathā hi, tadviśeṣaṇaviśiṣṭa ālambho gamyate, tatraikārthatvād ekavākyam avakalpate. paśau hi saṃkhyāyāṃ vidhīyamānāyām eka ākhyātaśabdo na śaknuyāt, ākhyātārthaṃ vidhātum, saṃkhyāsaṃkhyeyasaṃbandhaṃ ca. tasmād yajñe vivakṣitā saṃkhyeti. tadvac ca liṅgadarśanam // ms_4,1.16 // kim iti. karṇā yāmyāḥ, avaliptā raudrāḥ, nabhorūpāḥ pārjanyāḥ, teṣām aindrāgno daśama iti{*4/50*}. yadi tritvaṃ vivakṣitaṃ tadaindrāgno daśamo bhavati. tathā kṛṣṇā bhaumāḥ, dhūmrā āntarikṣāḥ, vṛhanto{*4/51*} divyāḥ, śavalā{*4/52*} vaidyutāḥ, siddhās tārakā iti{*4/53*} prakṛtya āha - ardhamāsānāṃ vaitad rūpaṃ yat pañca[446]{*4/54*}daśina iti{*4/55*}. tasmād api paśyāmaḥ, vivakṣitā saṃkhyeti. yat tūktam - ekāṃ gām ity avivakṣāṃ darśayatīti. atrocyate, gosaṃkhyāsaṃbandhaṃ vidhātum, etad ucyate, itarathā hi, godakṣiṇāsaṃbandho vihito gamyeta. tasmād vivakṣite 'pi vācyam etat. avī dve dhenū dve trīn lalāmān iti cānuvādāḥ. notes: *{4/50: vāj.s. 24.3}* *{4/51: e2,6: bṛhanto}* *{4/52: e2,6: śabalā}* *{4/53: vāj.s. 24.3}* *{4/54: e2: 5,446; e6: 2,9}* *{4/55: śpbr 13.2.5.1}* tathā ca liṅgam // ms_4,1.17 // evaṃ ca kṛtvā samānaśrutikaṃ liṅgam api vivakṣitaṃ bhaviṣyati, tatra idaṃ darśanam upapadyate, vasante prātar āgneyīṃ kṛṣṇagrīvām ālabhate, grīṣme mādhyaṃdine siṃhīm aindrīṃ śarady aparāhṇe śvetāṃ bārhaspatyām iti{*4/56*}. tatra śrūyate - garbhiṇyo bhavtīti{*4/57*}, garbhaḥ strīṇāṃ guṇaḥ, tena striyo darśayatīti bhaviṣyati. tathā aśva ṛṣabho vṛṣṇir vastaḥ{*4/58*} puruṣa iti te prājāpatyā iti{*4/59*}. tatra śrūyate - muṣkarā{*4/60*} bhavanti sendriyatvāyeti{*4/61*}. muṣkaratvaṃ puṃsāṃ guṇaḥ, tena puṃprāptiṃ darśayatīti. adhikaraṇāntaraṃ vā, tathā ca liṅgam iti, saṃkhyādhikaraṇaṃ liṅgādhikaraṇe 'tidṛśyate{*4/62*}. liṅgam avivakṣitam, śrutyā vākyasya bādhitatvāt, na ca, vivakṣitam iva śruyata iti, bhavati liṅgam. strī gauḥ somakrayaṇīti, strīvacanāt somakrayaṇīty avivakṣitam eva liṅgaṃ pratīyate. nanu kathaṃ mṛgīm ānayeti na mṛga ānīyate? naivam, aśābdaṃ tu tat, pūrvo dhāvatīti yathā. liṅgaṃ vivakṣitaṃ vā{*4/63*} vākyārthasya śrutyāpratiṣiddhatvāt. tathā ca liṅgam, garbhiṇyo bhavantīti, tathā ca muṣkarā bhavanti [447]{*4/64*} iti. yad uktam - strī gauḥ somakrayaṇīti, tatra strīty avivakṣitam, tathā prajāpataye puruṣān hastina ālabhata iti puruṣagrahaṇam avivakṣitam, vispaṣṭo hi nyāya ukto liṅgavivakṣāyām. tasmād vivakṣitaṃ liṅgam iti. notes: *{4/56: tait.s. 2.1.2.5}* *{4/57: tait.s. 2.1.2.6}* *{4/58: e2: bastaḥ}* *{4/59: tait.s. 5.6.12.1}* *{4/60: e2: muṣkarāṃ}* *{4/61: tait.br. 1.8.2.2}* *{4/62: e2,6: 'tidiśyate}* *{4/63: e2 om. vā}* *{4/64: e2: 5,16; e6: 2,9}* āśrayiṣv aviśeṣeṇa bhāvo 'rthaḥ pratīyeta // ms_4,1.18 // atrāśrayiṇaḥ padārthā udāharaṇam uttamaḥ prayājaḥ paśupuroḍāśaḥ sviṣṭakṛd ity ete yāgā udāharaṇam{*4/65*}. eṣu saṃdehaḥ. kiṃ yajimātraṃ saṃskāro devatāyāḥ, uta yajinādṛṣṭaṃ devatāyāṃ kriyata iti. kiṃ prāptam? āśrayiṣv aviśeṣeṇa bhāvo 'rthaḥ pratīyata{*4/66*} ity{*4/67*} āśrayiṣv evaṃjātīyakeṣv apūrvasya bhāvo 'rthaḥ pratyetavyo 'viśeṣād anyair ākhyātaśabdaiḥ, yajati dadāti juhotīti, uktam etad bhūtaṃ bhavyāvopadiśyata iti. notes: *{4/65: e1 hat uttamaḥ prayājaḥ paśupuroḍāśaḥ sviṣṭakṛd ity ete yāgā udāharaṇam in klammern}* *{4/66: e2: pratīyeta}* *{4/67: e2 om. iti}* codanāyāṃ tv anārambho vibhaktatvān na hy anyena vidhīyate // ms_4,1.19 // asyāṃ tu codanāyām anārambho 'pūrvasya, vibhakto 'yam ākhyātaśabdaḥ, yo dṛṣṭārthaḥ, tato nāpūrvam, yaḥ khalv adṛṣṭārthaḥ, tato 'pūrvam iti, dṛṣṭārthaś cāyam. asmin hi yāge kriyamāṇe devatā [448]{*4/68*} smaryate, sviṣṭakṛty api dravyaṃ pratipādyate. na cānyena śabdenātrāpūrvaṃ vidhīyate. tasmād yajimātraṃ saṃskāra iti. notes: *{4/68: e2: 5,18; e6: 2,9}* syād vā dravyacikīrṣāyāṃ bhāvo 'rthe ca guṇabhūtatāśrayād dhi guṇībhāvaḥ // ms_4,1.20 // syād vāpūrvamataḥ satyām api devatācikīrṣāyām, tasmin devatāsaṃskārārthe guṇabhūtatā yāgasya, dravyapratipādanena ca, mantreṇa tatra devatā smaryate. tasmin mantreṇa dṛṣṭe 'rthe kriyamāṇe tyāgo 'paro 'dṛṣṭārthaḥ śrūyate, tasya na kiṃcid dṛṣṭam asti, devatāśrayāt tu devatāgataṃ tad apūrvam iti gamyate. arthe samavaiṣamyam ato dravyakarmaṇām // ms_4,1.21 // atikrāntas tṛtīyaviṣayaḥ, ataḥ prabhṛti dravyāṇāṃ karmaṇāṃ cārthe prayojane{*4/69*} samavaiṣamyaṃ vakṣyate. kvacit sāmyam, kvacid vaiṣamyam, āmikṣāvājinayor vaiṣamyam, krayapāṃsūnāṃ vaiṣamyam, daṇḍasya maitrāvaruṇadhāraṇe yajamānadhāraṇe ca sāmyam, evaṃ tatra tatra draṣṭavyam, sāmyaṃ vaiṣamyaṃ ceti. [449]{*4/70*} notes: *{4/69: e1 hat prayojane in klammern}* *{4/70: e2: 5,18; e6: 2,10}* ekaniṣpatteḥ sarvaṃ samaṃ syāt // ms_4,1.22 // cāturmāsyeṣu vaiśvadeve śrūyate - tapte payasi dadhy ānayati, sā vaiśvadevy āmikṣā vācibhyo{*4/71*} vājinam iti. tatra saṃdehaḥ - kiṃ tapte payasi dadhyānayanam āmikṣā prayojayati, na vājinam, utobhayam iti. kiṃ prāptam? ubhayam iti. kutaḥ? yasmin kṛte, yan niṣpadyate prayojanavat, tat tasya prayojakam iti gamyate, dadhyānayane ca kṛta ubhayaṃ niṣpadyate. āmikṣāpi, tata eva yājinam api{*4/72*} tatrānyatarārthaṃ kriyeta, yadi vinigamanāyāṃ hetur bhavet. agamyamāne viśeṣa ubhayārtham ānayanam iti gamyate. tasmād ekāsāv ubhābhyām api prayojitā niṣpattir iti. notes: *{4/71: e2,6: vājibhyo}* *{4/72: e2 om. api}* saṃsargarasaniṣpatter āmikṣā vā pradhānaṃ syāt // ms_4,1.23 // naitad asti, ubhayaṃ prayojakam iti, āmikṣā prayoktrī. kutaḥ? nātra yad dadhipayobhyaḥ nirvartyate, tad dhaviḥ. yadi tad dhaviḥ syāt, ubhayaṃ tābhyām eva niṣpadyata iti gamyata{*4/73*} viśeṣaḥ. kiṃ tarhi havir iti. payo dadhisaṃsṛṣṭam. kuta etat? sā vaiśvadevīty ucyate, na tato yan niṣpadyata iti. nanu strīliṅganirdeśāt, āmikṣā haviḥ, sā ca tato niṣpadyate, vājinaṃ ca haviḥ, tad api niṣpadyata iti. na, ity ucyate - tad eva hi payas taptaṃ dadhisaṃyuktam, āmikṣā bhavati. tasmāt strīliṅgam adoṣaḥ. āha - yadi payo dadhisaṃsṛṣṭaṃ haviḥ, kiṃ tarhy ucyate, āmikṣā prayojiketi. ucyate [450]{*4/74*} - āmikṣāyāṃ dadhipayasī vidyete, na vārjine. katham avagamyate? saṃsargasaniṣpatteḥ, tatra hi dadhipayasoḥ saṃsṛṣṭayo rasa upalabhyate, tena tatra dadhipayasī ity anumānaṃ bhavati, vājine tiktakaṭuko rasaḥ. āha, tapte payasi dadhany ānīyamāna ubhayaṃ bhavati, dadhnā ca payaḥ saṃsṛjyate vājināc ca vivicyate. tatra saṃsargaś cikīrṣitaḥ, na viveka iti. kuta etat? ucyate - śābdaḥ saṃsargo dadhnā, aśābdo vājinena vivekaḥ payasa iti, sarvanāma ca pūrvoktena śabdenaikavākyatāṃ yāti. itarasmin pakṣe payasi dadhyānayanaṃ vājinavivekalakṣaṇārthaṃ syāt, śrutilakṣaṇāviśaye ca śrutir nyāyyā. tasmād āmikṣārthaṃ dadhyānayanam, āmikṣāśabdaś cātrānuvādaḥ, āmikṣaiva sā bhavati, yatra tapte payasi dadhyānīyate. tasmād āmikṣikā prayoktrī, vājinam aprayojakam iti. notes: *{4/73: e2: na gamyata}* *{4/74: e2: 5,20; e6: 2,11}* mukhyaśabdābhisaṃstavāc ca // ms_4,1.24 // na ca, ubhayaṃ prayojakaṃ nyāyyam, nātra vacanam asti, idaṃ prayojakam idaṃ neti, asati prayojake 'narthakaṃ bhavatīti prayojakaṃ kalpyate. tatraikasminn api prayojake siddhe 'rthavaty upadeśe nānyad api prayojakaṃ bhavitum arhati. na ca, na gamyate viśeṣaḥ. kathaṃ gamyate? mukhyaśabdābhisaṃstavāt, mukhyaśabdaḥ saṃstotuṃ nyāyya iti, prāthamyāt tu tasya tāvat prayojakatvajñānam{*4/75*}, tasmin sati prayojake, parikṣatatvād{*4/76*} ānarthakyasya, na dvitīyam api prayojakam, prathamā cāmikṣā, dvitīyaṃ vājinam, tasmād āmikṣā prayoktrī. api ca mukhyaśabdena ca, āmikṣā stūyate - mithunaṃ vai dadhi ca śṛtaṃ ca, atha yat saṃsṛṣṭaṃ maṇḍam iva mastv{*4/77*} iva pari ca dadṛśe{*4/78*} [451]{*4/79*} garbha eva sa iti, garbhastutāmikṣā{*4/80*}, mithunasya ca garbhaḥ prayojakaḥ, na garbhodakam. tasmād apy āmikṣā prayojiketi manyāmahe. kiṃ bhavati prayojanam? yady ubhayaṃ prayojakam, vājine naṣṭe, punas tapte payasi dadhy ānetavyam, atha vājinam aprayojakam, naṣṭe vājine lopo dadhyānayanasya. notes: *{4/75: e2: prayojakatvaṃ jñānam}* *{4/76: e2: parihṛtatvād}* *{4/77: e2 om. mastv}* *{4/78: e2: paridṛśyate}* *{4/79: e2: 5,21; e6: 2,11}* *{4/80: e2: garbhasaṃstutāmikṣā}* padakarmāprayojakaṃ nayanasya parārthatvāt // ms_4,1.25 // jyotiṣṭome śrūyate - aruṇayā piṅgākṣyaikahāyanyā somaṃ krīṇātīti{*4/81*}. tatredam aparaṃ śrūyate - ṣaṭ padāny anuniṣkrāmatīti{*4/82*}, tathā, saptamaṃ padaṃ gṛhṇātīti. idam aparam - yarhi havirdhāne prācī pravartayeyus tarhi tenākṣam añjyād{*4/83*} iti{*4/84*}. tatra saṃdehaḥ - kiṃ somakrayaṇyānayanaṃ padapāṃsvartham, uta krayaprayuktam iti. kiṃ prāptam? nayanād ubhayaṃ niṣpadyate, krayaḥ padaṃ ca, tasmād ubhayaṃ prayojakam. na hi gamyate viśeṣa iti, tad uktam - ekaniṣpatteḥ sarvaṃ samaṃ syād iti{*4/85*}. evaṃ prāpte brūmaḥ - padakarmāprayojakam iti. kutaḥ? yasmān nayanaṃ krayārtham, na hi nayanam antareṇa viśiṣṭe deśe kraya upapadyate. tasmāt krayeṇa tāvan nayanaṃ prayuktam iti gamyate. krayaprayuktaṃ cet, na padaprayuktam api bhavitum arhati. api ca, ekahāyanyāḥ padapāṃsavo grahītavyā iti nāsti śabdaḥ. nanu prakṛtaikahāyanī padapāṃsugrahaṇavākyena{*4/86*} [452]{*4/87*} saṃbhantsyate. neti brūmaḥ - ekahāyanyā krīṇātīti viśiṣṭena vākyena kraye, upadiṣṭaikahāyanī prakṛtatvāt padapāṃsuvākyena saṃbadhyate, prakaraṇāc ca vākyaṃ balīyaḥ. athedānīm, ekahāyanī krayaṇārthaṃ saṃkīrtitā satī saṃnihitatvāt prasaṅgam upajīvatā padapāṃsuvākyena saṃbadhyeta, yāsau parārthā, etasyāḥ padaṃ grāhyam iti. tasmāt krayapayuktaṃ nayanam, aprayojakaṃ padam iti. kiṃ punaś cintāyāḥ prayojanam? yady ubhayam ekahāyanīnayanasya prayojakam, yadaikahāyanyāḥ saptaṃ padaṃ grāvaṇi nidhīyate, tadā punar ekahāyanī nīyeta saptamāya padāya, yadā padaṃ na prayojakam, tadā naikahāyanī punaḥ ṣaṭ padāny anuniṣkrāmayayitavyeti. notes: *{4/81: tait.s. 6.1.6.7}* *{4/82: tait.s. 6.1.8.1}* *{4/83: e2: upāñjāt}* *{4/84: tait.s. 3.1.3.1}* *{4/85: ms 4.1.22}* *{4/86: e2: padapāṃsugrahaṇavākye}* *{4/87: e2: 5,22; e6: 2,12}* arthābhidhānakarma ca bhaviṣyatā saṃyogasya tannimittatvāt tadartho hi vidhīyate // ms_4,1.26 // darśapūrṇamāsayoḥ śrūyate - kapāleṣu puroḍāśaṃ śrapayatīti{*4/88*}, tathā - puroḍāśakapālena tuṣān upavapatīti. tatra saṃdehaḥ - kim ubhayaṃ kapālāni prayojayati, puroḍāśaśrapaṇaṃ tuṣopavāpaś ca, uta śrapaṇaṃ prayojakam, na tuṣopavāpa iti. kiṃ prāptam? vinigamanāyāṃ hetor abhāvād ubhayam. iti prāpte ucyate, arthābhidhānaṃ prayojanasaṃbaddham abhidhānaṃ yasya, yathā puroḍāśakapālam iti, puroḍāśārthaṃ kapālaṃ puroḍāśakapālam. katham etad avagamyate? puroḍāśas tāvat tasmin kāle nāsti, yena vartamānaḥ saṃbandhaḥ kapālena syāt. tenaiva hetunā na bhūtaḥ, sa eṣa kapālasya puroḍāśeṇa bhaviṣyatā [453]{*4/89*} saṃbandhaḥ, bhaviṣyatā saṃbandhaś ca tan nimittasya bhavati. tasmāt puroḍāśena prayuktaṃ yat kapālam, tena tuṣā upavaptavyā iti. evaṃ ca sati carau puroḍāśābhāve yadā tuṣānupavaptuṃ kapālam upādīyate, na tat puroḍāśakapālaṃ syāt. na cen na tena tuṣā upavaptavyā bhavanti. tasmān na tuṣopavāpaḥ kapālānāṃ prayojakaḥ, prayojalkaṃ tu śrapaṇam iti. notes: *{4/88: tait.s. 2.3.6.2}* *{4/89: e2: 5,23; e6: 2,13}* paśāv anālambhāl lohitaśakṛtor akarmatvam // ms_4,1.27 // asti jyotiṣṭome paśur agniṣomīyaḥ. tatra śrūyate - hṛdayasyāgre 'vadyaty atha jihvāyā ityevamādi{*4/90*}. tathā, lohitaṃ nirasyati, śakṛt saṃpravidhyati, sthavimato varhiraṃlktāpāsyatīti{*4/91*}{*4/92*}. tatra saṃdehaḥ, kiṃ hṛdayādibhir avadānair ijyā paśoḥ prayoktrī, uta śakṛt saṃpravyādho lohitanirasanaṃ ca tad api prayojakam iti. kiṃ prāptam? ekaniṣpatteḥ sarvaṃ samaṃ syād{*4/93*}, ubhayaṃ prayojakam iti. evaṃ prāpte brūmaḥ, paśau{*4/94*} śakṛllohitayor aprayojakatvam, na hi tadarthaḥ paśor ālambhaḥ{*4/95*}, sakṛt saṃpravidhyati lohitam apāsyatīty ucyate, na paśor anyasya veti, paśur agnīṣomīyo vākyena, yo dīkṣito yad agnīṣomīyaṃ paśum ālabhata iti{*4/96*}. śakṛllohite paśoḥ prakaraṇena bhavetām, prakaraṇaṃ ca vākyena bādhyate. nanv ete śakṛllohite pratipādyete, tena yāgārthasya paśor nānyasyeti niścayaḥ. evaṃ cet, aprayojake śakṛllohita iti. kiṃ bhavati prayojanam? sāmye sati śakṛllohitābhāve 'nyaḥ paśur ālambhanīyaḥ, śakṛllohitayor aprayojakatve lopaḥ. [454]{*4/97*} notes: *{4/90: tait.s. 6.3.10.4}* *{4/91: e2: barhiraṅktvāpāsyatīti; e6: barhiralaṅktāpāsyatīti}* *{4/92: tait.s. 6.3.9.2}* *{4/93: ms 4.1.22}* *{4/94: e2 om. paśau}* *{4/95: e2 om. śakṛl lohitayor aprayojakatvam, na hi tadarthaḥ paśor ālambhaḥ}* *{4/96: tait.s. 6.1.11.6}* *{4/97: e2: 5,24; e6: 2,13}* ekadeśadravyaś{*4/98*} cotpattau vidyamānasaṃyogāt // ms_4,1.28 // darśapūrṇamāsayoḥ{*4/99*} śrūyate - uttarārdhāt sviṣṭakṛte samavadyatīti{*4/100*}. tatra saṃdehaḥ, kiṃ puroḍāśasyāgneyayāgaḥ prayojakaḥ, sviṣṭakṛd aprayojaka utobhayam iti. kiṃ prāptam? ekaniṣpatteḥ sarvaṃ samaṃ syād iti{*4/101*}. evaṃ prāpte brumaḥ, ekadeśadravyaś{*4/102*} caivaṃjātīyako 'prayojako bhavet. kutaḥ? vidyamānasaṃyogāt, na, ekadeśakarmāvayavinaṃ prayuṅkte, vidyamānasyāvayavina ekadeśa upādātavya iti, tatrārtho bhavati, nāvayavinam upādadīteti, yathekṣukhaṇḍam asmai prayaccha, modakaśakalam asmai prayaccheti, nekṣum upādadīteti gamyate, sata ikṣoḥ khaṇḍam upādadīta, sato modakāc chakalam upādadīteti. tasmād anyārthaṃ dravyaṃ tasyottarārdhād avadeyam, asti cāgnyarthaḥ puroḍāśaḥ. tasmād viṣṭakṛd aprayojaka iti. notes: *{4/98: e2: ekadeśadravyaṃ}* *{4/99: e2: ekadeśadravyaṃ}* *{4/100: tait.s. 2.6.6.5}* *{4/101: ms 4.1.22}* *{4/102: e2: ekadeśadravyaṃ}* nirdeśāt tasyānyad arthād iti // ms_4,1.29 // iti cet paśyasi, aprayojakaḥ puroḍāśasya sviṣṭakṛd iti, naitad evam, agniṃ prati nirdeśāt tasya puroḍāśasya{*4/103*} sviṣṭakṛd artham anyaḥ puroḍāśa utpādayitavyaḥ, yasyottarārdhāt sviṣṭakṛd ijyate, tasyāgnaye saṃkalpitasya neṣṭe yajamānaḥ. katham asau tad anyasyai devatāyai dadyāt. katham agniṃ prati nirdeśa iti. idaṃ śrūyate - aṅgiraso vā ita uttamāḥ suvargaṃ loka[455]{*4/104*}māyaṃs te yajñavāstv abhyāyaṃs te puroḍāśaṃ kūrmaṃ bhūtvā sarpantam apaśyaṃs tam abruvann indrāya dhriyasva bṛhaspataye dhriyasvādityāya dhriyasva sa nādhriyata tam abruvan agnaye dhriyasveti so 'dhriyata yadāgneyo 'ṣṭākapālo{*4/105*} 'māvāsyāyāṃ paurṇamāsyāṃ cācyuto bhavatīti{*4/106*}. tasmāt tena sviṣṭakṛto na saṃbandhaḥ. evaṃ cet tasmād anyad dravyam arthād utpādayitavyam, na hy anutpannasya dravyasyottarārdho bhavatīti. notes: *{4/103: e1 hat puroḍāśasya in klammern}* *{4/104: e2: 5,25; e6: 2,14}* *{4/105: e2: 'ṣṭakapālo}* *{4/106: tait.s. 2.6.3.2}* na śeṣasaṃnidhānāt // ms_4,1.30 // naitad evaṃ saṃnihito hi śeṣaḥ, yasminn anutpādyamāne 'rtho na sidhyati, so 'rthād upādyate. saṃnihite ca śeṣe sati sidhyaty uttarārdhād grahaṇam. tasmān nārthād dravyam utpādayitavyam, yad evānyārthaṃ dravyaṃ saṃnihitam, tasyaivottarārdhād grahītavyam. uttarārdhamātraṃ hi sviṣṭakṛte śrūyate nāmuṣya dravyasyeti. na caitāvatā vyavahāro bhavati, sarvo hi kasyacid uttarārdhaḥ, sa eṣa saṃnihitam apekṣate, saṃnihitaṃ ca parārtham. tasmāt parārthād dravyāt sviṣṭakṛd ijyā. ataś cāprayojiketi. yad uktam, anīśānena na śakyaṃ dātum iti, tad ucyate, vācanika eṣa śeṣapratipādanārtha utsargaḥ, sa śakyaḥ kartum. dānaṃ hy utsargapūrvakaḥ parasya svatvasaṃbandhaḥ, sa na śakyo 'nīśānena. karmakāryāt // ms_4,1.31 // karmanimittaś ca sviṣṭakṛto bhāga iti śrūyate. katham? devā vai sviṣṭakṛtam abruvan havyaṃ no vaheti, so 'bravīd varaṃ vṛṇai [456]{*4/107*} bhāgo me 'stv iti vṛṇīṣvety abruvan so 'bravīd uttarārdhād eva mahyaṃ sakṛt sakṛd avadyād iti. karma kurvato bhāgo 'yam uttarārdhād iti stutir bhavati. yady āgneyasyottarārdhād ity ucyate, tato 'sti karmārthena bhāgena sādṛśyam idam, tadāgneyaṃ havyaṃ yat kila vahasīti, tatra sati sādṛśye stutir upapadyate, prayojakatve cāsati sādṛśye stutisāmañjasyaṃ na syāt. tasmād aprayojakaḥ puroḍāśasya sviṣṭakṛdyāga iti. notes: *{4/107: e2: 5,26; e6: 2,15}* liṅgadarśanāc ca // ms_4,1.32 // liṅgam api bhavati - tad yat sarvebhyo havirbhyaḥ samavadyati, tasmād idam udare viśvarūpam annaṃ samavadhīyata iti, yadi parārthād dravyāt saṃnihitād ijyate, tadā satsaṃnidhānāviśeṣāt sarvebhyo 'vadīyata ity upapadyate. prayojakatve tv ekasmād evāvadīyeta. tasmād apy aprayojakaḥ. tathedam aparaṃ liṅgam - śeṣād iḍām avadyati, śeṣāt sviṣṭakṛtaṃ yajatīti. nanv ayaṃ vidhiḥ syāt. neti brūmaḥ, nātra vidhivibhaktir vartamānāpadeśo hy ayam iti. abhighāraṇe viprakarṣād anuyājavat pātrabhedaḥ syāt // ms_4,1.33 // asti vājapeyaḥ, vāyapeyena svārājyakāmo yajeteti. tatra śrūyate - saptadaśa prājāpatyān paśūn ālabhate, saptadaśo vai prajāpatiḥ prajāpater āptyai, iti{*4/108*}, prājāpatyānāṃ kratupaśūnāṃ ca samuccayo vakṣyate - prajāpātyeṣu cāmnānād iti{*4/109*}. asti [457]{*4/110*} tu prakṛtau, prayājaśeṣeṇa havīṃṣy abhighārayatīti{*4/111*}. tatra saṃdehaḥ - kiṃ prājāpatyānāṃ vapā abhighārayituṃ prayājaśeṣasya dhāraṇārthaṃ pātram aparam utpādayitavyam, tatas tena prājāpatyānāṃ vapā abhighārayitavyāḥ, uta na śeṣo dhārayitavyaḥ, naiva tataḥ prājāpatyānāṃ vapā abhighāraṇīyā iti. kiṃ prāptam? abhighāraṇe prayājaśeṣadhāraṇārthaṃ pātram utpādyeta, prātaḥsavane ca prayājaśeṣo viprakṛṣṭakāle{*4/112*} mādhyaṃdine savane, brahmasāmakāle prājāpatyānām ālabhyaḥ śrūyate - tān paryagnikṛtān utsṛjanti, brahmasāmny ālabhata iti{*4/113*}, vyāpṛtā ca juhūr bhavati. tasmāt pātrāntaram utpādanīyam iti, yathānuyājeṣu pṛṣadājyadhāraṇārthaṃ pātram utpādyate, pṛṣadājyenānuyājān yajatīti{*4/114*} vacanāt, evam atrāpīti. notes: *{4/108: tait.br. 1.3.4.3-4}* *{4/109: ms 10.4.6}* *{4/110: e2: 5,27; e6: 2,15}* *{4/111: tait.br. 1.3.4.4}* *{4/112: e2: viprakṛṣṭe kāle}* *{4/113: tait.br. 1.3.4.4}* *{4/114: tait.s. 6.3.11.6}* na vāpātratvād apātratvaṃ tv ekadeśatvāt // ms_4,1.34 // na vā prājāpatyānāṃ vapā abhighāryāḥ. kutaḥ? śeṣābhāvāt. kathaṃ śeṣābhāva iti cet. apātratvāt. katham apātratā? ekadeśatvāt, prayājārthasya hi gṛhītasyājyasya sa ekadeśaḥ śeṣaḥ. kim ataḥ? yady evam, ekadeśavyāpāraḥ śrūyamāṇo nāvayavinam upādeyatvena codayati. āha, utpattiṃ na codayet, dhāraṇam utpannasyārthād bhaviṣyatīti. ucyate, ekadeśatvād abhighāraṇaṃ dravyam eva na prayuṅkta ity ucyate, kṛtārthasya dravyasyāyam ekadeśaḥ pratipādyate, nābhighāraṇam arthakarma. nanu haviṣām, dvitīyānirdeśāt prādhānyaṃ syāt. nety ucyate, adṛṣṭo hi haviṣām upakāraḥ kalpyeta, ājyaprādhānye punar juhvā riktatvaṃ dṛṣṭaṃ prayojanam, ājyabhāgārthenājyenāsaṃsargaḥ, juhvā [458]{*4/115*} riktayā prayojanam, nābhighṛtena haviṣā. tasmāt prājāpatyānām abhighāritābhir vapābhiḥ prayojanam eva nāsti, kim arthaṃ śeṣo dhāryata iti. notes: *{4/115: e2: 5,28; e6: 2,16}* hetutvāc ca sahaprayogasya // ms_4,1.35 // hetutvāc cābhighāraṇasya, sahālabhata iti stutir bhavati, tīrthaṃ vai prātaḥsavanam, yat prātaḥsavane paśava ālabhyante, tīrtha evaitān ālabhate, sayonitvāyārtho vapānām abhighṛtatvāya, ity arthānatareṇa vapābhighāraṇam anugṛhṇan nehāstīti darśayati. abhāvadarśanāc ca // ms_4,1.36 // abhāvaṃ khalv apy abhigdhāraṇasya darśayati - savyā vā etarhi vapā yarhy anabhighṛtāḥ, brahma vai brahmasāma, yad brahmasāmny ālabhate tenāsavyāḥ, tenābhighṛtā iti. savyaśabdo rūkṣe bhāṣyate, savyā vapety anabhighṛtatāṃ darśayati. sati savyavacanam // ms_4,1.37 // āha naitad darśanam, saty eva hy abhighāraṇe bhavaty etat savyavacanam, asti hi vapāyā anyad abhighāraṇam - upastṛṇāty ājyaṃ hiraṇyaśakalam, vapā hiraṇyaśakalaṃ tato 'bhighārayatīti{*4/116*}. tasmin sati kathaṃ savyā bhaveyuḥ? brūte{*4/117*} ca, tasmān naitac chakyam avagantum rūkṣās tā vapā dṛśyanta iti, tena nūnam abhighāraṇaṃ prayājaśeṣeṇāstīti, saty asminn abhighāraṇe pratyakṣe, rūkṣās tā iti darśanaṃ vyāmoha iti{*4/118*}. [459]{*4/119*} notes: *{4/116: ait.br. 2.14}* *{4/117: e2: śrūyate}* *{4/118: e2: pratyakṣam arūkṣās tāḥ. ato rūkṣāvacanaṃ vyāmoha iti}* *{4/119: e2: 5,29; e6: 2,17}* na tasyeti cet // ms_4,1.38 // evaṃ ced dṛśyate, saty abhighāraṇe savyā iti vacanam aliṅgam iti, nāliṅgam, tasyaitad vacanam, yat snehanaṃ karoti. katamat tat? yat prathamam, prathamaṃ hi snehanaṃ karoti, na dvitīyam. snigdhasya tad bhavati, na ca snigdhasya snehanaṃ kriyate, yathā bhavati loke vādaḥ, yad asmābhiḥ kāntārān nirgatair devadattasya gṛhe snigdham bhuktam{*4/120*}, tena vayam arūkṣāḥ kṛtā iti, satsv apy anyeṣu snigdheṣv eva bhojaneṣu, evaṃ tasyārūkṣākaraṇasyābhighāraṇasyābhāvād rūkṣā iti vacanam upapadyate, asmiṃs tu sati nopapadyate. tasmād api prayājaśeṣeṇābhighāraṇaṃ prājāpatyānāṃ nāstīti. notes: *{4/120: e2: snigdham annaṃ bhuktaṃ}* syāt tasya mukhyatvāt // ms_4,1.39 // idaṃ padottaraṃ sūtram{*4/121*}. yadi prathamasyābhāvāt savyā iti vacanaṃ bhavaty anupapannam, tarhy anyasya prathamasya vidyamānatvāt. katamat tat? yac chrapyamāṇāyā aparam udvāsitāyāḥ. atrocyate - syāt tasya mukhyatvāt, yat prayājaśeṣeṇābhighāraṇam, tasyaivābhāvād etad upapadyate, saty api śrapyamāṇāyā abhighāraṇa udvāsitāyāś ca, yat tāvac chrapyamāṇāyāḥ, tad agner arcīṃṣi dahanti, yad udvāsitāyāḥ, tad agnyavayavā{*4/122*} ūṣmāvayavāś ca nāśayanti, saiṣā rūkṣaiva, idaṃ tu prayājaśeṣeṇa śītāyāḥ kriyate, tat snehayati, tena snigdhāyāḥ padānakālam abhighāraṇaṃ yat, tan na snehayati. tad idaṃ snehanasyābhighāraṇasyābhāvāt savyatāvacanam upapadyata ity uktam, tasmān na prayājaśeṣo dhāryata iti. [460]{*4/123*} notes: *{4/121: e1 gibt idaṃ padottaraṃ sūtram in klammern}* *{4/122: e2: agnyam athavā}* *{4/123: e2: 5,29; e6: 2,17}* samānayanaṃ tu mukhyaṃ syāl liṅgadarśanāt // ms_4,1.40 // darśapūrṇamāsayoḥ śrūyate - atihāyeḍo barhiḥ prati samānayatīti. tatra saṃdehaḥ, kiṃ samānayanam ājyasya dharmāṇāṃ ca prayojakam, utāprayojakam iti. kiṃ prāptam? aprayojakam iti. kutaḥ? prayājānuyājārthasyājyasyāyam ekadeśaḥ samānīyata iti, pūrveṇa nyāyenāprayojakatā prāptā. tad ucyate - mukhyaṃ samānayanaṃ liṅgadarśanāt. kiṃ liṅgam? caturgṛhītāny ājyāni bhavanti, na hy atrānuyājān yakṣyan bhavatīty ātithyāyāṃ śrūyate, yadi prayājārthaṃ samānayanam, tatas tatraikaṃ caturgṛhītaṃ samānīyate. ekam apy anuyājānāṃ bhavati, tataś cātithyeḍāṃ tā saṃtiṣṭhata ity anuyājābhāva upabhṛti samānayanārtham ekaṃ caturgṛhītaṃ grāhyam, na tv anuyājārtham. tatra bahūnāṃ caturgṛhītānāṃ darśanam upapadyate, itarathā hy anuyājābhāve naivopabhṛti catur gṛhyeta, tatra caturgṛhītānīti bahuvacanaṃ nopapadyate. tasmāt prayojakaṃ samānayanam iti. nanu liṅgam upadiśyate, kā prāptiḥ? ucyate - dṛṣṭaṃ tatra prayojanaṃ prayājau dvau yaṣṭavyau, tatra juhvām ājyena prayojanaṃ nopabhṛti riktāyām, upabhṛto recanam adṛṣṭārthaṃ juhvāṃ nidhānaṃ dṛṣṭārtham eva. tena prayājahomārtham ājyasamānayanam aupabhṛtam ājyaṃ [461]{*4/124*} prayojayati. tad api hi prayājārtham anuyājārthaṃ ceti vakṣyate. notes: *{4/124: e2: 5,31; e6: 2,18}* vacane hi hetvasāmarthye // ms_4,1.41 // atha kasmān na vacanam etat, na caturgṛhītāny ājyānīti. ucyate, vacane hi hetur asamarthitaḥ syāt, na hy atrānuyājān yakṣyan bhavatīti. yadā samānayanaṃ na prayājārtham iti gamyate, tadā vacanam. yadā vacanam, tadā nānuyājābhāvo hetuḥ, asati hetau, na hy atrānuyājān yakṣyan bhavatīti hetuvan nigado nopapadyeta. tasmāt prayājārthaṃ samānayanaṃ prayojakam aupabhṛtasyājyasya. kiṃ bhavati prayojanam? paryājārthe samānayane yāvat prayājārtham, tāvat sarvaṃ samāneyam, ardham aupabhṛtasya, aprayojanakatve na niyogato 'rdhaṃ yāvat tādvat vā. tatrotpattir avibhaktā syāt // ms_4,1.42 // darśapūrṇamāsayoḥ śrūyate - caturjuhvāṃ gṛhṇāty aṣṭāv upabhṛti gṛhṇātīti{*4/125*}. tatra saṃdehaḥ, kiṃ jauhavam aupabhṛtaṃ cobhayam ubhayārtham, prayājebhyaś cānuyājebhyaś ca, uta jauhavaṃ prayājebhyaḥ, aupabhṛtam anuyājebhyaḥ? athavā aupabhṛtaṃ prayājebhyo 'nuyājebhyaś ceti. kiṃ prāptam? ubhayam ubhayārtham. kutaḥ? yad yad ājyena kriyate, tasmai tasmai bhavitum arhaty aviśeṣāt. notes: *{4/125: tait.br.3.3.5.4-5}* tatra jauhavam anuyājapratiṣedhārtham // ms_4,1.43 // naivam, ubhayam ubhayārtham iti, jauhavaṃ prayājārtham, aupa[462]{*4/126*}bhṛtam ubhayārtham. katham? yaj juhvāṃ gṛhṇāti, ṛtubhyas tad gṛhṇāti, ṛtavo vai prayājā iti jauhavavacanam anuyājapratiṣedhārthaṃ prayājān saṃkīrtayati. āha, nanu nāsty atrānuyājapratiṣedhārthaṃ vacanam, yad etat prayājebhyas tad gṛhṇātīti{*4/127*}, prayājeṣūpadeśakam etat, nāsty asyānuyājapratiṣedhe sāmarthyam iti. ucyate - na brūmaḥ, pratiṣedhakam etad iti. kiṃ tūtpattivākya ājyānāṃ naiva prayojanābhisaṃbandhaḥ, anena vacanena prayājaprayojanatā kriyate jauhavasya, anuyājaprayojanatāsya vacanābhāvād eva na gamyata iti, anuyājapratiṣedhārthaṃ vacanam ity ucyate. notes: *{4/126: e2: 5,32; e6: 2,19}* *{4/127: śpbr 1.3.2.8}* aupabhṛtaṃ tatheti cet // ms_4,1.44 // iti ced dṛśyate, jauhavam anuyājebhyaḥ pratiṣidhyate, aupabhṛtam ubhayārtham iti, bhavatu jauhavaṃ prayājārtham, na tv aupabhṛtam ubhayārtham. tad api tathā syāt, yathā jauhavam. katham? etad apy anuyājārtham eva śrūyate, yad upabhṛti gṛhṇāty anuyājebhyas tad gṛhṇāti chandāṃsi hy anuyājā iti. anuyājārthatāsyeti. syāj juhūpratiṣedhān nityānuvādaḥ // ms_4,1.45 // naitad evam, ubhayārthaṃ hy aupabhṛtam, evaṃ hi śrūyate - yad aṣṭāv upabhṛti gṛhṇāti prayājānuyājebhyas tad gṛhṇātīti{*4/128*}. nanūktam, anuyājebhyas tad gṛhṇātīty anuyājārthatāsyeti. ucyate, juhūpratiṣedhān nityānuvādaḥ. ubhayasminn aupabhṛte jauhave ca{*4/129*} ubhayārthe prāpte jauhavam anuyājebhyaḥ pratiṣiddham, naupabhṛtam, tad aupabhṛtasyobhayārthatāyāṃ satyām anu[463]{*4/130*}yājārthatāvacanaṃ nityānuvādo bhavitum arhati, na śaknoti prayājārthatāṃ pratiṣeddhum, pratyakṣaśrutā hi sā, tasmād aupabhṛtam ubhayārtham. samānayanaṃ ca tato juhvāṃ śrūyate, tasmād api prayājārthatā na śakyā bādhitum. notes: *{4/128: śpbr 1.3.2.9}* *{4/129: e1 gibt aupabhṛte jauhave ca in klammern}* *{4/130: e2: 5,33; e6: 2,19}* tadaṣṭasaṃkhyaṃ śravaṇāt // ms_4,1.46 // aṣṭāv upabhṛti gṛhṇātīti{*4/131*} śrūyate. tatra saṃdehaḥ, kiṃ tad aupabhṛtam ājyam aṣṭasaṃkhyena grahaṇena saṃskriyate, uta catuḥsaṃkhyā guṇabhūtā dvayor grahaṇayor iti. kiṃ tāvat prāptam? aṣṭasaṃkhyā guṇabhūtā, na catuḥsaṃkhye dve iti. kutaḥ? śravaṇād aṣṭasaṃkhyā śrūyate, catuḥsaṃkhyā aṣṭasaṃkhyayā lakṣyate, śrutilakṣaṇāviśaye ca śrutir nyāyyā, tasmād aṣṭasaṃkhyaṃ grahaṇam etad iti. notes: *{4/131: tait.br. 3.3.5.5}* anugrahāc ca jauhavasya // ms_4,1.47 // anugrahavādaś ca bhavati - caturgṛhītaṃ vā etad abhūt tasyāghāram āghārya triritaḥ{*4/132*} prācīnaṃ{*4/133*} prayājān yajati samānayate caturgṛhītatvāyeti caturgṛhītānugrahaḥ kathaṃ syād iti. kiṃ caturgṛhītaṃ bhavati samānayanena? neti brūmaḥ, caturgṛhītaṃ prathamam eva tat, āghāre 'py āghārite, yad avaśiṣṭaṃ catuḥsaṃkhyam eva tasya grahaṇam āsīt. kiṃ tarhi caturgṛhītatvāyeti. caturgṛhītasyānugrahārtham, alpaṃ hi caturgṛhītaṃ homāyāparyāptam, tat paryāptaṃ kathaṃ syād iti. evaṃ caturgṛhītaśabdenālpam iti lakṣyate, alpatvaṃ ca bahutvaṃ kasyacid apekṣya bhavati, yadi hy aupabhṛtam aṣṭasaṃkhyam evaṃ caturgṛhītam [464]{*4/134*} alpaṃ bhavati, tatra{*4/135*} caturgṛhītaśabdena alpatā śakyate lakṣayitum. tasmād api paśyāmaḥ, aupabhṛte 'ṣṭasaṃkhyā guṇabhūteti. notes: *{4/132: e2: trīnitaḥ}* *{4/133: e2: prācīnān}* *{4/134: e2: 5,34; e6: 2,20}* *{4/135: e2 om. caturgṛhītam alpaṃ bhavati, tatra}* dvayos tu hetusāmarthyaṃ śravaṇaṃ ca samānayane // ms_4,1.48 // tuśabdaḥ pakṣaṃ vyāvartayati, dve ete caturgṛhīte, evaṃ hetuḥ samarthito bhavaty ātithyāyām, caturgṛhītāny ājyāni bhavanti, na hy atrānuyājān yakṣyan bhavatīti{*4/136*}, asatsv apy anuyājeṣv etad aṣṭagṛhītam evaupabhṛtaṃ bhavet. yadāṣṭasaṃkhyā guṇabhūtā, na tadā dvayoś caturgṛhītayoḥ satoś caturgṛhītān{*4/137*} ājyānīti bahuvacanam ājyeṣūpapadyate. tasmāc caturgṛhīte dve iti. āha, liṅgam etat prāptir ucyatām iti. tad abhidhīyate, anārabhya ucyate, caturgṛhītaṃ juhotīti sarvahomeṣu, tena prayājānuyājeṣv api na tad aṣṭagṛhītena śakyate bādhitum, nānāviṣayatvāt. aṣṭagṛhītaṃ hi grahaṇe, caturgṛhītaṃ hi home, asti hi saṃbhavaḥ, yad aṣṭagṛhītaṃ gṛhyeta, caturgṛhītaṃ hūyeta, tad etad ihāṣṭatvam grahaṇe bhavati. kathaṃ dve caturgṛhīte home sampādayet? tasmād dve ete caturgṛhīte, aṣṭagṛhīte gṛhyamāṇe gṛhyete. caturgṛhīte dve nāgṛhītvāṣṭagṛhītaṃ{*4/138*} kaścit sampādayet. tasmād dve ete caturgṛhīte iti. atha yad uktam, aṣṭagṛhītaṃ śrūyate, śrutiś ca lakṣaṇāyā garīyasīti, ucyate - uktam asmābhir aṣṭasaṃkhyāyāḥ prayojanam, kathaṃ dve caturgṛhīte syātām iti. api ca, aṣṭāv upabhṛti gṛhṇātīty upabhṛti samānīte dve caturgṛhīte kathaṃ syātām iti. itarathāsaty aṣṭaśabde nānāpātrayor gṛhyeyātām. tasmād aṣṭaśabdaśravaṇam adoṣaḥ, sādhv etat, dve caturgṛhīte [465]{*4/139*} upabhṛtīti. prayojanam, dvayoś caturgṛhītayoḥ satoḥ samānayane 'rdhaṃ samānetavyaṃ bhavati, aṣṭagṛhīte sati na niyogato 'rdham. tathā yatrānuyājārthaṃ na grahaṇam, tatrāpy aṣṭagṛhītam, yathā pūrvaḥ pakṣaḥ. yathā ca siddhāntaḥ, tathā cāturmāsyeṣu caturgṛhītam upabhṛti bhavati. notes: *{4/136: tait.s. 5.1.1.1}* *{4/137: e2,6: caturgṛhītāny}* *{4/138: e2: na hi dve caturgṛhīte agṛhītvāṣṭagṛhītaṃ}* *{4/139: e2: 5,36; e6: 2,21}* svarus tv anekaniṣpattiḥ svakarmaśabdatvāt // ms_4,2.1 // asti jyotiṣṭome paśur agnīṣomīyaḥ, yo dīkṣito yad agnīṣomīyaṃ paśum ālabhata iti{*4/140*}, tatredam āmnātam - khādire badhnāti, pālāśe badhnāti, rohite badhnātīti. tat saṃnidhāv idam aparam āmnāyate, svaruṇā paśum anakti yūpasya svaruṃ karotīti. athedānīm idaṃ saṃdihyate, kiṃ bhedena yūpāt svarur utpādayitavyaḥ, uta yūpaṃ kriyamāṇam anuniṣpannaḥ śakalo grahītavya iti. tatredaṃ tāvan naḥ parīkṣyam, kiṃ chedanādyutpatteḥ prayojakaḥ svaruḥ, utāprayojakaḥ{*4/141*}? prayojakaś cet, bhedena yūpān niṣpādyeta. na cet prayojakaḥ, yūpaṃ niṣpadyamānam anuniṣpannaḥ śakalo grahīṣyata iti. sa kathaṃ prayojakaḥ syāt? kathaṃ vā na prayojaka iti. yady eṣā vacanavyaktiḥ, svaruśabdavācyaṃ bhāvyate. kathaṃ? joṣaṇādinetikartavyatāviśeṣeṇeti. tataḥ, svaruṇā paśum anaktīti, sa svarur ity avagato grahīṣyate, tataḥ prayojakaḥ. athaivaṃ vijñāyate, svaruṇā paśum anaktīty anavagataḥ svaruḥ. etāvad asya{*4/142*} vijñāyate 'ñjanaṃ tena kriyata iti, idam api, yūpasya svaruṃ karotīti yūpaikadeśaṃ svarukārye 'ñjane viniyuṅkta iti tato 'prayojakaḥ. kiṃ tāvat prāptam? svarus tv anekaniṣpattiḥ svakarmaśabdatvāt, svarur na yūpenaikaniṣpattiḥ syāt, yūpam anapekṣamāṇasya svaror jo[467]{*4/143*}ṣaṇādinotpattiḥ. kutaḥ? svakarmaśabdatvāt. svo hy asya karmaśabdaḥ svarutāyā vidhāyako bhavati, svaruṃ karotīti. evaṃ ca yūpakāṣṭāvayavasya svarutvaṃ kriyata iti, yūpasya svaruṃ karotīti lakṣaṇayā yūpaśabdaḥ, khadirādyavayavasyety arthaḥ. kutaḥ? svarutvabhāvanā hi śrutyā gamyate, svaruṃ karotīti svarum utpādayatīti. yūpāvayavopādānaṃ vākyena, vākyāc ca śrutir balīyasīti. tasmād evaṃ sati na niyogato yūpakāṣṭhād eva svarur utpādayitavyaḥ, nirapekṣād anyasmād api vṛkṣāt kartavyo bhedeneti. notes: *{4/140: tait.s. 6.1.11.6}* *{4/141: e2: utāprayojaka iti}* *{4/142: e2: etāvad avaśyaṃ}* *{4/143: e2: 5,37; e6: 2,22}* jātyantarāc ca śaṅkate // ms_4,2.2 // itaś ca nirapekṣasya svaror utpattir iti gamyate. kutaḥ? jātyantarād apy āśaṅkā bhavati, vṛkṣāntarāt{*4/144*}. katham? nānyasya svaruṃ kuryāt, yady anyasya vṛkṣasya svaruṃ kuryāt, anye 'sya lokam anvāroheyuḥ, yūpasya svaruṃ karotīti. na hi yūpam anuniṣpannasya garhaṇe jātyantarāśaṅkāvakalpate, yūpaśakalo hi svarukārye tadānīṃ viniyujyate. tasmād api bhedena yūpāt svarur utpādayitavya iti. notes: *{4/144: e2 gibt vṛkṣāntarāt in klammern}* tad ekadeśo vā svarutvasya tannimittatvāt // ms_4,2.3 // vāśabdaḥ pakṣaṃ vyāvartayati. yūpaikadeśo hi yūpam anuniṣpannaḥ śakalo grahītavya iti. kasmāt? evam āmnāyate - yady anyasya vṛkṣasya svaruṃ kuryāt, anye 'sya lokam anvāroheyuḥ, yūpasya svaruṃ karotīti. na cātrāyam artho vidhīyate, svarum utpādayatīti. kiṃ tarhi? svarukāryaṃ kartuṃ yam upādatte, taṃ yūpād iti. kutaḥ? svarutvasya tannimittatvāt, svarutvam atra śrūyate svaroḥ, yūpasya svaruṃ karoti [468]{*4/145*} iti. kasyātmīyam? yūpasyeti, ātmīyaś ca samudāyasyaikadeśo bhavati, tasmād idam ucyate, aprāṇinaḥ ṣaṣṭhī pañcamy arthe bhavati, yathā śākasya dehi, śākād dehīti, tathā kvacit tṛtīyārthe, ghṛtasya yajati, ghṛtena yajati. pañcamy arthe, ghṛtād yajati, ghṛtasya yajatīti. dvitīyārthe vā, somasya pibati, somaṃ pibati, somāt pibatīti. nanūktam, yūpāvayavo 'tra vākyena vidhīyate, śrutyā svaror utpattiḥ, śrutiś ca vākyād balīyasīti. ucyate, satyam, evam, yūpasyeti tu śabdo 'vivakṣitārtho bhavati. tatra śrutir api bādhyate, vākyam api. na tv asmatpakṣe kiṃcid avivakṣitārtham, svaruṃ karotīti svārtha evānuvādo bhaviṣyatīti, yūpaśakalo vidhāyiṣyate. svaruśabdaś cāñjanārthena śakale upacarita iti gamyate, avayavaprasiddhiś caitam arthaṃ gamayiṣyati. bhavati hi brāhmaṇam - atha kasmāt svarur nāma? etasmād veṣo{*4/146*} 'vacchidyate, tad asyaitat svam ivārur bhavati, tasmāt svarur nāmeti{*4/147*}. notes: *{4/145: e2: 5,38; e6: 2,22}* *{4/146: e2: vai yo}* *{4/147: śpbr 3.7.1.24}* śakalaśruteś ca // ms_4,2.4 // itaś ca yūpam anuniṣpannasya grahaṇam. kutaḥ? śakalaśruteḥ, śakalaśrutir bhavati svaroḥ, yaḥ prathamaḥ śakalaḥ parāpatet, sa svaruḥ kārya iti. śakalaś caikadeśaḥ, ekadeśaś cāprayojakaḥ, saṃbandhiśabdatvāt. tāvatā ca vyavahārāt samudāyāpekṣiṇaḥ. tatra prakaraṇād anyārthena khadirādinā joṣaṇādikarmaviśiṣṭena yāgārthena prakṛtenāsyaikavākyatā, yūpāya khadirādi joṣayate, chinatti, takṣati ca. tatra yaḥ śakalaḥ prathamaḥ parāptitas taṃ ca svarum añjanārthaṃ karotīti. svaruśabdaṃ ca tatrānuvadann evopacarati. tasmān naitad asti, pṛthaṅniṣpattiḥ svarur iti, [469]{*4/148*} yenānyasmād api vṛkṣād iti śaṅkyate. tasmāj jātyantarāśaṅkāvacanaṃ nityānuvādo yūpaśakalastutyarthaḥ. notes: *{4/148: e2: 5,39; e6: 2,23}* pratiyūpaṃ ca darśanāt // ms_4,2.5 // itaś ca na pṛthaṅniṣpattiḥ svaruḥ. kutaḥ? ekādaśinyām, pratiyūpaṃ ca darśanāt, yathā, anupūrvaṃ svarubhiḥ paśūn samajya{*4/149*} madhyame raśanāguṇe sve sve{*4/150*} svaṃ svaṃ yūpaśakalam upagūhatīti svarubahutvaṃ darśayati, yadi ca svaruḥ pṛthaṅniṣpattiḥ syāt, eka evaikādaśinyāṃ tantreṇa kāryaṃ sādhayet. yūpam anuniṣpannasya tu grahaṇe prakṛtau svayūpaśakalenāñjanaṃ kṛtam ity ekādaśinyām api codakaḥ svayūpaśakalam eva prāpayatīti bahutvam upapannaṃ bhavati. svayūpaśakalagrahaṇaṃ ca prākṛtasya grahaṇād adhyavasīyate, yādṛśo 'sau prākṛtaḥ, tādṛśo 'sau garhītavyaḥ, na viśiṣṭa iti. tasmāt svarur utpatter na prayojaka iti. notes: *{4/149: e2: samañjya}* *{4/150: so e1,6, e2 (fn.); e2 om. sve sve}* ādāne karotiśabdaḥ // ms_4,2.6 // atha yad uktam, utpattir asya śabdenocyate, svaruṃ karotīti, evaṃ ca karotiśabdo 'vakalpiṣyata iti. ucyate, ādāne karotiśabdo bhaviṣyati, svaruṃ karoti, svarum ādatta iti. yathā kāṣṭhāni karoti, gomayāni karotīty ādāne karotiśabdo bhavati, evam ihāpi draṣṭavyam{*4/151*}. notes: *{4/151: die ausgaben wiederholen zwischen ms 4.2.6 und 4.2.7 noch einmal ms 4.2.1-6 mit kürzerer, inhaltlich kaum abweichender kommentierung}* śākhāyāṃ tatpradhānatvāt // ms_4,2.7 // darśapūrṇamāsayoḥ śrūyate, śākhām adhikṛtya, prācīm āharaty udīcīm āharati prāgudīcīm āharatīti{*4/152*}. tatra saṃdehaḥ - kim ayaṃ digvādaḥ, uta śākhāvāda iti. digvāda iti prāptam, tathā śrutiśabdaḥ, śākhāvāde lakṣaṇeti. tasmād digvāda iti. evaṃ prāpte brūmaḥ, śākhāvāda iti. kutaḥ? yadi tāvad ayam arthaḥ, prācī dig āhartavyeti, tato 'śakyo 'rthaḥ, atha prācīṃ diśaṃ pratyāharaṇīyeti, tataḥ kāhartavyeti, vākye śākhāśabdasyābhāvād anupapanno 'yaṃ saṃbandhaḥ. atha prakṛtā śākheti, tataḥ prācīśabdena tasyā evābhisaṃbandho nyāyyaḥ. kutaḥ? pratyakṣā hi prācīśabdena harater ekavākyatā, prakaraṇāc chākhāśabdena bhavet. ubhayathātra prācīśabdo lakṣaṇayā prakṛtāṃ vā śākhāṃ lakṣayet, diśo vānīpsitatvāt, vihāradeśam īpsitatamaṃ ayuktam{*4/153*}. api ca, prācīti saṃbandhiśabdo 'yam, saṃbandhiśabdāś ca sarve sāpekṣāḥ, vinā padāntareṇa, na paripūrṇam artham abhivadanti, sāmānyapadārthasaṃbandhe ca saṃvyavahārānupapattiḥ, sarvasyaiva deśasya kutaścit prāgbhāvāt. tathā śākhāśabdo 'pi saṃbandhiśabdaḥ, vṛkṣasyety etad apekṣate. yadā vṛkṣasyety etad apekṣate, tadā vṛkṣasya śākhā prācī, udīcī, prāgudīcī veti bhavati saṃbandhaḥ, tathā ca saṃvyavahāro 'vakalpate. yat tu śākhāvāde [473]{*4/154*} lakṣaṇeti. ucyate, bhavati lakṣaṇayāpi śabdārthaḥ. tasmāc chākhāvāda iti. notes: *{4/152: tait.br. 3.2.1.3}* *{4/153: e2: īpsitatamaṃ yuktam; e6, e2 (fn.): īpsitamayuktam; e2 (fn.): īpsitatamaṃ saṃyuktam}* *{4/154: e2: 5,43; e6: 2,25}* śākhāyāṃ tatpradhānatvād upaveṣeṇa vibhāgaḥ syād vaiṣamyaṃ tat // ms_4,2.8 // darśapūrṇamāsayoḥ samāmnāyate, mūlataḥ śākhāṃ parivāsyopaveṣaṃ karotīti. tatrāyam arthaḥ sāṃśayikaḥ, kiṃ śākhāchedanasyobhayaṃ{*4/155*} prayojakam, śākhā upaveṣaś ca, uta śākhā prayojakā, upaveṣo 'nuniṣpādīti. kiṃ prāptam? ubhayaṃ chedanān niṣpadyate, śākhā śākhāmūlaṃ ca, ubhayaṃ ca prayojanavat. agreṇa vatsāpākaraṇādi kariṣyate, mūlata upaveṣaḥ, tena viśeṣābhāvād ubhayaṃ prayojakam. iti prāpte, ucyate, śākhāyāṃ brūmaḥ, tatpradhānatvāt, śākhāpradhānatvād{*4/156*} upaveṣeṇa vibhāgo bhavet. śākhām anuniṣpanno gṛhyate. kathaṃ tatprādhānyam? śākhāṃ parivāsyeti dvitīyānirdeśāt. nanūpaveṣaṃ karotīty api dvitīyā. ucyate, nāsau parivāsayateḥ karma. kasya tarhi? karoteḥ. āha, kasmād evam abhisaṃbandho na bhavati, śākhāṃ parivāsya mūlata upaveṣaṃ karotīti, śākhāśabdaś ca yathaivāgre tathā mūle 'pi. tatrāyam arthaḥ, chedenāgramūle vibhajet. [474]{*4/157*} kiṃ prayojanam? vibhajya mūlam, upaveṣaṃ kariṣyāmīti{*4/158*}. ucyate, naivam, vyavahitakalpanā hy evaṃ bhavet, avayavadhānena śākhārthaṃ parivāsanam, vṛtte tasminn upaveṣakaraṇam. nanu prakṛtatvān mūlam upaveṣaśabdena saṃbadhyate. ucyate, ubhayasaṃbandhe virodhaḥ. virodhe ca prakaraṇād vākyaṃ balīyaḥ. atha saṃnihitena saṃbadhyate, tathāpi śākhāprayuktenety āpatati. ataḥ{*4/159*} siddham eva, uvaveṣo{*4/160*} na prayojayati chedanam iti. etad atra vaiṣamyam. notes: *{4/155: e2: śākhāc chedanasyobhayaṃ}* *{4/156: e2 gibt śākhāpradhānatvād in klammern}* *{4/157: e2: 5,44; e6: 2,26}* *{4/158: e2: karotīti}* *{4/159: e2 om. ataḥ}* *{4/160: e2,6: upaveṣo}* śrutyapāyāc ca // ms_4,2.9 // śākhayā vatsān apākaroti{*4/161*}, śākhayā gāḥ prāpayati, śākhayā dohayatīty{*4/162*}evamādiṣu śākhāgrahaṇeṣu nopaveṣasya vyāpāras tataḥ śākhāśabdo 'paiti. na hi tanmūlaṃ śākhety ācakṣate. kim ataḥ? yatraivaṃ{*4/163*} yatra śākhāśabdaḥ, tadarthaṃ chedanam, dvitīyānirdeśāt. athāpi mūle śākhāśabdo bhavet, evam api śākhāśabdopadiṣṭeṣu na mūlam, amūlaparivāsitatvāt. yac caivaṃ saṃskṛtayā śākhayā kriyate, tadarthaṃ chedanam. na copadhānaṃ mūlaparivāsitayā kriyate. tasmān na tadarthaṃ chedanam. kiṃ bhavati prayojanam? paurṇamāsyām api śākhotpādyā, yathā pūrvaḥ pakṣaḥ. yathā siddhāntaḥ, tathā notpādayitavyeti. notes: *{4/161: tait.br. 3.2.1.1}* *{4/162: tait.br. 3.2.1.2}* *{4/163: e2: yady evam}* haraṇe tu juhotir yogasāmānyād dravyāṇāṃ cārthaśeṣatvāt // ms_4,2.10 // darśapūrṇamāsayor āmananti - saha śākhayā prastaraṃ praharatīti. tatra saṃdehaḥ, kiṃ śākhāpraharaṇaṃ pratipattikarma, uta [475]{*4/164*} arthakarmeti. kiṃ prāptam? haraṇe tu juhotiḥ syāt, arthakarmety arthaḥ. kutaḥ? yogasāmānyāt, yogo 'syāḥ samānaḥ prastareṇa, saha śākhayā prastaraṃ praharatīti. sahayoge yatra tṛtīyā, tasya guṇabhāvaḥ, yatra dvitīyā tasya prādhānyam. prastare ca vispaṣṭo yajiḥ, śākhāpi tasminn eva yajau prastarasya viśeṣaṇam, samānayogitvāt. āha, nanu tatra tatra guṇabhūtā śākhā, tasyāḥ pratipattir nyāyyāḥ, itarathānekaguṇabhāvaḥ prasajyeteti. ucyate, dravyāṇāṃ cārthaśeṣatvād utpattyā cikīrṣitasya śeṣabhūtāny eva dravyāṇy upadiśyante, bhūtaṃ bhavyāyopadiśyata iti. tasmād anekaguṇataiva dravyānāṃ nyāyyeti. notes: *{4/164: e2: 5,45; e2: 2,27}* pratipattir vā śabdasya tatpradhānatvāt // ms_4,2.11 // pratipattir vā śākhāpraharaṇam, śabdasya tatpradhānatvāt. śabdo 'tra śākhāpradhānaḥ. katham? dvitīyāśravaṇāt. nanv anyatraiva sā dvitīyā, prastare, na śākhāyām. ucyate, prastare dvitīyārthaḥ śākhāyām api. katham? tulyayogāt saha śākhayā, evaṃ prastaraḥ prahṛto bhavati, yadi śākhāpi prahriyate. tena tulyayoge sahaśabdo 'yam. yadi prastaraḥ praharaṇe pradhānam, śākhāpi prastaraviśeṣaṇam, na tarhi{*4/165*} tulyayogaḥ. tasmād yaḥ prastare dvitīyārthaḥ, sa śākhāyām api, ataḥ śākhā pradhānam. api ca, tatra tatra śākhā guṇabhūtā, tasyām anyatropadiśyamānāyām anekaguṇabhāvaḥ{*4/166*}. tatra ko doṣaḥ? dṛṣṭaṃ kāryaṃ hitvādṛṣṭaṃ kalpyeta. kṛtaprayojanāyāḥ śākhāyā apanayanena vedivivecanāt sukhapracāro dṛṣṭaṃ kāryam, na tu prahareṇa kiṃcit sūkṣmam api dṛṣṭam asti, tasmāt pratipattir nyāyyā. [476]{*4/167*} āha, nanu tṛtīyāśravaṇāt parārthena śākhoccāraṇena bhavituṃ nyāyyam. ucyate, bhaved etan nyāyyam, yadi nirjñātakālā śākhā syāt, tataḥ prastarasya kālaparicchedāya kīrtyamānā parārthā uccāryeta, iha punar etad viparītam, nirjñātakālaḥ prastaro 'nirjñātakālā śākhā. tasmāt saty api tṛtīyāśravaṇe prastara eva śākhāyāḥ kālaṃ paricchetsyati. yathā dvitīyānirdiṣṭaḥ{*4/168*}, tathā śākhā draṣṭavyā, yathā tṛtīyānirdiṣṭā{*4/169*}, tathā prastaraḥ. sāmarthyaṃ hi balavattaram iti. notes: *{4/165: e2: na tarhi}* *{4/166: e2: anekaguṇabhāvaḥ syāt}* *{4/167: e2: 5,47; e6: 2,27}* *{4/168: e2: dvitīyānirdiṣṭā}* *{4/169: e2: tṛtīyānirdiṣṭas}* arthe 'pīti cet // ms_4,2.12 // āha, nanu guṇabhāve 'pi dvitīyā bhavati{*4/170*}, yathā saktu mārutaikakapāleṣu{*4/171*}. notes: *{4/170: e2 om. bhavati}* *{4/171: cf. tait.s. 2.4.10.2}* na, tasyānadhikārād arthasya ca kṛtatvāt // ms_4,2.13 // naitat saktvādibhis tulyam, tasya saktvāder anyatrānadhikārāt, iha ca śākhayānyasyārthasya kṛtatvād vatsāpākaraṇādeḥ. āha, nanu punaruktam etat saktvādīnāṃ pradarśanaṃ samādhiś ceti. ucyate, na punaruktatā mahān doṣaḥ, bahukṛtvo 'pi pathyaṃ veditavyaṃ bhavati, granthabhayena{*4/172*} punaruktaṃ necchanti. arthāgrahaṇāt tu{*4/173*} bibhyataḥ punar{*4/174*} punar abhidhīyamānaṃ bahu manyanta eva. kiṃ cintāyāḥ prayojanam? yady arthakarma, paurṇamāsyām api śākhotpādyā, atha pratipattir notpādayitavyeti. [477]{*4/175*} notes: *{4/172: e2: granthagauravabhayena}* *{4/173: e2: arthāgrahaṇād dhi}* *{4/174: e2: bhavet tat punar}* *{4/175: e2: 5,48; e6: 2,28}* utpattyasaṃyogāt praṇītānām ājyavad vibhāgaḥ syāt // ms_4,2.14 // darśapūrṇamāsayor āmnāyate - apaḥ praṇayaty āpo vai śraddhā śraddhām evālabhya yajata iti{*4/176*}, ubhayatra ca praṇītānāṃ vyāpāraḥ, praṇītābhir{*4/177*} havīṃṣi saṃyautīti, tathā, antarvedi praṇītā ninayatīti. atra{*4/178*} saṃdehaḥ, kim ubhayam āsāṃ prayojakaṃ saṃyavanaṃ ninayanaṃ ca, uta saṃyavanārthānāṃ ninayanaṃ pratipattir iti. kiṃ prāptam? utpattisaṃyogo nāsāṃ kenacit prayojanena, ubhābhyām utpannānāṃ saṃyogaḥ. tasmān na gamyate viśeṣaḥ, agamyamāne viśeṣe ubhayārthānāṃ vibhāgo 'yam, kaścid yāgaḥ{*4/179*} saṃyavane kaścin ninayana iti, ājyavat, yathā sarvasmai vā etad yajñāya gṛhyate yad dhruvāyām ājyam iti{*4/180*}. notes: *{4/176: tait.br. 3.2.4.1}* *{4/177: e2: praṇītānām utpannānāṃ vyāpāraḥ śrūyate, praṇītābhir}* *{4/178: e2,6: tatra}* *{4/179: e2: vibhāgaḥ}* *{4/180: tait.br. 3.3.5.5}* saṃyavanārthānāṃ vā pratipattir itarāsāṃ tatpradhānatvāt // ms_4,2.15 // saṃyavanārthāḥ praṇītāḥ. kutaḥ? tṛtīyānirdeśāt, saṃyavane 'pāṃ guṇabhāvaḥ, dvitīyānirdeśāc ca ninayane prādhānyam. cintāyāḥ prayojanam, puroḍāśābhāve praṇītānām abhāvaḥ, yathā payasyāyām. [478]{*4/181*} notes: *{4/181: e2: 5,49; e6: 2,29}* prāsanavan maitrāvaruṇāya daṇḍapradānaṃ kṛtārthatvāt // ms_4,2.16 // jyotiṣṭome śrūyate - vāg vai devebhyo 'pākrāmat yajñāyātiṣṭhamānā sā vanaspatīn prāviśat saiṣā vāg vanaspatiṣu vadati. yā dundubhau yā ca{*4/182*} tūṇave yā ca{*4/183*} vīṇāyām, yad dīkṣitāya daṇḍaṃ{*4/184*} prayacchati vācam evāvarundhe, krīte{*4/185*} some maitrāvaruṇāya daṇḍaṃ prayacchatīti{*4/186*}. maitrāvaruṇāya daṇḍaṃ prayacchatīty etad udāharaṇam. tatra saṃśayaḥ, kiṃ dīkṣitadhāraṇe śeṣabhūtasya daṇḍasya maitrāvaruṇadhāraṇaṃ pratipattiḥ, athavārthakarmeti. kiṃ prāptam? maitrāvaruṇāya daṇḍadānaṃ pratipattiḥ. kutaḥ? dīkṣitadhāraṇe kṛtārthatvāt. daṇḍena dīkṣayantīti{*4/187*} śeṣabhūtasyānyatra vyāpāraḥ{*4/188*} pratipattir nyāyyā, yathā cātvāle kṛṣṇaviṣāṇāṃ prāsyatīti kaṇḍūyane śeṣabhūtāyāḥ prāsanaṃ pratipattiḥ, evam atrāpi draṣṭavyam. dvitīyā ca daṇḍe vibhaktiḥ. tasmāt prādhānyam iti. notes: *{4/182: e2 om. ca}* *{4/183: e2 om. ca}* *{4/184: e2: dīkṣitadaṇḍaṃ}* *{4/185: e2: evāvarundha iti. tathā krīte}* *{4/186: tait.s. 6.1.4.1-2}* *{4/187: tait.s. 6.1.3.8}* *{4/188: e2: vyāpāre}* arthakarma vā kartṛsaṃyogāt sragvat // ms_4,2.17 // arthakarma vā syāt. kutaḥ? kartṛsaṃyogāt, kartṛsaṃyogo bhavati. maitrāvaruṇāya daṇḍam iti kartṛdaṇḍasaṃyogo bhavati{*4/189*}, tasmiṃś ca daṇḍo guṇabhūtaḥ, puruṣaḥ pradhānabhūtaḥ. puruṣaṃ hi sa pracarituṃ samarthaṃ karoti. katham? yathā pūrvaṃ{*4/190*} tamo 'vagāhate 'paḥ sarpati{*4/191*} gāṃ ca sarpaṃ ca vārayati, avalambanaṃ ca bhavati. ataḥ puruṣaprādhānyān na pratipattiḥ. sragvac ca draṣṭavyam, yathā srajam udgātre dadāti [479]{*4/192*} ity{*4/193*} asaty apy upakāre puruṣasya prayojanavattvāt, niṣprayojanatvāc ca srajaḥ, bhavati puruṣaprādhānyam, evam ihāpi draṣṭavyam. tasmān na pratipattir iti. atha yad uktam - dvitīyāśravaṇād daṇḍaprādhānyam iti. ucyate, tathā yuktaṃ{*4/194*} cānīpsitam iti dvitīyā draṣṭavyā. kutaḥ? maitrāvaruṇe caturthīnirdeśāt. saṃpradāne hi caturthī bhavati, saṃpradānaṃ ca karmaṇābhipreyate. tatra daṇḍād abhipretataro maitrāvaruṇa iti gamyate. notes: *{4/189: e1,6 und e2 (fn.); e2 om. kartṛdaṇḍasaṃyogo bhavati}* *{4/190: e2: yathāpūrvaṃ}* *{4/191: e2: praviśati}* *{4/192: e2: 5,50; e6: 2,29}* *{4/193: tait. s. 1.8.18.1}* *{4/194: e2: tathāyuktaṃ}* karmayukte ca darśanāt // ms_4,2.18 // daṇḍī praiṣān anvāhety anūdyate, tena pracarato daṇḍaṃ pradarśayati. tad arthakaramaṇi saty upapadyate. pratipattau tu daṇḍo maitrāvaruṇāya dattas tato 'pavṛjyeta, kṛtaṃ ca kartavyam iti na{*4/195*} tena prayojam iti na dhāryeta. tatraitaddarśanaṃ nopapadyate, tathā, ahis tvāṃ daśatīti maitrāvaruṇaṃ brūyād ahir iva hy eṣa iti, tathā{*4/196*}, muśalyan vāheti. muśalaśabdaś ca daṇḍe prasiddhaḥ, yathā kva nu khalu{*4/197*} muśalino māṇavakā gaṅgāṃ avatareyur{*4/198*} iti. tasmād apy arthakarma. notes: *{4/195: e2: 'pavṛjyeta. tatkarma kartavyaṃ ca kṛtam iti na}* *{4/196: e2: iva yena draṣṭavya iti. tathā}* *{4/197: e2: kathaṃ na khalu}* *{4/198: e2: nāvatareyur}* utpattau yena saṃyuktaṃ tadarthaṃ tac chrutihetutvāt tasyārthāntaragamane śeṣatvāt pratipattiḥ syāt // ms_4,2.19 // yad uktam, yathā kṛṣṇaviṣāṇāprāsanam iti. tatrocyate, yuktaṃ tatrotpadyamānaṃ yat, yena prayojanena saṃbaddham utpadyate, [480]{*4/199*} tat tadartham eva nyāyyam. tasyānyatra gamane pratipattir ity etad upapadyate, yadi na dṛṣṭaṃ prayojanaṃ bhavati. iha tu dṛṣṭaṃ prayojanaṃ maitrāvaruṇasya dhāraṇae{*4/200*}, tasmād viṣamam etat. athavā - adhikaraṇāntaram, viṣāṇāyāḥ kaṇḍūyanaṃ prāsanaṃ cobhayam api prayojakam iti pūrvaḥ pakṣaḥ, ekaniṣpatteḥ sarvaṃ samaṃ syād iti. utttaraḥ pakṣaḥ, kaṇḍūyane tṛtīyānirdeśād viṣāṇāyā guṇabhāvaḥ. prāsane ca dvitīyānirdeśāt, anyatra ca kṛtārthatvāt prādhānyam iti. notes: *{4/199: e2: 5,51; e6: 2,30}* *{4/200: e2: dhāraṇam}* saumike ca kṛtārthatvāt // ms_4,2.20 // asti jyotiṣṭome 'vabhṛthaḥ, vāruṇenaikakapālenāvabhṛtham abhyavapantīti{*4/201*}{*4/202*}. tatrāmnāyate, varuṇagṛhītaṃ vaitad yajñasya yadṛjīṣaṃ yadgrāvāṇa yadaunduvarī{*4/203*} yadabhiṣavaṇaphalake, tasmād yatkiṃcit somaliptaṃ dravyaṃ tenāvabhṛthaṃ yantīti{*4/204*}. tatra saṃśayaḥ, kiṃ somaliptānāṃ dravyāṇām avabhṛthagamanaṃ pratipattiḥ, athavārthakarmeti. kiṃ tāvat prāptam? pratipattir iti. kutaḥ? kṛtārthatvāt, kṛtārthāny etāni dravyāṇi tatra tatra, teṣām avabhṛthagamanaṃ pratipattir nyāyyā. notes: *{4/201: e2: abhyavayantīti}* *{4/202: mait. s. 4.8.5}* *{4/203: e2: yad audumbarī; e6: yadīnduvarī}* *{4/204: mait.s. 4.8.5}* arthakarma vābhidhānasaṃyogāt // ms_4,2.21 // arthakarma vā, abhidhānena saṃyogāt, tenāvabhṛthaṃ yantīti. tenāvabhṛthasaṃjñakaṃ niṣpādayantīti, tṛtīyā tena [481] iti, dvitīyāvabhṛtham iti. tasmāt somaliptaṃ guṇabhūtam, avabhṛthaḥ pradhānabhūta iti. pratipattir vā tan nyāyatvād deśārthāvabhṛthaśrutiḥ // ms_4,2.22 // pratipattir vā. kutaḥ? tannyāyatvād eva. eṣa hi nyāyaḥ, yad anyatra kṛtārtham anyatra pratipādyate, tad iha yadi somaliptaṃ dravyam avabhṛthe karaṇaṃ vidhīyate, tato 'rthakarma. atha somaliptena yānaṃ vidhīyate, tataḥ pratipattiḥ. na hy atra somaliptaṃ vidhīyate 'vabhṛthe, tathā saty avabhṛthasomaliptasaṃbandho 'bhyavayantīty anenākhyātena vidhīyeta. tatra vākyena vidhānaṃ syāt, na tu śrutyā, yāne 'munā vidhīyamāne{*4/205*} śrutyā vidhānam. tat parigṛhītaṃ bhavati, śrutiś ca vākyād balīyasī, tasmāt pratipattiḥ. atha yad uktam, arthakarmābhidhānena saṃyogād iti. tatra brūmaḥ, evaṃ sati deśārthā avabhṛthaśrutiḥ, avabhṛthaṃ yantīti, avabhṛthena deśaṃ lakṣayati, yasmin deśe 'vabhṛthaḥ, taṃ deśaṃ yantīti. tasmāt pratipattir iti. notes: *{4/205: e2: yāne punar vidhīyamāne}* kartṛdeśakālānām acodanaṃ prayoge nityasamavāyāt // ms_4,2.23 // idaṃ śrūyate - paśubandhasya yajñakratoḥ ṣaḍ ṛtvijaḥ{*4/206*}, darśapūrṇamāsayor yajñakratoś catvāra ṛtvijaḥ{*4/207*}, cāturmāsyānāṃ yajñakratūnāṃ{*4/208*} pañca ṛtvijaḥ{*4/209*}, agnihotrasya yajñakrator eka ṛtvik{*4/210*}, saumyasyādhvarasya yajñakratoḥ saptadaśa ṛtvijaḥ{*4/211*}, tathā, same darśapūrṇamāsābhyāṃ yajeta, prācīnapravaṇe vaiśvadevena yajeta, paurṇamāsyāṃ paurṇamāsyā [482]{*4/212*} yajeta, amāvāsyāyām amāvāsyayeti{*4/213*}. tatra saṃdehaḥ, kiṃ kartṛdeśakālā vidhīyante, utānūdyanta iti. kiṃ tāvat prāptam? kartṛdeśakālānām acodanam anuvādaḥ{*4/214*}. kutaḥ? prayoge nityasamavāyāt, prayoge nityasamavetā eta iti. na, ṛte kartṛdeśakālebhyaḥ, prayogaḥ sidhyati, tena prayogacodanayaiva prāptānām anuvādaḥ. nanu viṣamādipratiṣedhārtham etad vacanaṃ bhaviṣyati. neti brūmaḥ, upadeśakam evaṃjātīyakaṃ vacanam, na pratiṣedhakam. tasmād anuvāda iti. notes: *{4/206: tait. br. 2.3.6.3}* *{4/207: tait. br. 2.3.6.2}* *{4/208: e2: yajñakratūnāṃ}* *{4/209: tait. br. 2.3.6.2}* *{4/210: tait. br. 2.3.6.1}* *{4/211: tait. br. 2.3.6.4}* *{4/212: e2: 5,54; e6: 2,31}* *{4/213: e2: amāvāsyayā yajeteti}* *{4/214: e1 gibt anuvādaḥ in klammern}* niyamārthā vā śrutiḥ // ms_4,2.23 // ucyate, na caitad asty anuvāda iti, anuvādamātram anarthakam. yadi vidhiḥ, evam apūrvam arthaṃ prakariṣyati, tasmād vidhir iti. nanu prayogāṅgatvāt prāpta eveti. ucyate, niyamārthā śrutir bhaviṣyati. ko 'yaṃ niyamaḥ? aniyatasya niyatatā, prayogāṅgatayā sarve deśāḥ prāpnuvanti, na tu samuccayena. yadā samaḥ, an tadā viṣamaḥ, yadā viṣamaḥ, na tadā samaḥ. sa eṣa samaḥ prāptaś cāprāptaś ca, yadā na prāptaḥ, sa pakṣo vidhiṃ prayojayati. ato viṣamacikīrṣāyām api samo vidhīyate. tasmād viṣamasyāprāptir vidhau sati bhavatīti samo vidhīyate. evam itareṣv api, tasmād vidhir iti. tathā dravyeṣu guṇaśrutir utpattisaṃyogāt // ms_4,2.25 // adhikaraṇapradeśo 'yam{*4/215*}. idam āmamanti - vāyavyaṃ śvetam ālabheta bhūtikāmaḥ{*4/216*}. tathā, somāraudraṃ ghṛte caruṃ nirvapec chuklānāṃ vrīhīṇāṃ brahmavarcaskāmaḥ{*4/217*}, tathā, nairṛtaṃ caruṃ nirvapet kṛṣṇānāṃ vrīhīṇām iti{*4/218*}. tatra saṃdehaḥ, kiṃ śvetādivarṇo vidhīyata utānūdyate, utānūdyata iti. kiṃ prāptam? anūdyate, dravyaśrutigṛhītatvāt. vidhir vā, pakṣe prāptasya niyamārtha{*4/219*} iti. pakṣoktaṃ prayojanam ubhayor apy adhikaraṇayoḥ. notes: *{4/215: e2: adhikaraṇātideśo 'yam}* *{4/216: tait. s. 2.1.1.1}* *{4/217: mait. s. 2.1.5}* *{4/218: tait.s. 1.8.9.1}* *{4/219: e2: prāptasya varṇasya niyamārtha}* saṃskāre ca tatpradhānatvāt // ms_4,2.26 // ayam apy adhikaraṇāpradeśaḥ. darśapūrṇamāsayoḥ śrūyate - vrīhīn avahanti, taṇḍulān pinaṣṭīti, tat kim, imau vidhī, utānuvādāv iti. saṃśaye 'rthaprāptatvāt, anuvādāv iti prāpte, niyamārthatvād vidhī iti. yajaticodanā dravyadevatākriyaṃ samudāye kṛtārthatvāt // ms_4,2.27 // śeṣaviniyoga uktaḥ, kiṃ tat pradhānam, yasyaite śeṣā iti. ucyate, yajati dadāti juhotīty evaṃlakṣaṇam. atha kiṃlakṣaṇako yajatijuhotir{*4/220*} dadātiś ceti. yajaticodanā, tāvad dravyadevatākriyam, dravyaṃ devatā ca, tasya dravasya kriyā, yayā{*4/221*} tayoḥ{*4/222*} saṃbandho bhavati{*4/223*}. samudāye, samuditeṣv eṣu{*4/224*} yajatiśabdo bhavati. loke, iṣṭo 'nena paśupatir iti. tena manyāmahe, dravyadevatākriyasyārthasya yajatiśabdena pratyāyanaṃ [484]{*4/225*} kriyata iti. lakṣaṇakarmaṇi prayojanaṃ na vaktavyam, jñānam evātra prayojanam iti. notes: *{4/220: e2: yajatir juhotir}* *{4/221: e2: yathā}* *{4/222: e2: dravyaṃ devatām uddiśya tyajyate, tasya ca kriyā, yathā kriyayā tayoḥ}* *{4/223: e1 gibt yayā tayoḥ saṃbandho bhavati in klammern}* *{4/224: e1 gibt samuditeṣv eṣu in klammern}* *{4/225: e2: 5,56; e6: 2,33}* tadukte śravaṇāj juhotir āsecanādhikaḥ syāt // ms_4,2.28 // atha kiṃlakṣaṇako juhotir iti. tad ukte yajaty ukte 'rthe{*4/226*} juhotiḥ śrūyate, āsecanādhike. tasmād yajatir evāsecanādhiko juhotiḥ, hutam anenety evaṃjātīyake vaktāro bhavanti loke. vede 'pi yajaticoditaṃ juhotinānuvadati - saṃgrāmiṇaṃ caturhotrā yājayet, caturgṛhītam ājyaṃ kṛtvā caturhotāraṃ vyācakṣīta, pūrveṇa graheṇārdhaṃ juhuyād uttareṇārdham iti. atha dadātiḥ kiṃlakṣaṇaka iti. ātmanaḥ svatvavyāvṛttiḥ parasya svatvena saṃbandhaḥ. yajatidadātijuhotiṣu sarveṣūtsargaḥ samānaḥ. tatra yajatir devatām uddiśyotsargamātram, juhotir āsecanādhikaḥ, dadāti{*4/227*} utsargapūrvakaḥ parasvatvena saṃbandha ity eṣa eṣāṃ viśeṣa iti. [485]{*4/228*} notes: *{4/226: e1 gibt yajaty ukte 'rthe in klammern}* *{4/227: e2,6: dadātir}* *{4/228: e2: 5,56; e6: 2,33}* vidheḥ karmāpavargitvād arthāntare vidhipradeśaḥ syāt // ms_4,2.29 // jyotiṣṭome śrūyate - yad ātithyāyāṃ barhiḥ, tad upasadām, tad agnīṣomīyasyeti. tatra saṃdehaḥ, kiṃ paradravyasyopadeśaḥ, uta niriṣṭikasya{*4/229*}, athavā dharmavidhipradeśaḥ, athavā dravyasādhāraṇyam iti. kiṃ prāptam? paradravyasyopadeśaḥ. kutaḥ? paradravyasyopadeśasadṛśaḥ śabdaḥ, yad ātithyāyām, tad upasadām iti, yathā yo devadattasya gauḥ, sa viṣṇumitrasya kartavya iti devadattād ācchidya viṣṇumitrāya dīyata iti. ataḥ paradravyasyopdeśa iti. na caitad asti, tathā saty ātithyāyāṃ tasya vidhānaṃ yat pūrvam, tad anarthakaṃ syāt. evaṃ tarhi niriṣṭikasyopadeśaḥ{*4/230*}, tenātithyāyāṃ yad vihitam, ātithyāyāṃ yad upāttam iti, tathā saty arthavad ātithyāyāṃ tad vacanam. niriṣṭikena{*4/231*} tūpasadaḥ kartavyā bhavanti{*4/232*}. na caiṣa śiṣṭānām ācāraḥ. na ca sarve codakaprāptā dharmā bhaveyuḥ, ato brūmaḥ - vidheḥ karmāpavargitvād arthāntare vidhipradeśaḥ syāt. tad barhiḥ parisamāptāyām ātithyāyām apavṛktam, pūrvaṃ{*4/233*} tad ātithyāyāḥ, upasatkāle{*4/234*} ātithyāsaṃbandhas tasya nāsti. bhūtapūrveṇātithyayā karmaṇā lakṣyeta. lakṣaṇā[486]{*4/235*}śabdaś ca na nyāyyaḥ. tasmād ātithyābarhiṣa āñjasyābhāvād yad dharmakamātithyābarhiḥ, tad dharmakam upasadām agnīṣomīyasya ceti nyāyyam. notes: *{4/229: e2: niriṣṭakasya}* *{4/230: e2: niriṣṭakasyopadeśaḥ}* *{4/231: e2: niriṣṭakena}* *{4/232: e2: bhavantīti}* *{4/233: e2: apavṛktam āsīt, pūrvaṃ}* *{4/234: e2: ātithyāyām āsīt, upasatkāle}* *{4/235: e2: 5,57; e6: 2,34}* api votpattisaṃyogād arthasaṃbandho 'viśiṣṭānāṃ prayogaikatvahetuḥ syāt // ms_4,2.30 // api veti pakṣo vyāvartate. utpattisaṃyoga evaiṣo 'sya barhiṣaḥ. yadi hy utpannam ātithyāyāṃ barhir viśiṣṭaṃ syāt, tasya dharmā aupasade barhiṣy atidiśyeran, na tu tad asti kenacid vākyena. evaṃ{*4/236*} prakṛtya, barhiṣo viśeṣo vakṣyate. āśvavālaḥ prastaraḥ, vidhṛtī caikṣavyāv iti. tena na paravihitaṃ barhir ucyate, na niriṣṭikam{*4/237*}, na kutaścid dharmā pratidiśyante. kiṃ tarhi? sādhāraṇam amīṣāṃ barhir ucyate, yad ātithyāyāṃ vidhīyate, tad evopasadām, agnīṣomīyasya ca vidhīyata iti, aviśiṣṭānāṃ barhiṣā saṃyoga ekena sarveṣām, yad ādau barhir lūyate, tal lavanaṃ sarveṣām arthena, sādhāraṇo barhiṣaḥ prayogaḥ. evaṃ śrutiḥ śabdasya, parigṛhītā bhaviṣyati, itarathā dharmalakṣaṇā bhavet, śrutilakṣaṇāviśaye ca śrutir nyāyyā na lakṣaṇā. tasmāt trayāṇāṃ sādhāraṇaṃ barhir iti, pakṣoktaṃ prayojanam. [486]{*4/238*} notes: *{4/236: e2: vākyena. yadātithyāyām ity evaṃ}* *{4/237: e2: niriṣṭakam}* *{4/238: e2: 5,59; e6: 2,34}* dravyasaṃskārakarmasu parārthatvāt phalaśrutir arthavādaḥ syāt // ms_4,3.1 // yasya khādiraḥ sruvo bhavati, sa chandasām eva rasenāvadyati, sarasā asyāhutayo bhavanti. yasya parṇamayī juhūr bhavati, na sa pāpaṃ ślokaṃ śṛṇotīti. yasyāśvatthy upabhṛd bhavati, brahmaṇaivāsyānnam avarundhe, yasya vaikaṅkatī dhruvā bhavati, praty evāsyāhutayas tiṣṭhanti. atho praiva jāyate, yasyaivaṃrūpāḥ sruvā{*4/239*} bhavanti, sarvāṇy evainaṃ rūpāṇi paśūnām upatiṣṭhante, nāsyāparūpam ātman jāyata iti{*4/240*}. tathā jyotiṣṭomasaṃskāre{*4/241*} phalaśrutiḥ, yadāṅkte cakṣur eva bhrātṛvyasya vṛṅkte{*4/242*}, tathā, keśaśmaśrū vapate, dato dhāvate, nakhāni nikṛntati, snāti, mṛtā vā eṣā tvag amedhyaṃ vāsyaitad ātmani śamalaṃ tad evopahate medhya eva medham evam upaiti{*4/243*}. karmaṇi phalaṃ śrūyate, abhīṣū vā etau yajñasya yad ādhārau, cakṣuṣī vā etau yajñasya yad ājyabhāgau{*4/244*}, yat prayājānuyājā ijyante, varma vā etad yajñasya kriyate, varma yajamānasya bhārtṛvyasyābhibhūtyai, iti{*4/245*}. atra saṃdehaḥ, kim ime phalavidhayaḥ, utārthavādā iti. kiṃ prāptam? phalavidhayaḥ, pravṛttiviśeṣakaratvāt phala[488]{*4/246*}vidheḥ, yathā khādiraṃ vīryakāmasya yūpaṃ kūryāt, pālāśaṃ brahmavarcaskāmasya, bailvam annādyakāmasyeti{*4/247*}. yathaite phalavidhayaḥ, evam ihāpi draṣṭavyam. evaṃ prāpte brūmaḥ. phalārthavādā iti. kutaḥ? parārthatvāt, kratvarthāny etāni. juhūḥ pradāne guṇabhūtāḥ, upabhṛd upadhāraṇe, sruvā{*4/248*} ājyadhāraṇe, añjanavapanādi ca yajamāne, āghārāv ājyabhāgau prayājānuyājāś cāgneyādiṣu. yadi phale 'pi guṇabhāvaḥ syāt, anyatropadiṣṭānām anyatra punar guṇabhāva upadiṣṭa iti pratijñāyeta. na caitan nyāyyam, parārthatā hi guṇabhāvaḥ, kratvarthā caiṣāṃ śabdena, juhvā juhoti juhvā homam abhinirvartayatīti{*4/249*}, evaṃ sarvatra. tasmān naite puruṣārthāḥ. notes: *{4/239: e2: sruco}* *{4/240: tait. s. 3.5.7.3}* *{4/241: e2: jyotiṣṭome saṃskāre}* *{4/242: tait.s. 6.1.1.2}* *{4/243: tait.s. 6.1.1.2}* *{4/244: tait. s. 2.6.2.1}* *{4/245: tait. s. 2.6.1.5}* *{4/246: e2: 5,59; e6: 2,35}* *{4/247: ait.br. 2.1}* *{4/248: e2: dhruvā}* *{4/249: e2 gibt juhvā homam abhinirvartayati in klammern}* utpatteś cātatpradhānatvāt // ms_4,3.2 // athocyeta - puruṣam api prati guṇabhāva upadiṣṭaḥ, yasya parṇamayī juhūr bhavati na sa pāpaṃ ślokaṃ śṛṇotītyevamādibhir vākyair iti. tac ca na. kasmāt? utpatter atatpradhānatvāt, tatra{*4/250*}, pālāśyā juhvāpāpaślokaśravaṇaṃ{*4/251*} kriyata iti na{*4/252*} kaścic chabda āha, etāvac chrūyate, yasyāsau bhavati, na sa pāpaṃ ślokaṃ śṛṇotīti, etāvad atra śabdena gamyate, yasyaivaṃlakṣaṇā{*4/253*} juhūḥ, tasyāpāpaślokaśravaṇam iti. tatra juhvā tat kriyate, juhūr vā tadartheti, naitac chabda āha. nanv anumānād etad gamyate, dhruvaṃ pālāśyā juhvā tat kriyate, yatas tasyāṃ satyāṃ tad bhavatīti. atrocyate, na, evaṃjātīyakaṃ kāryakāraṇatve 'numānaṃ bhavati, kāryakāraṇasaṃbandho nāma sa bhavati, yasmin sati yad bhavati, yasmiṃś cāsati yan na bhavati, tatraiva kāryakāraṇasaṃbandhaḥ. iha tu tadbhāve [489]{*4/254*} bhāvo jñātaḥ, nābhāve 'bhāvaḥ. yasya pālāśī na bhavati tasyāpāpaślokaśravaṇaṃ nāstīti, na, evaṃjātīyakaḥ śabdo 'sti, tena na, niyogato 'vagamyate, tenedaṃ kriyata iti, lakṣaṇam etat puruṣasya gamyate, tasmān nānumānam. api ca, yasyāpi juhūḥ pālāśī bhavati, tasyāpi pāpaślokaśravaṇaṃ bhavati. katham avagamyate? pratyakṣataḥ. nanv evaṃ saty agnihotreṇāpi phalaṃ na sādhyeta. na{*4/255*} hutāmātreṇa phalaṃ dṛśyata iti. naiṣa doṣaḥ, na hi tatrocyate, tāvataiva phalaṃ bhavatīti. iha tu vartamānāyāṃ juhūsattāyāṃ vartamānasya pāpaślokaśravaṇasya pratiṣedhaḥ. tasmān na tatrānumānam, idaṃ kāryam, idaṃ kāraṇam iti. agnihotrādiṣu tu śabdenaiva kāryakāraṇasaṃbandha ucyate. tasmāt tatra tatkāle 'dṛśyamāne 'pi phale, kālāntare phalaṃ bhaviṣyatīti gamyate, na tv evaṃjātīyakeṣu, tasmān naivaṃjātīyakebhyaḥ phalam astīti. nanu yasya pālāśī juhūr bhavati, na sa pāpaṃ ślokaṃ śṛṇotīty evam ukte tat eva tat phalaṃ bhavatīti gamyate, tasmād ihāpi kālāntare phalaṃ bhaviṣyatīti. ucyate, satyaṃ gamyate, pramāṇaṃ tatra kim iti vicārayāmaḥ. na tāvat pratyakṣam, nānumānam, netarad dṛṣṭaviṣayam upamānādi, no khalv api śabda ity etad uktam, vākyārtho 'pi padārthopajanito bhavati, nānyathā, tad uktam - tadbhūtānām kriyārthena samāmnāya iti{*4/256*}{*4/257*}. tasmād apramāṇamūlatvān mithyāvijñānam etat. laukikeṣu tu vākyeṣv athaivaṃ{*4/258*} gamyate, tāni hi vijñāte 'rthe prayujyamānāny adhyāhāryapadāni gauṇāni vipariṇatavyavahitārthāni ca prayujyante. tasmāt tatsādṛśyād vacanāvagamyeṣv apy artheṣu bhavati tattvarūpo mithyāpratyayaḥ, yathā mṛgatṛṣṇādiṣu. [490]{*4/259*} api ca, vartamānāpadeśo 'yam, na ca, ayam artho vartamānaḥ, tasmān na khādirasruvādisadbhāve tatphalaṃ bhavet. tad evam āpatati, khādirādau sati bhavati tatphalaṃ nāpi bhavati, asaty api bhavati vā na veti. naivaṃ vijñāyate, kutas tatphalam iti. tasmād evaṃjātīyakeṣūccariteṣu na kvacit pravṛttir na kutaścin nivṛttir ity ānarthakyam akriyārthatvāt. arthavāde tu sati bhavati prayojanaṃ khadirādeḥ, sruvādiṣu karmārtheṣu prayojanavatsu. yady eṣāṃ kratuṃ prati prayojanavattā na syāt, tata etad eva phalaṃ kasyācic chabdavṛttyā bhaved vā na veti vicāryeta. sati tu pārārthye naiva kācic chabdapravṛttir āśrayituṃ śakyate. kaimarthye hi sā kalpyeta. tasmād evaṃjātīyakā arthavādāḥ, arthavādatve cāvartamāne lakṣaṇayā vartamānaśabdaḥ praśaṃsārtha upapatsyate. notes: *{4/250: e2: na tatra}* *{4/251: e2: parṇamayyā juhvāpāpaślokaśravaṇaṃ}* *{4/252: e2 om. na}* *{4/253: e2: tasyaivaṃlakṣaṇā}* *{4/254: e2: 5,61; e6: 2,36}* *{4/255: e2 om. na}* *{4/256: e2: samāmnāyo 'rthasya tannimitatvād iti}* *{4/257: ms 1.1.25}* *{4/258: e2 om. atha}* *{4/259: e2: 5,61; e6: 2,36}* phalaṃ tu tatpradhānāyām // ms_4,3.3 // atha yad uktam, yathā, khādiraṃ vīryakāmasya yūpaṃ kuryāt, bailvam annādyakāmasya pālāśaṃ brahmavarcasakāmasyeti, yuktaṃ teṣu, vidhivibhaktiḥ kuryād iti vīryakhādirasaṃbandhasya vidhātrī, na ca vartamānāpadeśinī. tasmāt tatrāvirodha iti. evaṃ hi padavākyārthanyāyavidaḥ ślokam āmananti - kuryāt, kriyeta, kartavyam, bhavet, syād iti pañcamam/ etat syāt sarvavedeṣu niyataṃ vidhilakṣaṇam//iti. vidhivibhaktiṃ hi vidhāyikāṃ liṅgaṃ manyamānāḥ ślokam imaṃ samāmananti{*4/260*}. asti cātra vidhivibhaktiḥ. tasmād anupavarṇanam etad iti. [491]{*4/261*} notes: *{4/260: e2: manyamānās ta evaṃ samāmananti}* *{4/261: e2: 5,63; e6: 2,37}* naimittike vikāratvāt kratupradhānam anyat syāt // ms_4,3.4 // asti jyotiṣṭome naimittikam, bārhadgiraṃ brāhmaṇasya brahmasāma kuryāt, pārthur aśmāṃ{*4/262*} rājanyasya, rāyovājīyaṃ vaiśyasyeti, tathāgnau naimittikam, sāhasraṃ prathamaṃ cinvānaś cinvīta, dvisāhasraṃ dvitīyam, trisāhasraṃ tṛtīyam iti{*4/263*}, tathā darśapūrṇamāsayoḥ śrūyate, godohanena paśukāmasya praṇayet, kāṃsyena brahmavarcasakāmasya, mārtikena pratiṣṭhākāmasyety etāni naimittikāni. teṣu saṃdehaḥ, kim etāny eva naimittikāni nityārthe, utānyat tatra tatra{*4/264*} nityārtha iti. kiṃ prāptam etāny eveti. kutaḥ? atra brahmasāmādibhir avaśyaṃ bhavitavyam, coditāni hi tāni, saṃnihitāni sādhanāny ākāṅkṣanti. na ca, eṣāṃ santi vihitāni sādhanāni, samīpataś ca naimittikāny upanipatanti, taiḥ prakṛtaiḥ saṃnihitair etāni nirākāṅkṣīkriyanta ity etan nyāyyam. katham? naimittikaṃ hi saṃnihitam, vākyād avagamyate nānyac chrūyate, yāvāṃś ca śrutasyotsarge doṣaḥ, tāvān evāśrutakalpanāyām. āha, nanu nimittārthāni tāni prakṛtāni. ucyate, naiṣa doṣaḥ, anyārtham api prakṛtam anyena saṃbadhyate, yathā, śālyarthaṃ kulyāḥ praṇīyante, tābhyaś ca pānīyaṃ pīyate, upaspṛśyate ca. evam ihāpi draṣṭavyam. athavā, asty evātrāvāntaravākyam, yathā, godohanena praṇayed iti, tad akāmasaṃbaddhaṃ godohanena praṇayanaṃ prāpayati. na ca śakyaṃ śrutam utsraṣṭum. yo 'py ayam, [492]{*4/265*} paśukāmasyeti śabdaḥ, sa paśukāmasaṃbandhaṃ śaknuyāt kartum, nāvāntaravākyasyārthaṃ nivārayitum, na ca gamyamānam, vinā kāraṇena, avivakṣitam iti śakyaṃ vaditum. bhavanti ca dviṣṭhāni{*4/266*} vākyāni, yathā, śveto dhāvati, alambusānāṃ yāteti. tasmān naimittikāny eva nityārthe bhavitum arhantīti. evaṃ prāpte brūmaḥ, naimittike śrūyamāṇe kratvartham anyat syād iti. kutaḥ? vikāratvād viśeṣe śrutatvād ity arthaḥ{*4/267*}. viśeṣe hi tatra naimittikaṃ śrūyate, tad asati tasmin viśeṣe na bhavitum arhati. yad uktam, avaśyakartavyānīti. naiṣa doṣaḥ, avaśyaṃ kartavyatvāt kariṣyante. yat tu nānyad eṣāṃ vihitaṃ sādhanam iti, sāmānyavihitaṃ bhaviṣyatīti na doṣaḥ. kiṃ tat? abhīvarto brahmasāma, aṣṭādaśamantragato 'gniḥ, vāraṇaṃ praṇayanapātram. atha yad uktam, saṃnihitaiḥ prakṛtair naimittikair brahmasāmādīni saṃbhatsyanta iti. neti brūmaḥ, na hi bārhadgirādīnāṃ prakaraṇam. athocyeta, prakṛtaiḥ stotrādibhiḥ saṃbadhyanta iti, etad api nopapadyate. yady api prakṛtāni nityāni stotrādīni, tathāpi vākyena nimittasaṃyoge śrūyante bārhadgirādīni, vākyaṃ ca prakaraṇād balīyaḥ. yad uktam, saṃnidhānād vākyād avagato 'yam artha iti. na, evaṃjātīyako vākyārthaḥ sāmānyaṃ padārthaṃ{*4/268*} bādhitum arhati. nimittasaṃyoge hi bārhadgirādīnām arthavattā. tasmāt tatra tatrānyan naimittikād iti. atha yad uktam, avāntaravākyena godohanam api prāpitaṃ na śakyam utsraṣṭum, ṛte kāraṇāt, avivakṣitaṃ kalpayitum{*4/269*}, [493]{*4/270*} dviṣṭhaṃ hi tad bhavatīti. ucyate, kāraṇād avivakṣitam. kiṃ kāraṇam? na hi, idaṃ yugapad bhavati, paripūrṇena cārthābhidhānam avāntaravākyena ceti. katham? praṇayatīti prapūrve nayatau vidhivibhaktiḥ svapadagatam arthaṃ śrutyā vidadhāti, praṇayanādisaṃbaddham api godohanādi śrutyā, vākyena ca. vastu phalasya godohanādeś ca saṃbandhaḥ. sa hitvā śrutyartham, kevalena vākyena. atha praṇayanasya godohanādisaṃbandham, godohanādeś ca phalena saṃbandhaṃ vadatīty ucyate. na{*4/271*}, dvyarthābhidhānād bhidyeta nitarāṃ vākyam, na caitan nyāyyam. yat tu, śveto dhāvatītyevamādi, bhavet tatra viśeṣānavagamād ubhayārthāvagatiḥ. iha tu gamyate viśeṣaḥ kamipadoccāraṇam, sa iha śrauto 'rthaḥ. manyeta, yadi godohanādeḥ kriyāsaṃbandho vivakṣyate, kamipadaṃ pramādo bhavet. na cāyaṃ pramādaḥ, naivāvāntaravākyārthe vivakṣite kamipadasaṃbandho 'vakalpate. tasmān na dviṣṭhaṃ vākyam, godohanādikamisaṃbandha evātrābhidhīyate, na nityakārye bhavitum arhatīti, evaṃ sarvatra. notes: *{4/262: e2: aśmaṃ; e1 (fn.): asyam}* *{4/263: tait.s. 5.6.8.2}* *{4/264: e2 om. tatra}* *{4/265: e2: 5,64; e6: 2,38}* *{4/266: e1 (fn.): dvividhāni}* *{4/267: e1 gibt viśeṣe śrutatvād ity arthaḥ in klammern}* *{4/268: e2: sāmānyapadārthaṃ}* *{4/269: e1 gibt avivakṣitaṃ kalpayitum in klammern}* *{4/270: e2: 5,64; e6: 2,38}* *{4/271: e2: tan na}* ekasya tūbhayatve saṃyogapṛthaktvam // ms_4,3.5 // agnihotre śrūyate, dadhnā juhotīti, punaś ca, dadhnendriyakāmasya juhuyād iti. tathāgnīṣomīye paśāv āmnāyate, khādire badhnātīti, punaś ca, khādiraṃ vīryakāmasya yūpaṃ kuryād iti. tatra saṃdehaḥ, kim atrāpy anyan nityārtham, [494]{*4/272*} uta naimittikam eveti. kiṃ prāptam? pūrveṇa nyāyenānyad iti. evaṃ prāpte brūmaḥ - ekasyobhayatve nityatve naimittikatve ca{*4/273*} saṃyogapṛthaktvaṃ kāraṇam. tad iha saṃyogapṛthaktvam asti, ekaḥ saṃyogo dadhnā juhotīti, eko dadhnendriyakāmasyeti, tathaikaḥ, khādire badhnātīti, aparaḥ, khādiraṃ vīryakāmasyeti. tasmān nityārthe kāmāya ca dadhikhādirādīti. notes: *{4/272: e2: 5,65; e6: 2,39}* *{4/273: e1 gibt nityatve naimittikatve ca in klammern}* śeṣa iti cet // ms_4,3.6 // iti cet paśyasi, kasmān na pūrvasyāyam api śeṣo bhavati? yad etad uktam, dadhnā juhoti, khādire badhnātīti, tasyaiva tu dadhnaḥ phalam indriyam, tathā khādirasya vīryam. tac cedaṃ caikaṃ vākyam iti. nārthapṛthaktvāt // ms_4,3.7 // naitad evam, pṛthag etāv arthau, yaś ca dadhihomasaṃyogaḥ, yaś ca dadhīndriyasaṃyogaḥ, tathā khādirasya badhnātinā saṃyogo vīryeṇa ca. dvāv etāv arthau, dvāv api ca vidhitsitau, arthaikatvāc caikaṃ vākyaṃ samadhigatam. ihārthadvayena bhidyeta vākyam. katham? juhotisamabhi[495]{*4/274*}vyāhṛtā vidhivibhaktiḥ, asaṃbhave śrautasya homavidhānasya{*4/275*}, guṇaṃ samabhivyāhṛtaṃ vidhātum arhati, tad asaṃbhave guṇaphalasaṃbandham. tatra hy atyantāya śrutir utsṛṣṭā vākyānurodhena syāt, na ca yugapat saṃbhavāsaṃbhavau saṃbhavataḥ. tasmād yad eva naimittikaṃ tad eva nityārtham iti. notes: *{4/274: e2: 5,66; e6: 2,39}* *{4/275: e2: śrautahomavidhānasya}* dravyāṇāṃ tu kriyārthānām saṃskāraḥ kratudharmaḥ syāt // ms_4,3.8 // jyotiṣṭome samāmananti - payovrataṃ brāhmaṇasya, yavāgū rājanyasya, āmikṣā vaiśyasyeti{*4/276*}. tatra saṃdehaḥ, kim ayaṃ puruṣadharmaḥ, uta krator iti. prakaraṇaṃ bādhitvā vākyena viniyuktaḥ puruṣasyeti. evaṃ prāpte brūmaḥ, puruṣāṇāṃ kriyārthānāṃ śarīradhāraṇārtho balakaraṇārthaś cāyaṃ saṃskāro vrataṃ nāma, sa kratudharmo bhavitum arhati, prakaraṇānugrahāya. nanu vākyāt puruṣadharma iti. neti brūmaḥ, tathā sati phalaṃ kalpyam, kḹptam itaratra. prayogavacanenopasaṃhṛtaṃ hi tatpradhānasya. tasmāt kratudharmaḥ. notes: *{4/276: tait.s. 6.2.5.2-3}* pṛthaktvād vyavatiṣṭheta{*4/277*} // ms_4,3.9 // atha puruṣasaṃyogaḥ kim arthaḥ? vyavasthāpanārtha iti brūmaḥ, payovrataṃ jyotiṣṭomasya bhavati, tat tu brāhmaṇakartṛkasyaiva, nānyakartṛkasyeti. evaṃ sarvatra. [496]{*4/278*} notes: *{4/277: e2: vyavatiṣṭhet}* *{4/278: e2: 5,67; e6: 2,40}* codanāyāṃ phalāśruteḥ karmamātraṃ vidhīyeta na hy aśabdaṃ pratīyate // ms_4,3.10 // idam āmananti, tasmāt pitṛbhyaḥ pūrvedyuḥ karotīti{*4/279*}, tathā, sarvebhyo vā eṣa devebhyaḥ sarvebhyaś chandobhyaḥ sarvebhyaḥ pṛṣṭhebhya ātmānam āgurate, yaḥ satrāyāgurate, sa viśvajitātirātreṇa sarvapṛṣṭhena sarvastomena sarvavedasadakṣiṇena yajetety{*4/280*} evaṃlakṣaṇake śrute, bhavati saṃdehaḥ, kiṃ niṣphalam etat karmamātram, uta saphalam iti. kiṃ prāptam? niṣphalam iti. kutaḥ? phalāśruteḥ, śabdapramāṇake karmaṇy evaṃjātīyake. na hy aśabdaṃ pratīyate. nanu vaidikāni karmāṇi phalavanti bhavantīty evam uktam. ucyate, phaladarśanāt tāni phalavantīty uktam, na vaidikatvāt. evaṃ tarhi kartavyatāvagamāt phalavantīty adhyavasyāmaḥ, sukhaphalaṃ hi kartavyaṃ bhavatīti. ucyate, pratyakṣaviruddham evaṃjātiyakasya kartavyatvam, sākṣād dhi tad duḥkhaphalam agacchāmaḥ. na caivaṃjātīyakaṃ pratyakṣaviruddhaṃ vacanaṃ pramāṇaṃ bhavati, yathāmbuni majjanty alābūni, śilāḥ plavante, pāvakaḥ śīta iti. api ca, anumānād atra sukhaphalatā, yasmāt kartavyam ataḥ sukhaphalam iti, pratyakṣaṃ cānumānād balīyaḥ. tasmān niṣphalam evaṃjātīyakam iti. evaṃ hy atra phalaṃ kalpyeta, yady etat phalavat, evam upadeśo 'rthavān bhavatīti. ucyate, kāmaṃ vākyam anarthakam iti nyāyyaṃ vacanaṃ bhavet, bhavanti hy anarthakāny api vacanāni, [497]{*4/281*} daśa dāḍimāni, ṣaḍapūyā{*4/282*} ity evaṃjātīyakāni. nanu viśvajidvyāpāraḥ sukhaphala iti. uttaram{*4/283*}, sukhaphalaṃ hi bhavaty apūrvam, na vyāpāraḥ, na cāyam apūrvasya kartavyatām āha, phalakartavyatāyāṃ hi satyāṃ tad avagamyate, vākyārthaś ca phalasya kartavyatām āha, na padārthaḥ. na cātra phalasaṃbaddhaṃ vākyam asti. tasmān nāyam apūrvasya vidhāyakaḥ śabdaḥ, vyāpāramātram eva{*4/284*} vidadhāti, sa ca vyāpāro na tadātve sukhaphalaḥ, nāpy āyatyām, bhaṅgitvāt. tatrāpūrvaṃ kalpayitvā phalam avagamyeta, phalaṃ ca kalpayitvāpūrvam. evam itaretarāśrayaṃ bhavati, itaretarāśrayāṇi ca na{*4/285*} prakalpante. tasmān niṣphalam evaṃjātīyakam iti. āha, adhyāhariṣyāmahe phalavacanam{*4/286*}. ucyate, na śakyaṃ paripūrṇe vākye 'dhyāhartum, paripūrṇaṃ hīdaṃ vākyam, viśvajidyāgaḥ kartavya iti. na, kiṃcit padam asti sākāṅkṣam, yenādhyāhṛtya phalaṃ saṃbadhyeta, yathākṣeme 'pi pathi{*4/287*}, bhavati vipralambhakopadeśaḥ{*4/288*}, kṣemo 'yam, yathā gacchatu bhavān aneneti. paripūrṇam evedaṃ vākyam, nādhyāhāram arhati vipralambhakakartṛkam{*4/289*}, evam idam api paripūrṇaṃ vākyaṃ nādhyāhāram arhati. api ca, adhyāhriyamāṇenaivedaṃ vākyaṃ saṃbadhyeta, viśvajidyāgaḥ kartavyaḥ, idaṃ ca phalaṃ bhavatīti, dvāv imāv arthau, ekārthaṃ ca vākyaṃ samadhigatam. tasmād anarthakam evaṃjātīyakaṃ karmeti. [498]{*4/290*} notes: *{4/279: tait.s. 2.5.3.6}* *{4/280: tait.br. 1.4.7.7}* *{4/281: e2: 5,68; e6: 2,41}* *{4/282: e2,6: ṣaḍapūpā}* *{4/283: e2 om. uttaram}* *{4/284: e1 (fn.): yāgamātram eṣa}* *{4/285: e2: ca kāryāṇi na}* *{4/286: e1 (fn.): phalam}* *{4/287: e1 (fn.): kṣemo 'yaṃ panthā}* *{4/288: e2: vipralambhakāpadeśaḥ}* *{4/289: e2: vipralambhakatve 'pi; e2 (fn.): vipralambhakakartṛkam}* *{4/290: e2: 5,69; e6: 2,41}* api vāmnānasāmarthyāc codanārthena gamyetārthānāṃ hy arthavattvena vacanāni pratīyante 'rthato hy asamārthānām ānantarye 'py asaṃbandhas tasmāc chrutyekadeśaḥ saḥ // ms_4,3.11 // api veti pakṣavyāvṛttiḥ. na caitad asti, aphalam iti, phalacodanā, arthena gamyeta. katamenārthena? kartavyatāvacanena. āha, nanu vyāpārasya pratyakṣaviruddhā kartavyatā. na vyāpārasyocyate. kasya tarhi? vyāpāreṇānyasya kasyacid iti, bhavati tenedānīṃ vākyaṃ sākāṅkṣam. tatrādhyāhāro 'vakalpate, bhavati cādhyāhāreṇāpi kalpanā, yathā dvāraṃ dvāram ity ukte, saṃvriyatām apāvriyatām iti{*4/291*}. kathaṃ punar avagamyate, ihādhyāhāreṇa kalpayitavyam iti. āmnānasāmarthyāt, evam idam āmnānam arthavad bhaviṣyati, śaknoti cārtham avagamayitum. tasmān nānarthakam. nanu yat padam adhyāhriyate, tat pauruṣeyam, tenāvagataṃ cāpramāṇam. ucyate, nāpūrvam adhyāhariṣyāmaḥ, vaidikenaivāsya, sahānyatra samāmnātena, ekavākyatām adhyavasāmaḥ. āha, naivaṃ śakyam, antikād upanipatitaṃ hi padam{*4/292*}, vākyārtham upajanayitum alaṃ bhavati, na dūrād avatiṣṭhamānam. atrocyate, vyavahitam api hi, parāṇudya vyavadhāyakam, ānantaryeṇa manasi viparivartamānam alam eva bhavati viśeṣam upajanayitum. yathā - itaḥ paśyasi dhāvantaṃ dūre jātaṃ vanaspatim/ tvāṃ bravīmi viśālākṣi yā pinakṣi jarad gavam// [499]{*4/293*} iti, itaḥ{*4/294*} paśyasīti śabdo buddhau bhavati, saḥ dūre jātaṃ vanaspatim{*4/295*}, etaiḥ padair vyavahitena jarad gavam ity anena śabdena vyavadhāyakāny apodya saṃbadhyamānaḥ saṃbadhyate, arthānāṃ hy arthavattvena hetunā vyavahitāny api vacanāni saṃbadhyante. yāni punar arthato hy asamarthāni, tāny ānantarye 'pi sati na paraspareṇa saṃbandham arhanti, yathā yā pinakṣi jarad gavam ityevamādīni. tasmān na pauruṣeyatā bhaviṣyati. āha, nanv atrāpy apekṣā pauruṣeyī. ucyate, nāpekṣā vede, vedārthapratipattāv abhyupāya eṣa bhavati, ananatarāpekṣāyām asaṃbhavantyām āmnānasāmarthyād itarāpekṣāvṛttir āśrīyate. tasmāc chruty ekadeśaḥ saḥ, phalakāmapadaṃ dūre 'pi sat tasya vākyasyaikadeśabhūtam ity arthaḥ{*4/296*}. notes: *{4/291: e2: iti vā}* *{4/292: e2 om. padam}* *{4/293: e2: 5,70; e6: 2,42}* *{4/294: e2: atra, itaḥ}* *{4/295: e2: vanaspatim iti}* *{4/296: e1 gibt phalakāmapadaṃ dūre 'pi sat tasya vākyasyaikadeśabhūtam ity arthaḥ in klammern}* vākyārthaś ca guṇārthavat // ms_4,3.12 // indrāya rājñe śūkara{*4/297*} iti{*4/298*} yathā vākyāntarasthena vidhiśabdena guṇavidhānaṃ bhavati, evaṃ phalavidhānam api bhavitum arhatīti, yathā varuṇo vaitam agre pratyagṛhṇād iti{*4/299*} vyavadhāraṇakalpanā. evam{*4/300*} idam api draṣṭavyam. notes: *{4/297: e2: sūkara}* *{4/298: tait.s. 5.5.11.1}* *{4/299: e2: vaitaṃ gṛhṇātīti}* *{4/300: e2: vyavadhāraṇakalpanāyām api prāmāṇyam. evam}* tat sarvārtham anādeśāt // ms_4,3.13 // tasmāt pitṛbhyaḥ pūrvedyuḥ karotīti{*4/301*}. viśvajitā yajeteti phalavad evaṃvidhaṃ karmety etat samadhigatam. idaṃ tu saṃdihyate, kiṃ sarvaphalam etat karma, utaikaphalam iti. kiṃ prāptam? tat sarvārtham iti. kutaḥ? anādeśāt, [500]{*4/302*} na kiṃcid ihātidiśyate, idaṃ nāma phalam iti. asti cet, vijñāyeta. tasmāt sarvārtham aviśeṣāt. notes: *{4/301: tait.s. 2.5.3.6}* *{4/302: e2: 5,71; e6: 2,43}* ekaṃ vā codanaikatvāt // ms_4,3.14 // ekaṃ phalaṃ{*4/303*} syāt, na vā sarvārtham. kutaḥ? codanaikatvāt, sakāṅkṣatvād etad arthipadena saṃbadhyata ity uktam, yac cānekenāpi saṃbaddhuṃ śaknoti, tad ekena saṃbadhyate, ekena saṃbaddhaṃ san nirākāṅkṣaṃ bhavati, na tad apareṇāpi saṃbandham arhati. tasmād ekaiva kartavyatācodanā{*4/304*} nyāyyā, tasmād ekaphalateti. notes: *{4/303: e2,6: ekaphalaṃ}* *{4/304: e2: kartavyacodanā}* sa svargaḥ syāt, sarvān pratyaviśiṣṭatvāt // ms_4,3.15 // evaṃjātīyakeṣv evodāhāraṇeṣv{*4/305*} etat samadhigatam, ekaṃ phalam iti. idam idānīṃ saṃdihyate, kiṃ yatkiṃcit, uta svarga iti. yatkiṃcid iti prāptam, viśeṣānabhidhānāt, tata ucyate, sa svargaḥ syāt sarvān pratyaviśiṣṭatvāt, sarve hi puruṣāḥ svargakāmāḥ. kuta etat? prītir hi svargaḥ, sarvaś ca prītiṃ prārthayate. kim ataḥ? yady evam, aviśeṣavacanaḥ śabdo na viśeṣe vyavasthāpito bhaviṣyati, yajeta kuryād iti. tasmāt svargaphalam evaṃjātīyakam iti. notes: *{4/305: e2,6: evodāharaṇeṣv}* pratyayāc ca // ms_4,3.16 // bhavati ca, anādiṣṭaphale karmaṇi svargaḥ phalam iti pratyayo loke, evam ucyate, ārāmakṛd devadattaḥ, niyato 'sya svargaḥ. [501]{*4/306*} taḍāgakṛd devadattaḥ, niyato 'sya svarga iti. kim ataḥ? yady evam, ittham anena nyāyena svarge saṃpratyayo bhavati, yasmāt svargaphaleṣu karmasu kartavyeṣu phalavacanaṃ naivoccārayanti, gamyata eveti. tasmād apy avagacchāmaḥ, evaṃjātīyakeṣu svargaḥ phalam iti. notes: *{4/306: e2: 5,72; e6: 2,43}* kratau phalārthavādam aṅgavat kārṣṇājiniḥ // ms_4,3.17 // rātrīḥ prakṛtya śrūyate, pratitiṣṭhanti ha vaite, ya etā upayanti{*4/307*}. brahmavarcasvino 'nnādā bhavanti, ya etā upayantīti. tatra saṃdehaḥ, kiṃ te phalārthavādāḥ, uta phalavidhaya iti. kiṃ prāptam? phalārthavādā iti kārṣājinir mene. kutaḥ? phalārthavādasarūpā ete śabdā iti. kiṃ sārūpyam? vidhivibhakter abhāvaḥ, aṅgavat{*4/308*}, yathā yasya khādiraḥ sruvo bhavati, sa chandasām eva rasenāvadyatītyevamādiṣu{*4/309*}. notes: *{4/307: e2: vā ya etā rātrīr upayanti}* *{4/308: e2: bhaṅgavat}* *{4/309: tait.s. 3.5.7.1}* phalamātreyo nirdeśād aśrutau hy anumānaṃ syāt // ms_4,3.18 // ātreyaḥ punar ācārya evaṃjātīyakebhyaḥ, phalam astīti mene, na phalārthavāda iti. kutaḥ? aśrutaphalatve 'py amīṣām, phalacodanayā vākyaśeṣabhūtayā bhavitavyam. tasmād anyā vyavahitā satī, avyavahitā kalpanīyā, iyaṃ tv avyavahitā kḹptaiva, pratiṣṭhayā brahmavarcasasattayā ca samabhivyāhāra āsāṃ pratyakṣaḥ, vidhivibhaktimātram anyato 'pekṣyam. [502]{*4/310*} āha, kathaṃ kevalaṃ vidhivibhaktimātram anyato bhaviṣyati? yad anena pratiṣṭhādinā dhātvarthena saṃbhantsyata iti. ucyate, saha dhātvarthena bhaviṣyati, na kevalam. tasmād adoṣaḥ. athavā rātrīṇāṃ yā vidhāyikā vibhaktiḥ, sā imam api pratiṣṭhādiviśeṣaṃ vidhāsyati prayogavacanena, stutir vā saha pratiṣṭhādibhir vidhātrī bhaviṣyatīti. notes: *{4/310: e2: 5,73; e6: 2,44}* aṅgeṣu stutiḥ parārthatvāt // ms_4,3.19 // atha yad uktam, yathā yasya khādiraḥ sruvo bhavatītyevamādiṣu{*4/311*} phalaśrutir arthavādo bhavati, evam ihāpi syād iti, yuktaṃ tatra phalārthavādaḥ, phalavidhyasaṃbhavāt, phalārthavādasaṃbavāc ca. tad uktam, dravyasaṃskārakarmasu parārthatvāt phalaśrutir arthavādaḥ syād iti{*4/312*}. notes: *{4/311: tait.s. 3.5.7.1}* *{4/312: ms 4.3.1}* kāmye karmaṇi nityaḥ svargo yathā yajñāṅge kratvarthaḥ // ms_4,3.20 // kāmyāni karmāṇy udāharaṇam, sauryaṃ caruṃ nirvaped brahmavarcasakāma ityevamādīnīti{*4/313*}{*4/314*}. tatra saṃdehaḥ, kim eṣāṃ svargaḥ phalaṃ kāmaś ca, uta kāma eveti. kiṃ prāptam? kāmye karmaṇi nityaḥ svargaḥ syāt. katham? sarvapuruṣārthābhidhāyī sāmānyavacanaḥ śabdo na viśeṣe 'vasthāpito bhavati, śakyate hy asya dūrasthenāpi svargakāmaśabdena saṃbandhaḥ. āha, nanu viśeṣakaḥ śabdaḥ śrūyate, brahmavarcasakāma iti. naiṣa viśeṣakaḥ, upādhikara eṣaḥ, yathā kāṣṭhāny āhartuṃ prasthita ucyate, bhavatā śākam apy āhartavyam iti, kāṣṭhāharaṇe [503]{*4/315*} śākāharaṇam upādhiḥ kriyata iti. kim idam upādhiḥ kriyata iti. kāṣṭhāharaṇādhikārasamīpe dvitīyaṃ karmopadhīyate, sati kāṣṭhāharaṇe, idam aparaṃ kartavyam iti. evam ihāpi svargaphale phalam aparam upadhīyate, brahmavarcasakāmo yāgena svargam abhinirvartayed iti. na hi tatra brahmavarcasaphalavacanaṃ svargaphalasya pratiṣedhakam, yathā yajñāṅge kratvarthaḥ, godohanena paśukāmasya praṇayed iti. yaḥ paśukāmaḥ sa godohanena praṇayanam abhinirvartayed iti. notes: *{4/313: e2 om. iti}* *{4/314: tait.s. 2.3.2.3}* *{4/315: e2: 5,74; e6: 2,45}* vīte ca kāraṇe niyamāt // ms_4,3.21 // vīte ca kāraṇe, vītāyāṃ phalecchāyām avāpte vā phale samāptiniyamo dṛśyate, vṛṣṭikāmeṣṭyām, yadi varṣet tāvaty eva juhuyāt, yadi na varṣet, śvobhūte juhuyād iti{*4/316*}. yadi na svargaḥ, kim arthaḥ samāptiniyamo bhavet. tasmān nityaḥ svarga iti. notes: *{4/316: tait.s. 2.4.10.1}* kāmo vā tatsaṃyogena codyate // ms_4,3.22 // kāmo vā phalaṃ bhavet, na svargaḥ, tatsaṃyogenāsya codanā bhavati, na svargakāmasaṃyogena, ānumāniko 'sya svargakāmenaikavākyabhāvaḥ. pratyakṣas tu kāmavacanena, pratyakṣaṃ cānumānād balīyaḥ. tasmāt kāma eva phalam iti. aṅge guṇatvāt // ms_4,3.23 // atha yad uktam, yathā yajñāṅga{*4/317*} iti, yuktam aṅge guṇatvāt. pratyakṣas tatra ṛtunā saṃyogaḥ, kāmena ca. yaḥ paśukāmaḥ syāt, sa godohanena praṇayanam abhinirvartayed iti. na tv atra pratyakṣaḥ śabdo 'sti, yo brahmavarcasakāmaḥ syāt, sa yāgena [504]{*4/318*} svargam abhinirvartayed iti. kathaṃ tarhi? yo brahmavarcasakāmaḥ syāt, sa tad yāgena nirvartayed iti. tasmān nāṅgavad bhavitum arhatīti. notes: *{4/317: ms 4.3.20}* *{4/318: e2: 5,75; e6: 2,45}* vīte ca niyamas tadartham // ms_4,3.24 // atha yad uktam, vītāyāṃ phalecchāyām, avāpte vā phale samāptiniyamo dṛśyata iti. tatra brūmaḥ, vīte niyamas tadartham, vīte niyamo bhavati, tasmai prayojanāya. kasmai? śiṣṭāvigarhaṇāya. upakramyāparisamāpayataḥ, tadanantaram evainaṃ śiṣṭā vigarhayeyaḥ, prākramiko 'yaṃ kāpuruṣa iti vadantaḥ. ye hi devebhyaḥ saṃkalpya haviḥ, na yāgam abhinirvartayanti, tān śiṣṭā vigarhante, tasmād avaśyaṃ samāpayitavyam. tatraitad darśanaṃ yuktaṃ bhaviṣyati, yadi varṣet tāvaty eva juhuyād iti{*4/319*}. tasmāt kāmyānāṃ kāma eva phalam iti. notes: *{4/319: tait.s. 2.4.10.1}* sārvakāmyam aṅgakāmaiḥ prakaraṇāt // ms_4,3.25 // idam āmnāyate, ekasmai vānyā iṣṭayaḥ kāmāyāhriyante, sarvebhyo darśapūrṇamāsau, ekasmai vānye kratavaḥ kāmāyāhriyante, sarvebhyo jyotiṣṭoma iti. tatra saṃdehaḥ, kim aṅgakāmair aṅgāṅgakāmaiś ca saha, asyānuvādaḥ, athavā vidhir iti. kiṃ prāptam? anuvāda iti, yad etat sārvakāmyam, tad anūdyate, aṅgakāmaiś cāṅgāṅgakāmaiś ca saha, santi hy aṅgakāmāś cāṅgāṅgakāmāś ca, yathā, āhāryapurīṣāṃ paśukāmasya [505]{*4/320*} vediṃ kuryāt, khananapurīṣāṃ pratiṣṭhākāmasyetyevamādayaḥ. tathā, yadi kāmayeta, varṣet parjanya iti nīcaiḥ sado minuyād iti, tad vihitam evedam abhidhīyata ity anuvādaṃ nyāyyaṃ manyāmahe. notes: *{4/320: e2: 5,36; e6: 2,46}* phalopadeśo vā pradhānaśabdasaṃprayogāt // ms_4,3.26 // phalavidhir vā. kutaḥ? pradhānaśabdena phalasaṃyogo bhavati, sarvebhyo darśapūrṇamāsau, sarvebhyo jyotiṣṭoma iti ca, pradhānābhidhānena ca pradhānasya sarvaphalavattā vihitā. tasmān nānuvādaḥ. athāṅgakāmān aṅgāṅgakāmāṃś cāpekṣate, tathā lakṣaṇāśabdaḥ syāt, śrutiś ca lakṣaṇāyā garīyasī. tasmāt prayogavacanena vidhir iti. tatra sarve 'viśeṣāt // ms_4,3.27 // evaṃjātīyakeṣv evodāharaṇeṣv etad uktam, pradhāne sarvakāmānāṃ vidhir iti. idam idānīṃ saṃdihyate, kiṃ sakṛt prayoge sarve kāmāḥ, uta paryāyeṇeti. kiṃ prāptam? sakṛt prayoge sarve kāmā iti. katham? sarveṣāṃ kāmānāṃ darśapūrṇamāsau nimittam, jyotiṣṭomaś ceti, nimittaṃ cet sarveṣāṃ kāmānām, ko 'tra khalu kāmo na bhaviṣyatīti. tasmād yaugapadyena sarve kāmā iti. [506]{*4/321*} notes: *{4/321: e2: 5,77; e6: 2,47}* yogasiddhir vārthasyotpattyasaṃyogitvāt // ms_4,3.28 // na caitad asti, sarve yugapat kāmā iti, paryāyo yogasiddhiḥ, paryāyeṇa bhaveyuḥ kāmā iti. kutaḥ? arthasyotpattyasaṃyogitvāt, arthā ime kāmā nāma, na sarva eva yugapad utpadyante, asaṃbhavo yugapad utpatteḥ sarveṣām, virodhāt. athavā, utpattyasaṃyogitvād iti, na, kāmānām etad utpattivacanam, utpannānāṃ lakṣaṇatvena vacanam, ye sarve kāmās tebhyo darśapūrṇamāsau jyotiṣṭomaś ceti. na sarve kāmāḥ karmaṇaḥ śrūvante, ye sarve kāmās tebhyo hi karma vidhīyate. tasmān na kāmānāṃ sāhityaṃ gamyata iti. tatra sarve 'viśeṣāt // ms_4,3.27 //{*4/322*} kāmyāni karmāṇy udāharaṇam, sauryaṃ caruṃ nirvaped brahmavarcasakāmaḥ{*4/323*}, aindrāgnam ekādaśakapālaṃ nirvapet prajākāmaḥ{*4/324*}, citrayā yajeta pasūkāmaḥ{*4/325*}, vaiśvadevīṃ sāṃgrahāyaṇīṃ{*4/326*} nirvaped grāmakāma iti{*4/327*}. teṣu saṃdehaḥ, kim iha loke kāmāḥ, utāmuṣmil loka iti. kiṃ prāptam? tatrāmuṣmil loke{*4/328*} kāmāḥ, aviśeṣāt, yathā svargaḥ, evam ime 'pi, na hy anantaranirvṛtte{*4/329*} karmaṇi phalam upalabhyate paśvādi, yac cānantaram upalabhyate, tat tata iti vijñāyate, yathā yatkālaṃ mardanam, tatkālaṃ mardana[507]{*4/330*}sukham. yac ca kālāntara upalabhyate, tasyāpy anyad eva kāraṇam asti pratyakṣam{*4/331*}, śarīragrahaṇasya tu nādṛṣṭādṛte kiṃcit kāraṇam asti. tasmād viśiṣṭendriyaśarīrādi phalaṃ paśusaṃbandhasamarthaṃ paśuphalāt karmaṇo bhavatīty evaṃ boddhavyam. tad dhi darśayati, kaikayo yajñaṃ vivitsan dālbhyam uvāca, anayā mā rāṣṭrapratipādanīyayeṣṭyā{*4/332*} yājayeti. so 'bravīt, na vai saumya rāṣṭrapratipādanīyāṃ{*4/333*} vettha, amuṣmai kāmāya yajñā āhriyanta iti janmāntaraphalatāṃ darśayati. tasmāj janmāntaraphalāni kāmyānīti. notes: *{4/322: alternativauslegung von ms 4.3.27/28 (e1,2,6)}* *{4/323: tait.s. 2.3.2.3}* *{4/324: tait.s. 2.2.1.1}* *{4/325: tait.s. 2.4.6.1}* *{4/326: e1 (fn.): sāgrahiṇīm; e2: sāṃgrahaṇīṃ}* *{4/327: tait.s. 2.3.9.2}* *{4/328: e1 gibt amuṣmil loke in klammern}* *{4/329: e2: anantaraṃ nirvṛtte}* *{4/330: e2: 5,78; e6: 2,47}* *{4/331: e2: asti pratyakṣam}* *{4/332: e2: svārāṣṭrapratipādanīyayeṣṭyā}* *{4/333: e2: rāṣṭrapratipādanaṃ; e2 (fn.): rāṣṭrapratipādanīyāṃ}* yogasiddhir vārthasyotpattyasaṃyogitvāt // ms_4,3.28 //{*4/334*} ihaivaiṣāṃ siddhir yogasya, utpattyā yogo na saṃbhavati, yaḥ paśubhyaḥ{*4/335*} kāmayate, sa etena yāgena kuryād iti, nātraitad gamyate, iha janmani na saṃbhavatīti. yac cānantaraṃ nopalabhyata iti. tan na, pratyakṣānumānābhyāṃ na gamyate, śabdena tv asti gatiḥ{*4/336*}. yat tu kālāntare 'nyat kāraṇam iti. naiṣa doṣaḥ, anyad api bhaviṣyati, etad api. yac cāmuṣmai kāmāya yajñā āhriyanta iti. atrocyate, evam asya ṛṣer matam, iha yasya phalaṃ tena tvāṃ na yājayāmi, yasyāmutra phalaṃ tena ca yājayiṣyāmīti. tasmād etat parihṛtam iti. notes: *{4/334: sūtra fehlt in e2}* *{4/335: e2: paśūn}* *{4/336: e2: asty avagatiḥ}* samavāye codanāsaṃyogasyārthavattvāt // ms_4,3.29 // agniṃ citvā sautrāmaṇyā yajeta{*4/337*}, vājapeyeneṣṭvā bṛhaspati[508]{*4/338*}savena yajeteti{*4/339*}. tatra saṃdehaḥ, kim aṅgaprayojanasaṃbandha eṣaḥ, uta kālārthaḥ saṃyoga iti. aṅgaprayojanasaṃbandha iti brūmaḥ, evaṃ hi śrutiviniyukto 'rthaḥ, itarathā kālo lakṣyeta, śrutilakṣaṇāviśaye ca śrutir nyāyyā na lakṣaṇā. tasmād agnyaṅgaṃ sautrāmaṇī, vājapeyāṅgaṃ bṛhaspatisava iti. notes: *{4/337: tait.s. 5.6.3.4}* *{4/338: e2: 5,79; e6: 2,48}* *{4/339: tait.s. 5.6.3.4}* kālaśrutau kāla iti cet // ms_4,3.30 // evaṃ cet paśyasi, aṅgaprayojanasaṃbandha iti, atha kālavidhānaṃ kasmān na bhavati? kālavidhirūpo hi śabdaḥ, citvā cayane 'bhinirvṛtta{*4/340*} iti. notes: *{4/340: e1 gibt cayane 'bhinirvṛtta in klammern}* nāsamavāyāt prayojanena syāt // ms_4,3.31 // naitad evam, asamavāyāt. śabdaprayojanena śabdārthenety arthaḥ{*4/341*} notes: *{4/341: e1 gibt śabdārthenety arthaḥ in klammern}* . śabdārthaś cayanam, tenāsamavāyaḥ syāt saugrāmaṇyā vājapeyena ca bṛhaspatisavasya. prakaraṇaṃ ca bādhyeta, agniprakaraṇe śrūyamāṇo 'gner dharmo gamyate yāgaḥ, vājapeyaprakaraṇe ca vājapeyasya, itarathā tayoḥ prakaraṇe 'nyasya dharmaḥ kālo gamyeta. tasmād aṅgaprayojanasaṃbandha iti. ubhayārtham iti cet/74.3.32// darśapūrṇamāsayor āmananti, saṃsthāpya paurṇamāsīṃ vaimṛdham anunirvapatīti. tatra saṃdehaḥ, kim ubhayāṅgaṃ vaimṛdhaḥ, kālārthaḥ paurṇamāsīsaṃyogaḥ, utāṅgaprayojanasaṃbandha iti. kiṃ prāptam? evaṃ ced ubhayārtho vaimṛdhaḥ. kutaḥ? prakaraṇa [509]{*4/342*} ubhayor āmnānasāmarthyāt, kālavidhisārūpyāc ca saṃsthāpyeti. notes: *{4/342: e2: 5,80; e6: 2,48}* na śabdaikatvāt // ms_4,3.33 // ekaḥ śabdaḥ, anunirvapatīti, ekasminn eva vākye na dvau saṃbandhau śaknoti vidhātum. vaimṛdhasya darśapūrṇamāsābhyām, pūrṇamāsīkālena ca. ekārthatvād dhy ekaṃ vākyaṃ samadhigatam. prakaraṇād iti cet // ms_4,3.34 // prakaraṇād iti yad uktam, tat parihartavyam. notpattisaṃyogāt // ms_4,3.35 // naitad evam, etad eva vaimṛdhasyotpattivākyam, tad darśapūrṇamāsābhyāṃ vā prakaraṇād ekavākyabhāvam iyāt. pratyakṣaṃ vā paurṇamāsyā, tatra pratyakṣasaṃyogaḥ prakaraṇād balavān, pratyakṣaś ca paurṇamāsyā saṃyogaḥ, parokṣaḥ kālena. tasmāt paurṇamāsyāṅgaṃ vaimṛdha iti. anutpattau tu kālaḥ syāt prayojanena saṃbandhāt // ms_4,3.36 // jyotiṣṭome śrūyate - āgnimārutād ūrdhvam anuyājaiś caranti, prahṛtya paridhīñ juhoti hāriyojanam iti. tatra saṃdehaḥ, kim aṅgaṃ vidhīyate, uta kāla iti. aṅgavidhāne śrutiḥ, kālavidhāne lakṣaṇā. tasmād aṅgavidhānam iti prāpte [510]{*4/343*} brūmaḥ, anutpattivākye kālaḥ syāt, āgnimārutaṃ somāṅgam, anuyājāḥ paśvaṅgam. tatra na tayoḥ paraspareṇa saṃbandhaḥ. tathā paridhayaḥ paśvaṅgam, hāriyojanam anyad eva pradhānam. anuyājā āgnimārutaṃ ca prāptam. ānantaryam eva tayor na prāptam, tad vidhīyate. tathā hāriyojanasya paridhigrahaṇasya ca. evaṃ ca sati, na hāriyojanasya paridhipraharaṇena kaścid upakāraḥ kriyate, hāriyojanena vā paridhipraharaṇasya. nanu paridhipraharaṇasyopariṣṭād bhāvena tasyopakriyeteti. ucyate, na hy uparibhāvārthaṃ paridhipraharaṇam anuṣṭheyam. vidyata evaitat paśvartham. tasmiṃś ca sati tasyoparibhāvo vidyata eveti. tasmāt kālārthaḥ saṃbandha iti. notes: *{4/343: e2: 5,81; e6: 2,49}* utpattikālaviṣaye kālaḥ syād vākyasya tatpradhānatvāt // ms_4,3.37 // idam āmnāyate, darśapūrṇamāsau{*4/344*} iṣṭvā somena yajeteti{*4/345*}. tatra saṃdehaḥ, kim etad aṅgasya vidhānam, uta kālasyeti. kiṃ prāptam? śruter aṅgasya, iti prāpte, ucyate, asmin kālāṅgavidhānasaṃśaye kālaḥ syāt, vākyasya tatpradhānatvāt. kālapradhānaṃ hy etad vākyam, na yāgavidhānaparam, atatparatāsya{*4/346*}, rūpāvacanāt. kathaṃ rūpāvacanam? devatābhāvāt. katham abhāvaḥ? aśrutatvāt. yā hi yasya śrūyate, sā tasya devatā bhavati. śrutyā hi devatā gamyate, na pratyakṣādibhiḥ. tasmān nāpūrvasya yāgasya vidhānam, kālārthe 'nuvāde nāyaṃ doṣaḥ, vihitadevatāko hy anūdyate. tasmād [511]{*4/347*} atra kālārthaḥ saṃbandha iti. tac ca darśayati - eṣa vai devaratho yad darśapūrṇamānsau, yad darśapūrṇamāsāv iṣṭvā somena yajate, rathaspaṣṭa evāvasāne vare devānām avasyatīti. pradarśite mārge rathena yātuṃ{*4/348*} sukhaṃ bhavati. evaṃ darśapūrṇamāsāv iṣṭvā somena yaṣṭuṃ{*4/349*} sukhaṃ bhavati. darśapūrṇamāsaprakṛtīni tasya dīkṣaṇīyādīni svabhyas tāni bhavanti. evam arthavādo 'rthavān bhavati. notes: *{4/344: e2: darśapūrṇamāsābhyām}* *{4/345: tait.s. 2.5.6.1}* *{4/346: e2: katham atatparatāsya; e2 (fn.): kathaṃ vāgrūpāvacanād}* *{4/347: e2: 5,82; e6: 2,50}* *{4/348: e2: yātuḥ}* *{4/349: e2: yaṣṭuḥ}* phalasaṃyogas tv acodite na syād aśeṣabhūtatvāt // ms_4,3.38 // vaiśvānaraṃ dvādaśakapālaṃ nirvapet putre jāta iti{*4/350*}. tatra{*4/351*} saṃdehaḥ, kim ātmaniḥśreyasāya, uta putraniḥśreyasāyeti. ātmaniḥśreyasāyeti brūmaḥ, nemāni phaladāni parasya bhavanti karmāṇi. kutaḥ? ādhāna ātmanepadanirdeśāt, yathā yady ekaṃ kapālaṃ naśyed eko māsaḥ saṃvatsarasyāpetaḥ syāt. atha yajamānaḥ pramīyeta dyāvāpṛthivīyam ekakapālaṃ nirvapet. yadi dve naśyeyātām, dvau māsau saṃvatsarasyāpetau syātām. atha yajamānaḥ pramīyeta, āśvinaṃ dvikapālaṃ nirvapet. saṃkhyāyodvāsayati yajamānasya gopīthāyeti{*4/352*}, kapālanāśe nimitta ātmaniḥśreyasaphalaṃ karma darśayati. evam ihāpi draṣṭavyam, tasmād ātmaniḥśreyasārtham iti. [512]{*4/353*} evaṃ prāpte brūmaḥ, phalasaṃyogo na syāt pituḥ, phalavacanaṃ śeṣabhūtaṃ putrasya, na pituḥ. katham? evaṃ śrūyate, vaiśvānaraṃ dvādaśakapālaṃ nirvapet putre jāte. yad aṣṭākapālo bhavati, gāyatryaivainaṃ brahmavarcasena punāti, yan navakapālo bhavati, trivṛtaivāsamiṃs tejo dadhāti. yad daśakapālo virājaivāsmin annādyaṃ dadhāti, yad ekādaśakapālas triṣṭubhaivāsminn indriyaṃ dadhāti. yad dvādaśakapālo jagatyaivāsmin paśūn dadhāti. yasmiñ jāta etām iṣṭiṃ nirvapati, pūta eva sa tejasvy annād indriyāvī paśumān bhavatīti{*4/354*}. yo jātaḥ, tatra phalaṃ śrūyate, nāsti vacanasyātibhāraḥ. tasmāt putrasya phalam iti. yad uktam, na parasya phaladāny etāni karmāṇīti. tad ucyate, yat putrasya phalam, ātmanaḥ sā prītiḥ, tasmād ātmanepadaṃ na virudhyate, etām evātmanaḥ prītim abhipretya bhavati vacanam, ātmā vai putra iti. aṅgād aṅgāt saṃbhavasi hṛdayād abhijāyase/ ātmā vai putranāmāsi sa jīva śaradaḥ śatam// iti. notes: *{4/350: tait.s. 2.2.5.4}* *{4/351: e2: iti vidhāyāmnāyate, yasmiñ jāta etām iṣṭaṃ nirvapati pūta eva sa tejasvy annād indriyāvī paśumān bhavatīti. tatra}* *{4/352: tait.s. 2.6.3.6}* *{4/353: e2: 5,83; e6: 2,50}* *{4/354: e2 om. iti}* aṅgānāṃ tūpaghātasaṃyogo nimittārthaḥ // ms_4,3.39 // atha yad uktam, yady ekaṃ kapālaṃ naśyed ityevamādi. tatrocyate, aṅgānām upaghātasaṃyogo nimittārtha upapadyate, nānyathā. na hi kapāle naṣṭe tad anveṣaṇārthā iṣṭir yuktā. na hi kākinyāṃ naṣṭāyāṃ tad anveṣaṇaṃ kārṣāpaṇena kriyate. evaṃ vā, aṅgānāṃ tūpaghātasaṃyogo nimittārthaḥ // ms_4,3.39 //{*4/355*} vaiśvānaraṃ dvādaśakapālaṃ nirvapet putre jāta iti{*4/356*}. tatra saṃdehaḥ, kiṃ jātamātre, uta kṛte jātakarmaṇīti. jātamātra iti brūmaḥ, saṃprāpte hi nimitte naimittikena bhavitavyam. evaṃ prāpte brūmaḥ, kṛte jātakarmaṇīti. kutaḥ? sāmarthyāt. kṛte hi jātakarmaṇi prāśanaṃ tasya vidhīyate. yadi prāg jātakarmaṇaḥ, iṣṭiḥ kriyate, prāśanakālo viprakṛṣyeta. tatrāsya śarīradhāraṇaṃ na syāt. atha yad uktam, saṃprāpte nimitte hi naimittikena bhavitavyam iti. ucyate, aṅgānām upaghātasaṃyogo nimittārthaḥ, upaghātaḥ putrajanma, tad bhūtaṃ nimittam. na tatkālo 'ṅgam, tac ca nimittam. kṛte 'pi jātakarmaṇi nāpaiti. itarasmin pakṣe kālo 'peyāt, lakṣaṇā cāsmin pakṣe syāt. tasmāt kṛte jātakarmaṇīti. atha kim antardaśāhe yasmin kasmin vāhani, uta svakāla iti. kiṃ prāptam? yasmin kasmin vāhanīti, evam aniyamaḥ prāptaḥ. atrocyate, paurṇamāsyām amāvāsyāyāṃ vā. kutaḥ? śruteḥ, evaṃ hi śrūyate, ya iṣṭvā{*4/357*} paśunā somena vā yajeta, sa paurṇamāsyām amāvāsyāyāṃ vā yajeteti. nātibhāro vacanasya, itarasmin pakṣe kālo 'peyāt. lakṣaṇāpy asmin pakṣe syāt. anyasyāṃ tithāvantardaśāhe vā kurvan sarvāṇy aṅgāny upasaṃhartuṃ na śaknuyāt. kālaṃ śaucaṃ ca [514]{*4/358*} nopasaṃgṛhṇīyāt. tasmād atīte daśāhe paurṇamāsyām amāvāsyāyāṃ vā kuryād iti. notes: *{4/355: e2 wiederholt ms 4.3.39 nicht}* *{4/356: tait.s. 2.2.5.4}* *{4/357: e2: iṣṭyā}* *{4/358: e2: 5,85; e6: 2,52}* pradhānenābhisaṃyogād aṅgānāṃ mukhyakālatvam // ms_4,3.40 // agniṃ citvā sautrāmaṇyā yajeta{*4/359*}, vājapeyeneṣṭvā bṛhaspatisavena yajeteti, aṅgaprayojanasaṃbandha ity uktam. etad idānīṃ saṃdihyate, kiṃ citamātre, tantramadhya eva kartavyam, uta svakāle kartavyam iti. tathā vājapeye kiṃ bṛhaspatisave, uta svakāla iti. mukhyakālatvam anayoḥ syāt. kutaḥ? pradhānākālatvād aṅgānām. eko hi kālaḥ pradhānānām aṅgānāṃ ceti vakṣyate{*4/360*}. aṅgāni tu vidhānatvāt pradhānenopadiśyerann iti. agnicayanaṃ kṛtvā na tāvaty eva sthātavyam, sautrāmaṇīsaṃjñako 'paro yāgaḥ kartavya iti. tathā vājapeyam abhinirvartya naitāvatā kṛtī syāt, bṛhaspatisavasaṃjñakaṃ yāgam abhinirvartayed iti. notes: *{4/359: tait.s. 5.6.3.4}* *{4/360: vgl. ms 11.2.7}* apavṛtte tu codanā tatsāmānyāt svakāle syāt // ms_4,3.41 // apavṛtte yāge codyate yāgāntaram idam, apavṛttiś ca sarveṣu yāgāṅgeṣv akṛteṣu na bhavati. na yathā bhavān manyate, [515]{*4/361*} yāgamātre nirvṛtta iti. kutaḥ? karaṇavibhaktyā saṃyogāt, vājapeyeneṣṭyā vājapeyena phalasya vyāpāraṃ kṛtvā{*4/362*}, sāṅgena ca vyāpāro gamyate, na niraṅgena. bhavet tantramadhye prayogaḥ, vadi vājapeyam abhinirvartyetīpsitabhāvo vājapeyasya syāt, tataḥ pradhānamātraṃ vājapeyasaṃjñakam abhinirvartyeti gamyeta, na tv evam asti. tasmād yathoktāni sarvāṇy aṅgāni kṛtvety arthaḥ. evaṃ cet, nirvṛtte prayoge, atikrānte vājapeyakāle yāga prayujyate. tasya codanāsāmānyāj jyotiṣṭaumike vidhyante prāpte svena codakaprāptena kālena bhavitavyam. sautrāmaṇyāś codanāsāmānyāt, darśapūrṇamāsakāleneti. āha, vājapeye tāvad iṣṭvetivacanād yāgam abhinirvartyeti gamyate, agnau tu nopapadyate. tatra citvetivacanāc cayanam abhinirvartyety arthaḥ syāt. ucyate, naitad evam. agniṃ citveti hi śrūyate, agni cayanena saṃskṛtyety arthaḥ{*4/363*}. agnir iti jvalano 'bhidhīyate. na tasya sthalasthāpanamātram upakāraḥ, yadi sthalasthite yāgo bhavati, tataś cayanenāgner upakāro 'sti. tam abhinirvartyeti sthalasthite 'gnau yāgam abhinirvartyeti gamyate. yāvat sthalasthite 'gnau yāgo na bhavati, na tāvad agniś cayanenopakriyate. yenāgnir yajamānasyopakaroti, so 'gner upakāro na sthalasthāpanamātram. tasmāt tatrāpi yāgam abhinirvartyeti gamyate. [516]{*4/364*} notes: *{4/361: e2: 5,86; e6: 2,52}* *{4/362: e1 gibt vājapeyena phalasya vyāpāraṃ kṛtvā in klammern}* *{4/363: e1 gibt agni cayanena saṃskṛtyety arthaḥ in klammern}* *{4/364: e2: 5,87; e6: 2,53}* prakaraṇaśabdasāmānyāc codanānām anaṅgatvam // ms_4,4.1. // santy anumatyādīny aiṣṭikāni karmāṇi, malhādayaḥ paśavaḥ, pavitrādayaḥ somāḥ, valmīkavapāyāṃ homa ityevamādīni dārvihomikāni. tathā yaṣṭauhīṃ dīvyati, rājanyaṃ jināti, śaunaḥśepham{*4/365*} ākhyāpayati, abhiṣicyata iti, eteṣāṃ sannidhau śrūyate, rājasūyena svārājyakāmo yajeteti, sa eṣa rūpavatāṃ yāgānāṃ saṃnidhāv{*4/366*} arūpaḥ śabdaḥ śrūyamāṇaḥ samudāyavācakaḥ samadhigataḥ. tatra saṃdehaḥ, kiṃ sarveṣām anumatyādīnāṃ samudāyasya rājasūyaśabdo vācakaḥ, uta keṣāṃcid vācakaḥ keṣāṃcin neti. kiṃ prāptam? sarveṣāṃ vācaka iti. kutaḥ? prakaraṇaśabdasāmānyāt, prakaraṇaśabdaḥ sarveṣāṃ samāno rājasūyeneti. rājā tatra sūyate, tasmād rājasūyaḥ. rājño vā yajño rājasūyaḥ. tat prakaraṇasaṃnidhāne sati, viśeṣābhāve ca sarveṣāṃ vācako bhavitum arhati. yaś ca rājasūyaśabditas tataḥ phalaṃ bhavati. tasmāt sarvāṇi pradhānānīti. [517]{*4/367*} notes: *{4/365: e2: śaunaḥśepam}* *{4/366: e2,6: rūpavatāṃ saṃnidhāv}* *{4/367: e2: 5,88; e6: 2,53}* api vāṅgam anijyāḥ syus tato viśiṣṭatvāt // ms_4,4.2 // api veti pakṣavyāvṛttiḥ. yā anijyās tā aṅgam, yathā videvanādayaḥ. rājasūyasaṃjñakena yāgena svārājyaṃ kuryād ity ucyamāne yāgenaiva svārājyaṃ sādhyate, nāyāgena. ayāgāś ca videvanādayaḥ. tasmād aṅgaṃ bhaveyuḥ, ijyānāṃ phalavatīnāṃ śrūyamānā iti. madhyasthaṃ yasya tanmadhye // ms_4,4.3 // rājasūye 'bhiṣecanīyamadhye, yaṣṭauhīṃ dīvyatīti videvanādayaḥ samāmnātāḥ. te kim abhiṣecanīyasyāṅgam, uta kṛtsnasya rājasūyasyeti saṃśayaḥ. ucyate, madhyāmnānād abhiṣecanīyasyeti, tathānantaryam anugrahīṣyata iti. sarvāsāṃ vā samatvāc codanātaḥ syān na hi tasya prakaraṇaṃ deśārtham ucyate madhye // ms_4,4.4 // sarvāsāṃ cānumatyādīnāṃ codanānām aṅgaṃ videvanādi syāt. kutaḥ? codanātaḥ samatvāt, samānā etā anumatyādyāś codanāḥ, tāḥ sarvāḥ phalavatyaś ca pradhānabhūtāḥ. sarvāsām āsāṃ prakaraṇam, na hy abhiṣecanīyasya kevalasya. kramād{*4/368*} abhiṣecanīyasya prāpnuvanti, prakaraṇāt sarvāsām, prakaraṇaṃ ca kramād balīyaḥ. tasmān nābhiṣecanīyasya kevalasyeti. abhiṣecanīyasya tu madhye sthānaṃ videvanādīnām, tatra kriyamāṇāḥ sarvāsām upakurvantīti. [518]{*4/369*} notes: *{4/368: e2: kevalasya. kāmād abhiṣecanīyasya kevalasya. kāmād; e6: kevalasya. kāmād}* *{4/369: e2: 5,89; e6: 2,54}* prakaraṇāvibhāge ca vipratiṣiddhaṃ hy ubhayam // ms_4,4.5 // rājasūya upasadaḥ prakṛtya śrūyate, purastād upasadāṃ saumyena pracaranti, antarā tvāṣṭreṇa, upariṣṭād vaiṣṇaveneti{*4/370*}. tatra saṃdehaḥ, kim upasadaṅgaṃ saumyādayaḥ, utopasatkālā iti. upasadaṅgam iti brūmaḥ. kutaḥ? upasatsaṃyogasya śrutatvāt, kālavidhau sati lakṣaṇā syāt. tasmād upasadaṅgam iti. nanu kālavad aṅgaṃ bhaviṣyati, tathā saty ubhayam anugṛhyeta, upasatsaṃyogaś ca, purastād iti ca kālābhidhānam, upasacchabdasaṃyogād upasadaṅgatā bhaviṣyati. purastācchabdasāmarthyāc ca pūrvādiṣu prayoga iti. ucyate, vipratiṣiddhaṃ hy ubhayam, na śaknoty upasadām ity eṣa śabdaḥ, saumyādīṃś ca viśeṣṭum, ekasmin vākye, pūrvādīṃś ca. bhidyate hi tathā vākyam. tasmān na kālavad aṅgam. notes: *{4/370: tait.br. 1.8.1.2}* api vā kālamātraṃ syād adarśanād viśeṣasya // ms_4,4.6 // api veti pakṣavyāvṛttiḥ. kālamātraṃ syāt, nāṅgaprayojanasaṃbandhaḥ. kutaḥ? adarśanād viśeṣasya, nānyaiḥ kālābhidhānair asya kaścid viśeṣo lakṣyate, āgnimārutād ūrdhvam anuyājaiś carantītyevamādibhiḥ. atrāpi hi saumyādayo vihitā upasado 'pi. idam ānupūrvyam avihitam, tad vidhīyate. tasmāt kālamātram iti. [519]{*4/371*} notes: *{4/371: e2: 5,90; e6: 2,55}* phalavad voktahetutvād itarasya pradhānaṃ syāt // ms_4,4.7 // vaiśvadevīṃ sāṃgrahāyaṇīṃ nirvaped grāmakāma iti. tatrāmanahomāḥ śrūyante, āmanasyeti{*4/372*} tisra āhutīr juhotīti. atra saṃdehaḥ, kiṃ samapradhānabhūtā āmanahomāḥ sāṃgrahāyaṇīṣṭyā, utāṅgaṃ tasyā iti. kiṃ prāptam? samapradhānabhūtā iti. kutaḥ? tulyahetutvād itarasya. tulyaṃ hi yajimattvam. nanv aphalā homāḥ. ucyate, grāmakāma ity atrānupajyate{*4/373*}. tasmāt samapradhānabhūtā iti. evaṃ prāpte brūmaḥ, phalavad voktahetutvād itarasya pradhānaṃ syāt. na caitad asti, samapradhānabhūtā homā iṣṭyā iti. phalavad dhy aphalasya pradhānam, phalavatī ceṣṭiḥ, aphalā homāḥ. nanūktam, anuṣaṅgo bhaviṣyatīti. ucyate, nānuṣaṅgaḥ prāpnoti. kutaḥ? vyavāyāt. tad uktam, vyavāyān nānuṣajyeteti. kena vyavāyaḥ, paridhimantraiḥ, ugro 'sy ugrastvaṃ deveṣv adhyugro 'haṃ sajāteṣu bhūyāsaṃ priyaḥ, sajātānām ugraś cet tā vasuvid ityevamādibhiḥ, etān anukramya, āmanasyeti{*4/374*} tisra āhutīr juhotīty āmananti. tasmāt sāṃgrahāyaṇyā aṅgam āmanahomā iti. [520]{*4/375*} notes: *{4/372: e2, e1 (fn.): āmanasyāmanasya devā iti}* *{4/373: e2: ity evānupajyate}* *{4/374: e2: āmanasyāmanasya devā iti}* *{4/375: e2: 5,91; e6: 2,55}* dadhigraho naimittikaḥ śrutisaṃyogāt // ms_4,4.8 // jyotiṣṭome śrūyate, yāṃ vai kāṃcid adhvaryuś ca yajamānaś ca devatām antaritaḥ, tasyā āvṛśceta, yat prājāpatyaṃ dadhigrahaṃ gṛhṇāti, śamayaty evainām iti{*4/376*}. tatra saṃdehaḥ, kiṃ nityo dadhigrahaḥ, uta naimittika iti. kiṃ prāptam? dadhigraho naimittikaḥ syāt śrutisaṃyogāt, devatāntarāye nimitte śrūyate, na ca nityo 'ntarāyaḥ. tasmān naimittika iti. notes: *{4/376: tait.s. 3.5.9.1}* nityaś ca jyeṣṭhaśabdāt // ms_4,4.9 // yad uktam, naimittika iti, tad gṛhyate, kiṃ tu nityaś ca. kutaḥ? jyeṣṭhaśabdāt, jyeṣṭhaśabdo bhavati, jyeṣṭho vā eṣa grahāṇāṃ yasyaiṣa gṛhyate, jyaiṣṭhyam eva gacchatīti{*4/377*}. jyeṣṭhaśabdaś ca prādhānye prāthamye vā syāt. eṣa{*4/378*} prathamaḥ, na pradhānam. yadi nityaḥ, evaṃ praśasyatvād upapadyate, na jātu calācalaṃ hi{*4/379*} praśaṃsanti. tasmān nityaś ca naimittikaś ceti, vināpi nimittena grahītavyaḥ, nimittenāpi punar iti. notes: *{4/377: tait.s. 3.5.9.1}* *{4/378: e2: naiṣa}* *{4/379: e2 om. hi}* sārvarūpyāc ca // ms_4,4.10 // sarvarūpatā ca śrūyate, sarveṣāṃ vaitad devānāṃ rūpaṃ yad eṣa graho yasyaiṣa gṛhyate sarvāṇy evainaṃ rūpāṇi paśūnām upatiṣṭhanta iti{*4/380*}. na hi devatārūpam asmākaṃ kiṃcid anyat pratyakṣam, anyad ato nityatvāt. tasmād api nityaś ca naimittikaś ceti. notes: *{4/380: tait.s. 3.5.9.1}* nityo vā syād arthavādas tayoḥ karmaṇy asaṃbandhād bhaṅgitvāc cāntarāyasya // ms_4,4.11 // yad uktam, nityo naimittikaś ceti, tatra nitya eva syāt, jyeṣṭhaśabdāt sārvarūpyāc ca. yad uktam, devatāntarāye nimitte śrūyata iti. na devatāntarāyo nimittatvena gamyate. tayor adhvaryuyajamānayoḥ{*4/381*} karmaṇy antarāyeṇa saṃbandhāt. na hy etac chrūyate, adhvaryuṇā devatāntaritavyā yajamānena veti, anityo hi antarāyaḥ. na caivaṃśabdo 'sti, antarāye sati dadhigraho grahītavya iti. vinaiva saṃyogena, dadhigrahasya grahaṇam, antarāyasamādhānaṃ tv asya prayojanam iti. tad etan nityavad grahaṇam, anityaṃ prayojanam. nityaṃ gṛhṇīyāt, anityam antarāyaṃ samādhātum iti nāvakalpate. tatra prayojane 'nityatvād grahaṇe nityavac chrutir bādhyeta, arthavādatve tu na bādhyate. na hi tad antarāyaṃ samādhātuṃ gṛhyate. anyad eva prayojanam asyāstīti praśaṃsitum abhidhīyate. dadhigrahasya tu somāṅgataiva prayojanam iti. bhaṅgitvāc cāntarāyasya, bhaṅgī cāntarāyo 'nityo nityapraśaṃsārthaṃ saṃkīrtyate. tasmān naiṣa doṣaḥ, nitya eva dadhigraha iti. notes: *{4/381: e1 gibt adhvaryuyajamānayoḥ in klammern}* vaiśvānaraś ca nityaḥ syān nityaiḥ samānasaṃkhyatvāt // ms_4,4.12 // asty agniḥ, ya evaṃ vidvān agniṃ cinuta iti{*4/382*}. tatra śrūyate, yo vai saṃvatsaramukhyam abhṛtvāgniṃ{*4/383*} cinute, yathā sāmigarbho vipadyate, tādṛg eva tadārtim ārcchet, vaiśvānaraṃ dvādaśakapālaṃ purastān nirvapet. saṃvatsaro vāgnir vaiśvānaraḥ, yathā saṃvatsaram āptvā kāla āgate vijāyate, evam eva saṃvatsaram āptvā kāla āgate 'gniṃ cinute, nārtim ārcched iti, eṣā vāgneḥ priyā tanūr yad vaiśvānaraḥ, priyām evāsya tanūm avarundha iti{*4/384*}. tatra saṃdehaḥ, kiṃ nityo vaiśvānaraḥ, atha naimittika iti. kiṃ prāptam? atrāpi nitya eva. arthavādaḥ, ukhyasya saṃvatsarābharaṇena kṛto doṣaḥ, vaiśvānareṇa vihanyata iti. nityaiś cāsya samānasaṃkhyatvaṃ bhavati, trīṇy etāni havīṃṣi bhavanti, traya ime lokā eṣāṃ lokānām ārohāyeti, lokānāṃ haviṣāṃ sāmānyaṃ nāsti. yadi yathā lokā nityās trayaḥ, evam imāni havīṃṣi nityāni trīṇi, evaṃ lokaiḥ saṃstavo ghaṭate. tasmān nityo vaiśvānara iti. notes: *{4/382: tait.s. 5.5.2.1}* *{4/383: e2: abhūtvāgniṃ}* *{4/384: tait.s. 5.5.1.7}* pakṣe votpannasaṃyogāt // ms_4,4.13 // utpannasya nimitta ukhyābharaṇe nirghātena saṃyogaḥ. nāsaṃyuktasyotpannasya doṣanirghātaprayojanatā. tasmād iha na dadhigrahavad virodho 'sti. tena nārthavādaḥ, naimittika iti. atha yad uktam, lokaiḥ samānasaṃkhyatvaṃ nityatvād upapadyate, nānyatheti. tatra brūmaḥ, tritvāl lokānāṃ haviṣāṃ ca sāmānyād arthavādo bhaviṣyatīti. ṣaṭcitiḥ pūrvavattvāt // ms_4,4.14 // asty agniḥ, ya evaṃ vidvān agniṃ cinuta iti{*4/385*}. tatra [523]{*4/386*} śrūyate, saṃvatsaro vainaṃ pratiṣṭhāyai nudati yo 'gniṃ citvā na pratitiṣṭhati, pañca pūrvāś citayo bhavanti. atha ṣaṣṭhīṃ citiṃ cinuta iti{*4/387*}. tatra saṃdehaḥ, kiṃ yo 'yaṃ nitya evāgniḥ sa evāyaṃ ṣaṭcitika ucyate, utaikacitiko naimittika iti. kiṃ prāptam? tasminn eva nitye 'gnau ṣaṣṭhī citir eṣā vidhīyate, nityāyām eva ṣaṣṭhyām eṣo 'rthavādaḥ. yo 'pi na pratiṣṭhārhaḥ, so 'py anayā ṣaṣṭhyā cityā pratiṣṭhātum arhatīti citipraśaṃsā. kim artham evaṃ varṇyate? ṣaṣṭhīśabdaśravaṇāt. ṣaṇṇāṃ hi pūraṇī ṣaṣṭhī, ekasyāṃ hi citau ṣaṣṭhīśabdo na sāmañjasyena syāt. tasmāt ṣaṭcitiko 'gnir nitya iti. notes: *{4/385: tait.s. 5.5.2.1}* *{4/386: e2: 5,94; e6: 2,57}* *{4/387: tait.s. 5.4.2.2}* tābhiś ca tulyasaṃkhyānāt // ms_4,4.15 // tābhiś ca pūrvābhir asyās tulyavat prasaṃkhyānaṃ bhavati. katham? iyaṃ vāva prathamā citiḥ, oṣadhayaḥ purīṣam. antarīkṣaṃ vāva dvitīyā citiḥ, vayāṃsi purīṣam. asau vāva tṛtīyā citiḥ, nakṣatrāṇi purīṣam. yajño vāva caturthā{*4/388*} citiḥ, dakṣiṇā purīṣam. yajamāno vāva pañcamī citiḥ, prajāḥ purīṣam. saṃvatsaro vāva ṣaṣṭhī citiḥ, ṛtavaḥ purīṣam iti{*4/389*}, tulyānāṃ ca tulyavad anukramaṇaṃ bhavati, yathā - devā ṛṣayo gandharvās te 'nyata āsan. asurā rakṣāṃsi piśācāḥ te 'nyata āsann iti{*4/390*}, tulyavac cāmūṣāṃ citīnām anukramaṇam anayā ṣaṣṭhyā. tasmād etayā tattulyayā bhavitavyam. yadi ca yasminn eva kratau [524]{*4/391*} tāḥ, tasminn evaiṣā, tata etābhis tulyā. tasmād api sa eva nityo 'gniḥ ṣaṭcitika iti. notes: *{4/388: e2,6: caturthī}* *{4/389: tait.s. 5.6.10.3}* *{4/390: tait.s. 2.4.1.1}* *{4/391: e2: 5,94; e6: 2,58}* arthavādopapatteś ca // ms_4,4.16 // arthavādaś ca bhavati, ṣaṭ citayo bhavanti, ṣaṭ purīṣāṇi, tāni dvādaśa saṃpadyante, dvādaśā māsāḥ saṃvatsaraḥ, saṃvatsara eva pratitiṣṭhatīti{*4/392*}, tad ekacitike 'gnau na sāmañjasyena vacanaṃ bhavati. tasmān nitya eva ṣaṭcitikaḥ. notes: *{4/392: tait.s. 5.6.10.3}* ekacitir vā syād apavṛkte hi codyate nimittena // ms_4,4.17 // ekacitir vā naimittikaḥ{*4/393*} syāt. kutaḥ? apavṛkte hi yāge codyate, apratiṣṭhayā nimittena. yo na pratitiṣṭhati, tasyaiṣā citir ucyate naimittikī, sā na nityā bhavitum arhati. api cāpavṛkte yāge codyate sā, na vartamāne bhavitum arhati. nanu citveti cayane nirvṛtte, na yāge. ucyate, naitat padārthe nirvṛtte citveti. kiṃ tarhi? vākyārthe. agniṃ citveti, agneś cayanenārtham abhinirvartyeti. kṛte ca yāge cayanenāgner artho nirvartito bhavati, nānyathā. ṣaṣṭhīśabdaś ca, pañca pūrvāś citaya uktāḥ, tā apekṣyāvakalpiṣyate, tasmān nirvṛtte yāga ity ucyate. tasmād vacanād ekacitir agniḥ. notes: *{4/393: e1 gibt naimittikaḥ in klammern}* vipratiṣedhāt tābhiḥ samānasaṃkhyatvam // ms_4,4.18 // dvayoḥ sūtrayor idam uttaram, tābhiś ca tulyasaṃkhyānāt, [525]{*4/394*} arthavādopapatteś ceti{*4/395*}. tābhir nityābhiḥ{*4/396*} samānasaṃkhyatvaṃ bhaviṣyati, arthavādaś copapatsyate. pañca pūrvāś citayo bhavanti, yābhir asau citibhir na pratitiṣṭhate, atheyaṃ ṣaṣṭhī pratiṣṭhārtham iti. tāś ca sapurīṣā apekṣya dvādaśatvena saṃstavo bhaviṣyati. vipratiṣedhād ekasya, ṣaṭsaṃkhyāyā dvādaśasaṃkhyāyāś ceti. atulyānām api tulyavad anukramaṇaṃ bhavati, yathā - devā manuṣyāḥ pitaras te 'nyata āsann iti{*4/397*}. notes: *{4/394: e2: 5,95; e6: 2,58}* *{4/395: e1 gibt dvayoḥ sūtrayor idam uttaram, tābhiś ca tulyasaṃkhyānāt, arthavādopapatteś ceti in klammern}* *{4/396: e1 gibt nityābhiḥ in klammern}* *{4/397: tait.s. 2.4.1.1}* pitṛyajñaḥ svakālatvād anaṅgaṃ syāt // ms_4,4.19 // asty āmāvāsye karmaṇi pitṛyajñaḥ, amāvāsyāyām aparāhṇe piṇḍapitṛyajñena carantīti{*4/398*}. tatra saṃśayaḥ, kim āmāvāsyasya karmaṇaḥ piṇḍapitṛyajño 'ṅgam, utānaṅgam iti. kiṃ prāptam? aṅgam, phalavat saṃnidhānān niṣkrayavacanāc ca. āha, nanu phalavat saṃnidhāv aphalaṃ tadaṅgaṃ bhavati, phalavac cedaṃ kalpyeta svargeṇeti. ucyate, satyam, amānāsyayaikavākyatvān na śakyaḥ svargaḥ kalpayitum iti. āha, kālavacanatvān na karmaṇaikavākyatvaṃ saṃbhavatīti. ucyate, lakṣaṇayāpi tāvat karmaikavākyatvaṃ saṃbhavati. svarge kalpye na lakṣaṇā, na śrutiḥ. evaṃ cāmananti, yat pitṛbhyaḥ purvedyuḥ karoti, pitṛbhya etad yajñaṃ niṣkrīya yajamāno devebhyaḥ pratanuta iti{*4/399*}, amāvāsyāṃ prati niṣkretum{*4/400*} ca śrūyate, tasmāt tadaṅgabhūtam iti. evaṃ prāpte brūmaḥ, pitṛyajñaḥ svakālatvād anaṅgaṃ{*4/401*} syāt, [526]{*4/402*} anaṅgabhūtaḥ piṇḍapitṛyajñaḥ. kasmāt? svakālatvāt, svaśabdābhihitena kālenāsya saṃbandhaḥ, na karmaṇā lakṣiteneti, yathā - darśapūrṇamāsābhyām iṣṭvā somena yajeteti{*4/403*}, yathā tad etat{*4/404*} purastād upasadāṃ saumyena carantīti{*4/405*} ca, kāla{*4/406*} evāyaṃ mukhyaḥ śabdo na karmaṇi, karmaṇi{*4/407*} lakṣaṇā, śrutiś ca lakṣaṇāyā balīyasī. yac coktam, laksaṇayā karmaikavākyatā bhaviṣyatīti, tac ca na. kasmāt? anuvāde hi lakṣaṇā nyāyyā, na vidhau. vidhiś cāyam. tasmān nāmāvāsyākarmaṇā saṃbandhaḥ, ekasmin kāle dve karmaṇī paraspareṇāsaṃbaddha iti. notes: *{4/398: tait.br. 1.3.10.2}* *{4/399: tait.s. 1.3.10.2}* *{4/400: e2: pratanituṃ}* *{4/401: e2: aṅgaṃ}* *{4/402: e2: 5,96; e6: 2,59}* *{4/403: tait.s. 2.5.6.1; dazu ms 4.3.37}* *{4/404: e2 om. tad etat}* *{4/405: tait.br. 1.8.1.2; dazu ms 4.4.5-6}* *{4/406: e2,6: atra kāla}* *{4/407: e2 om. karmaṇi}* tulyavac ca prasaṃkhyānāt // ms_4,4.20 // tulyavac cānyaiḥ pradhānaiḥ prasaṃkhyāyate, catvāro vai mahāyajñāḥ, agnihotram, darśapūrṇamāsau, jyotiṣṭomaḥ, piṇḍapitṛyajña iti, mahāyajñais tulyavat prasaṃkhyāyate. kāsya mahāyajñatā syāt, anyataḥ phalavattāyāḥ. tasmād anaṅgam. pratiṣiddhe ca darśanāt // ms_4,4.21 // itaś cānaṅgam, pratiṣiddhe{*4/408*} āmāvāsye piṇḍapitṛyajñaṃ darśayati, paurṇamāsīm eva yajeta bhrātṛvyavān, nāmāvāsyām, hatvā bhrātṛvyam amāvāsyayā yajeta, piṇḍapitṛyajñenaivāmāvāsyāyāṃ prīṇātīti{*4/409*}. asatyām amāvāsyāyāṃ piṇḍapitṛyajñaṃ darśayati, tadanaṅgatva upapadyate. tasmād api nāṅgaṃ piṇḍapitṛyajña iti. kiṃ prayojanaṃ cintāyāḥ? yadi paurṇamāsyām ādhānam, tato 'nantarāyām amāvāsyāyāṃ na kriyate, yathā pūrvapakṣaḥ. yathā tarhi siddhāntaḥ, tathā kartavyaḥ. idam aparaṃ prayojanam, kuṇḍapāyināmayane māsam agnihotraṃ juhoti, māsaṃ darśapūrṇamāsābhyāṃ [527]{*4/410*} yajeteti, yathā pūrvaḥ pakṣaḥ, tathā kartavyaḥ piṇḍapitṛyajñaḥ. yathā siddhāntaḥ, tathā na kartavya iti. ślokam apy udāharanti - ādhānaṃ paurṇamāsyāṃ ced vṛtte darśe kariṣyate/ anaṅgaṃ pitṛyajñaś cet tatraiva{*4/411*} na kariṣyate// iti. notes: *{4/408: e2: pratiṣiddhe hy}* *{4/409: tait.s. 2.5.4.3}* *{4/410: e2: 5,97; e6: 2,60}* *{4/411: e2: satre ca}* paśvaṅgaṃ raśanā syāt tadāgame vidhānāt // ms_4,4.22 // jyotiṣṭome śrūyate, āśvinaṃ grahaṃ gṛhītvā trivṛtā yūpaṃ parivīyāgneyaṃ savanīyaṃ paśum upākarotīti. tatra saṃdehaḥ, kiṃ paśvaṅgaṃ raśanā, uta yūpāṅgam iti. kiṃ prāptam? paśvaṅgam. kutaḥ? tadāgame vidhānāt, paśvāgame hi vidhīyate. paśunāsyāḥ saṃbandha utpattivākye śrūyate, parivyāṇaṃ kṛtvopākaroti paśuṃ nānyatheti. evaṃ śrutir bhavati, kālavacane lakṣaṇā syāt, parivyāṇena kālo lakṣyeteti. yūpāṅgaṃ vā tatsaṃskārāt // ms_4,4.23 // jyotiṣṭome pratyakṣo hi yūpasya saṃskāraḥ, raśanā hi yā ca yāvatīṃ ca draḍhimno mātrāṃ yūpasya saṃjanayati, draḍhimnā ca prayojanaṃ yūpasya. tasmād yūpasyaiva draḍhimne raśanā syāt. dvitīyā ca vibhaktis tatprādhānya eva bhavati, raśanāyāṃ ca tṛtīyā. tṛtīyā ca guṇatve tasyāḥ, tasmād yūpāṅgam. yat tu, tadāgame vidhānād ity uktam, tatparihartavyam. ucyate, tadāgame vidhānaṃ [528]{*4/412*} vākyam{*4/413*}, dvitīyā ca vibhaktiḥ śrutiḥ pratyakṣaṃ ca, vākyaṃ bādheyātām iti. yat tu lakṣaṇeti, śrutyasaṃbhave lakṣaṇāpi nyāyyaiva. notes: *{4/412: e2: 5,98; e6: 2,60}* *{4/413: e2: vākyāt}* arthavādaś ca tadarthavat // ms_4,4.24 // evaṃ ca mantrārthavādo 'rthavān bhaviṣyati, yuvā suvāsāḥ parivīta āgāt sa u śreyān bhavati jāyamānaḥ. taṃ dhīrāsaḥ kavaya unnayanti svādhyo manasā devayanta iti{*4/414*}. tasmād yūpāṅgaṃ raśaneti. kiṃ prayojanaṃ cintāyāḥ? agnau śrūyate, ekayūpa ekādaśa paśavo niyojyā iti. pratipaśu raśanā kāryā, yadi pūrvaḥ pakṣaḥ. siddhānte dvairaśanyam eva. ślokam apy udāharanti - paśvaṅgaṃ raśanā cet, yady ekasmin bahūn niyuñjīta/ pratipaśu raśanā kāryā, yūpe ced dvairaśanyaṃ syāt// iti. notes: *{4/414: ṛv 3.8.4}* svaruś cāpy ekadeśatvāt // ms_4,4.25 // asti jyotiṣṭome paśur agnīṣomīyaḥ somāṅgabhūtaḥ, yo dīkṣito yad agnīṣomīyaṃ paśum ālabhata iti{*4/415*}. tatra śrūyate, svaruṇā svadhitinā vā paśum anaktīti. tatra saṃdehaḥ, kiṃ yūpāṅgaṃ svaruḥ, uta paśvaṅgam iti. kiṃ prāptam? yūpāṅgam iti brūmaḥ. kutaḥ? ekadeśatvāt. ekadeśaḥ svarur yūpasyeti śrūyate, yūpasya svaruṃ karotīti svarum antaṃ yūpaṃ kuryād ity arthaḥ{*4/416*}. evaṃ sa yūpo bhavatīti, yathā caṣālam. [529]{*4/417*} notes: *{4/415: tait.s. 6.1.11.6}* *{4/416: e1 gibt svaruṃ karotīti svarum antaṃ yūpaṃ kuryād ity arthaḥ in klammern}* *{4/417: e2: 5,99; e6: 2,61}* niṣkrayaś ca tadaṅgavat // ms_4,4.26 // yūpāṅgam iva svaruṃ niṣkrayavādo darśayati, apaśyan ha sma vai purā ṛṣayo ye yūpaṃ prāpayanti, saṃbhajya sruvante manyante, yajñavaiśasāya vā idaṃ karmeti, te prastaraṃ sruvaniṣkrayam apaśyan, yūpasya svarum ayajñavaiśasāyeti, niṣkrayaśravaṇāt tadaṅgatā vijñāyate. tasmād yūpāṅgam iti. paśvaṅgaṃ vārthakarmatvāt // ms_4,4.27 // paśvaṅgaṃ vā, tasya hy añjanārthena svaruṇā prayojanam. tathā hi śrūyate, svaruṇā paśum anaktīti. tad añjanaṃ paśoḥ, svaror utpattiṃ prayojayati. yadi tadartha eṣaḥ svaruḥ, tato dṛṣṭaṃ prayojanam. atha yūpārthaḥ, adṛṣṭaṃ prayojanaṃ{*4/418*} tataḥ kalpyam. tasmāt paśvaṅgam iti. notes: *{4/418: e2 om. prayojanaṃ}* bhaktyā niṣkrayavādaḥ syāt // ms_4,4.28 // kayā bhaktyā? evam āha, yūpaḥ kilāgnau pakṣetavyaḥ, yat svaruḥ prakṣipyate, tena{*4/419*} yūpaḥ prakṣipyata iti sa eṣa niṣkaya iva bhavati, anayā bhaktyā stutir iti. kiṃ bhavati prayojanam? ekayūpa ekādaśa paśavo yadā niyujyante, tadaikasyaiva paśoḥ samañjanam, pūrvasmin pakṣe. sarveṣāṃ siddhānte. ślokaś ca bhavati - svarur yūpāṅgam iti ced ekasmaiva samañjanam/ bahūnām ekayūpatve, sarveṣāṃ tu samañjanam// iti. [530]{*4/420*} notes: *{4/419: e2: tena tena}* *{4/420: e2: 5,100; e6: 2,62}* darśapūrṇamāsayor ijyāḥ pradhānāny aviśeṣāt // ms_4,4.29 // sto darśapūrṇamāsau, tatra śrūyante, āgneyāgnīṣomīyopāṃśuyājaindrāgnasāṃnāyyayāgāḥ. tathā, āghārāv ājyabhāgau, prayājānuyājāḥ, patnīsaṃyājāḥ, samiṣṭayajuḥ, sviṣṭakṛd iti. tatra saṃdehaḥ, kiṃ sarve yāgāḥ pradhānabhūtāḥ, uta kecid guṇabhūtā iti. kiṃ prāptam? darśapūrṇamāsayor yāvatya ijyās tāḥ sarvāḥ pradhānabhūtā iti. yajeta svargakāma ity aviśeṣeṇa yāgebhyaḥ phalaṃ śrūyate, phalavac ca pradhānam, sarve cāmī yāgāḥ. tasmāt sarve pradhānabhūtā iti. api vāṅgāni kānicid yeṣv aṅgatvena saṃstutiḥ sāmānyo hy abhisaṃstavaḥ{*4/421*} // ms_4,4.30 // api vā kānicid aṅgāni bhaveyuḥ. kāni punas tāni? yeṣv aṅgatvena saṃstutiḥ, yathā, abhīṣū vā etau yajñasya yad āghārau, cakṣuṣī vaitau yajñasya yad ājyabhāgau{*4/422*}, yat prayājānuyājāś cejyante varma vā etad yajñasya kriyate, varma vā yajamānasya bhrātṛvyasyābhibhūtyai, iti{*4/423*}. abhīśū rathasyāṅgam, cakṣuṣī cakṣuṣmataḥ, varma varmavataḥ. sāmānyo hy abhisaṃstavo yuktaḥ. yadi cāṅgāni tāni saṃstutāni, tataḥ saṃstavo 'rthavān bhavati. tasmād aṅgasaṃstutāny aṅgānīti. [531]{*4/424*} notes: *{4/421: e1 (fn.): sāmānyeṣv abhisaṃstavaḥ}* *{4/422: tait.s. 2.6.2.1}* *{4/423: tait.s. 2.6.1.5}* *{4/424: e2: 5,101; e6: 2,62}* tathā cānyārthadarśanam // ms_4,4.31 // evaṃ ca kṛtvānyārthadarśanam upapannaṃ bhavati, prayāje prayāje kṛṣṇalaṃ juhotīti{*4/425*}. na ca prayājān yajati, na cānuyājān yajatīti ca. notes: *{4/425: tait.s. 2.3.2.3}* aviśiṣṭaṃ tu kāraṇaṃ pradhāneṣu guṇasya vidyamānatvāt // ms_4,4.32 // aviśiṣṭam etat kāraṇaṃ saṃstavo nāma, āgneyādīnām apy aṅgatvena saṃstutir asti, śiro vaitad yajñasya yad āgneyaḥ, hṛdayam upāṃśuyāgaḥ, pādāv agnīṣomīya iti, śiraḥ śirasvato 'ṅgam, hṛdayaṃ hṛdayavataḥ, pādau pādāvata iti sarvasyaivāṅgatvena saṃstutir iti sarvam evāṅgaṃ prāpnoti. tat{*4/426*} pradhānaṃ na syāt. asati pradhāne kasyāṅgam? tasmān naitad aṅgam iti. notes: *{4/426: e1 (fn.): tatra}* nānukte 'nyārthadarśanaṃ parārthatvāt // ms_4,4.33 // atha yad uktam, anyārthadarśanaṃ parārthatvāt, na tat sādhakaṃ bhavati. parārthaṃ hi tad vākyam, na dṛśyamānasya prayājādeḥ prāpaṇārtham. tasmād anyad asya pramāṇam anveṣṭavyaṃ śrutyantaraṃ nyāyo vā. tasminn asati, mṛgatṛṣṇādarśanam iva tad bhavati, saṃstutir apy asati nyāye, asādhikaiva. [532]{*4/427*} notes: *{4/427: e2: 5,101; e6: 2,63}* pṛthaktve tv abhidhānayor niveśaḥ, śrutito vyapadeśāc ca, tat punar mukhyalakṣaṇaṃ yat phalavattvam, tat saṃnidhāv asaṃyuktaṃ tadaṅgaṃ syāt, bhāgitvāt kāraṇasyāśrutaś cānyasaṃbandhaḥ // ms_4,4.34 // tuśabdaḥ pakṣaṃ vyāvartayati. tad uktam, sarvāṇi samapradhānānīti. naitad evam, darśapūrṇamāsaśabdavācyāni pradhānāni karmāṇi. kutaḥ? phalasaṃyogāt, darśapūrṇamāsaśabdakebhyaḥ phalaṃ śrūyate, darśapūrṇamāsābhyāṃ svargakāmo yajeteti{*4/428*}. kāni punar darśapūrṇamāsaśabdakāni? yeṣāṃ vacane paurṇamāsīśabdo 'māvāsyāśabdo vā, āgneyādīni tāni. nanv amāvāsyāśabdakānāṃ naiva phalaṃ śrūyate. ucyate, pṛthaktve samudāyayor niveśa etayor abhidhānayoḥ, paurṇamāsīti cāmāvāsyā iti ca, triṣv āgneyādiṣu yaḥ samudāyaḥ, tatra paurṇamāsīśabdaḥ, itareṣv amāvāsyāśabdaḥ. kathaṃ paurṇamāsy amāvāsyeti ca dviśabdaḥ śrūyate? dvyarthavad vyapadeśāc ca. kathaṃ tad vyapadeśaḥ? dvivacannirdeśāt, darśapūrṇamāsābhyām iti, ekārthau ca darśāmāvāsyāśabdau. katham? darśo vā etayoḥ pūrvaḥ, pūrṇamāsa uttaras tayor atha yat pūrṇamāsaṃ pūrvam ārabhate tad ayathāpūrvaṃ prakriyate, darśapūrṇamāsam ārabhamāṇaḥ sarasvatyai caruṃ nirvapet, sarasvate dvādaśakapālam amāvāsyā vai sarasvatī, pūrṇamāsaḥ sarasvān. ubhāv etau yathāpūrvaṃ kalpayitvārabhata ṛddhyai ṛdhnoty evārtho mithunatvāyeti{*4/429*}. tatra darśaśabdena prakṛtyāmāvāsyāśabdena bruvann ekārthatāṃ darśayati. śakyate ca candrasyādarśanenāmāvāsyā darśa iti lakṣayitum, yathā cakṣuṣor abhāve sati cakṣuṣmān iti cakṣurbhyāṃ lakṣyate. [533]{*4/430*} etasmād vyapadeśāc ca śrutitaś ca loke śravaṇād{*4/431*} ekārthatām evādhyavasyāmaḥ. tat punar mukhyalakṣaṇam, yat phalavattvam, yad anyat tat saṃnidhau śrūyate, tat tad aṅgam. katham? itikartavyatākāṅkṣasya saṃnidhau śrūyamāṇam, itikartavyatāviśeṣaṇatvena paripūraṇasamarthaṃ tadaṅgaṃ bhavitum arhati. akalpyamāne vākyaśeṣe phalaṃ kalpayitavyaṃ syād iti. āha, nanu darśapūrṇamāsaphalam evātrānuṣajyate. ucyate, śakyam anuṣaktum, kiṃ tu darśapūrṇamāsavākyaṃ sākāṅkṣam eva syāt. anyāsyetikartavyatāśrutā kalpyeta. eṣām api prayājādīnām anyā kalpyeta. etad itikartavyatāvagamyamānotsṛjyeta, tenāṅgatvam, kāraṇaṃ bhāgīti. eṣāṃ anyena phalena saṃbandho 'śrutaḥ. tasmān na sarvāṇi samapradhānāni, āghārādīni guṇakarmāṇīti. notes: *{4/428: tait.s. 3.5.1.4}* *{4/429: tait.s. 3.5.1.4}* *{4/430: e2: 5,102; e6: 2,64}* *{4/431: e1 gibt loke śravaṇād in klammern}* guṇāś ca nāmasaṃyuktā vidhīyante nāṅgeṣūpapadyante // ms_4,4.35 // nāmaviśeṣasaṃyuktāś ca guṇaviśeṣā vidhīyante, yathā - caturhotrā pūrṇamāsīm{*4/432*} abhimṛśet, pañcahotrāmāvāsyām iti, sarveṣu pradhāneṣu, asmin samudāye caturhotrā, asmin pañcahotreti vibhāgāvijñānāc cedaṃ nopapadyeta. bhavati caivaṃlakṣaṇakaṃ guṇavidhānam. tasmād asmatpakṣa eveti. api cāṅgatvenādhārādīnāṃ saṃstutir upapannā bhaviṣyati. [534]{*4/433*} notes: *{4/432: e2: paurṇamāsīm}* *{4/433: e2: 5,103; e6: 2,64}* tulyā ca kāraṇaśrutir anyair aṅgāṅgisaṃbandhaḥ // ms_4,4.36 // atha yad uktam, āgneyādīnām apy aṅgatvena saṃstutir aṅgatvaṃ khyāpayed iti. tat parihartavyam. utpattāv abhisaṃbandhas tasmād aṅgopadeśaḥ syāt // ms_4,4.37 // naiṣa doṣaḥ, pradhānānām{*4/434*} apy eṣāṃ satām utpattyapekṣā{*4/435*} śirādistutir abhiviṣyatīti{*4/436*}. jāyamānasya{*4/437*} hi puruṣasyāgre śiro jāyate, madhye madhyam, paścāt pādau, evam āgneyo 'grataḥ, upāṃśuyājo madhye, agnīṣomīyaḥ paścād iti. etasmāt sāmānyādoṣā stutir iti. notes: *{4/434: e2: pradhānām}* *{4/435: e2: utpattyapekṣayā}* *{4/436: e2 om. iti}* *{4/437: e2: yathā jāyamānasya}* tathā cānyārthadarśanam // ms_4,4.38 // caturdaśa pūrṇamāsyām āhutayo hūyante, trayodaśāmāvāsyāyām iti, itarathā na caturdaśa paurṇamāsyām āhutayo bhaveyuḥ, na vāmāvāsyāyāṃ trayodaśeti. tasmād āgneyādīni pradhānāni, āghārādīny aṅgānīti siddham. jyotiṣṭome tulyāny aviśiṣṭaṃ hi kāraṇam // ms_4,4.39 // asti jyotiṣṭomaḥ, jyotiṣṭomena svargakāmo yajeteti. [535]{*4/438*} tatra dīkṣaṇīyādayaś ca yāgā vidyante, sautye cāhani somayāgaḥ. tatra saṃdehaḥ, kim atra yāgamātra pradhānam, uta somayāga iti. kiṃ prāptam? jyotiṣṭome tulyāni sarvāṇi bhaveyuḥ. kutaḥ? aviśiṣṭaṃ hi kāraṇam, yāgāt phalaṃ śrūyate, sarve cāmī yāgāḥ, phalavac ca pradhānam. tasmāj jyotiṣṭome sarve yāgāḥ pradhānam iti. notes: *{4/438: e2: 5,103; e6: 2,65}* guṇānāṃ tūtpattivākyena saṃbandhāt kāraṇaśrutis tasmāt somaḥ pradhānaṃ syāt // ms_4,4.40 // guṇānāṃ tūtpattivākyena saṃbandho bhavati. keṣāṃ guṇānām? jyotiṣāṃ stomānām. katamenotpattivākyena saṃbandho bhavati? jyotiṣṭomena svargakāmo yajeteti{*4/439*}, jyotiṣṭomād yāgāt svargaḥ śrūyate, na yāgamātrāt. yatra ca jyotīṃṣi stomāḥ, sa jyotiṣṭomaḥ. kasya jyotīṃṣi stomāḥ? stomayāgasyeti brūmaḥ. evaṃ hy āmnāyate, katamāni vaitāni jyotīṃṣi, ya ete tasya stomāḥ, trivṛt pañcadaśasaptadaśaikaviṃśā etāni vā jyotīṃṣi. tāny etasya stomā iti{*4/440*}, somayāgasya stomā aṅgam, samabhivyāhārāt, grahaṃ vā gṛhītvā camasaṃ vonnīya stotram upākarotīti, te ca stomās trivṛdādayaḥ. katham? trivṛd bahiṣpavamānam, pañcadaśāny ājyānītyevamādibhiḥ śravaṇaiḥ. tasmāt trivṛdādistomakaḥ somayāgaḥ, sa jyotiṣṭoma iti. yaś ca jyotiṣṭomas tataḥ phalam, yataś ca phalaṃ tad eva pradhānam iti. kathaṃ punas trivṛdādayo jyotīṃṣi? ucyate, bhavantu vā jyotīṃṣi, mā vā bhūvan, jyotiḥśabdena tāvad uktāni. [536]{*4/441*} vacanamātreṇāpi śabdo bhavati, viśeṣato lakṣaṇāyām. api ca dyotater vā dīptikarmaṇo jyotayater vā{*4/442*} jyotiḥśabdaṃ labhante. dyotyate{*4/443*} hi taiḥ śabdaiḥ, dyotayantīti vā stutyām{*4/444*}. tasmāt somayāgo jyotiṣṭomaḥ. sa ca pradhānam, guṇabhūtā dīkṣaṇīyādaya iti. notes: *{4/439: tait.br. 1.5.11.2}* *{4/440: tait.br. 1.5.11.3}* *{4/441: e2: 5,105; e6: 2,65}* *{4/442: e6 om. jyotayater vā}* *{4/443: e2: dyotyante}* *{4/444: e2: stutyam}* tathā cānyārthadarśanam // ms_4,4.41 // śiro vā etad yajñasya yad dīkṣaṇīyetyevamādi ca liṅgaṃ dṛśyate. tathā guṇāś ca jyotiṣṭomavikāre dīkṣaṇīyādayo dṛśyante, caturviṃśati mānaṃ hiraṇyaṃ dīkṣaṇīyāyāṃ dadyāt, prāpaṇīyāyāṃ dve caturviṃśatimāna iti, tulyatve na pravartayiṣyante dīkṣaṇīyādayaḥ. tasmād api somayāgaḥ pradhānam iti. [537]{*4/445*} notes: *{4/445: e2: 5,106; e6: 2,66}* śrutilakṣaṇam ānupūrvyaṃ tatpramāṇatvāt//5.1.1// caturthe 'dhyāye prayojakāprayojakalakṣaṇaṃ vṛttam, tan na prasmartavyam. ihedānīṃ kramaniyamalakṣaṇam ucyate, tac chrutyarthapāṭhapravṛttikāṇḍamukhyair vakṣyate, śrutyādīnāṃ ca balābalam. āditas tu śrutikramaś cintyate. kiṃ yathāśruti padārthānāṃ krama āstheyaḥ, utāniyameneti. kiṃ prāptam? ekatvāt kartuḥ, anekatvāc ca padārthānām, avaśyaṃ bhāvini krame lāghavāt prayogaprāśubhāvāc cāniyama ity evaṃ prāpte brūmaḥ. śrutilakṣaṇam ānupūrvyaṃ tatpramāṇatvād iti. śrutir grahaṇam{*4/446*} akṣarāṇām, tan nimittaṃ yasya kramasya, sa sādhuḥ kramaḥ. śrutipramāṇakā hi vaidikā arthāḥ, naiṣām anyat pramāṇam astīty{*4/447*} uktam. kim ihodāharaṇam? satre dīkṣākramaḥ{*4/448*}, ya ṛtvijas te yajamānā ity{*4/449*} uktvā, teṣāṃ dīkṣākramaṃ vidhatte, adhvyaryur gṛhapatiṃ dīkṣayitvā brahmāṇaṃ dīkṣayati, tata udgātāram, tato hotāram, tatas taṃ pratiprasthātā dīkṣayitvārdhino dīkṣayati, brāhmaṇācchaṃsinaṃ brahmaṇaḥ, prastotāram udgātuḥ, maitrāvaruṇaṃ hotuḥ, tatas taṃ neṣṭā{*4/450*} dīkṣayitvā tṛtīyino dīkṣayati, āgnīdhraṃ brahmaṇaḥ, pratihartāram udgātuḥ, acchāvākaṃ hotuḥ, tatas tam unnetā dīkṣayitvā padino{*4/451*} dīkṣayati, potāraṃ [538]{*4/452*} brahmaṇaḥ, subrahmaṇyam udgātuḥ, grāvastutaṃ hotuḥ, tatas tam anyo brāhmaṇo dīkṣayati, brahmacārī vācāryapreṣita iti. aniyamena kramaḥ kartavyaḥ, yathā pūrvaḥ pakṣaḥ. yathā tarhi siddhāntaḥ, eṣa eva kramaḥ kartavya iti. tatrāha, anyāyyaṃ śrutivacanam iti. ucyate, kim ayaṃ{*4/453*} na sādhuḥ? na, na sādhur iti brūmaḥ. nyāyyaṃ tarhi. na brūmaḥ, na sādhuḥ krama iti. kiṃ tarhi? uktasya punarvacanam anyāyyām iti. ucyate, sādhor vacanaṃ bahuśo 'py ucyamānaṃ nyāyyam eva. asādhos tu sakṛd apy anyāyyam. āha, sakṛdvacanena jñātasya punarvacane na prayojanam astīti. ucyate, bhavaty aprasmaraṇam{*4/454*} api prayojanam ity uktam. vṛttikāreṇa tat kāryam iti cet. sūtrakārasyāpy aviśeṣo vṛttikāreṇa. athavā - arthāntaram evedam, tatra hy anya eva saṃśayo vicāro nirṇayaś ca, śrutipramāṇako dharmaḥ, anyapramāṇaka iti saṃśayaḥ. pratyakṣādīnām adhigamya nimittatvān na tatpramāṇakaḥ, atīndriyatvāc codanālakṣaṇa iti vicāraḥ. codanālakṣaṇa eveti nirṇayaḥ. iha tu siddhe tatprāmāṇye vyavahārakramasya{*4/455*} sādhutvāvadhāraṇam. athavā - śrutivicāro{*4/456*} 'yam. kiṃ padārthāḥ kartavyā iti vidhānam, kiṃ vā kramo vidhīyata iti. anekārthavidhānānupapatteḥ krame{*4/457*} 'nuvādaḥ padārthānāṃ{*4/458*} vidhiḥ. avadānavākyeṣv iva, padārthavidhānaṃ śrutyā, kramavidhānaṃ vākyena, tasmān na kramo vidhīyata iti pūrvaḥ pakṣaḥ. nanv avadānavākyeṣu kramo vidhīyate. satyaṃ vidhīyate, pāṭhena, na śrutyā, ya{*4/459*} ṛtvijas te [539]{*4/460*} yajamānā iti tu, dīkṣāyāḥ prāptatvāt, kramavidhānārthā śrutir iti siddhāntaḥ. tasmād apunaruktam iti. notes: *{4/446: e2: śravaṇam}* *{4/447: ms 1.1.2}* *{4/448: e2: dīkṣākrame}* *{4/449: e2: ye yajamānās ta ṛtvija ity}* *{4/450: e2: neṣṭhā}* *{4/451: e2,6: pādino}* *{4/452: e2: 5,107; e6: 2,66}* *{4/453: e2: eṣa}* *{4/454: e2: asmaraṇam; e6: apasmaraṇam}* *{4/455: e1,6, e2 (fn.); e2: vyavahāraḥ kramasya}* *{4/456: e2: śrutikramavicāro}* *{4/457: e1 (fn.), e2: kramo 'nuvādaḥ}* *{4/458: e2: dīkṣādīnāṃ padārthānāṃ}* *{4/459: e2 om. ya}* *{4/460: e2: 5,108; e6: 2,67}* arthāc ca//5.1.2// kim eṣa evotsargaḥ sarvatra śrutivaśenaiva bhavitum arhatīti. uktaṃ hi, codanālakṣṇo 'rtho dharma iti{*4/461*}. evaṃ prāpte brūmaḥ, arthāc ca sāmarthyāc ca{*4/462*} kramo vidhīyata iti, guṇabhūto hi padārthānāṃ kramo bhavati, yaś ca yasya nirvartyamānasyopakaroti, sa tasya guṇabhūtaḥ. yasmiṃś cāśrīyamāṇe padārtha eva na saṃpadyate, na sa guṇabhūtaḥ, vināpi tena, na vaiguṇyam. evaṃ pratyakṣaḥ kramasya guṇabhāvo yatra, tatrārthena sa evāśrayitavyaḥ, yathā jāte varaṃ dadāti, jātam añjalinā gṛhṇāti, jātam abhiprāṇitīti, arthāt pūrvam abhiprāṇitavyam, tato 'ñjalinā grahītavyaḥ, tato varo deya iti. tathā vimokaḥ pūrvam āmnātaḥ, paścāt tadyogaḥ, arthād viparītaḥ kāryaḥ. yājyānuvākye tu viparyayeṇāmnāte, viparyayeṇa kartavye. nātra pāṭhakramo mīyate{*4/463*}. yato devatopalakṣaṇārthānuvākyā, pradānārthā yājyā. agnihotraṃ juhotīti pūrvam āmnātam. odanaṃ pacatīti paścāt. asaṃbhavāt pūrvam odanaḥ paktavyaḥ. praiṣapraiṣārtho tu viparyayeṇāmnātau, tau ca viparyayeṇa kartavyau. [540]{*4/464*} notes: *{4/461: vgl. ms 1.1.2}* *{4/462: e1 gibt sāmarthyāc ca in klammern}* *{4/463: e1 (fn.): 'numīyate; e2: 'nuṣṭhīyate}* *{4/464: e2: 5,110; e6: 2,68}* aniyamo 'nyatra//5.1.3// asmin viṣaye kramasya niyamo nāsti, yathā darśapūrṇamāsayor yājamānānāṃ prayājānumantraṇādīnāṃ nānāśākhāntarasamāmnātānāṃ vasantam ṛtūnāṃ prīṇāmītyevamādīnām{*4/465*}, eko mametyevamādīnāṃ{*4/466*} ca. notes: *{4/465: tait.s. 1.6.2.3}* *{4/466: śpbr 1.5.4.11}* krameṇa vā niyamyeta kratvekatve tadguṇatvāt//5.1.4// darśapūrṇamāsayor āmnātam, samidho yajati, tanūnapātaṃ yajati, iḍo yajati, barhir yajati, svāhākāraṃ yajatīti{*4/467*}. tatra saṃśayaḥ, kim aniyatenaiva krameṇaiṣām anuṣṭhānam, uta yaḥ pāṭhakramaḥ sa eva niyamyeteti. kiṃ prāptam? niyamakāriṇaḥ śāstrasyābhāvād aniyama iti. evaṃ prāpte brūmaḥ, krameṇaiva niyamyetaikasmin kratāv iti. kutaḥ? tadguṇatvāt. tadguṇatvaṃ hi gamyate padārthānām, yathā - snāyāt, anulimpet, bhuñjīteti ca krameṇānuṣṭhānam avagamyate, vākyāt padārthānām. yathā cādṛṣṭārtheṣūpadiśyamāneṣu, kaścid brūyāt, devāya dhūpo deyaḥ, puṣpāṇy avakaritavyāni candanenānuleptavya upahāro 'smā upahartavyaḥ, evaṃ kṛte devas tuṣyatīti. tam anyaḥ pratibrūte, naitad evam, na prathamaṃ dhūpo dātavyaḥ, prathamaṃ puṣpāṇy avakaritavyānīti. evaṃ manyate, dhūpadānasya prāthamyam anenoktam iti. tasmād vācanika eṣām eṣa krama iti. [541]{*4/468*} notes: *{4/467: tait.s. 2.6.1.1}* *{4/468: e2: 5,111; e6: 2,68}* aśābda iti cet, syād vākyaśabdatvāt//5.1.5// iti cet paśyasi, athaivaṃ gamyamāne 'śabda eva kramaḥ. katham? padārthapūrvako vākyārthaḥ, padebhyaś ca padārthā evāvagamyante, na kramaḥ. syād etad evam, yadi padārthānāṃ{*4/469*} samūhasya śravaṇaṃ pratyāyakam arthasya syāt, na tu samudāyaḥ pratyāyakaḥ, ity uktaṃ tadbhūtānāṃ kriyārthena samāmnāya ity{*4/470*} atra. tasmāt kramasya vācakaśabdābhāvād vyāmoha eṣa kramo 'vagamyate. evaṃ cāpūrvāsattir anugrahīṣyate, itarathā sāpi viprakṛṣyeta ghaṭīyantra iva. darśayiṣyati ca, hṛdayasyāgre 'vadyati, atha jihvāyāḥ, atha vakṣasa iti. yadi niyāmakaḥ pāṭhakramaḥ, tato na vidhātavyam etat, niyāmake hi pāṭhakrame pāṭhakramād eva prāpnuyāt. notes: *{4/469: e1 (fn.), e2: padānāṃ}* *{4/470: vgl. ms 1.1.25}* arthakṛte vānumānaṃ syāt, kratvekatve parārthatvāt svena tv arthena saṃbandhaḥ, tasmāt svaśabdam ucyeta//5.1.6// ekasmin kratāv ekatvāt kratuḥ, anekasmin padārthe 'rthakṛtatvāt kramasya, tatraiṣa eva kramo niyamyetānumānena. kutaḥ? parārthatvād vedasya, parārtho hi vedo yad yad anena śakyate kartum, tasmai tasmai prayojanāyaiṣa samāmnāyate. śakyate cānena padārtho vidhātum, śakyate ca kriyākāle pratipattum. tasmād vedaḥ padārthāṃś ca vidhātum upādeyaḥ, kriyākāle ca pratipattum. na gamyate{*4/471*} viśeṣaḥ, vidhātum ayaṃ samāmnāyate, na pratipattum iti. agamyamāne viśeṣa ubhayārtham upādīyata [542]{*4/472*} iti gamyate. pratipattuṃ cānena krameṇa śakyate, nānyena. ata eva ca kṛtvā pāṭhakramāpacāre, vinaṣṭa ity ucyate, itarathā hi yad yasya prayojanam, tasmin nirvartamāna eva kiṃ naṣṭaṃ syāt. adṛṣṭaṃ kalpyeta, tac cānyāyyaṃ dṛṣṭe sati. tasmāt svaśabdaḥ kramaḥ, ya eva padārthānāṃ vācakaḥ śabdaḥ, sa eva kramasyāpi. notes: *{4/471: e2: gamyate}* *{4/472: e2: 5,112; e6: 2,69}* tathā cānyārthadarśanam//5.1.7// evaṃ cānyārthaṃ darśayati, vyatyastam ṛtavyā upadadhāti{*4/473*}. vyatyastaṃ ṣoḍaśinaṃ śaṃsati{*4/474*}. āśvino daśamo gṛhyate, taṃ tṛtīyaṃ juhotīti. yady aniyamenopadhānaṃ śaṃsanaṃ ca, vyatyastavacanam anarthakaṃ syāt. na hi kathaṃcid avyatyāsa iti, tathāśvinasya tṛtīyasya homānuvādo nāvakalpyeta, yadi pāṭhakrameṇa niyama{*4/475*} iti. tathā, abhicaratā pratilomaṃ hotavyam, prāṇān evāsya pratīcaḥ pratiyautīti{*4/476*} kvacit pratilomaṃ vidadhad anulomaṃ darśayati, tad upapadyate, yadi pāṭhakrameṇa prayogaḥ. itarathā, sarvam anulomaṃ syāt, pratilomadarśanaṃ nopapadyeta. tathā caturthottamayoḥ pratisamānayatīty ukte sati, atihāyeḍo barhiḥ pratisamānayatīty ucyate, tena barhiṣaś caturthatāṃ darśayati, sā pāṭhakrame niyāmake 'vakalpate. notes: *{4/473: tait.s. 5.3.1.1}* *{4/474: tait.s. 7.1.5.4}* *{4/475: e2: pāṭhakrameṇāniyama}* *{4/476: tait.s. 3.4.8.5}* pravṛttyā tulyakālānāṃ guṇānāṃ tadupakramāt//5.1.8// vājapeye saptadaśa prājāpatyān paśūn ālabhata iti śrūyate. teṣu paśuṣu codakaprāptāḥ prokṣaṇādayo dharmāḥ. tatra [543]{*4/477*} prathamaḥ padārtho yataḥ kutaścid ārabdhavyaḥ, dvitīyādiṣu bhavati saṃśayaḥ. kiṃ tata eva dvitīyo 'pi padārtha ārabdhavyaḥ, uta dvitīyādiṣv aniyama iti. kiṃ tāvat prāptam? niyamakāriṇaḥ śāstrasyābhāvād aniyama iti. evaṃ prāpte brūmaḥ, yataḥ pūrva ārabdhaḥ, tata eva dvitīyādayo 'pi padārthā ārabdhavyā{*4/478*} iti. kuta etat? tadupakramāt, sarve hi padārthāḥ pradhānakālān na viprakraṣṭavyāḥ, pradhānaṃ hi cikīrṣitam, kṛtaṃ vā teṣāṃ{*4/479*} nimittam. sahavacanaṃ hi bhavati, padārthaiḥ saha pradhānaṃ kartavyam iti, bahupadārthasamāmnānāt tv avaśyaṃ bhāvī viprakarṣaḥ, tathāpi tu yāvadbhir nāvyavahitaḥ śakyaḥ padārthaḥ kartum, tāvadbhir vyavadhānam avaśyaṃ kartavyam, tato 'bhyadhikena{*4/480*} na vyavadhātavyam iti. yadi dvitīyaṃ padārtham anyata ārabheta, tato 'dhikair api vyavadadhyāt, tathā prayogavacanaṃ bādheta. nanu tathā sati kaścid alpair vyavahito bhaviṣyati. ucyate, anumatānāṃ vyavadhāyakānāṃ tyāgena kaścid abhyadhiko guṇo bhavatīti, tasmād yataḥ pūrvapadārtha ārabdhaḥ, tata evottara ārambhaṇīya iti. notes: *{4/477: e2: 5,113; e6: 2,70}* *{4/478: e1 (fn.): dvitīyo 'pi padārtha ārabdhavyaḥ}* *{4/479: e2: teṣāṃ teṣāṃ}* *{4/480: e1 (fn.): 'bhyadhikaiḥ}* sarvam iti cet//5.1.9// iti cet paśyasi, pradhānāviprakarṣeṇa prayogavacanānugraha iti, sarvaṃ tarhi guṇakāṇḍam ekasminn apavarjayitavyam, yathā sauryādiṣu. nākṛtatvāt//5.1.10// naitad evam, sahaprayoga eva hi nānuṣṭhitaḥ syāt. [544]{*4/481*} notes: *{4/481: e2: 5,115; e6: 2,70}* kratvantaravad iti cet//5.1.11// atha yad uktam, yathā kratvantareṣu sauryādiṣv iti, tat parihartavyam. nāsamavāyāt//5.1.12// na teṣām arthāt kramaḥ prāpnoti, yo niyamyeta. aṅgāśrayo hi niyamo bhavitum arhati, anaṅgasamāśrayasya{*4/482*} svayamaṅgatā kalpyeta. notes: *{4/482: e2: anaṅgasamāśritasya}* sthānāc cotpattisaṃyogāt//5.1.13// ekaviṃśenātirātreṇa prajākāmaṃ yājayet, trinavenaujaskāmam{*4/483*}, trayastriṃśena pratiṣṭhākāmam{*4/484*} ityevamādi śrūyate. tatrāgamena saṃkhyāpūraṇam iti vakṣyate{*4/485*}. tatrāgame kriyamāṇe, kim aniyamajakramāḥ{*4/486*} sarvā ṛca āgamayitavyāḥ, uta kāṇḍakramebhya iti{*4/487*}. kiṃ prāptam? aniyameneti. kutaḥ? atirātre triṇavādiśabdārthenaitāḥ prāpnuvanti, tatraitāsāṃ prāpnuvatīnāṃ pāṭhakramo nāstīti. evaṃ prāpta ucyate, yad āsāṃ samāmnāye sthānam, tenaitā atra niyamyante. yāḥ pūrvaṃ samāmnātāḥ, tāḥ pūrvam eva prayoktavyāḥ. ānupūrvyasya hi dṛṣṭam etat prayojanam, yad uttarasphuraṇaṃ{*4/488*} tad api cikīrṣitam eveti. trinavādiśabdair{*4/489*} atirātre yaugapadyenāsāṃ prāpteḥ pāṭhakramasyāviṣaya [545]{*4/490*} ity adhikaraṇāntaram iti bhavati matiḥ. samāmnāyapāṭhakramād evātra niyama iti punaruktatā gamyata ity anyathā varṇyate - notes: *{4/483: e2,6: triṇavenaujaskāmam}* *{4/484: tait.s. 2.2.4.7}* *{4/485: vgl. ms 10.5.26}* *{4/486: e1 (fn.), e2: aniyatakramāḥ}* *{4/487: e2: kāṇḍakrameṇeti}* *{4/488: e1 (fn.): yad uttarasya smaraṇaṃ}* *{4/489: e2: triṇavādiśabdair}* *{4/490: e2: 5,117; e6: 2,71}* sthānāc cotpattisaṃyogāt//5.1.13// sādyaskre{*4/491*} śrūyate, saha paśūn ālabhata iti. tatraiṣo 'rthaḥ samadhigataḥ, savanīyakāle trayāṇām ālambha iti. athātra pāṭhakramāt, kim agnīṣomīyaḥ pūrvam ālabdhavyaḥ, uta sthānakramāt pūrvaṃ savanīya iti. kiṃ prāptam? pūrvam agnīṣomīya iti. kutaḥ? pāṭhakramāt. evaṃ prāpte brūmaḥ, savanīyaḥ pūrvam, sthānāt. yadi pūrvam agnīṣomīyaḥ syāt, savanīyasthānaṃ vyāhanyeta. āśvinaṃ gṛhītvā trivṛtā yūpaṃ parivīyeti. nanv itaratrāpi pāṭhakramo bādhyeta. bādhyatām, tasya hi pratiṣedhārthaḥ sahaśabdaḥ samāmnātaḥ{*4/492*}, apratiṣiddhaṃ cāśvinagrahasthānam. tan na bādhitavyam. notes: *{4/491: e1 (fn.,k): sādyaskraḥ somayāgaviśeṣaḥ}* *{4/492: e2: sahaśabdasamāmnātaḥ}* mukhyakrameṇa vāṅgānāṃ tadarthatvāt//5.1.14// sārasvatau bhavataḥ, etad vai daivyaṃ mithunam iti{*4/493*} śrūyate. tatra saṃdehaḥ, kiṃ strīdevatyasya prathamaṃ dharmāḥ, uta puṃdevatyasyeti. niyamakāriṇaḥ śāstrasyābhāvād aniyamaḥ. iti prāpte brūmaḥ, mukhyakrameṇa vā niyamaḥ syād iti, strīdevatyasya hi pūrvaṃ yājyānuvākyayoḥ samāmnānam, praṇo devī sarasvatīti{*4/494*}. tasmāt strīdevatyasya pūrvaṃ pradānena [546]{*4/495*} bhavitavyam, tasmāt strīdevatyasya pūrvaṃ dharmāḥ kāryāḥ. tathā hi pradhānakālatā bhavaty aṅgānām, itarathā, yaiḥ padārthair vyavadhānaṃ sāmarthyād anujñātam, tebhyo 'dhikair api vyavadhānaṃ syāt. notes: *{4/493: tait.s. 2.4.6.1}* *{4/494: tait.s. 1.8.22.1}* *{4/495: e2: 5,118; e6: 2,72}* prakṛtau tu svaśabdatvād yathākramaṃ pratīyeta//5.1.15// darśapūrṇamāsayoḥ pūrvamauṣadhadharmāḥ samāmnātāḥ, tata ājyasya. tatra saṃdehaḥ, kim agnīṣomīyadharmānām, mukhyakrameṇa pūrvam ājyasya dharmāḥ kartavyāḥ, uta yathāpāṭham iti. mukhyakramānugraheṇājyasya pūrvām. iti prāpte brūmaḥ, prakṛtau yathāpāṭhaṃ pratīyeta, svaśabdo hi teṣāṃ pāṭhakramaḥ, so 'nyathā kriyamāṇe bādhitaḥ syāt. sahatvasya punarupasaṃgrāhakaḥ prayogavacanaḥ, svakrameṇa padārthe saṃnikṛṣyamāṇe na bādhito bhaviṣyati. api ca pāṭhakrame svaśabdaḥ, svādhyāyo 'dhyetavya iti. mukhyakrameṇa{*4/496*} prayogavacanaikavākyatā sūkṣmā. notes: *{4/496: e2: mukhyakrame}* mantratas tu virodhe syāt prayogarūpasāmarthyāt tasmād utpattideśaḥ saḥ//5.1.16// darśapūrṇamāsayoḥ, āgneyasya pūrvaṃ mantrapāṭhaḥ, uttaro brāhmaṇasya. tatra saṃdehaḥ, katamaḥ{*4/497*} pāṭho balīyān iti. ucyate, aniyamaḥ, niyamakāriṇaḥ śāstrasyābhāvād iti. [547]{*4/498*} evaṃ prāpte brūmaḥ, mantrapāṭho balīyān. kutaḥ? prayogarūpasāmarthyāt. prayogāya mantrasya rūpasāmarthyam. tad asya sāmarthyaṃ yena mantraḥ prayujyate, tasya ca prayujyamānasya kramo dṛṣṭāya bhavati{*4/499*}. nanu ca brāhmaṇapāṭhasyāpi tad eva prayojanam. ucyate, utpattideśaḥ saḥ, aparam api tasya prayojanaṃ karmotpattyarthaṃ bhaviṣyati. notes: *{4/497: e1 (fn.): kasya}* *{4/498: e2: 5,119; e6: 2,72}* *{4/499: e2: iṣṭāv abhavati}* tadvacanād vikṛtau yathāpradhānaṃ syāt//5.1.17// asty adhvarakalpā nāmeṣṭiḥ, āgnāvaiṣṇavam ekādaśakapālaṃ nirvapet, sarasvaty ājyabhāgo syād bārhaspatyaś carur iti{*4/500*}. tatra saṃdehaḥ, kim āgneyavikārasya bārhaspatyasya pūrvaṃ dharmāḥ kāryāḥ, codako balavattaraḥ, prayogavacanāt. utopāṃśuyājavikārasya prayogavacano balavattaraḥ, codakād iti. kiṃ prāptam? vikṛtāv asyām, yathāpradhānaṃ syāt, tadvacanāt. teṣāṃ sākṣād vacanakramo vikṛtau. tena saṃnihitānām upasaṃhārakaḥ{*4/501*} prayogavacano hi pratyakṣaḥ, taddharmāṇāṃ cānumānikaḥ, codakena hi sa prāptaḥ. tasmāt pratyakṣaḥ prayogavacano balavattaraḥ, tena codaka ānumāniko bādhyate. notes: *{4/500: tait.s. 2.2.9.1}* *{4/501: e2: aṅgānām upasaṃhārakaḥ}* vipratipattau vā prakṛtyanvayād yathāprakṛti//5.1.18// mukhyāṅgakramavipratipattau vā, yathā prakṛtau, tathaiva vikṛtau bhavitum arhatīti. kutaḥ? prakṛtyanvayāt. yādṛśāḥ prakṛtau dharmāḥ, tādṛśā eva vikṛtau bhavitum arhantīti, mukhyakrameṇa kriyamāṇā na prakṛtivat kṛtāḥ syuḥ. codako hi prayoga[548]{*4/502*}vacanād balavattaraḥ, sa hy utpādayati prāpayati ca. prāpitān abhisamīkṣya prayogavacana upasaṃharati, sa prāpteṣu utpannaḥ prāptinimittaka uttarakālaṃ{*4/503*} pūrvaprāptaṃ na bādhitum arhati codakam, pratyakṣo 'pi san, bahiraṅgatvāt, yathāprāptān evopasaṃhariṣyati. tasmāt pūrvaṃ bārhaspatyasya dharmāḥ, tata ājyasyeti. notes: *{4/502: e2: 5,121; e6: 2,73}* *{4/503: e2: uttarakālaḥ}* vikṛtiḥ prakṛtidharmatvāt tatkālā syād yathāśiṣṭam//5.1.19// cāturmāsyeṣu sākamedhas tṛtīyaṃ parva, tasyāvayavāḥ, agnaye 'nīkavate prātaraṣṭākapālaḥ, marudbhyaḥ sāṃtapanebhyo madhyaṃdine caruḥ, marudbhyo gṛhamedhibhyaḥ sarvāsāṃ dugdhe sāyamodanam iti{*4/504*}. tatra saṃdehaḥ, kim etā dvyahakālā iṣṭayaḥ, uta sadyaskālā iti. kiṃ prāptam? vikṛtis tatkālā bhavitum arhatīti, yathāśiṣṭam, yathā prakṛtir uktā, tathā vikṛtiḥ syāt. prakṛtidharmā hi sā, tasmād yā vikṛtiḥ, sā dvyahakālā bhavitum arhatīti{*4/505*}. notes: *{4/504: tait.s. 1.8.4.1}* *{4/505: e1 (fn.): yā yā vikṛtiḥ, sā sā dvyahakālā bhavitum arhatīti}* api vā kramakālasaṃyuktā sadyaḥ kriyeta tatra vidher anumānāt prakṛtidharmalopaḥ syāt//5.1.20// ahnaḥ kāleṣu ye padārthā ucyante, prātar madhyaṃdine sāyam iti, krameṇa ta ekasminn ahanīti pratīyante, yathā devadattaḥ prātar apūpaṃ bhakṣayati, madhyaṃdine vividham annam aśnāti, aparāhṇe [549]{*4/506*} modakān bhakṣayatīty ekasminn ahanīti gamyate. tasmāt sadyaskālā evaṃjātīyakā vikṛtayaḥ, dvyaihakālyaṃ hi codakaprāptam ānumānikam, pratyakṣarūpayā sadyaskālatayā bādhyeta. notes: *{4/506: e2: 5,122; e6: 2,74}* kālotkarṣa iti cet//5.1.21// iti cet paśyasi, prāptaḥ sāṅgaṃ śrūyate, tathā madhyaṃdine sāyaṃ ceti, utkarṣo bhaviṣyati, yathaiteṣu kāleṣu sāṅgam. na ca dvyahakālatāyā bādhaḥ, ekasyāhnaḥ prātar anīkavantam upakraṃsyate, dvitīyasya prātar yakṣyeta. evaṃ sāṃtapanīyā{*4/507*} pūrvedyur madhyāṃdina upakraṃsyate, aparedyur madhyaṃdine yakṣyate. tathā gṛhamedhīye sāyam upakramaṇaṃ pūrvedyuḥ, sāyaṃ yāgo 'paredyur iti. nanu vākyād ekam ahar gamyata ity uktam. ucyate, padārthasāmarthyajanito hi vākyārtho bhavati. na cātra padārthasāmarthyam asti, yenaikam ahar gamyeta. notes: *{4/507: e1 (fn.): sāṃtapanīyāḥ}* na tatsaṃbandhāt{*4/508*}//5.1.22// naitad evam. kasmāt? tatsaṃbandhāt, ekakālasaṃbaddhāni pradhānāny aṅgaiḥ saha śrūyante. katham? sāṅgaṃ hi pradhānaṃ prātaḥkāle śrūyate, tathā madhyaṃdine sāyaṃ ca. nāṅgāni prātaḥkālādiṣu. tatrānyakāleṣv aṅgeṣv anyakāleṣu ca pradhāneṣu, na sāṅgaṃ teṣu kāleṣu kṛtaṃ syāt. tasmāt sadyaskālā evaitā vikṛtaya iti. api ca, dvy ahaṃ sākamedhair iti śrūyate. tat sadyaskālāsūpapadyate. [550]{*4/509*} notes: *{4/508: e1 (fn.): tatsaṃbhavāt}* *{4/509: e2: 5, 123; e6: 2,74}* aṅgānāṃ mukhyakālatvād yathoktam utkarṣe syāt//5.1.23// jyotiṣṭome śrūyate, āgnimārutād ūrdhvam anuyājaiś carantīty utkarṣaḥ, tathāgnīṣomīye paśau, tiṣṭhantaṃ paśuṃ prayajantīty apakarṣaḥ. tatra saṃdehaḥ, kim utkarṣe 'nuyājamātram utkṛṣyate, apakarṣe ca prayājamātram, utotkarṣe 'nuyājādi, apakarṣe ca prayājāntam iti. kiṃ tāvat prāptam? yāvad uktam, utkarṣāpakarṣayoḥ syāt. kutaḥ? aṅgānāṃ mukhyakālatvāt. evam anyeṣāṃ pradhānakālatā bhaviṣyatīti. tatra sahatvasya prāpakaḥ prayogavacano 'nugrahīṣyate. tadādi vābhisaṃbandhāt tadantam apakarṣe syāt//5.1.24// tadādy utkarṣe, tadantam apakarṣe gamyeta. kutaḥ? abhisaṃbandhāt. yad{*4/510*} anuyājānāṃ parastāt samāmnāyate, tat pradhānād antaraṃ{*4/511*} prayogavacanena prāptaṃ bādhitvā pāṭhasāmarthyād anuyājebhyaḥ parastāt kriyate, tathā yas tataḥ paraḥ, sa tataḥ parastāt. evam eka utkṛṣyamāṇaḥ sarvaṃ guṇakāṇḍam utkarṣati, tathāpakṛṣyamāṇo 'pakarṣatīti. notes: *{4/510: e1 (fn.): yadi}* *{4/511: e2: anantaraṃ}* pravṛttyā kṛtakālānām//5.1.25// jyotiṣṭome śrūyate prātaranuvākakāle, pratiprasthātaḥ savanīyān [551]{*4/512*} nirvapasveti preṣyatīti savanīyānāṃ nirvāpakālaḥ. asti ca bahiṣpavamāne stute, agnīd agnīn vihara, barhi stṛṇīhi, puroḍāśān alaṃkurv iti. tatra saṃdehaḥ, kiṃ prātaranuvākakāle savanīyān nirūpya pracaraṇīhomādayaḥ saumikāḥ padārthāḥ, uta pauroḍāśāḥ{*4/513*} prāg alaṃkaraṇād iti. kiṃ prāptam? aniyamaḥ, niyamakāriṇaḥ śāstrasyābhāvāt. ity evaṃ prāpte brūmaḥ, pravṛttyā kṛtakālānām, jñānakālānāṃ padārthānāṃ pravṛttyā niyamaḥ syāt, prayujyamānam eva hi pūrvapadārtham abhiniyacchati. sa tasya parastāt samāmnātaḥ, parastāt kartavyaḥ. saumikasya tu padārthasya pracaraṇīhomasya vacanāt kramo bādhitaḥ. alaṃkaraṇaṃ ca bahiṣpavamānasya parastāt samāmnātam, tasmāt tasya pūrvaḥ padārtho nirvapaṇādīnām antaḥ. tata uttare saumikāḥ padārthāḥ kartavyā iti. notes: *{4/512: e2: 5,125; e6: 2,75}* *{4/513: e2: pauroḍāśikāḥ}* śabdavipratiṣedhāc ca//5.1.26// śabdaś ca vipratiṣidhyate, alaṃkurv ity uktaḥ prokṣaṇādīn pratipadyeta. asmatpakṣe tu, alaṃkurv ity ukte 'laṃkaraṇam eva pratipatsyate. tatrālaṃkaraṇe prāptakāle prāptakālavacano loḍanto 'nugrahīṣyate. tasmād atra prāvṛttikaḥ krama iti. asaṃyogāt tu vaikṛtaṃ tad eva pratikṛṣyeta//5.1.27// asti darśapūrṇamāsaprakṛtike paśāv agnīṣomīye vaikṛtaṃ yūpakarma, tat pratikṛṣyate, dīkṣāsu yūpaṃ chinattīti. tat pratikṛṣyamāṇam arvācīnāny apy agnīṣomapraṇayanādīni prati[552]{*4/514*}karṣati, uta neti saṃśaye, pratikarṣati, saṃbandhād iti gamyate{*4/515*}. tathā prāpte brūmaḥ, vikṛtāv abhyadhikaṃ yat, tat pratikṛṣyamāṇaṃ tato 'rvācīnāny apy agnīṣomapraṇayanādīni na pratikraṣṭum arhati. katham? asaṃyogāt, pāśukaṃ yūpakarma, tataḥ prācīnaṃ saumikam. na tayoḥ paraspareṇa saṃbandhaḥ. na saumikaḥ padārthaḥ, pāśukasyopakārakaḥ paśor vā. yadi hi tayor upakārakaḥ syāt, tatas tasyopakurvataḥ kramo 'py asya sāhāyyaṃ kurvan guṇabhūtaḥ syāt. na tv etad asti, tasmān naiṣāṃ paraspareṇa krame niyamaḥ. ato yūpamātraṃ pratikṛṣyate. api ca yūpamātraṃ pratikṛsya kṛtārthe śabde saumikānāṃ svakramabādho na bhaviṣyatīti. notes: *{4/514: e2: 5,127; e6: 2,76}* *{4/515: e2 om. gamyate}* prāsaṅgikaṃ ca notkarṣed asaṃyogāt//5.1.28// jyotiṣṭome śrūyate, āgnimārutād ūrdhvam anuyājaiś carantīti. anuyājā utkṛṣyamāṇā dākṣiṇāgnikau homāv utkarṣanti, neti saṃśayaḥ. saṃbandhād utkarṣanti. iti prāpte ucyate, naivāv utkraṣṭum arhanti, ye{*4/516*} tayoḥ sva{*4/517*} 'nuyājāḥ, saṃbaddhās{*4/518*} te, na prayuktāḥ parakīyaiḥ, teṣām artho nirvartita iti. padārthānāṃ ca kramo bhavati, na padārthaprayojanānām, yaugapadyena hi padārthā upakurvantīti vakṣyāmaḥ. padārthānāṃ cotpattiḥ kramavatī, pṛthakśabdatvād utpatteḥ, na padārthaprayojanasya, yugapat prayogavacanenābhihitatvāt. ato 'nuyājotpatter utkarṣikāyā abhāvād dākṣiṇāgnikau homau notkṛṣyeyātām iti. api cānuyājamātram utkṛṣya [553] kṛtārthe śabde dākṣiṇāgnikayor homayoḥ svakramabādho na bhaviṣyatīti. notes: *{4/516: e2: yena}* *{4/517: e2: tv}* *{4/518: e2: saṃbandhās}* tathāpūrvam//5.1.29// darśapūrṇamāsayor vediḥ, havir abhivāsanottarakāle samāmnātā. sāmāvāsyāyāṃ pratikṛṣyate, pūrvedyur amāvāsyāyāṃ vediṃ karotīti. sā tv apakṛṣyamāṇā tato 'rvācīnān padārthān apakarṣati, neti saṃśayaḥ. ucyate, saṃbandhāt pratikarṣati. ity evaṃ prāpte brūmaḥ, tathāpūrvam, aprakṛtir pūrvikāyām amāvāsyāyāṃ vedikaraṇaṃ pūrvedyur āmnātam, ubhayor api śvobhūte havir abhivāsanam. abhivāsanaṃ kṛtvāmāvāsyāyāṃ vediḥ kartavyeti na śrutyādīnām anyatamat{*4/519*} kāraṇam asti. tasmān nābhivāsanāntāḥ pratikraṣṭavyā iti. abhivāsane cāpakṛṣyamāṇe havīṃṣi bhasmībhaveyuḥ. notes: *{4/519: e2: anyatamaṃ}* sāṃtapanīyā tūtkarṣed agnihotraṃ savanavad vaiguṇyāt//5.1.30// cāturmādyeṣu sākamedhāvayavaḥ sāṃtapanīyā nāmeṣṭiḥ, marudbhyaḥ sāṃtapanebhyo mādhyaṃdine caruṃ nirvapatīti{*4/520*}, sā daivān mānuṣād vā pratibandhād{*4/521*} utkṛṣyamāṇā agnihotram utkarṣet, na veti saṃśaye. ucyate, sāṃtapanīyā tūtkarṣed agni[554]{*4/522*}hotram savanavad vaiguṇyāt. yadi notkarṣet, agnihotrasavana 'gnihotrakāla{*4/523*} uddhṛte 'gnāv agnihotraṃ viguṇaṃ syāt. tasmād utkraṣṭavyam, savanavat, yathā prātaḥsavanaṃ daivān mānuṣād vā pratibandhād{*4/524*} utkṛṣyamāṇaṃ mādhyaṃdinaṃ savanam utkarṣatīti, evam atrāpi draṣṭavyam. notes: *{4/520: tait.s. 1.8.4.1}* *{4/521: e1 (fn.): pratibalād}* *{4/522: e2. 5,130; e6: 2,77}* *{4/523: e2: agnihotram anagnihotrakāla}* *{4/524: e1 (fn.): pratibanlād}* avyavāyāc ca//5.1.31// evaṃ sāṃtapanīyam agnihotreṇa na vyavahitaṃ bhaviṣyatīti, tatra kramo 'nugrahīṣyate. kramabhede ca doṣaḥ śrūyate, apa vā etad yajñāc chidyate{*4/525*}, yad anyasya tantre vitate 'nyasya tantraṃ pratīyata iti. notes: *{4/525: e1 (fn.), e2: yajñasya chidyate}* asaṃbandhāt tu notkarṣet//5.1.32// nāgnihotrasya sāṃtapanīyāṅgam, na sāṃtapanīyāyā vāgnihotram. tena nāsāv agnihotrasya purastāt kartavyā, ato nāgnihotram utkraṣṭavyam. prāpaṇāc ca nimittasya//5.1.33// prāptaṃ cāgnihotrasya nimittam, sāyaṃ juhoti, prātar juhoti, udite juhoti, anudite juhoti, prathamāstamite juhoti, saṃdhau juhoti, nakṣatrāṇi dṛṣṭvā juhotīti{*4/526*}, tan nātikramitavyam, tasmād api notkarṣaḥ. yad uktam, vaiguṇyam iti{*4/527*}, utkarṣe 'pi vaiguṇyaṃ kālānyatvāt. aṅgāprāpter jaghanyaḥ kālavidhir bādhyatām iti cet. na, kālasya nimittatvāt, [555]{*4/528*} tad apāye 'śrutam eva sarvaṃ kriyeta, nimittaṃ ca{*4/529*}, anupādeyatvena śravaṇāt. saptamī hy ādhārādiṣv asaṃbhavān nimittasaptamī draṣṭavyā. atha yad uktam - savanavad utkraṣṭavyam iti{*4/530*}. tad ucyate - notes: *{4/526: tait.br. 2.1.2.7}* *{4/527: vgl. ms 5.1.30}* *{4/528: e2: 5,131; e6: 2,77}* *{4/529: e2: tannimittatvaṃ ca}* *{4/530: vgl. ms 5.1.30}* saṃbandhāt savanotkarṣaḥ//5.1.34// saṃbaddhaṃ hi savanaṃ savanena, ekakratusaṃbandhāt, tad utkṛṣyate. ṣoḍaśī cokthyasaṃyogāt//5.1.35// jyotiṣṭome śrūyate, ṣoḍaśinaṃ prakṛtya, taṃ parāñcam ukthyebhyo vigṛhṇātīti{*4/531*}{*4/532*}. yadā daivān manuṣād vā pratibandhād{*4/533*} ukthyāny utkṛṣyante, kiṃ tadā ṣoḍaśy utkṛṣṭavyaḥ{*4/534*}, neti bhavati saṃśayaḥ. kiṃ prāptam? notkraṣṭavyaḥ. kutaḥ? evaṃ stotraṃ svasmin kāle ṣoḍaśinaḥ kṛtaṃ bhaviṣyatīti, samayādhyuṣite sūrye ṣoḍaśinastotram{*4/535*} upakarotīti. tasmād anutkarṣa iti. evaṃ prāpte brūmaḥ, ṣoḍaśī cotkraṣṭavyaḥ. kasmāt? ukthyasaṃyogāt, ukthyasaṃyogo hi ṣoḍaśino bhavati, taṃ parāñcam ukthyebhyo vigṛhṇātīti{*4/536*}. tasmād utkraṣṭavyaḥ ṣoḍaśī. yad uktam, ṣoḍaśinastotrakālenāvarjanaṃ{*4/537*} bhaviṣyatīti. ucyate, stotrakramam anurudhyamānasya pradhānakramo virudhyeta. tasmān na stotrakramo 'nuroddhavyaḥ, ubhayaṃ na śakyam anugṛhītum{*4/538*}, grahaṃ vā gṛhītvā camasaṃ vonnīya stotram upākarotīti [556]{*4/539*} śrūyate. tasmād utkraṣṭavyaḥ ṣoḍaśīti. notes: *{4/531: e2: gṛhṇātīti}* *{4/532: tait.s. 6.6.11.6}* *{4/533: e1 (fn.): pratibalād}* *{4/534: e2,6: utkraṣṭavyaḥ}* *{4/535: e2: ṣoḍaśinaḥ stotram}* *{4/536: e2: gṛhṇātīti}* *{4/537: e2: ṣoḍaśinaḥ stotrakālenāvarjanaṃ}* *{4/538: e2,6: anugrahītum}* *{4/539: e2: 5,133; e6: 2,78}* saṃnipāte pradhānānām ekaikasya guṇānāṃ sarvakarma syāt//5.2.1// vājapeye, saptadaśa prājāpatyān paśūn ālabhata iti{*4/540*} śrūyate, agnīṣomīye ca paśau paśudharmāḥ samāmnātāś codakena prāptāḥ. teṣu saṃśayaḥ, kim ekasyāder ārabhya dharmān sarvān kṛtvā, dvitīyasya punarādita upakramitavyāḥ, atha prathamas tāvat sarveṣāṃ kartavyaḥ, tato dvitīya iti. kiṃ prāptam? ekaikasya sarve 'pavarjayitavyā iti. kutaḥ? pradhānāsatter anugrahāya, itarathā pradhānāsattir viprakṛṣyeta. yathā bahuṣv aśveṣu pratigṛhīteṣu ye puroḍāśāḥ, teṣu naikajātīyānusamayaḥ, evam ihāpīti. notes: *{4/540: tait.br. 1.3.4.3}* sarveṣāṃ vaikajātīyaṃ kṛtānupūrvyatvāt//5.2.2// ekajātīyānusamayaḥ kartavyaḥ. kim evaṃ bhaviṣyati? sahatvam anugrahīṣyate, tatsahatvaṃ śrūyate, vaiśvadevīṃ kṛtvā paśubhiś carantīti, ekasmin kāle paśūnāṃ pracāraḥ. nanv evaṃ sati pūrvasya padārthasyottaraḥ padārthaḥ paśvantaravyāpāreṇa vyavadhīyate. naiṣa doṣaḥ, evam api kṛtam evānupūrvyam. yo 'sau paśvantare vyāpāraḥ sa evāsau, na padārthāntaram, padārthāntareṇa vyavadhānaṃ bhavati. [558]{*4/541*} notes: *{4/541: e2: 5,134; e6: 2,79}* kāraṇād abhyāvṛttiḥ//5.2.3// atha yad uktam, bahuṣu puroḍāśeṣu naikajātīyānusamaya iti, tat parihartavyam. atrocyate, yuktaṃ tatra, yat{*4/542*} kāraṇād abhyāvṛttiḥ, ekajātīyānusamaye hi kriyamāṇe sahasrasyādhiśrayaṇe kṛte prathamaḥ śuṣyet, tasya ca prathamaṃ na śakyeta kartum. athavādhikaraṇāntaram - notes: *{4/542: e2: tat}* kāraṇād abhyāvṛttiḥ//5.2.3// anekasahasrāśvapratigrahe tantrānuṣṭhānam iti pūrvaḥ pakṣaḥ. kāṇḍānusamayo 'bhyupetavya iti siddhāntaḥ. muṣṭikapālāvadānāñjanābhyañjanavapanapāvaneṣu caikena//5.2.4// muṣṭyādiṣu saṃśayaḥ, kiṃ muṣṭinānusamayaḥ, uta caturbhir muṣṭibhir iti. kiṃ prāptam? muṣṭineti. kutaḥ? ekamuṣṭinirvāpo hy ekaḥ padārthaḥ, na caturmuṣṭinirvāpaḥ. katham? ekasmin muṣṭau nirupte yatībhāvaḥ{*4/543*} paryavasyati. na śakyaṃ vaditum, na kiṃcin niruptam iti. na ca, nirupte nirvāpo na kṛtaḥ syāt, na ca muṣṭimātreṇa niruptena na prayojanam. na hy [559]{*4/544*} ekasminn anirupte catvāraḥ saṃbhavanti, muṣṭisamānādhikaraṇo hi catuḥśabdaḥ, tasmān muṣṭinānusamayaḥ kāryaḥ. evam, kapālānn upadadhātīti. tathā, madhyād avadyati pūrvārdhād avadyati, tathā, aṅkte 'bhyaṅkte vapati pāvayatīti. notes: *{4/543: e2: nirvapatibhāvaḥ}* *{4/544: e2: 5,135; e6: 2,79}* sarvāṇi tv ekakāryatvād eṣāṃ tadguṇatvāt//5.2.5// sarvāṇi tu parisamāpyānusameyāt, naikamuṣṭinirvāpaḥ padārthaḥ, catuḥsaṃkhyatvān nirvāpasya. kathaṃ catuḥsaṃkhyatā? catuḥśabdasya nirvapatinā saṃbandhāt, evaṃ saha karmaṇā, anekaguṇavidhānaṃ nyāyyam. itarathā, muṣṭisaṃbandhe sati vākyabhedaḥ prasajyeta. anirvāpāṅgaṃ ca syāt. tathopadhānādiṣv api, aṣṭākapālam ekādaśakapālaṃ nirvapatīti nirdeśāt. dvir avadyati{*4/545*}, trir abhyaṅkte, ekaviṃśatyā pāvayatīti{*4/546*} saṃkhyādīnāṃ kriyāguṇatvaṃ bhavati. tasmāt samudāyenānusamaya iti. notes: *{4/545: śpbr 4.4.3.9}* *{4/546: tait.s. 6.1.1.8}* saṃyukte tu prakramāt tadaṅgaṃ syād itarasya tadarthatvāt//5.2.6// darśapūrṇamāsayoḥ śrūyate, dvir haviṣo 'vadyatīti{*4/547*}. tatra saṃśayaḥ, kim avadānenānusamayaḥ, utāvadānena pradānānteneti. kiṃ prāptam? avadāneneti brūmaḥ. kutaḥ? pṛthakpadārthatvāt, pṛthak padārtho hy avadānam, yatībhāvasya paryavasānāt, avadyativacanāt. evaṃ prāpte brūmaḥ, saṃyukte tu prakramāt tadaṅgaṃ syāt, itarasya tadarthatvāt. nāvadānaṃ pṛthak padārthaḥ, pradānasya sa upakramaḥ, itarathāvadyater adṛṣṭārthatā [560]{*4/548*} syāt. saṃkhyāviśeṣavidhānārthaṃ ca punarvacanam. tasmāt padārthāvayavo 'vadānam, na cāvayavasahatvaṃ prayogavacanenocyate, tasmāt pradānāntenānusamaya iti. notes: *{4/547: śpbr 4.4.3.9}* *{4/548: e2: 5,137; e6: 2,80}* vacanāt tu parivyāṇāntam añjanādi syāt//5.2.7// jyotiṣṭome 'gnīṣomīyapaśau yūpasyāñjanādyāḥ padārthāḥ śrūyante, teṣu yūpaikādaśinyāṃ prāpteṣu saṃśayaḥ, kim añjanādīnām{*4/549*} ekaikenānusamayaḥ, utāñjanādinā parivyāṇānteneti. kiṃ prāptam? parivyāṇāntam añjanādi syāt. kutaḥ? vacanāt, vacanam idaṃ bhavati, añjanādi yajamāno yūpaṃ nāvamṛjed āparivyāṇād iti{*4/550*}. na ca śakyam, bahuṣv añjanādinānusamayaḥ kartum, na cānavasraṣṭum. tasmāt parivyāṇāntenānusamayaḥ. notes: *{4/549: e2: añjānādīnām}* *{4/550: tait.br. 3.8.19.1}* kāraṇād vānavasargaḥ syād yathā pātravṛddhiḥ//5.2.8// sahatvasya prāpakaḥ prayogavacano 'nugrahīṣyata iti padārthenānusamayaḥ. anavasargaś ca prakṛtāv arthāt kṛtaḥ, sāhāyyaṃ yajamānenādhvaryoḥ. evaṃ dṛṣṭārthatānavasargasya, itarathādṛṣṭārthatā syāt. na ca, arthāt kṛtaṃ codakaḥ prāpayati. tasmād yūpāntareṇocchrayitavyena{*4/551*} kāraṇenāvasṛjet, yathā pṛṣadājyenānuyājān yajatīty arthāt tasya dhāraṇārthaṃ pātraṃ bhidyate. [561]{*4/552*} notes: *{4/551: e1 (fn.): yūpāntareṇocchritavyena}* *{4/552: e2: 5,137; e6: 2,81}* na vā śabdakṛtatvān nyāyamātram itarad arthāt pātravivṛddhiḥ{*4/553*}//5.2.9// na vaitatpadārthenānusamaya iti, parivyāṇāntena padārthakāṇḍenānusamayaḥ syāt. śabdakṛtaṃ hi prakṛtāv anavasarjanam, śaknoti hy ṛte 'pi yajamānāt, adhvaryur yūpam ucchrayitum. saukaryam iti cet. vidhiśabdo bādhyeta, dṛṣṭārthataivaṃ hi niyamyeta, bhojane prāṅmukhateva. ato 'saṃbhavāt, padārthakāṇḍenānusamayaḥ. prayogavacanasya ca nyāyamātratvam, codakas tato balīyān. pātravivṛddhis tv arthāt kartavyā. notes: *{4/553: e2: pātraṃ vivṛddhiḥ}* paśugaṇe tasya tasyāpavarjayet paśvekatvāt//5.2.10// vājapeye prājāpatyāḥ paśavaḥ. teṣu saṃdehaḥ, kim ekaikasya paśor daivatāny avadāya tataḥ sauviṣṭakṛtāni, tata aiḍāni. atha daivatair devatānām anusamayaḥ, sauviṣṭakṛtaiḥ sauviṣṭakṛtānām, aiḍair aiḍānām iti. kiṃ tāvat prāptam? ekaikasya kṛtsnāny avadāya tato hotavyam, prakṛtau vacanāt, etat kṛtaṃ prājāpatyeṣv api codakenaiva prāpnoti. daivatair vaikakarmyāt//5.2.11// naitad evam, daivatair devatānām, sauviṣṭakṛtaiḥ sauviṣṭakṛtānām, aiḍair aiḍānām iti. kasmāt? aikakarmyāt. evaṃ sahakṛtaṃ bhavati, yac ca vacanāt prakṛtau kṛtsnāvadānam iti, daivatāny [562]{*4/554*} avadāya na tāvaty eva hotavyam, sauviṣṭakṛtāny avadeyāni. sauviṣṭakṛtāny avadāya na tāvaty eva hotavyam, aiḍāny avadeyānīti prakṛtau śrūyate. tad iha daivatair daivatānām anusamayaṃ kurvan nainaṃ{*4/555*} prākṛtaṃ dharmaṃ bādheta. daivatāny avadāya naiva juhoti, sauviṣṭakṛtāny avadyatīti. atha sauviṣṭakṛtāny avadāya naiva juhoti, aiḍāny avadyatīti. tasmāt padārthamātreṇānusamaya iti. notes: *{4/554: e2: 5,139; e6: 2,81}* *{4/555: e2: naiva}* mantrasya cārthavattvāt//5.2.12// evaṃ manotāmantras{*4/556*} tantraṃ bhaviṣyati, itarathā paryāyeṇaiva syāt. tasmād daivatair daivatānāṃ sauviṣṭakṛtaiḥ sauviṣṭakṛtānām, aiḍair aiḍānām iti. notes: *{4/556: vgl. tait.s. 3.6.10.1}* nānābījeṣv ekam ulūkhalaṃ vibhavāt//5.2.13// asti rājasūye nānābījeṣṭiḥ, agnaye gṛhapataye sutīnām{*4/557*} aṣṭākapālaṃ nirvapet, somāya vanaspataye śyāmākaṃ carum ityevamādi{*4/558*}. asti tu tatra prākṛto 'vahantiḥ. tatra saṃdehaḥ, kiṃ tatraikam ulūkhalaṃ paryāyeṇa, uta yaugapadyena bahūnīti. kutaḥ saṃśayaḥ? yadi kṛṣṇājinādhastaraṇādayaḥ pṛthak padārthāḥ, tato bhedaḥ. atha kṛṣṇājināstaraṇādis taṇḍulanirvṛttyanta ekaḥ padārthaḥ, tatas tantram iti. kiṃ tāvat prāptam? ekam iti. kutaḥ? paryāyeṇa vibhavāt. ekasyopādānena siddher dvitīyasyopādānam anarthakaṃ syāt. tasmāt tantram iti. [563]{*4/559*} notes: *{4/557: e2: 'sitānām}* *{4/558: tait.s. 1.8.10.1}* *{4/559: e2: 5,139; e6: 2,82}* vivṛddhir vā niyamānupūrvyasya tadarthatvāt//5.2.14// vivṛddhir ulūkhalānāṃ syāt, niyataṃ hy ānupūrvyaṃ pāṭhakṛtaṃ sahatve saty upapadyate, padārthānāṃ cānusamayaḥ, pṛthakpadārthāś cādhastaraṇādayo yatībhāvasya paryavasānāt, adhastaraṇādibhiś{*4/560*} ca padair abhidhānāt. tasmād vivṛddhir iti. notes: *{4/560: e2: adhastaraṇādeś}* ekaṃ vā taṇḍulabhāvād dhantes tadarthatvāt//5.2.15// ekaṃ volūkhalaṃ paryāyeṇa syāt, eko hy adhastaraṇādis taṇḍulaparyantaḥ padārthaḥ, staraṇādir hanter upakramaḥ phalīkaraṇāntaś ca tasyaiva śeṣaḥ{*4/561*}, yato hantis taṇḍulaniṣpattyarthaḥ. evaṃ staraṇādīnāṃ hanteś ca nādṛṣṭārthatā bhaviṣyati. tasmāt tantram iti. notes: *{4/561: e1 (fn.): phalīkaraṇādayaś ca tasyaiva viśeṣāḥ}* vikāre tv anuyājānāṃ pātrabhedo 'rthabhedāt syāt//5.2.16// asti jyotiṣṭome paśur agnīṣomīyaḥ, tatra śrūyate, pṛṣadājyenānuyājān yajatīti{*4/562*}. tatra saṃdehaḥ, kiṃ prayājānuyājānām ekaṃ pātram ājyasya pṛṣadājyasya ca dhāraṇārtham, uta bhidyate? kiṃ prāptam? ekam iti. kutaḥ? prakṛtāv ekam, prakṛtivad ihāpy ekena bhavitavyam. evaṃ prāpte brūmaḥ, pātrabhedaḥ syāt. kutaḥ? arthabhedāt, śuddhasya prayājā arthaḥ, pṛṣato 'py anuyājāḥ, pṛṣati gṛhyamāṇe [564]{*4/563*} prayājānāṃ vaiguṇyam, śuddhe 'nuyājānām. na caikasmin pātre viviktaṃ śakyaṃ kartum. maryādāyām api kriyamāṇāyāṃ pradīyamānaṃ saṃsṛjyeta. api cākārabhedād upabhṛta upabhṛttvaṃ vihanyeta. prāṇimātrapuṣkarā{*4/564*} hi sā, ekapuṣkarā ca. athocyeta, pṛṣadājyam apy ājyam eveti na miśratvaṃ doṣāyeti. naitad evam, prakṛtāv utpavanāvekṣaṇayoḥ prayojanam etat, yad ājyasyāpareṇa dravyeṇāsaṃsargaḥ. evaṃ ced anupapannam, yat prayājā pṛṣadājyenejyerann iti. api ca, evaṃ saty avaśyaṃ haviṣaḥ kācin mātrāpanīyate. na ca śakyam, prayājakārye 'vasite 'nuyājārthaṃ grahītum, prakṛtāv ekakālaṃ grahaṇam. ihāpy ekakālam eva kartavyam. tasmāt pātrabheda iti. notes: *{4/562: tait.s. 6.3.11.6}* *{4/563: e2: 5,140; e6: 2,83}* *{4/564: e2: pāṇimātrapuṣkarā}* prakṛte pūrvoktatvād apūrvam ante syān na hy acoditasya śeṣāmnānam//5.2.17// agnau{*4/565*} nakṣatreṣṭyāṃ{*4/566*} śrūyate, agnaye kṛttikābhyaḥ puroḍāśam aṣṭākapālaṃ nirvaped{*4/567*}. so 'tra jūhoti, agnaye svāhā, kṛttikābhyaḥ svāhetyevamādi{*4/568*} homāḥ samāmnātāḥ. santi tu prakṛtau nāriṣṭahomāḥ. tatra saṃdehaḥ, kiṃ nāriṣṭahomāḥ pūrvam, utopahomā iti saṃśaye ucyate, prākṛtaṃ pūrvam, vaikṛtam ante syād iti. kutaḥ? coditasya paripūrṇasya śeṣa āmnāyate, yathā jātasya putrasya krīḍanakam. [565]{*4/569*} notes: *{4/565: e2 om. agnau}* *{4/566: e2: nakṣatreṣṭiḥ}* *{4/567: e2: nirvaped iti}* *{4/568: tait.br. 3.1.4.1}* *{4/569: e2: 5,142; e6: 2,83}* mukhyānantaryam ātreyas tena tulyaśrutitvād aśabdatvāt prākṛtānāṃ vyavāyaḥ syāt//5.2.18// ātreyo manyate sma, mukhyānantaryaṃ vaikṛtasya, paścāt tu prākṛtaṃ prayujyeta. pradhānānantaraṃ vaikṛtasya pāṭhaḥ pratyakṣaḥ, tasmāt pūrvam upahomās tato nāriṣṭhahomā iti. prākṛtānāṃ vyavāyaḥ syāt, yatas te na śrūyante. ante tu bādarāyaṇas teṣāṃ pradhānaśabdatvāt//5.2.19// bādarāyaṇas tv ācāryo manyate sma, ante vaikṛtānāṃ prayoga iti. kutaḥ? pradhānaśabdagṛhītatvāt, prākṛtānām aṅgānām pradhānaśabdagṛhītatvam, tatpradhānaśabdagṛhītāni hi prākṛtāny aṅgāni, tasmāc ca pradhānaśabdāt param etat, so 'tra juhoty agnaye svāhā kṛttikābhyaḥ svāhetyevamādi. tasmāt pratyakṣād eva kramān nāriṣṭahomebhyaḥ parāṃ copahomā iti. tayā cānyārthadarśanam//5.2.20// anyārtho 'pi caitam arthaṃ darśayati, adhvarasya pūrvam athāgner upapraity etat karma, yad agnikarmeti. paścāt samāmnātasya paścāt prayogaṃ darśayati. kṛtadeśāt tu pūrveṣāṃ sa deśaḥ syāt tena pratyakṣasaṃyogān nyāyamātram itarat//5.2.21// rājasūye śrūyate, akṣair dīvyati śaunaḥśeṣam{*4/570*} ākhyāpayati, abhi[566]{*4/571*}ṣicyata iti. tatra saṃdehaḥ, kiṃ devanādīnām{*4/572*} ante prayogaḥ, utābhiṣekāt pūrvam iti. kiṃ prāptam? ante tu bādarāyaṇa ity ante prayogaḥ kartavya iti. evaṃ prāpte brūmaḥ, kṛtadeśād abhiṣekāt pūrvaṃ tu prayogaḥ, kṛtadeśo hy abhiṣekaḥ, māhendrasya stotraṃ pratyabhiṣicyata iti pratyakṣānugrahāyābhiṣekāt pūrvaṃ prayoktavyam. nyāyamātram itarat, ante tu bādarāyaṇa iti. notes: *{4/570: e1: śaunaḥśepam; e6: śaunaḥśepham}* *{4/571: e2: 5,143; e6: 2,84}* *{4/572: e2: videvanādīnām}* prākṛtāc ca purastād yat//5.2.22// asti agniḥ, ya evaṃ vidvān agniṃ cinuta iti{*4/573*}. tatra dīkṣaṇīyāyāḥ pūrvaṃ sāvitrahomāḥ, ukhāsaṃbharaṇam, iṣṭakāḥ paśuś cety etad āmnātam. kiṃ tad eva pūrvaṃ kartavyam, uta dīkṣaṇīyeti. kiṃ prāptam? vaikṛtānām ante prayogaḥ, ante tu bādarāyaṇa iti. evaṃ prāpte brūmaḥ, pūrvaṃ sāvitrahomāḥ, iṣṭakāḥ, paśur ukhāsaṃbharaṇaṃ ca. kutaḥ? pratyakṣapāṭhāt, punas tatra dīkṣaṇīyāmnātā, tasyāś ca purastāt sāvitrahomāḥ, iṣṭakāḥ paśur ukhāsaṃbharaṇaṃ ca. tasmāt teṣāṃ pūrvaṃ prayoga iti. notes: *{4/573: tait.s. 5.5.2.1}* saṃnipātaś ced yathoktam ante syāt//5.2.23// agnau dīkṣaṇīyāyāḥ parato rukmapratimocanādy āmnātam, [567]{*4/574*} tasminn eva krame codakena dīkṣitasaṃskārāḥ prāptāḥ. tatra saṃdehaḥ, kim aniyamaḥ, uta pūrvaṃ rukmapratimocanādi, uta dīkṣitasaṃskārā iti. kiṃ prāptam? aniyamaḥ. athavā, yathā pratyakṣapāṭhakramād dīkṣaṇīyāyāḥ purata ukhāsaṃbharaṇādayaḥ, evaṃ rukmapratimocanādīnīti. evaṃ prāpte brūmaḥ, dīkṣitasaṃskārāḥ pūrvaṃ kartavyā iti. kutaḥ? dīkṣaṇīyāṃ prati yaḥ pāṭhakramaḥ, yathā ca codakaḥ, tathobhaye 'pi parastād dīkṣaṇīyāyāḥ kāryāḥ. yas teṣāṃ parasparāpekṣaḥ kramaḥ, tatra na kaścid ukhāsaṃbharaṇasyeva pratyakṣaḥ pāṭhakramaḥ pūrvatvaṃ sādhayati. asti tu saṃskāraṇāṃ prakṛtau pūrvaṃ pāṭhaḥ, vikṛtau rukmapratimocanasyottaraḥ, tena yathokta eva kramaḥ syāt, ante vaikṛtam iti. atha kim arthaṃ saṃnipāta āśaṅkyate? nanv ayaṃ saṃnipāta eva vyaktaḥ. asaṃdigdhe saṃdigdhavacanam etat. yathā - ījānā bahubhir yajñair brāhmaṇā vedapāragāḥ/ śāstrāṇi cet pramāṇaṃ syuḥ, prāptās te paramāṃ gatim// iti. tasmān na doṣa iti. notes: *{4/574: e2: 5,144; e6: 2,84}* ============================================================================ adhyāya 5: [568]{*5/1*} notes: *{5/1: e2: 5,145; e6: 2,85}* vivṛddhiḥ karmabhedāt pṛṣadājyavat tasya tasyopadiśyeta{*5/2*} // ms_5,3.1 // agnīṣomīye paśau śrūyate{*5/3*}, ekādaśa prayājān yajati{*5/4*}, ekādaśānuyājān yajatīti{*5/5*}. cāturmāsyeṣu, nava{*5/6*} prayājān yajati, navānuyājān yajatīti{*5/7*}. agnau śrūyate, ṣaḍ upasada iti{*5/8*}. tatra saṃdehaḥ, kiṃ prati prayājam ekādaśasaṃkhyā praty anuyājaṃ ca, tathā cāturmāsyeṣu navasaṃkhyā, tathāgnau copasatsu ṣaṭsaṃkhyā, uta sarvasaṃpādyā saṃkhyeti. kiṃ prāptam? pratipradhānaṃ saṃkhyā bhidyata iti. kutaḥ? bhinnāni hi tāni karmāṇi, tāni ca pradhānāni prati, saṃkhyā śrūyate. pradhānasaṃnidhau ca guṇaḥ śiṣyamāṇāḥ pratidhānaṃ bhidyate, yathā{*5/9*} pṛṣadājyenānuyājān yajatīti pratyanuyājaṃ pṛṣattā guṇo bhidyate, evam ihāpīti. notes: *{5/2: e2: tasyopariśyeta}* *{5/3: e2: śruvate}* *{5/4: tait.s. 6.3.7.5}* *{5/5: tait.s. 6.3.11.6}* *{5/6: e2: eva}* *{5/7: tait.s. 1.6.3.3}* *{5/8: tait.s. 6.3.11.6}* *{5/9: e2: tathā}* api vā sarvasaṃkhyatvād vikāraḥ pratīyeta // ms_5,3.2 // sarvasaṃpādyā saṃkhyā kalpyeta. kutaḥ? pṛthaktvaniveśinī hi saṃkhyāsati pṛthaktve 'bhyāsena kalpyeta, yāvaty asaṃbhavo bhedasya, tāvaty evābhyasyeta{*5/10*}, yāvati saṃbhavati, tāvati pṛthaktvaniveśa eva nyāyyaḥ, tasmāt sarvasaṃpādyaiva saṃkhyā. yat tu, pṛṣadājyavad iti, na, pṛṣattā ekasya na saṃbhavati, nāsau pṛthaktvaniveṣinī. na ca, ekasya kriyamāṇā sarveṣāṃ tantreṇopakarotīti{*5/11*}. [569]{*5/12*} tasmād avaśyaṃ bhettavyā, tantreṇa tūpakaroti saṃkhyā. itarāpekṣā hi sā bhavati. evaṃ sati sahatvasya prāpakaḥ prayogavacano 'nugrahīṣyata iti. notes: *{5/10: e2: evābhyasyena}* *{5/11: e2 om. iti}* *{5/12: e2: 5,146; e6: 2,86}* svasthānāt tu vivṛdhyeran{*5/13*} kṛtānupūrvyatvāt // ms_5,3.3 // upasatsu saṃdehaḥ. kim āvṛttir daṇḍakalitavat, uta svasthānād vivardhanta iti. kiṃ tāvat prāptam? āvartanīyānām arthānām eṣa dharmaḥ, yad uta daṇḍakalitavat. yo hy ucyate, trir anuvākaḥ paṭhyatām iti, sa ādita ārabhya parisamāpya punar ādita ārabhyate, tasmād daṇḍakalitavad āvṛttiḥ. evaṃ prāpte brūmaḥ, svasthānād vivardhitum arhati. kutaḥ? kṛtānupūrvyatvāt, kṛtam ānupūrvyam upasatsu, prathamāṃ kṛtvā madhyamā kartavyā, tata uttameti. tatra yadi daṇḍakalitavad āvṛttiḥ syāt, uttamāṃ kṛtvā punarādyāyā abhyāse kriyamāṇe 'sthāne sā vivṛddhiḥ kṛtā bhavati. svasthānavivṛddhau naiṣa doṣaḥ. tasmāt svasthāne vivṛddhir iti. notes: *{5/13: e2: nivṛdhyeran}* samidhyamānavatīṃ samiddhavatīṃ cāntareṇa dhāyyāḥ syur dyāvāpṛthivyor antarāle samarhaṇāt // ms_5,3.4 // darśapūrṇamāsayoḥ sāmidhenyaḥ sāmidhenīr anvāheti{*5/14*}. [570]{*5/15*} tatra kāmyāḥ sāmidhenīkalpāḥ, ekaviṃśatim anubrūyāt pratiṣṭhākāmasyety{*5/16*}evamādayaḥ, tatrāgamena saṃkhyā pūraṇaṃ vakṣyate{*5/17*}. tatra saṃdehaḥ, kim āgantūnām ante niveśaḥ, uta samidhyamānavatīṃ{*5/18*} samiddhavatīṃ{*5/19*} cāntareṇa niveśa iti. kiṃ tāvat prāptam? ante niveśaḥ, ante tu bādarāyaṇaḥ{*5/20*}, ity anena nyāyeneti. evaṃ prāpte brūmaḥ, samidhyamānavatīṃ samiddhavatīṃ cāntareṇa niveśa iti. kutaḥ? dyāvāpṛthivyor antarāle samarhaṇāt saṃstavād ity arthaḥ{*5/21*}. iyaṃ vai samidhyamānavatī{*5/22*}, asau samiddhavatī{*5/23*}, yad antarā, tad dhāyyā, ity antarikṣasaṃstute{*5/24*} 'sminn{*5/25*} antarāle vidhīyante. tasmān nānte syur iti. notes: *{5/14: tait.s. 2.5.8.2}* *{5/15: e2: 5,147; e6: 2,86}* *{5/16: tait.s. 2.5.10.2}* *{5/17: vgl. zu ms 10.5.26}* *{5/18: vgl. ṛv 3.27.4}* *{5/19: vgl. ṛv 5.28.5}* *{5/20: vgl. ms 5.2.19}* *{5/21: e1 gibt saṃstavād ity arthaḥ in klammern}* *{5/22: e2: samidhyamānavatī dyauḥ}* *{5/23: e2: samiddhavatī pṛthivī}* *{5/24: e2: antarikṣasaṃstutyā}* *{5/25: e2: tasmin}* tacchabdo vā // ms_5,3.5 // atha vā yā dhāyyāśabdikāḥ, tās tatra bhavitum arhanti. tena hi śabdena tatra saṃstavaḥ, saṃstavāc ca vidhānam, yathā, pṛthupājavatyau{*5/26*} dhāyye, uṣṇikkakubhau dhyāyye iti. kāḥ punar etā dhāyyā iti{*5/27*} nāma? nāsya śabdasya prasiddhim upalabhāmahe. ucyate, sāmidhenyo dhyāyyāḥ. kutaḥ? evaṃ hi bhagavataḥ pāṇiner vacanam - pāyyasāṃnāyyanikāyyadhāyyā mānahavirnivāsasāmidhenīṣv{*5/28*} iti, asmād vacanāc chrutim anumimīmahe. katamāsu sāmidhenīṣv iti. ucyate, aviśeṣāt sarvāsvati gamyate. iha tu samidhyamānavatīṃ samiddhavatīṃ cāntareṇa dhyāyyāḥ syur iti. sarvāsu sāmidhenīṣu satīsu dhyāyyāvacanād viśiṣṭānāṃ sāmidhenīnāṃ dhāyyāśabda iti gamyate. nanu pāṇinivacanād viśeṣeṇa sarvā dhāyyāḥ. nety āha, viśiṣṭāsv api vacanam upapadyata eva. yadi viśiṣṭāḥ, tataḥ [571]{*5/29*} kā iti. ucyate, yāsu dhāyyāśabdaḥ śrūyate, tās tāvad dhāyyāḥ. tāsu ca dhāyyāsu satīṣu vacanam arthavad bhavati. arthavati ca sati vacane nānyā dhāyyāḥ, pramāṇābhāvād iti. notes: *{5/26: vgl. ṛv 3.27.5-6}* *{5/27: e2 om. iti}* *{5/28: vgl. pāṇ. 3.1.29}* *{5/29: e2: 5,148; e6: 2,87}* uṣṇikkakubhor ante darśanāt // ms_5,3.6 // uṣṇikkakubhoḥ ca ante prayogo dṛśyate, yaj jagatyā paridadhyād antaṃ{*5/30*} yajñaṃ gacchet, atha yat triṣṭubhā paridadhāti nāntaṃ gacchatīti. nanu triṣṭub atrānte dṛśyate, noṣṇikkakubhāv iti. ucyate, triṣṭubham evāyam uṣṇikkakumāv iti brūte. katham? triṣṭubho vīryam ity evaṃ ante{*5/31*} saṃstuteḥ, triṣṭubho vā etad vīryaṃ yad uṣṇikkakubhāv iti kāraṇe kāryavad upacāraḥ kṛtaḥ// notes: *{5/30: e2 om. uṣṇikkakubhoḥ ca ante prayogo dṛśyatem yaj jagatyā paridadhyād antaṃ}* *{5/31: e2 om. ante}* stomavivṛddhau bahiṣpavamāne purastāt paryāsād āgantavaḥ syus tathā hi iṣṭaṃ dvādaśāhe // ms_5,3.7 // santi vivṛddhastomakāḥ kratavaḥ, ekaviṃśenātirātreṇa prajākāmaṃ yājayeyus{*5/32*} triṇavenaujaskāmaṃ trayastriṃśena pratiṣṭhākāmam iti{*5/33*}. tatrāgamena saṃkhyā pūraṇaṃ vakṣyate{*5/34*}. atha bahiṣpavamāne vaikṛteṣv ānīyamāneṣu bhavati saṃśayaḥ. kiṃ vaikṛtānām ante niveśaḥ, uta prāk paryāsād iti. kiṃ prāptam? purastāt paryāsād āgantavaḥ syuḥ. tathā hi dṛṣṭaṃ dvādaśāhe, stotrīyānurūpau tṛcau bhavataḥ, vṛṣaṇvantastṛcā bhavanti. tṛca uttamaḥ paryāsa iti, ihāpi prāk paryāsād āgantubhir bhavitavyam. [572]{*5/35*} notes: *{5/32: e2: yajayet}* *{5/33: tait.br. 2.2.4.7}* *{5/34: vgl. ms 10.5.26}* *{5/35: e2: 5,149; e6: 2,88}* paryāsa iti cāntākhyā // ms_5,3.8 // prayāsaśabdaś cāntavacano loke dṛśyate, yathā, kṣetraparyāsaḥ, nadīparyāsa iti. evaṃ paryāso 'nte kṛto bhaviṣyati. ante vā tad uktam // ms_5,3.9 // ante vaivaṃjātīyakaṃ vaikṛtaṃ syāt. uktam, ante tu bādarāyaṇa iti{*5/36*}. notes: *{5/36: vgl. ms 5.2.19}* vacanāt tu dvādaśāhe // ms_5,3.10 // atha yad uktam{*5/37*}, tathā hi dṛṣṭaṃ{*5/38*} dvādaśāha iti, tat parihartavyam. atrocyate, vacanād dvādaśāhe bhavati, stotrīyānurūpau tṛcau bhavataḥ vṛṣaṇvantas tṛcā bhavanti, tṛca uttamaḥ paryāsa iti. na hi vacanasyātibhāro 'sti. notes: *{5/37: vgl. zu ms 5.3.7}* *{5/38: e2: hīṣṭaṃ}* atadvikāraś ca // ms_5,3.11 // na cāyaṃ tadvikāraḥ, yat tato dharmān gṛhaṇīyād iti. tadvikāre 'py apūrvatvāt // ms_5,3.12 // yo 'pi tadvikāraḥ, tatrāpy anta eva niveśaḥ. kutaḥ? apūrvāt, vṛṣaṇvatāṃ tṛcānām, vṛṣaṇvanta{*5/39*} eva prākparyāsāt, yāvad vacanaṃ vācanikam, na sadṛśam upasaṃkrāmati. notes: *{5/39: e2: vṛṣaṇvantāv}* ante tūttarayor dadhyāt // ms_5,3.13 // ihāpi vivṛddhastomakāḥ kratava udāharaṇam. tatrottarayoḥ [573]{*5/40*} pavamānayoḥ sāmnām āgama iti vakṣyate{*5/41*}. tatrāgamyamāneṣu sāmasu saṃdehaḥ, kiṃ teṣām ante niveśaḥ, uta gāyatrībṛhatyanuṣṭupsv iti. kiṃ prāptam? anta uttarayor dadhyāt. ukto 'tra nyāyaḥ, ante bādarāyaṇa iti{*5/42*}. tasmād ante niveśa iti. notes: *{5/40: e2: 5,150; e6: 2,88}* *{5/41: vgl. adhyāya 10}* *{5/42: vgl. zu ms 5.2.19}* api vā gāyatrībṛhatyanuṣupsu vacanāt // ms_5,3.14 // gāyatrībṛhatyanuṣṭūpsu niveśaḥ. kasmāt? vacanāt, trīṇi ha vai yajñasyodarāṇi gāyatrībṛhatyanuṣṭub iti. atra hy evāvapanti, ata evodvapantīti vacanenāsty upālambhaḥ. tasmān naiṣām ante niveśa iti. graheṣṭakam aupānuvākyaṃ savanacitiśeṣaḥ syāt // ms_5,3.15 // aupānuvākye kāṇḍe grahā iṣṭakāś ca samāmnātāḥ, eṣa vai haviṣā havir yajate, yo dābhyaṃ{*5/43*} gṛhītvā somāya yajata iti{*5/44*}. tathā, parā vā etasyāyuḥ prāṇa eti yo 'śuṃ gṛhṇātīti. tatheṣṭakāś citriṇīr upadadhāti, vajriṇīr upadadhāti{*5/45*}, bhūteṣṭakā upadadhātīti{*5/46*}. tatra saṃdehaḥ, kiṃ graheṣṭakamaupānuvākyaṃ savanaśeṣaś citiśeṣaś ca. atha kiṃ kratuśeṣo 'gniśeṣaś ceti. [574]{*5/47*} kiṃ prāptam? savanacitiśeṣaḥ. kutaḥ? grahaiḥ savanāny ārabhyante, iṣṭakābhiś citayaḥ, yac ca yenārabhyate tat tad aṅgam. notes: *{5/43: e2: 'dābhyam}* *{5/44: tait.s. 3.3.4.3}* *{5/45: tait.s. 5.7.3.1}* *{5/46: tait.s. 5.6.3.1}* *{5/47: e2: 5,151; e6: 2,89}* kratvagniśeṣo vā coditatvād acodanānupūrvasya // ms_5,3.16 // kratvagniśeṣaḥ syāt. kutaḥ? coditatvāt, agniś cetavyaḥ śrūyate, ya evaṃ{*5/48*} vidvān agniṃ cinuta iti{*5/49*}. na citiś cetavyā, iṣṭakācayanenāgniś cetavyaḥ śrūyate, agnim iti dvitīyānirdeśāt. tathā, yo dābhyaṃ{*5/50*} gṛhītvā somāya yajata ity adābhyasya yajatinā saṃbandhaḥ, tathāṃśoḥ. tasmāt sakṛd yāgasaṃbandhaṃ kṛtvā kṛtārthaḥ śabdo bhavati, śrutaṃ saṃbandham abhinirvartya. tathā sakṛd agnisaṃbandhaṃ kṛtvā kṛtī manyeta, acodanā citisavanayoḥ, na hi te kartavyatayā codyete, parārthaṃ hi tayoḥ śravaṇam. kiṃ prayojanam? savanacitiśeṣatve, pratisavanaṃ grahaṇam, praticiti ceṣṭakopadhānam. kratvagniśeṣatve sakṛd grahaṇopadhāne. notes: *{5/48: e2: ya ca evaṃ}* *{5/49: tait.s. 5.5.2.1}* *{5/50: e2: 'dābhyaṃ}* ante syur avyavāyāt // ms_5,3.17 // aupānuvākye śrūyate, citriṇīr upadadhāti, vajriṇīr upadadhātīti{*5/51*}. tatra saṃdehaḥ, kim etāḥ pañcabhyāṃ citāv upadheyāḥ, uta madhyamāyām iti. kiṃ prāptam? pañcabhyām eveṣṭakāḥ kṛtakramāḥ, anyā naitābhir vyaveṣyante. notes: *{5/51: tait.s. 5.7.3.1}* liṅgadarśanāc ca // ms_5,3.18 // āvapanaṃ vottamā citiḥ. anyā iṣṭakā upadadhātīti. [575]{*5/52*} notes: *{5/52: e2: 5,152; e6: 2,90}* madhyamāyāṃ tu vacanād brāhmaṇavatyaḥ // ms_5,3.19 // naivaitāntyāyāṃ citau. kasyāṃ tarhi? madhyamāyām. kutaḥ? brāhmaṇavatya etā iṣṭakāḥ, tāsāṃ madhyamā citir āmnāyate. yāṃ vai kāṃcid brāhmaṇavatīm iṣṭakām abhijānīyāt, tāṃ madhyamāyāṃ citāv upadadhyād iti. nanu sarvā eveṣṭakā brāhmaṇavatyaḥ. nety āha, aparā liṅgakramāt samākhyānāc ca. tasmād etā nānte syur iti. prāg lokaṃpṛṇāyās tasyāḥ saṃpūraṇārthatvāt // ms_5,3.20 // aupānuvākye kāṇḍa iṣṭakāḥ samāmnātāḥ, vajriṇīr upadadhāti, citriṇīr upadadhāti{*5/53*}, bhūteṣṭakā upadadhātīti{*5/54*}. tatredaṃ samadhigatam, madhyamāyāṃ citāv upadheyā iti. tatra saṃdehaḥ, kiṃ prāg lokāṃpṛṇāyāḥ, uta paścād iti{*5/55*}. kiṃ prāptam? ante tu bādarāyaṇa iti{*5/56*}. evaṃ prāpte, ucyate, prāg lokaṃpṛṇāyāḥ tasyāḥ saṃpūraṇārthatvāt, saṃpūraṇārthatā tasyāḥ śrūyate, yad evāsyonam, yac chidram, tad anayā{*5/57*} pūrayati, lokaṃ pṛṇa, chidraṃ pṛṇa iti{*5/58*}. apūrvatvāc vārthasya{*5/59*}, vidhir evāyaṃ saṃstaveneti{*5/60*} gamyate. tasmāt prāg lokaṃpṛṇāyāḥ syāt. [576]{*5/61*} notes: *{5/53: tait.s. 5.7.3.1}* *{5/54: tait.s. 5.6.3.1}* *{5/55: vgl. tait.s. 4.2.4.4}* *{5/56: vgl. zu ms 5.2.19}* *{5/57: e2: tad etayā}* *{5/58: tait.s. 4.2.4.4}* *{5/59: e2: cārthasya}* *{5/60: e2: saṃstavo neti}* *{5/61: e2: 5,152; e6: 2,90}* saṃskṛte karma saṃskārāṇāṃ tadarthatvāt // ms_5,3.21 // ādhāne santi pavamāneṣṭayaḥ. santi ca niyatāni karmāṇi, agnihotrādīni. aniyatāni caindrāgnādīni. tatra saṃdehaḥ, kiṃ pavamāneṣṭīḥ kṛtvā karmāṇi pratipattavyāni, utāhitamātreṣv agniṣv iti. kiṃ prāptam? āhitapātreṣv iti. kutaḥ? āhitamātreṣv asāv agniṣu karmāṇi kartuṃ samartho bhavati, yathā, āhitāgnir na klinnaṃ dārvā dadhyād iti. darśayati{*5/62*} ca, agniṃ vai sṛṣṭam agnihotreṇānudravantīty āhitamātreṣv agnihotraṃ darśayati. tasmān na pavamāneṣṭayaḥ pratīkṣitavyā iti. evaṃ prāpte brūmaḥ, pavamāneṣṭibhiḥ saṃskṛteṣv agniṣu karmāṇi varteran. kutaḥ? saṃskārāṇāṃ tadarthatvāt, saṃskāraśabdā eta āhavanīyādayaḥ, saṃskārasya kasyacid abhāvena, āhavanīyādiṣu pratipattiḥ syāt. tasmāt saṃskṛteṣv agniṣu karmāṇīti. notes: *{5/62: e2: klinnaṃ dārvabhyādadhyād ityevamādīny āhitāgnivratābhyāhitamātreṣv eva bhavantīti darśayati}* anantaraṃ vrataṃ tadbhūtatvāt // ms_5,3.22 // yat tu, āhitāgnir na klinnaṃ dārvā dadhyād{*5/63*}ityevamādi. yuktam{*5/64*}, yad āhitamātreṣu kriyate, āhitāgnes tadvratam ucyate. sa ca, āhitamātreṣv āhitāgniḥ saṃvṛttaḥ. tasmād anantaraṃ vrataṃ syāt, tadbhūtatvāt. notes: *{5/63: e2: dārvabhyādadhyād}* *{5/64: e2: yuktaṃ tatra}* pūrvaṃ ca liṅgadarśanāt // ms_5,3.23 // atha yad uktam, āhitamātreṣv agnihotraṃ{*5/65*} darśayati, pūrvam iṣṭibhya iti, tasya kaḥ parihāra ity ābhāṣāntaṃ sūtram. [577]{*5/66*} notes: *{5/65: e2: agnihotre}* *{5/66: e2: 5,154; e6: 2,91}* arthavādo vārthasya vidyamānatvāt // ms_5,3.24 // arthavāda eṣaḥ. kutaḥ? arthasya vidyamānatvāt. vidyamāno hi tatrānya evāgnihotrahomaḥ. kathaṃ hotavyam agnihotraṃ na hotavyam iti mīmāṃsante brahmavādinaḥ. yad yajuṣā juhuyād ayathāpūrvam āhutī juhuyāt, yadi na juhuyād agniḥ parāpatet. tūṣṇīm eva hotavyam iti. tasya tūṣṇīṃ homasya praśaṃsārtho 'yam arthavādaḥ. nyāyavipratiṣedhāc ca // ms_5,3.25 // nyāyavipratiṣedhaś ca bhavet. yady anantaram agnihotrādayaḥ syuḥ, yaḥ pūrvokto nyāyaḥ{*5/67*}, sa vipratiṣidhyeta, na vā tāsāṃ tadarthatvād iti. tasmāt saṃskṛte karmāṇi bhaveyur iti. notes: *{5/67: vgl. zu ms 3.6.12}* saṃcite tv agnicid yuktaṃ prāpaṇān nimittasya // ms_5,3.26 // agnicid varṣati na dhāvet, na striyam upeyāt, tasmād agnicitā pakṣiṇo nāśitavyā ityevamādayaḥ padārthāḥ śrūyante. teṣu saṃdehaḥ, kiṃ saṃcitamātre pratipattavyā uta kratvanta iti. kiṃ prāptam? saṃcitamātra eveti. agniṃ yaś citavān so 'gnicid iti tasya śrūyamāṇāś citavato 'nantaram eva prāpnuvanti, prāpte nimitte naimittikaṃ kartavyam. tasmād anantaram eva. [578]{*5/68*} notes: *{5/68: e2: 5,155; e6: 2,92}* kratvante vā prayogavacanābhāvāt // ms_5,3.27 // prayogavacano hy atra tān padārthān prāpayati, yeṣāṃ kratvarthatvam. na caiṣāṃ kratvarthatvam asti, puruṣārthā hy ete. katham? pratiṣedhe puruṣaḥ śrūyate, varṣati na dhāvet, na striyam upeyād ityevamādi. na ca kratvarthā ete prasaktāḥ, yena pratiṣedhaḥ krator upakuryāt. nanu puruṣārthā api citavataḥ śravaṇāc cayanānantaraṃ prāptāḥ. neti brūmaḥ, agneḥ karmatvānirdeśāt{*5/69*} // ms_5,3.28 // agnyarthaṃ cayanaṃ tat, yad agneḥ svaṃ kāryaṃ kurvataḥ sāhāyye vartate, tat tadartham. kaś ca tasya svārthaḥ? yāgāsiddhiḥ, siddhe ca yāge cayanenopakṛtaṃ bhavati. tasmāt siddhe yāge 'gnicit, tena kratvanta iti. notes: *{5/69: e2: karmatvānirdeśāt}* pareṇāvedanād dīkṣitaḥ syāt sarvair dīkṣābhisaṃbandhāt // ms_5,3.29 // jyotiṣṭome śrūyate, āgnāvaiṣṇavam ekādaśakapālaṃ nirvaped dīkṣiṣyamāṇa iti{*5/70*}. tathā, daṇḍena dīkṣayati{*5/71*}, mekhalayā dīkṣayati, kṛṣṇājinena dīkṣayatīty{*5/72*}evamādi. tatra saṃdehaḥ, kiṃ sarvair dīkṣito bhavati, atha veṣṭyante dīkṣita iti. kiṃ tāvat prāptam? sarvair iti. kutaḥ? dīkṣābhisaṃbandhāt, dīkṣāsaṃbandho bhavati, daṇḍena dīkṣayati, dīkṣām asya karotīty arthaḥ{*5/73*}. yadīṣṭyante dīkṣitaḥ syāt, [579]{*5/74*} katham asya daṇḍena dīkṣāṃ kuryāt. teneṣṭyā na dīkṣitaḥ. na ca, asyeṣṭyante dīkṣitaśabdaṃ paśyāmaḥ, āvedane tv asya dīkṣitaśabdaḥ, tasmān na tāvati dīkṣitaḥ syāt. na ca saṃbhavati sam-uccaye vikalpo nyāyyaḥ, pakṣe bādhaḥ syāt. tatra prayogavacano bādhyeta. tasmād bhinneṣv api dīkṣāsaṃbandhavākyeṣu prayogavacanena sahaikavākyatety āvedanakāle dīkṣitaḥ syāt. notes: *{5/70: tait.s. 5.5.1.4}* *{5/71: tait.s. 6.1.3.5}* *{5/72: tait.s. 6.1.3.2}* *{5/73: e1 gibt dīkṣām asya karotīty arthaḥ in klammern}* *{5/74: e2: 5,156; e6: 2,92}* iṣṭyante vā tadarthā hy aviśeṣārthasaṃbandhāt // ms_5,3.30 // iṣṭyante vā dīkṣitaḥ syāt, tadarthā hi sā dīkṣaṇārthā{*5/75*}. katham? dīkṣiṣyamāṇasya adīkṣitasya sā bhavati, yadi tasyā uttarakāle dīkṣitaḥ, evaṃ sā dīkṣiṣyamāṇasya. tasmād vākyād avagamyate, bhavati tadā dīkṣita iti, dīkṣākāraṇe padārthe nirvṛtte kim iti na dīkṣitaḥ syāt? vākyaṃ hi nirapekṣaṃ dīkṣita iti jñāpayati. yat tu, dīkṣāsaṃbandho daṇḍena dīkṣayatīti. kathaṃ sa dīkṣitatve syād iti daṇḍenaivaṃ dīkṣitaṃ saṃpādayatīty{*5/76*} avagacchāmaḥ. yat tu, anantaraṃ dīkṣitaśabdo nāstīti. na śabdasyāprayogo 'rthābhāve hetuḥ. saty apy arthe tadavasarābhāvān na prayujyate śabdaḥ. anyena ca dīkṣita ity avagamyate vākyena, āgnāvaiṣṇavam ekādaśakapālaṃ nirvaped dīkṣyamāṇa iti. yac ca, āvedanakāle dīkṣitaśabda iti. iṣṭyante 'pi dīkṣitasyāsāv aviruddhaḥ, prayogavacanaś cāviruddhaḥ, yata ekaṃ dīkṣākāraṇam, anyair dīkṣitaṃ saṃpādayatīti gamyate. [580]{*5/77*} notes: *{5/75: e1 gibt dīkṣaṇārthā in klammern}* *{5/76: e2: daṇḍenainaṃ dīkṣitaṃ saṃpādayatīty}* *{5/77: e2: 5,157; e6: 2,93}* samākhyānaṃ ca tadvat // ms_5,3.31 // itaś ca paśyāmaḥ, iṣṭadīkṣaṇārthā, iṣṭyante ca pravṛttir iti. kasmāt? samākhyānaṃ ca tadvad iti yadvan nyāya upadiṣṭaḥ. katham? dīkṣaṇīyeti tādarthyakarī samākhyā bhavati, yathā snānīyaṃ bhojanīyaṃ ceti. tasmāc ca paśyāmaḥ, iṣṭir dīkṣaṇārthā, iṣṭyante ca pravṛttir iti. aṅgavat kratūnām ānupūrvyam // ms_5,3.32 // iha kāmyā iṣṭaya udāharaṇam. aindrāgnam ekādaśakapālaṃ nirvaped{*5/78*} ityevamādayaḥ, gavādayaḥ, somāḥ, saumyādayaḥ, paśavaḥ. tatra saṃdehaḥ, kiṃ yena krameṇādhītāḥ, tenaiva krameṇa prayoktavyāḥ, utāniyama iti. kiṃ tāvat prāptam? kratūnām ānupūrvyaṃ yat pāṭhe, tad eva prayoge bhavitum arhati. evaṃ pāṭhakramo 'nugṛhīto bhaviṣyati, itarathā pāṭhakramo bādhyeta, tan mā bhūd iti krameṇānuṣṭhātavyam. notes: *{5/78: tait.s. 2.2.1.1}* na vāsaṃbandhāt // ms_5,3.33 // na vā, ayaṃ{*5/79*} kramo niyamyeta. kutaḥ? asaṃbandhāt. pṛthak pṛthag eṣāṃ karmaṇāṃ prayogavacanāni, tāni svapadārthānām upasaṃhārakāṇi. yo yasya nopakārakaḥ, sa tasya na krameṇa, notkramaṇa. yo yasyopakaroti kasyacit, tasyopakurvataḥ kramaḥ sāhāyye vartate. na caitāni karmāṇy anyonyasyopakurvanti. tasmān naiṣāṃ kramaḥ sāhāyye vartate. tasmād asaṃbandha iti. [581]{*5/80*} notes: *{5/79: e2: na cāyaṃ}* *{5/80: e2: 5,158; e6: 2,94}* kāmyatvāc ca // ms_5,3.34 // kāmyāni caitāni karmāṇi, kāmāś ca krameṇotpadyante, tena nimittasyākramatvān na kramavanta iti. ānarthakyān neti cet // ms_5,3.35 // iti yad uktaṃ pūrvapakṣe, tad eva punar ucyate parihartum. evaṃ krameṇa pāṭho 'rthavān bhaviṣyatīti. etad ābhāṣāntaṃ sūtram. syād vidyārthatvād yathā pareṣu sarvasvārāt // ms_5,3.36 // syād arthavān kramapāṭhaḥ, asaty api prayoge krame, vidyāgrahaṇārthatvāt, karmāvabodhanārthāyāṃ vidyāyāṃ kramaniyamādṛṣṭaṃ tadāśrayam eva bhaviṣyatīti, yathā, tvatpakṣe, pareṣu sarvasvārāt, yasyāpi kramo 'ṅgam iti pakṣaḥ, tasyāpi sarvasvārāt pareṣāṃ sarvasvāreṇa yaḥ kramas tasyādṛṣṭārthatāvaśyaṃ kalpanīyā. ya etenety agniṣṭomaḥ prakaraṇāt // ms_5,3.37 // jyotiṣṭome śrūyate, eṣa vāva prathamo yajñānāṃ{*5/81*} yaj jyotiṣṭomaḥ, ya etenāniṣṭvāthānyena yajeta gartapatyam eva taj jāyate pra vā mīyata iti. tatra saṃdehaḥ, ya eteneti kasya [582] ayaṃ vāda iti praśnenaivopakramaḥ. ucyate, ya etenety agniṣṭomasya vādaḥ. kutaḥ? prakaraṇāt, tasya hi prakaraṇe bhavaty etad vacanam. prakṛtavācīni ca sarvanāmāni bhavanti. notes: *{5/81: e2: yajño yajñānāṃ}* liṅgāc ca // ms_5,3.38 // liṅgam api bhavati, tatra śrūyate, yasya{*5/82*} navatiśataṃ stotrīyā{*5/83*} iti, agniṣṭomasya hi bhavanti navatiśataṃ stotrīyāḥ. katham? trivṛd bahiṣpavamānam, pañcadaśāny ājyāni, tāni catvāri. sā ekonasaptatiḥ. pañcadaśo mādhyaṃdinaḥ pavamānaḥ, tena caturaśītiḥ. saptadaśāni pṛṣṭhāni, tāni catvāri sāṣṭaṣaṣṭiḥ, caturaśītyā saha dvipañcāśac chatam. saptadaśa ārbhavaḥ pavamānaḥ, tena ṣaṣṭyadhikaṃ śataṃ nava ca. ekaviṃśaṃ yajñāyajñīyam iti tad etan navatiśatam agniṣṭomasya, tasmād apy agniṣṭomaḥ. notes: *{5/82: e2: tasya}* *{5/83: ait.br. 3.41}* athānyeneti saṃsthānāṃ saṃnidhānāt // ms_5,3.39 // athānyeneti kiṃ saṃsthānāṃ vādaḥ, atha jyotiṣṭomavikārāṇām evaikāhādīnām iti. kiṃ tāvat prāptam? saṃsthānām iti. kutaḥ? saṃnidhānāt, saṃnihitās tasmin prakaraṇe saṃsthāḥ, tāsāṃ vādaḥ prakaraṇānugrahāya. tatprakṛter vāpattivihārau hi na tulyeṣūpapadyete // ms_5,3.40 // tatprakṛter vā gavāder vādaḥ syāt, āpattivihārau hi prakṛtivikāramātreṣūpapadyete, na tulyaśabdeṣv eva jyotiṣṭoma[583]{*5/84*}śabdakeṣu. naivam abhisaṃbandhaḥ kriyate, athānyena jyotiṣṭomaśabdakeneti. kathaṃ tarhi? anyeneti prakṛtād itarad bravīti, na, sa jyotiṣṭomena viśiṣyate, na hi śabdasyārthaḥ samīpagatena kṛtaprayojanenaikadeśe 'vasthāpayitavyo bhavati, na hi vākyena śrutir bādhyate. atha, jyotiṣṭomād anyenety abhisaṃbadhyate, tato natarāṃ saṃsthāvādaḥ. kathaṃ punar āpattivihārau? prajāpatir vāgniṣṭomaḥ, sa uttarān ekāhān asṛjata te sṛṣṭvā abruvan{*5/85*}, na vai svenātmanā prabhavāma iti. tebhyaḥ svātantryaṃ prāyacchat, tathā ca te prābhavan tad, yathā vā idam agner jātād adhyagnayo{*5/86*} vihriyante. evaṃ vā, etasmād yajñād anye yajñakratavo vihriyante, yo vai trivṛd anyaṃ yajñakratum āpadyate, sa taṃ dīpayati, yaḥ pañcadaśam, sa tam, yaḥ saptadaśam, sa tam, ya ekaviṃśam, sa tam ityevam āhur eko yajña iti. ete vai sarve jyotiṣṭomāḥ bhavantīti. evaṃ vaikṛtānāṃ saṃkīrtanāt, teṣām eva vāda iti gamyate. katham? athānyeneti, yo 'sāv anyaḥ, tatra prākṛtān dharmān vihṛtān darśayati, ato manyāmahe, yasya yato vihṛtiḥ, tenānyeneti. notes: *{5/84: e2: 5,160; e6: 2,95}* *{5/85: e2: te sṛṣṭās tam abruvan}* *{5/86: e2: anye 'gnayo}* praśaṃsā vā viharaṇābhāvāt // ms_5,3.41 // yady evaṃ na tarhi tadvikārāṇāṃ vādaḥ, tatra na vihāro nāpattiḥ prakaraṇādibhiḥ, te dharmā jyotiṣṭomasya, yadi hi{*5/87*} gavādayo{*5/88*} vihriyeran prakaraṇādīni bādhyeran. tadāpattiḥ pratyakṣaviruddhā, praśaṃsā tv eṣā, āpattivihārābhāvāt. [584]{*5/89*} notes: *{5/87: e2: te}* *{5/88: e2: gavādiṣu}* *{5/89: e2: 5,161; e6: 2,95}* vidhipratyayād vā na hy akasmāt praśaṃsā syāt // ms_5,3.42 // atrocyate, yady apy āpattivihārau na vidhīyete, te{*5/90*} tathāpi codakena vidhīyete. ye prakṛtau kartavyāḥ, te codakavacanād vikṛtāv api kartavyā gamyante. tadāpattivihārāv iva yatra bhavataḥ, tenānyeneti gamyate. na hy akasmāt praśaṃsā syāt, yo 'sāv anyaḥ, sa katham anayā praśaṃsayā lakṣyetetyevamarthā praśaṃsā. notes: *{5/90: e2 om. te}* ekastome vā kratusaṃyogāt // ms_5,3.43 // ya etenāniṣṭvā, athānyena yajeteti śrūyate. tatraiṣo 'rthaḥ samadhigataḥ, tadvikārāṇāṃ vāda iti. athedānīṃ saṃdihyate, kim ekastomakasya, anekastomakasya ceti. kiṃ{*5/91*} prāptam? ekastomakasya vādaḥ. kutaḥ? kratusaṃyogāt, ekastome kratusaṃyogo bhavati, yo vai trivṛd anyaṃ yajñakratum āpadyate sa taṃ dīpayati, yaḥ pañcadaśaṃ{*5/92*} sa tam, yaḥ saptadaśaṃ{*5/93*} sa tam, ya ekaviṃśaṃ{*5/94*}, sa tam. trivṛdādaya ekastomakāḥ. tasmāt teṣāṃ vāda iti. notes: *{5/91: e2: kim ekastomakasya. krator eṣa vāda utaikastomakasyānekastomakasya ceti. kiṃ}* *{5/92: e2: pañcadaśaḥ}* *{5/93: e2: saptadaśaḥ}* *{5/94: e2: ekaviṃśaḥ}* sarveṣāṃ vā codanāviśeṣāt praśaṃsā stomānām // ms_5,3.44 // sarveṣāṃ caiṣa{*5/95*} vādaḥ, ekastomakānām anekastomakānāṃ ca. kutaḥ? aviśeṣavacanād anyaśabdasya. nanv ekastomakāḥ kratavaḥ saṃkīrtyante. satyaṃ saṃkīrtyante, praśaṃsārtham, na [585]{*5/96*} viśeṣārtham. kaḥ punaḥ praśaṃsārthaḥ? yo vai trivṛd anyaṃ yajñakratum āpadyate sa taṃ dīpayati, codakaprāptā dharmā abhyastāḥ prakṛtau, vikṛtau sukhaṃ pratipadyante. [586]{*5/97*} notes: *{5/95: e2: vaiṣa}* *{5/96: e2: 5,162; e6: 2,96}* *{5/97: e2: 5,162; e6: 2,96}* kramako yo 'rthaśabdābhyāṃ śrutiviśeṣād arthaparatvāc ca // ms_5,4.1 // iha pāṭhakramasya śrutyarthakramābhyāṃ saha bādhāṃ prati vicāraṇam{*5/98*}. kiṃ pāṭhakramas tābhyāṃ tulyaḥ, uta bādhyata iti. kiṃ prāptam? tulyabalāv etau, pāṭho 'pi hi kāraṇaṃ śrutyarthāv api. na ca prāmāṇye kaścid viśeṣo 'sti, tasmād aniyama iti. evaṃ prāpte brūmaḥ, pāṭhakramo hi bādhyate śrutyā, arthena ca. kutaḥ? śrutiviśeṣāt, arthaparatvāc ca. śrutiviśeṣaḥ kaḥ? yatra śravaṇaṃ tatra pratyakṣaṃ kāraṇam, pāṭhakramas tv ānumānikaḥ, pāṭhakrameṇa smaraṇam, evam abhinirvartayitavyam ity avagamyate. tasyārthavattvenaikayopapattyā tasyaivānuṣṭhānam{*5/99*}. śrutyā punar anuṣṭhānam eva, evaṃ bhavatīti pratyakṣād avagamyate. tathārthena. kutaḥ? arthaparatvāt, arthārthaṃ hi sarvaṃ pradhānārtham{*5/100*}, pradhānam abhinirvartayatīti sarvaṃ kriyate. tasmāt pāṭhas tābhyāṃ bādhyate. kim udāharaṇaṃ prayojanaṃ ca? śrutyām{*5/101*} āśvino daśamo gṛhyate, taṃ tṛtīyaṃ juhoti, atra pāṭhakramasya balīyastve tṛtīyasya grahaṇam, siddhānte tu daśamasya. arthe, agnihotrahomaḥ pūrvam āmnāyate, paścāc chrapaṇam. evaṃ kartavyam, yadi pāṭho balavān. siddhānte śrapaṇaṃ pūrvam, tato homaḥ. [587]{*5/102*} notes: *{5/98: e2: vicāraṇā}* *{5/99: e2: tathaivānuṣṭhānam}* *{5/100: e1 gibt pradhānārtham in klammern}* *{5/101: e2: śrutau}* *{5/102: e2: 5,163; e6: 2,97}* avadānābhighāraṇāsādaneṣv ānupūrvyaṃ pravṛttyā syāt // ms_5,4.2 // sto darśapūrṇamāsau, tatra pūrvaṃ dadhno dharmāḥ samāmnātāḥ, paścād āgneyasya, pradānaṃ cāgneyasya pūrvam. tatra saṃdehaḥ, kiṃ prāvṛttikena krameṇa pūrvaṃ dadhno 'vadānābhighāraṇāsādanāni, uta mukhyakrameṇa pūrvam āgneyasyeti. kiṃ prāptam? aniyama ity. evaṃ prāpte brūmaḥ, avadānādiṣu prāvṛttikena pūrvaṃ dadhna iti. kutaḥ? evam anujñātebhyo vyavadhāyakebhyo nābhyadhiko 'nyo vā vyavadhāyakaḥ kalpito bhaviṣyati, darśayati ca dadhnaḥ pūrvam eva deyam{*5/103*} iti. notes: *{5/103: e2: pūrvam avadeyam}* yathāpradānaṃ vā tadarthatvāt // ms_5,4.3 // yathāpradānaṃ vā kartavyāni, yasya pradānaṃ pūrvam, tasyāvadānāni pūrvam, tasmād āgneyasya. kutaḥ? pradānacodanāgṛhītatvād{*5/104*} avadānādīnām, pradānopakramā ete na pṛthakpadārthā ete{*5/105*} ity uktam. abhighāraṇam avadānaṃ ca tasya pradānacikīrṣayaiva kriyate. āsādanam api pradānārtham evāsann akaraṇam{*5/106*}, evaṃ dṛṣṭārthatā bhavati. tasmān mukhyakrameṇāṅgānāṃ prayoga iti. yat tu, dadhnaḥ pūrvaṃ pravṛttir iti. arthāt pūrvaṃ pravṛttiḥ, na pāṭhāt. prāvṛttikāc ca mukhyakramo balīyān, mukhyakrame gṛhyamāṇe prathama ekaḥ padārtho viprakṛṣṭakālaḥ syāt, prāvṛttike punar gṛhyamāṇe sarveṣāṃ viprakarṣaḥ. tasmān mukhyakramo balīyān iti. atha yal liṅgam uktam, dadhnaḥ pūrvam avadeyam [588]{*5/107*} iti. atrocyate, śṛtābhiprāyam{*5/108*} etad bhaviṣyati. tasmād adoṣaḥ. notes: *{5/104: e2: pradānaṃ codanāgṛhītatvād}* *{5/105: e2 om. ete}* *{5/106: e1 gibt āsann akaraṇam in klammern}* *{5/107: e2: 5,164; e6: 2,98}* *{5/108: e2: śrutābhiprāyam}* liṅgadarśanāc ca // ms_5,4.4 // liṅgam apy asminn arthe bhavati, sa vai dhruvām evāgre 'bhighārayati, tato hi prathamāv ājyabhāgau yakṣyan bhavatīti. tasmād api mukhyakrameṇa niyama iti. vacanād iṣṭipūrvatvam // ms_5,4.5 // iṣṭipūrvatvaṃ samānātam. tatra saṃdehaḥ, kim iṣṭipūrvatvam, somapūrvatvaṃ vā vikalpaḥ{*5/109*}, athaveṣṭipūrvatvam eveti. kiṃ prāptam? iṣṭipūrvatvam eva syāt. kutaḥ? vacanāt, vacanam idaṃ bhavati, eṣa vai devaratho yad darśapūrṇamāsau, yo darśapūrṇamāsāv iṣṭvā somena yajate, rathaspaṣṭa evāvasāne vare devānām avasyatīti{*5/110*}, nāsti vacanasyātibhāraḥ. tasmād iṣṭipūrvatvam eveti. notes: *{5/109: e2: vikalpyate}* *{5/110: tait.s. 2.5.6.1}* somaś caikeṣām agnyādheyasyartunakṣatrātikramavacanāt tadantenānarthakaṃ hi syāt // ms_5,4.6 // iṣṭipūrvatvam ity etad gṛhṇīmaḥ, kiṃ tu somaś caikeṣāṃ{*5/111*} pūro{*5/112*} darśapūrṇamāsayoḥ syāt. kutaḥ? agnyādheyasyartunakṣatrātikramavacanāt. yaḥ somena yakṣyamāṇo 'gnīn ādadhīta, nartuṃ sa{*5/113*} pratīkṣen na nakṣatram iti. yaḥ somayāgaṃ kartum ādadhīt, sa na pratīkṣeta nakṣatraṃ nāpy ṛtuṃ tāvaty evādadhītety ānantaryam ucyate. itarathā, ṛtunakṣatrātikramavacanam anarthakaṃ syāt [589]{*5/114*}, ānantarye 'napekṣyamāṇe yasyaivartunakṣatre ukte tasyaiva tayor anādaraḥ kīrtitaḥ syāt, tasmād asti somādhānayor ānantaryam iti. api ca vispaṣṭā cādyatanī vibhaktiḥ, somena yakṣyamāṇa iti, sā ca neṣṭipūrvatvam{*5/115*} anujñāya vivakṣyate, na tadādyatanakālavivakṣā, tatrāyaṃ śabdo vipratiṣidhyeta. tasmād ānantaryavivakṣety avagamyate. notes: *{5/111: e2: caiṣāṃ}* *{5/112: e2: pūrvo}* *{5/113: e2 om. sa}* *{5/114: e2: 5,165; e6: 2,98}* *{5/115: e2: yadā seṣṭipūrvatvam}* tadarthavacanāc ca nāviśeṣāt tadarthatvam // ms_5,4.7 // itaś ca somādhānayor ānantaryam. kutaḥ? tadarthavacanāt, yaḥ somena yajeta sa agnim ādadhīteti ca. sarvair apy asau yakṣyamāṇo 'gnim ādhatte somenāgnihotrādibhiś ca, nāsati somasya viśeṣe somārthatā syāt. ayam asau viśeṣaḥ syāt, yad ānantaryaṃ somādhānayor iti. ayakṣyamāṇasya ca pavamānahaviṣāṃ kālanirdeśād ānantaryād viśaṅkā syāt // ms_5,4.8 // somenāyakṣyamāṇasya ca pavamānahaviṣāṃ kālo nirdiśyate, yaḥ somenāyakṣyaṃāṇo 'gnim ādadhīta, sa purā saṃvatsarād dhavīṃṣi nirvaped iti, na khalu kaścid ayakṣyamāṇaḥ, sarvasya vihitatvāt. tasmād anantaram ayakṣyamāṇa iti gamyate. iṣṭir ayakṣyamāṇasya, tādarthye somapūrvatvam // ms_5,4.9 // idaṃ prayojanasūtraṃ varṇyate. kṣīṇam adhikaraṇam. kiṃ prayojanaṃ cintāyāḥ? iṣṭir ayakṣyamāṇasya somena nirabhisaṃdhika ādhāne. tadarthatve tu somapūrvatvam{*5/116*}, somārthatāyāṃ tv ādhānasya somapūrvatvaṃ syāt. [590]{*5/117*} notes: *{5/116: e2: tādarthye somapūrvatvam}* *{5/117: e2: 5,166; e6: 2,99}* utkarṣād brāhmaṇasya somaḥ syāt // ms_5,4.10 // asty ādhānam, tatraiṣo 'rhaḥ samadhigataḥ, iṣṭipūrvatvaṃ somapūrvatvaṃ ceti. idānīṃ saṃdehaḥ, kiṃ trayāṇāṃ varṇānām iṣṭipūrvatvaṃ somapūrvatvaṃ vā, uta brāhmaṇasya somapūrvatvam eva, uta kevalā paurṇamāsy utkṛṣyate, brāhmaṇasyobhau kalpāv iti. atha vā karmāntaram idam, yad ūrdhvaṃ somāt, atha vaikaṃ havir utkṛṣyate, brāhmaṇasyobhāv eva kalpāv iti. kiṃ prāptam? trayāṇāṃ varṇānām iṣṭipūrvatvaṃ somapūrvatvaṃ vā. kutaḥ? aviṣeśāt. na kiṃcid viśeṣam avagacchāmaḥ. evaṃ prāpte brūmaḥ, brāhmaṇasya somapūrvatvaṃ syāt. kasmāt? utkarṣāt, utkarṣo hi śrūyate, āgneyo vai brāhmaṇo devatayā, sa someneṣṭvāgnīsomīyo bhavati. yad evādaḥ paurṇamāsaṃ haviḥ, tatra hy{*5/118*} anunirvapet, tarhy ubhayadevatyo bhavatīti. kim iva hi vacanaṃ na kuryāt. tasmād brāhmaṇasya somapūrvatvam eveti. notes: *{5/118: e2: tat tarhy}* paurṇamāsī vā śrutisaṃyogāt // ms_5,4.11 // yad uktam, brāhmaṇasya somapūrvatvam eveti, tan na, tasyāpy ubhau kalpau. kutaḥ? aviśeṣāt, na hi kalpayor brāhmaṇasya kaścid viśeṣa āmnāyate. nanv idānīm evoktam, brāhmaṇasyotkarṣa iti. neti brūmaḥ, paurṇamāsīmātrasya tatrotkarṣaḥ. śrutisaṃyogaḥ paurṇamāsyās tatra, yad evādaḥ paurṇamāsaṃ havir iti, yāvad vacanaṃ vācanikam, tatra na nyāyaḥ kramate. tulyayor ekadeśa utkṛṣṭe nūnam aparo 'py ekadeśa utkṛṣyata iti. [591]{*5/119*} notes: *{5/119: e2: 5,167; e6: 2,100}* sarvasya vaikakarmyāt // ms_5,4.12 // yad ucyate, kevalā paurṇamāsy utkṛṣyata iti. tan na, kṛtsnasya darśapūrṇamāsakarmaṇa utkarṣaḥ, evaṃ phalena saṃbandhaḥ, itarathā na syāt phalam. ekadeśatvāt paurṇamāsyāḥ, kevalāyām utkṛṣyamāṇāyām avaśiṣṭasya pūrvatra kriyamāṇasya na phalaṃ syāt, ekadeśatvāt, aphalatvāc coktam api na kriyeta. samudāye cotkṛṣyamāṇe bhavati phalam. tasmād arthāt samudāyasyotkarṣaḥ, evaṃ kṛtsnopadeśo 'rthavān bhaviṣyatīti. tasmāt sarvasyotkarṣaḥ, somapūrvatvam eva brāhmaṇasyeti. syād vā vidhis tadarthena // ms_5,4.13 // naitad asti{*5/120*}, yad evaṃ samudāyasyāsati vacana utkarṣaḥ parikalpyeta, tasmād anyad evaivaṃ nāmakaṃ karma, ūrdhvaṃ somāt syāt. evam ekadeśasyāśrutaṃ phalaṃ na kalpayitavyaṃ bhaviṣyati. nāmadheyaṃ tu dvayoḥ karmaṇor ekam, akṣāḥ pādāḥ māṣā iti yathā. paurṇamāsadharmakaṃ vā karmāntaraṃ codyata iti karmavidhānam, śruter etad bhavati, tad vākyasya bādhakam. tasmāt karmāntaram iti. notes: *{5/120: e2: naitad asti kṛtsnotkarṣa iti}* prakaraṇāt tu kālaḥ syāt // ms_5,4.14 // karmāntarasyaitadvācakam iti pramāṇābhāvaḥ. prakṛtasya karmaṇo vācakam iti pratyakṣam, yac ca sapramāṇakam, tad grāhyam, anyāyaś cānekārthatvam. dharmagrahaṇe lakṣaṇāśabdaḥ śrutisaṃbhave kalpyaḥ syāt. api cāsya rūpaṃ na gamyate, rūpāvacanān na karmāntaram. tasmāt prasiddhena nāmnā prakṛtasya karmaṇo grahaṇaṃ kālavidhānārthaṃ syāt. phalavattvāc ca kṛtsnasyotkarṣaḥ, brāhmaṇasya [592]{*5/121*} ca tathaiva. yat tu, śrutir vākyād balīyasīti, atrocyate, yatra phalaṃ na śrūyate, vākyārtho 'pi tāvat tatra gṛhyate. na ca, iha phalasya śravaṇam asti. kalpyaṃ phalam iti yad ucyate, na tat, phalavacanam{*5/122*} antareṇa. tatra phalavacanaḥ śabdaḥ kalpyeta, tena ca sahaikavākyatā. kālavacanena tu saha pratyakṣeṇaikavākyateti. tasmān na karmāntaram. sthitaṃ tāvad aparyavasitam adhikaraṇam{*5/123*}. notes: *{5/121: e2: 5,186; e6: 2,100}* *{5/122: e2: phalaṃ vacanam}* *{5/123: e2: adhikaraṇam. antarā cintāntaraṃ vakṣyate}* svakāle syād avipratiṣedhāt // ms_5,4.15 // yaḥ somena yakṣyamāṇo 'gnim ādadhīta, nartuṃ sa{*5/124*} pratīkṣen{*5/125*} na nakṣatram iti. atra saṃdehaḥ, kim ādhānasyāyaṃ kālaviśeṣabādhaḥ, uta somasyeti. kiṃ prāptam? ādhānasya kālabādhaḥ, svakāle syāt somaḥ. kutaḥ? avipratiṣedhāt, aṅgam ādhānam, tasya kālabādho nyāyyaḥ, na pradhānasya. aṅgaguṇavirodhe ca tādarthyād iti vakṣyate{*5/126*}. notes: *{5/124: e2 om. sa}* *{5/125: e1 (v.l.): sūkṣmeta}* *{5/126: vgl. zu ms 12.2.25}* apanayo vādhānasya sarvakālatvāt // ms_5,4.16 // apanayo vādhānāt{*5/127*} somakālasya syāt. kutaḥ? ādhānasya sarvakālatvāt, naivādhāne kaścit kālaniyamo 'sti, yad ahar evainaṃ śraddhopanamet{*5/128*} tad ahar ādadhīteti{*5/129*}. aprāptam eva tad ādhānasya, yat pratiṣidhyate. tasmāt somasya kālabādha iti. [593]{*5/130*} notes: *{5/127: e2 om. ādhānāt}* *{5/128: e1 (v.l.): yajña upanamet}* *{5/129: śpbr 2.1.3.9}* *{5/130: e2: 5,169; e6: 2,101}* paurṇamāsy ūrdhvaṃ somād brāhmaṇasya vacanāt // ms_5,4.17 // sthitād uttaram. na vaitad{*5/131*} asti, kṛtsnau darśapūrṇamāsāv utkṛṣyete, ūrdhvaṃ somāt, kevalā paurṇamāsy utkṛṣyate. kutaḥ? vacanāt, vacanam idam, yad evādaḥ paurṇamāsaṃ havis tat tarhy anunirvaped iti, nāsti vacanasyātibhāraḥ. tasmāt paurṇamāsīmātram utkṛṣyeta. yat tu phalaṃ nāstīti, samudāyād eva phalaṃ bhaviṣyatīti, vacanād evaṃ vijñānāt. tasmād adoṣaḥ. notes: *{5/131: e2: caitad}* ekaṃ{*5/132*} śabdasāmarthyāt prāk kṛtsnavidhānāt // ms_5,4.18 // ekaṃ vā havir utkṛṣyeta, na kṛtsnā paurṇamāsī. kutaḥ? śabdasāmarthyāt, ekaṃ havir utkraṣṭuṃ śabdaḥ samarthaḥ, yad evādaḥ paurṇamāsaṃ havir iti śrūyate, yāvad vacanaṃ vācanikam, tāvad vacanenotkraṣṭuṃ śakyate, nānyad api. prāk somāt kṛtsnaṃ vidhīyate. tato yad vacanenotkṛṣyate, tad ūrdhvaṃ somāt, yan notkṛṣyate, tat prāg bhavitum arhati. tasmād ekaṃ havir utkraṣṭavyam, brāhmaṇasyobhau kalpāv iti. notes: *{5/132: e2: ekaṃ vā}* puroḍāśas tv anirdeśe tadyukte devatābhāvāt // ms_5,4.19 // idaṃ śrūyate, āgneyo vai brāhmaṇo devatayā, sa someneṣṭvāgnīṣomīyo bhavati, yad evādaḥ paurṇamāsaṃ havis tat tarhy anunirvapet, tarhy ubhayadevatyo bhavatīti. yasmāt tasmin kāle so [594]{*5/133*} 'gnīṣomīyo bhavati, na prācīne kāle tasmād ado havir anunirvaped iti, agnīṣomīyatvaṃ vidhāya dvidevatākatvaṃ hetutvena nirdiśyate. tasmād agnīṣomīyaṃ havir hetumat syāt, nānyadevatākam, tadāsāv agnīṣomau yaṣṭum arhati, na prāk sāsya devateti bhavati puruṣasyāpi yaṣṭur devatābhisaṃbandhaḥ. tasmāt puroḍāśo 'gnīṣomīyo nānyad dhavir iti siddham. notes: *{5/133: e2: 5,170; e6: 2,101}* ājyam apīti cet // ms_5,4.20 // iti cet paśyasy agnīṣomīyatvāt puroḍāśa iti, ājyam api hy agnīṣomīyam. tasmāt tad apy utkṛṣyeta. na miśradevatatvād aindrāgnavat // ms_5,4.21 // miśradevataṃ hy ājyam, agnīṣomīyam, prājāpatyam, vaiṣṇavam iti ca. puroḍāśas tv agnīṣomīya eva. na tv atra miśradevatasya vādaḥ, miśradevatasya hi prāg api bhāvo 'vakalpyate. yad api tadānīṃ yajamāno nāgniṣomīyas taddevatārhaḥ, tathāpy ājyaṃ haviḥ kariṣyaty eva, prajāpatiṃ yakṣyati, viṣṇuṃ vā. tasmāt tasyordhvabhāve na eṣa hetur agnīṣomīyatvaṃ nāma. yathā caturdhākaraṇaṃ miśradevatatvād aindrāgnena bhavati, tadvat tatrāgneya iti, aindrāgno na śakyate vaditum, tad dhitaḥ sākāṅkṣān notpadyata iti. evam ihāgnīṣomīyaśabdena na śakyam ājyaṃ vaditum agnīṣomīyo hi asau{*5/134*}. tasmāc chakyaṃ prāg yajamānena kartum iti. tasmān na tasyotkarṣe 'gnīṣomīyatā yajamānasya hetur iti, miśradevatasya grahaṇasāmānyād{*5/135*} aindrāgnavad ity uktam. [595]{*5/136*} notes: *{5/134: e2: anagnīṣomīyo 'py asau}* *{5/135: e2: miśradevatasyāgrahaṇasāmānyād}* *{5/136: e2: 5,171; e6: 2,102}* vikṛteḥ prakṛtikālatvāt sadyaskālottarā vikṛtis tayoḥ pratyakṣaśiṣṭatvāt // ms_5,4.22 // iha vaikṛtāni karmāṇy udāharaṇam, aindrāgnam ekādaśakapālaṃ nirvaped ityevamādīni. tatra saṃdehaḥ, kim etā vikṛtayaḥ sadyaskālāḥ, uta dvyahakālā iti. kiṃ prāptam? vikṛtiḥ prākṛtān dharmāṃś codakena gṛhṇāti, atas te dharmā ānumānikāḥ, paurṇamāsī cānyaḥ kālaḥ. sa yadi vā prakṛtyā gṛhyeta, yadi vā vikṛtyā, asaṃbhave 'nyatarasyāḥ kālas tyaktavyaḥ, tatrānumāniko vaikṛtasya tyajyatām, na pratyakṣaśrutaḥ prākṛtasyeti nyāyyam. tasmāt sadyaskālā etā vikṛtayo bhaveyur iti. dvaiyahakālye tu yathānyāyam // ms_5,4.23 // dvaiyahakālye kriyamāṇe yathānyāyaṃ kṛtaṃ bhavati, tasmād dvaiyahakālyaṃ syāt. codakas tathānugṛhīto bhavati, prakṛtau hi śrūyate, pūrvedyur agniṃ gṛhṇāti, uttaram ahar devatāṃ yajatīti. tasmād dvyahakālam ekam abhinirvartyam, tadahar evopakramyāparedyuḥ parisamāpayet. vacanād vaikakālyaṃ syāt // ms_5,4.24 // naitad evam, dvyahakālā vikṛtayo bhaveyur iti, sadyaskālāḥ syuḥ. kasmāt? vacanam idaṃ bhavati, iṣṭyā{*5/137*} paśunā somenāgrayaṇena vā yakṣyamāṇaḥ sa paurṇamāsyām amāvāsyāyāṃ vā yajeteti, sāṅgasyaitad vacanam. tasmāt sāṅgaṃ paurṇa[596]{*5/138*}māsyām amāvāsyāyāṃ vā kurvīteti gamyate, tena sadyaskālā vikṛtayaḥ. notes: *{5/137: e2: na iṣṭyā}* *{5/138: e2: 5,172; e6: 2,103}* sāṃnāyyāgnīṣomīyavikārā ūrdhvaṃ somāt prakṛtivat // ms_5,4.25 // iha sāṃnāyyavikārāś cāgnīṣomīyavikārāś codāharaṇam, sāṃnāyyavikārās tāvad yathā, āmikṣā{*5/139*} paśur iti, agnīṣomīyam{*5/140*} ekādaśakapālaṃ nirvapec chyāmākam, brāhmaṇo vasante brahmavarcaskāma ity{*5/141*}evamādyaḥ. tatra saṃdehaḥ, kim ete prāg ūrdhvaṃ ca somāt, utordhvam iti. kiṃ prāptam? prāg ūrdhvaṃ ca, viśeṣānavagamāt. evaṃ prāpte brūmaḥ, ūrdhvaṃ somād syur iti, prakṛtir hy eṣām ūrdhvaṃ somāt, codakena ebhir api ūrdhvaṃ somāt bhavitavyam. sānnāyyasya ūrdhvaṃ somāt, vacanena, asomayājī saṃnayed iti. agnīsomīyasyāpi, āgneyo vai brāhmaṇo devatayā sa someneṣṭvā bhavati{*5/142*}, yad evādaḥ paurṇamāsaṃ haviḥ, tat tarhy anunirvaped iti, tarhi sa ubhayadevatyo bhavatīti, tadvikṛtir api somād ūrdhvaṃ bhavitum arhati. notes: *{5/139: vgl. tait.s. 1.8.2.1}* *{5/140: e2: agnīṣomīyavikārāḥ, agnīṣomīyam}* *{5/141: tait.s. 2.5.5.1}* *{5/142: e2: someneṣṭvāgnīṣomīyo bhavati}* tathā somavikārā darśapūrṇamāsābhyām // ms_5,4.26 // somavikārā gavādaya ekāhāḥ. teṣu saṃdehaḥ, kiṃ darśapūrṇamāsāt prāg ūrdhvaṃ ca prayoktavyāḥ, utordhvam iti. kiṃ prāptam? aniyamaḥ, aviśeṣāt. evaṃ prāpte brūmaḥ, tathā [597]{*5/143*} somavikārāḥ, darśapūrṇamāsābhyām ūrdhvaṃ syuḥ, jyotiṣṭomo darśapūrṇamāsābhyām ūrdhvaṃ bhavati, darśapūrṇamāsābhyām iṣṭvā somena yajeteti{*5/144*}. codakenaiṣa dharmo gavādiṣv apy ekāheṣu prāpnoti. tasmāt te 'pi darśapūrṇamāsābhyām ūrdhvaṃ kartavyā iti. [598]{*5/145*} notes: *{5/143: e2: 5,173; e6: 2,104}* *{5/144: tait.s. 2.5.6.1}* *{5/145: e2: 5,173; e6: 2,104}* dravyāṇāṃ karmasaṃyoge guṇatvenābhisaṃbandhaḥ//6.1.1// darśapūrṇamāsābhyāṃ svargakāmo yajeta, jyotiṣṭomena svargakāmo yajetetyevamādi samāmnāyate. tatra saṃdehaḥ, kiṃ svargo guṇataḥ, karma pradhānataḥ, uta karma guṇataḥ, svargaḥ pradhānata iti. kutaḥ saṃśayaḥ? iha svargakāmo 'pi nirdiśyate, yajetety api. atra svargakāmayāgayoḥ saṃbandho gamyate. tasmiṃś ca saṃbandhe kiṃ yāgaḥ sādhanatvena saṃbadhyate, uta sādhyatveneti bhavati vicāraṇā. tatra yadi svargakāmasya puruṣasya yāgaḥ kartavyatayā codyate, svargakāmena yāgaḥ kartavya iti, svargecchāviśiṣṭasya sa sidhyatīti gamyate. svargecchā tatra puruṣasya yāgaṃ pratyupadiśyate, tena tasya sa sidhyati nānyasyeti. yaḥ svargakāmaḥ, sa śaknoti puruṣo yāgaṃ sādhayitum. atha svargakāmasya kāmaḥ kartavyatayā codyate, tato yāgaviśiṣṭā kartavyateti yāgaḥ sādhako 'bhyupagamyate. sa cāyam ubhayor apy artha ekasmād uccaritād vākyād gamyate{*5/146*}, yāgo vā kartavyaḥ kāmo veti. na caitad yaugapadyena saṃbhavati, yadā kāmaḥ, na tadā yāgaḥ, yadā yāgaḥ, na tadā kāmaḥ, vacanavyaktibhedāt. upapannaḥ saṃśayaḥ. [599]{*5/147*} tathedam aparaṃ saṃdigdham. kiṃ prītiḥ svargaḥ, uta dravyam iti. yadi dravyaṃ svargaḥ, tataḥ pradhānaṃ karma, dravyaṃ guṇabhūtam. atha prītiḥ svargaḥ, tato yāgo guṇabhūtaḥ, svargaḥ pradhānam iti. kutaḥ saṃśayaḥ? nāsty atra kāmasya guṇatvena prādhānyena vā śrutiḥ, saṃbandhamātraṃ tv asya yāgena gamyate, dravyasya tu karmārthatā svabhāvataḥ, puruṣaprayatnasya ca phalārthatā. kiṃ tāvat prāptam? svargo guṇataḥ, karma pradhānata iti. tatra tāvad{*5/148*} varṇayanti, dravyaṃ svarga iti. katham avagamyate? sarveṣām eva śabdānām arthajñāne laukikaḥ prayogo 'bhyupāyaḥ, tasmiṃś ca laukike prayoge dravyavacanaḥ svargaśabdo lakṣyate, kauśikāni{*5/149*} sūkṣmāṇi vāsāṃsi svargaḥ, candanāni svargaḥ, dvyaṣṭavarṣāḥ striyaḥ svarga iti. yad yat prītimad dravyam, tat tat svargaśabdenocyate. tena sāmānādhikaraṇyāt prītimad dravyaṃ svarga iti mānyāmahe, upamānāc chabdapravṛttir iti cet. na hi kasmiṃścid anupamite{*5/150*} loke prasiddhaḥ, yasyaitad upamānaṃ syāt, tasmān nopamānam. ato dravyaṃ svarga iti. netyāha, prītiḥ svarga iti, na dravyam, vyabhicārāt, tad eva hi dravyaṃ kasyāṃcid avasthāyāṃ na svargaśabdo 'bhidhāti. prītiṃ tu na kasyāṃcid avasthāyāṃ na{*5/151*}, nābhidadhāti. tasmād anvayavyatirekābhyām etad avagamyate, prītau svargaśabdo vartata iti. naitad asti, prīter abhidhāyakaḥ svargaśabda iti. kutaḥ? viśeṣaṇatvāt{*5/152*}. yad viśeṣaṇam, na tac chabdenocyate. tad yathā, daṇḍīti daṇḍanimittaḥ puruṣavacanaḥ, daṇḍo 'sya [600]{*5/153*} nimittam, nābhidheyaḥ. evam eṣa na prītivacanaḥ prītisādhanavacanas tv eṣa svargaśabda iti. nanu svargaśabdo loke prasiddho viśiṣṭe deśe. yāsmin noṣṇam, na śītam, na kṣut, na tṛṣṇā, nāratiḥ, na glāniḥ, puṇyakṛta eva pretya tatra gacchanti, nānye. atrocyate, yadi tatra kecid amṛtvā gacchanti{*5/154*}, tata āgacchanty ajanitvā, na tarhi sa pratyakṣo deśa evaṃjātīyakaḥ, na tv anumānād gamyate{*5/155*}. nanu{*5/156*} cānye siddhāḥ kecid dṛṣṭavantaḥ, te cākhyātavanta iti cet. na tatra pramāṇam asti, siddhā evaṃjātīyakāḥ santi, te ca dṛṣṭvācakṣīrann iti. tasmād evaṃjātīyako deśa eva nāsti. nanu ca lokād ākhyānebhyo vedāc cāvagamyate, deśa evaṃjātīyakaḥ svarga iti. tan na, puruṣāṇām evaṃvidhena deśenāsaṃbandhād apramāṇaṃ vacaḥ. ākhyānam api puruṣapraṇītatvād anādaraṇīyam. vaidikam api svargākhyānaṃ vidhiparaṃ nāsty eva, bhavati tu vidhyantareṇaikavākyabhūtaṃ stutiparam. yady api kevalasukhaśravaṇārthāpattyā tādṛśo deśaḥ syāt, tathāpy asmatpakṣasyāvirodhaḥ, prītisādhane svargaśabda iti. tena deśena vyavahārābhāvāt, kutas tasyābhidhāyakaḥ svargaśabdo bhaviṣyatīti{*5/157*}. yadā prītimad dravyaṃ svargaḥ, tadā brūmaḥ, dravyāṇāṃ karmasaṃyoge guṇatvenābhisaṃbandha iti, yāgo 'tra kartavya iti śrūyate svargakāmasya. tatrāvaśyaṃ svargasya yāgasya ca saṃbandhaḥ, tatra bhūtaṃ dravyam, bhavyaṃ karma. bhūtasya ca bhavyārthatā nyāyyā, dṛṣṭārthatvāt. na tu bhavyasya bhūtārthatā, tatra dṛṣṭa upakāras tyajyeta. kathaṃ punar avagamyate, yāgaḥ kartavyatayā codyata iti, [601]{*5/158*} yadā kāmasyāpi kartavyatāsmād vākyād avagamyate. ucyate, kāmasya kartavyatā vākyāt, yajyarthasya kartavyatā śruteḥ, śrutiś ca vākyād balīyasī. tasmād ayam arthaḥ, svargakāmo yāgaṃ kuryād iti svargakāmasya yāgaḥ kartavya iti. kartavyaś ca sukhavān, akartavyo duḥkhavān. kartavya iti cainaṃ brūte. tasmāt sukhaphalo yāgo bhaviṣyati, sa tu yasyecchā, tasya sidhyati nānyasyeti gamyate. tena svargecchā yāgasya guṇabhūtā, sarvasyāpi karmaṇo dravyecchā bhavati guṇabhūtā, tayā dravyam ānetuṃ yatate, dṛṣṭenaiva dvāreṇa. iha tu svargasaṃjñakadravyecchaiva niyamyate, yathaiva sā guṇabhūtā prāptā. tathaiva sati niyamyate, dṛṣṭenaiva dvāreṇa, nādṛṣṭenopakāreṇa. tena svargechayā guṇabhūtayā svargadravyaṃ prati yatiṣyate yāgaṃ sādhayitum. athāpy adṛṣṭena, tathāpi na doṣaḥ. notes: *{5/146: e2: avagamyate}* *{5/147: e2: 5,175; e6: 2,104}* *{5/148: e2: tatraivaṃ tāvad}* *{5/149: e2: kauśeyāni}* *{5/150: e1 (v.l.): nety āha, na hi kasmiṃścid anupamāne}* *{5/151: e2 om. na}* *{5/152: e2: viśeṣaṇatvāt prīteḥ}* *{5/153: e2: 5,177; e6: 2,105}* *{5/154: e2: na gacchanti}* *{5/155: e2: nāpy anumānād gamyate}* *{5/156: e2: nānyena. nanu}* *{5/157: e2 om. iti}* *{5/158: e2: 5,178; e6: 2,106}* asādhakaṃ tu tādarthyāt//6.1.2// tuśabdena pakṣo vyāvartyate. tata etāvat{*5/159*} tāvad varṇayanti, prītiḥ svarga iti. kutaḥ? evam uktaṃ bhavatā, prītiviśiṣṭe dravye svargaśabdo vartata iti. yady evam, pūrvaṃ tarhi prītau vartitum arhati. tāṃ hi sa na vyabhicarati. vyabhicarati punar dravyam. yasyaiva prītisādhanasya dravyasya vaktā svargaśabaḥ, tad eva yadā na prītisādhanaṃ bhavati, tadā na svargaśabdenābhidhīyate. tasmāt prītivacano 'yam. yat tūktam, daṇḍiśabdavad iti, so 'pi prīte śabdād daṇḍe, daṇḍini pratyayam ādadhāti, antargatas tatra daṇḍaśabdaḥ, sa daṇḍasya vācakaḥ. iha punaḥ svargaśabdaḥ eva prīter abhidhātā. prītivacanaś cet, yāgo guṇabhūtaḥ prītiḥ pradhānam. kutaḥ? tādarthyāt puruṣaprayatnasya, prītyarthaṃ hi puruṣo yatate, tena na [602]{*5/160*} prītir yāgasādhanam iti vijñāyate. dravyaṃ hi yāgasādhanam, narte dravyād yāgo bhavati, yasmād dravyadevatākriye yajatiśabdo vartate. asatyām api prītyāṃ bhavati yāgaḥ. yadi ca yāgo na prītyartho bhavet, asādhakaṃ karma bhavet, sādhayitāraṃ nādhigacchet. yo hi prītyarthaḥ, sa śadhyate, nānyaḥ. nanu kartavyatayā yāgaḥ śrūyate. ucyate, satyaṃ kartavyatayā śrūyate, kāmo 'pi kartavyatayāvagamyate. āha, śrutyā yāgasya, vākyena kāmasya. na cobhayoḥ, vākyabhedaḥ prasaṅgāt{*5/161*}. ucyate, yady api yāgaḥ kartavyaḥ śrūyate, tathāpi na kartavyaḥ, sukhadaḥ kartavyo bhavati, duḥkhado yāgaḥ. tasmāt pratyakṣeṇākartavyaḥ, pratyakṣeṇa ca duḥkhadaḥ. kartavyatāvacanād anumānena sukhado bhavatīti. ucyate, anumānaṃ ca pratyakṣavirodhān na pramāṇam. tasmād akartavyo yāgaḥ, yadi na prītyarthaḥ. athānyena{*5/162*} phalavacanena saṃbhantsyata iti. ucyate, saṃbadhyamāno{*5/163*} 'py avidhīyamāno na samīpavacanamātreṇa phalavān vijñāyate. tasmād anarthako mā bhūd iti svargasya kartavyatā gamyate, puruṣaprayatnaś ca yāgaviśiṣṭa iti yāgas tasya karaṇaṃ syāt. tasmāt suṣṭhūktaṃ yāgo guṇabhūtaḥ, svargaḥ pradhānabhūta iti. notes: *{5/159: e2: etat}* *{5/160: e2: 5,180; e6: 2,106}* *{5/161: e2,6: vākyabhedaprasaṅgāt}* *{5/162: e2: athānarthakyaparihārāya kalpitenānyena}* *{5/163: e2: tataḥ saṃbadhyamāno}* pratyarthaṃ cābhisaṃyogāt karmato hy abhisaṃbandhas tasmāt karmopadeśaḥ syāt//6.1.3// na kevalam ānarthakyabhayād yāgasya guṇabhāvaṃ brūmaḥ. kiṃ tarhi? svargasaṃjñakam arthaṃ prati karaṇatvena yāgo vidhīyate. nanu yāgaḥ kartavyatayā śrutyā vidhīyate. satyam evam, ānarthakyaṃ tu tathā bhavati, svargaṃ pratyavihite yāge, svargakāmaḥ, tasmin niṣphale vidhīyamāno 'pi niṣprayojanaḥ syāt. tatrāsya [603]{*5/164*} upadeśavaiyarthyam, dvayoś ca vidhīyamānayoḥ paraspareṇāsaṃbaddhayor vākyabhedaḥ prasaṅgaḥ{*5/165*}. ato na svargakāmapadena svārtho vidhīyate. kiṃ tarhi? uddiśyate. tatra vākyād avagatasya kāmasya kartavyatāvagamyate, yāgasya ca karaṇatā. evaṃ ca yāgakartavyatāyāṃ{*5/166*} na pratyakṣavirodho bhaviṣyati. tasmāt karmopadeśaḥ syāt, karma svargaṃ praty upadiśyate, na svargaḥ karma prati. kim ato yadi svargo nopadiśyate? etad ato bhavati. na hy anupadiṣṭo 'rthaprāptaś ca guṇo bhavati. tasmāt svargaḥ pradhānataḥ, karma guṇata iti. api ca, yasya svarga iṣṭaḥ syāt, sa yāgaṃ nirvartyed ity asaṃbaddham iva, anyad icchati, anyat karotīti{*5/167*}. atha matam, tataḥ svargo bhavatīti saṃbandhād idaṃ gamyata{*5/168*} iti. na śabdapramāṇakāmām antareṇa śabdam avagatir nyāyyā. vākyād evāsmād imaṃ saṃbandham avagacchāmaḥ, yathā kāṣṭhāny āhartukāmo 'raṇyaṃ gacched iti yadi brūyāt, brūyād etat, dṛṣṭaṃ tatra pramāṇāntareṇāraṇyāgamanasya kāṣṭhāharaṇasāmarthyaṃ vidyata iti. atha manyate{*5/169*}, upadeśānarthakyaṃ mā bhūd ity arthāpattir bhaviṣyatīti. ucyate, nopadeśānarthakyasyaitat sāmarthyam, yad antareṇa phalavacanam, yāgasya prītiḥ phalam avagamyeta. kāmam asyānarthakyaṃ bhavatu{*5/170*}, na jātucit sāmarthyam asya jāyate. na hi dagdhukāmasyodakopādānam asati dāhe 'narthakam iti dahanaśaktim asya janayet. atha vā, svargakāmasya yāgo vidhīyata iti pakṣāntarāvalambenāsyārthavattā bhaviṣyati. nanv itarasminn api pakṣe svargakāmasya yāgo vidhīyate, na yāgāt svargaḥ. naitad evam. tasmin khalu pakṣe svargaṃ prārthayamānasyānuṣṭhānam anūdya yāgas tasyopāyatvena vidhīyata iti na [604]{*5/171*} doṣaḥ. tad anuṣṭhānaṃ svargaṃ pratīti nāsti vacanam iti cet. iṣṭam arthaṃ praty anuṣṭhānaṃ bhavati, svargakāmasya ca svarga iṣṭaḥ, tadanuṣṭhānaviśeṣagrahaṇārtham eva svargakāmaviśeṣaṇagrahaṇam iti niravadyam. tasmāt svargakāmasya yāgakarmopadeśaḥ syāt, ataḥ svargaḥ pradhānataḥ, karma guṇata iti svargakāmam adhikṛtya, yajeteti vacanam. ity adhikāralakṣaṇam idaṃ siddhaṃ bhavati. notes: *{5/164: e2: 5,183; e6: 2,107}* *{5/165: e2,6: vākyabhedaprasaṅgaḥ}* *{5/166: jha (2,969) schlägt mit einer hs evam ayāgakartavyatāyāṃ vor}* *{5/167: e2 om. iti}* *{5/168: e2 (fn.): saṃbandhād avagamyate}* *{5/169: e2 (fn.): manyase}* *{5/170: e2: bhavet}* *{5/171: e2: 5,183; e6: 2,108}* phalārthatvāt karmaṇaḥ śāstraṃ sarvādhikāraṃ syāt//6.1.4// idam āmnananti, darśapūrṇamāsābhyāṃ svargakāmo yajeta, jyotiṣṭomena svargakāmo yajetetyevamādi. tatra saṃdehaḥ, kiṃ yāvat kiṃcit sattvam, tat sarvam adhikṛtyaitad ucyate, uta samartham adhikṛtyeti. kiṃ prāptam? sarvādhikāraḥ, aviśeṣāt. nanu vṛkṣādayo na kiṃcit kāmayante, katham teṣām adhikāraḥ syāt? ucyate, mā bhūd acetanānām, tiraścas tv adhikṛtya yajeteti brūyāt. nanu tiryaṃco 'pi na kiṃcit kāmayante. neti brūmaḥ, kāmayante sukham, evaṃ hi dṛśyate, dharmopataptāś chāyām upasarpanti, śītena pīḍitā ātapam. āha, nanu tiryaṃca āsannaṃ phalaṃ cetayante, na kālāntaraphalaṃ prārthayante, kālāntaraphalāni ca vaidikāni karmāṇi. ucyate, kālāntare 'pi phalaṃ kāmayamānā lakṣyante, śunaś caturdaśyām upavasataḥ paśyāmaḥ, śyenāṃś cāṣṭamyām. na caiṣāṃ vyādhyāśaṅkā, niyatanimittatvāt, nānāhārāṇām api tasmin kāle darśanāt, [605]{*5/172*} samānāhārāṇām apy anyasmin kāle 'darśanāt. liṅgāni ca vede bhavanti, devā vai satramāsatety{*5/173*}evamādīni devatānām ṛṣīṇāṃ vanaspatīnām adhikāraṃ darśayanti. nanu kārtsnyena vidhim upasaṃhartuṃ na śaknuvantīty anadhikṛtāḥ. ucyate, yāgaṃ kartuṃ śaknuvanti kecit, tasmāt yajetetyevamādīny adhikariṣyanti śaknuvataḥ, viṣṇukramādivacanāni{*5/174*} tv aśaktān nādhikariṣyanti. tatra yo 'nupadiṣṭaviṣṇukramādikaḥ sa kevalaṃ yāgaṃ kariṣyati, kas tasya doṣaḥ? dravyaparigraho 'pi devagrāmaḥ, hastigrāmaḥ, ṛṣabhasya grāma ity upacārād asty eveti. tasmād amanuṣyāṇām api śaknuvatām adhikāra iti. notes: *{5/172: e2: 5,185; e6: 2,109}* *{5/173: tait.s. 1.6.11.3}* *{5/174: e2: viṣṇukramaṇādivacanāni}* kartur vā śrutisaṃyogād vidhiḥ kārtsnyena gamyate//6.1.5// vāśabdaḥ pakṣaṃ vyāvartayati. na caitad asti, tiryagādīnām apy adhikāra iti. kasya tarhi? yaḥ samarthaḥ kṛtsnaṃ karmābhinirvartayitum. na caite śaknuvanti tiryagādayaḥ kṛtsnaṃ karmābhinirvartayitum, tasmād eṣāṃ na sukhasyābhyupāyaḥ karmeti. kathaṃ yo na śakyate kartum, so 'bhyupāyaḥ syād iti. na devānām, devatāntarābhāvāt, na hy ātmānam upadiśya tyāgaḥ saṃbhavati, tyāga evāsau na syāt, narṣīṇām, ārṣeyābhāvāt. na bhṛgvādayo bhṛgvādibhiḥ sagotrā bhavanti, na caiṣāṃ sāmarthyaṃ pratyakṣam. [606]{*5/175*} api ca niryañco na kālāntaraphalenārthinaḥ, āsannaṃ hi te kāmayante. nanu coktam, kālāntaraphalārthinas tiraścaḥ paśyāmaḥ, śunaḥ śyenāṃś caturdaśyām aṣṭabhyāṃ copavasata iti. ucyate, na janmāntaraphalārthina upavasanti. katham avagamyate? vedādhyayanābhāvāt, ye vedam adhīyate ta etad viduḥ, idaṃ karma kṛtvā, idaṃ phalam amutra prāpnotīti. na caite vedam adhīyate, nāpi smṛtiśāstrāṇi, nāpy anyebhyo 'vagacchanti. tasmān na vidanti dharmam. avidvāṃsaḥ katham anutiṣṭheyuḥ? tasmān na dharmāyopavasantīti. kim arthaṃ tarhy eṣām upavāsaḥ? ucyate, rogād arucir eṣām. kathaṃ punar niyate kāle rogo bhavati? ucyate, niyatakālā api rogā bhavanti, yathā tṛtīyakāś cāturthakāś ceti. tasmān manuṣyāṇām adhikāra iti. na ca tiraścāṃ dravyaparigrahaḥ, na hy ete dravyaṃ svecchayopayuñjānā dṛśyante. tasmād anīśānā dhanasya. yat tu, devagrāmo hastigrāma iti, upacāramātraṃ tat. tasmād api na tiraścām adhikāra iti. yāni punar liṅgāni, devā vai satram āsatetyevamādīni, arthavādās te vidhiprarocanārthāḥ, vidyate hi vidhir anyas teṣu sarveṣu. na ca vidher vidhinaikavākyabhāvo bhavati, vacanavyaktibhedāt. stutis tu sā, itthaṃ nāma satrāṇy āsitavyāni, yat kṛtakṛtyā apy āsate devāḥ, āsannacetanā api tiryañcaḥ, acetanā api vanaspatayaḥ, kim aṅga punar vidvāṃso manuṣyā iti. nanu viṣṇukramādiṣv anadhikṛtāḥ kevalaṃ yāgaṃ kariṣyanti. [607]{*5/176*} naivam, guṇā yāgaṃ praty upadiśyante, na kartāraṃ prati, tena yāgamātre kriyamāṇe vaiguṇyam iti na phalasaṃbandhaḥ syāt. kathaṃ punar yāgaṃ praty upadiśyanta iti cet. itikartavyatākāṅkṣasya yāgavacanasyāntikād upanipatitāḥ śaknuvanti taṃ nirākāṅkṣīkartum, itarathā hi kartṝn adhikurvatsu guṇavacaneṣv anivṛttākāṅkṣaṃ phalavacanam anarthakam eva syāt, anuṣaṅgaś{*5/177*} ca phalavacanam abhiviṣyat, tatra sākāṅkṣatvād vākyam uparotsyate. athaitad eva vākyaṃ samarthānāṃ saguṇaṃ karma vidhāsyati, asamarthānāṃ viguṇam iti. tan na, sakṛd uccāraṇa ubhayaśaktivirodhād vākyaṃ bhidyeta, sākāṅkṣaṃ hi tad itikartavyatāṃ prati. tasmāt sāṅgayāgopadeśaḥ sa iti niraṅgayāgopadeśābhāvaḥ. tasmān manuṣyāṇām evādhikāra iti. prayojanaṃ pakṣoktam, kecid āhuḥ sahasrasaṃvatsaraṃ karma na niyogato divaseṣu kalpayitavyam, pūrvapakṣe{*5/178*} tadāyuṣāṃ devatādīnāṃ saṃbhavātīti{*5/179*}, siddhānte tatra saṃbhavad api{*5/180*} divaseṣv eva kalpayitavyam iti. tat tūpariṣṭād{*5/181*} vyākhyāsyāmaḥ. notes: *{5/175: e2: 5,186; e6: 2,109}* *{5/176: e2: 5,187; e6: 2,110}* *{5/177: e2: anuṣaṅgataś}* *{5/178: e2: kalpayitavyam iti. pūrvapakṣe}* *{5/179: e2: saṃbhavād iti}* *{5/180: e2: siddhānte tadasaṃbhavād iti}* *{5/181: vgl. zu ms 6.7.31-40}* liṅgaviśeṣanirdeśāt puṃyuktam aitiśāyanaḥ//6.1.6// darśapūrṇamāsābhyāṃ svargakāmo yajetetyevamādi samāmnāyate. tatra saṃdehaḥ, kiṃ svargakāmaṃ pumāṃsam adhikṛtya yajetety eṣa śabda uccaritaḥ, atha vāniyamaḥ, striyaṃ pumāṃsaṃ ceti{*5/182*}. kiṃ prāptam? puṃliṅgam adhikṛtaṃ mene aitiśāyanaḥ. kutaḥ? liṅgaviśeṣanirdeśāt. puṃliṅgena viśeṣeṇa nirdeśo [608]{*5/183*} bhavati svargakāmo yajeteti{*5/184*}. tasmāt pumān ukto yajeteti, na strī. notes: *{5/182: e2: veti}* *{5/183: e2: 5,188; e6: 2,111}* *{5/184: e1 gibt puṃliṅgena viśeṣeṇa nirdeśo bhavati svargakāmo yajeteti in klammern}* taduktitvāc ca doṣaśrutir avijñāte//6.1.7// avijñāte garbhe hate bhrūṇahatyānuvādo bhavati, tasmād avijñātena garbheṇa hatena bhrūṇahā bhavatīti. bhrūṇahā pāpakṛttamaḥ, yaś cobhayor lokayor upakaroti, tasya hantā bhrūṇāhā, yajñahantā bhrūṇahā, sa yajñasādhanabadhakārī{*5/185*}. tasmād yajñaṃ bhrūṇaśabdenābhidadhāti. sa hi bibharti vā sarvam, bhūtiṃ vānayati. ato bhrūṇahā yajñabadhakārī{*5/186*}, sa puṃyuktatvād anuvādo 'vakalpate. avijñāte garbhe hanyamāne kadācit pumān hanyeta, tatra yajñādhikṛtasya hatatvād yajñabadho{*5/187*} bhrūṇahatyā syāt. itarathā, yady ubhayor adhikāraḥ, tato vijñāte cāvijñāte ca yajñavadhaḥ{*5/188*} syāt. tatrāvijñātagrahaṇam atantram iti kalpyeta. tasmād vivakṣitā puṃliṅgasya vācikā vibhaktir iti. tathā, ātreyīṃ hatvā bhrūṇahā bhavati, ātreyīm āpannagarbhām āhuḥ, atra kukṣāv{*5/189*} asyā vidyata ity ātreyī. tasmād api puṃso 'dhikāro gamyate. yathā, paśum ālabheteti{*5/190*} puṃpaśur evālabhyate, liṅgaviśeṣanirdeśāt{*5/191*}. evam ihāpi draṣṭavyam iti. evaṃ prāpte brūmaḥ, notes: *{5/185: e2,6: yajñasādhanavadhakārī}* *{5/186: e2,6: yajñavadhakārī}* *{5/187: e2,6: yajñavadho}* *{5/188: e2,6: yajñavadhaḥ}* *{5/189: e1 gibt kukṣāv in klammern}* *{5/190: tait.br. 1.5.9.7}* *{5/191: vgl. ms 4.1.17}* jātiṃ tu bādarāyaṇo 'viśeṣāt, tasmāt stry api pratīyeta jātyarthasyāviśiṣṭatvāt//6.1.8// tuśabaḥ pakṣaṃ vyāvartayati. naitad asti, puṃso evādhikāra iti{*5/192*}, jātiṃ tu bhagavān bādarāyaṇo{*5/193*} 'dhikṛtāṃ manyate sma. āha, kim ayaṃ [609]{*5/194*} svargakāma iti jātiśabdaḥ samadhigataḥ? nety āha. kathaṃ tarhi? yaugikaḥ, svargecchāyogena vartate. kena tarhi śabdena jātir uktā, yādhikṛteti gamyate? naiva ca{*5/195*} vayaṃ brūmaḥ, jātivacana iha śabdo 'dhikāraka iti. kiṃ tarhi, svargakāmaśabdenobhāv api strīpuṃsāv adhikriyete iti, ato na vivakṣitaṃ puṃliṅgam iti. kutaḥ? aviśeṣāt, na hi śaknoty eṣā vibhaktiḥ svargakāmaṃ liṅgena viśeṣṭum. katham? lakṣaṇatvena śravaṇāt, svarge kāmo yasya, tam eṣa lakṣayati śabdaḥ, tena lakṣaṇenādhikṛto yajeteti śabdenocyate. tac ca lakṣaṇam aviśiṣṭaṃ striyāṃ puṃsi ca. tasmāc chabdenobhāv api strīpuṃsāv adhikṛtāv iti gamyate. tatra kenādhikāraḥ striyā nivartyate. vibhaktyeti cet. tan na. kasmāt? puṃvacanatvāt strīnivṛttāv aśaktiḥ. puṃso vibhaktyā punarvacanam anarthakam iti cen. na, ānarthakye 'pi strīnivṛtter abhāvaḥ, parisaṃkhyāyāṃ svārthahāniḥ parārthakalpanā prāptabādhaś ca. na cānarthakyam, nirdeśārthatvāt. tasmāt stry api pratīyeta jātyarthasyāviśiṣṭatvāt. notes: *{5/192: e2: puṃsa evādhikāra iti}* *{5/193: e2: bhagavān bādarāyaṇo}* *{5/194: e2: 5,189; e6: 2,111}* *{5/195: e2 om. ca}* coditatvād yathāśruti//6.1.9// atha yad uktam, paśum ālabheteti{*5/196*} puṃpaśur ālabhyate puṃliṅgavacanasāmarthyāt, evam ihāpi puṃliṅgavacanasāmarthyāt pumān adhikriyate yāgavacaneneti. tat parihartavyam. atrocyate, nātra jātir dravyasya lakṣaṇatvena śrūyate, yadi hi lakṣaṇatvena śrūyate, tataḥ striyā api yāga ukto na puṃvacanena nivartyeta, idaṃ tu paśutvaṃ yāgasya viśeṣaṇātvena śrūyate. tatra paśutvasya yāgasya ca saṃbandho na dravyayāgayoḥ, yathā paśutvaṃ yāgasaṃbaddham, [610]{*5/197*} evaṃ puṃstvam ekatvaṃ ca, so 'yam anekaviśeṣaṇaviśiṣṭo yāgaḥ śrūyate. sa yathāśruty eva kartavyaḥ, upādeyatvena coditatvāt. yac ca, doṣaśrutir avijñāte garbhe hate, ātreyāṃ ca puṃyuktatveneti, tat parihartavyam. atrocyate, avijñātena garbheṇety anuvādaḥ praśaṃsārthaḥ, ātreyī ca na hantavyeti. itthaṃ garbho na hantavyaḥ, yad avyaktenāpy enasvī bhavati. puṃliṅgavibhaktiḥ śrūyamāṇā na śaknoti striyaṃ nivartayitum. kim aṅga punar avijñātagarbhavacanaṃ liṅgam. tathā gotrapraśaṃsārtham ātreyā abadhasaṃkīrtanam{*5/198*}. na cāpannasattvā ātreyī, gotraṃ hy etat. na hy atraśabdādayaṃ taddhita utpannaḥ, samarthānāṃ hi taddhita utpadyate. na cātraśabdasya sāmarthyam asti. notes: *{5/196: tait.br. 1.5.9.7}* *{5/197: e2: 5,189; e6: 2,112}* *{5/198: e2,6: avadhasaṃkīrtanam}* dravyavattvāt tu puṃsāṃ syāt, dravyasaṃyuktam, krayavikrayābhyām adravyatvaṃ strīṇāṃ dravyaiḥ samānayogitvāt//6.1.10// puṃsāṃ tu syād adhikāraḥ, dravyavattvāt, dravyavanto hi pumāṃso na striyaḥ, dravyasaṃyuktaṃ caitat karma, vrīhibhir yajeta, yavair yajetetyevamādi. katham? adravyatvaṃ strīṇām, krayavikrayābhyām, krayavikrayasaṃyuktā hi striyaḥ, pitrā vikrīyante, bhartrā krīyante, vikrītatvāc ca pitṛdhanānām anīśiyaḥ. krītatvāc ca bhartṛdhanānām. vikrayo hi śrūyate, śatam adhirathaṃ duhitṛmate{*5/199*} dadyāt, ārṣe gomithunam{*5/200*} iti. na ca, etad dṛṣṭārthe saty ānamane 'dṛṣṭārthaṃ bhavitum arhati. evaṃ dravyaiḥ samānayogitvaṃ strīṇām. notes: *{5/199: e2: atirathaṃ duhitṛmṛte}* *{5/200: e2: gomithunām}* tathā cānyārthadarśanam//6.1.11// yā patyā krītā saty athānyaiś caratīti krītatāṃ darśayati. [611]{*5/201*} notes: *{5/201: e2: 5,190; e6: 2,113}* tādarthyāt karmatādarthyam//3.1.12// āha, yad anayā bhaktotsarpaṇena vā kartanena vā dhanam upārjitam, tena yakṣyata iti. ucyate, tad apy asyā na svam, yadā hi sānyasya svabhūtā, tadā yat tadīyam, tad api tasyaiva. api ca, svāminas tayā karma kartavyam, na tat parityajya svakarmārhati kartum. yat tayānyena prakāreṇopārjyate, tat patyur eva svaṃ bhavitum arhatīti. evaṃ smarati - bhāryā dāsaś ca putraś ca nirdhanāḥ sarva eva te/ yat te samadhigacchanti, yasya te tasya taddhanam iti//{*5/202*} notes: *{5/202: manu}* phalotsāhāviśeṣāt tu//6.1.13// tuśabdaḥ pakṣaṃ vyāvartayati. na caitad asti, nirdhanā strīti, dravyavatī hi sā, phalotsāhāviśeṣāt, smṛtiprāmāṇyād asvayā tayā bhavitavyaṃ phalārthinyāpi, śrutiviśeṣāt, phalārthinyā yaṣṭavyam. yadi smṛtim anurudhyamānā paravaśā nirdhanā ca syāt, yajetety ukte sati na yajeta. tatra smṛtyā śrutir bādhyeta. na caitan nyāyyam. tasmāt phalārthinī satī smṛtim apramāṇīkṛtya dravyaṃ parigṛhṇīyād yajeta ceti. arthena ca samavetatvāt//3.1.14// arthena cāsyāḥ samavetatvaṃ bhavati. evaṃ dānakāle saṃvādaḥ kriyate, dharme cārthe ca kāme ca nāticaritavyeti. yat tūcyate{*5/203*}, bhāryādayo nirdhanā iti, smaryamāṇam api nirdhanatvam anyāyyam eva, śrutivirodhāt. tasmād asvātantryam anena prakāreṇocyate, saṃvyavahāraprasiddhyartham. [612]{*5/204*} notes: *{5/203: e2 om. tu}* *{5/204: e2: 5,191; e2: 2,113}* krayasya dharmamātratvam//6.1.15// yat tu krayaḥ śrūyate, dharmamātraṃ tu tat, nāsau kraya iti. krayo hi uccanīcapaṇyapaṇo{*5/205*} bhavati. niyataṃ tv idaṃ dānaṃ śatam atiratham{*5/206*}, śobhanām aśobhanāṃ ca kanyāṃ prati. smārtaṃ ca śrutiviruddhaṃ vikrayaṃ nānumanyante. tasmād avikrayo 'yam iti. notes: *{5/205: e2: uccanīcapuṇyapaṇo}* *{5/206: e2: adhiratham}* svavattām api darśayati//6.1.16// patnī vai pāriṇayyasyeṣṭe patyaiva gatam anumataṃ{*5/207*} kriyate{*5/208*}. tathā, bhasadā patnīḥ{*5/209*} saṃyājayanti{*5/210*}, bhasadvīryā hi patnayaḥ, bhāsadā vā etāḥ paragṛhāṇām aiśvaryam avarundhata iti. notes: *{5/207: e1 (v.l.): patyaivam anumataṃ}* *{5/208: tait.s. 6.2.1.1}* *{5/209: e2: jāghanyā patnīḥ}* *{5/210: e1 (v.l.): patyaivam anumatam}* svavatos tu vacanād aikakarmyaṃ syāt//6.1.17// svavantāv ubhāv api daṃpatī ity evaṃ tāvat sthitam. tatra saṃdehaḥ, kiṃ pṛthak patnī yajeta, pṛthag yajamānaḥ, uta saṃbhūya yajeyātām iti. kiṃ prāptam? pṛthaktvena{*5/211*}. kutaḥ? ekavacanasya vivakṣitatvāt. upādeyatvena kartā yajeteti śrūyate{*5/212*}. tasmād ekavacanaṃ vivakṣyate, yathā na dvau puruṣau saṃbhūya yajeyātām, tathātrāpi draṣṭavyam. evaṃ prāpte brūmaḥ, svavatos tu vacanād aikakarmyaṃ syāt, vacanāt tayoḥ sahakriyā. evaṃ hi smaranti, dharme cārthe ca kāme ca [613]{*5/213*} nāticaritavyeti, tathā sahadharmaś caritavyaḥ, sahāpatyam utpādayitavyam iti. ucyate, smṛtivacanena na śrutivacanaṃ yuktaṃ bādhitum. neti brūmaḥ, iha kiṃcit karma strīpuṃsakartṛkam eva, yathā darśapūrṇamāsau jyotiṣṭoma iti, yatra patnyavekṣitena yajamānāvekṣitena cājyena homa ucyate, tatrānyatarābhāve vaiguṇyam. nanu puṃso yajamānasya yajamānāvekṣitam ājyam, striyā yajamānāyāḥ patnyavekṣitaṃ bhaviṣyatīti. nety āha, nāyam īkṣitṛsaṃskāraḥ, īkṣituḥ saṃskāro yadi, tadaivaṃ syāt. ājyasaṃskāraś cāyam, guṇabhūtāv īkṣitārau, tatrānyatarāpāye niyataṃ vaiguṇyam, sarvāṅgopasaṃhārī ca prayogavacanaḥ. tatraitat syāt, strī yajamānā pumāṃsaṃ parikreṣyaty ājyasyekṣitāram, pumāṃś ca striyaṃ tv avekṣitrīm iti. tac ca na, patnīti hi yajñasya svāminīty ucyate, na krītā. patnīti saṃbandhiśabdo 'yam, yajamāna iti ca svāmī, na krītaḥ. tasmāt strīpuṃsayor ekam evaṃjātīyakaṃ karmeti. tatra śrutisāmarthyād yaḥ kaścit, yayā kayācit saha{*5/214*} saṃbhūya yajeteti prāpte, idam ucyate, yas tvayā kaścid dharmaḥ kayācit saha kartavyaḥ, so 'nayā saheti, tena na śrutivirodhaḥ smṛter iti gamyate. atha yad uktam, kevalasya puṃso 'dhikāraḥ, kevalāyāś ca striyā yajetety ekavacanasya vivakṣitatvād iti, tat parihartavyam. idaṃ tāvad ayaṃ praṣṭavyaḥ, yajetety ekavacane vivakṣite, kathaṃ ṣoḍaśabhir ṛtvigbhiḥ saha yāgo bhavatīti. evam ucyate, prati[614]{*5/215*}kārakaṃ kriyābhedaḥ, yajamānān eva padārthān parikrayādīn kurvan, yajata ity ucyate yajamānaḥ, ādhvaryavān eva kurvan adhvaryur yajatīty evam ucyate, yathā saṃbharaṇam eva kurvatī sthālī paktiṃ karotīty ucyate, yasya ca kārakasya ya ātmīyo vyāpāraḥ, sa ekavacane vivakṣita ekena kartavyo bhavatīti. evaṃ ced yāvān vyāpāro yajamānasya sa{*5/216*} tāvāt, na saṃbhūya kartavyaḥ, ekenaiko yājamāno 'pareṇāparaḥ. dvādaśo vā śata ekena ṣaṭpañcāśat, apareṇāpi ṣaṭpañcāśad iti. iha tu patnīvyāpāro 'nya eva, na tatra patnī pravartamānā yajamānasyaikatvaṃ vihanti, yathādhvaryur ādhvaryaveṣu pravartamānaḥ. avaśyaṃ ca saha patnyā yaṣṭavyam, madhyakaṃ hīdaṃ daṃpatyor dhanam, tatra yāgo 'vaśyaṃ saha patnyā kartavyaḥ, itarathānyatarānicchāyāṃ tyāga eva na saṃvarteta, tathā hi dvitīyayā patnyā vinā tyāgo naivāvakalpate, yasya dvitīyā patny asti, tatra kratvarthān ekā kariṣyati. kartṛsaṃskārārtheṣu naiva doṣaḥ, saṃbhavanti hi tāni sarvatreti. notes: *{5/211: e2: kutaḥ? pṛthaktvena}* *{5/212: e2 om. śrūyate}* *{5/213: e2: 5,192; e6: 2,114}* *{5/214: e2 om. saha}* *{5/215: e2: 5,193; e6: 2,115}* *{5/216: e2 om. sa}* liṅgadarśanāc ca//6.1.18// liṅgaṃ khalv api dṛśyate, yoktreṇa patnīṃ saṃnahyati, mekhalayā yajamānaṃ mithunatvāyeti{*5/217*}. yadi strīpuṃsāv ekatra, yoktrasya mekhalāyāś ca vibhāgo vākyād gamyate, mithunasaṃstavaś ca, tad etat strīpuṃsasādhanake karmaṇy upapadyate, nānyathā. notes: *{5/217: tait.s. 6.1.3.5}* krītatvāt tu bhaktyā svāmitvam ucyate//6.1.19// sthitād uttaram ucyate. tuśabdaḥ pakṣaṃ vyāvartayati. naitad asti, yad uktaṃ svavatī strīti, krītā hi sā, dṛṣṭārthatvād adhirathaśatadānasya{*5/218*}, ato yad asyāḥ svāmitvam ucyate, tad bhaktyā, [615]{*5/219*} yathā pūrṇako 'smākaṃ balīvardānām īṣṭa iti, evaṃ patny api pāriṇayyasyeṣṭa iti. notes: *{5/218: e2: atirathaśatadānasya}* *{5/219: e2: 5,195; e6: 2,116}* phalārthitvāt tu svāmitvenābhisaṃbandhaḥ//6.1.20// naitad asti, krayo mukhyaḥ, gauṇaṃ svāmitvam iti, phalārthinī hi sā, smṛtir nādariṣyate, smṛtyanurodhād asvā syāt, svavatī śrutyanurodhāt. phalavattāṃ ca darśayati//6.1.21// saṃ patnī patnyā sukṛtena gacchatāṃ yajñasya dhuryāyuktāv abhūtām. saṃjānānau vijahītām arātīr divi jyotir ajaramāram etām iti{*5/220*} daṃpatyoḥ phalaṃ darśayati. tasmād apy ubhāv adhikṛtāv iti siddham. notes: *{5/220: tait.br. 3.7.5.11}* dvyādhānaṃ ca dviyajñavat//6.1.22// asty ādhānam, ya evaṃ vidvān agnim ādhatta iti. tatredam āmananti, kṣaume vasānāv agnim ādadhīyātām iti. tatraiṣo 'rthaḥ sāṃśayikaḥ, kiṃ dvau puruṣāv ādadhīyātām utaikaḥ puruṣa iti. kathaṃ saṃśayaḥ? ucyate, ihaitac chrūyate, vasānāv ādadhīyātām iti. tatra vacanam arthaprāptaṃ punaḥ śrūyate, tat kiṃ puṃliṅgasaṃbandhārtham, uta kṣaumavidhyartham iti. ubhayor vidyamānatvād bhavati saṃśayaḥ, yadi liṅgasaṃbandhārtham, ubhau puruṣāv ādhāsyete. atha kṣaumasaṃbandhārthaṃ tata ekaḥ. kiṃ prāptam? dvyādhānaṃ tu dviyajñavat syāt, yathā, etena dvau [616]{*5/221*} rājapurohitau sāyujyakāmau yajeyātām iti dvayoḥ puruṣayor dviyajño bhavati, evaṃ dvyādhānaṃ dvayoḥ puruṣayoḥ syāt, tato 'viśeṣāt, vasānāv iti śravaṇād eva puruṣau gamyete. na padāntaragatena kṣaumeṇāsya saṃbandhaḥ, śrutyavagataṃ hi śravaṇād avagatam, padāntarasaṃbandhaṃ vākyād avagatam, śrutiś ca vākyād balīyasī. vasānaśabdagataś cārtha ādhānena saṃbadhyate, na kṣaumaśabdagataḥ. āha, vasānāv iti nāyaṃ kevalaṃ puṃliṅga eva, strīpuṃsayor apy abhidhāyako bhavati, yathā kukkuṭaś ca kukkuṭī ca kukkuṭau, śūkaraś ca śūkarī ca śūkarāv iti. evaṃ vasānaś ca vasānā ca vasānau syātām iti. atrocyate, yatra nārthaḥ, prakaraṇaṃ vā viśeṣakam, vidhāyakaś ca śabdaḥ, nāsty anuvādas{*5/222*}. tatra dvau pumāṃsau gamyete, yathā dvāv ānayety uktaḥ pumāṃsāv ānayati. dve ānayeti striyau, tena striyo vācakam ekārāntaṃ dvivacanam iti gamyate, aukārāntam api dvayoḥ puṃsor vācakam iti. yatredānīṃ strīpuṃsayoḥ prayujyamānam aukārāntaṃ dṛśyate, tatra kiṃ pumān sadvitīyas tasya nimittam, uta strī sadvitīyā iti{*5/223*}. ucyate, puṃsi sadvitīye dṛṣṭaḥ, yathā brāhmaṇāv ānayeti, ihāpi pumān sadvitīyo 'rthaḥ. tasmāt puṃnimittam iti gamyate. atrāha, prayogo yadi dṛsṭaṃ pramāṇaṃ dvayoḥ puṃsor dṛṣṭaḥ, katham ekasmin syāt? atrocyate, puṃsi ca dvitve ca dṛṣṭa iti śakyate vaditum, na dvayor dravyayor iti, puṃbhāvaṃ dvitvaṃ caiṣa śabdo na vyabhicarati, dravyaṃ punar vyabhicarati. api ca yugapadadhikaraṇavacanāyā{*5/224*} dvaṃdvasmṛter dvivacanabahuvacanopapatteś ca, [617]{*5/225*} pra mitrayor varuṇayor iti ca darśanāt. itaretarayoge cārthe samāsavidhānād dvandvāpavādatvāc caikaśeṣasya, yathaiva khadirau ca dhavalau{*5/226*} ceti nirdarśanaṃ kriyate, evam atrāpi draṣṭavyam. tasmāt puṃsi dvitve ca vartata iti gamyate. na ca strīdvitve dṛṣṭaḥ. atrāha, nanv atraiva darśanāt, strīpuṃsayor vācaka iti gamyate. atrocyate, uktam etat, anyāyaś conekārthatvam iti pumān sadvitīyo 'syārtho bhaviṣyati, strīpuṃsau cety anyāyyam. athedānīṃ sadvitīyasya puṃso vidhau ko 'nyaḥ sahāya{*5/227*} iti. striyā anabhidheyatvāt, avaśyaṃ bhāvitvāc ca dvitīyasya, aparaḥ sadvitīyaḥ pumān, evam itaro 'pītareṇa sadvitīyaḥ, itaro 'pītareṇeti dvāv eva pumāṃsāv upādīyete. tasmād iha dvau pumāṃsāv ādhāne vidhīyeta ity ucyate. nanu strīpuṃsayor vācakam aukārāntaṃ dvivacanaṃ smaranti. naiṣā smṛtir astīti brūmaḥ. āha, bhagavataḥ pāṇiner vacanāt smṛtim anumāsyāmahe, pumān striyā{*5/228*} iti. ucyate, na pāṇiner vacanam kukkuṭāv ity aukāraḥ strīpuṃsayor vācaka iti. kathaṃ tarhi? yatra strīpuṃsayoḥ sahavacanam, tatra sadvitīyo vā pumān iti kṛtvākārāntasyaukāraḥ prāpnoti, sadvitīyā vā strīti kṛtvaikāraḥ. puṃśabdas tatra sādhur na strīśabda iti pāṇiner vacanam. pumān śiṣyata iti ca brūte, tena sutarāṃ gamyate, puṃsor vācaka aukāra iti. tasmād dvayoḥ puṃsor adhikāra iti. nanu kṣaumavidhānaparam etad vākyam syāt, kṣaumasaṃbandhasya [618]{*5/229*} arthavattvāt{*5/230*}, itarathā kṣaumavacanam anarthakaṃ syāt. atrocyate, vasānāv ādadhīyātām ity asti saṃbandhaḥ, na kṣaume ādadhīyātām iti. tasmāt saṃnikṛṣṭam api na tatsaṃbaddham ādhānena. āha, vasānaśabdena saha saṃbadhyamānam arthavad bhaviṣyati. vasānasaṃnikṛṣṭe api kṣaume na vidhīyate, vidhāyakasya śabdasyābhāvāt. na hi vasānaśabdo vidhāyakaḥ, na kṣaumaśabdaḥ, nānayoḥ samudāyaḥ. kas tarhi vidhātuṃ śaknoti? ādadhīyātām ity atra yā liṅ. āha, sā khalu vidhāsyati? ucyate, sā svaśabdagatam ādhānaṃ śaknoti vidhātum, śravaṇāt vihitatvād ādhānasya, ānarthakye, vasānāv iti śaknoti vākyena vidhātum, bhavati hi vasānayor ādhānasaṃbandhaḥ, tatra nātyantāya svārthaḥ parityakto bhavati, kṣaumavasānasaṃbandhe tu vidhātavye, ādadhīyātām ity ādhānam utsṛjya vidadhāno 'tyantāya śrutiṃ jahyāt. ādhānasaṃnikṛṣṭe ca liṅge vidhātavye śrutir viprakṛṣṭaṃ na kṣaumavasānasaṃbandhaṃ vidhātum utsahate, arthaviprakarṣāt. api cotsṛjya śrutim, kṣaumavasānasaṃbandhe vidhīyamāne kṣaumaṃ vasānasyāṅgaṃ syān nādhānasya. tatra kṣaumābhāve 'pi nādhānaṃ viguṇam iti kṣaumābhāve 'py ādhānaṃ syāt. āha, vasānaguṇatāyāṃ tarhi ko 'rtho vivakṣyate? ucyate, na kaścit, ata evāsya pakṣasya parityāgaḥ. āha, kṣaumavasānaśravaṇam idānīṃ katham{*5/231*} iti. ucyate, na śakyata ubhayaṃ vidhātuṃ kṣaumaṃ liṅgaṃ ca, bhidyeta hi tathā vākyam. tasmāt akṣaumayoḥ{*5/232*} kṣaumaśabdo 'nuvādaḥ, arthaprāpte ca vasane, vasānau pumāṃsāv ity arthaḥ. te ca prāyeṇa viceṣṭamānasya maline kṣaumasadṛśe bhavataḥ, viceṣṭamānasya vā vasane śabdavatī bhavata iti. tasmād dvayoḥ puṃsor adhikāra iti. [619]{*5/233*} notes: *{5/221: e2: 5,195; e6: 2,116}* *{5/222: e2: nānuvādas}* *{5/223: e2,6: sadvitīyeti}* *{5/224: e2: yugapadadhikaraṇavacanāyāṃ}* *{5/225: e2: 5,197; e6: 2,117}* *{5/226: e2: dhavau}* *{5/227: e2: sahāyata}* *{5/228: pāṇ. 1.2.67}* *{5/229: e2: 5,198; e6: 2,117}* *{5/230: e2,6: vākyam, kṣaumasaṃbandhasyārthavattvāt}* *{5/231: e2: kim artham}* *{5/232: e2: kṣaumākṣaumayoḥ}* *{5/233: e2: 5,199; e6: 2,118}* guṇasya tu vidhānatvāt patnyā{*5/234*} dvitīyaśabdaḥ syāt//6.1.23// tuśabdaḥ pakṣaṃ vyāvartayati. naitad asti, yad uktaṃ dvau puruṣāv ādadhīyātām iti, eka evādadhīta. vasante brāhmaṇo 'gnim{*5/235*} ādadhīteti{*5/236*}, ekavacanaṃ hi vivakṣitam. tasmād eka evādadhīta. nanv idaṃ vacanaṃ dvau pumāṃsāv ādadhīyātām iti. nety āha, guṇasya tu vidhānatvāt, kṣaumavidhānam asmin vākye nyāyyam, tathā hy apūrvo 'rtho vihito bhavati, gamyate hi viśeṣaniyamaḥ. itarathā kṣaumavacanam anuvādamātraṃ syāt, vādamātraṃ cānarthakam. pakṣe cānuvādaḥ, na caikapakṣavacana eṣa śabdaḥ. gauṇatve ca sādhāraṇaṃ sādṛśyam. tasmāt pramādādhyayanam{*5/237*} avagamyeta vinaiva hetunā. āha, nanu pumāṃsau vidheyau, tadvidhāne ca na kṣaumavidhānam, vākyabhedo hi tathā syāt, śrutigamyau ca pumāṃsau, vākyagamyaṃ ca kṣaumaṃ bādheyātām iti. atrocyate, na pumāṃsau vidheyau, prāpta evātra sadvitīyaḥ pumān so 'nūdyate. katham? eko 'tra pumān śrūyate, tasya patnyā dvitīyaśabdaḥ syāt. na ca, yat prāg vacanād gamyate, tad vidheyaṃ bhavati. tasmāt kṣaumavidhānam, na vākyabhedo bhavati. yad ucyate, na kṣaumasya vidhāyako 'stīti. tad ucyate, ādadhīyātām iti tad vidhāsyati. nanv etad ādhānaṃ śrutyā vidhātuṃ samartham, nānyad iti. ucyate, śabdāntareṇa vihitatvād ādhānasya na vidhāyakam, vihitatvāc ca puṃsaḥ sa[620]{*5/238*}dvitīyasya, tasyāpi na vidhāyakam, atas tadasaṃbhavāt kṣaumasya vidhāyikā liṅ bhaviṣyati, vākyasāmarthyāt. yat tv asmin pakṣe 'tyantāya svārthaṃ jahātīti. nātyantāya hāsyati, ādhāne vāsaḥ kṣaumaṃ kuryād iti. asmin pakṣe puṃśabdaḥ strīpuṃsayor vṛtta iti gamyate. asti hi tatra tasya nimittaṃ pumān sadvitīyaḥ, evamādi ca dṛṣṭvā bhagavatā pāṇininā sūtraṃ praṇītam, pumān striyā{*5/239*} iti, tasya viṣayaḥ puṃśabdaḥ śiṣyamāṇaḥ sādhur bhavati, na strīśabda iti. tasmād ekaḥ pumān ādadhīta na dvāv iti. notes: *{5/234: e2: patnyayā; e1 (v.l.): patnyām}* *{5/235: e2: 'gnīn}* *{5/236: tait.br. 1.1.2.6}* *{5/237: e2: pramādādhyayavacanam}* *{5/238: e2: 5,200; e6: 2,119}* *{5/239: pāṇ. 1.2.67}* tasyā yāvad uktam āśīr brahmacaryam atulyatvāt//6.1.24// darśapūrṇamāsābhyāṃ svargakāmo yajeta, jyotiṣṭomena svargakāmo yajetetyevamādiṣv etad uktaṃ strīpuṃsayoḥ sahādhikāra iti. athedānīṃ saṃdihyate, kiṃ sarvaṃ yājamānaṃ patnyā kartavyam, uta yāvad uktam āśīr brahmacaryaṃ ceti. kiṃ prāptam? sarvaṃ yājamānaṃ patnyāḥ syāt, sāpi hi yajamānā, tulyatvāt. tasmāt sarvaṃ tasyā iti. evaṃ prāpte brūmaḥ, tasyā yāvad uktaṃ syāt, vacanaprāmāṇyāt, āśīḥ brahmacaryaṃ ca syāt. kasmāt? atulyatvāt, atulyā hi strīpuṃsāḥ, yajamānaḥ pumān vidvāṃś ca, patnī strī cāvidyā ca. kim ataḥ? yady evaṃ hy etad{*5/240*} atulyatvam. etad ato bhavati, [621]{*5/241*} kratvartheṣu yāni yājamānāni śravaṇāni, teṣūpādeyatvena śravaṇād vivakṣitaṃ liṅgam, tena teṣu patnī na syāt, yāni ca kratvarthāni samantrakāṇi teṣv avidyatvāt patnī na syāt. tat patnyā adhyayanasya prayojakaṃ syād iti yady ucyeta. tan na, asaty api prayojakatve tasya nirvṛttir bhaviṣyati. asti hi tasya pumān nirvartakaḥ, yac ca kartvartham, tad ekena yena kenacin nirvartayitavyam. tasmāt pratiṣiddhasya patnyā adhyayanasya punaḥ prasave, na kiṃcid asti pramāṇam. atas tad api patnī na kuryāt, yās tv āśiṣaḥ, yac ca brahmacaryam, tat puruṣaṃ prati guṇabhūtam, na tatrānyatareṇa kṛte sidhyati, anyatarasya hi saṃskāro hīyeta. na ca tatropādeyatvena yajamānasya śravaṇam. tasmāl liṅgam apy avivakṣitam. ata āśīr brahmacaryaṃ cobhayor api syāt. yac cāhatyocyate, yathā, patnyājyam avekṣata iti. tasmād atulyatvād asamānavidhānā patnī yajamānena bhavitum arhatīti. notes: *{5/240: e2: yady etad}* *{5/241: e2: 5,201; e6: 2,119}* cāturvarṇyam aviśeṣāt//6.1.25// āgnihotrādīni karmāṇy udāharaṇam, teṣu saṃdehaḥ, kiṃ caturṇāṃ varṇānāṃ tāni bhaveyuḥ, utāpaśūdrāṇāṃ trayāṇāṃ varṇānām iti. kiṃ tāvat prāptam? cāturvarṇyam adhikṛtya, yajeta, juhuyād ityevamādi śabdam uccarati vedaḥ. kutaḥ? aviśeṣāt, na hi kaścid viśeṣa upādīyate. tasmāc chūdro na nivartate. [622]{*5/242*} notes: *{5/242: e2: 5,208; e6: 2,120}* nirdeśād vā trayāṇāṃ syād agnyādheye hy asaṃbandhaḥ kratuṣu, brāhmaṇaśrutir ity ātreyaḥ//6.1.26// vāśabdaḥ pakṣaṃ vyāvartayati, trayāṇām adhikāraḥ syāt. kutaḥ? agnyādheye nirdeśāt, agnyādheye trayāṇāṃ nirdeśo bhavati, vasante brāhmaṇo 'gnīn{*5/243*} ādadhīta, grīṣme rājanyaḥ, śaradi vaiśya iti{*5/244*}, śūdrasyādhāne śrutir nāstīty anagniḥ śūdro 'samartho 'gnihotrādi nirvartayitum. tasmād agnihotraṃ juhuyāt svargakāma ityevamādiṣu śūdrasya prāpikā śrutir nāsti. brāhmaṇādīn evādhikṛtya sā pravartate, te hi samarthā agnimattvāt, āhavanīyādayo na śūdrasya, avidhānāt, saṃskāraśabdatvāc cāhavanīyādīnām. tasmād anadhikṛto 'gnihotrādiṣu śūdra ity ātreyo manyate{*5/245*} sma. notes: *{5/243: e2: 'gnīn}* *{5/244: tait.br. 1.1.2.6-7}* *{5/245: e2: ātreyo munir manyate}* nimittārthena bādaris tasmāt sarvādhikāraṃ syāt//6.1.27// yad uktam, anadhikāraḥ śūdrasyeti, tan na, sarvaṃ hy arthinam adhikṛtya yajetety ucyate, so 'sati pratiṣedhavacane śūdrān na vyāvarteta. yat tv asamartho 'gnyabhāvād iti, syād evāsyāgnir arthaprāptaḥ, kāmaśrutiparigṛhītatvāt. atrāha, nanv agnyādheyacodanā brāhmaṇādisaṃyuktā na śūdrasyeti. ucyate, nimittārthena tāḥ śrutayo na prāpikāḥ. katham? nimittasvabhāvā ete śabdāḥ, brāhmaṇa ādadhāno vasante, rājyanyo{*5/246*} grīṣme, vaiṣyaḥ śaradīti brāhmaṇādīnāṃ vasantādibhiḥ saṃbandho gamyate, tena vasantādisaṃbandhārthā brāhmaṇādaya [623]{*5/247*} ity eva gamyate, tathā cādadhātir na vākyena śūdrād vyāvartito bhaviṣyati. tasmād bādariḥ sarvādhikāraṃ śāstraṃ manyate smeti gamyate. notes: *{5/246: e2,6: rājanyo}* *{5/247: e2: 5,209; e6: 2,121}* api vānyārthadarśanād yathāśruti pratīyeta//6.1.28// api veti pakṣo vyāvartyate. yathāśruty eva pratīyeta, brāhmaṇādayo hy ādhāne śrūyante, tena brāhmaṇādikartṛkam ādhānam, vasantādiśravaṇāc ca vasantādikālakam. tathā ca, idaṃ śūdravarjitānām evānukramaṇaṃ bhavati, bārhadgiraṃ brāhmaṇasya brahmasāma kuryāt, pārthuraśyaṃ rājanyasya, rāyovājīyaṃ vaiśyasyeti, śūdrasya sāma nāmananti. tathā payovrataṃ brāhmaṇasya, yavāgū rājanyasya, āmikṣā vaiśyasyeti, tathādhāne 'ṣṭasu prakrameṣu brāhmaṇo 'gnim ādadhīta, ekādaśasu rājanyaḥ, dvādaśasu vaiśya iti. evam abrahmasāmakam avratakam aprakramakaṃ ca śūdrasya prayuktam api karma niṣphalaṃ syāt. tasmān na śūdro juhuyād yajeta vā. nirdeśāt tu pakṣe syāt//6.1.29// naitad evam, śūdrasyāgnyabhāvād anadhikāro 'gnihotrādiṣv iti. asti hi śūdrasyādhānam, ya evaṃ vidvān agnim ādhatta iti śāstraṃ sāmānyena. idam api nimittārthaṃ bhaviṣyati, tasmāt sarvādhikāraṃ śāstraṃ bhavitum arhatīti. vaiguṇyān neti cet//6.1.30// atha yad uktam{*5/248*}, abrahmasāmakam avratakam aprakramakaṃ ca śūdrasya karma prayuktam api phalaṃ na sādhayed viguṇam iti, tat parihartavyam. [624]{*5/249*} notes: *{5/248: vgl. zu ms 6.1.28}* *{5/249: e2: 5,210; e6: 2,121}* na kāmyatvāt//6.1.31// sa eṣa parihāraḥ, krāmyatvāt, kāmayiṣyate śūdraḥ, abhīvartaṃ nāma brahmasāma{*5/250*}, tad dhi anārabhya kiṃcid āmnātam aviśeṣeṇa, cakṣurvimita ādadhyād iti{*5/251*}, aniyataprakrameṣu śūdrasya niyamyate. vrate 'pi, mastu śūdrasyeti saṃbandhadarśanād adhyavasīyate, mastv eva śūdrasya. tasmāc cāturvarṇyam adhikriyeta. notes: *{5/250: vgl. dazu tait.s. 7.5.1.6}* *{5/251: tait.br. 1.1.4.1}* saṃskāre ca tatpradhānatvāt//3.1.32// vrate ca viśeṣo 'vagamyate tatprādhānyaṃ puruṣaprādhānyaṃ hi vrate{*5/252*}. kim ataḥ, yat puruṣapradhānatā? etad ato bhavati, puruṣapradhānaḥ saṃskāro na śaknoty anupasaṃhriyamāṇaḥ, tasyādhikāraṃ vyāvartayitum. tat katham iti. yajeteti hi svargakāme 'bhidhīyamāne tatkāmaḥ śūdro nābhihita iti kathaṃ gamyate? kiṃ hi sa yāgasya puruṣanirvartyaṃ na nirvartayati. vratam iti cet. na, sāmarthyopajananāya hi tad yasyaivocyeta, tasyaiva tena vinā na sāmarthyam, nānyasya. eṣa{*5/253*} eva hi vratasyāṅgabhāvo yat, kartāraṃ samarthaṃ karoti. yasya tu tena prayojanam, sa tadanapekṣyaiva yāgam abhinirvartayati. tasmād api na śūdravarjanam. notes: *{5/252: e1 gibt puruṣaprādhānyaṃ hi vrate in klammern}* *{5/253: e2,6: evam}* api vā vedanirdeśād apaśūdrāṇāṃ pratīyeta//6.1.33// evaṃ na prāpakāṇi śravaṇānīty uktam, śakyate tu vaktuṃ prāpakāṇīti, na ca sūtrakāreṇa tad vyapadiṣṭam. naimittikeṣv api teṣu satsu śakya eva śūdraparyudāso vaktum iti, na tadādṛtam, hetvantaraṃ vyapadiṣṭam. api veti pakṣavyāvartanam. [625]{*5/254*} evam api sati naimittike 'pi brāhmaṇādiśravaṇe saty apaśūdrāṇām evādhikāraḥ. kutaḥ? vedanirdeśāt, vede hi trayāṇāṃ nirdeśo bhavati, vasante brāhmaṇam upanayīta, grīṣme rājanyam, śaradi vaiśyam iti, vedābhāvād asamarthaḥ śūdro yaṣṭum. tasmān nādhikriyeta. notes: *{5/254: e2: 5,212; e6: 2,122}* guṇārthitvān neti cet//6.1.34// guṇenādhyayanenārthaḥ{*5/255*}, śūdro 'nupanītaḥ svayam upetyādhyeṣyate, tathāsya sāmarthyaṃ janiṣyata iti. notes: *{5/255: e2: guṇenādhyayanenārthī}* saṃskārasya tadarthatvād vidyāyāṃ puruṣaśrutiḥ//6.1.35// ucyate, vidyāyām evaiṣā puruṣaśrutiḥ, upanayanasya saṃskārasya tadarthatvāt, vidyārtham upādhyāyasya samīpam ānīyate, nādṛṣṭārtham, kuḍyaṃ{*5/256*} vā kartum, saiṣā{*5/257*} vidyāyāṃ puruṣaśrutiḥ. katham avagamyate? ācāryakaraṇam etad abhidhīyate. kutaḥ? ātmanepadadarśanāt, nayatir{*5/258*} ācāryakaraṇe vartate, tadarthasaṃbandhād upanayanam ācāryakaraṇaprayuktam, vedādhyāpanena cācāryo bhavati. tasmād vedādhyayane brāhmaṇādayaḥ śrutāḥ, śūdrasya na śrutaṃ vedādhyayanam, ato 'vedātvād asamarthaḥ śūdro nābhikriyata iti. notes: *{5/256: e2: nāpi kaṭaṃ kuḍyaṃ}* *{5/257: e2: dṛṣṭārtham eva saiṣā}* *{5/258: e2: kathaṃ punar nayatir}* vidyānirdeśān neti cet//6.1.36// iti cet paśyasi, avaidyatvād{*5/259*} asāmarthyād anadhikṛtaḥ [626]{*5/260*} śūdra iti. naiṣa doṣaḥ, vidyānirdeśāt, vidyāṃ nirdekṣyati, anuktām apy adhyeṣyata iti, śakyate hy anuktam{*5/261*} apy adhyetum. tasmāc cāturvarṇyasyāpy adhikāraḥ// notes: *{5/259: e2: avaidhatvād}* *{5/260: e2: 5,213; e6: 2,123}* *{5/261: e2: anuktām}* avaidyatvād{*5/262*} abhāvaḥ karmaṇi syāt//6.1.37// na caitad asti, śūdro 'dhyeṣyata iti, pratiṣiddham asyādhyayanam, śūdreṇa nādhyetavyam iti, adhīyānasyāpy adhyayanaṃ saphalaṃ{*5/263*} na bhavati, doṣaś ca jāyate. ato 'vaidyaḥ śūdraḥ, asyābhāvaḥ karmaṇīti siddham. athāpi vaidyatvena{*5/264*} sidhyet, tathāpy anagnitvād abhāvaḥ karmaṇi syāt. atha katham anagniteti. prāpakāṇi hi brāhmaṇādīnām ādhāne vākyāni. nanu ya evaṃ vidvān agnim ādhatta ity ādhānasya vidhāyakam. tatra brāhmaṇasya{*5/265*}, vasante 'gnim ādadhīteti nimittārthāni vacanānīti gamyate. atrocyate, brāhmaṇo 'gnim ādadhīteti śrutyā vidhānaṃ gamyate. ya evaṃ vidvān agnim ādhatta iti stutyā, tad ānumānikaṃ pratyakṣaśrutād durbalam. tasmāt prāpakāṇi vacanāni, ataḥ śūdrasyānadhikāraḥ. notes: *{5/262: e2: avaidhatvād}* *{5/263: e2: adhyayanaphalaṃ}* *{5/264: e2: vaidhatvena}* *{5/265: e2: brāhmaṇo}* tathā cānyārthadarśanam//6.1.38// anyārthadarśanaṃ ca bhavati, yathā na śūdrasyādhyayanam iti. kiṃ liṅgaṃ bhavati? yadyu vā etat śmaśānam, yac chūdraḥ, tasmāc chūdrasamīpe nādhyeyam ity anadhyayanaṃ śūdrasya darśayati. tasmād apaśūdrāṇām adhikāraḥ. nanv āhavanīyād vināpi, yāgo vacanaprāmāṇyāc chūdrasya vidhīyate. [627]{*5/266*} ucyate, nātra yāgasadbhāvo vidhīyate svargakāmasya, kiṃ tarhi svargaphalatā viśiṣṭasya yāgasya. tasmād asaṃbhavaḥ śūdrasyāgnihotrādiṣu. notes: *{5/266: e2: 5,214; e6: 2,123}* trayāṇāṃ dravyasaṃpannaḥ karmaṇo dravyasiddhitvāt//6.1.39// agnihotrādiṣv eva saṃdehaḥ, kim adravyasyādhikāro neti. ucyate, trayāṇāṃ dravyasaṃpanno 'dhikriyeta, nādravyaḥ. kutaḥ? na hi śaknoty adravyo dravyasaṃyuktaṃ karmānuṣṭhātum. tasmād adravyasyānadhikāraḥ. anityatvāt tu naivaṃ syād arthād dhi dravyasaṃyogaḥ//6.1.40// naivaṃ syāt, yad uktam, adravyasyānadhikāra iti. kutaḥ? anityatvāt, anityo 'dravyasaṃyogaḥ{*5/267*}, na hi kaścij jātyādravya eva puruṣaḥ. asty upāyo yena dravyavān bhavati. yaḥ śaknoti yaṣṭum, tasya yajeteti vācako bhavati, yo na kathaṃcid api śaknoti yāgam abhinirvartayitum, taṃ nādhikaroti yajeta śabadaḥ{*5/268*}. yas tu kenacit prakāreṇa śaknoti, na taṃ varjayitvā pravartate. arthāc ca dravyasaṃyogo bhaviṣyati, jīviṣyati vinā dhanenety etad anupapannam. tasmād{*5/269*} arthād eva dravyasaṃyogaḥ{*5/270*}. [628]{*5/271*} notes: *{5/267: e2: 'dravyasaṃyogaḥ}* *{5/268: e2: yajeteti śabadaḥ}* *{5/269: e2: vipratiṣiddham. tad idam abhidhīyate. tasmād}* *{5/270: e2 hat noch: adhikāro 'dravyasyāpīti}* *{5/271: e2: 5,215; e6: 2,124}* aṅgahīnaś ca taddharmā//6.1.41// agnihotrādiṣv evāṅgahīnaṃ prati saṃdehaḥ, kim asāv adhikriyate, uta neti. tatrāpy adhikaraṇātideśaḥ. asamartha iti kṛtvā pūrvaḥ pakṣaḥ, śakter vidyamānatvād uttaraḥ. tad{*5/272*} idam abhidhīyate, aṅgahīnaś ca taddharmā{*5/273*}. kiṃdharmā? adravyadharmeti. notes: *{5/272: e2: ity uttaraḥ pakṣaḥ. tad}* *{5/273: e2: taddharmeti}* utpattau nityasaṃyogāt//6.1.42// yasya tv apratisamādheyam aṅgavaikalyam, taṃ prati vicāraḥ, kim adhikriyate, neti, pūrvādhikaraṇenādhikriyata iti prāpte brūmaḥ, nādhikriyata iti. kutaḥ? śaktyabhāvāt, nāsau kenacid api prakāreṇa śaknoti yaṣṭum, tasmāt tasyādhikāro na gamyate. nanu yac chaknoti, tatrādhikriyata iti, cakṣur vikalo vinājyāvekṣaṇena, vinā viṣṇukramaiḥ paṅguḥ, vinā praiṣādiśravaṇena ca badhiraḥ, etān padārthān prati cakṣurvikalādīnām anadhikāra iti. nety ucyate, nājyāvekṣaṇādi puruṣaṃ prati nirdiśyate, yadi hi taṃ prati nirdeśyeta, tato vikalo 'py adhikriyeta, kratuṃ praty eṣām upadeśaḥ, prakaraṇāviśeṣāt, puruṣasya cākhyātenānabhidhānād iti. uktam{*5/274*} etad vidhir vā saṃyogāntarād{*5/275*} ity atra. taiś ca [629]{*5/276*} vinā viguṇaṃ karma prayuktam api na phalaṃ sādhayet. tasmāt tasyānadhikāraḥ. notes: *{5/274: vgl. zu ms 3.4.13}* *{5/275: ms 3.4.13}* *{5/276: e2: 5,216; e6: 2,124}* atryārṣeyasya hānaṃ syāt//6.1.43// darśapūrṇamāsayoḥ śrūyate, ārṣeyaṃ vṛṇīte, ekaṃ vṛṇīte, dvau vṛṇīte, trīn vṛṇīte, na caturo vṛṇīte, na pañcāti vṛṇīta iti. tatra saṃdehaḥ, kim atryārṣeyasyādhikāra uta neti. kiṃ prāptam? atryārṣeyo 'py adhikriyata iti. kutaḥ? ārṣeyaṃ vṛṇīta iti sāmānyavacanam, tasmād ekaṃ variṣyati dvau vā, tac ca darśayati, ekaṃ vṛṇīte dvau vṛṇīta iti, tathā pratiṣedhati, na caturo vṛṇīta iti{*5/277*}, na pañcāti vṛṇīta iti. na hy aprāptasya pratiṣedho 'vakalpate. tasmād atryārṣeyo 'py adhikriyeta{*5/278*}. evaṃ prāpte brūmaḥ, yo na tryārṣeyaḥ, sa nādhikriyeta. kutaḥ? trīn vṛṇīta iti viśeṣavacanāt, vidhiś cāprāptatvāt. nanv ekaṃ vṛṇīta ity api viśeṣavacanam asti. nety ucyate, vidhāyikāyā vibhakter abhāvāt. nanu stutyā vidhāsyante, yathā, trīn vṛṇīta iti. ucyate, trayāṇām eva stutiḥ, sā tritvaṃ vidhāsyeti. ekaṃ vṛṇīta ity avayutyavādo{*5/279*} 'yaṃ trayāṇām eva. tatrāpi tritvam eva stūyate vidhātum. ekam ekavākyena vidhānaṃ bhaviṣyatīti. na caturo vṛṇīte, na pañcātivṛṇīta [630]{*5/280*} iti nityānuvādo bhaviṣyati. tasmāt tryārṣeyasyādhikāro nānyasyeti. notes: *{5/277: e2 om. iti}* *{5/278: e2: adhikriyetety}* *{5/279: e2: avayutyānuvādo}* *{5/280: e2: 5,217; e6: 2,125}* vacanād rathakārasyādhāne 'sya sarvaśeṣatvāt//6.1.44// ādhāne śrūyate, varṣāsu rathakāra ādadhīteti. tatra saṃdehaḥ, kiṃ traivarṇikānām anyatamo rathakāraḥ, āhosvid atraivarṇika iti. kiṃ prāptam? rathakārasyātraivarṇikasyādhānam etat. kutaḥ? vacanāt, na{*5/281*} hi vacanasya kiṃcid akṛtyam asti{*5/282*}, sarvaśeṣaś cātraivarṇika ādhāne, brāhmaṇarājyanyaviśām{*5/283*} uktam ādhānam, pariśeṣād atraivarṇiko rathakāra syāt. notes: *{5/281: e2: vacanāt. vacanam idaṃ bhavati, varṣāsu rathakāra ādadhīteti. na}* *{5/282: e2: alabhyaṃ nāma. sarvaśeṣaś}* *{5/283: e2,6: brāhmaṇarājanyaviśām}* nyāyyo vā karmasaṃyogāc chūdrasya pratiṣiddhatvāt//6.1.45// nyāyyo vā syāt, traivarṇiko rathakāraḥ rathakarmaṇā viśeṣeṇocyate, śūdro hy asamarthatvāt pratiṣiddhaḥ. tasmāt traivarṇiko rathakāraḥ syāt. akarmatvāt tu naivaṃ syāt//6.1.46// nāsti traivarṇiko rathakāraḥ, pratiṣiddhaṃ hi tasya śilpopajīvitvam, atraivarṇikas tv asti. tasmād vacanaprāmāṇyāt sa ādhāsyate{*5/284*}. [631]{*5/285*} notes: *{5/284: e2: ādhāsyati}* *{5/285: e2: 5,218; e6: 2,126}* ānarthakyaṃ ca saṃyogāt//6.1.47// brāhmaṇādiṣu vasantādayo niyatāḥ, tān prati varṣā ucyamānā apy asaṃbandhād ānarthakyaṃ prāpnuyuḥ. tasmād atraivarṇiko rathakāra iti. guṇārtheneti cet//6.1.48// evaṃ cet paśyasi, nāsti traivarṇiko rathakāraḥ, pratiṣiddhatvāc chilpopajīvitvasyeti. guṇārthena kaścid bhaviṣyati rathakāro vaitathyena, tasyedam{*5/286*} ādhānaṃ vijñāyate. notes: *{5/286: e2: rathakāraḥ, āpadi jīvanaṃ caitasya. vākyena tasyedam}* uktam animittatvam//6.1.49// uktam, etad asmābhiḥ, na nimittārthāny etāni śravaṇānīti. kim ato yadi na nimittārthāni. etad ato bhavati, prāpakāṇīti, prāptitvāt teṣām ādhānasya, punaḥ prāpakam anarthakam, tena yasyāprāptam, tasya bhaviṣyatīti. athocyeta, etad ekaṃ nimittārthaṃ bhaviṣyatīti. naitad evam avakalpate, vasantādisaṃyuktaṃ tat katham iva varṣābhiḥ saṃbadhyeta. api ca, prāpakapakṣa ādhānaṃ vidhīyate śrutyā, nimittapakṣe punar varṣā vidhātavyā vākyena, śrutiś ca vākyād balīyasīti. tasmād atraivarṇikasyedam ādhānam iti. saudhanvanās tu hīnatvān mantravarṇāt pratīyeran//6.1.50// na tu sarva evātraivarṇiko rathakāraḥ, saudhanvanā ity eṣa [632]{*5/287*} jātivacanaḥ śabdaḥ. saudhanvanā nāma jātir abhidhīyate, hīnās tu kiṃcit traivarṇikebhyaḥ, jātyantaram, na tu śūdrāḥ, na vaiśyāḥ, na kṣatriyāḥ, teṣām idam ādhānam. katham avagamyate? prasiddher mantravarṇāc ca, mantravarṇo hi bhavati, saudhanvanā ṛbhavaḥ sūracakṣasa{*5/288*} iti, ṛbhūṇāṃ tv iti rathakārasyādhānamantraḥ. tasmāt saudhanvanā ṛbhava iti, ṛbhavaś ca rathakārāḥ. api ca, nemiṃ nayanty ṛbhavo yatheti{*5/289*} ye nemiṃ nayanti ta ṛbhava ity ucyante. rathakārāś ca nemiṃ nayanti. tasmād atraivarṇikānām aśūdrāṇām etad ādhānam iti. notes: *{5/287: e2: 5,219; e6: 2,126}* *{5/288: ṛv 1.110.4}* *{5/289: ṛv 8.75.5}* sthapatir niṣādaḥ syāc chabdasāmarthyāt//6.1.51// vāstumadhye raudraṃ caruṃ nirvapet, yatra rudraḥ prajāḥ śamayed ity etām iṣṭiṃ prakṛtyocyate, etayā niṣādasthapatiṃ yājayed iti. niṣādasthapatiṃ prati saṃdehaḥ, kim adhikṛtānām anyatamaḥ, utānya eveti. anyatama iti brūmaḥ, sa hi samarthaḥ, vidvattvād agnimattvāc ca, anyo 'vidvattvād anagnitvād asamartha iti. nanu niṣādasthapatiśabdas tatra nopapadyate. ucyate, na, nopapadyate, niṣādānāṃ sthapatir iti ṣaṣṭhīsamāso bhaviṣyati, śreṣṭho niṣādānām. tasmād adhikṛtādhikāram etac chāstram iti. evaṃ prāpte brūmaḥ, sthapatir niṣādaḥ syāt, śabdasāmarthyāt{*5/290*}, niṣāda{*5/291*} eva sthapatir bhavitum arhati. kasmāt? śabdasāmarthyāt, niṣādaṃ hi niṣādaśabdaḥ{*5/292*} śaknoti vadituṃ{*5/293*} śravaṇenaiva, niṣādānāṃ tu sthapatiṃ lakṣaṇayā brūyāt. śrutilakṣaṇā[633]{*5/294*}viśaye ca śrutir nyāyyā, na lakṣaṇā. athocyate, naiṣa doṣaḥ, niṣādaśabdo niṣādavacana eva, ṣaṣṭhī saṃbandhasya vāciketi. tan na, ṣaṣṭhyaśravaṇāt. nātra ṣaṣṭhīṃ śṛṇumaḥ. āha, lopasāmarthyāt ṣaṣṭhyartho 'vagamyata iti. satyam avagamyate, na tu lopena. kena tarhi? niṣadaśabdalakṣaṇayā, tasyāś ca daurbalyam ity uktam. samānādhikaraṇasamāsas tu balīyān. tatra hi svārthe śabdau vṛttau bhavataḥ. dvitīyā ca vibhaktis tantreṇobhābhyāṃ saṃbadhyate, tena dvitīyānirdiṣṭo niṣādo gamyate. tatra ṣaṣṭhyarthaṃ kalpayann aśrutaṃ gṛhaṇīyāt. tasmān niṣāda eva sthapatiḥ syāt. notes: *{5/290: e2 om. śabdasāmarthyāt}* *{5/291: e6 om. niṣāda}* *{5/292: e2: viṣādaśabdaḥ}* *{5/293: e2: nadituṃ}* *{5/294: e2: 5,220; e6: 2,127}* liṅgadarśanāc ca//6.1.52// liṅgaṃ dṛśyate, kūṭaṃ dakṣiṇeti{*5/295*} niṣādasya dravyaṃ darśayati. kūṭaṃ hi niṣādānām evopakārakam, nāryāṇām, evaṃ svam eva tan niṣādānām iti. [634]{*5/296*} notes: *{5/295: tait.s. 1.8.9.1}* *{5/296: e2: 5,221; e6: 2,128}* puruṣārthaikasiddhitvāt tasya tasyādhikāraḥ syāt//6.2.1// dvādaśāhena prajākāmaṃ yājayet, ṛddhikāmā upeyuḥ. tathā, tatra tatraivaṃkāmāḥ satram upeyuḥ, saptadaśāvarāś caturviṃśatiparamāḥ satram āsīrann iti. teṣu saṃdehaḥ, kiṃ tasya tasya kṛtsnena phalenārthinaḥ satre 'dhikāraḥ, uta parṣado 'rthinyā adhikāra iti. āha, nanv arthino bahusaṃkhyāviśiṣṭā nirdiśyante, katham eṣām ekaśo{*5/297*} 'dhikāro bhaviṣyatīti. ucyate, ṛddhikāmā ityevamādi vidhīyamānam ṛddhilakṣiteṣu samasteṣu vyasteṣu ca prāptam, na śakyaṃ bahuvacanena viśeṣe 'vasthāpayitum, tena taṃ tam adhikuryāt parṣadaṃ veti bhavati saṃdehaḥ. kiṃ tāvat prāptam? ekaiko na samartho bahukartṛkaṃ satraṃ racayitum, parṣadaṃ tu kartrīm arthinīm avagacchāmaḥ. na cākartuḥ phalaṃ bhavati, na caikaḥ kartocyate, tasmāt samastānāṃ phalam. ekaikasya phalāvayayaḥ, madhyakaṃ syāt kṛtsnaṃ phalam iti. evaṃ prāpte brūmaḥ, tasya tasyārthinaḥ kṛtsnaṃ phalaṃ satrān nirvartate. kutaḥ? puruṣārthasyaikaikasya siddhir yato bhavati, sahakriyamāṇe sarva ekaikaḥ puruṣārthaṃ sādhayati tantreṇa, kartṝṇāṃ phalaṃ ca bhavati, ekaikaś cātra kartā. [635]{*5/298*} āha, nanv etad uktam, ekaiko na śaknoti bahukartṛkaṃ kartuṃ iti. ucyate, śaknoty ekaikasya svātantryavivakṣāyām, yadaikaikaḥ svātantryeṇa pravartate, tadānyān saṃkhyānirvṛttyarthaṃ sāmādibhiḥ prayokṣyate. ekam ekaḥ puruṣārthaṃ sādhayati, itara itaraś ca, tena sarve kartāraḥ savyapekṣā bhaviṣyanti. sarve cet kartāraḥ, pṛthak pṛthag eva phalena saṃbhantsyante. notes: *{5/297: e2: ekaikaśo}* *{5/298: e2: 5,223; e6: 2,128}* api cotpattisaṃyogād yathā syāt sattvadarśanam, tathā bhāvo 'vibhāge{*5/299*} syāt//6.2.2// api ca, naitad viruddham, yad ekaṃ karma bahubhiḥ kriyata iti. yady ucyate, viruddham, ekena karmaṇi kṛte dvitīyaḥ kiṃ kuryād iti. atrocyate, paryāyeṇa kriyāyām evaṃ doṣaḥ, tantreṇa tu kriyāyāṃ bhavati kvacit saṃbhavaḥ, yathā syāt sattvadarśanaṃ tathā bhāvo 'vibhāge{*5/300*} syāt, yathaikaikasya sattvasya hastino 'śvasya vā darśanam ekaikena kṛtsnam abhinirvartyate. evam eva satre tantrabhāvo bhavet, sarveṣāṃ madhyakaṃ dravyam, madhyakasyāhavanīyasyopary adhvaryur apavidhyati{*5/301*}. tatra sarve kartāras tantreṇa bhavanti. na cātrotpannasaṃyogaḥ, utpattyaiva tu saṃkhyayā karma saṃyujyate. yadi hy utpannaṃ saṃyujyeta, tato 'nekasaṃbandhārtham iti vacanaṃ gamyeta, utpattisaṃyoge tv etan nāsti. tasmād ekaikasya kṛtsnena phalenābhisaṃbandha iti. notes: *{5/299: e2: 'vibhāge}* *{5/300: e2: 'vibhāge}* *{5/301: e2: upavidhyati}* prayoge puruṣaśruter yathākāmī prayoge syāt//6.2.3// darśapūrṇamāsābhyāṃ svargakāmo yajeta, jyotiṣṭomena svarga[636]{*5/302*}kāmo yajeteti śrūyate. atra saṃdehaḥ, kim aniyamena, eko dvau bahavo vā yajeran, athavaika eva yajeteti. nanu tṛtīya uktam{*5/303*}, śāstraphalaṃ prayoktarīti. yadā prayoktari, tadā vivakṣitam ekatvaṃ yathā, tathā vakṣyāmaḥ, iha tu tad evākṣipyate, punaś ca nirṇeṣyata iti. kiṃ prāptam? yathākāmī prayoge syāt. kutaḥ? puruṣaśruteḥ, puruṣaḥ śrūyate, puruṣe yāgaṃ śrāvayitvā kṛtārthaḥ śabda ekasya dvayor bahūnāṃ vā yāgaṃ na vārayati. nāsau puruṣo yāge śrūyate, yāgam abhinirvartayet, yāgena vā phalam abhinirvartayed iti. kathaṃ tarhi? yāgena phalaṃ prāpnuyād iti. yāgasya vā phalanirvṛtter vā nāṅgaṃ puruṣaḥ. yadi hy aṅgam abhaviṣyad yāge phalanirvṛttau vā, tadā saṃkhyā guṇabhūtā tadaṅgaṃ puruṣaṃ paricchindyāt. atha punar aṅgabhūtaṃ puruṣaṃ{*5/304*} prakāśayan lakṣaṇatvenaiva puruṣe 'bhisaṃbadhyeta{*5/305*}, na guṇavacanatayā. tatra cāvivakṣitaṃ saṃkhyāvacanam, yāvān arthī samarthaś ca tāvantaṃ sarvam adhikṛtyaitad ucyamānaṃ na śakyate ekena vacanena viśeṣayitum. kathaṃ ca puruṣaprādhānyam? na phalotpattyā kiṃcit prayojanam asti, na yāgotpattyā, ātmā tu phalasaṃbaddhaḥ sarvasyeṣṭaḥ, tadarthaṃ karma kartavyam, itarathocyamānam api na kriyeta, tatra vacanārthakyaṃ syāt, tasmād yāthākāmyaṃ syāt, eko dvau bahavo vā yajerann iti. tathā ca darśayati, yuvaṃ hi sthaḥ svarpatī{*5/306*} iti dvayor yajamānayoḥ pratipadaṃ kuryād iti, ete{*5/307*} asṛgram indava{*5/308*} iti bahubhyo yajamānebhya iti dvayor bahūnāṃ ca yāgaṃ pradarśayati. notes: *{5/302: e2: 5,224; e6: 2,129}* *{5/303: vgl. zu ms 3.7.18}* *{5/304: e2 om. puruṣaṃ}* *{5/305: e2: puruṣaśabdaḥ saṃbadhyeta}* *{5/306: ṛv 9.19.2}* *{5/307: e2: tathaite}* *{5/308: ṛv 9.6.2.1}* pratyarthaṃ śrutibhāva iti cet//6.2.4// iti cet, idaṃ{*5/309*} cet paśyasi, pratyarthaṃ{*5/310*} śrutibhāvaḥ syāt, [637]{*5/311*} yāgam abhinirvartayet, tataś ca phalaṃ prāpnuyād iti. kutaḥ? etad ubhayaṃ hy etasmād avagamyate, katarad atra jahīma iti nādhyavasyāmaḥ. tasmād ubhayam api pratyetavyam. āha, nanv ekārthavacanatā na nyāyyeti. ucyate, yad avagamyate tan nyāyyam, ubhayaṃ ca pratīyate. tasmād ubhayārthavacanataiva nyāyyā. yāgaṃ prati ca guṇabhāvād vivakṣitam ekavacanam. notes: *{5/309: e2: evaṃ}* *{5/310: e2: ced bhavān paśyatv avivakṣitam ekatvam iti. pratyarthaṃ}* *{5/311: e2: 5,226; e6: 2,130}* tādarthye na guṇārthatānukte 'rthāntaratvāt kartuḥ pradhānabhūtatvāt//6.2.5// naitad evam, tādarthye puruṣe pradhānabhūte sati nāṅgabhūtaḥ puruṣaḥ pratīyate, anukte hi nyāye na pratīmaḥ, arthāntaraṃ yato guṇabhāvāt pradhānabhāvaḥ, pradhānabhūtaś cātra kartā, vacanasyārthavattvāt. ato na guṇabhāvaḥ kartur avakalpate, codanaikatvāt. ekā hi vidhāyikā codanā, sā yadi phalotpattiṃ yāgotpattiṃ vā vidhatte, tadā kartā na svārthena, yadā punaḥ svārthena, tadā yāgaḥ phalaṃ vā tādarthyena. na caitad yaugapadyena bhavati, svārtha ekaḥ, tadartha itaro vaiparītyena veti, yathobhābhyāṃ bāhubhyām iṣūn asyati devadatta iti gamyate, na ca yaugapadyena, yadā dakṣiṇenāsyati, tadā savyena dhanuḥpṛṣṭhaṃ namayati, na tenāpy asyatīti gamyate, tatra vyāpṛtatvāt. evaṃ yadā puruṣaprādhānyam, tadā yāgasya phalasya vā guṇabhāvo gamyate. tatra vyāpṛtatvān na tayoḥ prādhānyam api gamyate. tasmān na yāge phale vā puruṣasya guṇabhāvaḥ. ato yāthākāmyaṃ syāt, eko dvau bahavo vā yajerann iti. [638]{*5/312*} notes: *{5/312: e2: 5,227; e6: 2,130}* api vā kāmasaṃyoge saṃbandhāt prayogāyopadiśyeta, pratyarthaṃ hi vidhiśrutir viṣāṇāvat{*5/313*}//6.2.6// api veti pakṣavyāvṛttiḥ, prayogāyopadiśyeta kartā, na svārthena. katham? yajetety asyārthaḥ yāgaṃ kuryāt, yāgena vā kuryād iti, sattābhivyaktimātraṃ gamyate, na phalasya kartā dhātā{*5/314*} vā, svargakāmaśabdaś ca svargakāmamātre vartate, na viśeṣam avalambate, ātmanaḥ parasya veti, śabdapramāṇakāś ca vayam īdṛśeṣv artheṣu. kathaṃ tarhi kāmasyātmasaṃbandho 'vagamyate? saṃbandhāt, phalakāmo 'nukte 'pi śabdena, ātmana eva phalaṃ kāmayate, na parasya. yatra tūbhāv arthau vaktavyau bhavataḥ, pratyarthaṃ tatra vidhiḥ śrūyate, yathā, kṛṣṇaviṣāṇayā kaṇḍūyati, cātvāle kṛṣṇaviṣāṇāṃ prāsyatīti{*5/315*}. yatraivaṃ dve śrutī vidhātryau bhavataḥ, tatra guṇabhāvaḥ prādhānyaṃ ca gamyate. na tv atraivaṃ dve vidhāyike śrutī vidyete. guṇabhūtas tu puruṣaḥ śrūyate bhāvayed iti, tatra yajyarthaḥ karaṇaṃ, karma vā. saṃbandhāt tu puruṣaprādhānyam, na kasyacit sukhenotpannena prayojanam, sukhasaṃbandhenātmanas tu kṛtyam. tasmāt saṃbandhāt puruṣaprādhānyaṃ gamyate, na śruteḥ. ato guṇabhūtasya puruṣasya saṃkhyā vivakṣiteti. notes: *{5/313: e2: viṣāṇavat}* *{5/314: e2: dhāratā}* *{5/315: tait.s. 6.1.3.8}* anyasya syād iti cet//6.2.7// iti ced bhavān paśyati, evaṃ sati yadi svargakāmo 'nyasyāpi svargaṃ kāmayamāno bhavati, anyasya svargaṃ kāmayamāno 'py anyo yajeta. tatra pūrvokto nyāyaḥ pratyuddhṛto bhavati, śāstraphalaṃ prayoktarīti{*5/316*}. [639]{*5/317*} notes: *{5/316: ms 3.7.18}* *{5/317: e2: 5,229; e6: 2,131}* anyārthenābhisaṃbandhaḥ//6.2.8// na parasya svargakāma ity{*5/318*} evaṃ na yajeta, na, anyasya{*5/319*} svargakāmaśabdo na vācaka iti. kathaṃ tarhi? phalam asau na prāpnotīti. kathaṃ punaḥ phalasyāprāptiḥ? upagrahaviśeṣaśravaṇāt, yajeteti. yad vādhāne, brāhmaṇo vasante 'gnim ādadhīteti, tadā tu kāmaśrutāv upagraho 'nuvāda eva. notes: *{5/318: e2: svargakāmo nety}* *{5/319: e2: nāpy anyasya}* phalakāmo nimittam iti cet//6.2.9// evaṃ ced bhavān manyate, na svargakāmaśabdo na vācaka iti, anyo na yajeta phalābhāvāt, nāsya yāga iti, sūktavākaphalārthitayā{*5/320*} tarhi yajeta, āśāste 'yaṃ yajamānaḥ āyur āśāsta iti{*5/321*} prayojayitāraṃ nirdekṣyati hotā, phalavidhiś ca sūktavākena prastaraṃ praharatīti vidhānāt, yadi phalavidhir ayaṃ māntravarṇikaḥ, tarhi{*5/322*} sūktavākena prastaraḥ prahṛto bhavati, itarathādṛṣṭaṃ kalpyeta. tasmād ānuṣaṅgikaphalārtham anyasya svargakāmo 'nyo yajeteti. notes: *{5/320: e2: sūktavākaphalārthaṃ}* *{5/321: tait.br. 3.5.10.4}* *{5/322: e2: māntravarṇikī devatā, tataḥ}* na nityatvāt//6.2.10// naitad asti, yasyaiva pradhānakarmaphalam, tasyaivānuṣaṅgikam api bhavitum arhati, evaṃ svārthenādhānaṃ kṛtaṃ bhavati. na hy ādhānasya svārthatāyām asti viśeṣaḥ, pradhānaphalaṃ vānuṣaṅgikaṃ vā sarvam evādhātari samavetum arhati, nityakāmyatā ca virudhyeta, yady āyurādikāmo{*5/323*} yajeta, na tarhi nityam, yadi nityaṃ nāyurādikāmaḥ. tasmān nāvasthito nyāyaḥ pratyuddhriyeta{*5/324*}, na{*5/325*} ca puruṣaḥ pradhānabhūtaś codyate guṇabhāvāt tv asya vivakṣitam ekatvam. tasmād eka eva yajeta. [640]{*5/326*} notes: *{5/323: e2: āyuradikāmo}* *{5/324: vgl. zu ms 3.7.18}* *{5/325: e2 om. na}* *{5/326: e2: 5,230; e6: 2,132}* karma tatheti cet//6.2.11// atha yad uktam, dvayor bahūnāṃ ca yāgaṃ darśayati, yuvaṃ hi sthaḥ svaḥpatī{*5/327*} iti{*5/328*} dvayor yajamānayoḥ pratipadaṃ kuryāt, ete asṛgram indava iti{*5/329*} bahubhyo yajamānebhyaḥ pratipadaṃ kuryād iti, dviyajamānake bahuyajamānake ca karmaṇi pratipad vidhāne karma tathā yuktaṃ{*5/330*} syād iti, tat parihartavyam. notes: *{5/327: e2: svarpatī}* *{5/328: ṛv 9.19.2}* *{5/329: ṛv 9.52.1}* *{5/330: e2: tathāyuktaṃ}* na samavāyāt//6.2.12// naitad evam, samavetaṃ hi karma vidyate dvābhyāṃ yajamānābhyāṃ bahubhiś ca yajamānaiḥ, vacanena, yathāhīnāḥ, teṣu pratipad vidhānam arthavad bhaviṣyati. tasmād eko yajeteti. prakramāt tu niyamyetārambhasya kriyānimittatvāt{*5/331*}//6.2.13// prajākāmo yajeta, grāmakāmo yajetetyevamādi karma samāmnāyate. tatra saṃdehaḥ, kiṃ prakrāntaṃ niyogataḥ samāpanīyam utecchayā kāryaṃ heyaṃ veti. kiṃ prāptam? niyogataḥ parisamāpayitavyam iti. kutaḥ? evaṃ hi śrūyate, idaṃ kāmo yajeteti, evaṃ tasyākhyātasyārtham upadiśanti, upakramaprabhṛty apavargaparyantam āheti, upakramād ārabhya yāvat parisamāptir ity etāvān vyāpāraviśeṣas tasyārthaḥ, na yathā pākas tyāga iti. tatra hi pākasattāmātraṃ nirdiśyate, nārabhya parisamāpayitavyam [641]{*5/332*} iti. evaṃ cākhyātārthaṃ laukikā api pratipadyante, tatra nārambhe puruṣaprayatnaś codyata iti gamyate. yataś coditaṃ na niyogata ārabhante, niyogataḥ punaḥ parisamāpayanti, tena nobhe ārambhaparisamāptī{*5/333*} śabdārthaḥ. kiṃ tarhi? parisamāptiḥ śabdārthaḥ, parisamāptyām arthaprāptatvād ārambhasya. tasmāt parisamāptiḥ śabdārtha iti gamyate. sā cec chabdārthaḥ, sā kartavyatayā codyate, ārambhe nāsti kartavyatāvacanam. tena na niyogata ārambhaḥ, niyogatas tu parisamāptiḥ. tenopakrānte karmaṇi yadi vīyāt phalecchā, avāpnoti vā phalam, tasyām apy avasthāyām, kartavyam evopakrāntasya parisamāpanam. nanv{*5/334*} arthino yo 'rthaḥ, so 'tra kartavyatayocyate. naitad evam, vākyārtho hi sa bhavati, yāgasya tu kartavyatā śrutyā gamyate. tasmād grāmakāmena{*5/335*} yāga ārabdhaḥ parisamāpanīyaḥ. grāmādikāmanāvacanaṃ nimittatvena tadā bhavati, nimitte cotpanne yat kartavyam ity ucyate, tadvinaṣṭe 'pi nimitte kartavyam eva, upakrāntasya samāpanaṃ kartavyam, na hi tadvinaṣṭam anutpannaṃ bhavati. utpattiś ca nimittam, na bhāvaḥ. tasmād vītāyām api phalecchāyām upakrāntaṃ parisamāpayitavyam. kriyāyā hi nimittam ārambhaḥ, so 'pi parisamāpter iti. notes: *{5/331: e2: kriyāniyamyatvāt}* *{5/332: e2: 5,231; e6: 2,132}* *{5/333: e2: ārambhaparisamāpti}* *{5/334: e2: kartavyam iti codyate yad iṣṭaphalam. nanv}* *{5/335: e2: grāmādikāmena}* phalārthitvād vāniyamo yathānupakrānte//6.2.14// vāśabdaḥ pakṣaṃ vyāvartayati. aniyamo vā. kasmāt? phalārthitvāt phalārthinaḥ phalaṃ cikīrṣamāṇasyopāyo{*5/336*} 'yaṃ vidhīyate, na kartavyatā, sā hi vidhīyamānā phalasya vā yāgasya vā syāt. phalasya na tāvad vaktavyā, na hi yo yat kāmayate tasya tat kartavyatopadeṣṭavyā, vedaivāsau{*5/337*} mayaivaitat kartavyam{*5/338*} [642]{*5/339*} iti, upāyaṃ tu na veda, tam ākāṅkṣate. idam upadiśyate, yāga upāya iti, yāgena kriyata iti. na ca yāgasya kartavyatā, pratyakṣavirodhāt, pratyakṣas tu kleśo yāgaḥ, yadi yāgenānyasya kartavyatā, tadā na virodhaḥ. yāgakartavyatāyāṃ phalaṃ kalpyam, na ca kalpyamānasya pramāṇam asti. kartavyopadeśaś ca śakyādiṣv artheṣu bhavati, tasmān na yāgaḥ kartavyaḥ. phalakāmasya yad iṣṭaṃ tat kartavyam anūdya yathāprāptaṃ yāgasya sādhanatā vidhīyate, tena nāvaśyaṃ samāpanīyaṃ bhavati, yathānukrāntaṃ nāvaśyopakramitavyam, evam upakrāntaṃ nāvaśyaṃ samāpayitavyam. yat tu vākyārthaḥ śrutyā bādhyata iti, yatra śrutyartho na saṃbhavati, tatra vākyārtho gṛhyata ity uktam eva. tasmād aniyamaḥ. notes: *{5/336: e1 gibt phalaṃ cikīrṣamāṇasya in klammern}* *{5/337: e2: vedaivāso}* *{5/338: e2: mayaitat kartavyam}* *{5/339: e2: 5,232; e6: 2,133}* niyamo vā tannimittatvāt kartus tat kāraṇaṃ syāt//6.2.15// ārambho hi nimittaṃ samāpteḥ. katham? tat kartuḥ kāraṇaṃ syāt. kiṃ kāraṇam? satyasaṃkalpatā yo hy ārabdham evaṃjātīyakaṃ samāpayati, na taṃ{*5/340*} śiṣṭā vigarhante, prākramiko 'yam asaṃvyavahārya iti, śiṣṭavigarhaṇā ca doṣaḥ. tasmād ārabhya samāpayitavyam. āha, śiṣṭāḥ punaḥ kim arthaṃ vigarhanta iti. ucyate, vigarhante tāvat, kiṃ no viditena kāraṇeneti. [643]{*5/341*} notes: *{5/340: e2: na samāpayati, taṃ}* *{5/341: e2: 5,233; e6: 2,134}* loke karmāṇi vedavat tato 'dhipuruṣajñānam//6.2.16// kenacid gṛham upakrāntaṃ bhavati śakaṭaṃ ratho vā, vītāsya phalecchā, avāpnoti vā phalam. tatra saṃdehaḥ, kiṃ tena niyogataḥ parisamāpayitavyam, utecchayotsraṣṭavyam apīti. kiṃ prāptam? loke karmāṇy evaṃjātīyakāny upakramya parisamāpayitavyāni, yathaiva vaidikāni tathaiva tāni niyogataḥ parisamāpayīyāni. kutaḥ? tato 'dhipuruṣajñānam, tatas tatpuruṣajñānaṃ bhavitum arhati. kutaḥ? śāstrāt, āmnāyate hi takṣṇāṃ śāstram, tatrāpi devatāvyāpāro 'ṅgīkriyate, pūrvasyāṃ diśy etā devatā itarāsv etā iti, yadi{*5/342*} śāstrakṛte devatāvyāpāra upakamyāparisamāpyamāne śiṣṭavigarhaṇam, evam ihāpi bhavitum arhati. notes: *{5/342: e2: yathā}* aparādhe 'pi ca taiḥ śāstram//3.2.17// teṣāṃ ca laukikānām aparādhe tais takṣabhiḥ prāyaścittaśāstram āmnāyate, āre bhagna indrabāhur baddhavyaḥ pāyasaṃ ca brāhmaṇo bhojayitavya iti. prāyaścittaṃ ca yady adṛṣṭārtham, na śāstrādṛte. atha prasaṅgaparihārārtham, tato 'py adṛtam eva tad iti gamyate. [644]{*5/343*} notes: *{5/343: e2: 5,233; e6: 2,134}* aśāstrā tūpasaṃprāptiḥ{*5/344*} śāstraṃ syān na prakalpakam, tasmād arthena gamyetāprāpte vā śāstram{*5/345*} arthavat//6.2.18// tuśabdaḥ pakṣaṃ vyāvartayati. aśāstrā tv eṣām upasaṃprāptir iti brūmaḥ. smṛter asyāḥ śāstraṃ bhavatānumīyate, na śāstram antareṇa smṛtiḥ, na ca smṛtim antareṇa takṣṇāṃ grantha upapadyata iti. ata ucyate, bhavaty atra smṛtiḥ, evam idaṃ gṛhādi karma ramaṇīyaṃ bhavatīti, nāsmāt karmaṇo 'dṛṣṭaṃ kiṃcid iti. yā cāsau ramaṇīyatā sāntareṇāpi śāstram, śakyā jñātum, jñātvā ca smaryate. tasmāt nāsyāḥ smṛteḥ śāstraṃ prakalpyam. yady antareṇa śāstram, na prāpyeta, tataḥ śāstram atrārthavad iti prakalpyeta. tasmān nedaṃ śāstroktam, śāstrokte ca sāmikṛte tyakte 'tyantaṃ śiṣṭā garhante, devatāśraye ca. nanv atrāpi devatāḥ parigṛhītāḥ, asyāṃ diśīyaṃ devatā yakṣyate 'syām iyam iti. ucyate, puruṣam anu devatāḥ śiṣṭāḥ smaryante, na graham anu, tasmād adoṣa iti. notes: *{5/344: e2: tūpasaṃprāpti}* *{5/345: e2,6: vā śāstram}* pratiṣedheṣv akarmatvāt kriyā syāt pratiṣiddhānāṃ vibhaktatvād akarmaṇām//6.2.19// idaṃ hy upadiśanti, na kalañjaṃ bhakṣayitavyam, na laśunaṃ na gṛñjanaṃ ceti. tatra saṃdehaḥ, kim evaṃjātīyakaṃ phalakāmena na bhakṣayitavyam, niṣkāmeṇādyam, atha vā niyogato varjayitavyam eveti. kiṃ prāptam? phalārthinā na bhakṣayitavyam, anarthino 'niyama iti. kutaḥ? niyamo hy ayam ucyate, idaṃ na bhakṣayitavyam iti, evam ukte dvayam āpatati, [645]{*5/346*} yadi vābhakṣaṇaṃ kartavyam iti, yadi vā bhakṣaṇaṃ na kartavyam iti, yadi nañviśiṣṭaṃ bhakṣaṇaṃ kartavyam ity abhyupagamyate, tato 'bhakṣaṇaṃ śrutyā tavyo vidadhāti, nañ bhakṣayati viśeṣaṇam. tadvyāpārāc ca kartavyatayā nañ na saṃbadhyate{*5/347*}. atha nañarthaḥ kartavyaḥ, tato vākyena nidhānam, bhakṣayatiś ca nañviśeṣaṇam, śrutiś ca vākyād balīyasī. tasmād abhakṣaṇaṃ kartavyam iti gamyate, abhakṣaṇaṃ ca bhakṣaṇābhāvaḥ, na tasya kartavyatāsti. tasmād yas tatra mānaso vyāpāraḥ, sa ihopadiśyate, yenopāyena nañviśiṣṭaṃ bhakṣaṇaṃ bhavati. pūrvaṃ nañbhakṣayatyoḥ saṃbandhaḥ, tato vidhānam. yathā, nodyantam ādityam īkṣetetyevamādiṣu prajāpativrateṣu kurvataḥ phalam, akurvato na phalaṃ na doṣaḥ, evam ihāpi, vibhaktatvād akarmaṇām, nātra karma pratiṣidhyate, akarmamātram upadiśyate, anyad dhi karma bhakṣaṇaṃ pratiṣidhyamānam, anyad akarma mānasaḥ saṃkalpa iti. notes: *{5/346: e2: 5,234; e6: 2,135}* *{5/347: jha schlägt vor, mit ms nañ saṃbadhyate zu lesen}* śāstrāṇāṃ tv arthavattvena puruṣārtho vidhīyate tayor asamavāyitvāt tādarthye vidhyatikramaḥ//6.2.20// upavarṇanāparihāras tāvad ucyate, yuktaṃ yat prajāpativrateṣu śāstrāṇām arthavattvena puruṣārtho vidhīyate. tatra niyamaḥ kartavyatayopadiśyate, yaś ca kartavyaḥ, sa kalyāṇodayaḥ, yo na kartavyaḥ sa pāpodayaḥ. kathaṃ punaḥ prajāpativrateṣu niyamaḥ kartavyatayā codyata iti. ucyate, tasya vratam iti prakṛtya prajāpativratāni samāmnātāni, vratam iti ca mānasaṃ karmocyate. idaṃ na kariṣyāmīti yaḥ saṃkalpaḥ. katamat tad vratam? nodyantam ādityam īkṣeteti, yathā tadīkṣaṇaṃ na bhavati, tathā mānaso vyāpāraḥ kartavyaḥ, tasya ca pālanam. tatra tasmāt puruṣārtho 'stīty avagantavyam. tatra caitāny eva [646]{*5/348*} prakṛtyocyate, etāvatā hainasāyukto bhavatīti, etāvatā kṛtenāyukta enasā bhavatīti{*5/349*}. atheha tayor asamavāyitvam, iha kriyā pratiṣidhyate, nākriyopadiśyate, na hi kalañjaṃ bhakṣayan pratiṣedhāvidhiṃ nātikrāmati, iha punar ādityaṃ paśyan nātikrāmati vidhim, na hi tasya darśanaṃ pratiṣiddham. niyamas tatropadiṣṭaḥ, yas taṃ niyamaṃ karoti, sa phalena saṃbadhyate, iha tu pratiṣidhyate kalañjādi. katham avagamyate? nātra tasya, vratam iti prakṛtya vacanam asti. na ca, na bhakṣayitavyam ity asya mānaso vyāpāro 'rthaḥ, bhakṣayitavyam iti ca bhakṣaṇaṃ kartavyaṃ śabdenocyate, neti tat pratiṣidhyate śrutyaiva. evaṃ prasiddho 'rtho 'nugṛhīto bhavati, itarathā lakṣaṇā syāt, śrutilakṣaṇāviśaye ca śrutir nyāyyā na lakṣaṇā. tasmād iha pratiṣedhaḥ. ucyate, astu pratiṣiddhaṃ{*5/350*} nāma, doṣo 'tra na śrūyate. tasmāt pratiṣiddham apy anuṣṭhātavyam iti. kalpayiṣyata iti cet, na, pramāṇābhāvāt. arthāpattiḥ pramāṇam, upadeśavaiyarthaprasaṅgād{*5/351*} iti yady ucyeta. naitad evam, vyartho 'pi hy upadeśo 'jñānāt saṃbhavati. tasmān na kalpyo doṣa ity. ucyate, satyaṃ na kalpanīyaḥ, kiṃ tu kḷpta eva. katham? anantaram evainaṃ śiṣṭā varjayeyuḥ, patitaḥ karmaphalebhya iti vadantaḥ, mahāṃś caiṣa doṣaḥ, yac chiṣṭā varjayanti. tasmān niyogataḥ kalañjādi na bhakṣayitavyam iti, yathā, na sarpāyāṅguliṃ dadyāt, tatra doṣadarśanān niyogato na sarpāyāṅgulir dīyate, kaṇṭako vā na pādenādhiṣṭhīyate, evam idam apīti. [647]{*5/352*} notes: *{5/348: e2: 5,236; e6: 2,136}* *{5/349: e1 gibt etāvatā kṛtenāyukta enasā bhavati in klammern}* *{5/350: e2: ucyate. āha, pratiṣiddhaṃ}* *{5/351: e2,6: upadeśavaiyarthyaprasaṅgād}* *{5/352: e2: 5,237; e6: 2,137}* tasmiṃs tu śiṣyamāṇāni jananena pravarteran//6.2.21// iha smārtāḥ padārthā udāharaṇam, pratyupasthitaniyamāś cācārāḥ, gurur anugantavyo 'bhivādayitavyaś ca, vṛddhavayāḥ pratyuttheyaḥ saṃmantavyaś ceti. tatra saṃdehaḥ, kiṃ jātamātrāṇām ime padārthā utopanītānām iti. kiṃ prāptam? aviśeṣopadeśāt jātamātrāṇām. kutaḥ? puruṣe te śiṣyante, jātamātraś ca puruṣo bhavati. tasmāj jātamātrāṇām ime padārthāḥ, ity evaṃ prāpte brūmaḥ, api vā vedatulyatvād upāyena pravarteran//6.2.22// api veti pakṣavyāvṛttiḥ. upāyena pravarteran upanayanena saha pravarteran{*5/353*}, vedatulyatvāt. vedatulyā hi smṛtiḥ, vaidikā eva padārthāḥ smaryanta ity uktam{*5/354*}. vaidikāś ca padārthā upanayanottarakāle samāmnātāḥ, smārtāś caite vaidikā eva, tasmād upanayanottarakālā eta iti. [648]{*5/355*} notes: *{5/353: e1 gibt upanayanena saha pravarteran in klammern}* *{5/354: vgl. zu ms 1.3.1}* *{5/355: e2: 5,238; e6: 2,137}* abhyāso 'karmaśeṣatvāt puruṣārtho vidhīyate//6.2.23// idam āmnanati, yāvājjīvam agnihotraṃ juhoti, yāvajjīvaṃ darśapūrṇamāsābhyāṃ yajeteti puruṣārtho 'yaṃ yāgo vidhīyate{*5/356*}, nāyam abhyāsaḥ karmaśeṣa ity uktam. ihedānīṃ saṃdihyate, kiṃ sātatyena hotavyam, uta na sātatyeneti{*5/357*}. kiṃ prāptam? puruṣaṃ pratyupadiṣṭatvāt sātatyena, ayaṃ puruṣaḥ iti sātatyenānuṣṭhātavyam. nanu pradoṣam agnihotraṃ hotavyam, vyuṣṭāyāṃ prātar iti śrūyate, paurṇamāsyāṃ paurṇamāsyena{*5/358*} yajeta, amāvāsyāyām amāvāsyayena{*5/359*} yajeteti. naiṣa sarvāṅgopasaṃhāreṇa prayogaḥ. ataḥ kālamātre hīne na doṣaḥ. notes: *{5/356: vgl. den zweiten adhyāya}* *{5/357: e2: utāsātatyeneti}* *{5/358: e2: paurṇamāsyā}* *{5/359: e2: amāvāsyayā}* tasminn asaṃbhavann arthāt//6.2.24// naitad asti, yat, juhudhi juhudhīty eva hotavyam iti, yathā śaknoti, tathā juhuyād ity ucyate, na ca sātatyena śakyate, avaśyam anena āhāravihārāḥ kartavyāḥ. tasmād arthāviruddheṣu kāleṣu satataṃ hotavyam{*5/360*} iti. notes: *{5/360: e2: satataṃ hotavyam}* na kālebhya upadiśyante//6.2.25// na caitad asti, yad uktam, arthāviruddheṣu kaleṣu satataṃ hotavyam iti, kāla eṣaḥ śrūyate, pradoṣam agnihotraṃ hotavyam, vyuṣṭāyāṃ prātar iti. tathā, paurṇamāsyāṃ paurṇamāsyena{*5/361*} yajeta, amāvāsyāyām amāvāsyayena{*5/362*} yajeteti. tasmān na [649]{*5/363*} sātatyam iti. āha, nanu viguṇasyāpi prayogān na kāla ādaraṇīya iti. atrocyate, na kālo guṇaḥ, nimittaṃ hy etad ity uktam. tasmād anyeṣu kāleṣv avihitatvāt kṛtam apy akṛtaṃ syāt. tasmād āśritakālasya yāvajjīvaṃ prayoga iti. notes: *{5/361: e2: paurṇamāsyā}* *{5/362: e2: amāvāsyayā}* *{5/363: e2: 5,238; e6: 2,138}* darśanāt kālaliṅgānāṃ kālavidhānam//6.2.26// liṅgaṃ ca bhavati, apa vā eṣa svargāl lokāc chidyate yo darśapūrṇamāsayājī san paurṇamāsīm amāvasyāṃ vātipātayed iti{*5/364*}. yadi sarvasmin kāle homaḥ, tadā kasyātipattiḥ syāt. tasmād api na satatam abhyāsaḥ. notes: *{5/364: tait.s. 2.2.5.4}* teṣām autpattikatvād āgamena pravarteta//6.2.27// pradoṣe{*5/365*} agnihotraṃ hotavyam, vyuṣṭāyāṃ prātar iti, tathā, paurṇamāsyāṃ paurṇamāsyena{*5/366*} yajeta, amāvāsyāyām āmāvāsyayena{*5/367*} yajeteti. tatra saṃdehaḥ, kiṃ sakṛt pradoṣa hotavyam, uta pradoṣe pradoṣa iti, tathā sakṛd vyuṣṭāyāṃ prātaḥ, uta vyuṣṭāyāṃ vyuṣṭāyām iti, tathā kiṃ sakṛt paurṇamāsyām amāvāsyāyāṃ vā, utāgata āgate kāla iti. kiṃ prāptam? sakṛt kṛtvā kṛtārthaḥ śabdaḥ, na niyamaḥ paunaḥpunye. ity evaṃ prāpte brūmaḥ, āgamena pravarteta, āgata āgate kāle prayogaḥ kartavya iti. kutaḥ? teṣām autpattikatvāt, utpadyamānaṃ karma kālasaṃyuktam evotpadyate, tad uktam, nimittārthāḥ [650]{*5/368*} kālaśrutaya iti, nimitte ca saṃprāpte naimittiko 'rthaḥ kartavyo bhavati. tasmād āgata āgate kāle prayogaḥ kartavyaḥ. notes: *{5/365: e2: pradoṣam}* *{5/366: e2: paurṇamāsyā}* *{5/367: e2: āmāvāsyayā}* *{5/368: e2: 5,239; e6: 2,138}* tathā hi liṅgadarśanam//6.2.28// apa vā eṣa svargāl lokāc chidyate yo darśapūrṇamāsayājī san paurṇamāsīm amāvāsyāṃ vātipātayed iti{*5/369*}, āgata āgate kāle prayogaṃ darśayati. notes: *{5/369: tait.s. 2.2.5.4}* tathāntaḥkratuprayuktāni//6.2.29// bhinne juhoti, skanne juhotīti darśapūrṇamāsayoḥ śrūyate. tatra saṃdehaḥ, sakṛd bhinne skanne ca hutvā kṛtārthaḥ, uta bhinne bhinne, skanne skanne ceti. tatrādhikaraṇātideśaḥ, yaḥ pūrvatra{*5/370*} pūrvaḥ pakṣaḥ, sa iha pūrvaḥ{*5/371*}, ya uttaraḥ sa ihottara iti. sakṛt kṛtvā kṛtārtha iti pūrvaḥ pakṣaḥ, nimittatvāt punaḥ prayoga ity{*5/372*} uttaraḥ. notes: *{5/370: e2 om. pūrvatra}* *{5/371: e2: pūrvaḥ pakṣaḥ}* *{5/372: e2: nimittatvād āgata āgate kāla ity}* ācārād gṛhyamāṇeṣu tathā syāt puruṣārthatvāt//6.2.30// gurur anugantavyo 'bhivādayitavyaś ca, vṛddhavayāḥ pratyuttheyaḥ saṃmantavyaś ceti. tatra saṃdehaḥ, kim āgata āgate gurau, vṛddhavayasi ca, yad uktam, tat kartavyam, uta sakṛt kṛte kṛtārtheti. ācārād gṛhyamāṇeṣu tathā syāt puruṣārthatvād ity adhikaraṇātideśaḥ. tatra yaḥ pūrvaḥ pakṣaḥ, sa iha pūrvaḥ{*5/373*}, ya uttaraḥ sa uttaraḥ, sakṛt kṛtvā kṛtārtha iti pūrvaḥ [651]{*5/374*} pakṣaḥ, nimittatvāt punaḥ prayoga ity uttaraḥ. notes: *{5/373: e2: pūrvaḥ pakṣaḥ}* *{5/374: e2: 5,240; e6: 2,139}* brāhmaṇasya tu somavidyāprajam ṛṇavakyena saṃyogāt//6.2.31// idaṃ śrūyate, somena yajeta{*5/375*}, garbhāṣṭameṣu brāhmaṇam upanayīta, prajām utpādayed iti. tatra saṃdehaḥ, kiṃ nityāny etāny utānityānīti. kiṃ prāptam? kāmasaṃyogād anityāni. iti prāpta ucyate, brāhmaṇādīnāṃ somādīni nityānīti. kutaḥ? ṛṇavākyena hi saṃyogo bhavati, jāyamāno ha vai brāhmaṇas tribhir ṛṇavā jāyate, yajñena devebhyo brahmacaryeṇa ṛṣibhyaḥ{*5/376*} prajayā pitṛbhya iti, sa vai tarhy anṛṇo yadā yajvā brahmacārī prajāvān iti{*5/377*}, ṛṇasaṃstavo 'vaśyakartavyānāṃ bhavati, tasmān nityānīti. nanu liṅgam asādhakam, nyāya ucyatām, yasyaitad dyotakam iti. ucyate, akāmasaṃyuktāny eṣāṃ pṛthag vākyāni bhavanti, vasante vasante jyotiṣā yajeta, yāvajjīvam agnihotraṃ juhoti, yāvajjīvaṃ darśapūrṇamāsābhyāṃ yajeta. tathā, vidyām adhīyīta. tathā, prajā utpādayitavyeti. evaṃ nityatāyāḥ prāptāyā idaṃ liṅgaṃ bhavatīti. atha vā, ayam anyo 'rthaḥ, brāhmaṇasya tu somavidyāprajam ṛṇavākyena saṃyogāt, somādayo niyatāḥ kiṃ brāhmaṇasyaiva, [652]{*5/378*} rājanyavaiśyayor aniyatāḥ, uta sarveṣāṃ niyatā iti. kiṃ prāptam? brāhmaṇasyaiva niyatā netarayor iti. kutaḥ? evaṃ śrūyate, jāyamāno ha vai brāhmaṇa iti, brāhmaṇasya niyamo dṛśyate, netarayoḥ, brāhmaṇasaṃkīrtanāt. evaṃ prāpte brūmaḥ, sarveṣāṃ niyamaḥ. kutaḥ? aviśeṣeṇa niyamavidhānaṃ yat, tad akāmasaṃyuktaṃ vacanaṃ niyāmakam, tad aviśiṣṭaṃ sarveṣām, tasmāt sarveṣāṃ niyama iti. nanu jāyamāno ha vai brāhmaṇa iti brāhmaṇasya saṃkīrtanam. ucyate, bhavaty asmin vacane brāhmaṇasaṃkīrtanam, na tv{*5/379*} etan{*5/380*} niyamasya vidhāyakam, etair akāmasaṃyuktair vacanair vihitabhya niyamasyānuvādo 'yam avadānastutyarthaḥ, tasmān nātra brāhmaṇasaṃkīrtanena rājanyasya vaiśyasya vāniyamo vijñāyate. brāhmaṇagrahaṇaṃ tu pradarśanārtham, jāyamāno{*5/381*} brāhmaṇo rājanyo vaiśyo veti{*5/382*}, tathā jāyamāno jātaś ceti. [653]{*5/383*} notes: *{5/375: tait.s. 2.5.6.1}* *{5/376: e2 hat yajñena devebhyaḥ nach ṛṣibhyaḥ}* *{5/377: tait.s. 6.3.10.5}* *{5/378: e2: 5,241; e6: 2,139}* *{5/379: e2: hy}* *{5/380: e2: etad vacanaṃ}* *{5/381: e2: yajamāno}* *{5/382: e2: vaiśyaś ceti}* *{5/383: e2: 5,242; e6: 2,140}* sarvaśaktau pravṛttiḥ syāt tathābhūtopadeśāt//6.3.1// bahvṛcabrahmaṇe śrūyate, yāvajjīvam agnihotraṃ juhoti, yāvajjīvaṃ darśapūrṇamāsābhyāṃ yajeteti, nityam agnihotram, nityau ca darśapūrṇamāsau. tatra yad etat kāmaśravaṇād anyad akāmaśravaṇaṃ{*5/384*} dvitīyam, tatra saṃdehaḥ, kiṃ yaḥ kārtsnyena vidhim upasaṃhartuṃ śaknoti, tasyaivādhikāraḥ, uta viguṇam api tat prayoktavyam iti. ekādaśe{*5/385*} kāmasaṃyukte prathame śravaṇe cintayiṣyate sāṅge, iha nitye śravaṇe dvitīya iti. kiṃ prāptam? sarvaśaktau pravṛttiḥ syāt tathābhūtopadeśāt, yaḥ kārtsnyena vidhim upasaṃhartuṃ śaknoti, sa evānutiṣṭhet, tathābhūtopadeśāt, yathābhūtaṃ hi tat kāmasaṃyuktaṃ śrutam, tathābhūtam eva nityam apy upadiśyate. tasmāt sarvāṅgopahāreṇa prayogaḥ kartavyaḥ. darśapūrṇamāsaśabdaś ca sāṅgasyaiva vācakaḥ. katham? paurṇamāsyām amāvāsyāyāṃ ca sāṅgaṃ vidhīyate. yac ca paurṇamāsyāṃ vihitam, [654]{*5/386*} sā ca paurṇamāsī. yad amāvāsyāyāṃ vihitam, sā cāmāvāsyeti, sāṅgam amāvāsyāyāṃ vihitam, paurṇamāsyāṃ ca, tasmāt sāṅgaṃ darśapūrṇamāsaśabdenocyata iti jaiminir manyate sma{*5/387*}. notes: *{5/384: e2: anyakāmaśravaṇaṃ}* *{5/385: vgl. ms 11.1.11-19}* *{5/386: e2: 5,243; e6: 2,140}* *{5/387: e2 gibt jaiminir manyate sma in klammern}* api vāpy ekadeśe syāt pradhāne hy arthanivṛttir guṇamātram itarat tadarthatvāt//6.3.2// api veti pakṣavyāvṛttiḥ. apy ekadeśe 'ṅgānāṃ syād eva prayogaḥ, yataḥ sāṅgasyāpy anaṅgasyāpi prayujyamānasya pradhānād evāyam artho niṣpadyate, guṇamātraṃ sarvāṅgaprayogeṇa bhavati. ko guṇaḥ? sāṅgāt svargābhinirvṛttiḥ, pradhānamātrād idam anyat phalam. tasmāt svargaprāptyarthaṃ saṃpūrṇāṅgaṃ kariṣyāmīty ārabdham. yadi kānicid aṅgāni na śaknoti kartum, tathāpy asmād ekadeśāṅgaguṇayuktāt pradhānāt phalaṃ bhaviṣyati. tasmāt pradhānamātrasya prayogam āha, nāṅgānām. darśapūrṇamāśabdako 'gnihotraśabdakaś ca pradhānapadārtho 'nyāny aṅgāni tadarthānīti. tadakarmaṇi ca doṣas tasmāt tato viśeṣaḥ syāt pradhānenābhisaṃbandhāt//6.3.3// pradhānātikrame doṣaḥ śrūyate, apa vā eṣa svargāl lokāc chidyate yo darśapūrṇamāsayājī san paurṇamāsīm amāvāsyāṃ vātipātayed iti{*5/388*} pradhānātikrame doṣaṃ bruvaṃs tasya nityatāṃ darśayati. notes: *{5/388: tait.s. 2.2.5.4}* karmābhedaṃ tu jaiminiḥ prayogavacanaikatvāt sarveṣām upadeśaḥ syād iti//6.3.4// yad uktam, nāsti bhedaḥ, imāny aṅgāni, imāni pradhānāni [655]{*5/389*} iti, prayogavacanaikatvād iti jaiminir āha sma. sarveṣām upadeśakaḥ, paurṇamāsyāṃ paurṇamāsyā yajeta, amāvāsyāyām amāvāsyayā yajeteti. notes: *{5/389: e2: 5,247; e6: 2,141}* arthasya vyapavargitvād ekasyāpi prayoge syād yathā kratvantareṣu//6.3.5// ekāṅgaprayoge 'pi syād viguṇād api phalam ity arthaḥ. kutaḥ? arthasya vyapavargitvāt. vyapavṛktam aṅgebhyaḥ pradhānam, agnihotrasaṃjñakād darśapūrṇamāsasaṃjñakāc ca phalam iha bhavati. tad dhi kartavyatayopadiśyate. yat paurṇamāsyām upadiṣṭam, sā paurṇamāsī, yad amāvāsyāyāṃ sāmāvāsyā, yad āgneyo 'ṣṭākapālo 'māvāsyāyāṃ paurṇamāsyāṃ cācyuto bhavatīti{*5/390*}. tasmād agnaye puroḍāśo 'gnīṣomābhyāṃ ca, ājyaṃ cāgnīṣomādibhyaḥ paurṇamāsyām. āgneyasāṃnyāyyādīnām amāvāsyāyām{*5/391*}. yad uktam, paurṇamāsyāṃ paurṇamāsyā yajeta, amāvāsyāyām amāvāsyayā yajeteti sāṅgasya vidhānāt sāṅgaṃ darśapūrṇamāsaśabdenābhidhīyata iti. naitad evam, siddhe hi darśārthe pūrṇamāsārthe ca sāṅgaṃ phale vidhīyate. tasmān na sāṅgam agnihotrapadavācyaṃ darśapūrṇamāsapadavācyaṃ ca{*5/392*}. yac cāgnihotraṃ tad iha codyate kartavyatayā, yau ca darśapūrṇamāsau. tasmād viguṇam api kartavyam evāgnihotraṃ darśapūrṇamāsau ca. yathā kratvantareṣu prakṛtivikṛtiṣu parasya dharmāḥ parasya na bhavanti, evaṃ na kāmasaṃyuktasya dharmā nityasya bhavitum arhanti. notes: *{5/390: tait.s. 2.6.3.3}* *{5/391: e2: amāvāsyayā}* *{5/392: e2 om. ca}* vidhyaparādhe ca darśanāt samāpteḥ//6.3.6// vidhyaparādheṣu ca samāptiṃ darśayati, tad eva yādṛk{*5/393*} tādṛg hotavyam iti{*5/394*} viguṇasya samāptiṃ darśayati. [656]{*5/395*} notes: *{5/393: e2 om. yādṛk}* *{5/394: tait.br. 1.4.3.5}* *{5/395: e2: 5,249; e2: 2,142}* prāyaścittavidhānāc ca//6.3.7// vidhyaparādhe ca prāyaścittāni vidhīyante, nimitte karmāṅgabhūtāni, yathā bhinne juhotīti. viguṇe niṣphale sati kasyāṅgabhūtaiḥ prayojanaṃ syāt? tasmāt viguṇānām api prayogaḥ kartavya iti. kāmyeṣu caivam arthitvāt//6.3.8// aindrāgnam ekādaśakapālaṃ nirvapet prajākāmaḥ{*5/396*}, sauryaṃ caruṃ nirvaped brahmavarcaskāmaḥ{*5/397*}, vaiśvadevīṃ sāṃgrāhāyaṇīṃ{*5/398*} nirvaped grāmakāma{*5/399*} ityevamādiṣu saṃdehaḥ, kiṃ viguṇam api phalavat, utāviguṇam eva phalavad iti. kiṃ prāptam? kāmyeṣu caivaṃ syāt, viguṇam api phalavad iti. kutaḥ? arthitvāt. yadi viguṇam api phalavad evam arthimātram adhikṛtaṃ bhaviṣyati, anyathā sāmānyaśabdo 'ntareṇa viśeṣam, viśeṣe 'vasthāpito bhaviṣyati. asamarthatvān nādhikriyata iti cet. sāṅgaṃ na samarthaḥ kartum, pradhānamātraṃ tu śaknoti, pradhānamātre 'dhikariṣyati. notes: *{5/396: tait.s. 2.2.1.2}* *{5/397: tait.s. 2.3.2.3}* *{5/398: e2: sāṃgrahaṇīṃ}* *{5/399: tait.s. 2.3.9.2}* asaṃyogāt tu naivaṃ syād vidheḥ śabdapramāṇatvāt//6.3.9// tuśabdāt pakṣo viparivartate. naivaṃ syāt, yad uktaṃ viguṇam api phalavad iti, asaṃyogāt pradhānamātrasya phalena, sāṅgād [657]{*5/400*} dhi phalaṃ śrūyate pradhānāt, na kevalāt. tena yady api kevalam ucyate, tathāpi naivaṃjātīyakaṃ tat kuryāt, na kevalasya phalena saṃyoga iti, śabdapramāṇakaś cāyam artho vidhīyate. śabdaś ca sāṅgāt phalam āheti vakṣyāmaḥ{*5/401*}. tasmān na viguṇaṃ karma kartavyam evaṃjātīyakam iti. notes: *{5/400: e2: 5,249; e6: 2,142}* *{5/401: vgl. zu ms 11.1.1.ff}* akarmaṇi cāpratyavāyāt//6.3.10// na cātra pradhānamātrasyākarmaṇi pratyavāya ucyate, yathā darśapūrṇamāsayoḥ. tasmād api na viguṇam evaṃlakṣaṇakaṃ karma prayoktavyam iti. kriyāṇām āśritatvāt dravyāntare vibhāgaḥ syāt//6.3.11// darśapūrṇamāsayāgaḥ puroḍāśenoktaḥ, sa ca puroḍāśo vrīhimayaḥ kartavya iti śrūyate. tatraitac cintyate, yadi nīvāramayena puroḍāśena yāgaḥ kriyeta, kiṃ sa eva yāgaḥ syāt, utānya iti. kiṃ prāptam? dravyāntare vibhāgaḥ syāt, anyo yāgaḥ{*5/402*}. kutaḥ? āśritatvāt, āśrayabhedād dhi gamyate viśeṣaḥ. ayam anyo nīvārāśrayo vrīhyāśrayād iti. āśrayabhedas tāvad vispaṣṭa eva, tadbhedād rūpam api bhinnaṃ gamyate. tasmād anyo yāgo dravyāntara iti. notes: *{5/402: e1 gibt anyo yāgaḥ in klammern}* api vāvyatirekād rūpaśabdāvibhāgāc ca gotvavad aikarmyaṃ syān nāmadheyaṃ ca sattvavat//6.3.12// api veti pakṣavyāvṛttiḥ. aikakarmyaṃ syād dravyā[658]{*5/403*}ntare 'pi, yadā kriyā bhavati calanaṃ patanaṃ vā, tadāpi tāvān eva so 'rthaḥ, na ca kaścit tatra vyatirikto viśeṣo hīno vā, no khalv apy anyad eva rūpam, na ca śabdāntaraṃ vācakam. nanv āśrayabhedo vispaṣṭaḥ. ucyate, bhinnam eva vayam āśrayaṃ pratijānīmahe, na tu tadbhedād āśritasya bhedaḥ, anyatvat. na hi sraji vāsati vā bhinne tadbhedāt puruṣabhedo gamyate. so 'pi tasyātmā bhinna iti cet. naitad evam, viśeṣam upalabhamānair evaṃ śakyaṃ vaktum. na cāsya viśeṣa upalabhyate. nanv ayam eva viśeṣo yat, eko 'pi{*5/404*} vinaṣṭaḥ, eko 'pi{*5/405*} vartate. na vinaṣṭa iti yad ucyate, tan na, prāg asyopalambhanāt, sattve pramāṇaṃ nāsti, tasmād vinaṣṭaḥ. na ca, pratyabhijñāyate taddravyātiriktaḥ, bhedānupalambhāt. kathaṃ tarhi calatīti pratyaya iti cet. ucyate, deśāntare saṃpratipattidarśanāt, tad deśāntaraṃ gacchad āgacchac ca calatīty ucyate, tatra gantāpi pratyakṣaḥ, deśānatram api, tena gata iti cocyate, āgata iti cocyate. satyam, [659]{*5/406*} vinaṣṭād avinaṣṭo 'nyaḥ, yo 'pi tv asāvanyaḥ, so 'pi yajatiśabdavācya eva, yajatisāmānyaṃ na bhidyate, na ca śabdena nocyate. tasmād yo 'pi nīvārair yāgaṃ kuryāt, tenāpi coditam eva kṛtam, coditaṃ ca kurvata īpsitaṃ bhavati, nāpūrvakṛtam. nāmadheyaṃ ca darśayati, darśa iti vā pūrṇamāsa iti vāsyaiva sāmānyasya, yathā sattveṣu sāmānyasya nāmadheyam{*5/407*}, na vyaktīnām. kiṃ prayojanaṃ cintāyāḥ? uttareṇādhikaraṇenaitad vicāryate. notes: *{5/403: e2: 5,250; e6: 2,143}* *{5/404: e2 om. 'pi}* *{5/405: e2 om. 'pi}* *{5/406: e2: 5,251; e6: 2,144}* *{5/407: e2,6: sāmānyasya nāmadheyam}* śrutipramāṇatvāc chiṣṭābhāve nāgamo 'nyasyāśiṣṭatvāt//6.3.13// agnihotrādīni nityāni karmāṇy udāharaṇam. teṣu śrutadravyāpacāre bhavati saṃdehaḥ, kiṃ pratinidhim upādāya prayogaḥ kartavyaḥ, uta tadantaṃ karmotsraṣṭavyam iti. kiṃ prāptam? śiṣṭasyābhāve nāgamo 'nyasya, tadantam evotsraṣṭavyam. kutaḥ? aśiṣṭatvāt, yad vrīhiyavaguṇakaṃ śrutaṃ phalavat, tan nīvāraguṇakaṃ kriyamāṇam aphalakaṃ bhavati. tasmāt tadantaṃ evotsraṣṭavyam iti. kvacid vidhānāc ca//6.3.14// kvacid vidhīyate, yadi{*5/408*} somaṃ na vindet pūtīkān abhiṣuṇuyād iti. yadi ca pratinidhim upādāya prayogaḥ kartavyaḥ syāt, na vidhīyeta, vidhīyate tu. tasmād yac ca na vidhīyate, na tatra pratinidhir iti. [660]{*5/409*} notes: *{5/408: e2: yathā, yadi}* *{5/409: e2: 5,252; e6: 2,144}* āgamo vā codanārthāviśeṣāt//6.3.15// āgamo vā pratinidheyasya dravyasya. kutaḥ? codanārthāviśeṣāt, yajaticodanācodito hy artho na viśiṣyate vīhibhir nīvārair vā kriyamāṇaḥ, yāgaś cāvaśyakartavyo nityeṣv anityeṣu ca prārabdheṣu. niyamārthaḥ kvacid vidhiḥ//6.3.16// atha yad uktam, kvacid vidhānād iti{*5/410*}. ucyate, niyamārthaḥ kvacid vidhiḥ, somābhāve bahuṣu sadṛśeṣu prāpteṣu niyamaḥ kriyate, pūtīkā{*5/411*} evābhiṣotavyā iti. tasmāt pratinidhim upādāya prayogaḥ kartavya iti. notes: *{5/410: vgl. ms 6.3.14}* *{5/411: e2: pūtikā}* tan nityaṃ taccikīrṣā hi//6.3.17// kathaṃ punar idam avagamyate, niyamārtham eva tad vacanam iti. ucyate, yataḥ prāptāḥ pūtīkāḥ. kathaṃ ca te prāptāḥ? taccikīrṣā hi, tatra sādṛśyacikīrṣety{*5/412*} etad vakṣyāmaḥ{*5/413*}. taccikīrṣayā ca prāptāḥ pūtīkāḥ. tasmāt tan nityam, vacanam etan niyamāya nityam iti gamyate. notes: *{5/412: e2: sādṛśyaṃ cikīrṣety}* *{5/413: vgl. zu ms 6.3.27}* na devatāgniśabdakriyam anyārthasaṃyogāt//6.3.18// devatā āgneyo 'ṣṭākapāla{*5/414*} ityevamādyāḥ, agniḥ, yad āhavanīye juhvati tena so 'syābhīṣṭaḥ prīto bhavatīti{*5/415*}. śabdo mantraḥ{*5/416*}, barhir devasadanaṃ dāmītyevamādiḥ{*5/417*}, kriyāḥ [661]{*5/418*} samidho yajati, tanūnapātaṃ yajatītyevamādyāḥ. tatra saṃdehaḥ, devatāgniśabdakriyāṇām apacāre pratinidhir upādeyaḥ, uta neti. kiṃ prāptam? pūrvādhikaraṇanyāyena pratinidhāyānyat, prayogaḥ kartavya iti. evaṃ prāpte brūmaḥ, na devatāgniśabdakriyāṇām apacāre pratinidhinā bhavitavyam iti. kutaḥ? anyārthasaṃyogāt, pratinidhīyamānam anyad etebhyaḥ, anyac ca teṣām arthaṃ na śaknuyāt kartum. kaś ca teṣām arthaḥ? devatā tāvad uddeśenārthaṃ sādhayati, agnim uddiśya, aṣṭākapālaḥ paurṇamāsyām amāvāsyāyāṃ ca tyajyate. yac cānyeṣu haviḥṣu vihitam, na tato darśapūrṇamāsau bhavataḥ. tatrānyoddiśyamānā na śrutāyā uddeśyāyā arthaṃ kuryāt. na hy anyasyām uddiśyamānāyāṃ darśapūrṇamāsau bhavataḥ. tasmān na devatā pratinidhīyate. tathā, yad āhavanīye juhvatīty āvahanīyāpacāre nānyo 'gniḥ pratinidhātavyaḥ, anyad vā dravyam iti. kutaḥ? anyārthasaṃyogāt, pratinidhīyamānam āhavanīyakārye na vartate. katham? adṛṣṭam āhavanīyasya kāryam, āhavanīyasyopari tyajyamāne yad bhavati, na tad anyasyopari. na hi, yajatiśabdena sāmarthyāt tad gṛhyate, yasyopari tyajyate, na hi, upari yajyamānasya deśaḥ kiṃcid upakarotīti. tasmān nāgneḥ{*5/419*} pratinidhiḥ. tathā, mantrāpacāre nānyo mantraḥ pratinidhīyate. mantrasya{*5/420*} hy etat prayojanam, yat, smārayati kriyāṃ sādhanaṃ vā, asati smaraṇe na kriyā saṃvarteta, tad apacarite mantre yadi tasyārthe [662]{*5/421*} 'nyaṃ śabdam uccārayati pūrvaṃ pratīte 'rthe śabdam uccārayan, na śabdenārthaṃ pratīyāt. atha pratītam api punaḥ pratinidhiśabdoccāraṇena pratīyāc chabdāt pratītiṃ kuryāt{*5/422*}, evaṃ ca pratinidhiśabdoccāraṇānurodho 'narthakaḥ syāt. na hi, śabdena pratyāpayitavyam iti kiṃcit pramāṇam asti. yad asti, tad viśeṣeṇaivānena śabdena barhirādinety evam, tadabhāve śabdāntarānurodho 'narthakaḥ syāt. tasmān na śabdasya pratinidhiḥ. kriyāpacāre na{*5/423*} kriyāntaram, anyārthasaṃyogāt{*5/424*}, samidyajimantau darśapūrṇamāsau kartavyau, tāv anyasyāṃ kriyamāṇāyāṃ na tadvantau bhavataḥ. tasmāt kriyāyāṃ na pratinidhir iti. notes: *{5/414: tait.s. 2.6.3.3}* *{5/415: tait.br. 1.1.106}* *{5/416: e1 gibt mantraḥ in klammern}* *{5/417: tait.s. 2.6.1.1}* *{5/418: e2: 5,255; e6: 2,145}* *{5/419: e2: tasmānn agneḥ}* *{5/420: e2: pratinidhīyate. kutaḥ? anyārthasaṃyogāt. mantrasya}* *{5/421: e2: 5,256; e6: 2,145}* *{5/422: e1 gibt chabdāt pratītiṃ kuryāt in klammern}* *{5/423: e2 om. na}* *{5/424: e2: kriyāntaram pratinidadhyāt. anyārthasaṃyogāt}* devatāyāṃ ca tadarthatvāt//6.3.19// devatāyām aparo viśeṣaḥ, yena na pratinidhīyate, devatā nāma, yad arthaṃ kiṃcic codyate, sā. anyā tasyāḥ sthāne pratinidhīyamānā na devatā syāt. coditā hi devatā bhavati, nācoditā, saṃbandhiśabdaś caiṣaḥ. yā yad arthaṃ codyate, sā tasyaiva devatā, nānyasya. devateti saṃbandhiśabdo na jātiśabdaḥ. tasmād api na devatāyāḥ pratinidhir iti. pratiṣiddhaṃ cāviśeṣeṇa hi tacchrutiḥ//6.3.20// atha yat pratiṣiddham, ayajñiyā vai varakāḥ kodravāḥ, ayajñiyā vai māṣā iti. kiṃ tac chrutadravyāpacāre prati[663]{*5/425*}nidhātavyam, uta neti. kiṃ prāptam? pratinidheyam{*5/426*} iti, āgamo vā codanārthāviśeṣād{*5/427*} iti. evaṃ prāpte brūmaḥ, pratiṣiddhaṃ ca na pratinidhātavyam iti, aviśeṣeṇa hy etad ucyate, na yajñārhā māṣā varakāḥ kodravāś ceti, yajñasaṃbandha eṣāṃ pratiṣidhyate. naite yajñāṅgabhāvaṃ netavyā iti, pratinidhīyamānāś cāṅgabhāvaṃ nītāḥ syuḥ. tasmān naite pratinidhātavyā iti. notes: *{5/425: e2: 5,257; e6: 2,146}* *{5/426: vgl. zu ms 6.3.15}* *{5/427: ms 6.3.15}* tathā svāminaḥ phalasamavāyāt phalasya karmayogitvāt//6.3.21// agnihotrādīni karmāṇy udāharaṇam. teṣu svāminy apacarati saṃdehaḥ, kim anyaḥ pratinidhātavyo neti. kiṃ prāptam? pratinidhātavya iti. kutaḥ? āgamo vā codanārthāviśeṣād{*5/428*} iti. evaṃ prāpte brūmaḥ, tathā svāminaḥ syāt. ko 'rthaḥ? na pratinidhiḥ. kutaḥ? phalasamavāyāt. yo 'rthī svatyāgenartvijaḥ parikrīṇīte, yaś ca svaṃ pradeyaṃ tyajati, sa svāmī. yadi sa pratinidhīyate, svāminā yat kartavyam, tat sarvaṃ kuryāt, tat sarvaṃ kurvan, svāmy eva syāt, na pratinidhiḥ. sa eva hi phalena saṃbadhyate. ya utsargaṃ karoti, sa phalavān bhavati. tad uktam, śāstraphalaṃ prayoktarīti{*5/429*}. tasmān na svāminaḥ pratinidhir iti. [664]{*5/430*} notes: *{5/428: ms 6.3.15}* *{5/429: vgl. ms 3.7.18}* *{5/430: e2: 5,258; e6: 2,147}* bahūnāṃ tu pravṛtte 'nyam āgamayed avaiguṇyāt//6.3.22// satrāṇy udāharaṇam, saptadaśāvarāḥ satram āsīrann iti. teṣu kasmiṃścit svāminy apacarati saṃdehaḥ, kiṃ tatrānyaḥ pratinidhātavyaḥ, uta neti. kiṃ prāptam? na svāminaḥ pratinidhir iti. evaṃ prāpte brūmaḥ, bahūnāṃ yajamānānāṃ pravṛtte karmaṇi, apacarite kasmiṃścit svāminy anyam āgamayet. kutaḥ? evam avaiguṇyaṃ bhavatīti, svāmigatā saptadaśādisaṃkhyā tatrāṅgam, tayā vinā karma viguṇam, tatsaṃpādanāyānya āgamayitavyaḥ. nanu svāmigatā saṃkhyā, na tv āgamyamānaḥ svāmīti vakṣyāmaḥ. tenāśakyaiva sā saṃkhyopādātum iti. ucyate, svāmigatā na hi bhaviṣyati. na hi sā śakyā kartum iti. idaṃ tu śakyaṃ kartum, ye svāmināṃ padārthāḥ, ta iha saptadaśāvaraiḥ kartavyā ity etad upapāditaṃ bhaviṣyati. tasmāt pratinidhātavyaṃ tatreti. sa svāmī syāt tatsaṃyogāt//6.3.23// tasminn āgamyamāna idānīṃ saṃdehaḥ, kim asau svāmī, uta karmakara iti. kiṃ prāptam? sa svāmī syāt. kasmāt? tatsaṃyogāt, tena svāmitvena{*5/431*} saṃyogaḥ. yo hy asāv ānīyate, sa svāmī kriyate, svāminy apacarite 'nyo yadi svāmī kriyate, tataḥ sa pratinidhiḥ kṛto bhavati. tasmāt svāmīti. [665]{*5/432*} notes: *{5/431: e1 gibt svāmitvena in klammern}* *{5/432: e2: 5,259; e6: 2,147}* karmakaro vā bhṛtatvāt//3.3.24// karmakaro vā sa syāt. kutaḥ? bhṛtatvat, bhṛto hy asau taiḥ śiṣṭaiḥ svāmibhiḥ prayuktaḥ, parikrīyamāṇo na svāmī bhavati. yaḥ phalaṃ prāpnoti, sa svāmī, yaḥ parasyopakāre vartate, sa karmakaraḥ, naivāsau phalaṃ prāpnoti. kutaḥ? yo hy ārabhya parisamāpayati, sa phalavān, eṣa hy ākhyātārthaḥ, sa hy upakramaprabhṛty apavargaparyantam āha. nanu te 'pi tatra viguṇaṃ kurvanti, saptadaśānāṃ svāminām abhāvāt. tasmāt te 'pi na svāminaḥ, no cet svāminaḥ, na phalaṃ prāpnuvanti. ucyate, na saptadaśāvarāḥ phalasamavāye bhaveyur iti śrūyate, na saṃkhyā phalaparigrahe guṇabhūtā. kiṃ tarhi? padārtheṣu, saptadaśāvarair yājamānāḥ padārthāḥ kartavyā iti, te ca pratinihitena kriyante, aphalatve 'pi ca satyaṃ saṃkalpaṃ kartum anyam ānayanti. ānīyamānasya ca na tena prayojanam. tasmiṃś ca phaladarśanāt//6.3.25// tasmiṃś ca diṣṭāṃ gatiṃ gate phalaṃ darśayati, yo dīkṣitānāṃ pramīyetāpi tasya phalam iti. tasmāt karmakara iti. sa taddharmā syāt karmasaṃyogāt//6.3.26// bahūnāṃ kasmiṃścid apacarite pratinidheyo 'nya ity etat [666]{*5/433*} samadhigatam. idam idānīṃ tatra saṃdigdham, kim asau svāmidharmā syāt, utartvigdharmā? kiṃ prāptam? ṛtvigdharmā. kutaḥ? parārthaṃ hi sa yajati, yaś ca parārthaṃ yajati, sa ṛtvig iti. evaṃ prāpte brūmaḥ, sa taddharmā syāt, svāmidharmā{*5/434*}, tasya hi kārye śūyate, yaś ca yasya kāryam adhitiṣṭhati, sa taddharmaiḥ saṃbadhyate, yathā srugdharmaiḥ{*5/435*} svadhitir iti. notes: *{5/433: e2: 5,260; e6: 2,148}* *{5/434: e1 gibt svāmidharmā in klammern}* *{5/435: e2: sruvadharmaiḥ}* sāmānyaṃ taccikīrṣā hi//6.3.27// śrute dravye 'pacarati pratinidhim upādāya prayoktavyam iti sthitam. tatra saṃdehaḥ, kiṃ yatkiṃcid dravyam upādāya prayogaḥ kartavyaḥ, uta sadṛśam iti. kiṃ prāptam? yatkiṃcid upādāyeti. evaṃ prāpte brūmaḥ, sāmānyaṃ yatra gṛhyate, tad upādātavyaṃ sadṛśam iti. kutaḥ? sarve hy ākṛtivacanāḥ śabdāḥ, ākṛtiś ca yady apy aṅgabhāvena śrūyate, tathāpi na sākṣāt tasyāḥ kriyāṃ pratyaṅgabhāvaḥ. yat tu kriyāsādhanaṃ dravyam arthād aṅgabhūtaṃ prāptam, tat paricchindatī kriyāyām aṅgabhāvaṃ yāti, vyakteś cākṛtyā viśeṣāḥ paricchidyante, te viśeṣā aṅgabhūtāḥ. atha tasyām ākṛtāv apacaritāyām arthaprāptaṃ dravyaṃ grahītavyam eva, yasmiṃś ca sadṛśe gṛhyamāṇe teṣāṃ viśeṣāṇāṃ kecit saṃgṛhītā bhavanti, sa tatra lābho labhyata iti, tatsadṛśaṃ dravyam upādātavyaṃ bhavati. tasmād vrīhīṇām apacāre nīvārāḥ pratinidheyā iti. [667]{*5/436*} notes: *{5/436: e2: 5,262; e6: 2,149}* nirdeśāt tu vikalpe yatpravṛttam//6.3.28// asti jyotiṣṭome paśur agniṣomīyaḥ, yo dīkṣito yad agnīṣomīyaṃ paśum ālabhata iti{*5/437*}, tatra śrūyate, khādire paśuṃ badhnāti pālāśe badhnāti rauhitake badhnātīti. tatra kadācit khadiraguṇake prayoga ārabdhe khadiro vinaṣṭaḥ, tatra saṃdehaḥ, kiṃ vaikalpikasyopādānam uta khadirasadṛśasyeti. kiṃ prāptam? vaikalpikasyeti. kutaḥ? sa hi śrutaḥ, khadirasadṛśo na śrūyate, tasmād vaikalpikasyopādānam iti. evaṃ prāpte brūmaḥ, vikalpe yat pravṛttam, tatsadṛśam upādeyam, yat pravṛttaṃ yasmin prayoge, tan nirdiṣṭam, tad aṅgabhūtam, vaikalpikam anaṅgam. āśritakhadire prayoge palāśarauhitakāv anaṅgabūtau, tau na śakyete yadā khadiraḥ, tadaiva kartum, aśakyaṃ cāśrutam. tasmād āśritakhadire prayoga itarau nopādeyau, anaṅgabhūtatvāt. khadirasya sadṛśam anveṣitavyam iti. notes: *{5/437: tait.s. 6.1.11.6}* aśabdam iti cet//6.3.29// iti cet paśyasi, khadirasadṛśam upādeyam iti, aśabdam evaṃ kṛtaṃ bhavati. tasmāc chabdavattvād vaikalpikam upādeyam. nānaṅgatvāt//6.3.30// naitad evam, anaṅgaṃ tasmin prayoge vaikalpikam. āśritakhadiro [668]{*5/438*} hi sa prayogaḥ, yo nirdiṣṭaḥ, tasya nirdeśād itarāv aśrutau. nanu nirdeśābhāve 'ṅgabhāvavirodhaḥ. tena śrutāv iti. kim ataḥ? yady evaṃ yadopāttasyābhāvaḥ, tadā śravaṇam. naitad evam, naimittikaṃ hi tathā pratijñāyeta, sati vacane nimitte, asati khadira itarau śrutāv iti. tatra ko doṣaḥ? sa evāpekṣito 'napekṣitaś ceti virodho bhavet, saṃskārāś ca khadire kartavyāḥ. khadirasadṛśe tadbuddhyā gṛhyamāṇe śrutabuddhyā kṛtā bhavanti, vaikalpikena tu śrutenāsaṃbaddhāḥ. tasmād upāttasadṛśo grāhya iti. notes: *{5/438: e2: 5,262; e6: 2,149}* vacanāc cānyāyyam abhāve tatsāmānyena pratinidhir abhāvād itarasya//6.3.31// idam āmananti, yadi na somaṃ vindet{*5/439*} pūtīkān abhiṣuṇuyād iti. tatra saṃdehaḥ, kim ayam abhāve nimitte vidhiḥ, uta pratinidhiniyama iti. kiṃ prāptam? abhāve vidhir iti. kutaḥ? vidhānāt, na hi pratinidhir vidhīyate, sādhyasiddhaye sādhanaṃ svayam evopādīyate, idaṃ tu vidhīyate, tat kalpāntarapekṣe 'rthavad bhavati. tasmān na pratinidhiḥ. ity evaṃ prāpte brūmaḥ, pratinidhiḥ syāt. kutaḥ? vinaṣṭe hi sādhane sādhyasiddhyarthaṃ sādhanāntaram upādīyate, śrutasyābhāvāt. nanv anyāyyāḥ pūtīkāḥ, anyad dhi sadṛśāntaram astīti. tad ucyate, vacanāt. sadṛśe prāpte, bahuṣu vāsadṛśeṣu pūtīkā alpasadṛśā niyamyante. katham? tad dhi [669]{*5/440*} prakrāntaṃ karmāvaśyaṃ kartavyam, tasyām avasthāyām antareṇaiva vacanaṃ pratinidheyaṃ dravyāntaraṃ prāptam eva, prāpte vacanaṃ na vidhir iti gamyate. prāptasyānuvādo bhavitum arhati. kim artham anuvāda iti cet. ucyate, alpasādṛśyam aprāptam, tadvidhānārtham anuvādaḥ. prayojanaṃ pakṣoktam, pratinidhipakṣe somasadṛśasyopādānaṃ pūtīkavināśe, dravyāntaravidhau pūtīkasadṛśam upādeyam. notes: *{5/439: e2: āmananti, somaṃ na vindeta}* *{5/440: e2: 5,263; e6: 2,150}* na pratinidhau samatvāt//6.3.32// idaṃ vicāryate, śrute dravya upātte 'pacarite pratinidhim upādāya prayogaḥ prāptaḥ, yadā so 'pi vinaṣṭaḥ pratinihitaḥ, tadā kiṃ pratinidhisadṛśam upādeyam, utopāttasya vinaṣṭasyeti. kiṃ prāptam? pratinihite vinaṣṭe tatsadṛśam upādeyaṃ pūrveṇa nyāyena{*5/441*}. evaṃ prāpte brūmaḥ, pratinidhau na syāt pratinidhir iti. kutaḥ? samatvāt, yathaivāsau pūrvaḥ pratinihitaḥ śrutacikīrṣayā, na pratinidhicikīrṣayā, evam ayam api śrutacikīrṣayā, na pratinidhicikīrṣayā. tasmān na pratinidhisadṛśam upādeyam upāttanaṣṭasyaiva sadṛśo 'nveṣitavya iti. notes: *{5/441: e2: nyāyeneti}* syāc chrutilakṣaṇe niyatatvāt//6.3.33// atha śrutilakṣaṇe katham? yathā, yadi somaṃ na vindet pūtīkān abhiṣuṇuyād iti, pūtīkeṣu vinaṣṭeṣu pūtīkasadṛśam upā[670]{*5/442*}deyam uta somasadṛśam iti. kiṃ prāptam? syāc chrutilakṣaṇe pratinidhau pratinidhisadṛśasyopādānaṃ kartavyam, somābhāve pūtīkavyaktayo vihitāḥ, sa cāyaṃ śrutaḥ somābhāvaḥ{*5/443*}. tasmāt pūtīkavyaktaya upādeyā iti. notes: *{5/442: e2: 5,264; e6: 2,151}* *{5/443: e2: somābhāve}* na, tadīpsā hi//6.3.34// naitad evam, na hi pūtīkavyaktīnām īpsā, pūtīkeṣu yat somasādṛśyam, tan niyamyate, tathā hi pūtīkavidhānaṃ dṛṣṭārtham asadṛśavidhāne 'dṛṣṭaṃ kalpyeta. ato yasmiṃs tad apūtīkasadṛśe 'pi dravye bhavati tad grahītavyam, na pūtīkasādṛśyam ādriyeteti. mukhyādhigame mukhyam āgamo hi tadabhāvāt//6.3.35// atha yatra vinaṣṭe śrute pratinidhim upādātuṃ prasthito mukhyam evopalabhate, tatra kiṃ pratinidhim evopādadīta, uta tam eva mukhyam iti. kiṃ tāvat prāptam? pratinidhim upādātavyaḥ iti, evaṃ saṃkalpitavān asau pratinidhim upādadāna eva satyasaṃkalpo bhavati. tasmāt pratinidhātavyam iti. evaṃ prāpte brūmaḥ, mukhyādhigame tam evopādadīta. abhāve hi śrutasya, anukalpaḥ pratinidhiḥ, śrute hi sakalā vyaktayaḥ, pratinidhau vikalāḥ. atha yad uktam, saṃkalpabhedadoṣa iti, śruteṣv asau śiṣṭavigarhaṇāyāṃ vā. [671]{*5/444*} notes: *{5/444: e2: 5,265; e6: 2,151}* pravṛtte 'pīti cet//6.3.36// athāgnihotrādiṣu karmasu śrutadravyāpacāre pratinidhāv upātte kṛteṣu keṣucit saṃskāreṣu yadi tad eva śrutam upalabhyeta, kiṃ śrutam upādīyeta, uta tenaiva pratinihitena samāpayitavyam iti. kiṃ prāptam? śrutam upādīyeta pravṛtte 'pi. tad uktam, āgamo hi tadabhāvād{*5/445*} iti. tasmān na pratinidhātavyam iti. notes: *{5/445: ms 6.3.35}* nānarthakatvāt//6.3.37// naitad evam, yena hi khadirābhāve kadare paśur niyukto bhavati, atha khadiram upalabhate, pravṛtte 'rthe kiṃ khadireṇa kuryāt? arthārthaṃ hi khadiropādānaṃ na khadiropādānārtham eva. tasmān na śrutam upādīyeta. dravyasaṃskāravirodhe dravyaṃ tadarthatvāt//6.3.38// pravṛtte paśukarmaṇi, yūpakāle 'sti mahat kadaraṃ dravyaṃ takṣaṇādisaṃskārakṣamam, asti khadiradravyam anevaṃjātīyakam. tatra kim upādeyam iti. saṃskārā na parilopsyanta iti kadara upādīyeteti. evaṃ prāpte brūmaḥ, dravyasaṃskāravirodhe dravyaṃ praty ādriyeran, na saṃskārān. kutaḥ? tadarthatvāt, saṃskārā hi dravyaṃ karmayogyaṃ kurvanti. tatra saṃskāraparilope dravyam api tāvad gṛhyate, dravyābhāve na dravyam, na saṃskārāḥ. dravyaṃ teṣāṃ dvāram, vacanaprāmā[672]{*5/446*}ṇyāt, tadabhāve naṣṭadvāraṃ nāpūrvaṃ gaccheyuḥ. tasmāt khadiram upādadīrann iti. notes: *{5/446: e2: 5,266; e6: 2,152}* arthadravyavirodhe 'rtho dravyābhāve tadutpatter dravyāṇām arthaśeṣatvāt//6.3.39// asti yūpakāle khadiralatā paśor aprāgalbhye{*5/447*} na samarthāḥ{*5/448*}, kadaradravyaṃ tu tatsamartham. tatra saṃdehaḥ, kim upādeyaṃ khadiradravyam, uta kadaradravyam iti. khadiradravyam ity āha, tad dhi śrutam, tadupādānaḥ śāstravihitaṃ karoti, pratinidhāv aśrutakārī syāt. tasmān na pratinidhātavyam iti. evaṃ prāpte brūmaḥ, arthadravyavirodhe 'rthaṃ praty ādartavyam, tadarthaṃ hi dravyopādānaṃ niyojanāt, aprāgalabhyaṃ paśor bhaviṣyatīti, na dravyam evopādīyeteti, kadaram upādadāno dravyaśrutiṃ bādhate. arthaṃ tv anugṛhṇāti, khadiralatām upādadāna ubhayaṃ bādhate. tasmāt kadaradravyam upādeyam, dravyābhāve hi tadutpattiḥ, pratinidher utpattir{*5/449*} uktā, dravyāṇy arthaṃ prati śeṣabhūtāni. notes: *{5/447: e2: paśoprāgalbhye}* *{5/448: e2,6: samarthā}* *{5/449: e1 gibt pratinidher utpattir in klammern}* vidhir apy ekadeśo syāt//6.3.40// santi vrīhayaḥ, yāvanto dvyavadānamātraṃ nirvartayanti, tathā santi nīvārāḥ śeṣakāryāṇām api paryāptāḥ, tatra kim upādeyam iti. kiṃ prāptam? apy ekadeśe dvyava[673]{*5/450*}dānamātre 'pi nirvartyamāne pratinidhir upādeyaḥ. kiṃ kāraṇam? śeṣakāryāṇāṃ saṃpattir bhaviṣyatīti. notes: *{5/450: e2: 5,267; e6: 2,153}* api vārthasya śakyatvād ekadeśena{*5/451*} nirvartetārthānām avibhaktatvād guṇamātram itarat tadarthatvāt//6.3.41// api veti pakṣavyāvṛttiḥ. ekadeśena vrīhīṇāṃ pradhānamātraṃ nirvartayitavyam. kutaḥ? arthasya śakyatvāt, yo 'trārthaḥ, yena kāryaṃ tat tāvat nirvartyate, śeṣakāryāṇi yadi na śakyāni, nāṅgānurodhena pradhānasya guṇo bādhitavyaḥ. tad dhy aṅgam, yat pradhānasyopakaroti, na yad apakāre vartate. tatra ca śeṣakāryāṇi kriyamāṇāni pradhāne vrīhitvaṃ guṇaṃ vihanyuḥ. vrīhitvaṃ ca pradhāne sākṣād aṅgabhūtaṃ śrūyate, vrīhibhir yajeteti. tasmān na teṣv anurodhaḥ kāryaḥ, asati hy aṅgapradhānavibhāga{*5/452*} etad evaṃ syāt, asti hy asau. tasmān na pratinidhir iti. tathā cānyārthadarśanam api bhavati, tad eva yādṛk tādṛg hotavyam iti. notes: *{5/451: e2: ekadeśe}* *{5/452: e2: aṅgabhūpradhānavibhāga}* ============================================================================ adhyāya 6: [674]{*6/1*} notes: *{6/1: e2: 5,268; e6: 2,153}* śeṣād dvyavadānanāśe syāt tadarthatvāt // ms_6,4.1 // darśapūrṇamāsayoḥ śrūyate: yadāgneyo 'ṣṭākapālo 'māvāsyāyāṃ paurṇamāsyāṃ vācuyato{*6/2*} bhavati{*6/3*} iti. tatra yadi dvyavadānamātram uddhṛtaṃ vyāpadyate, kiṃ śeṣāt punar avadeyam, neti bhavati saṃśayaḥ. kiṃ prāptam. dvyavadānanāśe, śeṣāt punar avadeyam. kutaḥ? tadarthatvāt, agnyarthaṃ hi tad dhaviḥ, agnaye yāgo nirvartayitavya iti, tadavadāne vinaṣṭe yāgaḥ kartavya{*6/4*} evāvatiṣṭhate, prayojanaṃ ca yāgena. sa cāgneyena kriyamāṇaḥ śruta evābhinirvartito bhavatīti kim iti na kriyeta. tasmāc cheṣād avadātavyam iti. notes: *{6/2: e1,6; e2: cācyuto}* *{6/3: ts 2.6.3.3}* *{6/4: e2 (v.l.): kartavyety}* nirdeśād vānyad āgamayet // ms_6,4.2 // atha vānyad dhavir āgamayen na śeṣād avadātavyam. kutaḥ. nirdeśāt, nirdeśo hi bhavati, madhyāt pūrvārdhād avadeyam iti, dvyavadānaṃ ca homasaṃbaddham{*6/5*}, dvyavadānaṃ juhotīti. tatrānyac chiṣṭaṃ madhyasya pūrvārdhasya viśeṣaṇārtham. yac ca tad dhomasaṃyuktaṃ tadvinaṣṭam, tac cheṣeṇa kriyamāṇam amadhyenāpūrvārdhena ca kṛtaṃ syāt. nanv avatte yac chiṣṭaṃ tato madhyāt pūrvārdhāc ca grahīṣyate. ucyate, kṛtsnasya yat madhyaṃ pūrvārdhaṃ ca tac coditam, na itarasya. atha vā nirdeśād iti, vinaṣṭe hy anyad dravyaṃ nirdiśyate, yasya sarvāṇi havīṃṣi naśyeyur duṣyeyur vāpahareyur vā[675]{*6/6*}ājyena tā devatāḥ parisaṃkhyāya yajerann iti, haviṣo nāśa ājyaṃ prāptam. tena na śeṣād avadātavyam iti. apara āha, śeṣanirdeśād iti, nirdiśyate hi tac chiṣṭam aparebhyaḥ śeṣakāryebhya iti. tan nopapadyate, na hi tāni śeṣakāryāṇi havīṃṣi prayojayanti, na cānivṛttaprayojanaṃ havir anyatra pratipādyam. tasmān nāyam arthaḥ. notes: *{6/5: e1,6; e2: homasaṃnaddham}* *{6/6: e2: 5,269; e6: 2,154}* api vā śeṣabhājāṃ syād viśiṣṭakāraṇatvāt // ms_6,4.3 // atha sviṣṭakṛd artham avattaṃ yadi vinaśyati, tatra kiṃ śeṣād avadeyam uta neti. kiṃ prāptam? punaḥ śeṣād avadeyam iti. kutaḥ? nātra kṛtsnasyottarārdhād avadīyate{*6/7*}. kasya tarhi? saṃnihitasya, sati hi prayojane saṃnihitasyāvadeyam iti, tasmād{*6/8*} avadīyamāne śrutaṃ kṛtaṃ bhavati. tasmāt śeṣād avadeyam iti. evaṃ prāpte brūmaḥ, śeṣabhājāṃ syāl lopaḥ. kutaḥ? viśiṣṭakāraṇāt, viśiṣṭaṃ hi kāraṇaṃ tasyāvadāne, kathaṃ pratipādyeteti. pratipattiś ca viviktakaraṇenopakaroti, tasya viviktakaraṇāya pratipādyamānasya niyamo 'yaṃ sviṣṭakṛd dhomena pratipādayitavyaḥ. tathā hi sa pratipādito bhavati. sa yadi homāyoddhṛto vipadyeta, kṛte viveke na punar grahaṇaṃ prayojayet, pratipādyamānaś ca sviṣṭakṛd dhomena pratipādayitavya iti. pratipādyamānābhāvāl lopa eva sviṣṭakṛtaḥ syāt, pradhāne kṛte śiṣṭaṃ [676]{*6/9*} sarvaśeṣakāryasādhāraṇam. tatraikasyoddhṛtau śiṣṭam anyatra pratipādanīyam. notes: *{6/7: e1 (v.l.): uttarārdho gṛyate}* *{6/8: e1 (v.l.): tasya}* *{6/9: e2: 5,277; e6: 2,154}* nirdeśāc cheṣabhakṣo 'nyaiḥ pradhānavat // ms_6,4.4 // sto darśapūrṇamāsau, tatra bhakṣāḥ{*6/10*} prāśitracaturdhākaraṇaśaṃyuvākakālāḥ. teṣu saṃdehaḥ, kim anya eva teṣāṃ bhakṣayitāraḥ, uta prakaraṇagatā iti{*6/11*}. kiṃ prāptam? śeṣabhakṣo 'nyair aprakaraṇasthaiḥ kartavyaḥ. kutaḥ? nirdeśāt, nirdiśyante{*6/12*} hy adhvaryādaya iḍābhakṣe, yajamānapañcamā iḍāṃ bhakṣayantīti. sarveṣu bhakṣayitṛṣu{*6/13*} prāpteṣu parisaṃkhyānārtho nirdeśaḥ kriyate. iḍām evaite bhakṣayeyur iti, yathāgneyo 'ṣṭākapāla{*6/14*} iti sarvasminn avayavini yāgāniyame prāpte dvyavadānamātraṃ śrūyate, vidhir vā na{*6/15*}, prāptatvāt, nānuvādo 'narthakatvāt, parisaṃkhyā tv arthavattāya, evam eṣāṃ parisaṃkhyeti. api ca yadi prakṛtā eva bhakṣayeyuḥ, aśvamedhe doṣaḥ syāt, bahutvād bhakṣāṇām, bhakṣayanto mriyeran. notes: *{6/10: e1,6; e2: bhakṣaḥ}* *{6/11: e1,6; e2: prakaraṇagatāḥ puruṣā iti}* *{6/12: e2,6: nirdeśyante}* *{6/13: e1,6; e2: bhakṣayitavyeṣu}* *{6/14: ts 2.6.3.3}* *{6/15: e1,6; e2: sa vidhir na}* sarvair vā samavāyāt syāt // ms_6,4.5 // sarvair vā prakṛtair eva bhakṣyeta. tad dhi bhakṣaṇaṃ puruṣasaṃskārārtham, puruṣāḥ saṃskṛtāḥ pracariṣyantīti. teṣu vinigamanāyā abhāvād yāvantaḥ prakaraṇe samavetāḥ, te sarve bhakṣayeyur iti. nirdeśasya guṇārthatvam // ms_6,4.6 // atha yad uktam, nirdeśād{*6/16*} iti, guṇārthaḥ saḥ, anye karma[677]{*6/17*}karatvād eva prāptāḥ, tatra yajamānas teṣāṃ pañcamo vacanāt nirdiśyate. tatprāptyarthaṃ cedaṃ vacanam. tato na parisaṃkhyā. notes: *{6/16: vgl. ms 6.4.4}* *{6/17: e2: 5,271; e6: 2,155}* pradhāne śrutilakṣaṇam // ms_6,4.7 // yat tu dvyavadānamātraṃ pradhāne nirdiśyate, tad vacanaprāmāṇyāt parisaṃkhyānārtham. na hi tatra kasyacid apūrvasya vidhiḥ, iha yajamāno vidhīyate, vidhiparisaṃkhyāsaṃśaye vidhir jyāyān. tatra svārthe śabdaḥ, parisaṃkhyāyāṃ trayo doṣāḥ, svārthahānam, asvārthaparigrahaḥ, prāptabādhaś ceti. tasmāt prākṛtā eva bhakṣayeyur iti. arthavad iti cet // ms_6,4.8 // atha yad uktam, aśvamedhe virodhaḥ syāt, bahutvād bhakṣāṇām{*6/18*} iti, tat parihartavyam// notes: *{6/18: vgl. ś ad ms 6.4.4}* na codanāvirodhāt // ms_6,4.9 // aśvamedhe na sarvaṃ bakṣayiṣyanti, arthāt sarvaṃ bhakṣayanto 'śvamedhaṃ na samāpayeyuḥ. tatrāśvamedhaśrutiḥ pratyakṣā, sā virudhyamānā codakaprāptaṃ sarvabhakṣaṇaṃ bādhate. prakṛtau tu na virodhaḥ. tasmāt sarvaṃ prakṛtā bhakṣayeyur iti. arthasamavāyāt prāyaścittam ekadeśe 'pi // ms_6,4.10 // sto darśapūrṇamāsau, tatrāmananti, bhinne juhoti, skanne juhotīti. tatra saṃdehaḥ, kiṃ kṛtsne bhinne skanne ca [678]{*6/19*} prāyaścittam, utaikadeśe 'pi bhinne skanne ceti. kiṃ punaḥ sarvabhinnam, kim ekadeśabhinnam iti, cūrṇīkṛtam ayogyaṃ prayojanāya, kṛtsnabhinnam{*6/20*}. yac chakale vigate 'pi prayojanasamartham, tad ekadeśabhinnam iti. kiṃ prāptam. ekadeśabhinne 'pi prāyaścittam. kasmāt. arthasamavāyāt, samavetaṃ tatra bhedanam, ekadeśabhinnam api bhinnam iti, evaṃ prāpte nimitte naimittikaṃ kartavyaṃ bhavati. notes: *{6/19: e2: 5,272; e6: 2,156}* *{6/20: e1,6; e2: tat kṛtsnabhinnam}* na tv aśeṣe vaiguṇyāt tadarthaṃ hi // ms_6,4.11 // tuśabdaḥ pakṣaṃ vyāvartayati. nāśeṣe bhinne{*6/21*} prāyaścittaṃ syāt. vinaṣṭasaṃskārārthaṃ hi prāyaścittam. kutaḥ. etad bhedanavatā prayojanam asti, na homena, tena saṃskṛtena{*6/22*} prayogaḥ kariṣyanta iti prāyaścittaṃ kriyate. na ca, tena cūrṇīkṛtena prayogaḥ śakyate kartum. tasmāt prāyaścittam anarthakam. ekadeśabhinnena tu saṃskṛtena śakyate prayogaḥ, tasmād ekadeśabhinne prāyaścittaṃ syād iti. notes: *{6/21: e1,6; e2: nāśeṣe 'pi bhinne}* *{6/22: e1,6; e2: cūrṇīkṛtena}* syād vā prāptanimittatvād ataddharmo nityasaṃyogān na hi tasya guṇārthenānityatvāt // ms_6,4.12 // syād vā prāyaścittam, kṛtsnabhinne 'pi. kutaḥ. prāptanimittatvāt, prāptaṃ hi nimittaṃ bhedanam, prāpte ca nimitte naimittikaṃ kartavyam. yac ca uktam, vyāpannasaṃskārārthaṃ prāyaścittam iti, nāyaṃ tasya dharmaḥ. kutaḥ. nityasaṃyogāt, nityavad dhomaḥ. anityaṃ hi bhedanam, na hi nityam anityasyopakartuṃ codyate. yadi nityaṃ darśapūrṇamāsayor aṅgaṃ nānityasyopakārāya. kutaḥ. kadācid anityaṃ naiva syāt, tatra kathaṃ tasyopakārakaṃ bhavet. tatra ko doṣaḥ. na śakyaṃ [679]{*6/23*} nityenopakartum{*6/24*}, tena nityam upakuryād iti vacanaṃ pralāpa eva. atha naimittikam, na doṣo bhavati. tasmād asmatpakṣa eva. asmin pakṣe yadā bhinnam, tadā homaḥ. yadā na bhinnam, tadā naiva homo vidhīyate. bhavadīye pakṣe bhavati doṣaḥ, nityānityayor nāsti saṃbandha iti. tasmāt bhinnamātre prāyaścittam iti. notes: *{6/23: e2: 5, 274; e6: 2,156}* *{6/24: e1,6; e2: nityasyopakartum}* guṇānāṃ ca parārthatvād vacanād{*6/25*} vyapāśrayaḥ syāt // ms_6,4.13 // asti vacane na guṇo guṇārtho bhavitum arhati{*6/26*}, prakaraṇataḥ sarvaṃ pradhānārtham. bhinnam api homo 'pi, na ca bhinnam ādhārabhāvenopadiśyate. bhinnasyādhārabhāve hi na homāntaraṃ vidhīyeta. pradhānasyaiva hi tadā bhinno guṇa iti gamyate. tatrāhavanīyasaṃyogo bādhyeta. vacanād vikalpa iti cet. na, nimittatvena saṃbhavāt, homasya ca śrutyā vihitatvāt. yadā homo vidhīyate, tadā śrutyā, yadā bhinno guṇaḥ, tadā vākyena. tasmān nādhāro bhinnaḥ. yady ucyeta, nimittapakṣe 'pi na homāntaram, prakṛtasyaiva homasya nimittaṃ vidhīyeteti. tan na, anupādīyamānaṃ hi nimittam ity ucyate. yadi hi vidhīyeta, nimittam eva tan na syāt. yadi ca yasyāpi nimittaṃ so 'py uddiśyeta, tatra dvayor uddiśyamānayoḥ saṃbandha eva na syāt. na cātra bhedanaṃ kuryād iti vidhīyate. bhedane nirvṛtte yad anyac chrūyate, tad vidhīyate. notes: *{6/25: e1,6; e2 om. vacanād}* *{6/26: e2 (v.l.): na guṇā guṇārthā bhavitum arhanti}* bhedārtham iti cet // ms_6,4.14 // athocyate, evam upāyaṃ tatkapālaṃ saṃdhīyate. gāyatryā [680]{*6/27*} tvā śatākṣarayā saṃdadhīteti{*6/28*} tatkapālaṃ saṃdadhyām{*6/29*} iti. tatra vakṣyāmaḥ, notes: *{6/27: e2: 5,276; e6: 2,157}* *{6/28: e2 (v.l.): gāyatryā saṃdadhīteti}* *{6/29: e2 (v.l.): kapālaṃ saṃdadhyām}* śeṣabhūtatvāt{*6/30*} // ms_6,4.15 // na bhedanasya śeṣabhūtaṃ yujyate, na tat saṃdhātuṃ śakyate homena mantreṇa vā. mṛdāpi saṃdhīyamānasya bhinnabuddhir naivāpeyāt. notes: *{6/30: e2: nāśeṣabhūtatvāt; e2 verzeichnet in der fußnote ferner die lesart śeṣabhūtatvāt der gedruckten ausgaben}* anarthakaś ca sarvanāśe syāt // ms_6,4.16 // sarvanāśe ca śrūyate, bhinnaṃ kapālam apsu pravahantīti{*6/31*}, tatrānarthakaḥ saṃskāraḥ. nanu tata uddhṛtyopadhāyiṣyate. neti brūmaḥ, anyad upadadhātīti hy āmananti. tasān naimittikaṃ karmāṅgaṃ bhinne juhotīti. notes: *{6/31: e1,6,e2 (v.l.); e2: praharatīti}* kṣāme tu sarvadāhe syād ekadeśasyāvarjanīyatvāt // ms_6,4.17 // darśapūrṇamāsayoḥ śrūyate, atha yasya puroḍāśau kṣāyatas taṃ yajñaṃ varuṇo gṛhṇāti. yadā tad dhaviḥ saṃtiṣṭheta, atha tad eva havir nirvapet. yajño hi yajñasya prāyaścittir iti. tatra saṃdehaḥ. kiṃ sarvakṣāme prāyaścittam, utaikadeśakṣāma iti. kiṃ prāptam. prāptanimittatvāt kṛtsne vaikadeśe vā. evaṃ prāpte brūmaḥ, kṣāme tu sarvadāhe syād iti. tuśabdaḥ pakṣaṃ vyāvartayati, kṣāme sarvadāhe prāyaścittaṃ syāt. kutaḥ. ekadeśasyāvarjanīyatvāt, na śakyata{*6/32*} ekadeśakṣāmatā{*6/33*} varjayitum. niyatam agnisaṃyoge dāhyasya sūkṣmā{*6/34*} avayavāḥ kṣīyante. tapteṣu ca [681]{*6/35*} kapāleṣv adhaḥ pākārthaṃ puroḍāśo 'dhiśrīyate, upari cāṅgārā abhyuhyante, tad avarjanīyam. nimittatvenāpi śrūyamāṇaṃ nityam eva syāt. tatra yasyeti nimittaśravaṇaṃ vivakṣitaṃ syāt. tasmāt sarvakṣāme prāyaścittam iti. notes: *{6/32: e2 (v.l.): na śakya}* *{6/33: e2: ekadeśakṣāmo}* *{6/34: e2 (v.l.): niyamenāgnisaṃyoge hy asya sūkṣmā}* *{6/35: e2: 5,277; e6: 2,158}* darśanād vaikadeśe syāt // ms_6,4.18 // na caitad asti, sarvadāhe prāyaścittam iti, ekadeśe kṣāyati bhavitum arhati. nimittaṃ hy upasaṃprāptaṃ{*6/36*} kṣāṇaṃ nāma. ekadeśakṣāṇam api kṣāṇam eva. yadi tatra na kriyate, śrutaṃ na kriyeta. na caitad yuktam. api ca darśayati, yadā tad dhaviḥ saṃtiṣtheta{*6/37*}, athaitad{*6/38*} eva havir nirvaped iti, tenaiva haviṣā saṃsthānaṃ darśayati. tat sarvakṣāṇe nāvakalpate. tasmād ekadeśa eva kṣāyati prāyaścittam iti. notes: *{6/36: e2 (v.l.): hy ubhayaṃ prāptaṃ}* *{6/37: e1,6; e2: saṃtiṣthate}* *{6/38: e1,6; e2: atha tad}* anyena vaitac chāstrād dhi kāraṇaprāptiḥ // ms_6,4.19 // vāśabdaḥ pakṣaṃ vyāvartayati. na caitad asti, yad uktam, ekadeśe 'pi kṣāyati{*6/39*} prāyaścittam iti, kiṃ tarhi. kṛtsnakṣāma eva prāyaścittam. upasaṃprāptaṃ hi nimittam, yac chāstroktaṃ puroḍāśau kṣāyata iti, kṛtsnasya kṣātir{*6/40*} nāvayavasya. na caikadeśakṣāme, tasyāvarjanīyatvāt. atha yad uktam, kṣāmeṇa haviṣā samāptir dṛśyate, yadā tad dhaviḥ saṃtiṣṭheteti. ucyate, saṃsthāne nimitte prāyaścittam. yadāpy anyenāpi haviṣā tat saṃsthāpyate, tadāpi prāyaścittam iti na doṣaḥ. [682]{*6/41*} notes: *{6/39: e1,6,e2 (v.l.); e2: ekadeśe kṣāyati}* *{6/40: e2: kṣatir}* *{6/41: e2: 5,277; e6: 2,158}* taddhaviḥśabdān neti cet // ms_6,4.20 // evaṃ ced ucyate, anyena haviṣā yadā saṃsthāpyata iti. naivam. taddhaviḥśabdāt, taddhaviḥśabdo 'tra bhavati. yadā taddhaviḥ saṃtiṣṭheteti. atrānyena haviṣā saṃsthāpyamāne taddhaviḥśabdo nāvakalpyeteti. syād anyāyatvād{*6/42*} ijyāgāmī haviḥśabdas talliṅgasaṃyogāt // ms_6,4.21 // syād ijyāgāmī{*6/43*} haviḥśabdaḥ. taddhaviḥ saṃtiṣṭheta taddhaviṣka karma saṃtiṣṭheteti{*6/44*}. nanu mukhyābhāve gauṇo gṛhyate, nānyatheti. ucyate, mukhyābhāva evāyam. katham. yadā saṃtiṣṭheta, tat karma tena haviṣeti vākyaṃ bhidyeta. avācakaṃ ca syāt. karmaiva hi saṃtiṣṭhate, na haviḥ, tena nimittam{*6/45*}. tad dhavir ity anuvādaḥ. anuvādaś ced anyahaviṣke 'pi karmaṇi saṃsthite prāyaścittam iti gamyate. kathaṃ punar haviḥśabdaḥ karmaṇi vartata iti. talliṅgasaṃyogāt, haviḥsaṃbaddhaṃ karma haviḥśabdena haviḥsaṃbandhād{*6/46*} avagamyate, yathā prasahyakāritayā devadattasaṃbaddhayā{*6/47*} lakṣyate siṃhaḥ. evaṃ haviṣāpi karma lakṣyate. tasmāt kṛtsnakṣāme prāyaścittam iti. notes: *{6/42: e1 (fn.): 2 hss haben anyāyatvāt nicht}* *{6/43: e2: ijyagāmī}* *{6/44: e1 hat taddhaviṣka karma santiṣṭheta in klammern gesetzt}* *{6/45: e2: tena saṃsthānaṃ nimittam}* *{6/46: e1 (v.l.): haviḥṣv eva buddhisaṃbandhād}* *{6/47: e1,6; e2: devadattasaṃbaddhyā}* yathāśrutīti cet // ms_6,4.22 // darśapūrṇamāsābhyāṃ svargakāmo yajeteti śrūyate, tatra [683]{*6/48*} idam asti vacanam, yasyobhayaṃ havir ārtim ārcched aindraṃ pañcaśarāvamodanaṃ nirvaped{*6/49*} iti. tatra saṃdehaḥ, kim ubhayasminn{*6/50*} ārte pañcaśarāvo nirvaptavyaḥ, utānyatarasminn iti. kiṃ prāptam. iti cet paśyasi, evaṃjātīyaka ekasminn{*6/51*} iti. tatra brūmaḥ, ubhayor iti. kutaḥ. yathāśruti bhavitum arhati, yad yac chrūyate, tad avagamyate. ubhayoś cārtau śrūyate, śrūyamāṇaṃ ca vivakṣituṃ nyāyyam, itarathā yāvad eva havir iti tāvad evobhayaṃ havir iti syāt. tasmād ubhayor ārtyāṃ pañcaśarāva iti. notes: *{6/48: e2: 5,278; e6: 2,159}* *{6/49: taitbr. 3.7.1.8}* *{6/50: e1 (v.l.): ubhayasya}* *{6/51: e1 (v.l.): evaṃjātīyake kasyārtyām; e2: evaṃjātīyaka ekasyārtyām}* na tallakṣaṇatvād upapāto hi kāraṇam // ms_6,4.23 // naitad evam. upapāto hy ārtisaṃbaddhaṃ dravyam, tatkāraṇam. tasya lakṣaṇaṃ havir ārtiḥ, tad vyastaṃ samastaṃ ca nimittam. na hy ubhayaśabdena śakyaṃ viśiṣṭum, viśiṣyamāṇe{*6/52*} hi vākyam bhidyeta, haviṣa ārtau pañcaśarāvaḥ. sa cobhayasya haviṣa iti. āha, yadi viśeṣaṇaṃ na mṛṣyate, haviṣāpi te viśeṣaṇaṃ na prāpnoti. tad abhidhīyate, mṛṣyāmahe haviṣā viśeṣaṇam, aviśeṣyamāṇe 'narthakaṃ syāt. yasyārtim ārcched ity aviśeṣe yatkiṃcid iti gamyate{*6/53*}. tatra sarvasyaiva kiṃcid ārtim ṛcchati, antataś caritaṃ nimiṣitaṃ cintitam{*6/54*} iti. tatra yasyeti nimittavacanaṃ nityam anupapannaṃ{*6/55*} gamyate. tasmād avaśyam ārtir viśeṣṭavyā. sā ca haviṣā viśiṣyate, tathā haviḥ [684]{*6/56*} ārtisaṃbandhanirvṛttir animittaṃ pañcaśarāvasya. śaknoti hi śrutyā taṃ saṃbandhaṃ vaktum. havir ubhayasaṃbandhaṃ tu vākyena brūyāt, durbalaṃ ca vākyaṃ śruteḥ. nanu havir ārtisaṃbandho 'pi vākyenaiva. ucyate, ārtinirvṛttir api tatra gamyate. sā ca śrutyā, havir ubhayasaṃbandhe 'tyantaṃ śrutir avahīyate{*6/57*}. tasmān na tatsaṃbandho nirvartyamāno nirdiśyata iti. kathaṃ tarhy ubhayaśabdaḥ. ubhayam iti nityānuvādaḥ, ekasminn apy ārte 'parasminn api. tasmād uktaṃ yasyobhayaṃ havir ārtim ārcched iti. atha kasmān na padadvayaviśiṣṭārtir nimittaṃ pratīyata iti, yasyobhayaguṇaviśiṣṭaṃ havir ārtim ārcched iti. atrocyate, kathaṃ tāvad bhavān manyate, viśiṣṭenārthena viśiṣṭārtir nimittam iti. āha, viśiṣṭārthasya saṃnidhānād viśiṣṭo 'rtha ārtisaṃnihitaḥ. kiṃ punaḥ syāt, yady evaṃ bhavet. tata ubhayaviśiṣṭārtir{*6/58*} nimittam iti gamyate. atrocyate, idaṃ tāvad devānāṃpriyaḥ praṣṭavyaḥ. yasyāpi hi viśiṣṭārtha ārtisaṃnihito bhavati. kiṃ tasyāviśiṣṭo daṇḍaiḥ parāṇudyate. kim ato yan na parāṇudyate. etad ato bhavati, aviśiṣṭagatāpy{*6/59*} ārtir nimittaṃ{*6/60*} pañcaśarāvasya bhavati. nanūbhayaśabdo havir viśekṣyati{*6/61*}. na, haviḥśabdenāsaṃbadhyamānas tan na śaknoti viśeṣṭum. ānantaryāt saṃbhantsyate, tarhi tathāpi na samarthaḥ. na hy asau nivṛttiṃ prayojayati{*6/62*}. āha, viśeṣavacanatvāt tannirvartako bhaviṣyati, yathā śuklā gaurānīyatām iti. na, evam abhihite kṛṣṇām{*6/63*} ānayanti. śuklaśabda enāṃ gāṃ kṛṣṇādibhyo nivartayati. ucyate, viṣama upanyāsaḥ, na tatra gavākṛtyā dravyaṃ lakṣayitvā, tasyānayanam ucyate, tatrāpi ced evam abhaviṣyat, naiva enāṃ [685]{*6/64*} śuklaśabdo{*6/65*} vyaśekṣyata. ubhayaviśeṣaṇaviśiṣṭaṃ tu tatrānayanaṃ pradhānam ucyate. iha punar ārtihaviṣṭvalakṣite dravye pañcaśarāvaḥ{*6/66*}. kiṃ punaḥ kāraṇam. pradhānabhūta ākhyātārthe saṃhatya viśeṣaṇaṃ bhavati, parārthe punar viyujyeti{*6/67*}. ucyate, pradhānabhūta ākṛtir guṇo vā tatsaṃbandhārtham ucyate, tatrobhayaviśeṣaṇaviśiṣṭa{*6/68*} ekasmād vākyād avagamyate. tad viśiṣṭaṃ ca kṛtvā kṛtī bhavati. anyataraviśiṣṭaṃ kurvann aśrutaṃ kuryāt. yatra punar ākṛtilakṣite dravya ākhyātārthaḥ kīrtyate, tatra sarveṣv eva tajjātīyeṣūkto bhavati. na tatraikasmin nirvṛtte kṛtaṃ{*6/69*} manyeta. aparasminn api hy ākṛtilakṣite tad uktam eva. tatroktam apratiṣiddhaṃ ca kim iti na kriyeta. ākhyātārthe punaḥ pradhāne na tasyākṛtilakṣitena saṃbandhaḥ. tatra tadākṛtikāntare 'nupasaṃhriyamāṇe 'pi kṛtam eva pradhānam, saguṇaṃ ca pradhānaṃ bhavati. na ca kiṃcic chrutaṃ hīyeteti. tasmāt tatra viśeṣaṇaṃ yuktam, na tv iha tathā. iha hi havir ākṛtikasya dravyasyārtau pañcaśarāva ity uktam. tan na śakyaṃ viśeṣavacanena pratiṣedhāvācakena nivartayitum. api cobhayaśabde haviṣā saṃbadhyamāne 'pi naivobhayaviśiṣṭārtiḥ pratīyate. kiṃ kāraṇam. haviṣobhayaśabdaḥ saṃbadhyate. nārtim ārcched ity anena padena. tatra saṃnihite 'py ubhayaśabde haviḥśabdasya yāvānarthaḥ, tāvataivārtiḥ saṃbadhyate. aviśiṣṭaś ca tatrārthaḥ{*6/70*}. tasmān nobhayaviśiṣṭārtir nimittam iti. athārtyāśrayavibhaktiyogād ubhayaśabdasya, ubhayaviśiṣṭārtir ity ucyate. tan na, vibhaktisaṃyogo hi havir viśeṣaṇam ubhayaśabdaṃ śaknuyāt kartum, samabhivyāhārāt, nārtiviśeṣaṇam. na hy asyārtyā havir viśiṣṭasya samabhivyāhāro 'sti. [686]{*6/71*} athocyate, asaty api samabhivyāhāra ārtiśabdasaṃnidhānāt tadviśiṣṭaivārthiḥ pratyeṣyata iti. tan na, asatyāṃ hy ākāṅkṣāyāṃ saṃnidhānam akāraṇaṃ bhavati, yathā bhāryā rajñaḥ, puruṣo devadattasyeti. ekavākyagatatvāt tadviśiṣṭaṃ gamyata iti cet. naitad evam. ekasminn api vākye tadavayavabhūtasyānapekṣitasya naiva bhavati saṃbandhaḥ, yathā, aśvena vrajati, śvetena paṭenāvṛta iti, nānapekṣitasyāśvasya śvaityaṃ viśeṣaṇaṃ bhavati. athocyate, ārtiviśiṣṭena haviṣobhayasya{*6/72*} saṃbandha iti. tad api nopapadyate. na hy ārtim ārcched iti havir viśeṣaṇatvenopādīyate. kiṃ tarhi. pañcaśarāvasya nimittatvena, havir ārter ubhayapañcaśarāvasaṃbandhe yaugapadyenābhyupagamyamāne vākyaṃ bhidyeta. atha havir ākṛtilakṣitena saṃbaddhaṃ ārcched iti punar havir viśiṣṭenobhayaśabdena saṃbadhyeta. tathāpi vākyaṃ bhidyeta. tasmān nobhayaviśiṣṭārtir nimittam. āha, yathaivākhyātārthaprādhānya ubhayaviśiṣtocyata iti nānyataraviśiṣṭā nimittam gamyate. evam itarasminn api pakṣe ubhayaviśeṣaṇaviśiṣṭā sā ucyate, iti yady api svena ātmanāviśiṣṭāviśiṣṭā, tathāpy anyataraviśiṣṭā bhavantī na nimittaṃ bhavitum arhatīti. ko viśeṣa{*6/73*} iti. tad abhidhīyate, matpakṣa upādeyatvena viśeṣaṇadvayam, tvatpakṣe punarlakṣaṇatvena. āha, kim ataḥ, yal lakṣaṇatvena. ucyate{*6/74*}, etad ato bhavati. havirākṛtyā lakṣyate dravyam, tasya kiṃcid vaktavyam iti. tad alakṣitam ucyamānaṃ na vijñāyeta kasya syād iti. athavā sarvasyaiva dravyasyeti gamyeta. tasminn ubhayasminn apy aviśiṣṭe{*6/75*} sati tasyāśrayaṃ lakṣayituṃ havirākṛtir ucyate. [687]{*6/76*} tatra dvayam āpatati. yad dhavirākṛtikaṃ tadārtam iti, yad vā yad dhavirākṛtikam, tad ubhayam iti. yadi tāvad yad dhavirākṛtikaṃ tadārtam ity apekṣyate. tato havirākṛtikam ubhayam anubhayaṃ vārtaṃ nimittaṃ gamyate. atha yad dhavirākṛtikaṃ tad ubhayam iti tato nārtir haviṣā viśeṣyate. haviṣāviśiṣyamāṇāyam{*6/77*} artāv ubhayaśabdo havir viśekṣyatīti, naitad avakalpate. katham iti. evaṃ kila viśeṣyeta, yad dhavirākṛtikam ubhayam iti, tatra punar vaktavyam, yad dhavirākṛtikam ubhayam, tac ced ārtam iti. kathaṃ tena viśiṣṭenārtiḥ saṃbadhyeteti, na{*6/78*} punar ubhayahaviḥśabdau cārtiviśeṣaṇārtham{*6/79*} uccāryeyātām. atha punaruccāraṇaṃ na kriyate, tathā yady api haviḥśabdas tantreṇārtyubhayāśrayalakṣaṇārthaṃ{*6/80*} noccāryeta. aviśiṣṭam{*6/81*} ārter lakṣaṇaṃ syāt, aviśiṣṭam ubhayasya. viśiṣṭe iṣṭe punaruccāraṇaṃ kartavyam. tatra vākyabhedaḥ. evam ubhayaśabdo yady ārcchatinā saṃbadhyeta, na havirviśiṣṭaṃ syāt, tatrāviśiṣṭasya haviṣa ārtir nimittam syāt. atha haviḥśabdena saṃbadhyeta, punarārtisaṃbandhārthaṃ haviḥśabdasahitam uccāryeta, tac caitad iti vā sarvanāmnā nirdiśyeta, tatra sa eva vākyabhedaḥ. upādeyatve punar nānyonyaviśeṣaṇatvena prayojanam. dvayam apy ārtiṃ viśeṣṭum uccāryeta. tatra nānyataraviśiṣṭārtir nimittaṃ bhaviṣyati. lakṣaṇatve tv anyataraviśiṣṭā bhavatīty eṣa viśeṣaḥ. api ca, sarvasvaiva padasya padāntarasaṃbandhe sati ca, śabdād ṛte tṛtīyena padena satyāṃ gatau saṃnihitenāpi saṃbandho na yuktaḥ, na hi bhavati, bhāryā rājñaḥ puruṣo devadattasyety atra rājā puruṣaviśeṣaṇam. asatyāṃ tu gatāv upādeyasyānekasyāpi pradhānena saṃbandho 'vakalpate vyavahitenāpi. vyava[688]{*6/82*}dhānād artho balīyān iti, lakṣaṇatve tu lakṣaṇadvayasaṃnipāte 'vaśyaṃ heye 'nyatam asmin{*6/83*} vyavahito guṇo vā hātavyo bhavati. notes: *{6/52: e1,6; e2: viśeṣyamāṇe}* *{6/53: e1 (v.l.): aviśeṣād yatkiṃcid iti gamyate}* *{6/54: e1 (fn.): einige hss haben: cintitam nicht}* *{6/55: e1,6; e2: nitye 'nupapannaṃ}* *{6/56: e2: 5,281; e6: 2,160}* *{6/57: e1,6; e2: eva hīyate}* *{6/58: e2 (v.l.): ubhayārtheta viśiṣṭārtir}* *{6/59: e1,6; e2: avirviśeṣṭagatāpy}* *{6/60: e1,6; e2: nimitta}* *{6/61: e1,6; e2: haviśekṣyati (?)}* *{6/62: e2 (v.l.): pratyāyayati}* *{6/63: e1,6; e2: evam abhihite na kṛṣṇām}* *{6/64: e2: 5,282; e6: 2,160}* *{6/65: e1 (v.l.): aśuklaśabdāt}* *{6/66: e1,6,e2 (v.l.); e2: pañcaśarāvaḥ kartavyaḥ}* *{6/67: e2 (v.l.): viyutyeti}* *{6/68: e1,6; e2: tatrobhayaviśeṣaṇaviśiṣṭam}* *{6/69: e1,6, e2 (v.l.); e1 (v.l.), e2: kṛtī}* *{6/70: e2 (v.l.): tasyārthaḥ}* *{6/71: e2: 5,284; e6: 2,161}* *{6/72: e2 (v.l.): haviṣobhayaśabdasya}* *{6/73: e1,6; e2: ko vā viśeṣa}* *{6/74: e2 (v.l.): tad ucyate}* *{6/75: e1,6,e2 (v.l.); e2: nirdiṣṭe}* *{6/76: e2: 5,285; e6: 2,162}* *{6/77: e2: haviṣāviśeṣyamāṇāyam}* *{6/78: e2 om. na}* *{6/79: e2: punaś cobhayahaviḥśabdāv ārtiviśeṣaṇārtham}* *{6/80: e1,6,e2 (v.l.); e2: tantreṇārtyubhayāśrayalakṣaṇatve}* *{6/81: e1,6; e2: tathāpy aviśiṣṭam}* *{6/82: e2: 5,287; e6: 2,163}* *{6/83: e1,6; e2: 'nyatarasmin}* homābhiṣavabhakṣaṇaṃ ca tadvat // ms_6,4.24 // jyotiṣṭome śrūyate, havirdhāne grāvabhir abhiṣutyāhavanīye hutvā pratyañcaḥ paretya sadasi bhakṣān{*6/84*} bhakṣayantīti. tatrānyena vacanenābhiṣava uktaḥ, yajatinā homaḥ. tau tāvan na vidhīyate, na ca tayoḥ kramaḥ. arthād eva hi sa prāptaḥ. tasmād ekakartṛkaṃ homābhiṣavābhyāṃ bhakṣaṇaṃ vidhīyate. abhiṣave kṛte home ca tatkartṛbhiḥ bhakṣaṇaṃ kartavyam iti. tatraiṣa saṃdehaḥ. kim ubhayaṃ yaḥ karyāt sa eva bhakṣayet, utānyatareṇāpi bhakṣaṇam iti. kim prāptam. homābhiṣavabhakṣaṇaṃ ca tadvat, tadvad eva syāt, yadvad dhaviṣa ārtiḥ. katham. naitad evaṃ saṃbadhyate, abhiṣutya tato hutvā tato bhakṣayed iti. nānenābhiṣavasya homasya ca kramaḥ kīrtyate, abhiṣutya ye juhvati, te bhakṣayantīti. vākyaṃ hy evaṃ bhidyeta, abhiṣutya bhakṣayanti, hutvā bhakṣayantīti. tasmād dhomābhiṣavayoḥ paraspareṇa saṃbandho nāstīty ekenāpi bhakṣaṇaṃ saṃbadhyeta. apareṇāpi, abhiṣutya bhakṣayantīti{*6/85*}. tasmād anyatareṇa nimittena bhakṣaṇaṃ bhavatīti. notes: *{6/84: e2 hat bhakṣān in klammern}* *{6/85: e1 (v.l.): apareṇāpi, hutvā bhakṣayantīti}* ubhābhyāṃ vā na hi tayor dharmaśāstram // ms_6,4.25 // ubhābhyāṃ vā nimittābhyāṃ bhakṣayet. na bhakṣaṇaṃ homābhiṣavayo[689]{*6/86*}r dharmo vidhīyate. kiṃ hi syād yadi tayor dharmo vidhīyeta. homābhiṣavau{*6/87*} pradhānam iti bhakṣaṇaṃ guṇaḥ pratipradhānaṃ bhidyeta. atha punar ubhābhyāṃ nimittābhyāṃ bhakṣaṇaṃ vidhīyate. tasmin vihita eko 'rtho vihito bhavati. tenaikaṃ vākyam, tad etāvati paryavasitaṃ bhavati, abhiṣutya hutvā bhakṣayantīti. tatraitad avāntaraṃ vākyam, hutvā bhakṣayantīti. na ca mahāvākye saty avāntaravākyaṃ pramāṇaṃ bhavati, padāntarasya bādhanāt, yathā, nodyantam ādityam īkṣeteti pratiṣedho gamyate mahāvākyāt, avāntaravākyād īkṣaṇavidhānam. tasmād anyataranimittaṃ bhakṣaṇam aśrutam. mahāvākyād idam avagamyate dve nimitte bhakṣaṇasyeti. bhakṣaṇaṃ cānyathā kurvañ chrutaṃ parityajet. tasmād ubhābhyāṃ bhakṣaṇam{*6/88*} iti. notes: *{6/86: e2: 5,288; e6: 2,163}* *{6/87: e1,6; e2: tato homābhiṣavau}* *{6/88: e1,6,,e2 (fn.); e2 ubhābhyāṃ nimittābhyāṃ bhakṣaṇam}* punarādheyamodanavat // ms_6,4.26 // agnihotre śrūyate, yasyobhāv anugatāv agnī{*6/89*} abhinimlocet, yasya vābhyudiyāt punarādheyam eva tasya prāyaścittir iti. tatra saṃdehaḥ. kim anyatarānugamane punarādheyam, utobhayānugamana iti. kiṃ prāptam. punarādheyamodanavat syāt, yathā pañcaśarāvo 'nyatarasyārtau{*6/90*} bhavati. evaṃ punarādheyam anyatarānugamane bhavitum arhati, vākyabhedaprasaṅgād iti, yatheha yakṣye, iha sukṛtaṃ kariṣyāmīty evam evābhisaṃbandha{*6/91*} iti. [690]{*6/92*} notes: *{6/89: e1,6; e2: yasyobhāv agnī anugatāv}* *{6/90: e1,6; e2: 'nyatarasyārto}* *{6/91: e1 (v.l.): ity evainam eva tat samindhata}* *{6/92: e2: 5,289; e6: 2,164}* dravyotpatter vobhayoḥ{*6/93*} syāt // ms_6,4.27 // dravye vinaṣṭe tasyaiva dravyasyotpattir atra prāyaścittam. tasya{*6/94*} dṛṣṭaṃ prayojanam, kathaṃ dravyaṃ bhaved iti punarādhānaṃ kriyate, tatraiṣa dharmaḥ, dvāv agnī sahotpadyete, na pṛthaktvena. tatrānyatarānugamane na śakyata eka evādhātum. viguṇaṃ syāt{*6/95*}. atha dvitīyam apy ādadhīta. sa yadi tāvad āhavanīyaḥ. tatrāhavanīyo 'nyo homārtho vidyata eveti na sa homāya syāt. yaś ca homārtham utpādyate sa āhavanīyaḥ, yata eṣa saṃskāraśabdaḥ{*6/96*}, saṃskāraśabdaś caikenāpi saṃskāreṇa vinā na bhavati. eṣo 'pi ca saṃskāraḥ, yad dhomārthatā, yad āhavanīye juhotīti{*6/97*} śrūyate{*6/98*}, tad ekasminn anugate, ekasminn ādhīyamāne vaiguṇyam, dvayor api hi{*6/99*} vaiguṇyam eva. tasmān naikasminn anugate punarādheyam aśakyatvād iti. notes: *{6/93: e2 (v.l.): dravyotpatteś cobhayoḥ}* *{6/94: e1 (v.l.): tasyā}* *{6/95: e1,6; e2: viguṇaṃ hi syāt}* *{6/96: e1,6; e2: saṃskāraḥ}* *{6/97: tait.br. 1.1.10.5}* *{6/98: e1,6; e2: juhotīti hi śrūyate}* *{6/99: e2 om. hi}* pañcaśarāvas tu dravyaśruteḥ pratinidhiḥ syāt // ms_6,4.28 // darśapūrṇamāsayoḥ śrūyate, yasyobhayaṃ havir ārtim ārcched aindraṃ pañcaśarāvamodanaṃ nirvaped{*6/100*} iti. tatra saṃdehaḥ. kiṃ haviṣy ārte pañcaśarāvaḥ pratinidhiḥ, uta nimitte karmāntaram iti. kathaṃ pratinidhiḥ, kathaṃ karmāntaram iti. yady evam abhisaṃbandho bhavati, pañcaśarāvaṃ nirvapet kuyād{*6/101*} iti, [691]{*6/102*} tataḥ sāṃnyāyasya kārye pañcaśarāvaḥ pratinidhir iti. atha na pañcaśarāvo nirvapatinā{*6/103*}, kiṃ tu devatayā saṃbadhyate{*6/104*} pañcaśarāvam aindraṃ kuryād iti, tato nimitte yajatir vidhīyate. kiṃ tāvat prāptam. pañcaśarāvas tu dravyaśruteḥ pratinidhiḥ syāt. pañcaśarāvaḥ sāṃnyāyyasya{*6/105*} pratinidhiḥ. kutaḥ. dravyaśruteḥ, dravyasya nirvāpe śravaṇam, nendrasaṃbandhaḥ{*6/106*}. kutaḥ. evaṃ nirvāpavidhir bhaviṣyati, tatra śrutir vidhāyikā, itarathā dravyadevatāsaṃbandhe vākyaṃ syāt, tac ca{*6/107*} durbalaṃ śruteḥ. tasmāt pratinidhir iti. notes: *{6/100: tait.br. 3.7.1.8}* *{6/101: e1 setzt kuyād (kuryād?) in klammern; e2,6: nirvapet kuryād iti}* *{6/102: e2: 5,290; e6: 2,164}* *{6/103: e1,6; e2: pañcaśarāvo tato nirvapatinā}* *{6/104: e1 (v.l.): pañcaśarāvo devatayā saṃbadhyate; pañcaśarāvo na nirvapatinā saṃbadhyate}* *{6/105: e1; e2,6: sāṃnāyyasya}* *{6/106: e1,6; e2: nendrasaṃbandhe}* *{6/107: e1; e2,6: tatra}* codanā vā dravyadevatāvidhir{*6/108*} avācye hi // ms_6,4.29 // nimitte vā yajatiḥ karmānataram, dravyadevatāvidhiḥ{*6/109*}. dravyadevatam iha śrūyate, pañcaśarāvam aindraṃ kuryād iti. itarathā hy aindram iti pramādapāṭho 'vagamyeta. aindramāhendrayor vāyathārthānuvāda aindram iti syāt. avācye hi te devate, aindraśabdenendro mahendraś ca na śakyo 'nuvaditum. viśeṣaṇatve vākyabhedaḥ. nanu śrutir balīyasīty uktam. satyam evam, kiṃ tv itarasmin pakṣe bādhyatetarāṃ śrutiḥ, aindraśabdasyātantratvāt// notes: *{6/108: e1,6,e2 (v.l.); e2: dravyadevatāvidher}* *{6/109: e1,6,e2 (v.l.); e2: nimitte vāṅgabhūtaṃ karmānataraṃ yajatiḥ, dravyadevatāvidheḥ}* sa pratyāmanet sthānāt // ms_6,4.30 // sa eṣa naimittiko yāgaḥ, kim amāvāsyāṃ pratyāmanet, [692]{*6/110*} neti. kiṃ prāptam. sa pratyāmanet, sthānāt, sa eṣa yāgo 'māvāsyāṃ pratyāmnātum arhati. kutaḥ. sthānāt, yāge vinaṣṭe yāga eṣa śrūyamāṇo yadi na naṣṭasyāṅgam, tato 'rthavān bhavati. athāṅgam, niṣprayojanasyārthaṃ{*6/111*} kriyamāṇaṃ niṣprayojanam eva bhavitum arhati, viguṇaṃ ca niṣprayojanam eva, vinaṣṭam āmāvāsyam iti pratyakṣam. idam api kartavyam iti śābdam, yad vinaṣṭam, tan niṣphalam iti na kartavyam. idaṃ ca kartavyam iti pratyāmnāyo 'vagamyate. notes: *{6/110: e2: 5,291; e6: 2,165}* *{6/111: e2: niṣprayojanasyārthe; e6: niṣprayojanasyātha}* aṅgavidhir vā nimittasaṃyogāt // ms_6,4.31 // aṅgaṃ vaitad vidhīyate. haviṣy ārtau nimitte yāgaḥ śrūyate, tatra trayam āpatati. yad vā nimitte svatantraṃ kalpyaṃ phalam, yad vāmāvāsyāyā yat kāryaṃ tad asya, yad vā tasyāṅgam iti. svapradhānaṃ tāvan na{*6/112*}, kalpyatvāt phalasya. nāmāvāsyāyāḥ kārye. kiṃ kāraṇam. aśravaṇāt, naivaṃ śrūyate, tasyāḥ kārye vartata iti, kartavyopadeśenāpi nānyatamādhyavasānaṃ triṣv eṣu pakṣeṣu, teṣu ca pakṣeṣu vivakṣiteṣu{*6/113*} kartavyopadeśo 'vakalpyate. nanv evam abhisaṃbandho bhaviṣyati, yasyobhayaṃ havir ārtim ārcchet sa etena yāgena sādhayet, yat sādhayitukāmaḥ. kiṃ cāsau sādhayitukāmaḥ, yad amāvāsyāyāḥ phalam iti. atrocyate, phalapadena saṃbandhābhāvāt saṃbandhasya vidhāyakaṃ vākyam. śrutyā ca yāgakartavyatā vidhīyate, sā ca vākyād balīyasī. tasmān na tatkārye vartata iti. kiṃ{*6/114*} tarhi prayojanam. tasyā amāvāsyāyā aṅgam. nanv etad api nāsti tasyā aṅgam iti. atrocyate{*6/115*}, tatsaṃbandhena samāmnānāt{*6/116*} tatprayogavacanena gṛhyate, darśapūrṇamāsābhyāṃ phalaṃ [693]{*6/117*} sādhayet sarvair aṅgaiḥ saha. asyāṃ cārtāv eṣa yāga itikartavyateti. tasmād evam avagamyate, vinaṣṭe haviṣy āmāvāsyaṃ yan na śaknoti svakāryaṃ kartum, tad anayetikartavyatayā sahitaṃ śaknotīti. tasmān nimitte karmāṅgam iti. notes: *{6/112: e1,6; e2: svātantryāṃ pāvan na}* *{6/113: e1,6,e2 (v.l.); e2: triṣv api pakṣeṣu vivakṣiteṣu}* *{6/114: e2 om kiṃ}* *{6/115: e1,6; e2: tatrocyate}* *{6/116: e1 (v.l.): tatsaṃnidhi samāmnānāt}* *{6/117: e2: 5,292; e6: 2,693}* viśvajittvapravṛtte{*6/118*} bhāvaḥ karmaṇi syāt // ms_6,4.32 // etad āmnāyate, sarvābhyo vā eṣa devatābhyaḥ, sarvebhyaḥ pṛṣṭhebhyaḥ, ātmānam āgurate, yaḥ sarvatrāyāgurate, viśvajitātirātreṇa sarvapṛṣṭhena sarvavedasadakṣiṇena yajeta, sarvābhya eṣa devatābhyaḥ, sarvebhyaḥ pṛṣṭhebhyaḥ, ātmānaṃ niṣkrīṇīta iti. sarvatrāgoraṇe{*6/119*} nimitte viśvajic chrūyate. tatra saṃdehaḥ. kiṃ sarvatrāgūrya yaḥ sarvatraṃ prayuṅkte, tasya viśvajit, uta yo na prayuṅkte tasyeti. kiṃ tāvat prāptam. yaś ca prayuṅkte, yaś ca nety aviśeṣāt. athavā prayuñjānasya{*6/120*}. kutaḥ. nimitte karmāṅgam evaṃjātīyakam ity uktam. tad aprayujyamānasya katham aṅgaṃ syād iti. evaṃ prāpte brūmaḥ, viśvajit tv apravṛtte bhavet, sarvasya kriyāyā abhāve viśvajit. kiṃ kāraṇam. evaṃ hi śrūyate, yaḥ satrāyāgurate, sa viśvajitātirātreṇa yajeteti. yaḥ satraṃ kariṣyāmīty evam āgurate, sa viśvajitā yāgena sādhayed iti. yad artham asau satraṃ kartum icchati, tad artham iti gamyate. katham. ya āgurate, sa tena yajeta, yāgena nirvartayed iti vākyārtho gamyate, na yāgaṃ nirvartayed iti. kutaḥ. yāgasya guṇatvena śravaṇāt. kathaṃ tasya guṇatvam. [694]{*6/121*} tṛtīyānirdeśāt, prādhānye hi phalaṃ kalpyeta. itarasmiṃs tu pakṣe pratyakṣād vākyāt phalāvagamaḥ. notes: *{6/118: e2 (v.l.): viśvajidapravṛtte}* *{6/119: e1,6,e2 (v.l.); e2: sarvatrāgūraṇe}* *{6/120: e1,6; e2: prayuñjānasyeti}* *{6/121: e2: 5,294; e6: 2,166}* niṣkrayavādāc ca // ms_6,4.33 // evaṃ tatra śrūyate, sarvābhyo vā eṣa devatābhyaḥ, sarvebhyaḥ pṛṣṭhebhya yad{*6/122*} ātmānaṃ niṣkrīṇīta iti. niṣkrayadvāreṇa ca saṃstavaḥ pravṛtte na yujyate. tasmād apravṛtte viśvajid iti. atha kasmān naivam abhisaṃbandhaḥ kriyate. āgūrya satrāya viśvajitā yajeteti. viśvajitaḥ satrasya ca saṃbandho vijñāyeta{*6/123*}, āgoraṇavelāyām{*6/124*} iti. naivam, āgoraṇaviśeṣaṇaṃ{*6/125*} hi satraṃ satraviśvajitsaṃbandhe vyavahitakalpanā syāt. śrutiś ca puruṣeṇa viśvajitaṃ saṃbandhayati, viśvajitā yajeta puruṣa iti, na satreṇa. satrasya viśvajid yāga iti, āgūryeti ca. evaṃ śravaṇam arthavad bhavati. satrāṅgatve tv arthaprāptaṃ na vaktavyam. na ca, āgūrya yajetety āgoraṇānantaryaṃ{*6/126*} śakyaṃ vidhātum. aśabdārtho hi tadāśrīyeta, samānakartṛkatā hi śabdavatī, pūrvakālabhāvasya cārthaprāptatvān na vaktavyatā. tasmād āgūryety atraiva viśvajitaḥ saṃbandhaḥ{*6/127*}. sa cet, āgūrya{*6/128*} na satreṇa yajeta, tasya viśvajid iti. notes: *{6/122: e2 om. yad}* *{6/123: e1,6; e2: vijñāyate}* *{6/124: e1,6; e2: āguraṇavelāyām}* *{6/125: e1,6; e2: āgūraṇaviśeṣaṇaṃ}* *{6/126: e1,6; e2: āgūraṇānantaryaṃ}* *{6/127: e1,6; e2: viśvajito 'bhisaṃbandhaḥ}* *{6/128: e1,6; e2: cet, ya āgūrya}* vatsasaṃyoge vratacodanā syāt // ms_6,4.34 // darśapūrṇamāsayoḥ śrūyate, barhiṣā vai paurṇamāse vratam upayanti, vatsenāmāvāsyāyām{*6/129*} iti. tatra saṃdehaḥ, kiṃ [695]{*6/130*} vatsasādhanakaṃ vrataṃ vidhīyate, uta vratasya kāla iti. atha vatso vratāṅgam iti. kiṃ prāptam. vatsasādhanakaṃ vrataṃ vidhīyata iti. amānāsyāyāṃ vatsair vrataṃ kuryād iti, vatsavratasaṃyogo 'pūrvaḥ. sa vidhīyate, tasmiṃś ca vidhīyamāna ubhayam api vihitaṃ bhavati, vatso vrataṃ ca. notes: *{6/129: e1,6; e2: vatsair amāvāsyāyām}* *{6/130: e2: 5,295; e6: 2,167}* kālo votpannasaṃyogād yathoktasya // ms_6,4.35 // yathoktasya vacanāntareṇa prāptasya{*6/131*} kālo 'yaṃ vidhīyate. kutaḥ. utpannasaṃyogāt, utpannasaṃyogo 'yaṃ vratasya, notpattisaṃyogaḥ. katham. amāṣamamāṃsaṃ bahusarpiṣkaṃ vrataṃ vratayantīti vihitaṃ pūrvaṃ vratam. aprajñātaś ca kālaḥ. tasmāt kālavidhir iti. notes: *{6/131: e1 setzt vacanāntareṇa prāptasya in klammern}* arthāparimāṇāc ca // ms_6,4.36 // na ca śakyo{*6/132*} 'trārthaḥ parimātum, vatsena vratam upayantīti kiṃ vatso 'tra vratayitavya evaṃ vatsena vratam upagataṃ bhavati{*6/133*}, kiṃ vatsena hastasthānīyena vratayitavyam ity evaṃ tad upetaṃ bhavati{*6/134*}, uta vatsaṃ saṃnidhāya tad upeyād{*6/135*} iti. naiva vyavatiṣṭhate śāstrārthaḥ. karaṇaṃ hy etan nirdiṣṭam, netikartavyatā. etāvad uktam, vatsasādhanaṃ vrataṃ kuryāt. katham ity etad aviśeṣākāṅkṣam evāvatiṣṭheta. naivārthaḥ paricchidyate, vrate kiṃ vatsena kriyata iti. athavā yad vā tad veti. tathā vatso vratena saṃbadhyamāna iṣṭaḥ syāt, aparārthatām āpadyeta, parārthatāṃ cāsya dyotayati vibhaktis tṛtīyā. sādhakatame hi sā bhavati. tasmād api kālārthaḥ saṃyogaḥ. notes: *{6/132: e2 (v.l.): na ca satyam etat, śakyo}* *{6/133: e1 hat evaṃ vatsena vratam upagataṃ bhavati in klammern}* *{6/134: e1 hat evaṃ tad upetaṃ bhavati in klammern}* *{6/135: e1,6; e2: saṃniḥdhāyān yad etam upeyād}* vatsas tu śrutisaṃyogāt tadaṅgaṃ syāt // ms_6,4.37 // yad uktam, vihitatvād vratasyānuvāda iti, satyam etat{*6/136*}. [696]{*6/137*} yad{*6/138*} uktam, kālavidhānārtha iti. tan na, vatsas tadaṅgatvena vidhīyate. kutaḥ. śrutisaṃyogāt, vatse 'ṅge vidhīyamāne śrutir nimittam, kāle lakṣaṇaśabdaḥ{*6/139*} syāt. śrutilakṣaṇāviśaye ca śrutir nyāyyā. tasmād aṅgaṃ vatsya iti. notes: *{6/136: e1,6,e2 (v.l.); e2: satyam evam}* *{6/137: e2: 5,296; e6: 2,168}* *{6/138: e1,6; e2: yat tūktam}* *{6/139: e1,6; e2: lakṣaṇāśabdaḥ}* kālas tu syād acodanā // ms_6,4.38 // kālas tv eṣa nirdiśyate, na vatso 'ṅgaṃ vidhīyate. naiṣa codanā, barhiṣā vai paurṇamāse vratam upayanti. vatsenāmāvāsyāyām{*6/140*} iti. katham avagamyate. vidhinaikavākyatvāt, parastāc ca vidhiḥ samāmnāyate, purā vatsānām upākartor daṃpatī aśrīyatām{*6/141*} iti. yady eṣo 'pi vidhiḥ syāt, vākyam bhidyeta. anuvādaś ca tathābhūtasyārthasya bhavati. na ca vatsāṅgatā aprāptā{*6/142*}, aprāptas{*6/143*} tu kālaḥ. notes: *{6/140: e1,6; e1: vatsair amāvāsyāyām}* *{6/141: e1,6; e2: aśnīyāsām}* *{6/142: e1,6,e2 (v.l.); e2: prāptā}* *{6/143: e1,6,e2 (v.l.); e2: prāptas}* anarthakaś ca karmasaṃyoge // ms_6,4.39 // na ca śakyo vatso 'tra vratayitum, karmasaṃyoge vatsena nārthaḥ śakyate kaścit kartum. tasmād api na vatso 'ṅgam. avacanāc ca svaśabdasya // ms_6,4.40 // na caitad ucyate, viśvasya{*6/144*} śrapitaṃ vatsaṃ vratayiṣyata iti. na ca, asyārthasya svaśabdaḥ śrūyate. vatsa ity ākṛtiśabdo māṃse na vartate. tasmād eṣa kāla iti// notes: *{6/144: e1,6; e2: viśasya}* kālaś cet saṃnayatpakṣe talliṅgasaṃyogāt // ms_6,4.41 // kālārthaḥ saṃyoga ity etat samadhigatam, idānīṃ saṃdehaḥ. [697]{*6/145*} kiṃ saṃnayatpakṣa eva kālaḥ, utāsaṃnayato 'pīti. kiṃ prāptam. saṃnayatpakṣe. kutaḥ. evaṃ śrūyate, purā vatsānām apākartor iti. na cāsaṃnayato vatsāpākaraṇam asti. tasmāt saṃnayatpakṣa eṣa kālaḥ. apākaraṇaṃ liṅgam iti// notes: *{6/145: e2: 5,296; e6: 2,169}* kālārthatvād vobhayoḥ pratīyeta{*6/146*} // ms_6,4.42 // vāśabdaḥ pakṣaṃ vyāvartayati, na saṃnayatpakṣa eva, asaṃnayato 'py eṣa kālaḥ syāt. kutaḥ. kālārthatvāt, na vatsāpākaraṇena vrate kiṃcit prayojanam asti. kālena tu prayojanam, yena ca tatra prayojanam, sa lakṣyate. kathaṃ punar vatsāpākaraṇaṃ kālārtham iti, parārthatvāt. payase hi te 'pākriyante, tathā hi dṛṣṭārthatā bhavati, itarathādṛṣṭārthatā syāt. tasmān nopādeyatvena vatsāpākaraṇaṃ śrūyata iti. yat tūktam, talliṅgasaṃyogāt saṃnayatpakṣa eveti. tan na, asaṃnayato 'pi kālāhānāt. yasyāpi na sāṃnāyyam, tasyāpi vatsāpākaraṇam eva na syāt, na tu vatsāpākaraṇakālo 'pi, kālena ca naḥ prayojanam, na vatsāpākaraṇena. yathā śaṅkhavelāyām āgantavyam iti. yasminn api grāme śaṅkho nādhmāyate tasminn api sa tathākālo{*6/147*} 'stīti, nāgamanaṃ parihāsyate. evam ihāpy asaty api vatsāpākaraṇe tatkāle bhidyamāne vratam, tasmin kāle na parihāsyata iti. notes: *{6/146: e1,6; e2: pratīyate}* *{6/147: e1,6; e2: api śaṅkhādhmānakālo}* prastare śākhā śrayaṇavat // ms_6,4.43 // darśapūrṇamāsābhyāṃ svargakāmo yajeteti. tatra śrūyate, saha śākhayā prastaraṃ praharatīti. tatra saṃdehaḥ. kiṃ śākhā [698]{*6/148*} prastarasyāṅgabhūtā, aṅgaprayojanasaṃbandhas tayoḥ. atha kālārthaḥ saṃyogaḥ, prastarapraharaṇakāle śākhā prahartavyeti. kiṃ prāptam. prastare śākhā śrayaṇavat. prastarasyāṅgabhūtā śākhā. kutaḥ. saha śākhayā prastaraṃ praharatīti. sahayukte 'pradhāne tṛtīyā vibhaktir bhavati. sā ca śākhāyāṃ tṛtīyā. tasmāt prastarasya śākhā guṇabhūtā, prastare ca dvitīyā, sahayoge ca tṛtīyā{*6/149*}, tṛtīyā guṇataḥ, dvitīyā pradhānataḥ. nanu na śākhayā prastarasya kaścid upakāraḥ kriyate. satyaṃ na dṛṣṭaṃ kriyate, kiṃ tv adṛṣṭaṃ kriyate, śrayaṇavat, yathā payasā maitrāvaruṇaṃ śrīṇātīti dvitīyātṛtīyāsaṃyogād adṛṣṭaś copakāro gamyate. evam ihāpīti. notes: *{6/148: e2: 5,297; e6: 2,169}* *{6/149: e1,6; e2 om. tṛtīyā}* kālavidhir vobhayor vidyamānatvāt // ms_6,4.44 // kālavidhir vā syāt. kutaḥ. ubhayor vidyamānatvāt. prastaras tāvat srugdhāraṇārthaḥ prāpto vidyate, tasya praharaṇam api viśiṣṭe kāle vākyāntareṇa vihitam. tataḥ śākhāyāḥ pratipādanārtham, tasyaitat punarvacanam. ucyate, bhavatu prastarasya punarvacanam, śākhā tv atra vidhīyata iti. ucyate, ubhayor api vidyamānatvāt, śākhā pūrvaṃ{*6/150*} vihitā vatsāpākaraṇārthā, idānīṃ punaḥ kiṃ guṇabhūtā codyate, uta pratipādyata iti. pratipādyamānāyāṃ dṛṣṭaṃ prayojanam, deśaviyogāt pracaritum avakāśaḥ syād yā yāvatī ca mātrā, deśāntarasaṃyogasya na dṛṣṭaṃ kiṃcid asti. tasmāt praharaṇaṃ pratipattis tasyāḥ, tasmāt parataḥ prayojanābhāvāt kālaniyamaḥ{*6/151*} kriyate{*6/152*}. nanu tṛtīyā 'pradhāno bhavati, sā ca śākhāyām. atrocyate, yāsau [699]{*6/153*} śākhāyāṃ tṛtīyā, sā dvitīyārthe. yā ca prastare dvitīyā, sā tṛtīyārthe. katham avagamyate. sahayoge ekasmin{*6/154*} kāla ubhayam api prahartavyam iti. atra yasya nirjñātaḥ kālaḥ, tasyānuvādaḥ, yasya tv anirjñātaḥ, tasya vidhiḥ. śākhāyāś cānirjñātaḥ, prastarasya nirjñātaḥ, tasya punaruccāraṇam anirjñātārtham, tad apradhānam. itarasyoccāraṇaṃ pradhānam, prādhānyaṃ ca dvitīyārthaḥ, tatra tṛtīyā. pārārthyam api tṛtīyārthaḥ, tatra dvitīyā. tasmād ayathārthaṃ vibhaktivacanam. notes: *{6/150: e1,6; e2: śākhāpi hi pūrvaṃ}* *{6/151: e2 (v.l.): prayojanavattvāt kālaniyamaḥ}* *{6/152: e1 (v.l.): śrūyate}* *{6/153: e2: 5,298; e6: 2,170}* *{6/154: e1,6,e2 (v.l.); e2: sahayoga eṣaḥ, ekasmin}* atatsaṃskārārthatvāc ca // ms_6,4.45 // na ca, śākhayā prastarasyopakāro dṛṣṭaḥ kriyate. kāṣṭaṃ dahyamānasya tṛṇasya nopakāre vartate. tṛṇaṃ tu kāṣṭhasyopakuryāt. tasmān na śākhā prastarārthā. tasmāc ca viprayoge syāt // ms_6,4.46 // kiṃ bhavati prayojanam, yadi prastarasya guṇabhūtā, tathāpi prastaraprahārakāle śākhā pratipādyata{*6/155*} iti. ucyate, yadi prastarasya prahriyamāṇasyāṅgabhūtā śākhā, tato vinā{*6/156*} prastareṇa, na prahartavyā bhavati. athāṅgabhūtā vināpi prastareṇa prahartavyā. asmābhir uktaṃ prastarakāle prahartavyeti, tasmāc ca viprayoge syāt, tasmād eva kāraṇāt prastaraviprayoge 'pi śākhāyāḥ praharaṇaṃ syād iti. notes: *{6/155: e1,6,e2 (v.l.); e2: prakṣipyata}* *{6/156: e1,6; e2: vināpi}* upaveṣaś ca pakṣe syāt // ms_6,4.47 // yathā pūrvaḥ pakṣaḥ, tathā sati, sāṃnyāyye saty asati ca śākhā [700]{*6/157*} vidyata ity upaveṣo sati cāsati{*6/158*} ca syāt. yathā tu siddhāntaḥ, tathā sāṃnyāyyapakṣe śākhā satī hi pratipādyata iti. tatraivopaveṣo nānyatreti. [701]{*6/159*} notes: *{6/157: e2: 5,300; e6: 2,171}* *{6/158: e2 om. ca}* *{6/159: e2: 5,300; e6: 2,171}* abhyudaye kālāparādhād ijyācodanā syāt yathā pañcaśarāve // ms_6,5.1 // idam āmananti, vi vā enaṃ prajayā paśubhir ardhayati, vardhayaty asya bhrātṛvyam, yasya havir niruptaṃ purastāc candramā abhyudeti{*6/160*} tredhā{*6/161*} taṇḍulān vibhajet, ye madhyamāḥ syuḥ, tān agnaye dātre puroḍāśam aṣṭākapālaṃ nirvapet, ye sthaviṣṭhās tān indrāya pradātre dadhaṃś carum, ye kṣodiṣṭāḥ, tān viṣṇave śipiviṣṭāya śṛte carum{*6/162*} iti. tatra saṃdehaḥ. kiṃ kālāparādhe yāgāntaram idaṃ codyate, uta teṣv eva prakṛteṣu karmasu nimitte devatāpanayana iti. kiṃ prāptam. abhyudaye, yaḥ kālāparādhaḥ, tatrejyācodanā syāt. katham. puroḍāśam agnaye dātre madhyamān kurvate{*6/163*}, ye sthaviṣṭhās tān indrāya pradātre dadhani caruṃ kuryāt, kṣodiṣṭhān viṣṇave śipiviṣṭāyeti, yajatis{*6/164*} tu phalabhoktṛsaṃyogād{*6/165*} iti vidhānaṃ{*6/166*} gamyate. yathā pañcaśarāve dravyadevatāsaṃbandhena karmāntaraṃ gamyate, yathā paśukāmeṣṭyām, yaḥ paśukāmaḥ syāt, so 'māvāsyāyām iṣṭvā vatsān apākuryāt, ye sthaviṣṭhāḥ, tān agnaye sanimate 'ṣṭākapālaṃ nirvapet, ye madhyamāḥ, tān viṣṇave śipiviṣṭāya śṛte caruṃ ye 'ṇiṣṭhāḥ, tān indrāya pradātre dadhaṃś carum iti. evam ihāpīti. api ca na prakṛte dravye devatā [702]{*6/167*} śrūyte, śṛte carum iti hi tatra bhavati vacanam. na cābhyudayakāle śrapaṇaṃ kṛtam asti, tasmāt karmāntaram. notes: *{6/160: e1,6; e2: abhyudiyāt}* *{6/161: e1,6; e2: sa tredhā}* *{6/162: tait.s. 2.5.5.2}* *{6/163: e1,6; e2: kuryāt}* *{6/164: e1,6; e2: śipiviṣṭāya śṛte carum iti. yajatis}* *{6/165: e1,6; e2: dravyaphalabhoktṛsaṃyogād}* *{6/166: e1,6; e2: yāgavidhānaṃ}* *{6/167: e2: 5,301; e6: 2,171}* apanayo vā vidyamānatvāt // ms_6,5.2 // devatāpanayo vā. kutaḥ. vidyamānatvāt, vidyante hi karmāṇi prakṛtāni, teṣu vidyamāneṣu punar devatāsaṃbandho haviṣo nopapadyate. yasyānupapattyā yāgaḥ kalpyeta. tasmān na yāgāntaram, teṣv eva haviḥṣu devatāntarāṇi vidhīyante. tadrūpatvāc ca śabdānām // ms_6,5.3 // devatāpanayasarūpāś cāmī śabdā bhavanti, ye madhyamāḥ, teṣāṃ devatāntaraṃ vidhīyate. tatra dravyaṃ prāptam, aprāptā devatā vidhīyate. kathaṃ punar devatāvidhānārthe nānekaguṇvidhānadoṣo jāyeteti. ucyate, naivātrāneko guṇo vidhīyate kasmiṃścid vākye. taṇḍulān{*6/168*} vibhajed ity atra tāvad vibhāgamātraṃ vidhīyate. anyat sarvam anūdyate, tasmād adoṣaḥ. ye madhyamāḥ, teṣām agnir devatā vidhīyate, anyat puroḍāśādy anūdyate. ye sthaviṣṭhāḥ, teṣāṃ dadhisahitānām indro devatāsmin vākye vidhīyate. tatrārthaprāpte{*6/169*} śrapaṇe sati carutā, saha saptamyarthenārthaprāptenaivāsmin vākye 'nūdyate. ye kṣodiṣṭhāḥ, teṣāṃ śṛtasahitānāṃ viṣṇuḥ śipiviṣṭo devatā vidhīyate, anyat sarvam anūdyate. tasmād adoṣaḥ. notes: *{6/168: e1,6; e2: tredhā taṇḍulān}* *{6/169: e1,6; e2: tatrārdhaprāptā}* ātañcanābhyāsasya darśanāt // ms_6,5.4 // ātañcanābhyāsaṃ ca darśayati. katham. evaṃ śrūyate, yadi [703]{*6/170*} bibhīyād abhimodeṣyatīti mahārātre havīṃṣi nirvapet. phalīkṛtais taṇḍulair upāsīta, ardhaṃ dadhi havir ātañcanārthaṃ nidadhyāt, ardhaṃ na. yady abhyudiyād anenātacya{*6/171*} pracaret, yady u na{*6/172*}, brāhmaṇaṃ{*6/173*} bhojayed iti. yadi karmāntaram, upādeyatvena tadā taṇḍulā dadhi śṛtaṃ ca. tasmāl laukikāny upādeyāni, na hy eṣa tadā prakṛtānāṃ vyāpāraḥ, tatrāvinaṣṭe dadhani, aparedyur āmāvāsye kriyamāṇe vidyate dadhīti nātañcanam āvarteta. tasyām evābhyuditeṣṭau dadhi vidyata iti nātañcanaṃ syāt. atha nimitte devatāpanayaḥ, tatas tasmin dadhani caruḥ kṛta iti, punar āmāvāsye dohe ātañcanena kāryam, evam ātañcanābhyāsasya darśanaṃ devatāvidhāne yujyata iti. notes: *{6/170: e2: 5,303; e6: 2,172}* *{6/171: e1,6; e2: abhyudi. yāt tenātañcya}* *{6/172: e2: yadi na}* *{6/173: e1,6; e2: prātaretena brāhmaṇaṃ}* apūrvatvād vidhānaṃ syāt // ms_6,5.5 // atha yad uktam, yathā paśukāmeṣṭyāṃ karmāntaram, yaḥ paśukāmaḥ syāt, so 'māvāsyām iṣṭvā vatsān apākuryād iti. tat parihartavyam. tatrocyate, yuktaṃ yat tatra karmāntaravidhānam. kutaḥ. apūrvatvāt, na tatra kaścit pūrvaprāpto yāgo vidyate, so 'māvāsyām iṣṭveti hi parisamāpte tasminn idam ārabhyate. tatra dravyadevatāsaṃyukto nirvapatiśabdo nāntareṇotsargam, dravyadevatayoḥ saṃbandho vidyata{*6/174*} iti yajatiṃ gamayati. na tv ihaivam, iha hi yāgaḥ prakṛto gamyate, tasminn eva vidyamānasya dravyasya devatāsaṃbandhamātraṃ vidhīyata iti na doṣo bhavati. notes: *{6/174: e1,6,e2 (v.l.); e2: ghaṭata}* payodoṣāt pañcaśarāve 'duṣṭaṃ hītarat // ms_6,5.6 // atha yad upavarṇitam, yathā pañcaśarāve karmāntaraṃ vidhīyate, [704]{*6/175*} evam ihāpīti, tat parihartavyam iti. atrocyate, yuktaṃ pañcaśarāve karmāntaram. duṣṭaṃ hi tatra dravyam, yasya devatā vidhīyate. tatrāvaśyaṃ dravyam upādeyatvena codayitavyam, tasminn upādīyamāne devatāntare cāpūrvaḥ saṃbandho vidhīyate, tad yāgāntaraṃ bhavatīti. itarad iha dravyam aduṣṭam, tad anūdya, prakṛte yāge devatā vidhīyata ity uktam, tasmād adoṣa iti. notes: *{6/175: e2: 5,304; e6: 2,173}* sāṃnyāyye 'pi tatheti cet // ms_6,5.7 // evaṃ cet paśyasi, sāṃnyāyye 'pi doṣaḥ. tad api hy abhyudaye tatkālāpabhraṃśād duṣṭam iti. na tasyāduṣṭatvād aviśiṣṭaṃ hi kāraṇam // ms_6,5.8 // naitad evam, pañcaśarāve hi duṣṭaṃ dravyam, iha tādṛśam evāvatiṣthate. nanu kālāpabhraṃśena duṣṭam. na duṣyati, aviśiṣṭaṃ hi kāraṇam. abhyudaye prāyaścittavidhānaṃ duṣṭe 'py upapadyate, kālāparādhe 'duṣṭe{*6/176*} 'pi tat. akāle hy abhipravṛttasya śakyate devatāvidhānam, na tu vinaṣṭasya. notes: *{6/176: e1,6,e2 (v.l.); e2: kālāparādhenāduṣṭe}* lakṣaṇārthā śṛtaśrutiḥ // ms_6,5.9 // atha yad uktam, na prakṛte dravye devatā śrūyate, śṛte carum iti tatra bhavati vacanam, na cābhyudayakāle śrapaṇaṃ kṛtam astīti, tat parihartavyam. atrocyate, lakṣaṇārtheyaṃ śṛtaśrutiḥ, dharmalakṣaṇārthā{*6/177*} śṛte, śṛtasahacaritadharmaka iti. [705]{*6/178*} notes: *{6/177: e1 hat dharmalakṣaṇārthā in klammern}* *{6/178: e2: 5,305; e6: 2,174}* upāṃśuyāje 'vacanād yathāprakṛti // ms_6,5.10 // tasminn evābhyudaye saṃśayaḥ. kim upāṃśuyāge 'pi devatāpanayo bhaven neti. kiṃ prāptam. upāṃśuyājo yathāprakṛti syāt. kasmāt. avacanāt, yathāmīṣu vacanam, madhyamānām agnaye dātre puroḍāśāḥ{*6/179*} sthaviṣṭhānām indrāya pradātre dadhani caruḥ, kṣodiṣṭhānāṃ viṣṇave śipiviṣṭāya śṛte caru iti. naitad upāṃśuyāje 'sti. tasmāt sa yathādevataṃ syāt. notes: *{6/179: e1,6; e2: puroḍāśaḥ}* apanayo vā pravṛttyā yathetareṣām // ms_6,5.11 // vāśabdaḥ pakṣaṃ vyāvartayati. upāṃśuyājasyāpanayaḥ. kena kāraṇena. pravṛttyā, akāle tantrapravṛttir devatāpanayasya kāraṇam. kutḥ. na hy atrābhyudaye sati taṇḍulā vibhāgārtham upādīyante. kiṃ tarhi. abhyuditasya haviṣo vibhāga ucyate, abhyudayenāparāhnasyeti{*6/180*}. katham avagamyate. yasyābhyudiyād ityaviśeṣaśravaṇāt, sarvasyaiva hy aparādhenābhyudeti, aparādhaś cākāle tantrapravṛttiḥ. evaṃ ca sati na tad dhavis taṇḍulaiḥ śakyaṃ viśeṣṭum. tasmād upāṃśuyāgasyāpi{*6/181*} vibhāgaḥ. tredhā taṇḍulān vibhajed iti hy anena vākyena devatāpanayaḥ kriyate, vidhir hy atra vibhajed iti. vibhāgaṃ kuryād ity arthaḥ{*6/182*}. katham iti. vibhāge viśeṣaparāṇy uttarāṇi vākyāni. idam idaṃ ca dravyam asyai devatāyai, idam idaṃ cāsyā iti. yasya dravyasya viśeṣavibhāgo nāsti, tasyāpi vibhajed iti sāmānyavibhāgaḥ. tasmād yathaivetareṣāṃ vibhāgaḥ, evam upāṃśuyājasyāpīti. athavā, upāṃśuyājadravyāt [706]{*6/183*} pūrveṇa vākyenāpanītā devatā. na tad apareṇa vākyena devatāntare{*6/184*} saṃyojitam. tasmāt prahīṇam eva tat. notes: *{6/180: e1; e2: abhyudayenāparāddhasyeti; e6: abhyudayenāparāhṇasyeti}* *{6/181: e1,6; e2: upāṃśuyājasyāpi}* *{6/182: e1 hat vibhāgaṃ kuryād ity arthaḥ in klammern}* *{6/183: e2: 5,306; e6: 2,174}* *{6/184: e1,6; e2: devatāntareṇa}* nirupte syāt tatsaṃyogāt // ms_6,5.12 // asminn evodāharaṇe saṃśayaḥ. kiṃ yadi nirupte 'bhyudayo 'vagamyate, tadābhyuditeṣṭiḥ, utānirupte 'pīti. kiṃ prāptam. nirupte 'vagate 'bhyuditeṣṭiḥ syāt. kutaḥ. tatsaṃyogāt, nirvāpasaṃyogo hi bhavati, yasya havir niruptam iti. tasmād anirupte naitad vidhānam iti. pravṛtte vā prāpaṇān nimittasya // ms_6,5.13 // vāśabdaḥ pakṣaṃ vyāvartayati. akāle tantrapravṛttimātre syād etad vidhānam. prāptaṃ hi tāvaty eva nimittam, yasya havir abhyudetīti havir grahaṇaṃ lakṣaṇatvena. yasya havir abhyudetīti havir lakṣita udayo nimittam, pravṛttaṃ havir lakṣayati, nodāsīnam. tasmāt, havir abhyudetīty ucyamāne pravṛttaṃ havir abhyudetīti gamyate. na hi tan niruptam ity etena śakyaṃ viśeṣayitum. bhidyeta hi tadā vākyam. yasya havir niruptam, nāniruptam{*6/185*} ity evam apekṣyaṃāṇe havir abhyudetīti na śakyate vidhātum. tasmād anirupte 'pīṣṭir iti. notes: *{6/185: e1,6,e2 (v.l.); e2 om. nāniruptam}* [707]{*6/186*} notes: *{6/186: e2: 5,307; e6: 2,175}* lakṣaṇamātram itaram // ms_6,5.14 // atha yad uktam, niruptasaṃyogo bhavati, yasya havir niruptam iti, lakṣaṇamātram etan niruptam iti. kasmiṃścit padārthe tasya pravṛtta ity arthaḥ. tathā cānyārthadarśanam // ms_6,5.15 // anyārtho 'pi caitam arthaṃ darśayati, sa yady agṛhītaṃ havir abhyudiyāt, prajñātam eva. tadaiṣā vratacaryā, yat pūrvedyur dugdhaṃ dadhi havir ātañcanaṃ tat kurvanti, pratimuñcanti vatsān, tān eva tat punar apākurvanti, tān aparāhṇe parṇaśākhayāpākaroti. tad yathaivādeḥ prajñātam āmāvāsyaṃ havir evam eva tad yady u vratacaryāṃ vā nodāśaṃseta, gṛhītaṃ vā havir abhyudiyād itarathā tarhi kuryāt, etān eva taṇḍulān sakṛtphalīkṛtān{*6/187*} iti, agṛhīte haviṣy anyaṃ vidhiṃ bruvan gṛhīte 'py anirupte vābhyudaye prāyaścittaṃ darśayati. notes: *{6/187: e1,6; e2: suphalīkṛtān}* anirupte 'bhyudite prākṛtībhyo nirvaped ity āśmarathyas taṇḍulabhūteṣv apanayāt // ms_6,5.16 // pravṛttamātraṃ nimittam iti sthitam. naimittikas tu devatāpanayo devatāntarasaṃyogaś ca, kiṃ nirvāpottarakālaṃ taṇḍulāvasthe haviṣi kartavyo nirvāpas tu prākṛtībhya eva syāt, jñāte 'bhyudaye, uta vaikṛtībhya eveti saṃśayaḥ. kiṃ tāvat prāptam. [708]{*6/188*} anirupte 'bhyudite prākṛtībhyo nirvaped ity āśmarathya ācāryo manyate sma. kutaḥ. taṇḍulabhūteṣv apanayāt. taṇḍulabhūteṣv apanayaḥ śrūyate, yasya havir niruptaṃ purastāc candramā abhyudeti tredhā taṇḍulān vibhajed ity abhyudayāvagamād anantaraṃ taṇḍulavibhāgam āha. so 'taṇḍulabhūteṣu nāvakalpate. tasmād anirupte taṇḍulābhāvād anapanītā devatāḥ prākṛtya iti prākṛtībhya eva nirvaped iti. notes: *{6/188: e2: 5,308; e6: 2,175}* vyūrdhvabhāgbhyas tv ālekhanas tatkāritvād devatāpanayasya // ms_6,5.17 // tuśabdaḥ pakṣaṃ vyāvartayati. vyūrdhvaṃ yā bhajante karma, tābhyo nirvaped ity ālekhana ācāryo manyate sma. kutaḥ. tatkāritvād devatāpanayasya, yasmād akāle tantrapravṛttikārito devatāpanayaḥ, tasmād apanītā devateti vyūrdhvabhāgbhyo nirvaptavyāḥ. vinirupte na muṣṭīnām apanayas tadguṇatvāt // ms_6,5.18 // atha prārabdhe caturmuṣṭirnirvāpe 'parisamāpte bhavati saṃśayaḥ, yan niruptaṃ tan niruptam eva, avaśiṣṭaṃ kiṃ prākṛtībhyo nirvaptavyam, kiṃ vaikṛtībhyaḥ, uta tūṣṇīm eveti. kiṃ prāptam. vinirupte sāminirupta ity arthaḥ{*6/189*}. na tatra devatāpanayaḥ syāt. kutaḥ. tadguṇatvāt, nirvāpasya guṇo devatā, na muṣṭīnām, [709]{*6/190*} sa ca nirvāpas tad devatākaḥ. kutaḥ. catuḥsaṃkhyāpūraṇārthatvād abhyāsamātraṃ kartavyam. tac cābhyāsamātraṃ punaḥ kriyate, pūrvam eva kṛte tasmin nirvāpe na devatāpanītā. sa evāyaṃ punaḥ kriyate, punar api kriyamānasyānapanītaiva devatā bhavitum arhatīti prākṛtībhya eva nirvaptavyam. na cottaro muṣṭiḥ pṛthak padārthaḥ, yena devatāpanayo bhavet. kṛtasya nirvāpasya saṃkhyāpūraṇam etat kriyate. tasmād anapanaya iti. notes: *{6/189: e1 hat sāminirupta ity arthaḥ in klammern}* *{6/190: e2: 5,309; e6: 2,176}* aprākṛtena hi saṃyogas tatsthānīyatvāt // ms_6,5.19 // na prākṛtībhyo nirvaptavyam. kābhyas tarhi. vaikṛtībhyaḥ. kutaḥ. aprākṛtena devatāviśeṣeṇa saṃyogaḥ śrūyate, nādhikṛtena, tredhā taṇḍulān vibhajed iti prākṛtībhya ācchidya vaikṛtībhyo nirvaptavyo vidhīyate, tā idānīṃ tatsthānīyāḥ. tasmād vinirupte nivṛttā devatā anyāḥ, anyāś copajātāḥ. tasmād vaikṛtīnāṃ saṃyogena nirvāpaśeṣaḥ kartavya iti. abhāvāc cetarasya syāt // ms_6,5.20 // abhāvād itarasyārdhasya devatāsaṃyuktasya, na nirvāpo bhavati devatāsaṃyuktaḥ. yadi nirvāpo 'rdhaṃ{*6/191*} anyadevatyo 'rdho 'py anyasyai devatāyai, naiva nirvāpa itaradevatāko vetaradevatāko vā{*6/192*}. tasmāt tūṣṇīm eva nirvaptavyam, avaśyam anyataratra saṃkalpabhedo bhavati. [710]{*6/193*} notes: *{6/191: e2: nirvāpe 'rdho}* *{6/192: e1,6; e2: itaradevatākaḥ prākṛta itaradevatāko vā}* *{6/193: e2: 5,310; e6: 2,177}* sāṃnāyyasaṃyogān nāsaṃnayataḥ syāt // ms_6,5.21 // abhyuhiteṣṭir{*6/194*} evodāharaṇam. tatra śrūyate, dadhani caruṃ, śṛte carum iti. tatra saṃdehaḥ. kiṃ saṃnayato bhavaty abhyudaye prāyaścittam, utāviśeṣeṇeti. kiṃ prāptam. saṃnayato 'bhyudaye prāyaścittam. kutaḥ. sāṃnāyyasaṃyogāt, saṃnyāyyasaṃyogo hi bhavati, śṛte carum, dadhani carum iti, śṛtādyabhāvāt, nāsaṃnayato bhavitum arhati, vaiguṇyaṃ hi tathā syāt. notes: *{6/194: e1; e2,6: abhyuditeṣṭir}* auṣadhasaṃyogād vobhayoḥ // ms_6,5.22 // vāśabdaḥ pakṣaṃ vyāvartayati. ubhayor api syāt, na kevalasya saṃnayataḥ, auṣadhasaṃyogāt{*6/195*}, ye madhyamā ye sthaviṣṭhā ye kṣodiṣṭhā iti bhavaty auṣadhasaṃyogaḥ, sa ca śakyo 'saṃnayatāpīti. tasmān nāsati kāraṇe 'saṃnayato nivarteta. ubhayor{*6/196*} api pakṣayoḥ prāyaścittam iti. notes: *{6/195: e1,6; e2: saṃnayataḥ. kutaḥ. auṣadhasaṃyogāt}* *{6/196: e1,6; e2: ata ubhayor}* vaiguṇyān neti cet // ms_6,5.23 // iti yad uktam, asaṃnayato dadhnaḥ śṛtasya cābhāvāt tadadhikaraṇatā nāsti. tasmād vaiguṇyaṃ tasmin pakṣa iti, tat parihartavyam iti. nātatsaṃskāratvāt/76.5.24// naitad evam. na hi dadhyadhikaraṇa caroḥ śrapaṇe śrūyate. kiṃ tu yathā sthaviṣṭhā indrāya pradātre, evaṃ dadhy api devatāsaṃbandhārthaṃ [711]{*6/197*} vidhīyate, na carusaṃbandhārtham iti. bhidyeta hi tathā vākyam, sthaviṣṭhā devatāyai, dadhani ca te kartavyā iti. saptamīsaṃyogas tu prāpte 'rthe 'nuvādaḥ. tasmād avivakṣitaṃ teṣāṃ sāhityam, lakṣaṇatvena hi te śrūyanta iti, na hi payo dadhi ca nāstīti sthaviṣṭhānāṃ na devatāpanayo bhavati. asaṃnayato 'py arthād apsu śrapayiṣyata iti. notes: *{6/197: e2: 5,311; e6: 2,177}* sāmyutthāne viśvajitkrīte vibhāgasaṃyogāt // ms_6,5.25 // idam āmananti, yadi satrāya dīkṣitā atha{*6/198*} sāmyut tiṣṭheran, somam apabhajya viśvajitā atirātreṇa sarvastomena sarvapṛṣṭhena sarvavedasadakṣiṇena yajerann iti. tatra saṃdehaḥ. kiṃ krītarājakasyotthāne viśvajit, uta pravṛttamātrasyeti. kiṃ prāptam. sāmyutthāne viśvajit krīte syāt. kutaḥ. vibhāgasaṃyogāt, somam apabhajya viśvajitā yajerann iti. ye hy akrīte rājany uttiṣṭanti, teṣāṃ somavibhāgābhāvād vaiguṇyaṃ syāt. tasmāt krītarājakā uttiṣṭhanto viśvajitaṃ kuryuḥ. notes: *{6/198: e2: dīkṣitānāṃ; e2 (v.l.), e1,6: dīkṣitā atha}* pravṛtte vā prāpaṇān nimittasya // ms_6,5.26 // vāśabdaḥ pakṣaṃ vyāvartayati. pravṛttamātrasyotthāne syāt. kutaḥ. prāpaṇān nimittasya, sāmyutthānaṃ nimittaṃ viśvajitaḥ, [712]{*6/199*} tac ca prāptam, na ca tac chakyaṃ viśeṣayitum, krīte some{*6/200*} sāmyutthānam iti. notes: *{6/199: e2: 5,312; e6: 2,312}* *{6/200: e1,6; e2: krīte yadi}* ādeśārthetarā śrutiḥ // ms_6,5.27 // atha yad uktam, akrīte rājany uttiṣṭhanto vibhāgābhāvād viguṇaṃ kuryur iti. tat pratihartavyam. atrocayate, na vibhāgo vidhīyate. bhidyeta hi tathā vākyam. sāmyutthāne viśvajitā yajeran, somasya tv apabhāgaṃ{*6/201*} kṛtveti. tenāpabhajyety anuvādaḥ. katham prāptir iti cet. arthād uttiṣṭhatāṃ vibhāgo bhavati dhanasya. so 'yaṃ sarvadravyāṇāṃ vibhāgaḥ somavibhāgena lakṣyate, somaṃ vibhajyānyāni ca dravyāṇīty ādeśārthetarā śrutir bhavati. tasmāt krīte cākrīte ca rājany uttiṣṭhatāṃ viśvajid iti. notes: *{6/201: e1,6; e2: vibhāgaṃ}* dīkṣāparimāṇe yathākāmyaviśeṣāt // ms_6,5.28 // jyotiṣṭomaṃ prakṛtya śrūyate, ekā dīkṣā, tisra upasadaḥ, pañcamīṃ prasuta{*6/202*} iti. tisro dīkṣāḥ, dvādaśa dīkṣā iti bahūni dīkṣāparimāṇāny āmnātāni. teṣu saṃdehaḥ. kim aniyamaḥ, yad vā tad vā parimāṇam upādeyam, uta dvādaśa dīkṣā iti. kiṃ prāptam. dīkṣāparimāṇe yathākāmī syāt. nāsti niyamaḥ. kutaḥ. aviśeṣāt, na kaścana [713]{*6/203*} viśeṣa upādīyate. tasmād yatkiṃcit parimāṇam upādeyam iti. notes: *{6/202: e1,6; e2: pañcamī prasṛta}* *{6/203: e2: 5,314; e6: 2,179}* dvādaśāhas tu liṅgāt syāt // ms_6,5.29 // dvādaśāha eva parimāṇam upādīyeta. kutaḥ. liṅgāt sāmarthyād ity arthaḥ{*6/204*}. kiṃ sāmarthyam. dvādaśa rātrīr dīkṣito bhṛtiṃ vanvīteti{*6/205*} nityavad āmnāyate, na pākṣikam. tad eva nityaṃ kurvan, na śaknoty anyat parimāṇam upādātum. tasmād dvādaśāha eva parimāṇaṃ niyamyeta, anyāni parimāṇāni vikṛtau bhaviṣyatīti naiṣām ānarthakyam iti. notes: *{6/204: e1 hat sāmarthyād ity arthaḥ in klammern}* *{6/205: e1,6; e2: nvatīveti(?)}* paurṇamāsyām aniyamo 'viśeṣāt // ms_6,5.30 // gavāmayane śrūyate, purastāt paurṇamāsyāś caturahe dīkṣerann iti. tatra saṃdehaḥ. kasyāḥ paurṇamāsyā iti. kiṃ prāptam. paurṇamāsyām aniyama iti. kutaḥ. aviśeṣāt, nātra kaścid viśeṣavacanaḥ śabda upādīyate. ānantaryāt tu caitrī syāt // ms_6,5.31 // tuśabdaḥ pakṣaṃ vyāvartayati. naitat, aniyama iti, caitrī, paurṇamāsī tu bhavet. kutaḥ. ānantaryāt, paurṇamāsīm uktvānantaraṃ vākyaśeṣe caitrī saṃkīrtyate, purasāt paurṇamāsyāś caturahe dīkṣeran. ṛtumukhaṃ vaiṣā paurṇamāsī saṃvatsa[714]{*6/206*}rasya, yā caitrī paurṇamāsīti. atra saṃdigdheṣu vākyaśeṣād{*6/207*} iti caitrī niyamyeta. notes: *{6/206: e2: 5,315; e6: 2,179}* *{6/207: ms 1.4.29}* māghī vaikāṣṭakāśruteḥ // ms_6,5.32 // vāśabdaḥ pakṣaṃ vyāvartayati. na caitad asti caitrīti. kiṃ tarhi. māghīti. kutaḥ. ekāṣṭakāśruteḥ, kraye hy ekāṣṭakāśrutir bhavati. teṣām ekāṣṭakāyāṃ krayaḥ saṃpadyata iti. tasmān māghyāḥ purastāc caturahe dīkṣitasyaikāṣṭakāyāṃ krayaḥ śakyate kartum, na caityāḥ. tad etat sāmarthyaṃ nāma liṅgam, tat vākyasya bādhakaṃ bhavati. tasmān māghī paurṇamāsīti. anyā apīti cet // ms_6,5.33 // iti cet paśyasi, māghī paurṇamāsī, evam ekāṣṭakāyāṃ krayaḥ saṃpatsyata iti. tan na, asarvā aṣṭamya{*6/208*} ekāṣṭakāḥ, dvādaśaikāṣṭakā iti, tena na doṣaḥ. notes: *{6/208: e1,6; e2: sarvā apy aṣṭamya}* na bhaktitvād eṣā hi loke // ms_6,5.34 // naitad evam, bhākto hy anyāsv aṣṭamīṣv ekāṣṭakāśabdaḥ. eṣā hi mukhyā, yā māghyāṃ vṛttāyām{*6/209*}, mukhyagauṇayoś ca mukhye saṃpratyayaḥ. tasmān māghy eva paurṇamāsīti. notes: *{6/209: e1,6; e2: vṛttā}* dīkṣāparādhe cānugrahāt // ms_6,5.35 // ekāṣṭakāyāṃ dīkṣeran, eṣā vai saṃvatsarasya patnī, yad ekāṣṭakā{*6/210*}, ity uktvā punaḥ, caturahe purastāt paurṇamāsyā dīkṣāṃ vidhāya, teṣām ekāṣṭakāyāṃ krayaḥ saṃpadyate, tenaikāṣṭakāṃ [715]{*6/211*} na chaṃvaṭ kurvantīti, dīkṣātaḥ pracyutām ekāṣṭakāṃ krayeṇa tu gṛhṇan māghyāḥ paurṇamāsyā adhikāraṃ darśayati. asyāṃ ca māghyām aṣṭamyām abhījyamānāyāṃ bhavati mantraḥ, yāṃ janāḥ pratinandanti rātrīṃ dhenum ivāyatīm/ saṃvatsarasya yā patnī sā no astu sumaṅgalī// ity{*6/212*} aṣṭakāyai surādhase svāheti, yāsau māghy aṣṭamī, tām ekāṣṭakāṃ darśayati. notes: *{6/210: tait.s. 7.4.8.2}* *{6/211: e2: 5,316; e6: 2,180}* *{6/212: e2 om. iti}* utthāne cānuprarohāt // ms_6,5.36 // utthāne cānuprarohaṃ darśayati. tān uttiṣṭhata auṣadhayo vanaspatayo 'nuttiṣṭhantīti{*6/213*}, vasanta utthānaṃ darśayati. tasminn oṣadhayo vanaspatayaś cottiṣṭhanti. tasmād api sā niyamyate. notes: *{6/213: tait.s. 7.4.8.3}* asyāṃ ca sarvaliṅgāni // ms_6,5.37 // ārtaṃ vā ete saṃvatsarasyābhidīkṣante, ya ekāṣṭakāyāṃ dīkṣanta{*6/214*} iti. ārtā yasmin kāle bhavanti, sa ārtaḥ kālaḥ. śītena cārtā bhavanti. tasmān māghy aṣṭamy ekāṣṭaketi. tathā, vyastaṃ vā ete saṃvatsarasyābhidīkṣante, ya ekāṣṭakāyāṃ dīkṣanta iti. ayanaparivṛttir vyastaśabdenocyate. tathā, apo nābhinandanto 'vabhṛtham abhyavayantīti caitryāṃ dīkṣitā abhinandanto 'bhyaveyuḥ. tasmād api māghī paurṇamāsīti. [716]{*6/215*} notes: *{6/214: tait.s. 7.4.8.1}* *{6/215: e2: 5,316; e2: 2,180}* dīkṣākālasya śiṣṭatvād atikrame niyatānām anutkarṣaḥ prāptakālatvāt // ms_6,5.38 // idaṃ śrūyate, tasmād dīkṣito na dadāti, na pacati, na juhotīti, jyotiṣṭome samāmananti. yadi{*6/216*} tu daivān mānuṣād vā pratibalād dīkṣitākāla utkṛṣyate, tatra saṃdehaḥ. kiṃ dānahomapākānām utkarṣaḥ, uta neti. kiṃ prāptam. anutkarṣaḥ, niyatā hi dānahomapākāḥ, yāvaj jīvam, agnihotraṃ juhotītyevamādibhiḥ śrutibhis teṣām apavādaḥ, yeṣv ahaḥsu sāṅgo jyotiṣṭomo vihitaḥ, tāvanty ahāni muktvānyeṣv ahaḥsu kartavyāḥ. jyotiṣṭomavidhānakālāt parato 'pratiṣiddhāḥ. tasmāt kartavyāḥ, prāpto hi teṣāṃ kāla iti. notes: *{6/216: e1,6; e2: samāmananti, tiṣṭo dīkṣā ityevamādi. yadi}* utkarṣo vā dīkṣitatvād aviśiṣṭaṃ hi kāraṇam // ms_6,5.39 // vāśabdāt pakṣo viparivartate. yad uktam, naiṣam utkarṣa iti, naitad evam. utkṛṣṭavyāḥ{*6/217*}. kutaḥ. dīkṣitatvāt, dīkṣitasya te pratiṣiddhāḥ, na dīkṣito yasmin kāle. lakṣaṇā hi evaṃ syāt, yathā tu vayaṃ brūmaḥ, tathā śrutiḥ kāraṇam. prāk cāvabhṛthāt, ayaṃ dīkṣita eva. aviśiṣṭaṃ hi kāraṇam, yad eva jyotiṣṭomavidhānakāle, tad evātikrānte 'pi. ubhayatra hi dīkṣitatvaṃ hi kāraṇam. tasmāt teṣām utkarṣa iti. [717]{*6/218*} notes: *{6/217: e2: utkraṣṭavyāḥ}* *{6/218: e2: 5,317; e6: 2,181}* tatra pratihomo na vidyate, yathā pūrveṣām // ms_6,5.40 // tatrotkṛṣyamāṇe jyotiṣṭome{*6/219*}, akṛteṣu homeṣu kiṃ parisaṃkhyāya homāḥ kartavyāḥ, uta neti. kiṃ prāptam. parisaṃkhyāya homāḥ kriyeran. kiṃ kāraṇam. avaśyakartavyatayā hi te vihitā homāḥ. atipannā api kartavyā eva. tathā hy eṣām avaśyakartavyatā anugṛhītā bhaviṣyati. pradhānamātraṃ tu niyatam, nātra kālānurodhaḥ kartavyaḥ, nadīvegasthānīyatvāt. yady apy atikrāntāḥ kālāḥ, atikrāntānāṃ parisaṃkhyāya pradhānamātrāṇi kartavyāni, yathāvaśyakartavyaṃ bhuktibhṛtakadānādi, yad atikrāntaṃ bhavati, tat parisaṃkhyāya kriyate, evam idam apīti. evaṃ prāpte brūmaḥ, tatra pratihomo na vidyate, yathā pūrveṣām, kartavyam akṛtvā kuryāt, nākartavyam. akartavyāś caite, pratiṣiddhatvāt, yathā pūrveṣām asati kālātikrame 'kṛtānāṃ na pratihomaḥ, evam eṣām apīti. notes: *{6/219: e1 (v.l.) jyotiṣṭomakāle}* kālaprādhānyāc ca // ms_6,5.41 // kālaprādhānyaṃ ca bhavati, nimittatvena tasya śrutatvāt. tadabhāve vihitam eva na bhavati. pradhānamātraṃ yady api niyamyeta, tathāpi nimitte kāle. sa ca nadīvegasthānīyaḥ kāle 'tikrāntaḥ, ato na pratihomaḥ kartavya iti. [718]{*6/220*} notes: *{6/220: e2: 5,318; e6: 2,182}* pratiṣedhāc cordhvam avabhṛthād eṣṭeḥ{*6/221*} // ms_6,5.42 // ūrdhvam avabhṛthād ā udavasānīyāyā iṣṭer ye homāḥ, teṣv atipanneṣu daivena mānuṣeṇa vā pratibalena bhavati saṃśayaḥ. kiṃ pratihomaḥ kartavyaḥ, uta neti. kiṃ prāptam. kartavya iti, unmuktadīkṣo hi sa tadā bhavati, dīkṣāṇām unmocanārtho hy avabhṛthaḥ. tasmāt kartavyāḥ, te na kṛtā iti. evaṃ prāpte brūmaḥ, ūrdhvam avabhṛthāt, ā udavasānīyāyā iṣṭeḥ, atipannānāṃ na pratihomaḥ syāt. kutaḥ. pratiṣedhāt, pratiṣedho hi bhavati, etayā punarādheyasasmitayeṣṭyāgnihotraṃ{*6/222*} hotavyam iti, prāg udavasānīyāyāḥ, homasya pratiṣedhaḥ. yāvad udavasānīyotkṛṣyate, tāvat pratiṣedhaḥ. evaṃ śrutiḥ, itarathā lakṣaṇā syāt. tasmād akartavyāḥ, te na kṛtā iti, na syāt pratihoma iti. notes: *{6/221: e6 (?); e2,6: iṣṭeḥ}* *{6/222: e1,6; e2: ādheyasaṃmitayeṣṭvāgnihotraṃ}* pratihomaś cet sāyam agnihotraprabhṛtīni hūyeran // ms_6,5.43 // eteṣv evodāharaṇeṣu bhavati saṃśayaḥ. kiṃ pratihome sāyam agnihotraprabhṛtīny ārabhyeran{*6/223*}, uta prātaragnihotraprabhṛtīnīti. nanu nāsty eva pratihoma iti sthitam. ucyate, astīti kṛtvā cintayāmaḥ. kṛtvā cinteyam, anyeṣu sadṛśanyāyeṣūdāharaṇeṣv asyāḥ prayojanam asti [719]{*6/224*} iti cintyate. kiṃ prāptam. aniyamaḥ, arthakṛtatvāt. evaṃ prāpte brūmaḥ, yadi pratihomaḥ kriyate, sāyam agnihotraprabhṛtīni hūyeran. kutaḥ{*6/225*}. sāyam agnihotrād ārabhyātipannāni, tenaivānupūrveṇa pratihotavyānīti. notes: *{6/223: e1 (v.l.) hūyeran}* *{6/224: e2: 5,319; e2: 2,182}* *{6/225: e2 om. sāyam agnihotraprabhṛtīni hūyeran. kutaḥ}* prātas tu ṣoḍaśini // ms_6,5.44 // ṣoḍaśisaṃsthe somo 'tipanneṣu{*6/226*} homeṣu saṃdehaḥ, kiṃ sāyam agnihotreṇeti, uta prātar iti{*6/227*}. kiṃ prāptam. sāyam agnihotreṇeti pūrvasminn adhikaraṇa uktam, utsargeṇa sarvatraivam iti prāptam. tathā prāpta ucyate, prātas tu ṣoḍaśini, ṣoḍaśisaṃsthe prātaragnihotrādīny atipannānīti prātaragnihotrād eva samārabhyānīti. notes: *{6/226: e1,6; e2: jyotiṣṭome 'tipanneṣu}* *{6/227: e2: agnihotreṇa pratihotavyam uta prātar agnihotreṇeti}* prāyaścittam adhikāre sarvatra doṣasāmānyāt // ms_6,5.45 // darśapūrṇamāsayoḥ śrūyate, bhinne juhoti skanne juhotīti. tatra kiṃ darśapūrṇamāsayor evaitat, bhinne skanne ca prāyaścittam uta yatra bhidyate skandati ceti. kiṃ prāptam. [720]{*6/228*} prakaraṇe yat prāyaścittam evaṃjātīykaṃ kiṃcid utpannam, tat sarvatra yatra yatra bhidyate skandati vā, tatra tatra syāt. kasmāt. doṣasāmānyāt, samānaṃ nimittaṃ skandanaṃ bhedanaṃ vā. sa evātra doṣa ity abhipretam. prakaraṇād darśapūrṇamāsayoḥ prāyaścittam, vākyād anyatrāpi, prakaraṇāc ca vākyaṃ balīyaḥ. tasmāt sarvatra skanne bhinne ca prāyaścittam iti. notes: *{6/228: e2: 5,319; e6: 2,183}* prakaraṇe vā śabdahetutvāt // ms_6,5.46 // prakaraṇa eva bhinne skanne vā prāyaścittam. kutaḥ. śabdahetutvāt, tena prākṛtenārthena sahaikavākyatā, eṣāṃ homānām. tato homavato yāgasya pratyāyane prakṛto yajeteti śabdo hetuḥ. evaṃ cet tadupakāreṇārthavān bhaviṣyatīti, itarathā vinā vākyena, phalaṃ kalpayitavyaṃ syāt. tasmāt vākyaṃ phalābhāvenaiva bādhitam iti kṛtvā prakaraṇam anugṛhītavyam iti. atadvikāraś ca // ms_6,5.47 // na ca, atadvikāro 'gnihotraṃ jyotiṣṭomo vā. na darśapūrṇamāsavikāraḥ. yadi tadvikāro bhavet, tatrāpi skanne bhinne vā prāyaścittaṃ syād iti. vyāpannasyāpsu gatau yad abhojyam āryāṇāṃ tat pratīyeta // ms_6,5.48 // vyāpannam apsu praharatīti śrūyate. kiṃ vyāpannam ity ucyata iti tad abhidhīyate, vyāpannam, dūṣitaṃ yena kāryena [721]{*6/229*} kriyate. kiṃ tat. yad abhojyam āryāṇām, keśakīṭāv apannam{*6/230*} anyena vopaghātenopahatam, tad vyāpannam iti. notes: *{6/229: e2: 5,320; e6: 2,183}* *{6/230: e1,6; e2: abhidhīyate, keśakīṭāv apannam, anyena vopaghātenopahatam, tadvyāpabhojyam āryāṇām, śeśakīṭāv apannam}* vibhāgaśruteḥ prāyaścittaṃ yaugapadye na vidyate // ms_6,5.49 // prastotrudgātror{*6/231*} udgātṛpratihartor vā yatrāpacchedaḥ{*6/232*}. kiṃ tatra prāyaścittaṃ syāt, neti bhavati saṃśayaḥ. kiṃ tāvat prāptam. prāyaścittaṃ yaugapadye na vidyate. kutaḥ. vibhāgaśruteḥ, vibhakte 'pacchede prāyaścittam āmananti. apacchedaś cāyaṃ vibhāgaḥ, sa ubhābhyāṃ sādhyate, iha caikena sādhyamāne śrūyate prāyaścittam, udgātrā pratihartrā vā. na ca yad apareṇa saha kriyate, tat kevalena kṛtaṃ bhavati. yadi hi kevalena kṛtaṃ syāt, tena kṛtam{*6/233*}, aparaḥ kiṃ kuryāt. tasmān na yugapad apacchinnayoḥ prāyaścittam iti. notes: *{6/231: e1,6; e2: jyotiṣṭome prastotrudgātror}* *{6/232: e1,6; e2: yatra yugapad apacchedaḥ}* *{6/233: e1,6; e2: kṛte}* syād vā prāptanimittatvāt kālamātram ekam // ms_6,5.50 // syād vā prāyaścittaṃ yaugapadye 'pi. prāptaṃ hi nimittam apaccheda udgātuḥ pratihataś{*6/234*} ca. yatra hi dvayor apacchedaḥ, tatra dvāv apy apacchinnau, eko 'py aparo 'pi. saṃyuktasya hi pṛthagbhāvo 'pacchedaḥ, sa cobhayastho 'pi. ekenāpi tatrāpacchedaḥ kriyate 'napekṣyāparam, apareṇāpi. kālamātraṃ tu tatraikam, na ca [722]{*6/235*} kālaikyād apacchedayor aikyaṃ bhavati. tasmāt prāyaścittaṃ yugapad apacchede 'pi. notes: *{6/234: e1; e2,6: pratihartuś}* *{6/235: e2: 5,321; e6: 2,184}* tatra vipratiṣedhād vikalpaḥ syāt // ms_6,5.51 // yady udgātṛpratihartroḥ yugapad apacchedo bhavati, tatra saṃdehaḥ. kim adākṣiṇyam, sarvasvaṃ vā vikalpaḥ{*6/236*}, uta samuccaya iti. kiṃ prāptam. tatra vipratiṣedhād vikalpaḥ syāt. viruddhau hy etau kalpau, sarvasvam adākṣiṇyaṃ ca. tasmād vikalpo bhavitum arhati. notes: *{6/236: e1,6; e2: veti bhavati vikalpaḥ}* prayogāntare vobhayānugrahaḥ syāt // ms_6,5.52 // vāśabdaḥ pakṣaṃ vyāvartayati. na caitad asti, vikalpa iti, ubhayor vidhānāt. sarvāṅgopasaṃhārī prayogavacana evam upapadyate. vikalpe hi pakṣe bādhaḥ, tasmāt samuccayaḥ. atha yad uktam, virodhād vikalpa iti. ucyate, prayogāntare vobhayānugrahaḥ syāt, tena punar yajetety ucyate. dvis tasya prayogaḥ. tatraikasmin prayoge, ekaḥ kalpaḥ. anyasminn aparo bhaviṣyati. evam avirodhaḥ, tasmād ubhayaṃ prāyaścittam iti. na caikasaṃyogāt // ms_6,5.53 // na caitad evam. kutaḥ. ekasaṃyogāt, sa eva yāgaḥ punaḥ kriyeta. yady anyatareṇa vinā vaiguṇyam ity avadhāryeta, sarvasve kriyamāṇe 'dakṣiṇyābhāvād viguṇaḥ syāt. nānyasmin prayoge kriyamāṇe 'nyaḥ prayogo 'nugṛhyate, na cādākṣiṇyasya [723]{*6/237*} sarvasvadānasya ca prādhānyam, guṇavatā prayogeṇa karma saṃbandhayitavyam. tasmād vikalpaḥ. notes: *{6/237: e2: 5,321; e6: 2,185}* paurvāparye pūrvadaurbalyaṃ prakṛtivat // ms_6,5.54 // yatrānupūrveṇa bhavaty apacchedaḥ, tatra kiṃ pūrvanimittaṃ prāyaścittam, utottaranimittam iti bhavati saṃśayaḥ. kiṃ prāptam. pūrvasya balīyastvam, pūrvāpacchede yan naimittikaṃ prāptam, tasmin sati tadviruddhaṃ na śakyaṃ kartum. na cāśakyam upadeśārhaṃ bhavati, pūrvavijñānaṃ prāptam iti na saṃśayaḥ. tasmāt tadavirodhenānyat kāryaṃ na viruddham. kva tarhi tat syāt. yatra kevalaṃ nimittam. tasmāt pūrvavijñānaṃ balavat. evaṃ prāpte brūmaḥ, paurvāparye pūrvadaurbalyaṃ syāt. kutaḥ. ākhyātena hi yo 'rthaḥ kartavya ity ucyate, tatraitad anubuddhaṃ yathā śakyeta, tatheti. tat pūrvavijñānabādhena{*6/238*} śakyate, nānyathā. tena pūrvavijñānaṃ bādhitvedaṃ kartavyam iti bhavati śabdārthaḥ. nanu pūrvavijñāna idaṃ upapadyate, yad anyad virodhakaṃ vijñānaṃ bhaviṣyati, tan mithyeti. abhūtaṃ hi tan na{*6/239*} śakyam āśrayitum, idaṃ nāma tad iti. na ca, apratiṣiddhe tasmin na pūrvavijñānaṃ saṃbhavati. tasmād apratiṣiddhaṃ bhaviṣyat{*6/240*}, yadā tu tad bhavati, tadā pūrvavijñānaṃ bādhamānam evotpadyate. tad idānīṃ bādhitaṃ na śaknoty uttaraṃ bādhitum iti, prakṛtivat. yad dhi prākṛtaṃ vaikṛtena bādhyate, tatrāpy etad eva kāraṇam. nābādhitvā pūrvavijñānaṃ vaikṛtaṃ saṃbhavatīti, prākṛtaṃ ca pūrvam, yato vikṛtau tad apekṣā. pratyakṣatvād vaikṛtam ānumānikaṃ prākṛtaṃ bādhata iti [724]{*6/241*} cet. pratyakṣatve 'pi sati naiva bādheta, yadi yathāvarṇito 'yam ākhyātārtho na bhavet. sati pūrvavijñāne 'śakyatvāt prākṛtaṃ{*6/242*} bādhetaiva. tasmāt parabalīyastvaṃ nyāyyam eveti. notes: *{6/238: e2 (v.l.): pūrvavijñānaṃ bādhitvā}* *{6/239: e1,6; e2: tatra}* *{6/240: e1,6; e2: bhaviṣyati}* *{6/241: e2: 5,323; e6: 2,184}* *{6/242: e1,6; e2: 'śakyatvāt pratyakṣaṃ prākṛtaṃ}* yady udgātā jaghanyaḥ syāt punaryajñe sarvavedasaṃ dadyād yathetarasmin // ms_6,5.55 // yadā pratihartuḥ pūrvam apacchedaḥ tata udgātuḥ, tatrādakṣiṇeneṣṭvā{*6/243*} punar yaṣṭavyam. tatra saṃdehaḥ. punar yāge kiṃ dvādaśaśataṃ dātavyam uta sarvasvam iti. kiṃ prāptam. dvādaśaśatam. kutaḥ. evaṃ hy āmnāyate, tatra tad dadyāt, yat pūrvasmin dāsyan{*6/244*} syāt{*6/245*}. pūrvasmiṃś ca prayoge jyotiṣṭomadakṣiṇaiva prāptā. tasmād dvādaśaśatam iti. evaṃ prāpte brūmaḥ, tatra punaryajñe sarvaṃ{*6/246*} dadyāt, yathetarasmin pūrvasminn ahani sarvasvam{*6/247*}. kathaṃ tatra sarvasvam iti cet{*6/248*}. pratihartur apacchedāt. pratihartary apacchinne dvādaśaśataṃ bādhitvā sarvasvaṃ dāsyan{*6/249*} bhavati. nanu pūrvasminn ahani dvādaśaśatam apy asau dāsyann āsīt. satyam, sarvasvadānena ta ubhayaṃ{*6/250*} pradattaṃ bhavati. tasmāt tad deyaṃ. nanv arvāg api dvādaśaśatāt sarvasvam. naitad evam, adhikṛte{*6/251*} dvādaśaśate sarvasvam apy adhikaṃ bhavati. api ca pūrvasminn ahani naiva dvādaśaśataṃ dāsyan{*6/252*} bhavatīti{*6/253*}. etāvad dāsyann{*6/254*} ity ucyate, yasyottarakāle tāvad dānaṃ{*6/255*} bhavati. na ca, pūrvasminn ahani dvādaśaśataṃ dīyate, tasmān na tad dāsyann{*6/256*} ity avagamyate, mithyābuddhiḥ sā, tattvena vyavahāraḥ. [725]{*6/257*} nanu ca sarvasvam api pratiṣiddhaṃ bhavati, tad apy asau na dāsyann iti, sāpy asya mithyābuddhiḥ. nety āha, sābhyāsasya jyotiṣṭomasya prayogaḥ. tatra prathamaprayoge 'dākṣiṇyavirodhāt sarvasvaṃ bādhyate. dvitīyaprayoge taddānaṃ codyate. tatra virodho nāsti, tasyaiva yajñasya sa eva prayogaḥ. pratihartā ca tasminn apacchinna iti dvādaśaśataṃ bādhitvā sarvasvam eva dāsyan{*6/258*} bhavati. tasmāt sarvasvaṃ tatra deyam iti. notes: *{6/243: e1,6; e2: tatrādākṣiṇyeneṣṭvā}* *{6/244: e1,6; e2: dāsyaṃ}* *{6/245: e1,6; e2: syād iti}* *{6/246: e1,6; e2: sarvasvaṃ}* *{6/247: e1 hat pūrvasminn ahani sarvasvam in klammern}* *{6/248: e1,6; e2: cen na}* *{6/249: e1,6; e2: dāsyaṃ}* *{6/250: e1,6; e2: tūbhayaṃ}* *{6/251: e1,6; e2: aṅgīkṛte}* *{6/252: e1,6; e2: dāsyaṃ}* *{6/253: e2 om. iti}* *{6/254: e2: etāvad dhi dāsyam}* *{6/255: e2: dāsyaṃ; e2 (v.l.), e1,6: dānaṃ}* *{6/256: e1,6; e2: dāsyam}* *{6/257: e2: 5,324; e6: 2,186}* *{6/258: e1,6; e2: dāsyaṃ}* ahargaṇe yasminn apacchedas tad āvarteta karmapṛthaktvāt // ms_6,5.56 // ahargaṇe yadā bhavati kasmiṃścid ahany udgātur apacchedaḥ, tadā saṃdehaḥ. kiṃ kṛtsno 'hargaṇa āvartate, uta tad evāhar iti. kiṃ prāptam. kṛtsno 'hargaṇaḥ. kutaḥ. aparair ahobhir vinā, tadā{*6/259*} viguṇaṃ{*6/260*} bhavati, tasmād gaṇa{*6/261*} evāvarteteti. evaṃ prāpte brūmaḥ, yasminn apacchedaḥ, tad evāvarteta. kutaḥ. karmapṛthaktvāt, pṛthag etāni karmāṇi, nānyad ahar anyasya guṇabhūtam, iṣṭveti ca yāgaṃ parisamāpyeti gamyate, na sāṅgam iti. yāny aharantarāṇi sāhāyyenopakariṣyanti, vidyanta eva tāni. ataḥ{*6/262*} sāhāyyaṃ kariṣyantīti. tasmāt tad evāvarteta. notes: *{6/259: e2: asau; e2 (v.l.), e1,6: tadā}* *{6/260: e1,6; e2: viguṇo}* *{6/261: e1,6; e2: ahargaṇa}* *{6/262: e2 (v.l.) tataḥ}* [726]{*6/263*} notes: *{6/263: e2: 5,325; e6: 2,187}* saṃnipāte 'vaiguṇyāt prakṛtivat tulyakalpā yajeran // ms_6,6.1 // satrāṇy udāharaṇam, saptadaśāvarāḥ satram āsīran, ya evaṃ vidvāṃsaḥ satram āsate ya evaṃ vidvāṃsaḥ satram upayantīti. tatra saṃdehaḥ. kiṃ samānakalpānām bhinnakalpānāṃ ca sahādhikāra uta samānakalpānām eveti. ke punaḥ samānakalpāḥ. rājanyātribadhryaśvavasiṣṭhavainyaśunakānāṃ kaṇvakaśyapasaṃkṛtīnāṃ nārāśaṃso dvitīyaḥ prayājaḥ, tanūnapād itareṣām. evaṃ kecin nārāśaṃsakalpāḥ, kecit tanūnapātkalpāḥ. tatra kiṃ tāvat prāptam. saṃnipāte bahūnāṃ yajamānānāṃ ya eva tulyakalpāḥ{*6/264*}, ta eva saha satram āsīran. kutaḥ. avaiguṇyāt, itarathā yasya kalpo nopasaṃhriyeta, tasya vaiguṇyaṃ syāt. yathā prakṛtāv eva vinā sādguṇyena, phalābhāva evam ihāpīti. notes: *{6/264: e1,6; e2: tulyāḥ}* vacanād vā śirovat syāt // ms_6,6.2 // vāśabdāt pakṣo viparivartate. na caitad asti, bhinnakalpānām anadhikāra iti, te 'py adhikriyeran. kutaḥ. aviśeṣeṇa{*6/265*} sarveṣāṃ yajamānānāṃ prāptiḥ. na ca bhinnakalpānāṃ pratiṣedhaḥ. nanu vaiguṇyaṃ bhinnakalpānām. atrocyate, [727]{*6/266*} vacanāt, sāmānyavacanena bhinnakalpā api gṛhītāḥ. tatra śirovad bhādhaḥ syāt, yathā, puruṣaśīrṣam upadadhātīti{*6/267*} vacanasāmarthyāc chavaśirasāṃ sparśanaṃ smṛtivipratiṣiddham api kriyate, evam ihāpi. athavā, āśiravat, yathā, ṛtapeye ghṛtavrato bhavatīti vacanād vrataduhi nivṛttāyām anyāmāśire gāṃ kalpayanti. evam etad api vacanād bhaviṣyati. notes: *{6/265: e1,6; e2: kutaḥ. aviśeṣāt. aviśeṣeṇa}* *{6/266: e2: 5,326; e6: 2,187}* *{6/267: tait.s. 5.2.9.2}* na vānārabhyavādatvāt // ms_6,6.3 // naitad asti, yad uktam, bhinnakalpānām apy adhikāra iti, samānakalpā evādhikriyeran. kutaḥ. avaiguṇyāt. atha yad uktam, vacanād vaiguṇyenāpi{*6/268*} setsyatīti. tan na, anārabhyavādatvāt, tad dhi vacanāt prakalpyate, yasminn akalpyamāne vacanam anarthakaṃ bhavati. yadi hy ārabhya bhinnakalpān, etad ucyeta, tato vacanam anarthakaṃ bhavatīti bhinnakalpānām api satram abhyupagamyeta, na tv ārabhya bhinnakalpān etad ucyate. samānakalpeṣv arthavattāsya vacanasya bhaviṣyati. tasmān na bhinnakalpānām adhikāra iti. notes: *{6/268: e2 (v.l.): vaiguṇye 'pi}* syād vā yajñārthatvād audumbarīvat // ms_6,6.4 // syād vā bhinnakalpānām adhikāraḥ. kutaḥ. yajñārthatvāt kalpasya. vasiṣṭhādīnāṃ nārāśaṃsakalpo yajñasya sādhakaḥ. sa ca yajñaḥ sarveṣāṃ sādhāraṇaḥ, parakalpenāpi siddhaḥ siddho{*6/269*} bhavati. yathā, yajamānena saṃmāyaudumbarīṃ{*6/270*} parivāsayantīti yasya kasyacit parimāṇena siddho yajño 'nyeṣām api siddho bhavati. ucyate, nanu prayājasya vākyena puruṣasaṃbandhaḥ. sa ca prakaraṇaprāptāṃ yāgārthatāṃ bādhiṣyata iti. neti brūmaḥ. phalaṃ [728]{*6/271*} hi tadā kalpayitavyam. nanv itarathāpy adṛṣṭam avaśyaṃ kalpanīyam. tatrocyate, satyaṃ kalpanīyam. pramāṇena tu prayogavacanaikavākyena, dvitīye tu pakṣe kalpayitvā śabdam, tenaikavākyatā syāt. athocyeta, kvacit samāmnātena sahaikavākyatā bhaviṣyati. tathāpy aprakṛtena vyavahitena ca kalpyamānā prakṛtakalpanāyā gurutarā syāt. notes: *{6/269: e2 (v.l.): siddhye}* *{6/270: e1,6,e2 (v.l.); e2: saṃmitām audumbarīṃ}* *{6/271: e2: 5,327; e6: 2,188}* na, tatpradhānatvāt // ms_6,6.5 // naitad evam, tatpradhānatvāt. puruṣārtho hy eṣa kalpaḥ. katham. vasiṣṭhādīnāṃ{*6/272*} nārāśaṃso yajñāṅgam iti. yac ca yasya yajñāṅgam, tena saha phaladaṃ karma tasya bhavati. tenaivam abhisaṃbandhaḥ kriyate, vasiṣṭhānāṃ{*6/273*} nārāśaṃsena sahitaṃ karma phaladaṃ bhavatīti. notes: *{6/272: e1,6; e2: vāsiṣṭhādīnāṃ}* *{6/273: e1,6; e2: vāsiṣṭhānāṃ}* audumbaryāḥ parārthatvāt kapālavat // ms_6,6.6 // atha yad upavarṇitam, yathaudumbarī tatheheti. pārārthyam{*6/274*} audumbaryāḥ, yajamāno guṇatvena śrūyate. nanu tatrāpi prayogavacanaḥ puruṣaprādhānyaṃ kuryāt. naiṣa doṣaḥ, ekenāpi yajamānena saṃmitā ceyaṃ sarveṣāṃ yajamānasaṃmitā bhavati. na tv ihaikasya saṃgṛhīte{*6/275*} sarveṣāṃ saṃgṛhītaḥ. tasmād{*6/276*} audumbaryāḥ pārārthyam, kapālavat, yathā, puroḍāśakapālena tuṣā upavapantīti{*6/277*} parārthakapālena tuṣā upavaptavyā ity upādīyate, evam etad apīti. notes: *{6/274: e2: parārthatvād; e2 (v.l.), e1,6: pārārthyam}* *{6/275: e1,6; e2: ihaikasya kalpe saṃgṛhīte}* *{6/276: e1,6; e2: saṃgṛhīto bhavati. tasmād}* *{6/277: e1,6; e2: tuṣān upavapatīti}* anyenāpīti cet // ms_6,6.7 // evaṃ ced bhavān paśyati, yajamānena saṃmānam, tat prayo[729]{*6/278*}janaṃ svenānyena{*6/279*} vā yajamāneneti. tathā prayogāntare yo yajamānas tenāpi saṃmānaṃ prāpnoti. notes: *{6/278: e2: 5,328; e6: 2,189}* *{6/279: e1,6; e2: na svenānyena; e2 (v.l.): tatsvenānyena}* naikatvāt tasya cānadhikārāc chabdasya cāvibhaktatvāt // ms_6,6.8 // atrocyate, na prayogāntarasya yajamānaḥ prasajyate. na tu yajamānaśabde kaścid viśeṣaḥ, yato yajamānaśabdād vyavasthā syāt. kiṃ tarhi. ekatvasya vivakṣitatvāt, na dvābhyāṃ yājamānāni kartavyānīti nānya ānīyate. āha, anya eva tarhi sarvayājamāneṣu bhavatu. naivam, kāminaṃ hy adhikṛtya, sāṅgasya yāgasya vacanam. yajamānaśabdaś cāvibhakta ihaudumbaryāḥ saṃmāne. tasmān nānyo bhaviṣyati. saṃnipātāt tu nimittavighātaḥ syād bṛhadrathantaravad vibhaktaśiṣṭatvād vasiṣṭhanirvartye // ms_6,6.9 // tuśabdaḥ pakṣaṃ vyāvartayati. bahuṣu yajamāneṣu saṃnipātān nimittavighātaḥ syāt. kutaḥ. vibhaktiśiṣṭatvāt, vasiṣṭhanirvartye prayoge nārāśaṃso naimittikaḥ. anyasmiṃs tanūnapān naimittikaḥ. yatredānīm ubhaye kartāraḥ samahāyena, tatra nirvṛttir na kevalena. tasmān na kevalaḥ kartā. na ced vāsiṣṭhaḥ kevalaḥ kartā, tasmāt tannimittaṃ tatra na kartavyam, na cetaranimittam, ubhayor apy anyonyena vighātaḥ, bṛhadrathantaravat, tad yathā, bṛhadrathantaraṃ pṛṣṭhaṃ bhavatīti na bṛhadsādhanakam, na rathantarasādhanakam iti, naiva tatra bṛhan nimittaṃ bhavati, na rathantaraṃ vā. evam ihāpīti. [730]{*6/280*} notes: *{6/280: e2: 5,329; e6: 2,189}* api vā kṛtsnasaṃyogād avighātaḥ pratīyeta{*6/281*} svāmitvenābhisaṃbandhāt // ms_6,6.10 // api veti pakṣaṃ vyāvartayati. kṛtsnaṃ prati kevalasya kartṛtvena saṃyogo bhavati, tasmād avighātaḥ naimittikānām. kathaṃ punaḥ kārtsnyena kartavyatvam{*6/282*}. svāmitvenābhisaṃbandhāt, karma prati svāmitvena kevalānāṃ vasiṣṭhādīnām abhisaṃbandho bhavati, karma puruṣāṇam upakārakam, tad dhy ekaikasya śaknoti phalaṃ nirvartayitum. tasmād ekaikaḥ kṛtsnasya karteti tan naimittikaṃ sarvaṃ prāpnoti. yathā tuṇḍamātre dīyatām iti. yady api sā tuṇḍaḍapitthayor mātā, tathāpi tasyai dīyate. kārtsnena hi tasya sā mātā bhavati. na hi vyāsajyate mātṛtvam. tadvad ihāpi draṣṭavyam. tasmād asamānakalpānām anadhikāraḥ. notes: *{6/281: e1; e2,6: pratīyate}* *{6/282: e1,6; e2: kartṛtvam}* sāmnoḥ karmavṛddhyaikadeśena saṃyoge guṇatvenābhisaṃbandhas tasmāt tatra vighātaḥ syāt // ms_6,6.11 // atha yad uktam, bṛhadrathantaravad iti, tat pariharaṇīyam. bṛhadrathantarayoḥ sāmnor naimittikakarmavṛddhyaikadeśena saṃyogo bhavati. tatra hy ubhayoḥ sādhakatvam naikasya. stotraikadeśena tu tatra sāmnoḥ saṃbandhaḥ, na kṛtsnena stotreṇa. guṇatvena hi tatra sāma śrūyate, stotraṃ prādhānyena. tasmāt tatra vighātaḥ syāt. vacanāt tu dvisaṃyogas tasmād ekasya pāṇitvam // ms_6,6.12 // idaṃ samāmananti, etena rājapurohitau sāyujyakāmau [731]{*6/283*} yajeyātām iti. tatra saṃdehaḥ. kiṃ rājño dvau purohitau yajeyātām, uta rājā ca purohitaś ceti. kiṃ prāptam. rājño dvau purohitāv iti. kutaḥ. purohitaśabdāt paraṃ dvivacanaṃ śrūyate, tacchabdavācyasya dvitvaṃ śaknoti vaditum. purohitaś ca tacchabdavācyaḥ śrutyā, na rājā. purohitavacanaḥ purohitaśabdaḥ. lakṣaṇayā yugapad adhikaraṇavacanatāyāṃ hi tad bhavati. nanv ekasya dvau purohitau na staḥ. purohitaṃ vṛṇīta iti hy upādīyamānasya vivakṣitam ekatvam iti. ucyate, vacanād etad bhaviṣyati. kiṃ hi vacanaṃ na kalpayet. etenaiva kāraṇena dvau bhaviṣyataḥ, yathā vacanenāñjalinā juhotīty ekasyaiva dvau pāṇī bhavataḥ, yady api savyo prāptas{*6/284*} tathāpīti. notes: *{6/283: e2: 5,330; e6: 2,190}* *{6/284: e1; e2,6: savyo 'prāptas}* arthābhāvāt tu naivaṃ syāt // ms_6,6.13 // tuśabdāt pakṣo viparivartate{*6/285*}. naivaṃ syāt, dvau purohitāv iti. kutaḥ. arthābhāvāt, naivāyam artho 'sti, dvau purohitāv iti. ekasya rājña eka eva purohita upādeyatvena hi śrūyate, purohitaṃ karotīti, ekatvaṃ vivakṣitam. nanu vacanād ity uktam. ucyate, na tu vacanād etac chakyam, saṃskāranimittatvāt purohitaśabdasya. kriyamāṇo 'pi na purohitaḥ syāt. notes: *{6/285: e2 (v.l.): vyāvartyate}* arthānaṃ ca vibhaktatvān na tacchrutena saṃbandhaḥ // ms_6,6.14 // arthānāṃ ca vibhaktatvaṃ śrūyate, tejaḥsaṃstavo brāhmaṇasya, vīryasaṃstavo rājanyasya. tābhyāṃ varṇābhyāṃ tena tena phalena saṃbandho 'nūdyate. tasmād api na dvau purohitāv iti{*6/286*}. [732]{*6/287*} notes: *{6/286: e1,6; e2: purohitāv ekasya rājña iti}* *{6/287: e2: 5,331; e6: 2,191}* pāṇeḥ pratyaṅgabhāvād asaṃbandhaḥ pratīyeta // ms_6,6.15 // atha yad uktam, etasmād eva kāraṇād ekasyaiva puruṣasya dvau pāṇī bhavata iti. yuktaṃ tatra, pāṇeḥ pratyaṅgabhūtatvāt, añjaliṃ pratyaṅgabhūto{*6/288*} dakṣiṇasya pāṇeḥ svayaḥ pāṇiḥ. tena vināñjalir eva na bhavati. na hi dvābhyāṃ dakṣiṇābhyām añjalir ity ucyate. tasmād rājā ca purohitaś ca syāt. nanu tatra rājapurohitaś ca rājapurohitaś ca rājapurohitau yajeyātām iti. ucyate, na tau sāyujyakāmau bhavataḥ. sa rājā purohitena sahaikakāryo bhavati, na tu purohitaḥ purohitena. ubhāv api tau hi rājānam abhicarantau purohitāv ity ucyete, na hi tāv{*6/289*} icchantau, saṃskāraśabdo hi purohita iti. nanu lakṣaṇā bhavati bhavatpakṣe. ucyate, śrutyabhāve lakṣaṇayāpi vyavahāro bhavati, yathā, agnau tiṣṭhati, avaṭe tiṣṭhatīti. tasmād rājā ca purohitaś ca rājapurohitāv iti. notes: *{6/288: e1,6; e1 (v.l.): añjalau pratyaṅgabhūtau; e2: añjalau pratyaṅgabhūto}* *{6/289: e1,6; e1 (v.l.),e2: tam}* satrāṇi sarvavarṇānāṃ aviśeṣāt // ms_6,6.16 // iha satrāṇy udāharaṇam. ya evaṃ vidvāṃsaḥ satram āsate, ya evaṃ vidvāṃsaḥ satram upayantīti. tatra saṃdehaḥ. kiṃ satrāṇi trayāṇām api varṇānām, uta brāhmaṇānām eveti. kiṃ prāptam. satrāṇi sarvavarṇānāṃ bhaveyur iti. [733]{*6/290*} kasmāt. aviśeṣāt, na hi kaścid viśeṣa āśrīyate. amīṣāṃ varṇānāṃ satrāṇi bhavanti, amīṣāṃ neti. tasmāt trayāṇām api varṇānām adhikāra iti. notes: *{6/290: e2: 5,331; e6: 2,191}* liṅgadarśanāc ca // ms_6,6.17 // itaś ca paśyāmaḥ, trayāṇāṃ satrāṇīti. kutaḥ. liṅgadarśanāt. kiṃ liṅgaṃ bhavati. evam āha, bārhadgiraṃ brāhmaṇasya brahmasāma kuryāt, pārthuraśyaṃ{*6/291*} rājanyasya rāyovājīyaṃ vaiśyasyeti dvādaśāhe bhavati vacanaṃ brāhmasāmavidhānaparam, tasmin rājanyavaiśyānāṃ darśanaṃ bhavati. tasmād api sarvavarṇānām adhikāra iti. notes: *{6/291: e1; e2,6: pārthuraśmaṃ}* brāhmaṇānāṃ vetarayor{*6/292*} ārtvijyābhāvāt // ms_6,6.18 // vāśabdaḥ pakṣaṃ vyāvartayati. na caitad asti, trayāṇām api varṇānām iti{*6/293*}. kiṃ tarhi. brāhmaṇānām eva syāt. kutaḥ. itarayor ārtvijyābhāvāt. itarayor hi varṇayo rājanyavaiśyayor ārtvijyaṃ pratiṣiddham. svayam evārtvijyena ca vinā viguṇatvam. tasmād brāhmaṇānām eva syāt. notes: *{6/292: e1,6; e2: cetarayor}* *{6/293: e1,6; e2: varṇānām adhikāra iti}* vacanād iti cet // ms_6,6.19 // iti cet paśyasi, rājanyavaiśyayor vaiguṇyam āpadyata iti. vacanād yajamānāḥ santa ṛtvijo bhaviṣyanti, ye yajamānās ta ṛtvija iti. ke punar yajamānāḥ. ye tatra phalaṃ{*6/294*} kāmayamānāḥ satrakarmaṇi pravṛttās te rājanyā api vaiśyā api. teṣām ṛtvikkarma vidhīyate. tatraitat syāt, yeṣām ārtvijyaṃ śakyaṃ kartum, teṣām eva tad brāhmaṇānām{*6/295*}. pratiṣiddhaṃ [734]{*6/296*} hi rājanyavaiśyānām, na teṣām idam ārtvijyavidhānam iti. naitad evam, yathaiva brāhmaṇānāṃ yajamānānām aprāptaṃ vacanavidhānād bhavati, evam abrāhmaṇānāṃ api yajamānānāṃ vacanaprāmāṇyād eva bhavitum arhatīti. tasmād ārtvijyasaṃskṛtā rājanyavaiśyā api satram āsīrann iti. notes: *{6/294: e1,6; e2: satraphalaṃ}* *{6/295: e1,6; e2: brāhmaṇānāṃ śakyam}* *{6/296: e2: 5,333; e6: 2,192}* na svāmitvaṃ hi vidhīyate // ms_6,6.20 // naitad evam. svāmitvam anena vacanena vidhīyate, evaṃkāmāḥ satram āsīrann iti vidhīyate, nārtvijyam. atha ye yajamānās ta ṛtvija ity anena vacanena vihitam ārtvijyam iti. ucyate, tad api na. katham. nātraiṣā vacanavyaktiḥ. ye yajamānā ity uddeśapadam{*6/297*}, ṛtvija iti vidheyapadam. tathā hi sati, ārtvijyam aṅgaṃ yajamānasaṃskārakaṃ vidhīyeta, na yajamānā ārtvijyasyāṅgam. tatra prākṛtārthatā naiṣām ārtvijyānāṃ syāt, saṃskāraś cādṛṣṭaḥ kalpyeta. sa ca yajamānaviṣaya iti, punar adṛṣṭam. tasmān na yajamānānāṃ satām ārtvijyāḥ padārthā vidhīyante. kiṃ tarhi. ārtvijānāṃ padārthānām ananyakartṛkatā. eṣā ca vacanavyaktiḥ, ṛtvija ity uddeśapadam. ta iti vidhīyate, ye yajamānās ta evartvijo bhavanti, nānya iti, ārtvijeṣu padārtheṣu yajamānāḥ kartāro vidhīyante, pratyāmnānāt. anye nivartante. evaṃ sati prākṛtaprayojanā evārtvijāh padārthāḥ. na yajamānasaṃskāro 'dṛṣṭo vidhīyata iti. yajamānakartṛkalpanāyām apy eṣām adṛṣṭam iti yadi kalpyeta. tatra brūmaḥ, itarasminn api pakṣe yajamānaviṣayaḥ so 'dṛṣṭaḥ saṃskāra iti [735]{*6/298*} avaśyaṃ kalpanīyam. yaś cobhayoḥ pakṣayor doṣo na tam ekaś codyo bhavati. notes: *{6/297: e1,6; e2: uddeśyapadam}* *{6/298: e2: 5,334; e6: 2,193}* gārhapate{*6/299*} vā syātām avipratiṣedhāt // ms_6,6.21 // gārhapate{*6/300*} padārthe rājanyavaiśyau bhaviṣyataḥ, na ca, tatrārtvijaprayojanam. tasmād avipratiṣedhas teṣām iti. notes: *{6/299: e2 (v.l.): gārhapatye}* *{6/300: e2 (v.l.): gārhapatye}* na vā kalpavirodhāt // ms_6,6.22 // na caitad asti, gārhapate vā padārthe rājanyavaiśyāv iti. kalpavirodho hi syāt, yajamānacamasaḥ somamaya ekeṣām, phalamayacamasa{*6/301*} ekeṣām. tathā, brahmasāma bārhadgiraṃ brāhmaṇānām, pārthuraśmaṃ rājanyānām, rāyovājīyaṃ vaiśyānām. tasmād gārhapate niveśa ity etad api nāsti. notes: *{6/301: e1,6; e2: phalacamasamaya}* svāmitvād itareṣām ahīne liṅgadarśanam // ms_6,6.23 // atha yad uktam, liṅgadarśanād iti. tat parihartavyam. atrocyate, ahīnam eva satraśabdena vakṣyati, yataḥ svāmitvam ṛtvijāṃ vidhīyate. ata ṛtvijāṃ svāmitvād rājanyavaiśyānāṃ satraṃ nāvakalpata iti. tasmād ahīne liṅgadarśanam. vāsiṣṭhānāṃ vā brahmatvaniyamāt // ms_6,6.24 // etat samadhigataṃ brāhmaṇānām eva satram, na rājanyavaiśyānām [736]{*6/302*} iti. athedānīm idaṃ saṃdigdham, kiṃ sarveṣāṃ brāhmaṇānām, uta vāsiṣṭhānāṃ sa, uta bhṛguśunakavasiṣṭhān varjayitvānyeṣām iti. kiṃ prāptam. sarveṣām aviśeṣāt. na hi kaścid viśeṣa āśrīyate 'mīṣāṃ brāhmaṇānāṃ satram amīṣāṃ neti. tasmāt sarveṣām iti. evaṃ prāpte brūmaḥ, vāsiṣṭhānāṃ brahmatvasya niyamāt, vāsiṣṭhānāṃ satraṃ syāt, nānyeṣām. kutaḥ. brahmatvasya niyamo bhavati, vāsiṣṭho brahmā bhavatīti, ato vāsiṣṭhānām, tat samānakalpānāṃ ca satraṃ syād iti. notes: *{6/302: e2: 5,334; e6: 2,193}* sarveṣāṃ vā pratiprasavāt // ms_6,6.25 // sarveṣāṃ vā satraṃ syāt, aviśeṣāt. nanu vāsiṣṭho brahmety ucyate. nety āha. punaḥ pratisūyate, ya eva kaścana stomabhāgam adhīyīta sa eva brahmā bhaved iti. vāsiṣṭhopadeśa idānīṃ kim artha iti cet. stomabhāgapraśaṃsārthaḥ, stomabhāgān adhīyāno 'vāsiṣṭho 'pi vāsiṣṭhakāryaṃ samarthaḥ kartum iti. viśvāmitrasya hautraniyamād bhṛguśunakavasiṣṭhānām anadhikāraḥ // ms_6,6.26 // bhṛgvādīnām anadhikāraḥ syāt. kutaḥ. vaiśvāmitrasya hautraṃ niyamyate, viśvāmitro hotā bhavatīti. tasmād vaiśvāmitrāṇām, taiś ca samānakalpānām adhikāra iti. [737]{*6/303*} notes: *{6/303: e2: 5,335; e6: 2,194}* vihārasya prabhutvād anagnīnām api syāt // ms_6,6.27 // satrāṇy evodāharaṇam, ya evaṃ vidvāṃsaḥ satram āsate, ya evaṃ vidvāṃsaḥ satram upayantīti. teṣu saṃdehaḥ. kiṃ sāgnīnām angnīnāṃ ca tāni bhavanti, uta sāgnīnām eveti. kiṃ prāptam. sāgnīnām anagnīnāṃ ca. kutaḥ. vihārasya prabhutvāt. prabhavati hi parakīyo 'pi vihāraḥ sarveṣām upakartum. kartavyo{*6/304*} hi tena sidhyatīti, sa yadīyena tadīyena vā siddhim upaiti. tasmād anagnīnām api bhavitum arhatīti. notes: *{6/304: e1,6,e2 (v.l.); e2: kratvartho}* sārasvate ca darśanāt // ms_6,6.28 // sārasvate ca satre bhavati darśanam. pararathair vā ete svargaṃ lokaṃ yanti, ye 'nāhitāgnayaḥ satram āsata iti. anāhitāgnīnāṃ satraṃ darśayati. tasmād api sarveṣām. prāyaścittavidhānāc ca // ms_6,6.29 // prāyaścittaṃ vidhīyate, agnaye vivicaye 'ṣṭākapālaṃ puroḍāśaṃ nirvapet, yasyāhitāgner anyair agnibhir agnayaḥ saṃsṛjyerann iti, saṃsarge 'gnīnāṃ prāyaścittaṃ darśayati. sa evaṃ syād anāhitaiḥ, nānyathā. tasmād apy anagnīnāṃ satrāṇīti. sāgnīnāṃ veṣṭipūrvatvāt // ms_6,6.30 // sāgnīnāṃ vā satrāṇi, nānagnīnām. kasmāt. iṣṭipūrvatvāt, iṣṭipūrvatvaṃ somānām āmnātam, darśapūrṇamāsāv iṣṭvā somena yajeteti jyotiṣṭomasyeṣṭipūrvatvam. tac co[738]{*6/305*}dakaparamparayā satrāṇi prati prāptam. tasmād anagnīnāṃ tāni bhaveyur iti. notes: *{6/305: e2: 5,336; e6: 2,195}* svārthena ca prayuktatvāt // ms_6,6.31 // svārthena cāgnayaḥ prayuktāḥ. katham. upagrahaviśeṣāt, upagrahaviśeṣo hi bhavati, agnīn ādadhīteti. tasmād anyasyāgnibhir anyasya na siddhiḥ, yady api kratvarthā agnaya iti. saṃnivāpaṃ ca darśayati // ms_6,6.32 // sāvitrāṇi hoṣyantaḥ saṃnivaperann iti, tenāpi sāgnayaḥ satrāṇy upāsata iti gamyate. evaṃ liṅgaparihārāv aśiṣṭe 'dhikaraṇe 'nyac cintyate. juhvādīnām aprayuktatvāt saṃdehe yathākāmī pratīyeta // ms_6,6.33 // kiṃ juhvādīni pātrāṇi kasyacid eva yajamānasya, upādāya prayogaḥ kartavyaḥ, utānyāni sādhāraṇāni kartavyāni. kiṃ{*6/306*} prāptam. yasya{*6/307*} kasyacid eva yajamānasyopādāya prayogaḥ kartavyaḥ. kutaḥ. na hi svaṃ pātraṃ yajamānaḥ prayuṅkte. svena pātreṇa prayogaḥ kartavya iti. tasmāt parakīyapātrair anye yajerann iti. notes: *{6/306: e1,6; e2: kartavyānīti. asmin saṃśaye, ucyate. kiṃ}* *{6/307: e1,6; e2: prāptam juhvādiṣu yathākāmī bhavet. yasya}* api vānyāni pātrāṇi sādhāraṇāni kurvīran vipratiṣedhāc chāstrakṛtatvāt // ms_6,6.34 // api veti pakṣavyāvṛttiḥ. naitad evam, anyāni hi pātrāṇi sādhāraṇāni kartavyāni. kasmāt. vipratiṣedhāt, vipratiṣedho bhavati{*6/308*}. kadācit tāni pātrāṇy upāttāni bhaveyuḥ. atha maraṇaṃ kasyacid yajamānasyāpadyeta, tatra vipratiṣedhaḥ syāt, āhitāgnim agnibhir dahanti yajñapātraiś ceti, yadi taṃ tair daheyuḥ, itareṣāṃ yajño virudhyeta. atha tair yajñaṃ samāpayeyur{*6/309*} itarasya śarīrasaṃskārāḥ parilupyeran{*6/310*}, anyeṣu punaḥ sādhāraṇeṣūpādīyamāneṣu na kiṃcid api virudhyeta. tasmāt tathā kāryam{*6/311*} iti. notes: *{6/308: e1,6; e2: vipratiṣedho hi bhavati}* *{6/309: e1 (v.l.): taṃ pakṣaṃ samavardheyur}* *{6/310: e2: śarīrasaṃskāraḥ parilupyeta; e2 (v.l.), e1,6: śarīrasaṃskārāḥ parilupyeran}* *{6/311: e1 (v.l.): na tathā kāryam}* prāyaścittam āpadi syāt // ms_6,6.35 // athedānīṃ pūrvoktasya liṅgasya parihāra ucyate. prāyaścittam asmatpakṣe parikalpiṣyate. katham. araṇye kāntāre gacchatāṃ sthitānāṃ vā dasyubhayāt śvāpadabhayād vā trāse jāte dāvāgninā vā saṃsṛjyeran, mitho vā sa viṣayaḥ prāyaścittasya bhaviṣyatīti. [740]{*6/312*} notes: *{6/312: e2: 5,337; e6: 2,196}* puruṣakalpena vā vikṛtau kartṛniyamaḥ syād yajñasya tadguṇatvād abhāvād itarān pratyekasminn adhikāraḥ syāt // ms_6,6.36 // adharakalpā{*6/313*} udāharaṇam, āgrayaṇeṣṭiḥ paśur ityevaṃlakṣaṇakāni karmāṇi, yeṣu saptadaśa sāmidhenyaḥ, teṣu saṃdehaḥ. kiṃ trayāṇām api varṇānām ebhiḥ karmabhir adhikāraḥ, uta vaiśyasyaiveti. kiṃ prāptam. etasyāṃ vikṛtau puruṣakalpena kartā niyamyeta. kutaḥ. yajño{*6/314*} 'yam adhvarakalpādiḥ, etat saṃkhyāguṇakaḥ. iyaṃ ca saṃkhyā vaiśyasyoktā, tena{*6/315*} vaiśya eva etat karma kṛtsnaṃ kartuṃ samarthaḥ. saptadaśaguṇakam etat karma, tac ca sāptadaśyam avaiśyena kriyamāṇam asādhu. itarān prati hi tan na codyate. tena yajetety asāmarthyād brāhmaṇakṣatriyān nādhikariṣyatīti. notes: *{6/313: e1,6; e2: adhvarakalpā}* *{6/314: e1,6; e2: kutaḥ. yajñasya tadguṇatvāt. yajño}* *{6/315: e1,6; e2: vaiśyasyoktā, saptadaśānubrūyād vaiśyasyeti. tena}* liṅgāc cejyāviśeṣavat // ms_6,6.37 // liṅgaṃ ca bhavati, yathā vaiśyasya sāptadaśyam iti, saptadaśo vaiśya{*6/316*} iti. tena vaiśyasya{*6/317*} sāptadaśyam. ato vaiśyasyaivaṃjātīyakāni karmāṇi, yathejyāviśeṣo vaiśyasya bhavati, vaiśyo vaiśyastomena yajeteti, vaiśyasaṃbandhāt. evaṃ sāptadaśyaṃ tasyaiveti. notes: *{6/316: e1,6; e2: saptadaśo vai vaiśya}* *{6/317: e1,6,e2 (v.l.); e2: nāvaiśyasya}* na vā saṃyogapṛthaktvād guṇasyejyāpradhānatvād asaṃyuktā hi codanā // ms_6,6.38 // na caitad asti. pṛthag etau saṃyogau, ekaṃ vākyaṃ saptadaśa vaiśyasya [741]{*6/318*} anubrūyād iti. vākyāntaram adhvarakalpādiṣu saptadaśānubrūyād iti, sa ca guṇa ijyāpradhāno bhavati, nejyā guṇārthā. kim ataḥ. yady evaṃ yatrejyā, tatra tadguṇena bhavitavyam. na yatra guṇaḥ, tatrejyayā, vaiśyasya guṇānurodhenejyāpi. trayāṇāṃ varṇānām ijyā. sā tatra guṇam ākāṅkṣatīti{*6/319*}. api cejyāguṇabhūtasyāparā codanā{*6/320*}, na sā vaiśyasaṃyuktā. sā tv avaiśyakaṃ guṇaṃ pratyāyayati. prathamaṃ savaiśyakam iti cet. na, vaiśyasya pradhānatvāt. pradhānabhūtas tatra vaiśyaḥ śrūyate. tasmāt sarvādhikāraḥ. notes: *{6/318: e2: 5,338; e6: 2,196}* *{6/319: e1,6,e2 (v.l.); e2: ākarṣatīti}* *{6/320: e2 (v.l.): api ca yā guṇasyāparā codanā}* ijyāyāṃ tadguṇatvād viśeṣeṇa niyamyeta // ms_6,6.39 // atha yad uktam, vaiśyastome yathā, tathehāpīti. yuktaṃ tatra, ijyā vaiśyasya śrūyate. tatra vācanikenaiva viśeṣeṇa niyamyeta. tasmāt tatrādoṣa iti. [742]{*6/321*} notes: *{6/321: e2: 5,339; e6: 2,197}* svadāne sarvam aviśeṣāt // ms_6,7.1 // idam āmananti viśvajiti, sarvasvaṃ dadātīti. tatra saṃdehaḥ, kiṃ yāvat kiṃcit svaśabdenocyate, yathā mātā pitetyevamādy api sarvaṃ{*6/322*} deyam, uta yatra prabhutvayogena svaśabdas tad eva deyam iti. kiṃ prāptam. aviśeṣāt, mātā pitetyevamādy api dātavyam. nanu dānam ity ucyate svatvanivṛttiḥ, parasvatvāpādanaṃ ca. tatra pitrādīnām aśakyaṃ svatvaṃ nivartayitum. na hi kathaṃcit pitā na pitā bhavati. ucyate, satyaṃ nāsau na pitā bhavati. śakyate tu paravidheyaḥ kartum, parasvatvāpādanaṃ ca dānam. arthāc{*6/323*} ca svatvatyāgaḥ. tasmāt sarvaṃ deyam iti. notes: *{6/322: e1,6,e2 (v.l.); e2: api tat sarvaṃ}* *{6/323: e1,6,e2 (v.l.); e2: dānaṃ dadāter arthaḥ. arthāc}* yasya vā prabhuḥ syād itarasyāśakyatvāt // ms_6,7.2 // vāśabdena pakṣo viparivartate. yasya prabhutvayogena svatvam, tad eva deyaṃ netarat. kasmāt. prabhutvayoginaḥ śakyatvāt, itarasya cāśakyatvāt. na hi pitrādīnāṃ śakyate svatvaṃ parityaktum. nanu coktaṃ paravidheyīkaraṇaṃ tasya śakyam iti. ucyate, prabhutvayoginaḥ svasyātra dīyamānasya sarvatvam ucyate. nāprabhutvayoginaḥ svasya dānam, na caitan nyāyyam, yat pitrādīnāṃ paricārakatvam. yasya caitan nyāyyam api bhavet, sa dadyād api. [743]{*6/324*} atrāha, nanu yatra svaśabdo vartate, tad deyam ity ukte pitrādayo dātavyā gamyante. tasmāt tān prati prabhutvāya smṛtiṃ bādhitvāpi yatitavyam iti. atrocyate, svaśabdo 'yam ātmīyadhanajñātīnāṃ pratyekaṃ vācako na samudāyasya. tatrātmīye sarvatāyāṃ kṛtāyāṃ kṛte śāstrārthe, nāśakyeṣu jñātiṣu{*6/325*} sarvatā kalpanīyā, nāpi smṛtir bādhitavyā. api ca gavādīnām ātmīyānāṃ codakena prāptau satyām avaśyam ātmīyagatā sarvatopadeyā. tasyāṃ copāttāyāṃ kṛtaḥ śāstārtha iti jñātīnām upādāne na kiṃcit kāraṇam asti, tasmān na pitrādayo{*6/326*} deyāḥ. tasmād yatraiva prabhutvayogena svatvam, tad eva deyam iti. notes: *{6/324: e2: 5,340; e6: 2,198}* *{6/325: e2 (v.l.): nāśakyajñātiṣu}* *{6/326: e2 (v.l.): mātāpitrādayo}* na bhūmiḥ syāt sarvān pratyaviśiṣṭatvāt // ms_6,7.3 // atraiva sarvadāne saṃśayaḥ, kiṃ bhūmir deyā, neti. kā punar bhūmir atrābhipretā. yad etan mṛdārabdhaṃ dravyānatraṃ pṛthivīgolakam, na{*6/327*} kṣetramātraṃ mṛttikā vā. tatra kiṃ prāptam. aviśeṣād deyā. prabhutvasaṃbandhena hi tatra svaśabdo vartate, śakyate ca mānasena vyāpāreṇa svasya svatā{*6/328*} nivartayitum iti. evaṃ prāpte brūmaḥ, na bhūmir deyeti. kutaḥ. kṣetrāṇām īśitāro manuṣyā dṛśyante, na kṛtsnasya pṛthivīgolakasyeti. āha, ya idānīṃ sārvabhaumaḥ, sa tarhi dāsyati. so 'pi neti brūmaḥ. kutaḥ. yāvatā bhogena{*6/329*} sārvabhaumo bhūmer īṣṭe, tāvatānyo 'pi. na tatra kaścid viśeṣaḥ, sārvabhaumatve 'sya{*6/330*} tv etad adhikam, yad asau pṛthivyāṃ saṃbhūtānāṃ vrīhyādīnāṃ rakṣaṇena [744]{*6/331*} nirviṣṭasya kasyacid bhāgasyeṣṭe, na bhūmeḥ. tannirviṣṭāś ca ye manuṣyāḥ, tair anyat sarvaprāṇināṃ dhāraṇavikramaṇādi{*6/332*} yad bhūmikṛtam, tatreśitvaṃ prati na kaścid viśeṣaḥ. tasmān na bhūmir deyā. notes: *{6/327: e1,6,e2 (v.l.); e2: pṛthivīgolakaṃ nāma, na}* *{6/328: e1,6,e2 (v.l.); e2: svasvataṃ}* *{6/329: e1,6,e2 (v.l.); e2: bhūmibhogena}* *{6/330: e1,6; e2: sārvabhaumam asya}* *{6/331: e2: 5,341; e6: 2,199}* *{6/332: e1,6,e2 (v.l.); e2: dhāraṇaṃ cakramaṇādi}* akāryatvāc ca tataḥ punar viśeṣaḥ syāt // ms_6,7.4 // viśvajity eva saṃdehaḥ. kim aśvādayo deyāḥ, neti. kiṃ prāptam. sarvasya vihitatvāt, deyā aśvā iti. evaṃ prāpte brūmaḥ, yasya ca dānam akāryam, tac ca na deyam, yathāśvānām. teṣāṃ hi dānam akāryam. eṣa hi viśeṣo 'śvānām, anyebhyo dravyebhyaḥ, yad eṣāṃ dānaṃ pratiṣidhyate, na kesariṇo dadāti nobhayatodataḥ pratigṛhṇātīti viśvajity eva samāmnāyate. tasmān nāśvā deyā iti. nityatvāc cānityair nāsti saṃbandhaḥ // ms_6,7.5 // viśvajity eva saṃdehaḥ sarvasvaṃ dadātīti, kim arjayitvopakaraṇāni yāvanti manuṣyasya, yāvanti ca śaknoty upārjayitum, sarvāṇi tāni dadyāt kṛtabhāṇḍādīni{*6/333*}, uta yāny evāsya vidyante, tāni sarvāṇi deyāni, nāvidyamānāni kartavyānīti. kutaḥ saṃśayaḥ. ubhayathā vacanavyakteḥ saṃbhavāt, [745]{*6/334*} yadi vaivaṃ vacanaṃ vyajyate, yāni sarvāṇi svāni, kāni tāni, yāni puruṣasyopakārakāṇi śayanādīni, tāni sarvāṇi dadyād iti vidhīyate. yad vā yāni svāni puruṣasya dāne śakyāni, tāni sarvāṇīti sarvatvaṃ vidhīyate. yadi dānaṃ vidhīyate, tato 'prāptadānānāṃ kṛtabhāṇḍakānām api dānam. atha sarvatā{*6/335*} vidhīyate, tato vidyamānānām eva. kiṃ tāvat prāptam. kṛtabhāṇḍakāni deyānīti, tathā dānavidhāne śrutir anugṛhyate, itarathā vākyam. tayoś ca śrutir balīyasī. tasmāt kṛtabhāṇḍakāni deyānīti. evaṃ prāpte brūmaḥ, nityatvāc cānityair nāsti saṃbandhaḥ, caśabdo 'nvādeśe. nāśvā dātavyā ity uktam, kṛtabhāṇḍakāni ca na deyānīti. nityaṃ hi viśvajiti dānaṃ codakena prāptam anūdyate. anityāni ca kṛtabhāṇḍakāni{*6/336*}, na śakyāni sarvāṇi viśvajiti kriyamāṇa upasaṃhartum. tatra kṛtabhāṇḍakānāṃ syāt, na{*6/337*} nityam, nityavac ca tac codakena vidhīyate, na nimittasaṃyogena. tasmād avaśyam etad abhyupagantavyam, sākalpyaṃ deyānāṃ prāptānāṃ vidhīyata iti, śrutyasaṃbhave ca vākyārtho gṛhītavya eva bhavati, tasmān na kṛtabhāṇḍakāni dātavyāni. notes: *{6/333: e1,6,e2 (v.l.); e2: kṛtabhāṇḍakāni}* *{6/334: e2: 5,341; e6: 2,199}* *{6/335: e1,6; e2: sarvato}* *{6/336: e1,6,e2 (v.l.); e2: kṛtabhāṇḍakānīti}* *{6/337: e1,6; e2: viśvajiti dānaṃ pratīkṣeta. naimittikaṃ tasmān na}* śūdraś ca dharmaśāstratvāt // ms_6,7.6 // viśvajity eva saṃdihyate, kiṃ paricārakaḥ śūdro deyaḥ, neti. kiṃ prāptam. sarvasya svasya{*6/338*} vihitatvād deya iti. [746]{*6/339*} evaṃ prāpte brūmaḥ, śūdraś ca na deya ity anvādeśaḥ. kutaḥ. dharmaśāstratvāt, dharmaśāsanopanatatvāt{*6/340*} tasya. evam asau tasmai traivarṇikāyopanata idaṃ śuśrūṣamāṇo dharmeṇa saṃbhantsyata iti. so 'nyasmai dīyamāṇo necched api. na cānicchatas tasya sa prabhavati, na ca balāt svīkartavyaḥ. yas tv anyāyena svīkuryāt, sa dadyād api. dharmopanatamātreṇa tu na śakyo dātum. notes: *{6/338: e2 (v.l.): sarvasvasya}* *{6/339: e2: 5,342; e6: 2,199}* *{6/340: e2 (v.l.): dharmaśāsenopanatatvāt}* dakṣiṇākāle yat svaṃ tat pratīyeta tad dānasaṃyogāt // ms_6,7.7 // viśvajity eva saṃdehaḥ. kiṃ prāg dakṣiṇākālāt, vidyamānaṃ niyogato dakṣiṇākāle nidhātavyam{*6/341*}, ūrdhvaṃ ca dakṣiṇākālād bhaviṣyad anāgatam api dakṣiṇākāle deyam, uta yad eva dakṣiṇākāle vidyate, tad eva deyam iti. kiṃ prāptam. yasyāpi prāg ūrdhvaṃ ca svatā, tad api deyam, svamātrasya dānavidhānat. evaṃ prāpte brūmaḥ, dakṣiṇākāle yat svaṃ vidyate, tad eva deyam, na yat prāg ūrdhvam ca. kutaḥ. svasyātra dānam anūdya sākalyaṃ vidhīyate. tac ca dānaṃ dakṣiṇākāle prāptatvāt tasminn eva kāle 'nūdyate. tasmād dakṣiṇākāla eva vidyamānaṃ deyam iti. [747]{*6/342*} notes: *{6/341: e1,6; e2: dakṣiṇākāle dātuṃ vidhātavyam}* *{6/342: e2: 5,343; e6: 2,200}* aśeṣatvāt tadantaḥ{*6/343*} syāt karmaṇo dravyasiddhitvāt{*6/344*} // ms_6,7.8 // tasminn eva viśvajiti saṃdehaḥ. kiṃ dakṣiṇākāla eva viśvajid{*6/345*} utsraṣṭavyaḥ, uta na sarvaṃ{*6/346*} dātavyam, parisamāpanīya iti. kiṃ prāptam. utsraṣṭavya iti. kutaḥ. aśeṣatvāt. katham aśeṣatā. viśvajiti sarvasvaṃ dadātīti, na ca śakyam antareṇa dravyam, parisamāpayitum. tasmāt tadantaḥ syāt. notes: *{6/343: e1,6; e2: aśeṣatvād antaḥ}* *{6/344: e2 (v.l.): dravyasiddhatvāt}* *{6/345: e1,6; e2: eva sarvasvaṃ dattvā viśvajid}* *{6/346: e1,6,e2 (v.l.); e2: sarvasyaṃ}* api vā śeṣakarma syāt kratoḥ pratyakṣaśiṣṭatvāt // ms_6,7.9 // api veti pakṣavyāvṛttiḥ. śeṣakarma syāt, na sarvasvaṃ dakṣiṇākāle deyam, yāvatā tatkarma parisamāpyate, tāvac cheṣayitavyam. kutaḥ. kratoḥ pratyakṣaśiṣṭatvāt. kratoḥ parisamāptiḥ pratyakṣaśiṣṭā, viśvajitā yajeteti viśvajitam upakramya, parisamāpayed ity arthaḥ. parisamāpayatā yac chakyate dātum, tāvat sarvam ity arthaḥ. tasmān na tadantam utsraṣṭavyam iti. tathā cānyārthadarśanam // ms_6,7.10 // evaṃ ca kṛtvānyārthadarśanam upapadyate, avabhṛthād udetya vatsatvacamāc chādayatīti śeṣe saty avakalpate. aśeṣaṃ tu samañjasādānena śeṣakarma syāt // ms_6,7.11 // tuśabdaḥ pakṣaṃ vyāvartayati. etat samañjasābhūtam, yad aśeṣaṃ [748]{*6/347*} pratīyata iti, evaṃ sarvasvaṃ dadātīit śabda upapanno bhavatīti. yat tu pratyakṣā samāptir iti. tatra brūmaḥ, ādānena śeṣakarma bhaviṣyatīti. ucyate, notes: *{6/347: e2: 5,344; e6: 2,201}* nādānasya nityatvāt // ms_6,7.12 // ādānaṃ tv anuityam, nityaṃ ca śeṣakarma. na hi tayoḥ saṃbandho 'vakalpate. tasmāc cheṣayitavyaṃ kiṃcid iti. dīkṣāsu tu vinirdeśād akratvarthena saṃyogas tasmād avirodhaḥ syāt // ms_6,7.13 // tuśabdaḥ pakṣaṃ vyāvartayati. naitad asti, kiṃcic cheṣayitavyam iti. dīkṣāsu tu vinirdeśo bhavati, prakṛtāv eva jyotiṣṭome. sa iha codakena prāptaḥ, idaṃ kratvartham{*6/348*}, idaṃ bhakṣyārtham, idam ānamanāyeti. tad iha yad ānamanāya dātavyam, tasyāyaṃ vikāraḥ sarvatā nāma. kuta etat. yataḥ svaṃ dadātīty anūdyate, sarvataiva{*6/349*} vidhīyate. tena nādātavyasya dānaṃ vidhīyate, na ca bhakṣyārthaṃ{*6/350*} kratvarthaṃ ca dātavyam. tasmād avirodho bhaviṣyatīti. notes: *{6/348: e2 (v.l.): idaṃ me kratvartham}* *{6/349: e2 (v.l.): sarvatā}* *{6/350: e1,6; e2: bhakṣārthaṃ; e2 (v.l.): muktyarthaṃ}* ahargaṇe ca taddharmā syat sarveṣām aviśeṣāt // ms_6,7.14 // asty ahargaṇo 'ṣṭarātraḥ, athaitasyāṣṭarātrasya viśvajid abhijitāv ekāhāv abhitaḥ, ubhayato jyotir madhye ṣaḍahaḥ, paśukāmo hy etena yajeteti. tatra saṃdehaḥ. kim ahargaṇasthasyāpi sarvasvam eva dakṣiṇā{*6/351*} syāt, āho{*6/352*} dvādaśaṃ śatam iti. kiṃ prāptam. sarvasvam. kutaḥ. sarveṣāṃ viśvajitām aviśeṣāt. ya eva prakṛtau viśvajito dharmaḥ, sa eva cāsya codakena bhaviṣyati. tasmāt sarvasvaṃ deyam iti. notes: *{6/351: e1,6; e2: dakṣiṇāḥ}* *{6/352: e1,6; e2: āhosvit}* dvādaśaśataṃ vā prakṛtivat // ms_6,7.15 // dvādaśaśātaṃ vā deyam iti. prakṛtivat kartavyam. jyotiṣṭomaś ca prakṛtiḥ. tatra dharmā vihitāḥ, na viśvajiti kṛtsnāḥ pratīyante. tasmād dvādaśaśatam atra deyam iti. atadguṇatvāt tu naivaṃ syāt // ms_6,7.16 // tuśabdaḥ pakṣaṃ vyāvartayati. naivaṃ bhavitum arhati. kutaḥ. naiva{*6/353*} yato viśvajito guṇo dvādaśaśatam. nāmadheyena hy atra dharmagrahaṇam. tasmād viśvajito bhaviṣyati{*6/354*}, na jyotiṣṭomād iti. notes: *{6/353: e1,6; e2: naiṣa}* *{6/354: e1,6,e2 (v.l.); e2: grahīṣyati}* liṅgadarśanāc ca // ms_6,7.17 // liṅgaṃ khalv api darśayati. kiṃ liṅgaṃ bhavatīti. evam āha, hīyate vā eṣa paśubhir yo viśvajiti sarvaṃ{*6/355*} na dadātīti niyataṃ sarvasvadānaṃ darśayaty ahargaṇe. [750]{*6/356*} notes: *{6/355: e1,6,e2 (v.l.); e2: sarvasvaṃ}* *{6/356: e2: 5,346; e6: 2,202}* vikāraḥ sann ubhayato 'viśeṣāt // ms_6,7.18 // viśvajiti sarvasvaṃ dadātīti. tatraiṣo 'rthaḥ sāṃśayikaḥ, kiṃ yasya dvādaśaśatam adhikam, ūnaṃ vā vidyate, tasyāpi viśvajitādhikāraḥ{*6/357*}, uta yasya sakalam adhikaṃ vā tasyaiveti. kiṃ prāptam. vikāraḥ sann ubhayato 'viśeṣāt. na viśeṣaḥ kaścid āśrīyate. yasya dvādaśaśatam adhikam, ūnaṃ vāstīti. tasmāt sarvasya viśvajitādhikāra{*6/358*} iti. notes: *{6/357: e1,6,e2 (v.l.); e2: viśvajity adhikāraḥ}* *{6/358: e1,6,e2 (v.l.); e2: viśvajity adhikāra}* adhikaṃ vā pratiprasavāt // ms_6,7.19 // na caitad asti, sarvasya viśvajitādhikāra{*6/359*} iti. kasya tarhi. yasya dvādaśaśatam asti, adhikaṃ veti. kutaḥ. pratiprasavāt. pratiprasavo hi jyotiṣṭome sarvasvasyocyate. dvādaśaśataṃ vidhāyāha, etāvatā vāva ṛtvija āneyā api vā sarvasveneti. yadi etāvatā neccheyuḥ, sarvasvenāpy ānamayitavyā iti. tad yadi dvādaśena śatena necchanti{*6/360*}, necchantitarāṃ tato nyūnena. tasmād dvādaśaśataṃ jyotiṣṭome. yad vā sarvasvam, tad ihobhayam api prāptam. tatraikaḥ pakṣo niyamyate, sarvasvaṃ deyam iti. sa eṣa na vidhiḥ, prāptatvāt. aniyataprāptas tu niyamyate. sa cen niyamyate, yādṛśas tatra, tādṛśa eveha. tatra ca dvādaśaśatam adhikaṃ vā sarvasvam. ihāpi tadvad eva. tasmān na nyūnadhanasyādhikāra iti. notes: *{6/359: e1,6,e2 (v.l.); e2: viśvajity adhikāra}* *{6/360: e2 om. necchanti}* anugrahāc ca pādavat // ms_6,7.20 // caśabdenānvācayaḥ. itaś cādhikaṃ sarvasvam, adhike hi [751]{*6/361*} dīyamāne tadantargatatvād dvādaśaśatam api dattaṃ bhavati, pādavat, yathā, kārṣāpaṇe dīyamāne pādo 'pi datto bhavati, evam ihāpīti. notes: *{6/361: e2: 5,346; e6: 2,203}* aparimite śiṣṭasya saṃkhyāpratiṣedhas tac chrutitvāt // ms_6,7.21 // ādhāne śrūyate, ekā deyā, ṣaḍ deyāḥ, dvādaśa deyāḥ, caturviṃśatir deyāḥ, śataṃ deyam, sahasraṃ deyam, aparimitaṃ deyam iti. tatra saṃdehaḥ. kiṃ yat parimitam ekā deyetyevamādi, tan na dātavyam iti pratiṣedho vidhīyate, utāparimitaṃ nāma kiṃcit, tasya dānaṃ vidhīyata iti. kiṃ prāptam. aparimite śrūyamāne brūmaḥ, śiṣṭasyaikādeḥ saṃkhyeyasya yā saṃkhyā, sā pratiṣidhyate. kutaḥ. tacchrutitvāt, parimitaśabdaśravaṇād gaṇitam avagamyate. tac caikādikam, tasya naśabdena pratiṣedhaḥ kriyate. tatra śruto 'rthaḥ kṛto bhavati, itarathāparimitaśabde prasiddhis tyajyeta. lakṣaṇayā bahutvam asyārthaḥ kalpyeta. tasmāt aprimitasya pratiṣedha iti. kalpāntaraṃ vā tulyavat prasaṃkhyānāt // ms_6,7.22 // kalpāntaraṃ vā syāt. aparo dānakalpo vidhīyate, yathaikā deyeti dānavidhikalpaḥ. evam eṣo 'pi dānavidhikalpa eva syāt. tena{*6/362*} hi pūrveṇa, tulyam evedaṃ prasaṃkhyāyate. kāsya pūrveṇa tulyatā. pratijñātasyārthasyāvagamikā [752]{*6/363*} śrutir astīti. pūrvatra hi deyaśabdaśrutyā dānaṃ vidhīyata iti, ihāpi deyaśadaśrutiḥ. sā śrūyamāṇā{*6/364*} śaknoti dānaṃ vidhātum. pratiṣedhe hi vidhīyamāne vākyasya{*6/365*} vyāpāraḥ. tac ca durbalaṃ śrutiṃ prati{*6/366*}. tasmāt kalpāntaram. yac cāparimitaśabde prasiddhir bādhyata iti, samudāyaprasiddhir avayavaprasiddher bādhikaiva samadhigatā. nanu nātra prasiddhiḥ, lakṣaṇeyam. yad bahu, tan na śakyaṃ parimātum. tasmād aparimitatvena lakṣyate bahutvam iti. tac ca na, anekasminn aśakyaparimāṇe sati bahuṣu rūḍhaḥ. aparimitam asya dhanam, bahv iti gamyate. yathā, kuśalaḥ, pravīṇa iti. bahuṣu kuśānāṃ lāturguṇeṣu satsu nipuṇatāyām eva kuśalaśabdo rohād rūḍhiśabda{*6/367*} eva bhavati. bahuṣu ca vīṇāv ādasya guṇeṣu satsu nipuṇa eva pravīṇaśabdo vartamāno rūḍha ity ucyate. tasmāt saty api lakṣaṇātve śrutisāmarthyād rohatiśabdaḥ. tasmāt samudāyaprasiddhyāparimitaśabde 'vayavaprasiddhir bādhyate, aśvakarṇaśabdavat. ataḥ kalpānataram iti. notes: *{6/362: e1,6; e2: syāt, tulyavat prasaṃkhyānāt. tena}* *{6/363: e2: 5,347; e6: 2,203}* *{6/364: e2 (v.l.): śravaṇena}* *{6/365: e1,6,e2 (v.l.); e2: vākyaṃ}* *{6/366: e2 (v.l.): śruteḥ}* *{6/367: e1,6; e2: kuśalaśabdaprayogād rūḍhiśabda}* aniyamo 'viśeṣāt // ms_6,7.23 // aparimite kalpānataram iti samadhigatam. athedānīṃ saṃdihyate{*6/368*}. kiṃ sahasrād ūnam aparimitam, uta sahasrād adhikam iti. kiṃ tāvat prāptam. aniyamo 'viśeṣāt. na kaścid iha bahutve viśeṣa{*6/369*} āsrīyate, sahasrād ūnam adhikaṃ veti. anāśrīyamāṇe yathākṛtaṃ tathā sādhu{*6/370*}. tasmād aniyamaḥ. [753]{*6/371*} notes: *{6/368: e1,6; e2: athedānīm idaṃ saṃdihyate}* *{6/369: e2 (v.l.): kaścid atra bahutvaviśeṣa}* *{6/370: e2 (v.l.): yathākāmaṃ syāt, yathākṛtaṃ sādhu}* *{6/371: e2: 5,348; e6: 2,204}* adhikaṃ vā syād bahvarthatvād itareṣāṃ{*6/372*} saṃnidhānāt // ms_6,7.24 // veti pakṣavyāvṛttiḥ. naitad asti, adhikam ūnaṃ vā sahasrād iti. kiṃ tarhi. adhikam eveti. kutaḥ. bahvarthatvād aparimitaśabdasya, bahuṣu hīmaṃ śabdam upacarantīty etad uktam. bahutvaṃ cāpekṣikam, kiṃcid apekṣya tato 'dhikaṃ bahv ity ucyate. asatyām apekṣāyām apraripūrṇam etat, yathā, putra iti kiṃcid apekṣya bhavati, nānyathā. tatra prakṛtaṃ saṃnihitaṃ cāpekṣya nirṇayaḥ, sahasraṃ ca saṃnihitam. tasmāt tato 'dhikam aparimitam iti. notes: *{6/372: e2 (v.l.): itarair}* arthavādaś ca tadvat // ms_6,7.25 // katham evam. tatrotkṛṣṭaṃ vai aparimitam iti tadūnatāṃ sahasrasya darśayati. parakṛtipurākalpaṃ ca manuṣyadharmaḥ syād arthāya hy anukīrtanam // ms_6,7.26 // iha parakṛtayaḥ purākalpāś codāharaṇam. yathā, iti ha smāha bakurvāṣṇir māṣān me pacata, na vā eteṣāṃ havir gṛhṇantīti. purākalpaḥ, ulmukair ha sma pūrve samājamustān ha asurā rakṣāṃsi nirjaghnur ityevamādayaḥ. teṣu saṃdehaḥ. kim ete manuṣyadharmā vidhayaḥ, uta tadgotrāṇām. athavā [754]{*6/373*} arthavādā iti. kiṃ tāvat prāptam. manuṣyadhamā vidhaya iti. kutaḥ. arthāya prayojanāyānukīrtanam etad bhavati. kartṛmanuṣyasaṃbandhakīrtanena kriyā praśastā bhavati. praśastaṃ ca pratipādyam. sa eṣa vidhir eva, anena prakāreṇa. ataḥ parair api manuṣyaiḥ kartavya iti gamyate. notes: *{6/373: e2: 5,349; e6: 2,205}* tad ukte ca pratiṣedhāt // ms_6,7.27 // evaṃjātīyakasya vidheḥ pratiṣedho bhavati, tad u{*6/374*} tathā na kuryād iti, prasaktasya ca pratiṣedho nyāyyaḥ. tasmād api vidhaya iti. notes: *{6/374: e2 om. u}* nirdeśād vā taddharmaḥ syāt pañcāvattavat // ms_6,7.28 // manuṣyadharmo 'yaṃ vidhir evaṃjātīyaka iti gṛhyate. tatra tu viśiṣṭagotrāṇāṃ nirdeśāt teṣām eva dharma iti gamyate. stutyā hy ayaṃ kartavya iti jñāyate, sa ca viśiṣṭagotrāṇāṃ śrūyate, tasmāt tadgotrāṇām eva kartavyaḥ, pañcāvattavat, yathā, pañcāvattaṃ jamadagnīnām{*6/375*} iti tadgotrāṇām eva bhavati, evam ihāpīti. notes: *{6/375: e1,6,e2 (v.l.); e2: jāmadagnīnām}* vidhau tu vedasaṃyogād upadeśaḥ syāt // ms_6,7.29 // tuśabdād eṣo 'pi pakṣo vyāvartate{*6/376*}. vidhāv eteṣām upadeśaḥ syāt. vidhau vedena stutinirdeśaḥ kṛtaḥ, na vidhyāśraye puruṣe. puruṣagrahaṇaṃ vidhipraśaṃsārtham. vidhir iti kriyāmāha. etasyāḥ [755]{*6/377*} kriyāyā bhāvo yasmād anena puruṣeṇa kriyate, tasmāt sādhur iti. na tv atra puruṣaḥ kriyāsaṃbandhena nirdiśyate, kiṃ tu stotavyatvena. kuta etat. stutipadasyānyasyābhāvāt. api ca kriyānirdeśe śrutyā vidhānam, kriyāpuruṣasaṃbandhanirdeśe vākyena, ataś ca{*6/378*} durbalam. tasmāt puruṣamātrasya vidhānaṃ prāpnoti, na tadgotrāṇām iti. notes: *{6/376: e1,6,e2 (v.l.); e2: vyāvartyate}* *{6/377: e2: 5,350; e6: 2,205}* *{6/378: e1,6,e2 (v.l.); e2: tac ca}* arthavādo vā vidhiśeṣatvāt tasmān{*6/379*} nityānuvādaḥ syāt // ms_6,7.30 // eṣo 'pi pakṣo vāśabdād vinivṛttaḥ{*6/380*}. nāyaṃ tadgotrāṇāṃ vidhiḥ. na manuṣyamātrasya vā vidhiḥ, vidhir eva veti, ayam arthavādas{*6/381*} tu. kutaḥ. vidhiśeṣatvāt, anyaṃ tv atra vidhim āmananti, parakṛtyudāharaṇe tāvat, tasmād āraṇyam evāśnīyād iti, purākalpodāharaṇe, gṛhapater evāgriṣu nirmathya nirvaperann iti. na ca dvayor vidhyor ekavākyabhāvo 'sti. vidhinā hi saṃbadhyamānayoḥ parakṛtipurākalpavacanayor anyā vacanavyaktiḥ. anyā tu stutyarthapravṛttayoḥ. na cobhayaṃ yaugapadyena saṃbhavati. tasmād arthavāda iti. notes: *{6/379: e1 (v.l.): tasmin}* *{6/380: e2 (v.l.): nirvartate}* *{6/381: e1,6,e2 (v.l.); e2: veti. arthavādas}* sahasrasaṃvatsaraṃ tadāyuṣām asaṃbhāvān manuṣyeṣu // ms_6,7.31 // asti sahasrasaṃvatsaram, pañcapañcāśatas{*6/382*} trivṛtaḥ saṃvatsarāḥ, pañcapañcāśataḥ pañcadaśāḥ, pañcapañcāśataḥ saptadaśāḥ, pañcapañcāśata ekaviṃśā viśvasṛjāmayanaṃ sahasrasaṃvatsaram iti. tatra [756]{*6/383*} saṃdehaḥ. kiṃ ye sahasrāyuṣas teṣām anena adhikāraḥ, uta manuṣyāṇām iti. yadāpi manuṣyāṇām, tadāpi bahavo vikalpā vakṣyamānāḥ{*6/384*}, athavā divaseṣu saṃvatsaraśabda iti. kiṃ prāptam. sahasrāyuṣāṃ bhavitum arhati. kutaḥ. asaṃbhavān manuṣyeṣu, na manuṣyāṇām etāvad āyur vidyate, gandharvādayas tv etāvad āyuṣa iti bhavati smṛtiḥ. upacāro 'nyārthadarśanaṃ ca. prajāpatiṃ vai prajāḥ sṛjamānaṃ pāpmā mṛtyur abhijaghāna, sa tapo 'tapyata sahasrasaṃvatsarān pāpmānaṃ vijihāsann iti. vispaṣṭaṃ cedaṃ sahasrasaṃvatsaram. tasmān na manuṣyāṇām iti. notes: *{6/382: e1,6; e2: sahasrasaṃvatsaram satraṃ viśvasṛjāmayanam, pañcapañcāśatas}* *{6/383: e2: 5,350; e6: 2,206}* *{6/384: e1 hat yadāpi manuṣyāṇām, tadāpi bahavo vikalpā vakṣyamānāḥ in klammern}* api vā tadadhikārān manuṣyadharmaḥ syāt // ms_6,7.32 // api veti pakṣavyāvṛttiḥ. na gandharvādīnām, manuṣyāṇām evādhikāra iti. kutaḥ. tadadhikārāt, manuṣyādhikāraṃ śāstraṃ samadhigatam iti. te hi śaknuvanti kārtsnyena yathoditaṃ vidhim upasaṃhartum iti. āha, nanu naitāvad āyuṣo manuṣyāḥ. ucyate, rasāyanair āyur dīrghaṃ prāpsyantīti. nāsāmarthyāt // ms_6,7.33 // na rasāyanānām etat{*6/385*} sāmarthyaṃ dṛṣṭam, yena sahasrasaṃvatsaraṃ jīveyuḥ. etāni hy agner vardhakāni, balīpalitasya nāśakāni{*6/386*}, svaravarṇaprasādakāni, meghājananāni. naitāvad āyuṣo dātṝṇi dṛśyante. nanu svaravarṇaprasādādidarśanād eva jyogjīvanam{*6/387*} apy anumāsyate. neti brūmaḥ. kutaḥ. śatāyur vai puruṣa [757]{*6/388*} ity anuvādaḥ. sa{*6/389*} evaṃ jyogjīve{*6/390*} nāvakalpate. atrocyate, śatāny āyur asyeti vigrahīṣyāmaḥ. naivaṃ saṃkhyāśabdānāṃ samāsa iṣyate. na ca gamakāni bhavanti, dvivacanabahuvacanāntānām asamāsa iti cābhiyuktavacanāt. notes: *{6/385: e1,6,e2 (v.l.); e2: etāvat}* *{6/386: e2 (v.l.): balīpalitanāśakāni}* *{6/387: e1: jyogjīvanaṃ cirakālaṃ jīvanam (glosse einer hs)}* *{6/388: e2: 5,351; e6: 2,207}* *{6/389: e2 om. sa}* *{6/390: e1,6; e2: jyogjīvena}* saṃbandhādarśanāt // ms_6,7.34 // na hy etāvad āyuṣā rasāyanānāṃ saṃbandho dṛṣṭapūrvaḥ, na ca saṃbandhādarśane 'numānam asti. nanu sāmānyatodṛṣṭaṃ bhaviṣyati. dṛśyante tāvad alpasya sthirabhāvasya kārakāṇi. evam abhyasyamānāni vīryavattamāni sthiraśarīratām utpādayiṣyanti. śatāyuḥ puruṣa iti saty api vacane, adhikaṃ jīvanaṃ dṛśyata eveti. atrocyate, nāyam ekāntaḥ, kadācidyām ca yāvantīṃ ca śarīrasthiratām utpādayeyuḥ, na prāg apy adṛṣṭakālām, yathā prakrāmanto 'bhyāsāt prakramāṇāṃ vṛddher yāṃ ca yāvantīṃ ca mātrāṃ prāpnuvanti, na tv abhyasyantaḥ puruṣāyuṣeṇāpi yojanamātraṃ prakrameyuḥ. evam ihāpi saṃbandhābhāvāt sahasrāyuṣṭvaṃ prāpnuyur na veti saṃdigdham. saṃdigdhaṃ cet, sāmānyatodṛṣṭaṃ na pramāṇam, na cādṛṣṭo 'rthaḥ pramāṇam antreṇa śakyo 'bhyupagantum. tasmād asaṃśayaṃ naitāvad āyuṣaḥ santīti puruṣavacanenoktam. kathaṃ tarhīti. sa kulakalpaḥ syād iti kārṣṇājinir ekasminn asaṃbhavāt // ms_6,7.35 // sa manuṣyādhikārapakṣe kulakalpo bhaviṣyatīty evaṃ kārṣṇājinir ācāryo manyate sma. kutaḥ. ekasminn asaṃbhavāt, puruṣāṇām idam anuśāsanam, na caitad ekaḥ śaknoti pārayitum. yathā śakyate, tathā pārayitavyam iti gamyamāne, bahavaḥ śaknuvantaḥ pravarteran. anye 'pi tatkulīnā anyenārabdhaṃ samāpayeyur iti. api vā kṛtsnasaṃyogād ekasyaiva prayogaḥ syāt // ms_6,7.36 // śāstraphalaṃ hi prayoktari{*6/391*} samadhigataṃ{*6/392*}, yaś ca kārtsnyena vidhiṃ upasaṃhartuṃ samarthaḥ. sa evādhikriyata iti. tasmān na kulakalpo 'vakalpyate. kathaṃ tarhi. saṃpradāyamātreṇa dharma ity adhyavasīyate. evaṃ śrūyate, svādhyāyo 'dhyetavya iti. evaṃ tarhy etad adhyavaseyam, vacanaprāmāṇyād etat karma kurvatām āyur varddhata iti. tac ca na, pramāṇābhāvāt. na hy etasminn arthe vākyam anyad vā pramāṇam asti. nanv arthāpattiḥ, anyathānarthakyaṃ bhaviṣyatīti. ucyate, nānarthakyam, adhyayanād eva hy adṛṣṭaṃ bhaviṣyati. tathā hi sāmānyenādṛṣṭaṃ kalpayitum laghīyaḥ, na tu karmaṇāyur vardhata iti viśeṣādṛṣṭakalpanā. athavānarthakyam evābhyupagamyeta, nāyukti phalaṃ kalpyam{*6/393*}. athocyeta, ardhatṛtīyāni śatāni dīkṣiṣyante, catubhir varṣaiḥ samāpyanta{*6/394*} iti. evam api niyataparimāṇaṃ hīyeta{*6/395*}, caturviṃśatiparamāḥ saptadaśāvarāḥ satram āsīrann iti. vacanasya tv ānarthakyaparihārāya parimāṇaṃ hāpayiṣyata iti cet. tad ayuktam, adhyayanāt phalam asti. tasmān naiṣā kalpaneti. kathaṃ tarhi. evam, [759]{*6/396*} notes: *{6/391: e2: prayoktarīti}* *{6/392: vgl. ms 3.7.18 ff}* *{6/393: e1,6; e2: phalakalpanam}* *{6/394: e1,6; e2: samāpyata}* *{6/395: e1; e2,6: hīyate}* *{6/396: e2: 5,354; e6: 2,208}* vipratiṣedhāt tu guṇyanyataraḥ{*6/397*} syād iti lāvukāyanaḥ // ms_6,7.37 // anyataro 'tra gauṇaḥ śabdaḥ syāt. yadi vāsaṃvatsare saṃvatsaraśabdaḥ, yadi vā pañcapañcāśata iti śabdo gauṇa iti. kuta etat. vipratiṣedhāt, vipratiṣedho hi bhavati, ubhayasmin vihite. katham. vākyaṃ hi bhidyeta. yadi pañcapañcāśatas trivṛtaḥ, na saṃvatsarāḥ. atha saṃvatsarās trivṛtaḥ, na pañcapañcāśataḥ. tasmād virodhād anyatarad vacanaṃ gauṇam iti lāvukāyana ācāryo manyate sma. ācāryagrahaṇaṃ pūjārtham, nātmanaḥ pratiṣedhārtham{*6/398*}. notes: *{6/397: e1 (v.l.): guṇād anyataraḥ}* *{6/398: e1,6; e2: nātmīyamatapratiṣedhārtham}* saṃvatsaro vicālitvāt // ms_6,7.38 // etad uktam, anyatarad gauṇam{*6/399*} iti. tad avadhārayitvayam. tad ucyate, saṃvatsaravacanaṃ gauṇam iti. kutaḥ. vicālitvāt, vicālī hi saṃvatsaraśabdaḥ sāvano 'pi gaṇitadivasakaḥ, śītoṣṇavarṣālakṣaṇo 'pi, cāndramaso 'pi. sa evaṃlakṣaṇako 'nuvādaḥ śakyate kalpayitum. pañcapañcāśata ity ayaṃ tu vyaktaparimāṇasyārthasya{*6/400*} vācakaḥ, ekenāpy ūne na bhavati. notes: *{6/399: e1,6; e2: anyatarad vacanaṃ gauṇam}* *{6/400: e1 (v.l.): uktaparimāṇasyārthasya}* sā prakṛtiḥ syād adhikārāt // ms_6,7.39 // gavāmayane māsāḥ prakṛtāḥ, māseṣu ca saṃvatsaraśabda uktaḥ, yo vai māsaḥ saṃvatsara iti. tasmāt pañcapañcāśato māsā iti. nanv etasmin pakṣe sahasrasaṃvatsaraśabdo nāvakalpate. ucyate, nāmadheyam etat sahasrasaṃvatsaraśabda [760]{*6/401*} iti, na guṇavidhiḥ. nāmadheyaṃ ca na vidhīyate, avidhīyamānaṃ ca yena kenacid guṇenāvakalpyate{*6/402*}. naiṣo 'pi pakṣo yujyate, atrāpi hi sa eva doṣaḥ, na tāvaj jīvanam asti, yāvataitad avakalpyeta{*6/403*} dārāgnikālasomapūrvatvāpekṣayeti. tenaitasmiṃś ca kriyamāṇe 'parisamāpta evāyuḥ{*6/404*} paryupayuktaṃ syāt. tathā cādhyayanād evādṛṣṭaṃ kalpyeta. evaṃ tarhi, dvādaśāhaḥ prakṛtir iti pañcapañcāśato dvādaśāhā bhaviṣyantīti. tathā ca dṛśyate dvādaśa vai rātrayaḥ saṃvatsarasya pratimā iti. tatra sa doṣo na bhaviṣyati. naivam, tatra saṃvatsaraśabdasya sākṣāt pratimāśabdena saṃyogāt{*6/405*}. api ca, pañcapañcāśatas trivṛta ity uktam, trivṛc chabdaś ca dvādaśāhe divase dṛṣṭaḥ, na dvādaśarātre. tasmān naivam. notes: *{6/401: e2: 5,354; e2: 2,208}* *{6/402: e1,6; e2: guṇenāvakalpiṣyate}* *{6/403: e1,2 (v.l.): avarudhyeta}* *{6/404: e1,6; e2: evāsyāyuḥ}* *{6/405: e1 (v.l.): na hy atra saṃvatsaraśabdaḥ sākṣāt, pratimāśabdena saṃyogāt; naivam, na hy atra rātriśabdaḥ saṃvatsaraśabdasyāpekṣyaḥ pratimāśabdena saṃyogāt}* ahāni vābhisaṃkhyatvāt // ms_6,7.40 // vāśabdaḥ pakṣaṃ vyāvartayati. na caitad asti, pañcapañcāśato dvādaśarātrā iti. ahāny eva trivṛc chabdenākhyāyante. tasmād ahaḥsu saṃvatsaraśabda iti. athavā, vāśabdaḥ pakṣāntaraṃ{*6/406*} vyāvartayati, na pañcapañcāśāto māsāḥ. kiṃ tarhi divasāḥ. dvādaśāhe trivṛdahaḥ prakṛtam. tatra saṃvatsaraśabdo dṛśyate. ādityo vā sarva ṛtavaḥ, sa yadaivodityatha{*6/407*} vasantaḥ, yadā saṃgavo 'tha grīṣmaḥ, yadā madhyaṃdino 'tha varṣā, yadāparāhno 'tha śarat, yadāstamety atha hemantaśiśirāv iti, sarvān ṛtūn ahani saṃpādayati. sarve cartavaḥ saṃvatsaraḥ. tasmād āhaḥ [761]{*6/408*} saṃvatsaraśabdenocyate. api ca pañcapañcāśatas trivṛta iti trivṛtāṃ pañcapañcāśattvam. na ca dvādaśarātras trivṛt, ekaṃ hi dvādaśāhe trivṛdahaḥ, na tatra trivṛt saṃkhyāyā dvādaśarātreṇa mukhyayā vṛttyā sāmānādhikaraṇyam. trivṛdahaḥ saṃbandhalakṣaṇayā syāt. abhisaṃkhyaṃ trivṛdahaḥ, tena śrutyaiva sāmānādhikaraṇyam, śrutiś ca lakṣaṇāyā jyāyasī. tasmāt pañcapañcāśad ahāni saṃvatsaraḥ syād iti. [762]{*6/409*} notes: *{6/406: e2 (v.l.): pakṣaṃ}* *{6/407: e1; e2,6: yadaivodetyatha}* *{6/408: e2: 5,355; e6: 2,209}* *{6/409: e2: 5,357; e6: 2,210}* iṣṭipūrvatvād akratuśeṣo homaḥ saṃskṛteṣv agniṣu syād apūrvo apy ādhānasya sarvaśeṣatvāt // ms_6,8.1 // iha caturhotṛṣv āmnāyate, prajākāmaṃ caturhotrā yājayec caturgṛhītam ājyaṃ gṛhītvā caturhotāraṃ vyācakṣīta pūrveṇa graheṇārdhaṃ juhuyāt, taduttareṇārdham{*6/410*} iti. tatra saṃdehaḥ. kiṃ pavamāneṣṭisaṃskṛteṣu agniṣv evamādayaḥ, uta asaṃskṛteṣv api{*6/411*}. tathā pakṣāntarāśrayaṇam api vakṣyamānaṃ vicārayiṣyate. kiṃ tāvat prāptam. saṃskṛteṣv agniṣv evaṃjātīyako 'kratuśeṣo 'pi homaḥ syāt. yady apy apūrvā darvihomā na kutaścid dharmān ākāṅkṣanti, tathāpy āhavanīyādayo homādīn ākāṅkṣanti{*6/412*}, yad āhavanīye juhoti, tena so 'syābhīṣṭaḥ prīto bhavatītyevamādibhiḥ śrutibhiḥ. evam iṣṭipūrvatvāt sarvahomānām, saṃskṛtāgnivṛttitvam{*6/413*} evaṃjātīyakānām iti. notes: *{6/410: e1 (v.l.): uttareṇārdham}* *{6/411: e1,6; e2: iti}* *{6/412: e1 (v.l.): homādīnākāṅkṣyante}* *{6/413: e1 (v.l.): saṃskṛtāgninirvartyatvam}* iṣṭitvena tu saṃstavaś caturhotṝn asaṃskṛteṣu darśayati // ms_6,8.2 // tuśabdāt pakṣo viparivartate. caturhotṛhomā asaṃskṛteṣv agniṣu bhaveyuḥ. tathā hi darśayati, eṣā vānāhitāgne[763]r{*6/414*} iṣṭir yac caturhotāra iti, anāhitāgner iṣṭayo na vidyante. ye tv ete caturhotārāḥ, tasyaiṣaiveṣṭir iti, anāhitāgner evaṃjātīyakān homān darśayati. tasmād asaṃskṛteṣu bhaveyuḥ. nanu liṅgam asādhakam, prāptir vaktavyeti. tad ucyate, notes: *{6/414: e2: 5,357; e6: 2,210}* upadeśas tv apūrvatvāt // ms_6,8.3 // evaṃ tarhi, akratuśeṣāṇāṃ vidhir eṣā{*6/415*} bhaviṣyati, eṣā anāhitāgneḥ{*6/416*} kriyeti. evam arthavadvacanaṃ bhaviṣyati. vādamātram anarthakaṃ bhavati, asya cāsti vidhisāmarthyam. tasmād vidhir asaṃskṛteṣv iti. notes: *{6/415: e1,6; e2: eṣa; e2 (v.l.): eva}* *{6/416: e1,6; e2: eṣā vānāhitāgner}* sa sarveṣām aviśeṣāt // ms_6,8.4 // āha, etad gṛhyate vidhir iti. yat tu, akratuśeṣāṇām iti, tan na, sarveṣāṃ kratuśeṣāṇām akratuśeṣāṇāṃ ca caturhotṛhomānām. kutaḥ. aviśeṣāt, na kratuśeṣāṇām evāyaṃ dharma{*6/417*} ucyate, nākratuśeṣāṇām iti. tasmāt{*6/418*} sarveṣām. notes: *{6/417: e1,6,e2 (v.l.); e2: aviśeṣāt. caturhotṝṇām ayaṃ dharma}* *{6/418: e1,6; e2: na viśeṣaḥ kratuśeṣāṇām akratuśeṣāṇāṃ ceti. tasmāt}* api vā kratvabhāvād anāhitāgner aśeṣabhūtanirdeśaḥ // ms_6,8.5 // api veti pakṣavyāvṛttiḥ. akratuśeṣāṇām evāyaṃ dharmo na kratuśeṣāṇām. kutaḥ. anāhitāgneḥ kratvabhāvāt. na hy anāhitāgneḥ kratavaḥ santi. na ca kratvaṅgaṃ kevalaṃ prayujyamānaṃ kasmaicit prayojanāya syāt. na cāsyānyat phalaṃ prakalpyeta{*6/419*}, pramāṇābhāvāt. vacanasya hy anyad api prayojanam asti. na cānena vacanena śakyate 'nāhitāgneḥ kratuḥ kalpayitum. tasmād akratuśeṣāṇām ayaṃ dharma iti. [764]{*6/420*} notes: *{6/419: e2 (v.l.): cāsmāt phalaṃ kalpyeta}* *{6/420: e2: 5,358; e6: 2,211}* japo vānagnisaṃyogāt // ms_6,8.6 // vāśabdāt pakṣo viparivartate. nāsaṃskṛteṣv agniṣv evaṃjātīyakā homḥāḥ syuḥ. kutaḥ. ādhānasya sarvaśeṣatvāt{*6/421*}. nanu vacanam idam, eṣā anāhitāgner{*6/422*} iṣṭir iti. neti brūmaḥ, japārthavada eṣa bhaviṣyati. ye japarūpās teṣām arthavādaḥ{*6/423*}, na sarveṣāṃ caturhotṝṇām, evaṃ yadāhavanīye johotītyevamādīnāṃ vacanānām arthavattā bhaviṣyati. notes: *{6/421: e2 (v.l.): sarvaśeṣatvād eva}* *{6/422: e1,6; e2: vānāhitāgner}* *{6/423: e2 (v.l.): ye japas teṣām ayam anuvādaḥ}* iṣṭitvena tu saṃstute homaḥ syād anārabhyāgnisaṃyogād itareṣām avācyatvāt // ms_6,8.7 // yad uktam, eṣā vānāhitatāgneḥ kriyā iṣṭitulyeti japānām eṣa vāda iti. tan na, naiṣā{*6/424*} vacanavyaktiḥ. yaiṣānāhitāgneḥ kriyā, seṣṭitulyeti. kiṃ kāraṇam. sādṛśyamātrānuvādo 'narthakaḥ syāt. itarasmin pakṣe vidhir arthavān. yeyam iṣṭiḥ, eṣānāhitāgner iti, tadiṣṭisaṃstavād dhomānām eva vādaḥ. katham. iṣṭir yāgaḥ, sa evāsecanādhiko homaḥ. yad uktam, sarvahomārtha āhavanīya iti. tan na, caturhotṝn evādhikṛtyocyate. kiṃ tv aviśeṣeṇa homān. sa caturhotṛṣv asaṃbhavād anyeṣu bhaviṣyati. caturhotṛṣu cānāhitāgner ucyamāneṣv āhavanīyo nāṅgam iti. notes: *{6/424: e1,6; e2: na. katham. naiṣā}* ubhayoḥ piṭṛyajñavat // ms_6,8.8 // naitad asti, anāhitāgner eva caturhotāra iti. ubhayoḥ syuḥ, pitryajñavat, yathā pitṛyajña āhitāgner anāhitāgneś ca, [765]{*6/425*} evaṃ caturhotāro 'pi. katham avagamyate. varṇitam etat. yadānuvādapakṣaḥ, tadāhitāgneḥ, yadā vidhipakṣaḥ, tadānāhitāgneḥ. ubhayathā vacanavyaktiḥ pratīyate. na ca pratīyamāno 'rthaḥ śakyate 'pahnotum. tasmād ubhayoś caturhotāra iti. notes: *{6/425: e2: 5,359; e2: 2,211}* nirdeśo vānāhitāgner anārabhyāgnisaṃyogāt // ms_6,8.9 // na caitad asti, ubhayoś{*6/426*} caturhotāro bhaveyur iti. katham. eṣa hy anāhitāgninirdeśaḥ. eṣā veṣṭir anāhitāgner iti vacanenādhikṛtaḥ, nāhitāgniḥ, nirdeśasāmarthyāt. arthavāde copakṣīṇaṃ tatraiva na virudhyata iti. yadāhavanīye juhotīti vacanaṃ na caturhotṝn evādhikṛtyocyata ity uktam. tasmād anāhitāgner evaṃjātīyakā homāḥ. notes: *{6/426: e1,6; e2: asti, pitṛyajñavad ubhayoś}* pitṛyajñe saṃyuktasya punarvacanam // ms_6,8.10 // atha yad uktam, pitṛyajñavad iti, yuktaṃ pitṛyajñe. tatrāhitāgnisaṃyuktasya punar etadvacanaṃ bhavati, apy anāhitāgninā kārya iti. etadvacanam anāhitāgner apīty anāhitāgnāv anvāhāryakaṃ karoti{*6/427*}, iha tathā nāsti vacanam. niyogata eko nirdeśaḥ, eṣā vānāhitāgner iti. nātrāpiśabdo 'sti. tasmāt pitṛyajñenātulyam etat. notes: *{6/427: e1,6,e2 (v.l.); e2: anāhitāgninānvācayaṃ karoti}* upanayann ādadhīta homasaṃyogāt // ms_6,8.11 // idam āmananti, upanayaṃs tisṛbhir juhuyād iti. tatra [766]{*6/428*} saṃdehaḥ. kim ayaṃ homa ādhānasaṃskṛteṣv agniṣu, utāsaṃskṛteṣv iti. kiṃ prāptam. uapanayann ādadhīteti. kutaḥ{*6/429*}. homasaṃyogād āhavanīyasya, yad āhavanīye juhoti, tena so 'syābhīṣṭaḥ prīto bhavatīti. tasmād ādhānottarakālā ete homā iti sthitiḥ{*6/430*}. notes: *{6/428: e2: 5,360; e2: 2,212}* *{6/429: e1,6; e2: ādadhīteti. saṃskṛteṣv iti. kutaḥ}* *{6/430: e2 om. sthitiḥ}* sthapatīṣṭival laukike vā vidyākarmānupūrvatvāt // ms_6,8.12 // na caitad asti, ādhāyaivaṃjātīyakaṃ hotavyam iti. kiṃ tarhi. laukika eva pravarteteti. kutaḥ. vidyākarmānupūrvatvāt. vidyāgrahaṇārthā ime homāḥ. vidyāvataś cādhānenādhikāraḥ{*6/431*}, sāmarthyāt. ata ādhānottarakālatā naiṣām avakalpate, yathā sthapatīṣṭyām. notes: *{6/431: e1,6,e2 (v.l.); e2: cādhānādhikāraḥ}* ādhānaṃ ca bhāryāsaṃyuktam // ms_6,8.13 // ādhānaṃ ca bhāryāsaṃyuktaṃ śrūyate. vidyāgrahaṇottarakālaś ca dārasaṃgrahaḥ. tasmād api nāvakalpate pūrvakālatādhānasya. akarma cordhvam ādhānāt tatsamavāyo hi karmabhiḥ // ms_6,8.14 // tatrāha, yā pūrvam ādhānād dārakriyā, sā karmārthā bhaviṣyati, vacanāc cordhvam ādhānāt, apatyārthā. dvayor api kālayoḥ, piṇḍapitṛyajñavan naiṣa doṣo bhaviṣyatīti. atrocyate, akarma ca dārakriyā, yādhānottarakāle{*6/432*}. kutaḥ. āhavanīyādisamavāyo hi karmabhir bhavati, svārthaṇ ca [767]{*6/433*} agnaya ādhātavyā iti niyamaḥ. tasmād ubhayasminn api kāle dārasaṃgraha ity etat nāsti. notes: *{6/432: e1,6; e2: dārakriyāyā ādhānottarakāle}* *{6/433: e2: 5,361; e6: 2,213}* śrāddhavad itit cet // ms_6,8.16 // naivam, śrutivipratiṣedho hi bhavati, evaṃ kriyamāṇe dārakarmaṇi vidyāgrahaṇottarakālaṃ śrūyamāṇam, pūrvaṃ kriyata iti vipratiṣiddham. arthād anyad evedam iti cet. na, arthaprāptasyaiva kālaniyama eṣaḥ. upanayanaṃ ca karmārtham. tad dvitīyasyāṃ vipratiṣidhyeta. sarvārthatvāc ca putrārtho na prayojayet // ms_6,8.17 // athocyate, prāgādhānāc ca, karmārthaiva, ūrdhvaṃ cāpatyārthaivāsya bhaviṣyati. tenaivaṃ saty asya na kiṃcid virotsyata iti. ucyate, naitad evam. svārthā hi sā, na kevalam apatyārthatām eṣyati. tad uktam, phalotsāhāviśeṣād iti. tasmād api na dvir dārasaṃgrahaḥ. api caivaṃ smaryate, dharme cārthe ca kāme ca nāticaritavyeti. evaṃ saty aticaritā syāt. ato na{*6/434*} dvir dārasaṃgrahaḥ. ekaiva bhāryā karmārthāpatyārthā ca. tasyāś ca vidyāgrahaṇottarakālatā. ato nādhānasaṃskṛteṣv ete homā iti. [768]{*6/435*} notes: *{6/434: e1,6; 2: ato 'pi na}* *{6/435: e2: 5,361; e6: 2,213}* somapānāt tu prāpaṇaṃ dvitīyasya tasmād upayacchet{*6/436*} // ms_6,8.18 // gṛhyata etat, prāgupanayanān nāsti patnīti. yad uktam ekaiva patnīti. tan na mṛṣyate, yathaiva smṛtiḥ, dharme cārthe ca kāme ca nāticaritavyeti. dharmaprajāsaṃpanne dāre nānyāṃ kurvīteti ca. evam idam api smaryata eva, anyatarāpāye 'nyāṃ kurvīteti. tasmād yasya na dharmasaṃpannā, na prajāsaṃpannā vā patnī, so 'nyāṃ kurvīteti. somapānād iti cārthavādaṃ vyapadiśati sma. somapo na dvitīyāṃ jāyām abhyaṣūyata iti dvitīyām api jāyāṃ darśayati. notes: *{6/436: e1 (v.l.): upayaccheta}* pitṛyajñe tu darśanāt prāgādhānāt pratīyeta // ms_6,8.19 // atha kathaṃ pitṛyajñasya dvau kālāv iti. ucyate, vacanaṃ hi tatra dṛśyate. apyanāhitāgninā kāry iti. tasmāt prāgādhānāt pitṛyajña iti. sthapatīṣṭiḥ prayājavad agnyādheyaṃ prayojayet tādarthyāc cāpavṛjyeta // ms_6,8.20 // asti sthapatīṣṭiḥ, etayā niṣādasthapitaṃ yājayeteti. tatra saṃdehaḥ. kim ādhānasaṃskṛteṣv agniṣu syāt, uta laukikeṣv iti. kiṃ prāptam. saṃskṛteṣv iti. katham. [769]{*6/437*} yadāhavanīye juhotītyevamādivacanāt. nanu śūdrasyāhavanīyābhāvān nāsti tasya śrutir iti. ucyate, sā hy āhavanīyaṃ prayojayet, yathā prayājān aśrutān prayojayati. evaṃ codakasāmarthyād iti. tādarthyāc cāpavṛjyeta. sthapatīṣṭyarthaṃ cāhitā agnayaḥ. tasyām apavṛktāyām{*6/438*} apavṛjyeran. dhāraṇaṃ hi teṣāṃ dṛṣṭakāryam āmnātam, atikrānte kārye na syād iti. notes: *{6/437: e2: 5,363; e6: 2,214}* *{6/438: e1,6; e2: apravṛktāyām}* api vā laukike 'gnau syād ādhānasyāsarvaśeṣatvāt // ms_6,8.21 // api veti pakṣavyāvṛttiḥ. laukikeṣv agniṣu syān na saṃskṛteṣu. kutaḥ. ādhānasyāsarvaśeṣatvāt. sarvakarmaśeṣabhūtā agnayaḥ, tadaṅgam ādhānam, na karmāṅgam. śrutyādīnām abhāvān na karmaprayuktādhānasya, vākyasāmarthyāc cāgniprayuktatvam. yac ca darśapūrṇamāsaprayuktam, tac codakena prāpyate, na dravyaprayuktam. tasmāl laukikeṣv agniṣu sthapatīṣṭir iti. avakīrṇipaśuś ca tadvad ādhānasyāprāptakālatvāt // ms_6,8.22 // asty avakīrṇipaśuḥ, brahmacāryavakīrṇī nairṛtaṃ gardabham ālabheteti. tatra saṃdehaḥ. kiṃ tadartham ādhānaṃ kartavyam, uta laukikeṣv agniṣu tad varteteti. avakīrṇipaśuś ca [770]{*6/439*} tadvad ity adhikaraṇātideśaḥ. pūrvasyādhikaraṇasya yaḥ pūrvaḥ pakṣaḥ{*6/440*}, so 'tra pūrvaḥ pakṣaḥ. yaḥ siddhāntaḥ, sa siddhāntaḥ. sarvārtham ādhānam, tasmād āhitāgniṣv iti pūrvaḥ pakṣaḥ. ādhānasyāprāptakālatvād iti siddhāntaḥ. aprāpto 'yam ādhānasya kāla ity etad uktam. tasmād idam api karma laukikeṣv iti. notes: *{6/439: e2: 5,364; e6: 2,215}* *{6/440: e1,6; e2: pūrvapakṣaḥ}* udagayanapūrvapakṣāhaḥ puṇyāheṣu daivāni smṛtirūpānyārthadarśanāt // ms_6,8.23 // daivāni karmāṇy udāharaṇam upanayanaprabhṛtīni. tatra saṃdehaḥ. kim aniyate kāle daivāni kartavyāni, utodagayanapūrvapakṣāhaḥ puṇyāheṣv iti. aniyata iti prāpte, udagayanādiṣv ity ucyate. kutaḥ. evaṃ smaranti, teṣu kāleṣu daivānīti. rūpārthavādaś ca. etad vai{*6/441*} devānāṃ rūpam, yad udagayanam, pūrvapakṣo 'ha iti{*6/442*}. na ca vayaṃ devādīnāṃ rūpam vidmaḥ. atha tv eṣu kāleṣu daivāni kriyante, tata etena{*6/443*} saṃbandhena rūpavacanam avakalpate. anyārthaṃ ca vākyam etad darśayati, pūrvāhno vai devānām, madhyaṃdino manuṣyāṇām, aparāhnaḥ pitṝṇām iti. tasmād eteṣu kāleṣu daivāni syur iti. notes: *{6/441: e1 (v.l.): etad vā}* *{6/442: e1,6,e2 (v.l.); e2: pūrvapakṣāhar iti}* *{6/443: e1,6; e2: tad etena}* ahani ca karmasākalyam // ms_6,8.24 // ahani ca viśeṣaḥ, sakalaṃ karmāhany eva śakyate kartum iti, na rātrau kariṣyati. [771]{*6/444*} notes: *{6/444: e2: 5,365; e6: 2,215}* itareṣu tu pitrāṇi{*6/445*} // ms_6,8.25 // śrāddhādīny aparapakṣe 'parāhne ca, smṛtirūpānyārthadarśanāt. notes: *{6/445: e1; e2,6: pitryāṇi}* yāñcākrayaṇam avidyamāne lokavat // ms_6,8.26 // idaṃ samāmnāyate jyotiṣṭome, dvādaśa rātrīr dīkṣito bhṛtiṃ vanvīteti. tathā somaṃ krīṇātīti. tatra saṃdehaḥ. kiṃ yasya na vidyate bhṛtiḥ, tena vanitavyā, yasya ca na vidyate somaḥ, tena kretavyaḥ, utobhathāpi{*6/446*} sati cāsati ca. kiṃ prāptam. yāñcākrayaṇam avidyamāne bhṛtidhane some ca syāt. kasmāt. dravyasadbhāvārthaṃ{*6/447*} yāñcākrayaṇam, tad{*6/448*} vidyamāne 'narthakam. anarthakaṃ coktam api na kartavyam. tasmād avidyamāne bhavet, lokavat. yathā{*6/449*} yasya loke nāsti dravyam, sa yācate krīṇāti ca. evam ihāpi draṣṭavyam. notes: *{6/446: e1,6; e2: utobhayathāpi; e2 (v.l.): utobhayam api}* *{6/447: e1,6,e2 (v.l.); e2: dravyasaṃbhavārthaṃ}* *{6/448: e1,6; e2: yāñcākrayaṇam arthavad bhaviṣyati. tad}* *{6/449: e1,6; e2: tathā}* niyataṃ vārthavattvāt syāt // ms_6,8.27 // niyataṃ vā yāñcākrayaṇam, tad vidyamāne 'vidyamāne ca dravye syāt. evaṃ yāñcākrayaṇam arthavad bhavati{*6/450*}. jyotiṣṭomaprayuktaṃ hi tac chrūyate, na dravyaprayuktam. tac ca nityaṃ jyotiṣṭomasya. naivaṃ vacanaṃ bhavati, yadā dravyaṃ nāsti, tadā kartavyam iti. [772]{*6/451*} jyotiṣṭomasya ca nityam aṅgam uktam, dravyābhāvo nimittam uktam iti parikalpyeta, kalpanāyāṃ śabdo bādhyeta. ato yāñcākrayaṇasaṃskṛtaṃ dravyam ihopayoktavyam, anyathā vaiguṇyaṃ bhavati. tasmāt sati cāsati ca dravye yāñcākrayaṇam anuṣṭātavyam iti. atha yad uktam, lokavad iti. loke karma arthalakṣaṇaṃ bhavati, na śabdalakṣaṇam, yathārthaḥ, tathā kriyate. na, yathā śabdaḥ. vede tu śabdenaivārtho 'vagamyate, tathaivānuṣṭheyam iti. tasmād vidyamāne 'pi kartavyam. notes: *{6/450: e2 (v.l.): bhaviṣyati}* *{6/451: e2: 5,366; e2: 2,216}* tathā bhakṣapraiṣāc chādanasaṃjñaptahomadveṣam // ms_6,8.28 // jyotiṣṭome śrūyate, payo vrataṃ brāhmaṇasya yavāgū rājanyasya, āmikṣā vaiśyasyeti. tathā darśapūrṇamāsayoḥ praiṣaḥ, prokṣaṇīr āsādaya, idhmaṃ bahir upasādaya srucaḥ saṃmṛḍḍhi{*6/452*} patnīṃ saṃnahyājyenodehīti. tathā vājapeye śrūyate, darbhamayaṃ vāso bhavatīti. paśau saṃjñaptahomaḥ, yat paśur māyum akṛtoro{*6/453*} vā padbhir āhata agnir mā tasmād enaso viśvān muñcatvaṃ hasa iti. tathā, yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti vacanam. etāny udāharaṇavacanāni. teṣu saṃdehaḥ. kiṃ yasyāparaṃ bhojanaṃ na vidyate, sa payo vratayet, yavāgūm āmikṣāṃ vā, uta{*6/454*} vidyamāne 'pīti. tathā yo preṣitaḥ praiṣārthaṃ na pratipadyate, sa preṣitavyaḥ, uta pratipadyamāno 'pīti. tathā, yasya sūtramayaṃ vāso nāsti, sa darbhamayaṃ paridadhīta, uta vidyamāne 'pīti. tathā, yasya paśur māyum kuryāt, uro vā pādau vā hanyāt{*6/455*}, sa etena mantreṇa juhuyāt, utānyo 'pīti. tathā, yo dveṣṭi kiṃcit, [773]{*6/456*} anyena ca dviṣyate, sa eva mantraṃ brūyāt, yo 'smān dveṣṭīti, utādviṣann adviṣyamāṇaś cāpīti. tatrādhikaraṇātideśo 'yam. tatra yaḥ pūrvasminn adhikaraṇe pūrvaḥ pakṣaḥ, sa iha pūrvaḥ pakṣaḥ. yas tatra siddhāntaḥ, sa iha siddhāntaḥ. avidyamāne kuryād iti pūrvaḥ pakṣaḥ. niyataṃ vārthavattvād{*6/457*} ity uttaraḥ. sa evātra nyāyaḥ, yaḥ pūrvatra{*6/458*}. notes: *{6/452: e1,6; e2: sruvaṃ ca srūvaś ca saṃmṛḍḍhi}* *{6/453: e1,6; e2: akutoro}* *{6/454: e1,6; e2: vratayet, sa preṣitavyaḥ, uta}* *{6/455: e1,6,e2 (v.l.); e2: vā pādbhir hanyāt}* *{6/456: e2: 5,367; e6: 2,217}* *{6/457: ms 6.8.27}* *{6/458: vgl. śbh ad ms 6.8.8}* anarthakaṃ tv anityaṃ syāt // ms_6,8.29 // jyotiṣṭome śrūyate, madhyaṃdine 'pararātre vā{*6/459*} vrataṃ vratayatīti. tatra saṃdehaḥ. kiṃ niyatam apararātre vratam, utāniyatam iti. kiṃ prāptam. niyataṃ cārthavattvāt{*6/460*} syād iti. evaṃ prāpte brūmaḥ, anarthakaṃ tv anityaṃ syāt. yadaivam manyeta, asmin kāle vrataṃ me jariṣyatīti, tadā vratayet. yadā tu khalu manyeta, na samyag jariṣyatīti, tadā tadvrataṃ kriyamāṇam anarthakaṃ syāt. yadi hy ajīrṇena yajamāno mriyeta, tadā tantralopaḥ, tantralope ca sarvalopaḥ. tasmād{*6/461*} aniyataṃ{*6/462*} tasmin kāle vrataṃ vratayitavyam iti. notes: *{6/459: e1,6; e2: ca}* *{6/460: e1,6; e2: vārthavattvāt}* *{6/461: e1,2,e2 (v.l.); e2: tadā sarvatantralopaḥ syāt. tasmād}* *{6/462: e1,6; e2: na niyataṃ}* paśucodanāyām aniyamo 'viśeṣāt // ms_6,8.30 // jyotiṣṭome paśur agnīṣomīyaḥ, yo{*6/463*} dīkṣito yad agnīṣomīyaṃ paśum ālabhata iti. tatra saṃdehaḥ. kiṃ yaḥ kaścit paśur ā[774]{*6/464*}lambhīyaḥ, uta chāga iti. vakṣyamāṇenābhiprāyeṇa bhavati saṃśayaḥ. nanv ekeṣām āmnāyate, ajo 'gnīṣomīya iti. sarvaśākhāpratyayaṃ caikaṃ karmeti. atrocyate, pratiśākhaṃ bhinnāni karmāṇīti kṛtvā cintā. kiṃ tāvat prāptam. paśucodanāyām aniyamaḥ. utsarge kartavye dravyaṃ śakyata utsraṣṭum, na paśutvam. dravyaṃ hi sādhakam. ato 'tra dravyam antreṇotsargo na saṃbhavatīti dravyam upādīyate. tasminn upādīyamāne 'niyamaḥ, yatkiṃcid utsraṣṭavyam iti. kuta etat. aviśeṣāt. na hi paśutvasaṃbaddheṣu kaścid viśeṣa upalabhyate. tasmād yaḥ kaścit paśur iti. notes: *{6/463: e1,6,e2 (v.l.); e2: jyotiṣṭome śrūyate, yo}* *{6/464: e2: 5,368; e6: 2,217}* chāgo vā mantravarṇāt // ms_6,8.31 // vāśabdaḥ pakṣaṃ vyāvartayati. naitad asti. yatra kvacana dravye paśutvam upādeyam iti. asty utsraṣṭavyasya niyamakāraṇaṃ mantravarṇaḥ. agnaye chāgasya vayāyā{*6/465*} medaso 'nubrūhīti, chāgaprakāśanasamartho mantravarṇaḥ samāmnāyate. yadi chāgo nopādeyaḥ, tatas tatprakāśanasamarthasyopādānam anarthavat. tenāvagamyate, chāgam adhikṛtyotsargaṃ vidadhātīti. māntravarṇiko dravyaniyamavidhir iti. notes: *{6/465: e1; e2: mantravarṇaḥ. chāgasya vapāyā; e6: mantravarṇaḥ. agnaye chāgasya vapāyā}* na, codanāvirodhāt // ms_6,8.32 // naitad evam. na śaknoti mantravarṇaś codanāyāṃ pratyarthinyāṃ dravyaṃ niyantum. yatra hi dravyasya prakāśakaṃ na śrūyate, tatrāprakāśitam eva tat kartavyam iti. tasmān na mantravarṇāt prakāśyaniyamavidhiḥ kalpyate, evam atra prakāśyaṃ prakāśayitavyam iti. [775]{*6/466*} atra punaḥ śabdenāvagamyate, paśutvena prakāśayitavyam iti. tasmān na mantravarṇas tatsadbhāve samarthaḥ. mantravarṇād dhi kalpyā prayogavacanaśrutiḥ{*6/467*}. iha kḷptā prayogavacanenopasaṃhartavyā. anya eva paśuśabdasyārthaḥ paśutvam. anyo mantravarṇena niyamyate chāgaḥ. tasmān na mantravarṇaś codanāvirodhena niyantum arhatīti. notes: *{6/466: e2: 5,369; e6: 2,218}* *{6/467: e1,6,e2 (v.l.); e2: prayogavacane śrutiḥ}* ārṣeyavad iti cet // ms_6,8.33 // iti cet paśyasi, na paśutvam anyebhyaḥ paśubhya ācchetavyam iti. yathā, ārṣeyaṃ vṛṇīte, trīn vṛṇīta iti, sāmānyaśrutis triṣv evāvatiṣṭhata iti. tritvaṃ viśeṣo{*6/468*} vivakṣito nānye vivakṣitā iti. evam ihāpi paśutvam, chāgaṃ prakalpayitum vivakṣitam, nānyān viśeṣān iti. notes: *{6/468: e1,6; e2: tritvaviśeṣo}* na, tatra hy acoditatvāt // ms_6,8.34 // naitad evam. tatra hy acoditaṃ dravyam utsraṣṭavyam, mantravarṇe. varaṇe punaś coditam. tatra tritvasaṃkhyāsaṃbandhasya varaṇe coditatvāt, nānyā saṃkhyā kriyate. ārṣeyaśabdād api nānārṣeyam. triśabdasya hi tatsāmarthyam, yenārṣeyaśabdo viśiṣṭasaṃkhyāviṣayo niyamyate. iha na mantrasya sāmarthyam. tasmād aniyama iti. niyamo vaikāryaṃ hy arthabhedād bhedaḥ pṛthaktvenābhidhānāt // ms_6,8.35 // niyamo vā. aikārthyaṃ hi paśuchāgaśabdayoḥ, sāmānyaṃ paśur iti, chāgādayo viśeṣā ucyante. katham. taiḥ sāmānādhikaraṇyāt, paśuś chāgaḥ, paśur uṣṭraḥ, paśur meṣaḥ, paśur usra iti. evaṃ sati na mantravarṇaḥ paśuśabdena virudhyate. tena chāgo [776]{*6/469*} 'py ālabdhavyaś coditaḥ. mantravarṇa upādīyamāne, idam avagamyate. chāgaṃ vivakṣitvāyaṃ paśuśabda uccarita iti, nānyān viśeṣān iti. chāgopakaraṇam asyopadaṃśitam. yad upadaṃśane paśuśabdaś chāgābhiprāya iti gamyate, yathā yugavaratra upadaṃśite{*6/470*}, īṣācakrādisaṃnidhāne ced{*6/471*} akṣamānayety{*6/472*} ucyate{*6/473*}, tadā, yānākṣam adhikṛtya brūta iti gamyate, na tu videvanākṣam iti. yadi hy arthabhedo bhavet paśuchāgaśabdayoḥ, pṛthaktvenābhidhānam, tato bhedaḥ syāt, na chāga eva niyamyeta. avihitaś chāgārtha ity aśvopādānam. api ca chāgapakṣe taṃ mantravarṇaḥ prakāśayet. chāgārthābhidhāne punaḥ paśuśabdasya, chāgaprāptāv anyeṣām aprāptir ity anyasmin prāpte liṅgena niyamaḥ kriyata iti. notes: *{6/469: e2: 5,370; e6: 2,219}* *{6/470: e1,6,e2 (v.l.); e2: yugavaratropadaṃśite}* *{6/471: e1,6; e2: ca}* *{6/472: e1,2; e6: akṣamānayaty}* *{6/473: e1,6; e2: ukte}* aniyamo vārthāntaratvād anyatvaṃ vyatirekaśabdabhedābhyām // ms_6,8.36 // aniyamo vā. yaḥ kaścit paśur upādeyaḥ, arthāntaratvāt. arthāntaraṃ paśutvam, arthāntaraṃ chāgatvam, arthayor atra sāmānādhikaraṇyam, na śabdayoḥ. kathaṃ punar arthāntaraṃ gamyate. vyatirekāc chabdabhedāc ca, vyatireko{*6/474*} hi bhavati, kaścit paśur na chāgaḥ. tathā chāgaḥ paśur iti śabdabhedaḥ. śabdabhedād evārthabhedo nyāyyaḥ. ekasmin vākye samavāyāt, paśuṃ chāgam ānayeti. itarathā, anyatareṇa kṛtārthatvād anyataro vākye na samaveyāt, samavaiti ca. tasmād anyat paśutvam, anyac chāgatvam. tasmād aniyamaḥ, yaḥ kaścit paśur upādeya iti{*6/475*}. tatrotsūtrikā{*6/476*} pakṣavyāvṛttiḥ, anyatve 'pi sati niyama eva. [777]{*6/477*} kutaḥ. mantrasya prayogavacanena gṛhītatvāt. mantrasādhanaṃ hi karmeti gamyate. yadi chāgam upādāsyāmahe, saguṇaṃ karma śakṣāmaḥ{*6/478*} kartum, mantram upādadānāḥ, mantrasyāpākṣikatvāt. athānyam upādāsyāmahe, mantrasya viṣayābhāvān mantram apajahato na saguṇaṃ karma nirvartayema, ato{*6/479*} na ca śrutiṃ bādhāmahe, anyasmin paśuśabdo vartata iti. na cānyam{*6/480*} upādāsyāmahe, vaiguṇyād bibhyataḥ. tasmāc chāga evopādātavya iti. nanv aśvam upādadānā{*6/481*} naiva mantravarṇam apahāsyāmaḥ. sa evāśvaś chāgo bhaviṣyati. yaś chinnagamano 'śvaḥ, sa chāgaḥ, chider gameś ca cchāgaśabdaḥ prasiddhaḥ{*6/482*}. notes: *{6/474: e2 (v.l.): vyatirikto}* *{6/475: e2 läßt hier ms 6.8.37 folgen, die zählung verschiebt sich gegenüber e1/6 demnach um eine nummer. ms 6.8.37 (nach e2): na vā prayogasamavāyitvāt}* *{6/476: e1 (v.l.): mantrotsūtrikā}* *{6/477: e2: 5,371; e6: 2,219}* *{6/478: e1; e2,6: śakṣyāmaḥ}* *{6/479: e1 (v.l.): tena; e1 (v.l.): evaṃ}* *{6/480: e1,6; e2: vānyam}* *{6/481: e1,6; e2: aśvam apy upādadānā}* *{6/482: e2 om. prasiddhaḥ}* rūpāl liṅgāc ca // ms_6,8.37 //{*6/483*} kvacin{*6/484*} muṣkarā bhaviśyantīti śrūyate. yady antareṇa vacanam, amuṣkarās tadedam upapadyate. tasmāc chinnagamano 'śvo 'pi chāga iti karmākhyā bhaviṣyati{*6/485*}. atrocyate: notes: *{6/483: e2: 6.8.38}* *{6/484: e1 (v.l.): liṅgaṃ ca kvacin}* *{6/485: e1,6,e2 (v.l.); e2: bhaviṣyatīti}* chāge na karmākhyā rūpaliṅgābhyām // ms_6,8.38 //{*6/486*} chāge karmākhyā rūpaliṅgābhyāṃ nāvakalpate. na hi chāgaśabdaś chinnagamanavacanaḥ, samudāyo hy asau pṛthag arthāntare prasiddhaḥ, nāsāv avayavaprasiddhyā bādhitavyaḥ. tasmān nāśvaś chāgaḥ. notes: *{6/486: e1,6; e2: 6.8.39}* rūpānyatvān na jātiśabdaḥ syāt // ms_6,8.39 //{*6/487*} idam anyapadottaraṃ{*6/488*} sūtram. atha kasmān na vayovacano [778]{*6/489*} bhavati vayovacanā hy ete śabdāḥ, chāgaś chāgalo vatsa iti. tenāśvo 'pi vayovacano bhaviṣyatīti. ucyate, naitad evam, satyaṃ vayovacanaḥ. ajāpatigataṃ{*6/490*} tu vayo vaditum śaknoti, yathā śoṇa iti varṇavacano 'śvajātigataṃ varṇaṃ vadati, nānyam. tasmād rūpānyatvān na vayomātravacanaḥ, kiṃ tu jātiśabdaḥ syāt. jātyāśrayaṃ vayo vadet. ataś chāga eva niyamyate. notes: *{6/487: e2,6: 6.8.40}* *{6/488: e1,6,e2 (v.l.); e2: padottaraṃ}* *{6/489: e2: 5,372; e6: 2,220}* *{6/490: e1,6,e2 (v.l.); e2: ajajātigataṃ}* vikāro notpattikatvāt{*6/491*} // ms_6,8.40 //{*6/492*} idam api padottaram. ihāśvādīnāṃ vikāraś chāgaśabdaḥ. kiṃcid atrāśvādīnām uccāryate, na{*6/493*} kiṃcid anyad eva. tasmād āśvo 'pi chāga iti. na, utpattikatvāt{*6/494*}. autpattiko hi nāmināmnoḥ saṃbandha ity uktam{*6/495*}, nākhyāvikāraḥ saṃbhavatīti. tasmān nāśvaś chāgaḥ. ataś chāga evopādātvaya iti. notes: *{6/491: e1; e2,6: nautpattikatvāt}* *{6/492: e2: 6.8.41; e1 (v.l.): vikāra iti cet // ms_6,8.40 //, notpattikatvāt // ms_6,8.41//}* *{6/493: e2 om. na}* *{6/494: e1; e2,6: autpattikatvāt}* *{6/495: vgl. ms 1.1.5 und śbh ad 1.1.5}* sa naimittikaḥ paśor guṇasyācoditatvāt // ms_6,8.41 //{*6/496*} padottaram evedaṃ sūtram. atha kasmān na chidranimittaś chāgaśabdo bhavati. evaṃ śrūyate, śuṣiro{*6/497*} vā etarhi paśuḥ. yarhi vapām utkhadantīti{*6/498*}. nety ucyate, chidratvasya guṇasya paśor acoditatvāt. avyaṅgaṃ paśum ālabheteti hi codyate. tasmād acchidraḥ paśuḥ. na cāvayavaprasiddhyā samudāyaprasiddhir bādhyata ity uktam eva. tasmāc chāga evopādeyo nāśvādaya iti. [779]{*6/499*} notes: *{6/496: e2: 6.8.42}* *{6/497: e1,6; e2: suṣiro}* *{6/498: e1,6; e2: utkhadatīti}* *{6/499: e2: 5,373; e6: 2,221}* jāter vā tatprāyavacanārthavattvābhyām // ms_6,8.42 //{*6/500*} vāśabdo 'vadhāraṇāyām. yasmād avayavaprasiddhyā samudāyaprasiddhir na bādhyate. tasmāj jāter eva chāgaśabdo vācakaḥ. evaṃ samudāyasyārthavattānugṛhītā bhaviṣyatīti tatprāyavacanam{*6/501*} upapadyate. viśveṣāṃ devānām usrāṇāṃ chāgānāṃ meṣāṇāṃ vapānāṃ medaso 'nubrūhīti jātiprāye vacanam upapadyate. prāyeṇāpi hi niyamaḥ kriyate, yathā, agryaprāye likhitaṃ dṛṣṭvāgnyo 'yam iti buddhir bhavati. tasmāc chāga evopādātavya iti. kṛtvācintāyāṃ prayojanaṃ na vaktavyam. notes: *{6/500: e2: 6.8.43}* *{6/501: e1,6,e2 (v.l.); e2: bhaviṣyati. tasmāt tatprāyavacanam}* ============================================================================ adhyāya 7: [1] śrutipramāṇatvāc cheṣāṇāṃ mukhyabhede yathādhikāraṃ bhāvaḥ syāt // ms_7,1.1 // pūrveṇādhyāyaṣaṭkena pratyakṣavihitadharmaṇāṃ karmaṇāṃ darśapūrṇamāsādīnām itikartavyatā cintitā. uttareṇedānīm avihitetikartavyatākeṣv aindrāgnādiṣu cintayitum iṣyate. tatra yadi darśapūrṇamāsādīnāṃ prakaraṇe ye vihitā dharmāḥ, te sarvakarmasu vihitā bhavanti, tatas tair eva dharmair aindrāgnādayo 'pi dharmavanta uktāḥ, tathā kartavyāś ceti. nārtha uttareṇa ṣaṭkena. atha ye yasya prakaraṇa ucyante, te tatraivoktā bhavanti, tato 'dharmakāṇy aindrāgnīdīni. teṣu{*7/1*} cintā bhavati, kim eṣāṃ dharmāḥ santi, uta neti. yadā ca santi, tadā ke kiyanto vā kathaṃ cānuṣṭātavyā iti. tad artham uttaraḥ ṣaṭkaḥ pravartanīyaḥ{*7/2*}. tatra saptamena tāvat santi dharmā ity ucyate. aṣṭamena ceme 'syeti. itthaṃ prayoktavyā iti navamena. daśam aikādaśadvādaśair etāvantaḥ prayoktavyāḥ, nāto 'dhikā iti. tatredaṃ vicāryate, kiṃ yajiprayuktā ete dharmāḥ, kathaṃ yajir guṇavān syād ity evam artham āmnāyante, āhosvid apūrvaprayuktāḥ. katham apūrvaṃ syād iti. yadi yajiprayuktāḥ, [2]{*7/3*} tataḥ sarvārthāḥ. athāpūrvaprayuktāḥ, tato yathāprakaraṇaṃ vyavatiṣṭhante. kiṃ punar atra yuktam. apūrvaprayuktā iti. apūrvaṃ hi phalavat. aphalo yajiḥ. phalavati ca prayāso vidhīyamāno 'rthavān bhavati. tasmād apūrvaprayuktā dharmāḥ{*7/4*}. ataḥ paramācāryasya sūtropanyāsaḥ, śrutipramāṇatvāc cheṣāṇāṃ mukhyabhede yathādhikāraṃ bhāvaḥ syād iti. mukhyāny apūrvāṇi. tāni hi phalavattvāt pradhānāni, pradhāne ca mukhyaśabdaḥ. teṣāṃ bheda uktaḥ śabdāntarādibhir hetubhiḥ. tasmin mukhyabhede sati yathādhikāraṃ bhāvaḥ syāt, śeṣāṇām. ye yasyāpūrvasyādhikāre prakaraṇe{*7/5*} śiṣyante, te tasyaiva bhaveyuḥ. śrutipramāṇatvād ayam asyāpūrvasya śeṣaḥ, ayam asyety atra śrutir eva pramāṇaṃ kramate. na pratyakṣādīnām anyatamat. śrutyā ca ye yasya prakaraṇe śrūyante, te tasyaiva bhavitum arhanti. na cānyasyokto 'rtho 'nyasya bhavati. na hi yad devadattasya grāmāc chādanādikam, tad yajñadattasya bhavati. tasmād yathāprakaraṇaṃ vyavasthā dharmāṇām. notes: *{7/1: e2: aindrāgnīdīnīti teṣu}* *{7/2: e2 om. pravartanīyaḥ}* *{7/3: e2: 5,375, e6: 3,1}* *{7/4: e2: dharmā iti}* *{7/5: e1 hat prakaraṇe in klammern}* utpattyarthāvibhāgād vā satvavadaikadharmyaṃ{*7/6*} syāt // ms_7,1.2 // atha vā, naitad evam, yathāprakaraṇaṃ dharmāṇāṃ vyavasthā iti. kiṃ tarhi. aikadharmyaṃ syād iti, samānadharmatā. sarve dharmāḥ sarvārthāḥ. kutaḥ. utpattyarthāvibhāgāt. utpattir iti yajiṃ brūmaḥ, apūrvasyotpādanāt. artha ity apūrvaṃ brūmaḥ, yajiprayojanatvāt. tayor avibhāgaḥ. sarvāṇy apūrvāṇi yajimanti. yajisaṃyogena dharmāḥ śiṣyante, yajetety uktvoktāḥ. te yajau na saṃbhavanti, tasyāphalatvāt. [3]{*7/7*} tatrāsaṃbhavantas tatsaṃbaddheṣv apūrveṣu vijñāyante. sa ca yajisaṃbandhaḥ sarveṣām apūrvāṇāṃ tulyaḥ. tasmāt sarvārthā bhavanti, satvadharmavat{*7/8*}. yathā satvadharmāḥ{*7/9*}, gaur na padā praṣṭavya{*7/10*} iti gotvasaṃbandhena śrūyamāṇās tatrāsaṃbhavantas tatsaṃbaddheṣu piṇḍeṣu vijñāyante, tasya ca gotvasaṃbandhasyāviśeṣāt sarvagavīṣu śuklanīlakapilakapotikāsu bhavanti. evam ihāpi. ucyate, viṣama upanyāsaḥ. tatra gosāmānyasaṃbandhena dharmā vidhīyante. gaur na padā praṣṭavya{*7/11*} iti. iha punar yajiviśeṣasaṃbandhena dharmā vidhīyante. darśapūrṇamāsābhyāṃ yajeteti{*7/12*}, jyotiṣṭomena yajeteti. viśiṣṭayajisaṃbaddha evāpūrve bhavitum arhanti, na sarvatreti. tatra brūmaḥ, darśapūrṇamāsābhyāṃ yajetettham iti{*7/13*}. yadi yajir vidhīyeta, na dharmaiḥ saṃbadhyeta. na hi dvayor vidhīyamānayoḥ paraspareṇa saṃbandho bhavati. anuvādaś ca sann aviśeṣāt sarvayāgānuvādaḥ. tasmāt sarvathā dharmāḥ. nanu darśapūrṇamāsaśabdo viśeṣako bhaviṣyati. na darśapūrṇamāsaśabdaḥ śaknoti yāgaṃ viśeṣṭum. ayaṃ hi vidhir vā syād anuvādo vā. yadānuvādaḥ, tadā dharmasaṃbandhārthaḥ. sa ca dharmasaṃbandho yāgānuvādenaiva tayoḥ siddhaḥ. nanu nivṛttikaro bhaviṣyati, darśapūrṇamāsāv evetthaṃ kuryān nānyān iti. naivaṃ śakyam. yat kāraṇam, na tasyānyanivṛttiḥ arthaḥ. nanu parisaṃkhyayā kariṣyati. nātra parisaṃkhyā yujyate. yady anyena vākyena yāgamātre dharmaprasaṅgaḥ kṛtaḥ{*7/14*} syāt, tata etat punarvacanaṃ parisaṃkhyāṃ kuryāt. atha punar asati prasaṅge 'nenaiva prasaṅgo 'nenaiva nivṛttir{*7/15*} ity atibhāra ekasyaiva vākyasya bhavati. [4]{*7/16*} evaṃ tarhi, nātra yajeteti śabdo dharmavidhibhiḥ saṃbadhyate, yajetettham iti. kena tarhi. darśapūrṇamāsaśabdena. pratyakṣo hi tenāsya saṃyogaḥ, darśapūrṇamāsābhyāṃ yajeteti, parokṣo dharmavidhibhiḥ. kas tadā vākyārthaḥ. darśapūrṇamāsau kuryād iti. naivaṃ śakyam. evaṃ sati dharmā asaṃbaddhāḥ pāriplavā bhavanti. kathaṃ kṛtvā. yeyam ākhyātikī vibhaktiḥ yajeteti, sā darśapūrṇamāsayoḥ kartavyatāṃ vidadhāti. tatra kathaṃ yāgamātreṇa yāgaviśeṣeṇa vā dharmasaṃbandhaḥ syāt. vidhāyikā vibhaktir nāstīty asaṃbaddhā dharmā bhavanti. naiṣa doṣaḥ. na vayaṃ vākyena dharmāṇāṃ saṃbandhaṃ kariṣyāmaḥ. kena tarhi. prakaraṇena. katham. kartavyatāyāṃ coditāyām itikartavyatākāṅkṣā bhavati, kathaṃ kuryād iti. prakaraṇena dharmāḥ saṃbadhyanta itthaṃ kuryād iti. naivaṃ śakyam. yadā hi darśapūrṇamāsau kartavyatayā codyate{*7/17*}, tadetikartavyatākāṅkṣaiva nāsti. prajñātetikartyavyatatvāt{*7/18*} tayoḥ. asatyāṃ cetikartavyatākāṅkṣāyāṃ prakaraṇam eva nāsti. evaṃ hy uktam, asaṃyuktaṃ prakaraṇād itikartavyatārthitvād{*7/19*} iti. evaṃ tarhi, naivātra yāge dharmā vidhīyante. nāpi darśapūrṇamāsayoḥ kartavyatocyate. kiṃ tarhi. darśapūrṇamāsābhyāṃ yajeteti padadvayena viśiṣṭaṃ yāgam anūdyātra dharmā vidhīyante, darśapūrṇamāsābhyāṃ yajetettham iti. evam api darśapūrṇamāsābhyām ity anuvādo na yujyate. tṛtīyārthasyāsiddhatvāt. pūrvān anuvādo bhavati, apūrvaś ca tṛtīyārthaḥ. so 'vaśyaṃ vidhātavyaḥ. tasmiṃś ca vidhīyamāne 'nyad evāsaṃbaddham āpadyate, darśapūrṇamāsau yajeḥ karaṇam iti. tasmāt sa eva prathamaḥ pakṣo 'stu, yāgānuvādena dharmāṇāṃ vidhir iti. nanu tatrāpi darśapūrṇamāsābhyām ity etan na saṃbadhyate. [5]{*7/20*} nanu saṃbhantsyate. kālavacanaḥ san prāyiko nityānuvādo bhaviṣyati. prāyeṇa yāgānāṃ darśapūrṇamāsakālatvāt. tṛtīyā ca kālasyārthakṛtaṃ guṇabhāvam ālocyopapadyate. tathā cet sarve dharmāḥ sarvārthāḥ bhavanti. notes: *{7/6: e2,6: sattvavadaikadharmyaṃ}* *{7/7: e2: 5,377; e6: 3,2}* *{7/8: e2,6: sattvadharmavat}* *{7/9: e2,6: sattvadharmāḥ}* *{7/10: e2,6: spraṣṭavya}* *{7/11: e2,6: spraṣṭavya}* *{7/12: e2 om. iti}* *{7/13: e2 und e6 lesen: darśapūrṇamāsābhyāṃ yajetety atra na śakyante yāgaviśeṣe dharmā vidhātum. kiṃ kāraṇam. yadā yajau dharmā vidhīyante tadā yajir anūdyate. yajetettham iti}* *{7/14: e2: kutaḥ}* *{7/15: e2: prasaṅgena nivṛttir}* *{7/16: e2: 5,379; e6: 3,3}* *{7/17: e2: codyete}* *{7/18: e2: prajñātetikartyavyatātvāt}* *{7/19: ms 3.3.11}* *{7/20: e2: 5,380; e6: 3,3}* codanāśeṣabhāvād vā tadbhedād vyavatiṣṭherann utpatter guṇabhūtatvāt // ms_7,1.3 // karmacodanāyāḥ śeṣabhūto dharmasamāmnāya ekadeśabhūta ity arthaḥ{*7/21*}, darśapūrṇamāsābhyāṃ yajeta, anayāgnyavādhānādikayetikartavyatayeti. tasyāṃ codanāyāṃ yajer guṇabhāvaḥ śrūyate, darśapūrṇamāsaśabdo yajivacanaḥ{*7/22*}. karaṇabhāvo 'tra yajeḥ śrūyate. darśapūrṇamāsākhyena yāgasamudāyenānyat kuryād iti. yat tato 'nyat, tatkartavyatayā codyate, na yajiḥ. apūrvaṃ ca tat. nanu phalam atra vākye śrūyate, svargakāmo yateta{*7/23*} iti. tatkartavyaṃ syāt. satyaṃ śrūyate, na tu tadyajinā kriyate. vinaṣṭe yajau tad bhavati. apūrvaṃ tu tena kriyate. tasmāt tasya kartavyatā ucyate. yasya kartavyatā, tad itikartavyatayā saṃbadhyate. tasmād apūrvārthā dharmāḥ. teṣāṃ cāpūrvāṇāṃ bhedaḥ{*7/24*}. atas tadbhedād yathāprakaraṇaṃ vyavatiṣṭhante dharmā iti. athaitasmin pakṣe kathaṃ darśapūrṇamāsaśabdena yāgo viśeṣyate. ucyate, naivātra yāgo viśiṣyate. kiṃ tarhi. apūrvabhāvanaivobhayapadaviśiṣṭocyate{*7/25*}. yathāruṇayā piṅgākṣyaikahāyanyā somaṃ krīṇāti{*7/26*} iti. viṣama upanyāsaḥ. tatra hy anyad dravyam, anyo guṇaḥ. tena tatrobhayaviśeṣaṇatvaṃ yujyate{*7/27*}. iha punar yāgaḥ eva tau darśapūrṇamāsau. tenehobhayaviśeṣaṇatvaṃ{*7/28*} [6]{*7/29*} na yujyate. ucyate, ihāpi yajeteti sāmānyam, darśapūrṇamāsāv iti viśeṣaḥ, anyac ca sāmānyam anyo viśeṣaḥ. evam api śrutyā sāmānyena{*7/30*} bhāvanā, vākyād viśeṣeṇa{*7/31*}. na caitad yugapad bhavatīti. evaṃ tarhi, naivātra śrutyarthe parigṛhyate. kiṃ tarhi. vākyārthaḥ. kiṃ kāraṇam. śrutyarthe parigṛhyamāṇe darśapūrṇamāsaśabdo 'narthako bhavati. yajatiś cānuvādaḥ. yajaty ātmakatvād darśapūrṇamāsayoḥ. yajatisāmānādhikaraṇyāc ca darśapūrṇamāsaśabdasya. notes: *{7/21: e1 hat ekadeśabhūta ity arthaḥ in klammern}* *{7/22: e2: śrūyate, darśapūrṇamāsābhyām iti. darśapūrṇamāsaśabdo hi yajivacanaḥ}* *{7/23: tāṇḍ. bṛ. 16.15.5}* *{7/24: e2: bheda uktaḥ}* *{7/25: e2: apūrvabhāvanaivobhayapadāviśiṣṭocyate}* *{7/26: tait. s. 6.1.6}* *{7/27: e2: tatrobhayaviśeyaṇatvaṃ yujyate}* *{7/28: e2: tenehobhayapadaviśeṣaṇatvaṃ}* *{7/29: e2: 5,381; e6: 3,4}* *{7/30: e2: sāmānyasya}* *{7/31: e2: viśeṣasya}* satve{*7/32*} lakṣaṇasaṃyogāt sārvatrikaṃ pratīyeta // ms_7,1.4 // yat tu satvavad{*7/33*} iti. atra gavākṛtau dharmaḥ śrūyate. ākṛteḥ padārthatvāt. na ca tatra saṃbhavati. ato 'sāv ākṛtiḥ sahacāripiṇḍalakṣaṇārthā vijñāyate, yathā gaṅgāyāṃ gāva{*7/34*} iti. tac ca sāhacaryam, sarvapiṇḍānām aviśiṣṭam iti, sarvapiṇḍeṣu vihitaṃ bhavati. tasmāt tat sārvatrikaṃ pratīyeta. iha tu yajer guṇabhavena śravaṇān naiva yajau dharmāḥ śrūyante. kiṃ{*7/35*} tarhi. apūrva ity. evam apadiṣṭo hetuḥ. tasmād anupanyāsaḥ satvavad{*7/36*} iti. notes: *{7/32: e2,6: sattve}* *{7/33: e2,6: sattvavad}* *{7/34: e2: ghoṣa}* *{7/35: e2: kva}* *{7/36: e2,6: sattvavad}* avibhāgāt tu naivaṃ syāt // ms_7,1.5 // atha tuśabdaḥ pakṣavyāvṛttau. naitad evam, apūrvaprayuktā dharmā [7]{*7/37*} iti. yajiprayuktā eva. kutaḥ. avibhāgāt. yajināvibhāgo dharmāṇām, pratyakṣaṃ kecid dravye śrūyante, kecid devatāyām, kecin mantreṣu. eṣa ca yajiḥ, yad dravyaṃ devatām uddiśya mantreṇa tyajyate. sa eṣa pratyakṣo yajinā saṃbandho dharmāṇām. apūrveṇa tv ānumānikaḥ. phale 'pi yajeḥ pratyakṣaśruto guṇabhāvaḥ, svargakāmo yajeteti. ānumāniko 'pūrveṇa. anumānāc ca pratyakṣaṃ balīyaḥ. tasmād yajyarthāḥ dharmāḥ. nanu yajir bhaṅgitvāt kālāntare phalaṃ dātum asamarthaḥ. tatra kṛtā dharmā asamarthā eva bhavatīty uktam. atra sthitasya nyāyasyākṣepeṇa pratyavasthānaṃ kriyate. tailapānavad etad bhaviṣyati. yathā tailapānaṃ ghṛtapānaṃ vā bhaṅgitve 'pi sati kālāntare medhāsmṛtibalapuṣṭyādīni phalāni karoti. evaṃ yajir api kariṣyati, kiṃ no 'dṛṣṭāśrutenāpūrveṇa kalpiteneti. notes: *{7/37: e2: 5,383; e6: 3,5}* dvyarthatvaṃ ca vipratiṣiddham // ms_7,1.6 // evaṃ ca sati sarve dharmāḥ sarvārthā bhavanti. tathā caindrāgnādiṣu prayājādayaḥ santi. tatra saurye karmaṇi prayājānāṃ darśanam upapadyate. prayāje prayāje kṛṣṇalaṃ juhoti{*7/38*} iti. itarathā prayājāś ca vidhātavyāḥ. prayājeṣu ca kṛṣṇalahomaḥ. tathā ca dvyarthaṃ tat syāt{*7/39*}. dvyarthatvaṃ ca vipratiṣiddham. tasmād yajiprayuktā dharmā iti. notes: *{7/38: tait. s. 2.3.2}* *{7/39: e2: tasyāt}* utpattau vidhyabhāvād vā codanāyāṃ pravṛttiḥ syāt tataś ca karmabhedaḥ syāt // ms_7,1.7 // naitad evam, yajiprayuktā dharmā iti. codanāyāṃ pravṛttiḥ [8]{*7/40*} syāt. codanety apūrvaṃ brūmaḥ, codanārthatvād apūrvārthatvād apūrvaprayuktā dharmāḥ. phalavattvād ity ukto hetuḥ. yat tu prayakṣo yajisaṃbandho dharmāṇām iti. atra brūmaḥ, utpattau vidhyabhāvāt. utpattir iti yajiṃ brūmaḥ. utpattau yajau nāsti vidhiḥ. yajyarthā dharmā iti. kevalaṃ yajau śrūyante, kriyante ca. naitāvatā tadarthā bhavanti. yathā vāsasi rāgaḥ śrūyate, vāso rañjayatīti, vāsasi ca kriyate. na cāsau tadarthaḥ. stryarthaḥ puruṣārtho vā bhavati. evam ihāpi yajau śrūyamāṇāḥ kriyamāṇāś cāpūrvārthā bhaveyur arthavattvāya. tataś ca karmabhedaḥ syāt. yato 'pūrvārthā iti. yat tu yajeḥ pratyakṣam{*7/41*}, phale guṇabhāva iti. na kṛtvāpūrvaṃ{*7/42*} bhavatīti, prāṇāliko vijñāyate. praṇāḍyāpi ca yena kriyate, tat kāraṇaṃ bhavati. yathā gomayaiḥ pacati, tuṣapakvā bhavantīti. yat tu, tailapānavad yajitaḥ phalaṃ bhavatīti. atra brūmaḥ, tailapānasyāpi na kālāntare phalaṃ bhavati. dhātusāmyaṃ tasya phalam. tac ca tatkālam eva. yac ca phalaṃ balapuṣṭyādi, tat samyag āhārapariṇāmād bhavati. tasmād viṣama upanyāsaḥ. notes: *{7/40: e2: 5,384; e6: 3,5}* *{7/41: e2: pratyakṣaḥ}* *{7/42: e2: sa nākṛtvāpūrvaṃ}* yadi vāpy abhidhānavat sāmānyāt sarvadharmaḥ syāt // ms_7,1.8 // yady apy apūrvaṃ prayojakaṃ dharmāṇām, tathāpi sarvadharmaḥ syāt, sa sa padārthaḥ, abhidhānavat sāmānyāt. abhidhānaṃ tāvad eteṣāṃ samānam. apūrvam ity abhidhānavad dharmeṇāpy asya samānena bhavitavyam, vāhīkavat. yathā vāhīko 'tithir āgataḥ, yavānnam asmai prakriyatām ity ukte, yo yo vāhīkas tasya tasya yavānnaṃ kriyate. yathā vā, akṣyāmaye mudgaudano bhoktavyaḥ, udarāmaye payaḥ [9]{*7/43*} pātavyam iti. sarvatra ca hy akṣyāmaye mudgaudano bhujyate, udarāmaye 'pi payaḥ pīyate. evam ihāpy ekasyāpūrvasya ye dharmāḥ śrutās te sarvāpūrvāṇāṃ bhavitum arhanti. api ca, aruṇaparāśarā nāma śākhinaḥ. teṣāṃ paricareṣu smṛtirūpaṃ brāhmaṇaṃ bhavati. ye darśapūrṇamāsayor dharmāḥ, te sarveṣṭīnām agnīṣomīyasya cety ārabhya, yāvat sarvāḥ prakṛtivikṛtayo 'nuktāntā iti. tac cānukramaṇam etam eva nyāyaṃ sūcayati. tasmād apūrvaprayuktatve 'pi sarve dharmāḥ sarvārthā iti. notes: *{7/43: e2: 5,385; e6: 3,6}* arthasya tv avibhaktatvāt tathā syād abhidhāneṣu pūrvavattvāt prayogasya karmaṇaḥ śabdabhāvyatvād vibhāgāc cheṣāṇām apravṛttiḥ syāt // ms_7,1.9 // upavarṇanāparihāras tāvad ucyate. yad uktam, vāhīkavad iti, atra brūmaḥ, arthasya tv avibhaktatvāt, tathā syād abhidhāneṣu. artho vāhīkatvam, taddeśasaṃbandhaḥ, so 'vibhaktaḥ. sarvavāhīkeṣv anugata ity arthaḥ. tannimittaś ca prītiviśeṣo na puruṣanimittaḥ. kathaṃ jñāyate. pūrvavattvāt prayogasya. pūrvavān atra prayogaḥ, bahuśo vāhīkāś cāvāhīkāś ca bhojitāḥ. tatrānvayavyatirekābhyāṃ jñatam etat, deśanimitteyaṃ yavānn apriyatā, na puruṣanimittatā. tasmāt tathā syād vāhīkādiṣv abhidhāneṣu. atheha karmaṇaḥ śabdabhāvyatvam. nānyataḥ{*7/44*} śakyam etaj jñātum. kasyāpūrvasya{*7/45*} dharmā iti. śabdena ca vyavasthitā vijñātā dharmāḥ. apūrvāṇāṃ ca vibhāgaḥ, ataḥ śeṣāṇām anyatra vihitānām anyatrāpravṛttiḥ syāt. [10]{*7/46*} notes: *{7/44: e2: śabdabhāvyatvān nānyataḥ}* *{7/45: e2: jñātum, ke kasyāpūrvasya}* *{7/46: e2: 5,386; e6: 3,7}* smṛtir iti cet // ms_7,1.10 // atha yad uktam, smṛtir iti. tasya kaḥ parihāraḥ. na, pūrvavattvāt // ms_7,1.11 // pūrvavatī hīyaṃ smṛtiḥ. codakaṃ dharmagrāhakaṃ vakyati, vidhyanto vā prakṛtivad iti. tena prāpitānāṃ dharmāṇām ayam anuvādaḥ. etan nyāyapūrvikā, nāprāptānāṃ vidhāyikā. yat kāraṇaṃ vyavasthā dharmāṇām etena nyāyena bhavati. arthasya śabdabhāvyatvāt prakaraṇanibandhanāc chabdād evānyatra bhāvaḥ syāt // ms_7,1.12 // idaṃ nigamanasūtram. nigamanaṃ ca pratijñāyā hetoś ca punarvacanam. tad idam ucyate, yasmād evam, tasmād arthasyāgnyanvādhānādeḥ śabdabhāvyatvāt, pratiprakaraṇaṃ ca nibandhanāc chabdād evānyatra bhāvaḥ syāt. yathā gandharvāpsaraso vā, etam unmādayanti, ya unmādyaty etā vai gandharvāpsaraso yadrāṣṭrabhṛtam. tasmai svāhā tābhyaḥ svāheti juhotīty agniprakaraṇe utpannānāṃ rāṣṭrabhṛtām udvāhe upadeśaḥ. eteṣāṃ rāṣṭrabhṛto juhoty abhyātānāṃ juhotīti. asty etasmin vacane yathādhikāraṃ vyavatiṣṭheran dharmā iti. evaṃ ca saty adharmakāṇy aindrāgnādīṇi. tadartham uttaro 'dhyāyaṣaṭkaḥ prārabdhavya iti. tatra saptam ena tāvad aindrāgnādīnāṃ karmaṇāṃ dharmāḥ santīty ucyate. te cātideśeneti. atideśo nāma ye paratra vihitā dharmās tam atītyānyatra teṣāṃ deśaḥ. yathā devadattasya bhojanavidhiṃ kṛtvā, śālisūpamāṃsāpūpair devadatto bhojayitavya [11]{*7/47*} iti. tam eva vidhiṃ yajñadatte 'tidiśati, devadattavad yajñadatto bhojayitavya iti. ślokam api udāharanti, prakṛtāt karmaṇo yasmāt tatsamāneṣu karmasu/ dharmapradeśo yena syāt so 'tideśa iti sthitiḥ// iti. sa ca nāmnā vacanena vā. tatra nāma trividham atideśakam, karmanām, saṃskāranām, yaugikam iti. vacanaṃ punar dvividham, pratyakṣaśrutam, ānumānikaṃ ca. tayor ānumānikam upariṣṭād vakṣyate. pratyakṣaśrutaṃ tv idānīm eva cintyate. astīṣunām aikāhaḥ, aparaḥ śyenaḥ. tau dvāv apy ābhicārikau. tatreṣau kāṃścid dharmān vidhāyāha, samānam itarac chyeneneti. etac cintyate. kim ayam anuvādaḥ, vidhir iti. yadi vidhiḥ, tato 'tideśaḥ. śyenadhamān iṣāv atidiśati. athānuvādaḥ, tato neti. tatra kiṃ prāptam. tat sūtreṇaivopakramyate, notes: *{7/47: e2: 5,386; e6: 3,8}* samāne pūrvavattvād utpannādhikāraḥ syāt // ms_7,1.13 // samānam itarac chyeneneti. atrotpannādhikāraḥ syāt. anuvāda ity arthaḥ. kutaḥ. pūrvavattvāt. ayam iṣuḥ pūrvavān, jyotiṣṭomapūrvakaḥ. jyautiṣṭomiko 'tra vidhyanta ity arthaḥ{*7/48*}. atra codakenotpannā jyautiṣṭomikā dharmāḥ santi. śyeno 'pi jyotiṣṭomapūrvakaḥ. tatrāpi te santi. ye iṣau śyene [12]{*7/49*} ca samānā bhanti, tān adhikṛtyāyaṃ vādo yujyate. tasmād utpannādhikāratvād anuvādaḥ. kiṃ cetarad iti cābhāve nopapadyate. itaraśabdaś cāsannihite 'nupapannaḥ, sannihita eva bhavati. yathā, itara ādhāro{*7/50*} dīyatām. itaraḥ kambalo dīyatām iti sannihito dīyate, na prāvāramātraṃ kambalamātraṃ vā. jyautiṣṭomikāś ca sannihitāḥ. tasmāt teṣāṃ vādaḥ. teṣāṃ cedam anuvādaḥ.{*7/51*} vihitā hi te codakeneti. notes: *{7/48: ṣaḍvi. br. 4.3}* *{7/49: e2: 5,387; e6: 3,8}* *{7/50: e2: prāvāro}* *{7/51: e2 om. teṣāṃ cedam anuvādaḥ}* śyenasyeti cet // ms_7,1.14 // iti cet paśyasi, jyautiṣṭomikānām anuvāda iti. naivam. śyenasya vaiśeṣikāṇāṃ lohitoṣṇīṣādīnāṃ dharmāṇāṃ vidhiḥ{*7/52*}. kutaḥ. śyenagrahaṇasāmarthyāt. evaṃ śyenagrahaṇam arthavat bhaviṣyati, dharmān viśeṣayat. itarathānarthakaṃ syāt. sarveṣāṃ hy ekāhāhīnasatrāṇāṃ te samānāḥ. tatra yāvad uktaṃ syāt, samānam itarad iti, tāvad eva samānam itarac chyeneneti. notes: *{7/52: vgl. ṣaḍvi. br. 4.2.22}* nāsannidhānāt // ms_7,1.15 // nāyaṃ śyenavaiśeṣikāṇāṃ vādo yujyate. kasmāt. asannidhānāt. ayam itaraśabdaḥ sannihite bhavati, na ca śyenaśabdena vaiśeṣikā iṣau sannihitāḥ{*7/53*}. yat tu śyenaśabdo vaiśeṣiko bhavatīti, vidhipakṣe 'vaiśeṣikatvaṃ doṣaḥ syāt. anuvādapakṣe tu naiva kaścid vidhīyate, kiṃ viśeṣyati. jyautiṣṭomikās tu sarvasādhāraṇāḥ santaḥ śyenasyāpi bhavantīty anuvādo yujyate. tasmāj jyautiṣṭomikānām evānuvādaḥ. [13]{*7/54*} notes: *{7/53: e2: iṣau dharmāḥ saṃnihitāḥ}* *{7/54: e2: 5,388; e6: 3,9}* api vā yady apūrvatvād itarad adhikārthe jyautiṣṭomikād vidhes tadvācakaṃ samānaṃ syāt // ms_7,1.16 // api veti pakṣāntaraparigrahe. vidhir ayaṃ śyenavaiśeṣikāṇām, jyautiṣṭomikānām{*7/55*} anuvādaḥ. kutaḥ. apūrvatvāt. evam apūrvam arthaṃ vidhāsyati. tathā pravṛttiviśeṣakaro bhaviṣyati. anuvādaḥ sann apravṛttiviśeṣakaro 'narthakaḥ syāt. nanv itaraśabdo 'yaṃ sannihite bhvati. ucyate, itarad adhikārthe, samānam itarat, samānam adhikam ity arthaḥ. nanu sannihitavacano 'yaṃ nādhikārtha iti{*7/56*}. ucyate, na kevalam ayaṃ sannihitavacana eva. pūrvoktasadṛśam asannihitam api brūte. avaśiṣṭaṃ ca. yadā hi vastrāṇy anukramyetaraśabdaḥ prayujyate, devadattāya kambalo dīyatām, viṣṇumitrāya kauśeyam, yajñadattāya kṣaumam, itarac caitrāyeti, tadā vastram eva pradīyate, na hiraṇyaṃ rajataṃ vā. iha jyautiṣṭomikebhyo 'dhikān dharmān{*7/57*} anukramyetaraśabdaḥ prayuktaḥ. tenātrāpy adhikān eva vaktum arhati. tathādhikavacano bhvati. atha jyautiṣṭomikān brūte, tathā sannihitavacanaḥ. tatrāvaśyam anyatarad dheyam. yady adhikārthatāṃ hitvā sannihitārthatāśrīyate, anuvādamātram anarthakaṃ bhavati. śyenaśabdaś cāvivakṣitārthaḥ. atha sannihitārthatāṃ hitvādhikārthatā gṛhyate, na kaścid doṣo bhavati. tasmāt sūtrakāra āha, itarad adhikārtha iti. ato jyautiṣṭomikād vidher adhikāḥ śyenavaiśeṣikā ye, ta ihātidiśyante. tadvācakaṃ [14]{*7/58*} samānaṃ syāt. samānaśabdaḥ syād ity arthaḥ. bhavati śyenaśabdaś ca vivakṣitaḥ. cāturmāsyānāṃ vaiśvadeva āgneyādīni{*7/59*} havīṃṣi sārthavādavākyair vihitāni. dharmāś ca teṣām uktāḥ. varuṇapraghāseṣu kevalāni havīṃṣy āmnāya, yad vaiśvadevikānāṃ brāhmaṇam, tat teṣām atidiśyate, etad brāhmaṇāny eva pañca havīṃṣi, yad brāhmaṇānītarāṇi{*7/60*} iti. tatra{*7/61*} kim arthavādamātrasyāyam atideśaḥ, uta sārthavādakasya savidhikasya kāṇḍasyeti{*7/62*}. kathaṃ punar arthavādamātrasyātideśo bhavati. yathā pampākulāyapratimāś ca vṛkṣā iti. ke punar vidhayaḥ, ke arthavādāḥ. tredhā sannaddhaṃ barhir bhavati{*7/63*}, tredhā sannaddha idhmaḥ{*7/64*}, nava prayājā nava anuyājā ityevamādayo vidhayaḥ. vārtaghnāni vaitāni havīṃṣīty arthavādāḥ. tatredam ucyate, notes: *{7/55: e2: na jyautiṣṭomikānām}* *{7/56: e2: nādhikārthavacana iti}* *{7/57: e2: 'dhikān lohitoṣṇādīn dharmān}* *{7/58: e2: 5,389; e6: 3,10}* *{7/59: e2: vaiśvadeve puṇyāgneyādīni}* *{7/60: tait. br. 1.6.7.5}* *{7/61: e2 om. tatra}* *{7/62: e2: savidhikasya kṛtsnasya kāṇḍasyeti}* *{7/63: tait. br. 1.6.3.1}* *{7/64: mait. s. 1.10.7}* pañcasaṃcareṣv arthavādātideśaḥ sannidhānāt // ms_7,1.17 // pañcatāni havīṃṣi sarvaparvasu saṃcarantīti pañcasaṃcarāṇīty ucyante. teṣu pañcasaṃcareṣv arthavādamātrasyātideśa iti. kutaḥ. sannidhānād dhaviṣāṃ sannihitā arthavādāḥ. vidhibhir{*7/65*} ekavākyasaṃbaddhatvāt, na dharmavidhayaḥ. kim ataḥ. ata etad bhavati, yat pūrveṣāṃ brāhmaṇam iti vyapadeśo yujyate. [15]{*7/66*} tad dhi teṣāṃ brāhmaṇam, yena vidhīyante. ko 'nyo haviṣāṃ brāhmaṇasya ca saṃbandho 'nyatra vidheyavidhāyakabhāvāt. arthavādaiś caitāni vidhīyante, na dharmavidhibhiḥ. dharmavidhibhis tu yāni vidhīyante, na tāni havīṃṣi. tasmād arthavādānām atideśo na dharmavidhīnām. api ca varuṇapraghāseṣv api kecid vaiśvadevikā dharmā vidhīyante. yathā, agniṃ mathnanti prasuvo bhavantīti. teṣām atideśena vihitānāṃ punar āmnānam anarthakaṃ syāt, yadi vidhayo 'tidiśyeran. tasmād arthavādātideśa iti. notes: *{7/65: e2: havir vidhibhir}* *{7/66: e2: 5,390; e6: 3,10}* sarvasya vaikaśabdyāt // ms_7,1.18 // naitad evam, arthavādamātrasyātideśa iti. savidhikasya sārthavādakasya kāṇḍasyātideśa{*7/67*} iti. kutaḥ. aikaśabdyāt. samānaśabdatvād ity arthaḥ. samāno 'yaṃ brāhmaṇam iti śabdo vidhīnām arthavādānāṃ ca. sa yathārthavādān gṛhṇāti, evaṃ{*7/68*} vidhīn api gṛhṇāti cet, tān apy atidiśati. yat tu vidhīnāṃ havirbhiḥ saṃbandho nāstīti. vidheyavidhāyakasaṃbandho nāsti, upakāralakṣaṇaḥ saṃbandho bhaviṣyati. ka upakāraḥ. yas eṣām aṅgāni vidadhāti. asti cet saṃbandhaḥ, brāhmaṇaśabdaśrutyā sarvātideśo nyāyya iti. notes: *{7/67: e2: sārthavādakasya kṛtsnasya kāṇḍasyātideśa}* *{7/68: e2: eva}* liṅgadarśanāc ca // ms_7,1.19 // liṅgaṃ ca vidhīnām atideśaṃ darśayati. kiṃ liṅgam. varuṇapraghāseṣu triṃśadāhutayo vājino{*7/69*} yajanty āhutīnāṃ saṃpattyai triṃśattvāya{*7/70*} iti varuṇapraghāse{*7/71*} triṃśatam āhutīr darśayati. yadi vidhayo nātidiśyeran, tā na syuḥ. tasmād atidiśyante. [16]{*7/72*} notes: *{7/69: e2: varuṇapraghāseṣu śrūyate, triṃśadāhutayo hūyeran. vājino}* *{7/70: kāṭhaka s. 36.2}* *{7/71: e2,6: varuṇapraghāseṣu}* *{7/72: e2: 5,391; e6: 3,11}* vihitāmnānān neti cet // ms_7,1.20 // vihitāmnānād iti yad uktam, tasya kaḥ parihāraḥ. ābhāṣāntaṃ{*7/73*} sūtram{*7/74*}. notes: *{7/73: e2: parihāra iti, ābhāṣāntaṃ}* *{7/74: e1 hat ābhāṣāntaṃ sūtram in klammern}* netarārthatvāt // ms_7,1.21 // atrocyate, vidhyatideśe 'pi sati nāgnimanthanādīnām āmnānam anarthakam. itarasya haviṣo 'rthena bhaviṣyati, dakṣiṇavaihārikasya mārutyāḥ{*7/75*}. tasmān naitaj jñāpakam, vidhīnām anatideśasya bhaviṣyati. notes: *{7/75: tait. br. 1.6.5.1}* ekakapālaindrāgnau ca tadvat // ms_7,1.22 // vaiśvadeve ekakapāla āmnātaḥ, dyāvāpṛthivīya ekakapāla iti, varuṇapraghāseṣv api kāya ekakapāla iti. tatrāparaḥ, aindrāgno dvādaśakapālo mārutyāmikṣā{*7/76*} iti. tathā sākamedheṣv apy ekakapālaindrāgnāv āmnātau, aindrāgna ekādaśakapāla indrāya vṛtraghne caruḥ vaiśvakarmaṇa ekakapāla iti. tatredam āmnātam. etad brāhmaṇa aindrāgnaḥ, etad brāhmaṇa ekakapālaḥ{*7/77*}, yad brāhmaṇa itara itaraś ceti. tatredam ucyate, ekakapālaindrāgnau ca tadvat, yadvat pañcasaṃcarāṇi. atrāpi savidhikasya sārthavādakasya kāṇḍasyātideśaḥ. tenaiva nyāyeneti. prāptisūtram etad uttaracintārtham. [17]{*7/78*} notes: *{7/76: mait. s. 1.10.1}* *{7/77: tait. br. 1.6.7.5}* *{7/78: e2: 5,392; e6: 3,11}* ekakapālānāṃ vaiśvadevikaḥ prakṛtir āgrayaṇe sarvahomāparivṛttidarśanād avabhṛthe ca sakṛd dvyavadānasya vacanāt // ms_7,1.23 // sākamedhe śrūyate, etad brāhmaṇa{*7/79*} ekakapāla iti. tatra cintyate, vaiśvadevikasyaikakapālasyedaṃ grahaṇam uta vāruṇaprāghāsikasyeti. kiṃ prāptam. vaiśvadevikasyeti brūmaḥ. kiṃ kāraṇam. tasya vihitā dharmāḥ, alaṃkṛtyābhipūryopāṃśu yaṣṭavyaḥ, āviḥ pṛṣṭaḥ kārya{*7/80*} ityevamādayaḥ. vāruṇaprāghāsikas tv adharmakaḥ. yasya vihitā dharmāḥ, tatraitad yujyate vaktum, tadvad idaṃ kartavyam iti. tasmād vaiśvadevikasya grahaṇam. nanv aindrāgnasamuccāraṇād ekakapālo 'pi vāruṇaprāghāsika eva syāt. na, avaśyam ekaparvaṇor eva samuccāraṇena bhavitavyam, nānāparvaṇor api samuccāraṇam aviruddham. tasmād vaiśvadevikasya grahaṇam. iti prāpte ucyate, vāruṇaprāghāsikasyaikakapālasya grahaṇam iti. kutaḥ. tata{*7/81*} ekakapālānāṃ vaiśvadevikaḥ prakṛtiḥ. kathaṃ jñāyate. āgrayaṇe sarvahomāparivṛttidarśanāt. āgrayaṇe dyāvāpṛthivīyasyaikakapālasya sarvahomam aparyāvṛttiṃ{*7/82*} ca darśayati. yat sarvahutaṃ karoti, sā tv ekā paricakṣā, huto hutaḥ{*7/83*} paryāvartate, sā dvitīyā. ājyasyaiva dyāvāpṛthivyau yajeti{*7/84*} iti, ājyayāgavidhipare vākya ekakapālasya sarvahomam aparyāvṛttiṃ ca prāptāṃ darśayati. etasmād darśanād avabhṛthe ca sakṛd dvyavadānasya vacanāt. avabhṛte cāvadhāraṇaṃ bhavati, idam evaikakapālasya dvir avadyatīti. tena jñāyate, nūnam anyatra na dvir avadānam iti. tac caitat sarvaṃ vaiśvadevika ekakapāle vihitam. tasmād ekakapālānāṃ vaiśvadevikaḥ prakṛtiḥ. kim ataḥ. sākamedhike 'py ekakapāle vaiśvadevikā dharmāḥ prāptāḥ, teṣām atideśo 'narthakaḥ. vāruṇaprāghāsikasya ye dharmāḥ vaiśeṣikā aprāptāḥ, teṣām atideśo 'rthavān. tasmād vāruṇaprāghāsikasyaikakapālasyedaṃ grahaṇam iti. ucyate, liṅgam etat. kutaḥ prāptir iti. prāptim uttaratra vakṣyāmaḥ, svarasāmaikakapālāmikṣaṃ cety atra. ke punas te dharmāḥ. hiraṇyamayaḥ sruvaḥ śamīmayo{*7/85*} vetyevamādayaḥ. [19]{*7/86*} notes: *{7/79: e2: brāhmaṇaṃ}* *{7/80: mait. s. 1.10.7}* *{7/81: e2: yata}* *{7/82: śpbr. 2.4.3.6}* *{7/83: e2: 'hutaḥ}* *{7/84: śpbr. 2.4.3.9}* *{7/85: e2: sruvo bhavanti, śamīmayo}* *{7/86: e2: 5,394; e6: 3,13}* sāmno 'bhidhānaśabdena pravṛttiḥ syād yathāśiṣṭam // ms_7,2.1 // idaṃ śrūyate, rathantaram uttarayor gāyati{*7/87*}, kavatīṣu rathantaraṃ gāyati{*7/88*} ityevamādīni samāmnāyante. tatra cintā, kim ihātidiśyate iti. nanu yad rathantarādibhiḥ śabdair ucyate, tad atidiśyate. bāḍham. tad eva tu na jñāyate kim ebhiḥ śabdair ucyata iti. nanu siddham etat, gīteṣu sāmākhyā{*7/89*} iti. tathā siddhasyākṣepaḥ kariṣyate. sa eva tu nirṇayo bhaviṣyati. yadio sa eva nirṇayaḥ, kim arthaḥ ākṣepaḥ. dārḍhyārthaḥ, sthūṇānikhananavat. tatra kiṃ prāptam. tad ucyate, sa stobhasvarakālābhyāsavikārāyāṃ hiṅkārapraṇavaprastāvodgīthapratihāropadravanidhanavatyām ṛci gītau{*7/90*} sāmaśabdo 'bhiyuktair upacaryate{*7/91*}. tasmāt saṃśayaḥ. ucyate, nanu gītau satyāṃ bhāvād nānākhyasya saṃskārakarmaṇo vācakā ete śabdā ity uktam. tad evedam uktam ākṣipyate. neme saṃskārasya vācakāḥ. kiṃ kāraṇam. akarmakāle prayogāt. akarmakāle sāma prayujyate. na ca saṃskārakarmaṇi prokṣaṇāvakṣepaṇaparyagnikaraṇādīny akarmakāle prayujyante. prayojanābhāvāt. atha nu [20]{*7/92*} mantrā ete, tato 'nv ahaṃ svādhyo 'dhyetavya iti niyamād akarmakāle prayogo yujyate. tasmād ṛcāṃ nāmāni. kiṃ ca, saṃjñābhedāt. saṃjñābhedaś ca bhavati, rathantaraṃ bṛhad ityevamādiḥ. sa ekatvāt saṃskārakarmaṇo anarthakaḥ. ekenaiva hi tadā paryāptam. yathā gītir iti. atharcāṃ nāmāni, tatas tāsāṃ bhedāt saṃjñāpṛthaktvaṃ yuktam. api ca. yadi gānaṃ rathantaraṃ gānaṃ ca bṛhat, idaṃ rathantaram idaṃ bṛhad iti pṛthaktvena saṃjñāniveśo nopapadyate. ṛṅnāmatve tūpapadyate. kiṃ ca, vikārapṛthaktvāt tu. pratisāma ca vikārapṛthaktvāt. pratisāma ca vikārapṛthaktvaṃ dṛśyate. tad ekatvād gānasya, anupapannam. saṃskārabhede hi vikārapṛthaktvaṃ dṛṣṭam. tad yathā, avahantes taṇḍulībhāvaḥ, piṣeś cūrṇam. na tv ekasya taṇḍulībhāvaś cūrṇanaṃ ca. atharṅnāmāny etāni. tata ṛcāṃ bhedād vikārapṛthaktvaṃ yujyate. tasmād ṛṅnāmānīti. tata uttaraṃ paṭhati, sāmno 'bhidhānaśabdena pravṛttiḥ syād yathāśiṣṭam iti. sāmno 'bhidhānaśabdena yathāśiṣṭam pravṛttiḥ syāt. yac chiṣṭaṃ pravaktṛbhiḥ śiṣyebhyaḥ. kiṃ ca śiṣṭam. stomādiviśiṣṭā ṛk sāma, sā pravarteta. kiṃ kāraṇam. tasyā rathantarādi nāmadheyam iti. notes: *{7/87: sv 680, 681}* *{7/88: tāṇḍ. br. 11.4.2; ebenso zu śbh ad ms 7.2.2-3, 8-9, 12, 21}* *{7/89: ms 1.4.3}* *{7/90: e2 om. gītau}* *{7/91: chu 2.10.1-4}* *{7/92: e2: 5,394; e6: 3,13}* śabdais tv arthavidhitvād arthāntare 'pravṛttiḥ syāt pṛthagbhāvāt kriyāyā hy abhisaṃbandhaḥ // ms_7,2.2 // tuśabdaḥ pakṣanivṛttau. na tv evaṃ syāt, ṛcaḥ pravṛttir iti. katham. iha kavatīṣu rathantaraṃ gāyatīti kavatīnāṃ vā kārye 'bhivatyo{*7/93*} 'tidiśyeran, kavatīnāṃ{*7/94*} vopary [21]{*7/95*} ādhāryādheyabhāvena{*7/96*}. tatra kārye tāvad atideśo na ghaṭate. kutaḥ. śabdair arthavidhitvāt. śabdānām arthavidhānaṃ kāryam. na ca, kavatīṣu rathantaraṃ gāyatīti kavatībhir yo 'rtho 'bhidhīyate, tam abhivatyaḥ śaknuvanti vaktum. tasmān na karyātideśaḥ. ādheyatve 'pi na saṃbhavati, pṛthagbhāvāt. na hi śabdaḥ śabde samavaiti, pṛthag evāvatiṣṭhate. abhi tvā, kayā na iti{*7/97*}. kriyāyā hi gānakriyāyāḥ{*7/98*} śabdenābhisaṃbandho bhavet, na śabdasya. tasmād ādheyatvenāpi nātideśaḥ. ato nāyam ṛcaḥ pradeśa iti. notes: *{7/93: vgl. ṛv 7.32.22}* *{7/94: vgl. ṛv 4.31.1}* *{7/95: e2: 5,395; e6: 3,13}* *{7/96: e2: ādheyabhāvena}* *{7/97: ṛv 7.32.22 und 4.31.1}* *{7/98: e1 hat gānakriyāyāḥ in klammern}* svārthe vā syāt prayojanaṃ kriyāyās tadaṅgabhāvenopadiśyeran // ms_7,2.3 // svārtha vā pravartamānā abhivatyaḥ kavatīnām aṅgabhāvenopadiśyeran. kathaṃ punaḥ kavatīṣu gāyatīty aṅgabhāvaḥ śakya upadeṣṭum. śakyo yathā, yena karmaṇertset tatra jayān juhuyād{*7/99*} iti. kiṃ punaḥ prayojanaṃ kavatīnām abhivatyo nirvartayantīti. ucyate, prayojanam adṛṣṭaṃ kalpyam. kutaḥ. kriyāyāḥ. yasmāt kriyā śrūyate, kavatīṣu rathanataraṃ gāyatīti, yathā prayājādīnāṃ prayojanaṃ kriyāyāḥ. ucyate, ayam evāsmin pakṣe doṣaḥ, yat prayojanaṃ kriyāyāḥ kalpayitavyam. tasmād ayam api pakṣo duḥśliṣṭaḥ. notes: *{7/99: vgl. ad ms 3.4.25-27}* śabdamātram iti cet // ms_7,2.4 // iti cet paśyasi, kavatyaṅgabhāvenābhivatīnām upadeśo duḥśliṣṭa iti, tena tarhi śabdamātraṃ pradiśyatām. ratha[22]{*7/100*}ntaraśabdaṃ kavatīṣu prayuñjīta. kavatīḥ rathantaraśabdenābhilaped iti. kiṃ kāranam. śabda uccarite. tatra tāvan mukhyā pratipattiḥ. śabde kāryasyāsaṃbhavāt, arthe kāryaṃ vijñāyate, yathā gām ānayeti. iha tu śabda eva kāryaṃ saṃbhavati, nārthe. ato 'tra śabdaṃ vijñāsyāmaḥ. notes: *{7/100: e2: 5,396; e2: 3,14}* nautpattikatvāt // ms_7,2.5 // pūrvasmād eṣa vādaḥ pāpīyān. kasmāt. autpattikatvāt. autpattiko hi nāmināmnoḥ saṃbandhaḥ. yaḥ śabdo yasmin artha autpattikena saṃbandhena prasiddhaḥ. na sa tato 'nyaṃ pratyāyayituṃ śaknoti. na hi gośabdenāśvo 'bhidhātuṃ śakyate. śāstraṃ caivam anarthakaṃ syāt // ms_7,2.6 // evaṃ ca saty atideśaśāstram anarthakaṃ syāt, aśakyārthatvāt. tasmān na śabdasyāpi pradeśo yuktaḥ. vṛttikāras tu mene, gānaśāstram aukthikyam anarthakaṃ syād iti. tasyābhiprāyaḥ, satyāṃ gatau naitāvān prayāsaḥ śiṣṭānām aphalo 'bhyupagantuṃ nyāyya iti. svarasyeti cet // ms_7,2.7 // iti cet paśyasi, nāmno 'tideśo 'yukta iti. tena [23]{*7/101*} tarhi svarasyātideśo bhavatu. svaraḥ sāmaśabdena loke 'bhidhīyate. susāmā devadatta iti. susvaro devadatta iti. svaro ghoṣo nāda{*7/102*} iti samānārthāḥ. sa sāmaśabdenocyate, sāma ca rathantaram. tasmāt tasyātideśaḥ. notes: *{7/101: e2: 5,196; e6: 3,15}* *{7/102: vgl. nighaṇṭu 11}* nārthābhāvāc chruter asaṃbandhaḥ // ms_7,2.8 // naitad evam, svarasyātideśa iti. kutaḥ. arthābhāvād arthasyābhāvat. arthasyābhivatīsvarasya kavatīṣv abhāvāt. nanv asann evāsāv atideśena bhāvyate. ucyate, bhāvayitum api na śakyate. na hy abhivatyakṣarāṇām abhivyañjako nādaḥ kavatīṣu bhāvayituṃ śakyaḥ. yadi bhāvyeta, na kavatyo bhaveyuḥ. na ced bhāvyate, na bhūtaḥ. kavatīṣu rathantaraṃ gāyatīty etasyāḥ śruteḥ padāntareṇābhisaṃbandho{*7/103*} na syāt. tasmān na svarasyātideśaḥ. notes: *{7/103: e2: śruteḥ padānāṃ paraspareṇābhisaṃbandho}* svaras tūtpattiṣu syān mātrāvarṇāvibhaktatvāt // ms_7,2.9 // tuśabdaḥ pakṣāntaraparigrahe. yady abhivatīsvarasya kavatīṣu pradeśo nopapadyate, anuvādo bhavatu, kavatīṣu rathantaraṃ gāyatīti. katham. tad ucyate, iha kavatīṣu rathanatraṃ gāyatīty asya vākyasya dve vacanavyaktī bhavataḥ. kavatīṣu yad rathantaram, tad gāyatīty ekā. rathantaraṃ yat, tat kavatīṣu gāyatīty aparā. tayor yaiṣā dvitīyā, rathantaraṃ yat tat kavatīṣu gāyatīti. sā svarasya sāmatve na saṃbhavatīty uktam. na hy abhivatīsvaraḥ kavatīṣu samāveśayituṃ śakya iti. pūrvā tu saṃbhavati. kavatīṣu yad rathantaram, tad gāyatīti. nanu sāpi na saṃbhavati. na hi kavatīṣu rathantaram asti. [24]{*7/104*} ataḥ param ucyate, svaras tūtpattiṣu syāt. svaras tv abhivatīsvaraḥ, kavatīnām utpattiṣūccāraṇeṣu syāt. katham. mātrāvarṇāvibhaktatvāt. bahavo mātrāvarṇāś cābhivatīnāṃ kavatīnāṃ cāvibhaktā abhibhavatīṣv api vidyante, kavatīṣv api. so 'sāv abhivatīsvaraḥ kavatīṣu sādhāraṇavarṇasamaveto vidyate, tasyānuvādo 'yaṃ ghaṭate, kavatīṣu rathantaraṃ gāyatīti. tasmāt svarasyānuvādaḥ. notes: *{7/104: e2: 5,397; e6: 3,16}* liṅgadarśanāc ca // ms_7,2.10 // liṅgaṃ ca dṛśyata etasminn arthe. asti rathantaram uttarayor{*7/105*} iti. kiṃ talliṅgaṃ bhavati. evam āha, rathantaram uttarayor na paśyāmi{*7/106*} iti viśvāmitras tapas tepe, bṛhad uttarayor na paśyāmīti vasiṣṭha iti. yac ca vidyamānaṃ na dṛśyate, taddarśanāya yatnaḥ. kriyate, yathā ghaṭaṃ na paśyāmīti pradīpaṃ karoti, na śaśaviṣāṇaṃ na paśyāmīti. tasmād asty uttarayo rathantaraṃ bṛhac ca. tayor anuvāda iti. notes: *{7/105: sv 680, 681}* *{7/106: sv 809-810}* aśrutes tu vikārasyottarāsu yathāśruti // ms_7,2.11 // tuśabdaḥ pakṣaṃ vyāvartayati. naitad evam, svarasyānuvāda iti. kutaḥ. evaṃ saty uttarāsu vikāro na kaścic chruto bhavati. tadottarā yathāśrutāḥ prayoktavyāḥ. yathā svādhyāyakāle śrutāḥ. tatra rathantaram uttarayor gāyatīty etad anuvādamātram apravṛttiviśeṣakaram anarthakam evāpavadyate. ato na svarasyānuvādo yuktaḥ. [25]{*7/107*} notes: *{7/107: e2: 5,398; e6: 3,16}* śabdānāṃ cāsāmañjasyam // ms_7,2.12 // rathantarādīnāṃ ca sāmaśabdānām asāmañjasyaṃ syāt. rathantaram uttarayoḥ, bṛhad uttarayor iti. katham. tad ucyate, ayaṃ rathantaraśabdo bṛhacchabdo vā svarasya sāmaśabdatve svarasamudāya ānupūrvyā vyavasthite{*7/108*} svaraviśeṣe prayuktaḥ. sa ekadeśe bhinnānupūrvye vāsamañjaso{*7/109*} bhavati. tasmāt naitad yuktam. svarasya sāmaśabdaḥ, tasya cānuvāda iti. atrāha, evaṃ bhavatā sarve pakṣā niruddhāḥ. tataḥ kim apravṛttir eveti. ucyate, ṛca eva pradeśo bhavatu. nanūktam, na śakyā ṛca ṛgantare pradeṣṭum iti. bāḍham, deśalakṣaṇā bhaviṣyati. kavatīṣu rathantaraṃ gāyatīty ucyate. na ca śakyate kavatīṣu rathantaraṃ gātum. tatra deśalakṣaṇā bhavati kavatīdeśa iti. yathā, agnau tiṣṭhati, kūpe tiṣṭhatīti. dharmalakṣaṇā vā syāt. rathantaradharmā vā kavatīṣu rathantaraśabdenātidiśyante. yathā, rathantare prastūyamāne pṛthivīṃ manasā dhyāyed{*7/110*} ityevamādayaḥ. yathācārye proṣite, ācāryānī bhavatām ācārya{*7/111*} ity ācāryaśuśruṣācāryānyām atidiśyate. notes: *{7/108: e2: avasthite}* *{7/109: e2: cāsamañjaso}* *{7/110: tāṇḍ. br. 7.7.15}* *{7/111: ādhs 1.2.7}* api tu karmaśabdaḥ syād bhāvo 'rthaḥ prasiddhagrahaṇatvād vikāro hy aviśiṣṭo 'nyaiḥ // ms_7,2.13 // api tu naivaṃ syāt, ṛcaḥ sāmaśabdaḥ. tasyāś ca pradeśa iti. tathā deśalakṣaṇā dharmalakṣaṇā vāśrayaṇīyā. agatiś caiṣā yallakṣaṇāparigrahaḥ. kiṃ tarhi. karmaśabdaḥ syāt. rathantarādir gānākhyasya saṃskārakarmaṇo vācakaḥ. kutaḥ. ukto nyāyo gītiṣu sāmākhyā{*7/112*} ity atra. tatra gīti[26]{*7/113*}viśiṣṭāyām ṛci, eṣa śabdo dṛṣṭaḥ. na cāgṛhītaviśeṣaṇā viśeṣye buddhir utpadyate. tasmād viśeṣaṇaṃ tāvad abhidhīyate. viśeṣaṇapratyayāc ca sahacarite viśiṣṭe pratyayaḥ. ato nāsty ṛcaḥ śabdena saṃsparśa iti. tenaiva nyāyena gītināmadheyam iti brūmaḥ. kiṃ ca prasiddhagrahaṇatvāt. ayaṃ ca gāyatīti śabdo gānakriyāyāṃ prasiddhaḥ. kā punar asau śabdasyoccāraṇaviśeṣaḥ. gāyati gānaṃ karotīti, tadgrahaṇaś ca rathantarādiśabdaḥ. tadvacana ity arthaḥ. tena samuccāraṇād dvitīyāsāmarthyāc ca. yathā, āsāritakaṃ gāyatīti, vardhamānakaṃ gāyatīti. nanu śabdavacanenāpi samuccāraṇaṃ bhavati, gāthāṃ gāyati, ṛcaṃ gāyati{*7/114*} iti. satyam, vipariṇamya tu śabdam, gānena ṛcaṃ saṃskarotīti yathānipatitenārthena na saṃbadhyate gānaṃ karotīty ṛcam iti. tasmād gītivacanaḥ. itaś ca gītivacanaḥ. kutaḥ. vikāro hy aviśiṣṭo 'nyaiḥ. vikāraś cātrargdravyasya dṛśyate. hrasvānām akṣarāṇāṃ dīrghatā, dīrghāṇāṃ ca hrasvatvam. vivṛtānāṃ saṃvṛtatvam, saṃvṛtānāṃ vivṛtatvam. so 'viśiṣṭo 'nyaiḥ saṃskārakarmabhiḥ. yathāvahantinā vrīhīṇāṃ taṇḍulībhāvaḥ, piṣiṇā taṇḍulānāṃ piṣṭībhāvaḥ. tasmāc chabdānāṃ saṃskāro gānākhyo rathantarādibhiḥ śabdair ucyate. tasyāyaṃ pradeśaḥ, rathantaram uttarayor gāyatītyevamādiḥ. notes: *{7/112: ms 1.4.3}* *{7/113: e2: 5,399; e6: 3,17}* *{7/114: śpbr. 8.1.3.3}* adravyaṃ cāpi dṛśyate // ms_7,2.14 // api cādravyaṃ sāma dṛśyate. dravyaśabdaś chandogair ṛkṣv ācaritaḥ. adravyam anṛcam ity arthaḥ. anṛcaṃ sāma dṛśyate, prajāpater hṛdayam anṛcaṃ gāyati{*7/115*} iti. prajāpatihṛdayaṃ [27]{*7/116*} nāma sāma. tad anṛcy utpannam. yady ṛci sāmaśabdaḥ, kathaṃ prajāpatihṛdayam anṛcaṃ syāt. atha gīteḥ{*7/117*} sāmaśabdaḥ, tato vināpy ṛcā gītir bhavati. tatraitad upapadyate, prajāpater hṛdayam anṛcaṃ gāyatīti. tasmād api gītiḥ sāma. nanūktam, saṃskārakarmatve 'narthako 'karmakāle prayoga iti. tatra brūmaḥ, notes: *{7/115: mait. s. 3.3.5}* *{7/116: e2: 5,399; e6: 3,18}* *{7/117: e2: gītāv eva}* tasya ca kriyā grahaṇārthā nānārtheṣu virūpitvād artho hy āsāmalaukiko vidhānāt // ms_7,2.15 // tasya kriyākarmakāle grahaṇārthā śikṣitum abhyasitum ca. nānārtheṣu nānābhūteṣv artheṣu bhinneṣv ity arthaḥ{*7/118*} virūpitvāt, āśrayabhedād vividharūpaṃ tadgānaṃ bhavati. tat praty ṛcaṃ śikṣitavyam abhyasitavyaṃ ca prayogaprāśubhāvāya. bhūmirathikavat, tad yathā, bhūmirathiko bhūmau ratham ālikhya yogyāṃ karoti. sā tasya yogyā{*7/119*} prayogakāle saukaryam utpādayati. artho hy āsāṃ rathantarādisaṃjñānāṃ na laukike vyavahāre siddhaḥ, yathāvahantyādīnām. kutaḥ. vidhānād. vidhīyate hy asau śiṣyopādhyāyasaṃbandhena, evaṃrūpaṃ rathantaraṃ bhavatīti. na laukiko vijñāyate. tasmān na paricodanaiṣā, akarmakāle prayogād iti. atha yad uktam, saṃjñāpṛthaktvād iti. tatrocyate, notes: *{7/118: e1 hat ity arthaḥ in klammern}* *{7/119: e2 om. yogyā}* tasmin saṃjñāviśeṣāḥ syur vikārapṛthaktvāt // ms_7,2.16 // tasminn ekasminn api gānākhye saṃskāre saṃjñāviśeṣā bhaveyuḥ. kutaḥ. vikārapṛthaktvāt. tulye 'pi gāne viśeṣo{*7/120*} [28]{*7/121*} bhavati. gānaviśeṣāc ca saṃjñāpṛthaktvam. yathā, āsāritakam, vardhamānakam iti{*7/122*}, anyathālakṣaṇāsāritakagītiḥ. anyathālakṣaṇā vardhamānakagītiḥ. evam ihāpy anyathālakṣaṇā rathantaragītiḥ, anyathālakṣaṇā bṛhadgītiḥ. tasmāt saṃjñāpṛthaktvam. notes: *{7/120: e2: gānatve gānaviśeṣo}* *{7/121: e2: 5,400; e6: 3,18}* *{7/122: e2: vardhamānakagītiḥ}* yoniśas yāś ca tulyavad itarābhirvidhīyante // ms_7,2.17 // yoniś cāsau śasyā ca yoniśasyā. yoniśasyāś carcas tulyavad itarābhir ayoniśasyābhir vidhīyante. yāmyāḥ śaṃsati, śipiviṣṭavantīḥ śaṃsati{*7/123*}, rathantarasya yonim anuśaṃsati, bṛhato yonim anuśaṃsati{*7/124*} iti. kā tatra tulyatā. śaṃsatiśabdenābhidhānam{*7/125*}. ihaitau stautiśaṃsatiśabdau samāne 'pi stutyarthatve vyavasthitaviṣayau. pragīteṣu mantravākyeṣu stautiśabdaḥ, apragīteṣu śaṃsatiśabdaḥ, yathā, praügaṃ śaṃsati, niṣkevalyaṃ{*7/126*} śaṃsatīti. ājyaiḥ stuvate, pṛṣṭhaiḥ stuvanta iti. ataḥ śaṃsatiśabdena vidhānād apragītām ṛcaṃ rathantarasya yoniṃ darśayati. yadi ca gītiḥ rathantaram, tatas tasyāpragītā ṛgyoniḥ. anyathāyaṃ vyapadeśo nopapadyate, rathantarasya yonim iti. tasmād gītiṣu sāmākhyā. notes: *{7/123: ṛv 7.100.6}* *{7/124: ṛv 4.31.1; sv 169}* *{7/125: e2: vidhānam}* *{7/126: e2: niṣkaivalyaṃ}* ayonau cāpi dṛśyate 'tathāyoni // ms_7,2.18 // ayonau ca sāma dṛśyate. sthālyāṃ saktv avadhīyata ity āhur yad bṛhad gāyatrīṣu kriyate 'pi caināṃ rujati. na cāsyāṃ saṃbhavatīti, bṛhato bṛhatī yoniḥ. tasya gāyatrīṣu prāptir nāsti, [29]{*7/127*} yady ṛcaḥ sāmaśabdaḥ. atha nu gīteḥ, tataḥ sā bṛhadgītir gāyatrīṣu vacanāt prāptā, tasyā ayam anuvādo ghaṭate, yad bṛhad gāyatrīṣu kriyata iti. atathāyoni ca sāma darśayati. yādṛśī yasya yoniḥ, tato 'nyādṛśe, yo vai vicchandasi sāmohati, sa ṛcaṃ saṃśṛṇāti, sāma vā viliśati, sāma saṃśṛṇāti, ṛcaṃ viliśatīti yatarad varṣīyaḥ, tasya saṃśaraḥ{*7/128*}, tac ca gītāv eva sāmni yujyate, narci. ūhatiśadaś ca gītāv eva samarthaḥ, narci. ṛk cet, saiva yathāmnāyaṃ padyate. tatra nāsty ūhaprasaṅgaḥ. tasmād api gītau sāmaśabdaḥ. notes: *{7/127: e2: 5,401; e6: 3,19}* *{7/128: e2: tasya vileśaḥ. yatarad varṣīyas tasya saṃśaraḥ}* ekārthye nāsti vairūpyam iti cet // ms_7,2.19 // yad uktam, tasya kriyā grahaṇārtheti. tatra paricodyate. aikārthye nāsti vairūpyam iti. rathantaragīter bṛhadgītir arthāntaram. tena rathantaragītau gṛhītāyāṃ bṛhadgītir agṛhītā bhavatīti yukto rathantare gṛhīte bṛhataḥ śikṣārtham akarmakāle prayogaḥ. rathantaragītes tv eka evārthaḥ. tasya yonyāṃ prayoge śikṣite punar uttarāsu na śikṣitavyam. tāsv akarmakāle prayogaḥ saṃskārakarmatve na yukto bhavati. tasmān na saṃskārasya sāmaśabda iti sthitāyāṃ pratijñāyāṃ sūtreṇa paricodayati. syād arthāntareṣu aniṣpatter yathā pāke // ms_7,2.20 // syād vairūpyam. kuta etat. arthānatreṣv aniṣpatteḥ. ṛgantareṣv āśrayabhedāt. yathā{*7/129*} pāke, yathaika evāyam arthaḥ [30]{*7/130*} pāko nāma. tasyārthāntare vairūpyaṃ bhavati. anyathālakṣaṇa odanasya pākaḥ, anyathālakṣaṇo guḍasya, yenaudanapāko gṛhītaḥ, nāsāv aśikṣitvā guḍaṃ paktuṃ jānāti. tasmāt tasyāpy akarmakāle prayoga upapadyate. notes: *{7/129: e2: āśrayabhedād bhidyate. yathā}* *{7/130: e2: 5,402; e6: 3,20}* śabdānāṃ ca sāmañjasyam // ms_7,2.21 // evaṃ ca sāmaśabdānām ṛkśabdānāṃ ca sāmañjasyaṃ bhavati. kavatīṣu rathantaraṃ gāyati{*7/131*} iti kavatīśabda ṛca eva{*7/132*} vakṣati, rathantaraśabdaś ca sāma. itarathā kavatīśabde vā deśalakṣaṇā syāt. rathantaraśabde vā dharmalakṣaṇā. tasmād gītau sāmaśabda iti. notes: *{7/131: tāṇḍ. br. 11.4.2}* *{7/132: tāṇḍ. br. 11.4.2}* uktaṃ kriyābhidhānaṃ tacchrutāv anyatra dharmapradeśāḥ syāt // ms_7,3.1 // nāmnā dharmapradeśaṃ vakṣyāma ity ādau pratijñātam, so 'yam ucyate. kuṇḍapāyināmayane śrūyate, māsam agnihotraṃ juhoti{*7/133*} iti. tatraitat samadhigatam, naiyamikād agnihotrāt karmāntaram etad iti. adhunāgnihotraśabaś cintyate, katham ayaṃ prayukta iti. tadartham ārabhyate, uktam kriyābhidhānaṃ tacchrutāv anyatra vidhipradeśaḥ syād iti. uktam ādau, kriyābhidhānaṃ karmanāmadheyam agnihotraśabda iti tatprakhyaṃ cānyaśāstram ity atra. tasyānyatra śrutau kauṇḍapāyinām ayanīye juhotau vidhipradeśaḥ syāt dharmapradeśaḥ{*7/134*}. naiyamikasyāgnihotrasya ye dharmās te 'sminn anena nāmnātidiśyeran. kiṃ kāraṇam. ucyate, paraśabdo 'yaṃ paratra vṛttaḥ, paraśabdasya paratra vṛttau tadvadbhāvo gamyate. sa yatra vijñāto bhavati tatrānūdyate. yathā siṃho devadatta iti. yatrāvijñātas tatra vidhīyate. yathā amī piṣṭapiṇḍāḥ siṃhāḥ kriyantām iti. iha cāvijñāto 'sya juhoter agnihotravadbhāvaḥ. tasmāt sa vidhīyate. māsam agnihotraṃ juhotīti, agnihotravaj juhotīti. kathaṃ punar asati vatipratyaye [32]{*7/135*} vatyarthaḥ śakyo 'vagantum iti. ucyate, sāhacaryāt, agnihotraśabdo 'yaṃ karmaṇā saṃbaddhaḥ, tatsahacaritadohanādidharmavattāṃ lakṣaṇayā śaknoti gamayitum. śaknoti ced gamayitum, pradeṣṭum api śaknoti{*7/136*}. evam anatreṇāpi vatim, vatyarthaḥ śakyo 'vagantum iti. notes: *{7/133: ad ms 2.3.24}* *{7/134: vgl. tāṇḍ. br. 25.4.1}* *{7/135: e2: 5,403; e6: 3,13}* *{7/136: e2: api śakṣyati}* apūrve vāpi bhāgitvāt // ms_7,3.2 // vāpīti viparyāsena prayukte. api vety arthaḥ. api vāpūrve ete ubhe api karmaṇī syātām, na kauṇḍapāyinām ayanīyo juhotir naiyamikapūrvaḥ, sādhāraṇaṃ ca nāmadheyam ubhayoḥ. kutaḥ. bhāgitvāt. ayam api juhotir bhāgī etasya nāmadheyasya. yathaiva tatrāgnihotraṃ juhotīti samuccāraṇam, evam ihāpi, tatra tulye samuccāraṇe tasyaivaitan nāmadheyam, nāsyety atra viśeṣahetur nāsti. tasmād ubhayoḥ sādhāraṇaṃ nāmeti, nāsti dharmapradeśaḥ. naitad yuktam. kutaḥ. nāmnas tv autpattikatvāt // ms_7,3.3 // autpattiko hi nāmināmnoḥ sambandhaḥ. yan nāma yasminn artha autpattikena saṃbandhena prasiddham, tasminn eva sadā vijñeyam, nānyatra ca. tathāvyavasthāyāṃ śabdārthe viśvāso na syāt. uktam, anyāyaś cānekārthatvam iti. yadā ca nobhayārthaḥ, tadā naiyamikaṃ tāvad āha. tatsādṛśyavidhānārthaṃ cetaratrāpi prayoga upapadyata iti nāstītarābhidhānatve hetuḥ. tasmād vidhipradeśaḥ syāt. [33]{*7/137*} notes: *{7/137: e2: 5,404; e6: 3,14}* pratyakṣād guṇasaṃyogāt kriyābhidhānaṃ syāt tadabhāve 'prasiddhaṃ syāt // ms_7,3.4 // naiyamike 'gnihotre pratyakṣo guṇasaṃyogaḥ. pratyakṣavihitā dharmāḥ santi. itthaṃ dogdhītthaṃ śrapayati, catur unnayati{*7/138*}, khādiry agnihotrasamid bhavati{*7/139*}, itthaṃ juhoti, evaṃ pratyakṣād{*7/140*} guṇasaṃyogāt, naiyamikasya tan nāmadheyam iha prayujyamānam, dohanādi kriyābhidhānaṃ syāt, dharmapradeśakam ity arthaḥ. asya punar juhoter na kecid dharmāḥ santi. tadabhāve teṣāṃ dharmāṇām abhāve, aprasiddhaṃ syāt, na prajñāyeta, kim artham ayam agnihotraśabda iha prayukta iti. evaṃ vā. pratyakṣo guṇāsaṃyogo, naiyamikasya dravyadevatāsaṃyogaḥ. dadhnā juhoti{*7/141*}, payasā juhoti{*7/142*}, agnaye ca prajāpataye ca sāyaṃ juhoti{*7/143*} iti. etasmāt pratyakṣād guṇasaṃyogāt kriyābhidhānaṃ syāt. karmanāmadheyam, itthaṃrūpo juhotir agnihotrākhya iti. athetarajuhoteḥ rūpaṃ nāsti. tadabhāve 'prasiddhaṃ syāt, na jñāyet, kīdṛśaṃ tadagnihotram iti. nanu māso 'sya rūpaṃ bhaviṣyati. na, māsaḥ karmāṅgam, kartṛdharmaḥ saḥ. api ca, agnihotraṃ tu māse vidhīyate, na māsenāgnihotraṃ rūpyate. tasmān naiyamikasyaitan nāmadheyam, itaratra tadvad atideśa iti. kim eṣa evotsargaḥ, sarvaṃ karmanāma, anyatra śrūyamāṇaṃ dharmāṇāṃ grāhakam iti. evaṃ khalu prāptam. evaṃ prāpta idam ārabhyate, [34]{*7/144*} notes: *{7/138: tait. br. 2.1.5.7}* *{7/139: bharadvāja śs. 1.5.2}* *{7/140: e2: juhoti, etasmin kāle juhotīty evaṃ pratyakṣād}* *{7/141: mait. s. 4.7.7}* *{7/142: tait. s. 5.4.9}* *{7/143: mait. s. 1.8.7}* *{7/144: e2: 5,405; e6: 3,22}* api vā satrakarmaṇi guṇārthaiṣā śrutiḥ syāt // ms_7,3.5 // gavāmayane śrūyate, vaiśvānaro jyotiṣṭomaḥ, prāyaṇīyam ahar bhavati{*7/145*} iti. asti tu dvādaśāhe prathamam ahaḥ prāyaṇīyam nāma, prāyaṇīyo 'tirātra{*7/146*} iti. tayor nānātvaṃ tenaiva nyāyena siddham, prakaraṇāntare prayojanānyatvam{*7/147*} iti. tatrāyaṃ prāyaṇīyaśabdaḥ paratrāpi śrūyamāṇo na dharmāṇāṃ grāhakaḥ, kiṃ tarhi. guṇārthaiṣā śrutiḥ. katham. lakṣaṇayā nāmadheyaṃ dharmāṇāṃ grāhakam uktam. asati ca śrutyarthe lakṣaṇārtho grāhyaḥ. iha tu śrutyartha eva saṃbhavati. guṇārtha eṣa{*7/148*} śabdaḥ. guṇena kriyāyogena. tasmin karmaṇi śrutyaiva prayujyate. prayanty aneneti prāyaṇīyam, pravartate{*7/149*} 'nena satram iti. vākyaśeṣaś cāsyaitam evārtham āha, jyotir eva purastād dadhāti{*7/150*} iti. yena jyotiḥ prāyaṇīyaṃ bhavati, tena jyotiḥ purastāt kriyata ity arthaḥ, jyotir eva purastād dadhātīti. tasmān nāyam atideśaḥ. notes: *{7/145: ṛv 3.26.1}* *{7/146: tāṇḍ. br. 4.2.1}* *{7/147: prakaraṇāntare prayojanānyatvam, ms 2.3.24}* *{7/148: e2: eva}* *{7/149: e2: pravartante}* *{7/150: tait. s. 7.4.6}* viśvajiti sarvapṛṣṭhe tatpūrvakatvāj jyautiṣṭomikāni pṛṣṭhāny asti ca pṛṣṭhaśabdaḥ // ms_7,3.6 // viśvajit sarvapṛṣṭho bhavati{*7/151*} iti śrūyate. tatra vicāryate, kim ayam anuvādaḥ, vidhir iti{*7/152*}. kiṃ prāptam. anuvāda iti. kutaḥ. yo hy asarvapṛṣṭhaḥ, tasya sarvapṛṣṭhatā vidheyā. yas tu sarvapṛṣṭha eva, tasya tayā kiṃ vihitayā. ayaṃ ca [35]{*7/153*} sarvapṛṣṭha eva. katham. tatpūrvakatvāj jyotiṣṭomapūrvakatvāt{*7/154*}. jyautiṣṭomikāni stotrāṇy atra prāpyante. teṣu māhendrastotrādīni catvāri santi. tāni sarvāṇy asya, tair ayaṃ sarvapṛṣṭho bhavati. nanu na tāni pṛṣṭhāni. ucyate, asti ca pṛṣṭhaśabdaḥ. teṣv asti pṛṣṭhaśabdaḥ, saptadaśāni pṛṣṭhānīti. tasmād anuvādaḥ. notes: *{7/151: tait. s. 7.2.5}* *{7/152: e2: vidhir veti}* *{7/153: e2: 5,406; e6: 3,23}* *{7/154: e1 hat jyotiṣṭomapūrvakatvāt in klammern}* ṣaḍahād vā, tatra hi codanāḥ // ms_7,3.7 // nāyam anuvādaḥ. kiṃ tarhi. vidhiḥ. anuvādo 'pravṛttiviśeṣakaro 'rthakaḥ{*7/155*} syāt. api ca jyotiṣṭome na pṛṣṭhabahutvam asti, yasyāyam anuvādaḥ syāt. ṣaḍahe tu tad asti. tatra hi codanāḥ, pṛṣṭhānāṃ rathantaraṃ pṛṣṭhaṃ bhavati{*7/156*} ityevamādyāḥ. tasmāt ṣāḍahikānām atideśako{*7/157*} vidhir iti. notes: *{7/155: e2: 'narthakaḥ}* *{7/156: tait. br. 1.2.2.3}* *{7/157: e2: ātideśiko}* liṅgāc ca // ms_7,3.8 // liṅgaṃ caitam arthaṃ darśayati. pavamāne rathantaraṃ karoty ārbhāve bṛhat, madhya itarāṇi, vairūpaṃ hotuḥ sāma, vairājaṃ maitrāvaruṇasya, raivataṃ brāhmaṇāc chaṃsinaḥ, śākvaramac chāvākasyeti viniveśapare vākye ṣāḍahikāni pṛṣṭhāni{*7/158*} darśayati. notes: *{7/158: tait. br. 1.2.2.3}* utpannādhikāro jyotiṣṭomaḥ // ms_7,3.9 // atha yad uktam, asti ca pṛṣṭhaśabda iti. tatra brūmaḥ, na tu eṣa autpattikaḥ pṛṣṭhaśabdaḥ, utpannānāṃ stotrāṇām asāv adhikāraḥ, yāny etāni pṛṣṭhānīti. jñāte ca teṣāṃ pṛṣṭhatve tad upapadyate. na ca tatra jñātaṃ. kathaṃ tarhi ayam anuvādaḥ. [36]{*7/159*} liṅgasamavāyāt. ekaṃ tatra pṛṣṭhaṃ{*7/160*} māhendrastotram iti. ṣāḍahikānāṃ punaḥ pṛṣṭhatvaṃ jñātam. katham. tatra hi codanety uktam. teṣāṃ vāde, śrautaḥ pṛṣṭhaśabdasyārthaḥ parigṛhīto bhavati. itarathā lākṣaṇikaḥ. tasmāt ṣāḍahikānāṃ pradeśa iti. notes: *{7/159: e2: 5,407; e6: 3,36}* *{7/160: e2 om. pṛṣṭhaṃ}* dvayor vidhir iti cet // ms_7,3.10 // iti cet paśyasi, ṣāḍahikānāṃ pṛṣṭhānāṃ vidhir iti. naitad yuktam. kiṃ kāraṇam. dvikara evaṃ sarvapṛṣṭhaśabdo 'bhyupagamyate{*7/161*}, pṛṣṭhāni ca vidadhāti. teṣāṃ ca sarvatvam. astu, ko doṣaḥ. asaṃbhava ity āha. yadi pṛṣṭhaśabdaḥ pṛṣṭhāni vidadhāti, sarvaśabdena na śakyate viśeṣayitum. athānuvadati, tathā śakyate. pṛṣṭhāni tv avihitāni bhavanti. teṣv asatsu kasya idaṃ sarvatvaṃ vidhīyate. ubhayakriyāyāś cāsaṃbhavaḥ. athātra bṛhadrathantarayor vikalpena prāptayoḥ sāmastyaṃ kevalaṃ vidhīyate, sarvapṛṣṭho bhavati{*7/162*} iti. ubhe api bṛhadrathantare bhavataḥ{*7/163*}, naikam iti. tato 'yaṃ doṣo na bhavati. tasmād dvayor adhikāraḥ. notes: *{7/161: e2: 'bhyupagato bhavati}* *{7/162: e1 hat sarvapṛṣṭho bhavati in klammern}* *{7/163: tait. s. 3.7.1}* na vyarthatvāt sarvaśabdasya // ms_7,3.11 // naivam etat. kutaḥ. vyarthatvāt sarvaśabdasya. evaṃ sati sarvaśabdo vyartho bhavaty arthaśūnyaḥ{*7/164*}. ayaṃ hi bahuviṣayo dvayor na yujyate. ṣāḍahikānāṃ tu vidhāne naiṣa doṣaḥ. nanu ca tatrāpi dvikaraḥ śabdo bhaviṣyati. ucyate, na bhaviṣyati. sarvatvaṃ kevalaṃ pṛṣṭhānāṃ vidhāsyati{*7/165*}, na pṛṣṭhāni. nanūktam, pṛṣṭheṣv asatsu kasyedaṃ srvatvaṃ vidhīyata iti. ucyate, pṛṣṭhānāṃ sarvatvaṃ hi vihitam, tat saṃpādayitavyam. na ca pṛṣṭhāny akurvatā, tat saṃpādayituṃ śakyate. tatrārthāt pṛṣṭhāni kariṣyati. evaṃ na [37]{*7/166*} dvyarthaḥ śabdo bhaviṣyati. sarvaśabdaś ca samarthitaḥ. tasmāt ṣāḍahikānām atideśa iti. notes: *{7/164: e1 hat arthaśūnyaḥ in klammern}* *{7/165: e2: vidhārayati}* *{7/166: e2: 5,408; e6: 3,24}* tathāvabhṛthaḥ somāt // ms_7,3.12 // varuṇapraghāseṣu śrūyate, vāruṇyā niṣkāsena tuṣaiś cāvabhṛthaṃ yanti{*7/167*} iti. tatra saṃdehaḥ, kiṃ dārśapūrṇamāsike 'pāṃ vyutseke tuṣaniṣkāsaṃ vidhīyate, uta saumikād avabhṛthād dharmātideśa iti. kiṃ yuktam. dārśapūrṇamāsike guṇavidhiḥ. evaṃ sannihitapratyayo 'nugṛhyate. sannihito hy asau codakena prāpitaḥ. nanu nāsāv avabhṛthaḥ. ucyate, asti tatrāvabhṛthaśabda iti. eṣa vai darśapūrṇamāsayor avabhṛtha{*7/168*} iti. evaṃ prāpta idam āha, tathāvabhṛthaḥ somāt, yathā ṣaḍahāt pṛṣṭhānām atideśaḥ. evaṃ saumikād avabhṛthād iha dharmātideśaḥ. kutaḥ. abhihito nyāyaḥ, uktaṃ kriyābhidhānaṃ tacchrutāv anyatra vidhipradeśaḥ syād{*7/169*} iti. notes: *{7/167: tait. br. 1.6.5.5; mait.s. 4.5.9}* *{7/168: tait. s. 7.2.10}* *{7/169: ms 7.3.1}* prakṛter iti cet // ms_7,3.13 // atha yad uktam, dārśapaurṇamāsike 'vabhṛthe guṇavidhir bhavatv iti, tasya kaḥ parihāra ity ābhāṣāntaṃ sūtram. na bhaktitvāt // ms_7,3.14 // naitad yuktam. kutaḥ. yato nāsti darśapūrṇamāsayor avabhṛthaḥ. nanu, eṣa vai darśapūrṇamāsayor avabhṛtha{*7/170*} iti śrūyate. [38]{*7/171*} satyaṃ śrūyate, na tv evam avabhṛthatvam asya bhavati. katham. ucyate, eṣa vai darśapūrṇamāsayor avabhṛtha ity etasya vākyasya dvayī vacanavyaktiḥ. nirjñātāvabhṛthatvasya padārthasya vā darśapūrṇamāsasaṃbandha{*7/172*} ucyate, yathā devadatto yajñadattasya putra iti nirjñātaputratvasya devadattasya yajñadattasaṃbandhaḥ ucyate. nirjñātasaṃbandhasya vānirjñātāvabhṛthatvasyāvabhṛthatvam, yathā, ayam āmro yajñadattasya putra iti, nirjñātayajñadattasaṃbandhasyāmrasya putratvam ucyate. tad asyāpāṃ vyutsekasya darśapūrṇamānasaṃbandhaḥ prakaraṇān nirjñātaḥ, nāvabhṛthatvam. ato 'syāvabhṛthatvam ucyate. na cāyam avabhṛthaḥ. nanv ayam apy avabhṛtho bhavatu. naitad yuktam. anyāyo hy anekārthatvam. kathaṃ tarhi śabdaprayogaḥ. sādṛśyāt. kiṃ sādṛśyam. apsu saṃbandhaḥ. sa eṣa bhaktyā praśaṃsāvādo 'pāṃ vyutsekasya, avabhṛtha ivāyam iti, yathāmre putravādaḥ. tasmān nāsti darśapūrṇamāsayor avabhṛthaḥ. ato nātra guṇavidhiḥ. notes: *{7/170: tait. s. 7.2.10}* *{7/171: e2: 5,409; e6: 3,25}* *{7/172: e2: nirjñātāvabhṛthatvasya vā padārthasya darśapūrṇamāsasaṃbandha}* liṅgadarśanāc ca // ms_7,3.15 // liṅgaṃ caitam arthaṃ darśayati. kiṃ liṅgaṃ bhavati. evam āha, nāyurdāṃ juhoti, na sāma gāyati, na vā gamanamantraṃ japati{*7/173*} iti. saumikāvabhṛthadharmāṇāṃ pratiṣedhaṃ brūvaṃs taddharmaprāptiṃ darśayati. tasmāt saumikād avabhṛthād dharmapradeśa iti. [39]{*7/174*} notes: *{7/173: āpast.śs 8.7.17}* *{7/174: e2: 5,410; e6: 3,25}* dravyādeśe taddravyaḥ śrutisaṃyogāt puroḍāśas tv anādeśe tatprakṛtitvāt // ms_7,3.16 // vāruṇaprāghāsiko 'vabhṛthaḥ, saumikād avabhṛthād dharmāṇāṃ grāhaka ity yuktam. tatredaṃ cintyate, kiṃ puroḍāśadravyako 'sau, uta tuṣaniṣkāsadravyaka iti. kiṃ prāptam. puroḍāśadravyaka iti. kutaḥ. nāmnā puroḍāśaḥ prāpyate. nanu pratyakṣaśrutaṃ tuṣaniṣkāsam. satyaṃ pratyakṣaśrutam, na tu śakyate vidhātum. avabhṛtho 'tra vidhīyate, avabhṛthaṃ yantīti. yadi tuṣaniṣkāsam aparaṃ vidhīyeta, tato vākyaṃ bhidyeta. avabhṛthaṃ yanti, tac ca tuṣaniṣkāseneti. tuṣaniṣkāsaśravaṇam idānīṃ kim artham. anarthakam, saṃbandhābhāvāt. evaṃ prāpte brūmaḥ, dravyādeśe taddravyaḥ. dravyādeśa etasmin, tuṣaniṣkāsenāvabhṛtaṃ yantīti. taddravyaḥ syāt, tuṣaniṣkāsadravyaḥ. kutaḥ. śrutisaṃyogāt, tuṣaniṣkāsaṃ pratyakṣaśrutam, puroḍāśas tv ānumānikaḥ, atideśena prāpyate. nanu puroḍāśo 'pi pratyakṣaśruto nāmnā. yady api pratyakṣaśrutaḥ, sāmānyena tu prāpyate, tuṣaniṣkāsaṃ tu viśeṣeṇa. bādhyate ca sāmānyaṃ viśeṣeṇa. api ca lakṣaṇayā puroḍāśo gamyate, śrutyā tuṣaniṣkāsam. śrutilakṣaṇayoś ca śrutir nyāyyā. tasmāt tuṣaniṣkāsadravyaka iti. atha yad uktam, na saṃbadhyate 'vabhṛthena tuṣaniṣkāsam, vākyabhedaprasaṅgād iti. tatra brūmaḥ, yady avabhṛthaṃ vihāya tuṣaniṣkāsaṃ vidhīyate, tato vākyabhedaḥ syāt. tuṣaniṣkāsadravyako 'pūrvo 'vabhṛthaś codyate. tathā saguṇakarmavidhānam aviruddham. avidhīyamāne ca tuṣaniṣkāse tadgrahaṇam anarthakam eva syāt. tasmāt tuṣaniṣkāsadravyakaḥ. puroḍāśas tv anādeśe [40]{*7/175*} tatprakṛtitvāt. yady atra pratyakṣaśrutaṃ na dravyaṃ syāt, tataḥ puroḍāśas tuṣaprakṛtitvāt syāt. atra tu pratyakṣaśrutaṃ tuṣaniṣkāsam, tasmān na puroḍāśaḥ. ātithye śrūyate, vaiṣṇavo navakapālo bhavati{*7/176*} iti. tathā rājasūye, pūrvasmiṃs trisaṃyukte vaiṣṇvas trikapāla iti. tatra vicāraḥ, yo 'yaṃ trisaṃyukte vaiṣṇavas trikapāla iti vaiṣṇavaśabdaḥ, ayam ātithyadharmāṇāṃ grāhakaḥ, neti. kiṃ yuktam. grāhaka iti. kutaḥ. vihitadharmake karmaṇi dṛṣṭaḥ śabdo 'nyasminn avihite{*7/177*} śrūyamāṇo grāhaka{*7/178*} ity uktam, uktaṃ kriyābhidhānam{*7/179*} iti{*7/180*}. tatrāyam api vihitadharmaka ātithye dṛṣṭaḥ. idānīm avihitadharmake trisaṃyukte dṛśyate. tasmād dharmāṇāṃ grāhaka iti. evaṃ prāpte brūmaḥ, notes: *{7/175: e2: 5,410; e6: 3,40}* *{7/176: tait. s. 6.2.1}* *{7/177: e2: avihitadharmake}* *{7/178: e2: dharmāṇāṃ grāhaka}* *{7/179: uktaṃ kriyābhidhānam, vgl. ms 7.3.1}* *{7/180: e2: ity atra}* guṇavidhis tu na gṛhṇīyāt samatvāt // ms_7,3.17 // guṇavidhir ayam. ātithyasya guṇaṃ viṣṇudevatāsaṃyogaṃ vidadhāti. sa eṣa dharmān grahītuṃ na śaknoti. kutaḥ. samatvāt. samo hy ayam ātithye trisaṃyukte ca. yathā tatra viṣṇuṃ devatāṃ{*7/181*} vidadhāti, evam atrāpi. śrutyarthāsaṃbhavāc ca lakṣaṇayā dharmāṇāṃ grāhakaḥ kalpyate. iha ca pratyakṣaśrutyartha eva saṃbhavati devatāvidhiḥ. tasmān nāyaṃ grāhaka iti. notes: *{7/181: e2,6: viṣṇudevatāṃ}* nirmanthyādiṣu caivam // ms_7,3.18 // paśāv agnīṣomīye dharmavān nirmanthyo 'gnir āmnātaḥ. sādhyā [41]{*7/182*} vai devā{*7/183*} ity ārabhyāgnau śrūyate, nirmanthyeneṣṭakāḥ pacantīti. tathā, darśapūrṇamāsayor barhirājye dharmavatī{*7/184*}. paśau śrūyate, barhiṣā yūpāvaṭam avastṛṇātīti, ājyena yūpam anakti{*7/185*} iti. tatra saṃdehaḥ. kiṃ nirmanthyādayaḥ śabdāḥ dharmāṇāṃ grāhakāḥ, neti. tatrādhikaraṇātideśaḥ kriyate. nirmanthyādiṣu caivam, yathā vaiṣṇavaśabde. atrāpy ayaṃ yaugiko nirmanthyaśabdaḥ sadyonirmathitam agnim āha. tathā barhir ājyam iti dravyaśabdau. te trayo 'pi svārthaṃ vidhāya kṛtārthā bhavanti, dharmān grahītuṃ na śaknuvanti. tasmān na grāhakāḥ. cāturmāsyeṣu śrūyate, dvayoḥ praṇayanti, tasmād dvābhyām eti{*7/186*} iti. asti tu some praṇayanaṃ dharmavat, tathā darśapūrṇamāsayor adharmakam. tatra saṃdehaḥ. kiṃ saumikam etat praṇayam, uta dārśapaurṇamāsikam iti. tatra sūtreṇaivopakramaḥ. notes: *{7/182: e2: 5,411; e6: 3,27}* *{7/183: mait. s. 3.9.5 (15)}* *{7/184: tait. br. 3.7.5.10}* *{7/185: tait. s. 6.3.3}* *{7/186: śpbr. 11.5.3.2,5,8}* praṇayanaṃ tu saumikam avācyaṃ{*7/187*} hītarat // ms_7,3.19 // saumikam etat praṇayanam. kiṃ kāraṇam. avācyaṃ hītarad dārśapaurṇamāsikam{*7/188*}, codakena prāptatvāt. kathaṃ punar ayaṃ praṇayatiśabdaḥ, praṇayanamātravacanaḥ san saumikaṃ praṇayanaviśeṣaṃ śaknoti vaktum. lakṣaṇayeti brūmaḥ, tīrthaśabavat, tad yathā, tīrthaśabdaḥ, tīrthamātravacanaḥ san tīrthaviśeṣaṃ dharmasādhanaṃ kadācid brūte, tīrthayātrāṃ gata iti. [42]{*7/189*} notes: *{7/187: e2: saumikaṃ tu praṇayanam avācyaṃ}* *{7/188: e1 hat dārśapaurṇamāsikam in klammern}* *{7/189: e2: 5,412; e6: 3,28}* uttaravedipratiṣedhaś ca tadvat // ms_7,3.20 // na vaiśvadeva uttaravedim upavayanti na sunāsīrīya{*7/190*} iti, prāptipūrvako hi pratiṣedho bhavati. saumike ca praṇayana uttaravedir na dārśapaurṇamāsike. notes: *{7/190: e2: śunāsīrīya}* prākṛtaṃ vānāmatvāt // ms_7,3.21 // prākṛtaṃ vaitat{*7/191*} praṇayanam, dārśapaurṇamāsikaṃ. kutaḥ. anāmatvat. praṇayanaśabdaḥ saumikasya praṇayanasya na nāmadheyam. naitat tasya vācakam ity arthaḥ. yady ayaṃ tasya vācakaḥ syāt, tatas tad iha brūyat. idaṃ tu padārthanāmadheyam, padārthasya prāṅnayanasya vācakam. yasya vācakaṃ tad iha śaknoty agneḥ prācīnaṃ nayanaṃ vaktum. tac cehāsty eva. tasmāt tasya vācakaḥ. evaṃ{*7/192*} sannihitapratyo na bādhito bhavati. atha yad uktam, tīrthaśabavad bhaviṣyatīti. atra brūmaḥ, tīrthaśabdo 'pi tīrthamātram eva brūte. tīrthayātrāṃ gata iti tv uktvā kānicit tīrthāny anukrāntāni. yato 'sau tadviśiṣṭārtho vijñāyate. yatra tu kevalaḥ prayujyate, tatra tīrthamātram eva brūte. yathā, tīrthe snāti, tīrtham eva hi samānānāṃ bhavatīti. api ca saṃbhavati śrutyarthe, lakṣaṇārtho 'grāhyaḥ. saṃbhavati cātra śrutyarthaḥ. tasmān na lakṣaṇārtho grāhya iti. notes: *{7/191: e2: caitat}* *{7/192: e2: eva}* parisaṅkhyārthaṃ śravaṇaṃ guṇārtham arthavādo vā // ms_7,3.22 // tatrāha, yad uktam avācyaṃ hītarad{*7/193*} iti, tasya kaḥ [43]{*7/194*} parihāraḥ. ucyate, parisaṅkhyārthaṃ vā syāt. dvayoḥ praṇayanti, na caturṣv iti. guṇārtham arthavādārthaṃ vā. tasmād dvābhyām etīti. tatra parisaṅkhyāyāṃ tāvat trayo doṣāḥ. guṇo 'pi na kaścid vidhīyate, pariśeṣād arthavādārtham. nanv arthavādo 'pi niṣprayojanaḥ, praṇayanasya prāptatvāt. arthavādasya prayojanam, uttarasminn adhikaraṇe vakṣyāmaḥ, madhyamayor vā gatyarthavādād iti. notes: *{7/193: ms 7.3.19}* *{7/194: e2: 5,415; e6: 3,28}* prathamottamayoḥ praṇayanam uttaravedipratiṣedhāt // ms_7,3.23 // dvayoḥ praṇayantīti śrūyate. tatra saṃdehaḥ. katarayor dvayor iti. aniyame prāpte, ucyate, prathamottamayoḥ praṇayanam. kutaḥ. uttaravedipratiṣedhāt. tatrottaravediḥ pratiṣidhyate, na vaiśvadeva uttaravedim upavayantīti, na sunāsīrīya{*7/195*} iti. asmin praṇayane uttaravedyām agninidhānaṃ vihitam. ato yatra praṇayanam, tatrottaravediprāptiḥ. prāptau ca satyāṃ pratiṣedhaḥ, prathamottarayoś cāsau. tasmāt tayoḥ praṇayanam iti. notes: *{7/195: e2: śunāsīrīya}* madhyamayor vā gatyarthavādāt // ms_7,3.24 // madhyamayor vā parvaṇoḥ praṇayanam. kutaḥ. gatyarthavādāt. gatyarthavādenaitad dvayoḥ praṇayanam ucyate. tasmād dvābhyām etīti. ūrusaṃstute vaite{*7/196*} parvaṇī, ūru vaitau yajñasya, yad varuṇapraghāsāś ca{*7/197*} sākamedhāś ca{*7/198*} iti. ūru ca gamanasādhane, tatraivaṃ stutisaṃbandho vijñāyate. ūru yajñasya, varuṇapraghāsāś ca sāka[44]{*7/199*}medhāś ceti, tayor dvayoḥ praṇayanti. tasmād dvābhyām ūrubhyāṃ yajñaḥ samāptiṃ yānti. praṇayanena hi tau balavantau bhavataḥ, aṅgabhūyastvād iti. etat tadarthavādasya prayojanam. atha yad uktam, uttaravedipratiṣedhād iti. tatra brūmaḥ, notes: *{7/196: e2: caite}* *{7/197: e2 om. ca}* *{7/198: śpbr. 11.5.2.3,5}* *{7/199: e2: 5,416; e6: 3,29}* auttaravediko nārabhyavādapratiṣedhaḥ{*7/200*} // ms_7,3.25 // anārabhya kiṃcit parvaviśeṣam, cāturmāsyeṣūttaravedir āmnātā, upātra vapanti{*7/201*} iti. tasyānārabhyavidher ayaṃ pratiṣedhaḥ. nanu varuṇapraghāsānāṃ guṇavākyaprāptāv evāyaṃ teṣām eva, atreti vādaḥ syāt. naitad evam, prakaraṇāc cāturmāsyānām eva. yadi varuṇapraghāsānāṃ vādaḥ syāt, tatra pratiṣedhe trīṇy api parvāṇy utkīrtayet. athocyeta, dvayoḥ parvaṇor vādo bhavatv iti. atra brūmaḥ, na dvayoḥ parvaṇoḥ prakaraṇam, cāturbhāsyānāṃ vā prakaraṇam{*7/202*}, varuṇapraghāsānāṃ vā. varuṇapraghāsānāṃ dvayoḥ prakaraṇe parvaṇor utkīrtanaṃ pratiṣedhe na syāt. tasmāc cāturmāsyānām eva vādaḥ. nanu evam apy arthavādenaitaj jñātam, madhyamayoḥ praṇayanam iti. kim arthaṃ prāptasya praṇayanasya punaḥśravaṇam iti. atra prayojanaṃ noktam. asati prayojane 'nyasmin parisaṅkhyārtham eva bhavati. tatra doṣā uktāḥ. tasmād guṇārtham evaitac chravaṇam. nanu nāsti kaścid guṇaḥ. ucyate, guṇaḥ śrūyate, uttaravedyām agninidhānam. tasmāt tadarthā punaḥ śrutiḥ. [45]{*7/203*} notes: *{7/200: e2,6: 'nārabhyavādapratiṣedhaḥ}* *{7/201: maitr. s. 1.10.13}* *{7/202: e2 om. cāturbhāsyānāṃ vā prakaraṇam}* *{7/203: e2: 5,416; e6: 3,30}* svarasāmaikakapālāmikṣaṃ ca liṅgadarśanāt // ms_7,3.26 // gavāmayane śrūyate, abhito divākīrtyam ahastrayaḥ svarasāmāno bhavanti{*7/204*} iti. teṣāṃ viśeṣadharmā āmnātāḥ, yathā, saptadaśā bhavanti{*7/205*}, santatatayātigrāhyā gṛhyanta{*7/206*} ityevamādayaḥ. punar anyatra śrūyate, pṛṣṭhyaḥ ṣaḍaho dvau svarasāmānāv iti. tathā vaiśvadeve śrūyate, dyāvāpṛthivya ekakapāla iti. tatrāmnātā viśeṣadharmāḥ, sarvahutaṃ juhoty{*7/207*} aparyāvartayañ juhoti{*7/208*} iti. punar aparatra, kāya ekakapāla iti. tatraiva śrūyate, vaiśvadevyābhikṣeti. tatrāpi viśeṣadharmāḥ kecid āmnātāḥ. punar anyatra, maitrāvaruṇy āmikṣeti. tatra saṃdehaḥ. kiṃ svarasāmaśabdo 'nyatra śrūyamāṇo gavāmayanikebhyaḥ svarasāmabhyo dharmāṇāṃ grāhakaḥ, uta neti. evam ekakapālāmikṣāśabdāv api. tatra guṇavidhis tu na gṛhṇīyāt samatvād{*7/209*} ity agrahaṇe prāpte. idam ucyate, svarasāmaikakapālāmikṣaṃ ca dharmāṇāṃ grāhakam. kiṃ kāraṇam. liṅgadarśanāt. liṅgaṃ tatra tādṛśaṃ dṛśyate. yena jñāyate, sarva ete dharmāṇāṃ grāhakā iti. svarasāmasu tāvat pṛṣṭhyaḥ ṣaḍaho dvau svarasamānāv{*7/210*} ity uktvāha. tatra yat tṛtīyaṃ saptadaśam ahas tat trayastriṃśasya sthānam abhiparyāharanti, sa uttarāṇāṃ stomānām avyavāyāya, trayāṇāṃ ca saptadaśānām anūcīnatāyāi{*7/211*} [46]{*7/212*} iti. yady etau svarasāmānau, gavāmāyanikānāṃ dharmāṇāṃ grāhakau, tatraitāv api saptadaśau. tathātra trayaḥ saptadaśā anūcīnā bhavanti. tatraitad vacanaṃ yujyate, trayāṇāṃ saptadaśānām anūcīnatāyā iti. tathāgrayaṇe, dyāv āpṛthivyam ekakapālaṃ vidhāyāha, yat sarvahutaṃ karoti, sā tv ekā paricakṣā, huto hutaḥ{*7/213*} paryāvartate, sā dvitīyā. ājyasyaiva dyāv āpṛthivyau yajeta{*7/214*} iti, ājyavidhipare vākye sarvahomam aparyāvṛttiṃ ca vaiśvadevikau dharmau prāptau darśayati. tathā maitrāvaruṇyām āmikṣāyām, na vājinena pracaranti{*7/215*} iti vājinejyāṃ vaiśvadevikaṃ dharmaṃ pratiṣedhaṃs tato dharmaprāptiṃ darśayati. etebhyo liṅgebhyo etaj jñāyate, yathāsvaṃ dharmāṇāṃ grāhakā iti. pratipattyarthakarma vājinejyāṃ sviṣṭakṛttulyāṃ matvaitad uktam. āha, liṅgam apadiṣṭam, kutaḥ prāptir iti. ucyate, lakṣaṇayā prāptir, liṅgāt tu lakṣaṇāparigrahaḥ. notes: *{7/204: tait. s. 7.3.10}* *{7/205: tāṇḍ. br. 4.5.5; tait. br. 1.2.2.1}* *{7/206: tait. br. 1.2.2.3,4}* *{7/207: mait. s. 1.10.7}* *{7/208: āpast.ś.s. 6.30.1}* *{7/209: ms 7.3.17}* *{7/210: e2,6: svarasāmānāv}* *{7/211: tāṇḍ. br. 4.5.14}* *{7/212: e2: 5,417; e6: 3,30}* *{7/213: e2: 'hutaḥ}* *{7/214: śpbr. 2.4.3.9}* *{7/215: tait. s. 1.8.19}* codanāsāmānyād vā // ms_7,3.27 // svarasāmatvasāmāyāt, ekakapālatvasāmānyāt, āmikṣāsāmānyād vā. yasya liṅgam arthasaṃyogād{*7/216*} ity anena prāptir iti. kvacic chrūyate, vāso dadāti{*7/217*}, ano dadātīti. tatra vicāryate, kim, vāsasaḥ, anasaś ca kriyā prāpyate, uta neti. tatrāha, evaṃ tāvan naḥ parīkṣyam. kim karmanimittāv etau [47]{*7/218*} śabdau, utākṛtinimittāv iti. yadi karmanimittau, tataḥ prāpyate. athākṛtinimittau, tato neti. kiṃ tāvat prāptam. karmanimittāv iti. kutaḥ. karmāgame taddarśanāt. yadā tasmin dravye dāruṇi sūtre vā dārukāreṇa tantuvāyena vā karma kṛtaṃ bhavati, tadaitau śabdau pravartete, na prāk. ato vijñāyate, karmanimittāv iti. yadā karmanimittau, tad etad ārabhyate, notes: *{7/216: ms 8.1.2}* *{7/217: tait. br. 1.1.6.11}* *{7/218: e2: 5,418; e6: 3,31}* karmaje karma yūpavat // ms_7,3.28 // karmaja etasmin vāsa, ādau dravye śrūyaṃāṇe, karma prāpyate. katham. yūpavat, yathā yūpaśabdo joṣaṇādikriyānimittaḥ, sa yatra śrūyate, tatra joṣaṇādyāḥ kriyāḥ prāpyante, evam ihāpīti. rūpaṃ vāśeṣabhūtatvāt // ms_7,3.29 // atrocyate, naitau karmanimittau. kiṃ kāraṇam. ye naimittikāḥ śabdāḥ, te nimittam upalabhya prayujyante, yathā daṇḍī chatrīti. imau tv anupalabhya kriyām, ākṛtimātre prayujyete. tasmān naitau kriyānimittāv iti. atrocyate{*7/219*}, ākṛtyā kriyām anumāya tataḥ śabdaṃ prayuṅkta iti. atra brūmaḥ, pratyakṣāṃ nimittatāṃ{*7/220*} gamyamānām utsṛjya, adṛṣṭāyāṃ kriyāyāṃ nimittatvakalpanāyāṃ hetur nāstīti. yat tūktam, kriyottarakālaṃ pravṛttidarśanād iti. atra brūmaḥ, prāk kriyāyā ākṛtir anabhivyaktā, sā kriyayābhivyajyate, yataḥ kriyottarakālaṃ śabdaprayogaḥ. tasmād ākṛtinimittau. yadaivam{*7/221*}, tadā siddhaṃ rūpaṃ deyam. kutaḥ. aśeṣabhūtatvāt, nātra kriyā [48]{*7/222*} śeṣabhūtā, kriyāvācinaḥ śabdasyābhāvāt. yūpe tu pratyakṣavihitā joṣaṇādyāḥ kriyāḥ. tasmād yūpavad ity atulyopanyāsaḥ. notes: *{7/219: e2: athocyeta}* *{7/220: e2: akṛtinimittatāṃ}* *{7/221: e2: yad evaṃ}* *{7/222: e2: 5,419; e6: 3,31}* viśaye laukikaḥ syāt sarvārthatvāt // ms_7,3.30 // gargatrirātra ājyadohāni sāmāni prakṛtya śrūyate, agnim upanidhāya stuvata{*7/223*} iti. tatra{*7/224*} viśayaḥ, kiṃ laukiko 'gnir upanidheyaḥ{*7/225*}, uta vaidika iti. kiṃ prāptam. vaidika iti. kutaḥ. sarvakarmārtha utpanno 'sau. yāny ahaṃ karmāṇi kariṣye yaiś cāsmy adhikṛta iti, ato vaidika upanidheya iti. evaṃ prāpte ucyate, viśaye laukikaḥ syāt sarvārthatvāt. etasmin viśaye laukikaṃ vaidikam iti, laukikaḥ syāt. atha yad uktam{*7/226*}, vaidikaṃ sarvakarmārtham utpannam, tasmāt tadupanidheyam iti. atra brūmaḥ, notes: *{7/223: tāṇḍ. br. 21.2.9}* *{7/224: e2,6: atra}* *{7/225: e2: upavidheyaḥ}* *{7/226: e2: laukikaḥ syāt. kutaḥ sarvārthatvāt. laukikaḥ sarvārthaḥ. na tasya kāryaṃ kiṃcin nirdiṣṭam. ato yad yad agninā kartavyaṃ dṛṣṭam adṛṣṭaṃ vā tat tad upādīyamānam aviruddham. tasmāl laukikaḥ syāt. atha yad uktam}* na vaidikam arthanirdeśāt // ms_7,3.31 // na vaidikam agnidravyaṃ śāstreṇotpāditam. tasya śāstreṇaiva kāryaṃ nirdiṣṭam, yadāhavanīye juhotītīy ārabhya. tasmin sarvārthe kalpyamāne nirdeśo 'narthakaḥ syāt. tasmāl laukiko 'gnir upanidheyaḥ. sarvārthatvaṃ caiṣāṃ sve sve kārye vartamānānāṃ bhaviṣyati. evam ubhayam aviruddham, sarvārthatvaṃ nirdeśaś ceti. atha dhaiṣṇā agnayaḥ kasmān nopanidhīyante. atrocyate, tathotpattir itareṣāṃ samatvāt // ms_7,3.32 // itareṣām apy agnīnāṃ dhaiṣṇyānāṃ tathotpattiḥ, na sarvārtha [49]{*7/227*} ity arthaḥ. kutaḥ. samatvāt. ete 'pītarair agnibhiḥ samāḥ. eteṣām api nirdiṣṭaṃ kāryaṃ, prāg āsīno dhiṣṇyān āghārayati{*7/228*} iti. atas te nopanidheyā iti. notes: *{7/227: e2: 5,420; e6: 3,32}* *{7/228: tait. s. 6.3.1}* saṃskṛtaṃ syāt tacchabdatvāt // ms_7,3.33 // ekādaśinyāṃ śrūyte, upaśayo yūpo bhavatīti. tatra saṃdehaḥ. kim etad upaśayadravyaṃ saṃskṛtam, joṣaṇādayaḥ saṃskārā atra kartavyāḥ, uta neti. kiṃ yuktam. saṃskṛtaṃ syat. kartavyā atra joṣaṇādayaḥ saṃskārāḥ. kutaḥ. tacchabdatvāt. ayaṃ yūpaśabdaḥ saṃskāranimittaḥ. sa eṣo 'satsu saṃskāreṣu nopapadyate. tasmāt te kāryā iti. bhaktyā vāyajñaśeṣatvād guṇānām abhidhānatvāt // ms_7,3.34 // na vā kartavyāḥ. kutaḥ. ayajñaśeṣatvād. ete saṃskārā asmin kāṣṭhe kriyante. etena dvāreṇa yajatinā saṃbhatsyante. itthaṃ saṃskṛte kāṣṭhe niyuktena paśunā yajiḥ kriyamāṇo 'pūrvaṃ nirvartayati{*7/229*}. asmiṃś copaśaye na paśur niyujyate, tatra kṛtāḥ saṃskārā anarthakāḥ syuḥ. nanu vacanasāmarthyād adṛṣṭārthā bhaviṣyanti. ucyate, nātra vacanam, yūpaḥ kartavya iti. vartamānāpadeśo 'yam. nanu vartamānāpadeśo 'pi na ghaṭate, saṃskārāṇām abhāve. ucyate, bhaktyā bhaviṣyati. yathā, yaja[50]{*7/230*}māno vai yūpa iti. āha, tatra sādṛśyāt. iha punaḥ katham iti. ucyate, guṇānām abhidhānatvāt. yūpaguṇānāṃ yūpasaṃskārāṇām{*7/231*} abhidhānatvād yūpasaṃskārāḥ. tatra kecid arthaprāptāś chedanādayas tūṣṇīṃkṛtāḥ santi. tair ayam abhidhīyate, yūpa ity ayūpaḥ san. yathā snātā kanyānalaṃkṛtā mālāguṇenāpy alaṃkṛteti. evam ekadeśenāpi saṃskārāṇāṃ saṃskṛta iti stutyābhidhīyate. agnau śrūyate, pṛṣṭhair upatiṣṭhanta{*7/232*} iti. tatra cintyate, kiṃ pṛṣṭhadharmāḥ kartavyāḥ, uta neti. ke punas te. sāmānyadharmā hiṃkārādayaḥ, viśeṣadharmāḥ, rathantare prastūyamāne pṛthivīṃ manasā dhyāyed bṛhati samudram ityevamādayaḥ. kiṃ tāvat prāptam. tata āha, etat tāvan naḥ parīkṣyam. kim ayaṃ pṣṭhaśabdaḥ karmaṇo vācakaḥ, uta dravyasyeti. nanu siddham etat karmanāmadheyaṃ pṛṣṭhaśabda iti, yasmin guṇopadeśaḥ pradhānato 'bhisaṃbandha ity atra. tāsv eva codanāsv etad uktam, saptadaśāni pṛṣṭhāni, vairūpaṃ pṛṣṭhaṃ{*7/233*} vairājaṃ pṛṣṭham{*7/234*} iti. idānīm, pṛṣṭhair upatiṣṭhanta{*7/235*} ity asyāṃ cintyate. kiṃ punar atra yuktam. tata āha, notes: *{7/229: e2: nirvartayatīti}* *{7/230: e2: 5,421; e6: 3,33}* *{7/231: e1 hat yūpasaṃskārāṇām in klammern}* *{7/232: tait. s. 5.5.8; auch śbh ad ms 7.3.35, 36}* *{7/233: vgl. tāṇḍ. br. 14.9.7 vairūpapṛṣṭham}* *{7/234: vgl. tāṇḍ. br. 12.10.10: vairājaḥ pṛṣṭhaḥ}* *{7/235: e2: upatiṣṭhata}* karmaṇaḥ pṛṣṭhaśabdaḥ syāt tathābhūtopadeśāt // ms_7,3.35 // karmaṇaḥ pṛṣṭhaśabdaḥ{*7/236*} syāt. kutaḥ. tathābhūtopadeśāt. [51]{*7/237*} tathābhūtaḥ{*7/238*} sann{*7/239*} upadeśaḥ, yatrāyaṃ pṛṣṭhaśabdaḥ karmanāmādhigataḥ{*7/240*}. tathābhūto 'yam api. kim asya tathātvam. pṛṣṭhaśabdasāmānyam. pṛṣṭhaśabdas tatra karmavacano 'dhigataḥ. sa evāyam. tasmād ihāpi tadvacana evāvagantavyaḥ viśeṣābhāvāt. yady anyārthaḥ{*7/241*} kalpyate, ekaḥ śabdo 'nekārthaḥ syāt. tatra ko doṣaḥ. śabda uccarite saṃśayaḥ syāt, nārthapratyayaḥ. tatra vyavahāro na sidhyet. vyavahārārthaś ca śabdaprayogaḥ. kāraṇāntaraṃ ca prakaraṇādyapekṣyam. ekārthatve tu nirapekṣo 'rthapratyayaḥ. tasmād anekārthatvam anyāyyam. tasmāt karmanāma pṛṣṭhaśabdaḥ. yadā karmanāma, tadā yadi tāvat tāni karmāṇīhopadiśyante, tatrotpattir eṣām anarthikā. atha mā bhūd eṣa doṣa ity etad upasthānaṃ tatra vijñāyate. tata idaṃ prakaraṇaṃ bādhyeta. tasmāt sādṛśyavidhir ayam. pṛṣṭher upatiṣṭhante{*7/242*}, pṛṣṭhasadṛśaiḥ karmabhir upatiṣṭhanta{*7/243*} iti, tatsādṛśyaṃ ca dharmair bhavati. tasmāt kartavyā dharmā iti. notes: *{7/236: e2: karmaṇo vācakaḥ pṛṣṭhaśabdaḥ}* *{7/237: e2: 5,422; e6: 3,33}* *{7/238: e2: yathābhūtaḥ}* *{7/239: e2: sa}* *{7/240: hierzu und zum folgenden vgl. ad ms 1.4.3}* *{7/241: e2: yady atrānyārthaḥ}* *{7/242: e2: upatiṣṭhate}* *{7/243: e2: upatiṣṭhata}* abhidhānopadeśād vā vipratiṣedhād dravyeṣu pṛṣṭhaśabdaḥ syāt // ms_7,3.36 // na caitad evam, karmaṇaḥ pṛṣṭhaśabda iti. kiṃ tarhi. dravyeṣu pṛṣṭhaśabdaḥ syāt. ṛgdravyeṣv abhitvā śūra nonuma ityevamādīnām ṛcāṃ vācakaḥ. kutaḥ. abhidhānopadeśāt. abhidhānopadeśo 'yaṃ pṛṣṭhair upatiṣṭhanta{*7/244*} iti, pṛṣṭhair abhidadhātīty arthaḥ. katham punar ayam upasthānavacano 'bhidhānārthaḥ śakyo{*7/245*} vijñātum. ucyate, upagrahaviśeṣāt, mantrakaraṇa upatiṣṭhater ātmanepadaṃ bhavati. mantras tv abhidhānasya karaṇam, nopa[52]{*7/246*}sthānasya. upasthānaṃ śarīreṇa kriyate, manasā vā. tasmād abhidhānārthaḥ. sa eṣa vipratiṣedhaḥ. yadi pṛṣṭhaśabdaḥ karmasu kalpyate, ātmanepadaṃ bādhyate. na hi tadā mantraḥ karaṇaṃ bhavati. athātmanepadam anurudhyate, upasthānavipratiṣedhaḥ, tadābhidhānārthatāpatati. tatrātmanepadānurodho nyāyyaḥ. pṛṣṭhaśabdo hi lakṣaṇayā pṛṣṭhasādhanaṃ mantraṃ bruvann arthavān bhavati{*7/247*}. ātmanepadaṃ tu mantrakaraṇenaivopapadyate. ataḥ pṛṣṭhasādhaneṣu mantreṣu pṛṣṭhaśabdaḥ. āha, naitad yuktam. upasthānārthatā hi śrutyopatiṣṭhateḥ. ātmanepadāl liṅgād abhidhātārthatā. na ca liṅgena śrutir bādhitavyā. ucyate, naivātra śrutir bādhyate. svārtham evopatiṣṭhatir āha samīpasthānam. tat tv abhidhānāya, abhidhānaṃ nirvartayitum agnisamīpe tiṣṭhed iti tiṣṭhatir āha, ātmanepadāt. tato 'virodhaḥ. āha, evam apy abhidhānasya mantraḥ karaṇam, nopatiṣṭhateḥ. tatrāsaṃbandha evopasthānasya mantreṇa. tathā, pṛṣṭhair upatiṣṭhanta{*7/248*} iti samuccāraṇam anarthakaṃ syāt. ucyate, abhidhānam abhinirvartayan mantra upasthānasya karaṇaṃ bhavati. yato 'sya prayojanaṃ nirvartayati. na hi niṣprayojanam anuṣṭhīyate. tasmān mantreṣv eva pṛṣṭhaśabdaḥ. mantreṣu cet, nāsti dharmāṇāṃ prāptiḥ. na hi mantrāṇāṃ dharmāḥ, adharmakās ta iti. [53]{*7/249*} notes: *{7/244: e2: upatiṣṭhata}* *{7/245: e2: 'bhidhānārthaśakyo}* *{7/246: e2: 5,423; e6: 3,34}* *{7/247: e2 om. bhavati}* *{7/248: e2: upatiṣṭhata}* *{7/249: e2: 5,424; e6: 3,35}* itikartavyatāvidher yajateḥ pūrvavattvam // ms_7,4.1 // anārabhya kiṃcic chrūyate, sauryaṃ caruṃ{*7/250*} nirvaped brahmavarcasakāma{*7/251*} iti. tatraiṣo 'rthaḥ samadhigataḥ, yāgo 'yaṃ codyata{*7/252*} iti, yajatis tu dravyaphalabhoktṛsaṃyogād eṣāṃ{*7/253*} karmasaṃbandhād{*7/254*} iti. tathedam apy uktam, karmaphalayoḥ saṃbandhe karma guṇataḥ, phalaṃ pradhānata iti, pratyarthaṃ cābhisaṃyogāt karmato hy abhisaṃbandhaḥ, tasmāt karmopadeśaḥ syād iti. idam api coktam, yajir apūrvaṃ sādhayati. tataś cāpūrvāt kālāntare phalaṃ bhavatīti, codanā punar ārambha ity atra. evam etasmin sati sauryaṃ caruṃ nirvaped brahmavarcasakāma{*7/255*} ity atra sauryayāgenāpūrvaṃ kṛtvā brahmavarcasaṃ sādhayed brahmavarcasakāma ity evaṃ vijñāyate. āha, yatra tṛtīyāyukto yajiḥ, tatra yukto guṇabhāvābhyupagamaḥ. yathā, jyotiṣṭomena svargakāmo yajeti{*7/256*} iti. iha tv asatyāṃ tṛtīyāyāṃ kathaṃ tṛtīyārtho gamyata iti. ucyate, kim atra tṛtīyānirdiṣṭena yajinā kāryam. yadā svabhāvasiddhaḥ karmaṇāṃ phalaṃ prati guṇabhāvaḥ. yatrāpy asau śrutaḥ, tatrāpy akiṃcitkara eva, gatārthatvāt. tathā, yatrāpi dvitīyā śrutiḥ, yathāgnihotraṃ juhuyād iti, tatrāpi vibhaktivyatyayo vā, īpsitatvasya{*7/257*} vāvivakṣā kāmaṃ vānarthakyaṃ syāt. na tu kathaṃcid api karmaṇaḥ prati guṇabhāvaḥ śakyo 'pahnotum. tasmād yāgenāpūrvasādhanam atrocyate. tatra yāgo vijñāyate. [54]{*7/258*} laukiko 'sau padārthaḥ. tena tu katham apūrvaṃ sādhyata ity etan na vijñāyate. iha tu yāgenāpūrvaṃ sādhayed ity etāvad evoktam. kathaṃ sādhayed itītikartavyatā noktā. yeṣāṃ cārthānāṃ jñāyata evetikartavyatā, teṣāṃ kartavyatvamātram upadiśyate, yathā, odanaṃ paced iti. yeṣāṃ tu na jñāyate, te sahetikartavyatayaivopadiśyante. yathā darśapūrṇamāsau. evaṃ cen nūnaṃ jñāyate, yāgenāpūrvanirvṛttāv itikartavyatā yasmād uktā{*7/259*} tasmān nūnam asāv astīti. āha, yady asti loke, tato jñāyetaiva. atha nāsty eva, kathaṃ śakyā jñātum iti. ucyate, bāḍham asti, laukikī vaidikī ca. laukikī tāvat pārvaṇasthālīpākādiṣu, vaidikī darśapūrṇamāsādiṣu. yadi tatpūrvā etāś codanās tadapekṣāḥ, sauryayāgenāpūrvaṃ sādhayet, yathājñātayetikartavyatayeti, tato yukta itikartavyatāyā avidhiḥ. na ca vidhīyate. ata itikartavyatāyā avidher yajateḥ pūrvavattvaṃ, vihitetikartavyatākatvam iti. atha ya āhuḥ, yajeta yāgaṃ kuryād iti. juhuyād homaṃ kuryād iti. teṣāṃ kiṃ naiva dharmākāṅkṣā bhavati. bhavatīti brūmaḥ. yady api prajñātetikartavyato{*7/260*} yajir dravyaṃ devatāṃ pratyutsṛjyata iti. tathāpi yadā phalārthaḥ kriyate, tadā dharmān ākāṅkṣati. na hy adharmāt{*7/261*} phalaṃ bhavati. kathaṃ jñāyate. yo hy amedhyaṃ dravyam ucchiṣṭaḥ śayāno vā prauḍhapādo vāmena hastena vā pādena yathākathaṃcid{*7/262*} devatāyai{*7/263*} utsṛjati, tasya phalaṃ na bhavatīti śiṣṭāḥ smaranti. yas tu medhyaṃ dravyaṃ śucau deśe prayataḥ prāṅmukho dakṣiṇena hastena samāhitamanā [55]{*7/264*} mantravan niyamavac ca devatāyai{*7/265*} utsṛjati, tasya phalaṃ bhavatīti smaranti. tasmād yāvān yajatiḥ phalāyāmnāyate, sa sarvo dharmān ākāṅkṣati. atas teṣām apy asti dharmākāṅkṣā. satyām ākāṅkṣāyāṃ sannihitair dharmair avipratiṣiddhaḥ saṃbandhaḥ prakṛtau, vikṛtau{*7/266*} tv ānumānikaiḥ. notes: *{7/250: e2: carūr}* *{7/251: vgl. maitr.s. 2.2.2; tait. s. 2.3.2}* *{7/252: vgl. ad ms 2.3.14}* *{7/253: e2: eteṣāṃ}* *{7/254: vgl. ad ms 6.1.3}* *{7/255: vgl. maitr.s. 2.2.2; tait. s. 2.3.2}* *{7/256: āpast.ś.s. 10.2.1}* *{7/257: e2: īpsitatamatvasya}* *{7/258: e2: 5,425; e6: 3,35}* *{7/259: e2: yasmān noktā}* *{7/260: e2: prajñātetikartavyatāko}* *{7/261: e2: adharmakāt}* *{7/262: e2: pādena vā yathākathaṃcid}* *{7/263: e2: devatāyā}* *{7/264: e2: 5,426; e6: 3,36}* *{7/265: e2: devatāyā}* *{7/266: e6 om. vikṛtau}* sa laukikaḥ syād dṛṣṭapravṛttitvāt // ms_7,4.2 // adhunaivaṃ cintyate, kim aniyamo laukikī vaidikī vetikartavyatā, uta laukiky eva, āhosvid vaidikīti{*7/267*}. atra viśeṣābhāvād aniyame prāpte. ucyate, sa laukikaḥ syāt. sa khalu kartavyatopāyo laukikaḥ syāt. kutaḥ. dṛṣṭapravṛttitvāt. dṛṣṭā hy asya tatra tatra pravṛttiḥ, yathā pārvaṇasthālīpāke, aṣṭakācarau, āgrahāyaṇīyakarmaṇi{*7/268*}, ity evaṃ yatra yatra yāgenāpūrvaṃ sādhyate, tatra tatrāsya pravṛttir dṛṣṭā. ato 'nvayād vijñāyate, yāgasyāpūrvaṃ sādhayato 'yam abhyupāya iti. ayaṃ cāpi yāgaḥ. tasmād asyāpi sa evābhyupāyaḥ. notes: *{7/267: e2: vaidiky eveti}* *{7/268: e2: āgrahāyaṇe karmaṇi}* vacanāt tu tato 'nyatvam // ms_7,4.3 // āha, kim eṣa evotsargaḥ, sarvatra lokikītikartavyateti. evaṃ khalu prāptam. evaṃ prāpte brūmaḥ, vacanāt tu tato 'nyatvam iti. yatra pratyakṣaṃ vacanaṃ vaidikyāḥ, tatra na laukikī syāt, vacanasāmarthyād vaidikī eva syāt, yathopasatsu gṛhamedhīye ca. [56]{*7/269*} notes: *{7/269: e2: 5,428; e6: 3,37}* liṅgena vā niyamyeta liṅgasya tadguṇatvāt // ms_7,4.4 // liṅgena vetikartavyatā niyamyeta. katarā. yasyā liṅgam, vaidikyāś ca liṅgam. tasmād vaidikī. kiṃ punar liṅgam. saurye tāvac carau śrūyate, prayāje{*7/270*} kṛṣṇalaṃ juhoti{*7/271*} iti. tathā, aindrabārhaspatye, ardhaṃ barhiṣo lunāti, ardhaṃ na svayaṃ ditam ardhaṃ vedyāṃ karoty ardhaṃ na{*7/272*} iti. tathā pitṛyajñena hotāraṃ{*7/273*} vṛṇīte nārṣeyam iti. etair liṅgair jñāyate vaidikītikartavyateti. katham. tadguṇatvāt{*7/274*}. ete hi prayājādayo vaidikasyāpūrvasya guṇāḥ. yadi ca tadīyetikartavyatā pravartitā, tata eteṣu karmasv ete santi. tatraitāni vacanāny upapadyante, prayāje prayāje kṛṣṇalaṃ juhotītyevamādīni. tasmād vaidikītikartavyatā niyamyeta. notes: *{7/270: e2: prayāje paryāje}* *{7/271: tait. s. 2.3.2}* *{7/272: kāṭhaka s. 15.5}* *{7/273: e2: pitṛyajñe, na hotāraṃ}* *{7/274: e2: liṅgasya sadguṇatvāt}* api vānyāyapūrvatvād yatra nityānuvādavacanāni syuḥ // ms_7,4.5 // api vā naivaṃ syāt, vaidikītikartavyateti. yat kāraṇam etair liṅgair na śakyate vaidikī niyantum. kutaḥ. anyāyapūrvatvāt. nyāyapūrvakaṃ hi vacanaṃ tatsādhakaṃ bhavati. na caitāni nyāyapūrvāṇi. na hi vaidikyāḥ pravṛttir yuktā, nibaddhā hi sā prakaraṇādibhiḥ kāraṇair darśapūrṇamāsādiṣu. kathaṃ tarhy etāni liṅgāni. ucyate, yatra nityānuvādavacanāni syuḥ. iha tāvad ardhaṃ barhiṣo lunāty ardhaṃ neti, barhir yatraiva{*7/275*} bhavaiṣyati. yat kāraṇam, sato barhiṣa ucyate{*7/276*}. na cehāsti barhiḥ. na hotāraṃ vṛṇīte nārṣeyam iti nityānuvādo bhaviṣyati. [57]{*7/277*} nanu nityānuvādaḥ sann anarthako bhavati. kiṃ kriyatām, yasyārtho nāsti. prayāje prayāje kṛṣṇalaṃ juhotītivacanaṃ prayājānāṃ bhaviṣyati. kathaṃ punar atra prayājāś ca kṛṣṇalahomaś ca śakyo vaktum{*7/278*}. bhidyate hi tathā vākyam. evaṃ tarhi na prayājān vakṣyati. prayāje kṛṣṇalahomaṃ vidhāsyati. na cāsatsu prayājeṣu kṛṣṇalahomaḥ śakyate kartum ity arthāt prāyājān kariṣyati. tasmān na liṅgena vaidikyā niyamaḥ. yathoktena nyāyena laukikītikartavyateti. notes: *{7/275: e2: yatra barhis tatraiva}* *{7/276: e2: barhiṣa etad ucyate}* *{7/277: e2: 5,428; e6: 3,37}* *{7/278: e2: ca yugapac chakyo vaktum}* mitho vipratiṣedhāc ca guṇānāṃ yathārthakalpanā syāt // ms_7,4.6 // tatrāha, atha kasmān nobhe apītikartavyate saha pravartete iti. kim evaṃ bhaviṣyati. evaṃ tulyāpekṣā karmaṇām anyatarato na bādhitā bhavati. ucyate, sahapravṛttāv ekayā cet karma nirapekṣaṃ kṛtam, dvitīyasyāḥ pravṛttir vipratiṣiddhā. ato mithaḥ pravṛtter vipratiṣedhād yathārthakalpanā syāt. ekasyāḥ pravṛttiḥ syād iti arthaḥ. katham ekasyāḥ pravṛtter dharmāṇāṃ yathārthakalpanā bhavati. ye dharmā yeṣu kāryeṣu pravṛttāv utpannāḥ, ta ihāpi teṣv eva bhavanti. itarathā dvitīyasyā dharmā ayathārthā bhaveyuḥ pūrvair dharmaiḥ, teṣāṃ kāryāṇāṃ nirvartitatvāt. evam ekasyāḥ pravṛtter yathārthakalpanā bhavati. ato yathārthakalpanā syād ity anenaikasyāḥ pravṛttir ity uktaṃ bhavet. ekasyāḥ pravṛttau yathoktenaiva nyāyena laukikyāḥ pravṛttir iti. [58]{*7/279*} notes: *{7/279: e2: 5,429; e6: 3,38}* bhāgitvāt tu niyamyeta guṇānām abhidhānatvāt, saṃbandhād abhidhānavad yathā dhenuḥ kiśoreṇa // ms_7,4.7 //{*7/280*} tuśabdaḥ pakṣanivṛttau. na tv evaṃ syāt, laukikītikartavyateti. kiṃ tarhi. vaidikī niyamyeta. kutaḥ. bhāgitvāt. vaidiky api bhāginī pravṛtteḥ. sāpi hy apūrvasyetikartavyatā. samāne ca bhāgitva ubhayor vaidiky eva syāt. guṇānām abhidhānatvāt. guṇā ete prayājādayaḥ sauryādiṣu dṛśyamānā abhidhāyakā bhavanty etasyārthasya. yathā vaidiky atretikartavyateti bodhakā bhavantīty arthaḥ. kasmāt. saṃbandhāt. ete hi tayetikartavyatayā saṃbaddhāḥ. ataḥ sāhacaryāt tāṃ gamayanti. abhidhānavat. yathā kauṇḍapāyināmayana agnihotram ity abhidhānaṃ karmaṇo vācakam, tatkarmasahacaritān dharmān ānayati, teṣv asatsv etad abhidhānam iha na yujyata iti teṣāṃ dharmāṇāṃ tatra bhāvo vijñāyate. evam ihāpi prayājādīnāṃ darśanam asatyaṃ vaidikyāṃ na yujyata iti, tasyā apīha bhāvo vijñāsyate. nanv asati nyāye liṅgam akāraṇam. satyam evam, uktas tu nyāyo bhāgitvād iti. yat tu dṛṣṭapravṛttir laukikīti. tatra brūmaḥ, yady api dṛṣṭapravṛttiḥ syāt, tathāpi vaidiky eva niyamyeta. katham. yathā dhenuḥ kiśoreṇa, tad yathā, kṛṣṇakiśorā dhenur{*7/281*} iti. yady api dhenuśabdo godhenvāṃ dṛṣṭapravṛttiḥ, tathāpy abhidhānasāmānyād aśvadhenvām api bhāgīti kiśoreṇa liṅgenāśvadhenvāṃ vijñāyate. evam ihāpi yady api laukikī dṛṣṭapravṛttiḥ, tathāpītikartavyatāsāmānyena bhāgitvāl liṅgena vaidikī vijñeyā. [59]{*7/282*} notes: *{7/280: e2 liest vor ms7.4.7 noch: tarhi na prayājāv anvayati. prayājeṣu kṛṣṇalahomaṃ vidhāsyati. na cāsatsu prayājeṣu kṛṣṇalahomaḥ śakyaḥ kartum ity arthāt prayājān kariṣyatīti}* *{7/281: amara 2.8.46}* *{7/282: e2: 5,430; e6: 3,39}* utpattīnāṃ samatvād vā yathādhikāraṃ bhāvaḥ syāt // ms_7,4.8 // atha vā naiva liṅgena niyama iti. kutaḥ. utpattīnāṃ samatvāt. dharmāṇāṃ prayājādīnām utpattayaḥ samāḥ sarveṣām āgneyādyaṅgabhāvena, na parasparāṅgatvena. kim ataḥ. yadi prayājādīnām anuyājādayo 'ṅgāni syuḥ, tato yatra pradhānam, tatrāṅgānīti prayājadarśanenānuyājādayo 'numīyeran, yadā tu samapradhānā ete, tadā prayājadarśanena kāmaṃ prayājā anumīyeran, prayājadharmā vā. na tv anuyājādayaḥ. tasmāl liṅgam aniyāmakam. yat tv abhidhānavad iti. atra brūmaḥ, yuktaṃ tatra. tatra{*7/283*} hi paraśabdaḥ paratra prayuktaḥ san dharmān{*7/284*} atidiśatīty uktam. api ca, vidhir asau. agnihotravad dhotavyam iti. ayaṃ punar anuvādaḥ. tenātra prayājādīnām eva nāsti prāptiḥ, kuto 'nuyājādīnām. tasmād viṣama upanyāsaḥ, abhidhānavad iti. ato yathādhikāraṃ bhāvaḥ syāt. ye dharmā yasyāpūrvasyādhikāra āmnātās te tatraiva bhaveyuḥ. evaṃ tarhi, sauryaṃ caruṃ nirvaped{*7/285*} ity anenākhyātena pradhānasya vidhānotpattiḥ, śeṣāṇāṃ ca vacanaṃ bhavatu. kathaṃ kṛtvā. nānaṅgaṃ pradhānam ucyamānaṃ kasmaicit prayojanāya kalpata iti. tena ca prāpitānām aṅgānām etebhyo liṅgebhyo viśeṣāvadhāraṇaṃ bhaviṣyati. tatredam ucyate, notes: *{7/283: e2: yatra}* *{7/284: e2: saṃs taddharmān}* *{7/285: vgl. maitr.s. 2.2.2; tait. s. 2.3.2}* utpattiśeṣavacanaṃ ca vipratiṣiddham ekasmin // ms_7,4.9 // ekasmiñ śabde pradhānasyotpattir aṅgānāṃ ca vacanaṃ na [60]{*7/286*} saṃbhavati. kiṃ kāraṇam. utpannaṃ hi pradhānam aṅgān apekṣate. apekṣayā ca tāni gṛhyante. tasmān naitad api yuktam. yadi ca nirvaped ity anena śabdenāṅgāny api vidhīyeran, tatas teṣām api phalasaṃbandhaḥ syāt. tathāṅgatvam eva vyāhanyeta. tato 'yam api vādo na ghaṭate. tasmād yathokto laukika evābhyupāyaḥ. notes: *{7/286: e2: 5,431; e6: 3,39}* vidhyanto vā prakṛtivac codanāyāṃ pravarteta, tathā hi liṅgadarśanam // ms_7,4.10 // vidhyanto vā sauryādikāyāṃ codanāyāṃ pravarteta, na dharmā laukikāḥ. kaḥ punar ayaṃ vidhyanto nāma. vidher anto vidhyantaḥ. atha vidhiḥ kaḥ. yad vākyam upalabhya puruṣaḥ kasmiṃścid arthe pravartate, kutaścid vā nivartate, sa vidhiḥ. vidhīyate hy anenārthaḥ. yathā loke devadatta gām abhyāja śuklām{*7/287*} iti, tasyābhyājetyādiḥ{*7/288*}. itaro 'ntaḥ. vede 'pi darśapūrṇamāsābhyāṃ yajeteti vidhyādiḥ. vidhyanto 'pi pradhānavidhivarjitaṃ kṛtsnaṃ pauroḍāśikaṃ brāhmaṇam. tena sameto 'yaṃ vidhyādir viśiṣṭāpūrvanirvṛttiṃ prati puruṣaṃ pravartayati. tasmāt so 'syāntaḥ. tathā somena yajeta{*7/289*} iti vidhyādiḥ. saumikam api brāhmaṇaṃ vidhyantaḥ. eṣa vidhyanto nāma. eteṣu ca sauryādiṣu vidhyādir asti, vidhyanto nāsti. eteṣv api sa vidhyantaḥ kalpyeta. kathaṃ kṛtvā. aparipūrṇaṃ yad vākyam, tad adhyāhāreṇa vā pūryeta, vyavahitakalpanayā vā. tatrādhyāhārād vyavahitakalpanā jyāyasī. adhyāhāre hy aśrutaḥ kalpyeta{*7/290*}. itaratra śrutena saṃbandhaḥ. tasmād vyavahito brāhmaṇāvayavo 'sya paripūrakaḥ kalpyate. yathā vasantāya kapiñjalān ālabhate{*7/291*}, grīṣmāya kalaviṅkān ālabhata{*7/292*} iti. tena vaidikītikartavyatā prāpyate. yadi{*7/293*} tad brāhmaṇam asyāntaḥ kalpyate, tatra na bhavati. tad etanmayūranṛtyam āpadyate. tad yathā, mayūrasya nṛtyato 'nyadapāvriyate 'nyat saṃvriyate. evam ihāpīdaṃ saṃvriyate tadapāvriyate. naiṣa doṣaḥ. pratyakṣas tasya tatra bhāvaḥ. iha punar ānumānikaḥ. na cānumānikaṃ pratyakṣaṃ bādhate. iha tarhi na prāpnoti, pratyakṣavirodhāt. syād evam, yadi virodhaḥ syāt. na tv asti virodhaḥ. tatrāpi bhaviṣyati, ihāpi tad etad uktam, vidhyanto vā prakṛtivac codanāyāṃ pravarteteti. ucyate, prakṛtivad iti kim. āha, aṣṭame prakṛtiniyamaṃ kariṣyati. iyam asya prakṛtir iti. tad ucyate, vidhyanto vā prakṛter iva pravarteta. yā yā tasya karmaṇaḥ{*7/294*} prakṛtir iti yasyāgneyaḥ prakṛtiḥ, tasyāgneyād eva. yasyāgnīṣomīyaḥ, tasyāgnīṣomīyād ity evaṃ sarvatra. atha kasmān na laukiko vidhyantaḥ kalpyate. ucyate, laukikasya vidher abhāvād vidhyanta eva nāsti. kutas tat kalpaneti. āha, laukikītikartavyatā prāpyatām, kiṃ vidhyantakalpanayeti. ucyate, vaidikī hy atretikartavyatā na laukikī. kasmāt. tathā hi liṅgadarśanaṃ prayājādi samarthitaṃ bhavati. notes: *{7/287: mahābhāṣya 1.1.3.92}* *{7/288: e2: tasyābhyājeti vidhyādiḥ}* *{7/289: tait. s. 3.2.2}* *{7/290: e2: aśrutaḥ śabdaḥ kalpyeta}* *{7/291: vāja. s. 24.20}* *{7/292: vāja. s. 24.20}* *{7/293: e2: nanu yadi}* *{7/294: e2: yo yasya karmaṇaḥ}* liṅgahetutvād aliṅge laukikaṃ syāt // ms_7,4.11 // yadi liṅgād vaidiko 'bhyupāyo bhavati, tena tarhy aliṅge laukikaṃ syāt. yatra karmaṇi kiṃcil liṅgaṃ nāsti, tatra laukikaṃ syād vidhānam. yathā, aindrāgnam ekādaśakapālaṃ nirvapet, yasya sajātāvīyur iti. [62]{*7/295*} notes: *{7/295: e2: 5,433; e6: 3,41}* liṅgasya pūrvavattvāc codanāśabdasāmānyād ekenāpi nirūpyeta yathā sthālīpulokena // ms_7,4.12 // atrocyate, syād evam, yadi liṅgahetuko vaidika upāyaḥ syāt. na tv asau liṅgahetukaḥ. kiṃhetukas tu. vidhyantahetukaḥ. vidhyanto 'pi nyāyapūrvaḥ, sa ca nyāyas tulyaḥ sarveṣāṃ karmaṇāṃ vaikṛtānāṃ liṅgavatām{*7/296*} ca. kutaḥ. codanāśabdasāmānyāt. karmacodanāyāṃ śābdaḥ samānaḥ. sarvatra vidhyādir asti, na vidhyantaḥ. tulyaś cāpekṣayānyatra śrutena vidhyantena saṃbandhaḥ. tad etan nyāyapūrvakaṃ liṅgam ekatrāpi dṛśyamānam, tulyanyāyānāṃ sarveṣāṃ dharmavattāṃ jñāpayati. yathā sthālyāṃ tulyapākānāṃ pulākānām ekam upamṛdyāny eṣām api siddhatāṃ jānāti, tulyo hetur asya cānyeṣāṃ ca siddhatvasyeti. tasmāt sarvatra vaidikītikartavyatā. atha yad uktam, dṛṣṭapravṛttir laukikītikartavyateti. atra brūmaḥ, sāmānyatodṛṣṭam etad upadiśyate. sāmānyatodṛṣṭaṃ ca yad avyabhicāri, tat pramāṇam. savyabhicāraṃ caitat. dṛṣṭā hi gaṇayāgādayo 'nevamitikartavyatākāḥ. tasmād dṛṣṭapravṛttitvād ity ahetuḥ. yat tu vaidikyā bhāgitvāt tatpūrvakāṇi liṅgāni bhaviṣyantīti. atra brūmaḥ, bhāgitvasyāpūrvetikartavyatākatvaṃ{*7/297*} kila hetuḥ. tad bhāvaś ca tasyāḥ śabdapūrvaḥ. śabdena ca darśapūrṇamāsayor asau vijñāyate{*7/298*}, na sarvatreti. tasmān na bhāgitvam. ato vidhyantenaivetikartavyatā prāpyate, nānyathā. atha kasmād etāni vaikṛtāni vākyāni nyūnāny eva nānumanyante, kim ebhiḥ pūritaiḥ. nyūnāny anarthakāni bhavanti. bhavantu, ko [63]{*7/299*} doṣaḥ. śiṣṭair eṣāṃ saṃparigraho na yujyate. pramādād bhaviṣyatīti. nāsty akṣare mātrāyāṃ vā pramādaḥ. kuto etāvati granthe bhaviṣyati. katham. tulyaṃ ca sāṃpradāyikam{*7/300*} ity uktam. vyāmoho 'pi viduṣāṃ yugasahasrāṇi bahūni nānuvarteta. yujyate caiṣām apekṣayā pūraṇam. tasmād ūnāni nānumanyante. ato vaidikītikartavyateti siddham. notes: *{7/296: e2: liṅgavatām aliṅgavatāṃ}* *{7/297: e2: bhāgitvasyāpūrvetikartavyatātvaṃ}* *{7/298: e2: asāv iti jñāyate}* *{7/299: e2: 5,434; e6: 3,42}* *{7/300: tulyaṃ ca sāmpradāyikam (ms 1.2.8)}* dvādaśāhikam ahargaṇe tatprakṛtitvād aikāhikam adhikāgamāt tadākhyaṃ syād ekāhavat // ms_7,4.13 // prajākāmā gavāmayanam upeyur{*7/301*} iti satraṃ vidhāyāmnāyate, jyotir gaur āyur{*7/302*} iti, gavāmayane dvādaśāhiko vidhyanta iti vakṣyati{*7/303*}, gaṇeṣu dvādaśāhasya{*7/304*} iti. tatra codakena dvādaśāhikā dharmāḥ prāpyante. ekāhānām api yathā svaṃ nāmabhiḥ prātisvikāḥ. ye tatra dvādaśāhikā aikāhikair aviruddhāḥ, te yathāprāptaṃ kriyante. viruddheṣu saṃśayaḥ. kiṃ dvādaśāhiko dharmaḥ kartavyaḥ, utaikāhika iti. kiṃ prāptam. tatra sūtreṇaivopakramaḥ. dvādaśāhikam ahargaṇe tatprakṛtitvāt. dvādaśāhaprakṛtitvād vidhyantenaiva prāpyante. nanv evaṃ nāmadheyaṃ bādhyate. na bādhiṣyate nāmadheyaṃ jyotir ādi. adhikāgamād bhaviṣyati. ye jyautiṣṭaumikebhyo 'dhikāḥ stotraśastravikārāḥ, tadāgamāt, ekāhavat. yathā tasminn eva jyotiṣy ekāhe jyotiḥśabdo 'dhikāgamād bhavati. satsu jyautiṣṭaumikeṣu jyotiṣṭome 'bhāvāt. adhikadharmārtho 'yaṃ śabdaḥ, [64]{*7/305*} na cādhikānāṃ dvādaśāhikair virodho 'sti. tasmād dvādaśāhikaṃ dharmajātaṃ viruddhaṃ kartavyam iti. adhikāgamāt tadākhyaṃ syād ekāhavad ity etasyāparā vyākhyā. ye dvādaśāhe 'dhikā aikāhikebhyaḥ kecid dharmā ucyante. abhiplavo 'nvahaṃ bhavati{*7/306*}, gorivītam{*7/307*} anvahaṃ bhavatīti. teṣām adhikānām āgamāt tadākhyaṃ syāt. etad dvādaśāhikam aharjyotirākhyam āyurākhyaṃ vā{*7/308*}. katham. ekāhavat. yathā tasminn evaikāhe 'yaṃ jyotirādiśabdo jyautiṣṭaumikebhyo 'dhikeṣu vaiśeṣikeṣu dharmeṣv āgateṣu bhavati, evam ihāpy adhikāgamasāmānyād gauṇo bhaviṣyati. yathā ṣāḍahikānāṃ pṛṣṭhānāṃ bhāvād ekāho viśvajit ṣaḍaha{*7/309*} ity uktam. tam ekāhaṃ ṣaḍaha ity ācakṣata{*7/310*} iti. evam ihāpi. gauṇaś cen na prāpakaḥ. tasmān nāsti nāmadheyād dharmaprāptir iti. notes: *{7/301: tāṇḍ. br. 4.1.4,7}* *{7/302: ait. br. 18.15; tait. s. 7.4.4}* *{7/303: ad ms 8.1.17}* *{7/304: ms 8.1.17}* *{7/305: e2: 5,435; e6: 3,42}* *{7/306: tāṇḍ. br. 5.8.4}* *{7/307: e2: gaurivītam}* *{7/308: ait. br. 18.15}* *{7/309: tāṇḍ. br. 16.5.24}* *{7/310: vgl. ad ms 7.3.6 ff}* liṅgāc ca // ms_7,4.14 // liṅgāc caitaj jñāyate, yathā dvādaśāhikaṃ kartavyam iti. kiṃ liṅgaṃ bhavati. dvābhyāṃ lomāvadyati dvābhyāṃ tvacaṃ dvābhyām asṛg dvābhyāṃ māṃsam{*7/311*} iti. evaṃ ṣaḍdvikān anukramyāha, yad dvādaśopasado bhavanti, ātmānam etan nirvadyata iti dvādaśāhikaṃ dharmaṃ dvādaśopasattvaṃ darśayati. tad upapadyate, yadi dvādaśāhikaṃ dharmajātaṃ virodhi kartavyam. itarathā caikāhikaṃ ṣaḍupasattvaṃ{*7/312*} syāt{*7/313*}. tasmāt paśyāmaḥ, dvādaśāhikaṃ kartavyam iti. tathedam aparaṃ liṅgam. yasyātiriktam ekādaśinyām ālabheran na priyaṃ{*7/314*} bhrātṛvyam atiricyeta. atha yad dvau paśū samasyeyuḥ, kanīya āyuḥ kurvīran{*7/315*}. yady ete brāhmaṇavantaḥ paśava ālambhante nāpriyaṃ bhrātṛvyam atyatiricyate [65]{*7/316*} na kanīya āyuḥ kurvīteti{*7/317*}, ekādaśinyāṃ vihāraṃ dvādaśāhikaṃ dharmaṃ darśayati. katham. vihāre saty atirekaḥ paśūnām āpadyate. atirekabhayāc ca dvayor dvayoḥ samāsaḥ. ekāhadharmaprāptau vihāro na syāt. tatraitaddarśanaṃ na yujyate. tasmād dvādaśāhikaṃ kāryam. notes: *{7/311: tait. s. 7.4.9}* *{7/312: e2: tryupasattvaṃ}* *{7/313: tait. s. 6.2.5}* *{7/314: e2: apriyaṃ}* *{7/315: tait. br. 1.2.5.3}* *{7/316: e2: 5,436; e6: 3,43}* *{7/317: e2: kurvata iti}* na vā kratvabhidhānād adhikānām aśabdatvam // ms_7,4.15 // na vā dvādaśāhikaṃ kāryam. kiṃ tarhi. ekāhikam. kiṃ kāraṇam. codakena dvādaśāhikaṃ prāpnoti, nāmadheyenaikāhikam. nāmadheyaṃ ca codakād balīyaḥ. kutaḥ. pratyakṣatvāt. pratyakṣaṃ nāmadheyam, codakaṃ tv ānumānikam. nanu vidhyanto 'pi pratyakṣaḥ. satyaṃ prakṛtau pratyakṣo vidhyantaḥ, vikṛtau tv ānumānikaḥ, nāmadheyaṃ punar vikṛtāv api pratyakṣam, pratyakṣaṃ cānumānād balīyaḥ, tasmād aikāhikaṃ kāryam. nanv adhikāryaṃ nāmadheyam ity uktam. atrocyate, adhikānām aśabdatvam. adhikānāṃ śabdo nāsti. ime jyotirādayaḥ śabdāḥ karmanāmadheyānīty uktam. api vā nāmadheyaṃ syād yad utpattāv apūrvam avidhāyakatvād{*7/318*} iti. yat tu, adhikāgamāt tadākhyaṃ syād iti. tatra brūmaḥ, vacanād adhikāgamo na nāmadheyena. yat tu, teṣv asatsu śabdasyābhāvād iti. naite kadācid āyurādiṣu na santi. kathaṃ teṣām abhāve śabdasyābhāvo dṛṣṭaḥ. yat tu, jyotiṣṭome nāsti jyotirādiḥ śabda iti. karmāntaratvāt. jyotiṣṭoma āyurādiḥ śabdo nāsti, na dharmābhāvāt. tasmād aikāhikaṃ viruddhaṃ dharmajātaṃ kartavyam iti. adhikāgamāt tadākhyaṃ syāt. ekāhavad ity etasya dvitīyavyākhyāparihāraḥ. gauṇaḥ sann anu[66]{*7/319*}vādamātram anarthakaṃ syāt. tasmāt pūrvoktena nyāyena nāmadheyaṃ dharmāṇāṃ prāpakam iti. notes: *{7/318: ms 1.4.2}* *{7/319: e2: 5,437; e6: 3,44}* liṅgaṃ saṃghātadharmaḥ syāt tadarthāpatter dravyavat // ms_7,4.16 // atha yal liṅgam upadiṣṭam, dvādaśopasattvadarśanam, tasya parihāra ucyate. liṅgaṃ saṃghātadharmaḥ syāt. liṅgam etatsaṃghātadharmaḥ syāt. dvādaśāho 'haḥsaṃghātaḥ. sa phalāya codyate. dvādaśāham ṛddhikāmā upeyur iti. gavāmayanam api ahaḥsaṃghātāntaram. tasminn eva kārye phalasiddhau vidhīyate. tasya tatkāryāpattyā dvādaśāhadharmān gṛhṇāti, na codakena, dravyavat. yathā dravye vrīhau dharmāḥ śrutās te tatkāryāpanneṣu pratinidhibhūteṣu{*7/320*} prāpyante, na codakena tadvat. notes: *{7/320: e2: tatkāryāpanneṣu nīvāreṣu pratinidhibhūteṣu}* na vārthadharmatvāt saṃghātasya guṇatvāt // ms_7,4.17 // naitad yuktam. kutaḥ. arthadharmatvāt. apūrvadharmatvād ity arthaḥ. apūrvadharmo dvādaśopasattvaṃ na saṃghātadharmaḥ. kasmāt. saṃghātasya guṇatvāt. ahāny atra pradhānāni. dvādaśāheneti dvādaśatvaṃ{*7/321*} teṣāṃ guṇaḥ. viśeṣaṇam ity arthaḥ. viśiṣya eva kāryaṃ pratīyate, na viśeṣaṇe. yathā rājapuruṣa ānīyatām ity ukte puruṣa ānīyate, na rājā. yathā ca, mṛṣṭaṃ bhuṅkte devadatta ity ukte, na śākaṃ sūpo vā pratīyate. yad eva pradhānaṃ tat pratīyate. kim ataḥ. ato 'hāni phalavanti, na saṃghātaḥ. phalavataś ca dharmāḥ. tasmān na dvādaśopasattvaṃ saṃghātadharmaḥ. evaṃ [67]{*7/322*} cen na gavāmayane kāryāpattito dharmāḥ prāpyante. ato 'parihāro 'yam. notes: *{7/321: e2: dvādaśāhatvaṃ}* *{7/322: e2: 5,438; e6: 3,44}* arthāpatter dravyeṣu dharmalābhaḥ syāt//6.4.18// yad uktam{*7/323*}, dravyavad iti. yuktaṃ dravyeṣu. tatra hi vrīhikāryāpannā nīvārāḥ kāryāpattitas taddharmāṃl labhante. iha punar dvādaśopasattvaṃ naiva saṃghātadharma ity apadiṣṭo hetuḥ. tasmād adṛṣṭānto dravyavad iti. āha, kathaṃ tarhi idaṃ liṅgadarśanam. atrocyate, notes: *{7/323: e2: yac coktam}* pravṛttyā niyatasya liṅgadarśanam // ms_7,4.19 // gavāmayane dvādaśāhikaṃ prathamam ahaḥ, prāyaṇīyo 'tirātraḥ. tasya dharmo dvādaśopasattvam. tadupādāne mukhyasyānugrahaḥ. ṣaḍupasattvopādāne jaghanyānāṃ jyotirādīnām, mukhyasya prāptakālam anugraham atikramitum kiṃcit kāryaṃ{*7/324*} nāsti. atas tadanugrahārthaṃ dvādaśopasattvaṃ bhavati. tathā mukhyayā{*7/325*} pravṛttyā niyatasyaitaddarśanam, na codakaprāptyā. yasmāc codako nāmadheyād abalaḥ. vakṣyati ca, vipratiṣiddhadharmāṇāṃ samavāye bhūyasāṃ syāt sadharmatvam{*7/326*}. mukhyaṃ vāpūrvacodanāl lokavad{*7/327*} iti. atha yad dvitīyaṃ liṅgadarśanam uktam, ekādaśinyāṃ vihāradarśanam. tatrocyate, [68]{*7/328*} notes: *{7/324: e2: kāraṇaṃ}* *{7/325: e2: tasmān mukhyayā}* *{7/326: ms 12.2.24}* *{7/327: ms 12.2.25}* *{7/328: e2: 5,439; e6: 3,45}* vihāradarśanaṃ viśiṣṭasyānārabhyavādānāṃ prakṛtyarthatvāt // ms_7,4.20 // anārabhyaikādaśinyāṃ vihāraḥ śiṣṭaḥ. tadādiprabhavāḥ paśavaḥ{*7/329*} syuḥ. tathā{*7/330*} tān evānūcīnān aharahar ālabheran, āgneyam eva prathame 'hany ālabheran, sārasvatīṃ meṣīṃ dvitīye, saumyaṃ babhruṃ tṛtīye, vāruṇam antataḥ. atha punaḥ paryāvarteṣv{*7/331*} āgneyam eva prathame 'hany ālabheran, sārasvatīṃ meṣīṃ dvitīye, saumyaṃ babhruṃ tṛtīye, vāruṇam antata iti. tad anārabhyavādānāṃ prakṛtyarthatvāj jyotiṣṭomaṃ praviṣṭam. tatrāhnāṃ bahutvasyābhāvād asaṃbhavād aparāṃ prakṛtiṃ dvādaśāham āgatam. tatrāpi punar jyotirādīnāṃ paryāvarteṣv ity etan na yujyata iti tṛtīyāṃ prakṛtiṃ gavāmayane praviṣṭam{*7/332*}. evam āgatasyaitad darśanam iti. notes: *{7/329: e2: yathā hi prabhavaḥ paśavaḥ; f2 (fn.): te yadi prabhavaḥ paśavaḥ}* *{7/330: e2 om. tathā}* *{7/331: e2: punar jyotirādīnāṃ paryāvarteṣv}* *{7/332: e2: gavāmayanam āpannam}*