Jñānāmṛtasārasaṃhitā (also called “Nāradapañcarātra”) # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_jJAnAmRtasArasaMhitA.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: n.n. ## Contribution: n.n. ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Jñānāmṛtasārasaṃhitā = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from jnass01u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Jnanamrtasara-Samhita (also called "Narada-Pancaratra") Input by ... ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text śrī-nārada-pañca-rātram prathamaika-rātre prathamo 'dhyāyaḥ oṃ namo bhagavate vāsudevāya atha maṅgalācaraṇam nārāyaṇaṃ namas kṛtya naraṃ caiva narottamam / devīṃ sarasvatīṃ caiva tato jayam udīrayet // gaṇeśa-śeṣa-brahmeśa-dineśa-pramukhāḥ surāḥ / kumārādyāś ca munayaḥ siddhāś ca kapilādayaḥ // jss_1,1.1 // lakṣmī sarasvatī durgā sāvitrī rādhikā parā / bhaktyā namanti yaṃ śaśvat taṃ namāmi parāt paraṃ // jss_1,1.2 // dhyāyante satataṃ santo yogino vaiṣṇavās tathā / jyotir-abhyantare rūpam atulaṃ śyāma-sundaram // jss_1,1.3 // dhyāyet taṃ paramaṃ brahma paramātmānam īśvaram / nirīham ati-nirliptam nirguṇaṃ prakṛteḥ paraṃ // jss_1,1.4 // sarveśaṃ sarva-rūpaṃ ca sarva-kāraṇa-kāraṇam / satyaṃ nityaṃ ca puruṣaṃ purāṇaṃ param avyayam // jss_1,1.5 // maṅgalyaṃ maṅgalārhaṃ ca maṅgalaṃ maṅgalālayam / svecchā-mayaṃ paraṃ dhāma bhagavantaṃ sanātanam // jss_1,1.6 // stuvanti vedā yaṃ śaśvann ānantaṃ jānanti yasya te / taṃ staumi paramānandaṃ sānandaṃ nanda-nandanam // jss_1,1.7 // bhakta-priyaṃ ca bhakteśaṃ bhaktānugraha-vigrahaṃ / śrīdaṃ śrīśaṃ śrī-nivāsaṃ śrī-kṛṣṇaṃ rādhikeśvaram // jss_1,1.8 // jñānāmṛtaṃ jñāna-sindhoḥ saṃprāpya śaṅkarād guroḥ / parāvarāc ca paramād yogīndrāṇāṃ guror guroḥ // jss_1,1.9 // vedebhyo dadhi-sindhubhyaś caturbhyaḥ sumanoharam / taj jñāna-mantha-daṇḍena saṃnirmathya navaṃ navam // jss_1,1.10 // navanītaṃ samuddhṛtya natvā śambhoḥ padāmbujam / vidhi-putro nārado 'haṃ pañca-rātraṃ samārabhe // jss_1,1.11 // oṃ nārāyaṇāśrame puṇye puṇya-kṣetre ca bhārata / siddhe nārāyaṇa-kṣetre vaṭa-mūle supuṇyade // jss_1,1.12 // kṛṣṇāṃśaṃ kṛṣṇa-bhaktaṃ ca palaṃ kṛṣṇa-parāyaṇam / śrī-kṛṣṇa-caraṇāmbhoja-dhyānaikatāna-mānasam // jss_1,1.13 // japantaṃ paramaṃ brahma kṛṣṇa ity akṣara-dvayam / sukhāsane sukhāsīnaṃ kṛṣṇa-dvaipāyanaṃ munim // jss_1,1.14 // papraccha śukadevaś ca sarva-jñaṃ pitaraṃ muniḥ / kāraṇaṇ ca purāṇānāṃ purāṇaṃ param avyayam // jss_1,1.15 // śrī-śuka uvāca bhagavan sarva-tattva-jña veda-vedāṅga-pāraga / yad yat prakāraṃ jñānaṃ ca nigūḍhaṃ śruti-sammatam // jss_1,1.16 // teṣu yat sāra-bhūtaṃ cāpy ajñānāndha-pradīpakam / tat tat sarvaṃ samālocya māṃ bodhayitum arhasi // jss_1,1.17 // atha śrī-kṛṣṇa-bhakti-praśaṃśā sa pitā jñāna-dātā yo jñānaṃ tat kṛṣṇa-bhaktidam / sā bhaktiḥ paramā śuddhā kṛṣṇa-dāsya-pradā ca yā // jss_1,1.18 // tad eva dāsyaṃ śastaṃ yat sākṣāc caraṇa-sevanaṃ / nityaṃ goloka-vāsaṃ ca purataḥ stavanaṃ hareḥ // jss_1,1.19 // śaśvan nimeṣa-rahitaṃ tat-pāda-padma-darśanam / śaśvat tat-sārdham ālāpa-sevā-karma-niyojanam // jss_1,1.20 // tena sārdham aviccheda-sthānaṃ paraṃ śobhanam / bhaktānāṃ vāñcchitaṃ vastu sāra-bhūtaṃ śrutau śrutam // jss_1,1.21 // putrasya vacanaṃ śrutvā vyāsadevo jahāsa saḥ / vijñāya jñāninaṃ putraṃ paramāhlādam āpa ha // jss_1,1.22 // putraṃ śubhāśiṣaṃ kṛtvā sarva-jñaḥ sarva-bhāvanaḥ / yathāprāptaṃ guru-mukhāt pravaktum upacakrame // jss_1,1.23 // śrī-vyāsa uvāca śuka dhanyo 'si mānyo 'si puṇya-rūpo 'si bhārate / putreṇa bhavatāsmākaṃ kulaṃ muktaṃ ca pāvanam // jss_1,1.24 // sa putraḥ kṛṣṇa-bhakto yo bhārate suyaśas-karaḥ / punāti puṃsāṃ śatakaṃ janma-mātreṇa līlayā // jss_1,1.25 // mātā-mahānāṃ śatakaṃ mātaraṃ mātṛ-mātaram / sodarān bāndhavāṃś caiva bhṛtyān patnīṃ sahātmajām // jss_1,1.26 // yat-kanyāṃ pratigṛhṇāti tad-ādi-puruṣa-trayam / kanyā-pradātā śvaśuro jīvan-muktaḥ sabhāryakaḥ // jss_1,1.27 // svayaṃ vidhātā bhagavān paraṃ kṛṣṇa-parāyaṇaḥ / kṛṣṇa-bhakto vasiṣṭas tu tat suto vaiṣṇavaḥ svayam // jss_1,1.28 // vaiṣṇavas tat sutaḥ śaktiḥ kṛṣṇa-dhyānaika-mānasaḥ / parāśaraś ca tat-putraḥ kṛṣṇa-pādābja-sevayā // jss_1,1.29 // jīvan-mukto mahā-jñānī yogīndrāṇāṃ guror guruḥ / ahaṃ veda-vibhaktā ca śrī-kṛṣṇa-pāda-sevayā // jss_1,1.30 // gurur me bhagavān sākṣād yogīndro nārado muniḥ / guror gurur me śambhuś ca yogīndrāṇāṃ guror guruḥ // jss_1,1.31 // teṣāṃ puṇyena putras tvaṃ puṇya-rāśiś ca mūrtimān / padmānāṃ mama puṃsāṃ ca prakāśo bhāskaraḥ svayam // jss_1,1.32 // śrī-kṛṣṇa-caraṇāmbhojaṃ pādābjaṃ nāradeśayoḥ / sarasvatīṃ namas kṛtya jñānaṃ vakṣye sanātanam // jss_1,1.33 // śrūyatām pañca-rātraṃ ca veda-sāram abhīpsitam / pañca-saṃvādam iṣṭaṃ ca bhaktānām abhivāñcchitam // jss_1,1.34 // prāṇādhikaṃ priyaṃ śuddhaṃ paraṃ jñānāmṛtaṃ śubhaṃ / atha ṣaṭ-saṃvādāḥ ?what? hi goloke śata-śṛṅge ca parvate // jss_1,1.35 // supuṇye virajā-tīre vaṭa-mūle manohare / purato rādhikāyāś ca brahmāṇaṃ kamalodbhavam // jss_1,1.36 // tam uvāca mahā-bhaktaṃ stuvantaṃ praṇataṃ sutam / pañca-rātram idaṃ puṇyaṃ śrutvā ca jagatāṃ vidhiḥ // jss_1,1.37 // praṇamya rādhikāṃ kṛṣṇaṃ prayayau śiva-mandiram / bhaktyā tam pūjayām āsa śaṅkaraḥ paramādaram // jss_1,1.38 // sukhāsane sukhāsīnaṃ svasthaṃ bhaktaṃ ca pūjitam / papraccha vārtāṃ vinayī vinayena sukhāvahām // jss_1,1.39 // sarvaṃ taṃ kathayām āsa pañca-rātrādikaṃ śubham / vasantaṃ vaṭa-mūle ca svarge mandākinī-taṭe // jss_1,1.40 // yogīndrair api siddhendrair munīndraiś ca stutaṃ prabhuṃ / jñānāmṛtaṃ tam uktvā sa brahma-lokaṃ jagāma ha // jss_1,1.41 // śambhuś ca kathayām āsa sva-śiṣyaṃ nāradaṃ munim / nāradaḥ kathayām āsa puṣkare sūrya-parvaṇi // jss_1,1.42 // māṃ bhaktam anuraktaṃ ca puṇyāhe muni-saṃsadi / pañca-rātram idaṃ śuddhaṃ bhramāndha-dhvaṃsa-dīpakam // jss_1,1.43 // atha pañca-rātra-pada-vyākhyā rātraṃ ca jñāna-vacanaṃ jñānaṃ pañca-vidhaṃ smṛtam / tenedaṃ pañca-rātraṃ ca pravadanti manīṣiṇaḥ // jss_1,1.44 // jñānaṃ parama-tattvaṃ ca janma-mṛtyu-jarāpaham / tato mṛtyuñjayaḥ śambhuḥ saṃprāpa kṛṣṇa-vaktrataḥ // jss_1,1.45 // jñānam dvitīyaṃ paramaṃ mumukṣūṇāṃ ca vāñcchitam / paraṃ mukti-pradaṃ śuddhaṃ yato līnaṃ hareḥ pade // jss_1,1.46 // jñānaṃ śuddhaṃ tṛtīyaṃ ca maṅgalaṃ kṛṣṇa-bhaktidam / tad-dāsyam adhīṣṭaṃ ca yato dāsyaṃ labhed dhareḥ // jss_1,1.47 // caturthaṃ yaugikaṃ jñānaṃ sarva-siddhi-pradaṃ param / sarvasvaṃ yogināṃ putra siddhānāṃ ca sukha-pradam // jss_1,1.48 // aṇimā laghimā vyāptiḥ prākāmyaṃ mahimā tathā / īśitvaṃ ca vaśitvaṃ ca tathākāmāvasāyitā // jss_1,1.49 // sāvajñaṃ dūra-śravaṇaṃ para-kāya-praveśanam / kāya-vyūhaṃ jīva-dānaṃ para-jīva-haraṃ param // jss_1,1.50 // sarga-kartṛtva-śilpaṃ ca sarga-saṃhāra-kāraṇam / siddhaṃ ca ṣoḍaśa-vidhaṃ jñānināṃ ca yato bhavet // jss_1,1.51 // jñānaṃ ca paramaṃ proktaṃ tad vai vaiṣayikaṃ nṛṇāṃ / yad iṣṭa-devī māyā sā paraṃ saṃmoha-kāraṇaṃ // jss_1,1.52 // viṣaye baddha-citaṃ ca sarvam indriya-sevanam / poṣanaṃ sva-kuṭumbānāṃ svātmanaś ca niranratam // jss_1,1.53 // prathamaṃ sāttvikaṃ jñānaṃ dvitīyaṃ ca tad eva ca / nairguṇyaṃ ca tṛtīyaṃ ca jñānaṃ ca sarvataḥ param // jss_1,1.54 // caturtham ca rājasikaṃ bhaktas tan nābhivāñcchati / pañcamaṃ tāmasaṃ jñānaṃ vidvāṃs tan nābhivāñcchati // jss_1,1.55 // jñānaṃ pañca-vidhaṃ proktaṃ pañca-rātraṃ vidur budhāḥ / pañca-rātraṃ sapta-vidhaṃ jñānināṃ jñānadaṃ param // jss_1,1.56 // brāhmaṃ śaivaṃ ca kaumāraṃ vāsiṣṭaṃ kāpilaṃ param / gautamīyaṃ nāradīyam idaṃ sapta-vidhaṃ smṛtam // jss_1,1.57 // atha grantha-praśaṃsā ṣaṭ pañca-rātraṃ vedāś ca purāṇāni ca sarvaśaḥ / itihāsaṃ dharma-śāstraṃ śātraṃ ca siddhi-yoga-jam // jss_1,1.58 // dṛṣṭvā sarvaṃ samālokya jñānaṃ saṃprāpya śaṅkarāt / jñānāmṛtaṃ pañca-rātraṃ cakāra nārado muniḥ // jss_1,1.59 // puṇyaṃ ca pāpa-vighnaṃ bhakti-dāsya-pradaṃ hareḥ / sarvasvaṃ vaiṣṇavānāṃ ca priyaṃ prāṇādhikaṃ suta // jss_1,1.60 // sāra-bhūtaṃ ca sarveṣāṃ vedānāṃ paramādbhutam / nāradīyaṃ pañca-rātraṃ purāṇeṣu sudurlabham // jss_1,1.61 // sarvāntarātmā bhagavān brahma-jyotiḥ sanātanam / paripūrṇatamaḥ śrīmān yathā kṛṣṇaḥ sureṣu ca // jss_1,1.62 // yathā devīṣu pūjyā sā mūla-prakṛtir īśvarī / vaiṣṇavānāṃ ca siddhānāṃ jñānināṃ yogināṃ śivaḥ // jss_1,1.63 // viśvastānāṃ indriyānām manaś ca śīghra-gāminām / brahmā ca veda-viduṣāṃ pūjyānāṃ ca gaṇeśvaraḥ // jss_1,1.64 // sanat-kumāro bhagavān munīnāṃ pravaro yathā / bṛhaspatir buddhimatāṃ siddhānāṃ kapilo yathā // jss_1,1.65 // yogīndrānāṃ satāṃ śuddha ṛṣir nārāyaṇo yathā / kavīnāṃ ca yathā śukraḥ paṇḍitānāṃ bṛhaspatiḥ // jss_1,1.66 // saritām ca yathā gaṅgā samudrāṇāṃ jalārṇavaḥ / vṛndāvanaṃ vanānāṃ ca varṣānāṃ bhārataṃ yathā // jss_1,1.67 // puṣkaraṃ tatra tīrthānāṃ pūjyānāṃ vaiṣṇavo yathā / ātmākāśo yathāptānāṃ yathā kāśī purīṣu ca // jss_1,1.68 // vṛkṣāṇāṃ kalpa-vṛkṣaś ca surabhī kāma-dhenuṣu / puṣpāṇāṃ pārijātaś ca patrāṇāṃ tulasī yathā // jss_1,1.69 // mantrāṇāṃ kṛṣṇa-mantraś ca yathā vidyā dhaneṣv api / yathā tejasvināṃ sūryo miṣṭānām amṛtaṃ yathā // jss_1,1.70 // ādhārāṇāṃ ca sthūlānāṃ mahā-viṣṇur yathā suta / sūkṣmāṇāṃ paramāṇuś ca guruṇāṃ mantra-tantra-daḥ // jss_1,1.71 // putraś ca sneha-pātrāṇāṃ nakṣatrāṇāṃ yathā śaśī / yathā ghṛtaṃ ca gavyānāṃ śasyānāṃ dhānyam īpsitam // jss_1,1.72 // śāstrāṇāṃ ca yathā vedāḥ sāśramāṇāṃ yathā dvijaḥ / taijasānāṃ yathā ratnaṃ muktāmāṇikyahīrakam // jss_1,1.73 // yathā chandasi gāyatrī durgā śaktimatīṣv api / pati-vratāsu laksmīś ca kṣamāśīlāsu medinī // jss_1,1.74 // saubhāgyāsu sundarīṣu rādhā kṛṣṇa-priyāsu ca / hanumān vānarāṇāṃ ca pakṣiṇāṃ garuḍo yathā // jss_1,1.75 // vāhanānāṃ balavatāṃ śaṅkarasya yathā vṛṣaḥ / śālagrāmaś ca yantrāṇāṃ pūjāsu kṛṣṇa-pūjanam // jss_1,1.76 // ekādaśī vratānāṃ ca tapaḥsv anaśanaṃ yathā / yajñānāṃ japa-yajñaś ca satyaṃ dharmeṣu putraka // jss_1,1.77 // suśīlaṃ ca guṇānāṃ ca puṇyeṣu kṛṣṇa-kīrtanam / śobhāśu sukha-dṛśyeṣu prabhā tejaḥsu sarvataḥ // jss_1,1.78 // poṣṭrīṇāṃ upakartṛṇāṃ mitrāṇāṃ jananī yathā / lokānām api lokeśaḥ śeṣo nāgeṣu pūjitaḥ // jss_1,1.79 // sudarśanaṃ ca śastrāṇāṃ viśvakarmā ca śilpinām / dharmiṣṭheṣu dayāvatsu devarṣisu mahatsu ca // jss_1,1.80 // viṣṇu-bhakteṣu vijñeṣu yathaiva nārado muniḥ / evaṃ ca sarva-śāstreṣu pañca-rātraṃ ca pūjitam // jss_1,1.81 // yathā nipīya pīyūṣaṃ na spṛhā cānya-vastuṣu / pañca-rātram abhijñāya nānyeṣu ca spṛhā satām // jss_1,1.82 // sarvārtha-jñāna-bījaṃ cāpy ajñānāndha-pradīpam / vedasāroddhṛtaṃ tattvaṃ sarveṣāṃ samabhīpsitam // jss_1,1.83 // iti śrī-nārada-pañca-rātre grantha-praśaṃsanaṃ nāma prathamo 'dhyāyaḥ prathamaika-rātre dvitīyo 'dhyāyaḥ śuka uvāca kutra vā pañca-rātraṃ ca nāradasya ca dhīmate / pradattaṃ śambhunā tāta tan me vyākhyātum arhasi // jss_1,2.1 // atha nāradasya tapo-varṇanam vyāsa uvāca adhītya sarvān vedāṃś ca vedāṅgāṇ pitur antike / jagāma tītrhaṃ kedāraṃ supraśastaṃ ca bhārate // jss_1,2.2 // himālayasya pūrve ya gaṅgā-tīre manohare / siddhe nārāyaṇa-kṣetre sarveṣāṃ abhivāñcchite // jss_1,2.3 // tapaś cakāra sa munir divyaṃ varṣa-sahasrakam / pitroktenaiva vidhinā satataṃ saṃyutaḥ śuciḥ // jss_1,2.4 // śuśrāvākāśa-vāṇīṃ ca tapaso 'nte mahā-muniḥ / svalpākṣarāṃ ca bahv-arthāṃ pariṇāma-sukhāvahām // jss_1,2.5 // atha nāradaṃ prati daiva-vāṇī aśarīriṣy uvāca ādhārito yadi haris tapasā tataḥ kim / nādhārito yadi haris tapasā tataḥ kim / antar bahir yadi haris tapasā tataḥ kim / nāntar bahir yadi haris tapasā tataḥ kim // jss_1,2.6 // virama virama brahman kiṃ tapasyāsu vatsa / vraja vraja dvija śīghraṃ śaṅkaraṃ jñāna-sindhum / labha labha hari-bhaktiṃ vaiṣṇavoktāṃ supakvāṃ / bhava-nigaḍa-nibandha-chedinīṃ kartanīṃ ca // jss_1,2.7 // iti śrutvā ca sa munir vimanāḥ svar-ṇadī-taṭe / cakārārthānusandhānaṃ na prasannam ca tan manaḥ // jss_1,2.8 // ruroda svar-ṇadī-tīre smāraṃ smāraṃ hareḥ padam / dadarśa puratas tātaṃ brahmāṇaṃ sakumārakam // jss_1,2.9 // nanāma sahasā mūrdhnā pitaraṃ taṃ sahodaram / pādyam arghyaṃ ca pradadau javena sādaraṃ muniḥ // jss_1,2.10 // śloka-dvayārthaṃ papraccha kumāraṃ jagatāṃ vidhim / sukhāsīnaṃ susthiraṃ ca sasmitaṃ ca gata-śramam // jss_1,2.11 // svātmārāmaṃ pūrṇa-kāmaṃ jñānināṃ ca guror gurum / sāśru-netraḥ pulakito bhaktyā praṇata-kandharam // jss_1,2.12 // nāradasya vacaḥ śrutvā dṛṣṭvā taṃ kātaraṃ vidhiḥ / putreṇa sārddham ālocya vyākhyāṃ kartuṃ samārebhe // jss_1,2.13 // atha daiva-vāṇyarthaḥ brahmovāca he vatsa pūrva-ślokārthaṃ nigūḍhaṃ śruti-sammatam / vedārthaṃ dvi-vidhaṃ śuddhaṃ vyākhyāṃ kurvanti vaidikāḥ // jss_1,2.14 // ārādhito yadi harir yena puṃsā sva-bhaktitaḥ / kiṃ tasya tapasā vyarthaṃ tīrtha-pūtasya nārada // jss_1,2.15 // kṛṣṇa-mantropāsakasya jīvan-muktasya bhārate / tapaś copahāsa-bījaṃ tathā carvita-carvaṇam // jss_1,2.16 // mantra-grahaṇa-mātreṇa puruṣāṇāṃ śataṃ suta / punāti sva-sva-bhaktaṃ ca cāndhavaṃś cāvalīlayā // jss_1,2.17 // nahi dharmo nahi tapaḥ śrī-kṛṣṇa-sevanāt param / pariśramaṃ ca viphalaṃ tapasā vaiṣṇavasya ca // jss_1,2.18 // kṛṣṇa-mantropāsakasya tīrtha-pūtasya putraka / tīrtha-snānam anaśanaṃ vedeṣu ca viḍambanam // jss_1,2.19 // pūrva-karmānurodhena yat pāpaṃ vaiṣṇavasya ca / mantra-grahaṇa-mātreṇa naṣṭaṃ vahnau yathā tṛṇam // jss_1,2.20 // pavitraḥ paramo vahniḥ pavitraṃ cāmalaṃ jalaṃ / pavitraṃ bhārataṃ varṣaṃ tīrthaṃ yat tulasī-dalam // jss_1,2.21 // punāti līlayaitāni śuddhaḥ kṛṣṇa-parāyaṇaḥ / upasparśa ca bhaktasyāpy ete vāñcchanti sādaram // jss_1,2.22 // bhaktasya pāda-rajasā sadyaḥ pūtā vasundharā / nahi pūta-stri-bhuvane śrī-kṛṣṇa-sevakāt paraḥ // jss_1,2.23 // śāligrāma-śilā-cakre karoti kṛṣṇa-pūjanam / tat-pādodaka-naivedyaṃ nityaṃ bhuṅkte ca yaḥ pumān // jss_1,2.24 // sa vaiṣṇavo mahā-pūtas tan-mantropāsakaḥ śuciḥ / punāti puṃsāṃ śatakaṃ janma-mātrāt sabāndhavam // jss_1,2.25 // vatsa ślokasyaika-pādaṃ vyākhyātaṃ ca yathāgamam / vyākhyātaṃ karomy anya-pādaṃ yathājñānaṃ miśāmaya // jss_1,2.26 // nārādhito yadi harir yena puṃsādhamena ca / kiṃ tasya tapasā vyarthaṃ niṣphalaṃ tat-pariśramaḥ // jss_1,2.27 // vratāny eva hi dānāni tapāṃsy anaśanāni ca / vedopayuktā yajñāś ca karmāṇi ca śubhāni ca / na niṣpunāty abhaktaṃ ca surākumbham ivāpagā // jss_1,2.28 // abhakta-sparśa-mātreṇa tīrthāni kampitāni ca / abhakta-bhāra-duḥkhena kampitā sā vasundharā // jss_1,2.29 // ślokārdhaṃ kathitaṃ vatsa kiṃcid eva yathāgamam / tasyārdhasyāpi vyākhyānaṃ karomīti niśāmaya // jss_1,2.30 // veda-sāraṃ kṛṣṇa-mataṃ mamāpi nahi kalpanā / antar bahir yadi hair yeṣāṃ puṃsāṃ mahātmanāṃ // jss_1,2.31 // svapne jāgaraṇe śaśvat tapas teṣāṃ ca niṣphalam / sa eva viṣṇu-tulyo hi tad-aṃśo bhārate mune // jss_1,2.32 // tasya rakṣā-nibandhena tad-abhyāse sudarśanam / dhyāna-mātreṇa niṣ-pāpaḥ punāti bhuvana-trayam // jss_1,2.33 // datvā cakraṃ ca rakṣārthaṃ na niścinto janārdanaḥ / svayaṃ tan nikaṭaṃ yāti draṣṭuṃ rakṣaṇāya ca // jss_1,2.34 // tat-paro hi priyo nāsti kṛṣṇasya paramātmanaḥ / nahi bhaktāt paraś cātmā prāṇāś cāvayavādayaḥ / na lakṣmī rādhikā vāṇī svayaṃbhuḥ śambhur eva ca // jss_1,2.35 // bhakta-prāṇo hi kṛṣṇaś ca kṛṣṇa-prāṇā hi vaiṣṇavāḥ / dhyāyante vaiṣṇavāḥ kṛṣṇaṃ kṛṣṇaś ca vaiṣṇavāṃs tathā // jss_1,2.36 // vyākhyātam ca tri-pādaṃ ca he munīndra yathāgamam / śeṣa-pādasya vyākhyānaṃ karomīti niśāmaya // jss_1,2.37 // nāntar bahir yadi harir yeṣāṃ puṃsāṃ ca nārada / teṣām api tapo vyartham antar-malina-cetasāṃ // jss_1,2.38 // kiṃ taj-jñānena tapasā vratena niyamena ca / tīrtha-snānena puṇyenāpi abhakta-mūḍha-cetasāṃ // jss_1,2.39 // kṛṣṇa-bhakti-vihīnebhyo dvijebhyaḥ śvapaco mahān / śūkaro mleccha-nivahaḥ sva-dharmācareṇa ca // jss_1,2.40 // sva-dharma-hīnā viprāś cāpy abhakṣya-bhakṣaṇena ca / nityaṃ nityaṃ vidharmeṇa patitāḥ śvapacādhamāḥ // jss_1,2.41 // brahmaṇānāṃ sva-dharmaś ca santataṃ kṛṣṇa-sevanam / nityaṃ te bhuñjate santas tan-naivedyaṃ pādodakam // jss_1,2.42 // na datvā haraye yas tu yadi bhuṅkte dvijādhamaḥ / annaṃ viṣṭhā-samaṃ mūtra-samaṃ toyaṃ vidur budhāḥ // jss_1,2.43 // bhuṅkte sva-bhakṣyaṃ kolaś ca mlecchaś ca śvapacādhamaḥ / vipro nityam abhakṣyaṃ ca bhuṅkte ca patitas tataḥ // jss_1,2.44 // ślokam ekaṃ ca vyākhyātaṃ yathā-jñānaṃ ca nārada / sannibodha parasyārdhaṃ vyākhyānaṃ ca yathocitaṃ // jss_1,2.45 // tapaso virama brahman vyarthaṃ bhakta-tapo dhruvam / śaṅkaraś ca guruṃ kṛtvā hari-bhaktiṃ labhāciram // jss_1,2.46 // supakvā hari-bhaktiś ca taraṇī bhava-tāraṇe / gurur eva paraṃ brahma karṇa-dhāra-svarūpakaḥ // jss_1,2.47 // ity evam uktvā tvāṃ devī prajagāma sarasvatī / vyākhyātas tad-abhiprāyaḥ kiṃ bhūyaḥ kathayāmi te // jss_1,2.48 // brahmāṇaś ca vacaḥ śrutvā jahāsa yogināṃ guruḥ / sanat-kumāro bhagavān uvāca pitaraṃ śuka // jss_1,2.49 // sanat-kumāra uvāca pūrva-ślokasya vyākhyānaṃ na buddhaṃ śiśunā mayā / putraṃ śiṣyam abodhaṃ ca yuktaṃ bodhayitum punaḥ // jss_1,2.50 // ārādhito harir yena tasya vyarthaṃ tapo yadi / nārādhito hair yena tasya vyartaṃ tapo yadi // jss_1,2.51 // tasyārahitau tau dvau tapasaś ca sthalaṃ kutaḥ / tapaḥ kurvanti ye tāta tvaṃ māṃ bodhaya bālakam // jss_1,2.52 // putrasya vacanaṃ śrutvā sandigdho jagatāṃ guruḥ / dadhyau kṛṣṇa-padāmbhojaṃ paraṃ kalpa-taruṃ śuka // jss_1,2.53 // kṣaṇaṃ saṃcitya pādābjaṃ prāpa rāddhāntam īpsitam / vyākhyāṃ kartuṃ samārebhe vidhātā jagatām api // jss_1,2.54 // atha naivedya-praśaṃsā brahmovāca dhanyo 'haṃ bhavataḥ putrāt jñānināṃ ca guror guroḥ / viṣṇu-bhaktāc ca dharmiṣṭhāt sat-putrāc ca pitā sukhī // jss_1,2.55 // dhanyo 'si paṇḍito 'si tvaṃ hari-bhakto 'si putraka / mamāpi saphalaṃ janma jīvanaṃ ca tvayā budha // jss_1,2.56 // nibodha pūrva-ślokārthaṃ punar vyākhyāṃ karomi ca / tathāpi cen na santoṣo bhavān vyākhyāṃ kariṣyati // jss_1,2.57 // āśabdaḥ samyag-arthe ca rādhitaḥ prāpta-vācakaḥ / saṃprāptaś ca harir yena vyarthas tasya tapaḥ-śramaḥ // jss_1,2.58 // yena samyak-prakāreṇa saṃprāpto harir īśvaraḥ / svapne jñāne ca jñātas teṣāṃ vyarthas tapaḥ-śramaḥ // jss_1,2.59 // śrī-kṛṣṇa-vimukhaṃ mūḍhaṃ dvijam eva narādhamam / tīrthaṃ dānaṃ tāpaḥ puṇyaṃ vrataṃ naiva punāti tam // jss_1,2.60 // yaś ca mūḍhatamo loke yaś ca bhaktiṃ parāṃ gataḥ / tāv ubhau sukha-sedhete tapaḥ kurvanti madhyamāḥ // jss_1,2.61 // devān anyāṃś ca bhajate hariṃ jānāti tat-paraḥ / tapaḥ karoti taṃ prāptum ākāṅkṣan madhyamo janaḥ // jss_1,2.62 // prāktanād anurāgī ca gṛhī saṃsāra-saṃvṛtaḥ / tapaḥ karoti śrī-kṛṣṇa-pāda-padmārtham īpsitam // jss_1,2.63 // paraṃ śrī-kṛṣṇa-bhajanaṃ dhyānaṃ tan-nāma-kīrtanam / tat-pādodaka-naivedya-bhakṣaṇaṃ sarva-vāñcchitam // jss_1,2.64 // atīva mūḍho vipraś ca prāktanād guru-doṣataḥ / tāmaso hi na jānāti śrī-kṛṣṇaṃ tri-guṇāt param // jss_1,2.65 // ajñānād atha vā jñānāt sat-saṅgād eva prāktanāt / bhuṅkte naivedyaṃ īśasya kṛṣṇasya paramātmanaḥ // jss_1,2.66 // sa ca mukto bhavet putra mucyate sarva-pātakāt / sa yāti divya-yānena golokaṃ lokam uttamam // jss_1,2.67 // śṛṇu vatsa pravakṣyāmi pūrvākhyānaṃ purātanam / atīva suśravaṃ cāru madhuraṃ muktidaṃ param // jss_1,2.68 // kānyakubjaḥ sukṣubdhaś ca brāhmaṇo grāma-yājakaḥ / devalo vṛṣa-vāhaś ca mahā-mūḍhaś ca pātakī // jss_1,2.69 // svapne jñāne na jānāti puṇyaṃ vā kṛṣṇa-pūjanam / kṛṣṇa-bhakta-sahālāpa-darśana-sparśanaṃ śubhaṃ // jss_1,2.70 // babhūva prāktanāt tasya kṣaṇa-mātraṃ sudurlabham / tena puṇyena naivedyaṃ lebhe kṛṣṇasya brāhmaṇaḥ // jss_1,2.71 // pituḥ puṇyena putraś ca mārge patitam alpakam / svayaṃ bhuktāvaśeṣaṃ ca patitaṃ vaiṣṇavāj janāt // jss_1,2.72 // susnigdhākṣata-jīrṇaṃ ca rajasā miśritaṃ param / gacchatas tatra viprasya patitaṃ bhakṣya-vastu ca // jss_1,2.73 // naivedyopari kṛṣṇasya tvarāyuktasya putraka / tad-vastu bhuktaṃ vipreṇa kṛṣṇa-naivedya-miśritam // jss_1,2.74 // saputreṇa kṣudhārtena tau yayatur gṛham / viprocchiṣṭaṃ ca bubhuje tasya patnī pati-vratā // jss_1,2.75 // paramparānusaṃbandhāt pavitrā sā babhūva ha / jīvan-mukto brāhmaṇaś ca babhūva sa saputrakaḥ // jss_1,2.76 // kālena tena puṇyena vyāghra-bhuktaś ca kānane / sārdhaṃ ca vyāghra-putrābhyāṃ golokaṃ prayayau dvija / pati-vratā saha-mṛtā bhartā sārdhaṃ jagāma sā // jss_1,2.77 // iti śrī-nārada-pañca-rātre jñānāmṛta-sāre prathamaika-rātre brahma-sanat-kumāra-saṃvāde naivedya-praśaṃsanaṃ nāma dvitīyo 'dhyāyaḥ prathamaika-rātre tṛtīyo 'dhyāyaḥ sanat-kumāra uvāca aho tāta kim āścaryaṃ kṛṣṇasya paramātmanaḥ / paraṃ naivedya-māhātmyaṃ vistarād vada sāmpratam // jss_1,3.1 // atha śrī-kṛṣṇa-mahima-varṇanam brahmovāca ekadā brāhmaṇo hṛṣṭaḥ praphulla-vadanekṣaṇaḥ / putreṇa sārdhaṃ prayayau bāndhavasya gṛhaṃ mudā // jss_1,3.2 // nimantrito vivāhena mahā-saṃbhāra-saṃbhṛtaḥ / bhuktvā pītvā ca tad-gṛhe sva-gṛhaṃ prayayau mudā // jss_1,3.3 // saputro brāhmaṇo mārge kṣut-pipāsārditaḥ sutaḥ / dadarśa candra-bhāgāṃ tāṃ nadīm ati-manoharām // jss_1,3.4 // uvāca putraḥ pitraṃ snātvā bhokṣyāmi ceti bhoḥ / kṣut-pipāsā balavatī vardhate tāta vartmani // jss_1,3.5 // putrasya vacanaṃ śrutvā tam uvāca dvijaḥ svayam / bhayaṃkaraṃ vanam idaṃ samīpe saritaḥ sutaḥ // jss_1,3.6 // suśīghraṃ gaccha grāmāntaṃ puro ramya-sarovaram / tatra snātvā ca bhokṣyāvo gaccha vatsa yathāsukham // jss_1,3.7 // tātasya vacanaṃ śrutvā jahāsa ca cukopa ha / pitaraṃ vaktum ārebhe rakta-paṇgkaja-locanaḥ // jss_1,3.8 // śiśur uvāca bālo 'haṃ daśa-varṣīyas tvaṃ ca vṛddhaś ca jñānadaḥ / pitā dadāti putrāya jñānaṃ sarvatra bhū-tale // jss_1,3.9 // aho duratyayaḥ kālo vṛdhho vadati bālavat / kathaṃ prāktanam ullaṅghya brūhi tāta duratyayam // jss_1,3.10 // prāktanāt sukha-duḥkhaṃ ca rogaṃ śokaṃ bhayaṃ pitaḥ / sumṛtyur apamṛtyur vā cirāyur alpa-jīvanaḥ // jss_1,3.11 // yatra kāle ca yan-mṛtyur bhavanaṃ śubha-karma ca / nyūnādhikaṃ kṣaṇaṃ nāsti niṣekaḥ kena vāryate // jss_1,3.12 // yasya haste ca yan-mṛtyur vidhātrā likhitaḥ purā / na ca taṃ khaṇḍituṃ śaktaḥ svayaṃ viṣṇuś ca śaṅkaraḥ // jss_1,3.13 // tāta vyartham adhītaṃ te durbuddher janma niṣphalam / subuddheḥ saphalaṃ janma tat-kṣaṇam jīvanaṃ sukham // jss_1,3.14 // yena śuklī-kṛtā haṃsāḥ śukāś ca haritī-kṛtāḥ / mayūrāś citritā yena sa me rakṣāṃ kariṣyati // jss_1,3.15 // yena kṛṣṇena viśvāni cāsaṃkhyāni kṛtāni ca / carācaraṃ ca yo rakṣet sa me rakṣāṃ kariṣyati // jss_1,3.16 // ghorāraṇye sukhaṃ śete yo hi kṛṣṇena rakṣitaḥ / nirbandho 'pi yasya maraṇaṃ tasya mandire // jss_1,3.17 // yaḥ śete nāga-śayyāsu prāktanān maṅgalāhitaḥ / yo nāga-bhakṣito bhogāt sa bhṛto garuḍāntike // jss_1,3.18 // na samudre ca mriyate nāgni-rāśau viṣānale / na śastreṇa na cāstreṇāyur-marmāṇi rakṣati // jss_1,3.19 // nāprāpta-kālo mriyate viddhaḥ śara-śatair api / tṛṇāgreṇāpi saṃspṛṣṭaḥ prāpta-kālo na jīvati // jss_1,3.20 // kaścid garbhe ca mriyate kaścid bhūmiṣṭa-mātrataḥ / kaścid yauvana-kāle ca kaścid eva hi vārddhake // jss_1,3.21 // kaścid cirāyu rogī cāpy arogī cāpi kaścana / kaścid dhanī daridraś ca kaścid eva hi karmaṇā // jss_1,3.22 // kaścit kalpānta-jīvī ca cira-jīvī ca kaścana / prāktanād amaraḥ kaścin niṣeko balavattaraḥ // jss_1,3.23 // kaścid yāti ca rājendro divya-yānena karmaṇā / kaścit kīṭa-pataṅgeṣu kaścit paśvādi-yoniṣu // jss_1,3.24 // kaścid eva hi sannyāsī kaścic ca nara-ghātakaḥ / kaścid gajendra-gāmī ca paśu-yāyī ca kaścana // jss_1,3.25 // kaścid sūkṣmāṃśukā-dhārī kaścij jīrṇa-paṭī janaḥ // jss_1,3.26 // kaścin nagno 'apy anāhārī sudhā-bhojī ca ca kaścana / kaścic ca sundaraḥ śrīmān galat-kuṣṭī ca kaścana // jss_1,3.27 // kaścit kubjaś cāṅga-hīno badhiraḥ kāṇa eva ca / kaścid dīrgho madhyamaś ca kaścit khañjaś ca vāmanaḥ // jss_1,3.28 // kaścit kṛṣṇaś ca gauraś ca śyāmalaś ca sva-karmaṇā / kaścid bhaktyā ca prāpnoti kṛṣṇa-dāsyaṃ sudurlabham // jss_1,3.29 // brahmaṇaḥ paramaṃ sthānaṃ janma-mṛtyu-jarā-haram / kaścit prāpnoti paramaṃ brahma-lokaṃ nirāmayam // jss_1,3.30 // kaścit svargam indra-padaṃ śiva-lokaṃ svakarmaṇā / kaścit vargam indra-lokaṃ yama-lokaṃ ca kaścana // jss_1,3.31 // kaścic ca narake ghore prāpnoti kleśam ulvaṇam / tādito yama-dūtena kṣudhitas tṛṣitaḥ sadā // jss_1,3.32 // bhuṅkte viṇ-mūtra-kīṭaṃ tan-malaṃ śleṣmaṃ garaṃ vasām / kṣura-dhāre tapta-taile vahnau śite jale sthale // jss_1,3.33 // prāpnoti dāruṇaṃ duḥkham ākalpaṃ pātakī pitaḥ / tathā bhogāvaśeṣe ca labdhā janma sva-karmaṇā // jss_1,3.34 // vyādhi-yuktaḥ pramucyeta tayā ced īśvarecchayā / yad-bhayād vāti vāto 'yaṃ sūryas tapati yad-bhayāt // jss_1,3.35 // varṣatīndro dahaty agnir mṛtyuś carati jantuṣu / yasyājñayā sṛṣṭi-vidhau mūrmo 'nantaṃ dadhāti ca // jss_1,3.36 // sa ca sarvaṃ ca brahmāṇḍaṃ līlayā ceśvarecchayā / yasyājñayā mahā-bhītā sarvādhārā vasundharā // jss_1,3.37 // dharā sā sarvasyādyā ratnavāṃś ca himālayaḥ / svayaṃ vidhātā bhagavān dhyāyate yam ahar-niśam // jss_1,3.38 // yaṃ dhyāyate ca bhajate svayaṃ mṛtuñjayaḥ śivaḥ / sahasra-vaktro 'yaṃ stauti dhyāyate bhajate sadā // jss_1,3.39 // svayṃ sarasvatī stauti yam īśvaram abhīpsitam / sevate pāda-padmaṃ ca svayaṃ padmālayā pitaḥ // jss_1,3.40 // māyā bhītā ca yaṃ stauti durgā durgati-nāśinī / stuvanti vedāḥ satataṃ sāvitrī veda-mātṛkā // jss_1,3.41 // siddhendrāś ca munīndrāś ca yogīndrāḥ sanakādayaḥ / rājendrāś cāsurendrāś ca surendrā manavas tathā // jss_1,3.42 // dhyāyante ca bhajante ca bhaktāḥ santo hi santatam / kecid vidanti yaṃ brahmāṃ bhagavantaṃ sanātanam // jss_1,3.43 // kecit pradhānaṃ sarvādyaṃ kecic ca jyotir īśvaram / kecic ca sarva-rūpaṃ ca sarva-kāraṇa-kāraṇam // jss_1,3.44 // kecit svecchābhayaṃ rūpaṃ bhaktānugraha-vigraham / kecit suruciraṃ śyāma-sundaraṃ manoharam // jss_1,3.45 // sānandaṃ paramānandaṃ govindaṃ nanda-nandanam / bhaja tāta paraṃ brahma smara śaśvat sureśvaram // jss_1,3.46 // ity evam uktvā pitaraṃ candra-bhāgā-nadī-jale / snātvā papau jalaṃ svacchaṃ bubhuje miṣṭa-modakam // jss_1,3.47 // pitā tad-vacanaṃ śrutvā sānandāśru mumoca saḥ / cucumba gaṇḍaṃ putrasya samāśleṣaṇa-pūrvakam // jss_1,3.48 // pitā snātvā samārebhe sandhyāṃ kartuṃ ca pūjanam / susnātaṃ pitaraṃ dṛṣṭvā putraḥ sa prayayau vanam // jss_1,3.49 // patraṃ bhojana-pātrārtham arhatuṃ cañcalaḥ śiśuḥ / cakāra cayanaṃ tūrṇaṃ praśastaṃ patra-pañcakam // jss_1,3.50 // sundaraṃ kusumaṃ vanyaṃ pūjanārthaṃ pitus tathā / dadarśa purato bālaḥ supakvaṃ vadarī-phalam // jss_1,3.51 // cakāra cayanaṃ tāni phalāni śobhanāni ca / dhātrī-phalaṃ supakvaṃ ca pakvam āmrātakaṃ tathā // jss_1,3.52 // supakvaṃ ca kadambaṃ ca cakāra cayanaṃ punaḥ / supakvaṃ sundaraṃ ramyaṃ dāḍimaṃ śrī-phalaṃ tathā // jss_1,3.53 // ramyaṃ jambu-phalaṃ caiva kharjūraṃ sumanoharam / karañjakaṃ ca jāmbīraṃ sundaraṃ cikuraṃ tathā // jss_1,3.54 // tat sarvaṃ cayanaṃ kṛtvā dadarśa purataḥ saraḥ / sunirmalaṃ jalaṃ svacchaṃ śveta-padmaṃ manoharam // jss_1,3.55 // ruciraṃ rakta-kahlāraṃ prasphuṭaṃ ca jalāntike / vihāya tāni sarvāṇi saraḥ-śirasi susthale // jss_1,3.56 // papau saraḥ-svaccha-toyaṃ jahāra padmam ulvaṇam / kiṃcit surakta-kahlāraṃ pakvaṃ padma-phalaṃ tathā // jss_1,3.57 // sarvam āharaṇaṃ kṛtvā pitaraṃ gantum udyataḥ / praphulla-vadanaḥ śrīmān sasmito dvija-bālakaḥ // jss_1,3.58 // praphulla-campaka-taruṃ dadarśa purataḥ śiśuḥ / mallikā-mālatī-kundayūthikā-mādhavī-latāḥ // jss_1,3.59 // cakāra cayanaṃ sphītaḥ puṣpāṇi sundarāṇi ca / puṣpeṇa phala-patreṇa tasya bhāro babhūva ha // jss_1,3.60 // bālo voḍhum aśakyantaś ca yayau gamana-mantharaḥ / na phalaṃ bubhuje so 'pi dharmādharma-bhayena ca // jss_1,3.61 // puro dadarśa sa śiśur ghoraṃ vyāghrālayaṃ bhiyā / tāta tāteti śabdaṃ ca cakāra ha punaḥ punaḥ // jss_1,3.62 // na dadarśa ca tātaṃ ca śārdulaṃ ca dadarśa saḥ / bhiyā sasmāra govinda-pādāravaindam īpsitam // jss_1,3.63 // hariṃ nara-hariṃ rāmaṃ kṛṣṇaṃ viṣṇuṃ ca mādhvam / dāmodaraṃ hṛṣīkeśaṃ mukundaṃ madhu-sūdanam // jss_1,3.64 // etāni daśa nāmāni japan vipra-śiśur bhiyā / prayayau purataḥ śīghraṃ punar eva sarovaram // jss_1,3.65 // saraso nirmale tīre puṣpāṇi ca phalāni ca / dadau bhaktyā bhagavate kṛṣṇāya paramātmane // jss_1,3.66 // śrī-kṛṣṇa-pūjāṃ kurvantaṃ dhyānamānāṃ padāmbujam / nikaṭaṃ na yayau vyāghro dṛṣṭvā bālaṃ ca dūrataḥ // jss_1,3.67 // vyāghraṃ dadarśa bālaś ca prakaṭāsyaṃ bhayānakam / vikṛtākāra-daśanaṃ vikaṭākṣaṃ mahodaram // jss_1,3.68 // dṛṣṭvā ca durato vyāghram uvāsa sarasas taṭe / dadhyau kṛṣṇa-padāmbhojaṃ janma-mṛtyu-jarā-haram // jss_1,3.69 // mūlādhāraṃ svādhiṣṭhānaṃ maṇipūram anāhatam / viśuddhaṃ ca tathājñākhyaṃ ṣaṭ-cakraṃ ca vibhāvya ca // jss_1,3.70 // kuṇḍalinyā sva-śaktyā ca sahitaṃ parameśvaram / sahasra-dala-padma-sthaṃ hṛdaye svātmanaḥ prabhum // jss_1,3.71 // dadarśa dvibhujaṃ kṛṣṇaṃ pīta-kauśeya-vāsasam / sasmitaṃ sundaraṃ śuddhaṃ navīna-jalada-prabham // jss_1,3.72 // koṭi-kandarpa-saundarya-līlā-dhāma-manoharam / koṭi-pārvaṇa-pūrṇendu-prabhā-juṣṭaṃ ca sundaram // jss_1,3.73 // sukha-dṛśyaṃ surūpaṃ ca bhaktānugraha-kārakam / candanokṣita-sarvāṅgaṃ ratna-bhūṣaṇa-bhūṣitam // jss_1,3.74 // praphulla-padma-nayanaṃ rādhā-vakṣaḥ-sthala-sthitam / mālatī-mālya-sambaddha-cūḍā-cāru-suśobhanam // jss_1,3.75 // dhṛta-ratnaṃ ratna-padmaṃ dakṣiṇena kareṇa ca / vāmena maṇi-nirmāṇa-dīpta-darpaṇam ujjvalam // jss_1,3.76 // ratna-kuṇḍāla-yugmena gaṇḍa-sthala-virājitam / kausthubhena maṇīndreṇa cāru-vakṣaḥ-sthalojjvalam // jss_1,3.77/ muktārāji-vinindaika-danta-rāji-virājitam / ājānu-mālatī-mālā-vana-mālā-vibhūṣitam // jss_1,3.78 // vedānana-sarasvatyā stutaṃ brahmeśa-vanditam / padmāpadmālayā-māyā-saṃsevita-padāmbujam // jss_1,3.79 // pari-pūrṇatamam brahma paramātmānam īśvaram / nirliptaṃ sākṣi-bhūtaṃ ca bhagavantaṃ sanātanam // jss_1,3.80 // sarveśāṃ sarva-rūpaṃ ca sarva-kāraṇa-kāraṇam / puruṣaṃ paramātmaikaṃ pareśaṃ prakṛteḥ paraṃ // jss_1,3.81 // evaṃ bhūtaṃ vibhuṃ dṛṣṭvā manasā praṇanāma tam / tuṣṭāva parayā bhaktyā tam īśaṃ sampuṭāñjaliḥ // jss_1,3.82 // śrī-subhadra uvāca he nātha darśnaṃ dehi māṃ bhaktaṃ śaraṇāgatam / śrīda śrīśa śrī-nivāsa śrī-nidhe śrī-niketana // jss_1,3.83 // śriyā sevita-pādābja śrī-samutpatti-kāraṇa / vedānirvacaniyeśa nirīha nirguṇādhipa // jss_1,3.84 // sarvādya sarva-nilaya sarva-bīja sanātana / śānta sarasvatī-kānta nitānta sarva-karmasu // jss_1,3.85 // sarvādhāra nirādhāra kāma-pūra parāt para / duṣpārāsāra-saṃsāra-karṇa-dhāra namo 'stu te // jss_1,3.86 // ity evam uktvā sa śiśu ruroda ca punaḥ punaḥ / dhyāyena tat-padāmbhojaṃ śaraṇaṃ ca cakāra saḥ // jss_1,3.87 // iti viprakṛtaṃ stotraṃ tri-sandhyaṃ yaḥ paṭhen naraḥ / mucyate sarva-pāpebhyo viṣṇu-lokaṃ sa gacchati // jss_1,3.88 // iti śrī-nārada-pañca-rātre jñānāmṛta-sāre prathamaika-rātre brahma-sanat-kumāra-saṃvāde śrī-kṛṣṇa-mahimopālambhanaṃ nāma tṛtīyo 'dhyāyaḥ prathamaika-rātre caturtho 'dhyāyaḥ brahmovāca brāhmaṇasya stavaṃ śrutvā parituṣṭo janārdanaḥ / kṛpāṃ cakāra bhagavān bhakteśo bhakta-vatsalaḥ // jss_1,4.1 // etasminn antare tatra bhagavān nanda-nandanaḥ / nārāyaṇarṣiḥ kṛpayā cājagāma sarovaram // jss_1,4.2 // dadarśa brāhmaṇa-vaṭuṃ tam eva muni-puṅgavam / tejasā sukha-dṛśyena sundaraṃ sumanoharam // jss_1,4.3 // pīta-vastra-parīdhānaṃ navīna-jalada-prabham / candanokṣita-sarvāṅgaṃ vana-mālā-vibhūṣitam // jss_1,4.4 // prasanna-vadanaṃ śuddhaṃ sasmitaṃ sarva-pūjitam / vibhāntaṃ ca japantaṃ śuddha-sphaṭika-mālayā // jss_1,4.5 // dṛṣṭvā nanāma sahasā śirasā vipra-puṅgavaḥ / śubhāśiṣaṃ dadau tasmai datvā śirasi hastakam // jss_1,4.6 // tam uvāca muni-śreṣṭhaḥ kṛpayā dīna-vatsalaḥ / hitaṃ tathyaṃ nīti-sāraṃ pariṇāma-sukhāvaham // jss_1,4.7 // śrī-nārāyaṇarṣir uvāca aye vipra mahā-bhāga saphalaṃ jīvanaṃ tava / yasmin kule ca jāto 'si tad-dhanyaṃ supraśaṃsitam // jss_1,4.8 // bhaja tvaṃ paramānandaṃ sānandaṃ nanda-nandanam / dhruvaṃ yāsyasi golokaṃ paramānandam īpsitam // jss_1,4.9 // tat kulaṃ pāvanaṃ dhanyaṃ yaśasyaṃ ca nirāpadam / yasmin svayaṃ bhavān jātaḥ puṇyaḥ kṛṣṇa-parāyaṇaḥ // jss_1,4.10 // naivedyaṃ patitaṃ mārge jīrnaṃ śvāpada-bhakṣitam / bhuktvā tavaiṣā buddhiś ca kṛṣṇa-bhaktir babhūva ca // jss_1,4.11 // kṛṣṇa-naivedya-māhātmyaṃ ko vatsa kathituṃ kṣamaḥ / yad vaktuṃ na hi śaktāś ca vedāś catvāra eva ca // jss_1,4.12 // varaṃ vṛṇuṣva bhadraṃ te subhadra dvija-puṅgava / sarvaṃ dātum ahaṃ śakto yat te manasi vāñcchitam // jss_1,4.13 // nārāyaṇa-vacaḥ śrutvā tam uvāca śiṣuḥ svayam / punaḥ kampita-sarvāṅgaḥ sāśru-netraḥ puṭāñjaliḥ // jss_1,4.14 // subhadra uvāca dehi me kṛṣṇa-pādābje dṛḍhaṃ bhaktiṃ sudurlabham / tad-dāsyaṃ tat-pade vāsaṃ jarā-mṛtyu-haraṃ param // jss_1,4.15 // anyaṃ varaṃ na gṛhṇāmi na me kiṃcit prayojanam / nāhaṃ varārthī kāmī ca rāgī vetana-bhug yathā // jss_1,4.16 // nārāyaṇarṣir uvāca śrī-kṛṣṇo yasya bhaktiś ca tasyātra kiṃ sudurlabham / aṇimādika-dva-triṃśat-siddhiḥ kara-tale parā // jss_1,4.17 // nirvikalpo dadāty asya naiva gṛhṇāti vaiṣṇavaḥ / animittāṃ harer bhaktiṃ bhaktā vāñcchanti santatam // jss_1,4.18 // gṛhāṇa mantraṃ kṛṣṇasya paraṃ kalpa-taruṃ varam / bhaktidaṃ dāsyadaṃ śuddhaṃ karma-mūla-nikṛntanam // jss_1,4.19 // lakṣmīr māyā-kāma-bījaṃ ṅe 'ntaṃ kṛṣṇa-padaṃ tathā / vahni-jāyānta-mantraṃ ca mantra-rājaṃ manoharam // jss_1,4.20 // ity evam uktvā tat-karṇe kathayām āsa dakṣiṇe / vāra-trayaṃ muni-śreṣṭhaḥ śuddha-bhāvena putraka // jss_1,4.21 // yena stotreṇa tuṣṭāva subhadraḥ parameśvaram / ājñāṃ cakāra sa ṛṣis tad eva paṭhituṃ mudā // jss_1,4.22 // kavacaṃ ca dadau tasmai jagan-maṅgala-maṅgalam / dhyānaṃ ca sāma-vedoktaṃ sarva-pūjā-vidhi-kramam // jss_1,4.23 // harer dāsyaṃ ca tad-bhaktir goloka-vāsam īpsitam / janma-dvayāntare caiva karma-bhoga-kṣaye sati // jss_1,4.24 // subhadra uvāca satyaṃ kuru mahā-bhāga varaṃ me yadi dāsyasi / varaṃ vṛṇomi tat paścāt yan me manasi vāñcchitam // jss_1,4.25 // nārāyaṇarṣir uvāca oṃ satyaṃ vatsa dāsyāmi varaṃ vṛṇu yathepsitam / mamāśakyaṃ nāsti kiṃcit dātāhaṃ sarva-sampadām // jss_1,4.26 // subhadra uvāca kaṇṭhe te kiṃ ca kavacaṃ kasya vā sarva-pūjitam / amūlya-ratna-guṭikā-yuktaṃ ca sumanoharam // jss_1,4.27 // kavacaṃ dehi me deva sva-satya-rakṣaṇaṃ kuru / viprasya vacanaṃ śrutvā śuṣka-kaṇṭhauṣṭhātālukaḥ // jss_1,4.28 // vaktuṃ na śaktas tad vākyaṃ dadhyau kṛṣṇa-padāmbujam / pradadau guṭikāṃ tasmai novāca kavacaṃ muniḥ // jss_1,4.29 // tam uvāca maharṣiś ca vituṣṭaś conmanāḥ suta / vatsa krodho hi devasya varaṃ tulyaṃ ca vāñcchitam // jss_1,4.30 // nārāyaṇarṣir uvāca triṃṣat-sahasra-varṣaṃ ca bhuṅkṣva rājyaṃ sudurlabham / labhasva durlabhāṃ lakṣmīṃ māyayā mohito bhava // jss_1,4.31 // mad-iṣṭa-deva-kavacaṃ gṛhītaṃ yena hetunā / sapta-kalpānta-jīvasya paratra ca bhaviṣyati // jss_1,4.32 // sucireṇaiva kālena golokaṃ ca prāyasyasi / pare mṛkaṇḍu-putras tvaṃ mārkaṇḍeyo bhaviṣyasi // jss_1,4.33 // mayā dattaṃ ca kavacaṃ tvāṃ ca rakṣati putraka / tava kaṇṭhe sthitiś cāśya prati janmani janmani // jss_1,4.34 // punaś ca guṭikā-yuktaṃ kṛtvā ca kavacaṃ muniḥ / gale dadhāra bhaktyā ca tad-bhakto dharma-nandanaḥ // jss_1,4.35 // varaṃ datvā ca sa munir yayau gehaṃ sa unmanāḥ / viprāya kavacaṃ datvā naṣṭa-vatsā gaur yathā // jss_1,4.36 // bhrātrā nareṇa pitrā ca dharmeṇa ca mahātmanā / mātrā mūrtyā ca patnyā ca śāntyā ca bhartsito muniḥ // jss_1,4.37 // vipraḥ samprāpya kavacaṃ mantraṃ kalpa-taruṃ param / sarovarāt samutthāya prajvalan brahma-tejasā // jss_1,4.38 // kṣaṇaṃ tasthau saras-tīre vaṭa-mūle manohare / jajāpa paramaṃ mantraṃ sampūjya jagad-īśvaram // jss_1,4.39 // atha tat-tāta-vipro hi samanviṣya sutaṃ ciram / gatvā ca sva-gṛhaṃ duḥkhī śokārtaḥ sa ruroda ca // jss_1,4.40 // samudyatā tanuṃ tyaktuṃ tan-mātā putra-vārtayā / na tatyāja tanuṃ vipro dṛṣṭvā susvapnam uttamam // jss_1,4.41 // vipro viprā gṛhaṃ tyaktvā putrānveṣaṇa-pūrvakam / prayayau kānanaṃ ghoraṃ sarvaiś ca bāndhavaiḥ sahaḥ // jss_1,4.42 // sarvaṃ vanaṃ samanviṣya prayayus te sarovaram / dadṛśus te śiśuṃ gṛhyaṃ sūryābhaṃ vaṭa-mūlake // jss_1,4.43 // cucumba gaṇḍaṃ putrasya vipro viprā ca sāradam / āśiśleṣa krameṇaiva mātā tātaḥ punaḥ punaḥ // jss_1,4.44 // putraś ca sarva-vṛttāntaṃ kathayām āsa sādaram / śrutvā putrasya vipraś ca viprā bāndhavas tathā // jss_1,4. 45 // yayuḥ sarve sva-deśaṃ ca paramāhlāda-mānasāḥ / candra-bhāgāṃ samuttīrya viveśa nagaraṃ param // jss_1,4.46 // nagara-stho nṛpendraś ca dṛṣṭvā tejasvinaṃ śiśum / dadau tasmai sva-kanyāṃ ca ratnālaṅkāra-bhūṣitam // jss_1,4.47 // yuvatīṃ sundarīṃ śyāmāṃ tapta-kañcana-saṃnibhām / pati-vratāṃ mahā-bhāgāṃ sundarīṃ kamalākalāṃ // jss_1,4.48 // gajendrāṇāṃ sahasraṃ ca pradadau yautukaṃ mudā / aśvānāṃ daśa-lakṣaṃ ca ratnānāṃ ca sahasrakam // jss_1,4.49 // dāsīnāṃ niṣka-kaṇṭhīnāṃ saundarīṇāṃ sahasrakam / vastra-ratna-sahasraṃ ca bahu-mūlyaṃ sudurlabham // jss_1,4.50 // dāsānāṃ ca sahasraṃ ca padātīnāṃ tri-lakṣakam / daśa-lakṣaṃ suvarṇaṃ ca ratna-mālāṃ sudurlabhām // jss_1,4.51 // datvā tasmai ca kanyāṃ ca ruroda ca sabhāryakaḥ / rājā ca kanyayā sārdhaṃ prayayau vipra-mandiram // jss_1,4.52 // gatvā cāpi kiyad dūraṃ dadarśa nagaraṃ nṛpaḥ / atīva sundaraṃ ramyaṃ vijitya cāmarāvatīm // jss_1,4.53 // śuddha-sphaṭika-saṃkāśaṃ ratna-sāra-vinirmitam / tri-koṭi-caṭṭālikā-gehaṃ nava-koṭi-sumandiram // jss_1,4.54 // sapta-prākāra-yuktaṃ ca parikhā-traya-samyuktam / durlaṅghyam ati-durgamyaṃ ripūṇām api putraka // jss_1,4.55 // śiśoś ca svāśramaṃ ramyaṃ sad-ratna-sāra-nirmitam / sphurat vajra-kapāṭaṃ ca ratnendra-kalaśānvitam // jss_1,4.56 // sad-ratna-darpaṇāir dīpaṃ ratna-kumbhair virājitam / prāṅgaṇaṃ ratna-sārāḍhyaṃ ratna-sopāna-śobhitam // jss_1,4.57 // manoharaṃ rāja-mārgaṃ sindūrādi-pariṣkṛtam / prākāraṃ maṇi-bhūṣāḍhyam uccair ākāśa-sparśi ca // jss_1,4.58 // jagāma vismayaṃ rājā dṛṣṭvā nagaram uttamam / pitrā mātrā saha śiśur vismayaṃ ca yayau mudā // jss_1,4.59 // gajendrāṇāṃ tri-lakṣaṃ ca śvānāṃ śata-lakṣakam / catur-guṇaṃ padātīnām āyayus te 'py anuvrajam // jss_1,4.60 // vāraṇendraṃ puras kṛtya veśyāṃ ca nartakaṃ tathā / dvijāṃś ca pūrṇa-kumbhāṃś ca pati-putravatīṃ satīṃ // jss_1,4.61 // mahā-pātraḥ śiśuṃ dṛṣṭvā gajendropari-saṃsthitam / mūrdhnā nanāma vegenāpy avaruhya gajād api // jss_1,4.62 // śiśuṃ praveśayāṃ āsa ratna-nirmāṇa-mandiram / ratna-siṃhāsanaṃ tasmai pradadau sādaraṃ mudā // jss_1,4.63 // kanyā-dātre ca pitre ca mātre ca sādaraṃ mudā / ratna-siṃḥāsanaṃ ramyaṃ pradadau pātra eva ca // jss_1,4.64 // śiśum siṣeva pātraś ca svayaṃ ca śveta-cāmaraiḥ / dadhāra ratna-chatraṃ ca hīrāhāra-pariṣkṛtam // jss_1,4.65 // uvāsa sa sa-bhāryāṃ ca sudharmyāṃ mahendravat / śvasuraś ca yayau gehaṃ śiśunā ca puraskṛtaḥ // jss_1,4.66 // triṃśat-sahasra-varṣaṃ ca rājā rājyaṃ cakāra saḥ / kālāntare tat-pitā ca vane vyāghreṇa bhakṣitaḥ // jss_1,4.67 // pati-vratā mahā-bhāgā mātā saha-mṛtā suta / ratna-yānena ramyeṇa sa-strīkaḥ kṛṣṇa-mandiram // jss_1,4.68 // prayayau sādaraṃ vipraḥ kṛṣṇa-naivedya-bhakṣaṇāt / tad-asthi bhuktvā vyāghraś ca pūtaḥ sadyaś ca sāṃpratam // jss_1,4.69 // tābhyāṃ sārdhaṃ ca prayayau golokaṃ sumanoharam / śiśur dehaṃ parityajya himādrau svar-ṇadī-taṭe // jss_1,4.70 // datvā putrāya rājyaṃ ca svargād api sudurlabham / mṛkaṇḍu-patnī-garbhe ca lebhe janma sva-karmaṇā // jss_1,4.71 // mārkaṇḍeyo muni-śreṣṭho babhūva para-janmani / sapta-kalpānta-jīvī ca nārāyaṇa-vareṇa saḥ // jss_1,4.72 // babhūva sāṃprataṃ vipraḥ kṛṣṇa-naivedya-bhakṣaṇāt / śva-bhakṣitaṃ ca naivedyaṃ bhuktvā ced īdṛśī gatiḥ / akāmataś cāpy ajñāto jīrṇa-mārga-sthitaṃ suta // jss_1,4.73 // yo bhakṣet kāmato jñāto nityaṃ naivedyam īpsitam / na jānanti gatis tasya vedāś catvāra eva ca // jss_1,4.74 // iti te kathitaṃ brahmann itihāsaṃ purātanam / āścaryaṃ madhuraṃ ramyaṃ kiṃ bhūyaḥ śrotum icchasi // jss_1,4.75 // śrī-nārada uvāca śrutaṃ naivedya-māhātmyam atīva sumanoharam / īśvarasyāpi he tāta kṛṣṇasya paramātmanaḥ // jss_1,4.76 // adhunā śrotum icchāmi svātma-sandeha-bhañjanam / nārāyaṇarṣer kaṇṭhe ca kavacaṃ tasya tad vada // jss_1,4.77 // atha kavaca-praśnaḥ sanat-kumāra uvāca mamāpy astīti sandeho vacane prapitāmaha / kasya tat kavacaṃ brahmann idaṃ vaktuṃ tvam arhasi // jss_1,4.78 // sa pitā sa guruḥ svacchaḥ karoti bhrama-bhañjanam / śīghraṃ brūhi mahā-bhāga nāradaṃ māṃ suta-priya // jss_1,4.79 // putrayoś ca vacaḥ śrutvā śuṣka-kaṇṭhauṣṭhatālukaḥ / uvāca vacanaṃ brahmā smaran kṛṣṇa-padāmbujam // jss_1,4.80 // brahmovāca nārāyaṇena muninā jagan-maṅgala-maṅgalam / viprāya kavacaṃ dattam dhyānaṃ ca parmātmanaḥ // jss_1,4.81 // tad bravīmi mahā-bhāga tvām eva nāradaṃ prati / kaṇṭha-sthaṃ kavacaṃ vaktuṃ naiva śaknomi sāṃpratam // jss_1,4.82 // mat-kaṇṭhe kavacaṃ yasya gopanīyaṃ sudurlabham / nārāyaṇarṣi-kaṇṭhe ca tad eva paramādbhutam // jss_1,4.83 // tad eva dharma-kaṇṭhe ca narasya ca mahātmanaḥ / agastyasya ca kaṇṭhe ca lomaśasya mahā-muneḥ // jss_1,4.84 // tulasyāś cāpi saṃjñāyāḥ sāvitryāś cāpi putraka / anyeṣāṃ ca bhāgyavatāṃ bhārate ca sudurlabhe // jss_1,4.85 // nārada uvāca paścāt śroṣyāmi kavacaṃ jagan-maṅgala-maṅgalam / dhyānaṃ pūjāṃ vidhānaṃ ca kṛṣṇasya paramātmanaḥ // jss_1,4.86 // ādau kathaya bhadraṃ te paraṃ parama-bhadrakam / subhadra-prāptaṃ kavacaṃ māhātmyaṃ yasya durlabham // jss_1,4.87 // brahmovāca subhadra-prāptaṃ kavacaṃ paścāt śroṣyasi putraka / śaṅkarasya mukhād vipra sva-guror jñāninas tathā // jss_1,4.88 // iti śrī-nārada-pañca-rātre jñānāmṛta-sāre brahmā-nārada-saṃvāde prathamaika-rātre kavaca-praśno nāma caturtho 'dhyāyaḥ prathamaika-rātre pañcamo 'dhyāyaḥ śrī-sanat-kumāra uvāca tavecchā yatra kavace dhyāne tad vada sāmpratam / yac chṛṇomi śubhaṃ tac ca kena śreyasi tṛpyate // jss_1,5.1 // bramovāca dhyānaṃ sāma-vedoktaṃ dattam nārāyaṇena vai / kavacaṃ ca subhadrāya dharmiṣṭhāya mahātmane // jss_1,5.2 // navīna-jalada-śyāmaṃ pīta-kauśeya-vāsasam / candanokṣita-sarvāṅgaṃ sasmitaṃ śyāmasundaram // jss_1,5.3 // mālatī-mālya-bhūṣāḍhyaṃ ratna-bhūṣaṇa-bhūṣitam / munīndreśa-susiddheśa-brahmeśa-śeṣa-vanditam // jss_1,5.4 // sarva-svarūpaṃ sarveśaṃ sarva-bījaṃ sanātanam / sarvādyaṃ sarva-jñaṃ puruṣaṃ prakṛteḥ param // jss_1,5.5 // nirguṇaṃ ca nirīhaṃ ca nirliptam īsvaraṃ bhaje / dhyātvā mūlena tasmai ca dadyāt pādyādikaṃ mudā // jss_1,5.6 // tataḥ stotraṃ ca kavacaṃ bhaktyā ca prapaṭhen naraḥ / japtvā ca mantraṃ bhaktyā daṇḍavat praṇamed bhuvi / iti te kathitaṃ vatsa kiṃ bhūyaḥ śrotum icchasi // jss_1,5.7 // śrī-sanatkumāra uvāca brūhi me kavacaṃ brahman jagan-maṅgala-maṅgalam / pūjyaṃ puṇya-svarūpaṃ ca kṛṣṇasya paramātmanaḥ // jss_1,5.8 // atha jagan-maṅgala-maṅgala-kavacam brahmovāca śṛṇu vakṣyāmi viprendra kavacaṃ paramādbhutaṃ / śrī-kṛṣṇenaiva kathitaṃ mahyaṃ ca kṛpayā parā // jss_1,5.9 // mayā dattaṃ ca dharmāya tena nārāyaṇarṣaye / ṛṣiṇā tena tad dattaṃ subhadrāya mahātmane // jss_1,5.10 // ati-guhyatamaṃ śuddhaṃ paraṃ snehād vadāmy aham / yad dhṛtvā paṭhanāt siddhāḥ siddhāni prāpnuvanti ca // jss_1,5.11 // evam indrādayaḥ sarve sarvaiśvaryam āpnuyuḥ / ṛṣiś chandaś ca sāvitrī devo nārāyaṇaḥ svayam // jss_1,5.12 // dharmārtha-kāma-mokṣeṣu viniyogaḥ prakīrtitaḥ / rādheśo me śiraḥ pātu kaṇṭhaṃ radheśvaraḥ // jss_1,5.13 // gopīśaś cakṣuṣī pātu tālu ca bhagavān svayam / gaṇḍa-yugmaṃ ca govindaḥ karṇa-yugmaṃ ca keśavaḥ // jss_1,5.14 // galaṃ gadādharaḥ pātu skandhaṃ kṛṣṇaḥ svayaṃ prabhuḥ / vakṣa-sthalaṃ vāsudevaś codaraṃ cāpi so 'cyutaḥ // jss_1,5.15 // nabhiṃ pātu padma-nābhaḥ kaṅkālaṃ kaṃsa-sūdanaḥ / puruṣottamaḥ pātu pṛṣṭhaṃ nityānando nitambakam // jss_1,5.16 // puṇḍarīkaḥ pāda-yugmaṃ hasta-yugmaṃ hariḥ svayam / nāsāṃ ca nakharaṃ pātu narasiṃhaḥ svayaṃ prabhuḥ // jss_1,5.17 // sarveśvaraś ca sarvāṅgaṃ santataṃ madhu-sūdanaḥ / prācyāṃ pātu ca rāmaś ca vahnau ca vaṃśī-dharaḥ svayam // jss_1,5.18 // pātu dāmodaro dakṣe nairṛte ca narottmaḥ / paścime puṇḍarīkākṣo vāyavyāṃ vāmanaḥ svayam // jss_1,5.19 // anantaś cottare pātu aiśānyām īśvaraḥ svayam / jale sthale cāntarīkṣe svapne jāgaraṇe tathā // jss_1,5.20 // pātu vṛndāvaneśaś ca māṃ bhaktaṃ śaraṇāgatam / iti te kathitaṃ vatsa kavacaṃ paramādbhutam // jss_1,5.21 // sukhadaṃ mokṣadaṃ sāraṃ sarva-siddhi-pradaṃ satām / idaṃ kavacam iṣṭaṃ ca pūjā-kāle ca yaḥ paṭhet // jss_1,5.22 // hari-dāsyam avāpnoti goloke vāsam uttamam / ihaiva hari-bhaktiṃ ca jīvan-mukto bhaven naraḥ // jss_1,5.23 // nārada uvāca nārāyaṇarṣiṇā dattaṃ kavacaṃ yat sudurlabham / subhadrāya brāhmaṇāya tan me vaktum ihārhasi // jss_1,5.24 // brahmovāca mad-iṣṭa-devyāḥ kavacaṃ kathaṃ tat kathayāmi te / mat-kaṇṭhe paśya kavacaṃ sad-ratna-guṭikānvitam // jss_1,5.25 // nārāyaṇarṣiṇā dattaṃ kavacaṃ guṭikānvitam / tathāpīdaṃ na kathitaṃ niṣiddhaṃ hariṇā smṛtam // jss_1,5.26 // tasyarṣeś ceṣṭa-devyāś ca noktaṃ tenedam īpsitam / mahyaṃ na dattā guṭikā bāndhavair bhartsitena ca // jss_1,5.27 // ātmanaḥ kavacaṃ mantraṃ svayaṃ dātuṃ na cārhati / prāṇā naṣṭāś ca dānena ceti veda-vido viduḥ // jss_1,5.28 // śaṅkaraṃ gaccha bhagavan janmāntara-guruṃ tava / sa eva tubhyaṃ kavacaṃ dāsyasy eva na saṃśayaḥ // jss_1,5.29 // tvat-prāktanena viprendra sat-vareṇa śubhena ca / dhruvaṃ prāpsyasi tvaṃ vatsa kavacaṃ tat sudurlabham // jss_1,5.30 // kumāra gaccha vaikuṇṭhaṃ sva-guruṃ paśya sat-varam / nārāyaṇaś ca kavacaṃ tubhyaṃ dāsyasi niścitam // jss_1,5.31 // sanat-kumāro bhagavān gatvā vaikuṇṭham īpsitam / saṃprāpya kavacaṃ vatsa kavacaṃ tat sudurlabham // jss_1,5.32 // ājñayā brahmaṇaś cāpi nārado gantum udyataḥ / brahmā yayau brahma-lokaṃ janma-mṛtyu-jarāpaham // jss_1,5.33 // iti śrī-nārada-pañca-rātre jñānāmṛta-sāre prathamaika-rātre pañcamo 'dhyāyaḥ prathamaika-rātre ṣaṣṭho 'dhyāyaḥ śrī-śuka uvāca sanat-kumāro vaikuṇṭhaṃ brahma-lokaṃ ca brahmaṇi ?what?/ gate brahman kiṃ cakāra bhagavān nārado muniḥ // jss_1,6.1 // vyāso uvāca munis tayoś ca gatayoḥ sa ruroda sarit-taṭe / itas tataś ca babhrāma mad-viyoga-śucāspada // jss_1,6.2 // sva-mānase samālokya muni-śreṣṭhaḥ sa unmanāḥ / dhyāyamāno hari-padaṃ śivaṃ draṣṭuṃ samutsukaḥ // jss_1,6.3 // praṇamya pitaraṃ bhaktyā kumāraṃ bhrātaraṃ tathā / jagāma tapasa-sthānāt kailāsābhimukhe muniḥ // jss_1,6.4 // snātvā ca kṛta-mālāyāṃ saṃpūjya parameśvaram / bhuktvā phalaṃ jalaṃ pītvā prayayau gandha-mādanam // jss_1,6.5 // dadarśa brāhmaṇaṃ tatra vaṭa-mūle manohare / kaṭamastam dhyāyamānaṃ śrī-kṛṣṇa-caraṇāmbujam // jss_1,6.6 // dīrgaṃ nagnaṃ gaurāṅgaṃ dīrgha-lomabhir āvṛtam / nimīlitākṣaṃ sānandaṃ sānandāśru-samanvitam // jss_1,6.7 // pādme padmeśa-śeṣādi-sura-pūjita-vandite / śrī-pāda-padme śobhāḍhye śaśvat-saṃnyasta-mānasam // jss_1,6.8 // bāhya-jñāna-parityaktaṃ yoga-jñāna-viśāradam / śivasya śiṣyaṃ sad-bhaktaṃ yogīndrāṇāṃ guror guroḥ // jss_1,6.9 // hṛt-padme padma-nābhaṃ ca paramātmānam īśvaram / pradīpa-kalikākāraṃ brahma-jyotiḥ-sanātanam // jss_1,6.10 // sākṣi-svarūpaṃ paramaṃ bhagavantam adhokṣajam / paśyantaṃ sasmitaṃ kṛṣṇaṃ pulakāṅkita-vigraham // jss_1,6.11 // sad-bhāvodrikta-cittaṃ ca sad-bhāvaṃ puruṣottame / dṛṣṭvā maharṣi-pravaraṃ devarṣi-vismayam yayau // jss_1,6.12 // itas tataś ca babhrāma dadarśa svāśramaṃ muneḥ / atīva surahaḥ-sthānaṃ ramyaṃ ramyaṃ navaṃ navam // jss_1,6.13 // susnigdhaṃ sundaraṃ śuddhaṃ paraṃ svacchaṃ sarovaram / śveta-raktotpala-dalaiḥ kamalaiḥ kamanīyakam // jss_1,6.14 // guñjadindinda-varair ?what? makarandodarais tathā / vyākulaiḥ saṃkulaiḥ śaśvad-rājitaiś ca virājitam // jss_1,6.15 // vanyair vṛkṣair bahu-vidhaiḥ phala-śākhā-suśobhitaiḥ / karañjakaiś ca karajair bimbaiḥ śākhoṭikais tathā // jss_1,6.16 // tintiḍībhiḥ kapitthaiś ca vaṭa-śiṃśapā-candanaiḥ / mandāraiḥ sindhu-vāraiś ca tāḍi-patraiḥ suśobhanaiḥ // jss_1,6.17 // guvākair nāriketaiś ca kharjuraiḥ panasais tathā / tālaiḥ śālaiḥ piyālaiś ca hintālair vakulair api // jss_1,6.18 // āmrair āmrātakaiś caiva jambīrair dāḍimais tathā / śrī-phalair vadarībhiś ca jambubhir nāgaraṅgakaiḥ // jss_1,6.19 // supakva-phala-śobhāḍyaiḥ susnigdhaiḥ sumanoharaiḥ / taruṇais taru-rājais ca nānā-jātibhir īpsitam // jss_1,6.20 // mallikā-mālatī-kunda-ketakī-kusumaiḥ śubhaiḥ / mādhavīnāṃ latā-jālaiś carcitaṃ cāru-campakaiḥ // jss_1,6.21 // kadambānāṃ kadambaiś ca svacchaiḥ śvetaiś ca puṣpitaiḥ / nāgeśvarāṇāṃ vṛndaiś ca dīptaṃ mandārakair varaiḥ // jss_1,6.22 // haṃsa-kāraṇḍa-vakulaiḥ puṃs-kokila-kulais tathā / santataṃ kūjitaṃ śuddhaṃ suvyaktaṃ sumanoharam // jss_1,6.23 // śārdūlaiḥ śarabhaiḥ siṃhair gaṇḍakair mahiṣaiḥ param / manoharaiḥ kṛṣṇa-sāraiś camarabhir bhāva-bhūṣitam // jss_1,6.24 // mahā-muni-prabhāvena hiṃsā-doṣa-vivarjitam / dasyu-caura-hiṃsra-jantu-bhaya-śoka-vivarjitam // jss_1,6.25 // supuṇyadaṃ tīrtha-varaṃ bhārate supraśaṃsitam / siddha-sthalaṃ siddhidaṃ taṃ mantra-siddhi-karaṃ paraṃ // jss_1,6.26 // dṛṣṭvāśramaṃ muni-śreṣṭho jagāma muni-saṃsadi / āsane ca samāsīnaṃ dhyāna-hīnaṃ dadarśa tam // jss_1,6.27 // samuttasthau sa vegena dṛṣṭvā devarṣi-puṅgavam / datvāmalaṃ phalaṃ mūlaṃ saṃbhāṣāṃ sa cakāra ha // jss_1,6.28 // praśnaṃ cakāra sa muni-vīṇā-pāṇiṃ nāradam / sasmitaḥ sasmitaṃ śuddhaṃ śuddha-vaṃśa-samudbhavam // jss_1,6.29 // sad-bhāgyopasthitaṃ dīptaṃ jvalantaṃ brahma-tejasā / atithiṃ brāhmaṇa-varaṃ brahma-putraṃ ca pūjitaṃ // jss_1,6.30 // munir uvāca kiṃ nāma bhavato vipra kva yāsīti kva cāgataḥ / kva te pitā sa ko vāpi kva vāsaḥ kutra saṃbhavaḥ // jss_1,6.31 // māṃ vā mamāśramaṃ vāpi pūtaṃ kartum ihāgataḥ / mūrtimad-brahma-tejo hi mama bhāgyād upasthitaḥ // jss_1,6.32 // atha vaiṣṇava-darśana-phalam na hy ammayāni tīrthāni na devā mṛcchitāmayāḥ / te punanty urukālena vaiṣṇavo darśanena ca // jss_1,6.33 // sadyaḥ pūtāni tīrthāni sadyaḥ pūtā sa-sāgarā / sa-śaila-kānana-dvīpā pāda-sparśād vasundharā // jss_1,6.34 // dhanyo 'haṃ kṛta-kṛtyo 'haṃ saphalaṃ mama jīvanam / sahasopasthito gehe brāhmaṇo vaiṣṇavo 'tithiḥ // jss_1,6.35 // pūjito vaiṣṇavo yena viśvaṃ ca tena pūjitam / āśramaṃ vastu-sahitaṃ sarvaṃ tubhyaṃ niveditam // jss_1,6.36 // phalāni ca supakvāni bhuṅkṣva bhogāni sāmpratam / suvāsitam piba svādu śītalaṃ nirmalaṃ jalam // jss_1,6.37 // dugdhaṃ ca surabhī-dattaṃ ramyaṃ madhuritaṃ madhu / paripakvaṃ phala-rasaṃ piba svādu muhur muhuḥ // jss_1,6.38 // sukha-bījye sutalpe ca śayanaṃ kuru sundare / suśīta-vāta-saugandhya-pūtena surabhī-kṛte // jss_1,6.39 // athātithi-pūjana-phalam atithir yasya puṣṭo hi tasya puṣṭo hariḥ svayam / harau tuṣṭe gurus tuṣṭo gurau tuṣṭe jagat-trayam // jss_1,6.40 // adhiṣṭhātātithir gehe santataṃ sarva-devatāḥ / tīrthāny etāni sarvāṇi puṇyāni ca vratāni ca // jss_1,6.41 // tapāṃsi yajñāḥ satyaṃ ca śīlaṃ dharmaḥ sukarma ca / apūjitair atithibhir sārdhaṃ sarve prayānti te // jss_1,6.42 // athātithi-vimukhe doṣāḥ atithir yasya bhagnāśo gṛhāt pratinivartate / pitaras tasya devāś ca puṇyaṃ dharma-vratāśanāḥ // jss_1,6.43 // yamaḥ pratiṣṭhā lakṣmīś cābhīṣṭa-devo gurus tathā / nirāśāḥ pratigacchanti tyaktvā pāpaṃ ca pūruṣam // jss_1,6.44 // strī-ghnaiś caiva kṛta-ghnaiś ca brahma-ghnair guru-talpa-gaiḥ / viśvāsa-ghātibhir duṣṭair mitra-drohibhir eva ca // jss_1,6.45 // satya-ghnaiś ca kṛta-ghnaiś ca pāpibhiḥ sthāpibhis tathā / dānāpahāribhiś caiva kanyā-vikriyibhis tathā // jss_1,6.46 // sīmāpahāribhiś caiva mithyā-sākṣi-pradātṛbhiḥ / brahma-svahāribhiś caiva tathā sthāpyasvahāribhiḥ // jss_1,6.47 // vṛṣa-vāhair devalaiś ca tathaiva grāma-yājibhiḥ / śūdrānna-bhojibhiś caiva śūdra-śrāddhāha-bhojibhiḥ // jss_1,6.48 // śrī-kṛṣṇa-vimukhair viprair hiṃsrair nara-vighātibhiḥ / gurāv abhaktai rogārtaiḥ śaśvan-mithyā-pravādibhiḥ // jss_1,6.49 // vipra-strī-gāmibhiḥ śūdrair mātṛ-gāmibhir eva ca / aśvattha-ghātibhiś caiva patnībhiḥ pati-ghātibhiḥ // jss_1,6.50 // pitṛ-mātṛ-ghātibhiś ca śaraṇāgata-ghātibhiḥ / brāhmaṇa-kṣatra-viṭ-śūdraiḥ śilā-svarṇāpahāribhiḥ // jss_1,6.51 // tulyo bhavati viprendrātithir eva tv anarcitaḥ / itya evam uktvā muniḥ pūjayām āsa nāradam / miṣṭaṃ ca bhojayām āsa śāyayām āsa bhaktitaḥ // jss_1,6.52 // śrī-nārada uvāca nārado 'haṃ muni-śreṣṭha brāhmaṇo brahmaṇaḥ sutaḥ / tapaḥ-sthalād āgato 'haṃ yāmi kailāsam īpsitam // jss_1,6.53 // ātmānaṃ pāvanaṃ kartuṃ tvāṃ ca draṣṭum ihāgataḥ / punanti prāṇinaḥ sarve viṣṇu-bhakta-pradarśanāt // jss_1,6.54 // ko bhavān dhyāna-pūtaś ca nagnaś ca kaṭa-mastakaḥ / kiṃ dhyāyase mahā-bhāga śreṣṭha-devaś ca ko guruh // jss_1,6.55 // munir uvāca jīva-mukto bhavān eva punāsi bhuvana-trayam / yasya tatra kule janma tasya tat-tad-vacomanaḥ // jss_1,6.56 // putre yaśasi toye ca kavitvena ca vidyayā / pratiśhṭhāyāṃ ca jñāyeta sarveṣāṃ mānasaṃ nṛṇām // jss_1,6.57 // vidhātā jagatāṃ brahmā brahmaikatāna-mānasaḥ / tat-putro 'si mahākhyāto devarṣi-pravaro mahān // jss_1,6.58 // lomaśo ' haṃ mahā-bhāga jagat-pāvana-pāvana / nagno'lpāyur vivekī ca vāsasā kiṃ prayojanam // jss_1,6.59 // vṛkṣa-mūle nivāse me chatreṇa kiṃ gṛheṇa ca / raudra-vṛṣṭi-vāraṇārthaṃ sāṃprataṃ kaṭa-mastakaḥ // jss_1,6.60 // jala-budbuda-vidyudvat-trailokyaṃ kṛtrimaṃ dvija / brahmādi-tṛṇa-paryantaṃ sarvaṃ mithyāiva svapnavat // jss_1,6.61 // kiṃ kalatreṇa putreṇa dhanena saṃpadā śriyā / kiṃ vittena ca rūpeṇa jīvanālpāyuṣā mune // jss_1,6.62 // indrasya patanenaiva lomakotpāṭanaṃ mama / manoś ca patanaṃ tatra māyayā kiṃ prayojanam // jss_1,6.63 // sarva-lomakotpāṭanena keśaughotpāṭanena ca / alpāyuṣo mama mune maraṇaṃ niścitaṃ bhavet // jss_1,6.64 // dhyāye śrī-pāda-padmaṃ tat-pādma-padmeśa-vanditam / parasya prakṛtes tasya kṛṣṇasya paramātmanaḥ // jss_1,6.65 // tasya me 'bhīṣṭa-devasya sarveṣāṃ kāraṇasya ca / gurur me jagatāṃ nātho yogīndrāṇāṃ guruḥ śivaḥ // jss_1,6.66 // mat-kaṇṭhe kavacaṃ yasya mad-guruḥ kathayiṣyati / guror niṣedho yatrāste tad vaktuṃ kaḥ kṣamo bhuvi // jss_1,6.67 // guroś ca vacanaṃ yo hi pālanaṃ na karoti ca / gurūktam uktvā pāpī sa brahma-hatyāṃ labhed dhruvam // jss_1,6.68 // sva-guruṃ śiva-rūpaṃ ca tad-bhinnaṃ manyate hi yaḥ / brahma-hatyāṃ labhet so 'pi vighnas tasya pade pade // jss_1,6.69 // akartavyaṃ tu kartavyaṃ pālanīyaṃ guror vacaḥ / apālane sarva-vighnaṃ labhate nātra saṃśayaḥ // jss_1,6.70 // āśiṣā pāda-rajasā cocchiṣṭāliṅgena ca / mucyate sarva-pāpebhyo jīvan-mukto bhaven naraḥ // jss_1,6.71 // sva-guruṃ śaṅkaraṃ paśya gaccha kailāsam īpsitam / mucyate vighna-pāpebhyo guroś caraṇa-darśanāt // jss_1,6.72 // iti śrī-nārada-pañca-rātre jñānāmṛta-sāre prathmaika-rātre lomaśa-nārada-saṃvāde ṣaṣṭho 'dhyāyaḥ prathamaika-rātre saptamo 'dhyāyaḥ saṃbhāṣya lomaśaṃ tasmāj jagāma nārado muniḥ / puṣpa-bhadrā-nadī-tīram atīva sumanoharam // jss_1,7.1 // yatrāste śṛṅga-kūṭaś ca śuddha-sphaṭika-sannibhiḥ / nānā-vṛkṣa-samāyuktais tribhir anyaiḥ sarovaraiḥ // jss_1,7.2 // haṃsakāraṇḍavākīrṇair bhramarair dhvani-sundaraiḥ / puṃs-kokila-ninādaiś ca santataṃ sumanoharaiḥ // jss_1,7.3 // śaitya-saugandhya-māndhyaiś ca vāyubhiḥ surabhī-kṛtaiḥ / samādhi-yukto yatrāste mārkaṇḍeyo mahā-muniḥ // jss_1,7.4 // sa munir nāradaṃ dṛṣṭvā bhaktyā ca praṇanāma ca / papraccha kuśalaṃ śāntaṃ śāntaḥ sattva-guṇāśrayaḥ // jss_1,7.5 // mārkaṇḍeyo uvāca adya me saphalaṃ janma jīvanaṃ cātisārthakam / mamāśrame puṇya-rāśir brahma-putraś ca nāradaḥ // jss_1,7.6 // aho devarṣi-pravaro dīptamān brahma-tejasā / kva yāsi kuta āyāsi kiṃ te manasi vartate // jss_1,7.7 // mānasaṃ prāṇinām eva sarva-karmaika-kāraṇam / manonurūpaṃ vākyaṃ ca vākyena prasphuṭaṃ manaḥ // jss_1,7.8 // muneś ca vacanaṃ śrutvā vīṇā-pāṇi svam īpsitam / uvāca sasmitaṃ śāntaṃ vacaḥ satyaṃ sudhopamam // jss_1,7.9 // nārada uvāca he bandho yāmi kailāsaṃ jñānārthaṃ jñānināṃ varam / draṣṭuṃ mahā-devaṃ ca praṇāmaṃ kartum īśvaram // jss_1,7.10 // pūjāṃ gṛhītvā cety uktvā prayayau nārado muniḥ / mārkaṇḍeyaś ca śokārtaḥ sadvicchedaḥ sudāruṇaḥ // jss_1,7.11 // himālayaṃ ca durlaghyaṃ vilaghyaṃ caiva līlayā / svarga-mandākinī-tīraṃ kailāsaṃ prayayau muniḥ // jss_1,7.12 // dadarśa vaṭa-vṛkṣaṃ ca yojanāyatam ucchritam / śobhitaṃ śatakaiḥ skandhaiḥ rakta-pakva-phalānvitaiḥ // jss_1,7.13 // susnigdhaiḥ sundaraiḥ ramyai ramya-pakṣīndra-saṃkulaiḥ / siddhendraiś ca munīndraiś yogīndraiḥ pariśobhitam // jss_1,7.14 // praṇatāṃs tāṃś ca saṃbhāṣya pārvatī-kānanaṃ yayau / sundaraṃ vartulākāraṃ catur-yojanam īpsitam // jss_1,7.15 // śobhitaṃ sundarai ramyaiḥ saptabhiś ca sarovaraiḥ / śaśvan-madhukarāsakta-padma-rāji-virājitaiḥ // jss_1,7.16 // nīla-raktotpala-dala-paṭalaiḥ pariśobhitaiḥ / puṣpodyānaiś ca śatakaiḥ puṣpitaiḥ sumanoharaiḥ // jss_1,7.17 // mallikā-mālatī-kunda-yūthikā-mādhavī-latā / ketakī-campakāśoka-mandāraka-virājikā // jss_1,7.18 // nāga-punnāga-kuṭajapāṭalājñiṇṭjñijjñikā / viṣṇu-krāntā ca tulasī śophalī saptalā tathā // jss_1,7.19 // eteṣāṃ ca samūhaiś ca puṣpa-vallī-virājitaiḥ / āmrair āmrātakais tālanārikelaiḥ piyālakaiḥ // jss_1,7.20 // kharjūraiś ca guvākaiś ca palāsair jambubhis tathā / dāḍimbaiś cāpi jambīrair nimbaiś caiva vaṭais tathā // jss_1,7.21 // karañjair vadarībhiś ca paritaḥ śrī-phalojjvalaiḥ / kadambānāṃ kadambaiś ca tintiṇḍīnāṃ kadambakaiḥ // jss_1,7.22 // aśvatthaiḥ saralaiḥ śālaiḥ śālmalīnāṃ samūhakaiḥ / vaṭa-śākhoṭakaiḥ kundaiḥ śaṃgubhiḥ sapta-parṇakaiḥ // jss_1,7.23 // picchilaiḥ parṇa-śālaiś ca gambhāribhiś ca valgukaiḥ / hiṅgulair añjanair valkair bhūrja-patraiḥ sapatrakaiḥ // jss_1,7.24 // anyaiś ca durlabhair vanyaiḥ puṣpa-patrair virājitam / kalpa-vṛkṣaiḥ pārijātaiś cāru-candana-pallavaiḥ // jss_1,7.25 // susnigdha-sthala-padmaiś ca citritair bhūmi-campakaiḥ / anyaiś ca durlabhair vanyaiḥ puṣpa-patrair vibhūṣitam // jss_1,7.26 // siṃhendraiḥ śarabhendraiś ca gajendrair gaṇḍakendraiḥ / śārdūlendraiś ca mahiṣair aśvaiś ca vanya-śūkaraiḥ // jss_1,7.27 // śallakair ballakair markaiḥ kūṭaiś ca śaśakaiḥ śakaiḥ / kṛṣṇa-sāraiś ca hariṇaiś camarī-cāmarojjvalam // jss_1,7./28 // puṃs-kokola-kulānāṃ ca gānaiś ca virājitam / mattānāṃ pallava-sthānāṃ mādhaveṣu manoharam // jss_1,7.29 // śukānāṃ rāja-haṃsānāṃ mayūrāṇāṃ ca putrakaiḥ / kṣema-karī-khañjanānāṃ rājibhiś ca manoharam // jss_1,7.30 // harit-pīta-rakta-kṛṣṇa-supakva-phala-patrakaiḥ / susnigdhākṣata-patraiś ca nūtanair abhibhūṣitam // jss_1,7.31 // hiṃsā-bhayādi-rahitaṃ sarveṣāṃ paśu-pakṣiṇāṃ / parasparaṃ ca suprītaṃ hiṃsrāṇāṃ kṣudra-jantubhiḥ // jss_1,7.32 // tatra krīḍā-sthalaṃ ramyaṃ pārvatī-parameśayoḥ / munīndrair indra-nīlaiś ca padma-rāgaiḥ pariṣkṛtam // jss_1,7.33 // krośāyataṃ parimitaṃ vartulaṃ candra-vimbavat / amlāna-rambhā-stambhānāṃ lakṣa-lakṣaiś ca veṣṭitam // jss_1,7.34 // citritaṃ sūkṣma-sūtrāktair nūtanair abhibhūṣitam / nūtanākṣata-patraiś ca lalitaiḥ pariśobhitam // jss_1,7.35 // rakta-pītāsitaiḥ snigdhair amlānaiḥ sumanoharaiḥ / paritaḥ paritaḥ śaśvan mālājālair vibhūṣitam // jss_1,7.36 // śayyā-bhūtaṃ sutalpaiś ca snigdha-campaka-candanaiḥ / puṣpa-candana-yuktena vāyunā surabhī-kṛtam // jss_1,7.37 // kastūrī-kuṅkamāsakta-sugandhi-candanaiḥ sitaiḥ / mārjitaṃ citritaṃ citraiḥ parito raṅga-vastubhiḥ // jss_1,7.38 // dṛṣṭvā tad adbhutaṃ śīghraṃ prayayau svar-ṇadīṃ muniḥ / śuddha-sphaṭika-saṃkāsāṃ sarva-pāpa-vināśinīm // jss_1,7.39 // bhavābdhighora-taraṇe taraṇīṃ nityanūtanām / kṛṣṇa-pāda-prasūtāṃ ca jagat-pūjyāṃ pati-vratāṃ // jss_1,7.40 // snāṭvā kṛṣṇaṃ ca saṃpūjya paramātmānam īśvaram / prakṛteḥ parimiṣṭaṃ ca nirliptaṃ nirguṇaṃ param // jss_1,7.41 // sākṣiṇaṃ karmaṇām eva brahma jyotiḥ sanātanam / prayayau purato ramyaṃ rāja-mārgaṃ dadarśa saḥ // jss_1,7.42 // maṇibhiḥ sphaṭikākārair amalair bahu-mūlyakaiḥ / pariṣkṛtaṃ ca sarvatra nirmitaṃ viśva-karmaṇā // jss_1,7.43 // satāṃ puṇyavatāṃ dṛṣṭam adṛṣṭaṃ kṛta-pāpinām / dhanuḥ śataṃ parimitaṃ citra-rāji-virājitam // jss_1,7.44 // dadhyaṃ sarvāśramāntaṃ ca prakhyāt koṭi-guṇottaram / rathaṃ dadarśa purato manoyāyi manoharam // jss_1,7.45 // amūlya-ratna-nirmāṇa-vimāṇa-sāra-sundaram / dhanur lakṣaṃ parimitaṃ parito vartulākṛtam // jss_1,7.46 // ūrdhva-sthitam ūrdhva-gaṃ ca sahasra-cakra-saṃyutam / dhanur lakṣo 'pi sūtaṃ ca vahni-śuddhāṃśukānvitam // jss_1,7.47 // hīrāsāra-vinirmāṇaṃ sucāru-kalaśojjvalam / ratna-pradīpa-dīptāḍhyaṃ ratna-darpaṇa-bhūṣitam // jss_1,7.48 // muktāśukti-nibaddhaiś ca śobhitaṃ śveta-cāmaraiḥ / māṇikya-sāra-hāreṇa maṇi-rājair virājitam // jss_1,7.49 // pārijāṭa-prasūtānāṃ māyājālaiḥ pariṣkṛtam / grīṣma-madhyāhna-mārtaṇḍaṃ sahasra-sadṛśojjvalam // jss_1,7.50 // īśvarecchā-vinirmāṇaṃ kāma-puraṃ ca kāminām / sarva-bhoga-samāviṣṭaṃ kalpa-vṛkṣa-paraṃ varam // jss_1,7.51 // sasakta-citritai ramyai rati-mandira-sundaraiḥ / golokād āgataṃ pūrvaṃ krīḍārthaṃ śaṅkarasya ca // jss_1,7.52 // vivāhe pariniṣpanne pārvatī-parameśayoḥ / rathaṃ dṛṣṭvā ca prayayau kiyad dūraṃ mahā-muniḥ // jss_1,7.53 // atīva ramyaṃ ruciraṃ dadarśa śaṅkarāśramam / ratnendra-sāra-nirmāṇaṃ śiviraiḥ śata-koṭibhiḥ // jss_1,7.54 // mitais tasmāt śata-guṇais tatra sundara-mandiraiḥ / yuktaṃ ratna-kapāṭaiś ca ratna-dhātu-vicitritaiḥ // jss_1,7.55 // parama-stambha-sopānair vajra-miśrair vibhūṣitam / dadarśa śiviraṃ śambhoḥ parikhābhis tribhir yutam // jss_1,7.56 // durlaghyābhirā-mitrāṇāṃ sugamyābhiḥ satām aho / prakāraiś ca tribhir yuktaṃ dhanur lakṣocchritaṃ suta // jss_1,7.57 // sammitaṃ saptabhir dvārair nānā-rakṣaka-rakṣitaiḥ / dhanuḥ-śata-sahasraṃ ca caturasraṃ ca sammitam // jss_1,7.58 // amūlya-ratna-nirmāṇaṃ catuḥ-śālā-śatair yutam / atīva ramyaṃ purato pura-dvāraṃ dadarśa saḥ // jss_1,7.59 // purato ratna-bhittau ca kṛtrimaṃ ca suśobhitam / puṇyaṃ vṛndāvanaṃ ramyaṃ tan-madhye rāsa-maṇḍalam // jss_1,7.60 // sarvatra rādhā-kṛṣṇaṃ ca pratyekaṃ rati-mandire / ramyaṃ kuñja-kuṭīrāṇāṃ sahasraṃ sumanoharam // jss_1,7.61 // sugandhi puṣpa-śayyānāṃ sahasraṃ candanokṣitam / dvāra-pālaṃ ca tatraiva maṇi-bhadraṃ bhayaṃkaram // jss_1,7.62 // tri-śūla-paṭṭiśa-dharaṃ vyāghra-carmāmbaraṃ param / taṃ saṃbhāṣya vilokyaivaṃ dvitīya-dvāram īpsitam // jss_1,7.63 // jagāma ca muni-śreṣṭho dadarśa citram uttamam / kadambānāṃ samūhaṃ ca tan-mūlaṃ ca manoharam // jss_1,7.64 // ratna-bhitti-samāyuktaṃ kālindī-kūlam uttamam / snātaṃ gopī-samūhaṃ ca nagna-sarvāṅgam adbhutam // jss_1,7.65 // kadambāgre ca śrī-kṛṣṇaṃ vastra-puñja-karaṃ param / tatraiva śūla-hastaṃ ca mahā-kālaṃ dadarśa ca // jss_1,7.66 // kṛpāluṃ dvāra-pālaṃ taṃ saṃbhāṣya nārado muniḥ / prayayau śīghra-gāmī sa tṛtīya-dvāram uttamam // jss_1,7.67 // dadarśa tatra purataḥ kṛtrimaṃ vaṭa-mūlakam / gopānāṃ ca samūhaṃ ca pītambara-dharaṃ param // jss_1,7.68 // bāla-krīḍāṃ ca kurvantaṃ tan-madhye kṛṣṇam uttamam / brāhmaṇībhiḥ pradattam ca bhuktavantaṃ supāyasam // jss_1,7.69 // kurvantaṃ ca samādhānaṃ muneḥ vāma-kareṇa ca / gṛhītvā tad-anujñāṃ ca caturthaṃ dvāram īpsitam // jss_1,7.70 // prayayau brahma-putraś ca dadarśa citram uttamam / govardhanaṃ parvataṃ ca tatra kṛṣṇa-kara-sthitam // jss_1,7.71 // gokulaṃ gokula-sthānāṃ gopīnāṃ caiva rakṣaṇam / vyākulaṃ gokulaṃ bhītaṃ śakra-vṛṣṭi-bhayena ca // jss_1,7.72 // abhayaṃ dattavantaṃ ca kṛṣṇaṃ dakṣa-kareṇa ca / nandinaṃ dvāra-pālaṃ ca śūla-hastaṃ ca sasmitam // jss_1,7.73 // vilokya prayayau vipraḥ pañcamaṃ dvāṛam uttamam / nānā-kṛtima-citrāḍhyaṃ vīra-bhadrānvitaṃ param // jss_1,7.74 // tatraiva nīpa-mūlaṃ ca yamunākulam eva ca / kālīya-damanaṃ tatra kṛtimaṃ ca dadarśa ḥa // jss_1,7.75 // tad dṛṣṭvā sasmitas tuṣṭaḥ ṣaṣṭa-dvāṛaṃ jagāma saḥ / dvāre niyuktaṃ bālaṃ ca śūla-hastaṃ catur-bhujam // jss_1,7.76 // ratna-siṃhāsana-sthaṃ ca sasmitaṃ sva-gaṇādhipam / dadarśa citraṃ tatraiva mathurā-gamanaṃ hareḥ // jss_1,7.77 // gopikānāṃ vilāpaṃ ca yaśodā-nandayos tathā / vyākulaṃ gokulaṃ cāpi ratha-sthaṃ śaraṇaṃ harim // jss_1,7.78/ // akrūraṃ ca tathā nandaṃ nirānandaṃ śucākulam / tad dṛṣṭvā saptama-dvāraṃ dvāra-pālaṃ dadarśa saḥ // jss_1,7.79 // citraṃ kautuka-yuktaṃ ca mathurāyāḥ praveśanam / sabalaṃ gopa-sahitaṃ śrī-kṛṣṇaṃ prakṛteḥ param // jss_1,7.80 // mathurā-nāgarībhiś ca bālakair vānirargalaiḥ / vīkṣantaṃ sādaraṃ sarvair nagara-sthair manoharam // jss_1,7.81 // dhanur bhaṅgaṃ tathā śaṃbhoḥ kaṃsādi-nidhanādikam / sabhāryaṃ vasudevaṃ ca nigaḍān muktam īpsitam // jss_1,7.82 // dvāre niyuktaṃ deveśaṃ gaṇeśaṃ gaṇa-saṃyutam / dhyāna-sthaṃ ca vibhāntaṃ ca śuddha-sphaṭika-mālayā // jss_1,7.83 // japantaṃ paramaṃ śuddhaṃ brahma-jyotiḥ sanātanam / nirliptaṃ nirguṇaṃ kṛṣṇaṃ paramaṃ prakṛteḥ param // jss_1,7.84 // dṛṣṭvā taṃ ca sura-śreṣṭhaṃ muni-śreṣṭho 'pi nāradaḥ / sāma-vedokta-stotreṇa puṣṭāva parameśvaram / sāśru-netraḥ pulakito bhakti-namrātmakaṃdharaḥ // jss_1,7.85 // atha gaṇapati-stotram bho gaṇeśa sura-śreṣṭha lambodara parāt para / heramba maṅgalārambha gaja-vaktra tri-locana // jss_1,7.86 // muktida śubhada śrīda śrīdhara-smaraṇe rata / paramānanda parama pārvatī-nandana svayam // jss_1,7.87 // sarvatra pūjya sarveśa jagat-pūjya mahā-mate / jagad-guro jagan-nātha jagad-īśa namo 'stu te //jss_1,7.88 // yat-pūjā sarva-parato yaḥ stutaḥ sarva-yogibhiḥ / yaḥ pūjitaḥ surendraiś ca munīndrais taṃ namāmy aham // jss_1,7.89 // paramārādhanenaiva kṛṣṇasya paramātmanaḥ / puṇyakena vratenaiva yaṃ prāpa pārvatī satī // jss_1,7.90 // taṃ namāmi sura-śreṣṭhaṃ sarva-śreṣṭhaṃ gariṣṭhakam / jñāni-śreṣṭhaṃ variṣṭhaṃ ca taṃ namāmi gaṇeśvaram // jss_1,7.91 // ity evam uktvā devarṣis tatraivāntar dadhe vibhuḥ / nāradaḥ prayayau śīghram īśvarābhyantaraṃ mudā // jss_1,7.92 // idaṃ lambodara-stotraṃ nāradena kṛtaṃ purā / pūjā-kāle paṭhen nityaṃ jayas tasya pade pade // jss_1,7.93 // saṃkalpitaṃ paṭhed yo hi varṣam ekaṃ susaṃyataḥ / viśiṣṭa-putraṃ labhate paraṃ kṛṣṇa-parāyaṇam // jss_1,7.94 // yaśasvinaṃ ca vidvāṃsaṃ dhaninaṃ cira-jīvinam / vighna-nāśo bhavet tasya mahaiśvaryaṃ yaśo 'malam / ihaiva ca sukhaṃ bhaktyānte yāti hareḥ padam // jss_1,7.95 // iti śrī-nārada-pañca-rātre jñānāmṛta-sāre prathamaika-rātre gaṇapati-stotraṃ nāma saptamo 'dhyāyaḥ prathamaika-rātre aṣṭamo 'dhyāyaḥ śrī-vyāsa uvāca atha cābhyantaraṃ gatvā nārado hṛṣṭa-mānasaḥ / dadarśa svāśramaṃ ramyam atīva sumanoharam // jss_1,8.1 // payaḥ phena-nibha-śayyā-sahitaṃ ratna-mandiram / sākṣād gorocanābhaiś ca maṇi-stambhair vibhūṣitam // jss_1,8.2 // maṇīndra-sārasopānaiḥ kapāṭaiś ca pariṣkṛtam / muktāmāṇikya-hīrāṇāṃ mālā-rāji-virājitam // jss_1,8.3 // śuddha-sphaṭika-saṃkāśaṃ prāṅgaṇaṃ maṇi-saṃskṛtam / sundaraṃ mandira-cayaṃ sad-ratna-kalaśojjvalam // jss_1,8.4 // ratna-patra-paṭākīrṇaṃ vahni-śuddhāṃśukānvitam / sudhānāṃ ca madhūnām ca pūrṇa-kumbhakaṃ śataṃ śatam // jss_1,8.5 // dāsa-dāsī-samūhaiś ca ratnālaṅkāra-bhūṣitaiḥ / pārvatī-priya-saṅgaiś ca sva-karmākula-saṅkalpam // jss_1,8.6 // tad dṛṣṭvā ca muni-śreṣṭhas tat parābhyantaraṃ yayau / ratna-siṃhāsana-sthaṃ ca śaṅkaraṃ ca dadarśa saḥ // jss_1,8.7 // vyāghra-carmāmbara-dharaṃ sasmitaṃ candra-śekharam / prasanna-vadanaṃ svacchaṃ śāntaṃ śrīmantam īśvaram // jss_1,8.8 // vibhūti-bhūṣitāṅgaṃ ca paraṃ gaṅgā-jaṭā-dharam / bhakta-priyaṃ ca bhakteśaṃ jvalantaṃ brahma-tejasā // jss_1,8.9 // tri-netraṃ pañca-vaktraṃ ca koṭi-candra-sama-prabham / japantaṃ paramātmānaṃ brahma jyotiḥ sanātanam // jss_1,8.10 // nirliptaṃ ca nirīhaṃ ca dātāraṃ sarva-sampadām / svecchā-mayaṃ sarva-bījaṃ śrī-kṛṣṇaṃ prakṛteḥ paraṃ // jss_1,8.11 // siddhendraiś ca munīndraiś ca devendraiḥ parisevitam / pārśvada-pravara-śreṣṭha-sevitaṃ śveta-cāmaraiḥ // jss_1,8.12 // durgā-sevita-pādābjaṃ bhadra-kālī-pariṣṭutam / purato hi vasantaṃ taṃ skandaṃ gaṇa-patīm tathā // jss_1,8.13 // gale baddhvā ca vasanaṃ bhakti-namrātmakaṃdharaḥ / yogīndraṃ sva-guruṃ śaṃbhuṃ śirasā praṇanāma saḥ // jss_1,8.14 // tuṣṭāva parayā bhaktyā devarṣir jagatāṃ patim / sva-guruṃ ca paśu-patiṃ vedoktena stavena ca // jss_1,8.15 // śrī-nārada uvāca namas tubhyaṃ jagan-nātha mama nātha mama prabho / bhava-rūpa-taror bīja phala-rūpa phala-prada // jss_1,8.16 // abījaja praja prāja sarva-bīja namo 'stu te / sad-bhāva paramābhāva vibhāva bhāvanāśraya // jss_1,8.17 // bhaveśa bhava-bandheśa bhāvābdhināvināyaka / sarvādhāra nirādhāra sādhāra dharaṇī-dhara // jss_1,8.18 // veda-vidyādhārādhāra gaṅādhara namo 'stu te / jayeśa vijayādhāra jaya-bīja jayātmaka // jss_1,8.19 // jagad-āde jayānanda sarvānanda namo 'stu te/ ity evam uktvā devarṣiḥ śambhoś ca purataḥ sthitaḥ / prasanna-vadanaḥ śrīmān bhagavāṃs tam uvāca saḥ // jss_1,8.20 // śrī-mahā-deva uvāca varaṃ vṛṇu mahā-bhāga yat te manasi vartate / dāsyāmi tvāṃ dhruvaṃ putra dātāhaṃ sarva-saṃpadām // jss_1,8.21 // sukhaṃ muktiṃ harer bhaktiṃ niścalām avināśinīm / hareḥ pādaṃ tad-dāsyaṃ sālokyādi-catuṣṭayam // jss_1,8.22 // indratvam amaratvaṃ vā yamatvam anileśvaram / prajā-patitvaṃ brahmatvaṃ siddhatvaṃ siddha-sādhanam // jss_1,8.23 // siddhaiśvaryaṃ siddhi-bījaṃ veda-vidyādhipaṃ param / aṇimādika-siddhiṃ ca mano-yāyitvam īpsitam // jss_1,8.24 // hareḥ padaṃ ca gamanaṃ sa-śarīreṇa līlayā / eteṣu vāñchitārtheṣu kiṃ vā te vāñchitaṃ suta // jss_1,8.25 // tan me brūhi muni-śreṣṭha sarvaṃ dātum ahaṃ kṣamaḥ / śaṅkarasya vacaḥ śrutvā tam uvāca mahā-muniḥ // jss_1,8.26 // śrī-nārada uvāca dehi me hari-bhaktiṃ ca tan-nāma-sevane ruciḥ / ati-tṛṣṇā guṇākhyāne nityam astu mameśvara // jss_1,8.27 // nāradasya vacaḥ śrutvā jahāsa śaṅkaraḥ svayam / pārvatī bhadra-kālī ca kārttikeyo gaṇeśvaraḥ // jss_1,8.28 // sarvaṃ dadau mahā-devo nāradāya ca dhīmate / sarva-pradas tu sarveśaḥ sarva-kāraṇa-kāraṇaḥ // jss_1,8.29 // nāradena kṛtaṃ stotraṃ nityaṃ yaḥ prapaṭhet śuciḥ / hari-bhaktir bhavet tasya tan-nāmni guṇato ruciḥ // jss_1,8.30 // daśa-vāra-japenaiva stotra-siddhir bhaven nṛṇām / sarva-siddhir bhavet tasya siddha-stotro bhaved yadi // jss_1,8.31 // iha prāpnoti lakṣmīṃ ca niścalāṃ lakṣa-pauruṣīm / pari-pūrṇam ahaiśvaryam ante yāti hareḥ padam // jss_1,8.32 // putraṃ viśiṣṭaṃ labhate hari-bhaktaṃ jitendriyam / susādhyāṃ suvinītāṃ suvratāṃ ca pati-vratām // jss_1,8.33 // prajāṃ bhūmiṃ yaśaḥ kīrtiṃ vidyāṃ sa-kavitāṃ labhet / prasūyate mahā-bandhyā varṣam ekaṃ śṛṇoti cet // jss_1,8.34 // galat-kuṣṭhī mahā-rogī sadyo rogāt pramucyate / dhanī mahā-daridraś ca kṛpaṇaḥ satyavān bhavet / viprad-grasto rāja-baddho mucyate nātra saṃśayaḥ // jss_1,8.35 // iti śrī-nārada-pañca-rātre jñānāmṛta-sāre prathamaika-rātre aṣṭamo 'dhyāyaḥ prathamaika-rātre navamo 'dhyāyaḥ śrī-vyāsa uvāca varaṃ datvā mahā-devo bhaktyā taṃ brāhmaṇātithim / pūjāṃ cakāra vedoktāṃ svayaṃ veda-vidāṃ varaḥ // jss_1,9.1 // bhuktvā pītvā muni-śreṣṭho mahā-devasya mandire / tiṣṭhann upāsānāṃ cakre pārvatī-parameśayoḥ // jss_1,9.2 // ekadā cira-kālānte tam uvāca mahā-munim / mahā-devaḥ sabhā-madhye kṛpayā ca kṛpā-nidhiḥ // jss_1,9.3 // śrī-mahā-deva uvāca kiṃ vā te vāñchitaṃ vatsa brūhi māṃ yadi rocate / varo dattaḥ kim aparaṃ yat te manasi vartate // jss_1,9.4 // mahā-deva-vacaḥ śrutvā tam uvāca mahā-muniḥ / kailāse ca sabhā-madhye yat tan-manasi vāñchitam // jss_1,9.5 // śrī-nārada uvāca jñānam ādhyātmikaṃ nāma veda-sāraṃ manoharam / hari-bhakti-pradaṃ jñānaṃ muktidaṃ jñānam īpsitam // jss_1,9.6 // yoga-yuktaṃ ca yaj jñānaṃ jñānaṃ yat siddhidaṃ tathā / saṃsāra-viṣaya-jñānam eva pañca-vidhaṃ smṛtam // jss_1,9.7 // āśramāṇāṃ samācāraṃ teṣāṃ dharma-pariṣkṛtam / vidhavānāṃ ca bhikṣūṇāṃ yatīnāṃ brahma-cāriṇāṃ // jss_1,9.8 // pūjā-vidhānaṃ kṛṣṇasya tat-stotraṃ kavacaṃ manum / puraścaryā-vidhānaṃ ca sarvāhnikam abhīpsitam // jss_1,9.9 // jīva-karma-vipākaṃ ca karma-mūla-nikṛntanam / saṃsāra-vāsanāṃ kāṃ vā lakṣaṇaṃ prakṛtīśayoḥ // jss_1,9.10 // tayoḥ paraṃ vā kiṃ vastu tasyāvatāra-varṇamam / ko vā tad-aṃśaḥ kaḥ pūrṇaḥ paripūrṇatamaś ca kaḥ // jss_1,9.11 // nārāyaṇarṣi-kavacaṃ subhadra-pravarāya ca / yad dattaṃ kiṃ tad deveśa tad ārādhyaṃ prayatnataḥ // jss_1,9.12 // mayā jñānaṃm anāpṛṣṭhaṃ yad yad asti surottama / tan me kathaya tattvena mām evānugrahaṃ kuru // jss_1,9.13 // guroś ca jñānodgiraṇāj jñānaṃ syān mantra-tantrayoḥ / tat tantraṃ sa ca mantraḥ syād yato bhaktir adhokṣaje // jss_1,9.14 // jñānaṃ syād viduṣāṃ kiṃcid veda-vyākhyāna-cintayā / svayaṃ bhavān veda-kartā jñānādhiṣṭhātṛ-devatā // jss_1,9.15 // nāradasya vacaḥ śrutvā sasmitaḥ pārvatī-patiḥ / nirīkṣya pārvatī-vaktraṃ gaja-vaktram uvāca saḥ // jss_1,9.16 // atha nāradopadeśa-grahaṇam śrī-mahā-deva uvāca aho ananta-dāsānāṃ māhātmyaṃ paramādbhutam / kurvanty ahaitukīṃ bhaktiṃ ye ca śaśvad dhareḥ pade // jss_1,9.17 // padma-nābha-pāda-padmaṃ padmā-padmeśvarārcitam / divāniśaṃ ye dhyāyante śeṣādi-sura-vanditam // jss_1,9.18 // ālāpaṃ gātra-saṃsparśaṃ pāda-reṇum abhīpsitam / vāñchanty eva hi tīrthāni vasudhā cātma-śuddhaye // jss_1,9.19 // kṛṣṇa-mantropāsakānāṃ śuddhaṃ pādodakaṃ suta / punāti sarva-tīrthāni vasudhām api pārvati // jss_1,9.20 // kṛṣṇa-mantro dvija-mukhād yasya karṇaṃ prayāti ca / taṃ vaiṣṇavaṃ jagat-pūtaṃ pravadanti purā-vidaḥ // jss_1,9.21 // mantra-grahaṇa-mātreṇa naro nārāyanātmakaḥ / punāti līlā-mātreṇa puruṣāṇāṃ śataṃ śatam // jss_1,9.22 // yaj janma-mātrāt pūtaṃ ca tat pitṛṇāṃ śataṃ śatam / prayāti sadyo golokaṃ karma-bhogāt pramucyate // jss_1,9.23 // mātā-mahādikān sapta janma-mātrāt samuddharet / yat kanyāṃ pratigṛhṇāti tasya saptāvalīlayā // jss_1,9.24 // mātaraṃ tat-praśūṃ bhāryāṃ putrāc ca sapta-pūruṣam / bhrātaraṃ bhaginīṃ kanyāṃ kṛṣṇa-bhaktaḥ samuddharet // jss_1,9.24 // sa snātaḥ sarva-tīrtheṣu sarva-yajñeṣu dīkṣitaḥ / phalaṃ sa lebhe pūjānāṃ vratī sarva-vrateṣu ca // jss_1,9.26 // viṣṇu-mantraṃ yo labhet vaiṣṇavāc ca dvijottamāt / koṭi-janmārjitāt pāpān mucyate nātra saṃśayaḥ // jss_1,9.27 // kṛṣṇa-mantropāsakānāṃ sadyo darśana-mātrataḥ / śata-janmārjitāt pāpān mucyate nātra saṃśayaḥ // jss_1,9.28 // vaiṣṇavād darśanenaiva sparśanena ca pārvati / sadyaḥ pūtaṃ jalaṃ vahnir jagat pūtaḥ samīraṇaḥ // jss_1,9.29 // darśanaṃ vaiṣṇavānāṃ ca devā vāñchanti nityaśaḥ / na vaiṣṇavāt paraḥ pūto viśveṣu nikhileṣu ca // jss_1,9.30 // ity uktvā saṅkaraḥ śīghraṃ nāradena sahātmajaḥ / yayau mandākinī-tīraṃ nīraṃ kṣīropamaṃ param // jss_1,9.31 // tatra snāto mahā-devī nāradaś ca mahā-muniḥ / samācāntaḥ śucis tatra dhṛtvā dhaute ca vāsavī // jss_1,9.32 // kṛṣṇa-mantraṃ dadau tasmai nāradāya maheśvaraḥ / paraṃ kapla-taru-varaṃ sarva-siddhi-pradaṃ śuka // jss_1,9.33 // lakṣmīr māyā-kāma-bījaṃ ṅentaṃ kṛṣṇa-padaṃ tataḥ / jagat-pūta-priyāntaṃ ca mantra-rājaṃ prakīrtitam // jss_1,9.34 // mantraṃ gṛhītvā sa muniḥ śivaṃ kṛtvā pradakṣiṇam / sapta vārān namas kṛtya svātmānaṃ dakṣiṇāṃ dadau // jss_1,9.35 // tat-pāda-padme vikrītamājanma mastakaṃ param / muninā bhakti-yuktena svarga-mandākinī-taṭe // jss_1,9.36 // etasminn antare vatsa puṣpa-vṛṣṭir babhūva ha / nāradopari tatraiva suśrāva dundubhir muniḥ // jss_1,9.37 // nanarta brahmaṇaḥ putro brahma-loke nirāmaye / brahmā jagāma tatraiva suprasannaś ca sasmitaḥ // jss_1,9.38 // putraṃ śubhāśiṣaṃ kṛtvā tuṣṭāva candra-śekharam / śambhuś ca pūjayām āsa brāhmaṇam atithiṃ tathā / śambhuṃ śubhāśiṣaṃ kṛtvā brahma-lokaṃ yayau vidhiḥ // jss_1,9.39 // iti śrī-nārada-pañca-rātre jñānāmṛta-sāre prathamaika-rātre nāradopadeśa-grahaṇaṃ nāma navamo 'dhyāyaḥ prathamaika-rātre daśamo 'dhyāyaḥ śrī-śuka uvāca nārado hi mahā-jñānī devarṣir brahmaṇaḥ sutaḥ / sarva-veda-vidāṃ śreṣṭho gariṣṭhaś ca variṣṭhakaḥ // jss_1,10.1 // kathaṃ sa nopadiṣṭaś ca jñāna-hīno mahā-muniḥ / tan māṃ bodhaya vibho sandeha-bhañjanaṃ kuru // jss_1,10.2 // śrī-vyāsa uvāca nārado brahmaṇaḥ putraḥ purā-kalpe babhūva saḥ / sarva-jñānaṃ dadau tasmai vidhātā jagatām api // jss_1,10.3 // vedāṃś ca pāṭhayām āsa vedāṅgāny api suvrata / siddha-vidyāṃ śilpa-vidyāṃ yoga-śāstraṃ purāṇakam // jss_1,10.4 // bhagavān ekadā putraṃ kathayām āsa saṃsadi / sṛṣṭiṃ kuru mahā-bhāga kṛtvā dāra-parigraham // jss_1,10.5 // brahmaṇaś ca vacaḥ śrutvā kopa-raktāsya-locanaḥ / uvāca pitaraṃ kopāt paraṃ kṛṣṇa-parāyanaḥ // jss_1,10.6 // śrī-nārada uvāca sarveṣām api vandyānāṃ pitā caiva mahā-guruḥ / jñāna-dātuḥ paro vandyo na bhūto na bhaviṣyati // jss_1,10.7 // stana-dātrī garbha-dhātrī sneha-kartrī sadāmbikā / janma-dātānna-dātā syāt sneha-kartā pitā sadā // jss_1,10.8 // na kṣamau tau ca pitarau putrasya karma khaṇḍitum / karoti sad-guruḥ śiṣya-karma-mūla-nikṛntanam // jss_1,10.9 // guruś ca jñānodgiraṇāt jñānaṃ syān mantra-tantrayoḥ / tat tantraṃ sa ca mantraś ca kṛṣṇa-bhaktir yato bhavet // jss_1,10.10 // śrī-kṛṣṇa-vimukho bhūtvā viṣaye yasya mānasam / viṣam atyamṛtaṃ tyaktvā sa ca mūḍho narādhamaḥ // jss_1,10.11 // sa guruḥ sa pitā vandyaḥ sā mātā sa patiḥ sutaḥ / yo dadāti harau bhaktiṃ karma-mūla-nikṛntanī // jss_1,10.12 // śrī-kṛṣṇa-bhajanaṃ tāta sarva-maṅgala-maṅgalam / karmopabhoga-rogaāṇām auṣadhaṃ tan-nikṛntanam // jss_1,10.13 // aho jagad-vidhātuś ca dharma-śāstur iyaṃ matiḥ / svayaṃ māyā-mohitaś ca paraṃ bhraṣṭaṃ karoti ca // jss_1,10.14 // viṣṇus tvāṃ mohitām kṛtvā yuyoja sraṣṭum īśvaraḥ / na dadau svātma-bhaktiṃ tāṃ sva-dāsyaṃ cāti-durlabham // jss_1,10.15 // mātā dadāti putrāya modakaṃ kṣun-nivārakam / sa ca bālo na jānāti kathaṃbhūtaṃ ca modakam // jss_1,10.16 // bālakaṃ vañcanaṃ kṛtvā miṣṭaṃ dravyaṃ pradāya saḥ / pitā prayāti kāryārthaṃ viṣṇunā mohitas tathā // jss_1,10.17 // saṃsāra-kūpa-patito viṣṇunā prerito bhavān / na yuktaṃ patanaṃ tatra tad uddhāram abhīpsitam // jss_1,10.18 // jñānī guruś ca balavān bhavābdheḥ śiṣyam uddharet / guruḥ svayam asiddhaś ca durbalaḥ katham uddharet // jss_1,10.19 // guror aty-avaliptasya kāryākāryam ajānataḥ / utpatha-pratipannasya parityāgo vidhīyate // jss_1,10.20 // sa guruḥ paramo vairī yo dadāti hy asan-matim / taṃ namas-kṛtya sat-śiṣyaḥ prayāti jñānadaṃ gurum // jss_1,10.21 // saṃsāra-viṣayonmatto guru-rārtaḥ sva-karmaṇi / durbalo durvahaṃ bhāraṃ dadāti janakāya ca // jss_1,10.22 // nāradasya vacaḥ śrutvā kruddhaḥ putram uvāca saḥ / kampitas tamasā dhātā kopa-raktāsya-locanaḥ // jss_1,10.23 // brahmovāca jñānaṃ te bhavatu bhraṣṭaṃ strī-jito bhava pāmara / sarva-jātiṣu gandharvaḥ kāmī so 'pi bhavān bhava // jss_1,10.24 // pañcāśat-kāminīnāṃ ca svayaṃ bhartā bhavācirāt / tāsāṃ vaśaś ca satataṃ strīṇāṃ krīḍā mṛgo yathā // jss_1,10.25 // śṛṅgāra-śūro bhava re śaśvat-susthira-yauvanaḥ / tāsāṃ nityaṃ yauvanānāṃ sundarīṇāṃ priyo bhava // jss_1,10.26 // kāma-bādhyo bhava ciraṃ divya-varṣa-sahasrakam / nirjane nirjane ramye vane krīḍāṃ kariṣyasi // jss_1,10.27 // tato varṣa-sahasrānte mayā śaptaḥ sva-karmaṇā / vipra-dāsyāṃ tu śūdrāyāṃ janiṣyasi na saṃśayaḥ // jss_1,10.28 // tato vaiṣṇava-saṃsargāt viṣṇor ucchiṣṭa-bhojanāt / viṣṇu-mantra-prasādena viṣṇu-māyā-vimohitaḥ // jss_1,10.29 // tātasya vacanaṃ śrutvā cukopa nārado muniḥ / śaśāpa pitaraṃ śighraṃ dāruṇaṃ ca yathocitam // jss_1,10.30 // apūjyo bhava duṣṭaṃ tvaṃ tvan-mantropāsakaḥ kutaḥ / agamyāgamanecchā te bhaviṣyati na saṃśayaḥ // jss_1,10.31 // nāradasya tu śāpena so 'pūjyo jagatāṃ vidhiḥ / dṛṣṭvā sva-kanyā-rūpaṃ ca paścād dhāvitavān purā // jss_1,10.32 // punaḥ sva-dehaṃ tatyāja bhartsitaḥ sanakādibhiḥ / lajjitaḥ kāma-yuktaś ca punar brahmā babhūva saḥ // jss_1,10.33 // nāradas tu namas-kṛtya pitaraṃ kamalodbhavam / vipra-dehaṃ parityajya gandharvaś ca babhūva saḥ // jss_1,10.34 // nava-yauvana-kālena balavān madanoddhataḥ / jahāra kanyāḥ pañcāśat balāc citra-rathasya tu // jss_1,10.35 // gāndharvena vivāhena tā uvāha ca nirjane / mūrcchāṃ prāpuś ca tāḥ kanyā dṛṣṭvā sundaram īśvaram // jss_1,10.36 // visaspuruś ca pitaraṃ mātaraṃ bhrātaraṃ tathā / remire tena sārdhaṃ ca kāmukyaḥ kāmukena ca // jss_1,10.37 // kandarer kandare ramye ramye sundara-mandire / śaile śaile surahasi kānane kānane tathā // jss_1,10.38 // puṣpodyane taru-dyāne nadyāṃ nadyāṃ nade nade / saraḥśreṣṭhe saraḥśreṣṭhe vare candra-sarovare // jss_1,10.39 // sureśasyāpi nikaṭe subhadrasya taṭe taṭe / agamye ca mahā-ghore gandha-mādana-gahvare // jss_1,10.40 // parijāta-taruṇāṃ ca puṣpitānāṃ manohare / tad-antare sundare cāmodite puṣpa-vāyunā // jss_1,10.41 // malaye nilaye ramye sugandhe candanānvite / candanokṣita-sarvāṅgaś candanāktena kāminā // jss_1,10.42 // ramya-campaka-śayyāsu candanāktāsu sasmitāḥ / divāniśaṃ na jānanti kāminā sasmitena ca // jss_1,10.43 // visyandake śūrasene nandane puṣpa-bhadrake / svāhā-vane kāmyake ca ramyake pāribhadrake // jss_1,10.44 // surandhake gandhake ca suraṅhre puṇḍrake 'pi ca / kālañjare pañjare ca kāñcī-kāñcana-kānane // jss_1,10.45 // madhu-mādhava-māse ca madhūre madhu-kānane / vane kalpa-tarūṇāṃ ca viśva-kāru-kṛta-sthale // jss_1,10.46 // ratnākarāṇāṃ nikare sundare sundarāntare / suvele ca supārśve ca pravālāṃkura-kānane // jss_1,10.47 // mandāre mandire pūre gāndhāre ca yugandhare / vane keli-kadambānāṃ ketakīnāṃ manohare // jss_1,10.48 // mādhavī-mālatīnāṃ ca yūthikānāṃ vane vane / campakānāṃ palāśānāṃ kundānāṃ vipine tathā // jss_1,10.49 // nāgeśvara-lavaṅgānāṃ antare lalitālaye / kumudānāṃ paṅkajānāṃ paṅkile komala-sthale // jss_1,10.50 // sthala-padma-prakāro ca bhūmi-campaka-kānane / lāṅgalīnāṃ rasālānāṃ panasānāṃ sukha-prade // jss_1,10.51 // kadalī-badarīṇāṃ ca śrī-phalānāṃ ca śrī-yute / jambīrāṇāṃ ca jambūnāṃ karañjānāṃ tathaiva ca // jss_1,10.52 // kṛtvā bihāraṃ tābhiś ca gandharvaś copavarhaṇaḥ / divyaṃ varṣa-sahasraṃ ca svāśramaṃ punar āyayau // jss_1,10.53 // śrutvā vidhātur āhvānaṃ puṣkaraṃ ca yayau punaḥ / dadarśa tatra brahmāṇam ratna-siṃhāsana-sthitam // jss_1,10.54 // devendraiś cāpi siddhendrair munīndraiḥ sankādibhiḥ / samāvṛtaṃ sabhāyāṃ ca rakṣo-gandharva-kinnaraiḥ // jss_1,10.55 // suśobhitaṃ yathā candraṃ gagane bhagaṇaiḥ saha / praṇanāma sabhā-madhye tābhiḥ sārdhaṃ jagad-vidhim // jss_1,10.56 // maheśaṃ ca gaṇeśaṃ ca dhaneśaṃ śeṣam īśvaram / dharmaṃ dhanvantariṃ skandaṃ sūrya-soma-hutāśanam // jss_1,10.57 // upendrendraṃ viśva-kāruṃ varuṇaṃ pavanaṃ smaram / yamam aṣṭau vasūn rudrān jayantaṃ nalakūvaram // jss_1,10.58 // sarvān devān namas-kṛtya nanāma muni-puṅgavam / agastyaṃ ca pulastyaṃ ca pulahaṃ ca pracetasam // jss_1,10.59 // sarva-śreṣṭhaṃ vasiṣṭhaṃ ca dakṣaṃ ca kardamaṃ tathā / sanakaṃ sanandaṃ ca tṛtīyaṃ ca sanātanam // jss_1,10.60 // sanat-kumāraṃ yogīśaṃ jñānināṃ ca guror gurum / voḍhuṃ pañca-śikhaṃ saṅkhaṃ bhṛgum aṅgirasaṃ tathā // jss_1,10.61 // āsuriṃ kapilaṃ kautsaṃ kratuṃ nārāyaṇaṃ naram / marīciṃ kaśyapaṃ kaṇvaṃ vyāsaṃ durvāsasaṃ kavim // jss_1,10.62 // bṛhaspatiṃ ca cyavanaṃ mārkaṇḍeyaṃ ca lomaśam / vālmīkiṃ paraśu-rāmaṃ saṃvartaṃ ca vibhāṇḍakam // jss_1,10.63 // devalaṃ ca vāma-devam ṛśayaśṛṅgaṃ parāśāram / etān sarvān namas-kṛtya tasthau sa purato vidheḥ // jss_1,10.64 // tuṣṭāva sarvān devāṃś ca munīndrāṃś ca tathaiva ca / tam uvāca sabhā-madhye vidhātā jagatām api / sasmitaḥ suprasannaś ca gandharvam upavarhaṇam // jss_1,10.65 // brahmovāca śrī-kṛṣṇa-rasa-saṅgītaṃ vīṇā-dhvani-samanvitam / kuru vatsādhunātraiva śṛṇvantu munayaḥ surāḥ // jss_1,10.66 // gopīnāṃ vastra-haraṇaṃ haraṃ rāsa-mahotsavam / tābhiḥ sārdhaṃ jala-krīḍāṃ harer utkīrtanaṃ kuru // jss_1,10.67 // kṛṣṇa-saṅkīrtanaṃ tūrṇaṃ punāti śruti-mātrataḥ / śrotāraṃ ca pravaktāraṃ puruṣaiḥ saptabhiḥ saha // jss_1,10.68 // yatraiva prabhaved vatsa tan-nāma-guṇānukīrtanam / tatra sarvāṇi tīrthāni puṇyāni maṅgalāni ca // jss_1,10.69 // tat-kīrtana-dhvaniṃ śrutvā sarvāṇi pātakāni ca / dūrād eva palāyante vainateyam ivoragāḥ // jss_1,10.70 // tad dinaṃ saphalaṃ dhanyaṃ yaśasyaṃ sarva-maṅgalam / śrī-kṛṣṇa-kīrtanaṃ yatra tatraiva nāyuṣo vyayaḥ // jss_1,10.71 // saṃkīrtana-dhvaniṃ śrutvā ye ca nṛtyanti vaiṣṇavāḥ / teṣāṃ pāda-rajaḥ-sparśāt sadyaḥ pūtā vasundharā // jss_1,10.72 // tat-kīrtanaṃ bhaved yatra kṛṣṇasya paramātmanaḥ / sthānaṃ tac ca bhavet tīrthaṃ mṛtānāṃ tatra muktidam // jss_1,10.73 // nātra pāpāni tiṣṭhanti puṇyāni susthirāṇi ca / tapasvināṃ ca vratināṃ vratānāṃ tapasāṃ sthalam // jss_1,10.74 // vartate pāpināṃ dehe pāpāni tri-vidhāni ca / mahā-pāpopapāpātipāpāny eva smṛtāni ca // jss_1,10.75 // hantā yo vipra-bhikṣūṇāṃ yatīnāṃ brahma-cāriṇāṃ / strīṇāṃ ca vaiṣṇavānāṃ ca sa mahā-pātakī smṛtaḥ // jss_1,10.76 // bhrūṇā-ghnaś cāpi go-ghnaś ca śūdra-ghnaś ca kṛta-ghnakaḥ / viśvāsa-ghātī viḍ-bhojī sa eva hy upapātakī // jss_1,10.77 // agamyāgamino ye ca sura-vipra-svahāriṇaḥ / atipātakinaś caite veda-vidbhiḥ prakīrtitāḥ // jss_1,10.78 // kṛṣṇa-saṃkīrtna-dhyānāt tan-mantra-grahaṇād aho / mucyante pātakais tais taiḥ pāpinas tri-vidhāḥ smṛtāḥ // jss_1,10.79 // tapo-yajña-kṛtī pūtas tīrtha-snāta-vratī tathā / bhikṣur yatir brahma-cārī vāna-prasthaś ca tāpasaḥ // jss_1,10.80 // pavitraḥ paramo vahniḥ supavitraṃ jalaṃ yathā / ete sarve vaiṣṇavānāṃ kalāṃ nārhanti ṣoḍaśīm // jss_1,10.81 // viṣṇu-pādodakocchiṣṭaṃ bhuñjate ye ca nityaśaḥ / paśyanti ca śilā-cakraṃ pūjāṃ kurvanti nityaśaḥ // jss_1,10.82 // jīvan-muktās ca te dhanyā hari-dāsāś ca bhārate / pade pade 'śvamedhasya prāpnuvanti phalaṃ dhruvam // jss_1,10.83 // nahi teṣāṃ parābhūtāḥ puṇyavanto jagat-traye / teṣāṃ ca pāda-rajasā tīrthaṃ pūtaṃ tathā dharā // jss_1,10.84/ // teṣāṃ ca darśanaṃ sparśaṃ vāñchanti munayaḥ surāḥ / puruṣāṇāṃ sahasraṃ ca pūtaṃ taj-janma-mātrataḥ // jss_1,10.85 // ity uktvā jagatāṃ dhātā tatra tūṣṇīṃ babhūva saḥ / āścaryaṃ menire śrutvā devāś ca munayas tathā // jss_1,10.86 // etasminn antare tatra vidyā-dharyaḥ samāgatāḥ / gandharvāś cāpi vividhā nanṛtuḥ kinnarā jaguḥ // jss_1,10.87 // rambhor vaśī ghṛtācī ca menakā ca tilottamā / sudhāmukhī pūrṇa-cittī mohinī kalikā tathā // jss_1,10.88 // campāvatī candra-mukhī padmā padma-mukhīti ca / etāś cānyāś ca bahvyaś ca śvaśvat susthira-yauvanāḥ // jss_1,10.89 // bṛhan-nitamba-śroṇīkāstanabhāraiḥ samānatāḥ / īṣaddhāsyāḥ prasannāsyāḥ kāmārtāś ca samāyayuḥ // jss_1,10.90 // veda-jñā mūrtimantaś ca vedāś cātvāra eva ca / brāhmaṇā bhikṣavaḥ siddhā yatayo brahma-cāriṇaḥ // jss_1,10.91 // samāyayus tathā mandā daiva-jñāḥ stuti-pāṭhakāḥ / lakṣmī sarasvatī durgā sāvitrī rohiṇī ratiḥ // jss_1,10.92 // tulasī pṛthivī gaṅgā svāhā ca yamunā tathā / vāruṇī manasendrāṇī tāḥ sarvā deva-yoṣitaḥ // jss_1,10.93 // muni-patnyaś ca gandharvyo harṣa-yuktāḥ samāyayuḥ / aho mahotsavaṃ paramānanda-mānasāḥ / vicitrāṃ ca brahma-sabhāṃ puṣkaraṃ tīrtham āyayuḥ // jss_1,10.94 // iti śrī-nārada-pañca-rātre jñānāmṛta-sāre prathamaika-rātre mahotsavārambho nāma daśamo 'dhyāyaḥ prathamaika-rātre ekādaśo 'dhyāyaḥ atha mahotsava-darśanam śrī-vyāsa uvāca atha gandharva-rājas tu bhagavān ājñayā vidheḥ / saṃgītaṃ ca jagau tatra kṛṣṇa-rāsa-mahotsavam // jss_1,11.1 // susamaṃ tālamānaṃ ca sutānaṃ madhuraṃ śrutam / vīṇā-mṛdaṅga-muraja-yuktaṃ dhvani-samanvitam // jss_1,11.2 // rāgiṇī-yukta-rāgeṇa samayoktena sundaram / mādhuryaṃ mūrcchnāyuktaṃ manase harṣa-kāraṇam // jss_1,11.3 // vicitraṃ nṛtya-ruciraṃ rūpa-veśam uttamam / lokānurāga-bījaṃ ca nāṭyopayukta-hastakam // jss_1,11.4 // dṛṣṭvā śrutvā surāḥ sarve munayaḥ sarva-yoṣitaḥ / mūrcchāṃ prāyuś ca sahasā cetanāṃ ca punaḥ punaḥ // jss_1,11.5 // gopīnāṃ vastra-haraṇaṃ gopī-gaṇa-vilāpanaṃ / tābhyo vastra-pradānaṃ ca saṃmānaṃ varadānakam // jss_1,11.6 // kātyāyanī-vrataṃ cāpi vipra-dārānna-bhojanam / mahendra-darpa-pūjādi bhañjanaṃ śaila-pūjanam // jss_1,11.7 // punaś ca śuśruvuḥ sarve śrī-vṛndāvana-varṇanam / saṃprāpuś ca punar mūrcchāṃ punaḥ prāpuś ca cetanām // jss_1,11.8 // tasmai dadau puro brahmā vahni-śuddhāṃśukaṃ param / paraṃ śubhāśīr-vacanaṃ yat tan-mānasa-vāñchitam // jss_1,11.9 // amūlya-ratna-nirmāṇaṃ cāru-kuṇḍāla-yugmakam / maṇīndra-sāra-mukuṭaṃ paraṃ ratnāṅgurīyakam // jss_1,11.10 // sugandhi candanaṃ puṣpaṃ sva-pāda-reṇum īpsitam / amūlya-ratna-tilakaṃ ratna-bhūṣaṇam ujjvalam // jss_1,11.11 // pratyekaṃ vastu ruciraṃ tad-yoṣidbhyaś ca saṃdadau / viśvakarmā ca nirmāṇa-maṇiṃ bhūṣaṇam uttamam // jss_1,11.12 // pratyekaṃ śaṅkha-sindūraṃ kastūrī-yukta-candanam / sakarpūraṃ ca tāmbūlaṃ ratnendra-sāra-darpaṇam // jss_1,11.13 // maṇi-nirmāṇā-mañjoraṃ śveta-cāmara-śobhanam / manoyāyi rathaṃ divyaṃ īsvarecchā-vinirmitam // jss_1,11.14 // muktā-māṇikya-hīrendrair maṇīndraiś ca pariṣkṛtam / sad-ratna-mālā-jālaiś ca śveta-cāmara-darpaṇaiḥ // jss_1,11.15 // suśobhitaṃ ca parito lakṣaiḥ sundara-mandiraiḥ / maṇi-mānikya-hīrāḍhyaṃ sad-ratna-kalaśojjvalam // jss_1,11.16 // sahasra-cakra-saṃsaktaṃ yojanāyata-sammitam / dhanur lakṣocchritaṃ caiva sahasrāśvena yojitam // jss_1,11.17/ etad eva dadau brahmā prahṛṣṭas tuṣṭa eva ca / śambhus tuṣṭo dadau hṛṣṭo hari-bhaktiṃ ca niścalām // jss_1,11.18 // jñānam adhyātmikaṃ caiva yoga-jñānaṃ sudurlabham / nānā-janma-smṛti-jñānaṃ naipuṇyaṃ sarva-siddhiṣu // jss_1,11.19 // hareś carcāvidhānaṃ ca stavanaṃ pūjanaṃ tathā / māṇikya-hīrāhāraṃ ca ratna-lakṣaṃ sudurlabham // jss_1,11.20 // nāga-hāraṃ dadau śeṣo nāgendramauli-maṇḍanam / nāga-kanyā-śataṃ caiva vara-bhūṣaṇa-bhūṣitam // jss_1,11.21 // nāgebhyaś cābhyaṃ nityaṃ hisra-jantubhya eva ca / nṛpālaya-gati-jñānaṃ sarva-loka-vilokanam // jss_1,11.22 // nirvighnatvaṃ dadau tasmai vighn-rājaś ca saṃsadi / sudurlabhaṃ pāda-padma-yugma-reṇum abhīpsitam // jss_1,11.23 // amūlyaṃ ca nirupamaṃ grīṣma-sūrya-prabhopamam / maṇi-rājaṃ sudīptaṃ ca triṣu lokeṣu durlabham // jss_1,11.24 // sarvatra vijayaṃ caiva vāñcchitaṃ nirmalaṃ yaśaḥ / saṃgīta-vidyā-vijñānaṃ tan-naipuṇyaṃ manoharam // jss_1,11.25 // lakṣa-svarṇaṃ dhaneśaś ca dāsānāṃ ca śataṃ śatam / dharmaḥ kīrtimayīṃ mālāṃ skando dhairyaṃ dadau tathā // jss_1,11.26 // viṣaya-jīrṇāpaharaṇaṃ dadau dhanvantarir manum / sūryaḥ syamantaka-maṇiṃ svarṇā-bhārāṣṭakaprasum // jss_1,11.27 // candraḥ śvetāśva-ratnaṃ ca hy amūlyam uttamaṃ dadau / vahni-śuddhāṃśuka-yugaṃ dadau vahniś ca saṃsadi // jss_1,11.28 // upendro ratna-koṭiṃ ca tad evendro dadau purā / vīṇā-śilpaṃ viśvakarmā varuṇaś ca maṇi-srajam // jss_1,11.29 // smaraḥ śṛṅgāra-naipuṇyaṃ vīrya-stambhanam eva ca / kāma-sandīpanaṃ jñānaṃ kāminī-prema-mūrchanam // jss_1,11.30 // kāminī-vaśa-gaṃ śilpaṃ rati-tattvaṃ dadau tathā / pāpa-dāhana-mantraṃ ca ratna-chatraṃ samīraṇaḥ // jss_1,11.31 // yamaś ca dharma-tattvaṃ ca naraka-trāṇa-kāraṇam / vasavaś ca vasūn divyān rudras tebhyo 'bhayaṃ dadau // jss_1,11.32 // madhu-pātraṃ sudhā-pātraṃ jayanto nalakūvaraḥ / śukla-puṣpaṃ śukla-dhānyaṃ pāda-reṇum abhīpsitam // jss_1,11.33 // manobhirāṃ manuyo dadau tasmai śubhāśiṣam / lakṣmīś ca paramaiśvaryaṃ bhāratī hāram uttamam // jss_1,11.34 // ratna-mālāṃ dadau durgā sarvatrābhayam īpsitam / tat-patnībhyaś ca ratnāni sindūrābharaṇāni ca // jss_1,11.35 // krīḍā-padmaṃ rohinī ca ratiḥ sad-ratna-darpaṇam / tulasī cātulaṃ mālyaṃ divyaṃ vasu vasundharā // jss_1,11.36 // gaṅgā ca vipulaṃ puṇyaṃ svāhā sad-ratna-pāśakam / yamunā jalajaṃ padmam amlānaṃ sārvakālikam // jss_1,11.37 // vāruṇīṃ vāruṇī tuṣṭā ratna-pātraṃ śacī dadau / manasā pradadau tasmai nāgānāṃ mauli-maṇḍanam // jss_1,11.38 // gandharvāś cāpi tat-patnyaḥ sva-śilpaṃ pradadus tathā / paramānanda-yuktāś ca muni-patnyaḥ śubhāśiṣam // jss_1,11.39 // iti śrī-nārada-pañca-rātre jñānāmṛta-sāre prathamaika-rātre mahotsava-darśanaṃ nāma ekādaśo 'dhyāyaḥ prathamaika-rātre dvādaśo 'dhyāyaḥ śuka uvāca mahotsave suniṣpanne dānasyottara-kālataḥ / kiṃ babhūva rahasyaṃ ca tan māṃ vyākhyātum arhasi // jss_1,12.1 // śrī-vyāsa uvāca saṃprāpya dānaṃ devānāṃ gandharvaś copavarhaṇaḥ / teṣāṃ ca purato bhaktyā vidayām āsa vai sadā // jss_1,12.2 // śrutvā tad vacanaṃ brahmā tam uvāca ca saṃsadi / śambhunā ca samālocya brahmovāca vidhātā jagatām api // jss_1,12.3 // mathurā-gamanaṃ caiva kṛṣṇasya paramātmanaḥ / vilāpaṃ gopa-gopīnāṃ śrāvayāsmāṃś ca sāmpratam // jss_1,12.4/ // mahotsavaṃ kuru punaḥ śṛṇvantu munayaḥ surāḥ / gāyantu tāś ca saṃgītaṃ nṛtyantv apsarāṃ gaṇāḥ // jss_1,12.5 // brahmaṇaś ca vacaḥ śrutvā nanṛtyuś cāpsarogaṇāḥ / cakrus tāḥ sarasaṃ gītaṃ vidyādharyaś ca saṃsadi // jss_1,12.6 // māyināṃ caiva pravaro gandharvaś copavarhaṇaḥ / jagau sandhāna-bhāvena mathurā-gamanaṃ hareḥ // jss_1,12.7 // vilāpaṃ gokula-sthānāṃ śrutvā viprāḥ surādayaḥ / mūrcchāṃ prāpuś ca rurudur dadur dānaṃ punaḥ punaḥ // jss_1,12.8 // gopīnāṃ virahālāpair mūrcchitaś copavarhaṇaḥ / visvareṇa vitanāt tu tāla-bhaṅgo babhūva ha // jss_1,12.9 // tat tāla-bhaṅgaṃ vijñāya devāś ca munayas tathā / cukupuḥ sahasā sarve nirgatās tan mukhāgnayaḥ // jss_1,12.10 // tad dṛṣṭvā sahasā bhīto gandharvaś copavarhaṇaḥ / sasmāra kṛṣṇaṃ svabhīṣṭaṃ paramātmānam īśvaram // jss_1,12.11 // dadṛśuḥ smṛti-mātreṇa tat-tejo nabhasi sthitam / stambhitā devatāḥ sarvāśi-cakra-puttalikā yathā // jss_1,12.12 // stambhitā vahnayaḥ sarve munayaś ca vijṛmbhitāḥ / hari-smṛtiś cābhayadā śubhadā vighna-nāśinī // jss_1,12.13 // dadṛśur devatāḥ sarvāḥ munayaś cāpi yoṣitaḥ / gandharvāś ca tathaivānye tejo dṛśyaṃ sukha-pradam // jss_1,12.14 // paraṃ kuñjñaṭikākāraṃ koṭīndu-kiraṇa-prabham / yojanāyata-vistīrṇaṃ susnigdhaṃ sumanoharam // jss_1,12.15 // tat tejo 'bhyantare sarve dadṛśū ratham uttamam / gavyūtimānaṃ vistīrṇaṃ dhanuṣ-koṭi-samucchritam // jss_1,12.16 // śvetāśvānāṃ ca cakrāṇāṃ sahasreṇa samāvṛtam / amūlya-ratna-racitam īśvarecchā-vinirmitam // jss_1,12.17 // nānā-citra-vicitrāḍhyaṃ manoyāyi mamoharam / muktāmāṇikya-parama-hīrāhārair virājitam // jss_1,12.18 // ratna-darpaṇa-lakṣaiś ca tri-lakṣaiḥ śveta-cāmaraiḥ / vahni-śuddhāṃśukānāṃ ca tri-lakṣaiḥ pariśobhitam // jss_1,12.19 // tri-koṭibhiś ca jvalitaṃ krīḍā-sundara-mandiraiḥ / pārijāta-prasūnānāṃ mandarāṇāṃ manoharaiḥ // jss_1,12.20 // mālājālais tri-lakṣaiś ca mālatīnāṃ ca maṇḍitam / evaṃbhūtaṃ rathaṃ dṛṣṭvā dadṛśus te tad-anantare // jss_1,12.21 // madhya-koṣṭhābhyantare ca kiśoraṃ śyāma-sundaram / vahni-śuddhāṃśukenaiva pīta-varṇena śobhitam // jss_1,12.22 // ratna-keyūra-valaya-ratna-mañjīra-rañjitam / ratna-kuṇḍala-yugmena gaṇḍa-sthala-samujjvalam // jss_1,12./23 // īṣaddhāsya-prasannāsyaṃ nityopāsyaṃ surāsuraiḥ / candanokṣita-sarvāṅgaṃ mālatī-mālya-maṇḍitam // jss_1,12.24 // maṇinā kaustubhendreṇa gaṇḍa-sthala-vibhūṣitam / paraṃ pradhānaṃ paramaṃ paramātmānam īśvaram // jss_1,12.25 // stutaṃ brahmeśa-śeṣaiś ca rādhā-vakṣaḥ sthala-sthitam / vedānirvacanīyaṃ ca svecchāmayam anīśvaram // jss_1,12.26 // nityaṃ nityaṃ nirguṇaṃ ca jyoti-rūpaṃ sanātanam / prakṛteḥ param īśānaṃ bhaktānugrahakātaram // jss_1,12.27 // koṭi-kandarpa-lāvaṇya-līlā-dhāma-manoharam / mayūra-puccha-cūḍaṃ ca varaṃ vaṃśī-dharaṃ paraṃ // jss_1,12.28 // dṛṣṭvā tam adbhutaṃ rūpaṃ tuṣṭāva kamalodbhavaḥ / gaṇeśaḥ śeṣaḥ śambhuś ca tad-anye munayaḥ surāḥ // jss_1,12.29 // brahmovāca paraṃ brahma paraṃ dhāma paramātmānam īśvaram / vande vandyaṃ ca sarveṣāṃ sarva-kāraṇa-kāraṇam // jss_1,12.30 // sarveśvaraṃ sarva-rūpaṃ sarvādyaṃ sadbhir īḍitam / vedāvedyaṃ ca vidvadbhir na dṛṣṭaṃ svapna-gocare // jss_1,12.31 // śrī-mahādeva uvāca siddha-svarūpaṃ siddhādyaṃ siddha-bījaṃ sanātanam / prasiddhaṃ siddhidaṃ śāntaṃ siddhānāṃ ca guror gurum // jss_1,12.32 // vande vandyaṃ ca mahatāṃ parāt parataraṃ vibhum / svātmā-rāmaṃ pūrṇa-kāmaṃ bhaktānugrahakātaram // jss_1,12.33 // bhakti-priyaṃ ca bhakteśaṃ sva-bhakti-dāsyadaṃ param / sva-pada-pradam ekaṃ ca dātāraṃ sarva-sampadām // jss_1,12.34 // ananta uvāca vaktrāṇāṃ ca sahasreṇa kiṃ vā staumi śruti-śrutam / koṭibhiḥ koṭibhir vaktraiḥ ko vā stotuṃ kṣamaḥ prabho // jss_1,12.35 // kim u stoṣyati śambhuś ca pañca-vaktreṇa vāñcchitam / kartā caturṇāṃ vedānāṃ kiṃ stoṣyati catur-mukhaḥ // jss_1,12.36 // ṣaḍ-vaktro gaja-vaktraś ca devāś ca munayo 'pi vā / vedā vā kiṃ veda-vidaḥ stuvanti prakṛteḥ param // jss_1,12.37 // vedānirvacanīyaṃ ca vedā nirvaktum akṣamāḥ / veda-vijñāta-vākyena vidvāṃsaḥ kiṃ stuvanti tam // jss_1,12.38 // śrī-gaṇeśa uvāca mūrkho vadati viṣṇāya budho vadati viṣṇave / nama ity evam artham ca dvayor eva samaṃ phalam // jss_1,12.39 // yasmai dattaṃ ca yaj jñānaṃ jñāna-dātā hariḥ svayam / jñānena tena sa stauti bhāva-grāhī janārdanaḥ // jss_1,12.40 // eka-vaktro 'neka-vaktro mūrkho vidvān sva-karmaṇā / adhanī ca dhanī vāpi saputro vāpy aputrakaḥ // jss_1,12.41 // karmaṇā param īśaṃ ca stotuṃ ko vāpy anuttamam / yathā-śakti stutiḥ pūjā vandanaṃ smaraṇaṃ hareḥ // jss_1,12.42 // saṃkīrtanaṃ ca bhajanaṃ japanaṃ buddhy-anukramam / kurvanti santo 'santaś ca santataṃ paramātmanaḥ // jss_1,12.43 // kārtikeya uvāca sarvāntarātmā bhagavān jñānaṃ ca sarva-jīvināṃ / jñānānurūpaṃ stavanaṃ santo naiva hasanti tam // jss_1,12.44 // bhaveṣu tri-vidho loko 'py uttamo madhyamo 'dhamaḥ / sarve sva-karma-vaśa-gā niṣekaḥ kena vāryate // jss_1,12.45 // sarveśvaraṃ ca saṃvīkṣya sarvo vadati mat-prabhum / mad-īśvarasya samatā sarveṣu kiṃkareṣu ca // jss_1,12.46 // bhajanti kecit śuddhāntaṃ paramātmānam īśvaram / kecit tad-aṃśāṃśaṃ prāpnuvanti krameṇa tam // jss_1,12.47 // dharma uvāca ahaṃ sākṣī ca sarveṣāṃ vidhinā nirmitaḥ purā / vidhātuś ca vidhātā tvaṃ sarveśvaraṃ namo 'stu te // jss_1,12.48 // devā ūcuḥ yaṃ stotum asamarthaś ca sahasrāyuḥ svayaṃ vidhiḥ / jñānādhidevaḥ śambhuś ca taṃ stotuṃ kiṃ vayaṃ kṣamāḥ // jss_1,12.49 // vedā ūcuḥ kiṃ jānīmo vayaṃ ke vāpy ananteśasya yo guṇaḥ / vayaṃ vedāś tvam asmākaṃ kāraṇasyāpi kārakaḥ // jss_1,12.50 // munayaḥ ūcuḥ yadi vedā na jānanti māhātmyaṃ paramātmanaḥ / na jānīmas tava guṇaṃ vedānusāriṇo vayam // jss_1,12.51 // sarasvaty uvāca vidyādhidevatāhaṃ ca vedā vidyādhidevakāḥ / vedādhidevo dhātā ca tad-īśaṃ staumi kiṃ prabho // jss_1,12.52 // padmovāca yat pāda-padmaṃ padmeśaḥ śeṣāś cānye surās tathā / dhyāyante munayo devā dhyāye taṃ prakṛteḥ param // jss_1,12.53 // sāvitry uvāca sāvitrī veda-mātāhaṃ vedānāṃ janako vidhiḥ / tvām eva dhatte dhātaraṃ namāmi tri-guṇāt param // jss_1,12.54 // śrī-pārvaty uvāca tava vakṣasi rādhāhaṃ rāse vṛndāvane vane / mahā-lakṣmīś ca vaikuṇṭhe pāda-padmārcane ratā // jss_1,12.55 // śveta-dvīpe sindhu-kanyā viṣṇor urasi bhū-tale / brahma-loke ca brahmāṇī veda-mātā ca bhāratī // jss_1,12.56 // tavājñayā ca devānām avirbhūtā ca tejasi / nihatya daityān devārīn datvā rājyaṃ surāya ca // jss_1,12.57 // tat-paścād dakṣa-kanyāham adhunā pārvatī hare / tavājñayā hara-kroḍe tvad-bhaktā prati-janmani // jss_1,12.58 // nārāyaṇa-priyā śaśvat tena nārāyaṇī śrutau / viṣṇor ahaṃ parā-śaktir viṣṇu-māyā ca vaiṣṇavī // jss_1,12.59 // ananta-koṭi brahmāṇḍaṃ mayā sammohitaṃ sadā / viduṣāṃ rasanāgre ca pratyakṣaṃ hi sarasvatī // jss_1,12.60 // mahā-viṣṇoś ca mātāhaṃ viśvāni yasya lomasu / rāmeśvarī ca sarvādyā sarva-śakti-svarūpiṇī // jss_1,12.61 // tad-rāse dhāraṇād rādhā vidvadbhiḥ parikīrtitā / paramānanda-pādābjaṃ vande sānanda-pūrvakam // jss_1,12.62 // yat-pāda-padmaṃ dhyāyante paramānanda-kāraṇam / pāda-padmeśa-śeṣādyā munayo manavaḥ surāḥ // jss_1,12.63 // yoginaḥ santataṃ santaḥ siddhāś ca vaiṣṇavās tathā / anugrahaṃ kuru vibho buddhi-śaktir ahaṃ tava // jss_1,12.64 // iti saṃvṛtaṃ stotraṃ yaḥ paṭhet saṃyataḥ śuciḥ / ihaiva ca sukhaṃ bhuṅkte yāty ante śrī-hareḥ padam // jss_1,12.65 // nivṛtteṣu ca vedeṣu devīṣu muni-puṅgave / upavarhaṇa-gandharvaḥ stutiṃ kartuṃ samudyataḥ // jss_1,12.66 // atha gandharva-kṛta-stotram gandharva uvāca vande nava-ghana-śyāmaṃ pīta-kauśeya-vāsasam / sānandaṃ sundaraṃ śuddhaṃ śrī-kṛṣṇaṃ prakṛteḥ param // jss_1,12.67 // rādheśaṃ rādhikā-prāṇa-vallabhaṃ vallavī-sutam / rādhā-sevita-pādābjaṃ rādhā-vakṣaḥ-sthala-sthitam // jss_1,12.68 // rādhānurāgaṃ rādhikeṣṭaṃ rādhāpahṛta-mānasam / rādhādharaṃ bhavādhāraṃ sarvādhāraṃ namāmi tam // jss_1,12.69 // rādhā-hṛt-padma-madhye ca vasantaṃ santataṃ śubham / rādhā-saha-caraṃ śaśvat rādhājñā-pari-pālakam // jss_1,12.70 // dhyāyante yogino yogāt siddhāḥ siddheśvarāś ca yam / taṃ dhyāye satataṃ śuddhaṃ bhagavantaṃ sanātanam // jss_1,12.71 // sevante santataṃ santo brahmeśa-śeṣa-saṃjñakāḥ / sevante nirguṇaṃ brahma bhagavantaṃ sanātanam // jss_1,12.72 // nirliptaṃ ca nirīhaṃ ca paramātmānam īśvaram / nityaṃ satyaṃ ca paraṃ bhagavantaṃ sanātanam // jss_1,12.73 // yaṃ sṛṣṭer ādi-bhūtaṃ ca sarva-bījaṃ parāt param / yoginas taṃ prapadyante bhagavantaṃ sanātanam // jss_1,12.74 // bījaṃ nānāvatārāṇāṃ sarva-kāraṇa-kāraṇam / vedāvedyaṃ veda-bījaṃ veda-kāraṇa-kāraṇam // jss_1,12.75 // yoginas taṃ prapadyante bhagavantaṃ sanātanam / ity evam uktvā gandharvaḥ papāta dharaṇī-tale // jss_1,12.76 // nanāma daṇḍavad bhūmau deva-devaṃ parāt param / iti tena kṛtaṃ stotraṃ yaḥ paṭhet prayataḥ śuciḥ // jss_1,12.77 // ihaiva jīvan-muktaś ca pare yāti parāṃ gatim / hari-bhaktiṃ harer dāsyaṃ goloke ca nirāmayaḥ / pārṣada-pravaratvaṃ ca labhate nātra saṃśayaḥ // jss_1,12.78 // iti śrī-nārada-pañca-rātre jñānāmṛta-sāre prathamaika-rātre gandharva-kṛta-stotraṃ nāma dvādaśo 'dhyāyaḥ prathamaika-rātre trayodaśo 'dhyāyaḥ śrī-śuka uvāca stotrāntare ca kāle ca kiṃ rahasyaṃ babhūva ha / tan me kathaya bhadraṃ te bhagavan bhagavad-vacaḥ // jss_1,13.1 // śrī-vyāsa uvāca stotrāntare ca kāle ca gandharvaś copavarhaṇaḥ / uvāca brahma-saṃsadi bhagavantaṃ sanātanam // jss_1,13.2 // sarvair devair ahaṃ śaptaś cādhunā deva-hetunā / devānām agni-puñjaś ca pradīptaś ca sumeruvat // jss_1,13.3 // adhunā ca tvayi gate bhasmāsān māṃ kariṣyati / ato rakṣa jagannātha māṃ samuddhartum arhasi // jss_1,13.4 // tvad-aṃśa-śūkareṇaiva dharoddhāraḥ kṛtaḥ purā / hiraṇyākhyaṃ mahā-daityaṃ nihatya cāvalīlayā // jss_1,13.5 // pādma-padmārcita-pade padme te śaraṇāgatam / mām anāthaṃ bhayākrāntaṃ rakṣa rakṣa surānalāt // jss_1,13.6 // gandharvasya vacaḥ śrutvā prahasya jagad-īśvaraḥ / uvāca ślakṣṇayā vācā brahmeśo brahma-saṃsadi // jss_1,13.7 // atha gandharva-mokṣaṇam śrī-bhagavān uvāca gandharva-rāja-pravara sthiro bhava bhayaṃ tyaja / śubhāśrayasya bhaktasya bhayaṃ kiṃ te mayi sthite // jss_1,13.8 // sarvebhyo 'pi bhayaṃ nāsti mad-bhaktānām akarmaṇām / janma-mṛtyu-jarā-vyādhi-bhayaṃ teṣāṃ na vidyate // jss_1,13.9 // man-mantropāsakaś caiva svatantro nitya-vigrahaḥ / punar na vidyate janma mantra-grahaṇa-mātrataḥ // jss_1,13.10 // nāsti kālād bhayaṃ tasya na niṣekād vidher api / mantra-grahaṇa-mātreṇa mucyate sarva-karmaṇaḥ // jss_1,13.11 // man-mantro hi dehāt pāpaṃ koṭi-janma-kṛtaṃ ca yat / sudīpto jvalad-agniś ca tṛṇa-puñjaṃ dehād yathā // jss_1,13.12 // man-mantra-grahaṇād yogān man-nāma-grahaṇasya vā / teṣāṃ pāpāni vepante koṭi-janma-kṛtāni ca // jss_1,13.13 // yamas tan-nāma-likhanaṃ dūrī-bhūtaṃ karoti ca / ante dāsyaṃ ca labhate gatvā golokam uttamam // jss_1,13.14 // yāvad āyur bhramet tāvat svatantro matta-kuñjaraḥ / tataḥ pāpāḥ phalāyante vainateyād ivoragāḥ // jss_1,13.15 // teṣāṃ ca pāda-rajasā sadyaḥ pūtā vasundharā / punāti sarva-tīrthāni dūrato darśanād api // jss_1,13.16 // pūtaś ca pavano vahnir jalaṃ ca tulasī-dalam / pūtāny eva hi tīrthāni gaṅgādīni ca gāyana // jss_1,13.17 // pūtā suśīlā dharmiṣṭhā suvratā strī pati-vratā / man-mantropāsakāś caiva tebhyaḥ pūtottamāḥ sadā // jss_1,13.18 // mantropāsakānāṃ ca tīrtha-sthānaṃ vrataṃ suta / śrāddhaṃ dānaṃ pūjanaṃ ca yathā carvita-carvaṇam // jss_1,13.19 // bhaktyā tīrthāni pūtāni svataḥ pūto hi vaiṣṇavaḥ / tat tantraṃ ca tathā dāna-malaṃ śrāddhaṃ ca niṣphalam // jss_1,13.20 // śrāddhasya sampradānaṃ ca kartuś ca puruṣa-trayam / puruṣāṇāṃ śataṃ muktaṃ ko bhuṅkte śrāddha-vastu ca // jss_1,13.21 // kecid evaṃ vadantīti pitṛ-lokārtham eva ca / tad-viruddhaṃ ca te tuṣṭā mantra-grahaṇa-mātrataḥ // jss_1,13.22 // teṣāṃ śubhāśiṣaṃ karma naiva bhogāya kalpate / devān na prabhaved vatsa siddha-dhānye yathāṅkuraḥ // jss_1,13.23 // sākṣāt karoti teṣāṃ ca karma-mūla-nikṛntanam / mantropāsakād anye karma-bhogaṃ ca bhuñjate // jss_1,13.24 // mayā svayaṃ pradattaś ca sva-mantraḥ puruṣāya ca / para-dvārād grāhayitvā bhaktaṃ muktaṃ karomy aham // jss_1,13.25 // mayā pradatta-mantraś ca purā mṛtyuñjayas tathā / mṛtyuñjayāya goloke śuddha-sattva-guṇāya ca // jss_1,13.26 // punaḥ sanat-kumārāya dharmāya brahmaṇe tathā / kapilāya ca śeṣāya gaṇeśāya ca mahā-mate // jss_1,13.27 // nārāyaṇarṣaye caiva dharma-putrāya dhīmate / punar mahā-viṣṇave ca viśvāni yasya lomasu // jss_1,13.28 // kālādhiṣṭhātṛ-devāya tasmai sarvāntakāya ca / upendrāya ca kāmāya bhṛgave 'ṅgirase tathā // jss_1,13.29 // sarasvatyai ca padmāyai rādhāyai virajā-taṭe / śavitryai viṣṇu-māyāyai pārṣadebhyaś ca putraka // jss_1,13.30 // tubhyaṃ na datto mantro 'tra śrūyatāṃ tan nimittakam / janiṣyasi śūdra-yonau brahmaṇo vākya-pālanāt // jss_1,13.31 // ity evaṃ kathitaṃ sarvaṃ gaccha vatsa yathā sukham / dvādaśābdāntare śūdra-yonau devāj janiṣyasi // jss_1,13.32 // pañca-varṣābhyantare ca man-mantraṃ prāpya viprataḥ / daśābdānte vapus tyaktvā brahma-putro bhaviṣyasi // jss_1,13.33 // man-mantraṃ punar eveti śambhu-vaktrāl labhiṣyasi / ity evam uktvā sarvātmā tatraivāntaradhīyata // jss_1,13.34 // gandharvaḥ prayayau tasmād yoṣidbhiḥ saha putraka / ity evaṃ kathitaṃ sarvaṃ pūrva-vṛttāntam eva ca // jss_1,13.35 // iti śrī-nārada-pañca-rātre jñānāmṛta-sāre prathamaika-rātre gandharva-mokṣaṇaṃ nāma trayodaśo 'dhyāyaḥ prathamaika-rātre caturdaśo 'dhyāyaḥ śrī-śuka uvāca prayāte rādhikā-nāthe golokaṃ ca nirāmayam / babhūva kiṃ rahasyaṃ ca gate gandharva-puṅgave // jss_1,14.1 // śrī-vyāsa uvāca sarve devāś ca munayaḥ prayāte paramātmani / sarve babhūvus te tūṣṇīṃ vayāṃsīva dinātyaye // jss_1,14.2 // uvāca śambhur brahmāṇaṃ nīti-sāra-viśāradam / jñānādhidevo bhagavān pariṇāma-sukhaṃ vacaḥ // jss_1,14.3 // śrī-mahā-deva uvāca rakṣitā yasya bhagavān kalyāṇaṃ tasya santatam / sa yasya vighna-kartā ca rakṣituṃ taṃ ca kaḥ kṣamaḥ // jss_1,14.4 // smṛti-mātreṇa nirvighnā ye ca kṛṣṇa-parāyaṇaḥ / vighnaṃ kartuṃ ke samarthās teṣāṃ ca munayaḥ surāḥ // jss_1,14.5 // kopāgnināṃ sthalaṃ kutra stambhitānāṃ ca sāmpratam / devānāṃ ca munīnāṃ ca kṣaṇenaiveśvarecchayā // jss_1,14.6 // yadi tiṣṭhanti bhūmau ca dagdha-śasyā vasundharā / jale yadi tatas taptaṃ naṣṭhāste jala-jantavaḥ // jss_1,14.7 // sthāle dahanti lokāṃś ca vṛkṣāṃś ca pralayāgnayaḥ / vidhānaṃ kartum ucitam eṣāṃ ca jagatāṃ vidhe // jss_1,14.8 // tvam eva dhātā jagatāṃ pitā ca viṣṇur īśvaraḥ / kālāgni-rudraḥ saṃhartā nedānī pralaya-kṣamaḥ // jss_1,14.9 // ete viṣayiṇaḥ sarve kṛṣṇasya paramātmanaḥ / ājñāvahāś ca satataṃ dik-pālāś ca dig-īśvarāḥ // jss_1,14.10 // tasyaivājñāvaho dharmaḥ sākṣī ca karmaṇāṃ nṛṇām / bhramanti viṣaye śaśvan mohitā māyayā hareḥ // jss_1,14.11 // ahaṃ na pātā na sraṣṭā na saṃhartā ca jīvanām / nirlipto ' haṃ tapasvī ca harer ārādhanonmukhaḥ // jss_1,14.12 // saṃhāra-viṣayaṃ mahyaṃ śrī-kṛṣṇaś ca purā dadau / datvā rudrāya tad ahaṃ tapasyāsu rato hareḥ // jss_1,14.13 // tad-arcanena dhyānena tapasā pūjanena ca / stavena kavacanenaiva nāma-mantra-japena ca // jss_1,14.14 // mṛtyuñjayo ' haṃ adhunā na ca kālād bhayaṃ mama / kālaḥ saṃharate sarvaṃ māṃ vinā ca tatheśvaram // jss_1,14.15 // purā sarvādi-sarge ca kasyacit sraṣṭur eva ca / bhālodbhavāś ca te rudrās teṣv eko ' haṃ śaṅkaraḥ // jss_1,14.16 // kalpaś ca brahmaṇaḥ pāte laye prākṛtike tathā / sarve naṣṭā viṣayiṇo na bhaktāś ca yatheśvaraḥ // jss_1,14.17 // asaṃkhya-brahmaṇaḥ pātaḥ kalpaś cāsaṃkhya eva ca / samatītaḥ kati-vidho bhavitā yā punaḥ punaḥ // jss_1,14.18 // śrī-kṛṣṇasya nimeṣeṇa brahmaṇaḥ patanaṃ bhavet / tatra prākṛtikāḥ sarve tiro-bhūtāḥ punaḥ punaḥ // jss_1,14.19 // na prākṛto na viṣayī nitya-dehī ca vaiṣṇavaḥ / harer vareṇāmaro 'haṃ śivādhāras tatas tataḥ // jss_1,14.20 // jala-plutaṃ ca viśvaughaṃ laye prākṛtike dhruvam / ābrahma-loka-paryantaṃ paraṃ kṛṣṇālayaṃ vinā // jss_1,14.21 // sarvā devyo vilīnāś ca kṛṣṇaḥ satyaṃ suniścitam / sarve pumāṃso līnāś ca satye nitye sanātane // jss_1,14.22 // ahaṃ kṛṣṇaś ca prakṛtiḥ pārṣada-pravaro hareḥ / nityaṃ nityā vidyamānā goloke ca nirāmaye // jss_1,14.23 // eka īśo na dvitīya iti sarvādi-sargataḥ / nahi naśyanti tad-bhaktāḥ prakṛti-prākṛte laye // jss_1,14.24 // tasya bhaktottamānāṃ ca satataṃ smaraṇena ca / āyur-vyayo nahi bhavet kathaṃ mṛtyur bhaviṣyati // jss_1,14.25 // na vāsudeva-bhaktānām aśubhaṃ vidyate kvacit / teṣāṃ bhaktottamānāṃ ca satataṃ smaraṇena ca // jss_1,14.26 // janma-mṛtyu-jarā-vyādhi-bhayaṃ nāpy upajāyate / atra kalpe bhavān brahmā vyavasthātā ca karmasu // jss_1,14.27 // sthalaṃ kopānalānāṃ ca vidhānaṃ yad vidhe kuru / śambhoś ca vacanaṃ śrutvā kampitaḥ kamalāsanaḥ / sthalaṃ cakāra vahnīnām ājñayā śaṅkarasya ca // jss_1,14.28 // brahmovaca jvaras tri-pādas tri-śirāḥ ṣaḍ-bhujo nava-locanaḥ / bhasma-praharaṇo raudraḥ kālāntakayamopamaḥ // jss_1,14.29 // bhave bhavatu sarvatra bhava-kopānalo 'dhunā / prākṛteṣu ca deheṣu vyāpāro 'sya mayā kṛtaḥ // jss_1,14.30 // mama kopānalaḥ śambho saṃskṛtāgnir dvijasya ca / bhave bhavatu sarvatra vyāpāro 'sya mayā kṛtaḥ // jss_1,14.31 // śeṣasya kopa-vahniś ca śeṣāsye 'stv adhunā śiva / yato viśvaṃ ca pralaye dahed gomaya-piṇḍavat // jss_1,14.32 // vahner mukhyānalo viśve vyavahārāgnir īśvaraḥ / bhvatv eva hi sarvatra sarveṣām upakārakaḥ // jss_1,14.33 // dharmāsya-kopa-vahniś ca kṛṣṇāgniś ca bhavatv ayam / adharmaṃ kurvatāṃ sarvaṃ dāhanaṃ ca kariṣyati // jss_1,14.34 // sūrya-kopānalaś cāyaṃ dāvāgniś ca vaneṣu ca / sthitir asya taroḥ skandhe tad-bhakṣyāḥ paśu-pakṣiṇaḥ // jss_1,14.35 // candra-kopānalo viśve kāmināṃ virahānalaḥ / dampatyor virahe śaśvad bhakṣyati sma dvayos tanum // jss_1,14.36 // indra-kopānalaḥ sadyo vajrāgniś ca babhūva ha / upendrasyānalaś caiva vidyud eva bhvatv ayam // jss_1,14.37 // rudrāṇām āsya-vahniś ca maholkāgnir bhavatv ayam / gaṇeśāgniḥ pṛthivyāṃ tu yathāsthāne tu tiṣṭhati // jss_1,14.38 // yatra tiṣṭhet tad uṣaram evam evaṃ vidur budhāḥ / skanda-kopānalaś caiva raṇāstrāgnir babhūva ha // jss_1,14.39 // kāmetarāṇāṃ devānāṃ munīnāṃ ca mukhānalaḥ / jagrāhaurva-munis tatra tejasi brahmaṇaḥ sutaḥ // jss_1,14.40 // sva-dakṣiṇorau sa muniḥ saṃsthāpya veda-mantrataḥ / brahmaṇaṃ ca namas-kṛtya śaṅkaraṃ tapase yayau // jss_1,14.41 // kālena tasmān niḥsṛtya samudre vāḍavānalaḥ / sa babhūva purā putra paramaurvānalaḥ svayam // jss_1,14.42 // kāmāgnim ulvaṇaṃ dṛṣṭvā vicintya manasā vidhiḥ / samālocya suraiḥ sārdhaṃ munīndraiḥ saha saṃsadi // jss_1,14.43 // ajuhāva striyaḥ sarvāḥ suvratāś ca pati-vratāḥ / āyuyur yoṣitaḥ sarvās tā ūcuḥ kamalodbhavam // jss_1,14.44 // striya ūcuḥ kim asmān brūhi bhagavan śādhi naḥ karavāma kim / ālocya manasā sarvaṃ dehi bhāraṃ vayaṃ striyaḥ // jss_1,14.45 // brahmovāca gṛhītvā madanāgniṃ ca maithune sukha-dāyakam / viśve ca yoṣitaḥ sarvāḥ śaśvat-kāmā bhavantu ca // jss_1,14.46 // brahmaṇaś ca vacaḥ śrutvā kopa-raktāsya-locanaḥ / tam ūcuḥ yoṣitaḥ sarvā bhayaṃ tyaktvā ca saṃsadi // jss_1,14.47 // striya ūcuḥ dhik tvāṃ jagad-vidhiṃ vyarthaṃ cakāra parameśvaraḥ / apūjyo mohinī-śāpāt putra-śāpena sāmpratam // jss_1,14.48 // gṛhītvā madanāgniṃ ca puruṣāś ca tathā striyaḥ / nityaṃ dahanti satataṃ vāstavaṃ duḥsahaṃ param // jss_1,14.49 // tad-eka-bhāgaḥ puruṣe tri-bhāgaś cāpi yoṣiti / tena dugdhāḥ striyaḥ sarvāś cāsmākam apareṇa kim // jss_1,14.50 // samarpaṇaṃ cet puruṣe yad yasmāsu smarānalaḥ / bhasmī-bhūtaṃ kariṣyāmo rakṣitā ko bhavet tava // jss_1,14.51 // pati-vratā-vacaḥ śrutvā tam uvāca śivaḥ svayam / hitaṃ satyaṃ niti-sāraṃ pariṇāma-sukhāvaham // jss_1,14.52 // atha kulaṭotpattiḥ śrī-mahā-deva uvāca tyaja dvandvaṃ mahā-bhāga suvratābhiḥ sahādhunā / pati-vratānāṃ tejaś ca sarvebhyaś ca paraṃ bhavet // jss_1,14.53 // nirmāṇaṃ kuru devendra kṛtyāṃ strī-jātim īśvara / tasyai dehi duḥkha-bījaṃ kāma-kopānalaṃ param // jss_1,14.54 // śaṅkarasya vacaḥ śrutvā satvaraṃ jagatāṃ vidhiḥ / sasṛje tat-kṣaṇaṃ mūrtiṃ strī-rūpāṃ sumanoharāṃ // jss_1,14.55 // aho rūpam aho veśam aho asyā navaṃ vayaḥ / aho cakṣuḥ kaṭākṣaṃ ca munīnāṃ mohayan manaḥ // jss_1,14.56 // aho kaṭhinaṃ cāru stana-yugmaṃ suvartulam / vicitraṃ kaṭhinaṃ sthūlaṃ śroṇi-yugmaṃ ca sundaram // jss_1,14.57 // nitamba-yugmaṃ valitaṃ cakrākāraṃ sukomalam / śveta-campaka-varṇābhaṃ sarvāvayam īpsitam // jss_1,14.58 // śarat-pārvaṇa-koṭīndu-vinindāsyaṃ suśobhanam / īṣaddhāsya-prasannāsyaṃ vastreṇācchāditaṃ mudā // jss_1,14.59 // vapuḥ sukomalam cālaṃ nāti-dīrghaṃ na vakharam / vahni-śuddhāṃśukaṃ ratna-bhūṣaṇair bhūṣitaṃ sadā // jss_1,14.60 // dāḍimba-kumudākāraṃ sāndraṃ sindūra-sundaram / kastūrī-vindunā sārdhaṃ snigdha-candana-vindubhiḥ // jss_1,14.61 // pakva-bimba-phalākāram adha-rauṣṭha-puṭaṃ param / danta-paṃkti-yugaṃ caiva dāḍimba-bīja-sannibham // jss_1,14.62 // sucāru kavarī-bhāraṃ mālatī-mālya-maṇḍitam / tasyai dadau ca kāmāgniṃ dṛṣṭvā tāṃ kamalodbhavaḥ // jss_1,14.63 // dṛṣṭvā sā candra-rūpaṃ ca kāmonmattā vicetanā / kṛtvā kaṭākṣaṃ smerāśyā māṃ bhajasvety uvāca sā // jss_1,14.64 // saspitaḥ prayayau candro lajjayā ca sabhā-talāt / kāmaṃ dṛṣṭvā ca cakame kāmārtā sā gata-trapā // jss_1,14.65 // dudrāva kāmas tasmāc ca tat-paścāt sā dadhāva ca / jahasur devatāḥ sarvā munayaś cāpi saṃsadi // jss_1,14.66 // lajjitā yoṣitah sarvās tāṃ vārayitum akṣamāḥ / sarve cakruḥ parīhāsaṃ strī-vargaṃ śaṅkarādayaḥ // jss_1,14.67 // kāmaṃ na labdhvā sā ca strī nivṛtyāgatya saṃsadi / tam aśvinī-kumāraṃ cāpy uvāca sura-sannidhau // jss_1,14.68 // kṛtyā-kāminy uvāca māṃ bhajasva raveḥ putra priyāṃ rasavatīṃ mudā / śṛṅgāre sukhadāṃ śāntāṃ parāṃ kāmāturāṃ varāṃ // jss_1,14.69 // tvayā śārdhaṃ bhramiṣyāmi sundare gahane vane / rahasi rahasi krīḍāṃ kariṣyāmi divāniśam // jss_1,14.70 // madhu-pānaṃ ca dāsyāmi vāsitaṃ cāmalaṃ jalam / sakarpūraṃ ca tāmbūlaṃ bhoga-vastu manoharam // jss_1,14.71 // śayyāṃ manoramāṃ kṛtvā sapuṣpa-candanārcitām / bhagavantaṃ kariṣyāmi puṣpa-candana-carcitam // jss_1,14.72 // kumāra uvāca vacanaṃ vada vāme mām ātmano hṛdayaṅgama / vihāya kapaṭaṃ kānte kapaṭaṃ dharma-nāśanam // jss_1,14.73 // strī-dharmaṃ strī-manas-kāmaṃ strī-svabhāvaṃ ca kīdṛśam / tad-ācāraṃ kati-vidhaṃ tan māṃ vyākhyātum arhasi // jss_1,14.74 // aśvinīja-vacaḥ śrutvā kāmārtā tam uvāca sā / kāmārtānāṃ kva lajjā ca kva bhayaṃ mānam eva ca // jss_1,14.75 // atha kulaṭā-svabhāva-kathanam kāminy uvāca sthānaṃ nāsti kṣaṇaṃ nāsti nāsti dūtī tad uttamā / tenaiva yuvatīnāṃ ca satītvam upajāyate // jss_1,14.76 // suveśaṃ kāmukaṃ dṛṣṭvā kāminī madanāturā / tad rātraṃ ca pulakitaṃ yonau kaṇḍūyanaṃ paraṃ // jss_1,14.77 // vicetanā bhavet sā ca kāma-jvara-prapīḍitā / sarvaṃ tyajati tad-dhetoḥ putraṃ kāntaṃ gṛhaṃ dhanam // jss_1,14.78/ // labdhvā yuvānaṃ puruṣaṃ deśa-tyāgaṃ karoti sā / tad-uttamaṃ punar labdhvā taṃ tyajet sā kṣaṇena ca // jss_1,14.79 // viṣaṃ dātuṃ samarthā sā svāminaṃ guṇināṃ varam / mlecchaṃ yuvānaṃ samprāpya sarvasvaṃ dātum utsukā // jss_1,14.80 // tyajet kula-bhayaṃ lajjāṃ dharmaṃ bandhuṃ yaśaḥ śriyam / samprāpya rati-śūraṃ ca yuvānaṃ suratonmukham // jss_1,14.81 // sudṛśyaṃ sundara-mukhaṃ śaśvan-madhuritaṃ vacaḥ / hṛdayaṃ kṣura-dhārābhaṃ ko vā jānāti tan-manaḥ // jss_1,14.82 // vidyucchaṭā jale rekhā cāsthirā ca yathāmbare / tathāsthirā ca kulaṭā-prītiḥ svapnaṃ ca tad-vacaḥ // jss_1,14.83 // kulaṭānāṃ na satyaṃ ca na ca dharmo bhayaṃ dayā / na laukikaṃ na lajjā syāj jāra-jintā nirantaram // jss_1,14.84 // svapne jāgaraṇe caiva bhojane śayane sadā / nirantaraṃ kāma-cintā jāre sneho na cānyataḥ // jss_1,14.85 // kulaṭā nara-ghātibhyo nirdayā duṣṭa-mānasāḥ / jārārthe ca sutaṃ hanti bāndhavasya ca kā kathā // jss_1,14.86 // na hi vedā vidanty evaṃ kulatā-hṛdayaṅgamam / kathaṃ devās ca munayaḥ santo jānanti niścayam // jss_1,14.87 // rati-śūraṃ priyaṃ dṛṣṭvā kṣīraṃ ghṛtam ivācaret / gate vayasi jīrṇaṃ taṃ viṣaṃ dṛṣṭvā tyajet kṣaṇāt // jss_1,14.88 // na viśvaseyus tāṃ duṣṭo tasmāt santo hi santataṃ / na ripuḥ puruṣāṇāṃ ca duṣṭa-strībhyaḥ paro bhuvi // jss_1,14.89 // viṣaṃ mantrād upaśamaṃ jalād vahniś ca niścitaṃ / agneś ca kaṇṭhakocchannaṃ durjanaḥ stavanād vaśaḥ // jss_1,14.90 // lubdho dhanena rājā ca sevayā satataṃ vaśaḥ / miśraṃ svaccha-svabhāvena bhayena ca ripur vaśaḥ // jss_1,14.91 // ādareṇa vaśo vipro yauvatī prema-bhārataḥ / bandhur vaśaḥ samatayā guruḥ praṇatibhiḥ sadā // jss_1,14.92 // mūrkho vaśaḥ kathāyāṃ ca vidvān vidyā-vicārataḥ / na hi duṣṭā ca kulaṭā puṃsaś ca vaśagā bhavet // jss_1,14.93 // sva-kārye tat-parā śaśvat prītiḥ kāryānurodhataḥ / na sarvasya vaśī-bhūtā vinā śṛṅgāram ulvaṇam // jss_1,14.94 // na prītyā na dhanenaiva na stavān na sevayā / na prāṇa-dānato veśyā vaśī-bhūtā bhavet kṣaṇam // jss_1,14.95 // āhāro dvi-guṇas tāsāṃ buddhis tāsāṃ catur-guṇā / ṣaḍ-guṇā mantraṇā tāsāṃ kāmaś cāṣṭa-gunaḥ smṛtaḥ // jss_1,14.96 // śaśvat-kāmā ca kulaṭā na ca tṛptiś ca krīḍayā / haviṣā kṛṣṇa-vartmeva bhūya evābhivardhate // jss_1,14.97 // divāniśaṃ ca śṛṅgāraṃ kurute tat-pumān yadi / na tṛptiḥ kulaṭānāṃ ca pumāṃsaṃ grastum icchati // jss_1,14.98 // nāgnis tṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ / nāntakaḥ sarva-bhūtānāṃ nāsāṃ tṛpyati sampadām // jss_1,14.99 // na śreyasāṃ manas tṛptaṃ vāḍavāgnir na pāthasām / vasundharā na rajasāṃ na puṃsāṃ kulaṭā tathā // jss_1,14.100 // ity evaṃ kathitaṃ kiṃcit sarvaṃ vaktuṃ ca nocitam / lajjā bījaṃ yoṣitāṃ ca nibodha bhāskarātmaja // jss_1,14.101 // śrutvā ca kṛtyā-strī-vākyaṃ jahasur munayaḥ surāḥ / cukupur yoṣitaḥ sarvāḥ padmādyā lajjitāḥ suta // jss_1,14.102 // lajjā-natānanā lakṣmīr niryayau deva-maṇḍalāt / tat paścāt pārvatī sārdhaṃ sarasvatyā natānanā // jss_1,14.103 // sāvitrī rohinī svāhā vāruṇī ca ratiḥ śacī / sarvā babhūvur ekatra pracakrur mantraṇāṃ ca tāḥ // jss_1,14.104 // kṛtyā-striyaḥ samāhūya tā ūcuś ca krameṇa ca / rodhayām āsur iṣṭāṃ tāṃ sugopyāṃ api yoṣitaḥ // jss_1,14.105 // tasyā mukhe dadau hastaṃ suśīlā kamalālayā / salajjitā bhava sute śāntā ceti śubhāśiṣam // jss_1,14.106 // sarasvatī dadau tasyai cābhimānaṃ ca dhairyatām / maukharyaṃ vāvadūkatvaṃ mantraṇām ātma-rakṣaṇam // jss_1,14.107 // sāvitrī ca dadau tasyai sauśīlyaṃ cātidurlabham / ātma-saṃgopanaṃ caiva gāmbhīryaṃ kulato bhayam // jss_1,14.108 // pārvaty uvāca dhik tvāṃ sva-bhāva-kulaṭāṃ lajjitā bhava sundari / sva-mānaṃ gauravaṃ rakṣa hy asmākaṃ ca smarātura // jss_1,14.109 // jani labha pṛthivyāṃ ca kāya-vyūhaṃ vidhāya ca / puṃsām aṣṭa-guṇaṃ kāmaṃ labhasva ca pṛthak prṛthak // jss_1,14.110 // lajjāṃ catur-guṇāṃ cāpi dviguṇāṃ dhairyatāṃ tathā / abhogecchadhame gaccha dūraṃ gaccha mamāntikāt // jss_1,14.111 // puṃsāṃ ca dvi-guṇaḥ kāmo vāstavīṇāṃ ca yoṣitām / lajjā cāṣṭa-guṇā cāpi dhairyatā ca catur-guṇā // jss_1,14.112 // kula-dharmaḥ kula-bhayaṃ sauśīlyaṃ mānam ūrjitam / śaśvat tiṣṭhatu puṃsy eva strīṣu ca mamājñayā // jss_1,14.113 // yasmāt sadasi sarvebhyo lajjā-hīnaḥ surādhamaḥ / strī-sva-bhāvaṃ ca papraccha yajña-bhāk na bhavet tataḥ // jss_1,14.114 // adya-prabhṛti viśveṣu nāgrāhyaṃ pāpa-saṃyutam / cikitsakānāṃ viduṣāṃ na bhakṣya mamājñayā // jss_1,14.115 // ity evam uktvā prayayur devyaś ca sarva-yoṣitaḥ / devāś ca munayaś cāpi ye cānye ca samāgataḥ // jss_1,14.116 // devāś ca munayaś cāpi ye cānye sarvataḥ suta / pati-vratāṇāṃ strīṇāṃ ca lajjā bīja-svarūpiṇī // jss_1,14.117 // iti śrī-nārada-pañca-rātre jñāṇāmṛta-sāre prathamaika-rātre kulaṭottpatir nāma caturdaśo 'dhyāyaḥ prathamaika-rātre pañcadaśo 'dhyāyaḥ gate niyamite kāle gandharvaś copavarhaṇaḥ / sva-yogena jahau dehaṃ bhārate prāktanād aho // jss_1,15.1 // sa jajñe śudra-yonau ca pituḥ śāpena ca daivataḥ / viṣṇu-prasādaṃ bhuktvā ca babhūva brahmaṇaḥ sutaḥ // jss_1,15.2 // vimuktas tāta-śāpena samprāpya jñānam uttamam / prati-janma-smṛtis tasya kṛṣṇa-mantra-prasādataḥ // jss_1,15.3 // pituḥ sakāśād āgatya samprāpa candra-śekharāt / śrī-kṛṣṇa-mantram atulaṃ svarga-mandākinī-taṭe // jss_1,15.4 // svarga-mandākinī-tīrād guruṇā śaṅkareṇa ca / sahitaḥ prayayau tūrṇaṃ pārvatī-sannidhānataḥ // jss_1,15.5 // uvāsa tatra śambhuś ca nāradaś ca mahā-muniḥ / pārvatī bhadra-kālī skando gaṇa-patiḥ svayam // jss_1,15.6 // mahā-kālaś ca nandī ca vīra-bhadraḥ pratāpavān / siddhā maharṣayaś ca munayaḥ sankādayaḥ // jss_1,15.7 // yogīndrā jñāninaḥ sarve samūcuḥ śambhu-saṃsadi / yat stotraṃ kavacaṃ dhyānaṃ subhadrāya ca kānane // jss_1,15.8 // nārāyaṇarṣi-bhagavān brāhmaṇāya dadau purā / pūjā-vidhānaṃ yad yac ca puraś-caraṇa-pūrvakam // jss_1,15.9 // tad eva bhagavān śambhuḥ pradadau nāradāya ca / uvāca śambhuṃ devarṣir yogināṃ ca guror gurum / pārvatī-sannidhau tatra nāradaś ca mahā-muniḥ // jss_1,15.10 // bhagavan sarva-dharma-jña sarva-jña sarva-kāraṇa / sad yat pṛṣṭaṃ mayā pūrvaṃ tan māṃ vyākhyātum arhasi // jss_1,15.11 // yad yat pṛṣṭaṃ tvayā brahman pratyekaṃ ca krameṇa ca / punaḥ praśnaṃ kuru mune śṛṇvantu mat-sabhāsadaḥ // jss_1,15.12 // ādhyātmikaṃ ca yaj jñānaṃ vedānāṃ sāram uttamam / jñānaṃ jñāniṣu sāraṃ yat kṛṣṇa-bhakti-pradaṃ śubhaṃ // jss_1,15.13 // nirvāṇa-muktidaṃ jñānaṃ karma-mūla-nikṛntanam / tat-siddhi-yogān muktiś ca yoginām api vāñcchitam // jss_1,15.14 // saṃsāra-viṣayaṃ jñānaṃ śaśvat sammoha-veṣṭitam / āśramāṇāṃ samācāraṃ teṣāṃ dharma-pariṣkṛtam // jss_1,15.15 // caturṇāṃ varṇanāṃ vidhānāṃ maheśvara / bhikṣūṇāṃ vaiṣṇavānāṃ ca yatīnāṃ brahma-cāriṇām // jss_1,15.16 // vāna-prasthāśramāṇāṃ ca paṇḍitānāṃ tathaiva ca / pati-vratānāṃ yad yac ca śrī-kṛṣṇa-pūjanaṃ ca yat // jss_1,15.17 // yat stotraṃ kavacaṃ mantraṃ puraś-caraṇam īpsitam / sārvāhnikam abhīṣṭaṃ ca vipākaṃ karma-jīvinām // jss_1,15.18 // saṃsāra-vāsanā-baddhaṃ lakṣaṇaṃ prakṛtīśayoḥ / tayoḥ paraṃ vā yad brahma tasyāvatāra-varṇanam // jss_1,15.19 // kas tat kalāvatīrṇaś ca kas tad-aṃśaś tathaiva ca / paripūrṇatamaḥ kaś ca kaḥ pūrṇaḥ kaḥ kalāṃśakaḥ // jss_1,15.20 // kasya vārādhane śambho kiṃ phalaṃ kiṃ yaśas tathā / aṅgāṅginor bheda-phalaṃ vistīrṇaṃ nirapekṣakam // jss_1,15.21 // nārāyaṇarṣi-kavacaṃ subhadra-brāhmaṇāya ca / yad dattaṃ kiṃ tad deveśa tad-ārādhyaś ca kaḥ suraḥ // jss_1,15.22 // ati-saṃgopanīyaṃ ca kavacaṃ paramādbhutam / sudurlabhaṃ ca viśveṣu noktaṃ māṃ brahmaṇā purā // jss_1,15.23 // sanat-kumāro jānāti noktaṃ tena purā ca mām / mayā jñānam anāpṛṣṭaṃ yad yaj jānāsi maṅgalam // jss_1,15.24 // veda-sāram anupamaṃ karma-mūla-nikṛntanam / tan me kathaya bhadreśa mām evānugrahaṃ kuru // jss_1,15.25 // apūrvaṃ rādhikākhyānaṃ vedeṣu ca sudurlabham / purāṇeṣv itihāse ca vedāṅgeṣu sudurlabham // jss_1,15.26 // guroś ca jñānodigaraṇāt jñānaṃ syān mantra-tantrayoḥ / tat tantaṃ sa ca mantraḥ syāt kṛṣṇa-bhaktir yato bhavet // jss_1,15.27 // jñānaṃ syād viduṣāṃ kiṃcid veda-vyākhyānataḥ prabho / veda-kāraṇa-pūjyaś tvaṃ jñānādhiṣṭhātṛ-devatā // jss_1,15.28 // tasmād bhavān paraṃ jñānaṃ vada veda-vidāṃ vara / māṃ bhaktam anuraktaṃ ca śaraṇāgatam īśvara // jss_1,15.29 // nāradasya vacaḥ śrutvā yogināṃ ca guror guruḥ / bhagavatyā sahālocya jñānaṃ vaktuṃ samudyataḥ // jss_1,15.30 // ity evaṃ kathitaṃ sarvaṃ pūrvākhyānaṃ manoharam / hari-bhakti-pradaṃ sarvaṃ karma-mūla-nikṛntanam // jss_1,15.31 // iti śrī-nārada-pañca-rātre jñānāmṛta-sāre prathamaika-rātre pañcadaśo 'dhyāyaḥ samāptaś cedaṃ nārada-pañca-rātraika-rātram