Harivarman: Satyasiddhiśāstram # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_harivarman-satyasiddhizAstram.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Udip Shakya ## Contribution: Udip Shakya ## Date of this version: 2020-07-31 ## Source: - N. Aiyaswami Sastri: Harivarman: Satyasiddhisastra, Vol. I, Baroda : Oriental Institute, 1975. (Gaekwad's Oriental Series, 159). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Satyasiddhiśāstram = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from hvsatssu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Harivarman: Satyasiddhisastra Based on the ed. N. Aiyaswami Sastri: Harivarman: Satyasiddhisastra, Vol. I, Baroda : Oriental Institute, 1975. (Gaekwad's Oriental Series, 159) Input by Udip Shakya, 2008 Proof-read by Udip Shakya With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) STRUCTURE OF REFERENCES (added) (SSS_n) = (Satyasiddhisastra_pagination of Aiyaswami Sastri's ed.) ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text śrīrastu satyasiddhiśāstram śrīmadācāryaharivarmaṇaḥ kṛtiḥ 1 prasthānaskandhe buddharatnādhikāre ādyasampadvarga 1. abhivandyābhivandyaṃ prāk samyak sambuddhamātmanā | sarvajñamarhacchāstāraṃ mahāntaṃ lokasaṃhitam || 2. suviśuddhañca saddharmaṃ āryaśrāvakamaṇḍalam | vyācikīrṣāmi lokānāṃ hitāya jinabhāṣaṇam || 3. śāstraṃ sūtrānvitaṃ samyak dharmatāpravilomakam | śamopagāmi vai samyak jñānaśāstramitīryate || 4. na dṛṣṭau candrasūryau ca prakṛtyātiprabhāsvarau | dhūmābhradhūlīmihikāmukhaiḥ vyomni yathāvṛttau || 5. mithyāśāstraparītaḥ satsūtrārtho na prakāśate | sadarthasyāsphuṭībhāvāt kujñānasyoddhāṭitaṃ mukham || 6. āpattiduryaśaścittakaukṛtyakkamathādayaḥ | cittaṃvikṣepakāyāsāḥ kujñānoddhāṭitā ime || 7. āpattimukhyānāyāsān yo 'pohitumicchati | samyak śāstrecchayā gacchet gabhīrajñāninaṃ sa ca || 8. niṣevaṇañca tasyaiva samyak chāstrasya mūlakam | sacchāstrahetorutkṛṣṭapuṇyādyāḥ prabhavanti hi || 9. śatasāhasraduḥśāstreṣvadhītī tīkṣṇadhīrapi | pratibhānañca kīrtiñca lābhānnāpnoti saṃsadi || 10. buddhadharmavaraṃ jñātvā bhāṣaṇaṃ sukhavāhi ca | cirakālañca dharmasya sthitaye na tu kīrtaye || 11. niṣevya bhinnavādāṃśca prajñayā vibudhāśayān | tattvaśāstraṃ cikīrṣāmi sarvajñajñānamātrakam || 12. aśrauṣītsarvaśo buddho bhinnavādāṃśca bhikṣukān | atastripiṭakasyārthaṃ samīkartuṃ samārabhe || atra vicāryate | (pṛ) nanu bhavatā satyasiddhiśāstraṃ vakṣyata iti jñātmasmābhiḥ | ādau bhavatoktaṃ abhivadyābhivandyaṃ prāgiti | sa ca budo [bhagavān] | kasmāt tasya buddha ityākhyā | kena guṇenābhivandyaḥ | (u) bhagavān prakṛtyā manuṣyabhūtaḥ sarvākārajñānena sarvadharmāṇāṃ svalakṣaṇavibhāgān prajānāti | sarvākuśalavinirmuktaḥ sañcitasarvakuśalaḥ sarvasattvānāṃ (sss_3) hitaiṣī cetyato buddha ityucyate | [sattvān] śikṣayitumupadiṣṭaṃ dharma ityucyate | taṃ dharmaṃ ye pratipadyante te saṅgha ityucyante | ityeteṣāṃ triratnānāmabhivandananidānaṃ vakṣye | bhagavān pañca[dharma]skandhasaṃpannaḥ ityato devamanuṣyāṇāṃ pūjyaḥ | (pṛ) anye 'pi āryapugdalāḥ pañcadharmaskandhasamanvitāḥ | tathāgatasya ko viśeṣaḥ | (u) tathāgatasya pañcaguṇaskandhasaṃpadaḥ pariśuddhāḥ | tatkasya hetoḥ | kāyikādiṣu karmasu apramattatvāt śīlaskandhasaṃpat [pariśuddhā] | bhagavān śīlasaṃvara evāvipannaḥ | kimuta vaktavyaṃ mūlāpattau | kiñca cirasañcitamaitrīkasya nākuśalacittamudeti | yathoktaṃ sūtre- bhagavānavocadānandam | ājanma yo maitrīmabhyasyati tasyākuśalacittamudeti na vā | no bhagavan iti | tathāgataścirasañcitakuśalasvabhāvaḥ, nātmatrāṇārthaṃ kintu apakīrtibhīrutayā saṃvaraśīlaṃ dhatte | apramāṇabuddheṣu dīrghābhyastaśīlacaryaḥ unmūlitatriviṣamūlātyantaniśśeṣavāsanaḥ | ityādibhiḥ pratyayaiḥ śīlaskandhasampannaḥ | samādhiskandhasampannaḥ | tathāgata imaṃ samādhiṃ niśritya sarvajñajñānaṃ labdhavān | ataḥ samādhiskandhasampanna iti jñāyate | yathā ghṛtatailabahulaḥ pradīpaḥ vartikāmahimnā mahān prakāśate | tathāgataḥ sunirūḍhastambhavat dṛḍhasamādhikaḥ | anye tu jalarūḍhastambhavat apratilabdhacirasamādhikāḥ | tathāgatasya dhyānasamādhirapramāṇakalpeṣu kramaśaḥ saṃsiddhaḥ | ata staṃ paripūrayati | tathāgatasya samādhiḥ puruṣaṃ sthānaṃ dharmopadeśaṃ vā ityādipratyayagaṇān nopakṣate | na tathānyeṣām | tathāgataḥ sadā gabhīrabhāvitasamādhirbhavati | yathā kaścit ātmānaṃ saṃrakṣan sadā smarati na vismarati | tathāgataḥ dhyānasamādhimupasampadya na cittabalamadhitiṣṭhati | tadyathā kaścit svāvasaṃthaṃ prāpya vadati kṣemaprāptaḥ akhinna iti | na samādhisthastathāgataḥ punarevam | ata ucyate tathāgataḥ nityasamādhisthita iti | dhyānasamādhiprakampino (sss_4) mahāprāmodyādayo dharmāḥ tathāgatasya sarve prahīṇāḥ | cirasamādhivipākapratilabdhaiśvaryadivyābhijñānāṃ paramo 'graṇīḥ | ṛddhividhinā ekasminneva kṣaṇe daśadikṣu apramāṇadhātuṣu parikrāmati | sarvāṇi kṛtyāni yatheṣṭaṃ karoti | sarvanirmiteṣu apratihataṃ prabhavati | anye sattvā māgacchantviti sarvadharmānugacitto bhavati | tathāgatasya āryavaśitāsamanvitasya sukhe asukhasaṃjñotpadyate | asukhe ca sukhasaṃjñotpadyate sukhāsukhe ca upekṣāsaṃjñotpadyate | (pṛ)asukhe upekṣā jāyeta | kathaṃ sukhasaṃjñā jāyeta | (u) subhāvitacittatvāt vākpāruṣyādyasukhadharmeṣu na pratibandhaṃ manyate | anyāsu divyābhijñāsu divyacakṣurdivyaśrotraparacittajñānapūrvanivāsānusmṛtiṣu apratihato bhavati | samādhibalena apratihatadivyābhijño bhavati | dhyānasamādhiṣu suvyaktābhisamayaḥ | tānanye sattvā na śṛṇvanti | tathāgata evāpratihataṃ praviśati vyuttiṣṭhate ca | tathāgatasya dhyānasamādhi rbalamityākhyāyate | yathā daśabalavarge vakṣyate | anyeṣāṃ pugdalānāṃ nāsti [tādṛśaṃ] kiñcit | ataḥ tathāgata samādhiskandhasampannaḥ | prajñāskandhasampanna iti | dhyānāvaraṇaṃ kleśotpāda iti dvividhāvidyā tathāgatasya sarvathā prahīṇā | viruddhasya prahāṇāt prajñāskandhasampannaḥ | svato dharmalābhī [tathāgataḥ] na parataḥ śrutvā | niruktikuśalaḥ arthagatijñānasujñānakuśalaḥ anavasannapratibhānaḥ akṣīṇaprajñaśca | anye sattvā steṣu kauśalaṃ na saṃpādayāṃbabhūvuḥ | bhagavānena anapakṛṣṭakṣayajñānaḥ | atastathāgataḥ prajñāskandhasampannaḥ | bhagavadbhāṣito dharmaḥ arthagatau kuśalaḥ | nānyairalpajñai rbhāṣitaḥ samarthaḥ niravadyaḥ | tathāgata bhāṣita evānavadyaḥ | atastathāgata prajñāskandhasampannaḥ | apramāṇaguṇasādhanīyā prajñeti [tāṃ] sampādayati | dharmaṃ praṇītamaviparītañca bhāṣitavān | yathā aśubhabhāvanā (sss_5) kāmarāgabhedinītyādayaḥ | prajñāprakarṣāt prakṛṣṭeryāpathaśca bhavati ityādibhiḥ pratyayaiḥ prajñāskandhasampannaḥ | vimuktiskandhasampanna iti | avidyādvayāccittaṃ vimuktam | nānyāsti vāsanā, sarvathānivṛtā ityādinā vimuktisampannaḥ | vimuktijñānadarśanasampanna iti | sarvasmin saṃyojanaprahāṇamārge pratikṣaṇaṃ smṛtijñānakuśalaḥ | yathā kaścit vṛkṣaṃ chettuṃ haste dhṛtakuṭhāraḥ pāryantikaṃ jānānaḥ prajānāti śākhāḥ praśākhāḥ | tathā bhagavānapi saṃyojanaprahāṇajñānasya pratikṣaṇaṃ kṣīyamāṇaṃ sarvamavayavaśaḥ prajānāti | sattvānāmāśayaṃ jñātvā yathāyogaṃ dharmamupadiśati | yena [te] vimucyante | ataḥ sattvānāṃ sarvavimuktimārge jñānadarśanasampannaḥ | kiñca bhagavān kālaṃ jñātvā dharmamupadiśati yathā timburukabrāhmaṇādinām | tathāgataḥ dharmāṇāṃ vibhāgajñānakuśalaḥ | ayaṃ pudgalaḥ asya dharmasyārha iti | yathā bhagavānānandamāmantrya chandakasya yogyaṃ bhāvābhāvavyāvartakaṃ sūtramupadiśati | atastathāgato vimuktijñānakuśalaḥ | kiñcopāyakuśalaḥ sattvamalaṃ hāpayati yathā nandasya kāmaprajihīrṣāyai [dharma]mupadiśati | sattvānāñca śraddhendriyādiparipākaṃ jñātvā paścāt dharmamupadiśati yathā rāhulasya | kecit sattvāḥ karmavipākāvṛtāḥ na vimuktiṃ labhante | bhagavān [taṃ]nāśayitvā dharmamupadiśati | kecit sattvāḥ kālapakṣye kṣīṇāsravā bhavanti yathā jāyāpatisūtra upadiṣṭam | kecit sattvāḥ puruṣaviśeṣamapekṣya kṣīṇāsravāḥ bhavanti yathā śāriputra aśvajitamapekṣya | kecit sattvā deśamapekṣya kṣīṇāsravāḥ yathā rājā pukkasātiḥ | kecit sattvā satīrthyamapekṣya (sss_6) kṣīṇāsravāḥ yathā gopāla nandaḥ ajitagrāmīṇādīnapekṣya | kecit sattvā bhagavataḥ tāttvikakāyamapekṣya nirmitakāya ñcāpekṣya kṣīṇāsravā bhavanti | bhagavān pratipatiṃ jñātvā dharmamupadiśati [atha]vimocayati | kiñca bhagavān vividhān saddharmānupadiya sarvān vimuktyāvaraṇadharmān paribhedayati ato vimuktijñānadarśanasampanna ityucyate | bhagavān dharmārthagatikuśalo dharmamupadiśati nānarthamavipākam | bhagavān saṃkhyāgaṇanavat kramaśo vimuktimārgamupadiśati | ataḥ suvimoko bhavati | bhagavān satvānāṃ pūrvanivāsaṃ kuśalamūla ñca jñātvā kramaśo dharmamupadiśati | bhagavān vimuktiṃ pratyakṣīkṛtya parasyopaśati na parataḥśratvā | jinaśāsanaṃ vahvībhiḥ kalābhiḥ sampannam | yathā bhaiṣajyakalāsampanno vyādhīn śamayati | tathā jinaśāsanamapi pratipakṣakalāpamukhena sarvān kleśān vyāvartayati | yathā navasaṃjñādīn mahatyo 'lpā vā saṃyojanā na punaḥ kṣapayanti | ataḥ kauśalasampanna eva kleśān paribhedayati | anuttamopāyaiḥ sattvān santārayati, kadācit sukumāravacanaiḥ kadācit kaṭuvacanaiḥ kadācit punaḥ sukumārakaṭuvacanaiśca | tadarthameva tathāgato vimuktijñānadarśanasampannaḥ iti | prasthānaskandhe buddharatnādhikāre ādyasampadvargaḥ prathamaḥ | 2 daśabalavargaḥ atha bhagavān daśa balasamanvāgamāt prajñāsampannaḥ | hetupratyayapratilomakatayoktāni daśabalāni | talādyaṃ sthānāsthānajñānabalam | idaṃ kāryakāraṇanaiyatyajñānam | asmāt īdṛśaṃ phalaṃ bhavati na tādṛśam | ayamācāraḥ akuśalo 'vayaṃ duḥkhavipākaḥ na sukhavipāka iti jñānam | sthānaṃ nāma bhāvavastu | asthānamabhāvavastu | ādyaṃ balamidaṃ sarvabalānāṃ mūlam | (pṛ) [nanu]laukikā api jānanti hetuphalayoḥ sthānāsthānam | yathā yavādyava eva jāyate na brīhyādaya iti | (u) sthānāsthānabalena karmādīnāṃ jñānāt idaṃ balamatigahanaṃ paramaṃ devamanuṣyāṇāṃ na prāptuṃ śakyam | jātadharmasya hetusamanantarādhipatipratyayān pratyāyayatītyata idaṃ balaṃ praṇītam | (2) yat atitānāgatapratyutpannāni karmāṇi sarvadharmasamādānāni ca prajānāti | teṣāṃ sthānaṃ prajānāti vastu prajānāti hetuṃ prajānāti vipākañca prajānāti | ata idaṃ jñānaṃ balamākhyāyate | triṣu adhvasu sthānavastuhetuvipākaprajñāpakatvāt gahanam | kasmāt | kecidvadanti atītānāgatā abhāvadharmā iti | ato bhagavataḥ teṣāṃ kathanaṃ balaṃ bhavati | atītānāgatādhvagatān dharmān adṛṣṭākārānapi bhagavān sākṣātprajānāti | atha karma dvividhaṃ kuśalamakuśalamiti | kecit kuśalakarmavanto dṛṣṭe duḥkhavedanāḥ yathā śīlaṃ dhṛtvā kleśānanubhavanti | kecitpāpakarmāṇaḥ dṛṣṭe sukhavedanāḥ yathā śīlaṃ bhitvā svairaṃ caranti | ataḥ kecit saṃśerate anāgatādhvāpi pratyutpannasama iti | atastathāgataḥ karmakrameṇa vedanāmupadiśati | catvāri dharmasamādānāni pratyutpannaṃ duḥkhaṃ āyatyāṃ sukhavipākam, pratyutpannaṃ sukhamāyatyāṃ duḥkhavipākam, pratyutpannaṃ sukham āyatyāṃ sukhavipākam, pratyutpannaṃ duḥkhamāyatyāṃ duḥkhavipākam iti | bhagavān saṃprati āyatyāñca [teṣāṃ] sthānaṃ, vastu, hetuṃ vipākañca prajānāti | sthānaṃ nāma vedakaḥ | vastu deyapadārthaḥ | heturdānacittam | yathoktaṃ sūtre pūrvañca pramuditacittaḥ dānakāle ca viśuddhacitto dattvā ca yanna vipratisarati | tat phalaprāpakaṃ karma vipāka mākhyāyate | bhagavāneva prajānāti taratamaṃ karma yadi niyatamaniyataṃ vā dṛṣṭavipākam upapadyavipākaṃ tadūrdhvavipākaṃ vā ityādi | nānyaḥ | ato balamityucyate | (3) bhagavān sarvadhyānavimokṣasamādhisamāpattīnāṃ saṃkleśaṃ prajānāti sthitiṃ prajānāti upacayaṃ prajānāti vyavadānañca prajānāti | tatra dhyānaṃ nāma catvāri dhyānāni catvāra ārūpyasamādhayaśca | tadeva rūpārūpyadhātukaṃ karma | vimokṣo nāma yadutāṣṭau vimokṣāḥ taktarmakṣepakāḥ | dhyānāni ārūpyasamādhayo 'ṣṭavimokṣāśca samādhayo bhavanti | eṣāṃ samādhīnāṃ vṛtterābhimukhyalābhaḥ samāpattiḥ | samāpattayaścaturdhā vibhaktāḥ saṃkleśataḥ sthitita upacayato vyavadānataśceti | saṃkleśajñāninaḥ saṃkleśataḥ samādhiḥ | sthitijñāninaḥ sthityā samādhiḥ | upacayajñānina upacayataḥ samādhiḥ | vyavadānajñāninaḥ prativedhataḥ samādhiḥ | prativedhataḥ samādhikasya ūṣmamūrdhakṣāntyādayaścaturdharmā bhavanti | tathāgatasyaiva teṣu sarveṣu jñānaṃ bhavati | nānyeṣām iti balaṃ bhavati | (4) tathāgataḥ sattvānāmindriyāṇi tīkṣṇāni mandāni [yathābhūtaṃ] prajānāni | średdhendriyādīnāṃ prādhānyāt tīkṣṇatā yathā tathāgatādīnām | mandatā tadaprāptiḥ yathā nāgadāsakādīnām | madhyendriyasya tu nāsti aniyatatvāt | tīkṣṇendriyasyāsti kāṣṭhā (sss_9) yathā tathāgatāḥ | mṛdvindriyasyāsti kāṣṭha yathā nāgadāsakaḥ | madhyamasya nāsti kāṣṭheti madhyendriyasya nocyate | atha śraddhāpratipat dharmapratipat iti dvividho mārgaḥ | punarapi dvividhaḥ durmārgaḥ sumārga iti | asmāt mārgadvayādanyo madhyamaḥ | tīkṣṇamandapudgalau pratīkṣya madhyamo bhavati | adhimuktitaścendriyāṇi bhidyante | śraddhendriyādhimuktikāḥ śraddhābahulāḥ | prājñajanā viśiṣṭendriyā adhimuktita upakṛtā średdhendriyapradhānāśca bhavanti | imānīndriyāṇi sarvāṇi [tathāgataḥ] prajānāti | nānye | ityatastadvalam | (5) tathāgato nānādhimuktikaṃ lokaṃ [yathābhūtaṃ] prajānāti | adhimuktirnāma icchā | tadyathā surāyāmadhimuktaḥ surāmicchati | tathāgato yathādhimukti pratipattiṃ prajānāti yadutāyaṃ sattvaḥ pañcakāmanāsvadhimuktaḥ bhāvanāmārge bādhimukta ityevaṃ viditvā yathārhaṃ dharmamupadiśati | ataḥ sarvasattvāśca santārayati | (6) tathāgato nānādhātukānapramāṇalokāṃśca [yathābhūtaṃ] prajānāti | sattvānāṃ yat dīrghakālamabhyasya abhirocate sa dhātuḥ sidhyati | yathā devadattādayastathāgatamadhvanyadhvani duṣayanto 'kuśalacittapravṛttagahanānuśayadhātukā bhavanti | tathā kuśalasvabhāvā api | kecit sattvāḥ svabhāvataḥ pravṛttarāgāḥ kecit dṛṣṭaṃ pratītya pravṛttarāgāḥ | tathāgato 'dhimuktiṃ dhātuñca sarvaṃ [teṣāṃ] prajānātītyata[stat]balamucyate | (7) tathāgataḥ sarvatragāminīṃ pratipadaṃ yathābhūtaṃ prajānāti | imāṃ pratipadaṃ pratipanno naraka utpadyate yāvatsvarge iti ca prajānāti | imāṃ pratipadaṃ pratipanno yāvannirvāṇamanuprāpnoti | idaṃ karma indriyarāgasvabhāvapravṛttam, sāsravakarmakaḥ pañcagatiṣūtpadyate | anāsravakarmako nirvāṇamanuprāpnoti iti prajānāti | pūrvamuktaṃ mārgaḥ | idānīmuktantu mārgaphalam | pūrvaṃ sāmānyata uktam | idānīṃ vivicyocyate īdṛśakarmaṇā narakaṃ yāti, īdṛśakarmaṇā nirvāṇaṃ prāpnoti iti | narakapratitasyāpi pravibhāgo 'sti anena karmaṇā sañjīvanarake patiṣyati, anena karmaṇā kālasūtranarake patiṣyati iti | atastathāgataḥ saptamabale sthitaḥ sukṣmaṃ karma prajānāti | anye sattvā jānanto 'pi na vivecayanti | atastat balamucyate | (8) evaṃ tathāgatasya atītakarmaṇāṃ phalajñānaṃ pūrvanivāsānusmṛtijñānabalamityucyate | tathāgataḥ sattvānāṃ pūrvamācaritāṃ pratipadaṃ jñātvā dharmamupadiśati | ataḥ pūrvanivāsavyākaraṇe 'sti jñānabalama | tathāgato 'tītaṃ sarvamupapattisthānaṃ rūpadhātau vā ārupyadhātau vā ityanusmarati | ātmano 'pi prajānāti | anyeṣāmapi satvānāṃ prajānāti | ata[stat] balamucyate | (9) tathāgato divyena cakṣuṣā paśyati anāgatādhvani tribhavasantānān trividhāni karmāṇi caturdharmasamādānāni ca jñātvā vyākaroti | tatrāpratighapratyāyanaṃ balamucyate | (10) āsravakṣaya[jñāna]balena santānanivṛttiṃ prajānāti | sattvā āyuṣonte kecit sasantānā bhavanti, kecit nivṛttasantānā bhavanti | idaṃ balaṃ sarvasattvagāmisthānamārgabalaṃ bhavati | sāmānyato nirvāṇamārga ityucyate | asya balasya savistaravibhāgo vakṣyate | tathāgataḥ saṃkleśavyavadānahetordaśabalasamanvāgataḥ | navabalalābhitvāt jñānasamanvitaḥ | daśamabalalābhitvāt prahāṇasamanvitaḥ | jñānaprahāṇasampannatvāt bhagavān devamanuṣyairabhivandyaḥ | daśabalavargo dvitīyaḥ | 3 caturvaiśāradyavargaḥ tathāgataścaturvaiśāradyasamanvitatvāccābhivandyaḥ | tathāgatapratilabdhāni catvāri vaiśāradyāni- sarva[dharmā]bhisambodhi[vaiśāradyam], sarvāsravakṣaya [jñānavaiśāradyaṃ], mārgāntarāyikavyākaraṇa [vaiśāradyaṃ], duḥkhanairyāṇikapratipa[dvaiśāradyam] | eṣu caturṣu yadi kaścidāgatya yathā dharmaṃ codayet | tatrāhaṃ vaiśādya[prāpta] iti | ādyaṃ vaiśāradyaṃ sarva[dharmā]bhisambodhiḥ navabalātmakam | dvitīyamāsravakṣayo daśamabalameva | kṣayajñānasampannatvāt tathāgata ātmaguṇasampannaḥ | antye dve vaiśāradye parasampadaṃ kurutaḥ | tathāgato vyākaroti āntarāyikamāntarāyikamārgadharmān yadutākuśalaṃ sāsravaṃ kuśalañca | vimuktyantarāyatvāt āntarāyikadharma ityucyate | antarāyavisaṃyogitayā nairyāṇikapratipadityucyate | (pṛ) nanu bhavaduktarītyā balānyeva vaiśādyāni | ataḥ ko bhedo balavaiśāradyayoḥ | (u) abhisambodhirbalaṃ bhavati | tena balenopādeyaṃ vaiśāradyamityākhyāyate | kecinmūḍhā nirapatrapā bahūpādadate | tathāgatasyopādānantu prajñāsambhūtam | abhisambudhya parebhyo 'bhayaprāpta iti vaiśāradyam | kasmāt | satyapyabhisambodhe [parebhyaḥ] paritrāsasambhavāt | abhisambodho balātmakaḥ | tadabhisambodhavyākaraṇaṃ vaiśāradyamityākhyāyate | kasmāt | keṣāñcitpuruṣāṇāṃ jñāne satyapi vyākaraṇakauśalābhāvāt parapuruṣāṇāṃ vijayo vaiśāradyam | kasmāt | satyapi jñāne keṣāñcit paravijayāsambhavāt | akṣīṇo 'bhisambodho balam | akṣīṇaṃ pratibhānaṃ vaiśāradyam | atha punarbhavagativyākaraṇaṃ balam | vyākaraṇe vaśitā vaiśāradyam | heturbalam | phalaṃ vaiśāradyam | abhisambodhādvaiśāradyasambhavāt | ya ājanma paritrastaḥ sa paścāt kiñcit jñānaṃ labdhvā viśārado bhavati | kiṃ punarbhagavān sudūrakālāt mahodāracittaḥ sarvākārābhisambodhiñca labdhvā bibheṣyati | kaścit paravijayāśaktatvāt sabhītiko bhavati | tatra na kaścidasti yaṃ tathāgato na vijitavān | ato viśāradaḥ | yo vādī vacanakuśalaḥ arthakuśalaśca sa viśāradaḥ | tathāgata evāyam | sarvajñatālābhāt arthakuśalaḥ | apratighapratibhānalābhāt vacanakuśalaḥ | kecitpunarvastuṣu [jñāna]balavihīnāḥ santaḥ sañjātabhītikā bhavanti | tathāgatastu sarvajñānalābhitvāt sarvavastuṣu na balavihīnaḥ, sarvasūtrāṇi sarvaśāstrāṇi ca pratividhya praśnavisarjanaṃ paridīpayatīti viśāradaḥ | kecitpunaḥ kule gotre rūpe śīlabāhuśrutyajñānādiṣu vā vikalā ityataḥ sāvadyaṃ śāstramadhigacchanti | tathāgatastu tatra sarvatrāvikalaḥ | ato viśāradaḥ | yo yathābhūtadharmavādī sa na kampyaḥ | sa ca tathāgata eva | yathāvocat asurabrāhmaṇo bhagavantam- yathābhūtadharmavādī durjayo duṣprakampaḥ | tathaivānulomamārgavādī tarkavādī sahetuvādī ca | iti | yaḥ punaścaturbhirvāda dharmaiḥ samanvitaḥ so 'pi durjayaḥ duṣprakampaḥ | [catvāro vādadharmā yaduta] samyak pratijñāpratiṣṭhāpanam, hetvahetūpādānam, dṛṣṭāntopādānam vādadharmapratiṣṭhāpanamiti | tathāgata ebhiścaturbhiḥ sampannaḥ | devamanuṣyā api taṃ na jetuṃ śaknuvanti ityato viśāradaḥ | yaśca kalyāṇamitramanupasevya vādaṃ karoti sa sukampaḥ | tathāgatastu dīpaṅkarādiṣu apramāṇabuddheṣu pūrvamevābhyastavādadharmā ityato na prakampyaḥ | bhagavānupadiśati satyadvayaṃ yaduta lokasatyaṃ paramārthasatyamiti | ataḥ prājño na kampayituṃ śakyaḥ | prākṛtairajñaiśca saha na vivadate | tathāgataśca lokena saha na vivadate | loke 'sti tathāgataḥ [paraṃ maraṇāt] iti vadati | bhagavānapi vadati astīti | nāstīti vadati loke nāstīti vadati | ato nāsti vivādaḥ | tena saha vivādābhāvāt aprakampyaḥ | śāstraṃ puna dvividhaṃ tattvaśāstraṃ śaṭhaśāstram iti | tīrthikānāṃ bhūyasā śaṭhaśāstram | tathāgatasya tu tattvaśāstram | ato 'pi na prakampyaḥ | jinaśāsane sucaritapariśuddhatvāt upadeśo 'pi pariśuddhaḥ | sucaritapariśuddhirnāma duḥkhahetukṣayaḥ | tīrthikānāṃ śāstrāṇi sahetvābhāsāni na sahetukāni iti na vijayasamarthāni bhavanti | bhagavataḥ sūtrāṇi pariśuddhapravacanārthagatikāni tattvalakṣaṇāvilomakāni na tīrthikīyasamānāni | bhagavadupadiṣṭo (sss_13) mārgo na yathārutagrahaṇarthaḥ | api tu ādhyātmikajñānacittakaḥ | yathoktaṃ sūtre- bhagavān bhikṣūnāmantyāha mā bhikṣavo mama vacanādhimuktikā bhavata | kintu bhavadbhirādhyātmikajñānasya kāyena sākṣātkāribhirbhavitavyam | iti | kiñcāha- aśaṭhā yūyamāgacchata | prātarvo dharmaṃ bhāṣamāṇe mayi sāyaṃ mārga labhedhvam | sāyaṃ dharmaṃ bhāṣamāṇe prātarmārgaṃ labhedhvam | iti | yaḥ kaśmiṃściddharme 'prabuddhaḥ sa [tūṣṇī]tiṣṭhet | na pravacanaṃ kuryāt | yatkiñcitpravadannapi avaśyaṃ prakampyaḥ | tathāgatastu nāprabuddha iti vaiśāradyasamarthaḥ | kiñca tathāgataḥ pratilabdhāpratighābhisambodhaḥ | na sarvadharmeṣvapratibuddha iti viśāradaḥ | alpajñā na jānanti mahāpuruṣāṇāṃ yadadhigatam | mahāpuruṣāstu jānanti alpajñānāmadhigatam | bhagavān sattvānāmuttamo mahān iti alpajñānāṃ śāstraṃ jānāti | ato viśāradaḥ | tīrthikānāṃ śāstraṃ yāṃ kāñcit dṛṣṭimupādāya pravṛttam | bhagavāṃstu prajānāti dṛṣṭiriyaṃ pratītya samutpanneti | tatsamudayaṃ prajānāti, nirodhaṃ prajānāti, āsvādaṃ prajānāti, ādīnavaṃ prajānāti, nairyāṇikañca prajānāti | tīrthikādayo na kṣayajñānasamarthā iti [mitho] vivadante | tathāgatastu sarvākārajñaḥ sarvadharmajñaḥ sarvaparaśāstrāṇāṃ dārako na paraśāstrairdāryo bhavati | ato viśāradaḥ | ityādayaḥ pratyayā balavaiśāradyapravibhāgārthā bhavanti | (pṛ) tathāgataḥ sarvadharmeṣu viśāradaḥ | kasmāducyante | catvāryeva vaiśāradyāni | (u)yānyuktāni tāni sarvavaiśāradyānāṃ sāmānyavacanāni | kasmāt | ādyaṃ vaiśāradyadvayamātmanaḥ kṣayajñānābhidhāyakam | antimadvayaṃ parasya mārgāntarāyikadharmābhidhāyakam | duḥkhakṣayamārgābhidhāyakaṃ [sat]kṣayajñānamityucyate | sa śrāvakaḥ śāstā kṣayajñānasampanna ityataḥ sarvāṇi vaiśāradyāni sāmānyata uktāni | (pṛ) sattvāḥ kasmāt saṃśerate tathāgato 'sarvajñaḥ puruṣa iti | (u) bhagavatoktaṃ vacanaṃ kadācidasarvajña[vacana]kalpamasti | tadyathā bhagavān pratyāha- kuto yūyamāgacchatha ityādi | yathoktaṃ sūtre- yaḥ kaścit nagaraṃ praviśya tannāma nāgarikān pṛcchati | nāhaṃ vadāmi taṃ sarvajñam iti | śrotāsya sūtrasya saṃśete tathāgato 'sarvajñaḥ puruṣa iti | bhagavadvacanaṃ sarāgavacanakalpamasti | yathoktaṃ sūtre- bhagavānāha svāgataṃ vo bhikṣavaḥ anena (sss_14) kāyena mahārthalābhāya mama śāsanamanuvartadhvam | tadā pramuditaḥ syām iti | dveṣikalpamapyasti vacanam | yathoktam- tvaṃ khalu devadatta śavabhūtaḥ kheṭāśano 'si | iti | ābhimānikakalpo 'pyasti vyavahāraḥ | yathātmānamadhikṛtyāha ahaṃ pariṣadi siṃhakalpo daśabalaiścaturbhirvaiśāradyaiśca samanvitaḥ mahāpariṣadi siṃhanādaṃ nadāmi iti | mithyādṛṣṭikakalpo 'pyasti vyavahāraḥ | sandhārayāmyātmadharma yathā tailapātnam | āha ca devadattam- nāhaṃ dadāmi saṅghaṃ śāriputramaugdalyāyanādibhyo 'pi kiṃ punardāsyāmi tubhyam | iti | alpajñā imāni vacanāni śrutvā vadanti tathāgatasyasravā akṣīṇā iti | kiñcāha bhagavān- kāmā mārgāntarāyikā dharmaḥ | kecittu [kāmān] vedayanto 'pi mārgaṃ labhante | iti | vinaye 'pyuktam- viramaṇadharmābhdraṣṭo 'pi mārgaṃ spṛśati | iti | ato 'lpajñāḥ saṃśerate tathāgata āvaraṇadharmānabhijña iti | kecinmārgaṃ bhāvayanto 'pi saṃyojanairanuśayavantaḥ | ato 'lpajñāḥ saṃśerate āryamārgaḥ saṃyojanānāṃ na kṣayakṛta iti | saṃyojanāni aprahāya ko duḥkhaṃ viyojayet | atastathāgatasteṣu caturṣu dharmeṣu viśāradaḥ | (pṛ) kathaṃ yathoddiṣṭāḥ saṃśayā parihīṣyante | (u) bhagavān saṃvṛtimanuvartate | yathā laukikā jānanto 'pi praṣṭāro na duṣyanti | tathā bhagavānapi lokavartitvāt saṃvṛtimanuvartya pṛcchati | laukikā anāsaṅgacittā api āsaṅgikalpaṃ vadanti īdṛśamiti | tathā bhagavānapi sattvānāṃ hitāyadṛṣṭe vyavaharati | kāmā nāntarāyikadharmā iti sati vacane tatra tathāgata upadiśati kāmā vastuta āntarāyikadharmā iti | yasya kāmāścittagatāḥ sa na mārgaṃ bhāvayati | ato 'vaśyaṃ kāmān pūrvaṃ parityajya paścānmārgaṃ spṛśati | āpattidharme satyapi (sss_15) mārgaḥprāpyata iti brūvato 'vaśyaṃ paribhinne 'pyāpattidharme mārgo na prāpyate | yasya vastuto nāstyāpattiḥ | tasya gurupratyayatvāt bhagavān punaḥkhayamāśrāvayet nāstyāpattidharmo vināśayitum iti | yanmārgaṃ bhāvayatāmapi saṃyojanamastīti | ayaṃ mārgaḥ sarvasaṃyojanānuśayānāṃ vināśakaḥ, asampannatvāttu na vināśayituṃ prabhavati | tadyathā prakṛtito dadhi tāpaśamanam | kintu [puruṣasya] alpavasanatve na tatparipācanaṃ bhavati | tathā mārgabhāvanāpīti anavadyam | tathāgata ścaturvaiśāradyasamanvita ityato 'bhivandyaḥ | caturvaiśāradyavargastṛtīyaḥ 4 daśanāvargaḥ atha sūtra uktaṃ- tathāgatādīnāṃ daśa guṇāḥ yaduta tathāgataḥ arhan samyak sambuddho vidyācaraṇasampannaḥ sugato lokavit anuttarapuruṣadaumyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān iti | tathāgata iti yathābhūtamārgayānena saṃsādhitasamyaksambodhitvāt tathāgata ityucyate | yadyadupadiśati sarvaṃ tattvameva bhavati na mṛṣā | yathā bhagavānānandamāmantryāha- tathāgataproktamubhayakoṭikaṃ na vā | no bhagavana iti | atastathāvādītyucyate | atha punastathāgato yāṃ rātrimabhisambuddhaḥ | yāñca rātriṃ parinirvṛtaḥ | atrāntarāle yat bhāṣate tat satyameva bhavati nānyathā | tasmādyathārthavādītyucyate | sarvākārasarvajñajñānena pūrvāparaṃ parīkṣya paścādupadiśatītyata upadiṣṭaṃ satyameva bhavati | kiñca buddhānāṃ bhagavatāṃ smṛtirdṛḍhā bhavati na muṣitā | kecidanumāya yadupadiśaṃti tat kadācit sūtrānuyāyi bhavati | kecittu pratyakṣato dṛṣṭvaivopadiśanti | tairupadiṣṭhaṃ lābhāya vā bhavati hānāya vā | yathoktaṃ sūtre- anumāturvacanaṃ lābhāya kadācit bhavati hānāya vā kadācit | tathāgatastu (sss_16) dharmānabhisambudhyopadiśati | iti | tasmādakampyavacanastattvopadeṣṭetyucyate | bhagavatopadiṣṭaṃ tattvavacanaṃ bhavati nānyeṣāmiva satattvamatattvañcetyato 'kampyam | kālānurūpañcopadiṣṭam | yathoktaṃ sūtre- bhagavān sattvānāṃ cittaprāmodyamadhimukti ñca prajñāya mārgamupadiśati iti | yathārthavaktā bhavati | yadupadeśārhaṃ tadevopadiśyate | yathoktaṃ kiṃśukaśirṣaka sūtre yo dharma upadeśārhaḥ tamupadiśati saṃkṣepato vistarato vā skandhāyatanādimukhena iti | ata upadiṣṭaṃ naiva mṛṣā bhavati | atha punardharmāvavādo dvividhaḥ saṃvṛtitaḥ paramārthata iti | tathāgata idaṃ satyadvayaṃ niśrityopadiśatītyata upadiṣṭaṃ sarvaṃ tattvaṃ bhavati | bhagavān nopadiśati yat saṃvṛtisatyaṃ tat paramārthasatyamiti | na ca yat paramārthasatyaṃ tat saṃvṛtisatyamiti | ato vacanadvayaṃ na virudhyate | atha tathāgatena yadi vā saṃvriyate yadi vā vivriyate tadubhayamapyaviruddham | yat saṃvaraṇāya bhavati na tat vibriyate | yat vivaraṇāya bhavati na tat saṃvriyate | ato yatkimapi vacanamaviruddham | kiñca trividhā avavādadharmā dṛṣṭijo 'bhimānajaḥ prajñaptijaśceti | bhagavato nāsti ādyāvavādadvayam | tṛtīyo 'vavādastu pariśuddho 'malaḥ | santi ca caturvidhā avavādāḥ darśanaśravaṇamananidhyaptidharmā iti | bhagavāneṣu caturṣu dharmeṣu yadyadupadiśati tat sarvaṃ cittavyavadānāya bhavati nāsaṅgāya | pañcavidhā api avavādadharmāḥ atītānāgatapratyutpannāsaṃskṛtāvaktavyā iti | eṣu pañcasu bhagavān sambuddhaḥ san vyaktaramabhijñāyopadiśati | ato yathārthavādītyucyate | yathābhūtavacane naipuṇyāt tathāgata ityucyate | kṣīṇakleśatvāt imaṃ dharma labdhavān | rāgadveṣamohādayo mṛṣāvādasya mūlam | tāni saṃyojanāni niruddhavān iti arhan | atha tathāgatasyopadeśo 'rhan | saṃyojananirodhaḥ samyaksambodhāt bhavati | anityatādinā dharmān samyak bhāvayataḥ kleśāḥ kṣīyante | ataḥ samyaksambodhimupādāya arhaddharmaḥ pravartate | samyaksambodhiriyaṃ vidyācaraṇajanitā | pūrvāntāparāntayośca nāsti santatiriti samyak pratisambudhyata iti samyak sambuddha iti nāma | (sss_17) dānādipāramitāḥ samācaratīti vidyācaraṇasampannaḥ | anye 'pi puruṣā anādisaṃsāre dānādīn dharmānācaranti na samyagācarantīti na sugata ityucyante | bhagavān punardānādicaryāḥ samyaṅmārgeṇa caritavāniti sugata ityucyate | dānādipañcadharmāṇāṃ lābhī tathāgataḥ svārthaguṇasampannaḥ | samyaksambodhimanuprāpya lokānāṃ manasi cintitaṃ prajānāti | [ato lokavit] | cintitañca prajñāya dharmamupadiśatīti anuttaraḥ puruṣadaumyasārathiḥ | vinetavyā nāvinītā bhavanti | vinītāśca na bhraśyanti | vinetavyāśca devamanuṣyāḥ | ato devamanuṣyāṇāṃ śāstā | kecit vicikitsante kathaṃ manuṣyeṇa devā avavadituṃ śakyanta iti | ata āha- ahaṃ devamanuṣyāṇāṃ śāstā iti | buddha iti atītānāgatapratyutpannānāṃ saṃskṛtāsaṃskṛtasakṣayākṣayāṇāṃ sthūlasūkṣmādīnāṃ vā sarveṣāṃ dharmāṇām | bodhimūle niṣadya avidyāmiddhamavidhya sarvajñānojvalitāṃ mahābodhiṃ labdhavāniti buddhaḥ | evaṃ navabhirguṇaiḥ sampanna triṣu adhvasu daśasu dikṣu sarvalokadhātuṣu ca pūjya iti bhagavān | bhagavān daśanāmasampannaḥ svātmasampadā parasampadā ca ātmānamupakaroti parāṃścopakarotītyato 'bhivandyaḥ || daśanāmavargaścaturthaḥ | 5 trividhārakṣāvargaḥ tathāgatasya kāyikavācikamānasikakarmāṇi arakṣyāṇi | kutaḥ | na hi santi tathāgatasya kāyikavācikamānasikaduścaritāni yāni[tathāgato rakṣitu]micchet mā paro drakṣyāt mā ca jñāsīt iti | anyeṣāṃ puruṣāṇāṃ santi kadācidavyākṛtābhāsāni kāyikavācikamānasikaduścaritāni vidvadgarhaṇīyāni | tathāgatasya tu na santi | kasmāt | tathāgatasya sarvāṇi karmāṇi prajñāsamyaksmṛtibhyāmutpadyante | ye muṣitasmṛtikā duṣprajñāḥ | na ta īdṛśakarmāṇo bhavanti | laukikāḥ kadācit vyativṛttabhrāntavādino bhavanti | (sss_18) tathāgatastu na tatsamaḥ | tathāgataḥ kāyena subhāvitavān śīlasamādhiprajñā stattulyān dharmāśca | ataḥ sarvāṇyakuśalāni akuśalābhāsāni ca karmāṇi sarvathā parikṣīṇāni | bhagavān dirghakālādārabhya saddharmacaryāṃ bhāvitavān nedānīmeva | atastatkarmāṇi viśuddhasvabhāvāni nārakṣyāṇi | tathāgataḥ sadā śīlamācarati adhimuktito na durgatipatanabhayādinā | tathāgatasya ca sarvāṇi kāyikavācikamānasikakarmāṇi paropakārāya bhavanti iti nākuśalāni | akuśalābhāvānnārakṣyāṇi | viśuddhatvādarakṣyaṃ karma ityato 'bhivandyaḥ | tathāgatastrividhasmṛtyupasthānasamanvitaḥ yenābhivandanīye bhavati | dharma upadiśyamāne yadi śrotā ekāgracitto bhavati | nānena [tathāgatasya] saumanasyaṃ bhavati | yadi naikāgracitto bhavati | nānena daurmanasyaṃ bhavati | sarvadā tu upekṣācittamācarati | kasmāt | tathāgate rāgadveṣavāsanāyā avaśeṣitatvāt | sarvadharmāṇāmatyantaśūnyatāṃ jñātavāniti na daurmanasyaṃ na vā saumanasyam | susañcitamahākaruṇācittatvāt tathāgataḥ kuśale akuśale ca vinā saumanasyadaurmanasyādi mahākaruṇāmevotpādayati | tathāgataḥ sattvānāṃ pṛthak pṛthak svabhāvamatigahanaṃ parijñātavānityato yadi kaścit kuśalacittaḥ śṛṇoti nānena sumanasko bhavati | yadi akuśacittaḥ śṛṇoti nānena durmanasko bhavati | prakṛtitaḥ sarvadā upekṣācittamācarati | kiñca tathāgato mahāpṛthivīvat dhruvacitto bhavati | guruvastunyapagate nonnato bhavati | tasmin prakṣipte 'pi na punaravanato bhavati | anye prākṛtā janāstu yathoditacittā bhavanti | kiñcidārope 'vanatā bhavanti | kiñcidavarope unnatā bhavanti | buddho bhagavān mahākāruṇika ityato devamanuṣyāṇāmabhivandanīyaḥ | paramaṃ dhyānasamādhisukhamupekṣya janānāṃ dharmamupadiśati | anyeṣāṃ karuṇācittaṃ na kṛtyakṛt | bhagavatastu mahākaruṇā sattvānāmupakāriṇīti phalavatī bhavati | mahākaruṇayā saṃsādhito 'nuttaro mārgo na punaranyaiḥ kāraṇaiḥ | atha punastathāgatasya nāsti kāpīcchā- mama paramā santuṣṭiriti | mahākāruṇikatvāt svātmānaṃ kleśayati | tathāgataḥ prakṛtyā sūrataḥ | mahākāruṇikatvāt bhavaduḥkhahṛdvacanena mahopāye na sattvānāmuddharaṇāya vyavasāyaduḥkhānyupādatte | tathāgato mahākaruṇayā sattvānāmuddharaṇāya loke 'smin taptāyaḥpiṇḍavat kṣaṇamapyasahyaṃ pañcaskandhātmakaṃ kāyamupādāya viharati | bhagavān buddhaḥ subhāvitopākṣācittaḥ tadupekṣācittamupekṣya sadā mahākaruṇācittamācarati | ataḥ pūjanīyaḥ | tathāgataḥ sujanānāṃ sujanatamaḥ | kasmāt | ātmano mahāhitaṃ prāpayati parāṃśca mahāhitaṃ prāpayati | svaparahitakṛddhi sujanaḥ | tathāgataḥ sattvānāṃ cittaparijñāne paramakuśalaḥ yathoktaṃ sūtre- ahaṃ sattvaparamārthasya suvijñaḥ kṛpāvān hitakārī ityādi | kiñca buddhasya bhagavato vīryādiguṇaskandhāḥ santi | yathā upāliḥ śatagāthābhistathāgataṃ stutavān | tādṛśaguṇasamanvitatvāt abhivandyaḥ | tathāgatasya guṇāḥ svayamuktāḥ | yathoktamekottarāgame tathāgatavarge- svayamāha- ahaṃ puruṣasārathiḥ puruṣāvataṃsaḥ puruṣahastī śramaṇānāṃ paramo brāhmaṇānāmapyuttamaḥ āryāṇāmadhipo 'pramattacārī, na sukhaduḥkhanuyāyī mama kāya iti | (pṛ) tathāgataḥ kasmāt ātmānaṃ ātmabhāvañca praśaṃsati | ātmapraśaṃsanaṃ hi sammūḍhalakṣaṇam | (u) bhagavān na khyātilābhamākāṃkṣate | parārthamevātmabhāvaṃ stauti | tathāgatasya nāstyātmamatiḥ | parahitārthamevātmānaṃ stautītyanavadyam | bahubhiralpairvā pratyayairātmanaḥ praśaṃsā bhavati | tathāgatasya guṇānāmanto na vaktuṃ śakyate | ato na sammūḍhalakṣaṇe patati | ātmana auddhalyābhāvāt | yathā vyavadāna sūtre śāriputrastathāgatasyābhimukhaṃ tathāgataguṇān stauti | ato 'bhivandyaḥ | alpecchatātuṣṭyādayo 'pramāṇaguṇā stathāgatakāye vartante | kasmāt | tathāgatena sarvaguṇānāṃ sañcitatvāt | ityādibhiḥ pratyayairabhivandyastathāgataḥ | trividhārakṣāvargaḥ pañcamaḥ 6 dharmaratnādhikāre tridhākalyāṇavargaḥ (pṛ) bhavatā pūrvamuktaṃ- dharmo 'bhivandyaḥ iti | kena guṇenābhivandyaḥ | (u) tathāgataḥ svayaṃ pravacanaṃ praśaṃsati- mayā bhāṣito dharma ādau madhye 'vasāne ca kalyāṇaṃ svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātamanulomakaṃ brahmacaryamiti | ādau madhye 'vasāne ca kalyāṇamiti | jinaśāsanamakālikaṃ kalyāṇañca bālye yauvane vārdhakye ca kalyāṇam | praveśe prayoge niryāṇe ca kalyāṇam | ādāvakuśalaṃ śamayati | madhye puṇyavipākaṃ hāpayati | avasāne sarvaṃ hāpayati | idaṃ tridhā kalyāṇamityucyate | tathāgato nityaṃ kālatraye saddharmamupadiśati | na tīrthikā ivāsaddharmaṃ vyāmiśrayati | ādau madhye 'vasāne ca sarvadā viduṣāṃ kamanīyam, kālatraye sarvadā gabhīram | nānyasūtravat rādau mahat madhye sūkṣmamavasāne sūkṣmataram | ityādipratyayaiḥ tridhā kalyāṇam | svarthamiti | jinaśāsanasyārthaḥ paramahitakaraḥ | aihikalābhasya āmuṣmikalābhasya lokottaramārgalābhasya ca prāpakam | nādhidevatāprārthanārūpabāhyagranthasamānam | suvyañjanamiti | prādeśikaprākṛtabhāṣayā samyagarthaṃ prakāśayatīti suvyañjanam | kasmāt | bhāṣaṇaphalaṃ hyarthaprakāśanam | ato bhāṣitāni arthanayaṃ vivecayantīti suvyañjanam | jinaśāsanaṃ yathāvadācaraṇayopadiṣṭam | na tu paṭhanāya | ataḥ prādeśikabhāṣayā mārgaṃ prāpayatīti suvyañjanam | na bāhyatīrthakagranthavat kevalaṃ japārhaṃ bhavati | [tadyathā] yo duṣṭaḥ śabdaḥ yo vā duṣṭasvaraḥ śabdaḥ sa yajamānaṃ hinasti iti | paramārthavacanakuśalatvādvā svartham | lokasatyavacanakuśalatvāt suvyañjanam | kevalamiti | tathāgataḥ saddharmaṃ kevalamupadiśati | na tu prāgvṛttavastuprapañcaṃ karoti | nāpi dharmamadharmañca saṃkīryopadiśati | nirupadhiśeṣanirvāṇārthatvāt kevalam | kevalaṃ tathāgata upadiśatīti vā kevalam | (pṛ) śrāvakanikāyasūtraṃ śrāvakabhāṣitam | santi kānicana anyāni sūtrāṇi ca deva[putra]bhāṣitāni | kasmāducyate kevalaṃ tathāgata upadiśatīti | (u) dharmasyāsya mūlaṃ tathāgatasambhūtam | śrāvakadevaputrādibhiḥ sarvaistathāgatādavavādaḥ (sss_21) prāptaḥ | yathoktaṃ vinaye- dharmo nāma yat buddhabhāṣitaṃ, śrāvakabhāṣitaṃ nirmitabhāṣitaṃ devabhāṣitaṃ vā saṃkṣipya yāni loke subhāṣitāni tāni sarvāṇi buddhabhāṣitāni | tasmātkevaladharma ityākhyāyate | paripūrṇamiti | tathāgatabhāṣito dharmo na kiñcidvīyate | yathā rūdrakasūtra uktaṃ paripūrṇalakṣaṇam | jinaśāsane nānyasūtrāṇyapekṣya siddhirbhavati | yathā vyākaraṇasūtre pañcasūtrāṇyapekṣyaiva siddhirbhavati | na tathā jinaśāsane | ekasyāmeva gāthāyāmarthaḥ paripūrṇaḥ | yathābhāṣata- sarvapāpasyākaraṇaṃ kaśalasyopasampadā | svacittaparyavadapanametabduddhānuśāsanam || iti | tasmātparipūrṇam | pariśuddhaṃ paryavadātamiti | dvidhā pariśuddhatvāt pariśuddhaṃ paryavadātam | vacanapariśuddhatvāt pariśuddham | arthapariśuddhatvāt paryavadātam | tathāgatāt śrutastu samyagarthe nikṣiptaṃ yathārthaṃ vacanaṃ bhavati | samyagvacane ca nikṣipto yathāvacanamartho bhavati | na tīrthikānāmiva yathāsūtraṃ gṛhyate | jinaśāsane dharma āśrīyate na puruṣaḥ | dharmo 'pi nītārthasūtraṃ niśritya nirdiśyate | na neyārthasūtraṃ niśritya | ayaṃ paryavadātadharma ucyate [yo] na sūtramātrānuyāyī bhavati | santi ca jinaśāsanasya tisro dharmamudrāḥ- sarvamanātmā, sarve saṃskṛtadharmāḥ kṣaṇikā anityāḥ- śāntaṃ nirodho nirvāṇam iti | imā stisro dharmamudrāḥ sarvairapi vādibhirna śakyāḥ khaṇḍayitum | paramārthikatvācca pariśuddhaṃ paryavadātam | brahmacaryamiti | āryāṣṭāṅgikamārgo brahmacaryam | nirvāṇākhyamidamayaṃ mārgaḥ prāpayatīti brahmacaryam | īdṛśaguṇasampannatvāddharmaratnamabhibandyam || dharmaratnādhikāre tridhākalyāṇavargaḥ ṣaṣṭhaḥ | 7 dharmaguṇaskandhavargaḥ atha tathāgataḥ svayaṃ svadharmaṃ stauti- mama dharmo nirodho nirvāṇagāmī samyak sambodhijanaka aupanāyika iti | rāgadveṣādīn kleśāgnīna nirodhayatīti nirodhaḥ | yathā aśubhabhāvanā kāmāgniṃ nirodhayati | yathā vā maitrībhāvanā vyāpādaṃ nirodhayati | na tīrthikānāmiva āhārādiprahāṇānnirodhaḥ | nirvāṇa[gāmī]ti | tathāgatadharmo 'tyantanirvāṇagāmī | na tīrthikānāmiva bhavāṅge sthitvā dhyānasamādhiṣvāsañjayati | buddhāgama ucyate sarve saṃskṛtāḥ sādīnavā nāniśaṃsāsthānam iti | na tu yathā brāhmaṇāḥ brahmalokādīn praśaṃsanti | atastathāgatadharmo nirvāṇagāmī | samyaksambodhijanaka iti | tathāgatasya san dharmo nirvāṇāya bhavati ityataḥ samyaksambodhijanakaḥ | tathāgatadharme 'sti tattvajñānaṃ phalam | yathā śrutamayaprajñātaścintāmayī prajñā bhavati | tato bhāvanāmayī prajñā bhavati | ato buddhadharmaḥ samyaksambodhijanaka ityucyate | aupanāyika iti | buddhadharmaḥ pūrvamātmanaḥ kalyāṇaṃ sādhayati | paścāt parān saddharme sthāpayatīti aupanāyikaḥ | buddha dharmaḥ ṣaḍvidhaḥ- svākhyāto [bhagavatā] sāndṛṣṭikaḥ akālikaḥ aupanāyika ehipaśyakaḥ pratyātmaṃ vedayitavyo vijñaiḥ | svākhyāta iti | tathāgato dharmān yathādharmalakṣaṇamupadiśati | akuśaladharmān akuśalalakṣaṇāniti upadiśati | kuśalān kuśalalakṣaṇāniti | ataḥ svākhyātaḥ | sāndṛṣṭika iti | buddhadharmo dṛṣṭa eva loke vipākaṃ prāpayati | yathoktaṃ sūtre- prātarvinītaḥ sāyaṃ mārgamanuprāpnoti | sāyamupadiṣṭaḥ prātarmārgamanuprāpnoti iti | sāndṛṣṭikaṃ yathā sāndṛṣṭikaśrāmaṇyaphalasūtra uktam | sāndṛṣṭikāḥ khalu khyātipūjāsatkāradhyānasamādhyabhijñādīnāṃ lābhāḥ iti | buddhadharmo 'rthanayayuktaḥ | ataḥ sāndṛṣṭikaṃ pūjāsatkāraṃ prāpayan aurdhvavipākaṃ nirvāṇaśca prāpayati | tīrthikadharmāṇāmarthanayābhāvāt sāndṛṣṭikavipākaeva nāsti | kiṃpunaraurdhvalaukikaṃ nirvāṇamiti sāndṛṣṭika ityucyate | akālika iti | buddhadharmo na kañcana divasaṃ māsaṃ vatsaraṃ nakṣatraṃ vāpekṣya mārgo bhāvyate | asmin divase māse vatsare va mārgo na bhāvyata iti | na brāhmaṇadharmavat vasante brāhmaṇo 'gnīnādadhīta grīṣme rājanya ityādi | punarudite juhoti anudite juhoti | yathā paśyāmaḥ pañca dhānyāni kālamapekṣyopyante | tathā buddhadharmo 'pi bhaviṣyatīti kaścit vadet | ata āha akālika iti | yathoktaṃ sūtre buddhadharmaḥ svācāraścaryāsthitiniṣādanaśayaneṣvakālika iti | aupanāuyika iti | samyak caryayā sattvān vimuktimupanayatīti aupanāyikaḥ | ehipaśyaka iti | baddhadharmaḥ svakāyena sākṣātkartavyo bhaviṣyati na parānuvartanena | yathāvocadbhagavān- mā bhikṣavaḥ kevalaṃ mama pravacanādhimuktikā bhavata | svayameva parīkṣadhvam ayaṃ dharma ācāritavyaḥ ayamanācaritavya iti | na yathā tīrthikā vadanti svaśiṣyān- praśnaprativacanaṃ mā kurudhvam | yathāvat śucisnātā bhavata, mā malinābhirucikāḥ | badhiramūkavat mama vacanamātramanusarata iti | ata āha ehipaśyaka iti | pratyātmaṃ vedayitavyo vijñairiti | buddhadharmo vijñānāmadhimuktikānāñca hitakaraḥ | upavāsādau paramamugdhāḥ śraddadhante vijñaiḥ sukhaṃ na vedyata iti | kleśasamūhananasamyak jñānādibhirdharmai rvijño mucyate | āhārabharite 'pi svadehe cittaikāgratāvīryarāgadveṣasapīḍanādīni (sss_24) vijño dṛṣṭa eva vedayate | yathā kaścit rogānmuktaḥ adhyātmaṃ pravivekaṃ vedayate | yathā vā śītalakṣaṇaṃ vedayate jalapāyī | kecit sadoṣaṃ dharmaṃ vadanti yathā khakkaṭalakṣaṇā pṛthivī iti | kiṃ khakkaṭalakṣaṇam ityasya spṛṣṭvā vedayitavyam iti prativacanaṃ na vindate | yathā jātyandho nīlapītalohitāvadātān na vyavahartuṃ śaknoti | [tathā] yo buddhadharmarasasyāpratilābhī, na sa buddhadharmasya paramārthaṃ vyavahartuṃ śankoti | upaśamātmakatvāt | atha buddhadharma adhyātmamadhigantavyaḥ na dhanādivat svayamadhigamya parasmai pradātavyaḥ | yathā pārāyaṇa sūtre bhagavānāha- nāhaṃ [bhikṣava] ucchetsyāmi vaḥ kāṃkṣām | mama dharmamadhigacchantaḥ svayamucchetsyatha kāṃkṣām | iti | nāyaṃ dharmaḥ paragāmī san upalabhyate, tejaḥ saṃkramādivat | pṛthagjanā avidyāparvatapraticchannā na śraddhadhanta imaṃ dharmam | yathā aciravata śrāmaṇeramupādāya mahāparvatadṛṣṭāntamavocat | ata āha pratyātmaṃ vedayitavyo vijñairiti | buddhadharmo gahanaḥ | vivriyamāṇaḥ san sulabho bhavati | santrasyatāṃ devamanuṣyāṇāṃ māyāmapanayati | gahana iti buddhadharmasya gahanatvam | kāraṇajñānāt | laukikā hi bahavo dṛṣṭaphalaṃ paśryanto na jānanti tatkāraṇam | ato vadanti īśvarādīni mithyākāraṇāni | dvādaśāṅgaḥ pratītyasamutpādo durbodhaḥ, gabhīratvāt | uttānacetanā laukikā buddhadharme na gabhīrasaṃjñāṃ kurvanti | na pratibudhyante pratītyasamutpādadharmam | tṛṇamapi hetupratyayaiḥ sañcitaṃ parīkṣayituḥ tallakṣaṇaṃ gabhīraṃ vivartate | yathā bhagavatā bhāṣitaḥ pratītyasamutpādadharmo gahanaṃ vastu | [tathā] tṛṣṇāyāḥ kṣayo viyogo nirodho nirvāṇam, idaṃ padaṃ durdarśam | (pṛ) yadi pratītyasamutpādo gabhīraḥ | kuta ānanda uttānaka saṃjñāmutpāditavān | (u) kecidvā dino vadanti- nedaṃ vacanaṃ yuktam | ānando mahān śrāvako dharmalakṣaṇapratisaṃvedī kathaṃ vadiṣyati pratītyasamutpādadharma uttānaka iti | sāmānyalakṣaṇena pratītyasamutpādaṃ paśyata uttānakasaṃjñotpadyate | kasmāt | na hi sa karmakleśān suvivicya paśyati | āditaḥ śikṣitasya vastunaḥ paryantaṃ labdhavato [vā] uttānakasaṃjñotpadyate | yathā pratilabdhābhisambodhaḥ (sss_25) punaḥ prāthamikavākyamīkṣate | kecit punaḥ gabhīradharme 'niṣpannacetanāḥ santa uttānakasaṃjñāmutpādayanti | kecittu sattvā uttānakasaṃjñāmutpādayanti | tathāgatena dharmasya svākhyātatvāt | atha buddhadharmaḥ śūnyatā [deśanaḥ] | śūnyateyaṃ gabhīrā | tathāgate nānāhetupratyayadṛṣṭāntairarthaṃ prakāśayati sati subodhā bhavati | bālā api jānanti yathā sudā ya śrāmaṇerādayaḥ | buddhadharmaḥ sāravān sarvapravacaneṣu tattvārthaḥ pradhāno bhavati | na yathā bhāratarāmāyaṇādīni tattvārthaṃ vinā kevalākhyānarūpāṇi | yathā vā rāghabrāhmaṇa āha- bhagavān bhikṣūn arthadharme paramārthadharme yogaṃ śikṣāpayati yadutāsravakṣaye | iti | buddhadharmaḥ sarvalokānāmarthāyopadiṣṭaḥ, na brāhmaṇā iva brāhmaṇadharmaṃ vadanta ātmana eva bodhimanuprāpnuvanti; nānyeṣām buddhadharmaḥ satkāryaḥ | pañcakāmeṣu ātmārāmā devamanuṣyā api śraddhadhante; ityādibhiḥ pratyayairdharmo 'bhivandyaḥ | dharmaguṇaskandhavargaḥ saptamaḥ | 8 dvādaśāṅgapravacanavargaḥ atha tathāgataśāsanaṃ dvādaśadhā vibhaktam- sūtraṃ, geyaṃ, vyākaraṇaṃ, gāthā, udānaṃ, nidānaṃ, apadānaṃ, itivṛttakaṃ, jātakaṃ, vaipulyaṃ, adbhutadharma upadeśaśceti | sūtraṃ svakaṇṭhoktaṃ pravacanam | geyaṃ gāthayoddiṣṭaṃ sūtraṃ gāthābhāṣitaṃ [tathāgata]śrāvakabhāṣitaṃ vā | (pṛ) kasya hetorgāthayā sūtroddeśaḥ | (u) arthasya dārḍhyacikīrṣayā | yathā rajjunibaddhāni kusumāni dṛḍhāni bhavanti | puruṣāṇāṃ saṃpraharṣaṇāya śabdālaṅkārecchayā ca | yathā alaṅkaraṇāya puṣpāṇi vikīryante mālā vā dhriyate | gāthānibaddho 'rthaḥ saṃkṣiptaḥ sugamo bhavati | kecit sattvā gadyavacanādhimuktikāḥ | kecittu gāthādhimuktikāḥ | pūrvaṃ kaṇṭhoktasya dharmasya paścādgāthayopadiṣṭasyārthaḥ spaṣṭapratītaḥ śraddhādārḍhyakṛdbhavati | gāthānibaddho 'rthaḥ sāsakti kramaśaḥ supāṭhyo bhavati | ato gāthāmāha | kecidāhu- śāstuḥ śāsanaṃ na kāvyapratirūpayā gāthayā racayitavyamiti | tadayuktam | gāthayā racayitavyameva | kasmāt | bhagavatā arthānāṃ gāthayā bhāṣitatvāt | yathāha sūtram- sarve lokāḥ supraṇītavacananirūktikā mama pravrajitāḥ | iti | tasmādgāthā supraṇītavacanā bhavati | vyākaraṇam | arthavibhaṅgasūtrāṇi vyākaraṇamityucyante | yat sūtramaprativacanamavibhaṅgaṃ yathā catuḥpratisaṃ vidādisūtram tat sūtramityucyate sapraśnaprativacanaṃ sūtrantuyathocyate- catvāraḥ pudgalāḥ | [katame catvāraḥ] | tamastamaḥparāyaṇaḥ, tamojyotiḥparāyaṇaḥ, jyotirjyotiḥparāyaṇaḥ, jyotistamaḥparāyaṇaḥ | tamastamaḥparāyaṇaḥ katamaḥ | yathā kaścit daridro vividhānyakuśalakarmāṇi kṛtvā durgatau patati | ityādi sūtraṃ vyākaraṇam | (pṛ) kasya hetorbhagavānupadiśati apraśnaprativacanamavibhaṅgañca sūtram | (u) kānicana sūtrāṇi gabhīragurvarthanayāni | teṣāṃ sūtrāṇāmartho 'bhidharme vivicya vaktavya ityato 'vibhaṅgamupadiśati | kecidāhuḥ- tathāgatabhāṣitāni sarvāṇi sūtrāṇi sārthavibhaṅgāni | kintu saṅgīti kārā gabhīrasūtrārthān saṅgṛhyābhidharme prākṣipan | yathā bāhyābhyantarasaṃyojanikaḥ puruṣaḥ sadā rātrāvarthaṃ vibhajate | ityanena hetunā ayamarthaḥ saṃyojanaskandhe niveśitavya iti | gāthā- dvitīyamaṅgaṃ geyamityucyate | geyameva gāthā | dvividhā gāthā | gāthā ca ślokaḥ | ślokaśca dvividhaḥ kleśabhāgīyo 'kleśabhāgīya iti | akleśabhāgīya geya ucyamāno gāthetyucyate | dvividhāṃ gāthāṃ vihāyānyat gāthārahitaṃ sūtram udānamityucyate | nidānaṃ sūtranidānam | kasmāt | tathāgatairāryaiścopadiśyamānāni sūtrāṇi avaśyaṃ sanidānāni bhavanti | tāni sūtranidānāni kadācit sūtra eva vartante anyatra vā vartante | tasmānnidānamityākhyā | apadānam- paurvāparyakramakathanamidam | yathoktaṃ sūtre- viduṣāṃ bhāṣaṇaṃ sakramaṃ sārthaṃ savibhaṅgamavikṣepakam | iti | idamapadānam | itivṛttakam- idaṃ sūtrasya nidānaṃ bhavati, sūtrasyānantarañca bhavati | yadi dvitayamidaṃ sūtrasyātītādhvavṛttikaṃ bhavati | tat itivṛttakamityucyate | jātakam- pratyutpannaṃ vastūṇadāya tadatītavastuvarṇanam | tathāgato 'nāgataṃ vastu kathayannapi atītaṃ pratyutpannamupādāyaiva kathayatītyataḥ pṛthaṅ nocyate | vaipulyam- bhagavato vipula upadeśo vaipulyam | kecinna śraddadhante yanmahāmunaya upaśamābhiratā na vikṣepavighāte suprītikā laukikasaṃbhinnapralāpānnirviṇṇāḥ samulluñchitendriyagrāmārāmāśca santo na vipulopadeśāyābhirocanta iti | yathoktaṃ sūtre- mārgasya pratilābhī puruṣo dvau māsāvatītya ekamakṣaramuccārayati | iti | tadvyāvartānayocyate asti vaipulyasūtraṃ parārthāya | yathoktaṃ- tathāgato vaipulyataḥ saṃkṣepataśca dvidhā dharmamupadiśati | tatra vaipulyaṃ saṃkṣepāt prakṛṣṭam iti | adbhutadharmaḥ- adbhutasūtram | yathāha kalpānte bhūtāni vikṛtavṛttāni, devakāyā mahāpramāṇāḥ pṛthivī ca samprakampante | iti | kecinna śraddadhanta īdṛśāni vastūni | ata ucyata idamadbhutasūtram | karmavipākadharmāṇāmacintyaśakterdarśanāt | upadeśaḥ- mahākātyāyanādayo mahājñānino bhagavadbhāṣitaṃ suvistṛtaṃ vyabhajanta | kecinna śraddadhante nedaṃ buddhabhāṣitamiti | tadarthaṃ bhagavānāha- asti śāstrātmakasūtram iti | sūtrasya śāstrapratirūpatvādarthaḥ sugamo bhavati | imāni dvādaśāṅgāni sūtrāṇi śāstuḥpravacanam | dharmaratnamīdṛśaguṇasampannamityato 'bhivandyam || dvādaśāṅgapravacanavargo 'ṣṭamaḥ | 9 saṅgharatnādhikāre ādyaviśuddhivargaḥ (pṛ) bhavatā pūrvamuktam- saṅgho 'bhivandya iti | kasmādabhivandyaḥ | (u) tathāgataḥ sarvatna saṅghaṃ praśaṃsati- saṅgharatnamidaṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhaviśuddham, (sss_28) āhvanīyaṃ, prahvanīyaṃ dakṣiṇeyamañjalikaraṇīyamanuttaraṃ puṇyakṣetraṃ dāyakānāṃ hitakaram iti | śīlaskandhaviśuddhamiti | tathāgata śrāvakasaṅghaḥ aneḍakaṃ śīlaṃ dhārayan yāvadalpāparādhe 'pi paramatrāsaśaṅkī bhavati | jinaurasāḥ puṇyavipākāya na devamanuṣyādiṣūtpadyante | narakādibhyo 'pyabhītāḥ śīlaṃ saprayatnaṃ dhārayantaḥ kevalaṃ saddharmābhiratā bhavanti | kasmādviśuddhaṃ śīlam | viśuddhaśīladhāraṇañca na kālaparicchinnam | na brāhmaṇānāmiva ṣāṇmāsikaṃ śīladhāraṇam | [apitu] dīrgharātraṃ yāvadantamupādīyate | ato viśuddham | viśuddhaṃ śīlamantadvayavimuktaṃ pañcakāmaguṇavimuktaṃ duḥkhakāyavisuktañca dadhate | ata āryāṇāṃ kāntaśīlā bhavanti | tacchīlaṃ vijñānāñca priyaṃ bhavati | cittaṃ viśuddhamityataḥ śīlamapi viśuddham | praśamitādhyāśayadoṣā na kevalaṃ śīlaṃ rakṣanti | paralokādapi bibhyanti | ataḥ saṅgharatnaṃ śīlaskandhaviśuddham | samādhiskandhaviśuddhamiti | yaḥ samādhistattvajñānamutpādayati sa viśuddha ityucyate | prajñāskandhaviśuddhamiti | prajñā kleśān kṣapayatītyato viśuddhā | vimuktiviśuddhamiti | yā sarvakleśānāṃ kṣayaṃ prāpayati na kevalaṃ vighnayati | ato vimuktirviśuddhā | vimuktijñānadarśanaviśuddhamiti | kṣīṇakleśānāṃ jñānaṃ bhavati yaduta kṣīṇā me jātiriti | nākṣīṇakleśānām | idaṃ vimuktijñānadarśanaṃ viśuddham | āhvanīyaṃ prahvanīyaṃ dakṣiṇeyamañjalikaraṇīyamiti | īdṛśaguṇasampannatvāt āhvanīyaṃ prahvanīyaṃ dakṣiṇeyamañjalikaraṇīyam | [anuttaraṃ] puṇyakṣetramiti | tatra ropitena puṇyena apramāṇavipākaṃ pratilabhate | tat yāvannirvāṇañca na kṣīyate | dāyakānāṃ hitakaramiti | dāyakānāṃ guṇān vardhayati | yathā aṣṭāṅgasamanvitaṃ (sss_29) kṣetraṃ pañcavidhadhānyānyatiśayena saṃvardhayati na vināśaṃ gamayati | tathā saṅghakṣetramapi aṣṭāṅgasamanvitamityato dāyakānāṃ guṇān vardhayati | ato 'bhivandyam || saṅgharatnādhikāre ādyaviśuddhivargo navamaḥ | 10 āryavibhāgavargaḥ [pṛ] kena dharmeṇa saṅgha ityākhyāyate | (u) caturvidhāḥ pratipattayañcaturvidhāḥ pratipannakāḥ śīlasamādhiprajñādiguṇāśca pariśuddhā ityataḥ saṅgha ityākhyāyate | caturvidhāḥ pratipattayaḥsrotaāpatti sakṛdāgipratipattianāgāmipratipatti arhatpratipattayaḥ | caturvidhāḥ phalasthitāḥ srotaāpannasakṛdāgāmyanāgāmyarhantaḥ | srotaāpattipratipattau trayaḥ pudgalāḥ śraddhānusāripratipannako dharmānusāripratipannako 'nimittānusāripratipannaka iti | śraddhānusāripratipannaka iti | yo 'labdhānātmaśūnyatājñāno bhagavacchāsane śraddadhāno bhagavadvacanamanusṛtya pratipanno bhavati | sa śraddānusāripratipannaka ityucyate | yathoktaṃ sūtre ahamasmin vastuni śraddhayā pratipannaḥ | iti | labdhe tu tattvajñāne na śraddhāmātramanusṛtya pratipadyate | yathoktaṃ sūtre- nāsti kārako nāsti śraddhālurityādi prajānan uttamapudgalo bhavati | iti | ato jñāyate alabdhatattvajñānaḥ śraddhānusāripratipannaka iti | yathoktaṃ sūtre- yo dharme kṣāntisukhaṃ prajñayā bhāvayati sa śraddhāpratipannakaḥ [yaḥ] pṛthagjanabhūmimatikrāntaḥ srotaāpattiphalañca nālabhata | atrāntare jīvitāntaṃ nālabhata | sa śraddhāpratipannakaḥ | iti | ayaṃ śrutacintāmayaprajñāyāṃ sthito dharmaṇāṃ kṣāntikāmasukhacittaṃ samyak bhāvayan anātmaśūnyatājñānamalabhamāno 'pi laukikaṃ dharmakṣāntyābhāsacittamutpādayati | ayaṃ svayamāgata iti atikrāntapṛthagjanabhūmiritityucyate | kasmāditi paścādvakṣyate | yaḥ śraddhādi pañcendriyavirahitaḥ sa (sss_30) bāhyapṛthagjaneṣuvartate | sa krameṇa uṣmādidharmeṣu sthitau bhāvanāmayīṃ prajñāṃ labhamāno 'pi maulanāmnaiva śraddhānusārītyucyate | dharmapratipannakabhāvānugāmitvāt | asmāt sūtrāt vaktavyamavaśyaṃ srotaāpattiphalaṃ lapsyata iti | na vaktavyaṃ jīvitānte na lapsyata iti | kasmāt | śraddhāpratipannakasyāsya viprakṛṣṭatvāt | yathogreṇa saṅghe nimantrite devatā upasaṃgamyārocayanti- amuko 'rhan amuko 'rhatpratipannako yāvadamukaḥ śrotaāpannaḥ amukaḥ srotaāpattipratipannaka iti | yadyayaṃ pañcadaśacittakṣaṇavartī nārocanaṃ labdhuṃ śakyate | iti jñātavyaṃ srotaāpattipratipannakaḥ sannikṛṣṭo viprakṛṣṭaśca | ayaṃ śraddhāpratipannaka ityucyate | dharmānusāripratipannaka iti | ayaṃ labdhānātmajñāna ūṣmamūrdhakṣāntyagradharmeṣusthito dharmamanusṛtya pratipadyate yadanātmaśūnyādi | ayaṃ dharmapratipannaka ityucyate | imau dvau pratipannakau satyadarśanamārgamavatārya nirodhasatyaṃ paśyata ityato 'nimittapratipannaka ityucyate | ime trayaḥ pudgalāḥ srotaāpattipratipannakā bhavanti | laukikamārge saṃyojanaprahāṇāt phalatrayapratipanna iti na prathāṃ labhante | idaṃ paścādvakṣyate | srotaāpanna iti | yathoktaṃ bhagavatā sūtram- satkāyadṛṣṭidṛṣṭivicikitsāśīlavrataparāmarśānāṃ trayāṇāṃ sayojānanāṃ parikṣayāt srotaāpanno bhavati avinipātadharmā niyataḥ sambodhiparāyaṇaḥ saptakṛtbhavaparama iti | (pṛ) yaḥ srotaāpannaḥ sa satyadarśanaprahīṇakleśo 'tyantaparikṣīṇāpramāṇaduḥkhaḥ pṛthivīsama iti aupamyasūtramāha | kasmāducyate kevalaṃ trayāṇāṃ saṃyojanānāṃ parikṣayāditi | (u) idamuttaratra vakṣyate yaduta satyadṛṣṭikṣayādanye kṣīṇā iti | avinipātadharmeti | idamapi paścādvakṣyate karmaskandhe | niyataḥ sambodhiparāyaṇa iti | dharmasrotasyavataran niyataṃ nirvāṇamanuprāpnoti | yathā gaṅghaughavartī dāruskandho vināṣṭapratyayān (sss_31) niyataṃ mahāsamudramanuprāpnoti | saptakṛdbhavaparama iti | sa saptasu adhvasvanāsravajñānaṃ paripācayati | yathā [garbhaḥ] kalalādinā saptasu dineṣu pariṇamati | yathā ca navanītādi saptadinaparamaṃ sevamānasya dhruvā glānirapi jarjaritā bhavati | yathā ca jñātisambandhaḥ saptasantānān yāti | yathā ca saptaphaṇasarpadaṣṭaḥ pudgalakāyaścaturbhūtabalāt saptapadāni gacchati nāṣṭamaṃ viṣabalādgacchati | yathā ca śāṭhyadharmaḥ saptādhvaparamo yāti | yathā vā saptadinepvatīteṣu kalpāgniḥ śāmyati | evaṃ saptajanmasu sañcitānāsravaprajñāgninā kleśāḥ kṣīyante | dharmasya saptabhavāḥ syuḥ | srotaāpanno 'sminnadhvani nirvāṇe 'vatarati | dvitīyaṃ tṛtīyaṃ saptaparamaṃ vā yāti | ayaṃ srotaāpanna ityucyate | sakṛdāgāmipratipannaka iti | bhāvanāheyasaṃyojanasya navaskandhā bhavanti | ya ekaṃ dvau vā prahāya trīn caturaḥ pañca vā yāti | sa sakṛdāgā mipratipannakaḥ | kecidāhuḥ- ekenānāvaraṇamārgeṇa prajahāti iti | tadayuktam | bhagavatoktam apramāṇacittaiḥ prajahāti | yathā vāśījaṭā iti aupamyasūtra uktam | sakṛdāgāmipratipannakaḥ kulaṃkula ityapi ākhyāyate | sa dve vā trīṇi vā kulāni sandhāvati saṃsarati | dṛṣṭa eva vā kāye nirvāṇe 'vatarati | ayaṃ sakṛdāgāmipratipannakaḥ | sakṛdāgāmī imaṃ lokaṃ sakṛdāgatya duḥkhasyāntaṃ karoti | sa bhāvanāparikṣīṇatanusaṃyojanaḥ | (sss_32) saṃyojanānāṃ tanutve sthitaḥ sakṛdāgāmītyucyate | ayaṃ sakṛdāgāmī ihaiva vā janmani duḥkhasyāntaṃ karoti | anāgāmipratipannaka iti | yaḥ parikṣīṇasaptamāṣṭamasaṃyojanaskandhaḥ so 'nāgāmipratipannakaḥ | parikṣīṇāṣṭamasaṃyojano 'yamekabījī anāgāmipratipannakaḥ | sa ihaiva vā janmani duḥkhasyāntaṃ karoti | atyantaparikṣīṇakāmāvacaranava saṃyojanaskandho 'nāgāmī | anāgāmino 'ṣṭaprabhedāḥ- yaduta antarā parinirvāyī, upapadyaparinirvāyī, anabhisaṃskāraparinirvāyī, sābhīsaṃskāraparinirvāyī, ūrdhvasrotaḥ akaniṣṭhagāmī, ārūpyāyatanagāmī, parāvṛttajanmā, dṛṣṭadharmanirvāyī iti | uttamamadhyādhamendriyatvāt prabhedāḥ | antarāparinirvāyyapi uttamamadhyādhamendriyatvena tridhābhidyate | kaścidanāgāmī bhavānnirvidyate, alpanīvaraṇo na dṛṣṭe nirvāṇamanuprāpnoti | so 'ntarāparinirvāti | upapadyaparinirvāyī tridhā bhidyate upapadyanirvāyī, sābhisaṃskāraparinirvāyī, anabhisaṃskaraparinirvāyīti | upapadyaparinirvāyīti | ya utpadyamāna eva bhavānnirvidya parinirvāti | sa upapadyaparinirvāyī | indriyataikṣṇyāt | kaścidutpannaḥ san anāsravamārgeṣu prakṛtyā sthito 'bhisaṃskāramaprayujya parinirvāti | so 'nabhisaṃskāraparinirvāyī | madhyamendriyatvāt | kaścidutpannaḥ san kāyopādāne 'tibhīrurabhisaṃskāramārgaṃ prayujya parinirvāti | sa sābhisaṃskāra parinirvāyī | indriyamāndyāt | ūrdhvastrotā [akaniṣṭhagā]myapi trividhaḥ | ya ekasmādāyatanāt cyuto 'parasminnāyatana utpadya parinirvāti | sa tīkṣṇendriyaḥ | yo dvayostriṣu vāyataneṣu utpadya [parinirvāti] sa madhyamendriyaḥ | yaḥ sarvasmādāyatanāccyutaḥ sarvāyataneṣūtpadya parinirvāti | sa mṛdvindriyaḥ | prathamadhyānāt [yo] bṛhatphaladevagāmī sa nistīrṇo nāma | prāptabṛhatphalo yadi śuddhāvāsa utpadyate | sa na punarārūpyāyatanaṃ gacchati | prajñādhimuktatvāt [ārūpyago] ya ārūpyāyatanaṃ gacchati | sa naiva śuddhāvāsa utpadyate | samādhyadhimuktatvāt | parāvṛttajanmeti | yaḥ pūrvabhave srotaāpattiphalasakṛdāgāmiphalaprāptaḥ paścātpravṛttakāyena anāgāmiphalaṃ prāpnoti | sa na rūpārūpyadhātāvavatarati | dṛṣṭadharmaparinirvāyī ti paramatīkṣṇendriyo dṛṣṭa eva kāye nirvāṇaṃ prāpnoti | atha pudgalo dvividhaḥ śraddhāvimukto dṛṣṭiprāpta iti | indriyabhedāt pudgaladvaividhyam | mṛdvindriyaḥ śaikṣo bhāvanāmārge sthitaḥ śraddhāvimuktaḥ | tīkṣṇastu dṛṣṭiprāptaḥ | yo 'nāgāmi avikalāṣṭavimokṣaḥ sa kāyasākṣī | ime sarve arhatphalapratipannakāḥ saṃyojanaprahāṇasāmyāt | yaḥ parikṣīṇasarvakleśaḥ so 'rhana | navavidho 'rhana- parihāṇalakṣaṇaḥ, anurakṣaṇalakṣaṇaḥ mṛtalakṣaṇaḥ, sthitalakṣaṇaḥ, prativedhanalakṣaṇaḥ, akopyalakṣaṇaḥ, prajñāvimuktalakṣaṇaḥ, ubhayatobhāgavimuktalakṣaṇaḥ, aparihāṇalakṣaṇa iti | śraddhendriyādiprāptyā arhantaḥ prabhinnāḥ | paramamṛdvindriyaḥ parihāṇalakṣaṇaḥ, samādheḥ parihāṇaduṣṭaḥ | samādhiparihāṇyā anāsravaṃ jñānaṃ nābhimukhībhavati | anurakṣaṇalakṣaṇa iti kiñcidviśiṣṭendriyatvāt yaḥ samādhimanurakṣati sa na parihīyate | arakṣaṃstu parihīyate | pūrvaparihāṇalakṣaṇastu [samādhiṃ] rakṣannapi tataḥ parihīyate || mṛtalakṣaṇaḥ tato 'pi kiñcidviśiṣṭendriyo bhaveṣu paramaṃ nirviṇṇaḥ | sa na samādhiṃ labdhavānityato 'nāsravajñānasyābhimukhībhāvo durlabhaḥ | labdhvāpi prītirvinaśyati | ato maraṇārthī bhavati || sthitalakṣaṇa iti yaḥ samādhiṃ labdhvā na parākramate na ca parihīyate sa sthitalakṣaṇaḥ | purve trayaḥ samādhiparihāṇabhāge vartante | sthitalakṣaṇastu samādhisthitibhāge vartate || prativedhalakṣaṇa iti | yaḥ samādhiṃ labdhvā bhūyo 'dhikamabhivardhayati | sa samādhyabhivardhanabhāge vartate || akopyalakṣaṇa iti | yaḥ samādhiṃ labdhvā nānāpratyayairna vikṣepayati | sa samādhiprativedhabhāge vartate | paramatīkṣṇaprajñatvāt | samādhisamāpattisthitivyutthānalakṣaṇānāṃ sugṛhītatvādakopyo bhavati | nirodhasamāpattimupādāya dvividhaḥ pudgalaḥ- tatsamādhyalābhī prajñāvimuktaḥ, tatsamādhilābhī tu ubhayatobhāgavimukta iti || aparihāṇalakṣaṇa iti | yaḥ kṛtāt kṣayaguṇādaparihīṇaḥ | yathoktaṃ sūtre- bhagavānāha- yo bhikṣavo macchrāvakaḥ śayane paryaṅke vā ahamahamikayā pratilabdhāt [āsrava]kṣayānna parihīyate | iti | evaṃ navavidhā aśaikṣāḥ | pūrvoktā aṣṭādaśa śaikṣā navāśaikṣāśca [militvā] saptaviṃśati [pudgalāḥ] laukikaṃ sarvapuṇyakṣetram | te saṅghe samanvitāḥ | ato 'bhivandyaṃ [saṅgharatnam] || āryavibhāgavargo nāma daśamaḥ | 11 puṇyakṣetravargaḥ (pṛ) kasmādāryāste puṇyakṣetramityucyante | (u) lobhakrodhādīnāṃ kleśānāṃ parikṣīṇatvāt puṇyakṣetramityucyate | yathā tṛṇānāhataḥ subijāṅkura ityucyate | ato vītarāgāṇāṃ dānaṃ mahāhitavipākaprāpakam | śūnyatācittā ityataśca puṇyakṣetramityucyante | kasmāt | śūnyalakṣaṇatvāt sarve rāgadveṣādayaḥ kleśā anutpannā nākuśalaṃ karmotpādayanti | āryā akṛtakadharmalābhina iti puṇyakṣetraṃ bhavanti | tairlabdhvā dhyānasamādhayaḥ sarve pariśuddhāḥ mahālpaiḥ kleśairviśaṃyuktatvāt | saumanasyadaurmanasyayornirākṛtattvācca puṇyakṣetram | pañca (sss_36) cetokhilāni prahāya pratilabdhaviśuddhacittatvācca puṇyakṣetram | aṣṭakṣetraguṇasamanvitvāt saptavidha samādhipariṣkāraiḥ surakṣitatvāt saptāsrava sannirodhitvāt āsravairaduṣṭam | śīlādisaptapariśuddhadharmasampannatvāt alpecchāsantuṣṭyādyaṣṭaguṇasamanvitatvāt | tat pāraṃ santīrya ākāṃkṣāvitaraṇavyavasāyitvācca puṇyakṣetram | uktaṃ ca sūtre prasthānacitamātra eva kuśaladharmamācaritumabhilaṣati | kiṃ punarbahvarthaṃ prayogam | iti | te āryāḥ sadā kuśaladharmānācarantītyataḥ puṇyakṣetram | kiñcoktaṃ sūtre yasmāddāyakād gṛhapateḥ śīlavato bhikṣuḥ satkāramādāya apramāṇasamādhimupasampadya viharati | sa dāyakto gṛhapatirapramāṇaṃ puṇyaṃ labhata iti | saṅghe santi kecidapramāṇasamādhisamāpannāḥ, kecidanimittasamādhisamāpannāḥ, kecidacalasamādhisamāpannāḥ | tena dānapatirapramāṇavipākaṃ labhate ato 'pi puṇyakṣetram | kiñcoktaṃ sūtre- trayāṇāṃ sannipātānmahataḥ puṇyasya pratilābhaḥ | śraddhā deyaṃ puṇyakṣetramiti | santi ca saṅghe bahavo bhadantāḥ | bhadanteṣu śraddhācittaṃ bāḍhamutpadyate | saṅghasya dānaṃ navapratyayasaṃyuktamityato mahāphalaprāpakam | saṅghadānasya pratigrahītā pariśuddha ityatastaddānamapi avaśyaṃ pariśuddham | dānañcāṣṭavidham | (1) pariśuddhacitto 'lpaṃ deyavastu bhinnaśīlasyālpaśo dadāti | (2) pariśuddhacitto 'lpaṃ deyaṃ bhinnaśīlasya bahuśo dadāti | (3) pariśuddhacitto deyamalpaṃ dhṛtaśīlasyālpaśo dadāti | (4) pariśuddhacitto 'lpaṃ deyaṃ dhṛtaśīlasya bahuśo dadāti | (5) pariśuddhacitto bahuśo ['lpaśo vā] dadāti tathā deyaṃ caturvidham | saṅghasya dānamavaśyaṃ dve trīṇi vā prasādhayet | sarve sujanāḥ saṅghamupādāya (sss_37) guṇān vardhante | yatheṣṭaṃ bodhaye pariṇamanti | saṅghasya dīyamānaṃ sarvaṃ vimuktiṃ prāpayiṣyati | naiva ca saṃsāre pātayati | saṅghasya dīyamānaṃ sarvaṃ cittaprasādhanāya bhavati | yadyekasmin puruṣe utpannā śraddhā cittaṃ kadācit pariśodhayet kadācidvā prakampeta | saṅghe tu [samutpannā] śraddhā cittaṃ pariśodhayedeva | na punaḥ prakampeta | kasmiṃścidutpannaḥ snehaḥ cittaṃ na gurukuryāt na pracīyeta | saṅghe tūtpannā bhaktiḥ cittaṃ gurukuryāt apramāṇālambanatvāt cittaṃ pracīyeta | saṅghagaṇitānāṃ sarveṣāṃ pudgalānāṃ dadyāt | cittamahimnā vipāko 'pi mahān bhavati | ityādibhiḥ pratyayaiḥ āryapudgalāḥ puṇyakṣetramityākhyāyante | ato 'bhivandyam || puṇyakṣetravargaḥ ekādaśaḥ | 12 maṅgalavargaḥ ratnatrayamidaṃ guṇasampannamityataḥ sūtrasyādāvuktam, idaṃ ratnatrayaṃ sarvasya lokasya prathamaṃ maṅgalam | yathoktaṃ maṅgalagāthāyām- buddho dharmaśca saṅgaśca etanmaṅgalamuttamam iti | atha kānicitsūtrāṇi maṅgalādīni śaikṣāṇāmāyuryaśaḥprasaravardhanāni iti sūtrakartāro 'bhiprayanti | yathā athetyādipadaṃ sūtrārambhagatamiti | na tanmaṅgalalakṣaṇamiti paścādvakṣyate | uttamamaṅgalaprārthinā idaṃ ratnatrayameva śaraṇīkartavyam | yathoktaṃ maṅgalagāthāyām- deveṣu ca manuṣyeṣu śāstānuttamanāyakaḥ | mahāmatiśca sambuddha etanmaṅgalamuttamam || yaśca buddhe suvihitaśraddhācitto na kampate | viśuddhaśīlasampanna etanmaṅgalamuttamam || asevanā ca bālānāṃ paṇḍitānāñca sevanā | pūjā ca pūjanīyānāmetanmaṅgalamuttamam ||iti | ato 'bhivandyaṃ ratnatrayam | uttamamaṅgalatvānmayā sūtrādāvuktam || maṅgalavargo dvādaśaḥ | 13 śāstrasthāpanavargaḥ adhunā lokānāṃ hitakaro jinadharmo jijñāsyate | bhagavato mahākaruṇācittena sarvalokānāṃ hitakaratvāt taddharmo 'pāryantikabādha ityucyate | tadyathā kecit brāhmaṇānāmeva mokṣaśāstramupadiśanti | bhagavadupadiṣṭaṃ śāstrantu cāturvargīyāṇāṃ sattvānāmātiryagjantūnāñca santārakaṃ bhavati iti nāsti pāryantikabādhā | (pṛ) na kartavyo buddhapravacanavicāraḥ | kasmāt | yadi bhagavatā svayameva vicāritam | kimasti vicārāya | yadi bhagavatā na vicāritam | anye 'pi na vicārayituṃ śaknuyuḥ | kasmāt | sarvajñābhiprāyo hi duravagāhaḥ | kimarthamidamuktamiti na jñāyate | bhagavadabhisandhimajānatāmupadiṣṭaṃ vṛtheti tat ātmanaḥ kleśāyaiva bhavati | yathoktaṃ sūtre- dvau puruṣau bhagavantaṃ nindataḥ eko 'śraddhādveṣābhyāṃ nindati, aparastadupadiṣṭe saśraddho 'pi satyasamādānāsamarthaḥ | saiva buddhanindā | vidvānapi buddhābhisandhimanavabudhya buddhabhāṣitaṃ na vicārayituṃ śaknoti | kiṃ punastadalābhī buddhābhisandheḥ kathāsamprayogaṃ cikīrṣati | kasmāt | yathā parapravādasūtre bhagavatā pratipattyarthamidamuktam | sarve bhikṣavo nānāvidhāḥ parapravādino nālabhanta tathāgatāśayam | yathā ca sthaviramahākātyāyano bhikṣūnavocat | yathā ca kaścit mahāntaṃ vṛkṣaṃ chitvā atikramyaiva mūlamatikramyaiva skandhaṃ śākhāpalāśāni paryeṣayanti | tathā yūyamapi tathāgatamatikramyasmānartha pṛcchatha, iti | yadi mahākātyāyana evārthavivecane śākhāpalāśānyudāharati | kiṃ punaranye buddhapravacanaṃ pratipadyeran | kiñca bhagavān śariputramapṛcchat ke śaikṣāḥ ke ca sāṅkhyā iti | evaṃ triḥ pṛṣṭo nottaramavādīt | tathāgatamūlāḥ sarvadharmāḥ | tathāgata eva pratipadyate nānye | iti ānanda stathāgatamāmantyāha- abhisambodhisamadhigamāt pratilabdhe mārge hitaṃ bhavatītyatadapi yujyate | kasmāt | dvābhyāṃ pratyayābhyāṃ samyak dṛṣṭirbhavati parato ghoṣāt yoniśaśca (sss_39) manaskārāt | bhagavānānandamavocat- abhisambodhimātrānmārgalābhahitaṃ sampannaṃ bhavati | iti | yathā cāha bhagavān- yadi mayā kasyacit dharma upadiṣṭaḥ so 'pratilabdhamadabhisandhitvāt kalahāyate | iti | adhunā vādinaḥ pṛthak pṛthagabhiniviṣṭāḥ | kecidvadanti santi atītānāgatadharmā iti | kecidvadanti na santi iti | ato jñātavyameva vādinaḥ tathāgatamapratipadyamānā yathārutamanuvartamānāḥ kalahāyanta iti | yathā ānandaḥ samādhyarthaṃ sarvāṇyupādānāni duḥkhamityavocat | tadā bhagavān bhikṣūnabravīt- bhāvayathemamartha nānandopamitākāram iti | sarve vādina āhuḥ- arhan agradakṣiṇīya iti | bhikṣavo 'jñātvā tathāgatamupetyāprākṣuḥ | bhagavānavocat- mama śāsane agrapravrajito 'gradakṣiṇīya iti | [evam] annapāne sthūlavastunyeva na jānanti [yathāvat] kaḥ punarvādastathāgatenabhisandhāya bhāṣite sūkṣmadharme | ityādinā hetunā na kartavyo vicāraḥ | atrocyate | na yuktamidam | kasmāt | kāraṇasattvāt parāmisandhirjñātuṃ śakyate | yathoktaṃ gāthāyām- jānanti vaktuḥ sandhānaṃ [paramaṃ] yatparāyaṇam | jānantyapi ca vaktuśca vivakṣā yasya vastunaḥ || iti | tatrāsti dvidhā mārga āryamārgo laukikamārga iti | idaṃ paścādvakṣyate | anena mārgeṇa vakturāśayo jñāyate | atha parapravāda sūtre 'pi bhagavān saṃśrāvayati sma | [ārya]kātyāyanādibhirmahāvādibhirbhagavadāśayaḥ pratilabdha ityato bhagavān sādhupraśaśaṃsa | (sss_40) udāyibhikṣudharmadinnādibhibhikṣuṇībhiḥ kṛtaṃ bhagavacchāsanaṃ bhagavān śrutvā [tadeva punaḥ] śrāvayati sma | gabhīraṃ tathāgataśāsanaṃ vivṛṇvatā śāstraṃ viracyate | avivaraṇe santiṣṭhet | evamanyaḥ "tathāgatamūlāḥ sarvadharmā" ityādi praśnaḥ sarvaḥ pratyuktaḥ | kiñca śāstraṃ viracayitavyam | kasmāt | śāstre viracitte hi arthaḥ sugamaḥ syāt | dharmaśca cirasthitikaḥ syāt | bhagavāṃśca śāstrapraṇayanaṃ saṃśrāvayati sma | yathoktaṃ sūtre- bhagavānavocadbhikṣūn- yathāpraṇītaṃ śāstraṃ samyagdhārayata | iti | ataḥ sūtrādarthamādāya śāstraṃ nikāyānta rātmanā pṛthak sthāpyate | ataḥ śāstraṃ racayitavyam | kiñca bhagavān nānāsattvānāṃ santaraṇīyānāṃ kṛte lokādīni śāstramukhānyuktavān | yathā svātyādayo 'pratipadyamānā bhrāntamatayo 'bhūvan | svātyādayo bhikṣava āhuḥ- tadevedaṃ vijñānaṃ sandhāvati saṃsarati | ananyaditi | bhagavānevamādinā nānādharmamupadiṣṭavān | vinā śāstraṃ kathamarthaḥ pratipadyeta | ityādibhiḥ kāraṇaiḥ śāstraṃ viracayitavyam || śāstrasthāpanavargastrayodaśaḥ | 14 śāstramukhavargaḥ lokamukhaṃ paramārthamukhamiti dvimukhaṃ | lokamukhataḥ astyātmā ityucyate | yathoktaṃ sūtre- ātmā hi ātmano nāthaḥ ko nu nāthaḥ paro bhavet | ātmanaiva kṛtaṃ puṇyaṃ ātmanaiva viśudhyate | ātmanaiva kṛtaṃ pāpamātmanā saṃkliśyate || iti | kiñcoktaṃ sūtre- śāśvataṃ manovijñānam | iti | āha ca- dīrgharātraṃ bhāvitacitto mṛta ūrdhvajanmabhāk bhavati | iti | kiñcāha kārakaḥ karma karoti, kārakaḥ svayamanubhavati | iti | amukaḥ sattvo 'trotpadyate ityādi sarvaṃ lokamukhenoktam, paramārthamukhatastūcyate sarvaṃ śūnyamasat iti | yathoktaṃ sūtre eṣu pañcasu skandheṣu nāstyātmā vā ātmīyaṃ vā | cittañca samīraṇajvalanavat pratikṣaṇavināśi | asti karma asti karmaphalam, kārakastu nopalabhyate | iti | yathā bhagavān āha- skandhānāṃ santatyāsti saṃsāra iti | (2) anyadasti dvividhaṃ śāstramukham vyavahāramukhamāryamukham iti | vyavahāramukhamiti | vyavahārata ucyamānam, [yathā] candraḥ kṣīyata iti | vastutastu candro na kṣīyate | [yathā vā] mṛgā ramāteti snuṣāṃ māteti vadanti | na vastutaḥ sā mātā | yathoktaṃ sūtre- jihvā rasaṃ vijānāti iti | jihvāvijñānaṃ rasaṃ vijānāti na tu jihvā | yathā śaktipratihataṃ puruṣaṃ prati vadanti puruṣo 'yaṃ duḥkhaṃ vijānātīti | vijñānantu duḥkhaṃ vijānāti, na tu puruṣaḥ | yathā vā daridraḥ puruṣaḥ prabhuriti vyapadiśyate | buddho 'pi puruṣavaśāt prabhuriti khyāpayati | kiñca bhagavān tīrthikānākārayati brāhmaṇāniti śramaṇāniti ca | kṣatriyabrāhmaṇādaya iva buddho 'pi vyavahārataḥ pūjyo bhavati | ekameva yathā bhājanaṃ deśavaśāt vibhinnanāmakam, buddho 'pi nāmānuyāti | yathā bhagavānāha- ahaṃ vaiśālīṃ paścimā [valoka]mavalokayāmīti | evamādivacanaṃ vyavahāramanuvartata iti vyavahāramukhamityucyate | āryamukhamiti | yathoktaṃ sūtre- pratītyasamutpannaṃ vijñānaṃ cakṣurādīnāmindriyāṇāṃ mūlaṃ mahāsamudravat | yathāha sūtram- skandhāyatanadhātūnāṃ pratyayāḥ sāmagrīmātram na kārakaḥ nāpi vedakaḥ iti | sarvaṃ duḥkhamiti cāha | yathoktaṃ sūtre- yat laukikā vadanti sukhamiti [tat] āryā duḥkhaṃ vadanti | yat āryā duḥkhaṃ vadanti [tat]laukikāḥ sukhaṃ vadanti | iti | abhidheyāḥ śūnyā animittā ityādi ca | tat āryamukhamityucyate | (3) traikālika śāstramukham | yatra rūpamityākhyāyate tatra yadatītaṃ yadanāgataṃ vartamānam sarvaṃ tat rūpamityucyate | idaṃ laukikaṃ śāstramukham | (4) asti cediti śāstramukham | [yathā] sparśo 'sti cet, so 'vaśyaṃ ṣaḍāyatanamupādāya bhavati | na tu sarvaṃ ṣaḍāyatanaṃ sparśasya hetūkriyate | tṛṣṇasti cet avaśyaṃ sā vedanāmupādāyaṃ bhavati | na tu sarvā vedanā tṛṣṇāyā hetūkriyate | kadācit samagraheturucyate yathā sparśapratyayā vedanā iti | kadācidasamagra heturucyate yathā vedanāpratyayā tṛṣṇā iti | na tūcyate avidyeti | kadācidanyathocyate | yathoktaṃ sūtre- prītamanasaḥ kāyaḥ praśrabhyate | aprītasyāpi tribhirdhyānaiḥkāyaḥ praśrabhyate | praśrabdha[kāyaḥ] sukhaṃ vedayate | iti ca caturbhirdhyānaiḥ prasrabdhimānapi na sukhaṃ vedayate | itīdamanyathā vacanam | (5) utsargo 'pavāda iti dvividhaṃ śāstramukham | yathoktaṃ sūtre- yaścai- tyavandanāya pādāvutkṣipati sa āyuṣo 'nte deveṣūtpadyate iti | ayamutsargaḥ | sūtrāntaramāha- anantaryasya kartā na deveṣūtpadyata iti | ayamapavādaḥ | uktañca sūtre- kāmānāmanubhavitā nāpāpakaṃ karoti iti | ayamutsargaḥ | srotaāpannaḥ puruṣaḥ kāmānupabhuñjāno 'pi na durgatipatanīyaṃ karma karoti iti | ayamapavādaḥ | api coktaṃ sūtre- cakṣuḥ pratītya rūpañca cakṣurvijñānamutpadyate iti | ayamutsargaḥ | yadi tadaiva sarvāṇi rūpāṇi pratītya cakṣurvijñānamutpadyata (sss_43) iti vadet | tadayuktam | atha coktaṃ sūtre- śrotraṃ pratītya śabdañca śrotravijñānamutpadyate na cakṣurvijñānam | iti | ayamapavādaḥ | utsargo 'pavādaśca sarvaḥ sayuktiko na dharmalakṣaṇavilomakaḥ | (6) aparamasti dvividhaṃ śāstramukham- viniścitamaviniścitamiti | viniścitam- yathocyate- buddhaḥ sarvajñaḥ puruṣa iti | bhagavato bhāṣitaḥ paramārtho dharmaḥ | bhagavataḥ śrāvakāḥ samyagācāraśīlā iti | kiñcāha- sarve saṃskṛtadharmā anityā duḥkhāḥ śūnyā anātmānaḥ [teṣāṃ]nirodho nirvāṇam ityādi mukhaṃ viniścitam | aviniścitam- yadyucyate mriyamāṇo jāyata iti | tadaviniścitam | satyāṃ tṛṣṇāyāṃ jāyate | tṛṣṇākṣaye nirudhyate | kiñcoktaṃ sūtre- samāhitasya tattvajñānamutpadyata iti | idamapi aviniścitam | āryāṇāṃ samādhilābhināṃ tattvajñānamutpadyate | na tu tīrthikānāṃ labdhasamādhikānāmapi | yathāha sūtram- yadabhilaṣitaṃ tallabhyate iti | idamapi aviniścitam | kadācittu na labhyate | yadāha- ṣaḍāyatanaṃ sparśajanakam iti | idamapi aviniścitam | kiñcijjanakaṃ kiñcinna janakam | evamādyaviniścitamukham | (7) atha kṛtakākṛtakaśāstramukham | yathocyate- adbhuta mūlikā surabhipuṣpañca na vātarogapratikūlam iti | āha- kovidārapuṣpaṃ vātarogapratikūlam iti | ādyasya manuṣyapuṣpatvāt na vātarogapratikūlamityucyate | dvitīyasya divyapuṣpatvāt vātarogapratikūlamityucyate | kiñca vadanti tisro vedanā- duḥkhā vedanā sukhā vedanā aduḥkhāsukhā vedanā iti | sūtrāntaramāha- vidyamānāḥ sarvā vedanā duḥkhamiti | trividhaṃ duḥkhaṃ- duḥkha- duḥkhaṃ, vipariṇāmaduḥkhaṃ saṃskāra duḥkhamiti | tadarthamāha- vidyamānāḥ sarvā vedanā duḥkhamiti | āha ca- duḥkhamidaṃ trividhaṃ navaṃ purāṇaṃ madhyamiti | aciravedanāyāṃ sukham | ciranirvede duḥkham | madhyame upekṣā | kiñcāha- abhisambuddhatvāt parivrāṭ iti | anabhisambuddho 'ṣi parivrāṭ bhavati | evamādilakṣaṇānāṃ hetuta ākhyā bhavati | (8) pratyāsattiḥ śāstramukham | yathā bhagavānavocabhdikṣūn- prajahata prapañcam, tadā nirvāṇaṃ labhadhve iti | alabdhe 'pi pratyāsattyā labhadhve ityucyate | (9) lakṣaṇasāmyaṃ śāstramukham | yathā ekavastukathane anyadapi vastu samalakṣaṇamuktaṃ bhavati | yathā cāha bhagavān- laghuparivṛttaṃ cittam | tadā anye 'pi caittadharmā uktā bhavanti | (10) bhūyo 'nuvartanaṃ śāstramukham | yathā bhagavānā ha- ya udayavyayalakṣaṇadṛṣṭidvayaṃ na prajānāti sa sarvaḥ sarāgī bhavati | yastu prajānāti sa vītarāgo bhavati | iti | srotaāpanna udayavyayalakṣaṇadvitayadṛṣṭiṃ jānannapi sarāgo bhavati | tatprajānānāṃ bhūyastvena paraṃ vītarāgā bhavanti | (11) kāraṇe kāryopacāraḥ śāstramukham | yathocyate- annadānaṃ prayacchati pañca guṇān- āyuḥ varṇaṃ balaṃ sukhaṃ pratibhānam iti | vastutastu nāyurādīn pañca guṇān prayacchati | api tu taddhetūn prayacchati | kiñcāhuḥ kārṣāpaṇamadyata iti | kārṣāpaṇaṃ nādanīyam | api tu kārṣāpaṇamupādāya labdhamadyate ityataḥ kārṣāpaṇamadyata ityucyate | yathāha sūtram- strīpuruṣau malam iti | na vastuto malam | āsaṅgādikleśamalahetutvāt | malamityucyate | kiñcāha- pañca viṣayāḥ kāmā iti | na vastutaḥ kāmāḥ | kāmajanakatvāt | kāmā ityucyante | sukhakāraṇaṃ sukhamityucyate | yathā vadanti- upacitadharmāṇaṃ puruṣaṃ ayaṃ puruṣaḥ sukha iti | duḥkhakāraṇaṃ duḥkhamityucyate | yathā vadanti- mūḍhaiḥ saha saṃvāso duḥkhamiti | yathā vadanti sukho 'gniḥ duḥkho 'gniriti | āhuśca- āyurheturāyuriti | yathoktaṃ gāthāyām- janmopakaraṇasampacca bāhyaṃ jīvitamasti hi | dhanahārī yathā nṝṇāṃ jīvitāpahṛducyate || iti | āhuścāsravaheturāsrava iti | yathāha saptāsravasūtram- tatra dvau vastuta āsravau, amyāni pacca vastūni āsravakāraṇāni | kārye kāraṇopacāraścāsti | yathā bhagavānāha- mayā pūrvakarmānubhavitavyamiti | karmaphalamanubhavitavyamityarthaḥ | evamādīni bahūni śāstramukhāni parijñātavyāni || śāstramukhavargaścaturdaśaḥ | 15 śāstrapraśaṃsāvargaḥ śāstramidamabhyasitavyam kasmāt | śāstramabhyasan puruṣadharmajñānaṃ labhate | yathoktaṃ sūsre- dvau puruṣau staḥ jño 'jñaśca | yaḥ skandhadhātvāyatanadvādaśanidānakāraṇakāryādidharmavivekākuśalaḥ so 'jñaḥ | yastu kuśalaḥ, sa jña iti | śāstre cāsmin skandhadhātvāyatanādīni samyagvivicyante | ata idaṃ śāstramupādāya puruṣadharmajñānaṃ labhyate | itīdamabhyasitavyam | etacchāstrābhyāsādaprākṛto bhavati | prākṛto 'prākṛta iti dvau puruṣau staḥ | yathā vadanti- kaścinmuṇḍitakeśaśmaśruko dharmapaṭaṃ paridadhānaḥ parigṛhītabuddheryāpatho 'pi bhagavacchāsanād dūrībhūtaḥ | śraddhendriyādyasamanvāgamāt | yastu śraddhendriyādisamanvāgataḥ sa gṛhastho 'pi aprākṛta ityucyate | yathoktaṃ sūtre- caturvidhāḥ puruṣāḥ kaścit saṅghasyeryāpathe 'vatīrṇaḥ na saṅghagaṇitaḥ | kaścit saṅghagaṇito na saṅghasyeryāpathe 'vatīrṇaḥ | kaścit saṅgheryāpathe saṅghagaṇanāyāñcāvatīrṇaḥ | kaścinna saṅgheryāpathe 'vatīrṇo nāpi saṅghagaṇanāyām | ādyaḥ pravrajitaḥ prākṛtaḥ | anantaro gṛhastha āryaḥ | tṛtīyaḥ pravrajitaḥ āryaḥ | caturtho gṛhastha prākṛtaḥ | iti | anena hetunā śraddhendriyādivirahito na saṅghagaṇānāyāmavatarati | ataḥ śradvendriyādīnāṃ kṛta udyogaḥ kāryaḥ | śraddhendriyalipsunā bhagavacchāsanaṃ śrutvā uddiṣṭaṃ prātimokṣamādāya yathāvaccaritavyam | ato 'bhyasitavyamidaṃ buddhadharmaśāstram | kiñcānena śāstreṇa dvividhaṃ hitaṃ bhavati ātmahitaṃ parahitamiti | yathoktaṃ sūtre- caturvidhāḥ puruṣāḥ | kaścidātmahitāya pratipanno na parahitāya | kaścit parahitāya pratipanno nātmahitāya | kaścidātmahitāya ca pratipannaḥ parahitāya ca | kaścinnaivātmahitāya (sss_46) pratipanno na parahitāya iti | ya ātmanā śīlādīn sampādayati na parān śīlādiṣu sthāpayati | sa ātmahitāya pratipannaḥ | evaṃ caturdhā | yat kaścidātmahitāya pratipanno 'pi pareṣāñca dānādimahāphalaṃ sampādayati | tadapi parahitam | tatra buddhānusmṛte rnedaṃ hitamucyate | yadi kaścit parasya dharmopadeśāya pratipannaḥ | tat parahitam | sa ātmanā dharmacaryāmanuvartamāno 'pi parārthamupadeśāt ātmano 'pi hitamanuprāpnoti | yathoktaṃ sūtre- parasyadharmamupadiśan pañcavidhaṃ hitaṃ labhate iti | tatra buddhānusmṛterapi nedamucyate | tatra pravacanamātrasyottamaṃ hitaṃ bhavati yadyathoktamācarata āsravāḥ kṣīyante iti | ato dharmasya prakktā parahitāya pratipannaḥ | sa sahitatvācca puruṣeṣūttamaḥ | tadyathā raseṣu maṇḍam | atha sa puruṣa idānīṃ jyotiṣi sthitaḥ paścādapi jyotiḥ parāyaṇo bhavati | laukikāḥ sarve bhūyasā tamastamaḥ parāyaṇāḥ jyotiṣo jyotiḥ parāyaṇā vā | yaḥ kaścid buddhaśāsanamācarati sa tamaso jyotiḥ parāyaṇaḥ jyotiṣo jyotiḥ parāyaṇo vā bhavati | kasmāt | dānādīnācaran na [tādṛśaṃ] hitaṃ vindate yādṛśaṃ buddhadharmaṃ śṛṇvan [vindate] | yaścālpa[mapi] buddhapravacanaṃ śṛṇoti sa prativedhajñānalābhī san sarvakleśān bhaṅktvā apramāṇahitaṃ prasavati | yaktoktaṃ sūtre- catvāraḥ pudgalāḥ- tamastamaḥparāyaṇaḥ tamojyotiḥparāyaṇaḥ jyotirjyotiḥ parāyaṇaḥ jyotistamaḥparāyaṇaḥ iti | kiñca caturvidhāḥ parāyaṇāḥ anussrotogāmī pratisrotogāmī sthitātmā, tīrṇaḥ pāraṅgata iti | yaścittaikāgryeṇa bhagavaddharmaṃ śṛṇoti sa eva pañca nīvaraṇāni prahāya saptabodhyaṅgāni bhāvayati | ataḥ sa pratiruddhasaṃsārasrotāḥ pratīkūla ityucyate | sa ca sthitātmā pāraṅgataśca bhavati | punaścaturvidhāḥ puruṣāḥ- sadābhavanimagnaḥ kañcit kālaṃ bhavānnirgatya punarnimagnaḥ, bhavanirgamaparīkṣakaḥ bhavapāraṅgata iti | yo nirvāṇagāmiśraddhādiguṇānnotpādayati | sa sadā bhavanimagnaḥ | kaścit laukikaśraddhādīnutpādya na dṛḍhayati panaḥ parihīyate | sa kañcit kālaṃ nirgatya punarnimagnaḥ | yaḥ śraddhādīnutpādya śubhāśubhaṃ vivecayati sa nirgamaparīkṣakaḥ | yaḥ nirvāṇagāmiśraddhādīnupasampādya bhāvayati sa pāraṅgataḥ | yo bhagavaddharmasya samyagarthaṃ vetti sa naiva sadā nimagno bhavati | sa muhūrtaṃ parihīno 'pi nātyantaṃ parihīyate | sa ca guṇābhāvayitetyucyate yaḥ kāyena śīlaṃ manasā prajñāṃ ca bhāvayati sa kiñcid duṣkarma kurvannapi durgatau patati | yastu bhāvayati kāyena śīlaṃ manasā prajñāṃ sa bahu duṣkarma kurvannapi na durgatau patati | kāyasya bhāvayitā śrutaprajñābhyāṃ kāyavedanācaittān bhāvayati | kāyaṃ bhāvayan krameṇa śīlasamādhiprajñāskandhānutpādya karmāṇi prajahāti | karmaṇāṃ prahāṇāt saṃsāro 'pi nirudhyate | - uktañca sūtre caturvidhāḥ puruṣāḥ- kecit agambhīratīkṣṇānuyāḥ, kecit atīkṣṇagambhīrānuśayāḥ, kecidgambhīratīkṣṇānuśayā, kecidagambhīrātīkṣṇānuśayāḥ | ādyaḥ adhimātrānuśayaḥ kāle kāla āgacchati | samanantaro yo mṛdumadhyānuśayaḥ sa sadāgatya cittaniviṣṭo bhavati | tṛtīyo yo 'dhimātrānuśayaḥ so 'pi āgatya cittaniviṣṭaḥ | caturtho yo mṛdumadhyānuśayaḥ sa kaśmiṃñcitkāla āgacchati | sa yadi bhagavataḥ śāsane samyacchāsraṃ śṛṇoti | sa tīkṣṇagabhīrākhyadvividhānanuśayān prajahāti | bhagavaddharmasya samyagarthaṃ yo vetti | tasya nātmavyābādhā na paravyābādhā bhavati | tīrthikāḥśīlamātradhāriṇaḥ svakāyameva vyābādhante | nāsti puṇyapāpaṃ [nāsti] karmaphalamiti mithyādṛṣṭau yaḥ patati saparāneva vyābādhate | yaddānamācarati sa ātmānamapi vyābādhate parānapi vyābādhate | yathādhvare bahavaḥ paśavo hanyante | yastu bhagavaddharmasyārthaṃ vetti | sa hitameva kurvan nātmānaṃ byābādhate | nāpi parān | yathā dhyānasamādhimaitrīkaruṇānāṃ lābhī | ato 'bhyasitavyamidaṃ bhagavacchāsanaśāstram | etacchāsrābhyāsī samyagarthaveditvāt kathyo bhavati | yathoktaṃ sūtre kathāsamprayogeṇa [pudgalo] veditavyo yadi vā kathyo yadi vākathya iti | yo viduṣāṃ dharmaṃ pṛṣṭhaḥ sthānāsthāne na santiṣṭhati | parikalpe na santiṣṭhati | pratipadāyāṃ na santiṣṭhati | ayamakathyo bhavati | tadviparītaḥ kathya iti | viduṣāṃ dharme na tiṣṭhatīti | vādī samyak prajñānenārthagatiṃ jñātvā paścātprayogamādatte | so 'syājñatvāt na grāhyaḥ | yathā nāthaputrādayaḥ svayaṃ vadanti asmākaṃ śāstā āptaḥ tadvacanamevānuvartāmaha iti | sthānāsthāne na santiṣṭhatīti | hetuprayoge na tiṣṭhati | tīrthikādīnāṃ dvidhā hetuḥ sādhāraṇahetuḥ viśeṣaheturiti | pareṇa sādhāraṇahetāvukte asādhāraṇahetunā prativadanti | asādhāraṇahetāvukte sādhāraṇahetunā prativadanti | evaṃ dvividhahetāvapi na tiṣṭhanti | parikalpe na santiṣṭhati iti | dṛṣṭānte na (sss_48) tiṣṭhati | pratipadāyāṃ na santiṣṭhatīti | vādapaddhatau na tiṣṭhati | yathā ha- mā paruṣavacanamuccāraya | mā tyaja pratijñārtham | yatnenopāyaṃ śikṣaya saṃvillābhāya | ātmano vā mānasikī tuṣṭhiḥ āryapravacanadharmaḥ iti | tatra yo bhagavaddharma samyak jñātvā pravakti sa kathyo bhavati | nānye | akathya iti | ya [ekāṃśa]vyākaraṇīyaṃ praśnaṃ nai[kāṃśena] vyākaroti | vibhajya vyākaraṇīyaṃ praśnaṃ na vibhajya vyākaroti | pratipṛcchāvyākaraṇīyaṃ praśnaṃ na patipṛcchya vyākaroti sthapanīyaṃ praśnaṃ na sthapayitvā vyākaroti | tadviparītaḥ kathyaḥ | ekāṃśa vyākaraṇīyaḥ praśna iti | [tatra] eka eva heturasti | [tena] yathā buddho bhagavān [tathā] loke nāsti tatsama itīdṛśamanumānaṃ bhavati | vibhajyavyākaraṇīyaḥ praśna iti | punarasti kāraṇaṃ [vibhajya vyākaraṇasya] | yathā mṛtasantānādayaḥ [punarutpatsyant] iti | paripṛcchāvyākaraṇīyaḥ praśna iti | yathā kaścitpṛcchati | anyaḥ punaḥ paripṛcchaya vyākaroti | sthapanīyaḥ praśna iti yo dharmo 'bhūtarūpaḥ kintu prajñaptisan | sa dharmaḥ kimekaḥ uta nānā, kiṃ śāśvataḥ utāśāśvata ityādi yadi kaścit pṛcchati | nāyamartho vyākaraṇīyaḥ | bhagavacchāsanasya vettā kevalaṃ tat vetti | tasmādabhyasitavyamidaṃ bhagavacchāsanaśāsram | kiñca santi caturvidhāḥ puruṣāḥ- sāvadyaḥ badyabahulaḥ alpāvadyaḥ anavadya iti | sāvadya iti yasya kevalamakuśalaṃ naiko 'pi kuśaladharmo 'sti | vadyabahula iti | yasyākuśalaṃ bahu kuśalamalpam | alpavadya iti | yasya kuśalaṃ bahu akuśalamalpam | (sss_49) anavadya iti | yasya kuśaladharmamātraṃ nākuśalam | bhagavacchāsanasya samyagarthavedī dvaividhyaṃ bhajate alpavadyo 'navadya iti | atha yo bhagavacchāsanasyārthaṃ vetti | tasya duḥkhavedanā parimitā | sa hi nirvāṇamavaśyaṃ prāpsyati || śāstrapraśaṃsāvargaḥ pañcadaśaḥ | 16 caturdharmavargaḥ athaitacchāsrābhyāsī uttamaṃ saṅgrahadharmaṃ vindate | yathoktaṃ sūtre- catvāri saṅgrahavastūni- dānaṃ priyavacanamarthacaryā samānārthatā iti | dānam annavastrādīnām | dhanadānena saṃgṛhītāḥ sattvāḥ punarvikampyā bhavanti | priyavacanam yathāpriprāyaṃ bhāṣaṇam | idamapi duṣṭameva | tasyābhiprāyasya [svīyatayā] grahaṇāt | arthacarcā parārthaṃ hitākāṃkṣaṇam | yat sahetupratyayamanyasya kāryasiddhiṃ karoti | idamapi prakampyaṃ bhavati | samānārthatā | yathā śoke mode ca [pareṇa] sahaikībhavanam | iyaṃ samānārthatā | idaṃ kadācitprakampyam | yadi kaścit dharmadānapriyavacanārthacaryāsamānārthatābhiḥ sattvān saṅgṛhṇāti | tadā te sattvā na prakampyā bhavanti | dharmeṇa saṅgraho yadutaitacchāstrābhyāsaḥ | ato yatnena śikṣitavyam | etacchāstramabhyasan uttamaṃ śaraṇaṃ labhate | yathoktaṃ sūtre- dharmapratiśaraṇena bhavitavyam na pudgalapratiśaraṇeneti | yadyapi kaścidevaṃ vadet mayā bhagavataḥ sammukhāt śrutaṃ bhadantaśca sammukhādvā pūrvānte śrutamiti | tasyāśraddheyatvāt na tadvavacanamādeyam | yadvacanantu sūtre 'vatīrṇaṃ dharmalakṣaṇāviruddhaṃ vinayānuloimitañca tatpunarādeyaṃ syāt iti | sūtre 'vatīrṇamiti yat nītārthasūtre 'vatīrṇam | nītārthasūtrañca yasyārthagatirdharmalakṣaṇāviruddhā | dharmalakṣaṇañca yadvinayānulomakam | vinayaśca saṃvaraḥ | tadyathā kaścit saṃskṛtadharmāḥ śāśvatāḥ (sss_50) sukhāḥ sātmāna iti bhāvayati | sa na kāmādīn prajahāti | anityā duḥkhā anātmāna iti yo bhāvayati | sa kāmādīn prajahāti | anityatādijñānameva dharmalakṣaṇam dharmo 'yaṃ śaraṇīkartavyo na pudgalāḥ | dharmapratiśaraṇaṃ vadatā sarve dharmāḥ saṅgṛhītā bhavanti | ataḥ punarucyate nitārthasūtrapratiśaraṇena bhavitavyaṃ na neyārthasūtrapratiśaraṇeneti | nītārthasūtrameva tṛtīyaṃ pratiśaraṇam | yaducyate arthapratiśaraṇena bhavitavyaṃ na vyañjanapratiśareṇa iti | yo 'yaṃ vyañjanārthaḥ sūtre 'vatīrṇo dharmalakṣaṇāvirodhī vinayānulomakaśca tatpratiśaraṇena bhavitavyam | jñānapratiśaraṇena bhavitavyaṃ na vijñānapratiśaraṇena iti | [vijñānaṃ] yat rūpādivijñānam | yathoktaṃ sūtre vijānātīti vijñānam | iti | jñānaṃ nāma yathābhūtadharmābhisamayaḥ | yathoktaṃ- rūpavedanāsaṃjñāsaṃskāravijñānāni yathābhūtaṃ prajānātīti jñānam | śūnyataiva yathābhūtam | ato yadvijñānapratilabdham, na tatpratiśaraṇena bhavitavyam | yā jñānapratiśaraṇatā saiva śūnyatāpratiśaraṇatā | tāmuttamapratiśaraṇatāṃ prativedhitukāmena idaṃ śāstramabhyasitavyam | uktañca sūtre- catvāri devamanuṣyāṇāṃ cakrāṇi śubhavardhakāni | pratirūpadeśavāsaḥ satparuṣopāśrayaḥ ātmanaḥ samyakpraṇidhānaṃ pūrve ca kṛtapuṇyatā | iti | pratirūpadeśavāso nāma yat pañcadūṣaṇavivikto madhyadeśaḥ | satpuruṣopāśrayo yat buddhādhvani janmanā saṅgamaḥ | pūrve ca kṛtapuṇyatā nāma yat bādhiryamūkatādyabhāvaḥ | ātmanaḥ samyak praṇidhānaṃ nāma samyak darśanamidam | samyak darśanañcāvaśryaṃbhagavacchāsanaśravaṇādutpadyate ityata idaṃ samyacchāsanaśāstramabhyasitavyam | asya śāstrasyādhyetā cāsminnevāyuṣi satyaprativedhākhyaṃ mahāsārārthaṃ labhate | yathoktaṃ sūtre- catvāraḥ sāradharmāḥ vacanasāraḥ samādhisāro darśanasāro vimuktisāra iti | (sss_51) vacanasāra iti | sarve saṃskṛtā anityā duḥkhāḥ, sarve anātmānaḥ śāntaṃ nirodho nirvāṇamiti yadvacanam | ayaṃ vacanasāraḥ śrutamayaprajñāparipūraṇamityākhyāyate | imamupādāya pratilabdhaḥ samādhiścintāmayaprajñāparipūraṇamityucyate | imaṃ samādhimupādāya saṃskṛtadharmā anityā duḥkhāḥ ityādi bhāvanā samyagdarśanaprāpiṇī bhāvanāmayaprajñāparipūraṇamityucyate | prajñātrittayapratilabdhaṃ phalaṃ vimuktisāra ityākhyāyate | atha yaḥ śṛṇoti bhagavacchāsanasya samyacchāsram, sa mahāntamarthaṃ labhate | yathoktaṃ sūtre- catvāro mahārthadharmāḥ satpuruṣasaṃsevā, saddharmaśravaṇaṃ, yoniśo manaskāraḥ dharmānudharmapratipattiriti | yaḥ satpuruṣamupāste sa saddharmaṃ śṛṇoti | asya saddharmasya satpuruṣavartitvāt | śrutasaddharmā san yoniśo manaskāramutpādya anityādinā dharmān samyagbhāvayati | anayā bhāvanayā dharmānudharmaṃ pratipadyate yadutānāsravaṃ darśanam | etacchāstraṃ śṛṇvataścatvāri guṇādhiṣṭhānāni bhavanti- prajñādhiṣṭhānaṃ, satyādhiṣṭhānaṃ, tyāgādhiṣṭhānaṃ, upaśamādhiṣṭhānamiti | dharmaśravaṇātprajñā bhavatīti prajñādhiṣṭhānam | anayā prajñayā paramārthaśūnyatāṃ paśyatīti satyādhiṣṭhānam | śūnyatādarśanena kleśānāṃ viyogaṃ labhata iti tyāgādhiṣṭhānam | kleśānāṃ kṣayācittamupaśāmyatīdamupaśamādhiṣṭhānam | kiñca bhagavacchāsanasya samyacchāstraṃ śrutavataścatvāri nirvāṇagāmini kuśalamūlāni aṅkurībhavanti yaduta ūṣmadharmo mūrdhadharmaḥ kṣāntidharmo laukikāgradharma iti | anityādyākāreṇa pañcaskandhān bhāvayato 'varaṃ mṛdu nirvāṇagāmi kuśalamūlaṃ cittasyoṣmakaramutpadyate | ayamūṣmadharma ityucyate | uṣmadharmasaṃvardhitaṃ madhyaṃ kuśalamūlaṃ mūrdhadharma ityākhyāyate | mūrdhadharmasaṃvardhitamuttamaṃ kuśalamūlaṃ kṣāntidharma ityucyate | kṣāntisaṃvardhitamuttamottamaṃ kuśalamūlaṃ laukikāgradharma ityabhidhīyate | santi ca catvāri kuśalamūlāni- hānabhāgīyaṃ, sthitibhāgīyaṃ, viśeṣabhāgīyaṃ nirvedhabhāgīyamiti | dhyānasamādhipūjanavandanastotrādikuśalamūlānāṃ hānaṃ hānabhāgīyam | dhyānasamādhyādikuśalamūlānāṃ pratilābhaḥ sthitibhāgīyam | śravaṇacintanādibhya utpannāni (sss_52) kuśalamūlāni viśeṣabhāgīyam | anāsravaṃ kuśalamūlaṃ nirvedhabhāgīyam | yastathāgatasya dharmaṃ śṛṇoti sa hānabhāgīyaṃ visaṃyujya trīṇi kuśalamūlāni pratilabhate || caturdharmavargaḥ ṣoḍaśaḥ | 17 catussatyavargaḥ atha yastāthāgatadharmaṃ śṛṇoti sa catussatyāni savibhaṅgāni samprajānāti duḥkhasatyaṃ, samudayasatyaṃ, nirodhasatyaṃ mārgasatyamiti | duḥkhasatyamiti yat traidhātukam, kāmadhātuḥ avīcinarakāt yāvatparanirmitavaśavartino devān | rūpadhātuḥ ābrahmalokāt ācākaniṣṭhāt devalokāt | ārūpyadhātuścatvāri arūpadhyānāni | santi ca catasro vijñānasthitayo rūpavedanāsaṃjñāsaṃskārā iti | tīrthikāḥ kecidvadanti vijñānam ātmopagā sthitiriti | ato bhagavānāha catu [skandho]pagā vijñānasthitayaḥ iti | santi ca catasro jātayaḥ- aṇḍajo jarāyujaḥ saṃsvedeja aupapāduka iti | devā nārakāḥ sarva aupapādukāḥ | pretā ubhayathā jarāyujā aupapādukāśca | anye catasṛṣu jātiṣu [antarbhūtāḥ] | catvāra āhārāḥ- kavaḍīkāra āhāraḥ audārikaḥ sūkṣmo vā | odanādiraudārika ityucyate | ghṛtatailagandhabāṣpapānādayaḥ sūkṣmāḥ | sparśāhāraḥ śītoṣṇavātādiḥ | manaḥsañcetanāhāro yat kadācit puruṣāḥ sañcetanāpraṇidhānena jīvati | vijñānāhāraḥ antarābhavikanārakārūpyā nirodhasamāpattipraviṣṭhāḥ satvā adṛṣṭavijñānā api vijñānapratilambhe vartanta ityato vijñānāhārā ityucyante | ṣaṅgatayaḥ- uttamapāpaṃ narakam | madhyamapāpāstiryañcaḥ | adhamapāpāḥ pretāḥ | uttamapuṇyā devagatiḥ | madhyamapuṇyā manuṣyagatiḥ | adhamapuṇyā asuragatiḥ | kiñca ṣaṭ [bhūta]prakārāḥ- pṛthivyaptejovāvyākāśavijñānānīti | caturbhirmahābhūtaiḥ parivṛtaṃ vijñānamadhyakamākāśaṃ (sss_53) puruṣa iti saṃkhyāṃ gacchati | ṣaṭ sparśāyatanāni cakṣurādīni ṣaḍindriyāṇi vijñānasaṅgatāni sparśāyatanamityākhyāyante | saptavijñānasthitayaḥ | āsu sthitiṣu viparyayabalāt vijñānaṃ sābhirāmaṃ tiṣṭhati | aṣṭau lokadharmāḥ- lābho 'lābho yaśo 'yaśo nindā praśaṃsā sukhaṃ duḥkhamiti | puruṣā loke sthitā avaśyabhimānupādadate | ityato lokadharmā ityucyante | nava sattvāvāsāḥ | sattvāḥ sarve viṣayabalādeṣu vasanti | sarve ca dharmāḥ pañcadhā vikalpyante- pañca skandhāḥ dvādaśāyatanāni aṣṭādaśa dhātavo dvādaśa nidānāni dvāviṃśatirindriyāṇi iti | cakṣurvijñaptirūpaṃ rūpaskandhaḥ | tatpratītyoptannaṃ vijñānaṃ yatpurovartirūpagrāhakaṃ sa vijñānaskandhaḥ | yat cittaṃ strī puruṣaḥ śatrubandhurityādisaṃjñāṃ janayati | sa saṃjñāskandhaḥ | śatrurbandhurmadhyastha iti yat puruṣaṃ vikalpayati tat tisro vedanā janayati | ayaṃ vedanāskandhaḥ | āsu tisṛṣu vedanāsu yat trividhāḥ kleśā utpadyante | sa saṃskāraskandhaḥ | eṣāṃ pravṛttyā kāyopādānānyupādatta iti pañcopādānaskandhā ityucyante | caturbhiḥ pratyayai vijñānamutpadyate yaduta hetupratyayaḥ samanantarapratyaya ālambanapratyayo (sss_54) 'dhipatipratyayaśceti | karma hetupratyayaḥ | vijñānaṃ samanantarapratyayaḥ | vijñānasamanantaraṃ vijñānasya jāyamānatvāt | rūpamālambanapratyayaḥ | cakṣu[rādi]radhipatipratyayaḥ | tatra vijñānaṃ dvābhyāṃ kāraṇābhyāmutpadyate yat cakṣuḥrūpaṃ yāvanmano dharmān | imāni dvādaśāyatanāni bhavanti | tatra vijñānayojanayā aṣṭādaśa dhātavo bhavanti | cakṣurdhātuḥ rūpadhātuścakṣuvijñānadhātuḥ ityādi | skandhādayo dharmāḥ kathamutpadyeran | dvādaśasu parvasu vartitvāt dvādaśa nidānāni bhavanti | tatrāvidyā kleśāḥ | saṃskāraḥ karma | imau dvāvupādāya kramaśa utpadyante- vijñānaṃ nāmarūpaṃ ṣaḍāyatanaṃ sparśo vedanā ca | tṛṣṇopādānākhyau dvau dharmau kleśau | bhavaḥ karma | anāgate 'dhvani kāyopādānasyādyaṃ vijñānaṃ jātirityucyate | anyat jarāmaraṇam | imāni dvādaśa nidānāni atītānāgatavartamānasandarśanāni kevalamupādanapratyayarūpāṇi anātmakāni | upapattimaraṇapunaḥ sandhinivṛtyarthakāni dvāviṃśatirindriyāṇyucyante | sarvasattvānāmādyaśarīrānubhavo vijñānamūlakaḥ | tadvijñānaṃ cakṣurādibhyaḥ ṣoḍhā samutpadyate iti ṣaḍindriyāṇyucyante yat cakṣurindriyaṃ yāvanmanaindriyamiti | ṣaḍvivajñānajanakatvādindriyāṇi ṣaḍeva | yena strīpuruṣalakṣaṇaṃ vikalpyate tat strīpuruṣendriyam | kecidvadanti- ayaṃ kāyendriyaikadeśa iti | tāni ṣaḍindriyāṇi kadācit ṣaḍāyatanānītyucyante | ebhyaḥ ṣaḍbhya utpadyamānaṃ ṣoḍhā vijñānaṃ jīvitamityucyate | kasmāt | imāni ṣaḍāyatanānīti ṣaḍvijñānānīti santānapravṛttiṃ labhanto ityato jīvitamityucyate | ata eṣāṃ jīvitamityākhyā | tatra kimindrim | yaducyate karma | karmahetutayā ṣaḍāyatanaṣaḍvijñānāni santānena pravartante | jīvite cāsmin karma jīvitendriyāmityākhyāyate | karmedaṃ vedanābhya utpadyate | vedanā eva sukhādīni pañcendriyāṇi | tebhyaḥ pañcendriyebhyaḥ kāmatṛṣṇādayaḥ sarve kleśāḥ kāyikavācikakarmāṇi ca prādurbhavanti | tatkarmapratyayaṃ punarjātimaraṇamupādīyate | ayaṃ saṃkleśadharmo jātimaraṇapratyayaṃ santānaṃ karoti | kiṃpratyayaṃ vyavadānaṃ bhavati | niyamena śraddhādīnupādāya | śraddhādicaturdharmapratyayā prajñā bhavati | prajñā ca traikālikī yat anājñātamājñāsyāmi, ājñā, ājñātāvī ti | bhāvanāyāṃ kriyamāṇāyāṃ tānīndriyāṇi jñāna[rūpa]prajñāviśeṣabhūtāni | tathāgataḥ saṃsārasthitipravṛttinivṛttitryavadānārthakatvena dvāviṃśatīndriyāṇyavocat | evamādayo dharmā duḥkhasatyasaṅgṛhītāḥ | tatparijñātā duḥkhasatyajñānakuśala ityucyate | samudayasatyamiti | karma kleśāḥ | karma karmaskandhe vakṣyate | kleśāḥ kleśaskandhe | karmakleśāḥ pūnarbhavanidānatvātsamudayasatyamityākhyāyate | nirodhasatyamiti | paścādvistareṇa nirodhaskandhe vakṣyate | yat prajñapticittaṃ dharmacittaṃ śūnyatācittamityeṣāṃ trayāṇāṃ cittānāṃ nirodho nirodhasatyamityucyate | mārgasatyamiti | yatsaptatriṃśadvodhipakṣikā dharmāḥ catvāri smṛtyupasthānāni catvāri pradhānāni catvāra ṛddhipādāḥ pañcendriyāṇi pañca balāni saptabodhyaṅgāni aṣṭāvāryamārgāṅgāni iti | catvāri samyak smṛtyupasthānāni iti | kāyavedanācittadharmeṣu samyak smṛtisthāpanam | smṛtiśca prajñā bhavati | kāyo 'nitya ityādi bhāvanayā tadālambane viharaṇaṃ kāyasmṛtyupasthānam | iyaṃ smṛtiḥ prajñayā saha kramaśo bhūyo vivṛddhā vedanāṃ vikalpayatīti vedanāsmṛtyupasthānam | bhūyaśca pariśuddhā cittaṃ vikalpayatīti cittasmṛtyupasthānam | samyak caryayā dharmān vikalpayatīti dharmasmṛtyupasthānam | catvāri samyak pradhānānīti | utpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāmādīnavaṃ paśyan tatprahāṇāya chandaṃ janayati vīryamārabhate | tatprahāṇopāyo yat tatpratyayajñānadarśanapratyayaḥ | anutpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāmanutpādāya chandaṃ janayati vīryamārabhate | anutpādopāyo yat jñānadarśanapratyayaḥ | anutpannānāṃ kuśalānāṃ dharmāṇāmutpādāya chandaṃ janayati (sss_56) vīryamārabhate | utpādopāyo yat jñānadarśanapratyayaḥ | utpannānāṃ kuśalānāṃ dharmaṇāṃ vaipulyāya chandaṃ janayati vīryamārabhate | uttamamadhyamādhamakrameṇopāyaḥ | avinivartanīyatvāt [tasya] | catvāra ṛddhipādā iti | chandasamādhi saṃskārasamanvāgatarddhipādabhāvanā | chandamupādāyotpannaḥ samādhiścandasamādhiḥ | chandavīryaśraddhāpraśrabdhismṛtisamprajanyacetanopekṣādidharmasahagataḥ saṃskārasamanvāgato nāma | guṇānāṃ vivṛddhayarthatvena ṛddhipādaḥ | chandravivṛddhaye vīryakaraṇam | ayaṃ dvitīya [ṛddhipādaḥ] | yogī sacchandaḥ savīryaśca cittasamādhiṃ prajñāñca bhāvayati | cittasamādhipratilambha eva samādhirityucyate | mīmāṃsāsamādhireva prajñā | pañcendriyāṇīti | dharmaśravaṇajā śraddhā śradvendriyam | saśraddhaḥ san saṃkleśadharmāṇāṃ prahāṇāya vyavadānadharmāṇāmadhigamāya ca vīryamārabhate | idaṃ vīryendriyam | caturṇāṃ smṛtyupasthānānāmabhyāsaḥ smṛtīndriyam | smṛtimupādāya samādhinirvartanaṃ samādhīndriyam | samādhimupādāya samutpannā prajñā prajñendriyam | imāni pañcendriyāṇi vivṛddhāni balavantīti pañcabalānītyucyante | aṣṭāvāryamārgāṅgānīti | śrutamayaprajñaḥ śraddadhate pañcaskandhā anityā duḥkhā ityādi | iyaṃ samyak dṛṣṭiḥ | prajñeyaṃ yadi cintāmayī bhavati | tadā samyak saṅkalpaḥ | samyak saṅkalpenākuśalānāṃ prahāṇāya kuśalānāṃ karmaṇā bhāvanāyai ca yat vīryamācarati sa samyak vyāyāmaḥ | tataḥ krameṇa pravrajitaḥ śīlamupādāya samyagvācaṃ samyak karmāntaṃ samyagājīvañca trīṇi mārgāṅgānyanuprāpnoti | asmāt samyak saṃvarātkramaśaḥ smṛtyupasthānāni dhyānasamādhayaśca saṃsidhyanti | tāṃśca smṛtisamādhīnupādāya yathābhūtajñānamanuprāpnoti | ityevamāryāṣṭamārgāṅgānāṃ (sss_57) kramaḥ | atha mārgāṅgeṣu śīlaṃ prāthamikaṃ syāt | kasmāt | śīlasamādhiprajñāskandhānāmārthikakramatvāt | samyaksmṛtiḥ samyaksamādhiśca samādhiskandhaḥ | vyāyāmaḥ sarvatra samudācarati | prajñāskandho mārgapratyāsanna ityata ādāvuktaḥ | sā ca prajñā dvividhā audārikī sūkṣmā ceti | audārikīti yā śrutamayī cintāmayī ca prajñā | ayaṃ samyak saṅkalpa ityucyate | sūkṣmeti bhāvanāmayī prajñā yā ūṣmādidharmagatā prajñaptisatpañcaskandhān vidārayati | iyaṃ samyak dṛṣṭiḥ | anayā samyagdṛṣṭayā yaḥ pañcaskandhānāṃ nirodhaṃ paśyati | ayaṃ prathamābhisambuddha ityucyate | tadupādāya saptabodhyaṅgānyanuprāpnoti | smṛtisambodhyaṅgam- śaikṣaḥ puruṣaḥ smṛtipramoṣe kleśā uttiṣṭhantītyataḥ samyak smṛtyupasthānaṃ badhnāti | baddhasmṛtiḥ san pūrvāgamalabdhāṃ samyak dṛṣṭiṃ labhate | ayaṃ dharmapravicayaḥ | dharmapravicayāparityāgo vīryam | vīryamācarataḥ kleśānāṃ tanutve citte prītirjāyate | iayaṃ prītiḥ | prītyā kāyaḥ praśramyate | iyaṃ praśrabdhiḥ | praśrabdhyā sukhī bhavati | sukhitve cittaṃ samādhīyate | ayaṃ samādhiḥ durlabho vajropama ityākhyāyate | phale 'nāsajya prītidaurmanasyādīnāṃ prahāṇamupekṣā | iyamuttamā caryā | upekṣā ca nonmajjanaṃ nanimajjanaṃ, kintu tayościttasamatā | sambodhirnāmāśaikṣajñānam | imāni sapta bhāvayan sambodhiṃ labhata iti sambodhyaṅgamityucyate | ebhiḥ saptatriṃśabdodhipakṣikaiścatvāri śrāmaṇyaphalāni labhate | srotaāpattiphalamiti yaḥ śūnyatābhi samayaḥ | anena śūnyatājñānena trīṇi saṃyojanāni prajahāti | sakṛdāgāmiphalamiti yat imameva mārgaṃ bhāvayan kleśān tanūkṛtya kāmadhātau sakṛdutpadyate | anāgāmiphalamiti kāmadhātukasarvakleśānāṃ prahāṇam | arhatphalamiti sarvakleśānāṃ prahāṇam | ya idaṃ tathāgatadharmaśāstramadhyeti sa catvāri satyāni abhisametya catvāri śrāmaṇyaphalāni pratilabhate | ata idaṃ tathāgataśāsanaśāstramabhyasitavyam || catussatyavargaḥ saptadaśaḥ | 18 dharmaskandhavargaḥ athaitacchāsrābhyāsī jñeyādidharmaskandhānabhisameti | abhisamayāt tīrthikamithyāśāstrānabhibhūtaḥ kṣipraṃ kleśānupaśamayati | ātmano duḥkhaparihārakuśalaḥ parānapi trāyati | jñeyādidharmaskandha iti yaduta jñeyadharmā vijñeyadharmā rūpadharmā ārūpyadharmāḥ sanidarśanadharmā anidarśanadharmāḥ sapratighadharmā apratighadharmāḥ sāsravadharmā anāsravadharmāḥ saṃskṛta dharmā asaṃskṛtadharmāścittadharmā acittadharmāścaitasikadharmā acaitasikadharmāścittasaṃprayukta dharmāścittaviprayuktadharmāścittasahabhūdharmāścittāsahabhūdharmāścittānucaradharmāścittānanucaradharmā ādhyātmikadharmā bāhyadharmā audārikadharmāḥ sūkṣmadharmā uttamadharmā avaradharmāḥ sannikṛṣṭadharmā viprakṛṣṭadharmā upādānadharmā anupādānadharmā nairyāṇikadharmā anairyāṇikadharmāḥ prākṛtadharmā aprākṛtadharmāḥ samanantaradharmā asamanantaradharmāḥ kramikadharmā akramikadharmā ityevamādayo dvidhā dharmāḥ | tridhā ca santi dharmāḥ- rūpadharmāścittadharmāścittaviprayuktadharmā iti | atītadharmā anāgatadharmāḥ pratyutpannadharmāḥ | kuśaladharmā akuśaladharmā avyākṛtadharmāḥ | śaikṣadharmā aśaikṣadharmā naivaśaikṣanāśaikṣadharmāḥ | satyadarśanaheyadharmā bhāvanāheyadharmā aheyadharmā ityevamādayastridhā dharmāḥ | catuvirdhāśca santi dharmāḥ kāmadhātupratisaṃyuktadharmā rūpadhātupratisaṃyuktadharmā ārūpyadhātupratisaṃyuktadharmā apratisaṃyuktadharmā iti | catasraḥ pratipadaḥ duścarā duḥkhapratipat sucarā duḥkhapratipat duścarā sukhapratipat sucarā sukhapratipat iti | catvāra āsvādāḥ- pravrajyāsvādo visaṃyogāsvāda upaśamāsvādaḥ samyaksambodhāsvād iti | catvāraḥ sākṣātkṛtadharmāḥ- kāyasākṣātkṛtadharmāḥ smṛtisākṣātkṛtadharmā indriyasākṣātkṛtadharmāḥ prajñāsākṣātkṛtadharmā iti | catvāra upādānakāyāḥ catasro garbhāvakrāntayaḥ, catvāraḥ pratyayāḥ, catasraḥ śraddhāḥ, catvāri āryagotrāṇi, catvāri duścaritāni ityevamādayaścatvāro dharmāḥ | pañca skandhāḥ | ṣaḍ dhātavaḥ ṣaḍādhyātmikāyatanāni, ṣaḍ bāhyāyatanāni, ṣaḍ jātisvabhāvāḥ, ṣaḍ saumanasyopavicārā ṣaḍ daurmanasyopavicārā ṣaḍupekṣopavicārāḥ ṣaḍ sucaritāni | sapta viśuddhayaḥ | aṣṭa puṇyajanmāni | navānupūrvasamāpattayaḥ | daśāryāvāsāḥ | dvādaśa nidānāni | ityevamādayo dharmaskandhā apramāṇā anantā iti nāvasānaṃ vaktuṃ śakyate | teṣu prādhānyataḥ saṃkṣipāmi | jñeyadharma iti pāramārthikaṃ satyam | vijñeyadharma iti yat laukikaṃ satyam | rūpadharmā iti rūparasagandhasparśāḥ | arūpadharmā iti cittāsaṃskṛtadharmāḥ | sanidarśanadharmā iti yāni rūpāyatanāni sapratidhadharmā iti rūpadharmāḥ | sāsravadharmā iti ya āsravāṇāmutpādakā yathā anarhatāṃ prajñaptidharmeṣu cittam | tadviparītā anāsravadharmāḥ | saṃskṛtadharmā iti pratītyasamutpannāḥ pañca skandhāḥ | asaṃskṛtadharmā iti pañcaskandhānāṃ nirodho 'yam | cittadharmā iti ālambakaṃ cittam | caitasikadharmā iti yadvijñānamālambate tatsamanantarajātāḥ saṃjñādayaḥ | cittasaṃprayuktadharmā iti yadvijñānamālambate tatsamanantarajātam | yathā saṃjñādayaḥ | cittasahabhūdharmā iti ye dharmāścittena sahabhuvaḥ | yathā rūpaṃ cittaviprayuktaṃ gocarībhavati | cittānucaradharmā iti ye dharmāścitte sati utpadyante nāsati yathā kāyavāgbhyāmakṛtaṃ karma | ādhyātmikadharmā iti svakāyasyāntaḥsthitāni ṣaḍāyatanāni | audārikasūkṣmadharmā iti parasparamapekṣyabhāvinaḥ | yathā pañca kāmānapekṣya rūpadhyānaṃ sūkṣmam | ārūpyadhyānamapekṣya rūpadhyānamaudārikam | uttamāvaradharmā apyevam | sannikṛṣṭaviprakṛṣṭadharmā iti keciddeśabhedādviprakṛṣṭāḥ | kecidasārūpyādviprakṛṣṭāḥ | upādānadharmā iti kāyikādharmāḥ | nairyāṇikadharmā iti ye kuśaladharmā | prākṛtadharmā iti sāsravadharmāḥ | samanantara dharmā iti anyasmāt samanantarajātāḥ | kramikadharmā iti [ye] kramajanakāḥ | rūpadharmā iti rūpādayaḥ pañcadharmāḥ | cittadharmā iti yathopariṣṭāduktāḥ | cittaviprayuktadharmā iti avijñaptikarma | atītadharmā iti niruddhā dharmāḥ | anāgatadharmā iti utpatsyamānā dharmāḥ | pratyutpannadharmā iti uptadyamānā aniruddhāśca dharmāḥ | kuśaladharmā iti parasattvānāṃ hitakṛddharmāḥ padārthābhisambodhaśca | tadvaparītā akuśaladharmāḥ | ubhābhyāṃ viruddhā avyākṛtadharmāḥ | śaikṣadharmā iti śaikṣāṇāmanāsravacittadharmāḥ | aśaikṣadharmā iti aśaikṣāṇāṃ paramārthagataṃ cittam | anye naivaśaikṣānāśaikṣā dharmāḥ | satyadarśanaheyadharmā iti yat (sss_60) srotaāpannānāṃ heyā nimittasandarśanāsmimānatajjā dharmāḥ | bhāvanāheyadharmā iti yat srotaāpannasakṛdāgāmyanāgāmināṃ heyā animittasandarśanāsmimānatajjā dharmāḥ | aheyadharmā iti ye 'nāsravāḥ | kāmadhātupratisaṃyuktadharmā iti ye dharmā vipākalabdhā avīcinarakāt yāvatparanirmitavaśavartino devān | rūpadhātupratisaṃyuktadharmā iti ābrahmalokāt ācākaniṣṭhadevebhyaḥ | ārūpyadhātupratisaṃyuktadharmā iti catvāryārūpyāṇi | apratisaṃyuktadharmā iti anāsravadharmāḥ | duścarā duḥkhapratipat iti mṛdvindriyasya samādhiṃ labdhvā mārgacāriṇaḥ | sucarā duḥkhapratipat iti tīkṣṇendriyasya samādhiṃ labdhvā mārgacāriṇaḥ | duścarā sukhapratipat iti mṛdvindriyasya prajñāṃ labdhvā mārgacāriṇaḥ | sucarā sukhapratipat iti tīkṣṇendriyasya prajñāṃ labdhvā mārgacāriṇaḥ || pravrajyāsvāda iti gṛhātpravrajya mārgaparyeṣaṇam | visaṃyogāsvāda iti kāyacittapravivekaḥ | upaśamāsvāda iti dhyānasamādhipratilambhaḥ | samyaksambodhāsvāda iti catussatyābhisamayaḥ || smṛtisākṣātkṛtadharmā iti catvāri smṛtyupasthānāni | tānyupādāya catvāri dhyānānyutpadyante | caturṇāṃ satyānāmabhisamayaḥ prajñāsākṣātkṛta ityucyate | catvāra upādānakāyā iti kaścidātmānaṃ hinasti na parān || kaścitparān hinasti nātmānam | kaścidātmanaṃ hinasti parāṃśca hinasti | kaścinnātmānaṃ hinasti na parān | catasro garbhāvakrāntaya iti kaścidasamprajānanneva mātuḥ kukṣāvavatarati | asamprajānaṃśca [mātuḥkukṣau]tiṣṭhati | asamprajānaṃśca mātuḥkukṣerniṣkramati | kaścitsamprajānan mātuḥ kukṣāvavatarati | asaṃprajānan mātuḥ kukṣau tiṣṭhati | asamprajānan mātuḥ kukṣerniṣkramati | kaścitsamprajānan mātuḥ kukṣāvavatarati | samprajānān mātuḥ kukṣau tiṣṭhati | samprajānan mātuḥ kukṣerniṣkramati viparyastamativikṣepānnātmānaṃ samprajānāti | cittārjavenāvikṣepādātmānaṃ samprajānāti || catvāraḥ pratyayā iti hetupratyayo yo janakahetuḥ vāsanāheturāśrayahetuḥ | janakahetu yo dharmo jāyamānasya hetukṛtyaṃ karoti | yathā vipākātmakaṃ karma | vāsanāhetuḥ kāmarāgavāsanāyāṃ kāmarāgo 'bhivardhate | āśrayahetuḥ yathā cittacaittānāṃ rūpagandhādaya āśrayāḥ | ime hetupratyayā ityucyante | samanantarapratyaya iti yathā pūrvacittanirodhātsamanantaracittamutpadyate | ālambanapratyaya iti yadālambya dharma utpadyate | yathā (sss_61) cakṣurvijñānasya janakaṃ rūpam | adhipatipratyaya iti yajjāyamānasya dharmasyānye pratyayāḥ || catasraḥ śraddhā iti | (1) tathāgataśraddhā yat tattvajñānaṃ labdhā tathāgate prasannacitto niścinoti tathāgataḥ sattveṣu śreṣṭha iti | (2) asmin tattvajñāne śraddhaiva dharmaśraddhā | (3) etattattvajñānalābhī sarvasaṅgheṣu paramottama itīyaṃ saṅghaśraddhā | (4) āryāṇāṃ priyaṃ saṃvaraṃ labdhvā adhyāśayenāpi nāhamakuśalāni karomi ahamimaṃ saṃvaramupādāya triṣu ratneṣu ca śraddhāvāniti ca prajānāti iti yadiyaṃ śraddhā saṃvarabalāditi saṃvaraśraddhetyucyate || caturāryagotratvāt na cīvarārthatṛṣṇayā kliśyate | nānnapānaśayanāsanārthaṃ kāyikatṛṣṇayā kliśyate | iti catvāryāryagotrāṇi || catvāri duścaritānīti | rāgadveṣamohasantrāsairdurgatau patati | rūpaskandha iti rūpādayaḥ pañca | vedanāskandha iti ālambakadharmāḥ | saṃjñāskandha iti prajñaptivikalpā dharmāḥ | saṃskāraskandha iti punarbhavajanakā dharmāḥ | vijñānaskandha iti viṣayamātravijñānadharmāḥ || pṛthivīdhāturiti rūpasagandhasparśasamavāyaḥ khaṭkalakṣaṇabahulaḥ pṛthivīdhāturiti vyapadiśyate | snehabahulo 'bdhātuḥ | uṣṇalakṣaṇabahulastejodhātuḥ | laghimalakṣaṇabahulo vāyudhātuḥ | rūpalakṣaṇavirahita ākāśadhātuḥ | ālambamāno dharmo vijñānadhātuḥ | cakṣurāyatanamiti cāturmautikaṃ cakṣurvijñānāśrayaścakṣurdhāturityucyate | śrotraghrāṇajihvākāyāyatanānyapyevam | mana āyatanamiti yaduta cittam || rūpāyatanamiti cakṣurvijñānasyālambyadharmaḥ | tathā śabdagandharasaspṛṣṭavyā api || ṣaḍ jātisvabhāvā iti yat kṛṣṇasvabhāvaḥ puruṣaḥ kṛṣṇaṃ dharmaṃ niṣevate | śuklaṃ dharmaṃ kṛṣṇaśuklaṃ dharmañca niṣevate | tathā śuklasvabhāvaḥ puruṣo 'pi || ṣaṭ saumanasyopavicārā iti rāgacittāśritāḥ || ṣaḍ daurmanasyopavicārā iti dveṣacittāśritāḥ | ṣaḍupekṣopavicārā iti mohacittāśritāḥ | ṣaṭ sucaritānīti tattvajñānāśritāni | sapta viśuddha yaḥ | śīlaviśuddhiriti śīlasaṃvaraṇam | cittaviśuddhiriti dhyānasamādhīnāmupasampat | dṛṣṭiviśuddhiriti satkāyadṛṣṭisamucchedaḥ | kāṅkṣāvitaraṇaviśuddhiriti | (sss_62) kāṅkṣāsaṃyojanasamucchedaḥ | mārgāmārgajñānadarśanaviśuddhiriti | śīlavrataparāmarśasamucchedaḥ | pratipadājñānadarśanaviśuddhiriti bhāvanāmārgaḥ | jñānadarśanaviśuddhiriti aśaikṣamārgaḥ | aṣṭau puṇya sargā iti manuṣyeṣvāḍhya ābrahmalokāt | puṇyavipākasukhanāmeṣu atibahulatvāt ime 'ṣṭāvucyante || navānupūrvasamāpattaya iti prathamadhyānamupasampadyamāno vācaṃ niyacchati | dvitīyadhyānamupasampadyamāno vitarkavicārān | tṛtīyadhyānamupasaṃpadyamānaḥ prītim | caturthadhyāne ānāpānam | ākāśānantyāyatane rūpalakṣaṇam | vijñānānantyāyatana ākāśalakṣaṇam | ākiñcanyāyatane vijñānalakṣaṇam | naivasaṃjñānāsaṃjñāyatana ākiñcanyāyatanalakṣaṇam | nirodhasamāpattimupasampadyamānaḥ saṃjñāveditaṃ niyacchatiḥ || daśāryāvāsā iti | āryaḥ pudgalaḥ (1) pañcāṅgaviprahīno bhavati | (2) ṣaḍaṅgasamanvāgataḥ | (3) ekārakṣaḥ | (4) caturapāśrayaḥ | (5) praṇunnapratyekasatyaḥ | (6) samavasṛṣṭeṣaṇaḥ | (7) anāvilasaṅkalpaḥ | (8) praśrabdhakāyasaṃskāraḥ | (9) suviviktacittaḥ | (10) suvimuktaprajñaḥ kṛtakṛtyaḥ san kevalo 'sahāyī bhavati | (1) pañcāṅgaviprahīno bhavatīti | ūrdhvabhāgīyāni pañcasaṃyojanāni prahāya sarvasaṃyojanakṣayarūpārhatvalābhī bhavati | (2) ṣaḍaṅgasamanvāgata iti | yataścakṣurādibhiḥ rūpādi dṛṣṭvā naivā sumanā bhavati na durmanā upekṣako viharati smṛtaḥ saṃprajānan | (3) ekārakṣa iti | smṛtyārakṣeṇa cetasā samanvāgato bhavati | (4) caturapāśraya iti | bhikṣādīṃścaturo dharmānāśrayate | kecitpunarāhuḥ- caturapāśraya iti ārya [ekaṃ] dharmaṃ parivarjayati | [ekaṃ] (sss_63) dharma pratisevate | ekaṃ dharmaṃ vinodayati | ekaṃ dharmamadhivāsayati || (5) viśuddhaśīladhāraṇāt tattvalakṣaṇaṃ pratibudhyan praṇunnapratyekasatya ityucyate | samucchinnasarvadṛṣṭika ādyaphalasya lābhī bhavati | (6) samavasṛṣṭeṣaṇa iti kāmeṣaṇā [prahīṇā] bhavati | bhaveṣaṇā prahīṇā bhavati | brahmacaryeṣaṇā pratipraśrabdhā | ādyaphalalābhitvāt prajānāti saṃskṛtadharmā mṛṣeti | īṣaṇātrayaprahāṇaṃ vajropamasamādhiṃ lapsya itīcchayā śaikṣamārgaṃ prajahāti | tadā kṣayakuśalaḥ samasṛṣṭeṣaṇā ityucyate | (7) anāvilasaṅkalpa iti | prahīṇaṣaḍvitarkaḥ viśuddhacittastrīṇi viṣāṇi tanūkṛtya dvitīyaphalaṃ labhate | praśamitakāmaśokaḥ san tṛtīyaphalamanuprāpnuvan anāvilasaṅkalpa ityucyate | (8) praśrabdhakāyasaṃskāra iti | kāmadhātukasaṃyojanāni vihāya catvāri dhyānānyupasampadya viharatītyataḥ praśrabdhakāyasaṃskāro bhavati | kṣayajñānalābhā (9) tsuviviktacitto bhavati ityucyate | anutpādajñānalābhāt (10) suvimuktaprajñobhavati | āryāṇāṃ cittameṣu daśasu sthāneṣu āvasatīti āryāvāsaḥ | kṛtatathāgatadharmo 'vaśyaṃ duḥkhasyāntaṃ kuryādityataḥ kṛtakṛtya iti kathyate | pṛthagjanaiḥ śaikṣajanaiśca vivikta ityato 'sahāyīti | taccitaṃ sarvadharmān vidhūya atyantaśūnyatāpratiṣṭhitamityataḥ kevala ityākhyāyate || dvādaśanidānāni | tatrāvidyeti yat prajñaptyanuyāyicittam | tadviparyayacittamupādāya karmāṇi sañcinotīti avidyāpratyayāḥ saṃskārā ityucyante | vijñānaṃ karmānuyāyi iti satkāyamupādatte | ataḥ saṃskārapratyayaṃ vijñānam iti | satkāyamupādāya nāmarūpaṣaḍāyatanasparśavedanā bhavanti | imāni aṅgāni kālakrameṇa vardhante | sarvā api vedanā anubhavan prajñaptimāśrayate ityatastatra tṛṣṇāṃ janayati | tṛṣṇāmupādāyānye kleśā bhavantīti ta upādānamityucyante | tṛṣṇopādānapratyayo bhavaḥ | sa ca trikāṇḍaḥ | ebhyaḥ karmakleśapratyayebhya aurdhvakālikī jātiḥ | jātipratyayājjarāmaraṇādayo bhavanti | tatra yaducyate avidyā pratyayāḥ saṃskārā iti tadatītādhvaprakāśanaṃ śāśvatadṛṣṭisamucchedakam | jñāyate hi anādisaṃsāre ājavañjavibhāve karmakleśapratyayebhyaḥ kāyo vedyata iti | yaducyate jātimaraṇamiti | tadanāgatādhvaprakāśanamucchedadṛṣṭi samucchekadam | yasya tattvajñānaṃ na bhavati | tasya jātimaraṇayornāstyanto duḥkhaphalamātramasti | yaducyante madhye 'ṣṭāvaṅgāni | tatpratyutpannadharmaprakāśanam, pratyayakalāpamātrāt santatyā pravartate, nāsti tattvajñānamiti | tatrāvidyā saṃskārāśca pūrvādhvapratyayāḥ | tatpratyayaṃ phalaṃ yaduta vijñānaṃ nāmarūpaṃ ṣaḍāyatanaṃ sparśo vedanā ca | ebhyaḥ pañcabhya utpadyate tṛṣṇopādānaṃ bhavaśca | ime 'nāgatādhvahetavaḥ | tatpratyayaṃ phalaṃ yat jātijarāmaraṇam | vedanā vedayataḥ punastṛṣṇopādānañca bhavati | ata idaṃ dvādaśāṅgaṃ[bhava]cakramanavasthaṃ pravartate | tattvajñānaṃ labhamānaḥ karmāṇi na sañcinoti | karmaṇāmasañcaye na bhavati jātiḥ | jātirhi pravṛttisādhanī || ya idaṃ samyacchāstraṃ niṣevate sa dharmāḥ svalakṣaṇaśūnyā iti prajñāya na karmāṇi sañcinoti | karmaṇāmasañcaye na bhavati jātiḥ | jātyabhāvājjarāmaraṇaśokaparidevaduḥkhopāyāsāḥ sarve nirudhyante | ata ātmahitaṃ satvahitañca kāmayamānaḥ kramaśastathāgatamārgaṃ prasādhya svadharmamādīpayan paradharmaṃ yo nirākaroti tenedaṃ śāstraṃ niṣevitavyam || dharmaskandhavargo 'ṣṭādaśaḥ | 19 daśasu vādeṣu ādyaṃ sattālakṣaṇam (pṛ) śāstrārambha uktaṃ bhavatā- niṣevya bhinnavādāṃśceti tathāgatadharmavicārayiṣayā | ke te vibhinnā vādāḥ | (u) tripiṭake santi bahavo vibhinnā vādāḥ | puruṣāṇāṃ bhūyasā pramodāya paraṃ vivādaśāstrapravartakairabhihitam- yaduta (1) astyadhvadvayaṃ nāstyadhvadvayam, (2) sarvamasti sarvaṃ nāsti, (3) astyantarā bhavo nāstyantarā bhavaḥ, (4) catussatyānāmānupūrveṇa lābhaḥ ekakṣaṇena lābhaḥ (5) asti parihāṇiḥ nāsti parihāṇiḥ (6) anuśayāścittasamprayuktāḥ cittaviprayuktāḥ, (7) cittaṃ prakṛtipariśuddham, na prakṛtipariśuddham, (8) upāttavipākaṃ karma kiñcidasti kiñcinnāsti, (9) tathāgataḥ saṅghagaṇitaḥ, na saṅghagaṇitaḥ, (10) asti pudgalo nāsti pudgala iti | kecidāhuḥ- asti adhvayadharma iti | kecidāhuḥ nāstīti | kena pratyayena astīti vadanti kena pratyayena nāstīti | (u) astīti yaḥ san dharmaḥ tatra cittamutpadyate | tryadhvadharme cittamutpadyata ityato jñātavyaṃ tadastīti || (pṛ) prathamamucyatāṃ sattālakṣaṇam | (u) jñānaṃ yatra pracarati[tat]sattālakṣaṇam | dūṣaṇam- jñānamavidyamāne 'pi pracarati | kasmāt | yathādhimukti avinīlakaṃ dṛṣṭvā vinīlakaṃ paśyati | kṛtakaṃ māyāvastu asadapi sat paśyati | akiñcanasya jñānādākiñcanyāyatanasamādhimupasampanno bhavati | aṅgulyā ca nirdiśya [vadati] candradvayamahaṃ paśyāmīti | sūtre coktam- ahaṃ prajānāmi nādhyātmamasti chandarāga iti | uktañca sūtre- yathā yo rūpe chandarāgaḥ taṃ prajahīt | evaṃvastadrūpaṃ prahīṇaṃ bhavati iti | yathā ca svapne asadapi mithyā [sat] paśyati | ityādibhiḥ kāraṇairjñānamavidyamāne 'pi pracarati | jñānapracarāspadatvādastīti na sambhavati | ucyate | avidyamāne 'pi jñānaṃ pracaratīti na bhavati | kasmāt | āśrayālambanātmaka dharmadvayaṃ pratītya hi vijñānamutpadyate | yadyanālambanaṃ vijñānamudeśyati | anāśrayamapi vijñānamutpannaṃ syāt | tathā ca dharmadvayaṃ niṣprayojanaṃ syāt | evaṃ vināpi vimuktiṃ tadvijñānaṃ sadotpadyate | ato jñāyate vijñānaṃ nāvidyamāne pracaratīti | atha yat kiñcana vijānātīti vijñānam | yat na kiñcana vijānāti na tat vijñānam | vijñānaṃ viṣayaṃ vijānāti vacanaṃ cakṣurvijñānaṃ rūpaṃ vijānāti yāvanmanovijñānaṃ dharmān vijānāti ityetasyābhidhānam | yadi matam anālambanaṃ vijñānamastīti | tadvijñānaṃ kasya vijñānaṃ bhavet | kiñca anālambanaṃ vijñānamastīti vādinastat bhrāntaṃ syāt | yathā kecidvadanti bhrāntavikṣiptacitto 'haṃ loke 'vidyamānamapyātmānaṃ paśyāmīti | yadi kiñcidavidyamānaṃ jānīyāt | saṃśayo na syāt | kiñcittu jñātuḥ saṃśaya utpadyate | uktañca sūtre- yo 'yaṃ lokato 'vidyamāna ātmā, tasya jñānaṃ darśanaṃ veti nedaṃ sthānaṃ vidyate iti | bhavadvavacanaṃ svato virūddham | yadyasat, kasya jñānaṃ syāt | uktañca sūtre- cittacaittā ālambamānadharmāḥ iti | kiñcāha- sarve dharmā ālambyā iti | natu tatroktam avidyamāno dharma ālambvyaṃ bhavatīti | atha sarve viṣayadharmā vijñānotpādahetavaḥ | yadyavidyamānaḥ ko heturbhavati | uktañca sūtre- trayāṇāṃ sannipātaḥ sparśa iti | avidyamānānāṃ dharmāṇāṃ kaḥ sannipātaḥ | athāsadālambanaṃ jñānaṃ kathamupalabhyeta | yasya jñānaṃ na tadasat | yannāsti na tasya jñānam | ato nāstyasadālambanaṃ jñānam | yaduktaṃ bhavatā jñānamavidyamāne 'pi pracarati | yathādhimukti avinīlakaṃ dṛṣṭvā vinīlakamiti paśyatīti nedaṃ sthānaṃ vidyate | kasmāt | avinīlake 'pi tattvato 'sti vinīlakasvabhāvaḥ | yathoktaṃ sūtre- astyasmin vṛkṣe viśuddhatā iti | nīlalakṣaṇagrāhīcittabalāt sarvaṃ nīlaṃ pariṇamate natvanīlalakṣaṇamiti | māyājālasūtrañcāha- asti māyā māyāvastu | asati sattve sattvābhāsaṃ paśyantīti māyā iti | bhavatoktam akiñcanasya jñānādākiñcanyāyatanamupasampanna iti | samādhibalāt tadasallakṣaṇaṃ (sss_67) bhavati na tu asattadbhavati | yathā vastutaḥ sadapirūpamapohyate śūnyarūpamiti | samādhimupasampannenālpaṃ dṛśyata ityato 'sadicyate | yathālpalavaṇamalavaṇamityucyate | alpajño 'jña iti | yathā ca naivasaṃjñānāsaṃjñāyatanamucyate | tatra vastutaḥ saṃjñāyāṃ satyāmapi naivāsti na nāstīti vyapadiśyate | uktañca bhavatā- aṅgulyā nidiśyātmānaṃ candradvayaṃ paśyāmīti | anibhṛtatvāt ekaṃ dvidhā paśyati | ya ekāgracakṣuṣkaḥ sa na paśyati | ahaṃ prajānāmi nādhyātmamasti chandarāga iti yadbhavatoktam | sa pañcanīvaraṇaviruddhāni saptabodhyaṅgāni dṛṣṭvā manaskāraṃ janayati- ahaṃ prajānāmi antaśchandābhāvamiti | na tu [ekāntato] nāstīti prajānāti | kiñcoktaṃ bhavatā- yat rūpe chandarāgaṃ prahīṇaṃ prajānāti | tadrūpaprahāṇamiti | paramārthaprajñādarśanasya mithyādhimuktiṃ prati virodhitvāt chandarāgaprahāṇamityucyate | svapne 'sadapi paśyatīti yat bhavānāha | tatra pūrvaṃ dṛṣṭaśrutasmṛtavikalpita bhāvitānyupādāya hi svapnadarśanam | vātapittaśleṣmaṇāṃ vaśācca svapnadarśanamanuyāti | kadācit karmapratyayācca svapno bhavati | yathā purā bodhisattvasya mahāsvapnā abhūvan | kadācit devā āgamya svapnamupadarśayanti | ataḥ svapnadarśane nāsato jñānaṃ bhavati | dūṣaṇam- yat bhavānavocat- dvābhyāṃ pratyayābhyāṃ vijñānamutpadyata iti | idamayuktam | tathāgataḥ pudgaladūṣaṇayāha- dvābhyāṃ pratyayābhyāṃ vijñānamutpadyata iti | na tu tanniṣṭhayā | bhavatoktam- vijñeyasattvādvijñānamastīti | vijñeyadharme sati astīti jñānam | asati nāstīti jñānam | yadīdaṃ vastu nāsti | tadvastu nāstīti śūnyaṃ paśyati | kiñca trividhanirodho nirodhasatyamityucyate | yadi nāsti śūnyacittam kiṃ nirūdhyate | [yat]bhavānavocat cakṣurvijñānaṃ rūpaṃ vijānāti yāvanmanovijñānaṃ dharmān vijānāti iti | tat vijñānaṃ viṣayamātraṃ vijānāti na vicinoti san vā asan vā iti | yadapi bhavānāha- yadyanālambanaṃ vijñānamasti | tadbhrāntamiti | tadā asti asajjñānasya (sss_68) jñānam | yathā madamattaḥ puruṣaḥ paśyati avidyamānamapi | bhavānavocat- yadi asajjānīyāt, saṃśayo na bhavediti | kimasti kiṃ vā nāstīti yadi saṃśayaḥ, tadā anālambanaṃ jñānamasti | āha ca bhavān- yathoktaṃ sūtre yallokato 'vidyamāna ātmā tasya jñānaṃ darśanaṃ veti nedaṃ sthānaṃ vidyata iti | idaṃ sūtraṃ na dharmalakṣaṇānugatam abuddhavacanaṃ tadābhāsaṃ vā | samādhirvā evam | tatsamādhimupasampannena yatkiñcit dṛśyate sarvaṃ sadeva | tatsamādhitvādevamucyate | [mama vacanaṃ prati]svato viruddhamiti bhavānavocat | asti asadālambanaṃ jñānamiti mama vacanaṃ na svato viruddham | avocacca bhavān- cittacaittā ālambamānāḥ | sarve dharmā ālambyā iti | santi ca cittacaittā anālambamānāḥ | cittacaittā na paramāyārthālambanāḥ | ato 'nālambamānā bhavanti | dharmāṇāṃ yatparamārthalakṣaṇaṃ tallakṣaṇairviyuktatvāt cittacaittā nālambamānā bhavanti | yat bhavān bravīti viṣayā vijñānajanakahetavaḥ | teṣāmasattve ko hetuḥ syāditi | tadvijñānaṃ saddhetukameva | trayāṇāṃ sannipātaḥ sparśa iti | yatra trīṇyupalabhyante tatra teṣāṃ sannipātaḥ | na tu sarvatra trīṇi santi | abravīcca bhavān- yasya jñānaṃ, na tadasadbhavati | yannāsti, na tasya jñānamiti | yadi sadālambanaṃ jñānamiti | tatrāpi samo doṣaḥ | yat bhavānāha- yathā vṛkṣe 'sti viśuddhateti | nedaṃ yujyate | satkāryadoṣāt | yadbhavatoktaṃ [nīla]lakṣaṇagrāhicittaṃ vipulaṃ pariṇamata iti | tadapi na yuktam | nīlalakṣaṇālpamūlaṃ sarvāṃ mahāpṛthivīṃ yat nīlaṃ paśyati | tadabhūtadarśanam | tathā alpanīlabhāvanayā tu sarvaṃ jambūdvīpaṃ yat nīlaṃ paśyati na tadabhūtadarśanam | bhavān bravīti- māyājālasūtramāha- asti māyā māyāvastu iti | asati sattve sattvābhāsaṃ sattva iti paśyati | tadvastu paramārthato 'satpaśyati | tadā anālambanaṃ jñānaṃ bhavati | āha ca bhavān- samādhibalāttallakṣaṇaṃ bhavati yathā vastutaḥ sadapi rūpaṃ śūnyatayāpohyata iti | yadi rūpaṃ vastusadapohyate śūnyarūpamiti | tadā viparyayaḥ | alpasya sato 'sattāvacanamapi viparyaya eva | anibhṛtatvādekaṃ dvidhā paśyatīti yadvacanam | tadapi na yujyate | yathā timiropahatacakṣuṣka ākāśe keśān paśyati | te 'vastusantaḥ | āha ca bhavān pañcanīvaraṇaviruddhāni saptabodhyaṅgāni dṛṣṭvā manaskāraṃ janayati ahamasat prajānāmīti | saptabodhyāṅgāni bhinnāni | (sss_69) chandarāgābhāvaśca bhinnaḥ | kathamekaḥ syāt | bhavān bravīti- paramārthaprajñādarśanasya mithyādhimuktiṃ prati virodhitaiva chandarāgaprahāṇamiti | mithyādhimuktirhi abhūtabhāvanā | ata ucyate chandarāgaprahāṇaṃ prajñāya rūpaprahāṇaṃ bhavatīti | paramārthaprajñā tu anityabhāvanā | yat bhavān kathayati- svapne vastusan dṛśyata iti | tadayuktam | yathā svapne [paśyati] kuṭyāṃ patatīva | na vastutaḥ patati | ato 'sti asajjñānasya jñānam | na tu yatna jñānaṃ pracaratīti sattālakṣaṇam || daśasu vādeṣu ādyasattālakṣaṇavarga ekonaviṃśaḥ 20 asattālakṣaṇam (pṛ) yadi nāstīdaṃ sallakṣaṇam | skandhadhātvāyatanasaṅgṛhītairdharmaiḥ bhavitavyamastīti | (u) tadapi na yuktam | kasmāt | ayaṃ vādī vadati- skandhadhātvāyatanasaṅgṛhītaṃ vastu pṛthagjanadharmo na dharmalakṣaṇānugatam | tathā cet tathatādayo 'saṃskṛtadharmā api santaḥ syuḥ | iti kecidvadeyuḥ | vastutastu asantaste | ato jñāyate skandhadhātvāyatanasaṅgṛhītā dharmā na sallakṣaṇā iti | (pṛ) yat puruṣasya pratyakṣajñānādinā astyupalabhyamiti śraddhā bhavati tatsallakṣaṇam | (u) tadapi na sallakṣaṇam | ayaṃ śraddheyadharmo niyatavikalparūpo noalapabhyavacanaḥ | āha ca sūtram- jñānapratiśaraṇena bhavitavyaṃ na vijñānapratiśaraṇena iti | svabhāvalabdhatvāt rūpādayo viṣayā nopalambhanīyā iti paścādvakṣyate | ime 'sallakṣaṇāḥ santo [vastuto] nāpohyante | astitayopalambhalakṣaṇaṃ kathaṃ sthāpyeta | (pṛ) bhāvadharmayogādastītyucyate | (u) bhāvaśca paścāddūṣayiṣyate | nahyasti bhāve bhāvaḥ | kathaṃ bhāvadharmayogādastīti | (sss_70) pratītyasamutpannatvāddhāvalakṣaṇaṃ niyatavikalparūpaṃ nopalabhyavacanam | lokasatyamātrato 'sti na paramārthataḥ | (pṛ) yadi lokasatyato 'sti | tadā punarvaktavyaṃ lokasatyato 'tīto 'nāgataśca kimasti uta nāsti iti | (u) nāsti | kasmāt | ye rūpādayaḥ skandhā vartamānādhvagatāḥ, te sakāritrā upalabhyajñānadarśanāḥ | yathoktaṃ sūtre- rūpyata iti rūpalakṣaṇam iti | yadvartamānādhvagataṃ tat rūpyate nātītamanāgataṃ vā | tathā vedanādayo 'pi | ato jñāyate vartamānamātre santi pañca skandhāḥ | nādhvadvaye santi | atha yo dharmaḥ kāritravihīnaḥ sa svalakṣaṇavihīnaḥ | yadyatīto vahnirna dahati | na sa vahnirityākhyāyate | tathā vijñānamapi, yadyatītaṃ na vijānāti na tadvijñānamityucyate | yannirhetukaṃ tadastīti na yujyate | atīto dharmo nirhetukaḥ, so 'stīti na yujyate | atha prākṛtāḥ santo dharmāḥ pratītyasamutpannāḥ | yathā asti pṛthivī, santi bījasalilādayaḥ pratyayāḥ, tadā aṅkurādikamutpadyate | patralekhinīpuruṣakāreṣu satsu sidhyatyakṣaram | dvayordharmayoḥ samavāye vijñānamutpadyate | anāgate 'dhvani aṅkurākṣaravijñānādīnāṃ kāraṇāni asamavetāni | kathaṃ santīti labhyante | ato 'dhvadvayamasatsyāt | atha yadyanāgatadharmo 'sti | tadā nityaḥ syāt | anāgatādvartamānaṃ pratyanuprāpteḥ | yathā kuṭītaḥ kuṭīmanuprāpnoti | tadā nānityaḥ syāt | na caitatsambhavati | yathoktaṃ sūtre- cakṣurvijñānamutpadyamānaṃ na kutaścidāgacchati | nirudhyamānaṃ na kvacidgacchati | iti | ato 'tītānāgatadharmau na kalpayitavyau | atha yadyanāgataṃ sat cakṣū rūpaṃ paśyati tadā sakāritraṃ syāt | tathātītamapi | na tu vastuto yujyate | ato jñāyate atītānāgatadharmo 'sanniti | [yadi]atītānāgatarūpamasti, tadā sapratighaṃ sāvaraṇañca syāt | na vastuto yujyate | ato nāsti | atha yadi ghaṭādayaḥ padārthāḥ anāgatāḥ santi | tadā kulālādayaḥ savyāpārā na bhaveyuḥ | dṛśyante tu savyāpārāḥ | ato nāstyanāgataḥ | kiñca bhagavānāhasaṃskṛtadharmā utpādavyayasthityanyathātvai strilakṣaṇā upalabhyante iti | utpāda iti yo dharmaḥ (sss_71) pūrvamabhūtvā idānīṃ savyāpāro dṛśyate | vyaya iti kṛtaḥ punarasan bhavati | sthityanyathātvam iti santatyā sthite vikaro 'nyathātvam | imāni trīṇi saṃskṛtalakṣaṇāni vartamānagatāni nātītānāgatāni || asattālakṣaṇavargo viṃśaḥ | 21 adhva dvayasattāvargaḥ (pṛ) vastusadatīmanāgatam | kasmāt | yo dharmo 'sti tatra cittaṃ bhavati | yathā vartamānadharmo 'saṃskṛtadharmāśca | bhagavān rūpalakṣaṇamuktvā punarāha- atītamanāgatañca rūpamiti | apicāha- yatkiñcana rūpamādhyātmikaṃ bāhyaṃ vā audārikaṃ sūkṣmaṃ vā atītamanāgataṃ pratyutpannaṃ vā [sarva]mabhisaṃkṣipya rūpaskandha iti | kiñcāha- [rūpa]manityamatītamanāgatam, kaḥ punarvādaḥ pratyutpannaṃ iti | anityaṃ hi saṃskṛtalakṣaṇam | ato 'stīti vaktavyam | dṛṣṭe jñānāt jñānamutpadyate iti paribhāvitatvāt | yathā śāleḥ śālirbhavati | ato 'tītamastīti syāt | yadi nāstyatītaṃ, phalaṃ nirhetukaṃ syāt | uktañca sūtre- yadatītaṃ vastusat hitakaraṃ tadbhagavānupadiśati | iti | kiñcāha- atītamanāgataṃ sarvamanātmānaṃ bhāvayet | iti | anāgatālambanaṃ manovijñānaṃ atītaṃ mana āśrayate | yadātītaṃ vijñānamasat, kimāśrayet | atītakarmata anāgataṃ phalamiti jñānaṃ samyagdṛṣṭiḥ | tathāgatasya daśabalānyatītānāgatakarmāṇi janayanti | tathāgataḥ svayameva vadati- yasya nāstyatītaṃ kṛtaṃ pāpakarma sa puruṣo naiva durgatau patiṣyati iti | sāsravacittavartināṃ śaikṣāṇāṃ śraddhādinyanāsravendriyāṇi na syuḥ | āryāścānāgataṃ vastu na vyavasthayā (sss_72) vyākuryaḥ | smṛtiryadi nāsti atītānāgatayoḥ tadā puruṣo nānusmaretpañcaviṣayān | kasmāt | nahi manovijñānaṃ dṛṣṭe pañca viṣayān prajānāti | kiñcāṣṭādaśa manaupavicārā atītālambanā ityucyante | yadyatītamanāgataṃ nāsti, tadā arhan na kīrtayet- ahaṃ dhyānasamādhimupasampanna iti | nahi samādhisthito vacanaṃ vakti | caturṣu smṛtyupasthāneṣu adhicittamadhivedanañca bhāvanā na bhavet | kutaḥ | nahi pratyutpanne 'tītaṃ bhāvayatīti labhyate | catvāri samyak pradhānāni ca nābhyasyet | kutaḥ | nahyanāgatādhvagatā akuśalā dharmāḥ santi | tathānyāni trīṇyapi | yadyatītamanāgataṃ nāsti, tadā tathāgato 'san syāt | dīrghamalpakālaṃ vā śīlābhyāsaśca na syādityato na yujyate || adhvadvayasattāvarga ekaviṃśaḥ | 22 adhvadvayanāstitāvargaḥ atrocyate | atītamanāgatañca nāsti | bhavatā yadyapyuktaṃ sati dharme cittamutpadyata iti | tatpūrvameva pratyuktam | asan dharmo 'pi cittamutpādayatīti | yaducyate bhavatā- rūpalakṣaṇena rūpasaṃjñayā [atītaṃ] rūpaṃ lakṣyata iti | tadapi na yuktam | yadatītamanāgatam, tadrūpaṃ na syāt | rūpaṇābhāvāt | anityalakṣaṇamityapi na vaktavyam | bhagavān sattvānāṃ kevalamithyāsaṃjñāvikalpānuvartanāttannāma vyavaharati | bhavānāha- jñānāt jñānaṃ bhavatīti | hetuḥ phalasya hetukriyāṃ kṛtvā nirudhyate |yathā bījamaṅkurasya hetuṃ kṛtvā nirudhyate | bhagavānapyāha- asyotpādādidamutpadyata iti | bhavatoktaṃ- yat vastu sat hitakaraṃ tadbhagavānupadiśatīti | bhagavaduktaṃ vastvidaṃ prakṛtitaḥ pratyutpannakāle 'nuktamapyasti | yadi matam- atītaṃ niruddhamiti | tadā nāstīti jñāyate | bhavānāha- sarvamanātma (sss_73) bhāvayet iti | yasmātsattvā atītānanāgatān dharmān sātmano manyante tasmāt bhagavānevamavocat | bhavatoktam [iti jñānaṃ] samyak dṛṣṭiriti | yasmāt kāyo 'yaṃ karmasamutpādakaḥ | tacca karma phalasya hetuṃ kṛtvā niruddham | paścācca tatphalaṃ punarātmanānubhūyate | tasmāduktam- asti phalamiti | tathāgataśāsane asti vā nāsti vā iti sarvamupāya ityucyate | puṇyapāpakarmapratyayatvapradarśanārtham, natu paramārthataḥ | yathā pratītyāsti sattva ityucyate | tathātītamanāgatamapi | atītaṃ mana āśrayata itīdamapi upāyāśrayaṇam | na tu yathā puruṣeṇa bhittyādyāśrīyate | cittasyotpādo nātmani niśrayata iti ca viśadam | pūrvacittamupādāyānantaracittamutpadyate | tathā karmabalamapi | tathāgataḥ prajānāti- karmaniruddhamapi phalasya hetuṃ karotīti | na vadati ekāntataḥ prajānāmīti | yatharṇapatnasthamakṣaram | tathā pāpakarmāpi | anena kāyena karma kriyate | tasya ca karmaṇo nirodhe 'pi vipāko na praṇaśyati | bhavānāha- śraddhādīnyanāsravendriyāṇi na syuriti | yadi śaikṣo 'nāsravendriyaṃ labdhavān | pratyutpannasthameva labdhavān | atītaṃ niruddhamanāgatañcāprāptam | [pratyutpannantu] samanvāgatamityato nāstīti na vaktuṃ śakyate | bhavānāha- āryā anāgataṃ na vyākuryuriti | āryajñānabalena hi tathā | asantaṃ dharmamapi vyākurvanti | yathā atītaṃ dharmaṃ niruddhamapi smṛtibalātprajānāti | bhavānāha- nānusmaretpañca viṣayāniti | prākṛto jano mohādabhūtasmṛtyā pūrvagṛhītaṃ niyatalakṣaṇaṃ paścānniruddhamapi utpadyamāna[mivā]nusmarati | smṛtidharmaśca tathaiva syāt | na tu śaśaśṛṅgādisamānā syāt | aṣṭādaśamaupavicārāḥ punarevam | pratyutpannagṛhītaṃ rūpaṃ niruddhātītamapi tatsmṛtiranuvartate | bhavānāha- na kīrtayet- ahaṃ dhyānasamādhiṃ labdhavāniti | taṃ samādhiṃ [pūrvaṃ] pratyutpanne 'labhata | anusmaraṇabalādvadati- ahaṃ labdhavāniti | bhavān bravīti- adhicittamadhivedanañca bhāvanā na bhavet iti | cittaṃ dvidhākṣaṇikamānubandhikamiti | pratyutpannaṃ cittaṃ prayujyānubandhikaṃ cittaṃ bhāvayati | na tvanusmṛto vartate | bhavānavocat- catvāri samyakpradhānāni nābhyasyediti | anāgatākuśaladharmāṇāṃ nidānamapasārayati | anāgatakuśaladharmāṇāṃ nidānamutpādayati | bhavānāha- tadā tathāgato 'san syāditi | tathāgataḥ parinirvṛtalakṣaṇaḥ | [atīte] 'dhvani dṛṣṭo 'pi [pratyutpanne] (sss_74) asti nāstīti na parigṛhyate | sa parinirvāya pāragataḥ khalu | sattvāśca śaraṇīkurvanti yathā laukikāḥ pitarāvārādhayanti | uktañca bhavatā- sūdīrghamalpakālaṃ vā śīlābhyāsaśca na syāditi | na hi kālataḥ śīlaṃ viśiṣyate | kasmāt | na hi kālo dravyam | dharmāṇāmutpattivyayasamavāyamātraṃ kālo 'stītyucyate | tasmādbhavatoktā hetavaḥ sarve 'yuktāḥ || adhvadvayanāstitāvargo dvāviṃśaḥ | 23 sarvadharmasadasattāvargaḥ śāstramāha- kecidvadanti sarve dharmāḥ santīti | kecidvadanti- sarve dharmā na santīti | (pṛ) kena kāraṇena astīti vadanti | kena kāraṇena nāstīti | (u) astīti | bhagavānāha- sarvaṃ sarvamiti brāhmaṇa yāvadeva dvādaśāyatanāni | sarvamasti [brāhmaṇa] iti | pṛthivyādīni dravyāṇi saṃkhyādayo guṇāḥ utkṣepaṇāvakṣepaṇādikaṃ karma | sāmānyaviśeṣasamavāyādayo dharmāḥ | mūlaprakṛtyādayaḥ | loke ca śaśaviṣāṇakūrmaromāhipādalavaṇagandhavāyurūpādayo na santi | uktaṃ hi bhagavatā sūtre- ākāśe [ca] padaṃ nāsti śramaṇo nāsti bāhyataḥ | prapañcābhiratā lokā niṣprapañcāstathāgatāḥ || iti anubhavavaśāddharmāḥ santītyucyante | yathā dravyādayaḥ ṣaṭpadārthāssanti aulūkyānām | pañcaviṃśatitattvāni santi sāṃkhyānām | ṣoḍaśa padārthāḥ santi nayasomānām | yadi vastusādhanī yuktirasti | tadā astītyucyate | yathā dvādaśāyatanāni | bhagavataḥ śāsana upāyatayā sarvamastīti vā sarvaṃ nāstīti vocyate | na tu paramārthataḥ | kasmāt | astīti vyavasthāyāṃ śāśvatāntapātaḥ | nāstīti vyavasthāyāmucchedāntapātaḥ | anayorantayorvarjanamevāryā madhyamā patipat || sarvadharmasadasattāvargastrayoviṃśaḥ | 24 antarābhavāstitāvargaḥ śāstramāha- kecidvadanti- astyantarābhava iti | kecidvadanti nāstīti | (pṛ) kena kāraṇenāstīti vadanti | kena kāraṇena nāstīti | (u) astyantarābhavaḥ | āśvalāyanasūtre hi bhagavānāha- yadā pitarau sannipatitau bhavataḥ | gandharvaśca pratyupasthito bhavati iti | ato jñāyate astyantarābhava iti | vatsasūtrañcāha- yasmin samaye sattva imaṃ kāyaṃ nikṣipati punaścittotpādanakāyamanupādāno bhavati | asminnantarāle [bhavaṃ] upādānapratyayaṃ vadāmi | ayamantarā bhava iti | saptasatpuruṣeṣu astyantarāparinirvāyī | uktañcasūtre- vyavakīrṇaṃ karmābhisaṃskṛtya vyavakīrṇaṃ kāyamupādāya vyavakīrṇe loka utpadyate | jñātavyamastyantarābhava iti | kiñcoktaṃ sūtre- catvāro bhavāḥ pūrvakālabhavo maraṇabhavo 'ntarābhava upapattibhava iti | āha ca- saptabhavāḥ- pañcagatayaḥ (sss_76) karmabhavo 'ntarābhava iti | āha ca- yamarājo 'ntarābhave pāpinaḥ santarjya vyatyastaṃ pātayanti | iti | tathāgato 'ntarābhavamupādāya sattvānāṃ pūrvanivāsaṃ prajānāti ayaṃ sattvo 'smin upapattisthāna utpadyate sa sattvastasminnupapattisthāna iti | uktañca sūtre- divyena cakṣuṣā paśyati sattvān cyavamānānupapadyamānāṃśceti | kiñcāha- sattvo [antarā]bhavasantatyā asmāllokātparalokaṃ saṅkrāmati | iti | laukikā api astyantarābhava iti śraddhadhānā vadantimriyamāṇasya sūkṣmāṇi catvāri mahābhūtāni asmādbhavāt [bhavāntaraṃ] krāmanti iti | satyantarābhave paralokaḥ | asatyantarābhave nāsti paralokaḥ | yadi nāstyantarābhavaḥ, imaṃ kāyaṃ visṛjya parakāyamanupādānasyāntarā vyucchedaḥ syāt | ato jñāyate 'styantarābhava iti || antarābhavāstitāvargaścaturviṃśaḥ | 25 antarābhavanāstitāvarga kecidvadanti- nāstyantarābhava iti | yadyapyuktaṃ bhavatā- āśvalāyanasūtra uktam astyantarābhava iti | tanna yuktam | kasmāt | yadyāryā na jānanti- ayaṃ kaḥ kuta āgata iti | tadā nāstyantarābhavaḥ | yadyasti kasmānna jānanti | bhavānāha- vatsasūtra uktamiti | idamayuktam | kutaḥ | sūtre 'smin praśno 'nyaḥ prativacanañcānyat | anena brāhmaṇena kalpitam- anyaḥ kāyo 'nyo jīva iti | ata evaṃ prativakti- santyantarābhave pañcaskandhā iti | bhavānāha- astyantarāparinirvāyīti | sa kāmarūpadhātvorantarā kāyamupādāya tatra parinirvṛta iti antarāparinirvāyī | kasmāt | yathoktaṃ sūtre- kaścinmriyamāṇaḥ kutra gacchati kutrotpadyate kutra tiṣṭhati itīdamekārthakam | bhavānāha- vyavakīrṇaṃ kāyamupādāya vyavakīrṇe loka utpadyata iti | kāyamupādāyeti vacanaṃ loka utpadyata iti cedamekārthakam | catvāro bhavāḥ sapta bhavā iti ca bhavaduktaṃ sūtramayuktam | dharmalakṣaṇānanugamāt | bhavaduktaṃ yamarājasantarjanamupapattibhave bhavati nāntarābhave | bhavānāha- tathāgato 'ntarābhavamupādāya (sss_77) pūrvanivāsaṃ prajānātīti | tadayuktam | āryajñānabalaṃ hi tat | asantamanāgatamapi smṛtyā prajānāti | bhavānāha- divyena cakṣuṣā paśyati mriyamāṇānupapadyamānāniti | utpitsuḥ sa upapadyamāna ityucyate | maraṇonmukhaśca cyavamānaḥ | natvantarābhavagataḥ | bhavānāha- sattvo bhavasantatyā asmāllokātparalokaṃ saṅkrāmatīti | paralokāstitvapradarśanāya tādṛśaṃ vacanaṃ na tvantarābhavāstitvaprakāśanāya | bhavānāha- mriyamāṇasya sūkṣmāṇi catvāri mahābhūtāni bhavāntaraṃ krāmantīti | kaukikānāmupalabhyamaśraddheyam | na taddheturupayujyate | bhavānāha- yadi nāstyantarābhavaḥ antarāvyucchedaḥ syāditi | karmabalādayamatrotpadyate yathā atītamanāgatamananuvṛttamapi saṃsmarati | ato nāstyantarābhavaḥ | pūrvanivāsajñāna uktaṃ jānāti ayaṃ puruṣo 'smiṃlloke mṛtastasmiṃlloka utpadyata iti na tūktam antarābhave tiṣṭhatīti | tathāgata āha- trividhaṃ karma dṛṣṭavipākamupapattivipākamūrdhvavipākamiti | na tvāha- antarābhavavipākaṃ karmeti | yadyantarābhave sparśo 'sti | sa evopapattibhava ityucyate | yadi na spṛśati, sparśavihīnaḥ | sparśavihīnatvādvedanādayo 'pi na santi | tādṛśaṃ punaḥ kutrāsti | yaḥ sattvo 'ntarābhavarūpamupādatte sa evopapattiṃ vedayate | yathoktaṃ sūtre- yadimaṃ kāyaṃ nikṣipan kāyāntaramupādatte tadahaṃ vadāmi upapattiriti | yadi na kāyamupādatte | tadā nāstyantarābhavaḥ | yadyantarābhave cyutiḥ | upapattireva sā | kutaḥ | pūrvamutpadyannasya paścādavaśyaṃ cyuteḥ | yadi nāsti cyutiḥ | nityo bhavet | karmabalāccopapattiriti kimantarābhavena | yadyantarābhava karmataḥ siddhaḥ | sa evopapattibhavaḥ | yathocyate- karmapratyayā jātiriti | yanna karmataḥ siddham | kena bhavo 'sti | tatprativaktavyam | ucyate | upapattiviśeṣamevāntarābhavaṃ vadāmaḥ | ato nāsti yathoktadoṣaḥ | antarābhava utpannasyāpyasya upapattibhavāntarayogo bhavati | yataḥ kalale vijñānamupasaṅkrāmati | ayamantarābhava ityucyate | atra dūṣaṇamāha | karmabalādupasaṅkrāmati | kimantarābhavavikalpena | cittaṃ na kutracidupasaṅkrāmati | karmapratyayāttu asmiṃlloke niruddhaṃ tatrotpadyate | nahi pratyakṣaṃ dṛśyate cittaṃ santatyotpadyata iti | yathā pāde viddhasya śirasi vedanānubhūyate | na tatra pāde sthitaṃ (sss_78) vijñānaṃ bhavapratyayaṃ śirasi saṅkrāmati | ato sannikṛṣṭaviprakṛṣṭapratyayagaṇasāmagrya tu citatutpadyate | ato 'styantarābhava iti na kalpanā kāryā || antarābhavanāstitvavargaḥ pañcaviṃśaḥ | 26 anupūrvavargaḥ śāstramāha | kecidvadanti caturṇāṃ satyānāmanupūrveṇābhisamaya iti | kecidvadanti ekakṣaṇeneti | (pṛ) kena kāraṇenocyate anupūrveṇābhisamayaḥ, kena kāraṇena ekakṣaṇenābhisamaya iti | (u) anupūrveṇābhisamayaḥ | yathoktaṃ sūtre lokasya samudayaṃ paśyato nāstitādṛṣṭirna bhavati | lokasya nirodhaṃ paśyato 'stitādṛṣṭirna bhavati iti | ato jñātavyaṃ nirodhasamudayayorlakṣaṇaṃ pratyekaṃ pṛthagiti | yaḥ prajānāti- yatsamudayalakṣaṇaṃ tatsarvaṃ nirodhalakṣaṇamiti | tasya virajaṃ vītamalaṃ dharmacakṣurbhavati | āha ca- anupūrveṇa medhāvī stokaṃ stokaṃ kṣaṇe kṣaṇe | karmāro rejatasyeva nirdhamenmalamātmanaḥ || iti || āsravakṣayasūtramāha jānataḥ paśyataḥ āsravāṇāṃ kṣayo bhavati iti | pratipattupratidinaṃ kṣīyamāṇaṃ svayamajānato 'pi sadā bhāvitatvāt āsravāṇāṃ kṣayo bhavati | (sss_79) bhagavānāha satyeṣu udapadyata cakṣuḥ jñānaṃ vidyā prajñā iti | kāmadhātukaduḥkhe dvau [kṣaṇau] rūpārūpyadhātaka [duḥkhe] ca dvau | tathā samudāyadāvapi | sūtre ca bhagavān kaṇṭhata āha anupūrveṇa satyābhisamaya iti | yathā puruṣaḥ śreṇimāruhya uparyārohati | ityādisūtrāt jñāyate catussatyāni naikakālikāni iti | kleśānāñca catussatyeṣu caturdhā mithyācārā bhavanti yaduta nāsti dukhaṃ, nāsti samudayaḥ, nāsti nirodhaḥ, nāsti mārgaḥ iti | anāsravajñānasyāpi anupūrveṇa caturdhā samyagācārāḥ syuḥ | yogī ca cittaṃ samādhāya idaṃ duḥkhaṃ ayaṃ duḥkhanirodha iyaṃ duḥkhanigāminī patipat iti vikalpayet | yadyekasmin citte syāt kathamevamanupūrveṇa samādhivikalpo bhavet | ato jñāyate anupūrveṇābhisamayo naikakṣaṇeneti | anupūrvavargaḥ ṣaḍviṃśaḥ | 27 ekakṣaṇavargaḥ kecidāhuḥ caturṇāṃ satyānāmabhisamayo nānupūrveṇeti | bhavānāha lokasya samudayaṃ paśyato nastitādṛṣṭirna bhavati | lokasya nirodhaṃ paśyato astitādṛṣṭirna bhavatīti | tadā svamataṃ vinaśyet | tathā cet ṣoḍaśabhiḥ cittakṣaṇaiḥ dvādaśabhirākāraiśca mārgo labhyata iti na syāt | bhavatoktaṃ yatsamudayalakṣaṇaṃ sarvaṃ tannirodhalakṣaṇamiti prajānato dharmacakṣurbhavatīti | tathā cet cittadvayena mārgalābhaḥ syāt- adyaṃ samudayacittaṃ dvitīyaṃ nirodhacittaṃ iti | na tvaitadyuktam | bhavānāha anupūrveṇa medhāvī stokaṃ stokaṃ kṣaṇe kṣaṇe | ....nirdhamenmalamātmana iti [anenāpi] na syāt ṣoḍaśamātraiścittakṣaṇairiti | bhavatoktaṃ āsravakṣayasūtramāha rūpādīn jānataḥ paśyataḥ āsravānāṃ kṣayo bhavatīti | evañcāpramāṇacittāni syuḥ na tu ṣoḍaśacittamātrāṇi | bhavatoktaṃ- cakṣurjñānaṃ vidyā prajñeti | bhagavān svayaṃ bravīti caturṣu satyeṣu jñānaṃ cakṣurvidyā prajñodapadyateti na bravīti anupūrveṇa ṣoḍaśacittakṣaṇāni bhavantīti | (sss_80) bhavatoktaṃ bhagavān kaṇṭhenāha- anupūrveṇa satyabhisamayaḥ śreṇyārohaṇavat iti | nādhītamidaṃ sūtramasmābhiḥ | sattve 'pi nirākartavyameva | dharmalakṣaṇānanugamāt | bhavatoktaṃ caturdhā mithyācārā bhavantīti | pañcaskandhādāvapi mithyācārāḥ syuḥ | yān mithyācārānanusṛtya sarvaṃ jñānamutpadyeta | evaṃ ca ṣoḍaśabhireva cittakṣaṇairmārgalābha iti na syāt | bhavānāha samādhyā vikalpayediti | rūpādāvapi tathā vikalpayet | ato na ṣoḍaśaiva cittakṣaṇāḥ syuḥ | [yogino] na [nānā]satyāni bhavanti kintu ekameva satyaṃ bhavati yaduta duḥkhanirodhadarśanamādyābhisambodhi nāmakam | dṛśyadharmādīnāṃ pratītyasamutpannatvāt yogī ūṣmagatādidharmānupūrveṇa caramanirodhasatyarūpaṃ satyaṃ paśyati | nirodhasatyadarśanānmārgalābhaityākhyāyate | ekakṣaṇa saptaviṃśaḥ | 28 parihāṇavargaḥ śāstramāha- kecidvadanti arhan parihīyate | kecidvadanti na parihīyata iti | (pṛ) kena kāraṇena parihīyate kena kāraṇena na parihīyate | (u) parihīyata iti | yathoktaṃ sūtre- pañca hetavaḥ pañca pratyayāḥ samayavimuktasyārhataḥ parihāṇāya saṃvartante | katame pañca | karmaprasṛto bhavati | bhāṣyaprasṛto bhavati | adhikaraṇaprasṛto bhavati | dīrghacārikāyogamanuyukto bhavati | dīrgheṇa rogajātena spṛṣṭo bhavati | iti | āha ca sūtram dvividho 'rhan parihāṇalakṣaṇo 'parihāṇalakṣaṇa iti | api coktaṃ sūtre yadyamuko bhikṣuḥ vimuktimukhāt parihīyate tadidaṃ sthānaṃ vidyate iti | api coktaṃ sūtre- kumbhopamaṃ kāyamidaṃ viditvā nagaropamaṃ cittamidaṃ sthāpayet | yudhyeta māraṃ prajñāyudhena jitañca rakṣedaniveśanaḥ syāt || iti | aparihīnasya jitarakṣaṇaṃ na syāt | jñānañca dvividhaṃ- kṣayajñānamanutpādajñānamiti | kṣayajñānavān na punarutpadyate | kimanutpādajñānena | udāyino yā nirodhasamāpatti durlabhā | sa eva parihāṇahetuḥ | sa parihīno 'pi rūpadhātāva(vu)dapadyata ityādibhiḥ kāraṇaiḥ jñātavyaṃ parihīyata iti | parihāṇavarga aṣṭāviṃśaḥ | 29 aparihāṇavargaḥ kecidvadanti āryamārgānna parihīyate dhyānasamādheḥ paraṃ parihīyata iti | (pṛ) tathā cet arhan dvividho na syāt | asti khalu parihāṇalakṣaṇaḥ | sarveṣāmarhatāṃ dhyānasamādhibhyaḥ parihāṇamastyeva | (u) dhyānasamādhiparihīṇasya vaśitābalamasti na tu sarveṣāmarhatām | (pṛ) na yujyate | yathā gaudhiko bhikṣuḥ ṣaḍvāraṃ [cetovimukteḥ] parihīṇaḥ asinā ātmānaṃ jaghāna | yadi dhyānasamādheḥ prahīṇaḥ, nātmānaṃ hanyāt | tathāgatāśāsane hi vimuktiḥ pradhānā na samādhiḥ | (u) sa imaṃ dhyānasamādhimavalambyārhanmārgaṃ spṛśet | tasmāt samādheḥ cyutasyānāsravaṃ cyavate na tu anāsravātparihīyate | kasmāt | yathāha gāthā- kṣīṇaṃ purāṇaṃ na navo 'sti sambhavo viraktacittā āyatike bhave ca | te kṣīṇabījā aviruḍhacchandā nirvānti dhīrā yathāyaṃ pradīpaḥ || iti | kiñcāha- śailo yathā caikaghano vātena na samīryate | evaṃ nindāpraśaṃsāsu na samiñjanti paṇḍitāḥ | iti | api coktaṃ sūtre- tṛṣṇā tṛṣṇājananītyādi | tṛṣṇāmūlamarhato 'tyantamunmūlitam | kutaḥ pravarteta saṃyojanam | āha ca- āryo 'tyantaparikṣīṇāntaḥ kṛtakaraṇīya iti | kiñcāha- āryasya kṣīyamāṇaḥ samudayo na punarbhavati | pradalitaṃ vijñānaṃ na [punaḥ] bhavati (sss_82) ityādi | uktañca sūtre- avidyāpratyayāḥ kāmadveṣamohāḥ pravartante | arhato 'tyantaparikṣīṇāvidyā | [tasya] kathaṃ saṃyojanāni pravartante | iti | kiñcoktaṃ sūtre- ye śaikṣā nirvāṇamārgaṃ paryeṣante | ahaṃ vadāmi tairapramattairbhavitavyamiti | yeṣāmāsravāḥ kṣīṇāḥ na teṣāṃ punarāsravā bhavanti | ato nāsti parihāṇiḥ | kiñcāha- vidvāna kuśalabhāvanaḥ kuśalavāk kuśalakāyakarmāntaḥ karaṇīyānna cyavata iti | api cāha- apramādarato bhikṣuḥ pramāde bhayakovidaḥ | abhavyaḥ parihāṇāya nirvāṇasyaiva santike || iti | uktañca sūtre- mṛgā vanāśrayā eva vihagā gaganāśrayāḥ | pravivekaparo dharmaḥ sajjanāḥ śamaniśritāḥ || iti trīṇi nidānāni saṃyojanānāṃ samutpādāya aprahīṇacchandarāgaḥ, chandarāgasthānīyasyopasthānaṃ, tatra mithyāmanaskārasamutpādaḥ | arhataḥ chandarāgaḥ prahīṇaḥ | chandarāgasthānīyasyo [pasthitā]vapi na mithyāmanaskāraḥ samudyate | ataḥ saṃyojanāni notpādayati | āha ca- dharmān mithyābhāvayato bhikṣostraya āsravāḥ prādurbhavanti iti | arhan punarna mithyābhāvayatīti na ta āsravāḥ prādurbhavanti iti | kiñcoktaṃ sūtre- ya āryaprajñayā prajānāti na sa parihīyate | yathā srotaāpattiphalamaparihīṇam iti | kīñcārhan tisro vedanāḥ samyak prajānāti [tāsā]mutpādalakṣaṇaṃ nirodhalakṣaṇamāsvādalakṣaṇaṃ mārgalakṣaṇaṃ nissaraṇalakṣaṇañcetyato notpādayati saṃyojanam | kiñcāha- yo bhikṣuḥ śīlasamādhiprajñākhyai stribhirdharmaiḥ samanvāgataḥ sa na parihīyate | iti | arhata utpannaṃ saṃyojanaṃ prahīṇam | anāgatañca notpādayati | yathoktaṃ sūtre- satyavihārī āryo naiva parihīyata iti | arhan (sss_83) sākṣātkṛtacatussatyaḥ kṣīṇāsrava ityataḥ satyavihārītyucyate | kiñcāha- saptabodhyaṅgāni aparihāṇīyā dharmā iti | arhataḥ saptabodhyaṅgasampannatvāt na parihāṇirbhavati | kiñcārhan akopyāṃ [ceto]vimuktiṃ sākṣātkṛtatvān ityato na parihīyate | arhan tathāgataśāsane sāramarthaṃ pratilabdhavān yadutākopyā cetovimuktiḥ | kasyacit karacchedavat tatsmaraṇe 'smaraṇe ca sadā karacchedo 'styeva | tathā arhataḥ prahīṇaṃ saṃyojanam | tatsamaraṇe 'smaraṇe ca sadā prahāṇamastyeva | kiñcoktaṃ sūtre- śraddhādināmindriyāṇāṃ tīkṣṇatvāt arhan bhavati iti | tīkṣṇendriyaḥ kadāpi na parihīyate | anuttamatṛṣṇāprahāṇadharmakuśalasyārhataścittaṃ samyagvimucyate 'tyantaṃ kṣīyate | tadyathā dahano 'dagdhaṃ dahati dagdhvā ca napunastatra pratyāvartate | evaṃ bhikṣuḥ ekā daśabhirdharmaiḥ samanvāgata ityato na kadāpi parihīyate | (pṛ) dvividho 'rhan iti bhavatodāhṛtasūtramāha- asti aparihāṇa[lakṣaṇa] iti | (u) idaṃ sāmānyata uktam | śaikṣerapramattairbhavitavyamiti arhantamanapekṣya, na tu viśeṣata uktam aparihāṇalakṣaṇo 'stīti | bhagavanāha gāthām- jinaścet punarutpannaḥ syāt ucyate na tu so jinaḥ jino bhūtvā na jāyet tātvikaḥ sa jino mataḥ || iti | yo 'rhan punaḥ kleśānutpādayati na sa jino bhavet | arhataḥ kṣīṇajātitvāt na punaḥ kāyo vedyate | bhavataḥ sūtraṃ yadyapyāha- arhan parihāṇadharmā punaḥ parihīyeta iti | tathā cet aparihāṇadharmāpi syāt | yo bhikṣustathendriyāṇi karoti yathā notpadyate, so 'rhan bhavati | ato na parihīyate | aparihāṇavarga ekonatriṃśaḥ | 30 cittasvabhāvavargaḥ śāstramāha- kecidvadanti cittaṃ prakṛtipariśuddhamāgantukamalairapariśuddhamiti | kecidvadanti na tatheti | (pṛ) kena kāraṇena vadanti prakṛtipariśuddhamiti | kena kāraṇena vadanti na tatheti | (u) na tatheti | na cittaṃ prakṛtipariśuddhamāgantukamalaipariśuddham | kutaḥ | kleśā hi sadā cittena saha saṃprayogajāḥ | nāgantukalakṣaṇāḥ | cittañca trividham- kuśalamakuśalamavyākṛtamiti | kuśalamavyākṛtañca cittamamalam | akuśalacittaṃ prakṛtito 'pariśuddham | nāgantukatayā | idañca cittaṃ pratikṣaṇamutpannavināśi kleśānapekṣam | yaḥ kleśaḥ sahajo bhavati na sa āgantuka ityucyate | (pṛ) cittaṃ rūpādimātramanubhūya tato nimittaṃ gṛhṇāti | nimittajāḥ kleśāḥ cittasya malaṃ kurvanti | ataḥ prakṛtipariśuddhamityucyate | (u) na yuktamidam | cittamidaṃ tatkāla eva niruddhaṃ na malanimittavat bhavati | cittaṃ tatkāla eva vinaṣṭaṃ kena malena lipyate | (pṛ) na pratikṣaṇavināśi cittamityata evaṃ vadāmi | [kintu] santanyamānaṃ cittamityato malinamiti vadāmi | (u) cittasantāno 'yaṃ lokasatyato 'sti na paramārthataḥ | [paramārthatastu] ayamanirvācyaḥ | lokasatyato 'pi santi bahavo doṣāḥ | cittamutpannavināśi | anutpannasyānabhinirvṛttasya kathaṃ santatiḥ | ato na cittaṃ prakṛtitaḥ pariśuddhamāgantukamalaipariśuddhakam | kintu tathāgataḥ cittaṃ nityaṃ sthāyīti vadatāṃ sattvānāṃ kṛta āha āgantukamalakliṣṭaṃ sat cittamapariśuddhamiti | kiñca kusīdasattvā ye śṛṇvanti cittaṃ prakṛtito 'pariśuddhamiti | te vadeyuḥ prakṛtiḥ na pratikāryeti | na te cittavyavadānamārabheran ityataḥ tathāgata āha prakṛtipariśuddhamiti || cittasvabhāvavargastriṃśaḥ | 31 samprayogāsamprayogavargaḥ śāstramāha- kecidvadanti anuśayāścittasamprayuktā iti | kecidvadanti cittaviprayuktā iti | (pṛ) kena kāraṇena vadanti cittasaṃprayuktā iti | kena kāraṇena vadanti cittaviprayuktā iti | (u) cittasamprayuktā iti | [idaṃ] paścādanuśayavarge vakṣyate | chandarāgādiḥ kleśānāṃ karma | tacca karma anuśayaiḥ samprayuktam | bhavatāṃ śāsane yadyapyucyate cittaviprayukto 'nuśayaḥ cittasamprayuktasaṃyojanaparyavasthānasya hetuṃ karotīti | na yuktamidam | kasmāt | uktaṃ hi sūtre- avidyāyoniśomanaskāramithyāsaṅkalpādibhyo rāgādīni saṃyojanani prādurbhavanti iti | na tu sūtramāha- anuyādutpadyata iti | yadyapi bhavatāṃ śāsana uktaṃ- cirābhyastasaṃyojanaparyavasthāpako 'nuśayo nāma iti | na yuktamidam | kasmāt | kāyikavacikādi karmāpi cirābhyastalakṣaṇam | tadapi anuśayābhāsaḥ cittaviprayuktasaṃskāraḥ syāt | na vastuto yujyate | yujyata iti cet sarve 'pi dharmāḥ pratyutpanna hetorupadyeran nātītahetoḥ | tathā ca na karmajo vipākaḥ syāt | manovijñānañca manaso jātaṃ na syāt | anuśayānāmeṣāṃ kṣaṇikatvāt kathaṃ punaste janakahetavaḥ syuḥ | (pṛ) sahalakṣaṇo janakahetuḥ | (u) tadapi na yuktam | hetuphalayorayaugapadyāt | tacca paścāt pradīpadṛṣṭānte vakṣyate | ato na vaktavyamanuśayāścittaviprayuktā iti || samprayogasamprayogavarga ekatriṃśaḥ | 32 atītakarmavargaḥ śāstramāha- kāśyapīyā vadanti ananubhūtavipākaṃ karma atīte 'dhvani asti | anyadatīte nāsti iti | ucyate | tatkarma yadi vinaṣṭaṃ tadā [tat] atītamatītameva | yadi avinaṣṭam | tadā nityaṃ bhavet | vinaṣṭamiti atītasya nāmāntaram | tadā vinaṣṭaṃ sat punarvinaśyet | tatkarma vipākasya hetukṛtyaṃ kṛtvā niruddham | vipākaḥ punarūrdhvajanmavartī | yathoktaṃ sūtre- asmin satīdamutpadyata iti | yathā payo nirodhe daghno hetukṛtyaṃ karoti | kimatītakarmavikalpena | yuktamiti yadi matam | anyo hetāvasti doṣaḥ | kathaṃ vinā kāraṇaṃ vijñānamutpadyate | yathā payaso 'bhāve kiṃ dadhi bhavati | cāturbhautikakāyavā gādīnāmabhāve karma kimāśritya bhavet | ityevamādayaḥ | yanmayā pūrvamukto 'tītasya doṣaḥ | sa idaṃ pratibrūyāt || atītakarmavargo dvāviṃśaḥ | 33 ratnadvayavivādavargaḥ śāstramāha- mahīśāsakā vadanti tathāgata saṅghavartī iti | ucyate | yadi mataṃ tathāgataḥ catasṛṣu pariṣatsu antargataḥ yaduta sattvapariṣat prāṇipariṣat manuṣyapariṣat āryapariṣat iti | tadā na doṣaḥ | yadi mataṃ tathāgataḥ śrāvakapariṣadi antargata iti | tadāsti doṣaḥ | dharmaṃ śrutvā saṃvillābhinaḥ śrāvakā ityucyante | tathāgatastu vibhinnalakṣaṇa ityatastatra nāntargataḥ | (pṛ) saṅghārāmāgragasya tathāgatasya dāyakaḥ puruṣaḥ saṅghadāyaka ityucyate | (u) dānamidaṃ keṣāṃ saṅghasambandhi | sūtramidaṃ kiñcidbhraṣṭam | idaṃ vaktavyaṃ syāt buddhasaṅghasambandhīti | (pṛ) bhagavān gautamīmavocat- imaṃ cīvaraṃ saṅghe dehi | tadā ahamapi pūjito bhaviṣyāmi saṅgho 'pi ca | iti | (u) ahaṃ pūjito bhaviṣyāmīti saṅghapūjābhiprāyeṇa bhagavānavocat | yathoktaṃ sūtre yo rogaprekṣī sa māṃ paśyati | iti | (pṛ) kecidāryaguṇasamanvitāḥ śāriputrādayaḥ saṅghāntargatāḥ, lakṣaṇasāmyāt bhagavānapyevam | (u) yadi lakṣaṇasāmyāditi | sarve pṛthagjanāḥ asatvākhyāśca saṅghapraviṣṭāḥ syuḥ | na yujyato vastutaḥ | ato jñāyate na bhagavān saṅgāntargata iti | kiñca bhagavān na saṅghakarmapraviṣṭaḥ nāpi anyasaṅghavastusamaḥ | ratnatrayaviśeṣāt na bhagavān saṅghāntargataḥ || ratnadvayavivādavargastrayastriṃśaḥ | 34 nāstipudgalavargaḥ śāstramāha- vātsīputrīyā vadanti asti pudgala iti | anye vadanti nāstīti | (pṛ) kiṃ tattvam | (u) nāsti pudgaladharma iti tattvam | kasmāt | yathā bahuṣu sūtreṣu tathāgato bhikṣūnāha- nāmamātrataḥ prajñaptimātrata upayogamātrataḥ pudgala ityucyate | iti | nāmamātrata ityādinā jñāyate na paramārtha iti | kiñcoktaṃ sūtre- yo na paśyati duḥkhañca sa ātmānantu paśyati | duḥkhadarśī yathābhūtaṃ sa ātmānaṃ na paśyati || iti | yadi vastu san ātmā, duḥkhadarśyapi ātmānaṃ paśyet | āryāḥ punaḥ saṃvṛtimātrato vadanti astyātmeti | api ca sūtre bhagavānavocat- yatrāsmīti tatreñjitam iti | yadvastu sat na tatreñjitaṃ bhavati yathā cakṣuḥ, tasya vastusattvāt na [tatra] iñjitamasti | tatra tatra sūtre ca ātmavādaḥ pratiṣiddhaḥ | yathā āryā bhikṣuṇī māramavocat- kiṃ nu satveti pratyeṣi māradṛṣṭigataṃ nu te | śuddhasaṃskārapuñjo 'yaṃ neha sattva upalabhyate || iti | kiñcāha- saṃskārāṇāṃ kalāpo hi santānena pravartate | māyānirmitamevedaṃ prakṛtānāñca vañcanam | hṛdgatena sadṛśaṃ śalyenedaṃ sapatnakam | naivāsti sāravadvastu................ | iti kiñcāha- nāstyātmā na cātmīyaṃ na sattvo nāpi mānavaḥ | pañcaskandhāḥ śūnyamātrā utpādavyayalakṣaṇāḥ | asti karma vipākaśca kārako nopalabhyate || ityevamādinā bhagavān nānāsūtreṣu ātmavādaṃ pratiṣiddhavān | ato nāstyātmā | sūtre ca vijñānārthā vibhaktāḥ | kasmāt vijñānamiti | yaduta rūpaṃ vijānāti yāvaddharmān vijānātīti | na coktaṃ ātmānaṃ vijānātīti | ato nāstyātmā | cundabhikṣurbhagavantamapṛcchat- ko nu khalu vijñānāhāramāhārayati | bhagavān pratyavadat | na kalyaḥ praśnaḥ | vijñānāhāramāhārayatīti nāhaṃ vadāmi | iti | yadyasti ātmā | ātmā vijñānāhāramāhārayatīti vadet | ato jñātavyaṃ nāstyātmeti | bimbisārapratyudgamanasūtre bhagavān bhikṣūnāmantryāha- vibhāvayata yūyaṃ bhikṣavaḥ prākṛtānāṃ prajñaptimanurudhya vadāmi astyātmeti | paramārthastu nāsti pañcaskandheṣu ātmātmīyaṃ vā | iti | kiñcāha- pañcaskandhānupādāyāsti nānāvidhaṃ nāma yaduta ātmā sattvo mānavo deva iti | evaṃpramāṇāni nāmāni pañcaskandhānupādāya santi | yadyātmāsti | ātmānamupādāyeti vadet | sthavirapūrṇakaḥ kaścit tīrthikaḥ āha- yadi puruṣo mithyādṛṣṭayā asantamastīti vadati | bhagavān prahīṇaitanmithyābhimānaḥ aprahīṇasattva (sss_89) ityato nāstyātmā | yamakasūtre śāriputro yamakamavocat- kiṃ yamaka samanupaśyasi rūpaskandho 'rhan iti | uttaramāha- no hīdamāyuṣman iti | kiṃ samanupaśyasi vedanā saṃjñā saṃskārā vijñānamarhan iti | nohīda[māyuṣman] | kiṃ samanupaśyasi pañcaskandhakalāpo 'rhan iti | nohīdamāyuṣman | kiṃ samanupaśyasi pañcaskandhādanyatra arhan iti | nohīdamāyuṣman śāriputro 'vocat | yadevaṃ parimṛgya [dṛṣṭa eva dharme satyataḥ sthirataḥ] nopalabhyate | tatkalyaṃ nu te vyākaraṇaṃ arhan [kāyasya bhedāducchidyate vinaśyati] na bhavati paraṃ maraṇāditi | abhūtkhalu me [āyuṣman] śāriputra pūrvaṃ pāpakaṃ dṛṣṭigatam, idaṃ punarāyuṣmataḥ śāriputrasya dharmadeśanāṃ śrutvā tacca pāpakaṃ dṛṣṭigataṃ prahīṇam | iti | yadyasti ātmā, pāpakaṃ dṛṣṭigataṃ iti na vadet | caturṣūpādāneṣu uktamātmavādopādānamiti | yadyastyātmā ātmopādānamiti brūyāt yathā kāmopādānamityādi | na brūyādātmavādopādānamiti | uktañcaśreṇikasūtre- trayāṇāṃ śāstṝṇāṃ yo nopalabhate pratyutpannamātmānamūrdhvabhāvinaṃ vātmānaṃ tamahaṃ śāstāraṃ buddhaṃ vadāmi iti | bhagavatānupalabdhatvāt nāstyātmeti jñāyate | anātmani ātmeti saṃjñā viparyayaḥ | yadi mataṃ satyātmani ātmeti saṃjñā na viparyāsa iti | na yuktamidam | kasmāt | bhagavānāha- yatsattvā ātmeti samanupaśyantaḥ samanupaśyanti | imāneva pañcaskandhān [ātmata ātmītayataśca] samanupaśyanti | iti | ato nāstyātmā | kiñcāha- sattvāḥ vividhān pūrvanivāsānanusmarantaḥ pañcaskandhānanusmaranti | iti | yadyastyātmā, tamapyanusmareyuḥ | ananusmaraṇānnāstīti jñātavyam | yadi manyase- kiñcitsūtramāha sattvānusmaraṇamapi | yathā amukaḥ sattvaḥ tatrāhamamukanāmaka iti | (sss_90) tadayuktam | taddhi lokasatyavikalpāduktam | paramārthatastu pañcaskandhānevānusmarati na sattvam | kutaḥ | manovijñānena hi smarati | manovijñānañca dharmamātrālambanam | tasmānnāsti kiñcitsmaraṇaṃ sattvānusmaraṇaṃ nāma | astyekāntata ātmeti yo vadati sa ṣaṇṇāṃ mithyādṛṣṭīnīmanyatamasyāmanupatati | yadi manyase nāstyātmeti vacanamapi mithyādṛṣṭiriti | tadayuktam | kasmāt | satyadvayasya sattvāt | lokasatyato nāstyātmā | paramārthatastu astyātmeti brūvato hi doṣo bhavati | ahantu vadāmi paramārthato nāstyātmā | lokasatyatastu astīti | ato 'navadyam | api cātmadṛṣṭimūloddharaṇāyāha bhagavān yathā mogharāja [māṇava]pṛcchāyāṃ bhagavān mogharājaṃ pratyāha- śūnyato lokamavekṣasva mogharāja sadā smṛtaḥ | ātmānudṛṣṭimuddhatya [evaṃ mṛtyutaraḥ syāḥ | evaṃ lokamavekṣantaṃ] mṛtyurājo na paśyati || iti ātmāstivādānāṃ kāraṇāni prītidaurmanasyādīni sarvāṇi pañcaskandhavartīni | tīrthikānāmātmadṛṣṭikāraṇakhaṇḍanānnāstyātmā || nāsti pudgalavargaścatustriṃśaḥ | 35 pudgalāstināstitāvargaḥ (pṛ) nāstyātmeti bhavato vacanamayuktam | kasmāt caturṣu vyākaraṇeṣu caturtha sthapanīyaṃ vyākaraṇaṃ yaduta bhavati puruṣaḥ paraṃ maraṇāt na bhavati [puruṣaḥ paraṃ maraṇāt] bhavati ca na bhavati ca [puruṣaḥ paraṃ maraṇāt], naiva bhavati na na bhavati [puruṣaḥ paraṃ maraṇāt] | yadi paramārthato nāstyātmā, na syādidaṃ sthapanīyaṃ vyākaraṇam | ūrdhvakāyavedakaḥ (sss_91) sattvo nāstīti yat keṣāñcit vacanam | mithyādṛṣṭiriyam | dvādaśāṅgapravacane cāsti jātakam | tatra bhagavānevamāha- tasmin samaye ahameva mahāsudarśano rājā evaṃkāya ityādi | pūrvakebhya utpannā idānīntanāḥ pañcaskandhāḥ na tu purāṇā eva | tasmādastyātmā [yaḥ] pūrvakebhyo 'dya yāvat bhavati | kiñcāha bhagavān- iha nandati pretya nandati kṛtapuṇyo ubhayanna nandati | iti | yadi pañcaskandhamātramasti, ubhayatra nandirna syāt | uktañcasūtre- cittasaṃkleśāt sattvāḥ saṃkliśyante | cittavyavadānāt sattvā viśudhyanti | iti | ekatyaḥ pudgala utpadyate loke bahūnāṃ vipattyanutāpāya | ekatyaḥ pudgala utpadyate loke bahūnāṃ lābhāya | yat kuśalākuśalakarmaṇāṃ samudācaraṇaṃ sarvaṃ tat sattvopagam | tatra tatra ca sūtre bhagavān svayamāha- ahaṃ vadāmi sattvā ūrdhvakāyaṃ vedayante iti | ātmahite kuśalaḥ na parahita ityādi | evamādikāraṇairjñāyate astyātmeti | bhavatā yadyapi pūrvamuktaṃ nāmamātrata ityādi | na yuktamidam | kasmāt | pañcaskandhavyatirikto nityo 'vināśilakṣaṇo 'styātmeti tīrthikāḥ parikalpayanti | teṣāṃ mithyādṛṣṭivyavacchedāya bhagavānāha nāstyātmeti | vayantu vadāmaḥ pañcaskandhasamavāya ātmeti | ato 'navadyam | yadyapyāha ātmā nāmamātramiti | tadvacanaṃ pragāḍhaṃ cintanīyam | yadi sattvo nāmamātramiti | yathā mṛṇmayagohanane nāsti pāpam | tathā vāstavikagohanane 'pi pāpaṃ na bhavet | yathā bālakānāṃ nāmamātreṇa vastudānaṃ savipākaṃ syāt | tathā mahatāṃ dānavratamapi vipākaṃ prāpnuyāt | vastutastu na yujyate | nāmamātrato 'sadapi astīti vādina āryā mṛṣāvādinaḥ syuḥ | satyavādinaḥ khalvāryāḥ | ato jñāyate astyātmeti | (sss_92) yadyāryāḥ paramārthato nairātmyadarśinaḥ vyavahārato 'styatmeti vadanti | tadā viparyayadarśinaḥ syuḥ | [anyathā dṛṣṭasya] anyathā vacanāt | yadi vyavahārato 'sadapi astīti vadatāṃ punaḥ sūtragatāni pāramārthikāni dvādaśanidānāni trīṇi vimokṣamukhāni anātmānaḥ sarvadharmā ityādi vacanaṃ na syāt | asti paraloka iti vādinamanusṛtya vadanti astīti | nāstīti vādinamanusṛtya vadanti nāstīti | vadanti ca loke ayutāni vastūni īśvarādutpannani | iti | tatādṛśā vividhamithyādṛṣṭisūtramanyāstadvavatānusāriṇaḥ syuḥ | tatu na sambhavati | ato bhavatodāhṛtaṃ sūtraṃ sarvaṃ sāmānyato dūṣitameva | ato nāsti nairātmyam | atrocyate | yadbhavatā pūrvamuktaṃ sthapanīyavyākaraṇāt astyātmeti jñāyata iti | tadayuktam | kasmāt | so 'vaktavyadharma iti paścāt nirodhasatyaskandhe vivekṣyate | ato nāsti paramārthata ātmā avaktavya iti | prajñaptimātramityucyate na paramārthasan iti | bhavatāṃ śāsane ātmā ṣadbhirvijñānairvijñāyate | yathāha bhavatāmāgamaḥ cakṣuṣā dṛśyamānaṃ rūpamupādāyetyato vināśyātmā | tadā tvayaṃ cakṣurvijñānavijñeyaḥ | tadā na vaktavyaṃ na rūpaṃ nārūpamiti | evaṃ śabdādayo 'pīti | atha yadyātmā ṣaḍvijñānavijñeyaḥ | tadā sūtrairvirucyate | sūtre hyuktam- pañcendriyāṇi nānyopyasya viṣayān pratyanubhavanti | iti | pratyadhvavasāyasya vaiṣamyāt | yadyātmā ṣaḍvijñānavijñeyaḥ syāt | tadā ṣaḍindriyāṇi anyonyavṛttīnī syuḥ | kiñca bhavaduktaṃ pūrvāparaviruddham | yat cakṣurvijñānavijñeyaṃ na tat rūpamiti bravīṣi | bhavānāha- nāstyātmā itīyaṃ mithyādṛṣṭiriti | sūtre bhagavān svayaṃ bhikṣūnāmantryāha- asatyapyātmani saṃskārāṇāṃ (sss_93) santānamupādāya jananamaraṇamastīti vadāmi | paśyāmi ca divyena cakṣuṣā sattvānutpadyamānān mriyamāṇāṃśca | athāpi na vadāmi astyātmeti | kiñca bhavatāṃ śāsane 'sti doṣaḥ | bhavatāṃ śāsane hyucyate ātmā na jāyata iti | yo 'jātaḥ sa mātāpitṛbhyāṃ vihīnaḥ | mātāpitṛbhyāṃ vihīnasya nāstyānantaryam | anyānyapi pāpakarmāṇi na santi ityato bhavatāṃ śāsanameva mithyādarśanam | bhavānāha bhavasya pūrvasmādutpāda iti | pañcaskandhānupādāya sudarśano nāma rājā | ta eva pañcaskandhāḥ santatyā buddho bhavati | tasmādāha- ahameva sa rājā iti | bhavatāṃ śāsane ātmana ekatvāt viśeṣo na syāt | bhavānāha- kṛtapuṇya ubhayatra nandatīti | sūtre bhagavān idaṃ vastu pratiṣidhyāha- nāhaṃ vadāmi kaścidimān pañcaskandhān parityajya tān skandhānupādatta iti | kintu tatpañcaskandhānāṃ santatyā bhedābhāvādāha- ubhayatna nandatīti | yadbhavānāha- cittasaṃkleśāt sattvāḥ saṃkliśyanta iti | tato nāstyātmā paramārthata iti | yadyastyātmā, cittābhinnaḥ syāt | nocyate sattvasaṃkleśāt sattvāḥ saṃkliśyanta iti | kasmāt | na hi sambhavati tasya saṃkleśasamayaṃ [sattva] upādatta iti | kintu prajñaptyā hetupratyayānāṃ saṃkliṣṭatvāt āha- sattvāḥ saṃkliśyanta iti | ataḥ prajñaptyāstyātmā | na paramārthataḥ | bhavatāṃ śāsane cocyate na pañcaskandhā evātmeti | tadā so 'jāto 'niruddho 'puṇyapāpa ityevamādayo doṣā bhavanti | vayantu vadāmaḥ pañcaskandhānāṃ kalāpaḥ prajñaptyā ātmeti | imamātmānamupādāya asti janma asti nirodhaḥ puṇyapāpamityādi | na ca prajñaptisannāstīti | vastumātraṃ na bhavati | bhavatā pūrvamuktaṃ- tīrthikānāmāśayakhaṇḍanāya bhagavānāha- nāstyātmeti | abhūtasaṃjñayā bhavānevaṃ kalpayati na tathā bhagavadāśayaḥ | vividhā ātmavādāḥ sarve duṣṭāḥ yathā bhavān bravīti- pañcaskandhān vihāya anyo 'styātmeti tīrthikā manyanta iti | tathā bhavānapi [manyate] | (sss_94) kasmāt | anityā hi pañcaskandhāḥ | ātmātvavaktavyo yadi nityo 'nityo veti | [so] 'yaṃ skandhavinirmukta eva | atha skandhasya santi trayo bhedāḥ- śīlasamādhiprajñāḥ, kuśalākuśalāvyākṛtāḥ, kāmadhātupratisaṃyuktarūpadhātupratisaṃyuktārūpyadhātupratisaṃyuktāḥ ityevaṃ vibhāgāḥ | ātmānastu tathā vibhaktā na bhavanti | ataḥ pañcaskandhebhyo 'nyaḥ | ātmā ca pudgalaḥ | pañcaskandhā na pudgalaḥ | tadā tvayamanyo bhavati | skandhāḥ pañca | ātmātvekaḥ | ityato nātmā skandhāḥ | asti cedātmā | sa ebhiḥ kāraṇaiḥ pañcaskandhebhyo 'nyaḥ syāt | loke ca nāsti ko 'pi dharma eka ityavaktavyaḥ | ato nāsti kaścidavaktavyo dharmaḥ | (pṛ) yathā agnirindhanañca na vaktuṃ śakyata evaṃ vā nānā veti | tathātmāpi syāt | (u) idaṃ sandigdhasamam | kimagniḥ kimindhanamiti | yadi tejodhāturagniḥ anye dhātava indhanam | tadā agnirindhanātpṛthak syāt | yadi tejodhāturevendhanam | kathamucyate naikamiti | yadindhanaṃ sa eva tejodhātuḥ | tejodhātuṃ vināpi [dahet] ityubhayamayuktam | ataḥ sandigdhasamam | yasyāgnirindhanavān yathā ātmā rūpavān iti | tasya satkāyadṛṣṭipātaḥ | ātmabahutvañca syāt | yathā kāṣṭhāgniranyaḥ gomayāgniścānyaḥ | evātmāpi | manuṣyaskandheṣvanya ātmā | devaskandheṣvanya ātmā itīdamātmabahutvam | yathāgnirindhanañca triṣu adhvasu vartate | evamātmāpi pañcaskandhaiḥ saha triṣu adhvasu vartamānaṃ syāt | yathā cāgnirindhanaṃñca saṃskṛtam, ātmāpi pañcaskandhaiḥ saha saṃskṛtaṃ syāt | yadyapi bhavānāha- agnirindhanena naiko na nānā iti | tathāpi cakṣuṣā paśyāmaḥ khalu nānālakṣaṇe | ātmāpi pañcaskandhāścānye syuḥ | kiñca pañcaskandhā naśyanti | ātmā tu na naśyati | asmāt lokāt cyutaḥ paraloka utpadyate | ubhayatra nandiyuktatvāt | yaḥ pañcaskandhānanusṛtya savināśaḥ sotpādaśca | sa pañcaskandhasamo nobhayatra nandiko bhavati | bhavāṃstu abhūtasaṃjñayā imamātmānaṃ vikalpya keṣāṃ hitaṃ prāpayati | viṣayeṣu na ko 'pyasti ṣaḍvijñānavijñeyaḥ | ṣaḍvijñānavijñeya iti bhavatokta ātmā na ṣaḍviṣayarūpo bhavati | yo dvādaśāyataneṣvasaṅgṛhītaḥ | na sa āyataneṣu bhavati | caturṣu satyeṣu asaṅgraprahītaśca na satyeṣu bhavati | tasmādastyātmeti yadvacanaṃ sa mṛṣāvādaḥ | bhavatāṃ śāsana ucyate jñeyadharmā yaduta pañcadharmakośāḥ- atītā anāgatāḥ pratyutpannā asaṃskṛtā avaktavyā iti | ātmā pañcamadharmāntargataḥ | tadā caturbhyo dharmebhyo 'nyaḥ | sa caturbhyo dharmebhyo 'nya itīcchanti khalu bhavantaḥ | ayaṃ pañcamastu na sambhavati | ātmāstitvavādasyedṛśā doṣā bhavanti | kimātmeti mithyāsaṃjñāvikalpena | ato bhavatā pūrvamuktam- tīrthikāḥ pañcaskandhān vihāya pṛthagātmāstīti manyante | vayantu na tathā iti | tadayuktam | yadbhavānāha- ātmā prajñaptimātramitīdaṃ gāḍhataraṃ cintanīyam iti | tadapyayuktam | kasmāt | jinaśāsane hyucyate lokasatyavastu na pragāḍhaṃ cintanīyam iti | yat bhavatoktaṃ mṛṣāvādino viparyayadarśinaḥ syuriti | idamapi tathaiva | yadavādīḥ "sūtragatāni pāramārthikāni" [ityādi] vacanaṃ na syāditi | tattathā prativaktavyaṃ yathā paramārtho jñāyeta | yadavocadbhavān lokoktāni sarvāṇi anusartavyāni yadvadanti īśvarādutpannāni na yutāni vastūni ityādi | na tadupādeyam | yaddhitakaraṃ paramārthāvilomakaṃ tadupādeyamityato 'navadyam | yallokasatyato guṇotpādakaṃ hitakarañca | īdṛśaṃ sarvamupādeyam iti paścādvakṣyate | yadavādīḥ- mṛṇmayagavādihanane nāsti pāpamiti | tadidānīṃ prativaktavyam | savijñānānāṃ skandhānāṃ santatyā samudācāre sati asti karma asti vipākaḥ | mṛṇmayagavādiṣu tu nedamasti | tasmāt pañcaskandhānāṃ kalāpaḥ prajñaptyā ātmā ityākhyāyate | na vastusattayā iti jñātavyam || ātmāstitvanāstitvavargaḥ pañcatriṃśaḥ | satyasiddhiśāstre prathamaḥ prasthānaskandhaḥ samāptaḥ | atha duḥkhasatyaskandhaḥ | 36 duḥkhasatyaskandhe rūpādhikāre rūpalakṣaṇavargaḥ (pṛ) pūrvamavādīḥ satyasiddhiśāstraṃ pravakṣyāmīti | idānīṃ vaktavyaṃ kiṃ tat satyamiti | (u) satyaṃ nāma catvāri [ārya]satyāni yaduta duḥkhaṃ duḥkhasamudayo duḥkhanirodho duḥkhanirodhagāminī patipat | pañcopādānaskandhā duḥkham | karmakleśāśca duḥkhasamudayaḥ | duḥkhakṣayo duḥkhanirodhaḥ | aṣṭāṅgikamārgo duḥkhanirodhagāminī pratipat | itīmaṃ dharmaṃ sādhayitumidaṃ śāstraṃ nibadhyate | tathāgataḥ svayamimaṃ dharmaṃ sādhayannapi sattvānāṃ tāraṇāya tatra tatra viprakīrṇaṃ deśitavān | caturaśītisahasrātmakaṃ dharmapiṭakaṃ sa saṃkṣipyovāca | tatra catvāri pratiśaraṇāni aṣṭau hetava [ityādi] | teṣāmarthaṃ kecidupekṣya nāvocan | kecit saṃkṣipyāvocan | athedānīṃ teṣāmarthaviniścayāya anusaṃkalayya vivakṣāmi | (pṛ) yadbhavānāha- pañcopādānaskandhā duḥkhasatyamiti | ke te pañca | (u) rūpaskandhaḥ, vijñānaskandhaḥ, saṃjñāvedanāsaṃskāraskandhāḥ | rūpaskandho yaduta catvāri mahābhūtāni catvāri mahābhūtānyupādāya dharmāśca | catvāri mahābhūtāni tānyupādāya dharmāścābhisaṃkṣipya rūpamityucyate | catvāri mahābhūtāni pṛthivyaptejovāyavaḥ | rūparasagandhasparśānupādāya sidhyanti catvāri mahābhūtāni | tānyupādāya sidhyanti cakṣurādīni pañcendriyāṇi | teṣāṃ mithaḥ saṃsparśācchabdaḥ | pṛthivīti | rūpādisamavāyaḥ kāṭhinyabahulaḥ pṛthivītyucyate | tathā snehabahulaḥ abdhātuḥ | ūṣmabahulastejodhātuḥ | ladhvīraṇabahulo vāyudhātuḥ | cakṣurindriyamiti rūpāṇi pratītya [utpannasya] cakṣurvijñānasyāśraya eva | [yastu] tatsabhāgaḥ anāśrayaḥ [tadapi] cakṣurindriyaṃ [tatsājātyāt] | tathānyānīndriyāṇyapi | rūpamiti | cakṣurvijñānasyālambanameva | tatsabhāgo 'nālambanaṃ tu [tatsājātyāt] rūpam | rasagandhasparśā apyevam | eṣāṃ mithaḥ saṃsparśācchabdo bhavati || rūpalakṣaṇavargaḥ ṣaṭtriṃśaḥ | 37 rūpanāmavargaḥ (pṛ) uktaṃ khalu sūtre- yatkiñcana rūpaṃ sarvaṃ tat catvāri mahābhūtāni catvāri mahābhūtānyupādāya [rūpam] iti | kasmāduktaṃ yatkiñcana rūpaṃ tatsarvamiti | (u) yatkiñcit tatsarvamiti vadan rūpalakṣaṇaṃ nirdhārayati nānyadastīti | tīrthikā hi vadanti pañca mahābhūtānīti | tatpratyākhyānāyāha catvāri [eva] mahābhūtāni catvāri mahābhūtānyupādāya [rūpam] iti | catvāri mahābhūtāni prajñaptitaḥ santi | vyāpitvāt mahadityucyate | arūpadharmo 'mūrtaḥ | amūrtatvāt apradeśaḥ | apradeśatvāt na mahān | audārikatvācca mahadityucyate | cittacaittānāñcādṛṣṭatvāt na mahattvam | (pṛ) kasmāt pṛthivyādaya eva rūpaṃ na śabdaḥ | (u) sapratighā dharmā rūpamityucyante | śabdādayo 'pi sapratighatvāt rūpam | na cittadharmādivat sākāratvāt rūpam | śabdādayo 'pi sākāratvāt rūpamityucyeran | yatkiñcan pradeśāvaraṇaṃ hi ākāraḥ | (pṛ) rūpādaya aparikṣīyamāṇākārāḥ | śabdādināntu nāsti [tādṛśa] ākāraḥ | (u) śabdādayaḥ sarve sākārāḥ | sākāratvena sapratighāḥ sāvaraṇāḥ | ato bhittyāvaraṇe na śrūyate | (pṛ) śabdādayo yadi sapratighāḥ | tadā nānyavastūnyādadyuḥ | yathā bhittyāvaraṇe na kasyacidavakāśo labhyate | (u) śabdasyātisūkṣmatvāt upādeyāstitā śakyate | yathā gandharasādayaḥ saukṣmyāt ekamākāraṃ yugapadāśrayante na mithaḥ pratighnanti | ataḥ śabdādayaḥ sāvaraṇāḥ sapratighā ityato rūpamityucyante | rūpyata iti rūpalakṣaṇam | yat chidyate bhidyate vihiṃsyata ityādi tat sarvaṃ rūpāśritam | etadviparītamarūpamiti nirdhāritam | pūrvanivāsasthakuśalākuśalakarmāṇi nirūpayatīti rūpam | cittacaittān nirūpayatīti ca rūpam | varṇātmakañca rūpam | rūpanāmavargaḥ saptatriṃśaḥ | 38 caturmahābhūtaprajñaptivargaḥ (pṛ) catvāri mahābhūtāni prajñaptisantītyayamartho 'siddhaḥ | keciddhi vadanti tāni dravyasantīti | (u) catvāri mahābhūtāni prajñaptitaḥ santi | kasmāt | bhagavān tīrthikebhyo 'vocat- catvāri mahābhūtāni iti | tīrthikāḥ kecidvadanti rūpādireva mahābhūtaṃ bhavatīti yathā sāṃkhyādīnām | kecidvadanti rūpādi vihāyāsti mahābhūtam iti yathā vaiśeṣikādīnām | ata idaṃ sūtramavadhārayati rūpādyupādāya pṛthivyādi mahābhūtaṃ sidhyatīti | ato jñāyate mahābhūtāni prajñaptisantīti | kiñcāha sūtram- khakkhaṭaḥ kharagataḥ pṛthivīdhātuḥ iti | ato na kharamātraṃ pṛthivī | laukikāśca sarve śraddadhante mahābhūtāni prajñaptisantīti | kasmāt | te hi vadanti pṛthivīṃ paśyāmi pṛthivīṃ jighremi (dharmi) pṛthivīṃ rasayāmi pṛthivīṃ spṛśāmi iti | sūtre coktaṃ yathā sparśavatī pṛthivī draṣṭavyā | pṛthivyādisarvāyata nagato 'yaṃ puruṣaḥ paśyati rūpaṃ na kaṭhinyādi | kiñca puruṣo nirūpayati [idaṃ] pṛthivīrūpam, pṛthivīgandhaḥ, pṛthivīrasaḥ pṛthivīsparśa iti | na dravyasataḥ pṛthaṅ nirūpaṇamupalabhyate | vyāpitvāt mahadityarthaḥ | idaṃ (sss_100) lakṣaṇaṃ prajñaptisata ucyate | na kaṭhinyamātralakṣaṇasya | kiñcāha- pṛthivī abmaṇḍale pratiṣṭhitā iti | prajñaptisatī pṛthivī pratitiṣṭhati | na kāṭhinyamātrama | kiñcāha- ahamimāṃ mahāpṛthivīṃ dagdhvā vidhūmaṃ bhasmasātkariṣyāmīti | atra prajñaptisatīṃ pṛthivīṃ dahati na kāṭhinyamātraṃ dahati | rūpādibhyaḥ śraddadhante asti pṛthivī ityādi | na kāṭhinyamātrāt | kūpopame coktam- āpo dṛśyante ca spṛśyante ceti | yadi sneha evāpaḥ | tadā na dvidhā varteran | kasmāt | bhagavānāha- pañcemānīndriyāṇi [nānāviṣayāṇi] nānyonyasya viṣayaṃ pratyanubhavanti | iti | kiñcāha bhagavān- aṣṭaguṇā āpaḥsusaṃsthitaṃ śītalaṃ mṛdu madhuraṃ śuci adurgandhaṃ pātuḥ prahlādanaṃ paridāhanivāraṇamiti | tatra yat susaṃsthitaṃ śītalaṃ sukumāraṃ tat sarvaṃ sparśāntargatam | madhuraṃ rasāntargatam | śuci rūpāntargatam | adurgandhaṃ gandhāntargatam | prahlādanaṃ paridāhanivāraṇañca tatprabhāvaḥ | eṣāmaṣṭānāṃ kalāpaḥ sāmānyamāpa ityucyate | ato jñāyate mahābhūtāni prajñaptisantīti | upādāya dharmāḥ sarve prajñaptisantaḥ na dravyasantaḥ | yathoktaṃ gāthāyām- yathā hyaṅgasambhārādbhavati śabdo ratheti ca | evaṃ skandheṣu satsveva bhavati sattveti saṃvṛtiḥ || iti | āha cānandaḥ- pratyayamayā dharmāḥ | ātmā cāviniścayasthānaṃ bhavati iti | ye vadanti karkaśādīni mahābhūtānīti | te karkaśādīni rūpādīnāmāśrayā iti manyante | (sss_101) tattu sāśrayayaṃ sādhiṣṭhānakamiti na tathāgataśāsanaṃ bhavet | ato jñāyate catvāri mahābhūtāni prajñaptisantīti | dharmāṇāṃ saukṣmyasokumāryaślakṣṇatvādīni sarvāṇi sparśāyatanasaṃgṛhītāni | khakkhaṭādayaścatvāro dharmāḥ kimarthā bhavantiiti kevalaṃ mahābhūtārthā bhavati iti prāpyate | ekādicaturgrahāḥ sāvadyāḥ | ato jñāyate catvāri mahābhūtāni prajñaptimātrāṇi iti | vastudharmaḥ salakṣaṇaḥ prajñaptidharmaśca salakṣaṇaḥ | prajñapteśca ko 'tiśaya iti paścādvakṣyate | ataścatvāri mahābhūtāni na dravyasanti || caturmahābhūtaprajñaptivargo 'ṣṭatriṃśaḥ 39 caturmahābhūtadravyasattāvargaḥ (pṛ) catvāri mahābhūtāni dravyasanti | kasmāt | abhidharma uktam | khakkhaṭalakṣaṇaḥ pṛthivīdhātuḥ snehalakṣaṇo 'bdhātuḥ ūṣmalakṣaṇastejodhātuḥ īraṇalakṣaṇo vāyudhāturiti | ataścatvāri mahābhūtāni dravyasanti | rūpādi bhautikaṃ rūpaṃ caturbhyo mahābhūtebhyaḥ samutpadyate | na prajñaptisan dharmaṃ janayati | khakkhaṭādinā ca catvāri mahābhūtāni nirucyante yat khakkhaṭaṃ kharagataṃ sā pṛthivīti | tasmāt khakkhaṭādīni dravyamahābhūtāni | kiñca sūtre dvābhyāmākārābhyāmucyate khakkhaṭaṃ kharagataṃ, snehaḥ snehagatam ityādi | ato jñāyate khakkhaṭaṃ vastudharmaḥ kharagataṃ prajñaptidharma iti | evamanyānyapi mahābhūtāni | tasmāt khakkhaṭādīni dravyamahābhūtāni | kharagatadharmastu vyavahārato mahābhūtam | ato 'sti dvidhā (sss_102) mahābhūtaṃ dravyarūpaṃ prajñaptirūpamiti | kiñcoktamabhidharme- saṃsthānāyatanaṃ pṛthivī, khakkhaṭalakṣaṇaḥ pṛthivīdhāturiti | tathānyānyapi mahābhūtāni | sūtre cāha bhagavān- yaccakṣuṣi [māṃsa]piṇḍe khakkhaṭaṃ kharagataṃ iyaṃ pṛthivī | yat snehaḥ snehagataṃ imā āpaḥ | yat ūṣma ūṣmagataṃ idaṃ tejaḥ | māṃsapiṇḍaṃ pṛthivī iti | asmin māṃsapiṇḍe bhagavānāha santi catvāri mahābhūtāni iti | khakkhaṭādīni dravyamahābhūtāni | tatsaṃsthānāni prajñaptimahābhūtānīti jñātavyam | kiñca bhagavānnāvocat vāyorāśrayo 'stīti | ato jñāyate vāyurdravyamahābhūtamiti | yadi kaścit brūyāt catvāri mahābhūtāni prajñaptisantīti | tadā mahābhūtalakṣaṇāni vinirbhaktāni syuḥ | yadi kharagataṃ pṛthivīti āpaḥ kharagatā iti tā api pṛthivī syuḥ | mṛtpiṇḍaḥ snehagata iti so 'pi āpaḥ syāt | yathā jvarapīḍitasya kāya utkampyate | taptaḥ kāya eva tejaḥ syāt | tanna yujyate | ato na vaktuṃ śakyate kharagataṃ pṛthivī, khakkhaṭamātraṃ pṛthivīdhāturiti | tathānyāni mahābhūtānyapi | sahajātatvāt catvāri mahābhūtāni avinirbhaktāni | yathoktaṃ sūtre yatkiñcidrūpaṃ sarvaṃ tat caturmahābhūtakṛtamiti | catvāri mahābhūtāni dravyasantīti vaktustānyavinirbhaktāni bhavanti | catvāri mahābhūtāni prajñaptisantīti vaktustāni vinirbhaktāni syuḥ | kasmāt | khararūpādyāśrayāḥ snehādyāśrayebhyo vinirbhaktāḥ | tathā ca sati cakṣurmāsapiṇḍe catvāri mahābhūtāni na syuḥ | tathā ca sūtravirodhaḥ | sūtrasyāvirodhaṃ kāmayānasya bhavataḥ catvāri mahābhūtāni dravyāṇi bhavanti | yadbhavatā pūrvamuktam- tīrthikebhyaścatvāri mahābhūtānyavocaditi | tadayuktam | kasmāt | sarve hi tīrthikā vadanti catvāri mahābhūtāni rūpādibhirekāni yadi vānakānīti | (sss_103) vayantu vadāmaḥ spraṣṭavyāyatanaikadeśa ścatvāri mahābhūtānīti | ato 'navadyam | kiñca vayaṃ vadāmaḥ pratyakṣadṛṣṭāni khakkhaṭādīni caturmahābhūtāni na tu vaiśeṣikāṇāmiva tānyapratyakṣadṛṣṭānyapi | yaduktaṃ bhavatā khakkhaṭaṃ kharagatamiti | tatra asti dvidhāśrayārthaḥ | yathoktaṃ sūtre- rūpaṃ rūpādhikaraṇam iti | āha ca cittaṃ mahatāṃ dharmāṇāmāśraya iti | asminnartha uktam khakkhaṭameva svaragataṃ na punardhamāntaramiti | tathā ca ko doṣaḥ | laukikāḥ sarve śraddadhante yāvadaṣṭaguṇā āpa iti yadbhavato vacanaṃ tat vyavahārānuvartanamātrato vadanti na dravyamahābhūtā [nuvartana]taḥ | kiñcoktaṃ bhavatā- upādāyadharmāḥ sarve prajñaptyātmakā iti | nedaṃ yujyate | kasmāt | uktaṃ hi sūtre- yadi vā ṣaṭ sparśāyatanāni yadi vā ṣaṭ sparśāyatanānyupādāya dharmā iti | kaścidbhikṣurbhagavantaṃ pṛcchati- ka tat cakṣuriti | bhagavān pratyāha- cakṣu[rbhikṣo] catvāri mahāmūtānyupādāya rūpaprasāda iti | evaṃ daśāyatanānyapi | yattu sāśrayaṃ sādhiṣṭhānakaṃ iti | na tathā vadāmaḥ | dharme dharmo vartata iti mātraṃ vadāmaḥ | yadbhavānāha- khakkhaṭādayaḥ kimarthā bhavantīti kevalaṃ mahābhūtārthā iti bhavanti iti prāpyate iti | khakkhaṭādayaḥ sārthakā yaduta khakkhaṭa lakṣaṇaṃ sandhatta iti | ablakṣaṇaṃ snehayatīti | tejolakṣaṇaṃ paripācayatīti | vāyulakṣaṇam abhinirvartayatīti | ataścatvāri mahābhūtāni dravyāṇi santi || caturmahābhūtadravyasattāvarga ekonacatvāriṃśaḥ 40 tadaprāmāṇavargaḥ atra pratibrūmaḥ | tadayuktam | catvāri mahābhūtāni prajñaptimātrāṇi | yadyapyuktaṃ bhavatā abhidharma uktaṃ- khakkhaṭalakṣaṇaḥ pṛthivīdhātuḥ | ityādi | na tadyujyate | kasmāt | (sss_104) bhagavān hi svayamāha- khakkhaṭaḥ kharagataśca pṛthivī iti | na khakkhaṭamātra[māha] | ato nāyaṃ samyag hetuḥ | rūpādikaṃ caturbhyo mahābhūtebhyaḥ samutpadyata iti bhavaduktaṃ na yujyate | kasmāt | rūpādiḥ karmakleśānnapānamaithunarāgādibhyaḥ samutpadyate | yathoktaṃ sūtre- cakṣuḥ kimupādāya bhavati | karmopādāya bhavati | iti | kiñcāha- sukhāsaṅgasamudayādrūpasamudaya iti | yathā cānando bhikṣuṇīśikṣaṇāya bhaginīmāha- ayaṃ kāyaḥ āhārasambhūtaḥ tṛṣṇāsambhūto mānasambhūto maithunasambhūta iti | ato jñāyate rūpādi rna caturmahābhūtasambhūt iti | (pṛ) yadyapi rūpādi karmasambhūtam | tathāpi catvāri mahābhūtāni ca aṃśena hetavaḥ syuḥ | yathā karmavaśāt vrīhirbhavati | sa brīhirbījādyapekṣya ca prādurbhavati | tathā cakṣurādīnāṃ karmasambhūtatve 'pi catvāri mahābhūtāni aṃśato hetavo bhavanti | (u) kadācit kiñcidvastu vināpi hetupratyayān utpadyate | yathā kalpāvasāne kalpādau ca mahatī vṛṣṭiḥ | tā āpaḥ kasmātsambhavanti | devānāmabhīpsitamanusmaraṇamātrāllabhyeta | yathā dhyānaniṣaṇṇasya bhadantasya cābhīpsitaṃ chandamanuvartate | asya ke pratyayāḥ | na[nu] karmamātram | yathā ca rūpasantānaḥ vyucchidya punaḥ pratisandhīyate | yo 'rūpadhātāvupapadya punā rūpadhātāvupapadyate | rūpasyāsya kiṃ mūlam | (pṛ) kasmāt kiñcit karmamātrādutpadyate kiñcittu bāhyapratyayamapekṣyotpadyate | (u) yaḥ sattvo 'varakarmabalo bhavati | sa bījasāmagrīsāhāyyataḥ sādhayati | utkaṭakarmabalastu na bāhyapratyayamapekṣate tathā dharmā api syuḥ | kecit sakarmakāḥ | kecit sadharmakāḥ | keṣāñcidupapattyāyatanaṃ karmabalamātrāllabhyate | na bāhyapratyayamapekṣya | hetupratyayāpekṣī vadet bījamaṅkurādīnāṃ heturiti | kasmāducyate khakkhaṭādimupādāya [rūpādi]rutpadyate | kenārthena khakkhaṭādito rūpādirutpadyate na rūpāditaḥ khakkhaṭādiḥ | tayośca sahajātatvāt kathamucyate khakkhaṭādimupādāya (sss_105) rūpādirbhavati | na rūpādimupādāya khakkhaṭādiriti | nahyekakālīnaryordharmayoranyonyahetutvaṃ bhavati | yathā śṛṅgadvayaṃ yugapajjāyamānam | na vaktuṃ śakyaṃ vāmadakṣiṇe hetū iti | (pṛ) yathā pradīpaprakāśayorekakālikayorapi pradīpamupādāya prakāśa ityucyate | na prakāśamupādāya pradīpa iti | tathedamapi | (u) pradīpo na prakāśādanyaḥ | pradīpo hi rūpaṃ prakāśa iti dharmadvayasamavāyātmakaḥ | rūpameva prakāśa iti na pradīpaḥ pṛthagbhavati | evamasya dṛṣṭāntasya tathyaṃ na cintitavānasi | (pṛ) prakāśaḥ pradipādanyatra gacchatīti anyaḥ syāt | (u) nānyatra gacchati | idaṃ prakāśarūpaṃ pradīpa eva pratyakṣamupalabhyate | yadyanyatra gacchati | pradīpaṃ vihāyāpyupalabhyeta | na tūpalabhyate vastutaḥ | tadrūpaṃ na pradīpādanyaditi jñātavyam | (pṛ) yugapajjāyamānayorapi dharmayorhetuphalabhāvo 'sti | yathā sapratidhe vijñānasya cakṣūrūpaṃ hetupratyayo bhavati | na tu cakṣūrūpasya vijñānam | (u) na yujyate | cakṣurvijñānasya pūrvacittaṃ hetuḥ cakṣūrūpaṃ pratyayaḥ | pūrvaniruddhaṃ cittaṃ hetuḥ iti kathaṃ yugapajjāyamānaṃ bhavati | yo dharmo yaṃ hetumanuvartyotpadyate sa tasya hetuḥ | yaccittaṃ yadindriyāṇyupādāya bhavati sa tadupādāya dharmaḥ | atha catvāri mahābhūtānyeva [na] rūpakarāṇi | [sarūpa]hetusambhūtatvāt | pratyakṣamupalabhāmaḥ khalu loke vastūni sarūpahetorjāyamānāni | yathā sāleśśālirbhavati, yavādyavaḥ | evaṃ pṛthivītaḥ pṛthivī bhavati nābādayaḥ | evaṃ rūpādrūpaṃ bhavati ityevamādi | (pṛ) dṛśyate sa kiñcidvastu asarūpahetorjāyata iti | yathā vyākīrṇagopurīṣakūṭe kṛmirjāyate | śṛṅgakūṭe tṛṇaṃ prarohati | (u) na vayaṃ vadāmaḥ asarūpahetorna jāyata iti | kintu sarūpahetau ca sati jāyata iti vadāmaḥ | tasmāducyate rūpādibhyo (sss_106) rūpādayo jāyante na caturmahābhūtebhya eva jāyanta iti | ato nābadhāraṇaṃ bhavati rūpādayaścaturmahābhūtebhya eva jāyanta iti | khakkhaṭādinā catvāri mahābhūtāni nirūpyanta iti yadavocadbhavān | tadayuktam | kasmāt | niyataiḥ khakkhāṭādilakṣaṇaiḥ catvāraḥ saṅghātā vibhaktavyāḥ | saukumāryādestu aniyataḥ kadācit khakkhaṭabahule saṅghāte vartate | kadācitsnehabahule saṅghāte vartate | ato nānena [saukumāryādinā] saṅghātā vibhaktavyāḥ | tathānyairapi | khakkhaṭādīnāṃ sparśaviśeṣāḥ saukumāryādaya ucyante | kimiti | yadi snehena utpattisvabhāvenāpi sukumārasūkṣmaślakṣṇāni bhavanti | khakkhaṭalakṣaṇabahulatvāt khakkhaṭaṃ kharamaudārikaṃ karkaśamityevamādi bhavati | ataḥ khakkhaṭādimātreṇa catvāraḥ saṅghātā vibhajyante | yathoktaṃ sūtre- khakkhaṭā[di]gatānīti caturṇāṃ mahābhūtānāṃ vibhāgā nirdiśyanta iti | ato jñāyate khakkhaṭagatadharmaḥ pṛthivīdhātuḥ na tu khakkhaṭamātralakṣaṇa iti | tasmāt khakkhaṭalakṣaṇaṃ pṛthivīprasādhanaheturityucyate | pṛthivīprasādhane ca khakkhaṭatvaṃ pradhānahetuḥ | ataḥ pṛthakkṛtyocyate | tathānyāni lakṣaṇānyapi [vaktavyāni] | saṃjñākriyāyai yat kiñcan khakkhaṭaṃ kharagataṃ sarvaṃ tat pṛthividhātuḥ | kecidvadanti kevalaṃ khakkhaṭalakṣaṇaṃ pṛthivīdhāturiti | tatpratyākhyānāya bhagavānāha- khakkhaṭaṃ kharagataṃ pṛthivīdhāturiti | anyadapyevam | khakkhaṭalakṣaṇasaṅghāte khakkhaṭasya bāhulyāt dvidhāsti vyavahāraḥ | sarveṣu saṅghāteṣu khakkhaṭādisparśāḥ santi | yat khakkhaṭaṃ kharagataṃ sa pṛthivīdhātuḥ | yat snigdhaṃ snigdhagataṃ sa āpodhātuḥ | yat uṣṇaṃ uṣṇagataṃ sa tejodhātuḥ | (sss_107) khakkhaṭaṃ pṛthivīprasādhanasya pradhānaheturityatastatra pṛthivīti nāma | prajñaptitaḥ prasiddhe hetau prajñaptitaḥ saṃjñā bhavati yathā vadanti- paśyāmyahaṃ vṛkṣasya chettāraṃ puruṣamiti | dvābhyāmākārābhyāmiti yadavocaḥ | tadayuktam | yadi vyavahārabhaṅgīmanusṛtya tattvaṃ bhavati | tadā dvādaśāyatanādīni tattvāni na syuḥ | ataścakṣuḥ pratītya rūpañcotpadyate cakṣurvijñānamitīdamatattvaṃ syāt | vyavahārabhaṅgayā abhāvāt | idañca mithyāśāstraṃ syāt | kiñca tathāgate tejovatī samādhimupasampanne tatkāyā dvividhāni jvālārūpāṇi niścaranti | tatra kimitti tejo dhāturna bhavati | rūpādīnā tejaḥ sidhyati natūṣmamātralakṣaṇataḥ | kiñcāha bhagavān- kāyo 'yaṃ karaṇḍaka iti | tatra nakhalomakeśādayaḥ samṛddhāḥ santi | yathoktaṃ sūtre- santi kāye 'smin nakhalomakeśādaya iti | ato nakhalomakeśādayaḥ pṛthivīdhātuḥ | na hi dhatuvādo 'stīti dravyadharmo bhavati | uktañcabīja sūtre yataḥ pṛthivīdhātuḥ syāt nābdhātuḥ na bījāni vṛddhiṃ [virūḍhiṃ vipulatā] māpadyanta iti | tatra kiṃ pṛthivīdhātuḥ yaduta prajñaptitaḥ kṣetram, na tu khakkhaṭamātralakṣaṇam | āpo 'pi prajñaptitaḥ na snehamātralakṣaṇam | ekasya dharmasya dravyatvaṃ prajñaptitvamiti dviprakāro 'pi nopalabhyate | kasmāt, rūpādīni dravyāṇi | cakṣurādīni prajñaptitaḥ santi | mahābhūtāni tu dravyataśca prajñaptitaśca santīdaṃ mithyāśāstram | ṣaḍdhātu sūtre ca bhagavānāha- keśalomanakhādīni pṛthivīdhāturiti | hastipadopamasūtre coktam- keśā lomā nakhā ityādīni ayamucyate pṛthivīdhāturiti | kenārthena dhāturdravyaṃ na prajñaptirityucyate | na ca so 'rthaḥ sūtrārūḍhaḥ | yadavādīḥ bhagavānāha- yaccakṣurmāsapiṇḍe khakkhaṭaṃ kharagataṃ iyaṃ pṛthivī ityādi | vacanenānena bhagavān pradarśayati pañcendriyāṇi catvāri mahābhūtānyupādāya bhavanti iti | kecidvadanti ahaṅkārasambhūtamindriyamiti | kecidvadanti mahābhūtavyatiriktamindriyamastīti | kecidvadanti indriyāṇi nānāsvabhāvajāni yaduta pṛthivīmahābhūtāt sambhūtaṃ ghrāṇamityādi | tatpratyākhyānāya bhagavānāha- cakṣurādīndriyāṇi caturmahābhūtasamavāyātmakāni śūnyānyavastūni iti | vikalpaḥ prajñapterhetuṃ pratyayaṃ sādhayati | [sā] prajñaptirapi nāsti | asmin māṃsapiṇḍe santi catvāro bhāgāḥ khakkhaṭaṃ kharagatamityādi vacanena bhagavān pradarśayati sarvapadārthāḥ caturmahābhūtasambhūtā iti | bhagavānnāvocat- dvayorāśrayo 'stītyato dravyamahābhūtaṃ [vāyu]riti yadavocaḥ | tadayuktam | kasmāt | vāyorlaghutvaṃ viśiṣṭaṃ lakṣaṇaṃ na laghugatadharmaḥ | pṛthivyādīnāṃ khakkhaṭagatadharmādayo viśiṣṭāḥ vāyostu na tathā | laghugatadharmaścālpa iti nāvocat | yadavādīḥ catvāri mahābhūtāni prajñaptisantīti vaktuḥ tanmahābhūtalakṣaṇāni vinirbhaktāni syuriti | tadayuktam | yat khakkhaṭaṃ kharagataṃ caturmahābhūtasambhūtaṃ [sa]pṛthivīdhātuḥ | na tūcyate 'nyadvastu lakṣaṇasyāśraya iti | yo dharmo lakṣaṇādanya na sa āśrayaḥ | ayameva lakṣaṇasya [a]vinirbhāgaḥ | (pṛ) yadutpadyamānaṃ na sa āśrayo bhavati | āśrayo hi [yat]anyadvastu [tat] āśrayatāmupayāti | (u) āśraya iti saṃjñāyate nānyadvastu lakṣaṇasyāśraya iti | utpadyamānasya pravibhāgāt | yathā vadanti ākāśaṃ sarvagāmīti | vastutastu nāsti tat yadgacchati | yaduktaṃ bhavatā catvāri mahābhūtāni sahajātānīti | tadayuktam | yathā ātape kevalaṃ rūpayuktaḥ sparśa upalabhyate nānye dharmaḥ | candrikāyāṃ kevalaṃ rūpayuktaḥ śītasparśa upalabhyate nānye dharmāḥ | tasmānna sarveṣu padārtheṣu caturmahābhūtāni santi | tadyathā kiñcidvastu nīrasaṃ yathā suvarṇavajrādi | kiñcidvastu nirgandhaṃ yathā suvarṇarajatādi | kiñcidvastu nīrūpaṃ yathā gṛha[prāsāda]dharma | kiñcidvastu (sss_109) nirūṣma yathā candra[kānta]ādi | kiñcidvastu niśśītam yathā teja ādi | kiñcidvastu īraṇalakṣaṇaṃ yathā vāyvādi | kiñcidvastu nirīraṇaṃ yathā pāṣāṇaghaṇḍaḥ | evaṃ kiñcidvastu niṣkarkaśam | kiñcinnisneham | kiñcinnirūṣma | kiñcinnirīraṇam | ataścatvāri mahābhūtāni nāvinirbhāgavartīni | (pṛ) bāhyaiḥ kāraṇairmahābhūtānāṃ svabhāva āvirbhavati | yathā suvarṇapāṣāṇādau dravalakṣaṇaṃ teja apekṣyāvirbhavati | apsu kāṭhinyalakṣaṇa atiśaityamupādāyodbhavati | vāyau śītoṣmalakṣaṇa aptejasī upādāyodbhavati | tṛṇavṛkṣeṣu īraṇalakṣaṇaṃ vāyuṃ prāpyodbhavati | tasmāt pūrvavartinaḥ svabhāvāḥ pratyayamapekṣodbhavanti | ataścatvāri mahābhūtāni na vinirbhāgalābhina iti jñāyate | yadi purvamasan [sa]svabhāvaḥ | kathamudbhavet | (u) tathā cet vāyau kadācidgandho 'stīti gandho vāyugataḥ syāt | yathā vāsitatailagandhastailagataḥ | natvidaṃ yujyate | na hi mahābhūtebhyo bhautikaṃ rūpamutpadyate | yathā snehāt sneho bhavati | tathā rūpādrūpaṃ bhavati | yadi [tāni] avinirbhāgavartīni | tadā satkāryaṃ syāt | yathā kanyāyāṃ putraḥ anne 'medhyādiḥ | na vayaṃ brūmaḥ satkāryam | yadyapi nāsti payasi dadhi | tathāpi dadhi payasa utpadyate | evaṃ kiṃ saṃjñānusmaraṇavikalpena yaduta catvāri mahābhūtāni sahajātāni apṛthagbhāgavartīnīti || tadapramāṇavargaścatvāriṃśaḥ 41 pūrvatanasiddhāntaprakāśanavargaḥ pūrvaṃ yadavādīḥ- na vayaṃ brūmaḥ catvāri mahābhūtāni rūpādibhirekāni yadi vānekāni ityato 'navadyam iti | tadayuktam | kasmāt | tīrthikāḥ sarve siṣādhayiṣantītyata ścaturṇāṃ mahābhūtānāmekatvanānātve udāharanti | ato bhagavān prajñaptau catarṇāṃ mahābhūtānāmudāhṛtatvāt teṣāmarthamupadiśati | tathā no cet na brūyāt | laukikāḥ svabhāvataḥ pṛthivyādimahābhūtāni jānanto 'pi na vidanti [teṣāṃ] vastubhāvam | ata upadeśaṃ karoti | nopadiśati hastādi | yadi khakkhaṭādibhiścatvāri mahābhūtāni bhavanti iti | ka upakāro bhavet | asti dvidhā āśrayārtha ityuktvā mahābhūtāni dravyāṇīti yadavocaḥ | tatra na pratīmo- ayamāśrayārthaḥ, [ta]danyo yaḥ sa prajñaptisan iti | [aṣṭaguṇā āpa iti] vyavahārānuvartanato vadanti na tu dravyamahābhūtā[nuvartana]ta iti yadvacanaṃ tadayuktam | kasmāt | yadi vā pravacane yadi vā loke na hetupratyayairvinā rūpādiṣu caturmahābhūta saṃjñāṃ kurvanti | yathā loke vadanti paśyāmyahaṃ puruṣamiti | rūpādiṣu hi puruṣa iti saṃjñā na hetupratyayairvinā bhavati | yo vināpi sudṛḍhahetupratyayaiḥ saṃjñāṃ karoti so 'śvaṃ dṛṣṭvā puruṣa ityāhvayet | vastutastu na tathā | kasmācchabde pṛthivīti na vadanti | laukikāḥ sadā [pṛthag] vadanti pṛthivīti śabda iti | na kadācidapi vadanti śabdaḥ pṛthivīti | yo vinā sudṛḍhahetupratyayaiḥ saṃjñāṃ karoti | sa śabdaṃ pṛthivīti āhvayet | vastutastu na tathā | tasmādrūpādayaścatvāro dharmā [eva] pṛthivī | pṛthivībhāge ['pi] pṛthivīti saṃjñā bhavati | yathārūpamidaṃ prajñapterhetuṃ sādhayati tatra puruṣa iti saṃjñā | vṛkṣeṣu vanamiti saṃjñā | bhikṣuṣu saṅgha iti saṃjñā | evaṃ rūpādiṣu dharmeṣu catvāri mahābhūtānīti saṃjñāṃ vadanti | yadavocaḥ- yadi vā ṣaṭ sparśāyatanāni yadi vā ṣaṭ sparśāyatanānyupādāya siddhā [dharmā] iti | nedaṃ sūtraṃ yuktam | yathā bhavatāṃ śāsane bhautikaṃ rūpaṃ na kasyacijjanakam | tathā mama śāsane 'pi prajñaptau na [tat]kasyacit janyam | ata idaṃ sūtraṃ na bhavet | asti cettasyārtho 'nyathayitavyaḥ | yadavādīḥ- catvāri mahābhūtānyupādāya bhautiko rūpaprasādaḥ cakṣuriti | tadayuktam | caturṇāṃ mahābhūtānāṃ samavāyaḥ prajñaptau cakṣurityucyate | prajñaptisanti catvāri mahābhūtāni rūpam | tadrūpaprasādaścakṣuḥ | yadyupyuktaṃ bhavatā dharme dharmo vartate nirāśrayo niradhiṣṭhātā ceti | [tatra yo dharmaḥ] sa evāśrayaḥ adhiṣṭhātā ca | yena vartate sa āśrayaḥ | yasmin dharme tiṣṭhati so 'dhiṣṭhātā | yadavocaḥ- khakkhaṭalakṣaṇaṃ "saṃghatta" ityādi | nedaṃ yujyate | na khakkhaṭalakṣaṇaṃ kevalaṃ dhatte | api tu hetupratyayasāmagrīñcāpekṣate | tathānyānyapi | tasmāccatvāri mahābhūtāni prajñaptisanti || pūrvatanasiddhāntaprakāśanavargaṃ ekacatvāriṃśaḥ | 42 khakkhaṭalakṣaṇāsattāvargaḥ (pṛ) yadāha bhavān- khakkhaṭabahulo rūpādi [samavāyaḥ] pṛthivīmahābhūtamityataḥ pṛthivyādayaḥ prajñaptisanta iti | nedaṃ yujyate | kasmāt | khakkhaṭadharma eva nāsti | kiṃ punaḥ prajñaptisatī pṛthivī | (1) yo mṛtpiṇḍaḥ khakkhaṭaḥ sa eva [kadācit] mṛduḥ | ato jñāyate khakkhaṭalakṣaṇamaniyatamiti | (2) alpatarakāraṇena ca khakkhaṭabuddhirbhavati | aṇūnāṃ viśliṣṭasamavāye mṛduriti buddhirbhavati | saṃśliṣṭasamavāye khakkhaṭamiti | ato 'niyatam | (3) nahyekasmin dharme sparśadvayaṃ bhavati | yena khakkhaṭaḥ kāyaḥ mṛduḥ kāya iti buddhirbhavet | ato 'niyataṃ khakkhaṭalakṣaṇam | (4) aniyatā khakkhaṭatā mṛdutā cānyonyamapekṣyāsti | yathā kambalamapekṣya paṭaṃ mṛdu bhavati | paṭamapekṣya kambalaṃ karkaśaṃ bhavati | na hi [tāttvikaḥ] sparśadharmaḥ anyonyamapekṣyāsti | (5) suvarṇapāṣāṇe cakṣuṣā draṣṭurjñāyate (sss_112) idaṃ khakkhaṭamiti | na hi sparśaścakṣuṣopalabhyate | ato nāsti khakkhaṭatā | anenaiva kāraṇena mṛdvādayaḥ sparśā api na santi || khakkhaṭalakṣaṇāsattāvargo dvipaṃñcāśaḥ | 43 khakkhaṭalakṣaṇasattāvargaḥ atrocyate | dravyasat khakkhaṭalakṣaṇam | yadyapyāha bhavān- yo mṛtpiṇḍaḥ khakkhaṭaḥ sa eva [kadācit] mṛduriti (1) | tadayuktam | kasmāt | nahyastyasmākaṃ dravyato mṛtpiṇḍaḥ | bahūnāṃ dharmāṇāṃ kalāpaḥ prajñaptyā mṛtpiṇḍa ityucyate | alpatarakāraṇena ca khakkhaṭabuddhirbhavatīti yadavocaḥ (2) | na tadyujyate | mama saṃśliṣṭasaṃṅghātāṇuṣu idaṃ khakkhaṭalakṣaṇaṃ labhyata iti asti khakkhaṭatā | asaṃśliṣṭeṣu tanmṛdulakṣaṇaṃ labhyate, ityato nāsti doṣaḥ | yo dharma upalabhyate | sa evāstītyucyate | yadapyuktaṃ- nahyekasmin dharme sparśadvayamastīti (3) | tadayuktam | upalabhyante kilāsmābhiḥ ekasminneva dharme bahavaḥ sparśāḥ khakkhaṭo 'pi mṛdurapīti | yadapyuktam- khakkhaṭatā mṛdutā cānyonyamapekṣata iti nāsti niyateti (4) tannayujyate | yathā hrasvadīrghatvādi anyonyamapekṣyāpyasti | yathā sitopalārasamāsvādayiturasitopalārasaḥ kaṭurbhavati | harītakīrasamāsvādayiturasitopalāraso madhuro bhavati | yadyanyonyāpekṣaṇānnāsti | tadā rasa eva na syāt | (pṛ) asitopalāyāṃ dvividho 'sti rasaḥ madhuraḥ kaṭuriti | (u) [tarhi]paṭe 'pi dvau sparśau staḥ khakkhaṭo mṛduśceti | pāṣāṇadarśane khakkhaṭatā jñāyata iti yaduktam | tadayuktam | na hi cakṣuṣā jñeyā khakkhaṭatā | sparśapūrvakamanumīyate | yathāgniṃ dṛṣṭvā ūṣma jñāyate iti noṣma dṛśyaṃ bhavati | yathā puruṣaḥ kambalaṃ dṛṣṭvā saṃśete kimidaṃ kaṭhinaṃ kiṃ vā mṛdu iti | ataḥ sparśo na cakṣuṣā dṛśyaḥ | ataḥ santi khakkhaṭādayaḥ sparśāḥ | atha khakkhaṭādayo dravyasantaḥ | kasmāt | vikalpacittasyotpādakatvāt | yadi nāsti khakkhaṭatā | tadā kiṃ vikalpyeta | khakkhaṭaḥ [sva]cittasya pratyayaṃ karoti | yatra takṣṇādi karmāntaraṃ kriyate | mṛdusnidghalakṣaṇaviruddhaṃ yat tat khakkhaṭamityucyate | sandhāraṇasya pratyayatvāt khakkhaṭam | karādīn pratihantīti khakkhaṭam | pratyakṣataḥ khalu jānīma idaṃ khakkhaṭamiti | pratyakṣaparijñāte ca vastuni na hetupratyayāpekṣāsti | loke tadvastu khakkhaṭamityākhyāyate | tathānyānyapi | ato jñāyate 'sti khakkhaṭamiti || khakkhaṭalakṣaṇasattāvargastricatvāriṃśaḥ | 44 caturmahābhūtalakṣaṇavargaḥ (pṛ) asti khakkhaṭadharma iti jñātamevāsmābhiḥ | parantu paśyāmastapte suvarṇe dravatvam | āpo ghanībhūtāḥ karakāḥ | kimidaṃ suvarṇaṃ khakkhaṭatvāt pārthivam | kiṃ vā dravatvādāpyam | (u) asti pratyekaṃ svalakṣaṇam | yo dharmaḥ khakkhaṭaḥ kharagataḥ sa pṛthivīdhātuḥ | yaḥ snigdhaḥ snigdhagataḥ so 'bdhātuḥ | (pṛ) suvarṇaṃ khakkhaṭaṃ sat [tejaso yogāt] dravībhavati | āpaḥ snigdhā atiśaityāt karakā bhāvanti iti kathaṃ mahābhūtāni na svalakṣaṇaṃ jahati | yathāha sūtram- caturṇāṃ mahābhūtānāṃ lakṣaṇaṃ kadācit vikāryaṃ catvāraḥ śrāddhā nānyathopalabhyante | iti | (u) nāsmākaṃ khakkhaṭato dravo bhavati | snigdhaṃ vā khakkhaṭaṃ bhavati | kintu khakkhaṭo dravasya hetuṃ karoti | snigdhañca khakkhaṭasya hetuṃ karoti | ato na jahāti svalakṣaṇam | (pṛ) abhidharma uktam- apāṃ lakṣaṇaṃ sneha iti | kecidvadanti drava apāṃ lakṣaṇamiti | uktaṃ sūtre- syandanamapāṃ lakṣaṇamiti | kiṃ pāramārthikaṃ tattvam | (u) dravasnehasyandanāni (sss_114) apāṃ nāmāntarāṇi | (pṛ) apāṃ karma dravaścakṣuṣā dṛśyamāno dharmaḥ | ato drava eva [lakṣaṇam] na tu snehaḥ syandanaṃ vā | (u) snehasyandanābhyāṃ dravo bhavati | snigdhaṃ hi adhomukhaṃ yāti | ato dravaḥ syandaḥ | snehasyandau cāpāṃ lakṣaṇam | dravastu apāṃ karma | (pṛ) laghusamudīraṇatvaṃ vāyorlakṣaṇamuktam | [tatra] laghutvamanyat samudīraṇatvamanyat | laghutvaṃ sparśāyatanasaṅgṛhītam | samudīraṇatvaṃ rūpāyatanasaṅgṛhītam | kimidānīṃ vāyurdharmadvayātmakaḥ sambhavati | (u) laghutvaṃ vāyorlakṣaṇam | samudīraṇatvaṃ vāyoḥ karma | karmaṇā saṃyujya [lakṣaṇa]muktam | (pṛ) nāsti samudīraṇalakṣaṇam | sarvadharmāṇāṃ kṣaṇikatvāt | nānyatra prāptirasti | anyatra prāptirhi samudīraṇamucyate | prāptigamanasamudīraṇānāmekārthatvāt | (u) karmeti kevalaṃ lokasatyato vadāmaḥ na tu paramārthataḥ laghudharmamupādāya deśāntare jananadharmaḥ karmeti saṃjñāṃ labhate | tasminneva samaye gacchatītyucyate | (pṛ) laghutvamaniyatalakṣaṇam | kasmāt | anyonyamapekṣya satvāt | yathā daśapalaṃ vastu viṃśatipalavastvapekṣya laghu pañcapalavastvapekṣa tu guru | (u) gurutvaparimāṇadharmaścittādi dharmamupādāya anyonyamapekṣya cāsti | yathā kaściddharmaḥ anyamapekṣya dīrghaḥ | kaścittu dharmo 'nyamapekṣya hrasvaḥ | sāmānyalakṣaṇantu [yat] cittamupādāyāsti tadeva lakṣaṇam | yadi laghutvadharmo 'nyonyāpekṣitatvānnāsti | etadādyapi na syāt | na tu tadyujyate | ato 'nyonyāpekṣikatvaṃ na samyagdhetuḥ | kiñca laghutvaṃ nānyonyāpekṣaṇādasti | kintu atulyamasti | atulyaṃ vastu yathā dṛtimadhyagato vāyuḥ | ato nāpekṣyāsti | kevalaṃ gurutvadharma āpekṣikaḥ | vigatagurukaṃ vastu atulyam | (pṛ) yadyatulyaṃ vastu laghu ityucyate | gurutvavarjitā anye rūpādayo dharmā atulyatvāt laghavaḥ syuḥ | tattu na yujyate | ato bhavaduktaṃ na laghulakṣaṇama | (u) na vayamaṅgīkurmo rūpādīn vihāya dharmāntaraṃ guru bhavatīti | rūpādaya eva dharmāḥ (sss_115) kecit tulyasvabhāvā utpadyante | yathā khakkhaṭamakhakkhaṭaṃ balamabalaṃ navaṃ purāṇamupacitamanucitaṃ kṣīṇamakṣīṇaṃ sthūlaṃ sūkṣmam ityādayaḥ | te 'pi na rūpādīn vihāya santi | evaṃ gurulakṣaṇamapi | ayaṃ rūpādisaṅghāto yadi pārthiva āpyo vā | tadā tulyo bhavet | yadi vāyavīyastaijaso vā | tadā na tulyaḥ syāt | (pṛ) yadi gurutvadharmo na rūpādīn vihāyāsti | laghatvamapi rūpādīn vihāyana syāt | (u) satyamevam | rūpādīn vihāya nāsti pṛthag laghutvam | kintu rūpādigaṇakalāpo laghurbhavati | (pṛ) maivam | gurulaghutvavikalpo 'vaśyaṃ kāyendriyeṇeṣyata ityato na gururlaghuḥ rūpādisaṅghātaḥ | (u) te ca khakkhaṭādayaḥ kadācit cakṣuṣā kadācit śrotrādīnā vikalpyante | te ca khakkhaṭādayaḥ padārthā na rūpādīn vihāya santi | tathā gururlaghurapi | [tatra] yadyapi kāyendriyaṃ vyāpriyate | na [tāvatā] punastat lakṣaṇāntaraṃ bhavati | na ca kāyendriyamaspṛśya kāyavijñaptimutpādayati | idaṃ gurutvalakṣaṇaṃ kāyenāspṛṣṭamapi [tasya] vijñaptimutpādayati | yathā gurudravye dravyāntargatāpekṣayāpi tadgurutvaṃ jñāyate | (pṛ) na tasmin samaye jñāyata idaṃ gurulakṣaṇamiti | (u) yathā parihitavastraḥ puruṣo 'spṛṣṭo 'pi jñāyate [ayaṃ] balavān abalavān iti | tathā gururlaghurapi | kasmāt | vividhebhyaḥ sparśebhyo vividhāḥ kāyavijñaptayo bhavanti | yathā kadācidāvedhapīḍanābhyāṃ kaṭhinasukumāra [sparśa]vijñaptirjāyate | kadācidutkṣepaṇakampanābhyāṃ gurulaghuvijñaptirjāyate | kadācidādānasaṃsparśābhyāṃ dṛḍhabalbajavijñaptirbhavati | kadācit saṃsparśapratighātābhyāṃ śītoṣṇavijñaptirbhavati | kadācinmārjanaparāmarśābhyāṃ karkaśaślakṣṇavijñaptirbhavati | kadācidabhiṣavasaṃmardābhyāṃ balīyastundilavijñaptirbhavati | chedanavedhanābhyāṃ daṇḍāghātena vā dhātvantaravijñaptirbhavati | kecitsparśāḥ sadākāyagatāḥ na śītoṣṇādivat bāhyamapekṣyāgāminaḥ yaduta praśrabdhisukhaṃ styānaprakarṣaḥ astyānaprakarṣaḥ rogo viśeṣovā kāyataikṣṇyaṃ kāyamāndyam ālasyagurutā mūrchā unmādaḥ pakṣavāyujṛmbhaṇabubhukṣāparitarṣaṇaparitarpaṇasukhāsukhalolupatājaḍatādayaḥ sparśāḥ | [te] pratyekaṃ pṛthak pṛthagvijñaptijanakāḥ | (pṛ) yat gurulaghulakṣaṇaṃ sa rūpādisaṅghāta eva | kathaṃ tadrūpādīnāṃ kāyavijñaptiṃ prati pratyayatvam | (u) na rūpādisaṅghātasya kāyavijñaptiṃ prati pratyayanavyāpāraḥ | kevalaṃ tadavayavasparśaḥ kāyavijñaptiṃ prati pratyayaḥ | yathā khakkhaṭākhakkhaṭatvādayo rūpādisaṅghātavartino 'pi (sss_116) cakṣuṣā dṛṣṭvā jñātuṃ śakyante | yathā ca praśrabdhisukhādayo rūpādisaṅghātātmakakāyenāpi vijñāya vikalpyante | tathedamapi | yadi gururlaghuḥ sparśamātram [ityabhyupagamyate] ko doṣaḥ kimanayā rūpādisaṅghātavikalpakriyayā | (u) yathā laukikā vadanti pratnadhānyaṃ pūtidhānyamiti | idaṃ pratnapūtila kṣaṇaṃ rūpādibhyo 'nyat syāt | vastutastu na tathā | rūpādīnāṃ prāthamika utpādaḥ pratnamityucyate | yadīdaṃ pratnalakṣaṇaṃ rūpādisaṅghāta eva | kathaṃ gurulakṣaṇaṃ na tathā | (pṛ) yadi laghugurvādayo rūpādisaṅghātā eva | laghulakṣaṇañca vāyau tejasi ca vartate | tadā laghutvabahulo rūpādisaṅghāto vāyuḥ syāt | tathā cetteja eva vāyuḥ syāt | (u) yatna [ya]llakṣaṇabāhulyaṃ [tasya] tanmahābhūtamiti nāma | tejasi laghūṣmalakṣaṇañcāsti | ūṣmabahulamityatasteja ityucyate | na tu laghutvabāhulyādvāyurbhavati | vāyau laghutvamātramasti | na tūṣma | ato laghumātreṇākhyā bhavati | nāsmākaṃ laghumātreṇa vāyurbhavati | kiṃntu yo laghuḥ san samudīraṇasya hetuṃ karoti | sa vāyurityucyate | yathoktaṃ sūtre- laghusamudīraṇalakṣaṇo vāyuriti | tatra laghutvaṃ vāyorlakṣaṇaṃ samudīraṇatvaṃ vāyoḥ karma | (pṛ) vāyuḥ parvatamapi avamūrdhayati | yadi | laghudravyam | kathaṃ tathā kuryāt | (u) vāyuḥ sthūlaḥ san baliṣṭho bhavati | tathā prabhāvakṣamo bhavati | yathā kadācidvāyuralpakaṃ tṛṇaṃ kampayati | kadācitparvatamunmūlayati | īdṛśaṃ vāyoḥ karmeti jñātavyam | (pṛ) pṛthivyādimahābhūtāni kimaviśeṣeṇa rūparasagandhasparśasaṅghātāḥ | (u) nāsti niyamaḥ | yathā pṛthivyāṃ santi rūparasagandhasparśāḥ | kadācit kevalaṃ rūpasparśau staḥ yathā suvarṇajatādiṣu | apsu kadācit rūparasagandhasparśāḥ santi | kadācit trayo rūparasasparśāḥ santi tejasi kadācit rūparasagandhasparśāḥ santi | kadācit trayo rūpagandhasparśāḥ santi | kadācitkevalaṃ rūpasparśau staḥ | ato nāsti niyamaḥ | (pṛ) vāyoḥ sparśaḥ kīdṛśaḥ | (u) śītoṣṇakaṭhinasukumārādayaḥ sparśāḥ yanmahābhūtasantatāvavinirbhāgavartinaḥ tasya mahābhūtasya sparśā iti jñātavyam | (pṛ) bhiṣajo vadanti vāyurūpaṃ kṛṣṇamiti | kiṃ pāramārthikam | (u) vāyuḥ kṛṣṇarūpasya hetuḥ | yathā vātarogiṇo mukhe tiktaraso 'stīti na sa bhiṣagvavati vāyau raso 'stīti | tadā vāyū rasasya heturiti bhavati | (pṛ) kecidvadanti vāyuḥ śīto na tu laghuriti | kiṃ paramārthikam | (sss_117) (u) nāsti yaḥ śītaḥ sa vāyuriti | yathā himaṃ śītaṃ sat na vāyurbhavati | vāyuśaityañcānyat | kasmāt | yathoṣṇavāyuranuṣṇāśītavāyuśca vāyurityākhyāyate | ato laghutvāśrayaḥ saṅghāto vāyurbhavati | kiñca rūparahitasparśādidharmajanano vāyuḥ | na tu [yat] śītaṃ [sa] vāyuḥ | (pṛ) vāyu rūparasavattve ko doṣaḥ | (u) vāyau rūparasau nopalabhyete | sattve 'pi saukṣmyānnopalabhyata iti vaktuścitta eva saṃjñānusmaraṇavikalpaḥ syāt yaduta vāyau rūparasau sta iti | natvidaṃ yujyate | na hi vayaṃ vadāmaḥ satkāryam | tasmāt yatphala upalabhyate nāvaśyaṃ taddhetau pūrvamasti | ayaṃ caturṇāṃ mahābhūtānāṃ paramārthaḥ siddhaḥ || caturmahābhūtalakṣaṇavargaścatuścatvāriṃśaḥ | 45 indriyaprajñaptivargaḥ (pṛ) cakṣurādīnīndriyāṇi kiṃ caturmahābhūtaiḥ sahaikāni utānyāni | (u) karmataścatvāri mahābhūtāni pratītya cakṣurādīnīndriyāṇi bhavanti | ataścaturmahābhūtebhyo nānyāni | cakṣurvikalpayan bhagavānevaṃ vacanamāha yaccakṣuṣi māṃsapiṇḍe khakkhaṭaṃ kharagataṃ sa pṛthivīdhāturiti | kasmāt | khakkhaṭādivikalpamātraṃ, na punaranyadasti cakṣuḥ | bhagavān cakṣuḥ śūnyamiti janānāṃ jijñāpayiṣayaivedṛśaṃ vacanamāha | tathā no cet cakṣuṣi khakkhaṭādikamanyadasti khakkhaṭādau vā anyadāsti cakṣuḥ [iti]khakkhaṭādīnāṃ vikalpe 'pi nāsti kaścanopakāraḥ | ataḥ sarvāṇīndriyāṇi na caturmahābhūtebhyo 'nyāni | ṣaḍdhātusūtre coktaṃ- ṣaḍdhāturayaṃ puruṣa iti | yadīndriyāṇi [na] caturmahābhūtebhyo 'nyāni | tadā cakṣurādīni na puruṣapratyayā iti sidhyati | rūpādīnupādāya catvāri mahābhūtāni bhavanti | (sss_118) tathā śabdo 'pi puruṣapratyaya iti sidhyet | ṣaḍdhātumātre puruṣa iti prajñapyate | ato jñāyata indriyāṇi na caturmahābhūtebhyo 'nyānīti | kaścidbhikṣurbhagavantaṃ pṛcchati katamaccakṣuriti | bhagavān pratyāha- catvāri mahābhūtānyupādāya rūpi anidarśanaṃ sapratighaṃ cakṣuḥ iti | ato na caturmahābhūtebhyo 'nyaditi jñāyate | ayaṃ bhikṣustīkṣṇendriyaḥ prājñaḥ | tasya cakṣurādiṣu kāṃkṣā samapadyata | laukikāḥ sarve prajānanti rūpadarśanaṃ cakṣuryāvat sparśanaṃ kāya iti | tasya bhikṣoścakṣurādīndriyeṣu nāstīti śaṅkodapādi | kasmāt kecidācāryā vadanti pañcasvabhāvāḥ pañcendriyāṇīti | anye kecidvadanti ekasvabhāvā iti | [ato] 'yaṃ bhikṣurbhagavataḥ śāsanamimāṃsayā bhagavantaṃ papraccha | pañcendriyāṇi caturmahābhūtamayānīti parididṛkṣayā bhagavān pratyāha- cakṣurbhikṣo [ādhyātmikamāyatana] catvāri mahābhūtānyupādāya rūpamanidarśanaṃ sapratighamiti | yo dharmo dravyasan na sa upādāyāsti | prajñaptimupādāya dharmaḥ prajñaptireva | yathā vṛkṣānupādāya vanam | (pṛ) kecidvadanti rūpaprasādhanaṃ cakṣuriti | katamatpāramārthikam | (u) yatprasādhanaṃ tadaprasādhameva | karmahetujāni catvāri mahābhūtāni cakṣurādīndriyāṇītyākhyāyante | tathā nocet asya bhikṣoścakṣurādiṣu indriyeṣu śaṅkā naivocchidyeta | kasmāt | bhagavān prāha- cakṣurādīnindriyāṇi catvāri mahābhūtānyupādāya bhavantītyato 'yaṃ bhikṣurjānāti adravyasan cakṣurdharma iti | ato jñāyate cakṣurādīni na caturmahābhūtebhyo 'nyānīti | bhagavān cakṣuṣaḥ śūnyatvapradarśanāya tatra catvāri mahābhūtāni vikalpayati | yathā prajñayā aprapañcayitā vadati- ayaṃ kāyaḥ ṣaṭsu dhātuṣu vibhaktaḥ yat khakkhaṭaṃ kharagataṃ sa pṛthivīdhāturityādi pratyavekṣeteti | evaṃ pañcadhātubhyo viraktasya ekaṃ vijñānamātramasti | tadyathāpi (sss_119) godhātakasya | hastipadopamasūtre catvāri mahābhūtāni vikalpitāni na punaścakṣuḥ | yadyasti pṛthak cakṣuḥ, vikalpyeta | vātsaputrīyādaya abhidharmikā api īdṛśaṃ vacanaṃ kurvanti | aduṣṭatvāt śraddhātavyaṃ syāt | (pṛ) pañcendriyāṇi caturmahābhūtebhyo 'nyāni | kasmāt | cakṣurādīni cakṣurādyāyatanasaṃgṛhītāni | catvāri mahābhūtāni spraṣṭavyāyatanasaṃgṛhītāni | cakṣurādīnyādhyātmikāyatanāni | catvāri mahābhūtāni bāhyāyatanāni | cakṣurādīnīndriyāṇi, catvāri mahābhūtāni anindriyāṇi | cakṣurādīni bhautikarūpaprasādhanāni | na tathā catvāri mahābhūtāni | ato jñāyata indriyāṇi na caturmahābhūtāni | (u) ekameva vastu pratyayavaśānnānocyate | yathā śraddhādīni pañcendriyāṇyapi saṃskāraskandha ityākhyāyante | yāni catvāri mahābhūtāni karmajāni cakṣurādisaṅgṛhītāni [tāni] ādhyātmikamāyātanam indriyam iti ca kathyante | tānyeva [indriya]prasādhanāni | yathā cakrādayaśśakaṭasādhanāni | cakrameva hi śakaṭam | tathedamapi | (pṛ) maivam | yathā śraddhā nāma cittaprasādaḥ | anyā ca śraddhā anyat cittam | tathedamapi | (u) na yujyata [idam] yathā prasādamupādāya āpaḥ sphaṭikam | āpa eva prasannā āpa iti prasāda āpa eva | evaṃ pratilabdhaśraddhāsphaṭikaṃ cittasrotaḥ prasādaḥ | ayaṃ cittaprasādaśca cittameva | na vayamasmin śāstre vadāmaścittādanyadasti śraddheti | ato nāyaṃ dṛṣṭāntaḥ sambhavati | indriyāṇi ca prajñaptayaḥ | na ca prajñaptiḥ tatsādhanahetoranyeti vaktuṃ śakyate | (pṛ) ekamityapi na vaktuṃ śakyate | (u) caturmahābhūtaprasādhita indriyamiti (sss_120) prajñapyate | na caturmahābhūtamātramidriyam | ato jñāyate indriyāṇi na caturmahābhūtebhyo 'nyānīti || indriyaprajñaptivargaḥ pañcacatvāriṃśaḥ | 46 indriyavikalpavargaḥ (pṛ) indriyeṣu kiṃ mahābhūtaṃ nyūnaṃ kimadhikam | (u) na kiñcit nyūnamadhikaṃ vā | (pṛ) yadi sarvāṇi bhūta[mayā]ni | kasmātkiñcidrūpaṃ paśyati | kiñcinna paśyati | (u) sarvaṃ karmajam | karmajacākṣuṣacaturmahābhūtabalaṃ rūpaṃ paśyati tathānyānyapīndriyāṇi | (pṛ) yadi karmajam | kasmānnaikendriyeṇa sarvān viṣayān jānāti | (u) idaṃ karma pañcadhā vibhaktam | kiñcitkarma darśanasya hetuṃ karoti | yathā pradīpadānaṃ cakṣurindriyavipākam | tathā śabdādīnāmapi | karmaviśeṣāt indriyabalaṃ bhidyate | (pṛ) yadīdaṃ karmabalam | indriyāṇāṃ kāpekṣā | karmajaṃ vijñānamātraṃ sarvaviṣayān gṛhṇīyāt | (u) maivam | pratyakṣaṃ paśyāmaḥ khalu anindriyāṇāṃ vijñānaṃ notpadyata iti | tathā hi yathāndho na paśyati | na badhiraḥ śṛṇoti | pratyakṣadṛṣṭe vastuni nirarthikā pratyayatā syāt | naitaddūṣaṇaṃ bhavati | dharmatā ca tathā- ya indriyavirahitāḥ teṣāṃ vijñānaṃ notpadyata iti | na bāhyāni catvāri mahābhūtāni anindriyāṇi janayanti iti dharmatā tadapekṣeta | indriyālaṅkṛtāḥ sattvānāṃ kāyā ityataḥ karmajam | yathā dhānyakāraṇakarmapratilambhāt dhānyaṃ bījāṅkurakāṇḍanālapatrāṇyapekṣyāpi kramaśo jāyate | evamidamapi | (pṛ) kasmānna tathā cittam | yathā cakṣurvijñānaṃ cakṣurindriyakaṃ samanantaraniruddhacittamupādāya ca bhavati | cittantu samanantaraniruddhacittamātrendriyakam | na punarasti cakṣurādīnāmiva indriyāyatanam | vaktavyaśca pratyayaḥ | (u) niyatānāṃ pañcaviṣayāṇāṃ niyatāni pañcavijñānāni santi | naivaṃ cittasya | cittadharmaśca tathā syāt- yat samanantaraniruddhacittendriyakaṃ bhavati nānyatkiñcidapekṣata iti | yathātītānāgatadharmā asanto 'pi manasa ālambanāni bhavanti | cittacaittā apyevamitīdamapi yujyate | idañca bhavatāṃ (sss_121) siddhāntena samam | bhavatāṃ siddhāntaśca- rūpādiviṣayeṣu vijñānamindriyamapekṣyotpadyate | samanantaraniruddhacittamapekṣya manovijñānamutpadyata iti | (pṛ) yadi manovijñānasya na punarindriyamasti | kutrāśritya bhavati | (u) caturmahābhūtakāyamāśritya bhavati | (pṛ) ārūpyadhātau ka āśrayaḥ | (u) ārūpyadhātuvijñānasya na kaścanāśrayo 'sti | dharmateyaṃ yannirāśrayaṃ tiṣṭhatīti | kasmāt | lakṣaṇaviśeṣāt | manovijñānameva jānāti asti nāstīti | rūpiṇa āśrayo bhavati | arūpamapi tiṣṭhatīti ārūpyadhātāvapi nirāśrayaṃ tiṣṭhati | pratyayasāmagryā vijñānamutpadyate | yathoktaṃ sūtre- manaḥ pratītya dharmāṃśca manovijñānamutpadyata iti | asya ka āśrayaḥ | nāsti tu puruṣāṇāmiva bhittyādiḥ | sarve dharmāḥ prakṛtipratiṣṭhāḥ || indriyavikalpavargaḥ ṣaṭcatvāriṃśaḥ | 47 indriyāṇāṃ samabhūtatāvargaḥ (pṛ) tīrthikā vadanti- pañcendriyāṇi pañcabhūtebhyo jātānīti | kiṃ paramārthikam | (u) na [tebhyo jātāni] | kasmāt | ākāśasyābhāvāt | idañca dīpitameva | tasmānna pañcabhūtebhyo jātāni | (pṛ) tīrthikā vadanti- cakṣuṣi tejomahābhūtaṃ bahulam | kasmāt | karmasārūpyahetoḥ | pradīpadānamupādāya cakṣurlabhate | yathokta sūtre- paṭaṃ datvā rūpaṃ labhate | annaṃ datvā rūpaṃ labhate | annaṃ datvā balaṃ labhate | yānaṃ datvā sukhaṃ labhate | pradīpaṃ datvā cakṣurlabhate | iti | ataścakṣuṣi tejomahābhūtaṃ bahulam | cakṣuścālokamapekṣya paśyati | (sss_122) ālokavigataṃ na paśyati | ato jñāyate tejomahābhūtaṃ bahulamiti | tejaśca sudūraṃ prakāśayati | saprabhatvāt cakṣuḥ sudūraṃ rūpaṃ pratihanti | vadanti ca mriyamāṇasya cakṣuḥ sūryaṃ pratigacchatīti | ato jñāyate sūryo mūlaprakṛtiriti | cakṣurniyamena rūpameva paśyati | rūpañca taijasamityataḥ punarātmabhāvameva paśyati | evamākāśapṛthivyabvāyava indriyato nyūnādhikāḥ | mriyamāṇasya śrotramākāśaṃ pratigacchati | śrotraṃ niyamena śabdaṃ śṛṇoti | śabdaścākāśa[gataḥ] | evanyānyānyapi | ata indriyeṣu mahābhūtāni nyūnādhikāni bhavanti | [na samāni] | iti | atrocyate | yadbhavānavocat- karmasārūpyahetoriti | tadayuktam | kasmāt | kiñciddarśanaṃ saphalaṃ vinā karmasārūpyahetoḥ | yathā vadanti- annaṃ datvā pañcavastu- vipākān labhata iti | yadi cakṣuṣi tejo bahulam | pradīpādibāhyālokamanapekṣya [paśyet] | yadi bāhyālokāpekṣiṇo 'pi cakṣuṣastejo bahulam | tadā śrotrādīndriyeṣvapi ākāśādayo bahulāḥ syuḥ | na bāhyākāśādīnapekṣeran | vastutastu bāhyānapekṣante | ato 'hetuḥ | āpaścakṣuṣa upakurvanti | yathā kṣālitacakṣuṣkasya puruṣasya cakṣuḥ sphuṭameva pratyeti | tadā abbahulaṃ syāt | tejaśca cakṣurvināśayati yathā sūryaprabhādayaḥ | yadīme svaprakṛtayaḥ, nātmānaṃ vighaṭayeyuḥ | ato jñāyate na tejo[bahulam] iti | divyaṃ cakṣurālokamantarāpi rūpaṃ paśyati | ato na taijasaṃ cakṣuḥ | candrikāyāñca rūpaṃ draṣṭuṃ śaknoti | candraśca na tejaḥprakṛtikaḥ | tathā cakṣuṣo dharmaśaktirapi | kiñciccakṣurālokamapekṣya paśyati | kiñcidanapekṣyāpi paśyati | yathā cakṣurākāśādipratyayaṃ labdhvā rūpamaprāpyāpi sudūraṃ paśyati | īdṛśī cakṣuṣo dharmatā | ato na kāryaḥ saṃjñānusmaraṇavikalpoi yaduta tejobahulaṃ [cakṣu]riti | yadbhavānavocat- ālokamantarā na paśyatīti | yadyākāśaṃ manaskāraṃ rūpañcāntarā na paśyati | tadā ākāśādayo 'pi bahulāḥ syuḥ | na hi sarvaṃ cakṣurbāhyālokamapekṣate | yathā ulūkādayaḥ pakṣiṇo viḍālasṛgālādayastīryañca bāhyāmālokamanapekṣyāpi draṣṭuṃ śaknuvanti | ato na tejobahulam | tejaḥ prajvalat sadoṣmalakṣaṇam | cakṣustu na tathā | yadbhavānavādīḥ- cakṣuḥ saprabhatvāt sudūraṃ rūpaṃ patihantīti | tad dūṣitameva | niṣprabhatvāccakṣuṣaḥ | yaduktaṃ sūryaṃ pratigacchatīti | cakṣustadā nityaṃ syāt | sūryādayaśca (sss_123) nendriyāṇi | cakṣuḥ kasmāt pratigacchati | yadi sūryo mriyate | sūryendriyaṃ sūryaśca kutra punaḥ pratigacchati | ato 'yuktam | upari devānāṃ mriyamāṇānāṃ cakṣuḥ kutra pratigacchati | tata upari sūryābhāvāt | ākāśamakriyaṃ sat apratiśaraṇaṃ bhavati | indriyāṇi na pratigacchanti | saṃskṛtadharmāṇāṃ kṣaṇikatvāt | yadbhavatoktaṃ- cakṣurniyamena rūpameva paśyati | rūpañca taijasamityataḥ punarātmabhāvameva paśyatīti | nedaṃ yuktam | nirupayogahetutvāt | śabda ākāśagata ityādirapi evaṃ [vācyaḥ] | tasmādindriyeṣu mahābhūtāni nyūnādhikāni bhavantīti bhavadvacanaṃ dūṣitameva | (pṛ) kecidācāryā āhuḥ- ekamindriyamekasvabhāvam | iti | pṛthivyāṃ [kevalaṃ] guṇabahutvāt gandho 'sti gandhajñānotpādakaḥ | abtejovāyuṣu rūparasasparśāḥ santi iti rūparasasparśajñānotpādakā bhavanti | kiṃ pāramārthikam | (u) uktapūrvaṃ mayā nāsti niyama iti | pṛthivyāṃ gandho 'nye 'pi santi | ato 'hetuḥ | mahābhūtāni ca sambhūya sambhavanti | na hi dṛśyate kācitpṛthivī abādiviyuktā | yadi gandhavattvāt pṛthivī gandhajñānotpādinī | rūpādijñānopādinyapi syāt | guṇacatuṣṭayopetatvātpṛthivyāḥ | (pṛ) gandhamātraṃ pṛthivyāmasti | ghrāṇaṃ pārthivamityato gandhamātraṃ jñāpayati | (u) pṛthivīguṇaḥ pṛthivīmātre 'sti | ghrāṇaṃ kṣīṇa[gandha]jñānaṃ syāt | apāṃ śītasparśamātraṃ tejasa uṣṇasparśamātraṃ jivhācakṣurbhyāṃ jñātuṃ śaknuyāt | na tu yujyate vastutaḥ | dravyaṃ nāstīti indriyaṃ nāsti | indriyāṇāṃ balavṛttirviṣayasaṃyogāt jñānaṃ janayatīti | saṃyoge ca bhagne nendriyavṛttiḥ | tasmānaikasvabhāvamindriyam || indriyāṇāṃ samabhūtatāvargaḥ saptacatvāriṃśaḥ | 48 na vijānātīndriyavargaḥ (pṛ) indriyāṇi viṣayān kiṃ prāpya vijānanti utāprāpya vijānanti | (u) nendriyaṃ vijānāti | kasmāt | yadīndriyaṃ viṣayaṃ vijānāti | tadā sarvān viṣayānekakālaṃ vijānīyāt | vastutastu na vijānāti | ato vijñānaṃ vijānāti | bhavato hṛdayam- yatkecidvadanti indriyaṃ vijñānamapekṣya saha vijānāti na tu vijñānaviyuktaṃ vijānātīti | tadayuktam | na kaściddharmo 'nyaṃ dharmamapekṣya kiñcitkartuṃ samarthaḥ | yadīndriyaṃ vijānāti | kā vijñānasyāpekṣā | yadīndriyaṃ vijānāti idamindriyakarma idaṃ vijñānakarma iti vivektavyam | (pṛ) prakāśanamindriyakarma | vijñāpanaṃ vijñaptikarma | (u) nāyaṃ viveko [yuktaḥ] | katamat prakāśanam | bhavatāṃ śāsane śrotrādīnīndriyāṇi na tejaḥprakṛtikāni iti na prakāśayeyuḥ | yadīndriyāṇi vijñānasya pradīpakalpāni | tadendriyāṇi punaḥ prakāśakāni syuḥ | yathā pradīpaḥ | tadā prakāśakasya punaḥ prakāśaka ityevamanavasthā syāt | yadi punaḥ prakāśakaṃ vināpi indriyamātraṃ prakāśayati | [tadā] vinendriyāmapi vijñānamātraṃ vijānīyāt | ataḥ prakāśanaṃ nendriyakarma | kiñcendriyaṃ na vijānāti | yathā pradīpaḥ prakāśayannapi na vijānāti | ato 'vaśyaṃ vijñānasyāśrayakṛtyaṃ karotīdamindriyakarma | ato vijñānamātraṃ vijānāti | nendriyāṇi | sati vijñāne jñānaṃ nāsati | yathā sati tejasi ūṣma nāsati iti | (pṛ) sūtra uktaṃ- cakṣuṣā rūpāṇi dṛṣṭvā na nimittagrāhī syāditi | tathā śrotrādīnyapi | ato jñāyate cakṣūrūpaṃ gṛhṇātīti | cakṣurādīnīndriyāṇi yadi na vijānanti | kenendriyatvam | uktañca sūtre- vayaṃ māṇavakāḥ susūkṣmamaṣi vastu jānīmaḥ | tadyathā cakṣurbhyāṃ dṛśyata iti | yadi cakṣurna paśyati | tadā jinaurasā na kiñcana paśyeyuḥ | (sss_125) nedaṃ saṃbhavati | ata indriyāṇi niyamena viṣayān gṛhṇanti | indriyeṇa viṣayo gṛhyate vijñānena vikalpyate ityayamevendriyavijñānayorbhedaḥ | (u) sūtre bhagavān svayamāha- cakṣu[brāhmaṇa]dvāraṃ[yāvadeva] rūpāṇāṃ darśanāya iti | ataścakṣurna paśyati | cakṣuṣā dvārībhūtena tatrasthaṃ vijñānaṃ paśyati | ata ucyate cakṣuḥ paśyatīti | (pṛ) āha ca- mano dvāraṃ [yāvadeva] dharmāṇāṃ vijñānāye ti | kiṃ sambhavati manasā dvārībhūtena vijānātīti | (u) mano [vijñānasyā]pi samanantaraniruddhaṃ cittaṃ dvāram | ato na mano vijānāti | manovijñānantu vijānāti | sūtre bhagavānāha- cakṣuḥ priyarūpāṇi kāmyati | iti | cakṣurhi rūpaprakṛtikamaviveki | ato na vastutaḥ kāmyati | tadvijñānameva kāmyati | kiñcāha bhagavān- cakṣurvijñeyāni rupāṇi iti | vijñānaṃ rūpaṃ vijānāti | na cakṣuḥ | kiñca laukikā vyavaharanti- cakṣuḥ paśyati śrotraṃ śṛṇoti iti | tadbhagavānapyanuvadati | kimiti rūpamātraṃ draṣṭavyaṃ nānyat | āha ca bhagavān- paśyāmi rāgādīn doṣān iti | candraḥ kṣīṇa iti laukikānāṃ vacanaṃ bhagavānapyanuvadati | yathā daridraḥ puruṣaḥ prabhuriti nigadyate | tathā bhagavānapyanuvadati | nahi tathāgato lokaiḥ saha vivaditumabhilaṣati | yathā mṛgāramātā ityādi | ato jñātavyaṃ vyavahārānuvartanādbhagavānāha cakṣuḥ paśyatīti | (pṛ) loke kasmādevaṃ vyavaharati | (u) cakṣuṣo vijñānāśrayahetutāmanusṛtya tasmin hetau paśyatīti vadanti | yathā vadanti sa puruṣaḥ paśyati ayaṃ puruṣaḥ paśyatīti | yathā ca vadanti janāḥ puṇyapāpādīni kurvanti | tathāgatā devā ṛṣayaśca paśyantīti | yathā ca vadanti vāmacakṣuṣā paśyati dakṣiṇacakṣuṣā paśyatīti | vadanti ca sūryācandramasābhyāṃ paśyati sūryācandramasau paśyataḥ | kadācidakāśaṃ paśyati | kadācinmadhyaṃ paśyati (sss_126) yat dvāramadhyaṃ [tat] paśyati iti | dagdhe padārthe vadanti ayaṃ dahati | sa dahati iti | kadācidvadanti tṛṇendhanaṃ dahati | gopurīṣaṃ dahati | tailaṃ dahati | dhṛtaṃ dahati | tejo dahati | sūryo dahati iti | vastutastu agnireva hahati | anyāni dahatīti prajñaptyā vyavahriyante | sa vyavahāro na pāryantikaḥ | vaktavyañca cakṣuṣā dvāreṇa rūpaṃ paśyatīti | cakṣuḥ puruṣāṇāmupabhogopakaraṇam | puruṣāḥ prajñaptikāriṇa iti upabhogopakaraṇena bhavitavyam | cakṣurupādāya vijñāne paśyati cakṣuḥ paśyatīti vyavahāraḥ | yathā mañcastheṣu puruṣeṣu krośatsu mañcāḥ krośantīti vyavahāraḥ | cakṣuḥpratisaṃyuktaṃ vijñānakarma ityatastatra cakṣuṣi vijñānakarma vyavaharanti | yathā hastapādapratisaṃyukte puruṣe vartamānaṃ puruṣakarma hastakarmeti vyavaharanti | cakṣurvijñānasya hetuścakṣuḥ | kāraṇe kāryopacāraḥ | yathā vadanti amukaḥ puruṣo 'mukaṃ grāmaṃ dahatīti | yathā ca vadanti suvarṇa mattīti | suvarṇa māyuḥ | tṛṇāni gopaśava iti | idaṃ sarvaṃ kāraṇe kāryopacāraḥ | evaṃ cakṣurbhyomutpannaṃ vijñānaṃ rūpaṃ paśyatītyataścakṣuḥ paśyatīti vyavaharanti | cakṣuḥsannikṛṣṭe vijñāne rūpaṃ paśyati cakṣuḥ paśyatīti vyavahāraḥ | yathā gaṅgāsannikṛṣṭe ghoṣe gaṅgāyāṃ [ghoṣa] iti [vadanti] | cakṣuṣā cākṣuṣaṃ vijñānaṃ vivicyata ityataścakṣuṣi cākṣuṣavijñānakarmāropyate | yathā daṇḍī brāhmaṇa iti | cakṣuścākṣuṣavijñānaṃ sādhayatītyatastatra cakṣurvijñānakarmocyate | yathā dhane prahīṇe puruṣaḥ prahīṇa iti vadanti | pravivṛddhe ca dhane pravivṛddhaḥ puruṣa iti | cakṣurvijñāne cakṣuṣā saṃyujya paśyati sati cakṣuḥ paśyatīti vadanti | yathā vṛkṣe puruṣeṇa saṃyujya chidyamāne sati puruṣo vṛkṣaṃ chinnattīti vyavahāraḥ | yathā vā kṛṣṇavarṇasaṃyukte paṭe kṛṣṇaḥ paṭa iti vyavahāraḥ | sarve ca dharmā mithaḥ saṃkīrya vyavahriyante | yathā prajñākarma vedanādiṣūcyate | cakṣūṣā rūpaṃ paśyatīti vaktavye saṃkṣipya vyavaharantaḥ kevalamāhuḥ cakṣuḥ paśyatīti | yathā ca pāṣāṇamauṣadhamiti ekavedanāvaśā vyavahāraḥ | yadbhavanāha apaśyataḥ kathamindriyatvamiti | bhavānidaṃ prativaktavyaḥ cakṣurādayaḥ pañcadharmā stadanyarūpādīnatiśerata ityata indriyamiti vyavahriyante | (pṛ) cakṣurādayaḥ pañcadharmāstadanyarūpādibhirmilitāḥ | daśeme dharmā na yugapadviṣayān vijānanti | yathā cakṣurādīnāṃ viyoge vijñānaṃ notpadyate, tathā yadi rūpādīnāṃ viyoge 'pi vijñānaṃ notpadyate | tadā kena [teṣā]matiśayaḥ | (u) indriyairvijñānaṃ viśeṣyate cakṣurvijñānaṃ śrotravijñānamiti | yathā bheridaṇḍasaṃyoge śabdo bhavati | [tatra] bheryāḥ prādhānyāt bherīśabda iti vadanti | pṛthivīyavādisaṃyoge aṅkuro jāyate | [tatra] yavasya prādhānyāt yavāṅkura iti vadanti | tathā vijñānānyapi | āśrayato vyavahāro viśeṣyate na pratyayataḥ | rūpavijñānamityukte saṃśayaḥ prasajyate kimidaṃ cakṣurvijñānaṃ kiṃ vā rūpaṃ pratītya manovijñānamiti | indriye 'sti vijñānaṃ na viṣaye | cakṣurādiṣu ātmasaṃmohanaṃ cittaṃ bhavati | vijñānasyāśraya āyatanamindriyaṃ na viṣayaḥ | svakāyasaṃkhyāte sthitamindriyaṃ na viṣaye | puruṣasyopabhogopakaraṇamindriyaṃ na viṣayaḥ | indriyaṃ sattvasaṃkhyātaṃ na viṣayaḥ | indriye 'pratīkṣṇe vijñānaṃ na sphuṭaṃ bhavati | prasanne tu indriye vijñānaṃ viśadaṃ bhavati | indriyāṇāmuttamamadhyamādhamatvāt vijñānamanuvibhajyate | ebhiḥ kāraṇaiḥ prādhānyaṃ kathyate | indriyamasādhāraṇam | eko viṣayo bahūnāṃ puruṣāṇāṃ sādhāraṇa upalabhyate | indriyaṃ vijñānena sahaikakarmavipākaḥ | viṣayastu naivam | indriyaṃ hetuḥ viṣayaḥ pratyayaḥ | kasmāt | indriyabhedāt vijñānaṃ viśeṣyate na viṣayaḥ | yathā bījaṃ hetuḥ pṛthivyādayaḥ pratyayāḥ | bījabhedātparasparaṃ bhedaḥ | pratyayātiśayihetutvādindriyamityākhyāyate | yadbhavānavādīḥ- vayaṃ māṇavakāḥ susūkṣmamapi vastu jānīmaḥ tadyathā cakṣurmyāṃ dṛśyate iti | idaṃ saṃvṛtitaḥ | laukikāścakṣuḥ paśyatīti vadantītyata āhuḥ tadyathā cakṣurbhyāṃ dṛśyata iti | yathā ha bhagavān- muhūrtamapi cedvijñaḥ paṇḍitaṃ paryupāsate | [kṣipraṃ dharmaṃ vijānāti] jihvā [sūpa]rasaṃ yathā | acetanāpi jihvā tu na darvībhājanopamā || iti | jihvāśritaṃ mano jihvāvijñānaṃ janayatītyata āha jihvā [sūpa]rasaṃ vettīti | tathā cakṣurāśritya samutpanne vijñāne cakṣuḥ paśyatīti vadanti | ata āha- jinaurasāḥ paśyanti tadyathā cakṣurbhyāṃ dṛśyata iti | yadbhavānavādīḥ- indriyeṇa viṣayo gṛhyate vijñānena vikalpyate iti | idaṃ pratyuktam | indriyasyāvijñātṛtvāt | na ca yūyaṃ bravītha indriyasyaivaṃ bhavati ahaṃ viśiṣṭalakṣaṇa iti | ata indriyāṇi na viṣayān gṛhṇanti | bhavatāṃ jñānāni nendriyamapekṣya jāyante | kasmāt | mahadahaṅkārādīni hi indriyebhyaḥ pūrvamutpadyante | bhavatāṃ mahadādīni tattvāni na santi | mūlaprakṛtyabhāvāt | bhavatāṃ śāsanaṃ- mūlaprakṛtivikārā mahadādīnīti | mūlaprakṛtiśca nāstītyuktameva | na tu nendriyamiti || na vijānātīndriyavargo 'ṣṭacatvāriṃśaḥ | 49 viṣayendriyasaṃyogaviyogavargaḥ (pṛ) yadbhavānavocat- vijñānaṃ vijānāti nendriyamiti | tatprasādhitam | idānīṃ kiṃ viṣayendriyasaṃyogādvijñānamutpadyate kiṃ vā tadviyogāt | (u) cakṣurvijñānaṃ na prāptimapekṣya viṣayān vijānāti | kasmāt | candrādayo viprakṛṣṭapadārthā api dṛśyante | candrarūpaṃ na gandhavinirmuktamāgacchet | ākāśālokāvapekṣya rūpaṃ paśyati | yadi cakṣūrūpaṃ prāpnoti | tadā nāntarākāśālokau syātām | yathā cakṣuṣi pracchādite cakṣurna paśyati | ato jñātavyaṃ cakṣurvijñānaṃ na prāpya vijānāti | iti | śrotrādivijñānaṃ dvividham- kiñcitprāpya vijānāti kiñcidaprāpya vijānāti | śrotraṃ ruditaṃ prāpya vijānāti | ghanagarjitamaprāpya vijānāti | anyāni trīṇi vijñānāni indriyaprāptaṃ vijānanti | kasmāt | dṛṣṭaṃ khalu trayāṇāmeṣāmindriyāṇāṃ viṣayaiḥ saṃyogāt vijñānaṃ labhyata iti | manaindriyamarūpi | ato 'prāptaviṣayam | [viṣayaṃ] na prāpnoti | (pṛ) cakṣūrūpamaprāpya vijānāti iti bhavadvacanamayuktam | kasmāt | asti cakṣuṣi raśmiḥ | ayaṃ raśmī rūpadarśanāya gacchati | raśmiścāyaṃ taijasaṃ dravyam | cakṣuśca tejaḥsamutpannam | tejasaḥ saraśmitvāt yadyaprāpya paśyati | kasmātsarvāṇi rūpāṇi na paśyati | cakṣūraśmirhi sapratighe 'pi gacchati | avibhutvāt na sarvāṇi paśyati | yathoktaṃ sūtre- trayāṇāṃ sannipātaḥ sparśa iti | yadyaprāpnoti | kathaṃ sannipātaḥ | pañcendriyāṇi sapratighāni | viṣayeṣu pratihanyanta iti sapratighāni | ghrāṇaṃ gandhe jihvā rase kāyaḥ spraṣṭavye cakṣūrūpe śrotraṃ śabde yadyaprāptam | tadā apratigham | pratyutpanneṣu pañcaviṣayeṣu jñānamutpadyate | ataḥ pañca vijñānāni prāpya vijānanti | yadyaprāpya vijānanti atītamanāgataṃ rūpamapi vijānīyuḥ | na vijānanti vastutaḥ | bahupratyayasāmagryā ca jñānamutpadyate iti cakṣūraśmirviṣayasaṃyogāya gacchati | rūpe raśmiprāptirhi sannipātaḥ | śabdo 'pi śrotraṃ prāpya śrūyate | kasmāt | viprakṛṣṭadeśavartini puruṣe mandaṃ bhāṣamāṇe na śrūyate | yadi śabdaṃ rūpavadaprāpyāpi vijānāti | mandamapi śabdaṃ śṛṇuyāt | na tu śṛṇoti | ato jñāyate prāpya śṛṇotīti | śabdo dūrato 'pi śrūyate | yadyaprāpya śrūyate | āvaraṇe satyapi śrūyeta | dūrataḥ śrūyamāṇaḥ śabdo na pratyāyayati | sannikṛṣṭaṃ śrūyamāṇassu pratyāyayati | aprāpya śravaṇe tu sa vibhāgo na syāt | ato jñāyate śabdaḥ prāpya śrūyata iti | kiñcānukūlavāyau śabdaḥ pratyāyayati | na pratikūlavāyau | ato 'pi prāpya śrūyate | śabdaḥ sākalyena śrūyate | aprāpya śravaṇe tu na sākalyena śrūyeta | yathā rūpasyāprāptyā darśānāt na sākalyena darśanam | ato jñāyate na rūpasamaḥ śabda iti | aprāpya śravaṇe tu rūpasamaḥ syāt | yathā rūpasyekadeśaṃ dṛṣṭvā avaśiṣṭamapi ālokamapekṣya paśyati | tathā śabdo 'pi syāt | na vastutastathā bhavati | ato 'prāpya na śrūyate | yadbhavānāha- śrotrādīnīndriyāṇi viṣayamaprāpya vijānantīti | tadayuktam | śabdagandharūparasasparśā indriyamāgaccheyuḥ | yadidānīmindriyaṃ gacchatīti | tadyuktam | śrotrādīnāmindriyāṇāṃ nīraśmikatvāt | tejo mahābhūtamekameva saraśmikam | ato na gacchati | śabdaṃ yadi ghananibiḍaṃ jalādyāvṛtamapi śrotraṃ śrotuṃ śaknoti | yadi saraśmi, tadindriyam | naivaṃ śaknuyāt | ato jñāyate śrotrendriyaṃ nīraśmikamiti | śrotramandhakāre 'pi viṣayaṃ vijānāti | yadi saraśmikam, nāndhakāre vijānīyāt | saraśmikamindriyañca diśamapekṣya vijānāti | ekāṃ diśaṃ draṣṭuṃ śaknoti naikasmin samaye sarvā diśo draṣṭuṃ śaknoti | yathā pūrvābhimukhaḥ puruṣaḥ pūrvāṃ diśaṃ rūpañca paśyati nānyā diśaḥ | vadanti ca mano gacchatīti | ataḥ prāpya viṣayaṃ vijānāti | yathoktaṃ sūtre- dūraṅgamamekacaramaśarīraṃ guhāśayam sūryasya raśmiriva cittaṃ carati viprakīrṇataḥ | matsyo yathā sthale kṣipta [okamokata uddhṛtaḥ |] parispandatīdaṃ cittaṃ svābhīṣṭañca yathā caratyadaḥ || iti | ataḥ ṣaḍviṣayān prāpya vijānanti | atrocyate | raśmirgacchatīti bhavadvacanamayuktam | kasmāt | yathā puruṣo dūrataḥ sthāṇuṃ dṛṣṭvā saṃśete kimayaṃ puruṣa iti | yadi raśmirgarcchati | kasmāt saṃśayo bhavet | atisannikṛṣṭañca cakṣurna paśyati | yathā cakṣussaṃsaktaṃ tṛṇaroma na paśyati | ato raśmirgacchannapi atisannikarṣānna paśyati | yadi raśmistatra gacchati | kasmāt sthūlaṃ paśyati na sūkṣmaṃ (sss_131) vivecayati | rūpadarśane 'sti dvibhāgaḥ yaduta pūrvasyāṃ paścimāyāṃ vā diśi rūpamiti | sannikṛṣṭaviprakṛṣṭavibhāgo 'pyasti | yadi cakṣuḥ prāpya vijānāti | tādṛśavibhāgo na syāt | kasmāt | gandharasasparśeṣu nāyaṃ vibhāgo 'sti | ato nayanaraśmiraprāpya vijānāti | nayanaraśmiryadi pūrvameva dṛṣṭavān | kimarthaṃ punargacchati | yadi pūrvamadṛṣṭvā gacchati | kutra gacchati | yadi sannikṛṣṭarūpaṃ viprakṛṣṭarūpañca ekadā yugapatpaśyati | na tathā gamanadharmaḥ | ato nayanaraśmirna gacchati | yadi sa gacchati | madhye mārgaṃ rūpāṇi paśyet | vastutastu na paśyati | ato jñāyate na gacchatīti | raśmirgacchatīti raśmiḥ kāyabdahirgato nendriyaṃ bhavet | yathāṅgulau kāyātsamucchidya viyujyamānāyāṃ nāsti kāyabuddhiḥ | na cakṣuḥ svāśrayaṃ tyajat paśyāmaḥ | sapakṣābhāve nāsti hetuḥ | tasya nayanaraśme rasati draṣṭari sa na syāt | (pṛ) astīyaṃ nāyanaraśmiḥ sūryaraśmitiraskṛtā na dṛśyate | yathā sūryaraśmau nakṣatrāṇi na pratyakṣāṇi | (u) tathā cedrātnau dṛśyeta | (pṛ) rūpa dharmā avaśyaṃ bāhyaṃ prakāśamapekṣya dṛśyante | rātrau ca bāhyaprakāśo nāsti | yena na dṛśyante | (u) yadīyaṃ raśmirdivāniśamubhayatna nopalabhyate | tadāsyā atyantānupalabdhiḥ | (pṛ) biḍālasṛgālamūṣikādīnāṃ sarveṣāṃ rātriñcarāṇāṃ nāyano raśmirupalabhyate | (u) idaṃ dṛśyarūpaṃ viḍālādīnāṃ cakṣuṣi vartate | yathā khadyotasya prakāśātmakaṃ rūpaṃ tatkāyavarti | nāyaṃ raśmiḥ | yathā ca rātriñcarā jantavo 'ndhakāre paśyanti | manuṣyāśca na paśyanti | tathā ca teṣāmeva raśmiḥ syāt | nānyeṣām | tathaiva dharmatā syāt | yadavādīḥ- yadyaprāpya paśyati | sarvāṇi rūpāṇi paśyediti | yat rūpaṃ jñānasya (sss_132) gocaraṃ tat dṛśyam | yathoktaṃ sūtre- cakṣuranupahataṃ bhavati | viṣaya ābhāsagato bhavati | tadā sa dṛśyo bhavati | iti | (pṛ) ko nāmābhāsagataḥ | (u) yadā rūpacakṣuṣoḥ sannipātaḥ | sa ābhāsagataḥ | (pṛ) yadi cakṣurna prāpnoti kaḥ sannipātaḥ | (u) samānamidam, yathā bhavataścakṣū rūpaṃ prāpyāpi kadācitpaśyati kadācinna paśyati | tadyathā cakṣuḥ sūryaṃ prāpya sūryamaṇḍalaṃ paśyati na tu sūryakarma | evaṃ mamāpi cakṣuragatvāpi yadrūpamābhāsagataṃ bhavati | tat paśyati | yadābhāsagataṃ na bhavati na tatpaśyati | (pṛ) nayanaraśmiḥ sudūraṃ gacchati | vegaprakarṣāttu sūryakarma na paśyati | (u) yadi vegaprakarṣātsūkṣmaṃ karma na paśyati, sthūlaṃ sūryamaṇḍalaparimāṇaṃ kasmānna paśyati | na hīdaṃ yujyate | yadi raśmimastatra gatvā paśyatīti | kasmād dūrasthaṃ sūryamaṇḍalaṃ dṛṣṭvāpi karma na paśyati tat pāṭaliputrādi āsannaṃ janapadanagaram | yadi bhavān manyate pāṭaliputrādi na ābhāsagatamityato na paśyatīti | mama cakṣuraprāpyāpi rūpaṃ nābhāsāgatamityato na paśyati | (pṛ) sarvāṇi rūpāṇi ābhāsagatāni dṛśyānīti jñātameva | idānīṃ kiṃ dṛśyaṃ kimadṛśyam | (u) adhvāvaraṇānna dṛśyate yathātītamanāgatam | rūpasyābhibhāvakaviśeṣānna dṛśyate yathā rātrau tejo dṛśyamanyadadṛśyam | bhūmiviśeṣānna dṛśyate yathā prathamadhyānagatacakṣuṣā dvitīyadhyānagataṃ rūpaṃ na dṛśyate | tama āvāvaraṇānna dṛśyate yathā tamasi ghaṭaḥ | ṛddhibalānna dṛśyate yathā bhūtādīnāṃ dehaḥ | atighanamālāvṛtatvānna dṛśyate | yathā parvatasya bāhyaṃ rūpam | atidūrānna dṛśyate yathānye lokadhātavaḥ | atisāmīpyānna dṛśyate yathā cakṣupyañjanam | aprāptyā na dṛśyate yathā prabhāgatā aṇavoḥ dṛśyāḥ prabhābāhyāstu adṛśyāḥ | saukṣmyānna dṛśyate yathā puruṣākāraḥ sthāṇurna vivektuṃ śakyaḥ | samānābhihārānna dṛśyate yathā mahārāśigatamekaṃ śālidhānyam | yathā ca kākavṛndagata ekaḥ kākaḥ | pūvoktaviparītamābhāsagatamityucyate | (pṛ) kaścakṣuṣa upaghātaḥ | (u) vātoṣmaśītādibhirvyādhibhiḥ pratighātaḥ | yat vātopahataṃ cakṣuḥ tat viparyastaṃ nīlakṛṣṇādirūpaṃ paśyet | yadūṣmopahataṃ tat pītaraktāgnijvālādi paśyati | yacchītopahataṃ tat bhūyasāvadātahradajalādirūpaṃ paśyati | yat jāgaraṇopahataṃ (sss_133) cakṣuḥ tat kampitavṛkṣādirūpaṃ prāyaḥ paśyati | yat parikhedopahataṃ cakṣuḥ tat rūpaṃ dṛṣṭvā na budhyate | bhāgaśaḥ praṇuditamekaṃ cakṣuścandradvayaṃ paśyati | bhūtādyāviṣṭaṃ vikṛtaṃ paśyati | pāpakarmavaśātkurūpaṃ paśyati | puṇyakarmavaśātsurūpaṃ paśyati | pittopahataṃ cakṣurjvālādirūpaṃ paśyati | sattvā apariniṣpannacakṣustvādvikalaṃ paśyanti | ghanatimirāvṛtacakṣuṣkā na paśyanti | yadupahataṃ cakṣurindriyaṃ na paśyati | sa cakṣuṣa upaghātaḥ | tallakṣaṇaviparito 'nupāghātaḥ | śrotrādīnīndriyāṇyapi [tathā]rthavaśādvivektavyāni | (pṛ) pañca viṣayāḥ jñānābhāsagatatvāt jñeyā bhavantīti jñātameva | katame dharmā jñānasyābhāsagatā na bhavanti | (u) ūrdhvabhūmikatvānna jñāyate yathā prathamadhyānacittaṃ dvitīyadhyānatadūrdhvadharmān na vijānāti | indriyaviśeṣānna jñāyate yathā mandendriyasya cittaṃ tīkṣṇendriyasya cittagatadharmān na vijānāti | puruṣaviśeṣānna jñāyate yathā śrotraāpannaḥ sakṛdāgāminaścittagatadharmān na vijānāti | balaprabhedānna jñāyate yathā yanmanovijñānaṃ yasmin dharme balavihīnaṃ na tena manovijñānena sa dharmo jñāyate | tadyathā samāhitacitta(sya) manovijñānavijñeyadharmo na vikṣiptacittakamanovijñānena vijñātuṃ śakyo bhavati | yathā pratyekabuddhamanovijñānabalavijñeyadharmo na śrāvakamano[vijñāna]balena vijñātuṃ śakyo bhavati | yathordhvapakṣikadharmo nāvarapakṣikamanovijñānena vijñātuṃ śakyaḥ | atisūkṣmā dharmā na jñātuṃ śakyāḥ | yathoktamabhidharme kena cittena smaryate | yaduta pratītipratyāyakaṃ pūrvānubhavitṛ, tena smaryate nānanubhavitrā | yathā janāḥ saṃsāre pūrvānubhūtaṃ dharmaṃ smaranti | ananubhūtaṃ na smaranti | āryāstu yadi vānubhūtaṃ yadivānanubhūtaṃ sarvaṃ tadāryajñānabalādvijānanti | viśiṣṭaviṣayatvāt jñāyate yathā rūpadhātukacittamanubhūya kāmadhātukadharmān vijānānti | viparyayāvṛtatvānna jñāyate yathā satkāyadṛṣṭikacittaṃ pañcaskandhālambanaṃ nairātmyaṃ paśyati | tathā anityaṃ duḥkhamapi | balāvṛtatvānna jñāyate yathā mṛdvindriyaḥ puruṣastīkṣṇendriyasya cittamāvṛtatayā na vijānāti | [yat] pūrvoktalakṣaṇaviparītaṃ tadābhāsagatamityucyate | (pṛ) ko nāma manasa upaghātaḥ | (u) vikṣepaviparyayabhūtāveśā mānamadacittapramoṣā madyena vā auṣadhavyāmohena vā cittavibhramaḥ, kadācit rāgrikruddhatādikleśaparipuṣṭa (sss_134) pramādapranaṣṭacittatā yathā śvapākakaivartādīnām | sannipātena vā cittaptyopaghāto bhavati | jarāvyādhimaraṇānyapi cittasyopaghātāḥ | yaccittaṃ kuśaladharmagataṃ yadavyākṛtadharmanimagnam | tadanupahataṃ nāma | evamādibhiḥ kāraṇaiḥ sattvo viṣayān vijānāti | tasmādyadyaprāpya paśyati kasmānna sarvāṇi rūpāṇi paśyatīti bhavadvacanamayuktam | yadavocaḥ- trayāṇāṃ sannipātaḥ sparśa iti | indriyaviṣayavijñānānugamanakālaḥ sparśaḥ nāvaśyaṃ prāptilakṣaṇaḥ | kasmāt | manaindriyasyāpyuktaṃ trayāṇāṃ sannipāta iti | na tatra prāptilakṣaṇo 'sti sparśaḥ | [sparśasya] prāptilakṣaṇatvāt [indriyāṇi] sapratighānīti bhavadvacanamayuktam | na hyasti pratihantilakṣaṇam ityuktatvāt | pratyutpanneṣu jñānamutpadyata iti yadavādīḥ tatra ṣaṣṭhaṃ vijñānamapi pratyutpannamātraṃ jñāpayet paracittajñānavat | bahupratyayasāmagryā jñānamutpadyata iti yadavādīḥ | tat ṣaṣṭhamanaindriyeṇa pratyuktameva yaduta indriyaviṣayavijñānānugamakālaḥ sannipāta iti | pratītya mano dharmāṃśca manovijñānamutpadyata itīdaṃ vacanañca tadā vyarthaṃ syāt prāptyabhāvāt | pratiniyataniyamo hi sannipāto nāma | cakṣurvijñānaṃ cakṣurmātraṃ nānyadāśritya nānāśritya bhavati | [tathā] rūpamātraṃ pratītya nānyatpratītya nāpratītya bhavati | evaṃ yāvanmanovijñānamapi | viṣayendriyasaṃyogaviyogavarga ekonapañcāśaḥ | 50 śabdaśravaṇavargaḥ yadavādīḥ viprakṛṣṭadeśavartini puruṣe mandaṃ bhāṣamāṇe na śabdaḥ śrūyate | ato jñāyate śabdaḥ śrotraṃ prāpnotīti | tadayuktam | kasmāt | yathā bhavānāha viprakṛṣṭadeśavartini puruṣe bhāṣamāṇe śabdāt śabdasantatyā tanurbhūtvā na punarudbhavatītyato na śrūyata iti | evaṃ mamāpi syāt | śabdo 'prāpyāpi so 'lpīyāniti na śrūyate | yathā bhavato nayanaraśmirgatvāpi sūryamaṇḍalamātraṃ paśyati na sūryasya karma | evaṃ mamāpi | śrotramaprāpyāpi (sss_135) śabda audārikaḥ san śrūyate sūkṣmastu na śrūyate | yathā bhavato nayanaraśmiḥ sudūraṃ gacchannapi na śatasahasrāyutayojanāni prāpnoti | prasannasalilādyāvṛtaṃ suṣṭhu paśyannapi bhittyādyāvṛtaṃ tu na paśyati | sūryamaṇḍalaṃ dṛṣṭvāpi na paśyati sūryakarma | tathā mamāpi śrotramaprāpyāpi śabdamaudārikaṃ śṛṇoti | na tu śaknoti sūkṣmaṃ vivecayitum | yadavādīḥ- anukūlavāyau pratyāyayati iti | tadayuktam | kasmāt | tadā tu na kaścitpratikūle vāyau śṛṇotīti syāt | yathā gandhaḥ pratikūlavāyau na jighrayate | tadā śabdo 'pi pratikūlavāyau na kiñcidapi na śrotavyaḥ syāt | vastutastu śrūyate | ato jñāyate śabdo 'prāpya śrūyata iti | yadalpaṃ śabdaḥ śrūyate tat vāyvāvaraṇāt | kiñca śabdo gandhavat pravāhyaḥ | kimanukūlapratikūla vāyuvikalpanayā | yadavocaḥ śabdaḥ sākalyena śrūyata ityataḥ prāptipakṣe na rūpasama iti | na yuktamidam | śabdadharmo yat sākalyena śrūyata iti | na tathā rūpadharmaḥ | padārthāḥ salakṣaṇavilakṣaṇā bhavanti | jñeyaviṣayatvena samāḥ | sākalyāsākalyajñānatvena viṣamāḥ | ghaṇṭāśabdo ghaṇṭāyāṃ śrūyate | kenedaṃ jñāyate | tadyathā puruṣaḥ ghaṇṭānādaśuśrūṣayā karṇena ghaṇṭāmupeti | śabdaśca guṇatvānna gacchati | guṇānāmakarmakāritvāt | (pṛ) śabdaparamparayotpadyamāne śabdaguṇe vīcītaraṅgavacchabdo gacchatītyucyate | (u) śabdataraṅgasya kena saha dṛṣṭāntaḥ | ablakṣaṇe bherīcarmaṇi sati taraṅga utpadyeta | idānīṃ śabde kaḥ punaḥ śabdaḥ yaḥ śabdāntaraṃ janayati | yadi manyase śabdaḥ śabdāntaraṃ janayatīti | kasmānna mūlapradeśe janayati nānyatra | apāmablakṣaṇaviruddhatvāt taraṅgo jāyate | yo vadati- puruṣaḥ śabdaṃ karotīti | [tasya] karṇameva vaktṛ syāt | vastutastu na sambhavati | ato jñāyate śabdo noccarito gacchatīti | yadi ghaṇṭātaḥ śabdasantatirutpadyate, tarhi ghaṇṭā śabdavihīnā na syāt | yadi śabdastaraṅgavatsantatyā pravartate iti | niyatamāpo nistaraṅgāḥ syuḥ | evaṃ ghaṇṭātaḥ śabda [udgate] sati ghaṇṭā niśśabdā syāt | na vastuta idaṃ yujyate | ato jñāyate śabdo ghaṇṭāyāṃ vartata iti | ghaṇṭāyāṃ gṛhītāyāṃ śabda uparamati | ato jñāyate śabdaḥsadā ghaṇṭāmāśrayata iti | yadi śabdo ghaṇṭāmāśrito ghaṇṭātaścāpi viyujyata iti | ghaṇṭāyāṃ gṛhītāyāṃ ghaṇṭāmāśritaḥ (sss_136) śabdo 'niruddhaḥ syāt | ghaṇṭāviyuktaḥ śabdo 'nuvarteta | dṛṣṭe vyavahāre ca nāsti kiñcit yathā ghaṇṭāsantatirutpadyata iti | śabdasya cāsti digbhāgabhedo yaduta prācīśabdaḥ karṇadeśaṃ prāpnoti tadā na syāt ayaṃ vibhāgaḥ | yadi śabda āgacchati | tadā divyaśrotraṃ niṣprayojanaṃ syāt | kasmāt | śatasahasralokadhātūn śabdaḥ kathamāgacchati | yathā viddhaśabdaḥ śabdadeśaṃ lakṣayati | tathā yadi śabdaḥ śrotramāgacchati | svayameva śrotraṃ vidhyāt | tathā no cet viddhaśabda iti nocyeta | yaḥ śabdo viprakṛṣṭaḥ sannikṛṣṭaśca tau yugapat śrūyetām | śabdaśca kṣaṇikatvānna śabdāntaramutpādayati | na hi paśyāmaḥ kṣaṇikadharmaḥ kasyacijjanaka iti | ato na śabdaḥ śabdāntaraṃ janayati | yathā kṣaṇikaṃ karma na karmāntaramutpādayati | yadi śabdaḥ śabdāntaramutpādayati | karmāpi karmāntaramutpādayet | ekañca na karma karmotpādakamiti vacanaṃ praṇaṣṭaṃ syāt | bhavatāṃ śāsane śabdaḥ śabdāntareṇa viruddhaḥ pṛthak, naikasthānikaḥ | yadi śabdaḥ śabdantareṇaikasthānikaḥ, na sa viruddho nāma | yadi naikasthānikaḥ | tadā pūrvaśabde niruddhe 'nantaraśabdaḥ svayamutpadyate | ato na śabdaḥ śabdāntaramutpādayati | śabdaścaiko dharmaḥ, kathaṃ śabdāntaramutpādayati | nahyekaṃ vastūtpādakaṃ paśyāmaḥ | (pṛ) yathā saṃyoga ekaḥ san vastunāmutpādakaḥ | evaṃ śabdo 'pi ekadharmaḥ sannapi śabdāntarasyotpādakaḥ | (u) paśyasi khalu saṃyoga ekaḥ san yaṃ śabdamutpādayati [so] 'pi tathā syāt | rūpamapi ekaṃ sat rūpāntaramutpādayet | tathā gandharasasparśā api | evañca dravyaṃ pañcasvabhāvaṃ trisvabhāvaṃ dvisvabhāvaṃ na syāt | karmasāmyācca | śabdaḥ karmaṇā tulyalakṣaṇaḥ | yathā vadanti śabdo guṇo 'pi (sss_137) karmaṇā tulyo nirudhyate | yathāṅgulisphoṭasvaṅgaspandakarmāṇi śabdavanti | na hi spandaḥ khaḍgagādviyujyate | evaṃ śabdo 'pi karagṛhīte khaḍge śabdaḥ spandena sahoparamati | ato jñāyate karma na karmāntarasyotpādakam | śabdo 'pi na punaḥ śabdānantarasyotpādaka iti | yathā kalpayasi ādyakarmaṇaḥ saṃskāra uttarottarakarmotpādaka iti | tathā ādyaśabdātsaṃskāra utpadyate | saṃskārāduttarottarakarmāṇi samutpadyanta iti | tatra nāsti saṃskārādutpadyamānaṃ saṃskārāntaram | kāraṇakarma saṃskāramutpādayati | na śabdaḥ | karmanirodhācca na kāraṇadravyaṃ bhavati | kasmāt | pūrvaṃ karmaṇi niruddhe hi tadanantaraṃ dravyamutpadyate | evaṃ śabdo 'pi | pūrvaśabde niruddhe 'nantaraṃ śabdaḥ svayamutpadyate | ityanantaraśabdo na kāraṇavān syāt | athāpi yadi vadasi pūrvaśabdaḥ śabdānantaramutpādayatīti | tadā śabdo 'kṣaṇikaḥ syāt | kasmāt | śabdotpattikāla prathamaḥ kṣaṇaḥ | śabdāntarotpattikālo dvitīyaḥ kṣaṇaḥ | utpannaśabdāntara [kālaḥ] tṛtīyaḥ kṣaṇaḥ | pūrvaśabdanirodhakālaścaturtha ityakṣaṇikaḥ syāt | śabdaḥ kathaṃ śabdāntareṇa viruddhaḥ | kiṃ yathā khalu viṣaṃ viṣauṣadhena viruddham | auṣadhaṃ vā vyādhyā viruddham | tathā no cet ghaṇṭā na śabdadvayavatīti [na] syāt | yadyekasmin kṣaṇe ghaṇṭā śabdadvayavatī, tadā kṣaṇasahasre 'pi śabdadvayavatī syāt | yathā guṇe 'sati drvyasyāgnisaṃyogād guṇa utpadyate | pūrvakṛṣṇarūpe niruddhe raktarūpamutpadyate | evaṃ śabdo 'pi- pūrvaśabde niruddhe śabdāntaramutpadyate | tathā no cet ekasminneva kṣaṇe ghaṇṭā śabdadvayavatī syāt | vastutastu na dvayavatī | ato 'yuktam | yadi śabdāt śabdāntaramutpadyate tadā na hetumanuvarteta | vastutastu ghaṇṭātaḥ śabda utpadyate | sa tu hetumanuvartate | idañca śabdāntaramakhaṇṭāśabdaḥ syāt | tacca śabdāntaraṃ naivaṃ samucchidyeta | hetusamucchedābhāvāt | (pṛ) ādyaśabdāt sūkṣmaśabdaḥ pariṇamata ityato 'sti samucchedaḥ | (u) kasmātsūkṣmaśabdaḥ pariṇamate | yathābhighātaṃ saṃskārābhivyaktiḥ | yathābhivyakti ādyaśabdaḥ | dvitīyaśabdatadavayavādayo 'pi yathābhivyaktiviśeṣaṃ bhavanti | tāḍanahetvabhāvāt saṃskārābhivyaktistu (sss_138) bhajyate | saṃskārābhivyaktibhaṅgāttu śabdaḥ sūkṣmaḥ pariṇamate | yasya śabdahetukaṃ śabdāntaramutpadyata iti | tasya rūpamupādāya jala ādarśe rūpamutpannaṃ syāt | evaṃ jale candra ādarśe pratibimbameva rūpaṃ bhavet | tathā ca vaiśeṣikasūtraṃ sarvaṃ naṣṭaṃ syāt | yadvadasi vibhāgācchabdo niṣpadyata iti | tadapi na yuktam | kasmāt | na hi hastavibhāgācchabda utpadyate | saṃyogāttu śabdo bhavati | khaḍgavaṃśādīnāmavayaveṣu mithaḥ saṃśliṣṭeṣu vibhajyamāneṣu ca mitho nodanācchabdo bhavati | na ca vayaṃ vadāmaḥ saṃyogācchabdo bhavatīti | kasmāt | nahyaṅgulyākāśasaṃyoge śabda utpadyate | aṅgulīṣu mitho 'nunnāsu na śabda utpadyate | ataḥ saṃyogānnotpadyate | kevalaṃ caturṣu mahābhūteṣu saṃyukteṣu viyukteṣu vā śabda utpadyate | yathā mahābhūtānāṃ karma nityasthāyi, na tāni vihāya gacchati | śabdaśravaṇavargaḥ pañcāśaḥ | 51 gandhāghrāṇavargaḥ (pṛ) yadyāha bhavān- gandho nāsikāṃ prāpto jighryata iti | tadapyayuktam | kasmāt | yathā śabdo dūrācchrūyate | tathā gandho viprakṛṣṭadeśastho 'pi ghrātuṃ śakyate | yadi manyase yat asmādgandhāt santatyā gandhakāraṇamutpadyata iti | tat śabdasantāna ukta eva taddoṣaḥ | (u) gandhaḥ kathaṃ [tarhi] ghrātavyaḥ | (pṛ) kusumāvayavān sūkṣmān gacchato gandho 'pyāśritya gacchati | (u) maivam | yadi kusumāvayavā gacchanti kusumāvayavasya rūpamapi draṣṭavyaṃ syāt | na tu dṛśyate | ato jñāyate na gacchantīti | (pṛ) kusumāvayavarūpamatisūkṣmatvāt na dṛśyate | (u) gandho 'pyatisūkṣmo na jighrayet | (pṛ) prabhāvamahatvādgandho jighnyate | yathā coṣyasya hiṅgāvadṛṣṭarūpe 'pi tadgandhamātraṃ jighrāmaḥ | (u) yatra sūkṣmāvayavarūpaṃ [tatra] tadgandho jighrayata iti pratyakṣadṛṣṭam | sūkṣmāvayavasya rūpaṃ kasmānna dṛśyate | yadi kusumaṃ dahyate | tadgandho vardhate | rūpaṃ paraṃ nirudhyate | ato na kusumāvayavo gandhaḥ | yadi gandha kusumāvayavaḥ, alpaṃ ghrātavyaḥ syāt | na tathā vastutaḥ | yadi kusumāvayavā gacchanti, kusumamapacīyamānaṃ syāt | natvapacīyate vastutaḥ | kenedaṃ jñāyate | yathā ekapalaṃ kuṅkuma[kusumaṃ] sadā sagandhaṃ gatvāpi sadaikapalam | (sss_139) (pṛ) apacīyamānamatisūkṣmatvānna jñātuṃ śakyate | yathā jalaghaṭa ekabindvapagame tatkṣayo na budhyate | (u) yadi sadāpacīyate | kusumavevāsatsyāt | kiṃ punarapacīyamānaṃ na budhyata iti | yadi kusumaṃ sadāpacīyate | tadā [tadgandhasya] āghrāṇaṃ nopalabhyeta | sadāpacīyamānatvātpratikṣaṇamutpannavināśi syāt | pratikṣaṇavināśitvād dravyāntaramutpannaṃ syāt | kiṃ punarna guṇāntaramutpannamiti | vastutastu kusumasyāghrāṇamupalabhyate | ato jñāyate kusumāvayavā na gacchantīti | (pṛ) yadi gandhamātraṃ gacchati gandho 'pi [tarhi] kṣīyeta | sadāpacīramānatvāt | gandhasya niravayatvāccaikāntikaparikṣaya eva syāt | (u) na vayaṃ [svī]kurmaḥ kusumāvayavā vāyumanuvartanta iti | nāpi vāyuḥ kusumasya gandhaṃ boḍhvā gamayatīti | kusumagandhamātramupādāya gandhāntaramugpadyate | tadupādāya gandhavāyuḥ tataḥ samutpanno gandhavāyurnāsikāṃ prāpya jighryate | ato nāsti taddoṣaḥ | kenedaṃ jñāyate | yathā jighranti tile gandhaṃ, na tu kusumāvayavagandham | kusumena vāsitatvāt | yadyayaṃ kusumāvayavīyaḥ | kiṃ vāsayati | tilam | ato jñāyate 'yaṃ gandho na kusumāvayavartīti | sa kusumagandhaḥ kusume niṣpīḍite vā niṣpiṣṭe vā saṃparitāpite vā kṣīyate | yaḥ tilavartī, na sa kṣīyate | sa kusumagandhaśca tailamātre vartate | na tu kalke | ato na kusumāvayavīyaḥ | sa ca gandho dīrghakālaṃ tile vartate | na tu kusume | ato na kusumāvayavīyaḥ | (pṛ) yadi na kusumāvayavīyaḥ | ayaṃ kasya gandhaḥ | (u) ayaṃ tilagandhaḥ kusumamupādāya samutpanno na tilādviyujyate | evaṃ kusumagandhamupādāya vāyurgandhāntaramutpādayati | idañca pradarśitameva | atha kadāciduṣṇavāyuśśītavāyuścānubhūyate | na tatrāpāmagnervā rūpamupalabhyate | ato jñātavyaṃ vāyau punaḥ sparśāntaramutpadyate | na tvāhṛtasya jalasyāgnervāyavā gacchantīti | yadi vāyāvuṣṇasparśastaijasaḥ, śītasparśaśca jalīyaḥ tadānuṣṇāśītasparśena pārthivena bhavitavyam | yathā jalasya tejasaśca rūpaṃ nopalabhyate, pārthivarūpamapi saukṣmānnopalabhyeta | tathā cet vāyurasparśaḥ syāt | idaṃ doṣāyaiva bhavet | anyasyāpi kasyacidvacanamupalabhyate- yathā vāyorudakatejaḥsaṃyogācchītoṣṇasparśaḥ, tathā vayoḥ pṛthivīsaṃyogādanuṣṇāśītasparśo 'sti iti | tatra nāsti vinigamakaṃ yadudakāvayavā stejovayavā eva vā vāyumanugacchanti, na tu pṛthivyavayavā iti | yathā bhavatāṃ sūtram- trayaḥ sparśā sparśakāyā vā na pṛthivyudakatejasāmityadṛṣṭaliṅgo vāyuriti jñāyate | anena vacanena trividhāḥ sparśā vāyau kadācidāgantukā vānāgantukā vā syuḥ | kasmāt | trividhāḥ sparśā yadyadṛṣṭaliṅgāḥ, tadā vāyavīyāḥ | bhavato mataṃ yat dṛṣṭa udake tejasi śītoṣṇaspaśau staḥ | na tau vāyavīyau | iti | evaṃ dṛṣṭapṛthivyāmanuṣṇāśītasparśo 'stīti so 'pi vāyvayavīyo na syāt | yadi pūrvamevāsti pṛthagvāyusparśo na pṛthivīsaṃyogāt | tarhi vaktavyamayaṃ sparśo vāyavīyaḥ | ādau tu na dṛśyata iti | kathaṃ jñātavyaṃ vāyusparśamātra manuṣṇāśītaṃ na tu pṛthivyavayava iti | vayamapi vadāmo rūparasagandhasparśāḥ pṛthivyāmeva santi nābādiṣu iti | yat bhavatāṃ matam- yat dṛṣṭeṣu abādiṣu rūpādikamastīti | tat pṛthivīyogād dṛśyate na tu tat tatrāsti | apsu uṣṇaliṅgavat | tatra nāsti vinigamakaṃ yadapāmuṣṇalakṣaṇaṃ tattejoyogādevāsti | na tu rūpādilakṣaṇaṃ pṛthivīyogāditi | ādau [yat] pṛthagastitvenādṛṣṭamabādīnāṃ na tat pṛthiviyogādbhavati | yadyādau dṛṣṭam | tadā sambhavati vaktum idaṃ rūpamabīyaṃ na pārthivamiti | evamabādīnāṃ vivecanaṃ syāt | (pṛ) vāyau gandhāntaramutpadyata iti yadvacanam | tadayuktam, kasmāt | nirvāte keṣṭhe durādgandho jighryate | gandhastu vātaṃ prati ghrātavyaḥ | yathā pārijātataroḥ | ato jñāyate na vāyau gandhāntaramutpadyate | api tu gandhamupādāya gandhāntaramutpadyate | iti | (u) dvividhaḥ pratyayo gandhasya | yatra vāyurasti | tatra gandhavāyurutpadyate | yatra nāsti tatra gandhamupādāya gandha utpadyate ityasya ko doṣaḥ | yadavādīḥ pūrvaṃ gandho dūrāt jighryata ityaprāptyā syāditi | tadayuktam | kasmāt | rūpasāmyābhāvāt | yadyaprāpya jighryate | tadā rūpeṇa samaṃ sadaprāpya jighryeta | (sss_141) dūrāddṛṣṭadhūmagandho na jighryate | prāptau tu jighryate | ato jñāyate aprāpya na jighryata iti | divyanāsikābhāvācca prāpya jighryate | yadyaprāpya jighryate | divyanāsikā syāt | divyacakṣuḥśrotavat || gandhāghrāṇavarga ekapañcāśaḥ | 52 sparśabuddhivargaḥ (pṛ) sparśo 'pi aprāpya jñeyaḥ | kasmāt | sūryasparśasya dūre vartamānatvāt | (u) sūryasparśaḥ kathaṃ jñeyaḥ | (pṛ) tejobhāgaḥ sūryasakāśādāgatya kāyaṃ prāpto jñāyate | (u) yadi sūryāttejobhāgā āgacchanti | sūrye 'stamite tejobhāgo varteta | na tu vartate vastutaḥ | ato jñāyate nāgacchatīti | (pṛ) sūryo yadyapi astamitaḥ | tathāpi tattejo vartate iti sparśātt jñāyate | (u) tathā cettejo 'rūpaṃ syāt | bhavatāṃ sūtre nāstyarūpaṃ teja ityayameva doṣaḥ | (pṛ) tatrāsti sūkṣmaṃ rūpam | (u) tejo rūpabahulamalpasparśakam | yathā pradīrūpam tatsparśamapratibudhyāpi paśyāmaḥ | (pṛ) sparśaḥ kiṃ niyamena prāpya jñāyate | (u) niyamena prāpya jñāyate | kasmāt | yathā gandhamupādāya vāyau gandhāntaramutpadyate | tathā sūryamupādāya teja utpadyate | (pṛ) sūrye 'stamite tejorūpaṃ kasmānna dṛśyate | (u) kasyacit tejasaḥ sparśamātramasti na rūpam | yathā sūrye 'stamite dharma | yathā vā jvarārtasya puruṣasya tejaḥ kāyaniśritamasti | dharmagṛhe 'gnyapagame 'pi dharmāvaśiṣyate | yathā vā yavā gvāmauṣṇyādi | tat sarvaṃ sparśavadarūpam | tasmāttejaḥ kiñcitsarūpaṃ kiñcidarūpamiti śraddhātavyaṃ bhavati || sparśabuddhivargo dvipañcāśaḥ | 53 manovargaḥ yadavādīḥ- manaḥsañcaratīti | ṣadayuktam | kasmāt | manaḥpratikṣaṇamutpannavināśi vāyuvat karmavadvā | pratikṣaṇotpannavināśidharmasya nāsti gatilakṣaṇam | kiñca mano gacchatīti kiṃ jñātvā gacchet | utājñātvā gacchet | tadubhayamayuktan | yadi pūrvameva jñātavat kiṃ gamanena | yadyajñātavat, kimarthaṃ gamanam | yadi cittaṃ cakṣuṣi vartate | kathaṃ karṇaṃ prāpnoti | yat cittaṃ manyate śrotraṃ gamiṣyāmīti tacchrotasmaraṇam | yā śabdaśuśrūṣā saiva śabdasmṛtiḥ | yadi cakṣuṣi vartamānaṃ cittam, na tadā [śrotra]smaraṇaṃ bhavati | evamindriyāntare 'pi | ato na mano gacchati | yaḥ pumān pūrvaṃ nagarādīn dṛṣṭavān sa idānīṃ pūrvamanurudhya smarati na jānāti pratyutpannān | ato na mano gacchati | yadi [mano]dharmo gacchati, pūrvasaṃnnikṛṣṭaṃ paścādviprakṛṣṭaṃ [gacchet] | idānīntu sannikṛṣṭaṃ viprakṛṣṭa ñca yugapatsmarati | ato jñāyate na gacchatīti | yo dharmo gacchati sontarāle sarvān viṣayān jānīyāt | yathā kaścitsañcaran madhyemārgaṃ rūpādīn padārthān jānāti | na tathā manaḥ | yathā cittamasadapi jānāti yadutātītamanāgataṃ śagaśṛṅgaṃ kūrmaromāhipādaṃ vāyurūpaṃ lohitalavaṇagandhamityādīni [sarvāṇya]pijānāti | sarveṣāmaprāptatvāt | ato jñāyate na [mano] gacchatīti | yadi cittamālambanaṃ prāpnoti | tadā ajñānasaṃśayajñānamithyājñānāni na syuḥ | vastatastu santi tāni | ato jñāyate na gacchatīti | cittasyālambanaṃ nirvāṇaṃ cittaṃ yadi prāpnoti | saṃskṛtenāsaṃskṛtaṃ prāpyate | tattu na yuktam | punarāvṛttinissaraṇa[lakṣaṇa]masaskṛtaṃ saṃskṛte praviśatīdamapyayuktam | yadi paraloko 'stīti smarati | tadā cittaṃ paralokaṃ prāpnoti | tatkāyo mṛto bhavet | na punarujjīvet | ato na gacchati | cittamanāgataṃ smaradanāgataṃ prāpnoti | na hi pratyutpanno dharmo 'nāgato bhavet | atītaṃ smaraccita matīte vartate | nahyatītagato dharmaḥ pratyutpannaḥ syāt | ato jñāyate na gacchatīti, rāgacittānmukhe rūpāntaramutpadyate | tathā dveṣādibhyo 'pi | yadi cittaṃ deśāntaraṃ prāpnoti | tadā rūpabhedo na syāt | ato jñāyate na gacchatīti | kiñcālambanasthaṃ cittaṃ vedanetyucyate | tā vedanā stistraḥ- duḥkhāḥ vā sukhā vā aduḥkhāsukhā veti | yadi cittaṃ pradeśāntaraṃ prāpnoti | tadā tā vedanā na syuḥ | ato na gacchati | cittañca kāyaniśritam | yathoktaṃ sūtre- nāmarūpāśritaṃ vijñānamiti | ataḥ kāyaṃ vihāya nānyatra gacchati | kāyaśca vijñānasaṃyuktaḥ san kāya ityucyate | yadi cittaṃ deśāntare vartate | kāyo nirvijñānaḥ syāt | ālambanaṃ vijñānasaṃyuktaṃ punaḥ sa vijñānamityucyate ato na gacchati | (pṛ) svapne cittamanyā diśo gacchati | (u) maivam | svapne śukraskhalanādi ceṣṭitāni sarvāṇi kāyagatāni | cittaviparyayādanyatra diśi vartate iti vadanti | na tu vastuto gacchati | svapne ca kriyāḥ sarvāstā mithyā | yathā kaścitsvapne pibati naiba tat tṛṣṇāmapanayati | svapne ca [pāpa]karmacaryādi na pātakaṃ bhavati | ataḥ mano 'pi na gacchati | cittaṃ dṛṣṭe śrute mate jñāte dharmamātre vartate | na dharmāntaraṃ carati | yadi gamanena prāpnoti tadā dharmāntaramapi jānīyāt | (pṛ) ṛddhiprabhāvitaṃ mano gacchati | anyā diśaśca prāpnoti | idañca paścādṛddhikhaṇḍanavarge vakṣyate | ato na mano gacchati || manovargastripañcāśaḥ | 54 indriyāniyamavargaḥ (pṛ) indriyāṇi kiṃ pratiniyatāni utāpratiniyatāni | (u) kiṃ nāma pratiniyataṃ kiṃ nāmāpratiniyatam | (pṛ) [yaḥ] cakṣurādīnāmindriyāṇāṃ jñeyo hetuśca | idaṃ pratiniyataṃ nāma | (u) tathā cedindriyamaniyatam | kasmāt | nendriyāṇi cakṣurādīnāṃ jñeyāni hetavaśca | (pṛ) akṣitārakājihvākāya ñca jakṣuṣā dṛśyam | śrotranāsika ñcāntarvartata ityato nopalabhyate | (u) mṛtapuruṣasyāpi tāni santi | natvindriyāṇi tāni | (pṛ) akṣitārakā dvividhā sendriyā nirindriyeti | mṛtapuruṣasyendriyatārakā kṣīṇā | anindriyatārakā tu vartate | (u) nendriyatārakā draṣṭrī | ato na cakṣurādibhirupalabhyate | (sss_144) uktañca sūtre- pañcendriyāṇi rūpīṇyanidarśanāni sapratighānīti | yadi tat sanidarśanam | tadā vibhajyeta iyamakṣitārakā sendriyā iyamanindriyeti | (pṛ) yadyuktaṃ sūtre- catvāri mahābhūtānyupādāya rūpaprasādāḥ pañcendriyāṇīti | kasmātpunarucyate- pañcendriyāṇi rūpīṇyanidarśanāni | sapratighānīti | (u) ata eva śaṅkyate tadacintyakarmavalamiti | karmabalāddhi catvāri mahābhūtānīndriyāṇi pariṇamanti | bhagavān kāṃkṣāvataḥ svaśiṣyān pratyāha- karmajāni pañcendriyāṇīti | ata ucyate rūpīti | tīrthikā vadanti- pañcendriyāṇi ahaṅkārajātāni ahaṅkāraścārūpīti | kiñcāhuḥ- pañcendriyāṇi bṛhadvijānanti alpañca vijānanti | ato 'pratiniyatānīti | te 'pi manyante indriyamarūpīti | ato bhagavānāha- indriyāṇi rūpīṇi rūpādīnupādāya siddhānīti | kadācidyāni rūpādīnupādāya bhavanti tāni sanidarśanānīti brūyāt | ata āha- anidarśanānīti | nāpi śrotrādīnāṃ tadupalabhyate | tathā cedapratighānīti kaścidbūyāt | ata āha- sapratighānīti | viṣayān pratihantīti (sss_145) kṛtvā | yadrūpaṃ sākāraṃ sapratigham, tadaudārikaṃ cakṣurmātreṇa dṛśyaṃ bhavati | tīrthikā vadanti- saṃkhyāḥ parimāṇāni pṛthaktvaṃ saṃyogavibhāgau paratvāparatve karma sāmānyaṃ viśeṣāśca [rūpi]dravyasamavāyādarūpiṇo 'pi cākṣuṣāṇīti | ato bhagavānāha- eṣāṃ rūpamātraṃ sanidarśanam nānye dharmā iti | hastādau pratihanyata iti sapratigham | (pṛ) tathā cet [ta]tsparśamanubhavet | (u) yadyapi sarvaṃ pratihanti | tathāpi na sarvatrotpadyate [tatsparśaḥ] | kāyavijñānaṃ [ta]dvijñānamanujāyata iti indriyāṇi vibhaktāni | athendriyāṇi vastuto 'pratiniyatāni | kasmāt | dharmo yadi pratiniyataḥ | hastena vastugrahaṇavadekameva vastu gṛhṇīyāt | cakṣustu mahadalpañca paśyatītyato 'niyatam | yasya pratiniyato vastusparśaḥ tasya kāritramasti | yathā tejaḥsparśe dāhaḥ khaḍgasparśe chedaḥ | cakṣustu sudūramapi paśyatītyato 'pratiniyatam | yo dharmaḥ pratiniyataḥ sa pratiniyataṃ dharmaṃ pratihanti | yathā hasto hastaṃ pratihanti | cakṣustu udakakācābhrapaṭalādibhirna pratihanyate | ato 'pratiniyatam | kiñcendriyaṃ yadi pratiniyatam | kāyasyāntareva varteta | kāyasyāntarvartitvānmanoyuktamapi na bāhyaviṣayān paśyet | vastutastu paśyati | ato 'pratiniyatam | dharmo yadi pratiniyataḥ tadā [na] saṃkhyeyāni pañcendriyāṇi | kintu cakṣurādīni dvaikāyajihvābhyaḥ sahāṣṭau syuḥ | ato 'pratiniyatam | adhiṣṭhānamātraṃ pratiniyatam | nendriyam | vāmacakṣuḥ paśyati dakṣiṇacakṣurapi vijānāti | nahyanyatpaśyati anyadvijānātīti syāt | indriyāṇāṃ vāmadakṣiṇalakṣaṇābhāvānna pratiniyatānīmāni | (pṛ) cakṣuṣo raśmirmahadalpaṃ paśyati sudūraṃ gatvāpi rūpamapratihataṃ paśyati | yathā sūryaraśmiḥ kāyavinirmuktaḥ paśyati | raśmirayaṃ dve cakṣuṣyupādāyaikatra militvā ekībhūto rūpaṃ paśyati | cakṣurekaṃ śrotraṃ nāsikā ca kāyasyāntarvartamānā na vibhaktuṃ śakyate | ato bhavadvacanam anyatpaśyati anyadvijānāti idaṃ nirastam | ātmano jñānaṃ nendriyasya indriyantu prayojyan | dharmasannikarṣo nopalabhyata iti yadbhavadvacanam tatprayuktam | yadādityaprakaśenābhibhūta ityādi | śrotrādīnāmindriyāṇāṃ sannikarṣo gūḍha ityato 'pi nopalabhyate | yathā vṛkṣasaṃyogasya nigūḍhā koṭirna jñāyate | ātmānamupādāya caitanyam | nendriyāṇyupādāya | indriyaṃ mautikam | mahābhūtamacetanamityata indriyamapyacetanam | ghaṭaḥ paramāṇuhetukaḥ | yathā paramāṇuracetanaḥ | ghaṭo 'pyacetanaḥ | sa viṣayāntaraṃ na jānātītyato 'cetanamiti jñāyate | atrocyate | bhavānāha- raśmirgacchati indriyamekatra sthitamiti | bhavato raśmirindriyaṃ bhavati | raśmeravyavasthitatvādindriyamapyavyavasthitam | sa ca raśmirnāstīti pūrvameva nirastam | yadavādīrekamindriyamiti | nedaṃ yujyate | ekaṃ cakṣuḥ kiñcitpaśyati dvitīyaṃ cakṣuranyatpaśyati | yadyekaṃ cakṣurvinaśyati tadā nāsti raśmiḥ | indriyāṇāṃ savyadakṣiṇatvañca pūrvameva pratyuktam | (pṛ) yadyekaṃ cakṣurvijñānajanakam | tadā dve cakṣuṣī ekamindriyaṃ syāt | kiṃ dvitīyaṃ cakṣuḥ karoti | (u) nāsikā [vivarasya] bhedānnaikaṃ bhavati | asaṃvṛtāpi pṛthagbhavatīti naikaṃ bhavati | karāṅgulyādivat | yadavocadbhavān- ātmaprayogya[mindriya]miti | tannirastapūrvam | ātmā na prayojayati | (sss_147) ādityaprakāśenābhibhūta ityapi dūṣitapūrvam | yadavādīḥ sannikarṣo nigūḍha ityato na dṛśyata iti | idamayuktam | kasmāt | [indriya]dharmo yadi vyavasthitaḥ | tadā sannikarṣo na bhavet | svarūpato bailakṣaṇyāt | yathā vṛkṣasaṃyogo nigūḍho 'pi tadavasāne dṛśyate | naivaṃ viṣayendriyasannikarṣo dṛśyate | yaduktam- ātmavaśāccaitanyamiti | atrātmā nāstīti vakṣyate | yabdravīṣi- bhautikānīndriyāṇīti | tadayuktam | karmabalena pariṇamitāni mahābhūtānīndriyāṇi bhūtvā vibhaktāni santi | (pṛ) indriyāṇi niyatāni | kasmāt | tāni ca bhautikāni | catvāri mahābhūtāni niyatānīti indriyamapi niyatam | yasmāccakṣurādīnīndriyāṇi niyatāni tasmānmahābhūtādīnyupakurvanti | mahābhūtañcendriyaṃ pariṇamyate | mahābhūtasya niyatatvāt tadvikṛtadharmo 'pi niyataḥ syāt | indriyeṇa svaviṣayavatā bhāvyam | viṣayeṇa ca svendriyavatā bhāvyam | yadyaniyatam | mitho bhāvyatā na syāt | manovat syāt | ato jñāyate niyatamiti | lauki kāstārakādiṣu niyatān dharmān vijānanti | na mana ādivat [aniyatān] | ato niyatāni | indriyañca purovartinaṃ viṣayaṃ vijānāti | anyatrānumānena | ato niyatam | vidyamānamālambanaṃ vijanātīndriyam | manastvavidyamānamālambanam | tadyathātītādi | indriyārthasannikarṣādindriyajñānamutpadyate | yasmānniyatenendriyeṇa niyato viṣayaḥ pratihanyate | tasmāt jñāyate niyatamiti | atrocyate | yaduktaṃ bhavatā- indriyāṇi bhautikāni niyatānīti | sarvaṃ bhautikamapi kiñcidindriyaṃ bhavati kiñcinnendriyam | evaṃ kiñcinniyataṃ kiñcidaniyatam | yadavocaḥ- upakurvantīti | jñānasyopakurvanti na indriyasya | mahābhūtavikṛtamindriyamiti coktam | vikāro 'pi jñānārtho nendriyopakārakaḥ | caturṇāṃ mahābhūtānāṃ prasāda ityato 'niyatam | yabdravīṣi- indriyārthayormitho bhāvyateti | ayamapi manasa eva niyamaḥ | indriyasyājñatvāt | tadanye sarve manobalaviśeṣāḥ | ṣaḍ vijñānāni ityuktirapi manovijñānamapekṣyeti niścīyate | yathā catussatyābhisamaye dharmān sākṣātkṛtya [ta]ddharmatāṃ samyak bhāvayatīti sarvamidaṃ manovijñānenaiva | yathā cālātacakramāyamarīcinirmitagandharvanagarāṇi sarvāṇyasatyabhūtāni paśyati | tathā rūpāṇyapi paśyati | ataścakṣurādīni sarvāṇi mithyālambanāni bhavanti | yadavādīḥ- indriyārthasannikarṣāt jñānamutpadyata iti | kiṃ prāpya vijānāti kimaprāpyeti sarvaṃ pratyuktam | indriyāniyamavargaścatuḥpañcāśaḥ | 55 rūpāyatanalakṣaṇavargaḥ nīlapītādirūpaṃ rūpāyatanamityucyate | yathoktaṃ sūtre- [yat] cakṣurāyatanamatītarūpaviprayuktam | idamāyatanaṃ jñātavyamiti | (pṛ) kecidāhuḥ karma parimāṇañca (sss_149) rūpāyatanamiti | kasmāt | yathoktaṃ sūtre- kṛṣṇāvadātahrasvadīrghaudārikasūkṣmāṇi rūpāṇīti | (u) saṃsthānādayo rūpasya prabhedā eva | kenedaṃ jñāyate | rūpaviyuktaṃ parimāṇādicittaṃ nopalabhyate | yadi saṃsthānādi rūpādanyat | rūpaviyukta [saṃsthāna]cittamapyutpadyeta na vastuta utpadyate | ato jñāyate nānyaditi | (pṛ) pūrvaṃ rūpabuddhirbhavati paścātsaṃsthānabuddhiḥ | kasmāt | kṛṣṇāvadātavartulaparimaṇḍalabuddhayo na yugapadbhavanti (u) hrasvadīrghādilakṣaṇaṃ sarvaṃ rūpaṃ pratītya manovijñāne samutpadyate | yathā rūpadarśanapūrvakaṃ manovijñānamutpadyate | saṃskṛtadharmāṇāṃ kṣaṇikatvāt strīpuṃnimittakarmāpi nāsti, vijñānadharmo na gatiḥ | atītaṃ hi karmetyucyate | (pṛ) atītaṃ kāyikaṃ karma | yadi nāstyatītaṃ | na tadāsti kāyikaṃ karma | (u) saṃvṛtisaṃjñāyāsti kāyikaṃ karma | na paramārthataḥ | (pṛ) yadi paramārthato nāsti kāyikaṃ karma | na syātpuṇyapāpamapi paramārthataḥ | puṇyapāpābhāvādvipāko 'pi nāsti | (u) [kasmiṃścit] dharme sthānāntara uddhite yadi parasyopakāro hiṃsā vā bhavati | tadā sidhyati puṇyapāpam || rūpāyatanalakṣaṇavargaḥ pañcapañcāśaḥ | 56 śabdalakṣaṇavargaḥ (pṛ) kasmānnocyate śabdamupādāya mahābhūtāni bhavantīti | (u) śabdo rūpādivinirmuktaḥ | rūpādayaśca [śabdā] saṃprayuktāḥ | ato nocyate | śabdaśca na rūpādivannityasantānaḥ | (sss_150) nāpi ca rūpādibhi sahajātaḥ | rūpādibhyaścānyathā jātaḥ | kasmāt | rūpādīni sahajātāni kramaśo mūlāṅkurakrameṇa bhavanti | śabdastu na tathā bhavati | śabdaśca padārthāllabdhanāmakaḥ | yathā vadanti ghaṭaśabda iti | na tu vadanti ghaṭe śabda iti | kadācidvadanti ghaṭaṃ paśyāmīti | kadācidvadanti ghaṭarūpaṃ paśyāmīti | na tu vadanti ghaṭaṃ śṛṇomīti | kevalaṃ vadanti ghaṭaśabdaṃ śṛṇomīti | sattvānāṃ pūrvākṣiptakarmavāsanatvādyadi padārthā nityaṃ saśabdāḥ syuḥ tadā na tātkālikaḥ [śabdaḥ] | tasmācchabdo na mahābhūtānāṃ sādhanahetuḥ | (pṛ) padārthāḥ saśabdā iti kenedaṃ jñāyate | sammarde śabda udeti | mahābhūtānāṃ sadā mithaḥ sammardāt sarvaṃ saśabdaṃ syāt | (u) na padārthānāṃ mithaḥ sammardaḥ sarvaḥ śabdahetuḥ | kasmāt | cakṣuṣā paśyāmaḥ khalu nāṅgulidvayasammardaśśabdajanaka iti | (pṛ) tatra śabda utpadyate | saukṣmyānna jñāyate | (u) notpadyate [tatra śabdaḥ] yāvatsūkṣmaśabdasyāpyaśravaṇāt | yo vadati asti śabda iti | tasya pratyakṣe śraddhā na syāt | paro 'pi vadet- astyudake gandhaḥ | saukṣmyānna jighryate | asti tejasi rasaḥ | santi vāyāvākāśe ca rūpādaya iti | na santi vastutaḥ | ato na sarvaḥ sammardaḥ śabdajanakaḥ | (pṛ) saṃvṛtitaḥ sadā vadanti śabda ākāśaguṇa iti | kenedānīṃ jñāyate caturmahābhūtaja iti | (u) pratyakṣaṃ paśyāmaḥ khalu śabdaṃ caturmahābhūtajam | asmaddarśanasya pratyakṣapūrvakatvāt | vadanti ca ghaṇṭāśabdo bherīśabda iti | ato jñāyate ghaṇṭābheryorayaṃ śabda iti | caturmahābhūtebhyo 'nyatvāt śabdo viśiṣyate yathā ghaṇṭābherīśabdāvanyau | tāmrabhājanavedhe kampitaśabdaḥ saha bhavati | gṛhīte ca saha śāmyati | kampitabhājanaśabdo 'pyevamiti jñeyam | śabdaṃ kariṣyan avaśyaṃ cāturbhautikaṃ bimbamākāṃkṣate | ato jñāyate caturmahābhūtajaḥ śabda iti | karmakāraṇaśca śabdo viśiṣyate | yathā sattvānāṃ dhvaniḥ kadācitkarkaśaḥ kadācinmadhuraḥ | na karmakāraṇenākāśe guṇa utpadyeta | ato na [sa ākāśaguṇaḥ] | hetulakṣaṇatvācca | hetulakṣaṇañca- yo dharmo yasmādbhavati | sa [tabhya] hetuḥ | evaṃ kāraṇamahābhūteṣu satsu śabdo bhavati | asatsu na śabdaḥ | yathā tejasi satyauṣṇyaṃ nāsati | iti jñātavyaṃ tejasa auṣṇyaṃ bhavatīti | mahābhūtajaḥ śabdo 'pyevam | yathākāśauṣṇyayoḥ sattā | (sss_151) ākāśe vartamāne 'pi auṣṇyamasti kadācit kadācinnetyākāśo nauṣṇyakāraṇamiti jñeyam | tadā śabdo 'pi | yathākāśabhāve śabdabhāvaḥ | ākāśe vartamāne 'pi śabdaḥ kadācidasti kadācinnāsti | ato jñāyate 'kāraṇamiti | śabda ākāśaguṇa itīdaṃ na śraddheyam | dṛṣṭe tāvanna paśyāmaḥ śabdaḥ ākāśamupādatta iti | nāpyanumānam | tatra kenānumānaṃ bhavet | sūtragranthe ca bahūni viruddhāni | evaṃ nāstyekamapi śreaddheyam | ato 'yuktamiti jñāyate | śabdalakṣaṇavargaḥ ṣaṭpañcāśaḥ | 57 gandhalakṣaṇavargaḥ (pṛ) tamālapatrādinānāgandhasamavāyāt tadgandho maula- [gandhā]danyaḥ | kiṃ teṣāmeva gandho gandhāntaramutpādayati ? | (u) gandhakalāpahetukaṃ gandhāntaramutpadyate | yathā nīlapītarūpasaṅkare haritarūpamutpadyate | vibhinnakarmapratyayācca vibhinnagandha utpadyate | aulūkyā vadanti pṛthivīmātraguṇo gandha iti | kathamidam | (u) nāsti dravyamitīdaṃ pradarśitameva | ato 'yuktamiti jñāyate | vaiśeṣikāḥ punarāhuḥ- kāṃsyatrapusīsa[loha]suvarṇarajatatāmrādayastaijasā iti | tatrāpi gandho 'stītyato jñāyate na pṛthivīmātre 'stīti | (pṛ)kāṃsyādau pṛthivīyogādgandhaḥ | (u) nāyamāgantuko gandhaḥ | kasmāt | pūrvamanyasmin dravye 'nāghrāto 'yaṃ gandhaḥ | yo ghrātapūrvaḥ sa āgantuko vaktavyaḥ | yathā pūrvaṃ kusume gandhamāghrāya paścādvastre jighrataḥ ayamāgantukaḥ saṃbhavati | naivaṃ bhavati kāṃsyādīnāṃ gandhaḥ | ato 'hetuḥ | kāṃsyādīnāmasati nirgandhasamaye na vaktavyamāgantuka iti | mamāpi sambhavati nodakādādau rūpādīni santi | pṛthivīyogāttu kevalamupalabhyanta iti | yadi bravīṣi jalādāvasti rūpaṃ svata iti | (sss_152) vayamapi vadema kāṃsyādau svata eva gandho 'stīti | yo dharmo yasya vastuno 'vinirbhāgavartī sa tasyāsti | ato yo gandho yatrāvinirbhāgavartī sa tasyaiva dravyasya gandhaḥ | jalādau ca yadyasti gandhaḥ saukṣmyānnopalabhyate | tadā ko doṣaḥ | yathā vadanti- asti candramasi tejaḥ tejasaḥ pratiniyatoṣṇatā iti | vadanti ca gharmagṛhe 'gnyapagame 'pi śiṣyamāṇasya dharmaṇo 'sti sūkṣmaṃ rūpamiti | yavāgāvasti sūkṣmaṃ śītalakṣaṇamiti ca | tathā jale 'pi gandho 'sti | na tatrāsti niyamaheturyajjalegandho nāstīti vaktam | kiñca bhavato dravyāṇyaniyatalakṣaṇāni bhavatni | kasmāt | bhavatā pratijñātam "vyavasthitaḥ pṛthivyāṃ gandha" iti | vajrasphaṭikādīnāntūjvalavikṛtatvāt pārthivatve 'pi nāsti gandhaḥ | bravīṣi ca "apsu śītatā" iti | kṣīrādīnāṃ niyataśītatve 'pi ghṛtādīnāṃ gandhavattvāt pārthivatvamucyate | āha ca "tejasa uṣṇatā" iti | kāṃsyādīnāṃ taijasatve 'pi noṣṇatā | candrādayaḥ śītā api taijasā iti bravīṣi | ityevamādibhirdravyāṇi na niyatalakṣaṇāni bhavanti || tasmādgandhaḥ pṛthivīmātre vidyata itīdamayuktam | kāṃsyādayastaijasā iti yadbhavato matam | tadapyayuktam | kasmāt | uṣṇatāniyamābhāvāt | aulukyā vadanti- tejasa uṣṇatā vyavasthiteti | kāṃsyādayastvanuṣṇāḥ | (pṛ) kāṃsyādīnāmuṣṇatā kārye vartate | na tu sparśe | (u) ghṛtaṃ kāryataḥ śītamiti āpyaṃ syāt | bhavatastu matam gandhavattvātpārthivamiti | ataḥ kāryata iti vacanaṃ na hetuḥ kalpate | harītakīphalamātre uṣṇatā niyateti taijasadravyaṃ syāt | vastutastu gandhavatī pañcarasavatīti na taijasadravyamityucyate | kāryata iti vacanasyāhetutvāt | kāṃsyādīni na taijasadravyāṇi | tejaso lakṣaṇaṃ laghutvaṃ kāṃsyādīnāṃ gurutvaṃ, tejaso rūpaṃ bhāskaraṃ śuklam kāṃsyādīnāntu abhāsvaram | kāṃsyāṃdīnāṃ tejasā vailakṣaṇye 'pi tāni taijasadravyāṇīti jñāpyante | tāni ca tejaso viruddhāni | kasmāt | (sss_153) agnisaṃyoge 'pacayāt | yadi taijasāni, agnisaṃyoge vivardheta | na tu vivardhate | ato na taijasadravyāṇi | asamyakcintanāt bravītha yūyaṃ- gandhaḥ pṛthivīmātre vidyata iti | parantu sa gandhaścaturṣu saṅghāteṣu vartate | gandhalakṣaṇavargaḥ saptapañcāśaḥ | 58 rasalakṣaṇavargaḥ raso nāma mathurāmlalavaṇakaṭutiktakaṣāyādayāḥ | ime ṣaḍrasāḥ padārthavaśādviśiṣṭā bhavanti | na tu caturṣu mahābhūteṣu tāratamyena bhavanti | yathā vadanti pṛthivyā apāṃ bāhulyena madhura iti | tadayuktam | madhurasyāpramāṇā viśeṣā bhavanti | ato jñātavyam - padārthāt pṛthak [pṛthak] svabhāvo raso jāyata iti | cikitsakāvadanti- ṣaḍeva rasā iti | kathamidam | ṣaḍiti nātisīmā | kasmāt | kadācidvayo rasayoḥ samavāyaḥ, kadācit trayāṇām, kadāciccaturṇāmityevamapramāṇāḥ | na tu madhurāmlasamavāyānmadhurāmlau bhavataḥ | madhurāmlasamavāye punārasāntaramutpadyata ityevamapramāṇāḥ | saṃvṛtyā rasā vibhaktāḥ yathā janā manyante madhuraṃ madhurameva bhavatīti | rasānāṃ pākakālaḥ pṛthak pṛthaglakṣaṇasya hetuḥ | madhurarasaḥ pākakāle 'mṛtameva bhavati vikriyate vā | tathānye 'pi rasāḥ | ato dharmāṇāmastīdṛśaḥ prabhāvaḥ | na tu ṣaṇmātrā [rasā] iti || rasalakṣaṇavargo 'ṣṭapañcāśaḥ | 59 sparśalakṣaṇavargaḥ sparśo nāma kaṭhinaṃ mṛdu guru laghu prabalaṃ durbalaṃ śītamuṣṇaṃ karkaśaṃ ślakṣṇaṃ kṛśaṃ śthūlaṃ praśrabdhiḥ klamathamaklamathaṃ rogo viśeṣo vā kāyataikṣṇyaṃ kāyamāndyamālasyaṃ gauravaṃ sammūrchanaṃ (sss_154) sammohaḥ stambharna vyathā śūlaṃ vijṛmbhikā jighatsā pipāsā santṛptiḥ sātaṃ visātaṃ maurarvyam ityādayaḥ | (pṛ) kecidāhuḥ- trayaḥ sparśāḥ śīta uṣṇo 'nuṣṇāśīta iti | kathamidam | (u) kāṭhanyādiṣu jñānamutpadyate | kāṭhinyādīn vihāya nāsti śītoṣṇajñānam | (pṛ) aulūkyā vadanti- pṛthivyā anuṣṇāśītasparśastathā vāyorapi sparśaḥ | apāṃ śītasparśaḥ tejasa uṣṇasparśa iti | kathamidam | [tādṛśa]niyamo nāstīti pūrvamevoktam- yaduta sarpirādīnāṃ niyatā śītatā kāṃsyādīnāmanuṣṇateti | kiñcoktaṃ pūrvaṃ triṣu sparśeṣu yadi vāyavīya āgantukaḥ tadā sparśāntarābhāvādvāyuraniyatalakṣaṇaḥ syāt | iti | yavāgau śīlakṣaṇānupalambhādapāmaniyataṃ śītalakṣaṇaṃ syātt | (pṛ) yavāgāvasti sūkṣmaṃ śītalakṣaṇam | tejasābhibhūtatvānna jñāyate | kenedaṃ jñāyate | tejaḥśaktau kṣīṇāyāṃ punaḥśītasyodayāt | (u) kāṃsyādīni sarpirādīni ca kaṭhinadravyāṇi agnisaṃyogādravī bhavanti | yadi kāṭhinye 'vinaṣṭa eva dravatvamasti | tadā kāṭhinyameva dravatvaṃ syāt | yadi kāṭhinye vinaṣṭe dravatvaṃ bhavati | tadā śītasparśe niruddhe punaśśītasparśa utpadyeta | yathānuṣṇāśītaḥ pṛthivīsparśaḥ | agnisaṃyoge sa sparśo yadi na vinaṣṭaḥ | tadā na pāko bhavet | yadi vinaṣṭaḥ | tadā sa eva sparśaḥ sparśāntaramutpādayet | (sss_155) evañca śītasparśe vinaṣṭe punaśśītasparśa utpadyeta | tathā cedapāṃ guṇā api pacyeran | bhavāṃstu viparyayaṃ duṣṭaṃ bravīti | virodhidharmasannipāte sarvāṇyanityāni | yathāgnisaṃyogāttṛṇādīni naśyanti | yadyāha- uṣṇasparśaḥ śītasparśa [tayā] parāvartata iti | [tadā] paro 'pi brūyāt payolakṣaṇamanirudhya kevalaṃ dadhilakṣaṇaṃ parāvartata iti | tattu nopalabhyate | yadi bravīṣi na paśyāmaḥ payaḥ punaḥ payorūpeṇeti | evañca na pākavat syāt | kasmāt | anādau saṃsāre kiṃ dravyaṃ nāgninā dagdhaṃ bhavati | dṛṣṭā ca bhūmau sadhrūmamṛt upalabhyamānā | jñātavyāñca pākāt vyāvṛtteti | ato jñāyate pāko na nityo 'parāvṛtta iti | evañca śītasparśe vinaṣṭe punaḥ śītasparśa utpadyate | kadācidagnisaṃyogātkṛṣṇarūpe vinaṣṭe punaḥ kṛṣṇarūpamutpadyate | raktarūpe vinaṣṭe punāraktarūpamutpadyate | evaṃ śītasparśo vinaṣṭaḥ sannagniviyoge punarutpadyate | tatra ko doṣaḥ | vaiśeṣikā vadanti- pṛthivīmātre pāko bhavati nāpsu iti | bhiṣajastu vadanti- yastaptāṃ yavāgūṃ pāti sa vijātīyaṃ phalaṃ labhata iti | yadi yavāgau rūpādīnāṃ nāsti [pākaḥ] | vijātīyaphalavattāniṣṭhābhaṅgaḥ | ato jñāyate 'bādayo 'pi pākavanta iti | yathāgnipakvadravyasya pūrvaguṇavināśātpurnarguṇāntaravattvāt jñāyate dravyaṃ vijātīyaguṇavaditi | evamāpo 'pi | lakṣaṇānāṃ virodhāccānityatā | yathāpogniṃ nirvāpayanti | agnirāpaḥ paripācayati | nādravyaṃ paripācayati tejobalam | api cāgnisaṃyogena śītasparśo 'pagacchati | tasmādvaiśeṣikasūtram- śītasparśavatya āpa itidamayuktam || sparśalakṣaṇavarga ekonaṣaṣṭitamaḥ | 60 atha duḥkhasatyaskandhe vijñānādhikāre acaitasikasthāpanam cittaṃ manovijñānamityekasyaiva vibhinnāni nāmāni | yat dharmālambanaṃ taccittamityucyate | (pṛ) tathā cedvedanāsaṃjñāsaṃskārādayaścaitasikā api cittāni syuḥ | sarveṣāmālambakatvāt | (u) vedanāsaṃjñāsaṃskārādayaścittaviśeṣasyākhyā bhavanti | yathā mārgavarge smṛterekasyā eva pañca nāmānyu[cyante] smṛtyupasthānaṃ smṛtīndriyaṃ smṛtibalaṃ smṛtisambodhyaṅgaṃ samyaksmṛtiriti | tathā vīryādayo 'pi | yathā caikasyā anāsravaprajñāyā duḥkhabhāvanā, sambodhirityādīni nānā pṛthak pṛthaṅ nāmāni bhavanti | eka eva samādhiḥ dhyānaṃ vimuktiḥ nissṛtiḥ samāpattirityucyate | evamekameva cittaṃ yathākālaṃ viśeṣākhyāṃ labhate | ato jñāyata ekameva cittamiti | kasmāt | yathoktaṃ sūtre- tasya kāmāsravāccittaṃ vimucyate avidyāsravaccittaṃ vimucyata iti | yadyasti pṛthak caitasikam | caitasikāccittaṃ vimucyata iti brūyāt | api coktaṃ sūtre- yadā bhagavān sattvānāṃ kallacittaṃ mṛducittaṃ dāntacittaṃ vimuktilābhapravaṇatāñca prajānāti | tataścatussatyānyupadiśati iti | tatra na caitasikamuktamasti | api coktaṃ sūtre- cittasaṃkleśātsattvāḥ saṃkliśyanti cittavyavadānātsattvā viśudhyanti | iti | kiñcāha- yo bhikṣuścatvāri dhyānānyupasampadya viśuddhākopyacitto (sss_157) bhavati | sa duḥkhaṃ samudayaṃ nirodhaṃ mārgamāryasatyañca yathābhūtaṃ prajānāti iti | dvādaśanidāneṣu ca saṃskārapratyayaṃ vijñānamityucyate | āha ca ṣaḍdhāturayaṃ puruṣa iti | kiñcāha- capalatā na cittādatyeti | iti | api coktaṃ sūtre rāṣṭrapālamāhūyāvadat idaṃ vastu punaḥ punarājavajjavaṃ mahārāja cittaṃ vadāmi iti | āha ca ādhyātmiko vijñānakāyo bāhyaṃ nāparūpamiti dvidhā bhavati | iti | vijñānakāyo 'stīti mātramāha na caitasikamastīti | kiñcāha- trayāṇāṃ sannipātaḥ sparśa iti | yadi caitasikamasti na brūyāt "trayāṇām" iti | ucyate tu vastuta strayāṇāmiti | ato jñāyate cittamātramasti na caitasikamasti pṛthagiti || duḥkhasatyaskandhe vijñānādhikāre 'caitasikasthāpanavargaḥ ṣaṣṭitamaḥ | 61 caitasikasthāpanavargaḥ (pṛ) cittamanyat caitasikadharmā anye | kasmāt | cittacaitasikānāṃ samprayogāt | yadi na santi caitasikadharmāḥ | tadā samprayogo na syāt | asti tu samprayogaḥ | ato jñāyate santi caitasikadharmā iti | yadbhavatāṃ mataṃ- cittamanyena cittena samprayujyata iti | tadayuktam | kasmāt | uktaṃ hi sūtre- dūraṅgamamekacaramaśarīraṃ guhāśayam iti | tatra sadharmatāmātraṃ pratiṣidhyate | caitasikasahacaratve 'pi ekacaramityucyate | yathā bhikṣurekākī san satsvapi maśakā[di]prāṇiṣu sajātīyo nāstīti ekākītyucyate | ato (sss_158) jñāyate nānyacittena cittaṃ samprayujyata iti | asti tu samprayoga ityato 'sti caitasika [dharmaḥ] | cittañca saptadhātubhirekāyatanena ekaskandhena ca saṅgṛhītam | caitasikāstu ekena dhātunā ekenāyatanena tribhiḥ skandhaiśca saṅgṛhītāḥ | cittamāśrayaḥ caitasikā āśritāḥ | yathoktaṃ sūtre- caitasikāścittaṃ niśritya samudarācaranti | iti | yadi na santi caitasikāḥ | tadā na syuḥ pañcaskandhāḥ | na tu tatsambhavati | tayośca dvayorutpattirbhidyate | dvābhyāṃ cittamutpadyate | tribhiścaitasikāḥ | yathoktaṃ sūtre- cakṣuḥ pratītya rūpañca cakṣurvijñānamutpadyate | trayāṇāṃ sannipātaḥ sparśaḥ | sparśapratyayā vedanā iti | āha ca- nāmarūpasamudayādvijñānasamudayaḥ | sparśapratyayādvedanāsamudaya iti | caitasikā āśrayasaṃprayuktāḥ | samamekālambanā ekādhvavartinaśca | naivaṃ cittaṃ bhavati | tādṛśavibhāgāt jñāyate cittamanyat caitasikā anya iti | caturṣu pratiśaraṇeṣu jñānapratiśaraṇaṃ [viśiṣṭa]mucyate | na vijñānapratiśaraṇam | yadi jñānameva vijñānam | kathamidaṃ pratiśaraṇavacanaṃ syāt | ato jñāyate jñānaṃ na vijñānamiti | bhagavān svayamāha- ye cittajāścittaniśritāste caitasikā iti | na cāha bhagavān cittamātramasti | na caitasikā itīmamartham | paro 'pi vadet- caitasikāḥ santi na cittamiti | saṃjñāmātramiti caitāsikān dūṣayasi | cittamapi saṃjñāmātramiti dūṣayiṣyāmi | kāritrabhedāddharmāṇāṃ lakṣaṇaṃ bhidyate | yathāpaḥ snehayanti | tejaḥ paridahati | evaṃ vedanādīnāṃ kāritrabhedāt jñāyate vibhinnalakṣaṇamiti | uktañca sūtreṣu- citte vitarka udabhūditi | ataścittādanye caitasikā iti jñāyate | na hi citte svacittamutpadyeta | yathoktaṃ- cittasaṃkleśāt sattvāḥ kliśyanti | cittavyavadānātsattvā viśudhyanti | iti | yadi cittamātramasti | tadā saṃkleśo vyavadānañca nirhetukaṃ syāt | puruṣasyāvidyayā (sss_159) saṃkleśaḥ prajñayā vyavadānamiti na bhavet | ātmaiva saṃkleśa ātmaiva vyavadānamiti syāt | tattu na sambhavati | ataḥ santi caitasikāḥ || caitāsikasthāpanavarga ekaṣaṣṭitamaḥ | 62 nācaitasikavargaḥ bhavatā yadyapyuktaṃ dharmālambanaṃ cittaṃ cittaviśeṣāścaitasikā mārgavargoktavat iti | tadayuktam | kasmāt | sūtre cittalakṣaṇaṃ pṛthak caitasikalakṣaṇañca pṛthagucyate | vijānātīti vijñānakṣaṇam | sukhaduḥkhānubhavo vedanālakṣaṇama | [nīlapītādi]saṃjñānaṃ saṃjñālakṣaṇam | abhisaṃskaraṇaṃ saṃskāralakṣaṇama | ataścittamanyat caitasikā anya iti | yaduktaṃ- cittaṃ vimucyata iti | tadayuktam | uktamanyasmin sūtre- avidyāvisaṃyogātprajñā vimucyata iti | na cittamātraṃ vimucyata iti | cittasya prādhānyāccittamātramuktam | laukikāḥ sarve bhūyasā cittameva vijānanti | na caitasikān | ato bhagavānekadeśamāha | sūtre bhagavān na pariniṣṭhitaṃ vakti idamasyādhivacanamiti | yathāha sūtram- ekaṃ dharmaṃ prajahītha ahamājānāmi anāgāmimārgaṃ pratilabhadhve yadidaṃ kāmacchandam | iti | vastutastu naikadeśaprahāṇena tadbhavati | tathedamapi | anena kallacittādyapi pratyuktam | yaduktaṃ bāhyamādhyātmikamiti dharmo dvidhā bhavatīti | tadapyayuktam | yaduktaṃ bāhyaṃ nāmarūpamiti sa eva caitasika[dharma] ityucyate | bāhyāyatanasaṅgṛhītatvādvāhyamityākhyā | tatra bhagavān trīṇī vastūnyāha | ya ādhyātmiko 'sti vijñānakāyaḥ | tadevendriyeṇa saha vijñānamityucyate | yat bāhyaṃ sa eva viṣaya ityucyate | yaduktaṃ vijñānakāyamātramastīti | tadapyayuktam | tasmin sūtra uktaṃ bāhyalakṣaṇaṃ caitasikameva | yaduktaṃ trayāṇāṃ (sss_160) sannipātaḥ sparśa iti | ayuktamidamapi | sparśo hi vedanādīnāṃ caitasikānāṃ hetūkriyate | ataḥ sparśa ucyate || na caitasikanāstitāvargo dviṣaṣṭitamaḥ | 63 na caitasikasattāvargaḥ atra brūmaḥ | yadavādīḥ samprayogātsanti caitasikā iti | tadayuktam | kasmāt | sarveṣāṃ dharmāṇāmekacaratvaṃ paścātsavistaraṃ vakṣyate | ataḥ samprayogo nāsti | anena cittamidamekacaramityādyapi pratyuktam | na tatra sadharmatā pratiṣidhyate | caitasikā eva pratiṣidhyante | yadavocaḥ saṅgṛhītabhedātsanti caitasikā iti | tat sūtrakartā svīyāṃ saṃjñā vyavasthāpayāmāsa | na bhagavataḥ sūtre lakṣaṇasaṅgraha ucyate | ato na santi | yadabravīḥ āśrayāśrāyibhāva iti | yathā bhavato manovijñānaṃ cittamāśrayate | āśrayatvānna caitasikamityucyate | evaṃ cittaṃ cittamāśrayata iti na nāmāntaraṃ labhate | yaduktam- pañcaskandhā na syuriti | tadayuktam | mama [mate] cittaviśeṣā eva vedanāsaṃjñādaya ityucyante | [yathā] bhavataścaitasikāḥ pṛthak trayaḥ skandhā bhavanti | yadavādīḥ utpattirbhidyata iti | tadayuktam | yadi cittaṃ caitasikāśca sahotpadyante | kasmāducyate dvābhyāṃ cittamutpadyate tribhiścaittā iti | yaścittamātraṃ bravīti | tasyāyameva nyāyaḥ | kasmāt | sa hi bravīti- pūrvaṃ vijñānasya kālaḥ paścātsaṃjñādīnām iti | yaduktaṃ samprayogālambanādhvabhijñānaṃ bhidyata iti | tat pūrvameva dūṣitam | samprayogasyābhāvāt | yadabravīḥ- jñānapratiśaraṇaṃ na (sss_161) vijñānapratiśaraṇamiti | cittameva dvidhā vadāmi ekaṃ jñānamaparaṃ vijñānamiti | ato jñānapratiśaraṇaṃ citta[māśrayaṇīyaṃ] na vijñānapratiśaraṇam | yadāha bhavān- bhagavān svayamāha ye cittaniśritāste caitasikā iti | cittotpanno dharmaścaitasika ityucyate | cittaṃ cittādutpannamiti caitasikamityākhyāyate | bhavānāha- bhagavānnāvocanna santi caitasikā iti | kintu vadāmi cittaviśeṣā eva caitasikā iti | yasya yuktirasti [tasya] anuktāpyuktā bhavati | evaṃ [yasya] yuktirnāsti | [tasya] uktāpi anukteva | na tena heturvaktavyaḥ | vakṣyāmaśca cittacaitāsikāḥ saṃjñārthā iti | sañcinotīti cittam | vedanādayo 'pi sañcayanasabhāgatvāt cittameva | cittañca caitasikaiḥ saha cittādutpadyata iti caitasikamityucyate | caitasikamātramastīti yo vadati sa vadet caitasikadharmā arthākhyā iti | na vaktavyamidaṃ vastutaḥ | ato 'hetuḥ | yaduktaṃ bhavatā kāritrabhedāditi | citte vitarka udabhūditi ca | tadanena pratyuktam | kasmāt | mama cittaviśeṣatvādeva kāritraṃ bhidyate | citta utpannaṃ cittameva citte vitarka udabhūdityucyate | yadavādīḥ saṃkleśo vyavadānañca nirhetukaṃ syāditi | tadapyayuktam | asatyapi caitasike 'sti saṃkleśavyavadānam | ananyalakṣaṇatvācca na santi caitasikāḥ | kasmāt | bhavataścittasamprayuktatvāt caitasikā bhavanti | samprayogaśca nāstīti paścādvakṣyate | ato na santi cittādanye caitasikāḥ | na caitasikasattāvargastriṣaṣṭhitamaḥ | 64 caitasikanāstitāpradarśanavargaḥ yadavocaḥ- lakṣaṇabhedāt santi caitasikā iti | tadayuktam | kasmāt | vijñānasya buddhervā [anyeṣāṃ] sarveṣāṃ lakṣaṇādiṣu nāsti viśeṣaḥ | yaccittaṃ rūpaṃ vijānāti saiva buddhirityucyate, saṃjñā ityādyapi | yathā laukikā vadanti yadbhavān vijānātīmaṃ puruṣamiti tat jñānameva vedanā saṃjñā iti jñeyam | yadyeṣāṃ dharmāṇāṃ pratiniyataṃ vailakṣaṇyamasti | (sss_162) [tad] abhidhātavyaṃ syāt | vastutastu nabhihitamityato nāsti vailakṣaṇyam | yaduktaṃ prajñā vimucyata iti | tadapyayuktam | hetvabhāvāt | cittavaśāt saṃkleśo 'vidyā cāsti | asmin cittaskandhe saṃkleśo 'vidyā ca sarvathā saṃprayuktā | yaduta avidyāmalinā prajñā saṃkleśamalinaṃ cittamiti | tannirhetukam | evamavidyāvisaṃyogātprajñā vimucyate | saṃkleśavisaṃyogāccittaṃ vimucyate ityapi nirhetukam | api cedaṃ sūtraṃ neyārthakam | yathoktaṃ sūtre- trividhāstravebhyaścittaṃ vimucyata iti | ato jñāyate avidyāto 'pi cittameva vimucyata iti | yaducyate saṃkleśebhyaścittavimuktirvihānam | avidyātaḥ prajñāvimuktiḥ prahāṇamiti | yadi ca saṃkleśebhyaścittaṃ vimucyate avidyātaḥ prajñā vimucyata iti | vyāpādibhyaḥ kiṃ vimucyata iti prativaktavyam | ataścittaṃ vinā na kiñcidvimucyata iti jñātavyam | ataścittamātramasti | yadāha bhavān cittasya prādhānyāccittamātramuktamiti | cittasya kaḥ pradhānabhāvo yannāsti prajñādīnām | yaduktaṃ laukikā bhūyasā cittameva vijānanti | ataścittamātramuktamiti | laukikā bhūyasā sukhaṃ duḥkhamapi vijānantīti vedanādayo '[pi] vaktavyāḥ | yadavādīḥ- anyārthavacanaṃ sūtramiti | kasmāccaitasikānanuktvā cittamātraṃ vakti | yadavādīḥ- ekadharmaṃ prajahītha [ityādi] | vacanasyāsya kāraṇamasti | bhagavān sattvānāṃ kleśatāratamyavaśātsadā viṣādākrāntacittaḥ san vadati ayameko dharma iti | asya prahāṇādanye 'pi svayaṃ prahīyante | iti | ato 'hetuḥ | yadavocaḥ- yaduktaṃ nāmalakṣaṇaṃ tadeva caitasikamiti | tat bhavataḥ svasaṃjñānusmaraṇavikalpa[mātram] | nemamarthaṃ sūtraṃ pratipādayati | yadi svasaṃjñānusmaraṇavikalpaṃ karoṣi | kiṃ nāttha nāmalakṣaṇena cittasyālambanamuktamiti | [yasya tu] nyāyaḥ sambhavati | yaduktaṃ sparśo vedanādicaitasikānāṃ hetūkriyata iti | vacanamidaṃ bahudhā duṣṭam | dharmāṇāṃ sasamprayogatve 'pi sparśa eva vedanādīnāṃ hetuḥ na vedanādayaḥ sparśasya | itīdṛśā doṣāḥ santi | ato jñāyate cittamātramasti | na pṛthak caitasikā iti || caitasikanāstitāvargaścatuṣṣaṣṭitamaḥ | 65 samprayoganāstitāvargaḥ nāsti samprayogaḥ | kasmāt | caitasikadharmāṇāmabhāvāt kena cittaṃ samprayujyate | vedanādilakṣaṇānāṃ naikakālyaṃ śakyate | na ca kāryakāraṇayoryaugapadyamasti | vijñānaṃ saṃjñādīnāṃ hetuḥ | naiṣāṃ dharmāṇāmaikakālyaṃ yaugapadyaṃ vāsti | ato nāsti samprayogaḥ gambhīre pratītyasamutpāda[sūtre]bhagavānāha- asyotpādādidamutpadyata iti | yathā ca bījāṅkurakāṇḍanālapatrapuṣpādīni hetuphalābhyāṃ kramikāni dṛṣṭāni | ato bhavavijñādīnyapi kramikāṇyutpadyeran | yadbhavān manyate kāmādayaḥ kleśā rūpasya saha[bhū]hetavaḥ sahajāḥ syuriti | tadayuktam | na hi rūpaṃ pratyeti | anālambanatvāt | cittacaitasikānāmālambanamasti pratītiścāsti | ataste naikasmin kāle syuḥ sahabhuvaḥ | bahupratītyabhāvāt | ekakāyaścaikasattva ityākhyāyate | ekapratīteḥ | yadyekasmin kṣaṇe bahavaścaitasikāḥ syuḥ | tadā bahvyaḥ pratītayaḥ syuḥ | bahupratītisattvāt bahupuruṣātmakaḥ syāt | sa tu na sambhavati | ato naikasmin kṣaṇe vedanādayo bhavanti | kasmātpunaḥ ṣaḍvijñānāni naikakālamutpadyante | (pṛ) vijñānāni kramikamālambanamapekṣya bhavanti | ato naikakālikāni | (u) kasya pratibandhādekaṃ kramikamālambanaṃ na kramaśaḥ ṣaḍvijñānānyutpādayati | jñātavyaṃ pūrvaṃ hetuḥ paścātkāryamiti kramaśa utpādaheturiti | sūtre coktam- cakṣuṣā rūpaṃ dṛṣṭvā na nimittagrāhī bhavatīti | yannimittodgrahaṇaṃ tadeva saṃjñākarma | ato bhagavān vijñānakarmānūdya saṃjñākarma pratiṣedhati | ato jñātavyaṃ kasyacidvijñānamasti na saṃjñeti | yo nimittaṃ gṛhṇāti sa dṛṣṭvā gṛhṇāti na darśanakāle | ato jñāyate vijñānādīni kramikānīti | kiñcoktaṃ sūtre- cakṣuṣā rūpaṃ dṛṣṭvānuprahṛṣṭacetano bhavati iti | atrāpi pūrvaṃ vijñānakarmoktaṃ paścādvedanādīni | kiñcoktaṃ sūtre- dṛṣṭirdarśanamiti | ato jñāyate na sarvaṃ cittaṃ vedanādisamanvitamiti | pañcavijñānānāṃ lakṣaṇena cedaṃ spaṣṭaṃ bhavati | kasmāt | yaścakṣurvijñeye priyāpriyanimittaṃ sāmyanimittañca na gṛhṇāti | tasya (sss_164) nāsti saṃjñā nāpi daurmanasyaṃ vā | vikalpābhāvāt | kecidāhuḥ tasyāpi kāmādayaḥ kleśā na santīti | ato jñāyate nāsti vitarka iti | paryeṣakānantarabhāvī vitarka ityucyate | tacca paścādvakṣyate | ato jñāyate pañcavijñānāmapi vitarko nāstīti | kiñca bhavataḥ pañca vijñānāni na vikalpakāni | tatra kathaṃ vitarkavicārābhyāṃ bhāvyam | cetanāvikalpaḥ pūrvarbhaudārikaḥ san pañcātsūkṣmo bhavatītyato vitarkavicāraustaḥ | yadi pañcavijñāneṣu vitarkavicārau staḥ | tadyathā vadasi mayi tava jñāpanāya prathamata evābhyūhādhīno vitarka utpadyata iti | tadā vitarkakālaḥ | asatyāṃ vijñāpanecchāyāṃ kathamasti vitarkaḥ | kecidāhuḥ- pañcavijñāneṣu saṃjñāsti vitarka iti | sa ca vitarkaḥ saṃjñāmupādāyotpadyate | kathañca saṃjñākāle vitarko bhavati | ato 'bhyupeyaṃ pañca vijñānāni asaṃjñāni avitarkāni avicārāṇīti | kasmāt | na hi pañcavijñāneṣu strī puruṣa iti vikalpo 'sti | nāpi vedanādivikalpaḥ | kena tatra vikalpyate | pañcavijñānānāṃ nirvikalpakatvāt tadanantaraṃ manovijñānamutpadyata iti yuṣmābhiruktam | yadi pañcavijñāneṣu (sss_165) vikalpo 'sti | kimanantarotpadyamānena manovijñānena | vitarkavicārau ca naikasmin kṣaṇe syātām | audārakasūkṣmayorvirodhāt | ghaṇṭābhighātavat | ādyaśabdo vitarka [kalpaḥ] | antyaśabdo vicāra [kalpaḥ] | sa dārṣṭāntiko 'pyevam | yadi pañcavijñāneṣu vitarkavicārau staḥ | tayoḥ karma vaktavyam | na vaktuṃ vastutaḥ sambhavati | [ato] jñātavyaṃ cittacaitasikāḥ kramikā iti | avidyā prajñā ca viruddhe na yugapatsyātām | kathamekasmin kṣaṇe jñānamajñānañca bhavet | nahyekasmin citte saṃśayasya prasaṅgo 'sti | kasmāt | sthāṇurvā puruṣo veti naikasmin citte samudācarati | cittavyāpārasyedṛśasāmarthyābhāvāt | kaścidāha- caitasike smaraṇamatītādhvasañcaraṇam iti | pratyutpannālambanaṃ cittaṃ kathaṃ [tathā] bhaviṣyati | ayaṃ puruṣo mama jñāto māmupakṛtavāniti yat smaraṇam, smṛtvā ca prītijananam tata kathamekasmin citte syāt | icchānicchā ca kathamekasmin citte bhavet | yathoktaṃ sūtre- yo bhikṣava ātmadharmābhirataḥ, tasya dharmo vardhate | yo 'nabhirataḥ tasya dharmo hīyata iti | tat kathamekasmin citte bhaviṣyati | yadyekasmin citte caitasiko 'sti | tadā dharmo vyāmohaḥ syāt | kasmāt | ekasminneva hi citte 'sti jñānamajñānaṃ saṃśayo niścayaḥ śraddhāśraddhā vīryaṃ kausīdyamityevamādyā doṣāḥ | sarve ca caitasikā ekasmina citte pariniṣṭhitāḥ syuḥ | kasya pratibandhāt sukhaṃ dukhaṃ rāgo dveṣa ityādayo na bhavantyekasmin citte | yadyāha bhavān sukhaduḥkhādayo virodhānnaikasmin citte vartanta iti | jñānājñānādayo 'pi mitho virodhānnaikasmin citte varteran | ato nāsti samprayogaḥ | saptasambodhyaṅgasūtre ca bhagavatā caitasikadharmāṇāṃ kramikatvamuktam | "yo bhikṣuścaturṣu smṛtyupasthāneṣu carati ca smṛtisambodhyaṅgaṃ bhāvayati | smṛtau cittaṃ dharmān pravicinoti | dharmāṇāṃ pravicayādviryamārabhate | vīryabalātkuśaladharmān sañcinoti | cittasya vimalā prītirbhavati | prītyā cittaṃ praśrabhyati | praśrabdhyā cittaṃ parigṛhṇāti | cittaparigrahātsamādadhāti | samāhitatvāt rāgadaurmanasyābhyāmupekṣate | upekṣāyāṃ prajānāti" iti caitasikāḥ kramikā bhavanti | aṣṭāṅgikamārgasūtre 'pi krama uktaḥ | yaḥ samyak dṛṣṭiṃ (sss_166) labhate | sa samyak dṛṣṭyā samyak saṅkalpamutpādayati | yāvatsamyak samādhim | anukramasūtre ca bhagavānāhānandam | śīladharaḥ puruṣo na kaukṛtyabhāvāya cittaṃ praṇidadhāti | śīladharasya puruṣasya cittadharmaḥ kaukṛtyaviratiḥ | kaukṛtyavihīno na tuṣṭilābhāya cittaṃ praṇidadhīta | kaukṛtyavihīnasya cittasya dharmastuṣṭiḥ syāt | tuṣṭasya cittaṃ prīṇāti | prītamanasaḥ kāyaḥ praśrabhyati | kāyapraśrabdhau sukhaṃ vedayate | sukhavedanāyāṃ cittaṃ samādadhāti | cittasamādhāne tattvaṃ prajānāti | tattvavinnirvidyate | nirviṇṇo vimucyate | iti | ato jñāyate caitasikāḥ kramikā iti | aṣṭamahāpuruṣavitarke 'pi krama uktaḥ | yo bhikṣuralpeccho viharati sa santuṣṭo bhavati | santuṣṭaḥ pravivikto bhavati | pravivikto vīryamārabhate | vīryamārabhamāṇaḥ samyaksmṛto bhavati | samyaksmṛtaḥ samāhito bhavati | samāhitaḥ prajñāvān niṣprapañco bhavati | iti | saptaviśuddhāvapi krama uktaḥ | śīlaviśuddhiryāvadeva cittaviśuddhyarthā | cittaviśuddhiryāvadeva dṛṣṭiviśuddhyarthā | dṛṣṭiviśuddhiryāvadeva kāṃkṣāvitaraṇaviśuddhyarthā | kāṃkṣāvitaraṇaviśuddhiryāvadeva mārgāmārgajñānadarśanaviśuddhyarthā | mārgāmārgajñānadarśanaviśuddhiryāvadeva pratipadājñānadarśanaviśuddhayarthā | pratipadājñānadarśanaviśuddhiryāvadeva pratipadāprahāṇajñānadarśanaviśuddhayarthā iti | nidānasūtre 'pi krama uktaḥ | cakṣuḥ pratītya rūpañca mohabhāgīyāvilā smṛtirbhavati | tatra moho 'vidyaiva | mūḍhasya yā prārthanā sā tṛṣṇā | tṛṣṇārtasya yadabhisaṃskaraṇaṃ tatkarma | ityevamādi | mahānidānasūtre 'pi krama ucyate | tṛṣṇāśiraskā nava dharmā [uktāḥ] | tṛṣṇāṃ pratītya paryeṣaṇā | paryeṣaṇāṃ pratītya lābhaḥ | lābhaṃ pratītya viniścayaḥ | viniścayaṃ pratītya chandarāgaḥ | chandarāgaṃ pratītya adhyavasānam | adhyavasānaṃ pratītya parigrahaḥ | parigrahaṃ pratītya mātsaryam | mātsaryaṃ pratītya ārakṣā | ārakṣāṃ pratītya daṇḍādānaśasrādānakalahavigrahavivādāḥ sarve duḥkhopāyāsādayaḥ sambhavanti | iti | srota āpannadharme 'pi krama uktaḥ | satpuruṣaṃ (sss_167) sevamānaḥ saddharmaṃ śṛṇoti | saddharmaṃ śṛṇvan samyaksmṛtimutpādayati | samyaksmṛtipratyayāṃ mārgapratipattimabhyasyati | iti | uktañca sūtre- cakṣuḥ pratītya rūpañca cakṣurvijñānamutpadyate | trayāṇāṃ sannipātaḥ sparśa iti | cittacaittā ekakālikā iti vadatastrayāṇāṃ sannipāto nāsti | ekaikaśa utpadyanta iti vadatastu asti trayāṇāṃ sannipātaḥ | ityādikāraṇai rnāsti samprayogaḥ | samprayoganāstitāvargaḥ pañcaṣaṣṭitamaḥ | 66 samprayogāstitāvargaḥ (pṛ) asti samprayogaḥ | kasmāt yaḥ paśyati sa vedayata ayamātmeti | vijñānacittaṃ tamāśrayate | tena samprayuktatvāt | tathā saṃjñāskandhādayo 'pi | yadi nāsti samprayogaḥ kimadhīno 'yaṃ syāt | puruṣasūtra uktam- cakṣuḥ pratītya rūpañca cakṣurvijñānamutpadyate | trayāṇāṃ sannipātaḥ sparśaḥ | tatsahajā vedanāsaṃjñāsaṃskārādaya iti | asmin mate vividhaṃ nāmāsti yaduta sattvo devo manuṣyaḥ strī puruṣo mahānalpa iti | evamādīni nāmāni sarvāṇi skandhān pratītya bhavanti | yadi cittacaitasikāḥ kramikāḥ tadā skandhadvayaṃ pratītya puruṣo bhavet na skandhapañcakam | kasmāt | nātītānāgataskandhān prati puruṣaḥ sambhavati | bhavānāha- pratyutpanne na santi pañcaskandhāḥ iti | kathamucyeta pañcaskandhān pratītya devamanuṣyādayo bhavantīti | ucyate tu sarvaskandhān pratītya na skandhadvayamātram | ataḥ pañcaskandhān pratītya sattva ityākhyā | asti ca sūtre samprayogo yadutendriyajñānasamprayuktā śraddhā iti | api coktaṃ sūtre- sparśo vedanāsaṃjñāvitarkaiḥ sahaja iti | api coktaṃ- pañcāṅgikaṃ prathamadhyānamiti | āha ca- vedanādayo vijñānasthitaya iti | yadi vijñānasamprayuktam | (sss_168) kathaṃ vijñānasthitiṣu vedanādiṣu sthitamidaṃ niśrayate tiṣṭhatīti | kasmāt | nahyucyate vijñānameva vijñānasthitiriti | kiñcoktaṃ sūtre- caitasikadharmāścittajāścittaniśritā iti | āha ca- sattvānāṃ cittaṃ dīrgharātraṃ rāgadveṣādisaṃkliṣṭamiti | yadi samprayogo nāsti | kiṃ saṃkleśayati cittam | caitasikāśca prakṛtito dandhā anyonyāśrayamavalambante naḍakalāpavat | api coktaṃ sūtre- yasmin samaye cittamuddhataṃ bhavati | akālastrayāṇāṃ bodhyaṅgānām yaduta dharmapravicayabodhyaṅgasya vīryabodhyaṅgasya prītibodhyaṅgasya | [tatkasya hetoḥ |] uddhataṃ cittaṃ durupaśamaṃ bhavati | [yasmin samaye cittamuddhataṃ bhavati] kālastrayāṇāṃ bodhyaṅgānāṃ bhāvanāyai yaduta praśrabdhisambodhyaṅgasya samādhisambodhyaṅgasya upekṣāsambodhyaṅgasya | [tatkasya hetoḥ uddhataṃ cittamebhirdharmaiḥ] sūpaśamaṃ bhavati | yasmin samaye cittaṃ līnaṃ bhavati | akāla[stasmin samaye] trayāṇāṃ sambodhyaṅgānāṃ yaduta praśrabdhisambodhyaṅgasya samādhisambodhyaṅgasya upekṣāsambodhyaṅgasya | [tatkasya hetoḥ | līnaṃ cittaṃ tadebhirdharmai]rdussamutthāpyaṃ bhavati | [yasmin samaye cittaṃ līnaṃ bhavati |] kāla[stasmin samaye] trayāṇāṃ sambodhyaṅgānāṃ yaduta dharmapravicayasambodhyaṅgasya vīryasaṃmbodhyaṅgasya prītisambodhyaṅgasya | [tatkasya hetoḥ | līnaṃ cittaṃ tadebhirdharmaiḥ] susamuddhāpyaṃ bhavati | iti | ābhidharmikā āhuḥ- ekakālaṃ bhāvanānuyogamanuyuktasya bodhi[pakṣikā] dharmā na viyujyanta iti | ato jñāyate 'sti samprayoga iti || samprayogāstitāvargaḥ ṣaṭṣaṣṭhitamaḥ | 67 nāstisamprayogavargaḥ yaduktaṃ bhavatā- yaḥ paśyati sa vedayate sa ātmeti | tadayuktam | pṛthagjanā mūḍhā mṛṣādṛṣṭimimāmutpādayanti | na vibhajanti vedaneyamidaṃ vijñānaṃ niśrayata iti | yadi te vibhajanti praveśayeyurapi śūnyatām | te cittasantatiṃ dṛṣṭvā avibhajanto vyavahāramātrāsaṅgāttathā (sss_169) vadanti | mūḍhānāṃ vyavahāro na śraddheyaḥ | yadavocaḥ- sarvān skandhān pratītya puruṣo bhavatīti | tatra pañcaskandhānāṃ santatiṃ pratītya puruṣa ityataḥ sarveṣāṃ skandhānāṃ vacanam | yathā loke vadanti- sukhī duḥkhī aduḥkhāsukhīti | naikasmin kāle sambhavanti tisro vedanāḥ | tathā skandhā api | yabdravīṣi- indriyajñānasamprayuktā śraddhā iti | sūtre coktam- anyaiḥ samprayuktamiti | yathocyate- dvau bhikṣāvekatra samprayuktau | iti | āhuśca dveṣasamprayuktaṃ duḥkham | snehaviyuktaṃ duḥkhamiti | bhavatāṃ [mate] rūpaṃ viprayuktamapi saṃvṛttyā samprayuktamityucyate | jñānaśraddhe apyevam | śraddhā yā anityatādi śraddadhate | jñānañca yathāpratīti jñānam | ubhayamekaṃ sādhayatīti samprayuktamityucyate | yadbhavānāha- sparśādvedanādayaḥ sahajā iti | tadayuktam | loke hi kiñcidvastu alpaviruddhamapi sahacaramityucyate | yathā vadanti śiṣyeṇa saha caratīti | yathā ca vadanti rājā mānthātā smṛtimātreṇa svargamāruroheti | tannaiva yujyate | pṛthagjanānāṃ vijñānasyālambanakriyāyāṃ catvāro dharmāḥ kramikā bhavanti- vijñānānantarajā saṃjñā, saṃjñānantarajā vedanā, vedanānantarajā cetanā, cetanā[nantarajāḥ] saumanasyadaurmanasyādayaḥ | tata utpadyante rāgadveṣamohāḥ | ata ucyate sahaivotpadyanta iti | yaduktaṃ bhavatā- pañcāṅgikaṃ prathamaṃ dhyānamiti | asyāṃ dhyānabhūmau santi tāni pañcāṅgāni | natvaikakālikāni | yathā kāmadhātau tisro vedanāḥ | kasmāt | pūrvokta dharmāṇāmeva paścādbhūmiḥ kathyate | vitarkavicārau ca na saṃprayuktāviti pūrvameva pratyuktam | yadavocaḥ- vijñānasthitaya iti | tatsūtra uktā vijñānasya pratyaya[rūpā] sthitiḥ na niśrayarūpā | kenedaṃ jñāyate | tasminneva hi sūtra uktam- vijñānaṃ rūpaṃ pratītya snehapramodābhyāṃ tiṣṭhati | iti | yadyupyuktaṃ bhavatā- yadi vijñānaṃ vijñānaṃ pratītya tiṣṭhati | tadā pañca vijñānāni sthitayaḥ syuriti | tadayuktam | kasmāt | vijñaptikāle kiñcidvijānāti | vijñātasya citte vedanādaya utpadyante | tatra tṛṣṇodbhavati udbhūtatṛṣṇāpratyayaṃ vijñānaṃ vijñānasthiti rityucyate | ato nocyate vijñānameva vijñānasthitiriti | saptavijñānasthitisūtramidaṃ (sss_170) cintyam | māstu yathārutagrahaṇamiti | śraddhayoghaṃ tarati iti yathā vadanti | tadaparinivaṣṭhitaṃ canam | vastutastu prajñayoghaṃ tarati | idamapi tathā syāt | yaduktaṃ bhavatā- caittāścittāniśritā iti | tadayuktma | pūrvaṃ hi cittaṃ vijānāti | atha saṃjñādayo bhavanti | uktaṃ hi sūtre- vedanādayaścittaniśritā iti | na kuḍyā śritacitravadime caitasikāścittaniśritā ityucyante | yadavocaḥ- caitasikā anyonyaniśritā naḍakalāpavaditi | tadanyasūtraviruddham || yadi samaṃ prayogaḥ, kasmāt caitasikāścittaniśritāḥ | na tu cittaṃ caitasikaniśritam | yadi bravīṣi cittaṃ pūrvamutpadyate tanmahimnā caitasikānāmāśraya iti | tadā sidhyedasmadarthaḥ | nahi citta utpadyamāne caitasikadharmāḥ santi | yadbravīṣi cittaṃ kleśasaṃkliṣṭamityato jñāyate 'smi samprayoga iti | neyaṃ mārganītiḥ | yadi cittaṃ prāk pariśuddhaṃ rāgādibhirāgantukairdūṣitam | tadā sa eva pariśuddhadharmā dūṣyo bhavatīti dharmalakṣaṇaṃ bādhyeta | yathā ca pūrvamuktam- cittaṃ prakṛtipariśuddhamāgantukamalairapakliṣṭamiti | tadidaṃ prativaktavyam | yadi cittaṃ prakṛtipariśuddham | rāgādibhiḥ kiṃ kriyate | yathoktam- citta- saṃkleśāt sattvāḥ sakliśyanti | cittavyavadānātsattvā viśudhyanti iti | tathā ca sattvā api samprayuktāḥ syuḥ | yadi sattvā api samprayuktāḥ syuḥ | yadi sattvā asamprayojyāḥ | rāgādayo 'pi asamprayojyāḥ syuḥ | santatyā dhāvati citte saṃkliṣṭādicittamutpadyate | santānānāṃ dūṣaṇameva saṃkliṣṭacittamityucyate | yaducyate saṃkleśāccittaṃ vimucyata iti | tat cittasantatau yadviśuddhacittamutpadyate | tadvimuktamityucyate | idameva yuktam | yathābhratuṣārādayaścandrasūryābhyāmasamprayuktā api pidhānaṃ kurvantīti [pravādaḥ] | tathā rāgādayo 'pi cittenāsamprayuktā api saṃkleśayantīti [vadanti] | dhūmābhramihikādayaścandrasūryau pidadhatīti pidhānaṃ kathyate | tathā rāgādayo 'pi viśuddhacittamāvṛṇvantīti āvaraṇaṃ bhavati | (pṛ) abhratuṣārau candrasūryau caikakālikau | saṃkleśacitte tu naivam | ato nāyaṃ dṛṣṭāntaḥ | (u) āvaraṇasāmyādayaṃ siddha ityato 'navadyam | saṃkleśo 'yaṃ cittasantānaṃ saṃkleśayatīti saṃkleśa ityucyate | caitasikāścittajāścittaniśritā iti yat bhavato vacanaṃ tatpūrvameva pratyuktam | yadavocaḥ- cittacaitasikāḥ prakṛtidandhā iti | tatpratikṣaṇavināśitvāt (sss_171) dandha ityucyate | na tu sāhāyyāya mitha ālambane samudācarantīti | ye parasparasahakāriṇaḥ te kañcitkālaṃ tiṣṭheyuḥ | na tu vastuto dṛśyate parasparasahakāritābalam | [ataḥ]kiṃ samprayogeṇa | bhavato yabdodhyaṅgakālavacanam | tat trīṇi bodhyaṅgāni yathākālaṃ bhāvayedityuktam | natvekasminneva kṣaṇe | yathāha śāriputraḥ saptasambodhyaṅgeṣu ahaṃ svatantravihārī | yasmin cittamuddhataṃ bhavati | tasmin samaye praśrabdhyādīni trīṇi bodhyaṅgāni bhāvayāmīti | bhagavānapi sambodhyaṅgānāmanukramamabocat | yadāha bhavān- aikakālikī sambodhyaṅgānāṃ bhāvaneti | tadayuktam | yadyaikakālikī, saptatriṃśabdodhipakṣikāṇāṃ bhāvanā | tadekakālaṃ bhāvayet dve śraddhe pañcasmṛtyādīn | yanmanyase yathāprāptisthānaṃ [kiñcit] bhāvayatīti | sa evā[nyasya] bhāvanāviyogaḥ | dvayo dhyānādivadanyalabdhavaśāttu aviyoga ucyate | yat saptatriṃśabdodhipakṣikāṇāmekakālaṃ bhāvaneti | na sa mārganayaḥ | kasmāt | nahyekadā bahavo dharmā bhāvayituṃ śakyante | nāsti samprayogavargaḥ saptaṣaṣṭitamaḥ | 68 cittabahutvavargaḥ (pṛ) ājñātaṃ na santi pṛthak caitasikāḥ nāsti ca samprayoga iti | taccittamidānīṃ kimekam uta bahu | kecidvadanti- ekameva cittamutpattivaśādbahu iti | (u) cittaṃ bahu | kasmāt | vijñānameva cittamityucyate | rūpavijñānamanyat gandhādivijñānañcānyat | ato bahūni cittāni | cakṣurvijñānamālokākāśādipratyayānapekṣya anyadevotpadyate | na tathā śrotravijñānam | trayāṇāṃ vijñānaṃ vijñānaviṣayāṇāṃ prāptyotpadyate | manovijñānantu bahupratyayebhya utpadyate | ato jñāyate naikamiti | yadvijñānaṃ nityamityevaṃ lakṣaṇaṃ viṣayaṃ vijānāti | tat kathaṃ viṣayāntaraṃ vijānīyāt | yadi bahūni cittānyutpadyante | (sss_172) tadā jñātuṃ śaknuvanti | yathā jñānaṃ samyak mithyā cānyat | jñānañca niścitaṃ sandigdhaṃ, kuśalamakuśalamavyākṛtaṃ vā sarvamanyadeva | kuśale ca dhyānasamādhivimuktayaḥ catvāryapramāṇāni ṛddhayabhijñādayo 'nye [dharmāḥ] | akuśale ca rāgadveṣamohādayo 'nye | avyākṛte cātītānāgatādayo 'nye | kiñcidvijñānaṃ kāyikavācikakarmasamutthāpakam | kiñcicceryāpathasamutthāpakam | saṃyogato viyogato vā hetusamanantarālambanādhipatīnāṃ pratyekaṃ viśeṣāccittāni bhidyante | viśuddhāviśuddhādivedanānāṃ viśeṣācca cittaṃ bhidyate | kāritraviśeṣācca cittaṃ bhidyate | viśuddhamaviśuddhañca cittaṃ prakṛtitaḥ pratyekaṃ bhidyate | yaccittaṃ prakṛtitaḥ pariśuddhaṃ na tatsaṃkliṣṭam | yathā sūryaraśmiḥ prakṛtito viśuddhā na kadāciddūṣyā bhavati | yat prakṛtito 'viśuddhaṃ na tat viśodhayituṃ śakyate | yathā roma prakṛtitaḥ kṛṣṇaṃ nāvadātaṃ kartumarhati | dānādau vastuto viśuddhaṃ cittamasti | hiṃsādau cāviśuddhaṃ cittam | ato naikaṃ bhavet | sukhaduḥkhādivedanānāṃ vibhāgavaśācca cittamapi naikam | yathocyate bhikṣurvijñānamupabhuṅkte keṣāṃ vijñānaṃ yaduta sukhaduḥkhāduḥkhāsukhānāṃ vijñānam | yadi cittamekam, ekameva vijñānaṃ sarvaviṣayān gṛhṇīyāt | bahucittavādinastu yathendriyaṃ vijñānamutpadyate | ato na sarvaviṣayān gṛhṇīyāt | yadi cittamekam | kasya pratibandhānna sarvaviṣayān gṛhṇāti | ato jñāyate cittaṃ bahu iti | grāhyabhedādgrāhakamapi bhidyate | yathā kaścitkadācitsvacittaṃ vedayate | kathaṃ svaṃ rūpamātmānaṃ vedayate | yathā cakṣurnātmānaṃ paśyati | asirnātmānaṃ chinatti | aṅgulirnātmānaṃ spṛśati | ataścittaṃ naikam | yathā markaṭopasūtra uktam- yathā markaṭaḥ [araṇya upavane caramāṇaḥ] śākhāṃ gṛhṇāti | tā muktvānyāṃ gṛhṇāti | evameva cittaṃ [rātryā divasasya ca] atyayena anyadevotpadyata anyannirudhyate | iti | yadi cittamekam | ṣaḍvijñānakāyā iti vacanaṃ praṇaṣṭaṃ syāt | sūtre 'pyuktam- kāyaḥ kadāciddaśavarṣāṇyapi tiṣṭhate | yat citta- [mityucyate tat rātryāśca divasasya] atyayena anyadevotpadyate 'nyannirudhyata iti | āha ca- cittamanityasthāyīti bhavitavyam | taccittaṃ santatyā vartate | na pratikṣaṇaṃ chidyate | yathā caikaṃ karma [kṛtaṃ] na punarādeyaṃ bhavati | evaṃ vijñānamapi nālambane (sss_173) sādaraṃ vartate | tṛṇāgnirnendhane saṅkrāmati | tathā cakṣurvijñānaṃ na śrotraṃ prāpnoti | ato cittaṃ bahu iti || cittabahutvavargaḥ aṣṭaṣaṣṭitamaḥ | 69 cittaikatvavargaḥ kaściccodayati- cittamekam | kasmāt | yathoktaṃ sūtre- cittamidaṃ dīrgharātraṃ kāmādibhirupakliṣṭamiti | yadi cittaṃ nānā, na sadopakliṣṭaṃ syāt | ratnahārasūtra uktam- yaścittaṃ sadā śraddhayā śīlena tyāgena śrutena prajñayā ca bhāvayati sa mṛto deveṣūtpadyate iti | dhyānasūtre coktam- prathamadhyānalābhī cittasya paridamanāya prathamadhyānādvitīyadhyānamupasampadya viharati | iti | cittavarge coktam- matsyo yathā sthale kṣipta [okamokata uddhṛtaḥ] | parispandatīdaṃ cittaṃ māradheyaṃ prahāpayet || iti | ato jñāyate cittamekaṃ cañcalamitastato dhāvatīti | saṃyuktapiṭake ca bhikṣurāha- markaṭaḥ pañcadvārāyāṃ kuṭikāyāṃ pasakkiya | dvāreṇānuparīyāti ghaṭayaṃśca muhurmuhuḥ | tiṣṭha markaṭa mā [dhāvī]rna hi te tat yathā purā | nigṛhīto 'si prajñayā neto dūraṃ [gamiṣyasī]ti || ato jñāyate- cittamekaṃ pañcendriyadvāreṣu kāyakuṭikāyāṃ paribhramati | saiva tatprakṛtiḥ | ata āha "mā [dhāvī]rna hi te tat yathāpurā" | iti | āha ca- cittametatsarvakālaṃ yathā dinakaraprabhā | prajñāvān damayatyeva yathā hastinamaṅkuśam || iti | ato jñāyate cittamekamevālambaneṣvaṭatīti | kiñcātmābhāvāccittameva karmakṛtsyāt | ekameva hi cittaṃ karmāṇyabhinirvṛttya punarvipākaṃ vedayate | cittaṃ mriyate cittamutpadyate cittaṃ badhyate cittaṃ mucyate | pūrvānubhūtaṃ cittaṃ smarati | ato jñāyate cittamekamiti | cittamekaṃ sat sañcinoti [vāsanām] | kṣaṇikasya cittasya nāsti sañcayabalam | bhagavataḥ śāsane nāstyātmā | cittamekaṃ sat sattvalakṣaṇaṃ bhavati | yasya cittaṃ bahu | na tasya sattbalakṣaṇaṃ bhavati | dakṣiṇena cakṣuṣā dṛṣṭvā vāmena vijānāti | nahyanyat paśyati anyadvijānāti | ato jñāyate | cittamekamātmanā paśyati ātmanā vijānāti iti | cittaikatvavarga ekonasaptatitamaḥ | 70 na cittabahutvavargaḥ yadyapyuktaṃ bhavatā- rūpādīnāṃ vijñānamanyaditi | na yuktamidam | kasmāt | yadekaṃ cittaṃ tadeva rūpaśabdādigrahaṇarūpāṇi nānākarmāṇi karoti | yathaikaḥ puruṣaḥ pañcachidrake gṛhe sthitaḥ tatra tatra gatān viṣayān gṛhṇāti | tadeva cittaṃ cakṣuṣi lagnamālokadipratyayamapekṣya rūpaṃ paśyati | yathā sa eva puruṣa anyatra sahāyamapekṣya [aparaṃ] kāryaṃ karoti | tasyaiva cittasya vijñeyaṃ vibhaktaṃ bhavati | yathā sa eva pūrvaṃ jñānī san paścādajñānī bhavati | evaṃ mithyājñānaṃ punaḥ samyak jñānaṃ bhavati | yathā sa eva puruṣaḥ pūrvaṃ viśuddhaḥ paścādaviśuddho bhavati | evaṃ yat sandigdhaṃ jñānaṃ tadeva niścitaṃ jñānaṃ bhavati | yathā sa eva puruṣaḥ pūrvaṃ saṃśayitaḥ punarniścito bhavati | yadakuśalaṃ cittaṃ tadeva punaḥ kuśalamavyākṛtañca bhavati | yathā sa eva puruṣaḥ kadācitkuśalaṃ smarati | kadācidakuśalaṃ kadācidavyākṛtañca smarati | (sss_175) tadeva cittamatītānāgāmīryāpathaprabhedañca karoti | yathā sa eva puruṣo 'tītānāgatādau nāneryāpathān karoti | evaṃ viśuddhaṃ cittamevāviśuddhaṃ bhavati | aviśuddhameva viśuddhaṃ bhavati | yathā sa eva puruṣaḥ pūrvaṃ prasannaḥ paścādaprasanno bhavati | tadeva cittaṃ sukhasamprayuktaṃ paścādduḥkhasamprayuktaṃ bhavati | yathā sa eva puruṣaḥ pūrvamanyaṃ sukhayati paścātpunarduḥkhayati | ata ucyate cittamekaṃ bahukarmaṇe prabhavatīti | yadavādīḥ- ekameva vijñānaṃ na ṣaḍvivaṣayān gṛhṇātīti | naikaṃ cittamiti | tadayuktam | mama tu indriyapravibhāgādvijñānaṃ pravibhajyate | yat vijñānaṃ cakṣuṣi lagnaṃ tat rūpamātraṃ gṛhṇāti | nānyaviṣayān | anyadapyevam | yadavocaḥ- grāhyabhedādgrāhakabheda iti | tadayuktam | cittadharmatā yadātmānaṃ vijānātīti | yathā pradīpa ātmānaṃ prakāśayati anyānapi prakāśayati | yathā gaṇaka ātmānaṃ gaṇayati anyānapi gaṇayati | evamekameva cittamātmānaṃ vijānāti anyānapi vijānāti | bhavatokto markaṭadṛṣṭānto 'yuktaḥ | yathā markaṭaḥ śākhāṃ gṛhṇāti tāṃ muttkāparāṃ gṛhṇāti | tathā cittamapi ekamālambanaṃ gṛhṇāti | tadutsṛjyāparaṃ gṛhṇāti | ato 'nyaduktameva [yat] svayameva karmābhinirvartayati, svayameva punarvipākaṃ vedayate iti saṃkṣipya pratyavocam | kasmāt | yadi cittamanyat, tadā anyatkaroti, anyadvedayate anyanmṛnmriyate anyajjāyata ityādayo doṣāḥ syuḥ | ato jñāyate cittamekamiti || na cittabahutvavargaḥ saptatitamaḥ | 71 na cittaikatvavargaḥ atrocyate | yadabravīḥ- cittamekaṃ kāmādinā ciramupakliṣṭam iti | tadayuktam | santanyamānacittasyaikaṃ lakṣaṇaṃ dṛśyate | yathā vadanti sandhyāvāt eva prabhātavātaḥ | adyatananadyeva pūrvanadī | [adya] rājasabhāpradīpa eva hyastanapradīpa iti | yathā dantaḥ punarjāta ityucyate | vastutastu pūrvadanto na purnajātaḥ | lakṣaṇasāmyena jātaḥ punarjāta (sss_176) ityucyate | evaṃ cittamanyadapi santatyā cittamekamityucyate | yadavocaḥ- [pūrvānubhūtaṃ cittaṃ] smaratīti | puruṣaḥ kadācidātmanaiva pūrvacittaṃ smarati | yat pūrvacittaṃ tadidānīmāgatamiti kiṃ smṛtena | tenaiva cittena tadeva smaryata iti kathaṃ bhaviṣyati | nahyasti svātmavedakaṃ jñānamekam | ato naikaṃ cittam | yabdravīṣi- [cittaṃ] sañcinotīti | yadi cittaṃ nityamekam | kaḥ sañcayenopakāraḥ | yadi cittaṃ bahu | tadā adharamadhyottamakramasantatyotpadyamānatvādasti sañcayaḥ | bhavatoktaṃ cittaṃ sattvalakṣaṇamiti | yadi cittamekam | tadeva nityaṃ bhavet | yannityam | sa evātmā syāt | kasmāt | idānīṃ kurvan paścātkariṣyan nitya eko 'vikārītyata ātmā bhavati | cittaviśeṣalakṣaṇānabhijñasya cittamekaṃ bhavati | pravāhavaccittaṃ santanyamānamekamiti vadanti | yathā taimirikaḥ keśakalāpamekaṃ paśyati | tadvivecakastu tadbhedaṃ vijānāti | yastu prajñāvān sa cittabhedaṃ vijānāti | kasmāt | brahmādayo vyāmohagatā evaṃ manyante kāyo 'yamanityaḥ cittaṃ vijñānantu nityam iti | yadi brahmādīnāmeva vyāmohaḥ | kaḥ punarvādo 'nyeṣāṃ nityeṣvāsaktānām | ataḥ kuśalacetanāpratyayasāmagrīsamutpanno dharmo nityaḥ syāt | tadviparītastu kṣayī | yaduktaṃ bhavatā- dakṣiṇena dṛṣṭvā vāmena vijānīyāditi | tat jñānabalādanyatpaśyati anyadvijānāti | yathāyaṃ puruṣo granthaṃ racayati | anyaḥ puruṣo vijānāti | anāgatamajātamasadbhūtañcāryajñānabalena vijānāti | atītaṃ vastu asadapi smṛtvā vijānanti anāgatamasadapi [ārya]jñānabalādvijānanti | idaṃ paścāt savistaraṃ vakṣyate || na cittaikatvavarga ekasaptatitamaḥ | 72 cittabahutvapradarśanavargaḥ yadavocaḥ- cittamekaṃ bahukarmaṇe prabhavatīti | tadayuktama | kasmāt | samyak pratyāyakātmakaṃ hi cittam, rūpapratyāyanaṃ śabdapratyāyanādanyat | kathaṃ cittamekaṃ bhavati | yathā ghaṭaṃ dhatte hastakarma | na tadeva karmānyadvastu dhatte | tathā yena cittena rūpaṃ gṛhyate | (sss_177) na tenaiva śabdaḥ śrūyate | cakṣurvijñānamidañca cakṣurāśrayīkṛtya rūpamālambanīkṛtya bhavati | tadubhayamanityaṃ kṣaṇikam | cakṣurvijñānaṃ kathamakṣaṇikam | yathā vinā vṛkṣaṃ na cchāyānvāste | evaṃ cakṣūrūpayoḥ kṣaṇikatvāt tadāśrityotpannaṃ vijñānamapi kṣaṇikam | kṣaṇikadharmasya nāsti gamanaśaktiḥ | manovarge ca pūrvaṃ bahudhā pratyuktameva | ato na mano gacchatīti | yadavādiḥ- vijñānaṃ cakṣuṣi lagnaṃ sat ālokamapekṣya paśyati | yathā sa eva puruṣaḥ paśyati śṛṇoti ityādi | tadayuktam | kasmāt | śāstre 'smin dharmaṇāṃ vastutattvamanviṣyate | puruṣaḥ prajñaptisan na dṛṣṭānto bhavitumarhati | puruṣalakṣaṇañcānveṣṭavyam | pañcaskandhāḥ puruṣātmakā iti vadāmaḥ | saṃśayajñānādīni niścayajñānādibhyo 'nyāni na saṃśayajñānādīnyeva niścayajñānādīni ityapi vadāmaḥ | tathā sarvaṃ [vaktavyam] | yadavocaḥ- indriyapravibhāgādvijñānaṃ pravibhajyata iti | tadayuktam | indriyaṃ vijñānajananasya hetupratyayaḥ | yadi vijñānamekam | indriyaṃ kiṃ karoti | [yat] pradīpaṃ dṛṣṭāntatvena kalpayasi | nāyaṃ dṛṣṭānto yuktaḥ | yathā aprakāśitasya prakāśanaṃ karoti pradīpaḥ | na pradīpasvarūpaṃ prakāśayati | ato nātmānaṃ prakāśayati | pradīpenāndhakāre vinaṣṭe [viṣayeṣu] cakṣurvijñānamutpadyate | tadutpannaṃ sat pradīpamapi paśyati | ghaṭādi dravyamapi [paśyati] gaṇakastu ātmarūpamapi jānāti pararūpamapi jānāti | taducyate lakṣaṇajñānam | yadavocaḥ karmādi | tat karmādidūṣaṇe pratyuktam | ato nāsti sa doṣaḥ | yadi cittamekaṃ nityam | tadāsti karma nāsti vipākaḥ | kasmāt | sākṣāccittaṃ tadāśrita ñca karma bhavati | yadi cittamekam | kaḥ karmavipākaḥ | tathā bandhamokṣādirapi yadavādīḥ- anyat karoti anyadvedayata iti | tadapyayuktam | skandhānāṃ santāno naiko nānyaḥ | antadvayapātāpatteḥ | saṃvṛtisaṃjñayā karmādīnāṃ vacanaṃ na tu paramārthataḥ | ataḥ skandhasantāne so 'yam ityādisaṃjñāvyavahāra ityanavadyam | ato jñāyate cittaṃ bahviti || cittabahutvapradarśanavargo dvisaptatitamaḥ | 73 kiñcitkālasthāyivijñānavargaḥ (pṛ) cittaṃ bahviti nirūpitam | idānīṃ tāni cittāni kiṃ kṣaṇikāni | uta kiñcitkālasthāyīni | kecidāhuḥ- kiñcitkālasthāyīnīti | kasmāt | rūpādīnāṃ pratyāyanāt | yat kṣaṇikaṃ na tat pratyāyayet | ato nāsthāyi bhavati | yadi kṣaṇikaṃ [cittaṃ] tadā rūpādīni na kadāpi pratīyeran | kasmāt | yathā vidyutprabhā kiñcitsthāyinyapi na punaḥ sujñeyā bhavati | kaḥ punarvādaḥ | kṣaṇikaṃ pratyāyayatīti | vastutastu pratyāyayati | ato jñāyate vijñānāni na kṣaṇikānīti | cakṣuḥ pratītya rūpañca cakṣurvijñāna[mutpadyate] ityanayorabhede vijñānamapyabhinnam | cittañca yugapadeva nīlādīni rūpāṇi gṛhṇāti | ato jñāyate 'kṣaṇikamiti | yanmanyase- santānato 'dhyavasyatīti | tadapi na yuktam | yadyaikaikaṃ cittaṃ nādhyavasyati | santāno 'pi nādhyavasyet | yathaikasminnandhe rūpamapaśyati bahavo 'pi na paśyeyuḥ | yadi bravīṣi- yathaikastanturna hastinaṃ pratirundhe | bahavastu sañcitāḥ prabhavanti | tathaikaṃ cittaṃ nādhyavasyati | tatsantānastu adhyavasyati | iti | idamapyayuktam | ekaikasmin tantau pratyekamasti kiñcidvalam iti tatsamavāyaḥ prabhavati | cittasyaikasmin kṣaṇe nāsti kiñcitpratyāyakabalam | tasmātsantāno 'pi na pratyāyayet | vastutastu pratyāyayati | ato jñāyate 'kṣaṇikamiti | yadi cittaṃ kṣaṇikamiti | atītānāgatādikarmāṇi niṣprayojanāni syuḥ | kiñcitkālasthāyi tu saprayojanāni karoti | ato jñāyate 'kṣaṇikamiti | anityamapi kiñcitkālamavaśyaṃ tiṣṭhati || kiñcitkālasthāyivijñānavargastrisaptatitamaḥ | 74 asthāyivijñānavargaḥ atra pratibrūmaḥ | yaduktaṃ bhavatā- cittaṃ pratyāyakamityato 'kṣaṇikamiti | tadayuktam | cittagatanimittānāṃ balāt [cittaṃ] pratyāyayati | na sthāyibalāt | tathā no cet śabdakarmaṇo na syātpratyāyanam | kasmāt | pratyakṣaṃ paśyāmaḥ khalvidaṃ kṣaṇikamatha ca pratyāyakamiti | ato jñāyate na sthāyitvātpratyāyatīti | samyak pratyayātmakaṃ hi cittam | yannīlaṃ pratyāyayati | na tadeva pītaṃ pratyāyayati | tasmānnīlapratyāyakaṃ kiñcitkālasthāyyapi na pītaṃ pratyāyayati | nīlapratyāyanakālo 'nyaḥ | anīlapratyāyanakālaścānyaḥ | naiko dharmo dvayoḥ kālayoḥ syāt | dharmaḥ kālasamanvitaḥ | kālaśca dharmasamanvitaḥ | graho dvividhaḥ adhyavasāyātmakaḥ anadhyavasāyatmaka iti | yadi vijñānamakṣaṇikam | sarvaṃ grāhyaṃ sākalyenādhyavasyet | mama tu bahuvijñānasantānavaśādutpanno graho 'dhyavasyati | alpasantāne tu nādhyavasyati | vijñānañca viṣayaṃ gṛhṇāti mandaṃ vā kṣipraṃ vā iti cittasya nāsti niyamaḥ | yaduktaṃ bhavatā- āśrayālambanayornāsti bheda iti | kṣaṇikatvāt rūpamāśrayālambanamapi bhinnamevetyarthaḥ sādhitaḥ | yadavādīḥ- yugapad gṛhṇātīti | vijñānaṃ sarvakāyāvayavagrāhakamityato yugapagdraha ityucyate | ato nāstyekaṃ vijñānaṃ sarvagrāhakam | kasmāt | apariniṣpannagrahameva cittamanunirudhyate | [ataḥ] kena labhyate sarvagrāhakaṃ cittamastīti | yadbravīṣi- karmakriyā niṣprayojaneti | tadayuktam | yathā pradīpaḥ kṣaṇiko 'pi prakāśanopayogī | vāyugatakarmāṇi kṣaṇavināśīnyapi padārthān kampayanti | tathā (sss_180) vijñānamapi | yathā pradīpādayaḥ kṣaṇikā api [padārtha]grahaṇasamarthā bhavanti | tathā vijñānaṃ kṣaṇikamapi [viṣaya]grahaṇasamarthaṃ bhavati | atha cittamanovijñānāni kṣaṇikāni | kasmāt | nīlādīrūpasaṅghātaḥ purovartī san vijñānamāśūtpādayati | ato 'sthāyīti jñāyate | puruṣasya kadāciccittaṃ bhavati yadahamekakālaṃ sarvānalambanān gṛhṇāmīti | ato vijñānamasthāyi | yadi vijñānaṃ kiñcitkālaṃ tiṣṭhati | tadā puruṣasya na tadbhānticittamutpadyeta | kasmāt | bījasantānavat kiñcitkālāvasthāyitvāt | na tatra puruṣasya bhrānticittamutpadyate | yadaṅkurakāṇḍādīnyaikālikānīti | ato vijñānaṃ kṣaṇikamiti jñāyate | yo ghaṭaṃ paśyati tasyaiva ghaṭasmṛtirbhavati | darśanānantaraṃ smṛtirbhavatītyataḥ kṣaṇikam | yo vadati vijñānamakṣaṇikamiti | tasyaikameva jñānaṃ samyaṅ mithyā ca sambhavet | ayaṃ puruṣa iti graha eva ayaṃ na puruṣa iti graha iti yathā darśanaṃ bhavati | evaṃ saṃśayagraha eva niścayagrahaḥ syāt | tattu na sambhavati | ato jñāyate kṣaṇikamiti | vikalpādyanekapratyayagrahaṇāt kṣaṇikamiti jñāyate | śabdakarmasantānaśca kṣaṇikaḥ san tatra jñānamutpādayati | ato jñāyate cittaṃ kṣaṇikamiti || asthāyivijñānavargaścatuḥsaptatitamaḥ | 75 vijñānayaugapadyavargaḥ kaściccodayati | cittaṃ kṣaṇikamiti pratipāditam | idānīṃ vijñānāni kimaikakālikāni | uta kramikāṇi | kecidābhidharmikā vadanti- vijñānānyaikakālikānīti | kasmāt | kaścit sarvān viṣayānekakālaṃ gṛhṇāti | yathaiko ghaṭaṃ paśyan saṅgītadhvanimapi śṛṇoti | ghrāṇena kusumagandhaṃ jighrati | mukhena sagandharasaṃ kavalayati | vyajanavāyuḥ kāyaṃ spṛśati | cetanā ca samīkarotyapaśabdam | ato jñāyate sarvān viṣayānekakālaṃ gṛhṇātīti | yadyekameva vijñānaṃ kāye sarvasukhaduḥkhe vijānāti | tadā cākṣuṣavijñānenaikena sarvān vṛkṣān gṛhṇīyāt | tattu na sambhavati | katha[mekena] vijñānena mūlaśākhāpatrapuṣpāṇi (sss_181) sarvāṇi jñāyante | ato jñāyate bahūni vijñānāni yugapadekakālamutpannāni sarvān spraṣṭavyān gṛhṇanti iti | nānārūpāṇāṃ jñānamekakālamutpadyate | na tu [yat] nīlajñānam | tadeva pītajñānam | ato jñāyate ekakālaṃ yugapadutpadyante | vahūni vijñānānīti kāyāvayaveṣu ca śīghrataraṃ jñānamutpadyate | ekāvayavagrahaṇakāla eva sarvān gṛhṇāti | bhagavataḥ śāsane ca nāstyavayavī | na hi sambhavatyekameva vijñānaṃ sarvānavayavān gṛhṇātīti | ato ekakālamutpannāni bahūni vijñānāni sarvānavayavān gṛhṇantīti || vijñānayaugapadyavargaḥ pañcasaptatitamaḥ | 76 vijñānāyaugapadyavargaḥ atrocyate | yaducyate bhavatā- bahūni vijñānāni yugapadekakālamutpadyanta iti | tadayuktam | kasmāt | vijñānaṃ manaskāramapekṣyotpadyate | yathoktaṃ sūtre- cakṣuranupahataṃ bhavati | rūpamābhāsagataṃ bhavati | vijñānotpādako manaskāraśca yadi na bhavati | tadā na cakṣurvijñānamutpadyata iti | ato jñāyate vijñānāni manaskāramapekṣya bhavanti naikakālikānīti | sarve cotpattidharmāṇaḥ karmakāraṇādhīnāḥ | cittasyaikaikaśa utpatteḥ | na hi pṛthivīnarakādivipāka ekakālaṃ vedyate | yadi bahūni cittāni yugadutpadyante | tadā yugapadvedanā syāt | na vastutaḥ sambhavati | ato jñāyate vijñānāni naikakālikānīti | vijñānañca śīghrataramālambanaṃ gṛhṇāti | yathālātacakrasya pravṛttiśaighryānnadṛśyate tadvicchedaḥ | tathā vijñānānyapi kālalavasthāyitvānna vibhajyante | yadyaikakālikāni vijñānāni | sarveṣāmutpattidharmāṇāmekakālamekalakṣaṇaṃ yugapadutpattiḥ sambhavet | kaḥ pratibandho 'sti | tathā ca sarvadharmāṇāmutpattaye nāvaśyaṃ yatnaṃ kuryāt | karmākurvannapi (sss_182) mucyeta | na tu tatsambhavati | ato jñāyate vijñānāni naikakālikānīti | kāyaścittānucaraḥ | yadi sarvāṇi cittāni yugapadbhavanti | tadā kāyo vikṣipyeta | atītānāgatādicittānāmekakālamutpatteḥ | vastutastu kāyo na vikṣipyate | ato jñāyate na yugapadbhavanti sarvacittānīti | cakṣuṣā paśyāmaḥ khalu bāhyān bījāṅkurādīn kalamāṃsapeśyādirūpāṇi kaumārayauvanajarākārān kramikān | tathā cittamapi syāt | uktañca sūtre- yadā sukhā vedanā bhavati | tadā [anye] dve vedane niruddhe yaduta duḥkhā vedanā aduḥkhāsukhā vedanā ityādi | yadi vijñānānāṃ yugapadutpādaḥ tadā tisro vedanā ekakālaṃ vedyeran | na tu tadyujyante vastutaḥ | ato jñāyate vijñānāni naikakāla mutpadyanta iti | ekasmin kāya ekacittotpattyā ekaḥ puruṣa ityucyate | vijñānānāṃ yaugapadya ekasmin kāye bahavaḥ puruṣāḥ syuḥ | natvidaṃ yujyate | ata ekasmin kāye vijñānānāṃ yaugapadyaṃ na sambhavati | yaugapadye hi ekakālaṃ sarvān dharmān jānīyuḥ | kasmāt | cakṣuṣi tāvadapramāṇaśatasahasrāṇi vijñānāni bhavanti | evaṃ yāvanmanasyapi | tathā ca [tāni] sarvān dharmān vijānīyuḥ | na tu tadyujyate | ato vijñānāni naikakālikānīti jñāyate | (pṛ) kasmādvijñānānyavaśyaṃ kramikāṇi bhavanti | (u) ekaḥ samanantarapratyaya ityato vijñānamekaikamutpadyate | (pṛ) ekaḥ samanantarapratyaya iti kasmāt samyak | īdṛśī dharmatā syāt | tathā bhavatāme kasyātmana ekaṃ manaḥ | tathā mamāpi ekasya manasa ekaḥ samanantarapratyayaḥ | yathā bījasambandhī aṅkurastatsamanantaramutpadyeta | na kāṇḍādyutpādya aṅkuraḥ | evaṃ cittasambandhī dharmaścittakrameṇotpadyeta | nānyadharmotpatti [kramataḥ] | vijñānalakṣaṇaṃ tathā niyataṃ [yat] ekaikodayavyayakramalakṣaṇādhīnam agnilakṣaṇadāhavat | tasmādvijñānānyavaśyaṃ krameṇa bhavanti || vijñānāyaugapadyavargaḥ ṣaṭsaptatitamaḥ | 77 duḥkhasatyaskandhe saṃjñāskandhavargaḥ (pṛ) ko dharmaḥ saṃjñā | (u) prajñaptisaddharmanimittagrahaṇātmikā saṃjñā | kasmāt | yathoktaṃ sūtre- kecitparīttasaṃjñāḥ kecidbahusaṃjñāḥ kecidapramāṇasaṃjñāḥ kecidakiñcanasaṃjñā iti | vastutastu te bahu kiñcidādidharmā na santi | ato jñāyate saṃjñā prajñaptisaddharmanimittagrahaṇarūpeti | tāḥ saṃjñāḥ bhūyasā viparyāsagatā iṣyante | yathoktam- anitye nityamiti saṃjñāviparyāsaḥ | duḥkhe sukhamiti saṃjñāviparyāsaḥ | anātmani ātmeti saṃjñāviparyāsaḥ | aśubhe śubhamiti saṃjñāviparyāsaḥ | iti | evaṃ śraddhādhimuktivipaśyanā kṛtsnāyataneṣvapi ucyante | saṃjñā tridhā vibhaktā grahālambanā yaduta priyadvepyodāsīnāḥ | tatra tisro vedanāḥ kramaśaḥ samudbhavanti | tā vedanāśca triviṣajananyaḥ | ataḥ saṃjñā duṣṭā | duṣṭatvāt bhagavānāha- saṃjñā prahātavyeti | yathoktam- cakṣuṣā rūpāṇi dṛṣṭvā mā nimittaṃ gṛhvīta iti | ato jñāyate prajñaptisaddharmanimittagrahaṇarūpā saṃjñeti | (pṛ) prajñaptisaddharmagrahaṇarūpā saṃjñeti nāyamartho yujyate | kasmāt | tathā saṃjñayā hi sarvān kleśān prajahāti | yathoktaṃ sūtre- anityasaṃjñā sādhu bhāvitā sarvaṃ kāmarāgaṃ paryādāpayati | sarvaṃ rūparāgaṃ paryādāpayati | sarvaṃ bhavarāgaṃ paryādāpayati | sarvamauddhatyaṃ paryādāpayati | sarvāmavidyāṃ paryādāpayati | samamasmimānaṃ paryādāpayati | iti | ato jñāyate na prajñaptisaddharmagrahaṇamātrā saṃjñeti | prajñaptidharmagrahaṇarūpā [cet] saṃjñā | tadā na syātkleśānāṃ prahāṇam | ucyate | vastutaḥ prajñeyaṃ saṃjñeti nāmnocyate | yathā vadanti vedakaḥ sarvasmādvimucyate | manasā sarve kleśāḥ prahīyanta iti | yathā ca vadanti akṛṣṇāśuklakarmaṇā sarvāṇi karmāṇi kṣapayatīti | vadanti ca- (sss_184) śraddhayā vitaratyoghamapramādena cārṇavam | vīryeṇa duḥkhamatyeti prajñayā pariśudhyati | iti | vastutastu prajñayā tarati na tu śraddhādinā | evaṃ prajñaiva saṃjñākhyayocyate | uktañca sūtre- prajñayā balaṃ bhavatīti | yathoktam- āryāstadantevāsino vā prajñābalena sarvān kleśān prajahatīti | ataḥ prajñaiva sarvasaṃyojanasamucchedinī | na tu saṃjñā | saptatriṃśadāryamārgāṅgeṣu noktā saṃjñā | ato na [sā] saṃyojanasamucchedinī | uktañca sūtre- jānan paśyan āsravakṣayaṃ pratilabhate nājānan nāpaśyan iti | triṣvanāsravendriyeṣūktaṃ anājñātamāsyāmindriyamājñendriyamājñātāvīndriyamiti sarvaṃ jñānākhyaṃ bhavati | āha ca bhagavān- prajñāskandho vimuktijñānadarśanaskandho bhavati iti | kiñcāha- dhyānavyatiriktā nāsti sambodhiḥ | sāmyavyatiriktaṃ nāsti dhyānamiti | anukramasūtre coktam- viśuddhaśīladhāriṇo na cittaṃ paritapati yāvadyathābhūtajñānāya cittaṃ samādadhāti iti | dharmajñānādayaḥ sarve prajñākhyāḥ | tisṛṣu ca śikṣāsu adhiprajñāśikṣottamā | āha ca- prajñāsampat vimuktijñānadarśanasampat iti | saptaviśuddhiṣu coktam- pratipadājñāna- darśanavimuktirit | āha ca bhagavān- sarvadharmāṇāṃ yathābhūtajñānamanuttarā prajñā ityucyate | saṃjñā tu naivaṃvidhocyate | prajñaiva sarvakleśānāṃ samucchedini na tu saṃjñeti yogo nyānyāḥ | kasmāt | yathāha mahānidānasūtram- yacca sūtre 'vatarati vinaye ca sandṛśyate dharmatāñca na vilomayati tat grāhyam iti | api cāha- samyagarthe sthāpanā yathārtha [grahaṇam] samyak rute sthāpanā yathārūta [grahaṇam] iti | ataḥ sūtre yadyapyuktam anityasaṃjñādayaḥ kleśānāṃ samucchedakā (sss_185) iti | tathāpi sā prajñaivepi | nyāyato bhavati | āha ca- avidyā sarvakleśānāṃ mūlam | visaṃyogātmajñā vimucyata iti | ato jñāyate prajñayā sarve kleśāḥ prahīyanta iti | (pṛ) bhavatoktaṃ prajñaptisaddharmanimittagrahaṇātmikā saṃjñā iti | kiṃ tannimittam | (u) kecinmanyante- prajñaptidharmo nimittam | prajñaptidharmāḥ pañca atītaḥ anāgataḥ saṅketaḥ saṃyogaḥ pudgala iti | tadayuktam | kasmāt | pudgalaḥ pañcaskandhānupādāya siddhaḥ | nimittasyāsiddhyā nāsti prajñaptiḥ | (pṛ) nimittasyārthaḥ kaḥ | (u) yadālambanaṃ tannimittam | kenedaṃ jñāyate | yathoktam- siṃho mṛgarāja iha nadītīre sthitastratra tīre nimittaṃ gṛhītvā oghaṃ tīrtvā niṣkrāmati | tatra yadi nimittaṃ nāsti tadā idaṃ tīraṃ pratinivṛtya [tannimitta]māmaraṇaṃ na muñcati iti | sūtre 'smin vakṣa[mṛgā]dinimittaṃ bhavati | āha ca- bhikṣurnimittaṃ pradarśayatīti | atra cīvarādirnimittam | kiñcāha- bhagavān- īdṛśaṃ nimittaṃ khyāpayatīti | api cāha- [paśu]vadhako rājabhojanāyābhilaṣitaṃ nimittamupādatta iti | āhuśca- prabhātaṃ sūryodayasya nimittamiti | kiñcāha- trīṇi nimittāni yaduta samādhinimittaṃ pragrahanimittamupekṣānimittamiti | tatra samādhyādaya eva nimittāni bhavanti | yaṃ dharmaṃ manasikṛtya cittamālambane badhyate | tat samādhinimittam | cyavanadharmiṇo devaputrasya pañca pūrvanimittāni prādurbhavanti | tatra pañca dharmā eva nimittāni bhavanti | ato jñāyate na prajñaptidharmo nimittamiti | nāpi saṃskāraskandhasaṅgṛhītam | śāriputraḥ pūrṇamaitrāyaṇīputrānmukhanimittaṃ gṛhṇāti | uktañca sūtre- cakṣuṣā rūpāṇi (sss_186) dṛṣṭvā mā nimittaṃ gṛhṇīteti | dharmamudrāyāñcoktam- yo bhikṣuḥ rūpaśabdādinimittaṃ prahīṇaṃ paśyati | nāhaṃ vadāmi sa viśuddhajñānadarśanasya lābhīti | anena jñāyate ālambanameva nimittam | na prajñaptidharma iti | (pṛ) nālambanaṃ timittam | kasmāt | animittasamādherapi sālambanatvāt | āha ca rūpāṇi dṛṣṭvā mā nimittaṃ gṛhṇīteti | yadyālambanaṃ nimittam | kathaṃ rūpaṃ dṛṣṭvā na nimittaṃ gṛhṇāti | (u) nimittaṃ dvividhaṃ duṣṭamaduṣṭamiti | duṣṭanimittaniṣedhārthamāha- rūpaṃ dṛṣṭvā na nimittaṃ gṛhṇātīti | animitta[samādhe]rālambanamapi duṣṭamiti paścānnirodhasatya [varge]vakṣyate yat trividha cittanirodhī animittamādāvupasampadya viharatīti | na tu sarvanimittagraho duṣṭaḥ | yaḥ samādhipragrahopekṣānimittādi gṛhṇāti | na tasya doṣo 'sti | nirvāṇañcāsaddharmaḥ | ato na duṣaṇakṛt syāt | yathoktaṃ- dharmanimittasya grāhī na duṣyati iti | prajñaptinimittagrāhiṇastu kleśāḥ samudbhavanti | kasmāt | priyāpriyādivibhaktanimittagrahāt saumanasyadaurmanasyādayaḥ samudbhavanti | tato rāgadveṣādayo doṣā bhavanti | ato jñāyate prajñaptidharmanimittagrahaṇarūpā saṃjñetyucyata iti || duḥkhasatyaskandhe saṃjñāskandhavargaḥ saptasaptatitamaḥ | 78 duḥkhasatyaskandhe vedanādhikāre vedanālakṣaṇavargaḥ (pṛ) vedanā katamā | (u) sukhā duḥkhā aduḥkhāsukhā ca | (pṛ) sukhā katamā | duḥkhā katamā | aduḥkhāsukhā ca katamā | (u) kāyacittayorvikāso sukhetyucyate | tayoreva hrāse duḥkhā | ubhayalakṣaṇayo viruddhā aduḥkhāsukhā | (pṛ) imāstisro vedanā aniyatalakṣaṇāḥ | kasmāt | yathā vastvekameva kadācitkāyacitte vikāsayati | kadācit hrāsayati | kadācidubhayavilakṣaṇaṃ bhavati | (u) tadālambanamaniyatam | na tu vedanā | kasmāt | yathaika evāgniḥ kasyāñcidṛtau sukhamutpādayati | kasyāñcidṛtau (sss_187) duḥkham | kasyāñciccāduḥkhāsukham | ālambanajā vedanā tu niyataiva | tadeva vastvekamṛtuvaśāt sukhasya vā heturbhavati | aduḥkhāsukhasya vā heturbhavati | tadālambanaṃ kena kālena sukhaduḥkhādīnāṃ heturbhavati | (u) yatna duḥkhavighātakamasti | tasmin samaye sukhalakṣaṇamutpadyate | yathā kaścit yadā śītārtaḥ tadoṣṇasparśaḥ sukhamutpādayati | (pṛ) nanu sa evoṣṇasparśaḥ utkaṭaḥ san duḥkhakaro bhavati | na tu sukhakaraḥ | ato jñāyate sukhavedanāpi nāstīti | (u) saṃvṛtināmato 'sti sukhavedanā | na tu paramārthataḥ | uṣṇasparśapriyasya kasyacit hitakaro 'pi bhavati | [yasya yadā] pūrvaduḥkhasya pratibandhaḥ | tasmin samaye tasya sukhamutpadyate | yadi pūrvameva duḥkhaviyogaḥ tadoṣṇasparśo na sukhakaraḥ | ato nāsti paramārthataḥ | (pṛ) yaduktaṃ bhavatā- [saṃvṛti]nāmataḥ sukhamasti iti | tanna yuktam | kasmāt | sūtre bhagavānāha- tisro vedanā iti | yadi nāsti sukhaṃ paramārthataḥ | kathaṃ brūyāt tisro vedanā iti | āha ca- rūpaṃ yadi duḥkhaniyatam | sattvā na tatrāsaṅgamutpādayeyuriti | kiñcāha- rūpasya ka āsvādāḥ ye rūpamupādāya prītisukhajananā iti | kiñcāha- sukhavedanāyā utpadyamānāyāḥ sukhe sthite sukham | niruddhe duḥkham | duḥkhavedanāyā utpadyamānāyā na duḥkhe sthite duḥkham | niruddhe sukham | aduḥkhāsukhavedanāyā na duḥkhaṃ jñāyate na sukhaṃ jñāyate iti | sukhā vedanā puṇyavipākaḥ | duḥkhā vedanā ca pāpavipākaḥ | yadi nāsti paramārthataḥ sukhā vedanā | puṇyapāpayorduḥkhaphalamātraṃ syāt | na tadyuktaṃ vastutaḥ | kāmadhātāvapi sukhā vedanāsti | yadi nāsti paramārthataḥ sā, rūpārūpyadhātū na [sukha]vedanāvantau syātām | na tu yujyate vastutaḥ | kiñcāha- sukhāyāṃ vedanāyāṃ rāgo 'nuśeta iti | yadi nāsti sukhā vedanā, kutra rāgo 'nuśayīta | na vaktavyaṃ duḥkhāyāṃ vedanāyāṃ rāgo 'nuśeta iti | ato jñāyate 'sti paramārthataḥ sukhā vedaneti | atrocyate | yadyasti paramārthataḥ sukhā vedanā | kiṃ sukhamiti tasya lakṣaṇaṃ vaktavyam | na tūcyate vastuta | jñātavyaṃ duḥkhaviśeṣasyaiva sukhanimittavyavahāra iti | sarvo lokadhātu ā mahānarakamā ca bhavāgraṃ sarvaṃ duḥkhalakṣaṇam | bahuduḥkhasampīḍitasya mṛduni duḥkhe sukhanimittamutpadyate | yathā kaścit dharmataptaḥ śītasparśaṃ sukhaṃ manyate | tasmāt sūtrāṇi tathāvacanānyaviruddhāni | (pṛ) loke sarvaṃ sukhamiti vaktuṃ sambhavati | mṛduni sukhe duḥkhasaṃjñotpadyate | tathā no cet duḥkhālpatve sukhasaṃjñotpadyata ityapi na vaktuṃ śakyate | (u) duḥkhavedanālakṣaṇasyaudārikatvāt sūkṣmasukhaṃ duḥkhamiti na sambhavati | sukhaṃ sūkṣmamapi nopaghātalakṣaṇaṃ bhavati | kasmāt | na hi paśyāmaḥ kathamapi sūkṣmaṃ sukhamanubhavantaṃ puruṣaṃ bāhumudyamya sudīrghamucchvasantam | sukhā ca vedanā sūkṣmā pravṛttā upaśamalakṣaṇamityucyate | tadyathordhvabhūmau pravṛtta upaśamaḥ | ato yaduktaṃ sūkṣme sukhe duḥkhasaṃjñotpadyata iti tat vacanamātram | bālapṛthagjanānāmalpaduḥkhe sukhasaṃjñā mithyā prādurbhavati iti tu nyāyyam || duḥkhasatyaskandhe vedanādhikāre vedanālakṣaṇavargo 'ṣṭasaptatitamaḥ | 79 saṃskāraduḥkhatāvargaḥ sarvā vedanā duḥkham | kasmāt | cīvarabhojanādayo hi sarve dūḥkhahetavaḥ na sukhahetavaḥ | kenedaṃ jñāyate | annavastrādiṣūtkaṭeṣu duḥkhamapi vardhata iti pratyakṣaṃ khalu | ato duḥkhahetavaḥ | hastavyathādiduḥkhaṃ lakṣaṇato nidarśayituṃ śakyate | na tathā sukham | annavastrādi vyādhipraśamanam | yathā tarṣitasya pānaṃ na sukhajanakam | kaścidduḥkhapīḍitaḥ duḥkhabhede sukhasaṃjñāṃ janayati | yathā janā maraṇabhītāḥ [anyaṃ] daṇḍaṃ sukhaṃ manyante | daṇḍādānaśastrādānakṣuraśaktayo duḥkhahetutayā niyatāḥ na tathā sukhahetutayā | sarveṣāmavaśyamātyantikaduḥkhatvāt jñātavyaṃ pūrvaṃ [duḥkhaṃ] sadevordhvakālaṃ budhyate pādukākṣayavat | strīrūpādau ca pūrvamutpadyate sukhasaṃjñā | paścādbhavati vidveṣaḥ | ato jñāyate mithyāsaṃjñānusmaraṇena sukhasaṃjñotpadyata iti | mithyasaṃjñānusmaraṇavyāvṛttau tasya doṣaṃ paśyati | strīrūpādīni ucchoṣaṇaśirovyādhyādihetavaḥ | na sukhaṃ bhavati | vairāgye sati tadālambanaṃ tyajyate | (sss_189) yadyasti vastutaḥ sukham | kasmāt tyajyate | yasya yatra sukhamabhūt tasya tadeva paścādduḥkhacittajanakamityato jñāyate nāsti sukhamiti | kiñca kāyo duḥkhahetuḥ na sukhahetuḥ | yathāraṇyabhūmau susasyeṣu duṣpraroheṣvapi tṛṇavīraṇāni sūdbhavanti | evaṃ kāyabhūmau duḥkhaskandhāḥ susamudyanti | mṛṣāsukhantu durudbhavaṃ bhavati | kiñca janā duḥkhe sukhaviparyāsamutpādya paścāttatrābhiṣvajante sukhaṃ yadi kiñcidasti | nocyeta viparyāsa iti | yathā nitya ātmā viśuddhaḥ kimapi vastu nāsti | evaṃ sukhamapi | ubhayorviparyastatvāt | janānāṃ kaṭuke duḥkhe sukhacittamutpadyate | yathā bhāravāhī skandhaṃ sukhayati | ato jñāyate nāsti sukhamiti | sūtre ca bhagavatoktam- sukhā bhikṣavo vedanā duḥkhato draṣṭavyā | duḥkhā vedanā śalyato draṣṭavyā | aduḥkhāsukhā vedanā anityato draṣṭavyā | iti | yadyasti niyataṃ sukham | sukhaṃ duḥkhato na draṣṭavyaṃ syāt | jñātavyaṃ pṛthagjanā duḥkhaṃ sukhato gṛhṇantīti | ato bhagavānāha- yatra pṛthagjanānāṃ sukhasaṃjñotpadyate tat duḥkhato draṣṭavyamiti | imāstisro vedanāśca duḥkhasatyasaṅgṛhītāḥ | yadi vastuto 'sti sukham | kathaṃ duḥkhasatyasaṅgṛhītaṃ syāt | duḥkhameva vastuto 'sti | sukhalakṣaṇantu mṛṣā | kenedaṃ jñāyate | duḥkhacittabhāvanayā hi sarvasaṃyojanāni prajahajāti | natu sukhacittabhāvanayā | ato jñāyate sarvaṃ duḥkhamiti | sarve padārthā duḥkhahetavaḥ | dveṣyavat | dveṣyo dvividhaḥ- ekaḥ duḥkhameva karoti | apara ādau mṛdurapi ante puruṣaṃ hinasti | tadvatpadārthā api kecidādau subhakarā ante tu hiṃsrāḥ | ato jñāyate sarvaṃ duḥkhamiti | sattvānāṃ labdhakāmānāmapi nāsti tṛptiḥ | lavaṇāmbhaḥ pānenātṛptivat ityato duḥkham | kāmaprārthanāvirahaḥ sukhamityucyate | prārthanā tu duḥkham | na paśyāmaḥ kamapi lokamaprārthayamānam | ataḥ sukhavihīnaṃ jānīmaḥ | sarve sattvāḥ kāyikaduḥkhena vā caitasikaduḥkhena vā sadānugamyanta ityataḥ kāyo duḥkhamiti jñāyate | kāyaḥ kārāgṛhavatsadā bandhanaḥ | kenedaṃ jñāyate | etatkāyanirodhādvimuktaityucyate | [ato] bandhanaṃ duḥkham | sarve 'pi padārthāḥ kramaśaḥ kutsanīyāḥ | yathā nārakādikāyāḥ grīṣmahemantādyṛtavaḥ bālādīnāmindriyāṇi | śītadharmādi parasparasāpekṣamavasāne (sss_190) vidvepyaṃ jñāyate | [ataḥ] sarvaṃ duḥkhamiti jñeyam | kāyasya ca bahavaḥ śatravo yadutāśīviṣakāraṇḍaḥ pañcotkṣiptāsikā vadhakāḥ kalyāṇamitravañcanāścorāḥ śūnyagrāme grāmaghātakāścorā mahānadyā avaratīram iti | [imāni]nānāduḥkhāni sadānucaranti [kāyam] | ato jñāyate sarvaṃ duḥkhamiti | kiñca jānīmaḥ sattvānāṃ kāyaḥ sarvaduḥkhairanugamyate yaduta jātiduḥkhaṃ, jarāduḥkhaṃ vyādhiduḥkhaṃ maraṇaduḥkhaṃ vipriyasamāgamaduḥkhaṃ priyaviyogaduḥkhaṃ prārthitādivighātaduḥkham ityādibhiḥ | ato jñāyate kāyo duḥkhakalāpa iti | ātmani sati ātmīyābhiṣvaṅgādyupadravāṇāṃ samudayo 'sti | ato jñāyate kāyo duḥkhanidānamiti | pañca sattvagatayaścatvāra iryāpathāśca sukhavirahitāḥ | kasmāt | yathoktaṃ sūtre- rūpaṃ duḥkhaṃ vedanā saṃjñā saṃskārāṃ vijñānañca duḥkhaṃ iti | rūpa utpadyamāne jarāvyādhimaraṇādayaḥ sarva upadravā utpadyeran | evaṃ vedanāsaṃjñāsaṃskāravijñāneṣvapi | kāyaḥ sadā vyāpriyate kāyavaṅmanobhiḥ kṛtyānyabhisaṃskriyante | kṛtyānāmabhisaṃskaraṇaṃ duḥkhamityucyate | āryāḥ kāyakṣayeṇa hṛṣṭā bhavanti | yadyasti vastutaḥ sukham | kathaṃ sukhādbhraṣṭāḥ pramodyeran | ato jñāyate sarvaṃ duḥkhamiti || saṃskāraduḥkhatāvarga ekonāśītitamaḥ | 80 duḥkhaprahāṇavargaḥ (pṛ) bahubhiḥ kāraṇairbhavatā duḥkhaṃ pratipāditam | athāpi janāḥ sukhaṃ kāmayante | yatra kāmanā tat sukhamiti manyāmahe | (u) pūrvameva pratyuktamidam | pṛthagjanā viparyayāt duḥkhameva sukhato gṛhṇanti | mugdhairuktaṃ kathaṃ śraddheyam | prārthitaṃ labdhvāpi duḥkhato bhāvayet | kasmāt | sarvamanityaṃ vipariṇāme duḥkhajanakam | yathoktaṃ bhagavatā sūtre- rūpārāmā[bhikṣavo] devamanuṣyā rūparatā rūpamuditā rūpavipariṇāmavirāganirodhāt (sss_191) duḥkhaṃ [bhikṣavo] devamanuṣyā viharanti | iti | evaṃ vedanāsaṃskāravijñāneṣvapi | vipariṇāmitvāt jñātavyaṃ duḥkhamiti | janā abhūtasukhamanubhūya tatrāsaṅgamutpādayanti | āsaṅgapratyayā rakṣaṇapālanādayo doṣāḥ samudbhavanti | ataḥ sukhaṃ duḥkhato bhāvayet | sukhañca duḥkhasya dvāram | sukharāgāt tribhyo viṣebhyaḥ sambhavantyakuśalakarmāṇi | [tato]narakādau patito duḥkhopadravānanubhavati | ato jñātavyaṃ sarvaṃ sukhamūlakamiti | sarvaḥ saṃyogo viprayogāntaḥ | viprayoge gāḍhaṃ duḥkhamanubhavati | naitāvatā priyaḥ punarbhavati | ataḥ sukhaṃ duḥkhāntaṃ bhavatīti jñeyam | sukhopakaraṇāmutpādaḥ sattvānāṃ pramoṣaṇāya bhavati | duḥkheṣu ca pātayati | yathā vanyapakṣiṇāmāhāraḥ matsyānāṃ bhakṣaṇapraskandanañca sarvaṃ grahaṇāya bhavati | tathā sukhamapi duḥkhato draṣṭavyam | sukhavedanāyā alpāsvādalabhāyaparimitān doṣān prāpnoti | yathā paśumatsyānāmāsvāditamatyalpam | tadāpadasvatibahulāḥ | ato duḥkhato draṣṭavyam | sukhavedanā ca kleśānāmutpattisthānam | kasmāt | kāyarāgāddhi kāmā apekṣyante | kāmapratyayā vyāpādādayaḥ kleśāḥ krameṇa sambhavanti | sukhavedanā saṃsārasya mūlam | kasmāt | sukhamupādāya hi tṛṣṇā jāyate | yathoktaṃ sūtre- tṛṣṇā duḥkhasya mūlam iti | sarveṣāṃ sattvānāmabhisaṃskṛtāni na sukhāya bhavanti | ato duḥkhamūlamityucyate | sukhavedanā śṛṅkhalāto dustyajatarā | saṃsāre ca sukhakāmanayā badhyate | kasmāt | sukharāgāddhi saṃsāraṃ na muñcati | sukhā vedanā ceyaṃ sadā duḥkhajananī | anveṣaṇakāle kāmanā duḥkham | vighātakāle 'nusmaraṇaṃ duḥkham | lābhakāle na tṛpyati srotaḥ kabalayan sāgara iva | idamapi duḥkham | sukha vedanā atandrīhetuḥ | kasmāt | sattvāḥ sukhasādhanānveṣaṇakāle prapātacaṅkramaṇā[di]doṣamapi sukhato matvā na citte parikhidyante | tasmātprajñāvatā duḥkhamiti bhāvayet | sukhā vedanā karmaṇāṃ pravṛttiheturityucyate | kasmāt | sukharāgāddhi kuśalakarmasu pravartate | sarvamapīdaṃ kāyānubhavasya hetuḥ | kasmāt | sukhamupādāya (sss_192) hi tṛṣṇotpadyate | tṛṣṇāhetunā kāyo 'nubhūyate | sukhavedanā ca nirvāṇasya virodhinī bhavati | kasmāt | sattvāḥ saṃsāre sukhādhyavasānena nirvāṇaṃ nābhilaṣanti | aviraktaḥ sukhavedanāmimāṃ tṛṣyati | tṛṣṇā ca duḥkhasya janakahetuḥ | ataḥ sukhavedanā duḥkhaskandhasya mūlamiti jñāyate | uktañca sūtre- dve ime bhikṣava āśe duṣprajahe | [katame dve] lābhasya jīvitasya ca iti | kāmānāmanucintanī āśā lābhasyāśetyucyate | eṣāṃ kāmānāmupabhogāya yā jīvita pratilābhāyāśā sā jīvitasyāśā | ime dve āśe sukhavedanāmūlike | ataḥ prajñāvatā yathābhūtaṃ sukhavedanālakṣaṇaṃ bhāvayatā duṣprahajā[pi] praheyā | sukhavedanāsvādo 'pratilabdhavairāgyasya mahāprājñasyāpi cittaṃ kaluṣayati | duṣprajahatvāt sukhavedanātaḥ pragāḍhā bhavati | sukhavedanāsvādaḥ rāgādīnāṃ hetuḥ | sukhavedanāyāmasatyāṃ na kiñcidrajyate | sukhavedanāsvādena tattvajñānaṃ prajahāti | kasmāt | loke hi prājñā avaśyamuttamabhūmyāsvādamupādāyādharāṃ bhūmiṃ tyajanti | ato jñāyate sukhā vedanā duḥkhavedanāmatikrānteti | sattvānāṃ cittamupapattyāyatane 'nubadhyate | yāvadgṛhya janturapi kāye sābhilāṣo bhavati | iti jñātavyaṃ sarvaṃ sukhavedanāsvādāditi | ataḥ sukhāṃ vedanāṃ duḥkhato bhāvayet || duḥkhaprahāṇavargo 'śititamaḥ | 81 trivedanāvicāravargaḥ (pṛ) sarvaṃ duḥkhamiti parijñātam | idānīṃ kena vibhaṅgena santi tisro vedanā iti | (u) ekasyā eva duḥkhavedanāyā kālabhedena trayaḥ prakārā bhavanti yat viheṭhakaṃ tat duḥkhamityucyate | viheṭhitaḥ pūrvadūḥkhadhāraṇāya punaduḥkhāntaraṃ paryeṣate | paryeṣitapraṇidhānena mahāduḥkhasya muhūrtamupaśame tasmin (samaye) susukhamityucyate | prītidaurmanasyayoravedane na [kiñcit] praṇidadhāti, na paryeṣate | tasmin samaye aduḥkhāsukhā vedanā ityucyate | (pṛ) aduḥkhāsukhā vedanā nāsti | kasmāt sukhaduḥkha eva hyanubhāvye staḥ | aduḥkhāsukhā tu nānubhūyate | (u) puruṣo 'yaṃ tribhiḥ sparśaiḥ spṛṣṭaḥ yaduta duḥkhasparśaḥ sukhasparśa aduḥkhāsukhasparśa iti | hetau sati phalamastīti jñātavyam | yathā kaścit utkaṭatāpalabdhaḥ śītasparśaṃ sukhato 'nubhavati | ūrṣṇasparśaṃ duḥkhataḥ | aśitānuṣṇasparśañca aduḥkhāsukhato 'nubhavati | ato jñāyate astīyamaduḥkhāsukhā vedaneti | yadbhavato matam- aduḥkhāsukhasparśe na vedanotpadyata iti | tadayuktam | kasmāt | puruṣa imamaśītānuṣṇasparśanamanubhavati | anubhavajñānālambanaiva vedanā bhavati | kathamāha nāstīti | puruṣaṃ prati ālambanaṃ tridhā vibhaktaṃ priyaṃ dveṣyamudāsīnamiti | priyātsaumanasyaṃ bhavati | dvepyāddaurmanasyam | udāsīnādupekṣā | ato jñāyate saṃjñābhedādimāstisro vedanā bhavanti | ālambanāsvādādimāstisraḥ saṃjñā udyantīti | ālambanaṃ trividham | kiñcidupakārakaṃ kiñcidapakārakam | taccobhayaṃ mitho viruddham | sasukhamasukhaṃ yugapadviruddham | rāgadveṣamohasthānāni [viruddhāni] saprītika maprītikañca viruddham | puṇyāpuṇyāneñjyaphalarūpeṣvālambaneṣu tisro vedanā anupravartante | ato jñāyate astīyamaduḥkhāsukhā vedaneti | yatra cittamanukūlaṃ tatra sukhā vedanā | pratikūlaṃ yatra cittaṃ tatra duḥkhā vedanā | yatra na pratikūlaṃ nānukūlaṃ tatrāduḥkhāsukhā vedanā | lokadharmāścāṣṭau lābho 'lābho nindā praśaṃsā yaśo 'yaśaḥ sukhaṃ duḥkhamiti | pṛthagjanā alābhādiṣu caturdharmeṣu pratikūlacittā bhavanti | lābhādiṣu caturdharmeṣu tu anukūlacittāḥ | vītarāgā āryāstūībhayatrāvaśyamupekṣakā bhaveyuḥ | upekṣaivāsukhāduḥkhā vedanā | ato na sā nāstīti | (pṛ) yadi sparśādipratyayatvāt tisro vedanāḥ santīti | tadā sarve 'pi cittopavicārā vedanāḥ syuḥ | kasmāt | ye cittopavicārāḥ kāyavartinaḥ te sarve 'pi sukhā duḥkhā aduḥkhāsukhā vā bhavanti | (u) [satyaṃ] sarve 'pi cittopavicārā vedanā bhavanti | kasmāt | uktaṃ hi sūtre- aṣṭādaśa manaupavicārāḥ iti tatra kevalamekaṃ manaḥ aṣṭādaśadhāvibhaktaṃ yaduta ṣaṭ saumanasyopavicārāḥ ṣaṭ daurmanasyopavicārāḥ ṣaḍupekṣopavicārā iti | saṃjñāvikalpātkiñcidduḥkhāṅgaṃ kiñcitsukhāṅgaṃ kiñcidupekṣāṅgam | ato jñāyate sarve 'pi cittopavicārā (sss_194) nāvedanā bhavantīti | kiñcoktaṃ sūtre- sarvā vedanā duḥkham iti | ato jñāyate cittopavicāreṣu dehagateṣu sarvaṃ duḥkhamityucyate | āha ca yo rūpasyotpādaḥ sa duḥkhasyotpāda iti | kathaṃ rūpaṃ duḥkhamityucyate | duḥkhahetutvāt | ato jñāyate ālambanamindriyāṇi ca duḥkhajanakānīti | ataḥ sarve 'pi cittopavicārā vedanā ityucyanta iti | saṃskārāṇāṃ duḥkhatvāt saṃskārān duḥkhato bhāvayet | vipariṇāme duḥkhatvāt sukhāṃ vedanāṃ duḥkhato bhāvayet | duḥkhaduḥkhantu duḥkhameva | itīmāstisro vedanā duḥkhāḥ pratyayasāmagryāṃ samutpannāḥ kṣaṇikāḥ | ata āryā duḥkhataḥ paśyanti | ataḥ sarve 'pi cittasyopavicārā vedanā ityucyante | (pṛ) kimanāsravā vedanā api duḥkham | (u) duḥkhameva | kasmāt | anāsravā vedanā api āryā anantaraṃ tyajanti | prathamadhyānādārabhya yāvatsarvanirodhasamāpattim | ato duḥkhameva | sāsravadhyānasukhasyānāsravadhyānasukhasya ca ko bhedaḥ | sāsravadhyānānuyāyina ātmahetunā duḥkham | anāsravadhyānāni ca tenaiva duḥkham | ya āryā anāsravacittavihāriṇaḥ te sarvatra paraṃ nirvidyante | ato 'nāsravacitta utpanne paramo nirveda utpadyate | akṣigatarajovat | prākṛtā ajñā duḥkhaṃ sukhato manyante | āryāstu gabhīrajñā bhavāgrānnirviṇṇāḥ kāmadhātunirviṇṇebhyo 'nyebhyo 'pyatimātrāḥ | ato 'nāsravadukhaṃ sāsrava [duḥkhā]datikrāntam | āryā anāsravacittaṃ labdhvā nirvāṇamātronmukhā bhavanti | kasmāt | te tasmin samaye sarve saṃskṛtā duḥkhamiti vyaktaṃ paśyanti | yadyanāsravā vedanā sukhā tadā sukhe prāmodyeran na nirvāṇonmukhacittā bhaveyuḥ | (pṛ) yadi cittasyopavicārā vedaneti | kathaṃ cittādidharmaḥ pṛthak [na]santi | (u) ekaiva vedanā ālambane nānopavicaratīti vibhaktā bhavati | cittādidharmā api nānālambana upavicaranti | kintu vijñānālambane sati ayaṃ samudācāraścittamityucyate | īdṛśaṃ pūrvavat vaktavyam | imeṣu sarvadharmeṣu kāyagateṣu santi (sss_195) hitādayo viśeṣā ityato vedanetyākhyāyante | bahubhiścittaiḥ kleśā abhinirvartyante | tasmin samaye ca vedanetyucyate | yathoktaṃ sūtre- sukhāyāṃ vedanāyāṃ rāgo 'nuśete | duḥkhāyāṃ vedanāyāṃ dveṣo 'nuśete | aduḥkhāsukhāyāṃ vedanāyāṃ moho 'nuśete iti tasmātsaṃjñāvikalpitā ālambane saumanasyādayo dharmā vedanā ityucyante | kasmāt | tasmin samaye hi kleśāḥ samudbhavanti | (pṛ) ekaikasyāṃ vedanāyāṃ trayaḥ kleśānuśayā bhavanti | kasmānniyamyante sukhāyāṃ vedanāyāṃ rāgo 'nuśeta iti | (u) na duḥkhāyāṃ vedanāṃ rāgo 'nuśayaḥ syāt | mohassarvatrānuśayaḥ | mohabalāddhi duḥkhe sukhasaṃjñotpadyate | vastuno jñānadarśanābhāvāt duḥkhalābhe dveṣa utpadyate | aduḥkhāsukhā vedanāyāssūkṣmatvāt rāgasya dveṣasya vānubhavaḥ | kasmāt | puruṣasya tatra sukhaduḥkhasaṃjñānutpādādvastuno jñānadarśanābhāvācca kevalaṃ mohānuśayaḥ sambhavati | upekṣālambane yadi rāgadveṣau na samudācarataḥ pṛthagjanāstadutkṛṣṭālambanamiti vadanti | ato bhagavānāha- na bhavatāmidamālambanamutkṛṣṭam | ananubhavānna rāgadveṣau samudācārataḥ | yathoktaṃ sūtre- prākṛtānāṃ yadrupe bhavatyupekṣā sa sarvā rūpaniścitā | yasyedamālambanamutkṛṣṭaṃ tasyāhaṅkāro 'dhiko bhavati | yo nikṛṣṭaṃ karoti tasya punā rāgadveṣau samudbhavata iti | ato jñāyate 'nutkṛṣṭamiti | aduḥkhāsukhā vedanā copaśamalakṣaṇa, ārūpyasamādhivat | upaśāntatvātkleśāḥ sūkṣmaṃ samudācaranti | prākṛtāstatra vimuktisaṃjñāmutpādayanti | ato bhagavānāha- tatrāstyavidyānuśaya iti | ālambanānanubhavātsukhaduḥkhayorapratītiḥ | yo jānāti tadālambanaṃ tasya sukhaduḥkhe spaṣṭaṃ pratīyete | tasmin samaye rāgadveṣau sambhavataḥ | (pṛ) yastatrālambanaṃ vedayate tasya sukhaduḥkhasaṃjñotpadyeta | ataḥ sukhaduḥkhavedanāmātramasti | (u) puruṣasyāsya tadā tadālambane na sukhacittamutpadyate na ca duḥkhacittam | ato na sukhaduḥkhamātramasti | pūrvoktavat sarvamapi duḥkhaṃ tridhā vibhaktamasti | (pṛ) yadbhavatoktaṃ- tadālambanasyānubhavajñāne punaḥ sukhasaṃjñotpadyata iti | kathaṃ tadanubhavajñānaṃ (sss_196) na sambhavati | avidyayā anubhavajñānam | (u) puruṣasyāsya tasmin ālambane pūrvaṃ nimittagrahāt tatrālambane yadyavidyānuśayo yadi vā rāgadveṣānuśayo 'sti | (pṛ) sukhaduḥkha eva moha utpadyate | yathoktaṃ sūtre- sa tāsāṃ vedanānāṃ samudayañcāstagamañcāsvādañcādīnavañca nissaraṇañca yathābhūtaṃ na prajānāti | tasya tāsāṃ vedanānāṃ samudayañcāstagamañcāsvādañcādīnavañca nissaraṇañca yathābhūtamaprajānato yo 'duḥkhāsukhasyāvedanāyā avidyānuśayaḥ so 'nuśeta iti | ataḥ sukhaduḥkha evāvidyānuśaya udeti | nāduḥkhāsukhāyāṃ [vedanāyām] | (u) sūtramidaṃ svayamāha- vedanānāṃ samudayāstagamādīnavādīn yathābhūtamaprajānato 'duḥkhāsukhāyāmavidyānuśayo 'nuśeta iti | (pṛ) vacanasya sattve 'pi nāyamartho yujyate | kathaṃ sukhaduḥkhayoḥ samudayāstagamādīnavānaprajānato 'duḥkhāsukhāyāṃ vedanāyāmavidyānuśayo 'nuśeta iti | kasmāt anyavastuno 'jñānamanyavastunyanuśayaḥ | ata idaṃ sūtramevaṃ vaktavyam- aduḥkhāsukhāyāḥ samudayādyaprajānato 'duḥkhāsukhāyāṃ vedanāyāmavidyānuśayo 'nuśeta iti | yadi vā tatrāvidyānuśayo nānuśeta iti | (u) tasyāduḥkhāsukhāyāṃ vedanāyāṃ tridhā cittaṃ bhavati | śāntasaṃjñā aduḥkhāsukhasaṃjñā tajjāduḥkhāsukhabuddhiḥ | mithyājñānena nimittagrāhiṇaḥ sukhabuddhirutpadyate | uttamabhūmisukhāsvādagrāhiṇo duḥkhabuddhirutpadyate | ataḥ sūtre vedanānāmiti bahuvacanamuktam | kasmāt | sarvā vedanā avidyānuśayitāḥ | aduḥkhāsukhā vedanā yathākālaṃ tridhā vibhaktā bhavati | yadā duḥkhāyāḥ samudayādyaprajñānam, tasmin samaye duḥkhāyāṃ vedanāyāṃ sukhasaṃjñotpadyate aduḥkhāsukhasaṃjñā cotpadyate | ata ucyate vedanānāṃ samudayādyaprajānato 'vidyānuśayo 'nuśete | aduḥkhāsukhāyāṃ vedanāyāṃ tu bhūyasāvidyānuśayo 'nuśeta iti || trividhavedanāvicāravarga ekaśītitamaḥ | 82 vedanāpraśnavargaḥ (pṛ) uktaṃ hi sūtre- tasya cet sukhā vedanotpadyate | sa evaṃ prajānāti- utpannā khalu ma iyaṃ sukhā vedanā iti | ko vedanāṃ yathābhūtaṃ prajānāti | atītānāgatā ca vedanā nopalabhyate | pratyutpannā vedanā tu nātmānaṃ prajānāti | (u) sūtrasyāsya puruṣo (sss_197) vedayata ityābhiprāyikaṃ vacanaṃ ityadoṣaḥ | sukhādivedanā kāya āgamya mana ālambate ityato 'pyanavadyam | sukhopakaraṇe sukhamiti vadanti | loke 'pi kāraṇe kāryopacārāt | sa sukhāṃ vedanāmanubhūya nimittaṃ gṛhṇāti | ata ucyate sukhā vedanotpadyate cet sa yathābhūtaṃ prajānāti iti | (pṛ) yadvedayati sā vedanā | vedyata iti vā vedanā | yadā vedayatīti tadā vedanā sukhādibhinnā | sūtre tūktam- sukhā vedanā duḥkhā vedanā aduḥkhāsukhā vedanā iti | yadi vedyata iti vedanā | kena tadvedyata iti vedayatīti vedanā bhavati | (u) [sukha]kāraṇe sukhamityucyate | yathā tejo duḥkhaṃ tejaḥ sukhamiti | ataḥ kāraṇānubhavajñānaṃ sukhā vedanetyucyate | sattvā imāṃ vedanāṃ vedayanti | ato vedayatīti vedanā bhavati (pṛ) na sattvānāṃ vedanā | uktañca sūtre- vedayatīti vedanā iti | (u) ayaṃ padasyārthaḥ yat sanimittaṃ tat sakāritram | prajñaptau sanimittāmimāṃ sukhāṃ duḥkhāmaduḥkhāsukhāṃ [vedanāṃ] kāyagatāṃ cittamanubhavati | ata ucyate vedayatīti | (pṛ) sūtre vedanānāmanubhavadarśanamuktam | yoginastasmin samaye kathamutpadyate sukhaduḥkhāduḥkhāsukhānāṃ nimittam | kiṃ tasya tasmin samaye duḥkhasaṃjñā notpadyate | (u) sarvaṃ duḥkhamityalabdhvā sa tisro vedanā anusmarati | (pṛ) yadi manovijñānavṛttyā catvāri smṛtyupasthānāni bhavanti | kathamucyate kāyikaṃ sukhamiti | (u) sarvāsu vedanāsu evaṃ smṛtyunubandhāt syāt idaṃ kāyikaṃ sukham idaṃ caitasikaṃ sukhamiti | smṛtyupasthānabhāvanākāle kāye sukhasaṃjñotpadyate | tatra smṛtyunubandhāt kāyikaṃ sukhamityucyate | (pṛ) yadi sarvā vedanāścaitasikāḥ | kasmāt kāyikī vedanetyucyate | (u) tīrthikānāṃ kṛta ucyate | tīrthikā hi vadanti vedanā ātmaniśritā iti | ato bhagavānāha- vedanāḥ kāyaṃ cittañca niśritā iti | (pṛ) katamā kāyikī vedanā | (u) pañcendriyāṇyupādāyotpadyamānā vedanā kāyikī vedanā | ṣaṣṭhamindriyamupādāyotpadyamānā vedanā caitasikī (pṛ) āsāṃ katamā sāmiṣā katamā nirāmiṣā | (u) kleśā āmiṣāḥ | kleśānuśayitā vedanā sāmiṣā | kleśānanuśayitā vedanā nirāmiṣā | (sss_198) (pṛ) katamā duḥkhā vedanā nirāmiṣā | (u) prahīṇāmiṣasya yā duḥkhā vedanā sā nirāmiṣā | āmiṣāṇāṃ viruddhā duḥkhā vedanā itīyaṃ nirāmiṣetyucyate | (pṛ) sāmiṣāṃ nirāmiṣāmuktvā kasmātpunarucyate kāmaniśritā naiṣkramyaniśriteti | kāma eva āmiṣaḥ | naiṣkramyameva nirāmiṣatā | (u) pūrvaṃ sāmānyata uktamāmiṣamiti | idānīṃ punaḥkāma āmiṣaheturiti pravibhajyocyate | yathocyate sūtre- asti sāmiṣā prītiḥ asti nirāmiṣā prītiḥ | asti nirāmiṣato nirāmiṣatarā prītiriti | sāmiṣā prītiriti pañcakāma guṇān pratītyotpadyate prītiḥ | nirāmiṣā prītiriti yaduta prathamadhyāna[jā]prītiḥ | nirāmiṣato nirāmiṣatarāprītiriti yaduta dvitīyadhyānajā prītiḥ | yā vedanā nirvāṇamātrārthā sā naiṣkramyaniścitetyucyate | ataḥ punarucyate | (pṛ) pañcasvindriyeṣu kasmādduḥkhā vedanā sukhā vedaneti pratyaṅgaṃ dvidhā vibhaktā | kiṃ nāstyupekṣā vedanā | (u) daurmanasyaṃ saumanasyañcāvaśyaṃ saṃjñāvikalpenotpannam | sukhā duḥkhā tu nāvaśyaṃ saṃjñāvikalpādhīnā | upekṣāvedanāyāṃ saṃjñāvikalpasyātisūkṣmatvānnāsti dvaidham | tṛtīyadhyāne manovijñānaṃ vedyate | kasmātsukhamasti na prītiḥ | (u) susraṃ sarvakāyacittaṃ gahanamāpūrayatīti sukhamucyate | prītistu cittamātramāpūrayati na kāyam | atastṛtīyadhyāne prītiviśeṣaṃ niśrityocyate kāyena sukhaṃ pratisaṃvedayatīti | (pṛ) tisṛṣu vedanāsu kā ghaniṣṭhakleśajananī | (u) ābhidharmikāḥ kecidvadanti sukhā vedaneti | kasmāt | pūrvokta [vedanā]pratyayavedanāyā duḥkhataratvāt | [anye] ābhidharmikā vadanti duḥkhā vedaneti | kasmāt | sattvāḥ duḥkhābhihatāḥ sukhārthitvāt ghaniṣṭhaṃ kleśamutpādayanti iti | vividhasukhebhyo 'tyalpaṃ duḥkhamatiricyate | yathā pañcakāmaguṇasampannasya puruṣasya maśakapataṅgadaṃśe yo duḥkhānubhavo bhavati | na tādṛśaṃ rūṣādipañcakāmaguṇānāṃ sukham | yādṛśañca jīvatāṃ putrāṇāṃ śatena sukham, na tadekaputramṛtitulyam | saṃsāre ca duḥkhā vedanā bahulā | na tathā sukhā vedanā | kasmāt | bahavaḥ sattvāḥ (sss_199) tisṛṣu durgatiṣūpapannā devamanuṣyebhyo nikṛṣṭāḥ | nāvaśyaṃ svabhāvamadhiṣṭhāya duḥkhasya lābhaḥ | sukhārthitāmadhiṣṭhāya lābho bālābho vāsti | yathā kṣetre tṛṇavīraṇāni svayaṃ prarohanti na sasyāni | duḥkhāṃ vedanāṃ pratītya guruke pāpakarmaṇi pravartate | kasmāt | duḥkhāyāṃ vedanāyāṃ pratighānuśayo 'sti | yathoktam- pratigho gurataraṃ pāpam iti | ābhidharmikāḥ kecidāhuḥ- aduḥkhāsukhotpadyate | kasmāt | atrāsti mohānuśayaḥ | sarvakleśānāṃ mūlaṃ mohaḥ | sā ca vedanā sūkṣmā | tatra kleśānāṃ jñānasya duranubhāvatvāt | sā ca vedanā sattvānāṃ prakṛtiḥ | sukhaduḥkhe cāgantuke | sā ca vedanā triṣu dhātuṣu vyāptā | na tathānye dve | vedaneyaṃ cirajīvinī | tadvedanārāgaṃ pratītya jīvati aśīti mahākalpasahasrāṇi duḥkhalakṣaṇān skandhānanubhavati | sā ca nirvāṇavirodhinī | kasmāt | tatra hyutpadyate śāntalakṣaṇaṃ nirvāṇalakṣaṇam | na punaḥ pāramārthikaṃ nirvāṇaṃ labhyate | kiñca sā āryamārgadoṣakaraṇī | yathoktaṃ- visaṃyogasvabhāvaṃ pratītya vimuktirlabhyata iti | sukhā vedanā duḥkhā vedanā tu laukikamārgasyāpi doṣaprāpiṇī | sā ca vedanā āsaṃsāraṃ vyavatiṣṭhate | santānasamucchede samucchidyate | ato ghaniṣṭhakleśajananī || vedanāpraśnavargo dvayaśītitamaḥ | 83 pañcavedanendriyavargaḥ (pṛ) sukhendriyaṃ yāvadupekṣendriyaṃ kutra vartate | (u) sukhendriyaṃ duḥkhendriyañca kāyagatam | yathākāyalābhaṃ yāvaccatvāri dhyānāni bhavanti | anyāni trīṇi cittagatāni | yathācittalābhaṃ yāvadbhavāgraṃ bhavati | (pṛ) yathoktaṃ sūtre daurmanasyendriyaṃ prathamadhyāne nirudhyate | saumanasyendriyaṃ tṛtīyadhyāne nirudhyate | sukhendriyaṃ caturthadhyāne nirudhyate upekṣendriyaṃ nirodhasamāpattau nirudhyate | iti | ato bhavaduktamayuktam | (u) (sss_200) bhavaduktasūtreṇa duḥkhendriyaṃ prathamadhyāne vartate | bhavatāṃ śāsane tu prathamadhyānaṃ vastuto 'duḥkhendriyam | ato na śraddheyaṃ syādidaṃ sūtram | (pṛ) rūpārūpyadhātau kuśaladharmān samyak bhāvayato duḥkhaṃ daurmanasyaṃ nasyāt | (u) traidhātukaṃ sarvaṃ duḥkham | dvayorūrdhvadhātvāraudārike duḥkhe 'satyapi sūkṣmaṃ duḥkhamastyeva | kenedaṃ jñāyate | caturṣu dhyāneṣūcyante catvāri iryāpathāni | yatrāstīryāpatham | tatra sarvaṃ duḥkhaḥ syāt | rūpadhātau ca santi cakṣuḥ śrotrakāyavijñānāni | eṣāṃ vijñānānāṃ yā kācidvedanā sā duḥkhā vā sukhā vā bhavati | ekasmādiryāpathādaparamiryāpathamarthyata ityato jñāyate duḥkhamastīti | sūtre pṛcchati- rūpāṇāṃ ka āsvādaḥ | yaduta rūpaṃ pratītyotpadyate sukhaṃ saumanasyam | kaśca rūpāṇāmādīnavaḥ | yatkiñcanarūpaṃ [sarvaṃ tat] anityaṃ duḥkhaṃ vipariṇāmadharma iti rūpadhātoḥ sarūpatvāt astyāsvādacittaṃ, astyādīnavacittam | ato 'sti sukhaṃ duḥkham | yogī dhyānasamādhiṣu rajyate copekṣate ca | sukhavedanāpratyayatvādavaśyaṃ rajyate | duḥkhavedanāpratyayatvādupekṣate | ato jñāyate 'sti sukhaṃ duḥkhamiti | bhagavānāha- vāgādayaḥ prathamadhyānasya śalyam | vitarkacārau dvitīyadhyānasya śalyam | yāvannaivasaṃjñānāsaṃjñāyatanasya saṃjñā vedanā ca śalyam iti | śalyamiti duḥkhamityarthaḥ | ato jñāyate duḥkhamiti | sarve 'pi pañcaskandhā duḥkhaṃ vihiṃsanaduḥkham | yathā kāmadhātukavedanā vihiṃsakatvāt duḥkham | ūrdhvadhātukavedanāyā api vihiṃsanamastīti kasmānna duḥkham | yathā kāmadhātau vyādhyādayo 'ṣṭa saṃskārā ucyante | rūpārūpyadhātvorapi tathāṣṭasaṃskārāḥ samānamuktā iti kasmānnāsti duḥkham | rūpadhātāvābhāyā nyūnatā vātiśayo vocyate | ato jñāyate rūpadhātukakarmāpi vibhaktam iti | karmavibhāgādavaśyaṃ duḥkhavipākakarmalābhinā bhavitavyam | āha ca sūtram- atra santīrṣyāmātsaryādayaḥ kleśā (sss_201) iti | yathā brahmā brahmāṇamāmantyāha- dhrūvamidaṃ sthānam mā bhavantaḥ śramaṇaṃ gautamamupasaṅkramata iti | āgatyāpi mahābrahmā bhavantamanuyogamāpṛcchati | uktañca sūtre- caturthadhyānamupasampanno 'kuśalān dharmān prajahātīti | api coktaṃ sūtre- tatrāsti mithyādṛṣṭiḥ kleśa iti | īdṛśāḥ kleśā evākuśalā duḥkhavipākaprāpakāḥ syuḥ | kasmānnāsti duḥkham | ābhidharmikā āhuḥ- sarve kleśā akuśalā iti | tatra kathaṃ nāsti duḥkhā vedanā | uktañca sūtre- rūpārāmā [bhikṣavo] devamanuṣyāḥ rūparatā rūpasamuditāḥ | rūpavipariṇāmavirāganirodhāt duḥkhā [bhikṣavo] devamanuṣyā viharanti | iti | evaṃ yāvadvijñāne 'pi | ato jñāyate sarveṣāmavītarāgāṇāmasti daurmanasyaṃ saumanasyamiti | priya[yoga]pratyayaṃ saumanasyaṃ bhavati | tatpriyaviyogapratyayaṃ daurmanasyaṃ bhavati | prākṛtānāmajñānāṃ kasya śaktibalena priyaprāptipratyayaṃ saumanasyaṃ na bhavati | hānau ca na daurmanasyam | yathoktaṃ sūtre- mārgaṃ pratipannasyaivāyuṣo 'nte rūpe saumanasyaṃ daurmanasya ñca nāsti iti | ato jñāyate sarveṣāṃ prākṛtānāṃ saumanasyaṃ daurmanasyaṃ sadānuvartate iti | bhagavān svayamāha- daurmanasyavigataṃ saumanasyavigatañcaikaṃ cittamupekṣāyāmupavicaratītyayamarhato guṇa iti | ṣaḍupekṣopavicārāścāryacaritānyeva na prākṛtānām | prākṛtāḥ kadācidupekṣāyāmupavicaranti | na tat jñānapratyayatathā | yathoktaṃ sūtre- prākṛtānāṃ yadupekṣācittaṃ sarvaṃ tat rūpaniśritaṃ na rūparāgavimuktam iti | ato jñāyate prākṛtānāṃ nāstyupekṣācittamiti | yathoktaṃ sūtre- sukhāyāṃ vedanāyāṃ rāgānuśayaḥ iti | yadi nāsti tasya sukhā vedanā | kutra rāgo 'nuśayīta | yadbhavato mataṃ- kadācidaduḥkhāsukhāyāṃ [vedanāyāṃ] rāgānuśayo 'nuśeta iti | tat sūtre nāsti vacanasthānam | uttamabhūmau ca pravṛtte kāyacitte śāntasukhe na mahadanugṛhīte staḥ | yathoktam- devāḥ kalpasahasramekatra niṣīdanti iti | yadi [te] duḥkhopavicāriṇaḥ (sss_202) na te tadiryāpatheṣu dīrghakālaṃ sthātuṃ śaknuvanti | yathoktaṃ sūtre- saptadināni samāviśya vimuktisukhaṃ vedayata iti | tatra ca praśrabdhisukhaṃ paramam | yathoktaṃ sūtre praśrabdhiriti sukhā vedanā iti | ato jñāyate sarvāsu bhūmiṣu asti sukhā vedaneti | yadbhavato matam- kadācitpraśrabdhisukhaṃ sukhavedanāto bhinnamiti | tadayuktam | yatkiñcidanugrāhakaṃ kāyagataṃ tat sukhamityucyate | ataḥ praśrabdhisukhaṃ na sukhavedanāto bhinnam | (pṛ) yadyūrdhvadhātukasamādhiṣu sukhaduḥkhasaumanasyadaurmanasyāni santi | kathaṃ dhyānasūtrānuguṇyaṃ bhavet | (u) sūtramidaṃ dharmatālakṣaṇavilomakam | yadyupekṣyate ko doṣaḥ | tatra ca sukhavihāraḥ śānto 'nāsaṅgarūpaḥ | nodbhavati audāriko rāgaḥ pratigho vā | tasmāt ucyate [tatra] nāsti sukhaṃ nāsti duḥkhamiti | tatra ca sukhaduḥkhe sūkṣme na pratīte staḥ | asiśastrādi duḥkhaṃ bandhamaraṇādi daurmanasyañca nāstītyato nāsti duḥkhamiti | yathocyate rūpadhāturanuṣṇāśīta iti | tatrāpi santi catvāri mahābhūtāni | kathaṃ vaktavyam anuṣṇāśīta iti | yaducyate triṣu dhyāneṣu sattvā ekakāyā ekanimittā iti | tatrāpyasti ābhāpravibhāgaḥ | yathā vadanti- yo dhyānavihārī na samyak styānamiddhauddhatyānyapanayati so 'viśuddhābha iti | yathālpajñaḥ puruṣo 'jña ityucyate | yathā ca laukikā vadanti alpalavaṇe bhojane alavaṇamiti | evaṃ tatra saumanalyaṃ daurmanasya ñca na pratītamito nāstītyucyate | yadbhavadbhirūktaṃ nāsti tatra vitarka iti | uktañca sūtre bhagavatā saṃjñāpratyayo vitarka iti | atra saṃjñāyāṃ satyāṃ kathaṃ nāsti vitarkaḥ | ato jñāyate yāvadbhavāgramasti vitarkadharma iti | [cittasya] audārikatā vitarka iti dhyānadvaye niruddha ityucyate | tasmādūrdhvadhātudvaye 'pi santi sukhaduḥkhādayaḥ || iti vedanāskandhaḥ samāptaḥ | pañcavedanendriyavargastryaśītitamaḥ | 84 duḥkhasatyaskandhe saṃskārādhikāre cetanāvargaḥ sūtra uktam- ṣaṭ cetanākāyāḥ saṃskāraskandha iti | (pṛ) kā punaścetanā | prārthanā prāṇidhānaṃ cetanā | yathoktaṃ sūtre- avaracetanā avaraprārthanā avarapraṇidhānam | iti | (pṛ) kasmāt jñāyate prārthanā cetanā iti | (u) uktaṃ sūtre- abhisaṃskurvantīti saṃskārāḥ iti | skandhābhisaṃskāratṛṣṇā prārthanā | yathoktaṃ sūtre abhisaṃskārāḥ tṛṣṇāniśritā iti | kiñcoktaṃ sūtre- yathāpi [bhikṣavaḥ] yavakalāpī caturmahāpathe vikṣiptā syāt | [atha] ṣaṭ puruṣā āgaccheyuḥ | [vyābhaṅgihastāste tāṃ yavakalapī ṣaḍibharvyābhāṅgabhi]rhanyuḥ | atha saptamaḥ puruṣa āgacchet | [vyābhaṅgihastaḥ sa yavakalāpīṃ saptamyā vyabhaṅgayā] hanyāt | kiṃ punaridaṃ bhikṣavo bhavatāṃ manasi vipacyate na vā | vipacyate bhagavān | bhagavānāha- evamevāśrutavān pṛthagjano nityaṃ ṣaṭsparśairāhanyate | evaṃ hanyamānaḥ punarāyatibhavāya cetayate | evaṃ hi sa moghapuruṣaḥ suhatataro bhavati | iti | jñātavyaṃ prārthanaiva cetanā iti | kiñcāha- manaḥsañcetanāhāraḥ aṅgārakarṣavat draṣṭavya iti | aṅgāraḥ kasya dṛṣṭāntaḥ | āyatibhavāya cetayata ityasya | āyatibhavaścāṅgārakalpaḥ | sadā duḥkhānāṃ janakatvāt | kiñcoktaṃ sūtre- asmīti [bhikṣava] iñjitam | asmīti [bhikṣavaḥ] prapañcitaṃ spanditaṃ (sss_204) rāgagata iti | yatrāsmīti tatreñjitaṃ manaskṛtaṃ prapañjitaṃ spanditaṃ rāgagatam iti | yo 'bhisaṃskṛto dharmaḥ sa rāgagata ityucyate | [ato] jñātavyaṃ prārthanaiva cetanā iti | kiñcāha- yo bālo janmaprabhṛti maitrīmabhyasyati so 'kuśalaṃ karma karoti cetayate na vā | no bhagavan iti | kāmaprārthanayākuśalaṃ karotīti tadarthaḥ | āha ca cetanā karma cetayitvā ceti | tatra cetanā mānasaṃ karma | cetayitvā karma kāyikaṃ vācikam | cetayitveti prārthayitvā | upālisūtre uktam- nighaṇṭo nāthaputraḥ śītodakapratikṣipta uṣṇodakapratisevī | sa śītodakaṃ prārthayamāno 'labhamānaḥ kālaṃ kuryāt | manassaktadeveṣūpapadyate | ayaṃ śītacetanatvāttatropapadyata iti | ato jñāyate prārthanaiva cetanā iti | (pṛ) yadbhavanāha- prārthanā cetaneti | sā [prārthanā] tṛṣṇālakṣaṇā na cetanā | kasmāt | sahetusapratyayasūtra uktam- aśrutavataḥ pṛthagjanasya yatprārthitaṃ tṛṣṇaiva sā iti | mahānidānasūtra uktam- tṛṣṇāṃ pratītya paryeṣaṇā ityādi | kiñcoktaṃ sūtre- duḥkhī bhūyasā sukhārthī kiṃ na prārthayate iti | āha ca- yadā puruṣaḥ pañcakāmaguṇeṣu rajyate sa rāga eva prārthanā iti | api cāha- tṛṣṇāpratyayamupādānamiti paryeṣaṇaṃ pūrvaṃ bhavati paścādupādānam iti | paryeṣaṇameva tṛṣṇā | tasmāt prārthanā cetanātmiketi bhavatāṃ matamayuktam | yaduktaṃ bhavatā- praṇidhānaṃ cetaneti | tadayuktam | kasmāt upālisūtra uktam- asañcetanikaṃ karma na mahāsāvadyam | asañcetanikamajñānapurassaram | loke 'pi (sss_205) jñānaṃ cetanaṃ manyate | yathā vadanti ko jñānī idaṃ kuryāt | kaḥ sacetana idaṃ kuryāditi | buddhimānitīmamarthaṃ vyavaharanti | ato jñāyate jñānameva cetaneti | atra brūmaḥ | praṇidhānaṃ samudaya ityucyate | karmāṅgaṃ praṇidhānaṃ cetanā | yathā kañcitpraṇidadhannāha- ahamanāgate 'dhvani īdṛśaṃ kāyaṃ pratilapsya iti | (pṛ) yadi karmāṅgaṃ praṇidhānaṃ cetaneti | tadā nānāsravā cetanā syāt | cetanā ca tṛṣṇāhetuḥ | yathoktaṃsūtre- manaḥsañcetanāyā [bhikṣavaḥ] āhāre parijñāte tisrastṛṣṇāḥ parijñātā bhavanti | iti | ato jñāyate cetanā tṛṣṇāheturiti | (u) yadbravīṣi nānāsravā cetaneti | tadahamapi na bravīmi astyanāsravā cetaneti | kasmāt | abhisaṃskarotīti saṃskāra iti lakṣaṇāt cetanetyucyate | anāsravadharmasya anabhisaṃskāralakṣaṇatvāt | cetanāhyabhisaṃskāriṇī na nirodhadharmiṇī | yadavocaḥ cetanā tṛṣṇāheturiti | tadayuktam | kasmāt | sā hi tṛṣṇākāryaṃ tṛṣṇāṅgañca | na tṛṣṇāhetuḥ | kāryaprahāṇāddhetuprahāṇamuktaṃ yaduta manaḥsañcetanāhāraprahāṇāt tisṛṇāṃ tṛṣṇānāṃ prahāṇamiti | saṃskārādipratyayāścānena pratyuktāḥ | ato jñāyate tṛṣṇāṅgaṃ cetaneti | tṛṣṇā hi dvividhā hetubhūtā phalabhūtā ceti | hetuḥ tṛṣṇā bhavati phalaṃ prārthanā | prārthanaiva ca cetanā | codayati | yadi hetvavasthāyāṃ tṛṣṇā phalāvasthāyāṃ cetanā | tadā na cetanā tṛṣṇāṅgaṃ syāt | kasmāt | yo dharmo hetvavasthaḥ so 'nyaḥ phalāvastha ścānyaḥ ityato jñāyate cetanā na tṛṣṇāṅgamiti | yathoktaṃ sahetusapratyaya sūtre mūḍhasya yatprārthitaṃ tṛṣṇaiva sā | tṛṣṇāvato yatkiñcicceṣṭhitaṃ tat karma iti | ataścetanā karmalakṣaṇānugateti tṛṣṇato 'nyā | yasya yasmin vastuni rāgaḥ tasya tasmin vastuni prārthanā | ato rāgāt jāyate prārthanā | prārthanaiva cetanā ato rāgaścetanāhetuḥ | atrocyate | pūrvamuktaṃ mayā tṛṣṇāṅgaṃ cetaneti | tṛṣṇāyāḥ kevalamādyārambho rāgaḥ | raktasyā[rambhaḥ] prārthanā | yadavocaḥ praṇidhānaṃ [na cetane]ti | na tadyuktam | kasmāt | (sss_206) praṇidhānaṃ cetanāṅgam | pūrva praṇidhānākhyaṃ karma | paścāt karmaṇi pravṛttiḥ | (pṛ) cetanā manaso 'nyā utānanyā | (u) mana eva cetanā | yathoktaṃ dharmapade- manasā cet praduṣṭhena bhāṣate vā karoti vā | tata enaṃ duḥkhamanveti | iti prasannamanasāpyevam | ato jñāyate mana eva cetaneti | yadi cetanā na manaḥ | kiṃ mānasaṃ karma bhavet | mānasaṃ karma yanmana ālambana upavicarati | ataścetanā mana eva | sāmānyalakṣaṇato manaupavicāraścetanetyuktāpi sā bāhulyena kuśalākaśaladharmagatetyucyate | tasyāścetanāyā bahavaḥ prakārā bhavanti | yadā puruṣaḥ parasattvānāṃ kuśalamakuśalaṃ vā prārthayate | tadā cetanetyākhyāyato | yadālabdhaṃ vastu prārthayate | tadā prārthanā | yadāyatibhavaṃ prārthayate | tadā praṇidhānam | ato jñāyate ekaiva cetanā nānānāmabhirucyata iti | duḥkhasatye saṃskārādhikāre cetanāvargaścaturaśītitamaḥ | 85 sparśavargaḥ alambanagataṃ vijñānaṃ sparśa ityucyate | trayāṇāṃ sannipāta itīdaṃ na sparśalakṣaṇam | kasmāt | na hīndriyamālambanaṃ prāpnoti | ata indriyālambanayorna syāt sannipātaḥ | taistribhirālambanaṃ gṛhṇātīti sannipāta ityucyate | pṛcchati | astyanyaścaitasikadharmaḥ sparśākhyaḥ | kasmāt | dvādaśanidānasūtre hyuktaṃsparśapratyayā vedaneti | āha ca- sparśo vedanāsaṃjñāsaṃskārāṇāṃ heturiti | yadi nāsti sa dharmaḥ | ko hetuḥ syāt | ato jñāyate asti ca caitasika dharmaḥ sparśākhya iti | ṣaṭ ṣaṭkasūtra uktaṃ- ṣaṭa sparśakāyā iti | kiñcoktaṃ sūtre avidyādīnāṃ sparśo [hetu]rdraṣṭavya iti | yadyucyate hetavaḥ prajñaptidharmā iti | na punaḥ pṛthak vaktavyaṃ sa (sss_207) prajñaptidharma iti | sūtre cāsti dvividhaḥ sparśaḥ eka trayāṇāṃ sannipātaḥ sparśa iti | aparaḥ trayāṇāṃ sannipātāt sparśa iti | ato jñāyate dvividhayoḥ sparśayorekaḥ svarūpasan aparaḥ prajñaptisanniti | yathā dinakaramaṇigomedakānāṃ trayāṇāṃ vibhinnaṃ tejaḥ | candrakāntayoścāpo vibhinnāḥ | pṛthivyādīnāmaṅkurā vibhinnāḥ | evaṃ sparśaścakṣurādīnāṃ vibhinna iti kimastyavadyam | yathā ca bhikṣūṇāṃ samavāyo na bhikṣubhyo 'nyaḥ | skandhānāṃ samavāyo na skandhebhyo 'nyaḥ | na vṛkṣadvayasaṃyogo vṛkṣadvayādbhidyate | na hastadvayasaṃyogo hastadvayādbhidyate | na bahuglānasamavāyo bahuglānebhyo bhidyate | evaṃ sparśo 'pi na cakṣurādibhyo bhidyata iti nāstyavadyam | atra brūmaḥ | prāguktaṃ mayā [yadā] cittamālambanaṃ gṛhāti tasmin samaye sparśa iti | ataścittaṃ [yasmin] kāle vijñānotpattiheturbhavati | tadanantaraṃ vedanādayo dharmā utpadyante | ṣaṭhṣaṭkasūtre 'pyuktaṃ tasmin samaye sparśaṃ iti | idameva yuktam | na vayaṃ svīkurmaḥ sparśo 'yaṃ dvividha iti | sarvatroktaṃ trayāṇāṃ sannipātaḥ sparśa iti | sparśadvevidhyasūtraṃ sadapi dharmalakṣaṇavirodhādupekṣyam | ata udāhṛtasūtramahetuḥ | yadi sparśo bhidyate jalatejovat | tadā kāritramapi bhidyeta | na tu dṛśyate pratyekaṃ kāritrabhedaḥ | ato jñāyate sa sparśo na tribhyo bhidyata iti | kiñca yadi sparśaścaitasikadharmaḥ tadā anyebhyaścaitasikebhyo bhidyeta | kasmāt | sparśaścaitasikānāṃ pratyayaḥ | nahi sparśaḥ sparśasya pratyayo bhavati | utpattibhedānna caitasika dharmaḥ | (pṛ) sparśaviśeṣāt sparśapratyayā ścaitasikā iti | na sparśapratyayaḥ sparśaḥ | yathā vedanāpratyayā tṛṣṇā na tṛṣṇāpratyayā vedanā | (u) sparśasya kiṃ viśeṣalakṣaṇaṃ yadanyacaitasikānāṃ noktaṃ syāt | na vastuto 'bhidhīyamānamasti | ato 'hetuḥ | vedanādyakālīnā tṛṣṇānantarakālīnā iti vedanāpratyayā tṛṣṇā na tu tṛṣṇāpratyayā vedanā | yadi sparśo vyatiriktadharmaḥ | tallakṣaṇaṃ vaktavyam | na tūcyata iti jñātavyaṃ nāsti vibhinnaḥ [sparśa] iti | bhagavān vaidharmye 'pi sparśākhyāmāha | yathāha yo duḥkhopaghātaḥ sa āgatya janakāyaṃ spṛśatīti | āha ca sukhavedanāspṛṣṭena na pramattavyam | na duḥkhavedanāspṛṣṭena vidveṣṭavyam | asyāṃ vedanāyāṃ sparśa iti saṃjñāmāha | bhagavān sūcīlomaṃ yakṣamāha- tava (sss_208) saṃsparśaḥ pāpaka iti kāyamapanayāmi iti | yathā loke vadanti sukha uṣṇasaṃsparśa iti | tathā sparśāhāramapyāhuḥ | pāṇisparśa iti ca vadanti | ataḥ sarvatra kāyavijñānavijñeye vastuni sparśasaṃjñocyate | anyatracoktaṃ- andho na rūpaṃ spṛśati | rūpādyālambaneṣu sparśasaṃjñāñca vakti | iti | tatsparśavyavahārasyāniyatatvānnāsti ca caitasikadharmaḥ pṛthak | yaducyate caitasikaṃ, tatsparśalakṣaṇaviruddham | kasmāt | bhagavānāha- trayāṇāṃ sannipātaḥ sparśa iti | ato jñāyate nāsti pāramārthikaḥ pṛthak caitasikadharma iti | yo dharmaḥ kāyagataḥ sa sparśa ityucyate | yat vedanādīnāṃ caitasikānāṃ hetukriyāṃ prayacchati tasmin samaye sparśa iti nāma pradīyate || sparśavargaḥ pañcāśītitamaḥ | 86 manaskāravargaḥ cittasyābhogo manaskāraḥ | sa manaskāra ābhogalakṣaṇaḥ | ataḥ pratimanaskāraṃ vibhinnaṃ cittamutpadyate | vadanti ca manaskāralakṣaṇaṃ vastavadhāraṇakṛditi | yathoktaṃ sūtreyadi cakṣurādhyātmikamāyatanamanupahataṃ bhavati | rūpaṃ nāhyamāyatanaṃ purovarti bhavati | cittāntarotpādakamanaskāraśca nāsti | tadā na cakṣurvijñānamutpadyata iti | (pṛ) kiṃ vijñānānāṃ jñānaṃ sarvaṃ manaskārabalenotpadyate kiṃ vā na | (u) na | kasmāt | vijñānānāṃ jñānotpādo naikāntikaḥ | kadācidābhogabalenotpadyate yathā prabalarāgādivarjitānām | kadācidindriyabalādutpadyate yathālokacakṣuṣkaḥ kaṇamṛju parīkṣate | kadācidālambanabalādutpadyate yathā dūrataḥ pradīpaṃ paśyan tasya kampaṃ paśyati | kadācitkuśalamabhyāsādutpadyate yathā śilpakarmādi | kadācitsatyagrahalakṣaṇenotpadyate | yathā rūpādhyavasāyaḥ | kadāciddharmasvarūpata utpadyate yathā kalpāvasāne dhyānam | yadācitkālenotpadyate (sss_209) yathālpāyuṣkānāṃ satvānāmakuśalaṃ cittam | kadācidupapattyāyatanata utpadyate yathā gavājādīnāṃ cittam | kadācitkāyabalāt utpadyate yathā strīpuruṣādīnāṃ cittam | kadācidvayoviśeṣādutpadyate yathā bālādīnāṃ cittam | kadācitklamathatandribhyāmutpadyate | kadācitkarmabalādutpadyate yathā kāmānāṃ vedanā | kadācitsamādhibalādutpadyate yathaikatra pratibaddhacitto vijñāne prakarṣaṃ prajānāti | kadācitsamādhiniyamādutpadyate yathānāvaraṇamārgānantaraṃ vimucyate | kadācicciranirvedādutpadyate yathā kaṭurasanirviṇṇo madhurasamabhilaṣati | kadācidabhirucivaśādutpadyate yathā rūpādīn prati | kadācidrūpadarśanābhilaṣitasya na śabdaśravaṇe tṛptirbhavati | tathā nīlādāvapi | saukumāryādutpadyate yathā lomākṣigataṃ sat cittasya duḥkhajanakaṃ nānyatra gatam | kadācidduḥkhamanādutpadyate yathāpagatākṣirujānnamāsvādyate | kadācidāvaraṇāpagamādutpadyate yathā kāmādyapagame taddoṣān prajānāti | kadācitkramaśa utpadyate | yathā avaraṃ pratītya madhyamamutpadyate | madhyamaṃ pratītyottamam | kadācitsarvata- utpadyate | (pṛ) yadi sarvavijñānānāṃ jñānaṃ kramalakṣaṇam | kasmāducyate cittāntarajanakamanaskāro nāsti [pṛthaka] iti | (u) tīrthikānāṃ kṛta [ucyate] | tīrthikā hi vadanti ātmamanoyogādvijñānajñānamutpadyata iti | tadvyavahāradūṣaṇāya pradarśayati vijñānajñānāni samanantarapratyayānubandhīnīti | ata evamāha- kasyacit cittāntarajanakamanaskāre 'sati vijñānaṃ notpadyata iti | kasmāt | samanantarapratyayatvāttu vijñānajñānamekaikaṃ pratītyotpadyate | tadyathā vṛkṣaṃ chittvātha pātayati | pūrvamuktaṃ- vijñānāni naikakālikānīti | hetupratyayavaśādvijñānānāṃ jñānamaikaikaṃ krameṇodyate | vijñānadharmāḥ kramikāḥ syuḥ | nātmamanoyogāpekṣiṇaḥ | yathā bāhyavastūni aṅkurakāṇḍanālapatrapuṣpaphalāni kramikāni bhavanti | tathādhyātmikadharmā api | vijñānajñānamaikaikaṃ kramikaṃ bhavati | samyak mithyeti manaskāro dvividhaḥ | samyagiti yat yoniśo [manaskāraḥ] | yathā vadanti samyak praśnaḥ samyag dūṣaṇaṃ, dūṣaṇapraśnayoridaṃ sayukti samādhānamiti | dharmāṇāmanityatādi pāramārthikapraśnaḥ samyagityucyate | sādhyasādhanānuvidhānañca samyagityucyate | (sss_210) ato jñāyate yuktayanuyāyimanaskāraḥ tattvamanaskāra ityādayaḥ samyaṅ manaskārāḥ | yathāpudgalaṃ yathākālaṃ manaskāraśca samyaṅ manaskāraḥ | yathā kāmabahulasyāśubhabhāvanā samyaṅmanaskāraḥ | citte 'balīne vyutthānalakṣaṇaṃ smayaṅmanaskāraḥ | etadviparītaṃ mithyāmanaskāraḥ | samyaṅmanaskāraḥ sarvaguṇān sampādayati | mithyāmanaskāraḥ sarvakleśānutthāpayati | manaskāravargaḥ ṣaḍaśītitamaḥ | 87 chandavargaḥ sābhilāṣaṃ cittaṃ chandaityucyate | kasmāt | sūtramāha kāmacchanda iti | kāmān chandayatīti kāmacchandaḥ | uktañca sūtre- chando dharmamūlam iti | chanda- prārthanayā sarvadharmānāpnotīti dharmamūlamityucyate | kiñcāha- yadi bhikṣavo mama śāsane tīvracchandā [vartadhve] | tada mama śāsanaṃ suciraṃ tiṣṭhet iti | yaccittaikatānatvenābhilaṣyate | tattīvracchanda ityucyate | ṛddhipāde coktam- chandasamādhiḥ vīryasamādhiḥ cittasamādhirmīmāṃsāsamādhiriti | yaccittenābhilaṣyate sa chandaḥ | ayaṃ vīryasahakāriṇā prajñāsamādhiṃ sañcinotītyebhyaścaturbhyo 'bhilaṣitamṛddhyaṅgamiti nāmabhāg bhavati | āha ca- tvaṃ vihāyasā gamanaṃ chandayasi iti | tenakhalu samayena sa bhikṣuḥ pūrvaṃ svādhyāyabahulo viharati | so 'pareṇa samayenālpotsukastūṣṇīṃbhūtaḥ kaṣāyayati | atha khalu tasminvanaṣaṇḍe adhivasantī devatā tasya bhikṣordharmaśṛṇvantī yena sa bhikṣuḥ tenopasaṅkrāntaḥ | upasaṅkramya taṃ bhikṣuṃ gāthayādhyabhāṣata | kasmāt dharmapadāni tvaṃ bhikṣurnādhyepi bhikṣubhiḥ sukhaṃ vasan | śrutvā ca dharmaṃ labhate prasādaṃ dṛṣṭe ca dharme labhate praśaṃsām || iti | abhūt pūrvaṃ dharmapadeṣu chando yāvadvirāgeṇa samāgato 'smi | yato virāgeṇa samāgato 'smi yatkiñcidṛṣṭaṃ śrutaṃ vā mataṃ vā | ājñāya nikṣepaṇamāhuḥ santa iti | ato jñāyate 'bhilaṣitaṃ chanda iti | abhilaṣitaṃ pratītya kāmeṣuchanda iti kāmacchandaḥ | chandavargaḥ saptāśītitamaḥ | 88 prītivargaḥ abhīpsite cittābhiratiḥ prītiḥ | yathoktaṃ- sattvā dhātulakṣaṇenākuśalaprītyā akuśalānuyāyinaḥ | kuśalena kuśalapriyāḥ itīyaṃ prītirityucyate | (pṛ) na dhātuḥ prītirbhavati | kasmāt | bhagavān yat sattvānāṃ nānādhātūn prajānāti tat dhātujñānabalam | yat nānādhimuktīḥ prajānāti tadadhimuktijñānabalam | ato dhātuḥ prītiśca (adhimuktiḥ) vibhinnetiḥ | (u) cirakālābhyāsopacitaṃ cittaṃ dhāturityucyate | yathādhātuca prītirutpadyate | ataścirakālamupacitaṃ cittajñānaṃ dhātujñānabalam | yathādhātusamutpannā prītiriti jñānam adhimuktijñānabalamiti | ata āha- sattvānāṃ yathādhātu santānamanuvartata iti | cirasañcitākuśalacittasyākuśale parā prītirbhavati | cirasañcitakuśalacittasya (sss_212) kuśale prītisukham | śītārtasyoṣṇe prītirbhavatīdaṃ dṛṣṭahetukaṃ na dhātujam | ityayaṃ dhātoḥ prīteḥ pravibhāgaḥ || pritivargo 'ṣṭāśītitamaḥ | 89 śraddhāvargaḥ [cittasya] viṣayasamādhiḥ śraddhālakṣaṇam | (pṛ) nanu niyatasamādhirayaṃ prajñālakṣaṇam | niyatasamādhiḥ prahīṇavicikitsasya bhavatīti prajñālakṣaṇam | (u) dharmaṃ svayamadṛṣṭvā āryopadeśavaśāllabdhaścetasaḥ prasādaḥ śraddhetyucyate | (pṛ) tathā cet svayaṃ dharmadarśinaḥ śraddhā na syāt | (u) satyamevam | arhannaśraddhāvān bhavati | yathoktaṃ dharmapade- aśraddhaścākṛtajñaśca sandhicchedaśca yo naraḥ | [hatāvakāśo vāntāśaḥ] sa vai uttamapūruṣaḥ || iti | kiñcoktaṃ sūtre- ahaṃ bhagavan asmin vastuni yathā bhagavadvacanaṃ śraddhadha iti | yat svayaṃ dharadarśinaścittaṃ prasīdati | sā[pi] śraddhetyucyate | pūrvaṃ dharmaṃ śrutvā paścātkāyena sākṣātkaroti | tasyeyaṃ cintā bhavati sa dharmaḥ paramārthasatyo na mṛṣeti, cittañca prasīdati | sā śraddhā caturṣu avetyaprasādeṣvantargatā | tadyathā rogī pūrvaṃ bhiṣagvacane śraddadhāna auṣadhamupasevya rogānmuktaḥ paścāttasmin bhiṣaji prasannacitto bhavati | sā śraddhetyucyate | śraddheyaṃ dvividhā mohajā jñānajeti | mohajā yat kuśalākuśalamacintayataḥ pūraṇādyasadācāryeṣūtpadyamānaścittaprasādaḥ | jñānajā yathā caturṣu [avetya] prasādeṣu buddhādiṣu cittaprasādaḥ | sā tridhā vibhaktā kuśalā akuśalā avyākṛtā ceti | (pṛ) akuśalā śraddhā kleśamahābhūmigataiva āśrāddhya dharmaḥ | neyaṃ śraddhā bhavati | (u) nāyamāśrāddhyadharmaḥ | śraddhā ca prasādalakṣaṇā | akuśalā śraddhāpi prasādalakṣaṇaiva | tathā no cet akuśalā vedanā vedanā na syāt | na ca tadyujyate vastutaḥ | tatastridhaiva vibhaktā | yā śraddhā indriyeṣu gaṇitā vimuktyanugāminī saptatriṃśabdodhipakṣikeṣu gatā sā niyamena kuśalaiva | śraddhāvarga ekonanavatitamaḥ | 90 vyavasāyavargaḥ cetaso 'bhyutsāho vyavasāya ityucyate | sadānyadharmānniśrayate manaskāraṃ vā samādhiṃ vā | tatrāmyutsāhaḥ sadā cittaikāgratāsamudācāraḥ sa vyavasāya ityucyate | trividho vyavasāyaḥ kuśalo 'kuśalo 'vyākṛta iti | yat caturṣu samyakpradhāneṣu antargataḥ sa kuśalaḥ | anyo 'kuśalaḥ | yogī yo 'kuśalānāmādīnave kuśalānāmaniśaṃse ca śraddhadhate | tasya paścādutpadyate vyavasāyo 'kuśalānāṃ prahāṇāya kuśalānāṃ samādānāya | ataḥ śraddhendriyasamanantaraṃ vīryendriyamucyate | kuśadharmagato vyavasāyo vīryamityākhyāyate | sarvahitānāṃ mūlaṃ karoti | tadvyavasāyasahakāratayā manaskārādayo dharmā mahāphalaprāpakā bhavanti | yathā dahanaḥ samīraṇapratilabdhaḥ sarvān dahati || vyavasāyavargo navatitamaḥ | 91 smṛtivargaḥ anubhūtapūrvasya jñānaṃ smṛtiḥ | yathoktaṃ sūtre- yat ciraviprakṛṣṭānubhūtaṃ smarati na pramuṣati sā smṛtirityucyate | (pṛ) sā smṛtistrayadhvartinī | kasmāt | uktaṃ hi sūtre smṛtiṃ sarvārthikāṃ [vadāmī]ti | sā smṛtiḥ catuḥsmṛtyupasthānagatā | catvāri smṛtyupasthānāni trayadhvālambanāni ca | kasmātpunaratītamātrālambaneti | (u) tadvacanaṃ sarvakālena bhavati | na tu tryadhvā bhavati | yasmin samaye cittamuddhataṃ bhavati | tadā smṛtirubhayatrānugā | sā sarvatragetyucyate | yaduktaṃ bhavatā catvāri smṛtyupasthānāni tryadhvālambanānīti | tatra pratyutpannā prajñaiva na tu smṛtiḥ | atastathāgato [yadā] pūrvaṃ smṛtināmnā vimuktimuktavān tadā tāmeva prajñetyavocat | (pū) kathaṃ vijñānāntareṇānubhūtaṃ vijñānāntaraṃ smarati | (u) smṛterdharmaṃ evaṃ yat svasantāne yo dharmaḥ [pūrva]mutpannaniruddhaḥ tameva [svasantānikaṃ] viprakṛṣṭaṃ vijñānāntaramālambata iti | jñānānāṃ vijñānadharmaśca tathā yat vijñānāntarānumūtaṃ vijñānāntaraṃ vijānātīti | yathā cakṣurvijñānena vijñātaṃ rūpaṃ manovijñānaṃ vijānāti | anyapudgalenānubhūtamanyaḥ pudgalo vijānāti | yathāryapudgalā yāvatpūrvanivāse dehāntarānubhūtaṃ smṛtibalādvijānānti | (pū) yadi pūrvānubhūtasya jñānaṃ smṛtiriti | ādhunikavijñaptyādidharmāḥ smṛtayaḥ syuḥ | kasmāt | taddharmāṇāmapi pūrvānubhūtopavicārarūpatvāt | (u) vijñaptyādidharmā api smṛtaya ityucyante | yathā bhagavān salyakaṃ nāthaputramavocat pūrvaṃ manasi kṛtvā vyākuruṣva iti | āha ca pūrvānubhuktasukhasmaraṇe kleśa āvirbhavatīti | ato vijñaptyādidharmā api pūrvavastvanusmaraṇarūpā smṛtaya ityucyante | smṛtiriyaṃ gṛhītalakṣaṇājjātā | yasmin dharme gṛhītalakṣaṇamasti | tatra smṛtirbhavati nānyathā | samādhiḥ prajñā ca samādhivarge prajñāvarge ca vakṣyate || smṛtivarga ekanavatitamaḥ | 92 vitarkavicāravargaḥ yat cittaṃ vyagraṃ muharmuhurālambhakaṃ sa vitarkaḥ | samāhitacittasyāpyasti audārikatā sūkṣmatā | [tatra yat] audārikaṃ sa vitarkaḥ | sūkṣmasamādhānābhāvādaudārikaṃ cittamityucyate | yathoktaṃ sūtre- bhagavānāha- savitarkaṃ savicāraṃ prathamadhyānamupasampadya viharāmīti | ataḥ prathamadhyānamasūkṣmasamāhitamiti savitarkaṃ bhavati | yā cittasya vyagratā kiñcitsūkṣmatā sa vicāraḥ | imau dvau traidhātukau | cittasyaudārikasūkṣmalakṣaṇatvāt | vyagraṃ vikṣiptaṃ cittaṃ vitarkavicārau bhavataḥ | tallakṣaṇatvāt sarvatra syātām | apratyakṣaṃ vastu anumityā jñāyate | evaṃ syānnaivaṃ syādityabhyūho vitarkaḥ | ato 'pratyakṣavastuno 'nuvitarkaḥ samyagvitarko vā mithyāvitarko vā iti taṃ kathayāmaḥ | nirvikalpānuvitarkaḥ samyak dṛṣṭirityākhyāyate | ayaṃ tridhājñātaḥ | mithyāvitarko viparītamanaskāraḥ yadanitye nityamityādiḥ | samyagvitarkaḥ yadapratilabdhaṃ tattvajñānamanumitilakṣaṇena jñānena labdhvā yogī nirvedhabhāgīyakuśalamūle vartate | iyaṃ kṣāntirityucyate | evamanyamārgeṇānuyāyi anumitijñānaṃ samyagvitarkaḥ | tatra yat saṃzñānusmaraṇavikalpāpoḍhaṃ tat pratyakṣamityucyate | tasminneva vitarke anena hetunā evaṃ bhavati anena hetunā naivaṃ bhavati iti cintanā vicāraṇā vā sa vicāraḥ | (pṛ) kecidāhuḥ- vitarkavicārāvekāgratāntargatāviti | kathamidam | (u) maivam | kasmāt | uktaṃ khalu bhavadbhirghaṇṭātāḍanadṛṣṭāntaḥ | ādyaśabda[samo] vitarkaḥ | anyaśabda[samo] vicāraḥ | taraṅgadṛṣṭāntaśca [uktaḥ] | ya audārikaḥ [tatsamo] vitarkaḥ | yaḥ sūkṣmaḥ [tatsamo] vicāraḥ | kāladeśabhedānna cittaikāgratā syāt | nirvikalpakatvātpañca vijñānāni na savitarkavicāralakṣaṇāni bhavanti || vitarkavicāravargo dvinavatitamaḥ | 93 anyacaitasikavargaḥ yat kuśalasyānācaraṇaṃ mithyācaraṇaṃ vā sa pramādaḥ | na pramādākhyo 'nya ekadharmo 'sti | tasmin samaye cittasamudācāraḥ pramādaḥ ityucyate | tadviparīto 'pramādaḥ | yaḥ kuśalaścittasamudācāro 'pramādādanyaḥ so 'pi dharmāntaram | akuśalānugataṃ cittaṃ pramādaḥ | kuśalānugatantu apramādaḥ | kuśalamūlamiti alobho 'dveṣo 'mohaḥ | yoniśomanaskārāśiraskānāsaktiralobhaḥ | maitrīkaruṇāśiraskaḥ krodhānutpādo 'dveṣaḥ | samyadgarśanaśirasko 'bhrānto 'viparyayaḥ amohaḥ | alobho nāma nāstyekaṃ dharmāntaram | kecidāhuḥ lobhābhāvo 'lobha iti | na yuktamidam | kasmāt | lobhābhāvo 'bhāvadharmaḥ | kathamabhāvo dharmasya hetuḥ | adveṣāmohāvapyevam | tatrāyāṇāmakuśalamūlānāṃ viparītāni trīṇi kuśalamūlānyucyante | madamānādayo 'pyakuśalamūlāni syuḥ | saṃkṣepatastrīṇyevākuśalamūlānyuktāni | vakṣyante cākuśalavarge | avyākṛtamūlamiti | kecidvadanti- catvāryavyākṛtamūlāni- tṛṣṇā dṛṣṭiḥ mānamavidyeti | [anye] kecidāhuḥ trīṇi tṛṣṇā avidyā prajñā iti | naitadbhagavatoktam | avyākṛtānugaṃ cittaṃ yaddhetujaṃ sa heturavyākṛtamūlaṃ bhavati | kāyavākkarmaṇī prāyo 'vyākṛtānuge iti cittamutpadyate | avyākṛtacittamavyākṛtamūlamityucyate | cittasamācaraṇakāle yat kāyaścittaṃ dauṣṭhalyavigataṃ praśāntaṃ bhavati | tasmin samaye praśrabdhirityucyate | nānāvastuṣu citta [samācaraṇa]kāle upekṣetyucyate | yat vedanāsu anabhijñā cittasamācaraṇaṃ sopekṣā | dhyāneṣu yat sukhaduḥkhaviviktaṃ vimuktiparāyaṇaṃ cittasamācaraṇaṃ sopekṣā | saptabodhyaṅgeṣu alīnamakampasamatādi yaccittasamācaraṇaṃ sopekṣā | prītidaurmanasyavinirmuktaṃ samatādipratilabdhaṃ cittamupekṣā | caturṣu apramāṇeṣu vairamaitravigataṃ cittamupekṣā | evaṃ nānādharmāṇāṃ virodhāccaitasikānāṃ viśeṣo 'pramāṇaḥ || anyacaitasikavargastrinavatitamaḥ | 94 viprayuktasaṃskāravargaḥ cittaviprayuktasaṃskārāḥ yaduta prāptiḥ, aprāptiḥ asaṃjñisamāpattiḥ nirodhasamāpattiḥ āsaṃjñikaṃ jīvitendriyaṃ jātiḥ vyayaḥ sthitiḥ anyathātvaṃ jarā maraṇaṃ nāmakāyaḥ padakāyo vyañjanakāyaḥ pṛthagjanatvaṃ ityādayaḥ | prāptiriti | sattvānāṃ kṛte dharmāṇāṃ samanvāgamaḥ prāptiḥ | pratyutpannādhvani pañcaskandhasamanvāgataḥ sattvaḥ prāpta ityucyate | atītādhvani yāni kuśalākuśalakarmāṇi ananubhūtavipākāni | taddharmasamanvāgataḥ sattvaḥ | yathoktaṃ sūtre- kuśaladharmasamanvāgato 'kuśaladharmasamanvāgataśca pudgala iti | (pṛ) kecidāhuḥ- atītakuśalākuśalakāyavākkarmasamanvāgataḥ | yathā pravrajitaḥ atītaśīlasaṃvarasamanvāgata iti | kathamidam | (u) sarveṣāṃ samanvāgamaḥ | kasmāt | uktaṃ hi sūtre yaḥ puṇyaṃ pāpañca karoti | tasya tadvidyamānameva | tat dvayaṃ tatkāyamanupatati rūpānupāticchāyāvat iti | kiñcoktaṃ sūtre- mṛtasya puṇyaṃ na praṇaśyati yaduta phalaprāpakameva | yadasamanvāgataṃ puṇyapāpaṃ karma na tatphalaprāpakam | tāni karmāṇi naśyanti | iti | (pṛ) atītasaṃvarasya na samanvāgamaḥ syāt | kasmāt | bhavatoktam atītadharmo niruddhaḥ | anāgato 'vidyamāna iti | pratyutpannaśca na sadā kuśalacittavattve (sss_219) kṣamaḥ | kathaṃ śīlasaṃvarasamanvāgataḥ syāt | (u) puruṣaḥ pratyutpannena saṃvareṇa samanvāgato nātītena | yathā pratyutpannakliṣṭāt kliṣṭam, tathā pratyutpannaśīlāt śīlaṃ bhavati | nātītāt | [yaḥ] pūrvaṃ svīkṛtyāparityaktavān [saḥ] atītasamanvāgata ityucyate | (pṛ) ābhidharmikā āhuḥ sattvā anāgatādhvanīnakuśalākuśalacittasamanvāgatā iti | tatkathamidam | (u) na samanvāgatāḥ | kasmāt | akṛtābhyāgamāt | ato 'nāgatāsamanvāgamaḥ prāptirityucyate | na cāsti prāptyākhyaḥ pṛthakcittaviprayuktadharmaḥ | tadviparitāprāptirapi nāsti pṛthakcittaviprayuktadharmaḥ | asaṃjñisamāpattirityayaṃ samāpattidharmo nāsti | kasmāt | na hi nirudhyante pṛthagjanānāṃ cittacaitasikadharmā iti paścādvakṣyate | cittacaitasikānāṃ sūkṣmatayā duravabodhāt asaṃjñīti nāma | āsaṃjñikamapyevam | nirodhasamāpattiriti | cittanirodhe samudācārābhāvānnirodhasamāpattiriti nāma | sa ca nāsti dharmāntaram | nirvāṇavat | jīvitendriyamiti | karmapratyayaḥ pañcaskandhasantāno jīvitamityucyate | jīvitañca karmaṇo mūlamiti jīvitendriyamityucyate | jātiriti | pañcaskandhānāṃ pratyutpannādhvā jātiḥ | pratyutpannādhvaparityāgo vyayaḥ | santanyamānatvaṃ sthitiḥ | sthitipariṇāmo 'nyathātvam | na santi pṛthakjātivyayādayo dharmāḥ | bhagavataḥ śāsanaṃ gabhīraṃ yatpratyayānāṃ sāmagryā dharmā (sss_220) utpadyanta iti | ato nāsti kaściddharmo dharmāntarasyotpādakaḥ | uktaṃ hi- cakṣūrūpādayaścakṣurvijñānasya pratyayā iti | na tatroktaṃ jātirastīti | ato nāsti jātirityanavadyam | kiñca vadanti jātyādayo dharmā ekakālīnā iti | ya ekakālīnaḥ sa niruddha eva | tatra jātyādayaḥ kimarthā iti vicārayitavyam | dvādaśanidāne ca bhagavān svayamāha jāterartham | yā teṣāṃ teṣāṃ sattvānāṃ tasmin tasmin [sattvanikāye] jātiḥ skandhānāṃ pratilābhaḥ....... [sā jātiḥ] iti | ataḥ pratyutpannādhvani skandhānāmādyalābho jātiḥ | āha ca- skandhānāṃ cyutirantahāṇirmaraṇamiti | āha ca- skandhānāṃ jīrṇatā bhugnatā jareti | [ato] na pṛthak sto jarāmaraṇadharmau | nāmakāya iti | vyañjanebhya utpannaṃ nāma yathā vadanti devadatta iti | yathāvyañjanamarthasādhanaṃ padam | vyañjanāni akṣarāṇi | kecidāhuḥ- nāmapadavyañjanakāyāścitaviprayuktasaṃskārā iti | tadayuktam | dharmā ime vāksvabhāvā dharmāyatanasaṃgṛhītāḥ | (pṛ) asti pṛthakagjanatvaṃ nāma cittaviprayuktasaṃskāra iti | [kecidvadanti] | kathamidam | (u) na pṛthagjanatvaṃ puthagjanādanyat | yadyasti tadanyat | anye ghaṭatvādayo (sss_221) 'pyanubhūyeran | saṃkhyāpariṇāmaikatvapṛthaktvasaṃyogavibhāgaparatvāparatvādayo dharmāḥ pṛthak syuḥ | tīrthikānāṃ hi sūtreṣūktaṃ- anyo ghaṭo 'nyat ghaṭatvam | ghaṭatvaṃ pratītya jñāyate 'yaṃ ghaṭa iti | rūpamanyat rūpatvamanyat iti | tadayuktam | kasmāt | tattvaṃ tatsvabhāvaḥ | yadi bravīṣi pṛthagjanatvamanyaditi | tadā rūpaṃ svabhāvaṃ vinā syāt, rūpatvāpekṣitvāt | tattu na yujyate | ato gabhīramananuvicintya vavīṣi- asti pṛthagjanatvaṃ pṛthagiti | ābhidharmikāstīrthikagranthānabhyasyābhidharmaśāstramāracayanto vadanti santi pṛthakagjanatvādayo dharmāḥ pṛthagiti | anya ābhidharmikā api vadanti | santi pṛthak tathatābhūtakoṭipratītyasamutpādādayo 'saṃskṛtadharmā iti | ato gabhīramimaṃ nayamanuvicintyamā rutamanuvartadhvam || viprayuktasaṃskāravargaścaturnavatitamaḥ [iti] duḥkhasatyaskandhaḥ samāptaḥ || atha samudayasatyaskandhaḥ 95 samudayasatyaskandhe karmādhikāre karmalakṣaṇavargaḥ śāstramāha- duḥkhasatyaṃ parisamāpya samudayasatyamidānīṃ vakṣyata iti | tatra karma kleśāśca samudayasatyam | trividhaṃ karma kāyikaṃ vācikaṃ mānasikamiti | kāyena kṛtaṃ karma kāyikam | tat trividhaṃ akuśalaṃ prāṇātipātādi | kuśalaṃ caityavandanādi | avyākṛtaṃ tṛṇacchedādi | (pṛ) yadi kāyena kṛtaṃ kāyikam | tadā ghaṭādidravyamapi kāyikaṃ karma syāt | kāyena kṛtatvāt | (u) ghaṭādi kāyikakarmaṇaḥ phalam na kāyikaṃ karma | hetuphalayorbhedāt | (pṛ) na syātkāyikaṃ karma | kasmāt | kāyaspandanakṛtaṃ kāyikaṃ karma | saṃskṛtadharmāṇāṃ kṣaṇikatvāt na syātspandanam | (u) idaṃ kṣaṇikavarge pratyuktaṃ yadekasmin dharma utpadyamāne 'nyasyāpacaya upacayo vā [tat] kāyikaṃ karmeti | (pṛ) tathā cet kāya eva kāyikaṃ karma bhavet | anyatrotpadyamānatvāt | na tu kāyena kṛtaṃ kāyikaṃ karma | (u) kāyaḥ karmakriyāyāḥ sādhanam | kāye 'nyatrotpadyamāne puṇyapāpasamudayaḥ karma | ato na kāya eva karma | (pṛ) puṇyapāpasamudayo 'vijñaptiḥ | kāyavijñaptiḥ katham | (u) kāye 'nyatrotpadyamāne kriyamāṇā vijñaptiḥ kāyavijñaptirbhavati | (pṛ) kāyavijñaptiḥ kuśalā vākuśalā vā | kāyastu na tathā | ato na kāyavijñaptiḥ syāt | (u) cittabalāt kāye 'nyatrotpadyamāne karma samudeti | atastatsamudayo yadi vā kuśalo [yadi vā] akuśalaḥ na tu sākṣātkāyikaḥ | tathā vācikakarmāpi | na tu tat sākṣācchabdavyavahāra[rūpam] | (sss_223) cittabalāt śabdavyavahārasamuditaṃ karma kuśalamakuśalaṃ vācikaṃ karmetyucyate | evaṃ mānasaṃ karmāpi | ya imaṃ sattvaṃ hanmīti adhyavasitacitto bhavati | tasya tasmin samaye pāpaṃ samudeti | evaṃ puṇyamapi | (pṛ) yathā kāyavāgbhyāṃ pṛthagasti karma | [tathā] mano 'pi mānasakarmaṇo 'nyadeva | (u) tat dvidhā bhavati mana eva mānasaṃ karma manasa utpannaṃ vā mānasaṃ karma iti | sattvaṃ hanmīti yadadhyavasitaṃ manaḥ tadakuśalaṃ mana eva manasaṃ karma | tatkarma pāpasañcayarūpaṃ kāyikavācikakarmātiśāyakam | yadi cittamanadhyavasitam | tadā manaḥ karmaṇo 'nyat | (pṛ) vijñaptilakṣaṇaṃ jñātam | vijñaptita utpanno 'nyaḥkarmasamudayaḥ | kiṃ [tasya] lakṣaṇam | (u) tadavijñaptireva | (pṛ) kiṃ kevalamasti kāyikavācikāvijñaptireva na mānasikāvijñaptiḥ | (u) maivam | kasmāt | nahyasti tatra kāraṇaṃ kevalaṃ kāyikavācikāvijñaptirevāsti na mānasikāvijñaptiriti | sūtre coktaṃ dvidhā karma- cetanā vā cetayitvā vā [karme]ti | cetanā mānasaṃ karma | cetayitvā [karma] trividham- cetanāsañcitaṃ karma kāyikaṃ vācikaṃ karmeti | tatra mānasaṃ karma gurutaramiti paścādvakṣyate | gurutarakarmasañcitamavijñaptyākhyaṃ sadā santānena pravartate | ato jñāyate mānasikakarmaṇo 'pi avijñaptirastīti || samudayasatyaskandhe karmādhikāre karmalakṣaṇavargaḥ pañcanavatitamaḥ | 96 avijñaptivargaḥ (pṛ) ko 'vijñaptidharmaḥ | (u) cittaṃ pratītyotpadyamānaṃ puṇyapāpaṃ middhamūrchādikāle 'pi yannityaṃ pravartate | sāvijñaptiḥ | yathoktaṃ sūtre- ārāmaropā vanaropā ye janāḥ setukārakāḥ | prapāñcaivodapānañca ye dadanti upāśrayam | teṣāṃ divā ca rātriñca sadā puṇyaṃ pravartate || iti | (pṛ) kecidāhuḥ- vijñaptikarma pratyakṣamupalabhyate | yāni cīvaradānacaityavandanahananahiṃsādīni tāni bhaveyuḥ | avijñaptistu anupalabhyamānatvāt nāstītyayamarthaḥ spaṣṭaṃ syāditi | (u) yadi nāstyavijñaptiḥ | tadā prāṇātipātaviratyādidharmo nāsti | (pṛ) viratirnāmākaraṇam | akaraṇamabhāvadharmaḥ | yathā puruṣasyābhāṣaṇakāle nāstibhāṣaṇadharmaḥ | rūpasyādarśanakāle 'pi nāstyadarśanadharmaḥ | (u) prāṇātipātaviratyādinā svarga utpadyate | yadi viratirabhāvadharmaḥ | kathaṃ hetuḥ syāt | (pṛ) na viratyā svarga utpadyate, kintu kuśalacittena | (u) maivam | uktaṃ hi sūtre- vīryavān puruṣa āyurvaśāt bahupuṇyaṃ prasavati | puṇyabahutvācciraṃ svargasukhaṃ vindata iti | yadi kuśalacittamātreṇa, kimarthaṃ bahupuṇyo bhavati | na hyayaṃ kuśalacitto bhavituṃ kṣamate | āha ca vanādiropasya divā rātriñca sadā puṇyaṃ pravardhata iti | śīlaṃ dhruvamiti coktam | yadi nāstyavijñaptiḥ | kathaṃ vaktavyaṃ syāt puṇyaṃ sadā pravardhate, śīlaṃ dhruvamiti ca | na ca vijñaptiḥ prāṇātipātakriyaiva | prāṇātipātānantaraṃ dharmo bhavati | tadūrdhvaṃ prāṇātipātapāpaṃ labhate | yathā hantuṃ kañcana prerayati | hananakālamanu prerako hananapāpaṃ labhate | ato jñāyate 'styavijñaptiriti | manaśca na śīlasaṃvaraḥ | kasmāt | yadi kaścidakuśalāvyākṛtacittasthaḥ, yadi vācittaḥ | so 'pi śīladhārītyucyate | ato jñāyate tasmin samaye 'styavijñaptiriti | evamakuśala saṃvaro 'pi | (pṛ) jñātaṃ vināpi cittamastyavijñaptidharma iti | idānīṃ kimidaṃ rūpaṃ kiṃ vā cittaviprayuktasaṃskāraḥ | (u) sa saṃskāraskandhasaṅgṛhītaḥ | kasmāt | yasmādabhisaṃskaraṇalakṣaṇaḥ saṃskāraḥ | avijñaptirapi abhisaṃskaraṇalakṣaṇā | rūpañca rūpaṇālakṣaṇam nābhisaṃskāralakṣaṇam | (sss_225) (pṛ) sūtra uktaṃ ṣaṭ cetanākāyāḥ saṃskāraskandha iti | na cittaviprayuktasaṃskārā iti | (u) pratipāditamidaṃ pūrvaṃ yadasti puṇyaṃ pāpaṃ cittaviprayuktamiti | (pṛ) avijñaptiryadi rūpalakṣaṇā | ko doṣaḥ | (u) rūpaśabdagandharasaspraṣṭavyāḥ pañca dharmā na puṇyapāpasvabhāvāḥ | ato na rūpasvabhāvāvijñaptiḥ | bhagavānāha- rūpaṇālakṣaṇaṃ rūpamiti | avijñaptau rūpaṇālakṣaṇānupalambhānna rūpasvabhāvatā | (pṛ) avijñaptiḥ kāyikavācikakarmasvabhāvā | kāyikavācikakarma ca rūpameva | (u) avijñaptiḥ kāyikavācikakarmeti nāmamātram | na vastutaḥ kāyavāgbhyāṃ kriyate | kāyañca vācañca pratītya mānasikakarmaṇotpannatvātkāyikavācikamānasikakarmasvabhāvetyucyate | athavā manasa utpannaivāvijñaptiḥ | iyamavijñaptiḥ kathaṃ rūpasvabhāvā | ārūpye 'pyastyavijñaptiḥ | ārūpye kathaṃ rūpaṃ bhaviṣyati | (pṛ) kāḥ kriyā avijñaptimutpādayanti | (u) śubhāśubhakarmakriyābhya utpadyate 'vijñaptiḥ | nāvyākṛtābhyaḥ | alpabalatvāt | (pṛ) kadā kriyābhyo 'vijñaptirutpadyate | (u) dvitīyacittādutpadyate | yat kuśalākuśalānugāmi cittaṃ prabalaṃ bhavati | tat ciraṃ tiṣṭhati | yaccittaṃ durbalaṃ na tacciraṃ tiṣṭhati | yathā ekadinasamāttaṃ śīlamekadinaṃ tiṣṭhati | ādehapātasamāttaṃ śīlantu ādehapātaṃ tiṣṭhati || avijñaptivargaḥ ṣaṇṇavatitamaḥ | 97 hetvahetuvargaḥ (pṛ) sūtra uktam- hetukṛtaṃ karma ahetukṛtaṃ karmeti | katamo hetuḥ ahetuśca | (u) jñānapūrvakaṃ kṛtaṃ [karma] hetukṛtam | tadviparītamahetukṛtam | (pṛ) [tarhi] yadahetukṛtaṃ na tat karma bhavati | (u) astīdaṃ karma | kintu yaccittahetukṛtaṃ karma tatsavipākam | citte 'dhyavasīyakṛtaṃ karma hetu [kṛta]m, anadhyavasīyakṛtaṃ karmāhetu [kṛtam] | yathā yodhājīvavyavahāro 'hetukaḥ | ayodhājīvavyavahārastu hetuḥ | yathoktaṃ sūtre- tava doṣān gaṇayiṣyāmi | yadi yodhājīvo vyavaharasi na tadā gaṇayiṣyāmīti yāvat tridhā pṛcchati | yadyakaraṇacittapūrvakaṃ karoti- yathā kaścidviharan pādanikṣepaṇena kīṭaṃ hanti | so 'hetuḥ | ahetukakarmāsañcitamiti na vipākajanakam | karmāṇi caturvidhāni- kṛtānupacitaṃ, upacittākṛtaṃ, kṛtopacitaṃ akṛtānupacitam iti | kṛtānupacitamiti- yathā hananādikarma kṛtvā paścāccittaṃ paritapati | dānādikarma kṛtvā ca cittaṃ paritapati | karmakriyācittamutpādya na punaḥ smarati | tat kṛtānupacitam | upacitākṛtamiti- yat anyaṃ hananādi kārayitvā pramuditacitto bhavati | anyaṃ dānādi kārayitvā ca pramuditacitto bhavati | kṛtopacitamiti- yat hananādi pāpaṃ kṛtvā dānādipuṇyaṃ kṛtvā ca pramuditacitto bhavati | akṛtānupacitamiti- na ca karoti nāpi muditacitto bhavati | tatra kṛtopacitakarmaṇo 'sti vipākavedanā | yathoktaṃ sūtre- yat karma kṛtamupacitaṃ tasya karmaṇo 'vaśyamasti vipākapratisaṃvedanā iti | ataḥ kṛtopacitakarmaṇo dṛṣṭadharme vā vipāko vedyate | upapattau vā vipāko vedyate | āyatyāṃ vā vipāko vedyate | (pṛ) yadi hetukṛtopacitakarmaṇo 'vaśyamasti vipākapratisaṃvedanā tadā nāsti vimuktiḥ | (u) karma hetukṛtamapi tattvajñānalābhino na punarupacīyate | yathā dagghabījaṃ na punaḥ prarohati | lavaṇapalavarge bhagavānāha- ekatyaḥ(śca) puruṣo [bhāvitakāyo] (sss_227) narakavedanīyaṃ karma karoti | tasya tādṛśamevālpamātrakaṃ dṛṣṭadharmavedanīyaṃ bhavati | iti | (pṛ) yadi gurupāpakaṃ karma alpamātrakaṃ [dṛṣṭadharma]vedanīyaṃ prajñāyate | kasmānnātyantaṃ kṣayameti | (u) yastattvajñānaṃ na bhāvayati sa pāpakarmaṇo 'nuśayaṃ labhate | ato 'lpako dṛṣṭadharmavedanīyo vipāko bhavati | (pṛ) [tarhi] bhāvitatattvajñāno 'rhannapi akuśalavipākaṃ vedayate | (u) paramakuśaladharmamabhyasannakuśalaṃ pratihanti | ato yo janmaśatasahasreṣu śīlādi kuśalamupacinoti | na tasyākuśalaṃ karmodeti | yathā buddhānāṃ sarvajñānāṃ puruṣāṇām | nānyeṣāmevaṃ sāmarthyam | ato 'kuśalakarma labhante | ato 'rhan bhāvitatattvajñāno 'pi pūrvakarmavaśādakuśalavipākaṃ vedayate ca | (pṛ) uktaṃ sūtre 'pi- bhagavānapavādādyakuśalakarmavipākaṃ vedayata iti | (u) bhagavān sarvajño nākuśalakarmavipākaḥ | samucchinna sarvākuśalamū[la]tvāt | kintvapramāṇarddhyupāyenopadarśayati acintyaṃ buddhavastviti | yathoktamekottarāgame acintyāni pañcavastūnīti | karma dvividham- niyatavipākamaniyatavipākamiti | niyatavipākaṃ karma bahu vā alpaṃ vā avaśyavedanīyavipākam | aniyatavipākaṃ karmeti atyantaparikṣīyamāṇam | (pṛ) kiṃ niyatavipākaṃ karmaṃ kimaniyatavipākam | (u) yāni sūtroktāni tāni niyatavipākakarmāṇi | (pṛ) kiṃ pañcānantaryāṇyeva niyatavipākakarmāṇi | kimanyānyapi santi | (u) anyeṣāṃ karmaṇāmasti niyatavipākatābhāgaḥ | kintu na pradarśitaḥ | viṣayagauravādvā niyatavipākatā | yathā bhagavati tacchrāvake vā satkāraḥ athavālpamātrānindā | cittagauravādvā niyatavipākatā | yathā gambhīraghanaparyavasthānena krimikīṭān hanti | idaṃ puruṣahananādapi gurutaram | evamādi | anyāni karmāṇyaniyatavipākāni santi | (pṛ) yadi pañcānantaryapāpakāni tanūbhavantīti | kasmādatyantaṃ na kṣīyante | (u) na te pāpadharmāstasmin samaye 'tyantaṃ kṣīyante | yathā srotaāpannaḥ kausīdyaprāpto 'pi nāṣṭayonīḥ prāpnoti | (sss_228) sāragauravātpañcānantaryāṇi nātyantaṃ kṣīyante | yathā rājadharme gurupātakī daṇḍya eva na kṣantavyaḥ || hetvahetuvargaḥ saptanavatitamaḥ | 98 gurulaghupāpavargaḥ sūtra uktam- asti gurulaghupāpaṃ karmeti | katamadgurulaghu | (u) yatkarmāvīcinarakavedanīyaprāpakaṃ tat karma gurupāpakamityucyate | (pṛ) kāni karmāṇi tadvipākaprāpakāni | (u) yatsaṅghabhedanakarma tenāvaśyaṃ tadvipākaṃ vedayate | kasmāt | trīṇi ratnāni prativibhinnāni | saṅgharatnaṃ buddharatnādvyatiriktam | dharmaratnabhedo 'pi [gurupāpam] | adhimātra mithyādṛṣṭijātastatkarmābhinirvartayati | buddhe paramīrṣyāvyāpādābhyāṃ tatkarma karoti | ciropacitākuśalasvabhāvaḥ svalābhalobhāttatkarma karoti | dharmo dharma iti [yat] tannāstīti tasmin vadati kuśaladharmāṇāmacaritāro bahavaḥ sattvāḥ pratihanyanta ityato bhavati gurutaraṃ pāpam | (pṛ) kiṃ saṅghabhedamātramavīcau vipākaprāpakam | kimanyadapyasti | (u) anyadapyasti karma | nāsti pāpaṃ nāsti puṇyaṃ nāsti mātāpitṛsajjānānāṃ satkāravipāka iti yadvacanaṃ tadādimithyādṛṣṭirapi tadvipākaprāpiṇī | anyaṃ mithyādṛṣṭau pātayan bahūn sattvānakuśalāni kārayaṃśca tadvipākaṃ vedayate | īdṛśamithyādṛṣṭisūtrāṇi racayanti yathā pūraṇādayo mithyādṛṣṭināmācāryāḥ samyagdṛṣṭivihiṃsayā bahūnāṃ sattvānāmakuśalāya hetupratyayaṃ prakāśayanti | āryāṇāmapavādo 'pi tadvipākaprāpakaḥ | yathā vadanti caturaśītivarṣasahastrāṇi ekanindako duḥkhamanubhavati | yathā coktaṃ dharmapade- dharmeṇa jīvannāryo yastena dharmeṇa śikṣayet | mṛdvindriyaḥ pāpasevī vilomayati tadvacaḥ || kaṇṭakodvandhanaṃ yadvadātmakāyavighātakam | narake sa patatyeva hyūrdhvapādamavācchiraḥ || śataṃ sahasrāṇāṃ nirarbudānāṃ ṣaṭ triṃśacca pañca ca arbudānām yadāryagarhī nirayamupaiti vācaṃ manaḥ praṇidhāya pāpakam | iti | prāṇātipātādi yadviṣayagurukaṃ cittagurukaṃ tatpāpamapi avīcinarakapātakam | guruviparītaṃ laghu yaduta tapanapratapanādiṣu hīnanarakeṣu tīryakṣu preteṣu devamanuṣyeṣu cākuśalavipākaṃ pratisaṃvedayate | tallaghupāpakamityucyate | gurulaghupāpavargo 'ṣṭanavatitamaḥ | 99 mahālpārthakakarmavargaḥ (pṛ) sūtra uktaṃ mahālpārthakaṃ karmeti | kiṃ tanmahārthakaṃ karma | (u) yena karmaṇā anuttarasamyaksambodhimadhigacchati | tanmahattamārthakaṃ karma | tato 'varakarmaṇā pratyekabuddhamārgaṃ vindate | tato 'varakarmaṇā śrāvakamārgaṃ labhate | tato 'varakarmaṇā bhavāgra 'śītimahākalpasāhasrāṇyāyurvipākaṃ labhate | idaṃ saṃsāre mahattamavipākaṃ karma | tato 'varakarmaṇā ākiñcanyāyatane ṣaṣṭikalpasahasrāṇyāyurvindate | evaṃ krameṇa yāvadbrahmalokaṃ kalpārdhamāyurvindate | tato 'varakāmadhātau paranirmitadeveṣu divyagaṇanayā ṣaṣṭivarṣasahasrāṇyanubhavati | yāvaccaturmahārājikeṣu divyagaṇanayā pañcavarṣaśatāni [vipākaṃ] vedayate | evaṃ manuṣyeṣu caturmahārājikānāmadhaḥ pratyekaṃ karmavaśādvipākaṃ vedayate | evaṃ tiryakpretanarakeṣvapyasti alpalābhaṃ karma | kīdṛśāni karmāṇi anuttarasamyaksambodhyādīn prāpayanti | (u) dānādiṣaṭpāramitāsampadanuttarasamyaksambodhiṃ prāpayati | tataḥ kuśalakarmakrameṇa jaghanyapravṛttaṃ pratyekabuddhabodhiṃ prāpayati | [tato 'pi] jaghanyapravṛttaṃ śrāvakabodhiṃ prāpayati | adhimātreṣu caturapramāṇacitteṣu viharan bhavagra utpadyate | tato jaghanyabhūteṣu caturapramāṇacitteṣu viharannavarabhūmāvutpadyate | (sss_230) tato jaghanyabhūteṣu caturapramāṇacitteṣu viharan śīlasamādhipratyayavaśācca rūpadhātāvutpadyate | dānaśīlakuśalābhyāsapratyayena kāmadhātāvutpadyate | dānādikarmaṇāṃ puṇyakṣetrotkarṣanikarṣamanusṛtyāsti viśeṣaḥ | yat buddhakṣetra ācaraṇaṃ tadatyuttamam | yatpratyekabuddhakṣetra ācaraṇaṃ tat tato nyūnam | (pṛ) puṇyakṣetraṃ kiṃ bodhyotkṛṣṭaṃ kiṃ vā prahāṇena | (u) atyantaśūnyatākhyaṃ dharmalakṣaṇaṃ yā bodhiḥ prāpayati | sā prahāṇādutkarṣati | kasmāt | yathā bhagavān bodhyā śrāvakebhyo 'tiricyate na prahāṇena | yathoktaṃ saṃyuktapiṭake- jambūdvīpasamāṃ yacca saṅghabhūmiṃ viśodhayet | pāṇikalpasya caityasya śāstustacchodhanopamam || sarvajñajñānañca prahāṇārtham | ato yadbodhisattvānāṃ saṃsāre dīrghakālāvāsaḥ sa samyak prahāṇārthaḥ | samyak prahāṇamiti yat svasaṃyojanaprahāṇaṃ sattvaprahāṇañca | tāni saṃyojanāni ca kramaśo bodhipraheyāni | ato jñāyate bodhyā puṇyakṣetraṃ prahāṇādutkṛṣṭamiti | (pṛ) yastīkṣṇendriyaḥ srotaāpannaḥ yaśca mṛdvindriyaḥ sakṛdāgāmī | atayo puṇyakṣetrayoḥ ka utkṛṣṭaḥ | (u) tīkṣṇendriya utkṛṣṭo na mṛdvindriyaḥ | (pṛ) tadvacana mayuktam | yathoktaṃ sūtre srotaāpannaśatasatkāro naikasakṛdāgāmisatkārakalpa iti | āha ca- dandhānāṃ hiṃsayā kāmarāgakalahacittaṃ prarohati | iti | ato vītarāgasya dānaṃ bahupuṇyāni prāpayet | sakṛdāgāmī ca trīṇi viṣāṇi tanūkaroti | na srotaāpannaḥ | kasmāducyata utkṛṣṭa iti | (u) tatsūtraṃ neyārthakam | kenedaṃ jñāyate | tasminneva sūtra uktaṃ- tiraścāṃ dānaṃ śataguṇaṃ hitaṃ prāpayati iti | vastutastu pārāvatapakṣyādīnāṃ dānena pratilabdho vipākaḥ tīrthikānāṃ pañcābhijñānāṃ dānamatiśete | atastatsūtraṃ cintyārthakam | sūtraṃ tat bahunā hetunāha- nissaraṇārthā prajñā iti | srotaāpannaśca prajñābalena kāmān vedayamāno 'pi puṇyakṣetramityucyate | na tu prahīṇarāgaḥ prākṛto yāvadbhavāgraniyamalābhī [puṇyakṣetram] | bahuśrutajñānaṃ nirvedhabhāgīyagatameva prakṛṣṭaṃ na bhavāgraniyato 'nirvedhabhāgīyagataḥ | maitreyabodhisattvo 'pratilabdhabuddhatvo 'pi arhatāṃ satkāryaḥ | śūnyatākāramātrabodhicittotpādako 'rhatāṃ satkāryaḥ | tadyathā ekaḥ śrāmaṇeraḥ pātracīvaramādāya arhantamanucarati | asmin śrāmaṇere utpannānuttara [bodhi]citte tu arhanneva tatpātracīvaramādāya svayamuttarāsaṅgaṃ kṛtvā tamanugacchati | tadyathā dṛṣṭānte vistareṇoktam | ato jñāyate prajñayā puṇyakṣetramutkṛṣṭaṃ bhavatīti || mahālpārthakakarmavarga ekonaśatatamaḥ | 100 trividhakarmavargaḥ (pṛ) sūtra uktam- trividhaṃ karma kuśalamakuśalamavyākṛtamiti | kiṃ kuśalaṃ karma | (u) yat karma pareṣāṃ priyaṃ prayacchati tat kuśalam | (pṛ) kiṃ priyam | (u) pareṣāṃ yat sukhaprāpakaṃ tat priyam | kuśalamityapyucyate puṇyamityapyucyate | (pṛ) yat pareṣāṃ sukhaprāpakaṃ tat puṇyam | yat pareṣāṃ duḥkhaprāpakaṃ tena pāpena bhavitavyam | yathā āñjanauṣadhaśalyavedhāḥ pareṣāṃ duḥkhajanakāḥ pāpāḥ syuḥ | (u) āñjanauṣadhaśalyavedhāḥ sukhapradatvādapāpāḥ | (pṛ) sukhapradaṃ tat puṇyamiti | yathā paradāragamanaṃ tat tasya sukhajanakaṃ tat puṇyakaramapi syāt | (u) abrahmacaryaṃ niyamenākuśalam | yat parānukuśaladharme pravartayati tat duḥkhāya bhavati na sukhāya | sukhaṃ nāma yadihāmutra ca sukham | na tvaihikamalpasukham | yat pretyāmutra mahāduḥkhaṃ vindate | (pṛ) kecidannapānapratyayaṃ pareṣāṃ sukhamutpādayanti | tadannapānaṃ kadācidajīryamāṇaṃ sat puruṣasya maraṇaṃ prāpayati | tadannadāyakaḥ kiṃ pāpaṃ labheta kiṃ vā puṇyam | (u) sa sādhucitto 'nnaṃ prayacchati na duṣṭacittaḥ | ataḥ puṇyamātraṃ labhate na pāpam | (pṛ) paradāragamanamapyevaṃ syāt | kevalaṃ sukhārthatvātpuṇyamapi labheta | (u) idaṃ pūrvameva pratyuktaṃ yadabrahmacaryaṃ niyamena akuśalamiti | mahāduḥkhajanakatvāt | annapānadāne tvasti (sss_232) puṇyaguṇabhāgaḥ | kasmāt | nahyavaśyamannalābhī mriyate | sattvāḥ kāmakliṣṭāḥ kāmamaithunamanubhavanti | tat sarvathāpuṇyahetuḥ | kathaṃ puṇyaṃ labheran | (pṛ) kecit prāṇihiṃsayā bahū nāmupakurvanti | yathā corāṇāṃ nigrahe rāṣṭraṃ nirīti bhavati | krūrapaśumāraṇe janānāṃ hitaṃ bhavati | evamādiprāṇihiṃsayā kiṃ puṇyaṃ labhyeta | kecitsteyapratyayaṃ pitarau poṣayanti | maithunapratyayaṃ priyaputraṃ janayanti | mṛṣāvādapratyayañca kasyacijjīvītaṃ pradadanti | pāruṣyavacanapratyayaṃ pareṣāṃ hitaṃ bhavati | idaṃ sarvaṃ daśākuśalasaṅgṛhītam | kathamanena puṇyaṃ labheran | (u) te puṇyaṃ pāpañca labhante | parānugrahātpuṇyaṃ labhante paropaghātātpāpam | (pṛ) cikitsāpi parasyādau duḥkhapradā paścātsukhaṃ prāpayati | kasmātpāpamalabdhvā puṇyamātraṃ labhate | (u) cikitsāyāṃ kuśalacittena kṛtāyāṃ nāstyakuśalāśayaḥ | yat karma kuśalākuśalahetusamuddhitaṃ, tataḥ puṇyaṃ pāpaṃ vyāmiśraṃ labhate | codayati | hiṃsādayaḥ sarve puṇyaprāpakāḥ | kasmāt | hiṃsāpratyayamabhīṣṭaṃ labhate | yathā rājñāścoranigrahe puṇyaṃ labhyate | puṇyapratyayañca yadabhīpsitaṃ tallabhyate | iti prāṇātipātāt kathaṃ puṇyaṃ na bhavati | hiṃsāṃ kurvan yaśo labhate | yaśaḥ puruṣasya kāmyaṃ bhavati | puruṣasya kāmyaṃ puṇyaphalakam | hiṃsayā ca prītisukhaṃ labhate | prītisukhamapi puṇyaphalavipākam | āha ca ca sūtram- yo yuddhe hanyate sa svarga utpadyata iti | yathāha gāthā- mriyamāṇañca saṅgrāme patiṃ barayatepsarāḥ iti | kiñcāha- sudhanatve 'pi puruṣaścoraṃ purata āgatam hanyādeva na vai pāpaṃ āhantā vindate tu tat || iti dharmasūtramāha- catvāro varṇāḥ brāhmaṇakṣatriyavaiśyaśūdrāḥ | eṣāṃ pṛthak santi svadharmāḥ | brāhmaṇasya ṣaḍdharmāḥ kṣatriyasya catvāro vaiśyasya trayaḥ śūdrasyaikaḥ | ṣaḍ dharmā iti yajanamārvijya madhyayatamadhyāpanaṃ dānaṃ pratigrahaḥ | catvāro dharmā iti yajanaṃ nārtvijyaṃ, parato vedādhyayanaṃ nādhyāpanaṃ, dānaṃ na pratigrahaḥ prajāpālanam | trayo dharmā iti yajanaṃ nārtvijyaṃ, adhyayanaṃ nādhyāpanaṃ dānaṃ na pratigrahaḥ | eko dharma iti trayāṇāmuttamavarṇānāṃ (sss_233) śūśrūṣā | kṣatriyasya prajāpālanāya prāṇivadhe puṇyameva na pāpam | veda uktam- prāṇivadhaḥ puṇyaprāpakaḥ yaduta vaidikamantreṇa hatāḥ paśavaḥ svarga utpadyanta iti | vedāśca loke śraddheyā bhavanti | kiñcāha yadvastuto martavyaṃ taddhanane nāsti pāpam- yathā pañcābhijña ṛṣirmantreṇa puruṣaṃ hanti | na vaktavyamṛṣeḥ pāpamastīti | [anṛṣe]ḥ pāpiṣṭhasya kathametatsidhyati | ato jñāyate prāṇivadho na pāpaprāpaka iti | kaścitkadāciccittabalena prāṇinaṃ hatvā puṇyaṃ labhate | prāṇadānena tu pāpaṃ labhate | yadi kuśalacittena sukhalipsayā prāṇinaṃ hanti | kathaṃ tasya pāpaṃ bhavati | yathā sūnakādayaḥ | paśupālānāṃ gavājadāne 'pi pāpam | evamadattādānādiṣvapi puṇyaguṇo 'sti | atrocyate | yaduktaṃ bhavatā prāṇivadhenābhīpsitalābhādasti puṇyaguṇa iti | tadayuktam | kasmāt | puṇyaguṇādhīnatayā hi abhīpsitalābhaḥ | abhīpsitapratyayaḥ prāṇivadhalābha iti kasmādyuktam | pūrvādhvakṛtāviśuddhapuṇyatvāt | yathoktaṃ sūtre- cauryaharaṇavadhahiṃsāpratilabdhadhano 'nyasya dānaṃ prayojayati | tat daurmanasyaparidevanenāpariśuddhaṃ dānamiti | evamādidānamapariśuddhamityucyate | avaśyamaśubhapratyayādhīnāṃ vipākavedanāṃ prāpayati | tasya puruṣasya pūrvādhvani puṇyamasti prāṇātipātakarmapratyayo 'pyasti | tasmādidānīṃ kāyo hananahetukaṃ vipākaṃ vedayate | kecitsattvā api pratyarpaṇīyajīvitadhanā ityato vadhahiṃsayā yadabhīpsitaṃ tallabhate | na ca tathā sarve sattvāḥ | [ataḥ] prāṇivadhenopabhogyaṃ labhate | yathā loka āhuḥ- ayaṃ puruṣo 'lpapuṇyo bahukurvannapi na vindata iti | yaśaḥprītisukheṣvapyevaṃ syāt | puṇyaguṇapratyayena yaśaḥkāyabalasukhāni labhate | puṇyasya kevalamapariśuddhatvāt vadhena [upabhogyaṃ] labhate | (pṛ) siṃhavyāghrādilabdhaṃ kāyabalaṃ sarvaṃ pāpajam | yakṣarākṣasādilabdhaṃ kāyabalasukhamapi pāpajam | (u) idaṃ pūrvameva pratyuktam | aviśuddhapuṇyatvātpāpapratyayena labhate | yadbravīṣi sūtra uktaṃ- yo yuddhe hanyate sa svarga utpadyata iti | tadayuktam | kasmāt | sūtramidamanena mithyāpralāpena mūḍhān protsāhayati sauryamutpādayitum | kenedaṃ jñāyate | avaśyaṃ puṇyādhīnaṃ puṇyamutpadyate pāpādhīnaṃ pāpam | tatrātyantamasati puṇyahetau kena puṇyaṃ labheta | yadāha bhavān- caturṇāṃ varṇānāṃ pṛthak santi svadharmāḥ | kṣatriyasya (sss_234) prajāpālanāt vadho 'pāpa iti | sa gṛhyadharmasamaḥ | yathā sūnakādīnāṃ lokānāṃ gṛhyadharmāḥ prāṇivadhāḥ sadā kriyamāṇā na pāpavimuktāḥ | tathā kṣatriyasyāpi | sa rājadharmo 'pi hetunā pāpaprāpakaḥ | yadi kṣatriyo rājadharmatvena prāṇān vadhyan apāpo bhavati | tadā sūnakavyādhādayo 'pyapāpāḥ syuḥ | kṣatriyaḥ paraṃ prajāsu karuṇārdracittatayā vairamutsṛjya tadadhīnaṃ puṇyaṃ labhate | yaḥ puruṣajīvitamapaharati | tasya pāpamasti | yathā kaścinmātāpitṛpālanāya paradhanamapaharati | sa puṇyaṃ pāpaṃ vyāmiśraṃ labhate | (pṛ) mātapitṛpālanāya corayan na pāpaṃ labheta | yathoktaṃ dharmasūtre- yaḥ saptadinānyupavasati | sa caṇḍālādapaharan na pāpamupādatte | yo mumūrṣuḥ sa brāhmaṇādapyupādānaṃ labhate iti | ime duṣkarmaṇā jīvanto 'pi nocyante śīlavyasanina iti | āpannatvāt | yathākāśo na rajasā dūṣyate | tathā te 'pi na pāpena dūṣyante | (u) ukta brāhmaṇa dharma eva- cauryakāle dhanasvāmyāgatya rakṣati | tasmin samaye brāhmaṇena vicārayitavyam | yadi sa dhanasvāmiguṇairasamāno bhavati | tadā taṃ hanyāt | kasmāt | ahamuttamaḥ, nānāprāyaścittaistatpāpaṃ nirharāmi | yadi tena tulyaguṇaḥ | tadā ātmahanane parahanane vā tatpāpamapi tulyam | tasya gurutarapāpasya durharaṇatvāt | yadi dhanasvāmī guṇādhikaḥ | tadā svakāyaṃ tyajet | tatra pāpasyāpanodyatvāt | evaṃ vivekaḥ | corahanane 'pyevaṃ syāt duṣkarmaṇā jīvanta iti yaduktaṃ tatra duṣkarmasattvātkathaṃ puṇyaṃ bhavet | yadavocaḥ coraṃ purata āgataṃ hanyādeva na vai pāpamahantā tu vindate tat iti | taddūṣitacarameva | kasmāt | yadi purata āgato guṇādhikaḥ | tadā svakāyaṃ tyajet | yadi nāsti pāpamiti | kasmāttathā bhavet | yadabravīḥ veda uktaṃ prāṇivadhaḥ puṇyaprāpaka iti | tatpratyuktameva yaduta badhe nāsti puṇyamiti | yaduktaṃ vastuto martavyasya kasyacidvadhe nāsti pāpamiti | tadā duṣṭacoravadhe 'pi pāpaṃ na syāt | sarve ca sattvāḥ pāpiṣṭhāḥ | skandhakāyānubhavakarmābhisaṃskāritvāt | evañca prāṇivadhena pāpaṃ labheta | tattu na sambhavati | (pṛ) ye sattvāḥ pūrvādhvani svayaṃkṛtabadhapratyayāḥ | teṣāmidānīṃ vadhe kasmātpāpaṃ labhyate | cauryādikarmasvapyevaṃ syāt | (u) tathā cet puṇyapāpe na syātām | kasmāt | (sss_235) ayaṃ puruṣaḥ pūrvādhvakṛtavadhapratyayatvāttadvadho 'pāpaḥ | tatprāṇātipātaviratirapyapuṇyā syāt | evaṃ yaḥ parasmai dadāti tasyāpi na puṇyaṃ syāt | pratigrahītā pūrvādhvani svācaritadānakarmaka idānīṃ tadvipākaṃ labhate | na hi sambhavati nāsti puṇyaṃ pāpamiti | ato jñātavyaṃ sattvānāṃ pūrvādhvakṛtavadhakarmaṇāmapi vadhitā pāpaṃ labhata iti | rāgadveṣamohebhyaḥ samutpannatvāt | ime kleśā mithyāviparyāsāḥ | mithyāviparyastacittotpāda eva pāpaṃ labhate | kaḥ punarvādastaddhetūtthiteṣu kāyavākkarmasu | tena saṃsāro 'navasthaḥ | tathā nocedṛṣayo rāgadveṣādikleśānāmudaye ṛddhe na hīyeran | yadīdaṃ na pāpam | kasya dharmasya viparītaṃ puṇyamityucyeta | jñātavyaṃ pūrvādhvakṛtapratyayānāmapi sattvānāṃ vadhitā pāpavān syāditi | yadyupyuktaṃ tvayā pāpiyān na kiñcitsādhayatīti | tadayuktam | caṇḍālādayo 'pi mantravidhinā puruṣaṃ ghnanti | tathā maharṣayo 'pi akuśalacittena yathābhihitaṃ sādhayanti | te puṇyabalātsādhayantaḥ prāṇātipātātpāpaṃ labhante | yadabravīḥ- kaściccittabalena prāṇātipātaṃ kurvan puṇyaṃ prasūte | prāṇadānena pāpamiti | tadayuktam | kasmāt | avaśyaṃ cittabalena puṇyapratyayena puṇyaṃ labhate | na tu cittamātreṇa | yaḥ kuśalacittena gurutalpago brāhmaṇahantā vā bhavati | tena kiṃ puṇyaṃ labhyeta | pārasīkādi paryantabhūmigatānāṃ janānāṃ puṇyabuddhayā mātṛbhaginyādigāmināṃ kiṃ puṇyaṃ bhavet | ato jñāyate puṇyapratyayatvātpuṇyamutpadyate | na tu cittamātreṇa evaṃ steyādāvapi | ato jñāyate vadhādayo 'kuśalā iti | te vadhādayaḥ pareṣāmapakārakatvādakuśalā ityucyante | yadyapi dṛṣṭe kañcitkālaṃ sukhaṃ labhate | paścāttu mahadduḥkhamanubhavati | parāpakāro hyakuśalalakṣaṇam | paśyāmaḥ khalu pratyakṣaṃ bahavaḥ sattvā vadhādīnācaranto bhūyasā tisṛṣu gatiṣu manuṣyagatau ca duḥkhapīḍā anubhavantīti | [ato] jñātavyaṃ duḥkhapīḍā vadhādīnāṃ phalamiti | hetusarūpatvātphalasya | tisṛṣu durgatiṣu pāpāni tīvraduḥkhāni | ato jñāyate vadhādipratyayāttatropapadyanta iti | (pṛ) deveṣu maneṣyeṣu caivaṃ syāt | devā api sadā yuddhe 'suraiḥ saha vadhyante | (sss_236) manuṣyeṣu gartagrahaṇayantrajālaviṣaiḥ sattvān ghnanti | (u) devamanuṣyeṣu santi vadhaviratyādayo dharmāḥ | na tu tisṛṣu gatiṣu, iti jñātavyaṃ tatra pāpaṃ tīvraduḥkhamiti | manuṣyā vadhādipratyayena tu prakṣīṇāyurādilābhasukhā bhavanti | [tathā hi] purā manuṣyā apramāṇāyuṣkā abhūvan | candrasūryavatsvakāyaniścaradraśmayaḥ vihāyasā svairacāriṇāḥ | pṛthivī svābhāvikayatheṣṭhadravyāḥ svābhāvikataṇḍulāḥ | sarvamidaṃ vadhādipāpaiḥ praṇaṣṭam | tataḥ punaḥ kṣayo 'bhūt | yāvaddaśavarṣeṣu manuṣyeṣu dhṛtatailasitopalāśālicolayavādayaḥ sarve 'pi tirohitāḥ | ato jñāyate vadhādayo 'kuśalakarmāṇīti | yo vadhahiṃsādibhyo viramati sa punarlābhasukhāyuḥpauṣkalyaṃ labhate | yathāśītivarṣasahasrāyuṣkasya yatheṣṭaṃ kāmā bhavanti | ato jñāyate vadho 'kuśala iti | idānīmauttarā vadanti taṇḍulaṃ svābhāvikaṃ vasanaṃ vṛkṣajam | prāṇātipātaviratitvāt | saṃkṣipyedamucyate sattvānāṃ sarvāṇi sukhopakaraṇāni prāṇātipātaviratisamutpannānīti | ato jñāyate prāṇātipātādayo 'kuśalakarmāṇīti | prāṇātipātādidharmāḥ sajjanaiḥ parityājyāḥ | ye buddhā bodhisattvāḥ pratyekabuddhāḥ śrāvakā anye ca bhadantāḥ te sarve tān parityajya viramanti | ato jñāyate 'kuśalā iti | (pṛ) prāṇivadhādayaḥ sujanairapyanuśrūyante | yathoktaṃ mede yajñārthaṃ paśuvadho 'nuśrūyata iti | (u) te na sujanāḥ | sujanaḥ sadā parasya hitārthī bhavati | karuṇācittābhyāsī mitrāmitrayoḥ samaḥ | tādṛśaḥ puruṣaḥ kathaṃ prāṇivadhamanuśrāvayet | kāmakrodhakaluṣitacittāḥ santa imaṃ granthaṃ racayāmāsuḥ | [sattvānāṃ] svarge janmābhilāṣī sattvānabhimantrayamānaḥ svapuṇyabalena tatsādhayati | vadhādibhyo vimuktilābhī na tatkaroti | ato jñāyate 'kuśalamiti | (pṛ) vimuktilābhī anyadapi vikālabhojanādi karoti | idamapyakuśalaṃ bhavet | (u) idaṃ pāpaheturiti sujanāḥ pariharantyapi | yo dharmo 'duṣṭaḥ na sa dharmaḥ pariharaṇīyaḥ syāt | vikālabhojanādayo brahmacaryaṃ ghnantītyato 'pi pariharanti | keciddharmāḥ svarūpato 'kuśalā ityataḥ pariharanti yathā madyapānavikālabhojanādayaḥ | ato jñāyate prāṇātipātaḥ svarūpato 'kuśala iti | prāṇātipāto bahujanavidviṣṭaḥ | yathā siṃhavyāghradasyucaṇḍālādayaḥ | yadanena hetunā janavidviṣṭaṃ kathaṃ tadakuśalaṃ na bhavet | yaḥ prāṇātipātavirataḥ sa bahūnāṃ (sss_237) janānāṃ priyo bhavati | yathā karuṇāvihārī āryāṇāṃ priyaḥ | ato jñāyate vadho 'kuśala iti | (pṛ) kaścittu prāṇivadhakṛt svavikramavaśājjanānāṃ priyo bhavati | yathā kaścidrājārthaṃ duṣṭacorāṇāṃ hantā rājapriyo bhavati | (u) [pāpa]hetusattvānnātyadhikaṃ priyo bhavati | yathā vadanti yo duṣkarmaṇā rājacittaṃ tarpayati | rājā ca yadi nirviṇṇacitto bhavati | tasya punaḥ sa vimato bhavati | yo durvṛttyā vimato bhavati | sa kathaṃ priyo bhavet | akuśalacārī ātmana evāpriyaḥ | kaḥ punarvādo 'nyeṣām | ato jñāyate prāṇihiṃsākuśaladharma iti | vadhādidharmāḥ tāḍanahiṃsanavandhanādīnāṃ duḥkho padravāṇāṃ hetava ityato jñāyate 'kuśalā iti | (pṛ) ahiṃsādidharmā api duḥkhahetavaḥ | yathā rājā duṣṭacorān vadhitumājñāpāyati | yo na vadhyati taṃ rājā hanti | (u) yo na hanti sa hanyata ityahantāraḥ sarve mariṣyamāṇā bhaveyuḥ | rājaśāsanaviruddhatvādeṣām | yadi rājā jānāti ayamavadhacitta iti tadā avadhitā pratyuta satkriyate | ato jñāyate vadhādayo duḥkhahetavo na tvavadhādayaḥ | yo vadhānācarati | tasya maraṇakāle cittaṃ paritapati | ato jñāyate 'kuśalamiti | vadhādyācaraṇāt na janānāṃ śraddheyaḥ | svayūthyeṣveva na śraddhīyate | kaḥ punarvādaḥ sajjaneṣu | siṃsādyācārī sajātīyairevādhikṣipyate | kaḥ punarvādo 'nyajanaiḥ | hiṃsādyācārī caṇḍālasūnakavyādhādivat sajjanaiḥ dūrataḥ parityajyate | hiṃsādyācaritā na sukhī jana ityucyate | yathā sūnako na kadāpīdṛśakarmaṇā satkāraṃ labhate | sujano guṇāya hiṃsādibhyo viramati | yadi nākuśalam | kasmāt guṇāya viratiṃ sampratyeṣati | dṛṣṭe paśyāmaḥ khalu hiṃsādīnāṃ vipriyaṃ phalaṃ bhavatīti | jñātavyamāgāminyadhvanyapi duḥkhavipākaṃ prāpayatīti | yadi hiṃsādayo nākuśalāḥ | ko dharmaḥ punarakuśalaḥ syāt | (pṛ) yadi hiṃsādidharmā akuśalāḥ | tadā dehapoṣaṇaṃ na syāt | kasmāt | na hyasti ahiṃsāsambhavakālaḥ | gatāgate pādotkṣepaṇe pādāvakṣepaṇe vā sadā sūkṣmasattvān vihanti | ātmīyasaṃjñayā paravastūni sadā gṛhṇāti | yathāsvasaṃjñañca mithyā vyavaharati | ato naiva dehapoṣaṇaṃ bhavet | (u) yat hetukṛtaṃ tat pāpam | nāhetukṛtam | yathoktaṃ sūtre- vastusantaḥ sattvāḥ, teṣu sattvasaṃjñāmutpādya jighatsābuddhyā tān hatvā hananapāpaṃ labhanta iti | evaṃ steyādāvapi | (pṛ) yathā viṣaṃ pītavāniti hetāvahetāvubhayathā puruṣaṃ hanti | yathā ca vahniprakramaṇaṃ jñāne 'jñāne ca puruṣaṃ dahati | tathā vedhanādirapi syāt | jñātavyaṃ prāṇihiṃsā hetāvahetau ca pāpaṃ prāpayati | (u) nāyaṃ dṛṣṭānto yuktaḥ | viṣeṇa kāyahiṃsanānmaraṇam | (sss_238) puṇyantu cittagatam | kimatra dṛṣṭānto bhavet | vahnivedhanādirapi prabodhe 'sati na duḥkhajanakaḥ | ato na sa dṛṣṭānto yujyate | asati vijñāne na khedaṃ budhyate | sati tu vijñāne budhyate evamasati hetucitte na karma sidhyati | sati tu citte sidhyati | sa dṛṣṭāntastathā syāt | hetau sati pāpam | asati tu nāsti | karmaṇāṃ cittabalātpuṇyapāpavibhāgaḥ | asati hetucitte kathamuccanīcabhāvo bhavet | cikitsāyāmacikitsāyāñcobhayathā puruṣasya duḥkhaṃ jāyate | cittabalātpuṇyapāpavibhāgaḥ | yathā mātustanagrahaṇe bālako na pāpaṃ labhate | anurāgacittābhāvāt | anurāgacittena grahaṇe tu pāpamasti | puṇyaṃ pāpaṃ sarvaṃ cittādhīnaṃ jāyata iti jñātavyam | yadi hetucitte 'satyapi pāpamasti | tadā vimuktilabdho 'pi asati hetau sattvān pīḍayan pāpaṃ labheta | tadā na vimucyeta | pāpiṣṭhānāṃ mokṣābhāvāt | yadi hetovasatyapi puṇyapāpamasti | tadaikameva karma kuśalamakuśalañca syāt | yathā kaścitpuṇyaṃ karma kurvan sattvaṃ hatavānasmīti bhrānto bhavati | tadā tatkarma pāpaṃ puṇyañca syāt | tattu na yujyate | hetāvasati puṇyaṃ pāpaṃ vā nāstīti jñātavyam | yadi vinā cittaṃ karmāsti | tadā kathamidaṃ kuśalaṃ idamakuśalaṃ idamavyākṛtamiti vibhāgaḥ syāt | cittahetunā tvayaṃ vibhāgaḥ | yathā trayaḥ puruṣāḥ sambhūya stūpapradakṣiṇaṃ kurvanti | tatraiko buddhaguṇānusmaraṇāya | dvitīyaḥ steyaharaṇāya | tṛtīyo bhāvaśamanāya | [teṣāṃ] kāyakarmaṇi samāne 'pi kuśalākuśalāvyākṛtavibhāgaścittagata iti jñeyam | kiñcitkarma niyatavipākaṃ, kiñcidaniyatavipākaṃ, kiñciduttamaṃ madhyamamadhamaṃ, dṛṣṭadharmavipākamupapadyavipākaṃ, taduttaravipākamityādi | yadi cittena vinā puṇyapāpaṃ labhyate | kathamayaṃ vibhāgo bhavet | yadi cittavyatiriktaṃ karmāsti asattvasaṃkhyeṣvapi puṇyapāpaṃ syāt | yathā sabhīraṇonmūlitaparvatopadruteṣu sattveṣu samīraṇe pāpaṃ syāt | sugandhikusumasya stūpavihārapatane puṇyaṃ syāt | tattu na sambhavati | ato jñāyate na cittavyatiriktaṃ puṇyapāpamastīti | tīrthikā vadanti- upavāsasthaṇḍilaśayanaśalākāvedhādibhirjalapatanadahanapraveśa (sss_239) bhṛgupatanādibhiśca duḥkhapratyayaiḥ puṇyaṃ bhavatīti | tatra prājñā dūṣayanti | tathā cennārakāḥ sattvāḥ sadā dahyante pacyante ca | pretā bubhukṣitāḥ pipāsitāḥ | pataṅgā dahanapraviṣṭāḥ | mīnanakrā jalāvasathāḥ | ajavarāhāśvādayaḥ sadā purīṣakṣetraśāyinaḥ | te 'pi puṇyaṃ labheran | te pratibrūvanti | avaśyaṃ hetucittena tadduḥkhamanubhavatāṃ puṇyaṃ bhavati natvahetucittena | nārakādayo na hetucittena dāhādiduḥkhamanubhavanti | yadi hetucittena vinā puṇyaṃ nāsti | hetucittena vinā pāpamapi nāsti | yadi hetucittena vinā puṇyamasti | nārakādīnāmapi puṇyaṃ syāt | ityevaṃ doṣo 'sti | [iti] | yadi hetucittaṃ vinā puṇyaṃ pāpaṃ vāsti | tadā sujano na syāt | kasmāt | caturṣu iryāpatheṣu sadā sattvān hanti | tattu na sambhavati | hetāvasati nāsti puṇyaṃ pāpamiti jñātavyam | sujanmakṣetrañca na labhet | sadā pāpakattvāt | vastutastu santi brahmakāyikādīnāṃ surucirāḥ kāyā ato jñāyate na hetuṃ vinā puṇyaṃ pāpaṃ vāstīti | bhāvatāṃ śāsane apariśuddhāhāre pāpaṃ bhavati | yo 'bhipraiti sarvāṇyannapānāni apariśuddhāhārāḥ pāpaprāpakāḥ syuriti | evaṃ surādisparśe so 'brāhmaṇaḥ syāt | pariśuddhena cittena bhojane na punarasti pāpamiti śrutaṃ dṛṣṭavānasi | tadā cittaṃ vinā nāsti puṇyaṃ pāpaṃ vā iti jñātavyam | adhvare ca puṇyacittena paśavo hanyante | tena svarga utpadyeran iti | puṇyacittena hananātpuṇyamasti | tathā no cet sarve prāṇivadhāḥ puṇyaprāpakāḥ pāpaprāpakā vā syuḥ | brāhmaṇamāha- kiñcitsteyamapāpam | yathā saptadinānyanaśanaḥ śūdrādapi pratigṛhṇīyāt | yo mumūrṣuḥ sa brāhmaṇādapi gṛhṇīyāt | putrārthino 'brahmacaryamapāpam iti | hetucitte 'sati na syādīdṛśavibhāgaḥ | ato jñāyate yo hetuṃ vinānyasya viṣaṃ prayacchati | kena sa pāpaṃ labheta | yaḥ sahetu anyasya viṣaṃ prayacchati | viṣaṃ pratyuta vyādhiṃ śamayati | sa puṇyaṃ labheta | kasyacidannaṃ prayacchati | anne cājīrṇe puruṣo mriyate | tata pāpaṃ prāpnuyāt | yadi vinā hetuṃ puṇyapāpe staḥ | tadā dharmo 'yaṃ vyākulaḥ syāt | laukikāḥ sarvavastuṣu cittaṃ śraddadhante | yathā ekameva vacanaṃ prītidveṣajananam | pṛṣṭhatāḍanādirapyevam | ato jñāyate karmāṇi cittādhīnāni iti | [tatra] mānasaṃ karma gariṣṭhamityuttaratna vakṣyate | ato jñāyate karmāṇi cittādhīnānīti | yaḥ (sss_240) prājñaḥ sa pañcakāmaguṇeṣu vasannapi na pāpamāk bhavatīti manaso balam | kasmāt | na hi prājño rūpāṇi dṛṣṭvā mithyāsaṃjñāmutpādayati | ato nāsti rūpāsaṅgadoṣaḥ | tathā śabdādāvapi | yadyanutpannamithyāsaṃjño 'pi pāpavān | tadā sarvāṇi darśanaśravaṇāni pāpāni syuḥ | tathā ca mānasaṃ karma niṣprayojanaṃ syāt | jñānī prajñāśīrṣakaḥ pañcakāmaguṇānanubhavannapi nāsaktimutpādayati | pañcakāmaguṇāḥ santo 'pi cittanirvedānna malinayanti | kimidaṃ na mānasakarmaṇo balam | ato nāsti vinā hetuṃ puṇyapāpapratilābhaḥ | codayati | yadbravīṣi parasyānugrahānanugrahau kuśalākuśalalakṣaṇamiti | tadayuktam | kasmāt | yaḥ svakāyaṃ paripālayanpuṇyaṃ karmācarati | tasyātmānaṃ bhojayato 'pi puṇyamasti | caityavihārāvasattvabhūtau | tayoḥ secanaśodhane api puṇyaprāpake | vandanādayastu na parānugrāhakāḥ | kevalaṃ paraguṇavaikalyakarā iti na bhavetpuṇyam | na ca cittamātreṇa puṇyaguṇo bhavati | annavastrābhyāṃ paramupakurvatā tasmin samaye puṇyaṃ labhyate | tathā karuṇā[mātra]cāriṇo na bhavetpuṇyam | yadi caityavihārādayo 'sattvasaṃkhyātāḥ | teṣāṃ yo dhanamapaharati vināśayati vā | na tasya bhavetpāpam | anabhimukhīkṛtya durvacasā paranindane na bhavetpāpam | aśrutatvātkasyāpakarṣaḥ syāt | anyapuruṣe ca duṣṭacittamātramutpādayati na kāyavākkarma karoti | kiṃ punarhīyate | na sa pāpabhāk syāt | kaścidātmānaṃ nindati | kaścidātmānaṃ hanti | kaścitsvayaṃ mithyācarati | kaścicca pāpaṃ labhate | ataḥ kuśalākuśalalakṣaṇaṃ na parānugrahānanugrahamātreṇa bhavati | atrocyate | yadbravīṣi svadehaṃ pālayataḥ puṇyaguṇo 'stīti | tadayuktam | yadyātmasatkāre puṇyaguṇo 'sti | tadā na kaścitparaṃ satkuryāt | vastutastu puṇyārthī paraṃ satkaroti | yātmārthatā tataḥ puṇyamalpaṃ bhavati | ato jñāyate ātmārthatā na puṇyavatī syāditi | yadāha bhavān ātmapoṣaṇaṃ puṇyakarmācaraṇārthamiti | tat svadehaḥ pareṣāmupakārārtha iti puṣṇāti | tasyāsyāścittabhūmeḥ puṇyaguṇaḥ prasūte | nātmapoṣaṇamātreṇa | yadbravīṣi caityavihārā vasattvabhūtau, tayoḥ secanaśodhane api puṇyaprāpaka iti | tat bhagavadguṇāḥ sattveṣu pūjyā iti smṛtvā janāḥ secante śodhayanti ca | tasya sattvādhīnatvācca puṇyameva labhyate | (pṛ) nirvṛto hi bhagavānasattvabhūtaḥ | uktañca sūtre- na tathāgataḥ san nāsan, nāpi sadasat nāpi ca na san nāsan iti | kathaṃ sattva ityucyeta | (sss_241) (u) yadi nirvṛto 'sattvabhūtaḥ | tadā anirvṛtakālīnaṃ bhagavantaṃ smṛtvā pūjayantaḥ puṇyaṃ labhante | yathā janāḥ pitarau jananapoṣaṇakālaṃ smṛtvā yajanti | tathā no cet na pitṛpūjā bhavet | tathedamapi | yadbravīṣi vandanādayo na parānugrāhakā iti | tadayuktam | kasmāt | vandanādibhiḥ parasya nānāhitaṃ bhavati | yena paraḥ pūjyānāṃ satkāryo bhavati | ayameva [parā]nugrahaḥ | tenānye 'pi janāḥ satkāraśikṣānanusarantaḥ puṇyaguṇaṃ labhante | parasya vandane svābhimānaṃ bhajyate | akuśāṅgabhaṅgādbahūpakṛtaṃ bhavati | paraguṇāṃśca khyāpayatīti vandanādīnāmīdṛśaṃ hitaṃ bhavati | yadabravīḥ vandanādayaḥ paraguṇavaikalyakarā iti | tadayuktam | vandanaṃ bhakticittena [kriyate] | na tīrthikānāmiva parāpakarṣārthatayā tadācaryate | yathā ca vastradānaṃ yadyapi paraṃ hāpayati | tathāpi paraguṇāpakarṣakameva | tathā ca vastradānenāpi na puṇyaṃ bhavet | ato vandanādīnāṃ gabhīracetanena sabhavyamācaraṇaṃ syāt | yathoktaṃ sūtre- eko bhikṣuḥ snānagṛhe anyasya dehaṃ hastena mārjayati sma | [etacchṛtvā] bhagavān bhikṣūnāmantryāha- ayamupasevako bhikṣurarhan | upasevyamānastu bhinnaśīlaḥ | tathā śikṣayatha yūyam | na siṃhena śvādaya upasevyanta iti | yadbhavānāha- na ca cittamātreṇa puṇyaṃ labhata iti | tatra cittaṃ hi sarvaguṇānāṃ mūlam | yat kaścitparasyopakāraṃ cakāra karoti kariṣyati vā sarvaṃ tat kuśalacittamūlakam | yacca parasyāpakāraṃ cakāra karoti kariṣyati vā sarvaṃ tadakuśalacittamūlakam | karuṇācārī ca karuṇācittavipākena sarveṣāmupakaroti yaduta caṇḍavātavṛṣṭyanupatane 'pi sūryācandramasau nakṣatrāṇi ca na bhraśyanti sadā caranti ca | na mahāsamudramudvelayati | na ca mahāgnirdahati | nāpi caṇḍavāta utplāvayati | idaṃ sarvaṃ karuṇāvipākabalam | yathoktaṃ sūtre- yadi sarve lokāḥ karuṇācittamācaranti | tadā kāmāḥ svābhāvikāḥ syuḥ iti | yadbravīṣi caityavihāradhanāpahāre na pāpaṃ syāditi | tat sa puruṣaḥ sattvacittena tadapaharati | yaccaityadhanamapaharati | tatpratyayena apakarṣakaraṇe 'karaṇe vā sarvathā tadādhipatyena pāpaṃ labhate | bhagavati piḍājananānna pāpamastīti bhavato yadi matam | tadā [kaścit] vākpāruṣyādibhirarhantaṃ yojayati | na tadarhato duḥkhaṃ janayati | tasyāpi na pāpaṃ bhavet | yabdravīṣi- anabhimukhanindane na bhavetpāpamiti | tadayuktam | akuśalacittena tatra prayujyate | akuśalacittavattvāt tasmin śṛṇvati aśṛṇvati vāvaśyaṃ duḥkhaṃ janayet | ataḥ pāpaṃ labhate | yaduktaṃ duṣṭacitta[mātra]mutpādya kāyavākkarmākurvato na bhavetpāpamiti | (sss_242) tadapi na yuktam | parapīḍanāyāviśuddhākuśalacittatvāt [pāpaṃ] janayatyeva | yadi paraprabodhito jānāti tadā tasyāvaśyaṃ duḥkhopāyāso jāyeta eva | yathā cora āgatya paradhanamapaharati | tadā [svāmī] prabudhya yadyapi na jānāti tathāpi tasya [paścāt] pīḍāṃ karotyeva | yadbravīṣī ātmahananamātmanindanañca pāpakaramiti | tadayuktama | yadi svadehaṃ duḥkhayan pāpabhāk bhavati | tadā na ko 'pi sujanmasthānaṃ prāpnuyāt | kasmāt | janā hi caturṣviryāpatheṣu svadehaṃ duḥkhayanti | tathā ca sarve sattvāḥ sadā pāpaṃ labheran yathā parapīḍanā janāḥ | ato na kaścitsusthāne jāyeta | na hyetadyujyate | ato na svadehamātrātpuṇyaṃ pāpaṃ vāstīti jñātavyam | mārgahetutvādvinaye śīlamidaṃ paribaddhaṃ yaḥ kliṣṭacittenātmānaṃ hanti na saṃkleśātpāpaṃ labhata iti | avyākṛtaṃ karmeti | yatkarma na kuśalamakuśalaṃ vā na parasattvānāmupakārakaṃ nāpakārakaṃ tadavyākṛtamityucyate | (pṛ) kasmādavyākṛtamiti nāma | (u) tatkarma nirucyate | yatkarma na kuśalaṃ nākuśalaṃ tadavyākṛtamiti vadanti | kuśalamakuśalañca karma vipākaprāpakam | naitatkarma vipākaprāpakamityavyākṛtam | kasmāt | kuśalamakuśalañca karma prabalam | idantu durbalam | yathā pūtibījaṃ nāṅkuraṃ prarohayati | vipāko dvividhaḥ | kuśalaṃ priyavipākam akuśalamapriyavipākam | avyākṛtantvavipākam | (pṛ) tatra na priya nāpriyopādānaṃ tadavyākṛtavipākamastu | ko doṣaḥ | (u) bhagavānāha- dvidhā vipākaḥ mithyākāyacaryā apriyavipākaprāpiṇī samyakkāyacaryā priyavipākaprāpiṇīti | na tvāha anayorudāsīnamastīti | puṇyaṃ priyalābhamanojñasmṛtivipākam | pāpaṃ tadviparītam | sukhaduḥkhe puṇyapāpayorvipākau | aduḥkhāsukhañca sucaritavipākaḥ | ato jñāyate nāstyavyākṛtavipāka iti | trividhakarmavargaḥ śatatamaḥ | 101 duścaritavargaḥ bhagavānāha- trīṇi duścaritāni kāyaduścaritaṃ vāgduścaritaṃ manoduścaritaṃ iti | kāyābhisaṃskṛtamakuśalaṃ kāyaduścaritam | tat dvividham (1) ekaṃ daśākuśalakarmapathasaṅgṛhītam | (sss_243) yathā prāṇātipātādattādānakāmamithyācārāḥ | aparaṃ tadasaṅgṛhītam | yathā kaśādaṇḍādhātabandhanasvadāragamanādayaḥ akuśalakarmapathapūrvottaraduṣkarmāṇi ca | (pṛ) prāṇātipātādīni trīṇyakuśalakarmāṇi kiṃ kevalakāyikakarmasvabhāvāni | (u) hananapāpaṃ hananākuśalakarmetyucyate | pāpamidaṃ svakāyenāpi kriyate yatra svakāyena sattvān hanti | vācāpi kriyate yatna sattvān hantuṃ paramājñāpayati | manasāpi kriyate yat kaściccittamutpādayati yena paro mriyate | evamadattādānakāmamithyācārapāpe 'pi | svakṛtantu pūrṇaṃ pāpaṃ labhate | kāyākuśalaṃ karma kāyātmakaṃ vāgātmakaṃ vā | kadāciccittotpāde paro jānāti anena pratyayenāpi pāpakaraṃ prāṇātipātādi kuryāditi | bhūyasā kāyakṛtatvātkāyikaṃ karmetyākhyā | evaṃ vāṅmithyācaritamapi | vācābhisaṃskṛtamakuśalaṃ karma vāṅmithyācaritam | tasyāpi dvaividhyam | yat kenacitpraśne sthāpite taṃ purata eva vañcayati | tadakuśalakarmapathasaṅgṛhītam | anyattadasaṅgṛhītam | abhidhyāvyāpādamithyādṛṣṭyādayo mānasamithyācaritam | (pṛ) daśākuśalakarmapathānāṃ kasmānmithyādṛṣṭirityākhyā trayāṇāmakuśalamūlānāṃ saṃmoha iti | (u) mithyādṛṣṭiriti saṃmohasya nāmāntaram | saṃmohavivṛddhi sārarūpā mithyādṛṣṭiḥ | na punaḥ saṃmohasya lakṣaṇāntaramasti | abhiṣvaṅgaviparyāsamātraṃ saṃmohaḥ | (pṛ) sūtra uktaṃ- sarvāṇi duścaritāni apriyavipākakarāṇi sucaritāni priyavipākakarāṇīti | priyāpriyalakṣaṇañcāniyatam | yathaikameva rūpaṃ [kasyacit] priyaṃ bhavati [anyasyā] priyaṃ bhavati | atastallakṣaṇaṃ vivecanīyaṃ syāt | (u) sukhameva priyalakṣaṇam | yathoktaṃ sūtre- puṇyavipākaḥ sukhamiti | duḥkhamapriyalakṣaṇam | yathoktaṃ sūtre- pāpātsañjātabhītikā bhavatha | duḥkhahetutvāt iti | (pṛ) sukhameva priyalakṣaṇam | śvavarāhādayo 'nnapurīṣeṇa sukhībhavanti | kimidaṃ puṇyaphalam | (u) idamaviśuddhapuṇyaphalam | yathoktaṃ karmasūtre- yadakāle dadāti aśucirdadāti | laghucittena kaluṣitacittena akṣetre ca dadāti | evamādidānena tadvipākaṃ labhata iti | (pṛ) samyak caritāni priyavipākakarāṇīti sūtra uktvā kasmātpunarucyate sucaritapratyayaṃ svarga utpadyata iti | (u) mithyācāryapi svarga utpadyate | kecidvadanti svarga upapattirduścaritavipāka iti | ataḥ sūtre punarucyate sucaritapratyayaṃ svarga upapadyata iti | duścaritasucarite kuśalākuśalagatikakāyaṃ prāpayataḥ gṛhītakāyastatra sukhaṃ duḥkhaṃ vā (sss_244) vedayate | yathā duścaritapratyayaṃ durgatau duḥkhaṃ vedayate | sucaritapratyayaṃ deveṣu manuṣyeṣu vā sukhaṃ vedayate || duścaritavarga ekottaraśatatamaḥ | 102 sucaritavargaḥ kāyakṛtaṃ kuśalaṃ kāyasucaritam | tathā vāṅmanasorapi | prāṇātipātādyakuśalakarmatrayaviratiḥ kāyasucaritam | vāgdoṣacatuṣṭayaviratirvāksucaritam | mānasākuśalatrayaviratirmanassucaritam | ivāstisro viratayaḥ saṃvarasaṅgṛhītāḥ yaduta śīladhyānānāsravasaṃvarāḥ | yadvandanavastradānādi kuśalaṃ kāyikaṃ karma tat kāyasucaritam | yat satyabhāṣaṇamṛdubhāṣaṇādi tat vāksucaritam | anabhidhyādi mānasaṃ karma manaḥsucaritam | imāni trīṇi su caritāni | (pṛ) tīrthikā jñaptiṃ vinā prātimokṣaśīlabhājo bhavanti | te śīlasaṃvaraṃ labhante na vā | (u) tīrthikāścittataḥ śīlasaṃvaramutpādayanti | kecit vācāpi gṛhṇanti | anye 'pi śīlasaṃvarasaṅgṛhītaṃ sucaritaṃ labhante yathā daśavarṣāyuṣkasya puruṣasya prāṇātipātaviratisamādānādviṃśativarṣāyuṣkaḥ putra utpadyate | (pṛ) sūtra uktaṃ- sucaritaṃ viśuddhacaritaṃ vyupaśamacaritamiti | teṣāṃ ko bhedaḥ | (u) ābhidhārmikā āhuḥ- pṛthagjanānāṃ yat kāyikaṃ vācikaṃ mānasaṃ kuśalaṃ karma tat sucaritamityucyate | śaikṣāṇāṃ saṃyojanaprahāṇāttadeva sucaritaṃ viśuddhacaritamityucyate | aśaikṣāṇāṃ prahīṇasaṃyojanānāṃ visaṃyojanikavyavahāratvāt [tadeva]vyupaśamacaritam | aśaikṣā atyantānutpannākuśalakarmakā ityato vyupaśamacaritā ityucyante | yathoktaṃ- kāyavyupaśamo vāgvyupaśamo manovyupaśama iti | kecidāhuḥ- imāni trīṇi caritāni ekasyaivārthasyavibhinnāni nāmāni | kintu tadbhavyatānurūpatvāt samyagiti śaṃsyate | kleśairviviktatvādviśuddhamiti vadanti | sarvākuśalaviviktatvāt vyupaśama iti | tāni trīṇyapi nārthato bhinnāni | (pṛ) ābhidharmikā āhuḥ- cittameva vyupaśamacaritaṃ na cetaneti | kathamayamarthaḥ | (u) trīṇi caritānyapi cittameva | kasmāt | cittavyātiriktā nāsti cetanā | nāsti ca kāyavākkarma | (pṛ) sūtra uktaṃṃ- sucaritadṛṣṭisampanno devadṛśo vā bhavati devasaṃkhyātadṛśo vā bhavati | na sarve sucaritā deveṣūpapadyanta iti | kasmādevaṃ viniścayaḥ | (u) devasaṃkhyāteti vacanādidaṃ jñāpitam | sucarītaśālī yadyapi nāvaśyaṃ deveṣūtpadyate tathāpi ya āryabahumatasthāna utpadyate | sa devasarūpa ityato devasaṃkhyātadṛśa ityucyate | sarve sucaritavanto deveṣūtpadyeran | kecidanyapratyayairviniṣṭā notpadyeran | yat samyaṅmithyāvyāmiśraṃ sucaritaṃ [tatra] mithyācaritasya prābalyānna deveṣūtpadyante | yathoktaṃ sūtre- bhagavānānandamavocat- paśyāmyahaṃ kecana trīṇi suritāni caranto 'pi durgatāvutpadyante | tat teṣāṃ pūrvādhvagataduścaritasya phalavipāka iti | idānīṃ sucaritasyāpi aparipūrṇatvānmaraṇa upasthite mithyādṛṣṭeścittābhimukhyāddargatau patanti | duścaritaśālī susthāna utpadyata itīda mapyevam | ataḥ pṛthagjanatvamaśraddheyam | prabalakarmavaśādupapattivibhedaṃ vedayata iti jñātavyam || sucaritavargo dvayuttaraśatatamaḥ | 103 pratisaṃyuktakarmavargaḥ (pṛ) sūtra uktaṃ- trividhaṃ karma kāmadhātupratisaṃyuktaṃ karma rūpadhātupratisaṃyuktaṃ karma arūpyadhātupratisaṃyuktaṃ karmeti | kānīmāni | (u) yat karma ānarakādāca paranirmitavaśavartidevādantarāle vipākavedakaṃ tatkāmadhātupratisaṃyuktaṃ karma | ābrahmalokādākaniṣṭhāccāntarāle vipākavedakaṃ karma rūpadhātupratisaṃyuktaṃ karma | ākāśānantyāyatanādānaivasaṃjñānāsaṃjñāyatanāccāntarāle vipākavedakaṃ ārūpyadhātupratisaṃyuktaṃ karma | (pṛ) avyākṛtaṃ karma aniyatavipākañca karma kimeteṣu nāntargatam | (u) tatkarmavipākaśca kāmadhātupratisaṃyuktaḥ | kasmāt | tasya dharmasya kāmadhātukavipākatvāt | (pṛ) nanu kāmadhātukadharmāḥ sarve tatkarmavipākāḥ | ato na yujyate | (u) sarve ca kāmadhātukadharmāḥ kāmadhātukakarmavipākā eva | (pṛ) tathā cedidaṃ tīrthikaśāstraṃ yaduta sarvapratisaṃvedyaṃ sukhaṃ duḥkhañca pūrvakarmahetupratyayaṃ bhavatīti | pūrvakarmavipāko yaduta kuśalamakuśalaṃ karma savipākamavipākamiti vyavasāyaguṇasya nāsti yatkiñcanaprayojanam | yadi sarvaṃ karmavipākaḥ | kaḥ punaḥ prayāse guṇaḥ | yasya (sss_246) kleśāḥ karmāṇi karmavipākāśca santi tasya vimuktirnāsti | karmavipākasyākṣīṇatvāt | ucyate | yaduktaṃ idaṃ tīrthikaśāstramiti | tadayuktam | tīrthikā hi vadanti sukhaṃ duḥkhaṃ paratvamaparatvaṃ pūrvavipākamātramiti | tathā ca na syātpratyutpannapratyayāpekṣā | paśyāmastu vastutaḥ padārthāḥ pratyutpannebhyaḥ pratyayebhyaḥ samutpadyante yathā bījāṅkurādaya iti | ato na vaktavyaṃ sarvaṃ pūrvakarmapratyayādhīnamiti | hetupratyayābhyañca vastūnyutpadyante yathā bījahetukāḥ pṛthivyabākāśakālādipratyayā [aḍkurādayaḥ] | cakṣurvijñānañca karmahetukaṃ cakṣūrūpādipratyayam | ato na tīrthikamithyāśāstrasāmyam | yadbravīṣi pūrvakarmavipāka ityādi | tadayuktam | pratyakṣaṃ khalu phalātphalasantatirutpadyata iti | yathā brīhibhyo brīhayaḥ | evaṃ vipākādvipākotpattau ko doṣaḥ | yathā ajātaputrasya ca caṭakacakravākādīnāñca kāmaḥ, sarpādināṃ kopaḥ, tatsarvaṃ pūrvakarmavipāka iti jñeyam | (pṛ) yadi vipākādvipāka utpadyate | tadānavasthā syāt | (u) karmavipākāstrividhāḥ kuśalo 'kuśalo 'vyākṛta iti | kuśalākuśalābhyāṃ vipāka utpadyate nāvyākṛtādityato nānavasthā | yathā brīhibhyo vrīhaya utpadyante | tatra bījādaṅkura utpadyate na tu tuṣādibhyaḥ | evaṃ kuśalākuśalavipākādvipāka utpadyate nāvyākṛtavipākāt | yaduktaṃ bhavatā prayāse na guṇa iti | yadyapi karmaṇo vipāka utpadyate | tathāpi avaśyaṃ yathāśakti paścātsaṃsidhyati | yathā sasyakarmataḥ sasyamutpadyate | tathāpi bījādyapekṣya tat sidhyati | yadāha bhavān- na vimuktirbhavediti | tadapyayuktam | tattvajñānalābhātkarmāṇi kṣīyante | tadyathā dagdhaṃ bījaṃ na punaḥ prarohati | ato nāsti vimukterdoṣaḥ | kiñca ya utpannā dharmāḥ sarve te karmamūlakāḥ | yadi nāsti karmamūlaṃ, kathamutpadyeta | dharmāṇāmutpāde 'sti pratiniyatamaṅgam | yathāyaṃ dharmo niyamena etatpuruṣakāyādutpadyate nānyakāyāt | yadi nāsti karmamūlaṃ, kathamevaṃ pratiniyatavibhāgaḥ syāt | (pṛ) dharmā hetumātrajāḥ | yathā māṣānmāṣa utpadyate | [evaṃ sati] ko doṣaḥ | (u) tadapi karmamūlakam | māṣakarmapratyayalābhānmāṣānmāṣa utpadyate | kenedaṃ jñāyate | purā kila janāḥ kuśalamācaritavanta ityataḥ śālitaṇḍulāḥ svata ajāyanta | ato jñāyate karmabhūlakatvāt māṣānmāṣo jāyata iti | (pṛ) nanu sattvasaṃkhyātaṃ vastu khalu pūrvakarmajam | (u) maivam asattvasaṃkhyātaṃ vastvapi karmamūlakam | sarvasattvānāṃ sādhāraṇakarmavipāko yaduta (sss_247) caṅkramaṇāsthānakarmapratyayalābhāt kṣityādayo bhavanti | prakāśakarmapratyayalābhāccandrasūryādayo bhavanti iti jñātavyaṃ janyaṃ vastu sarvaṃ karmamūlakamiti | (pṛ) yadi janyadharmāḥ karmamūlakāḥ | saṃskṛto 'nāsravaḥ katham | (u) so 'pi karmamūlakaḥ | kasmāt | sarvaṃ pūrvādhvagatadānaśīlādivalādhīnam | ato 'pi karmādisambhūtam | (pṛ) yadyanāsravadharmo 'pi karmasambhūtaḥ | so 'pi pratisaṃyuktadharma ityākhyā syāt | tattu na sambhavati | uktaṃ hi sūtre- asti aprasaṃyuktā vedeneti | (u) anāsravadharmastattvajñānahetukaḥ karmapratyayakaḥ | hetubalamahimnā tu apratisaṃyukta ityucyate | (pṛ) kiṃ karma kāmadhātuvipākavedakam | kiṃ rūpadhātuvipākavedakam | kimārūpyadhātuvipākavedakam | (u) yaḥ kāmarūpārūpyadhātuṣu daśākuśalakarmāṇi samutpādayati sa kāmadhātau vipākaṃ vedayate | (pṛ) rūpārūpyadhātugato 'pi kimakuśalaṃ karma samutpādayati | (u) tatrāpyakuśalaṃ karma samutpādayati | yathoktaṃ sūtre- tatrāsti mithyādṛṣṭiriti | mithyādṛṣṭiḥ kiṃ nākuśalā | (pṛ) tatra mithyādṛṣṭiravyākṛtā natvakuśalā | (u) nāvyākṛtā | kenaitat jñāyate | uktaṃ hi sūtre bhagavatā- mithyādṛṣṭirduḥkhakleśānāṃ heturiti | mithyādarśinā samutpāditāni kāyavāṅmanaskarmāṇi duḥkhavipākāyabhisaṃskriyante | yathā tiktakāravelle vidyamānāni catvāri mahābhūtāni sarvāṇi tiktarasāni bhavanti | yathā kāmadhātau mithyādṛṣṭirakuśalā | rūpārūpyadhātvorapi tallakṣaṇā akuśalā syāt | lakṣaṇasāmyāt | yathā bako brahmā brahmāṇamāmantrayāha- mopagaccha śramaṇaṃ gautamam | asmāllokāduttārayāma iti | idaṃ manovāgakuśalaṃ rūpadhātau samutpannam | anye 'pi brahma [kāyikā] devāḥ tatra bhavantaṃ tādṛśaṃ puruṣaṃ dūṣayanti | rūpārūpyadhātugatāḥ puruṣā vadanti- idameva nirvāṇamiti | āyuṣo 'nte kāmarūpayorantarābhavameva paśyanti | ito 'nyannirvāṇaṃ nāstīti mithyādṛṣṭirutpanneti anuttamadharmāpavādātkathaṃ nākuśalam | anena jñātavyaṃ tatrāstyakuśalaṃ karmeti | (pṛ) yadi tatrākuśalaṃ karmotpādayanti | tatkarma kiṃsthānapratisaṃyuktam | (u) yadīdamakuśalaṃ karma tadā kāmadhātau vipākaṃ vedayata ityataḥ kāmadhātupratisaṃyuktam | kuśalaṃ karmāsti uttamaṃ madhyamamadhamamiti | adhamaṃ kāmadhātuvedanīyavipākam | madhyamaṃ rūpadhātuvedanīyavipākam | uttamamārūpyadhātuvedanīyavipākam | kecidāhuḥ- (sss_248) caturthadhyānasaṅgṛhītaṃ kuśalaṃ karma rūpadhātuvedanīyavipākam | caturārūpyasamādhisaṅgṛhītamārūpyavedanīyavipākam | anyadvikṣiptacittasamutpāditaṃ karma kāmadhātuvedanīyavipākam | iti | (pṛ) kathaṃ tatra samutpāditaṃ kuśalaṃ karma kāmadhātuvedanīyavipākaṃ bhavet | (u) yathāsmin loke samāhitacittasamutpāditakuśalakarmaṇastatra vipākaṃ vedayate | tathā tatra vikṣiptacittasamutpāditakuśalakarmaṇo 'smin loke vipākaṃ vedayate | yathā ca rūpārūpyadhātusamutpāditākuśalakarmaṇaḥ kāmadhātau vipākaṃ vedayate | tathā tatra samutpāditakuśalakarmaṇo 'pi | (pṛ) yo rūpārūpyadhātugataḥ na sa utpādayati kāmadhātupratisaṃyuktaṃ kuśalaṃ karma | (u) tatra nāstyayaṃ hetuḥ yat kāmadhātugato rūpārūpya[pratisaṃyuktaṃ] kuśalaṃ karmaiva samutpādayati na rūpārūpyadhātugataḥ kāmadhātupratisaṃyuktaṃ kuśalaṃ karma samutpādayati iti | ucyate ca yuṣmābhiḥ kāmadhātugataḥ kāmadhātukamavyākṛtaṃ cittaṃ samutpādayatīti | yadyavyākṛtaṃ cittaṃ samutpādayati | kasmānna kucalaṃ cittam | sūtre bhagavān hastakadevaputrametadavocat- cittaviharaṇe audārikavedanāsaṃjñāṃ manasikuru iti | audārikasaṃjñā kāmadhātupratisaṃyuktaṃ cittameva | ayaṃ kuśalacittena yat dharmaṃ śṛṇoti buddhaṃ pūjayati tat sarvaṃ kāmadhātupratisaṃyuktaṃ cittam | tathā no cet audārikasaṃjñeti nākhyā syāt | tatrānusmṛtiprārthanā puṇyavastu | yathāha bhagavān triṣu vastuṣu atṛpto 'smin loke āyuṣo 'nte 'navataptadeveṣūpapatsye yaduta tathāgataṃ paśyāmi dharmaṃ śṛṇomi saṅghaṃ satkaromīti | [tatra] anusmṛtiprārthanā puṇyavastu kāmadhātupratisaṃyuktaṃ cittam | tatrāsti buddhānusmṛtiḥ na puṇyavastu | ato jñeyaṃ kāmadhātupratisaṃyuktaṃ kuśalamastīti | pratisaṃyuktamakarmavargastrayuttaraśatatamaḥ | 104 trividhakarmavipākavargaḥ (pṛ) sūtre bhagavānāha- trividhaṃ karma dṛṣṭadharmavedanīyavipākaṃ, upapadyavedanīyavipākaṃ ūrdhvavedanīyavipākamiti | kimidam | yadetatkāyābhisaṃskṛtaṃ karma etatkāya eva (sss_249) vedyate | tad dṛṣṭadharmavedanīyavipākam | yadetallokābhisaṃskṛtaṃ karma samanantaralokamatītya vedyate tadūrdhvavedanīyavipākam | [yat] samanantaralokātītaṃ tadūrdhvamityucyate | (pṛ) antarābhavikakarmavipākaḥ kasmin sthāne vedyate | (u) sthānadvaye vedyate | samanantarāntarābhavikaṃ karma upapadyavipākasthāne vedyate | upapattiviśeṣasyaivāntarābhavatvāt | anyāntarābhavikaṃ karma ūrdhvavipākasthāne vedyate | (pṛ) kimetāni trīṇi karmāṇi niyatavipākāni niyatakālāni ca | (u) kecidāhuḥ- niyatavipākānīti | dṛṣṭavipākaṃ karmāvaśyaṃ dṛṣṭa eva vedanīyavipākam | tathānyat dvayamapi | sato 'pīdṛśavacanasyārtho na yujyate | kasmāt | tathā cet pañcānantaryāṇi niyatavipākānīti na syāt | ṣaṭ pādābhidharme tūktaṃ pañcānantaryāṇi niyatavipākānīti | lavaṇapalopamasūtre punaruktam- aniyatavipākānīti yatkiñcanāsti narakavedanīyavipākam | ihaikatyaḥ pudgalaḥ bhāvitakāyo bhavati | bhavitaśīlo bhāvitacitto bhāvitaprajño bhavati | tasya tatkarma dṛṣṭadharmavedanīyaṃ bhavati | tasmāttrividhakarmaṇāṃ niyatakālatayā bhāvyam | dṛṣṭadharmavedanīyavipākaṃ karma nāvaśyaṃ dṛṣṭadharma eva vedyate | vedyate cet dṛṣṭadharma eva vedanīyaṃ syāt nānyatra | evamanyat dvayamapi | (pṛ) kena karmaṇā dṛṣṭadharme vipākaṃ vedayate | (u) kecidāhuḥ- vyādhyarthakarmaṇo dṛṣṭadharma eva vipākaṃ vedayate | yathā tathāgata āryeṣu mātāpitrādiṣu samutpāditaṃ yat kuśalamakuśalaṃ karma tat dṛṣṭadharmavedanīyavipākam | yadanarthaguru tadupapadyavedanīyavipākam | yathā pañcānantaryādīni | yadartha guru ca tadūrdhvavedanīyavipākam | yathā cakravartinaḥ karma bodhisattvasya vā karma | kecidāhuḥ- trividhakarmaṇāmeṣāṃ yathāpraṇidhānaṃ vipākaṃ vedayata iti | yat karma praṇidadhāti ihaivādhvani vedayeyamiti | tat dṛṣṭadharmavedanīyam | yathā mallikādevī svānnabhāgadānena praṇidadhāti dṛṣṭa evādhvani rājamahiṣī bhaveyamiti | evamanyat karmadvayamapi | yathākarmaparipākaṃ pūrvaṃ vedayate | (pṛ) atītaṃ karma kathaṃ paripacyate | (u) gurutvalakṣaṇasampadeva paripāka ityucyate | (pṛ) yasmin kṣaṇe karmotpadyate tatsamanantarakṣaṇa eva kiṃ vipāko vedyate | (u) na | krameṇaiva vedyate | yathā bījātkrameṇāṅkuraḥ prarohati | karmāpi tathā | yo garbhamadhyastho ye ca middhonmattādayaḥ te karma sañcinvanti na vā (u) te sacetanāścet karmopacinvanti | kintu na [te cetanā] sampannāḥ | (pṛ) yo 'syāṃ bhūmau vītarāgaḥ sa pṛthivīkarma karoti na vā | (u) sātmacittāḥ sarve 'pi tat karmopacinvanti | ātmacittavigatāstu nopacinvanti | (pṛ) arhannapi vandanakarmābhyasyati | tatkarma kasmānnopacinoti | (u) yasmāt sattvacittaḥ tasmāt karmāṇyupacinoti | arhannātmacittavihīna ityataḥ karmāṇi nopacinoti | arhannanāsravacittaḥ | yo 'nāsravacittaḥ na sa karmāṇyupacinoti | uktañca sūtre- prahīṇapuṇyapāpakarmako 'rhanniti sa nopacinoti puṇyakarmāṇi apuṇyakarmāṇyāneñjyakarmāṇi ca | ato vedanāparyavasannaṃ karmeti na nūtnaṃ karmābhisaṃskaroti | (pṛ) śaikṣāḥ karmāṇyupacinvanti na vā | (u) nopacinvanti | kasmāt | sūtre hyuktaṃ- sa karmāṇi vidhvasya na sañcinoti nopacinoti niruddhaṃ na tathā bhavati ityādi | ābhidhārmikā vadanti- śaikṣāḥ sāsmimānatvātkarmāṇyapyupacinvanti | nairātmyajñānabalena paraṃ nāvaśyaṃ vedayante vipākamiti | (pṛ) imāni karmāṇi kasmin dhātāvabhisaṃskriyante | (u) sarvatra triṣvapi dhātuṣu (pṛ) aniyataṃ karma kimasti kiṃ vā nāsti | (u) asti | yat karma dṛṣṭadharmavedanīyavipākaṃ vā upapadyavedanīyavipākaṃ vā tadūrdhvavedanīyavipākaṃ vā bhavati | tada niyatamityucyate | evaṃ karmāṇi bahūni | (pṛ) ya imāni trīṇi karmāṇi prajānāti | tasya ka upakāro bhavati | (u) ya imāni trividhakarmāṇi vivecayati sa samyagdṛṣṭimutpādayati | kasmāt | paśyāmaḥ khalu kecidakuśalacāriṇo 'pi prabhūtaṃ sukhamanubhavati | kuśalacāriṇo duḥkham | udāsīnasya kadācinmithyādṛṣṭirbhavet yaduta kuśalasyākuśalasya vā nāsti vipāka iti | yasteṣāṃ karmaṇāṃ vibhāgaṃ prajānāti | tasya samyagdṛṣṭirbhavati | yathoktaṃ gāthāyām- pāpo 'pi paśyati bhadrāṇi yāvatpāpaṃ na pacyate | yadā ca pacyate pāpamatha pāpo pāpāni paśyati || bhadro 'pi paśyati pāpāni yāvadbhadraṃ na pacyate | yadā ca pacyate bhadramatha bhadro bhadrāṇi paśyati || mahākarmavibhaṅgasūtramāha- avirataprāṇivadho 'pi svarga utpadyate | yaḥ pūrvādhvani puṇyavān san āyuṣo 'nte prabalakuśalacittamutpādayati iti | evaṃ prajānan samyagdṛṣṭimutpādayati | ata eṣāṃ trayāṇāṃ karmaṇāṃ lakṣaṇaṃ prajānīyāt || trividhakarmavipākavargaścaturuttaraśatatamaḥ | 105 trividhakarmavipākavedanāvargaḥ (pṛ) sūtre bhagavānāha- trividhaṃ karma sukhavipākaṃ, duḥkhavipākamaduḥkhāsukhavipākamiti | kimidam | (u) kuśalaṃ karma sukhavipākaprāpakam | akuśalaṃ karma duḥkhavipākaprāpakam | aneñjyaṃ karma aduḥkhāsukhavipākam | tatkarma nāvaśyaṃ niyatavedanam | yadi vedanā bhavati | tadā sukhavipākaṃ vedayate | na duḥkhavipākam ityādi | tathānyat dvayamapi | (pṛ) tāni karmāṇi rūpavipākaprāpakānyapi bhavanti | kasmāduktaṃ [sukhādi]vedanāmātram | (u) vipākeṣu vedanā pradhānā | vedanaiva vastuto vipākaḥ | rūpādi tu tatsādhanam | vedanāpratyayeṣu vedaneti vyavahāraḥ | yathocyate agnirduḥkhamagniḥ sukhamiti | hetau phalopacāraḥ yathānnasya dātā pañcārthānāṃ dāteti | yathā cānnaṃ dhanam ityādi | (pṛ) kāmadhātumārabhya yāvattṛtīyadhyānaṃ kimaduḥkhāsukhavedanāvipāko labhyate | (u) labhyetaiva vedanā | (pṛ) kasya karmaṇo vipāko 'yam | (u) avarakuśalakarmaṇo vipākaḥ | uttamakuśalakarmaṇastu sukhavedanāvipākaḥ | (pṛ) tathā cetkasmāccaturthadhyāna ārūpyasamāpattau [aduḥkhāsukhavedanāvipāka] ucyate | (u) svabhūmikaḥ saḥ | kasmāt | tatrāyameva vipāko 'sti | na punarvipākāntaram | sūpaśāntatvāt | kecidāhuḥ- daurmanasyaṃ na vipāka iti | kathamidam | (u) kasmānna bhavati | (pṛ) daurmanasyaṃ saṃjñāvikalpamātrādutpadyate | [karma] vipākasya saṃjñāvikalpatvā bhāvāt | yadi daurmanasyaṃ vipākaḥ | tadā laghuḥ syāt vipākaḥ | ato na vipākaḥ | daurmanasyaṃ vitarāgāṇāṃ vyāvartate | na vipāko vītarāgāṇāṃ vyāvartate | ato daurmanasyaṃ na vipākaḥ syāt | ucyate | daurmanasyaṃ saṃjñāvikalpādutpadyata ityato na vipākaḥ | sukhantu vipāka iti bravīṣi | dvividhaṃ sukham- sukhaṃ saumanasyañceti | tatra saumanasyamapi saṃjñāvikalpādutpadyata iti na vipākaḥ syāt | bhavānāha vipākastarhi laghuḥ syāditi | daurmanasyamidaṃ duḥkhāt duḥkhataradoṣaḥ | kasmāt | taddhi mūḍhānāṃ vidyate | na tu jñāninām | ato duḥśśodhaṃ paramasantāpakarañca | kiñca catuśśatakaparīkṣāyāmuktam- agryāṇāṃ mānasaṃ duḥkhamitareṣāṃ śarīrajam iti | tacca daurmanasyaṃ jñānapraheyaṃ kāyikaṃ sukhaṃ duḥkhamapi pariharati | daurmanasya triṣvadhvasu kleśaṃ janayati yaduta pūrvamahaṃ duḥkhī idānīṃ duḥkhī āyatyāñca duḥkhīti | daurmanasyaṃ kleśānāṃ pratiṣṭhāyatanam | yathā sūtre kleśāyatanatvenāṣṭādaśa manaupavicārā bhavanti | pañcavijñānānāṃ kleśājanakatvāt | uktañca sūtre- daurmanasyaṃ dviśalyarūpamiti | gurutaraduḥkhavedanābhūtatvāt | yathā kaścidekatra gurutaradviśalyaviddho duḥkhamadhikataraṃ pratisaṃvedayate | yathā ca rogī kaścit [roga]duḥkhābhihataḥ punaḥ kāyacittapīḍanayātyadhikadaurmanasyopāyāso bhavati | ato duḥkhādadhikataraṃ [daurmanasyam] | mūḍhā nityadaurmanasyāḥ | kasmāt | te hi priyavirahavipriyasamāgamaprārthitālabhādimattvāt nityadaurmanasyapīḍitāḥ | taddaurmanasyaṃ dvābhyāṃ kāraṇābhyāmutpadyate ekaṃ saumanasyādutpadyate | dvitīyaṃ daurmanasyāt | tadā priyavastu praṇaśyati tadā saumanasyajaṃ [daurmanasyam] | yathoktaṃ sūtre- bhagavān (sss_253) prasenajitaṃ rājānamapṛcchat- api tvaṃ [mahārāja] kāśīkosaleṣu priyo 'si iti | uktañca- devā rūpāsaktā rūpakāmāḥ rūpe vinaṣṭe daurmanasyajātā bhavanti | iti | idaṃ saumanasyādutpannam | daurmanasyādutpannamiti yat vipriyavastusamutpannam | īrṣyādibhyo 'pi samutpadyate | avītarāgasya īrṣyādisaṃyojanāni sadā cittaṃ pīḍayanti | yathoktam- īrṣyāmātsarya bahulā devā iti | bahavaśca sattvā daurmanasyakaraṃ parān sampīḍayantaḥ sadaurmanasyasampīḍanavipākaṃ labhante | yathoktam- yathābījaṃ phalaṃ pravartata iti | ato jñāyate daurmanasyaṃ karmavipāka iti | yaduktaṃ bhavatā- vītarāgāṇāṃ vyāvṛttatvānna vipāka iti | tadayuktam | srota āpanno 'vītarāgo 'pi vyāvṛttanarakādivipākaḥ | narakādivipāko na vipāka iti kiṃ sambhavet | ato na sambhavati vītarāgāṇāṃ vyāvṛttamavipāka iti | (pṛ) aduḥkhāsukhaṃ karma āneñjyam | tat karma kuśalaṃ satsukhavedanīyavipākaṃ syāt | kasmādaduḥkhāsukhavedanīyavipākam | (u) vedaneyamāneñjyeti vastutaḥ sukham | upaśamarūpatvādaduḥkhāsukhetyucyate | uktañca sūtre- sukhavedanāyāṃ rāgo 'nuśaya iti | yatra rāgaḥ tadvedanāyāṃ [so ']nuśayaḥ | iti jñāyata idaṃ sukhamiti || trividhakarmavipākavedanāvargaḥ pañcottaraśatatamaḥ | 106 trividhāvaraṇavargaḥ (pṛ) sūtra uktaṃ- trīṇyāvaraṇāni karmāvaraṇaṃ kleśāvaraṇaṃ vipākāvaraṇamiti | kānīmāni | (u) karmāṇi kleśā vipākāśca vimuktimārgamāvṛṇvantīti āvaraṇāni | (pṛ) kimityāvṛṇvanti | (u) dānaśīlakuśalābhyāsastriṣu bhaveṣu parivartayatīti sa mārgamāvṛṇoti | samāpattivedanīyaṃ karmāpyāvaraṇam | yathoktaṃ sūtre- yo 'yaṃ puruṣo nitayaṃ samāpattau vedanīyavipākaṃ karmopacinoti na sa supade 'vatarati iti | idaṃ karmāvaraṇam | yat kasyacitkleśā ghanāstīvrāścittagatāḥ tat kleśāvaraṇam | yat kasyacit kleśā anivāryāḥ tadyathā ṣaṇḍādīnāṃ kāmaḥ | tadapi kleśāvaraṇam | yannarakādau pāpākuśalopapattyāyatane yathopapattyāyanañca na mārgaṃ bhāvayati | tat vipākāvaraṇam | (pṛ) kecit pūrvaṃ vidyāvihīnebhyaḥ pūrvapuruṣebhyo na prajānanti idaṃ kuśalamiti | tadā te na dadanti yat sa yadi matto dānaṃ labdhvā akuśalāni karoti tadā ahaṃ bhāgī syāmiti | yathā brāhmaṇādayaḥ parivrājakāḥ | ataḥ parivrājako na dadyāt | nūtnakarmaṇā mārgapratibandhāt | (u) na yuktamidam | nānyakṛtasya puṇyaṃ pāpamātmano bhāgo bhavati | kasmāt | pratyayānāṃ puṇyapāpavattve bahūnyavadyāni santi | kimiti | yathā sattvo vadhasya pratyayaḥ | yadi nāsti sattvaḥ | kasya vadhaḥ syāt | tathā ca mṛtena pāpinā bhāvyam | yathā ca ghanikaścauryasya pratyayaḥ | sūrūpaṃ kāmamithyācārasya pratyayaḥ | parapuruṣā mṛṣāvādādīnāṃ pratyayāḥ | kūṭamānādayaḥ kuhanāyāḥ pratyayāḥ iti kretāraḥ pāpinaḥ syuḥ | pratigrahītā dānasya pratyaya iti puṇyabhāk syāt | ye kūpataṭākādyupabhoktāraḥ te sarve puṇyabhājaḥ syuḥ | tathā ca svasya puṇyaṃ na syāt | na tat vastuto yujyate | ataḥ pratyayānāṃ na syātpuṇyapāpavattā | [atha yadi] pratigrahītuḥ svapuṇyabhāgaḥ kṣīyamāṇaḥ syāt | tadā na kaścidanyasmāt dānaṃ pratigṛhṇīyāt | kasmāt | svapuṇyabhāgenānnapānayoḥ krīyamāṇatvāt | dātā ca pāpabahulo 'lpapuṇyaḥ syāt | kasmāt | kiyatkuśalaṃ brāhmaṇāḥ kuryuriti | bhūyasā te trividhaviṣakaluṣitacittāḥ pañcakāmaguṇāsaktā na vyavasyanti kuśalabhāvanām | ato dātā pāpabahulo 'lpapuṇyaḥ syāt | brāhmaṇādaya ātmānaṃ sujanabhāvitadharmacaya iti kīrtayanto na samyak paśyanti samāpatticittasamādhānāni dharmān | ye dhyānasamāpattivinirmuktāḥ te cittadurvineyāḥ | ato dātā avītarāgāya dadan pāpabāhulyaṃ labheta | janāḥ pitṝn pūjayantaḥ putrabhāryābandhūn samārādhayantaḥ [yadi] jñātvā vijānanti sarve pāpaṃ prāpayeyuriti | tadā na ko 'pi puṇyabhāk syāt | na tu vastutastathā yujyate | ataḥ puṇyaṃ pāpañca na pratyayagatam | śīlādidharmopi pareṣāṃ hitakaraḥ | prāṇātipātavirataḥ sarveṣāṃ jīvitaṃ prayacchati | śīladhārī tadā mahāpāpabhāgaṃ labheta | prāṇātipātaviratyā purovartijano jīvitalabdho yadakuśalaṃ karoti | tat śīlavato bhāgaḥ syāt | ataḥ puṇyārthī punaḥ prāṇinaṃ hanyāt, na śīlaṃ dhārayet | kiñca kaściddharmamupadiśati | tena paraḥ puṇyamabhyasyati | puṇyābhyāsapratyayaṃ paścātprabhūtaghanaṃ labhate | prabhūtaghanena pramatto bhavati | pramattaḥ san pāpāni karoti | teṣāṃ pāpānāṃ dharmabhāṇako bhāgī syāt | dānapratyayaṃ paro ghaniko bhavati | ghanikatvahetoḥ kṛtānāṃ pāpānāmapi dātā bhāgī syāt | tathā ca brāhmaṇā na dānaṃ pratigṛhṇīyuḥ | nāpi prayaccheyuḥ | idānīntu brāhmaṇāḥ kevalaṃ pratigṛhṇanti na prayacchanti | ato jñāyate sa duṣṭaḥ panthā iti | (sss_255) yathā ca rājāno yathādharmaṃ prajāḥ pālayantaḥ pāpino 'pi syuḥ | yadi putraḥ pāpaṃ karoti | tadā pitarau bhāginau syātām | tadā na putramutpādayetām | vaidyaścikitsamāno 'pi pāpabhāk syāt | taccikitsālabdhajīvitena pāpakaraṇāt | deve varṣati pañcasasyānyāyatāni prarohanti | tadā devaḥ pāpabhāk syāt | duṣṭasattvānāṃ poṣaṇaparitrāṇakaratvāt | annadātāpi pāpabhāg syāt | bhokturannamajīrṇaṃ kadācinmaraṇāya bhavet | avītarāga āsvādābhiniviṣṭa ityato dātā pāpī syāt | tathā ca dātā, tvadannaṃ bhuktvā nākuśalaṃ kariṣyāmīti bhoktāraṃ sadā pratijñāpya paścāddāsyati | tathā no cet dāturubhayaṃ naśyet | (pṛ) nanu sūtre 'pyuktam- yadi bhikṣurdānapaterannaṃ bhuktvā cīvarañca paridhāyāpramāṇasamādhimupasampadya viharati tatpratyayāt sa dānapatirapramāṇapuṇyaṃ prasūta iti | tatpratyayena puṇyalābhī cet kathaṃ na pāpabhāk bhavati | (u) yadi sa bhikṣurdānapaterannaṃ bhuktvā cīvarañca paridhāyāpramāṇasamādhimupasampadya viharati | tadā dānapaterdānapuṇyaṃ svata evādhikaṃ vardhate | na tu tatsamādheḥ puṇyabhāk bhavati | yathā kṣetrasya sāravattvādāyaphalaṃ bahu bhavati | bandhye 'lpam | evaṃ puṇyakṣetrasya sāravattve dānavipāko mahān | vandhye puṇyamalpam | na tu pratigrahītuḥ puṇye pāpe vā dātā bhāgaṃ labhate | ato na tatpuṇyapāpapratyayena dātā puṇyapāpabhāk bhavati | sa yadyapi pratyayo bhavati | tathāpi svaṃ puṇyaṃ pāpaṃ vā svakṛtatrividhakarmāpekṣya bhavati | (pṛ) avītarāgasya cittaṃ na svavaśavarti, avaśyaṃ kāmāsaktam | ataḥ pravrajito na dānamācaret [tasya] | (u) tathā cet pravrajinaḥ śīlādin dhṛtvā sapuṇyo bhavatīdamupekṣitaṃ syāt | na vastutastatsambhavati | ato dānamapi nopekṣyam | tribhavānāṃ kṛte kebalaṃ nācaret | nirvāṇāya paramācaret | kintu kleśānakuśalakarmāṇi ca varjayet | kasmāt | tāni hi karmāṇi hetukāla eva vāryāṇi | phalakāle na kathamapi śakyate [vārayitum] | ato buddhā [bhagavanto] hetukāla eva vinayāya dharmamupadiśanti | na tu yamarājavat phalakāle 'parādhamanyathayeyuḥ | (pṛ) triṣvāvaraṇeṣu kiṃ gurutaram | (u) kecidāhuḥ- vipākāvaraṇaṃ gurutaramiti | anyathayitumaśakyatvāt | [anye] kecidāhuḥ- pudgalānusaraṇataḥ sarvaṃ gurutaram | (pṛ) kiṃ nivartyaṃ bhavati | (u) sarvaṃ hāpayituṃ śakyam | yannivartyaṃ na tadāvaraṇamityucyate || trividhāvaraṇavargaḥ ṣaḍuttaraśatatamaḥ | 107 catuḥkarmavargaḥ (pṛ) sūtre bhagavatoktam- catvārīmāni karmāṇi | [katamāni] | asti karma kṛṣṇaṃ kṛṣṇavipākam | asti karma śuklaṃ śuklavipākam | asti karma kṛṣṇaśuklaṃ kṛṣṇaśuklavipākam | asti karma akṛṣṇamaśuklamakṛṣṇāśuklavipākam | karma karmakṣayāya saṃvartata iti | kāni tāni | (u) asti karma kṛṣṇaṃ kṛṣṇavipākamiti | yena karmaṇā savyābādhye loke yathāvaivartinaraka upapadyate | anyatra ca savyābādhye 'kuśala vipākāyatane samupapadyate yadi vā tiryañca ekatyāḥ pretā vā | etadviparītaṃ dvitīyaṃ karma | yena karmaṇā avyābādhye loka upapadyate yathā rūpārūpyadhātvoḥ kāmadhātau ca devā manuṣyā ekatyāḥ | kṛṣṇaśuklavyāmiśraṃ karma tṛtīyam | yena karmaṇā samutpadyate savyābādhye 'vyābādhye ca loke yadi vā tiryañcaḥ pretā devā manuṣyā ekatyāḥ | caturthamanāsravaṃ karma trīṇi karmāṇi kṣapayati | yat karmalokadvayavigarhitaṃ iha vigarhitamamutra ca vigarhitam | tat pāpaṃ karma puruṣaḥ kṛtvā tamasi patitaḥ san na yaśaḥ śrutavān bhavatīti kṛṣṇamityucyate | iha duḥkhamamutra duḥkhamityadhvadvaye 'pi duḥkhaviṣamiti kṛṣṇam | (pṛ) idaṃ karma kimiti savyābādhyalokajanakam | (u) nimittakrameṇākuśalaṃ kṛtvā na cittaṃ paritapati | antarāle cākuśalavyāvartakaṃ kuśalaṃ nāsti | idaṃ karma savyābādhyalokajanakam | mithyādṛṣṭicittena hi kriyante 'kuśalāni | akuśalakriyā ca gurujaneṣu yanmātāpitṛṣu anyeṣu sajjaneṣu ca | sattvānāmahitaṃ kṛtvā na kiñcidapi kṛpāṃ karoti | yathā sattvān hanti samastaṃ taddhanaṃ vāpaharati | kārāgāre vā badhvā punarāhāramapi niṣedhayati | gurutaraṃ vā tāḍayati | tena na bhavati sukhāntaramapi | evamādi karma ekāntasavyābādhyalokajanakam | śuklaṃ śuklavipākaṃ karmeti | yaḥ kaścidekāntataḥ kuśalānyupacinoti | akuśalavāṃśca na bhavati | tatkarmadvayātiśayabalaṃ mahattamam | nānyattadatiśete | na kṛṣṇavipākaṃ pratisaṃvedayataḥ śuklavipākasya prasaṅgo 'sti | nāpi śuklavipākaṃ pratisaṃvedayataḥ kṛṣṇavipākasya prasaṅgaḥ | kasmāt | sarve sattvāḥ kuśalamakuśalañcopacinvanti | karmabalasya parasparamāvaraṇatvānna yugapatpratisaṃvedayante | yathā dvayormallayo balīyānagre vinipātayati [durbalam] | tṛtīyaṃ karma durbalaṃ kuśalākuśalavyāmiśratvāt tadvipākaṃ yugapatpratisaṃvedayate | anyonyaṃ spardhitvāt | (pṛ) kecidāhuḥ- yadakuśalaṃ karma durgatau vipākapratisaṃvedakaṃ tadādyaṃ karma | yadrūpadhātupratisaṃyuktaṃ kuśalaṃ tat dvitīyaṃ karma | yat kāmadhātupratisaṃyuktaṃ devamanuṣyeṣu vyāmiśravipākapratisaṃvedakaṃ tat tṛtīyaṃ karma | anāvaraṇamārge saptadaśaśaikṣacetanā caturthaṃ karma iti | kathamayamarthaḥ syāt | (u) bhagavān svayamavocadeṣāṃ karmaṇāṃ lakṣaṇam | yaduta ekatyaḥ savyābādhyaṃ kāyasaṃskāramabhisaṃskaroti, savyābādhyaṃ vāksaṃskāramabhisaṃskaroti, savyābādhyaṃ manaḥ saṃskāramabhisaṃskaroti | sa savyābādhyaṃ kāyasaṃskāramabhisaṃskṛtya savyābādhyaṃ vāksaṃskāramabhisaṃskṛtya savyābādhyaṃ manaḥsaṃskāramabhisaṃskṛtya savyābādhye loke utpadyate | tatra savyābādhye loka utpannaṃ santaṃ savyābādhyāḥ sparśāḥ spṛśanti iti | ato jñāyate yat sattvānāṃ kṛṣṇaduḥkhalokotpādakaṃ tadādyaṃ karmeti | rūpārūpyadhātvostu ekāntasukhavedanaiva | kāmadhātukadevamanuṣyā apyekāntasukhavedinaḥ | yathoktaṃ sūtre- sukhināṃ manuṣyāṇāmapi santi ṣaṭ sparśā iti | devamanuṣyairanubhūyamānā viṣayā yena amanorūpā na bhavanti tat dvitīyaṃ karma | kṛṣṇaśuklavyāmiśrasamudācaraṇaṃ tṛtīyaṃ karma | sarvāṇyanāsravakarmāṇi karmāṇāṃ kṣayāya saṃvartante | mitho virodhāt | na saptadaśaśaikṣacetanāmātraṃ caturthaṃ karma | (pṛ) anāsravaṃ vastutaḥ śuklam | kasmādaśuklamityucyate | (u) tat śuklalakṣaṇādbhinnam | na dvitīyaśuklakarmasamānam | asmādatiśayitamaśuklasya, tadanapekṣatvāt | yathā rājñaścakravartinaḥ suviśuddhātikrāntadevamānuṣacakṣuḥ sampat | vastutastu tanmānuṣameva cakṣuḥ | anyapuruṣātiśāyitvādatimānuṣamityucyate | tathā tatkarmāpi anyaśuklakarmātiśāyitvādaśuklamityucyate | kecidāhuḥ- akṛṣṇaṃ śuklavipākaṃ karmeti vaktavyamiti | tattvaduṣṭam | nirvāṇañca na śuklam | atastatkarmāśuklamiti vācyam | vaktavyañcākṛṣṇamaśuklamiti | kasmāt | nirvāṇaṃ hyadharmaḥ | nirvāṇārthatvāttatkarmākṛṣṇamaśuklam | loke ślādhyataraṃ sāsravaṃ kuśalaṃ karma śuklamityucyate | caturthaṃ karma tatkarma vyāvartayatīti aśuklam | tasya karmaṇo 'kṛṣṇalakṣaṇatvādaśuklalakṣaṇatāpi prāpyate | vipākasya śuklatvātkarma śuklamityākhyāyate | idaṃ karma tvavipākamityato na śuklamityākhyāyate || catuḥkarmavargaḥ saptotaraśatatamaḥ | 108 pañcānantaryavargaḥ [eta]tkāyasamanantaraṃ vipāko vedyata ityānantaryamityucyate | yadi dṛṣṭa eva dharme vedyate tadā savyābādhavipāko laghurbhavati | tasya gurutvātkrameṇa kṣipraṃ vā avaivartike narake patati | trīṇyānantaryāṇi puṇyakṣetraguṇagauravādānantaryāṇītyucyante yaduta saṅghabhedaḥ tathāgataśarīre duṣṭacittena lohitotpādanamarhadvadhaḥ | mātṛpitṛvadha ānantaryamakṛtajñatvāt | tadānantaryaṃ manuṣyagatāveva sambhavati | nānyagatiṣu | manuṣyāṇāmeva vivekajñānavattvāt | (pṛ) anyeṣāmāryajanānāṃ vadha ānantaryaṃ labhate na vā | (u) āryajanānāṃ vadhitā prāyo narake patati | yastvarhantaṃ hanti so 'vaśyaṃ narake patet | yastathāgataṃ tāḍayati na tu lohitamutpādayati sa gurutaraṃ pāpaṃ labhate | icchayā bhagavatyāghātāt | (pṛ) yadyekamānantaryaṃ karoti | tadā narake patati | yadi dve trīṇi vā karoti | tadā ekasminneva kāye vipākavedanā kṣīyate na vā | (u) pāpānāṃ prācuryāt sa ciraṃ gurutaraduḥkhānyanubhavati | tataścyutaḥ punastatraiva jāyate | (pṛ) saṅghabhede kathaṃ gurutaraṃ bhavati [pāpam] | (u) yadyadharmamadharmato jñātvā imaṃ dharmaṃ dharmato jānāti | evaṃmanaskāro gurutaro bhavati | yadyadharmaṃ dharmamiti vadati dharmañcādharmamiti | nedaṃ pūrvavat | yat kaścit buddhātsaṅghaṃ prabhidya ātmānaṃ praśaṃsati mahān śāstā devamanuṣyāṇāṃ pūjya iti | idamapi gurutaram | (pṛ) yaḥ prākṛtajanabhedyaḥ, nāyamāryaḥ | [tadbhedaḥ] kimiti gurutaraṃ pāpam | (u) saddharmasya vighnitatvādguru gurutaraṃ pāpam | (pṛ) saṅghadharmabhedaḥ kadā bhavati | (u) dharme 'cirapratiṣṭhite naikāmapi rātrimativāhayati sma | brahmādayo devāḥ śāliputrādimahāśrāvakāḥ punaḥ [saṅghaṃ] samīcakruḥ | kecidāhuḥ imāni pañca bhikṣuśatāni pūrvādhvani parān vighnayantaḥ kuśalamūlamārgalabdhāstatpratyayamidānīṃ tadvipākaṃ vindanta iti | prākṛtā laghucalacittatvātsubhedyāḥ | yo laukikānātmaśūnyatāmātraṃ labdhavān tasya cittamevābhedyam | kaḥ punarvādo 'nāsravaṃ [cittam] | cittagatāmidhyātvāt saṅghabhedapratyayaṃ karoti | ataḥ puṇyārthī san tyajedabhidhyām || pañcānantaryavargo 'ṣṭottaraśatatamaḥ | 109 pañcaśīlavargaḥ bhagavānāha- upāsakasya pañcaśīlānīti | (pṛ) kecidvadanti- samādānasamanvitastu śīlasaṃvaraṃ labhate iti | kathamidam | (u) samāttabahvalpatvavaśātsaṃvaraṃ labhate nāvaśyaṃ pañcamātrāṇi gṛhṇāti | (pṛ) āptiviratyādayaḥ kasmānna śīlam | kevalaṃ prāṇātipātaviratyādaya ucyante | (u) saparibāratvāt | (pṛ) kasmānnocyate kāmacāravarjanam | kāmamithyācāraviratiḥ kevalamucyate | (u) avadātavasanānāmāvasathe lokavyavahārasya sadā duṣparihāratvāt | svabhāryāgamanañca nāvaśyaṃ durgatiṣu pātayati | yathā srotaāpannādayo 'pīmaṃ dharmamācaranti | ato noktaṃ kāmacāravarjanam | (pṛ) paiśunyādiviratiḥ kasmānna śīlam | (u) vastvidamatisūkṣmaṃ duṣparipālam | paiśunyādirmṛṣāvādasyāṅgam | yadi mṛṣocyate tadā sāmānyataḥ [paiśunya]muktameva | (pṛ) kiṃ madyapānaṃ prakṛtisāvadyam | (u) na | kasmāt | madyapānasya sattvāvyābādhātkevalaṃ pāpahetuḥ | yo madyaṃ pibati so 'kuśaladvāramapāvṛṇoti | ato madyapānaṃ yaḥ śāsti sa pāpāṅgaṃ labhate | samādhyādikuśaladharmāṇāṃ vighnakṛttvāt | yathā taruṣaṇḍo 'vaśyaṃ bhittyāvaraṇārthaḥ | evamime catvāro dharmāḥ prakṛtisāvadyāḥ | tadviratayaḥ prakṛtipuṇyāni | tatpālanāyaitanmadya [saṃvara]śīlaṃ yojyate || pañcaśīlavargo navottaraśatatamaḥ || 110 ṣaṭkarmavargaḥ ṣaḍvidhaṃ karma- naraka[vedanīya]vipākaṃ karma, tiryagyoni[vedanīya]vipākaṃ karma, preta[vedanīya]vipākaṃ karma, manuṣya[vedanīya]vipākaṃ karma, deva[vedanīya]vipākaṃ karma, asamādhivedanīyavipākaṃ karma iti | (pṛ) kānīmāni | (u) narakavedanīyavipākaṃ karmeti (sss_260) yathā ṣaṭpādābhidharme lokaprajñaptau vistṛtam | prāṇātipātapāpena narakaṃ bhavati | yathoktaṃ sūtre- yaḥ prāṇātipātanirataḥ sa naraka utpadyate | yo manuṣyeṣu bhavati so 'lpāyurvindate | iti | evaṃ yāvanmithyādṛṣṭi [vaktavyam] | (pṛ) jānīma eva daśākuśalakarmapathairnarakavipākaṃ vindate | tiryakpretamanuṣyagatirvotpadyata iti | bhavāṃstu kevalamāha narakeṣu manuṣyeṣu votpadyata iti | idānīṃ viśiṣya vaktavyaṃ kiṃ karma narakavipākamātravedakamiti | (u) tadeva pāpakarma gurutaraṃ sat narakavipākavedakam | yadyalpaṃ laghu tadā tiryagādivipākavedakam | yaḥ sampannatrividhamithyācāraḥ tasya narakaṃ bhavati | asampannānyakarmaṇaḥ tiryagādayo bhavanti | ataśca gurutarapāpakriyāyāṃ narakaṃ bhavati | śīlabhedinā dṛṣṭibhedinā ca kṛtamakuśalaṃ karma narakāya bhavati | cittabhedacaryābhedākuśale 'dhicitto yastatkṛtamakuśalaṃ karma narakāya bhavati | yo 'kuśalaṃ karma kṛtvā akuśalasyānucaro bhavati | tasya narakaṃ bhavati | āryeṣu yo 'kuśalaṃ karma karoti | tasya narakaṃ bhavati | akuśalaṃ karma kurvato 'kuśalaṃ karmopacīyate | yathā kaścidakuśalaṃ karma kṛtvā paścātprīyā praśaṃsan na parityaktumicchati | tasya narakaṃ bhavati | yo vidveṣavyāpādacittena pāpakaṃ karoti | tasya narakaṃ bhavati | yo ghanārthaṃ [pāpaṃ] karoti | sa vipākāntaraṃ vedayate | mithyādṛṣṭicittenākuśalaṃ karma kurvato narakaṃ bhavati | śīladūṣiṇā kṛtaṃ pāpakarma narakāya bhavati | ahrīkeṇāpatrapeṇa kṛtaṃ pāpakarma narakāya bhavatti | akuśalasvabhāvena janena kṛtaṃ pāpakarma narakāya bhavati | tadyathā klinnā bhūmiralpavṛṣṭāpi kardamaṃ sādhayati | sadākuśala karmacāriṇā kṛtamakuśalaṃ karma narakāya bhavati | yaḥ sambhramakāraṇaṃ vinā [sasaṃbhrama]makuśalaṃ karma karoti | tasya narakaṃ bhavati | yo 'nātmaśūnyatāṅgamanyatrābhiniveśānna labhate | tena kṛta pāpakarma narakāya bhavati | yaḥ kāyena śīlaṃ manasā ca prajñāṃ nābhyasyati | tena kṛtamakuśalaṃ karma narakāya bhavati | prākṛtena kṛtamakuśalaṃ karma narakāya bhavati | kasmāt | na hyayaṃ prajānāti skandhadhātvāyatanadvādaśanidānādīni | ajñānādakāryaṃ kuryāt | kāryañca na kuryāt | avācyaṃ vadet | vācyañca na vadet | ananusmaraṇīyamanusmaret | anusmaraṇīyañca (sss_261) nānusmaret | tena kṛtaṃ pāpamalpamapi narakāya bhavati | yo na paśyatyakuśalasyādīnavam | sa gurukaṃ pāpakarma kṛtvā narakavipākaṃ vedayate | yaḥ pāpaṃ kṛtvā na kuśalaṃ pratiśrayate | tasya narakaṃ bhavati | yathādhamarṇo na rājānaṃ śaraṇīkaroti | tadottamarṇo 'vakāśabhāgbhavati | yasya kuśalaṃ karma durbalam | tena kṛtamalpamapi pāpaṃ narakāya bhavati | yathā kasyacitkāye pācanaśaktiralpā | sa duṣparipācanamāhāraṃ bhuṅktvā na paripaktuṃ śaknoti | akuśalakarmavyāmiśramakuśalamātramācarato narakaṃ bhavati | yathā kaściccauryaṃ kṛtvā laghutaraṃ gurutaraṃ vā badhyate | yaḥ sarvakuśalamūlaviviktaḥ yathā hastinā yudhyamānaḥ [tasya] hastaṃ na parirakṣati | tatpuruṣakṛtaṃ pāpaṃ narakāya bhavati | yo hīnadharmamācaran hīnācāryācchikṣāṃ samādatte | tena kṛtaṃ pāpaṃ narakāya bhavati | yathā daridro 'dharmaṇa āhriyate | yo 'kuśalaṃ sadā vardhayati adhamarṇasyeva vṛddhim | tadyathā saunakaputravyādhādayaḥ | teṣāṃ karma narakāya bhavati | gaṇḍasyāntaḥ srāvavat pāpasya mrakṣaṇe narakaṃ bhavati | yo dīrghakālaṃ cittagatamakuśalaṃ na sahasā niyacchati | tasya narakaṃ bhavati | yathā cikitsāyai dattaṃ viṣameva puruṣaṃ hanti | yaḥ svayamakuśalaṃ kṛtvā parānapi śāsti | tena bahūnāṃ sattvānāṃ duḥkhopāyāsadvārasyoddhāṭanānnarakaṃ bhavati | yathā rāṣṭrapālā bahavo vijñāḥ pūrṇādivadakuśalamithyācāramācarantonyānyapi bahūn śikṣayanti | yacca kṛtaṃ karma bhūyasā sattvānāṃ byābādhāya bhavati yathā vanadāhādi | bahūnāṃ śāsanaṃ yena adharme te patanti | yathā kedāravyādhādayaḥ | yo 'kuśalakarmaṇā jīvati yathā corāmātyasūnikavyādhādayaḥ | atyantaśīladūṣiṇā kṛtaṃ pāpakarma narakāya bhavati | yadāmaraṇaṃ na tyajanti tadatyantamityucyate | yathāha gāthā- yasyātyantadauḥśīlyaṃ māluḥsālamivātatā | karoti sa tathātmānaṃ yathainaṃ icchanti dviṣaḥ || iti | avastu kupyati | anena kopena yatpāpaṃ karoti | tannarakāya bhavati | yastu savastu kupyasti | tatkṛtaṃ pāpaṃ na tādṛśaṃ bhavati | yo dveṣeṇa karma karoti | asya gurusaṃyojanatvānnarakaṃ bhavati | yathoktaṃ sūtre- dveṣaḥ pāpīyānapi sunigraha iti | yo 'kuśalacittasvabhāvaḥ tasya narakaṃ bhavati | yat hetupratyayaiḥ pāpaṃ karma karoti tadaṇīyo bhavati | yaḥ pramādāya vyutsṛṣṭaḥ tena kṛtamaśubhaṃ karma narakāya bhavati | yo vijñaiḥ paripālito bhavati sa deveṣūtpadyate | vāsavayakṣe āyuṣo 'nte mriyamāṇe śāriputraḥ tadantikamāgataḥ | so 'kuśalendriyeṇa śāliputramabhisabhīkṣya nānyathābhūt | purata āgataṃ mandamāhūya punaraucchvasat | (sss_262) śāriputraprabhāsvaramāhātmyamavalokyācintayat ayaṃ mahātmā na hantavya iti viśuddhacittena saptakṛtvaḥ śāriputramūrdhvamadho vyavālokayat | anenaiva hetunā saptakṛtvo deveṣūdapadyata | saptakṛtvo manuṣyeṣu codapadyata | atha pratyekabuddhamārgamalabhata | yathā cāṅgulimālaḥ pāpakaṃ karma bahukṛtvā mātara[mapi]hantumaicchat | bhagavān tatkuśalābhijñatvāt tasya vimuktiṃ prāpayati sma | yathā ca kaściddānapati ragnighādaviṣānnabhojanairmadhye [gṛhaṃ] hantumaicchat | bhagavān tatkuśalābhijñatvāt tasya vimuktiṃ prāpayat | evamādayaḥ puruṣāḥ akuśalakarmakā api na narake patanti | ata uktaṃ yaḥ pramādāya vyusṛṣṭaḥ tena kṛtaṃ pāpaṃ karma narakāya bhavatīti | yaḥ samucchinnakuśalamūlo devadattādivatpunaracikitsyo bhavati | tadyathā kaścidrogī dṛṣṭamaraṇanimittaḥ | tena kṛtaṃ pāpaṃ narakāya bhavati | yaḥ kuśalaṃ kartumagaṇayan mriyamāṇo durutpādakuśalacitto bhavati | sa cittaparitāpānnarake patati | yo mriyamāṇo mithyādṛṣṭi cittamutpādayati | sa pūrvākuśalahetukaṃ mithyādṛṣṭi pratyayañca narake patati | evaṃ bahūni karmāṇi narakavipākāya bhavanti | ābhidharmikā vadanti- sarvāṇyakuśalāni narakanidānānīti | ebhyo 'kuśalebhyo 'nyaistiryagādiṣūtpadyante | yathoktaṃ sūtre- bhagavān bhikṣūnāmantryāvocat- yān sattvān paśyatha kāyikamithyācārān vācikamithyācārān mānasikamithyācārān tān jānīta narakaprekṣakāniti | (pṛ) narakavipākaṃ karmādhigatam | kiṃ punastiryagvipākaṃ karma | (u) yaḥ kuśalavyāmiśramakuśalaṃ karma karoti | sa tataḥ tiryakṣu patati | anuśayasaṃyojanautkaṭyācca tiryakṣu patati | yathā kāmarāgautkaṭyāccaṭakapārāvatacakravākādiṣūtpadyate | dveṣautkaṭayātsarpavṛścikādiṣūtpadyate | mohautkaṭyāt varāhādiṣūtpadyate | madautkaṭyāt siṃhavyāghraśvāpadādiṣūtpadyate | auddhatyacāñcalyautkaṭyānmarkaṭādiṣūtpadyate | īrṣyāmātsaryautkaṭyāt śvādiṣūtpadyate | evamādīnāmanyeṣāmapi kleśānāmautkaṭyānnānātiryakṣūtpadyate | yaḥ kaściddānabhāgī bhavati | sa tiryakṣūtpanno 'pi sukhamanubhavati | suvarṇapakṣagaruḍahastyaśvādayaḥ | vācikakarmaṇo vipāko bhūyasā tiryakṣu patanam | yathā kaścitkarmavipākamajñātvā śraddhayā ca nānāvākkarma tathā karoti yathā vadanti ayaṃ puruṣo markaṭavadaticapala iti | sa markaṭeṣūtpadyate | yadvadanti vāyasavadāhāralolupaḥ | śvabukkavadbhāṣate | ajavarāhavaddhāvati | gardabhavacchabdāyate | uṣṭravat yāti | hastivadātmānamunnamayati | mattabalīvardavadaśubhayati | caṭakavadyabhati | viḍālavatsārajyati | śṛgālavadvañcayati | kṛṣṇorabhravajjaḍo bhavati | govat droṇabahulo bhavati | evamādyakuśalaṃ vācikaṃ karma kṛtvā yathākarma vipākaṃ vedayate | sattvāḥ sukhalobhānnānāpraṇidhānyutpādayati | tadyathā kāmasukharāge sati pakṣiṣūtpadyate | yo nāgagaruḍādīnāṃ śaktibalaṃ śrutvā praṇidadhāti sa tatrotpadyate | uktañca sūtre- yo nibiḍasthāne mriyamāṇaḥ praṇidadhāti vipulaṃ sthānaṃ labha iti | sa pakṣiṣūtpadyate | yaḥ paritarṣito mriyate sa jalārthitayā jaleṣūtpadyate | kṣudhito mriyamāṇo 'nnarāgārdvacaḥ kuṭyāmutpadyate | vyomāhāt laghu karmāṇi kurvan vyāmiśrakuśalatvāt makṣikālīkṣākṛmikīṭādiṣūtpadyate | yaḥ parānupadiśan asaddharme pātayati so 'vidvatpada utpadyate | andho jāyate | mṛtvā ca śave kṛmirbhavati | vyāmiśrakarmācaraṇācca tiryakṣūtpadyate | yathoktaṃ sūtre- tiryañco nānācittavaśānnānākārānanuprāpnuvanti iti | yastṛṇamadyām iti karma karoti | yathā kaścinmithyā vadati ahaṃ mantrānadhyemīti | yo vā idamannamattvā tṛṇamadbhīti prakaṭayati | atha vā vadati mṛdaṃ bhakṣayāmītyeyamādi | yaśca kaścidvākpārūṣyeṇādhikṣipati | kiṃ tṛṇamanattvā mṛdaṃ bhakṣayasīti | so 'bhilāpavaśāttṛṇamṛdādibhakṣakeṣūpapattiṃ vedayate | aviśuddhadānāmācāran tṛṇādibhakṣakeṣu vipākaṃ vedayate | ya ṛṇamādāya na pratyarpayati | sa gavājakṛṣṇamṛgāśvagardabhādiṣu patitvā ṛṇarātrīryāpayati | evamādikarmaṇā tiryakṣu patati | (pṛ) tiryadvipākaṃ karma parijñātam | kena karmaṇā preteṣu patati | (u) annapānādiṣu sañjātamatsaralobhacittaḥ san preteṣu patati | (pṛ) yadi kaścitsvadravyaṃ na dadāti | kasmātsa pāpabhāgbhavati | (u) ayaṃ kadaryo yadi kaścidyācanāṃ karoti | sāpekṣatvāttasmai kupyati | anenāvadyena preteṣūtpadyate | sa kṛpaṇaḥ yācanāṃ kurvati kasmiṃścit nāstīti vadan anṛtavāditvātpreteṣu patati | sa cirātkadaryasaṃyojanāmabhyasyati | parasya hitalābhaṃ dṛṣṭvā īrṣyāsūyācittamutpādayati | ataḥ preteṣu patati | kadaryo 'yaṃ dānacāriṇaṃ paraṃ dṛṣṭvā taṃ dānapatiṃ dvipyati | yācako 'yaṃ lābhābhyāsānmatto 'vaśyaṃ yāceteti | cirādārabhya kadaryacittavāsanayā na svayaṃ dadāti paramapi niṣedhati | yatkiñcidasti vihāre saṅghadravyaṃ yajñe ca brāhmaṇadravyam | (sss_264) tat kaścit svayaṃ kevalamabhilaṣati na parasya dātumicchati | ataḥ preteṣu patati | yaḥ parasyānnapānamapaharati nāśayati vā | sa niraśanasthāna utpadyate | yo dānapuṇyavigataḥ sa tadupapattyāyatane vipākālābhī tato yācakādhikṣepakarmaṇo duḥkhaṃ tatraivānubhavati | ayaṃ kṛpaṇaḥ kṣuttṛṣṇārditaṃ paraṃ dṛṣṭvā nirdayacitto bhavati | ato yatrotpadyate tatra sadā kṣuttṛṣṇāmanubhavati | yathā dayayā deveṣūtpadyate | tathā dveṣopanāhābhyāṃ durgatāvutpadyate | bandhuparivārapriyajaneṣu supratiṣṭhite deśe ca paramāsaktatvātkaliṅgādipreteṣūtpadyate, rāgatṛṣṇāpratyayatvāt | evamādi yathā vistṛtaṃ karmavipākasūtre | (pṛ) parijñātāni trīṇi durgativipākāni | kena karmaṇā deveṣūtpadyate | (u) yo dānasaṃvarakuśalādikarmābhyasyati | sa uttamaḥ san deveṣūtpadyate | adhamaḥ san manuṣyeṣūtpadyate | yaśca tīkṣṇendriyaḥ sa manuṣyeṣūtpadyate | manuṣyadharmamācaratīti manuṣyaḥ | vyāmiśrakuśalakarmaṇā ca manuṣyeṣūtpadyate | tatkarma [trividha]muttamaṃ madhyamamadhamamiti | ekāgratānaikāgratā viśuddhamaviśuddhamityādi | kenedaṃ jñāyate | manuṣyāṇāṃ nānāvibhāgaśreṇīnāṃ vaiṣamyāt | yathoktaṃ sūtre- prāṇātipātyalpāyuṣko bhavati | caurye daridraḥ | kāmamithyācāre hīnāsatkulaḥ | mṛṣāvāde sadā paribhāṣyate | paiśunye kulapāṃsulaḥ | pāruṣye sadā paruṣaśabdaṃ śṛṇoti | saṃmbhinnapralāpe janānāmaśraddheyaḥ | rāgerṣyāyāṃ kāmacārabahulaḥ | krodhe duḥkhabhāvabhūyiṣṭhaḥ | mithyādṛṣṭau mohabahulaḥ | māne 'varajanmā | ātmana unmāne kharvaḥ | īrṣyāyāmate[ja]svī | mātsarye dāridryapīḍitaḥ | dveṣe virūpī bhavati | parapīḍāyāṃ vyādhibahulaḥ | vyāmiśracittena dāne 'madhurarasābhilāṣī | akāladāne na yatheṣṭabhāk | paścāttāpavimatau paryantabhūmau jāyate | aviśuddhadānacaryāyāṃ duḥkhato vipākalābhī bhavati | amārgeṇa kāmacaryāyāmapuruṣākāraṃ labhate | manuṣyeṣu evamādīni saṅkīrṇānyakuśalakarmāṇi | tadviparītāni tu kuśalakarmāṇi | yathā prāṇātipātaviratirdīrghāyuṣyaprāpiṇītyādi | manuṣyagatāvevamādi nānāvaiṣamyamastītyato jñāyate vyāmiśrakarmavipāko 'yamiti | praṇidhānena hi manuṣyeṣu jāyate | kecidapramādaratā api na kāmabahulā bhavanti | (sss_265) ye prajñāsvadhimuktikā manuṣyadehapraṇidhānaṃ kurvanti | te manuṣyeṣūtpadyante | yaḥ pitroḥ pūjyānāñca satkāre svabhiruciko bhavati | brāhmaṇaśramaṇādīnāmapi satkāravit tatkarmakriyātuṣṭaśca puṇyaṃ samyagabhyasyati | so 'pi manuṣyeṣūtpadyate | manuṣyeṣu ca yo viśuddhakarmapratyayaḥ sa uttara[kuruṣū]tpadyate | yaśca kṣetragṛhakuṭīṣvātmīyaviśeṣeṣu dviṣyati | sa uttarāsūtpadyate | yaḥ śuklakarma samyagācaran parānapīḍayitvā dhanamādatte dānāya nābhiṣvaṅgāya | svayañca śīlamācaran na pūrvāparaparivāreṣu śīlaṃ bhedayati | sa uttarakuruṣūtpadyate | tataḥ kiñcidūnakuśalo godānīya utpadyate | tato 'pi kiñcidūnaśca ayathāvat (?) pūrvavideha utpadyate | devavipākaṃ karmeti | atiśuddhadānaśīlatvāt deveṣūtpadyate | yaḥ prajñāṅgaṃ labdhvā saṃyojanāni samucchedayati | sa deveṣūtpadyate | vyāmiśrakarmavaśācca viśiṣyate | manuṣyeṣūktavat praṇidhānahetunā ca viśrutadeveṣu sukhavedanāpratyayaṃ kṛtakuśalakarmakāḥ sarve tatra janmagatiṃ praṇidadhati | yathoktaṃ- aṣṭapuṇyasargasthāne yaḥ karuṇāmuditopekṣāsu viharati sa utpadyate brahmaloke yāvadbhavāgram | atra dhyānasamāpatterviśiṣṭarūpatvāt vipāko 'pi viśiṣyate | yasya styānamiddhauddhatyādīni na samyak prahīṇāni | so 'nābhāsvaradehaprabho bhavati | yasya samyak prahīṇāni sa viśuddhataraprabho bhavati | atyuttamakuśalakarmavipāko deveṣūtpadyate | amīpsitānāṃ yathāmanaskārameva pratilābhāt | yo viviktarūpairarūpyasamādhimupasampadya viharati | sa ārūpyasthāna utpadyate | evamādi devavipākaṃ karmākhyāyate | aniyatavipākaṃ karmeti | yadavaraṃ kuśalamakuśalaṃ karma | idaṃ karma narakeṣu preteṣu tiryakṣu deveṣu manuṣyeṣu vā vedyate | (pṛ) anyāsu catasṛṣu gatiṣu kuśalakarmavipāko vedayituṃ śakyate | narake katham | (u) kaścinnarakānmuhūrtaṃ nivartate | yathā [kaści]darcirnarakādvimukto dūrato vanaṣaṇḍaṃ dṛṣṭvā muditacitta āśu tasmin vane praviśati | śītavātakampite tasmin vane [yāvat] asitomarāṇi na patanti | tasmin samaye muhūrtaṃ sukhī bhavati | athavā kṣāranadīṃ dṛṣṭvā idaṃ prasannasalilamiti drutagati pradhāvya muhūrtaṃ sukhabhāgbhavati | evaṃ narake 'pi kuśalakarmaṇo vipākabhāgo 'sti | idamaniyataṃ karmetyucyate || ṣaṭkarmavargo daśottaraśatatamaḥ | 111 saptākuśalasaṃvaravargaḥ saptākuśalasaṃvarāḥ yaduta hiṃsāsteyakāmamithyācārapaiśunyapāruṣyamṛṣāvādasambhinnapralāpāḥ | ya eṣāṃ saptānāṃ vastunāṃ samagro vā asamagro bhavati | so 'kuśalasaṃvara ityucyate | (pṛ) ko 'kuśalasaṃvarasamanvāgataḥ | (u) hiṃsākuśalasamanvāgato yaduta saunikavyādhādayaḥ | steyasamanvāgato yaduta corādayaḥ | kāmamithyācārasamanvāgato yadutāmārgamaithunacāriṇo gaṇikādayaḥ | mṛṣāvādāmanvāgatā gāyakanaṭaputrādayaḥ | paiśunyasamanvāgato dūṣaṇaparivādānandī rāṣṭravṛttyādisandhilipidūṣaṇādhyetā ca | pāruṣyasamanvitā narakapālādayaḥ pāruṣyopajīvyādayaśca | sambhinnapralāpasamanvitāḥ śabdasandarbhayogena janahāsyakarādayaḥ | kecidāhuḥ- rājānaḥ pratipakṣiṇo rājñaḥ śāsanāvasare etadakuśalasaṃvarasamanvitā iti | tadayuktam | yaḥ pāpasantatiṃ kṛtvā na viramati | sa khalu etadakuśalasaṃvarasamanvita ityucyate | na tathā rājādayaḥ | (pṛ) ayamakuśalasaṃvara iti kathaṃ labhyate | (u) yasmin kāle pāpakarmācarati | tadā labhyate | (pṛ) kiṃ vadhitasattvāt saṃvaramimaṃ labhate kiṃ vā sarvasattvebhyaḥ | (u) sarvasattvebhyaḥ | yathā kaścit śīladhārī sarvasattvebhyaḥ śīlasaṃvaraṃ labhate | tathā akuśalasaṃvaramapi | prāṇātipātānuvartinaḥ vadhapāpasaṅgṛhītākuśalasaṃvarasaṅgṛhītarūpadvividhāvijñaptilābhe anyasattvebhyo 'kuśalasaṃvarasaṅgṛhītāpi labhyate | (pṛ) ayamakuśalasaṃvaraḥ kiyatkālaṃ samanvito bhavati | (u) yāvadupekṣācittaṃ na pratilabhyate | tāvatsadā samanvito bhavati | (pṛ) yo 'varamṛducittādakuśalasaṃvaraṃ pratilabhate | yo vā lobhādicitāt pratilabhate | sa sadā etatsamanvito bhavati | punaḥ kiṃ pratilabhate | (u) yathācittaṃ yathākleśapratyayañca punaretadakuśalasaṃvaraṃ pratilabhate | pratikṣaṇaṃ sadā pratilabhate | sarvasattveṣūtpannaḥ saptavidho bhavati | saptavidho 'yamuttamamadhyādhama iti ekaviṃśatidhā bhavati | evaṃ pratikṣaṇaṃ sarvasattvabhūmiṣu pratilabhate | (pṛ) akuśalasaṃvaramimaṃ kadā tyajati | (u) kuśalasaṃvarasamādānakāle tyajati | maraṇakāle 'pi tyajati | adyaprabhṛti na punaḥ karomīti yadādhyāśayamutpādayati | tasmin kāle 'pi tyajati | abhidharmikā āhuḥ- indriyaparāvṛtto tyajatīti | tadayuktam | kasmāt | aśaktā api samanvāgamaṃ labhante | vinaye 'pyuktam | yo bhikṣuḥ parāvṛttendriyaḥ na sa vinaṣṭasaṃvaro bhavati iti | ato jñāyate nendriyaparāvṛttyā tyajatīti | (pṛ) pañcasu gatiṣu kasyāṃ gatau sattvā akuśalasaṃvarasamanvitā bhavanti | (u) manuṣyā eva samanvitā nānyagatisthāḥ | kecidāhuḥ- [tathā nocet] siṃhavyāghrādayaḥ sadā duṣkarmaṇopajīvino 'pi samanvitāḥ syuriti || saptākuśalasaṃvaravarga ekādaśottaraśatatamaḥ | 112 saptakuśalasaṃvaravargaḥ sapta kuśalasaṃvarāḥ prāṇātipātaviratiryāvatsambhinnapralāpaviratiḥ | (pṛ) asattvākhyebhya imaṃ kuśalasaṃvaraṃ labhate na vā | (u) labhate | kevalaṃ sattvamupādāya bhavati | kuśalasaṃvaro 'yaṃ trividhaḥ- śīlasaṃvaro dhyānasaṃvaraḥ samādhisaṃvara iti | (pṛ) kasmānnocyate 'nāsrasaṃvaraḥ | (u) anāsravasaṃvaro 'ntyadvaye saṅgṛhīta ityataḥ pṛthaṅ nocyate | ābhidharmikā āhuḥ- asti punaḥ prahāṇasaṃvaro yaduta kāmadhātuvīta[rāgaḥ] tasmin kāle kuśalasaṃvaraṃ labhate | śīlabhedādyakuśalaṃ prajahātīti prahāṇam iti | vastutastu sarve saṃvarāstiṣu saṅgṛhītāḥ | (pṛ) tīrthikā imaṃ śīlasaṃvaraṃ labhante na vā | (u) labhante | teṣāmapi akuśalacittebhyo viratāvadhicittatvāt | ācāryaḥ śīlamupadiśati adyaprabhṛti prāṇātipātādipāpaṃ mā kuryā iti | (pṛ) anyāsu gatiṣu imaṃ śīlasavaraṃ labhante na vā | (u) uktaṃ hi sūtre- nāgādayo 'pi dinamekaṃ śīlamupādadate | iti | ato jñāyate bhavediti | (pṛ) kecidāhuḥ- aśaktādināṃ na śīlasaṃvaro 'stīti | kathamidam | (u) ayaṃ śīlasaṃvaraścittabhūmijaḥ | (sss_268) aśaktādīnāmapi kuśalacittamasti | kuto na labhante | kuto na śṛṇvanti bhikṣukriyām | atigahanasaṃyojanānuśayānāmeṣāṃ durlabhamārgatvāt | tādṛśāḥ puruṣā na bhikṣumadhye vartate(nte) nāpi bhikṣuṇīmadhye | ato na śṛṇvanti | teṣu cānye pratiṣiddhāḥ yathā kāṇādayaḥ | te 'pi kuśalasaṃvarasyāsyārhāḥ | (pṛ) asti ca pratiṣedho vinaye pātakinīcavṛttikabhikṣuṇīdūṣakādayo na bhikṣucaryāṃ śṛṇvanti iti | teṣāmapi kiṃ kuśalasaṃvaro 'sti | (u) sa yadyavadātavasano bhavati | kadācitkuśalasaṃvaraṃ labhate | yathā te dānadayādisaddharmacaryābhyāse na pratiṣiddhāḥ | evaṃ laukikaśīlasaṃvaravattve ko doṣaḥ | kevalaṃ duṣkarmadūṣitatvāt te pratihatāryamārgāśca bhavanti | ato na pravrajyāṃ śṛṇvanti | (pṛ) kiṃ vadhyādisattvebhyaḥ kiṃ kuśalasaṃvaraṃ labhate kiṃ vā sarvasattvebhyaḥ | (u) sarvasattvānāṃ sāmantāllabhate | tathā no cet saṃvaraḥ prādeśikaḥ syāt | prādeśiko vikalaḥ syāt | ayaṃ tu saṃvara upacīyamāno 'pacīyamāno nirgranthaputradharmasamaśca yaduta śatayojaneṣvantaḥ prāṇātipātādibhyo viratiḥ iti | tādṛśadoṣavattvātsaṃvaro na prādeśiko bhavati | ya āha asya puruṣasya vadhādviramāmi na tasya puruṣasyeti | na sa imaṃ śīlasaṃvaraṃ labhate | ābhidharmikāḥ āhuḥ- prādeśike 'pi dānacaryākaruṇācittādau puṇyaguṇo 'sti | tathā śīlamapi bhavet | yathaikamapi śīladhāraṇaṃ śīlapuṇyaṃ prasūte | tathaikasattve saṃvaraṃ labheta iti | (pṛ) śīlasaṃvaro 'yaṃ dvividhaḥ yāvajjīvaka ekadināhorātraka iti | yāvajjīvaka iti yat bhikṣorūpāsakasya vā | ekāhorātraka iti yathā ekāhorātramaṣṭaśīlānyupādatte | kathamidam | (u) aniyatamidam | ekāhorātraṃ vā ekadinamātraṃ vā ekarātrimātraṃ vā ardhadinamātraṃ vā ardharātraṃ vā yathaśakti kālaṃ svīkaroti | pravrajyālabdhasya tu yāvajjīvamātraṃ bhavati | ya āha- āhamekamāsamātraṃ māsadvitayamātraṃ vā ekavatsaramātraṃ vā [śīlaṃ samādada iti] | na sa pravrajyālabdha ityucyate | tathā pañcaśīlānyapi | (pṛ) yaḥ kuśalasaṃvaraṃ labhate sa punaḥ saṃvarādbhraśyati na vā | (u) na bhraśyati | kevalamakuśaladharmeṇa saṃvaramimaṃ dūṣayati | (pṛ) kiṃ pratyutpannasattvebhyaḥ śīlasaṃvaraṃ labhate kiṃ vā traikālikasattvebhyaḥ | (u) traikālikasattvebhyo labdhasyaḥ | yathā (sss_269) kaścidatītān pūjyān pūjayitvāpi puṇyaguṇo bhavati | tathā saṃvaro 'pi | ataḥ sarve buddhāḥ samānaikaśīlaskandhāḥ | apramāṇo 'yaṃ saṃvaraḥ | yathaikasya sattvasya saptavidha utpadyate | alobhādikuśalamūlebhya utpadyate | uttamamadhyādhamacittebhyaścotpadyata iti bahuvidho bhavati | yathaikasya puruṣasya tathā sarvasattvānāṃ samantādapi pratikṣaṇaṃ sadā pratilābhādapramāṇaḥ | (pṛ) śīlasaṃvaraḥ kadā labhyaḥ | (u) kaściddinamekaṃ śīlamupādatte | ayamādyasaṃvaraḥ | tasminneva dine upāsakaśīlamupādatte | ayaṃ dvitīyasaṃvaraḥ | tasminneva dine pravrajya śrāmaṇyaṃ karoti | ayaṃ tṛtīyasaṃvaraḥ | tasminneva dine samagraśīlamupādatte | ayaṃ caturthaḥ saṃvaraḥ | tasminneva dine dhyānasamāpattiṃ labhate | ayaṃ pañcamaḥ saṃvaraḥ | tasminneva dina ārūpyasamādhiṃ labhate | ayaṃ ṣaṣṭhaḥ saṃvaraḥ | tasminneva dine 'nāsrava[saṃvaraṃ] labhate | ayaṃ saptamaḥ saṃvaraḥ | mārgaphalalābhamanusaran punaḥ saṃvaraṃ labhate | labdhamūlo na naśyati | pratyuta viśiṣṭa ityākhyāṃ gṛhṇāti | evaṃ puṇyaguṇo 'bhivardhate | yasmādayaṃ śīlasaṃvaraḥ sarvasattveṣu sadā pratikṣaṇaṃ labhyate | tasmāducyate catvāro ratnākarā nārhanti ṣoḍaśīṃ kalāṃ dinamekaṃ saṃvarasyeti | dhyānasaṃvaro 'nāsravasaṃvaraśca yathācittaṃ samudācarati | śīlasaṃvaro na yathācitta[mātraṃ] samudācarati | (pṛ) kecidvadanti- samādhipraviṣṭasyāsti dhyānasaṃvaraḥ | na samādhivyutthitasyeti | kathamidam | (u) samādhivyutthitasya sadāsti | labdhatattvo 'yaṃ na karoti śīlabhedanaviruddhamakuśalam | akuśalaṃ kadāpyakurvadbhiḥ kuśalacittaprakarṣapravṛttaiḥ sadā bhavitavyam | (pṛ) yadyārūpye dhyānasya śīlabhedakatā nāsti | kasya virodhāt kuśalasaṃvara ityākhyā | (u) dharmatā īdṛśī syāt | [yat] āryā maharṣayaḥ sarve kuśalasaṃvaralābhina iti | yadi śīlabhedanavirodhādeva te saṃvaravantaḥ | tadā sampīḍanīyasattvebhya eva kuśalasaṃvaro labhyeta ityayamasti doṣaḥ | ato na yujyate | saptakuśalasaṃvaravargo dvādaśottaraśatatamaḥ | 113 aṣṭāṅgopavāsaśīla vargaḥ aṣṭāṅga upavāsa upāsakasyocyate | sa kuśalacetasā śīlabhedādvirata upavasatīti upavasathaḥ | (pṛ) kasmāt aṣṭa viratayo mukhyata ucyante | (u) aṣṭāvetā dvāraṃ bhavanti | ebhiraṣṭadharmaiḥ sarvākuśalebhyo viramati | tatra catvāri dravyato 'kuśalāni | surāpānaṃ sarvākuśalānāṃ mūlam | anyāni trīṇi pramādakāraṇāni | pañcākuśalebhyo viratiḥ puruṣasya puṇyakāraṇam | tribhyo 'nyebhyo viratirmārgakāraṇam | avadātavasanānāṃ kuśaladharmo bhūyasā hīnaḥ mārgasya kāraṇatāmātraṃ karoti | ata ebhiraṣṭabhirdharmaiḥ samanvāgatāni pañca yānāni | (pṛ) kimetānyaṣṭopavāsāṅgāni sahopādeyāni kiṃ vā pṛthak | (u) yathābalaṃ dhartuṃ śakyate | kecidāhuḥ- eme dharmā ekamupavāsadinaṃ rātriñca bhavanti iti | tadayuktam | bahvalpaṃ śīlaṃ yathā [balaṃ] upādāya ardhadinaṃ vā yāvadekaṃ māsaṃ vā sambhavatīti ko doṣo 'sti | kecidāhuḥ- avaśyamanyasmādupādatta iti | ayamapyaniyamaḥ | asatyanyasmin manasā smaran vācā vadati- ahamaṣṭaśīlāni dhārayāmīti | śīlasya pañca śaucāni- (1) daśakuśala[karma]pathācāraṇam | (2) pūrvāntāparāntayo duḥkha[saṃjñā] | (3) akuśalacittena na kasyacidupaghātaḥ | (4) smṛtvā saṃvararakṣaṇam | (5) nirvāṇapravaṇatā | ya idṛśopavāsasamarthaḥ tasya catvāro mahāratnākarā naikāmapi kalāmarhanti | denāvāmindrasya puṇyavipāko 'pi nārhati | śakro gāthāmavocat | bhagavān taṃ vigarhya [avocat]- yaḥkṣīṇāsravaḥ tena hīyaṃ gāthā vaktavyā | yathoktam- māse ṣaḍupāvāsārddha aṣṭāṅgeṣu prapannakaḥ | sa pumān puṇyamāpnoti mayā ca sadṛśo bhavet || iti | yo dinamupavasati sa upavāsapuṇyamupabhuñjānaḥ śakratulyo bhavati | imamupavāsadharmamupādāturnirvāṇaphalaṃ syāt | ataḥ kṣīṇāsraveṇa sā gāthā vaktavyeti | upavāsadharmasamādāne sunibaddhāḥ śṛṅkhalāḥ sarvā mocayitavyāḥ | sarvākuśalapratyayo 'pi prahātavyaḥ | idaṃ śaucamityucyate | (pṛ) āryaścaka vartī rājā upavāsadharmasamādānamabhilaṣati [cet] kastaṃ samādāpayati | (u) bhadantā brahmā devā bhagaddraṣṭārastaṃ śāsayitvā grāhayeyuḥ || aṣṭāṅgopavāsaśīlavargasrayodaśottaraśatatamaḥ | 114 aṣṭavidhavādavargaḥ aṣṭavidhavādeṣu catvāro 'śuddhāḥ catvāraḥ śuddhāḥ | catvāro 'śuddhā iti | yo vadati dṛṣṭvā nādrākṣamiti | adṛṣṭvā vadati adrākṣamiti | adṛṣṭvā adrākṣamiti van [vyavahāre] pṛṣṭo vadati nādrākṣamiti | dṛṣṭvā nādrākṣamiti brūvan pṛṣṭo vadati- adrākṣamiti | evaṃ vastuviparyāsena cittaviparyāsādaśuddhāḥ | catvāraḥ śuddhā iti | dṛṣṭvā vadati adrākṣamiti | adṛṣṭvā vadati nādrākṣamiti | dṛṣṭvā nādrākṣamiti brūvan pṛṣṭho vadati nādrākṣamiti | adṛṣṭvā adrākṣamiti bruvan pṛṣṭho vadati adrākṣamiti | evaṃ vastutattvena cittatattvāt śuddhāḥ | śrutibuddhijñāneṣvapi | (pṛ) dṛṣṭiśrutibuddhijñānānāṃ ko bhedaḥ | (u) trividhāḥ śraddhāḥ | dṛṣṭiḥ pratyutpanne śraddhā | śrutirāptavacane śraddhā | jñānamanumitijñānam | buddhistrividhaśraddhāvivecanī prajñā | imāstrividhāḥ prajñāḥ kadācitsatyā bhavanti | kadācidviparīttāḥ | uttamapuruṣā aśuddhavādamakṛtvā śuddhavādamātraṃ kurvanti | ato 'varajanaiḥ prayujyamāno 'śuddha ityucyate | uttamajanaiḥ prayujyamānastu śuddha iti | kecidāhuḥ- arthasyāsya samyagabhijñātāraḥ uttamā bhavanti | na mārgamātralābhina [uttamāḥ] | ataḥ prākṛtā api śuddhavādina iti || aṣṭhavidhavādavargaścaturdaśottaraśatatamaḥ | 115 navakarmavargaḥ navavidhaṃ karma- kāmadhātupratisaṃyuktaṃ karma trividhaṃ vijñaptiravijñaptirnavijñapti nāvijñaptiriti | rūpadhātupratisaṃyuktaṃ karmāpyevam | ārūpyadhātupratisaṃyuktaṃ dvividhañcānāsravaṃ karma | (sss_272) kāyavāgbhyāṃ kṛtaṃ karma vijñaptiḥ | vijñaptimupādāya [yaḥ] puṇyapāpasañcayaḥ sadānuyāyī | ayaṃ cittaviprayuktadharmo 'vijñaptirityucyate | cittamātrajāvijñaptirapyasti | navijñapti nāvijñaptiriti mana eva | manaśca cetanaiva | cetanā ca karmetyucyate | tasmādyanmanasā praṇidhāya paścātkāya[kṛtaṃ] tanmānasaṃ karmāpi cetanetyucyate | cetanayā cintayitvā kāya[kṛta]mityataḥ karmetyucyate | (pṛ) tathā cedanāsravacetanā na [syāt] | (u) yadidaṃ cetanātmakaṃ saivānāsravacetanā | (pṛ) avijñapteḥ kāyajātāyā api kiṃ tāratamyavibhāgo bhaviṣyati na vā | (u) yat sarve kāyāvayavāḥ vijñaptikarma kurvanti | tadupādāya sañcitāvijñaptirmahatī mahāvipākaprāpiṇī | (pṛ) avijñaptiriyaṃ kasmin sthāne vidyate | (u) karmapathasvarūpaṃ niyatamavijñaptisañcāyakam | vijñaptiḥ satī asatī vā bhavati | anyā tu cittāpekṣiṇī | yadi cittaṃ sudṛḍhaṃ bhavati | tadā satī | yadi cittaṃ mṛdu bhavati | tadā asatī | avijñaptiriyaṃ praṇidhānādapi utpadyate | yadi kaścitpraṇidadhāti- avaśyamahaṃ dāsyāmīti | yadi vā caityaṃ karomīti | so 'vaśyamavijñaptiṃ pratilabhate | (pṛ) kadā pratilabhyate 'vijñaptiriyaṃ | kadā praṇaśyati | (u) yathāvijñapti vastu vartate | yadi caityārāmādidānaṃ karoti | yāvaddattaṃ vastu na praṇaśyati | tāvatkālaṃ sadānuvartate | cittañcānusarati | noparamati | yathā kaściccittamutpādayati- mayedaṃ sadā kartavyam | yadi vā samaiḥ melayāmi, yadi vā cīvaraṃ dadāmīti | evamādi vastu cittagataṃ noparamati | tasmin samaye sadā pratilabhyate | yāvajīvamanurati ca | yathā pravrajyāśīlaṃ samādadāti | tasmātkālātsadā pratilabhyate | (pṛ) kecidāhuḥ- kāmadhātāveva vijñapteravijñaptirutpadyate | na rūpadhātāviti | kathamidam | (u) dhātudvaye 'pyutpadyate | kasmāt | rūpadhātukadevā api dharmaṃ pravadanti | buddhaṃ saṅghañca vandante | yathā manuṣyādaya iti kathaṃ vijñaptikarmato 'vijñaptirnotpadyate | kecidāhuḥ- vilīnāvyākṛtā nāstyavijñaptiriti | idamayuktam | vilīnāvyākṛtā gurutarakleśaḥ | kleśopacayo 'yamanuśaya ityucyate | avilīnāvyākṛtā paraṃ nāstyavijñaptiḥ | kasmāt | cittamidamavaraṃ mṛdu sat nopacayamutpādayati | yathā puṣpaṃ tilaṃ vāsayati na tṛṇavṛkṣādi | kecidāhuḥ- brahmalokādūrdhvaṃ nāsti vijñaptikarmacittamutpādakaṃ iti | kasmāt | vitarkavicārau hi vākkarma samutpādayataḥ | na tatra sto vitarkavicārauḥ | brahmalokopabhogacittamātraṃ (sss_273) vākkarma samutpādayati | iti | tadayuktam | sattvāḥ karmānusāreṇa śarīramupādadate | ya ūrdhvaloka utpadyate | na sa brahmaloke vipākamupabhuñjyāt | ato jñāyate svabhūmikacittena vākkarma karotīti | yaduktaṃ bhavatā na tatra vitarkavicārau sta iti | tatpaścādvakṣyate sta iti | (pṛ) āryā aparyavasannasaṃyojanaprahāṇā vijñaptikarma kurvanti na vā | (u) āryāḥ prakṛtito nāvadyaṃ karma kurvanti | (pṛ) śvādīnāṃ sattvānāṃ [vāg]dhvaniḥ vākkarma bhavati na vā | (u) asatyapyālāpaviśeṣe cittataḥ samutthānātkarmetyapyucyate | yadi vā vyaktalakṣaṇaṃ yadi vāhvānaṃ yadi vā veṇvādi sarvaṃ [tat] vākkarmetyucyate | idaṃ kāyikaṃ vācikaṃ karmāvaśyaṃ manovijñānādutpadyate | nānyavijñānāt | ataḥ puruṣāḥ svakāyikaṃ karma paśyanti svavācikaṃ karma śṛṇvanti ca | manovijñānasamutpannaṃ karma santatyāvicchinnaṃ sat svayaṃ paśyanti śṛṇvanti ca || navakarmavargaḥ pañcadaśottaraśatatamaḥ | 116 daśākuśalakarmapathavargaḥ sūtre bhagavānāha- daśākuśalakarmapathā yaduta prāṇātipātādi | pañcaskandhakalāpaḥ sattva ityucyate | tadāyuṣaśchedaḥ prāṇātipāto nāma | (pṛ) yadīme pañcaskandhāḥ pratikṣaṇavināśinaḥ | kena vadho bhavati | (u) pañcaskandhāḥ pratikṣaṇavināśino 'pi punaḥ punaḥ santatyā samutpadyante | tatsantatisamuccheda eva prāṇātipāto bhavati | prāṇātipātacittena ca prāṇātipātapāpaṃ labhate puruṣaḥ | (pṛ) kiṃ pratyutpannapañcaskandhānāṃ samucchedaḥ prāṇātipāto bhavati | (u) pañcaskandhasantatāvasti sattva ityākhyā | tatsantativināśaḥ prāṇātipātaḥ | na kṣaṇikeṣu sattva ityākhyāsti | (pṛ) kecidāhuḥ kaścidanucarānavalambya sattvān hanti | atha vā dṛḍhāsinābhihatya sahasā sattvān hanti | tadā tasya pāpaṃ nāstīti | kathamidam | (u) te 'pi pāpaṃ labheran | kasmāt | te vadhapāpasamanvitāḥ | caturbhiḥ pratyayaiḥ khalu prāṇātipātapāpaṃ labhante | (1) sattvasattā, (2) sattvasattājñānam, (3) jighatsācittam, (4) tajjīvitoccheda iti | ebhiścaturbhirhetubhirmaṇḍitaḥ pumān kathamapāpī syāt | adattādānamiti yadvastu yatpuruṣasambandhī tat tasmātpuruṣāccauryeṇa gṛhṇāti | tadadattādānamityucyate | atrāpi santi catvāraḥ pratyayāḥ- (1) dravyasya parasambandhitā, (sss_274) (2) parasambandhitājñānam | (3) cauryacittam, (4) cauryeṇa grahaṇam iti | (pṛ) kecidāhuḥ- nidhiḥ rājasambandhī | ya imaṃ gṛhṇāti | sa rājñaḥ pāpaṃ labhata iti | kathamidam | (u) bhūmadhyagatadravyasya na vicāraḥ | bhūmāvupari gataṃ dravyaṃ paraṃ rājasambandhi syāt | kasmāt | anāthapiṇḍadādaya āryā api hīdaṃ dravyaṃ gṛhṇanti | ato jñāyate nāsti pāpamiti | yaḥ svābhāvikadravyasya lābhaḥ na tat cauryam | (pṛ) yadi sarve padārthāḥ sādhāraṇakarmabhirutpadyante | kasmāt cauryeṇa pāpaṃ labhante | (u) sādhāraṇakarmahetoḥ samutpattāvapi asti hetoḥ prābalyadaurbalyam | yat [yasya] puruṣasya karmahetubalatiśayādhiṣṭhitaṃ tat dravyaṃ tatsambandhi | (pṛ) yadi kaściccaityāt saṅghādvā kiñcit kṣetragṛhādidravyamapaharati | katarasmāt pāpaṃ labhate | (u) bhagavataḥ saṅghasya vā dravye nāsti mamatācittam | asatyapi tataḥ pāpaṃ labhate | dravyamidaṃ niyamena bhagavataḥ saṅghasya vā sambandhi | tasya caurye adattādāne vā akuśalacittaṃ samutpannamityataḥ pāpaṃ labhate | kāmamithyācāra iti | yā [yasya] sattvasya jāyā na bhavati | tayā saha kāmacāraḥ | [tasya] kāmamithyācāraḥ | svajāyāyāmapi amārgeṇa kāmacāro 'pi kāmamithyācāra ityucyate | sarvāsāṃ strīṇāṃ santi pālakāḥ yanmātṛpitṛbhrātṛgaṇasvāmiputravadhvādayaḥ | pravrajitastrīṇāṃ rājādayaḥ pālakāḥ | (pṛ) gaṇikā na [kasyacit] jāyā bhavati | tayā saha kāmacāraḥ kathaṃ na kāmamithyācāraḥ | (u) alpavayaskā hi jāyā | yathoktaṃ vinaye- alpavayaskā jāyā yāvadekena śmaśrṛṇāntaritā iti | (pṛ) yadi kācidasvāminī strī svayamāgatya prārthayate jāyā bhavāmīti | kathamidam | (u) yā vastuto 'svāminī kasyacitsattvasya purato yathādharmamāgatā, [tayā saha gamanaṃ] na kāmamithyācāraḥ | (pṛ) pravrajitasya jāyāparigraheṇa kāmamithyācārādunmoko 'sti na vā | (u) nonmoko 'sti | kasmāt | na hyasti sa dharmaḥ | pravrajitasya dharmaḥ sadā kāmamithyācārādviratiḥ | parastrī- [gamana]āpattito 'tijaghanyaṃ pāpaṃ bhavati | mṛṣāvāda iti | yatkāyabāṅmanobhiḥ parasattvān vañcayitvā mṛṣā pratipādayati | ayaṃ mṛṣāvādaḥ | pāpasya gurutaratvādbhagavānāha bahūnāṃ paśnasamādhiḥ mṛṣāvādaḥ | yāvadekasmin puruṣe pṛcchatyapi mṛṣāvādaḥ | kimuta bahūnām iti | yo vañcayitumabhīṣṭaḥ, (sss_275) tasmātpāpaṃ labhate | yadi kaścitparaṃ vadati ahamamukamīdṛśaṃ vadāmīti | tadvastuno 'tattve 'pi na mṛṣāvādaḥ | kiñca saṃjñāmanusṛtya mṛṣāvādaḥ | yaḥ paśyan na paśyati saṃjñām | sa pṛṣṭo vadati nādrākṣamiti | tasya nāsti mṛṣāvādapāpam | iti yathā varṇitaṃ vinaye | (pṛ) yadi kaścidvastuviparyayāt adṛṣṭvā vadati adrākṣamiti tasya kathaṃ na mṛṣāvādaḥ | (u) sarvāṇi puṇyapāpāni cittādhīnāni utpadyante | sa puruṣo 'dṛṣṭavastuni dṛṣṭasaṃjñāmutpādayatītyato nāsti pāpam | yathā [yasya] tāttvikasattve nāsti sattvasaṃjñā | asattve ca sattvasaṃjñotpannā | sa na vadhapāpaṃ labhate | (pṛ) yathā vastusati sattva utpannasattvasaṃjño vadhapāpaṃ labhate | tathā yadi dṛṣṭe dṛṣṭasaṃjñāmutpādayati | tadā na pāpaṃ syāt | natvadṛṣṭe dṛṣṭasaṃjñāmutpādayan na pāpaṃ labhata iti | (u) pāpamidaṃ sattvopādānakacittamupādāyotpadyate | ataḥ sattve satyapi sattvasaṃjñāvihīno na labhate pāpam | [tādṛśa]cittābhāvāt | asati sattve sattvasaṃjñāvān [vastutaḥ] sattvasyābhāvādapi na pāpaṃ labhate | sati sattve sattvasaṃjñāvān prāṇātipātapāpaṃ labhata eva | hetupratyayānāṃ samagratvāt | yasya dṛṣṭe vastuni adṛṣṭasaṃjñotpadyate | sa pṛṣṭo vadati nādrākṣamiti | sa saṃjñāviparyayābhāvāt na sattvān vañcayati | vastuviparyaye 'pi satyamityevocyate | yasyādṛṣṭe vastuni dṛṣṭasaṃjñotpadyate | sa pṛṣṭo vadati nādrākṣamiti | sa saṃjñāviparyayāt sattvān vañcayati | vastvaviparyaye 'pi mṛṣāvāda ityucyate | paiśunyamiti | yat kaścitparavibhedayiṣayā vākkarma karoti | tatpaiśunyamityucyate | yasya nāsti sambhedabuddhiḥ | paraḥ śrutvā svayaṃ bhedayati | sa na pāpabhāgbhavati | yastu vinayakuśalabuddhayā durjanān sambhedayati | sa sambhede kṛte 'pi na pāpabhāgbhavati | yaḥ saṃyojanānuśayena kaluṣitacitto na bhavati | sa vācaṃ vadannapi na pāpabhāgbhavati | pāruṣyamiti | yat kaścitkaṭu vadati hitakarañca na bhavati parasyopāyāsamātramicchati | tatpāruṣyamityucyate | yastu karuṇācittena hitaṃ kurvan kaṭu vadati | na tasyāsti pāpam | yathā nirarthakaprayukta upāyāse pāpamasti | [cikitsārthaṃ] kasmiṃścitkāyadeśe sūcyā vedhanaṃ kaṭvapi na pāpaṃ bhavati | tathā kaṭuvacanamapi | buddhā āryā api kurvantī dam | yathā rūgṇādīnāmupadeśaḥ | yaḥ saṃyojanānuśayakaluṣitacitto na bhavati | tena kṛtaṃ kaṭuvacanaṃ na pāpamityucyate | yathā vītarāgādayaḥ | yaḥ kaluṣitacittena kaṭu vadati | sa kleśotpattikāla eva pāpaṃ labhate | sambhinnapralāpa iti | yadanṛju asatyārthabhāṣaṇaṃ sa sambhinnapralāpaḥ | akāṇḍe satyavacanamapi (sss_276) sambhinnapralāpaḥ | satyamapi kāle vipattyānulomyenāhitakaratvāt sambhinnapralāpa ityucyate | satyavacane 'pi kāle cāhite amūlamanarthamakramaṃ vacanaṃ sambhinnapralāpaḥ | mohādikleśavikṣiptacittatayā vacanaṃ sambhinnapralāpaḥ | kāyamanasoranārjavamapi sambhinnaṃ karma | kintu bhūyasā vākkṛtameva vyavahārataḥ sambhinnapralāpa ityucyate | anyāni trīṇi vākkarmāṇi sambhinnapralāpasaṃmiśrāṇi bhavanti na vivekabhāgīni | yadi mṛṣāvādaḥ kaṭuvacanāñcāviviktam | tadā dvidhā bhavati mṛṣāvādaḥ sambhinnapralāpa iti | yadi mṛṣāvādo 'pi saṃbibhedayiṣayā akaṭuvacanaḥ | tadā tridhā bhavati mṛṣāvādaḥ paiśunyaṃ sambhinnapralāpa iti | yadi mṛṣāvādaḥ kaṭuvacanaḥ sambibhitsā ca | tadā caturdhā bhavati | yadi nāsti mṛṣāvādaḥ | kaṭuvacanamapi aviviktaṃ kevalamakāṇḍavacanamahitavacanamanarthavacanam | tadā sambhinnapralāpamātram | ayaṃ sambhinnapralāpo 'pi sūkṣmo dustyajaḥ | kevalaṃ buddhā eva tadindriyaṃ samucchedayanti | ato buddhā eva bhagavadvādaprasādhane śraddheyāḥ nānye | (pṛ) uktāḥ saptavidhāḥ karmapathāḥ | ka upayogaḥ punastrividhamānasakarmakathanena | (u) kecidvadanti- puṇyaṃ pāpamavaśyaṃ kāyavāgadhīnaṃ na cittamātrāt iti | ato vadanti cittamapi karmapathaḥ | trividhasyāsya mānasakarmaṇo balādutpadyate kāyikaṃ vācikamakuśalakarma iti | idaṃ trividhaṃ yadyapi gurutaram | mānasakarmaṇaḥ sūkṣmatvāt iti paścādvakṣyate | sarveṣāṃ leśānāmakuśalakarmotpādakatve 'pi idaṃ trividhaṃ paraṃ sattvānāmupāyāsakaratvādakuśalakarmapatha ityucyate | yadi rāgo madhyamo 'varo vā na sa karmapatho bhavati | rāgo 'yamadhimātraḥ paramadhirajya saṃpīḍecchayā sopāyaḥ kāyikavācikakarmotpādakatvāt rāgerṣyā karmapatho bhavati | pratighamohāvapi tathā | yadi moha eva sarvakleśātmaka ucyata iti matam | tasyaiva kāyavāgbhyāṃ sattvānāmupadravotpādakatvāt traividhyamucyate | (pṛ) kasmānmoho mithyādṛṣṭirbhavati | (u) asti [sa]mohaviśeṣaḥ | kasmāt | na hi sarvo moho 'kuśalaḥ | yo moho mithyādṛṣṭipravṛttāvadhipatiḥ so 'kuśalaḥ karmapathaḥ | sarvāṇyakuśalāni etattrimukhādhīnāni bhavanti | yadi [vā] kaściddhanalābhāyākuśalaṃ karma karoti tadyathā suvarṇakārṣāpaṇāya prāṇinaṃ hanti | dveṣeṇa vā [akuśalaṃ karma karoti] tadyathā amitraṃ coraṃ vā hanti | atha vā na dhanalābhāya na dveṣeṇa, api tu mohabalenaiva parāparāvijñānāt prāṇinaṃ hanti | (pṛ) catvāro durgatipratyayāḥ sūtra uktā (sss_277) rāgato dveṣato bhayato mohataśca durgatiṣu patantīti | idānīmatra kasmānnoktaṃ bhayato 'kuśalaṃ karmotpadyata iti | (u) bhayaṃ mohasaṅgṛhītam | yaducyate bhayata iti tanmohata eva bhavati | kasmāt | na jñānī yāvadāyurvināśapratyayamapi akuśalaṃ karma karoti | idañca pūrvaṃ pratyuktameva | yat kleśavivṛddhiḥ kāyikavācikarmotpādayati sa kālo 'kuśalakarmapatha ityucyate | asya trividhasya bhūyasā akuśalotpādakatvāt | (pṛ) kasmātkarmapatha ityucyate | (u) mana eva karma | tatra caratīti karmapatha ityucyate | antimatritaye pūrvaṃ carati | ādyasaptake paścāccarati | trīṇi karmapathāḥ na karma | sapta karmāṇi karma ca panthāśca | (pṛ) kaśātāḍanasurāpānādīnyakuśalakarmāṇyuktāni | kasmāddaśaivoktāni | (u) gurutarapāpatvādimāni daśoktāni | kaśātāḍanādīni sarvāṇi tatparivārāḥ paurvāparikāḥ | na surāpānaṃ prakṛtisāvadyam | nāpi paropadravakṛta | paropadravakṛditi svīkāre 'pi na surāpānaṃ tadbhavati | (pṛ) akuśalakarmapathā ime kutra vartante | (u) sarvatra pañcagatiṣu vartante | uttarakuruṣu kevalaṃ na santi | mithyākāmacārastribhirvastubhirutthāpitaḥ kāmarāgeṇa saṃsiddhaḥ | anye tribhirvastubhirutthāpitaḥ tribhirvastubhiḥ saṃsiddhaḥ | (pṛ) āryāḥ kimakuśalaṃ karma kuvanti na vā | (u) mānasākuśalakarmotpattāvapi na kāyikavācikakarmotpādayanti | mānasakarmaṇyapi dveṣacittamātramutpādayanti na vadhacittam | (pṛ) sūtra uktam- śaikṣā anyān śapamānā āhuḥ samucchinnavṛṣaṇo bhava iti | tatkatham | (u) [anyat] kiñcitsūtramāha- arhan śapata iti | ayaṃ kṣīṇāsrava puruṣaḥ prahīṇakleśamūlaḥ cittameva notpādayati | kiṃ puna śapeta iti | śaikṣasya śāpavacanamapi tathaiva syāt | āryā akuśalakarmasu avijñaptisaṃvaraṃ labhanta | kathaṃ kuryurakuśalam | na ca te durgatau patanti | yadyakuśalamutpādayanti | pateyurapi | yadyāryā ihādhvani akuśalaṃ karma kṛtvā durgatau na patanti | atītādhvani akuśalakarmavanta iti kasmānna patanti | (u) āryāṇāṃ manasi tattvajñāne samutpanne sarve 'kuśalakarmapathā mandā bhavanti yathā dagdhaṃ bījaṃ na punaḥ prarohati | trīṇi ca viṣāṇi dvividhāni- durgatiprāpakāṇi tadaprāpakāṇīti | yāni durgatiprāpakāṇi tāni āryāṇāṃ prakṣīṇāni | karmakleśābhyāṃ hi śarīramupādīyate | āryāḥ karmayuktā api kleśavikalatvānna patanti | kiñca te ratnatrayākhyamahāsthānabalamavaṣṭabhya mahadakuśalaṃ kṣapayanti | yathā kaścidrājāśrita uttamarṇena na pīḍyate | te ca tīkṣṇaprajñāvidyā akuśalaṃ karma kṣapayanti | yathā kaścitkāye 'gniśaktivivṛddhyā duṣparipācaṃ paripācayati | teṣāṃ santi bahava upāyāḥ | kadācid buddhān smṛtvā kadācitkaruṇāṃ smṛtvā kuśalakarmahetubhi[rvā] akuśalebhyo vimuktiṃ labhante | yathā coro vahvalīkairaraṇyadurgamāśritya nopalabhyate | āryā ime jñānena vimuktimārgaṃ labhante | yathā gauḥ svāminaṃ yāti | vihaga ākāśaṃ niśrayate | dīrgharātraṃ kuśaladharmāṇāmabhyāsānna durgatau patanti | yathoktaṃ sūtre- yo nityaṃ kāyena śīlaṃ cittena prajñāmabhyasyati sa narakavedanīyaṃ karmābhimukhībhūya laghu vedayate iti | yathā cāha gāthā- carantaṃ karuṇācitte 'pramāṇe 'nirāvṛte | gurukarmāṇi sarvāṇi na kiñcidupayanti ca || iti | āryāṇāmeṣāñcitte 'kuśalaṃ karma na sthirībhavati | santaptāyasi patitaikajalabinduvat | āryāṇāṃ kuśalaṃ karma sudūragāmi khadira vṛkṣamūlavat | āryāśceme bahukuśalā alpākuśalāḥ | alpamakuśalaṃ bahukuśaleṣu vartamānaṃ na balavat yathā gaṅgāyāṃ kṣiptamekapalalavaṇaṃ na vikārayati tadrasam | āryāste puṇyaśraddhādinā dhanikāḥ | yathā daridra ekakarṣāpaṇāya pāpaṃ svīkaroti | na [tathā]dhanikaḥ śatasahasrebhyo 'pi pāpaṃ prāpnoti | āryamārgapraveśābdahumatā bhavanti | yathāryāḥ satyapi pāpe na narakaṃ praviśanti | yathā vyāghraśārdūlajāśvavarāhānāṃ(ṇāṃ) saha vivadamānānāṃ baliṣṭho jayaṃ labhate | āryāṇāmeṣāṃ cittāmāryamārgoṣitam | durgatikapāpāni na punarupāyāsayanti | yathā rājādhyuṣita ekāntagṛhe nānye praviśanti | āryāḥ svavihṛtisthānavihāriṇaḥ | na [teṣu] durgatikapāpakarmāṇyavakāśaṃ labhante | tadyathā gṛdhro vā kaṅka iti dṛṣṭāntaḥ | kiñcāryāścatusmṛtyupasthāneṣu cittaṃ pratibadhnanti | ato durgatikakarmāṇi nāvakāśaṃ labhante | śākhāniveśitavṛttaghaṭavat | dvividhasaṃyojanasamanvāgamāddhi durgatau patito yathākarma vipākaṃ vedayate | āryāstu eka [saṃyojana]prahāṇānna durgatau patanti | te sadā kuśalakarmavipākaṃ samādadata ityato (sss_279) durgatikakarmāṇi nāvakāśaṃ labhante | yathā pūrvaṃ ṣaṭkarmavarge pratipāditaṃ naraka[vedanīyaṃ] karmalakṣaṇam | [tādṛśa]kāraṇābhāvādāryā na durgatau patanti || daśākuśalakarmapathavargaḥ ṣoḍaśottaraśatatamaḥ | 117 daśakuśalakarmapathavargaḥ daśakuśalakarmapathā yaduta prāṇātipātaviratiḥ yāvatsamyakdṛṣṭiḥ | ime daśaśīlasaṃvarasaṅgṛhītā aikakālikāḥ | dhyānamarūpasaṃvarasaṅgṛhītamapi aikakālikam | viratirnāma karmapathaḥ | sāvijñaptireva | (pṛ) vandanādīni puṇyāni anye karmapathāḥ santi | kasmādviratimātraṃ karmapatha ityucyate | (u) viratiprādhānyāt | imāni daśa karmāṇi dānādibhya utkṛṣṭāni | kasmāt | dānādinā labdhaḥ puṇyavipāko na śīladhāraṇasya [tulā]marhati | yathā daśavārṣikaḥ pumān prāṇātipātaviratipratyayamāyurvardhayati | daśākuśalakarmaṇāṃ pāpatvāt tadviratiḥ prakṛtitaḥ puṇyam | antimāni trīṇi kuśalakarmāṇi kuśalakarmāṇāṃ mūlam | tasmāddānādīni kuśalāni karmapathasaṅgṛhītāni | asmin karmapathe 'sti paurvāparyeṇopanidhyoktakaśātāḍanādiviratiḥ | ataḥ sarvāṇi kuśalāni atra saṅgṛhītāni || daśakuśalakarmapathavargaḥ saptadaśottaraśatatamaḥ | 118 ādīnavavargaḥ (pṛ) akuśalakarmaṇāṃ kimādīnavam | (u) akuśalakarmabhirnarakādiduḥkhaṃ vedayate | yathoktaṃ sūtre- prāṇātipātapratyayaṃ narake patati | yadi manuṣyeṣūtpadyate | alpāyu rvindate | yāvadevaṃ mithyādṛṣṭiḥ | akuśakarmapratyayaṃ ciraṃ duḥkhamanubhavati | yathāvīcinarake 'pramāṇavarṣāṇyativāhayan nāyuḥ kṣapayati iti | sattvānāṃ vidyamānāḥ sarvā akuśalaparābhavahānipīḍā akuśalaiḥ [karmabhi]reva bhavanti | adṛṣṭākuśalakarmaṇāṃ mahopakāro 'sti | yathā sainikavyādhādayo nānena karmaṇā bahumānaṃ labhante | coravadhapratyayaṃ dhanabhānaṃ labhata iti yat bhavata āśayaḥ | tadidaṃ pūrvameva trikarmavarge pratyuktam | akuśalacārī garhānirbhatsanādīni (sss_280) duḥkhopāyāsāṅgāni vindate | pareṣāmaniṣṭaprāpakaṃ krūramityata ebhyo 'kuśalakarmabhyo viramitavyam | uktañca sūtre- prāṇātipātasya pañcāvadyāniḥ- (1) janānāmaśraddheyatā, (2) duryaśaḥprāptiḥ, (3) kuśalādviprakṛṣyākuśalapratyāsattiḥ, (4) maraṇakāle cittavipratisāraḥ, (5) ante durgatipatanam iti | prāṇātipātapratyayamalpasukhaṃ bahudduḥkhaṃ bhavati | akuśalakarmācaraṇaṃ puruṣacittaṃ saṃkleśayati | adhvanyadhvani samupacitasamudayaściraṃ duścikitso bhavati | akuśalacārī tamasastamaḥ praviṣṭaḥ pravṛttimārgatritayānna niryāṇaṃ labhate | akuśalacārī manuṣyadehopādānaṃ vṛthākaroti | yathoṣadhinicitāt himagirerviṣatṛṇasya samāhartātimūḍho bhavati | evaṃ daśakuśalakarmapathairmanuṣyadehaṃ labhate | kuśalamanācaran kevalaṃ mahatīṃ hānimeva karoti | kiṃ punarakuśalakarmasamādāne | kiñcākuśalacārī svakāyaṃ kāmayannapi na vastutaḥ svātmānaṃ kāmayate | svātmānaṃ rakṣannapi nātmānaṃ rakṣati | ātmapīḍākarakarmapratyayatvāt | puruṣo 'yaṃ kāyasaṅgataḥ tadyathāmitracoreṇa [saṅgataḥ] svātmana eva duḥkhakārakatvāt | yo 'kuśalamācarati | sa svayameva tatkāyaṃ corayati | kiṃ punaḥ paraḥ | akuśalakarmacaryā yadyapīdānīṃ nābhivyajyate vipāke tu adhyavasīyate | tasmādalpīyasyapi aśraddhā na kartavyā | yathālpīyo 'pi viṣaṃ puruṣaṃ hanti | yathā vā ṛṇamalpamapi krameṇa vṛddhyā vardhate | parasya kṛtaṃ pāpaṃ paraḥ sadā na vismarati | ataḥ kṛtaṃ ciraviprakṛṣṭamapi na śraddhātavyam | akuśalacārī na sukhe ramate | akuśalācaraṇāddevamanuṣyasukhādbhraśyati | asukharato mūḍhaḥ śreṣṭhaḥ | akuśalacāriṇo duḥkhaṃ gāḍhaśocanīyaṃ bhavati | vipratisārādiduḥkhaṃ pratyakṣaṃ vedayate | ante tu durgatiduḥkhaṃ vedayate | akuśalakarmaphalāt vihāyasā gatvā samudre nimajyāpi na vimuktisthānaṃ labhate | yathā suvarṇatomaro buddhamanvadhāvat | sarvamakuśalaṃ mohotthitam | ato vidvān nānusmaret | uktañca sūtre- pramādaḥ śatruvatkuśaladharmān hanti iti | ato nānusmaret | kiñcākuśalaṃ karma buddhabodhisattvairarhadbhirāryaiḥ pañcabhijñairmaharṣibhiḥ puṇyapāpavedibhiravigītaṃ na bhavati | ato na kurvīta | paśyāmaḥ khalu pratyakṣamakuśalacittavaipulya eva bhāvavyāmohavikṣepopāyāsādhiduḥkhairvikṛtamukhavarṇaḥ pumānaprīto dṛśyata iti | kiṃ punaḥ kāyikavācikakarmotpādane | ebhiḥ pratyayairjñāyate akuśalānāmapramāṇānyavadyāni santīti || ādīnavargo 'ṣṭādaśottaraśatatamaḥ | 119 trikarmagauravalāghavavargaḥ triṣu karmasu kiṃ gurutaraṃ- kiṃ kāyikaṃ karma, vācikaṃ karma kiṃ vā mānasaṃ karma | (pṛ) kecidāhuḥ- kāyikaṃ vācikañca karma gurutaram | na mānasaṃ karmeti | kasmāt | kāyikavācikakarmaṇorniyamena satyatvāt | yathā pañcānantaryāṇi kāyaṃ vācañcopādāya kriyante | kāyo vāk ca karma niṣpādayati | yathā kaścidimaṃ sattvaṃ hanmīti cittamutpādya kāyavāgbhyāṃ tatkarma sādhayati | na mānasakarmamātreṇa prāṇivadhapāpaṃ vindate | nāpi cittotpādamātreṇa caityanirmāṇabrāhmapuṇyaṃ vindate | kāyavacasyasati mānasikakarmamātrasya na vipāko 'sti | yathā kaściccittamutpādayati dānaṃ dāsyāmīti | na tu prayacchati | na tasyāsti dānapuṇyam | nāpi praṇidhānamātreṇa vastu pariniṣpadyate | yathā kaścitsaṅghasya mahādānaṃ karomīti praṇidadhāti | na tu dadāti | tasya nāsti saṅghadānapuṇyam | mānasaṃ karma mahattaramiti cet [tadā] dānapuṇyaṃ labheta | tathā ca karmavipākaḥ vyāmohaḥ syāt | vinaye ca nāsti mānasyāpattiḥ | yadi mānasaṃ karma mahattaram | kasmānnāstyāpattiḥ | yadi cittamutpādayituḥ puṇyaṃ labhyata iti | tadā puṇyaṃ sulabhaṃ syāt | ācaritā kasmāt sulabhamidaṃ karma tyaktvā durācaraṇaṃ dānādikarma kuryāt | tathā cedakṣīṇapuṇyaḥ syāt | yathā kaścid vṛthā cittamātramutpādayati | nātyantaṃ vyāpriyate | [tadā] kasya kṣayaḥ | dhanaṃ parimitamityataḥ puṇya[mapi] kṣīyate | na cittotpādamātraṃ parasyopakaroti | apakaroti vā | yathā tarṣito bubhukṣitaḥ sattvaḥ pānamāhāramabhilaṣati | na mānasakarmaṇā vāryate | laukikānāṃ hānilābhāvatimātrau | cittaṃ laghu calaṃ durdamamityato 'kuśalākaraṇaṃ na kiñcit | tadā gurvī hāniṃ vinderan | ye puṇyacikīrṣayā kuśalacittamutpādayanti | te mahālābhamevāpnuyuḥ | idantu atyantaṃ duṣṭam | yadi mānasaṃ karma mahattaram, prāṇātipātacikīrṣācittamutpādayan narake patet | evaṃ ciropacitenāpi śīlādinā kimupakṛtaṃ syāt | śīlādikuśalācārāṇāṃ guṇā avyavasthitā bhaveyuḥ | kasmāt | ekacittotpādamātreṇa pāpalābhāt | uktañca sūtre- kāyikaṃ vācikaṃ karma audārikam | ataḥ pūrvaṃ prajahyāt | audārikakleśaprahāṇāccittaṃ samādhīyata iti | yo 'brahmacaryacittamutpādayati | tasya maithunaṃ kṛtamiti śīlaṃ vipadyeta | yaścittotpādaḥ na tanmaithunam | etanmaithunacittavyatiriktaḥ ko dharmo maithunamityucyate | utpadyamānaṃ vijñaptikarma sarvaṃ kāyavacasā bhavati na mānasakarmaṇā | yathā parapuruṣanindā avaśyaṃ vākkarmādhīnā mṛṣāvādapāpaṃ gamayati | yatpūrvamuktaṃ caturbhiḥ pratyayaiḥ (sss_282) prāṇātipātapāpaṃ labhate yaduta sattvasattā, sattvasattājñānaṃ, jighatsācittaṃ tajjīvitoccheda iti caturbhirvastubhiḥ pāpaṃ sidhyati | [ato] jñātavyaṃ na mānasaṃ karma gurutaramiti | yathā cāha bhagavān- yo bālaka ājanma karuṇāmabhyasyati | sa kimakuśalaṃ karmotpādayituṃ śankoti akuśalaṃ karma cetayate vā iti | ato jñāyate kāyikaṃ karmaivotpādayati na mānasaṃ karma iti | atrocyate | yat bhavānāha- kāyikaṃ vācikaṃ karmaiva gurutaraṃ na mānasam iti | tadayuktam | kasmāt | sūtre bhagavānāha- cittaṃ dharmasya vai mūlaṃ cittaṃ prabhuśca kiṅkaraḥ | śubhāśubhaṃ tatsmarati vacanaṃ caraṇañca tat || iti | ato jñāyate mānasaṃ karmaiva gurutaramiti | manoviśiṣṭatvena kāyikavācikakarmaṇo rviśeṣo 'sti | yathā uttamaṃ madhyamamadhamamityādi | vinā cittaṃ nāsti kāyikaṃ vācikaṃ karma | sūtre vacanācca vijñaptikarma kṛtvā niyamena vipākaṃ vedayate | āha ca- saptaviśuddhipuṇyānāṃ trividhamānasakarmamātramupayojayati | imāni saptaviśuddhipuṇyāni puṇyasampatsūttamāni bhavanti | karuṇā ca mānasaṃ karma | sūtramāha- karuṇācittaṃ vipākaprāpakamiti | yathāha sūtram- purāhaṃ saptavarṣāṇi karuṇāsamudācaraṇānneemaṃ lokaṃ saptamahākalpān pratinivartāmīti | ato jñāyate mānasaṃ karmeva gurutaramiti | tadeva sarvān lokān vyāptuṃ śaknoti | mānasaṃ karma gurutaram | yathā mānasakarmavipākādaśītimahākalpahasrāṇyāyurbhavati | mānasakarmaṇaḥ śakti kāyikaṃ vācikaṃ karmātiśete | yathā kuśalacārī āyuṣo 'nte mithyādṛṣṭimutpādayan narake patati | akuśalacārī maraṇakāle samyagdṛṣṭimutpādayan deveṣūtpadyate | [tato] jñātavyaṃ mānasaṃ karma mahattaramiti | uktañca sūtre- pāpeṣu mithyādṛṣṭirgurutareti | āha- yo lokottarāṃ samyagdṛṣṭimutpādayati sa varṣaśatasahasyāṇi saṃsāre saṃsarannapi na durgatau patati iti | mānasakarmaṇo balaṃ kāyikaṃ vācikaṃ karmātiśete | yathoktamupālisūtre- tīrthiko maharṣiḥ [āgatya vadet] ekena manodaṇḍena nālandaṃ bhasmīkaromīti iti | yathā daṇḍakāraṇyāni ṛṣiṇāṃ manodaṇḍena [bhasmī]kṛtāni iti | mānasaṃ karmaiva vipākaprāpakam | yathoktaṃ (sss_283) sūtre- yo 'yamatra mṛtaḥ sa eva narakaṃ praviśati | sa eva deveṣūtpadyate hastamukteṣuvat iti | yathā mānasakarmaṇopacittairmaladharmairyāvadavaivartikanarakaṃ praviśati | [tathā] upacitaiḥ kuśaladharmairyāvannirvāṇam | caitasikasya savipākatvādeva kāyikaṃ vācikaṃ vipacyate | abhāve karmaṇo vipākābhāvāt | na vinā mānasaṃ karma kāyavākkarmaṇorvipāko 'sti | yanmanasā kāyaṃ vācañca niśritya kuśalamakuśalaṃ vā carati tatkāyikaṃ vācikaṃ karmetyucyate | vināpi kāyikavācikakarmaṇanasakarmaṇo vipāko 'sti | na tu vinā mānasaṃ karma kāyikasya vācikasya vā vipākaḥ | ato jñāyate mānasaṃ karma gurutaraṃ na kāyikaṃ vācikam | iti | yadbhavatoktaṃ kāyikavācikakarmaṇorniyamena satyatvāt yathā pañcānantaryāṇi kāyaṃ vāca[ñcopādāya] kriyanta ityato gurutarāṇīti | tanna yujyate | yasmāt cetanā gurvī vastu ca guru tasmātkarma guru | na kāyavacasī guruṇī iti | cittanaiyatyātkarma niyamena satyam | yathā cittabalamātreṇa saddharmapadaṃ praviśati tathā cittabalenaiva cānantaryapāpaṃ sampādayati | asati citte mātāpitṛvadho 'pi nānantaryam | ato jñāyate kāyavacasī na balavatīti | uktaṃ bhavatā kāye vāk ca karma vastu niṣpādayatīti | tanna yuktam | karmasamāpanaṃ niṣpattiḥ | parasyāyurapaharan prāṇātipātapāpaṃ labhate | na kāyikavācikakarmotpattikāle | karmasamāpane cittabalamavaśyamapekṣate | na kāyavacasī | yaduktaṃ bhavatā- vṛthācittotpādamātreṇa nāsti vipāka iti | tadayuktam | yathoktaṃ sūtre- dṛḍhacittamutpādya tadaiva deveṣūtpadyate narake vādhaḥ patati iti | kathamāha mānasakarmaṇo na vipāko 'stīti | yaduktaṃ bhavatā- nāpi praṇidhānamātreṇa vastu sādhayatīti | tadapyayuktam | kasyacidutpannaṃ gabhīraṃ kuśalacittaṃ mahāsaṅgha[dāna]puṇyamapyatiśete | yadāha bhavān- nāsti mānasyāpattiriti | tadayuktam | yadākuśalacittamutpādayati tadaiva pāpaṃ labhate | yathāha bhagavān- santi vividhāni pāpāni kāyikavācikamānasapāpānīti | ato jñāyate 'kuśalacittotpādamātrama pāpamiti na labhyate | asaṃyojanamātraṃ śīlam, durdharatvāt | audārikaṃ pāpaṃ śīladhāraṇena vārayati | sūkṣmaṃ pāpaṃ samādhyādinā pariharati | yaduktaṃ bhavatā puṇyaṃ pāpañca sulabhaṃ syāditi | tadayuktam | cittabalasya tanutvāt janāḥ sulabhaṃ tyaktvā durlabhaṃ kurvanti | yathā karuṇācittādi, tatpuṇyamatimātrabahulam | na tu dānaṃ [tathā] | sattvā avarajñānabalāḥ karuṇādi mānasaṃ karma carituṃ na samarthā ityato (sss_284) dānādi kurvanti | prakīrṇakusamagandhādiṣu pūjopakaraṇeṣu viśuddhacittasya durlabhatvāt | yaduktamakṣīṇapuṇyaḥ syāditi | tatpratibrūmaḥ | sa yadi bodhibalayuktaḥ tadā akṣīṇaṃ kuśaladharmaṃ labhetaiva | yaduktaṃ mānasaṃ karma na kasyacidupakaroti apakaroti vā iti | tanna yujyate | kāyikavācikarmāṇi mānasakarmaṇāhṛtānīti na pradhānāni bhavanti | yadbalādutpadyate tat [tataḥ] pradhānam | sarva upakārāḥ karuṇācittavihārādhīnā bhavanti | kasmāt | karuṇāvihārabalātsamīraṇavṛṣṭayoḥ ṛtumanuvartamānayorapi bījaśatāni pacyante | yathā kalpādau taṇḍulāni svayamutpadyante puruṣāṇāṃ daśavarṣāyuḥkāle prāpte tatsarvaṃ nābhūta | kathamāha- karuṇācittamanupakārakamiti | karuṇāvihārī sarvāṇyakuśalamūlāni kṣapayati | akuśalakarmādhīnā hi sarva upadravāḥ | kathamāha- karuṇāvihāro mahopakāraka iti | yadi sarve sattvāḥ karuṇācitte virahanti | tadā sarve susthāna utpadyeran | na hi sarve prakṛtitaḥ puṇyaprayogamabhilaṣanti | ato jñāyate karuṇāpuṇyaṃ paramagabhīragahanamiti | kadācitkaruṇādānābhyāṃ sattvānupakurvanti | kadācitkaruṇāmātreṇa | karuṇāvihāriṇaḥ sattvā yadi kāyaṃ spṛśanti | yadi vā tacchāyāyāṃ nipatanti | sarvathā nivṛtiṃ labhante | jñātavyaṃ karuṇāpuṇyaṃ dānādibhya uttamamiti | yaduktaṃ bhavatā- hānilābhāvatimātrāviti | tatpratyuktapūrvaṃ yanmanobalena sattvānupakaroti apakaroti ceti | ato jñāyate mānasaṃ karma gurutaramiti | yaduktaṃ ciropacitenāpi śīlādīnā na kiñcidupakṛtamiti | tadapyayuktam | kasmāt | manoviśuddhayā hi śīlaviśuddhiḥ | yadi mano na viśuddham | śīlamapi na viśuddhyati | yathedaṃ saptābrahmacaryasūtra uktam | viśuddhaśīlaśca mahāvipākaṃ pratilabhate | yathāha sūtrama- śīlavrataḥ prāṇihitaṃ mano 'nuyāyi bhavati | yaduta śīlaviśuddhyā iti | śīlaviśuddhau ca cittaṃ praśāmyati | nānyadharme [sati] | yaduktaṃ kāyikaṃ vācikaṃ karmādaurikam | ataḥ pūrvaṃ prajahātīti | tadayuktam | sūkṣmakuśalena mahāvipākaṃ labhate | yathā dhyānasamāpattau cetanā | yaduktaṃ yadyabrahmacaryacittamutpādayati tadā śīlaṃ vipadyeteti | tadayuktam | yasya mānasaṃ karmāviśuddham, tasya śīlamapi aviśuddham | puṇyapāpayorbhede labdhe saṃyojanaśīladharmayorbhedaḥ | yaduktaṃ tvayā- utpadyamānaṃ vijñaptikarma kāyavāgbhyāṃ bhavatīti | tat sāmānyataḥ pratyuktaṃ yaduta kāyikavācikakarmadharmabhede mānasakarmadharmabhedaḥ | kāyikaṃ vācikaṃ karma avaśyaṃ vijñāpayitrā sidhyati | yathā caturbhiḥ pratyayaiḥ siddhaṃ prāṇātipātapāpaṃ na mānasakarma vinā bhavati | laukikāḥ satvā vadanti kāyikaṃ vācikaṃ karmākuśalaṃ na tathā mānasamiti | (sss_285) mānasaṃ karma ca na janeṣūpaprayujyate nāpyupalabhyate 'stīti | pūrvañcoktaṃ puṇyapāpayorlakṣaṇam | tallakṣaṇatvānmānasaṃ karmaiva gurutaraṃ na kāyikaṃ vācikaṃ vā || trikarmagauravalāghavavarga ekonaviṃśatyuttaraśatatamaḥ | 120 karmahetuprakāśanavargaḥ śāstramāha- saṃkṣipyoktāni karmāṇi | karmedaṃ kāyopādānasya kāraṇam | kāyo duḥkhasvabhāvaḥ | atastaṃ nirodhayet | etatkāyaniroddhukāmena tatkarma prahātavyam | hetunirodhe phalasyāpi nirodhāt | yathā bimbamupādāya pratibimbam | bimbanirodhe pratibimbaṃ nirudhyate | ato duḥkhanirodhakāminā taddhetukarmaprahāṇāya vīryamārabdhavyam | (pṛ) karmataḥ kāya utpadyata itīdaṃ pratipādayitavyam | kasmāt | kecidāhuḥ- kāyaḥ prakṛtita utpadyata iti | kecidāhuḥ- maheśvarādutpadyata iti | kecidāhuḥ- mahāpuruṣātsambhūta iti | anye kecidāhuḥ- svabhāvaja iti | ato vaktavyaṃ kāraṇaṃ kathaṃ jñāyate karmata utpadyata iti | (u) idaṃ vividhaiḥ kāraṇairdūṣitam | jñātavyaṃ karmataḥ kāyamupādatta iti | padārthā nānāviprakīrṇajātaya iti jñātavyaṃ heturapi bhidyata iti | yathā paśyāmaḥ alakasandukakodravādīnāṃ bhedaḥ tadbījamasamaṃ jñāpayati iti | maheśvarādīnāṃ bhedābhāvāt na heturiti jñātavyam | karmaṇastu apramāṇavibhaktatvāt nānākāyā upādīyante | kiñca sajjanāḥ śraddhadhante yat karmopādāya kāya upādīyata iti | kasmāt | te hi sadācaranti dānaśīlakṣāntyādikuśaladharmān | viramyante ca prāṇātipātādyakuśaladharmebhyaḥ | ato jñāyate karmataḥ śarīramupādīyata iti | yadi karmopādāya śarīramupādīyate tadā tat nivartanīyam | tattvajñānalābhānmithyājñānaṃ prahīyate | mithyājñānaprahāṇātkāmakrodhādayaḥ kleśāḥ prahīyante | kleśānāṃ prahāṇādūrdhvajanmotpādakaṃ karmāpi prahīyate | tadā tvayaṃ kāyo nivartyate | īśvarādīnāṃ kāraṇatve tu na nivartayituṃ śakyate | īśvarādīnāmaprahātavyatvāt | ato jñāyate karmataḥ śarīramupādīyata iti | pratyakṣaṃ praśyāmaḥ khalu hetusadṛśaṃ phalam | yathā krodravātkodrava utpadyate śāleśca śāliḥ | evamakuśalakarmato 'niṣṭavipāko labhyate | kuśalakarmata iṣṭavipākaḥ | īśvarādīṣu tu nedṛśamasti | ataḥ karma kāyasya mūlam | neśvarādayaḥ | paśyāmaḥ khalu pratyakṣaṃ padārthāḥ karmasambhūtā iti | akuśalakarmaṇā hi tāḍananigrahabandhanakaśādhātādiduḥkhānyanubhavanti | kuśalakarmapratyayañca yaśolābhasatkārādisukhānyanubhavanti | manojñapriyavādī manojñapriyavipākaṃ vindate | ato jñāyate karmataḥ śarīramupādīyate na maheśvarādibhya iti | laukikāḥ svayaṃ jānanti padārthāḥ karmahetasambhūtā iti | ata eva kṛṣyādikarma kurvanti | dānaśīlakṣāntyādipuṇyakarmāṇi ca kurvanti | nānta[rgṛha]mupaviśanti īśvarādibhya īpsitamākāṃkṣamāṇāḥ | ato jñāyate karmato vipāko labhyata iti | janā īśvarādīn kāraṇaṃ vadanto 'pi karmāṇi niśrayante yaduta svadehaṃ khedayanta upavāsādīn svīkurvanti ca | ato jñāyate karmahetukamiti | yadadṛṣṭaṃ vastu tatra paraśāsanamanusaret yadāryāṇāmācaritam | sarve cāryāḥ śīlādikuśaladharmān niśrayante yato jānanti karmahetorloko 'stīti | yadi śīlādivirataḥ na [sa] āryo bhavati | na kaścidāryaḥ śāsanapratidvandvikarmako bhavati | ato jñāyate karmaṇaḥ śarīramupādīyata iti | kiñca śīlādi karmaṇāmācaraṇādṛdhyabhijñānirmitādīni sādhayanti | ato jñāyate karmahetuka iti | narakādidurgatiṣu dveṣapradāśādayo bahulāḥ | ato jñāyate dveṣapradāśādinā durgatayo bhavantīti | yathā upari vṛkṣe phalaṃ dṛṣṭvā jānanti vṛkṣastaddheturiti | ato jñāyate karma dehasya mūlamiti | durgatau mohādayaḥ prabalā iti jñātavyaṃ kleśāḥ durgatikāraṇam | sarveṣāmakuśalānāṃ mohādhīnatvāt iti | durgatiṣūtpannā bahavaḥ, sugatiṣūtpannā alpāḥ | cakṣuṣā paśyāmaḥ khalu vadhādyakuśalacāriṇo bahavaḥ | kuśalacāriṇo 'lpā iti | ato jñāyate hiṃsādivṛttirdurgatikāraṇamiti | vadhādi sajjanā vigarhya na kurvanti | yadi jānanti nāśubhaphalānīti kasmāt nirākurvanti | sajjānānāṃ citte yadyakuśalamutpadyate tadaiva prayatnena nigṛhyate | akuśalavipākabhīrutvāt | [ato] jñātavyaṃ vadhādayo 'vaśyamakuśalavipākā iti | tathā nocet yatheṣṭaṃ kuryaḥ idameva paramaṃ sukhamiti | tadā hatvā sattvānāṃ bhojanaṃ paradravyāpahāraḥ yadi vā parastrīgamanaṃ imānyapi sukhāni bhaveyuḥ | āgāmiduḥkhabhīrutvāt tāni dūrataḥ pariharanti | ato jñāyate karmataḥ kāyo bhavatīti | samyak jñānabhāvanayā sāsravaṃ karma kṣīyate | na tadā kāya upādīyate | ato jñāyate karma tasya mūlamiti | arhato yadyapi sāsravakarmāṇi santi | samyak jñānabhāvanayā tu [tāni] nopacinoti | ato jñāyate karma kāyasya heturiti | kāyahetunirodhātkāyo 'pi nirudhyate | catussatyajñānāt satyāśrayāḥ kleśā na kadāpi punarudbhavanti | anudbhavānna bhavati kāyavān | vidvānevaṃ cintayan catussatyāni jijñāsati | ato jñāyate karma kāyasya heturiti | pratyaye vikale ca na (sss_287) kāyamupādatte | yathā śuṣkabhūmau bīje ca dagdhe na sarvo 'ṅkuraḥ prarohati | evaṃ vijñānasthitikṣetre tṛṣṇāsnehānabhiṣyandite karmabīje ca tattvajñānadagdhe nordhvadehāṅkuraḥ prarohati | vidvānetadvastu prajñāya vijñānasthitikṣetraṃ śoṣayituṃ karma bījaṃ dagdhuñca vīryamadhiṣṭhāya prayatate | ato jñāyate karma kāyopādānasya pratyaya iti || karmahetuprakāśanavargo viṃśatyuttaraśatatamaḥ | karmādhikāraḥ samāptaḥ || 121 samudayasatyaskandhe kleśādhikāre ādyakleśalakṣaṇavargaḥ śāstramāha- uktāni karmāṇi | kleśā idānīṃ vakṣyante | malinacittasamudācāraḥ kleśa ityucyate | (pṛ) kiṃ malamucyate | (u) yat saṃsārasantānasya pravartakaṃ tanmalinacittamityucyate | tanmalinacittaprabhedā eva rāgadveṣamohādayaḥ | idaṃ malinacittaṃ kleśa ityucyate | pāpadharma ityapi, parihāṇidharmaḥ tirobhāvadharma paritapanadharma anupatanadharma ityādināmnāpyucyate | etanmalinacittābhyāsopacayo 'nuśaya ityucyate | na tu malinacitta utpannamātre 'nuśayaḥ | kleśā nāma rāgadveṣamohavicikitsāmānapañcadṛṣṭayaḥ | tatprabhedā aṣṭanavatiranuśayāḥ | rāgaḥ prītisukhākhyastrividhaḥ | vibhavaprītisukhamapi rāga ityucyate | yathoktaṃ sūtre- kāmatṛṣṇā bhavatṛṣṇā vibhavatṛṣṇā iti | vibhavo nāma prahāṇaṃ nirodhaḥ | sattvā duḥkhābhihatā skandhakāyaṃ parijihīrṣavo vibhavaṃ sukhaṃ manyante | (pṛ) prītisukhaṃ vedanālakṣaṇaṃ na nandirāgaḥ | yathoktaṃ sūtre- aihikaṃ saumanasyamāmuṣmikaṃ saumanasyaṃ ihalaukikasukhavedanā āmuṣmikasukhavedanā ityarthamabhidadhāti iti | kiñcāha- aihikaṃ daurmanasyamāmuṣmikaṃ daurmanasyaṃ ihalaukikaduḥkhavedanā āmuṣmikaduḥkhavedanā ityarthamabhidadhāti | yathoktaṃ devatāpraśne- kiṃ nandati putraiḥ putravān | bhagavānāha- śocati putraiḥ putravān ityādi | atrocyate | rāgo nandyaṅgam | yathoktaṃ sūtre- vedanāpratyayā tṛṣṇā | sukhavedanāyāṃ rāgo 'nuśayaḥ | kabalīkārāhāre 'sti nandirasti rāgaḥ | nandikṣayādrāgakṣaya iti | ato jñātavyaṃ rāgaḥ prītyaṅgamiti | idaṃ tvanavadyam | kena tat jñāyate | yathoktaṃ sūtre- samudayasatyaṃ yaduta tarṣaṇaṃ iti | kasyābhidhānaṃ tarṣaṇam | yat punarbhavalipsā | kiṃlakṣaṇamidaṃ tarṣaṇam | yat rāgaṃ niśritya vividhalipsā | (pṛ) yadyucyate punarbhavalipsā tarṣaṇalakṣaṇamiti | kasmātpunarucyate rāgaṃ niśritya vividhalipseti | (u) asti punastarṣaṇalakṣaṇam | vividhalipseti viśiṣṭalakṣaṇavacanam | vītarāgasyāpyasti vividhalipsātarṣaṇaṃ yaduta salilādilipsā | neyaṃ samudayasatyasaṅgṛhītam | yadrāgamupadāya punarbhavalipsā, tattarṣaṇaṃ samudayasatyasaṅgṛhītam | (pṛ) yadi tarṣaṇamapi nandiḥ, rāgo 'pi nandiḥ kasmāducyate rāgaṃ niśrityeti | (u) ādyotpannaṃ tarṣaṇam | vivṛddho rāgaḥ | atastaṃ niśrityetyucyate | yathoktaṃ sūtre- nandisambandho loka iti | ato nandireva rāgaḥ | uktañca sūtre- nirodhaṃ varjayitvā rāgo daurmanasyañca sarve 'kuśalā dharmā iti | tatra rāga eva nandiḥ | daurmanasyaṃ dveṣaḥ | yathocyate dveṣo daurmanasyamiti tadā jñāyate nandiḥ rāga ityupyucyata iti | ato 'ṣṭādaśamanaupavicāreṣu na kleśā ucyante kevalaṃ vedanā ucyante | ato jñāyate nandyaṅgaṃ rāga iti | pṛthagjanā vītarāgā na vedayante sukham | vītadveṣāśca na duḥkhaṃ vedayante | vītamohā nāduḥkhamasukhaṃ vedayante | kena tat jñāyate | tṛtīyavedanāyāmucyate pṛthagjanā asyā vedanāyā na jānanti samudayaṃ, na jānanti nirodhaṃ, na jānanti āsvādaṃ, na jānanti ādīnavaṃ na jānanti nissaraṇam | ato 'duḥkhāsukhavedanāyāmavidyānuśayo 'nuśete | ime pṛthagjanāḥ sadā pañcadharmān tān na jānantītyato 'duḥkhāsukhavedanāyāṃ sadāvidyānuśayaṃ rvanti | yo 'vidyānuśayaḥ tadvedanopavicārasvabhāvājñānam | evaṃ pṛthagjanānāṃ sukhaduḥkhamanaupavicārāveva (sss_290) rāgapratighau | yadādāvāgatya citte vartate [sā] vedanetyucyate | tadeva cittamadhimātraṃ kleśa ityucyate | samudayasatyaskandhe kleśādhikāre ādyakleśalakṣaṇavargaṃ ekaviṃśatyuttaraśatatamaḥ | 122 rāgalakṣaṇavargaḥ śāstramāha- navasaṃyojaneṣu rāgo 'yamātridhātupratipratisaṃyuktastṛṣṇetyucyate | saptānuśayānāmaṅgaṃ dvidhā bhavati- kāmarāgo bhavarāga iti | kasmāt | kecidūrdhvadhātudvaye vimuktisaṃjñāmutpādayanti | ato bhagavānāha- sthānamidaṃ bhava iti | bhavo nāma janma | asati rāge na janma bhavati ityataḥ pṛthagucyate bhavarāga iti | na tu kāmarāgamātram | kecidāhuḥ- kāmarāgamātraṃ kleśaḥ | kṣīṇakāmarāgo vimukto nāma iti | ato bhagavānāha- ārūpyadhyāne 'pyasti bhavarāga iti | pradarśayati ca bhagavān tatra[āpi] bhavaḥ sūkṣmaḥ pravartata iti | ataḥ pṛthagucyate 'yaṃ rāgaḥ | daśākuśalakarmapatheṣu caturṣu bandhaneṣu ca kāmarāga ityākhyā bhavati | kāmarāgasya paradravyalipyetyākhyā | pañcanīvaraṇānāṃ pañcāvarabhāgīyasaṃyojanānāñca kāmakāmanetyākhyā bhavati | [tatra]kāmakāmanā nāma pañcakāma [guṇā]nāṃ kāmakāmanā | trayāṇāmakuśalamūlānāmakuśalamūlarāga ityākhyā | akuśalamūlarāgo nāma akuśalamūlānāmupacayanam | ayaṃ rāgo yadyadhamācaraṇaḥ tadā akuśalarāga ityākhyā | yathā paradravyāpaharaṇaṃ, yāvaccaityasaṅghadravyādānam | yadyamṛtasattvasya māṃsabubhukṣā, yadi vā mātṛbhaginīsvasrācāryapatnīḥ pravrajitapatnīṃ svapatnīṃ vāmārgeṇa jigamiṣati | ayamakuśalarāga ityucyate | yat svadravyaṃ na tyaktumicchati | tatkārpaṇyam | kārpaṇyaṃ rāga eva | vastuto 'sati guṇe astīti vaktumanyapreraṇamakuśalarāgaḥ | sati guṇe anyasya tadvijijñāpayiṣā rāgotpādanam | bahudānasya bahudravyasya vā lipsā, sā bahurāgatā | yadalpadravyasyālpadānaṃ labdhvā priyataraṃ kāmayate na tṛpyati | [iya]masantuṣṭiḥ | gotrakulabandhuyaśorūpasampadyauvanajīvitādiṣu yadabhiṣvaṅgaḥ [sa] mada ityucyate | yaccatuḥsatkārarāgaḥ [tat] tṛṣṇācatuṣṭayamityucyate | ayañca rāgo dvividhaḥ kāmarāgaḥ upakaraṇarāga iti | punardvividhaḥ ātmarāga ātmīyarāga iti | ādya ādyātmikapratyayaḥ | aparo bāhyapratyayaḥ | ūrdhvadhātudvaye rāga ekāntenādhyātmikapratyayaḥ | (sss_291) punaḥ pañcavidhaḥ- rūparāgaḥ, saṃsthānarāgaḥ, sparśarāgaḥ, iryāpathapralāparāgaḥ, sarvarāga iti | rūparasagandhaśabdasparśarāgaḥ pañcakāmaguṇarāgaḥ | ṣaṭsu sparśeṣūtpannā tṛṣṇā ṣaḍviṣayarāgaḥ | tisṛṣu vedanāsu rāgo 'sti sukhavedanāyāmasti lipsārāgaḥ, tatparipālanarāgaḥ | duḥkhavedanāyāmasti alipsārāgaḥ tatparijihīrṣārāgaḥ | aduḥkhāsukhavedanāyāmasti moharāgaḥ | santi cāsya rāgasya navāṅgāni | yathoktaṃ mahānidānasūtre- tṛṣṇāṃ pratītya yatheṣṭavastuparyeṣaṇā | yathā kaścit anena vastunā duḥkhito vastvantaraṃ paryeṣate | yathoktam- sukhī na paryeṣate duḥkhī tu bahu paryeṣate | rāgavivṛddhiḥ paryeṣaṇā | paryeṣaṇākāle yallabhyate [sa] tṛṣṇālābhaḥ | lābhaṃ pratītya viniścayaḥ | idaṃ grāhyamidamagrāhyamiti yaccittanirdhāraṇaṃ sa viniścayaḥ | viniścayaṃ pratītya chandarāgaḥ | chandarāgaṃ pratītyādhyavasānam | adhyavasānaṃ nāma pragāḍhacchandaḥ | adhyavasānaṃ pratītya parigrahaḥ | parigraho nāma upādānam | upādānaṃ pratītya mātsaryam | mātsaryaṃ pratītya ārakṣā | ārakṣādhikaraṇaṃ daṇḍādānaśastrādānādi | imāni navāṅgāni punarapi navāṅgagāni | rāgo 'yaṃ kālamanusṛtya adhamaḥ, madhyamaḥ, uttamaḥ, adhamādhamaḥ, adhamamadhyamaḥ, adhamottamaḥ, madhyamādhamaḥ, madhyamamadhyamaḥ, madhyamottamaḥ, uttamādhamaḥ, uttamamadhyama, uttamottama iti | rāgasya cāsya laukikāṅgāni daśa bhavanti | tadyathā priyarūpaṃ dṛṣṭvā citte idaṃ [priya]miti vacanaṃ karoti | tato rāgaṃ janayati | praṇidhānaṃ karoti | anusmarati | yathāśikṣitaṃ prakaṭayati | hryapatrapāṃ vismarati | sadā svayaṃ purovartate | pramatto bhavati | unmatto bhavati | murcchāmaraṇaṃ [karoti] | idaṃ rāgalakṣaṇam || rāgalakṣaṇavargo dvāviṃśatyuttaraśatatamaḥ | 123 kāmahetuvargaḥ (pṛ) kāmo 'yaṃ kathamutpadyate | (u) strīrūpādhyālambane yadi mithyāmanaskāramutpādayati | yadi vā tadrūpe yadi vākāre yadi vā sparśe yadi vā subhāṣite [mithyāmanaskāramutpādayati] | tadā kāmarāga utpadyate | cakṣuḥ śrotrādidvārāsaṃvaraṇe kāmarāga (sss_292) utpadyate | bhojane cāmātratājñāne kāmarāga utpadyate | strīrūpasaṃstave kāmarāga utpadyate | sukhāni vedayataḥ kāmarāga utpadyate | mohātkāmarāga utpadyate | aśucisaṃjñājananāt, durvijñānātkāmarāga utpadyate | yathā śuddhaṃ vastra [mapagatakalaṅkaṃ] samyaṅ malena dūṣyate | rāgabahulānāṃ puruṣāṇāṃ saṃvāsena kāmarāga utpadyate | kāyādiṣu cāturbhautikeṣu mithyāmanaskāramutpādayan kāmāhṛto bhavati | apragṛhītavṛttaghaṭavadagrathitakusumavacca | yadi kausīdyānna kuśalaṃ bhāvayati | tadā kāmarāgo 'vakāśaṃ labhate | agamyasthāne gacchan rāgeṇā bhibhūyate | yaduta veśyāṅganāmadyavikrayavadhakakuṭyādayaḥ | tadyathā gṛdhro vā kaṅko vā iti dṛṣṭāntaḥ | aśucyādi vilokya apratihatālambanasya kāmarāgo vegaṃ labhate | sucirādārabhya sadā kāmarāgābhyāsāt rāgānuśayaḥ sidhyati | tadā sūtpādo 'yaṃ bhavati | strīrūpādyalambane prīto nimittaṃ gṛhṇāti paricchedañca gṛhṇāti | nimittagrahaṇaṃ nāma pāṇipādamukhanayanālāpamandahāsakaṭākṣarodananayanabāṣpādinimittānāṃ grahaṇam | paricchedagrahaṇaṃ nāma strī pumāniti saṃsthānaviśeṣavikalpaḥ | evaṃ gṛhītānusmaraṇavikalpasya kāmarāga utpadyate | durbalavicāraṇācitta ālambanamanudhāvati na nigṛhṇāti | tadā kāmarāga utpadyate | yaḥ pravṛttakāmarāgaḥ [tat]kṣāntiṃ vedayan na parityajati | sa kramaśo vardhayati | adhamānmadhyamamutpādayati | madhyamādadhamamutpādayati | kāmarāgasya hitāsvādamātraṃ dṛṣṭvā tadānīnavamajānataḥ kāmarāga utpadyate | ṛtunā ca kāmarāga utpadyate yathā vasantādayaḥ | sthānavaśena ca kāmarāga utpadyate yathā kiñcitsthānaṃ yatra cirādārabhya kāmacāro bahuśo 'bhyastaḥ | dehasyā [vasthā]vaśācca kāmarāgo bhavati | yathā yūno 'rogasya dhanasampannasya | balaśaktyā ca kāmarāgo bhavati | yathā pānauṣadhādiḥ | śubhān manohāriṇaḥ pañcakāmaguṇān yaduta supuṣpitasarārāmaprasannasnigdhavāpīkūpanavameghataṭitsurabhivātavyajanāni labdhavataḥ, pakṣiṇāṃ kalaravaṃ strīṇāṃ sukumārabhūṣaṇarutāni subhāṣitāni vā śṛṇvataḥ kāmarāga utpadyate | karmapratyayena ca kāmarāga utpadyate | yathā viśuddhadātā viśuddhapraṇīteṣu pañcakāmaguṇeṣu saṃpraharṣati | pāpī tu aviśuddheṣu | jātitaśca kāmarāgo (sss_293) bhavati | yathā puruṣaḥ puruṣamicchati | prajñaptāvatyāsaṅge ca kāmarāga utpadyate | [yathā] kaścidantaḥpuṃlakṣaṇo bahistu strīlakṣaṇo vastraveṣavairamaitryādilakṣaṇaśca | alabdhacittasamādhānasya antaḥ sattvaṃ paśyato bahiḥ rūpādi paśyataśca kāmarāgo bhavati | yasya rāgānuśo 'kṣīṇaḥ tṛṣṇāpratyayaśca sammukhī bhavati | tasya mithyāmanaskāra utpadyate | evamādipratyayaiḥ kāmarāgautpadyate || kāmahetuvargastrayoviṃśatyuttaraśatatamaḥ | 124 kāmadoṣavargaḥ (pṛ) kāmarāgasya ke doṣāḥ santīti kāmaḥ prahātavyaḥ | (u) kāmarāgo vastuto duḥkham | pṛthagjanā viparyayeṇa mṛṣā [tatra] sukhasaṃjñāmutpādayanti | jñānī tu duḥkhaṃ paśyati | duḥkhaṃ paśyan prajahāti | kāmopādāne nāsti tṛptiḥ | yathā madyapānaṃ tatparitarṣaṇamanuvardhayati | paritarṣaṇavivṛddhyā kaḥ sukhī bhavati | kāmopādānādakuśalāni sahopacīyante | asiśastrādīnāṃ kāmādhīnatvāt | uktañca sūtre- kāmaḥ pāpo laghurdūstyajaḥ | vyāpāda[gato] laghupāpaḥ, vastutaḥ sa [tato 'pi] laghuttaraḥ iti | kāmaḥ punarbhavasya hetuḥ | yathoktaṃ- tṛṣṇāpratyayamupādānaṃ yāvanmahato duḥkhaskandhasya samudaya iti | tṛṣṇāṃ pratītya kāyo bhavati | āha ca duḥkhahetustṛṣṇā bhavatīti | kiñcāha- vidyamānāni duḥkhāni bhikṣavaḥ kasmādbhavantīti manasikṛtvā jānīdhvaṃ [tāni] kāmahetukāni | tṛṣṇāyāśca kāyo heturiti | kiñcāha- kabalīkāre [bhikṣava] āhāre 'sti nandi asti rāgaḥ | ato vijñānaṃ tatra pratiṣṭhitam iti | jñātavyaṃ tṛṣṇā kāyavedanāyāḥ pratyaya iti | ayañca rāgaḥ sadā aśucau samudācarati | yathā stryādiṣu | strīṇāṃ kāyacittamaśuci śakṛnmṛtsu [vidyamāna]vṛścikavat daṣṭvā dūṣayati | sa kāmarāgaḥ sadā mohe samudācarati | yathoktaṃ sūtre- yathā śvā raktaliptamasthikaṅkālaṃ svādayitvā [sva]lālāyogānmanyate yanmadhura[mida]miti | tathā rāgyapi nīrase kāme mithyāviparyāsabalena manyate yadidaṃ rasāsvādamiti | (sss_294) yathā māṃsapeśyādayaḥ sasopamā [uktāḥ] | keṣāñcidatīte 'tāgate vā vastuni kāmarāga utpadyate | ato jñāyate mohe sadā samudācaratīti | sattvānāṃ kāmarāgapratyayaṃ sukhamalpaṃ duḥkhaṃ bahu kena kim [syāt] | kāmatṛṣṇāvān sukhahetoḥ sarvaduḥkhānyanubhavati yadutārjanakāle duḥkhaṃ rakṣaṇakāle duḥkhamupabhogakāle 'pi duḥkham | yathā kṛṣivāṇijyasaṃgrāmarājasevāparicaryādīni arjane duḥkhaṃ hānabhītyā rakṣaṇe duḥkhaṃ, pratyutpanne tṛptyabhāvādduḥkham | iṣṭasaṅgame prītiralpā virahe ca duḥkhaṃ bahu | yatho jñāyate kāyo bahudoṣa iti | yathāha bhagavān- kāmatṛṣṇāyāḥ pañcādīnavāḥ- alpāsvādo bahuduḥkhaṃ, saṃyojanādīpanamāmaraṇatṛptirāryavigarhaṇamakuśalaṃ vinā na karaṇam iti | anena kāmarāgeṇa sattvāḥ saṃsārasrotānugāmino nirvāṇāddūrībhavanti | evamādīnyapramāṇānyavadyāni santi | iti jñātavyaṃ kāyo bahudoṣaḥ iti | kleśā rāgamupādāya bhavanti yathā kāmarāgāt kleśāḥ sarve samudbhavanti | tṛṣṇānuśaye 'nunmūlite punaḥ punarduḥkhamanubhavati | yathā viṣavṛkṣo 'nucchinnaḥ sadā puruṣaṃ hanti | rāgeṇa sattvā gurvī dhuraṃ vahanti | uktañca sūtre- kāmatṛṣṇā bandhanamityucyate | yathā kṛṣṇaśuklā gauḥ svayamabaddhā rajjunā paramabaddhā | evaṃ cakṣurna rūpabaddhaṃ, rūpañca na cakṣurbaddham, kāmarāgastu tatra baddhaḥ | imaṃ bandhamavalambayato na vimuktirlabhyate | kiñcoktaṃ sūtre- pūrvā koṭirna [prajñāyate] avidyānīvaraṇānāṃ sattvānāṃ tṛṣṇāsaṃyojanānāṃ sandhāvatāṃ saṃsaratām iti | api coktaṃ sūtre- rāgaprahāṇādrūpaṃ prahīyate yāvadvijñānaṃ prahīyata iti | rāgo 'yamanityatādibhāvanayā prahīyate | prahīṇe 'smin kāmarāge cittaṃ vimucyate | rūparāgaprahāṇe (sss_295) nāsti rūpam | asati rūpe duḥkhaṃ nirudhyate | yāvadvijñāne 'pyevam | jñāyate kāmarāgāḥ sudṛḍhaṃ bandhanamiti | kāmarāgaścoropamaḥ | sattvāstu tadakuśalaṃ na paśyanti | kāmarāgaḥ sadā kusumāramukhataḥ samudācaratītyataḥ paramamakuśalaṃ nāma | kiñca sattvāścittapramodena kāmarāge pravartante yāvanmaśakapipīlikā[daya]ḥ sarve 'pi āhāramaithunayoḥ pravartante | sa kāmarāgo nānākāraṇaiḥ puruṣāṇāṃ cittaṃ badhnāti yaduta mātṛpitṛsvasṛbhaginīpatnīsaṃjñā dhanādayaḥ | satvā āhāramaithunādikāmarāganīvṛtacittāḥ santo janmopādadate | dhyānasamāpattirāga ūrdhvabhūmāvutpadyate | kāmarāgo 'yaṃ saṅgamaṃ karoti | sarveṣāṃ lokānāṃ rucayaḥ pratyekaṃ vibhinnāḥ | rāgātsaṅgacchante | yathā śuṣkāḥ sikatāḥ salilayoge saṃyujyante | saṃsāre kāmatṛṣṇāṃ rasaṃ manyante | yathā rūpāṇāmāsvādādhyavasānamityuktaṃ yaduta rūpaṃ pratītyotpadyate sukhaṃ saumanasyam | asati rāge nāsvādaḥ | āsvāde 'sati saṃsāramāśu prajahāti | sa ca kāmarāgo vimuktiviruddhaḥ | kasmāt | yasmāt sattvāḥ kāmaḥ sukhaṃ dhyānaṃ sukhaṃ samāpattiḥ sukhamiti saṃrajyante | tasmāt vimuktirasukham | [yat] rāgāṅgaprahāṇaṃ tadeva sukhaṃ pariṇamati | yathoktaṃ- yasya vairāgyaṃ sa paramaṃ sukhamanuprāpnoti iti | kiñcāha- yaḥ sarvasukhalābhamicchati tena sarvāṇi kāmasukhāni tyaktavyāni | sarvakāmānāṃ tyāgādātyantikanityasukhaṃ labhata iti | yo mahāsukhaṃ lipsati tenālpasukhamupekṣitavyam | alpasukhopekṣayā apramāṇasukhaṃ pratilabhate | viduṣaśca nāsti pratyekalābha ityuktam | yathā vītarāgatṛṣṇacittasya | yasya cittaṃ rāgatṛṣṇāviviktaṃ tasya sarve duḥkhopāyāsā niruddhāḥ | kāmarāgo 'yaṃ saddharmaṃ vihanti | kasmāt | na hi paramarāgī śīlajātidharmaśāsaneryāpathaśāṃsyapekṣate | nāvavādamādatte | nādīnavaṃ paśyati | nāpi puṇyapāpamālocayati | unmattavat pramattavacca na jānāti kurūpaṃ surūpam | andhavacca na paśyati dhanalābham | yathoktaṃ- kāmarāgo na paśyati hitam | kāmarāgo na vijānāti dharmaṃ andhatamasi ajñānavat | rāgānapagamāt | kiñcoktam- kāmarāgaḥ samudro ['ya]maparyantaścāpyagādhakaḥ | sormiḥ savīciḥ sāvartaḥ sagrahaśca sarākṣasaḥ || evaṃ durgā aśeṣāśca manuṣyāṇāmatāraṇāḥ | viśuddhaśīlanaukāsthaḥ saddṛṣṭivāyuvegavān || nāvikaśca mahān buddhaḥ sanmārgān sampradarśayan | yathoktabhāvanāyogī so 'yaṃ tarati vai tadā || iti | nāsti kasyacitkleśānāṃ saṃjñāvikalpāsvādo yathā kāmarāgiṇaḥ | sa ca kāmarāgo 'tyantaṃ duṣprajahaḥ | yathoktaṃ- dve ime āśe duṣprajahe | katame dve | lābhāśā jīvitāśā iti | kāmarāgasyedṛśā doṣāḥ santi | kathaṃ jñāyate kāmarāgiṇo lakṣaṇam | (u) kāmarāgabahulaḥ strīrūpakusumagandhamālanṛttavādyagīteṣu pramudito veśyāgṛhapānagoṣṭhīgāmī mahāsamājanāṭakarasikaḥ sānurāgālāpānanditaḥ sadā paritoṣitacittaḥ prasannavadanaḥ sākūtasakākusasmitābhilāṣī durlabhakopaḥ sulabhapramodo bhūyasā dayālucittaḥ punaḥ punarvyādhitacapalagātraḥ svadehādhyāsakta ityevamādi rāgabahulasya lakṣaṇam | lakṣaṇamidaṃ svabhāvabandhenānu gatamityato duṣprajaham | sarve ca kāmarāgā ātyantikaduḥkhāḥ | kasmāt | rāgābhilaṣitasya viprayogo 'vaśyabhāvī | viprayogapratyayaṃ daurmanasyaduḥkhamavaśyabhāvi | yathoktaṃ- rūpasukhino [bhikṣavo] devamanuṣyā rūparāgino rūpamuditā rūpavipariṇāme duḥkhacittā viharanti iti | evaṃ vedanāsaṃjñāsaṃskāravijñāneṣvapi | bhagavān tatra tatra sūtre nānādṛṣṭāntairimaṃ kāmarāgaṃ garhayati yaduta [āśī] viṣopamaḥ, prajñāyuḥkṣayakaratvāt | śalyopamaḥ cittagataduḥkhatvāt | asiśūlopamaḥ kuśalamūlasamucchedakatvāt | agniskandhopamaḥ kāyacittaparidāhatvāt | amitra [bhūtaḥ] duḥkhānāmutpādakatvāt | antaḥsapatnabhūtaḥ manasi (sss_297) jātatvāt | rūḍhamūlopamaḥ durunmūlanatvāt | paṅkabhūtaḥ yaśodūṣakatvāt | vighnabhūtaḥ kuśalamārgāṇāmāvaraṇatvāt | hṛdgataśalyabhūtaḥ antarvyathanāt | akuśalamūlabhūtaḥ sarvākuśalānāmutpādakatvāt | oghabhūtaḥ saṃsārārṇave saṃplābanāt | corabhūtaḥ kuśalasampadapahārāt | evamādyaprahāṇānāmādīnavānāṃ sattvāt kāmarāgaḥ prahātavyaḥ | kāmānāmādinavavargaścatuviṃśatyuttaraśatatamaḥ | 125 rāgaprahāṇavargaḥ (pṛ) kāmarāgasyedṛśā doṣāḥ santi | kathaṃ prahātavyaḥ | (u) aśuci bhāvanādibhiḥ pratiṣedhayati | anityatādibhāvanādibhiḥ prajahāti | (pṛ) keṣāñcidanityatādibodhanātkāmarāgo vardhate | kathamidam | (u) yaḥ sarvamanityamiti prajānāti na tasya kāmarāgo 'sti | yathoktaṃ sūtre- anityasaṃjñā [bhikṣavaḥ] bhāvitā bahulīkṛtā tadā sarvaḥ kāmarāgaḥ paryādīryate sarvaḥ rūparāgaḥ paryādīryate sarvo bhavarāgaḥ paryādīryate sarvāvidyā paryādīryate sarvo 'smimānaḥ paryādīryate samuddhanyate iti | yaḥ paśyati loko duḥkhaṃ duḥkhahetuḥ rāga iti | tasyāyaṃ rāgaḥ prahīyate | yo nityaṃ smarati mayā jātijarāvyādhimaraṇānyanubhavitavyānīti sa imaṃ rāgaṃ prajahāti | viśuddhasukhe labdhe aviśuddhasukhaṃ tyajati | yathā prathamadhyānalābhe kāmatṛṣṇāṃ tyajati | kāmānāmādīnavānudarśī imāṃ tyajati | ādīnavaśca yathāpūrvamuktaḥ | bahuśrutādiprajñāvivṛdhyā ca kāmarāgaṃ tyajati | jñānasya kleśabhedanasvabhāvatvāt | kuśalapratyayasampannasya kāmarāgaḥ prahīyate yaduta śīlaviśuddhyā dīnyekādaśasamādhyupakaraṇānīti paścānmārgasatye vakṣyate | rūpajñānādīni dharmajñānādīnyupāyāḥ | bhagavān mahābhiṣak | sabrahmacāriṇo 'nucarāḥ | saddharma auṣadham | ātmanā (sss_298) yathoktavadācaraṇaṃ virecanam | tadā kāmarāgavyādhiḥ prahīyate | yathā jñāyate rūgṇasya trivastusampannasya tasminneva samaye vyādhiḥ śāmyati iti | (pṛ) yathoktaṃ sūtre- aśubha[bhāvanayā] rāgaṃ nirvāpaya iti | kasmāt bhavān bravīti aśubhādi anityatādi ca | (u) sarvāṇi buddhaśāsanāni kleśānāṃ bhedakāni | tathāpi pratyekamasti balaviśeṣaḥ | ādau aśubhayā rāgo vāryate paścādanityatājñānena prahīyate | aśubhayā audariko rāgo 'panīyata itīdaṃ bahūnāṃ jñātameva | rāgānuśayaḥ sūkṣma iti anityatayā prahīyate | kevalamekasmin sūtra īdṛśaṃ vacanamuktam | sarveṣu sūtreṣvanye 'pi prahāṇadharmā uktāḥ | īdṛśapratyaye sati kāmarāgaḥ prahīyate | rāgaprahāṇavargaḥ pañcaviṃśatyuttaraśatatamaḥ | 126 vyāpādavargaḥ śāstramāha- vyāpādo dveṣalakṣaṇamiti | yo dviṣyati sa vināśaṃ kartumicchati | parasya tāḍanabandhanamāraṇavihiṃsanāni kartuṃ praṇidadhāti | ekāntato nirākṛtya naiva draṣṭumicchati | ayaṃ dveṣaḥ pratidha ityākhyāyate | gurutaro dveṣa ityarthaḥ | kaścit dveṣī parān nindituṃ daṇḍena tāḍayituñcecchati | [ayaṃ dveṣo] vihiṃsā ityabhidhīyate | madhyamadveṣa ityarthaḥ | kaścit dveṣī [paraṃ] parihartuṃ necchati | kadācit tatputrabhāryādīn vidviṣati | tatrotpadyamāno [dveṣaḥ] krodha ityucyate | adhamadveṣa ityarthaḥ | kaścit dveṣī sadākliṣṭacittaḥ [sa]mrakṣa ityabhidhīyate | avipakvendriya ityarthaḥ | kaścit dveṣī cittagatamakuśalamatyaktvā punarvipākāyecchati | [sa] upanāha ityucyate | vipakvendriya ityarthaḥ | kaścit dveṣī sahasā kiñcit gṛhītvā nānākāraṇai[rna] tyaktumicchati | yathā siṃho nadīṃ vigāhya (sss_299) tattīranimittaṃ gṛhītvā āmaraṇaṃ na [tato] vinivartate | [sa] pradāśa ityucyate | āgraha ityarthaḥ | kaścit dveṣī hitalābhinaṃ paraṃ dṛṣṭvā citte mātsaryamutpādayati | iyamīrṣyatyucyate | kaścit dveṣī sadā kalahapriyo dhṛṣṭamanovāg bhavati | [ayaṃ] saṃrambha ityucyate | roṣakalaha ityarthaḥ | kaścit dveṣī ciramātsaryeṇa śīlamupadiṣṭo 'pi punaḥ pratilomayati | ayaṃ dveṣa ityākhyāyate | krauryamityarthaḥ | kaścit dveṣī kiñcidabhīṣṭasya amanaḥprahlādanasya vastuno lābhe kṣubhitacitto bhavati | iyamakṣāntirityucyate | akṣametyarthaḥ | kaścit dveṣī asukumāravacanaḥ sadā bhrukuṭilālaso na manaḥ pūrvamālāpaṃ yojayati | iyamapakīrtirityucyate | anāttamanaskatetyarthaḥ | kaścit dveṣī sahavāsiṣu sadādhikṣepalolupo bhavati | idamasauratya mityabhidhīyate | adānta ityarthaḥ | kaścit dveṣī kāyavāṅmanobhiḥ satīrthyaṃ saṃspṛṣṭopāyāsaṃ karoti | iayaṃ jigīṣā ityabhidhīyate | upāyāsasparśa ityarthaḥ | kaścit dveṣī sadā garhāprakaṭanaprīto vigītavastupriyaśca bhavati | iyaṃ todanatā ityucyate | upālambha ityarthaḥ | dveṣo 'yaṃ dvividhaḥ- kadācitsattvamupādāya bhavati kadācidasattvamupādāya iti | sattvamupādayotpadyamāno gurutaraḥ pāpaḥ | uttamamadhyamādhamavikalpena navarāśayo bhavanti | navakleśānupādāya navadhā vibhajyate | vinā vastu dveṣapariṇāho daśamo bhavati | idaṃ dveṣalakṣaṇam | (pṛ) kathaṃ dveṣa utpadyate | (u) amanojñādduḥkhopāyāsādutpadyate | duḥkhavedanāsvabhāvasya asamyak parijñānādvyāpāda utpadyate | garhāvadhataḍanādibhyo vā samutpadyate | durjanasahavṛttyā vā vyāpāda utpadyate yathā saunikavyādhādayaḥ | mandajñānabalādvā dveṣa utpadyate yathā vṛkṣāṇāṃ śākhopaśākhā vāteritā bhavanti | cirasamupacitadveṣānuśayasya āniryātanabhāvaṃ dveṣa utpadyate saunikavyādhasarpāṇāmāgamādvā dveṣa utpadyate | paradoṣānusmṛtipremṇā vā dveṣa utpadyata iti yathā navakleśeṣūktam | kālavaśādvā dveṣa utpadyate yathā daśavayaskādīnām | jātyā vā dveṣa utpadyate yathā sarpādīnām | deśasthānādvā dveṣa utpadyate yathā kānyakubjadeśādau | pūrvamukto rāgajananapratyayaḥ | tadvirodhe dveṣa utpadyate | ātmabuddhimadhyayasya [tatra] mānaparipoṣaṇaṃ padārthādhyavasānañcetyevamādipratyayeṣu satsu dveṣa utpadyate | (pṛ) dveṣasya ke doṣāḥ | (u) uktaṃ sūtre- dveṣaḥ kāmarāgād gurutaraṃ pāpam iti | ataḥ suvimokaḥ | vastutastu durvimokaḥ | kintu rāgavanna ciraṃ cittamanuvartate | dveṣo dvidhā santāpakaḥ | ādāvātmānaṃ santāpayati ante paraṃ santāpayati | kiñca dveṣo niyamena narakāya bhavati | dveṣotthakarmaṇāṃ bhūyasā narake pātanāt | dveṣaḥ kuśalapuṇyāni vināśayati yaduta dānaśīlakṣāntayaḥ | imāstrisraḥ karuṇācittajāḥ | dveṣasya karuṇāvirodhitvāt [tāḥ] vināśayati | dveṣajañca karma sarvamante cittaṃ paritāpayati | dveṣendriyavān nirdayatvāt krūracaṇḍāla ityucyate | sattvāḥ sadā duḥkhinaḥ punardveṣeṇa pīḍitāḥ vraṇe prayuktakṣāravat | kiñca sūtre bhagavān svayaṃ dveṣadoṣānāha- dveṣabahulaḥ kutsitaḥ kharvākāro 'praśāntabuddhiśayaḥ sadā bhīrucitto janānāmaśraddheya iti | (pṛ) vyāpādabahulasya kāni lakṣaṇāni | (u) dhṛṣṭavāṅmanāḥ sadā anāttamanā bhavati | bhrukuṭikṣepeṇa durabhigamo 'saṃśliṣṭamukhavarṇo durvimokasulabhakopaḥ sadā vyāpādopanāhamudito vigrahabhūṣaṇāyudheṣu prīto durmitrapakṣapātī sajjanavidveṣī, janānāṃ bhīṣaṇāyātathyadhyānacintano 'lpahrayapatrapa ityevamādīni dveṣalakṣaṇāni | imānyanyeṣāṃ vipriyakarāṇi | ataḥ prahātavyāni | (pṛ) kathaṃ sa prahātavyo bhaviṣyati | (u) sadā karuṇāmuditāpekṣābhāvanāyāṃ dveṣaḥ prahīyate | dveṣasyādīnavaṃ paśyan dveṣaṃ prajahāti | tattvajñānalābhino dveṣaḥ prahīyate | kṣāntibalācca dveṣaḥ prahīyate | (pṛ) kiṃ nāma kṣāntibalam | (u) yaḥ paragarhādiduḥkhaṃ kṣamate sa kuśaladharmapuṇyaṃ labhate | nākṣāntijamakuśalaṃ labhate | idaṃ kṣāntibalam | kṣāntivihārī śramaṇa ityucyate | kṣāntirhi mārgasyādyaṃ dvāraṃ bhavati | ataḥ śramaṇadharmaṇaḥ kope 'pi na kopavipākaḥ | nindāyāñca na nindāvipākaḥ | tāḍane ca na tāḍanavipākaḥ | yo bhikṣuḥ kṣamāvān sa pravrajyādharmā syāt | vyāpādavato na pravrajitadhardho bhavati | kṣāntiriyaṃ pravrajitadharmaḥ | ya ākāraveṣābhyāṃ bhikṣuḥ bhinnavyavahāro dveṣacittasahagataśca na sa bhavyo bhavati | yastu kṣamāvihārī sa eva karuṇāguṇasavanvitaḥ | kṣamāvihārī svahitaṃ sādhayati | kasmāt | dveṣakārī parān vyābādhituṃ kāmayānaḥ svātmānameva vyābādhate | yāni kāyavāgbhyāṃ paratra pratyuktānyakuśalāni | [teṣā]makuśalānāṃ doṣāḥ śatasahasraguṇamātmanaiva labhyante | ato jñāyate dveṣo mahāntamātmāpakarṣaṃ karoti iti | ataḥ prājñenātmano hitaṃ kartukāmena mahadduḥkhaṃ mahatpāpañcāpākurvatā kṣāntirācaritavyāḥ | (pṛ) ko nindādiduḥkhaṃ khamate | (u) yo 'nityatāṃ bhāvayati bahulīkaroti pratibudhyate sarvadharmā kṣaṇikāḥ, nindako vedakaḥ sarvo 'pi kṣaṇika iti | tasya kutra dveṣa utpadyeta | śūnyatācittasya samyak bhāvanayā kṣamamāṇa evaṃ cintayati dharmeṣu vatustaḥ śūnyeṣu ko nindakaḥ ko vā nindāvedaka iti | yadi vastu satyaṃ tadā [ta]dvedanā kṣantavyā | ahaṃ satyato doṣavān iti pūrvapuruṣāḥ satyaṃ vadanti, kasmāt dviṣāmi | yadi vastu satyaṃ | te puruṣāḥ svayameva mṛṣāvādapāpaṃ labheran | kasmādahaṃ dviṣāmīti | aśubhanindāṃ śṛṇvan evaṃ cintayet sarve lokā yathākarma vipākaṃ vedayante | mayā purā idaṃ nindākarma samupacitamāsīt | tadidānīṃ pratyanubhavitavyam | kasmād dviṣyāmīti | yadi cāśubhanindāṃ śṛṇoti taddoṣamātmani bhāvayet | ātmavaśenaiva kāyamanubhavāmi | kāyaśca duḥkhabhājanam | ato nindānubhavitavyeti | kṣāntivihārī evaṃ cintayet padārthāḥ pratītyasamutpannāḥ | idamaśubhaṃ nindākarma śrotravijñānamanovijñānaśabdādisamutpannam | eṣu ahaṃ dvyaṅgasamanvitaḥ | parastu śabdamātrasamanvitaḥ | evañca mamaiva pāpāṅgaṃ bahu | kasmāt dviṣāmi | mayā śabdasyāsya nimittagrahaṇādeva daurmanasyopāyāsāḥ sambhavanti ityahameva duṣṭaḥ | kṣāntimān na parān doṣayati | kasmāt dveṣādīni pāpāni na sattvānāṃ doṣāḥ, sattvā vyādhisamutthāpitacittatvādanīśvarāḥ | yathā bhūtacikitsako bhūtoccāṭanādhyavasito bhūtameva dviṣati na tu rogiṇam | ayaṃ vīryotsukaḥ kuśaladharmāṇāṃ sañcaya ārajyate | ataḥ parapravādān na gaṇayati | buddhānāryasaṅghañca smṛtvā na nindāḥ pramocayati | yathā nindāpaṭavo brāhmaṇādayo buddhaṃ vividhaṃ nindanti | yathā vā śāriputrādiṣu brāhmaṇaiḥ prayujyante 'pavādanindāḥ | kaḥ punarvādo 'smāsu tanupuṇyeṣu | kiñcedaṃ cintayet lokā akuśabahulā ātmajīvitamahṛtvaiva kaṭukaṃ kurvanti | kiṃ punastāḍananindāmiti | kiñcaivaṃ cintayet- aśubhanindādinā na mama duḥkhamiti vedanā kṣantavyā | yathā bhagavān bhikṣūn śāsti- kāye krakaceṇa vidīrṇe 'pi vedanā kṣantavyā | kā punarnindā iti | idamācaran sadā saṃsārānnirvidyate | nindāyāṃ labdhāyāṃ nirvedaṃ bhūyasā mātrayā suniśritamavagamyākuśalamācarati | sa jānāti ca nindāyā akṣamā ante duḥkhaṃvipākavedanā ityevaṃ cintayan narake mā bhūt pāta iti gurvīmapi nindāṃ vedayate | so 'tīva hryapatrapāsāpekṣaḥ cintayati ahaṃ mahāpuruṣasya bhagavataḥ śrāvako mārgabhāvayitā | [mama]kathamutpādayedakāryaṃ kāyavākkarma iti | kṣānticāribhirbodhisattvaiḥ śakrādibhiśca labhyaṃ kṣāntibalaṃ śrūyate ca | ataḥ kṣāntiḥ kāryā || vyāpādavargaḥ ṣaḍviṃśatyuttaravaśatatamaḥ | 127 avidyāvargaḥ śāstramāha- prajñaptyanuvartanamavidyā | iti | yathāhuḥ- pṛthagjanā ātmarutamanuvartante | tatra nāsti vastuta ātmā nātmīyam | dharmāṇāṃ samavāyaḥ kevalaṃ prajñaptyā puruṣa ityucyate | pṛthagjanānāmavivekādātmacittaṃ pravartate | ātmacittapravṛttiriyamavidyaiva | (pṛ) bhagavānāha- pūrvāntājñānavidyā iti | kasmāducyate | ātmacittamātramiyamavidyeti | (u) atītādau bahavo bhrāntāḥ | ata āha- tatrājñānamavidyeti | ata āha tasyājñānamavidyeti | sūtre ca vidyāyā artho vivṛtaḥ- yasya kasyacit jñānaṃ vidyeti | keṣāṃ dharmāṇāṃ jñānam | rūpamanityamiti yathābhūtajñānam | vedanā saṃjñā saṃskārā vijñānamanityamiti yathābhūtajñānam | vidyāyā viruddhā vidyāvidyā | tathā ca yathābhūtā vidyā avidyaiva | (pṛ) yathābhūtāvidyā yadyavidyā | tarupāṣāṇādidharmā api avidyā syāt | yathābhūtavidyāyā abhāvāt | (u) maivam | tarupāṣāṇāni cācittakāni na pūrvāntādi vikalpayanti | avidyā tu vikalpinīti na tarupāṣāṇayoḥ samānā | (pṛ) avidyā nāma dharmābhāvaḥ | yathā puruṣasya cakṣuṣā rūpādarśanaṃ nādarśanadharmo bhavati | ato vidyāyā abhāvamātramavidyā | na dharmāntaram | (u) maivam | yadyabhāvo 'vidyā | pañcaskandheṣu asti pudgala iti mithyākalpanā ghaṭaśakale ca suvarṇasaṃjñotpadyata iti kasmādbhavati | ato jñāyate mithyāvikalpasvabhāvāvidyā | na tu vidyāyā abhāvo 'vidyeti | avidyāpratyayāḥ saṃskārādayaḥ santatyā pravartante | yadyabhāvaḥ kathamutpādayet | (pṛ) na vidyā avidyā iti cet idānīṃ vidyāṃ vihāya sarve dharmā abhāvāḥ syuḥ | ato naiko dharmo 'vidyā bhavati | (u) avidyeyaṃ svalakṣaṇata ucyate nānyadharmataḥ | yathocyate akuśalamevākuśalasvarūpaṃ nāvyākṛtam | (sss_303) tathāvidyāpi | kusūlaṃ puruṣākāramapi puruṣagatyabhāvāt apuruṣa ityucyate | evamiyaṃ vidyā savikalpāpi yathābhūtaṃ na prajānātītyavidyetyucyate | na tarupāṣāṇayorapi tathā | (pṛ) yānyuktāni arūpamapratighamanāsravamasaṃskṛtamiti tāni sarvāṇi tadanyābhidhāyakāni | kasmādavidyāpi naivam | (u) asti kadācidayaṃ nyāyaḥ | akuśalādiṣu tu naivaṃ bhavati | (pṛ) kecidāhuḥ- vidyāyā abhāvamātramavidyeti | yathā prakāśābhāve tama iti | (u) loke dvidhā vadanti- vidyāyā abhāvo 'vidyeti | kadācidviparītā vidyā avidyeti | vidyāyā abhāvo 'vidyeti yathā vadanti loke- adho 'rūpadarśī, badhiro 'śabdaśroteti | viparītā vidyā avidyeti- yathā rātrau sthāṇuṃ dṛṣṭvā puruṣa iti buddhirbhavati | puruṣaṃ vā dṛṣṭvā sthāṇubuddhiḥ | yadi kaścididamiti yathābhūtaṃ na prajānāti | tadajñānam | mithyācittaṃ kleśaḥ | ayaṃ saṃskārāṇāṃ pratyayaḥ | arhataḥ samucchedānna santi avidyāpratyayāḥ saṃskārāḥ | yadi na vidyā avidyeti | arhato buddhadharmeṣu vidyā nāstīti vidyāvidyā syāt | yo 'vidyāvān na so 'rhan | [ato] jñātavyaṃ pṛthagasti avidyāsvarūpam | idaṃ mithyācittamiti | sarve kleśā asyā avidyāyā aṅgāni | kasmāt | sarveṣāṃ kleśānāṃ mithyācāra [rūpa]tvāt | te puruṣāṇāṃ cittāvaraṇā andhatamorūpāḥ | yathāha- kāmarāgī na dharmaṃ paśyati, kāmarāgī na puṇyaṃ paśyati iti | tatkāmopādātā andhatamobhūmaḥ | evaṃ krodhamohāvapi | sarve kleśāḥ saṃskārāṇāmutpādakāḥ | uktantu sūtre- avidyāpratyayāḥ saṃskārā iti | ato jñāyate sarve kleśā avidyā iti | aśūnyatādarśino nityamastyavidyā | kliṣṭāvidyāmātraṃ sarvasaṃskārāṇāṃ pratyayaḥ | viparītā vidyā avidyetyucyate | adṛṣṭaśūnyabhāvasya nityamastīyamavidyā | ato jñāyate avidyāṅgāni sarve kleśā iti | (pṛ) avidyā kathamutpadyate | (u) asaddhetuṃ śrutvā cintayato 'vidyotpadyate | yathā asti dravyamastyavayavī asti cit, sarve dharmā akṣaṇikāḥ, nāsti punarbhavaḥ | śabda ātmā, sa ca nityaḥ, tṛṇavṛkṣādayaḥ sacetanā ityevamādimithyāgrahe sati avidyotpadyate | asatkāraṇairvāvidyotpadyate | yaduta durmitrasaṃstavo 'saddharmaśravaṇaṃ mithyāmanaskāro mithyāsamudācāra (sss_304) ityebhiścaturbhiḥ kāraṇairavidyotpadyate | anyakleśajananapratyayāḥ sarve 'vidyājananahetavaḥ | avidyāhetubhyaścāvidyotpadyate | yathā yavebhyo yavāḥ śālibhyaḥ śālayaḥ | evaṃ yatrāsti sattvakalpanā, tatrāvidyotpadyate | kiñcoktaṃ sūtre- mithyāmanaskārapratyaye 'vidyotpadyata iti | mithyāmanaskāraścāvidyāyā nāmāntarameva | puruṣaṃ dṛṣṭvā astīti buddheḥ pūrvameva puruṣamanaskāra utpadyate paścānniścaya ityato 'vidyetyucyate | idamubhayaṃ pūrvāparalakṣaṇamanyonyasahāyamutpadyate | yathā vṛkṣātphalaṃ bhavati phalādvṛkṣaḥ | avidyāyāḥ ke doṣāḥ | (u) sarve vipattyupāyāsā avidyādhīnāḥ | kasmāt | [yasmāt] avidyātaḥ samutpadyante rāgādayaḥ kleśāḥ | tebhyo 'kuśalaṃ karma | tataḥ kāyānubhavaḥ | tatpratyayo vividhavipatyupāyāsānāṃ pratilābhaḥ | yathoktaṃ sūtre- avidyānivṛtasya [bhikṣavo vālasya] tṛṣṇāsamprayuktasyaivamayaṃ kāyaḥ samudāgata iti | siṃha nādasūtre coktam- upādānāni tṛṣṇānidānānīti | gāthā cāha- yāḥ kāścidimā durgatayo 'smiṃlloke paratra ca | avidyāmūlakāḥ sarvā icchālobhasamucchrayāḥ || iti | avidyāsamutpannatvātsarvakleśānām | pṛthagjanā vedayante [sukhata] imān skandhān pañca [ye] 'śucayo 'nityā duḥkhāḥ śunyā anātmakāḥ | ya āryāḥ te tān duḥkhān vedayante | samyaṅmanaskārātpañca skandhān prajahāti | yathoktaṃ sūtre- ātmasaṃjñā mithyāviparyāsa iti prajānato na punarutpadyata iti | ato 'vidyāpratyayo bandho vidyāpratyayo mokṣa iti | loke sattvā avidyābalādalpādabhiniveśādbahūnādīnavān na paśyanti | yathā śalabhā agnau patanti | yathā vā matsyā aṅkuśaṃ gilanti | tathā sattvā api dṛṣṭe 'lpāsvādagṛddhā bahūnādīnavān na pratīkṣante | tīrthikagranthairutpannamithyādṛṣṭikā vadanti na santi puṇyādīni iti | sarvamiyamavidyā | asatāṃ mārgo 'kuśalahetuḥ | akuśalahetuḥ sarvo 'vidyā | (sss_305) mithyādṛṣṭyā kṛtakarmaṇā bhūyasā narake patanti | mithyādṛṣṭayaḥ sarvā avidyayotpadyante | buddho bhagavān sarvajñaḥ śāstā trayāṇāṃ dhātūnāṃ samyak caryāviśuddha āryavinīta ityādi tīrthikā na vivicya prajānanti | yathā sadratnamandhā nirākurvanti | ime 'vidyāyā doṣāḥ | kiñca sarvasattvānāṃ vipattyupāyasavipralopādayaḥ sarve 'vidyādhīnāḥ | sarve ca lābhasaṃsiddhiprakarṣā vidyādhīnāḥ | yo vardhitāvidyaḥ sa ekāntato 'vīcinarake patati | yathā kalpādau janā āsvādastuccha ityanabhijñāya [tatra] rāgādhyavasāyamutpādayāmāsuḥ | ato rūpabalāyurādayo vinaṣṭāḥ | ato jñātavyamavidyayā sarve lābhāḥ pramuṣitā iti | iyamavidyā ca tatprajñānamātreṇa prahīyate | rāgādibhistu na tathā | rāgacitte nāsti krodhaḥ | krodhacitte nāsti rāgaḥ | avidyā tu sarvacitteṣu vartate | abhāvitaprajñasya cāvidyā sadā citte vartate | sarvakleśeṣu avidyā prabalā | yathoktaṃ sūtre- avidyā pāpīyasī gurvī durvimokā ca iti | avidyā ca dvādaśanidānānāṃ mūlam | asatyāmavidyāyāṃ karmāṇi nopacīyante na saṃsidhyanti | kasmāt | nahyasti arhatāṃ sattva[saṃjñā]lakṣaṇam | avidyāvirahānna karmāṇyu pacīyante | karmaṇāmanupacayādvijñānādīnyaṅgāni na punaḥ prādurbhavanti ato jñāyate avidyā sarvaduḥkhānāṃ mūlamiti | pratyakṣaṃ dṛśyate khalu asminnaśucikāya āsaṅgaḥ, anitye nityasaṃjñā ca | yathā riktamuṣṭirbālānāmullāpanāya | yathā ca māyā mūḍhānāṃ puraḥ pradarśayati mṛdaṃ suvarṇamiti | prākṛtā mūḍhā dṛṣṭe pāpādhiṣṭhitā abhidhānenollapanīyā bhavanti | tathā lokā api cakṣuṣā aśuci dṛṣṭvā tadvañcitā bhavanti | caittā dharmā kṣaṇikāḥ, nimittagrahaṇādutpadyante | kṣaṇike rūpe mohānnimittaṃ gṛhṇanti | tathā śabdādāvapi | tasmāddurvimokā | ime 'vidyāyā doṣāḥ | (pṛ) avidyābahulasya puṃsaḥ kāni lakṣaṇāni | (u) ayaṃ bhayasthāne nirbhayo bhavati | susthāne prītivigataḥ sajjanadveṣī durjanasnidgho 'bhiprāyasya viparyayagrāhī priyamitre sadā pratikūlaḥ tucchavastuṣu sāragrāhī alpahrayapatrapo na vicikitsāpratīkṣī, na pareṣāṃ tarpaṇa ātmanāpi durniṣevaṇo mūḍho 'vijñātā sujīrṇamalinavastro bhramati | ramyapradeśādaśucipradeśamandhakāre prayāti | ātmanaivātmānaṃ mahāniti ślāghamānaḥ parasya laghūkaraṇe tṛpyati | apathenātmaguṇān prakaṭayati | doṣaṃ doṣa iti na vijānāti | hitaṃ hitamiti na vijānāti | apariśuddho 'nairyāṇiko bhāṣaṇe 'paṭuḥ sadā krodhopanāhamuditaḥ paropadeśaṃ viparyayato gṛhītvā [tatra] paramādhyāvasito durlabhamabhyasya suvinaśvaraṃ labhate | labdhasyāpi (sss_306) nārtha vetti | viditamapi mithyā viparyayati | evamādilakṣaṇāni sarvāṇyavidyādhīnāni | ato jñāyate 'vidyāpramāṇaduṣṭā ataḥ prahātavyeti | (pṛ) kathaṃ prahātavyā | (u) tattvajñānaṃ bhāvayato 'vidyā prahīyate | (pṛ) skandhadhātvāyatanānāṃ jñānamapi tattvajñānam | kasmātsūtra uktam- avidyāyā bhaiṣajyaṃ pratītyasamutpādaḥ pratītyasamutpādabhāvanā vā iti | (u) tīrthikā bahavo bhrāntāḥ | hetau bhrāntā vadanti- īśvarā dayo lokakāraṇamiti | vastutastu bhrāntā vadanti- asti dravyamastyavayavītyādi | pratītyasamutpādā[di]dvayaṃ bhāvayato ['vidyā] prahī yate | (pṛ) pratītyasamutpādo 'vidyāyā bhaiṣajyam | kasmāducyate dvayamiti | (u) anyajñānasaṃjihīrṣayā | skandhadhātvāyatanādi bhāvayannapi avidyāṃ bhinatti | mithyādṛṣṭimātraṃ gurutarāvidyā | mithyādṛṣṭiśca pratītyasamutpādapraheyā | ato dvayamityucyate | evaṃ rāgadveṣāvapi | laukikā bhūyasā ghaṭādipade bhrāntāḥ | yathā ghaṭapadaṃ śṛṇvato manasi saṃśaya udeti kiṃ rūpādiḥ ghaṭaḥ kiṃvā rūpādivyatirikto 'nyo 'sti ghaṭa iti | evaṃ pañcaskandhātmakaḥ puruṣaḥ kiṃ vā tadvyatirikto 'nyo 'sti puruṣa iti | samāhitacittaḥ kāya evātmā kāyādanya ātmā iti śāśvatocchadākhye 'ntadvaye na patati | yaḥ prajānāti ghaṭaḥ pratītyasamutpanno rūparasagandhasparśamaya iti | evaṃ rūpādayaḥ skandhaḥ puruṣa iti | [sa] evaṃ prajānan nāmajaṃ saṃśayaṃ prajahāti | idaṃ nāma dharmāṇāṃ paramārthaṃ sañchādayati | yathāha devatāparipṛcchāsūtram- nāma sarvamadhvabhāvi nāma bhūyo na vidyate | ekadharmasya nāmno 'sya sarve dharmā vaśānugāḥ || iti | kiñcāha- lokasya samudayaṃ paśyato 'bhāvadṛṣṭirnirudhyate | lokasya nirodhaṃ paśyato bhāvadṛṣṭirnirudhyate | iti | api coktam- saṃskārāṇāṃ santatiṃ pañcaskandhānāṃ saṃsaraṇaṃ vadanti | ime 'vidyādīnavāḥ pratītyasamutpādaṃ bhāvayato nirudhyanta iti | ukta ñca sūtre- yaḥ pratītyasabhutpādaṃ paśyati sa dharmaṃ paśyati | yo dharmaṃ paśyati sa buddhaṃ (sss_307) paśyatīti | evaṃ yo nāmajaṃ saṃśayaṃ prajahāti so 'parapratyayaḥ paramārthato buddhaṃ paśyati | atastattvajñānādavidyā kṣīyate | pratītyasamutpādaṃ samyak prajānan tattvajñānaṃ pratilabhate | saṃkṣepata uktaṃ caturaśītidharmaskandhe- yā kācana prajñā sarvā sāvidyāvyāvartinīti | avidyā ca sarvakleśānāṃ mūlaṃ sarvakleśānāṃ sahakāriṇī cetyevaṃ pratītyasamutpāda [jñāne] avidyā prahīyate || avidyāvargaḥ saptaviṃśatyuttaraśatatamaḥ | 128 mānavargaḥ (pṛ) trayaḥ kleśāḥ saṃsārasya mūlamityuktam | ato 'nyaḥ punarasti na vā | (u) asti mānākhyaḥ | (pṛ) katamo mānaḥ | (u) mithyācittenātmana unnatirmāna ityucyate | māno 'yaṃbahuvidhaḥ | avara ātmani unnatirmānaḥ | sameṣu samatāmanyatāpi māna ityucyate | tatrātmabuddhinimittagrahadoṣasattvāt | sameṣu ātmana unnatirmahāmānaḥ | viśiṣṭeṣu ātmana unnatirabhimānaḥ | pañcasu skandheṣu ātmanimittagraho 'smimānaḥ | asmimāno dvividho nimittapradarśano 'nimittapradarśana iti | nimittapradarśanaḥ pṛthagjanānāmātmamāno yaduta rūpamātmā, rūpavānātmā, ātmani rūpaṃ, rūpa ātmā iti darśanam, evaṃ yāvadvijñānamapi | iti viṃśatidhā pradarśanāt nimittapradarśanaḥ | animittapradarśanaḥ śaikṣajanānāmasmimānaḥ | yathā sthaviraḥ kṣemaka āha- na khalvāyuṣman rūpamasmīti vadāmi, na vedanā, na saṃjñā, na saṃskārā, na vijñānam, [nāpyanyatra vijñānādasmīti vadāmi] | api ca ma āyuṣman pañcasūpādānaskandheṣu anusahagato 'smīti mānaḥ asmīticchandaḥ asmītyanuśayo 'samuddhataḥ | [ityādi] | ayamasmimāna ityucyate | yaḥ srotaāpattyādiphalaviśeṣānapratilabhya pratilabdhavāniti vadati so 'dhimānaḥ | (pṛ) alābhe kasmādbhavati lābhabuddhiḥ | (u) dhyānābhyāse 'lpāsvādalābhāt saṃyojanā nuśayaṃ vyāvartayati na punaścitte samudācarati | ato 'yaṃ māno bhavati | śrutacintāmayaprajñābalena ca sadā kalyāṇamitramupasadya [ta]tsamudācāravivekamabhirocayati | pañcaskandhānāṃ lakṣaṇamalpaṃ jñātvā srotaāpattyādiphalasaṃjñāmutpādayati | [aya]madhimānaḥ | (pṛ) adhimānasya ke doṣāḥ | (u) ante daurmanasyopāyāsairbhavitavyam | yathoktaṃ sūtre- yo bhikṣuḥ kathayati ahaṃ samuddhatavicikitsaḥ pratilabdhamārga iti | [tasya] purata evaṃ kathayet- atigabhīraḥ pratītyasamutpādo lokottaradharma iti | yadyayaṃ bhikṣurvastuto 'pratilabdhamārgaḥ | [tadāsya] imaṃ dharmaṃ śṛṇvataḥ kaukṛtyopāyāso bhavati | ato yatnenādhimānamimaṃ samucchindyāt | adhimānini buddhā bhagavanto mahākāruṇikā api [taṃ] dūrīkṛtya na dharmāvavādaṃ kurvanti | ataḥ samucchindyāt | kiñcādhimānī dharmasya mithyādarśane viharati | ato nāsti tāttviko guṇaḥ | tadyathā vaṇik gabhīramahāsamudragato ratnābhāseṣvāsakto bhavati | tathāyamapi buddhaśāsanārṇavagataḥ alpaṃ dhyānasukhaṃ pratilabhya pāramārthikamārga iti tatrāsaṅgaṃ janayati | adhimānī ante maraṇakāle na mārgaṃ vedayate | ato yatnena pāramārthikatattvajñānamanviṣyāt | adhimānī svārthaṃ vināśayati sammohañca bardhayati | alabdhe labdhasaṃjñāvatvāt | ato nātmānamātmanaiva vañcayet | iti kṣipraṃ visṛjet | yaduttamaṃ puruṣamavaraṃ vadanti | tadayathā bhavatīti ayathāmāna ityucyate | ayaṃ svayamucco 'pi svātmabhāvamavanamayati | yadaguṇāḥ santa ātmānamunnamayanti | tanmithyāmāna ityucyate | akuśaladharmairātmana uccakaraṇamapi mithyāmānaḥ | yat sujane pūjye pṛṣṭhato 'satkāra uddhatamānaḥ saḥ | ityādi mānalakṣaṇam | (pṛ) kathaṃ māna utpadyate | (u) skandhānāṃ paramārthalakṣaṇamajānānāṃ māna (sss_309) utpadyate | yathoktaṃsūtre- ye kecit [śramaṇā brāhmaṇā vā] anityena rūpeṇa [duḥkhena vipariṇāmadharmeṇa] śreṣṭho 'hamasmīti samanupaśyanti | sadṛśo ['hamasmāti samanupaśyanti] hīno ['hamasbhīti samanupaśyanti] kimanyatra yathābhūtasyādarśanāt | evaṃ yāvadvijñānamiti | skandhānāṃ paramārthalakṣaṇaṃ jānatāṃ nāsti mānaḥ | kāyānusmṛtiṃ bhāvayato nāsti mānaḥ | yathā gauḥ śṛṅgamapekṣya tīkṣṇo bhavati | tacchṛṅge gate na bhavati | kāyo 'śuciḥ navadvāreṣu malaprasrāvī | kaḥ prājña imamapekṣya ucco 'smīti [manyeta] evamādikāyānusmṛtipratyaye tu nāsti mānaḥ | prājño jānāti sarve sattvā yadi vā daridrī yadi vā dhanī yadi vā pūjyo yadi vā jadhanyaḥ sarve 'pi asthimāṃsasnāyusirāpañcasandhipeśīkalalasamavāyamayakāyāḥ, jātijarāvyādhimaraṇadaurmanasyaparidevaduḥkhopāyāsasamanvitā rāgakrodhādipuṇyapāpakarmayuktā narakādidurgatibhāginaśceti | kathamutpādayenmānam | ābhyantaraṃ bāhyaṃ cittaṃ pratītyasamutpannaṃ sarvaṃ kṣaṇikamiti paśyato na bhavati mānaḥ | cittasamādhiñca samyak bhāvayato na bhavati mānaḥ | kasmāt | nimitte 'nugate hi māna utpadyate | asati nimitte kutra mānamutpādayet | kiñca prājñasya śīlādiṣu satsu na bhavati mānaḥ | kasmāt | śīlādayo hi sarve eṣāṃ kleśānāṃ kṣayakarāḥ | asatsu guṇeṣu kaḥ prājño 'sadvastuni mānamutpādayet | anityatādilakṣaṇaṃ bhāvayato māno nirudhyate | kaḥ prājño 'nityena duḥkhena aśucinā padārthena mānaṃ kuryāt | (pṛ) mānasya ke doṣāḥ | (u) mānātkāyo bhavati | kāyātsarvaṃ duḥkhaṃ pravartate | yathāha bhagavān sūtre- yadāhaṃ māṇavako 'bhūvam, na tadā mānalakṣaṇamājñāsiṣam ahamiti vedanāvyākaraṇaṃ kutracidutpatsyata iti | anyamānānāmaprahīṇatvāt | sarve kleśā nimittagrahānuvartinaḥ | ahamiti nimitteṣu mahat | ato jñāyate mānātkāyo bhavatīti | māno 'yaṃ mohabhāgīyaḥ | kasmāt | cakṣuṣā rūpaṃ dṛṣṭvā ahaṃ paśyāmītyāha | māno 'yamanītyā ca pravartate | kasmāt | sarve lokā anityā duḥkhā anātmakāḥ | kathamanena māno bhavati | ato rāgadveṣamohāḥ paramānītayaḥ | manoddhitaṃ karma tīkṣṇaṃ gurukañca | (sss_310) gabhīrāsaktatvāt | rāgoddhitantu nedṛśaṃ bhavati | mānabalādrāgādayo vardhante | anena rāgeṇa labdho gotrādimānastu vipulaṃ vardhate | asmimānapratyayaṃ pravartate nīcakulam | siṃhavyāghra vṛkeṣvapi bhavati | asmātpratyayānnarake patati | mānasya santyevamādīnyapramāṇānyavadyāni | (pṛ) kiṃ mānabahulasya lakṣaṇam | (u) ayaṃ samupāttadhārṣṭyo duḥsahabhāṣaṇo 'satkāracitto 'lpabhayaḥ svairācāramuditaḥ svayañca mahāduḥśāsano yatkiñcijjadhanya[mapi]svayaṃ bahumānī, parakutsanapriyāluritīme doṣā durapaneyāḥ | ato jñāninā nācaritavyāḥ | māno 'yaṃ sarvaguṇānāṃ vighaṭakatayā pravartate || mānavargo 'ṣṭhāviṃśatyuttaraśatattamaḥ | 129 vicikitsāvargaḥ śāstramāha- vicikitsā nāma tattvārthe buddhyaviniścaḥ kimasti vimuktiḥ kiṃ vā nāsti | kimasti kuśalamakuśalam | uta na | kimasti ratnatrayam | uta na iti | (pṛ) vṛkṣe saṃśayo bhavati kiṃ sthāṇuḥ kiṃ vā puruṣa iti | mṛtpiṇḍe saṃśayo bhavati kiṃ mṛtpiṇḍaḥ uta kokila iti | madhukare saṃśayo bhavati kiṃ madhukaraḥ kiṃ vā jambūphalamiti | sarpe saṃśayo bhavati kiṃ sarpaḥ kiṃ vā rajjuriti | ghoṭakamṛge saṃśayo bhavati kiṃ prabhā kiṃ vā salilaṃ iti | evamādayaḥ saṃśayahetavaścākṣuṣavijñānajanakāḥ | dhvanau saṃśayo bhavati kiṃ mayūrakṛta uta manuṣyakṛta iti | gandhe saṃśayo bhavati kimutpalagandhaḥ uta saṃparkagandha iti | rase saṃśayo bhavati kiṃ māṃsarasa uta māṃsābhāsarasa iti | sparśe saṃśayo bhavati kimautpattikatantava uta paripakvatantava iti | mānasavijñānantu nānāvidhasaṃśayajanakam | yathā kimayaṃ dharmo dravyavān uta guṇamātram | vimastyātmā uta na ityevamādayaḥ kiṃ saṃśayā na santi | atra brūmaḥ | sthāṇurvā puruṣo va ityevamādibhistu na kleśā bhavanti | na ca te punarbhavasya pratyayā bhavanti | kṣīṇāsravāṇāmapyetatsambhavāt | (pṛ) vicikitseyaṃ kathamutpadyate | (u) dvividhadharmadarśanaśravaṇajñānairvicikitsā bhavati | kasmāt | pūrvaṃ dvidhāvasthitaṃ padārthaṃ sthāṇuṃ puruṣañca dṛṣṭvā paścāddūrataḥ paśyati (sss_311) puruṣādi vastu tadā saṃśeta sthāṇurvā puruṣo veti | tadā mṛdādāvapi | dvidhāśravaṇam- yadi kaścicchṛṇoti asti puṇyaṃ pāpamiti | paścācchṛṇoti loke nāstīti | ataḥ saṃśayo bhavati | dvidhājñānam- yadā deve varṣati nadī samṛddhā bhavati | jalasetubhede 'pi nadī samṛddhā | yathā deve vivṛkṣati pipīlikāpotānyaṇḍavāhīni | kasmiṃścit [kutracit] khanatyapi aṇḍasaṃkrānto gacchati | mayūrakūjanaṃ puruṣo 'pi kartuṃ śaknoti | kiñcidvastu dṛśyaṃ yathā ghaṭaḥ | kiñcidadṛśyaṃ yathālātacakram | adṛśyaṃ vastu yathā vṛkṣamūlaṃ pṛthivyāmadhastāt jala[sthaṃ]vā | kiñcidavastu adṛśyañca yathā dvitīyaṃ śiraḥ tṛtīyo bāhuḥ | evamādibhirdvidhādharmadarśanaśravaṇajñānaiḥ saṃśayo bhavati | aparīkṣya darśanācca saṃśayo bhavati | yathātidūrādibhiraṣṭapratyayaiḥ | dvidhāśraddhāvattvena ca saṃśayo bhavati | yathā kaścidvadati- asti paraloka iti | [anyaḥ] kaścidvadati nāstīti | ubhayorapi puruṣayoḥ śraddhāvataḥ saṃśayo bhavati | vimate vastuni yāvadviśiṣṭalakṣaṇaṃ na paśyati tāvatsaṃśayo bhavati | viśiṣṭalakṣaṇaṃ paśyatastu saṃśayo na bhavati | (pṛ) kathaṃ viśiṣṭhalakṣaṇaṃ paśyati | (u) darśanaśravaṇajñānānāṃ viniścayādvigatasaṃśayo bhavati | bhagavacchāsane yaḥ kāyena dharmatālakṣaṇaṃ sākṣātkaroti | so 'tyantavigatasaṃśayo bhavati | yathā bodhisattvo bodhimaṇḍe niṣaṇṇo 'vadat vyavasāyena brāhmaṇalabdhaṃ gamīraṃ dharmamabhisametya pratyayān jānan paśyaṃśca prakṣīṇasaṃśayajālo bhaveyamiti | sadyuktiprajñālābhinaśca saṃśayaḥ prahīyate | yathā jñānī saṃskārāṇāṃ pratītyasamutpādaṃ śrutvā vijñāya ca nirdhāsyati saṃsāro 'nādirityevamādi | (pṛ) vicikitsāyāḥ ke doṣāḥ | (u) vicikitsābahulasya laukikaṃ lokottaraṃ sarvaṃ na sidhyati | kasmāt | sandidghaḥ pumān na kāryaṃ karma karoti | yat karoti tat jaghanyaṃ bhavati | sādhayitumakṣamatvāt | uktañca sūtre- vicikitsā cittasyānuprarohaḥ | tadyathā satṛṇakṣetre 'nuprarohabahulatvādanyatṛṇānyeva na prarohanti | kiḥ punaḥ śālisasyādīni | (sss_312) evaṃ cittaṃ vicikitsāprasṛṣṭamasadvastunyeva samādadhāti | kiṃ punaḥ samyak samādhau iti | kiñcāha bhagavān- vicikitsā nāma tamaso rāśiriti | sa tamaso rāśistrividhaḥ atīto 'nāgataḥ pratyutpanna iti | sa tamaso rāśirātmadṛṣṭīnāmuttisthānam | puruṣo 'yaṃ cittaṃ samādadhāno 'pi mithyā samādadhāti | vinā bhagavacchāsanaṃ na samyaksamādhimān iti vaktuṃ śakyate | bahavaḥ sattvā āmaraṇaṃ vicikitsāvinaṣṭāḥ | tadyathāha- aṣṭakādayaḥ pañcābhijñā maharṣayaḥ saṃśayālīḍhā vipannā iti | saṃśayānasya dānādi kurvataḥ puṇyamavipākaṃ vā syādalpavipākaṃ vā | kasmāt | imāni puṇyakarmāṇi cittodgatāni | tasya puruṣasya cittaṃ sadā vicikitsākaluṣitamityato nāsti kuśalam | uktañca sūtre- vicikitsitacitto dānaṃ datvā pratyantabhūmau vipākaṃ vedayata iti | kasmāt | vicikitsābahulo naikāgracitto yathākālaṃ pāṇibhyāṃ prayacchati | nāpi vividhaṃ satkāracittamutpādayati | ataḥ pratyantabhūmau kṣudraṃ vipākaṃ vedayate | tadyathā pāyāsyādayaḥ kṣudrarājāḥ | (pṛ) nāstīyaṃ vicikitsā | kasmāt | vicikikitsā nāma caitasikadharmaḥ | caitasikāśca kṣaṇikāḥ | san na vicikitsā | asan api na vicikitsā | naikaṃ cittaṃ sat asaditi bhavati | ato nāstīti jñāyate | (u) nāhaṃ vadāmi kṣaṇikeṣvasti vicikitseti | anirdhāritacittasantāno vicikitsetyākhyāyate | na tasmin samaye cittaṃ nirdhārayati ayaṃ sthāṇurayaṃ puruṣa iti | satanyamānamidaṃ cittamaśraddadhānatvādāvilam | mithyādarśanādasti vā nāsti veti vicikitsanna śraddadhate | aśraddheyaṃ dvividhā vicikitsāsambhavā mithyādarśanasambhavā iti | vicikitsāsambhavā laghutarā | mithyādarśanasambhavā tu gurutarā | śraddhā ca dvividhā samyadgarśanasambhavā śravaṇasambhaveti | samyadgarśanasambhavā śraddhā dṛḍhā bhavati śravaṇasambhavā tu naivaṃ bhavati || vicikitsāvarga ekonatriṃśaduttaraśatatamaḥ | 130 satkāyadṛṣṭivargaḥ pañcasu skandheṣu ātmabuddhiḥ satkāyadṛṣṭiḥ | vastuta ātmano 'bhāvātpañcaskandhālambinītyucyate | kāyaḥ pañcaskandhātmakaḥ | tatrotpannā [ātma]dṛṣṭiḥ satkāyadṛṣṭirityucyate | nirātmaka ātmanimittagrahaṇāt dṛṣṭirityākhyāyate | (pṛ) pañcasu skandheṣu ātmeti nāmakaraṇe ko doṣaḥ | yathā ghaṭādayaḥ padārthāḥ pratyekaṃ svalakṣaṇāḥ | na tatrāsti doṣaḥ | tathātmāpi | skandhavyatirikta ātmāstīti brūvatastu doṣaḥ syāt | (u) yadyapi na skandhavyatirikta ātmetyucyate | tathāpīdaṃ duṣṭam | kasmāt | tīrthikā hi vadanti- ātmā nityaḥ | asminnadhvani kṛtakarmaṇāmante vipākavedanāt iti | evaṃ bruvataḥ pañcaskandhā eva nityāḥ syuḥ | ātmavādī manyate ātmā eka iti | tathā sati pañcaskandhā eka eva syuḥ | ityayaṃ doṣaḥ | ātmagrahaśca duṣṭaḥ | kasmāt | ātmabuddhau hi ātmīya [buddhi]rasti | ātmīye sati rāgadveṣādayaḥ sarve kleśāḥ samudbhavanti | ato jñāyata ātmabuddhiḥ kleśānāmutpattisthānamiti | yadyapīme na vadanti skandhavyatirikta ātmeti | [tathāpi] skandheṣu nimittagrahānna [teṣāṃ] śūnyatāyāmavacaranti | śūnya[tā]yāmanavacaraṇātkleśāḥ sambhavanti | kleśebhyaḥ karma sambhavati | karmato duḥkham | evaṃ jananamaraṇasantāno 'vicchinno bhavati | ima ātmakalpanayā kāyaśiraścakṣurhastapādasyaudārikaṃ vivekameva na labhante | kiṃ punaḥ skandhānāṃ vivekam | eka ātmā nitya ātmeti samādānāt | yo na vivecayati | ko 'vakrāmati śūnya[tāyā]m | ātmadarśīnirvāṇabhīta ātmā na bhaviṣyatīti | yathoktaṃ sūtre- pṛthagjanāḥ śūnyānātmatāṃ śrutvā mahābhītimutpādayanti ātmā na bhaviṣyati | ato nāsti kiñcidupalabhyamiti | evaṃ pṛthagjanā yāvatpāmopahataṃ kāyaṃ prārthayamānā na nirvāṇāya prayante | yaḥ śūnyatājñānapratilābhī sa punarnirbhīto bhavati | yathohopasenasūtram- brahmacaryaṃ sucaritaṃ mārgaścāpi subhāvitaḥ | tuṣṭa āyuḥkṣaye bhoti rogasyāpagame yathā || iti | ātmāstīti yo vadati sa mithyādṛṣṭau patati | yadyātmā nityaḥ tadā sukhaduḥkhayorvikāro na syāt | asati vikāre nāsti puṇyaṃ pāpaṃ vā | yadyanitya ātmā | tadā nāsti paralokaḥ | svabhāvato vimuktasyāpi nāsti puṇyaṃ pāpaṃ vā | ato jñāyate satkāyadṛṣṭirgurutaraṃ pāpamiti | kiñca satkāyadṛṣṭiko 'tyantamūḍhaḥ | pṛthagjanāḥ sarve satkāyadṛṣṭyā vikṣiptacittā bhavanti | atyāsaṅgāt saṃsāre yātāyātā bhavanti | yo nairātmyaṃ paśyati tasya yātāyātaṃ samucchidyate | (pṛ) yadi pañcaskandhā anātmakāḥ | kasmāt satvānāṃ tatrātmabuddhirbhavati | (u) martyo devaḥ pumān strī iti nāmanimittaṃ śṛṇvataḥ saṃjñāvikalpādātmabuddhirutpadyate | na tu hetunā | hetvabhāvenātmabuddhirutpadyate yaduta yadyātmā nāsti kaḥ sukhaṃ sukhaṃ vedayet, iryāpathavyavahāroddhitapuṇyapāpakarmaṇā vipākaṃ [ko] vedayeteti | anādau saṃsāre ca cirasañcitamātmanimittantu tadanuśayasādhanam | yathā ghaṭādinimittam | ata ātmabuddhirutpadyate | sarvavedanāskandheṣu ātmabuddhirutpadyate na tu vedanāyām | ata ucyata ātmamatiryatrotpadyate tatrātmāstīti | kasmāt | na hi sarvatrātmamatirbhavati | vyāmohādātmamatirutpadyate | tadyathā andha[kalpa]sya śakalādi labdhvā suvarṇamaṇisaṃjñā bhavati | kiñcāyaṃ śūnyatāvivekajñānālābhī mohātpaśyatyātmānam | tadyathā māyā[marīcī]gandharvanagarālātacakrādiṣu astīti matirbhavati | (pṛ) paśyāmaḥ khalu pratyakṣaṃ rūpakāye keśanakharomādyavayavān pratyekaṃ vibhinnān | kaḥ sacetanastānātmānaṃ manyeta | (u) kecitpaśyanti ātmānaṃ yavasadṛśaṃ sarṣapādisamānaṃ hṛdayāntarvartinañca | brāhmaṇānāmātmā śuklaḥ | kṣatriyāṇāmātmā pītaḥ | vaiśyānāmātmā raktaḥ | śūdrāṇāmātmā kṛṣṇa iti | uktañca vede- purāsīnmahān puruṣa ādityavarṇaḥ tamasaḥ parastāt | tamevaṃ vidvānamṛta iha bhavati | nānyaḥ panthā vidyate ['yanāya] | aṇoraṇiyān mahato mahīyān ātmā guhāyāṃ nihito 'sya jantoḥ | tamakratuḥ paśyati [vītaśokaḥ] sūtraṃ maṇigaṇeṣviva | evaṃ kecinmanyante rūpamātmeti | sthūlacetanā āhuḥ vedanātmeti | vṛkṣaśilādau vedanāyā abhāvāt jñeyaṃ vedanaivātmeti | madhyamacetanā āhuḥ saṃjñā ātmā, sukhaduḥkhayoratītayorapi [tat] saṃjñāvadātmeti buddhi[sattvā]t | sūkṣmacetanā āhuḥ saṃskāra ātmeti | ghaṭādāvatīte 'pi [tat] cetanāvānātmeti buddheḥ | paramasūkṣmacetanā āhu- vijñānamātmeti | cetanāpi audārikī | cetanāyāmasyāmatītāyāmapi [tat] vijñānavānātmeti buddheriti jānanti | [yasya] pañcasu skandheṣu ātmabuddhirbhavati | na sa vivecayati vedanādīn skandhān | rūpaṃ cittañca sammiśrya ātmasaṃjñā samutpadyate | yathā rūpādicaturdharmasāmānye ghaṭasaṃjñotpadyate | rūpādivibhāgena viṃśatibhāgaiḥ paśyati rūpamātmeti | kasmāt | rūpavānayamātmeti pratīto dharmo vedanādīnāmāśrayaḥ | vedanādaya ime rūpe pratibaddhā ityata ucyate rūpa[vān] ātmeti | kecidvedanādigataṃ rūpaṃ paśyanti | vedanādaya ime 'nupalabhyamānadharmā ityato rūpamāśrayante | yathā ākāśo 'nupalabhya ityataḥ pṛthivyādaya āśrīyante | eva [mātmadṛṣṭe] viṃśatibhāgā mohādbhavanti | (pṛ) cakṣurādiṣu kasmānnocyata ātmeti bhāgaḥ | (u) asti ca | yathoktaṃ sūtre- yadyāha kaścit yaccakṣurayamātmeti | tanna yujyate | kasmāt | cakṣurutpannavināśi | yadi cakṣurayamātmā | tadā ātmā utpannavināśī syāt | cakṣurādīni pṛthak pṛthagviśiṣṭalakṣaṇāni | yadyucyate cakṣurātmeti | śrotrādayo nātmā syuḥ | tattu na (sss_316) yujyate | yadi śrotrādayaḥ punarā[tmā] | tadā eka eva pumān bahvātmā syāt | rūpādīnāṃ saviśeṣatvāt vaktuṃ śakyaṃ rūpamevā na vedanādaya iti | (pṛ) nāstyātmeti yadvacanam | sāpi mithyādṛṣṭiḥ | kathamidam | (u) asti satyadvayam | paramārthato 'styātmeti yadvacanaṃ sā satkāyadṛṣṭiḥ | saṃvṛtito nāsti ātmeti vacanaṃ mithyādṛṣṭiḥ | lokasatyato 'styātmā paramārthato nāstyātmeti vacanaṃ samyak dṛṣṭiḥ | paramārthato nāsti saṃvṛtito 'stīti vadan na dṛṣṭau patati | evamasti nāstīti vacanaṃ jñeyam | yathā vyāghrī svapotaṃ mukhenāpaharati atiniṣṭhuragrahaṇe kṣataṃ [bhavediti] atiśithilagrahaṇe bhraṃśo [bhavediti] | evamāstitvaṃ pratipannaścetsatkāyadṛṣṭau patati | ātmanāstitvaṃ pratipannaścenmithyādṛṣṭau patati | kṛtahānamakṛtābhyāgama ubhayaṃ duṣṭam | nāstīti pratipannasya [kṛta]hānam | ātmāstīti pratipannasyā [kṛtā]bhyāgamaḥ | ataḥ sūtra uktaṃ- dvāvantau parihāryāviti | paramārthato nāstīti vadan saṃvṛtito 'stīti ca vadan antadvayaṃ parityajya madhyamāyāṃ pratipadi caratītyākhyāyate | buddhaśāsanamavivādamanutkarṣaṇam | paramārthato nāstītyuktau paṇḍito notkarṣati | saṃvṛtito 'stītyuktau pāmaro na vivadate | tathāgataśāsane 'śāśvatānucchedā pariśuddhā madhyamā pratipat | paramārthato nāstitayā na śāśvataḥ | saṃvṛtitostitayā nocchedaḥ | (pṛ) yo dharmaḥ paramārthato nāsti sa sutarāṃ nāstīti syāt | kena punarucyate saṃvṛtito 'stīti | (u) sarvairlaukikairvyavahriyate astīti yaduta karma karmavipāko yadi vā bandho yadi vā mokṣa iti | ime sarve mohajāḥ | kasmāt | ime pañcaskandhāḥ śūnyā māyopamāḥ jvālāvacca santānenotpannatvāt | pṛthagjanānāṃ titīrṣayā astītivacanamanuvartate | yadi nāstīti vadet | tadā pṛthagjanā vyāmuhya yadi vā ucchedavāde pateyuḥ yadi vā skandhānāṃ nāstītākathane avineyāḥ syuḥ | puṇyapāpādikarmabhirbandho vā mokṣo vā na sidhyet | yastaṃ mohavādaṃ vināśayati | saḥ svayameva śūnyatāyāmavatarati | tadāsya sarvā mithyādṛṣṭayo na bhavanti | ataḥ paramārthasatyaṃ paścāducyate | yathā strīpuṃnimittavyāvṛttaye kāyapratyavekṣaṇamādāvupadiśyate | atha keśaromanakhādibhiḥ kāyavikalpalakṣaṇa[mupadiśyate] pañcaskandhamātramastīti | atha śūnyatālakṣaṇena pañcaskandhanirodhalakṣaṇa[mupadiśyate] | pañcaskandhanirodhalakṣaṇaṃ paramārthasatyamityucyate | saṃvṛtyāstīti kathane na tadā punaḥ paramārthato (sss_317) nāstīti vacanamapekṣyate | uktañca sūtre- yaḥ sarvadharmān niḥsvabhāvān prajānāti sa śūnyatāyāmavatarati | iti | ato jñāyate pañca skandhā api na santīti | uktañca paramārthaśūnyatāsūtre- cakṣurādi paramārthato nasti | asti tu saṃvṛtita iti | mahāśūnyatāsūtra uktam- yadidaṃ jarāmaraṇamiti vacanaṃ yadi vāyaṃ puruṣo jarāmaraṇa[-lakṣaṇa] iti vacanaṃ | yadi vā tīrthikānāṃ vacanaṃ kāya eva jīvaḥ, yadivānyaḥ kāyo 'nyo jīva itīdamekārthakaṃ, vyañjanameva nānā | kāya eva jīvaḥ anyaḥ kāyo 'nyo jīva itīdaṃ vacane na brahmacaryaṃ bhavati | yaḥ pratiṣedhaḥ ayaṃ puruṣo jarāmaraṇa[lakṣaṇa] iti nairātmyasyābhidhānam | yaḥ pratiṣedha idaṃ jarāmaraṇamiti tat jarāmaraṇasya vyāvartanam | yāvadavidyāyāḥ iti | ato jñāyate paramārthato na jarāmaraṇādi | saṃvṛtyā tūcyate jātipratyayaṃ jarāmaraṇam | iyamucyate madhyamā pratipat | kiñcoktaṃ rādhasūtre- rūpaṃ rādha yūyaṃ vikirata vidhamata vidhvaṃsata vikrīḍanakaṃ kuruta [tṛṣṇā]kṣayāya [pratipadyata] tadyathā pāṃsvāgārikāḥ | avastutvāt kṣayāya bhāvyā iti | skandhā api kṣayāya [bhāvyāḥ] | paramārthato 'bhāvāt skandhavṛttilakṣaṇavṛttimanusarato nātmamatiratyantaṃ prahīyate | hetupratyayānāmanirodhāt | yathā vṛkṣaḥ paraśunā chinno bhasmasātkṛtaḥ | tathāpi [tatra] vṛkṣasaṃjñāmanuvartate | yadā tu mahāvāte opūyate jalena vā pravāhitaḥ tadā vṛkṣasaṃjñā nirudhyate | evaṃ yadā vidhvaṃsitāni vikrīḍanakaṃ kṛtāni vikīrṇāni vidhmātāni niruddhāni pañcaskandhalakṣaṇāni, tasmin samaye śūnyatālakṣaṇaṃ sampannaṃ bhavati | yathāha sūtram- rādha yūyaṃ [rūpaṃ] vidhvaṃsata vikrīḍanakaṃ kuruta vikirata vidhamata bhāgaśo vidalayata sattvakṣayāya iti | asmin sūtra uktam- pañcaskandhā anityāḥ sattvaśūnyāḥ na santīti | pūrvasmin sūtra uktam- pañcaskandhā vikīrṇā niruddhāḥ te dharmaśūnyā bhavanti iti || satkāyadṛṣṭivargastrīṃśatyuttaraśatatamaḥ | 131 anta[graha]dṛṣṭivargaḥ dharmāḥ samucchidyante vā śāśvatā vā iti yadidaṃ vacanaṃ tadanta[graha]dṛṣṭirityucyate | kecidābhidharmikā āhuḥ- yadā kaścidāha ātmā śāśvato vā aśāśvato veti iyamevāntagrahadṛṣṭiḥ na sarve dharmāḥ[śāśvatā vā aśāśvatā vā] iti | kasmāt | dṛṣṭaṃ khalu pratyakṣaṃ [yat] bāhyaṃ vastu samucchidyata iti | uktañca sūtre- astīti darśanaṃ śāśvatagrahaḥ | nāstīti darśanamucchedagraha iti | kāya eva jīva ityucchedadṛṣṭiḥ | anyaḥ kāyo 'nyo jīva iti śāśvatadṛṣṭiḥ | nāsti karma paraṃ maraṇāditi ucchedadṛṣṭiḥ | asti karma paraṃ maraṇāditi śāśvatadṛṣṭiḥ | asti ca nāsti ca karma paraṃ maraṇādityatra yadastīti sa śāśvata[vādaḥ] yannāstīti sa ucchedavādaḥ | naivāsti na ca nāstītyapyevam | (pṛ) ayaṃ caturtho graho na dṛṣṭiḥ syāt | (u) lokasatyato 'pi pudgalarahitatvāddharmāṇāṃ dṛṣṭirityucyate | śāśvato 'śāśvataḥ antavānanantavānityādi catuṣkoṭikamapyevam | uktañca sūtre- ṣaṭ sparśāyatanāni nirudhyante santyanyānīti śāśvatavādaḥ | na santyanyānīti uccheda[vāda] iti | ātmā pūrvamakarot paścātkariṣyatīti yaddarśanaṃ sā śāśvatadṛṣṭiḥ ātmā pūrvaṃ nākarot paścānna kariṣyatītīyamucchedadṛṣṭiḥ | api cāha mithyādṛṣṭisūtram- puruṣasya saptakāyāḥ pṛthivyaptejovāyavaḥ sukhaṃduḥkhaṃ jīvitamiti | mriyamāṇasya catvāri mahābhūtāni tammūlapratiśaraṇānīndriyāṇyākāśapratiśaraṇāni iti | kiñcāha- kṣureṇa ca krakacena prāṇino hatvā [eka]māṃsapuṃñca kuryāt nāsti [tato nidānaṃ]pāpaṃ [nāsti pāpasyāgama] iti | iyamucchedadṛṣṭiḥ | brahmajālasūtra ucchedadṛṣṭilakṣaṇamuktam | asti paralokaḥ yaḥ kārakaḥ sa eva vedaka iti yadvacanam | iyaṃ śāśvatadṛṣṭirityucyate | (pṛ) śāśvatocchedadṛṣṭiḥ kathamutpadyate | (u) yena hetunā bhavati tathāgataḥ paraṃ maraṇāditi vadanti tato nidānaṃ śāśvatadṛṣṭirbhavati | yena hetunā na bhavati tathāgataḥ paraṃ maraṇāditi vadanti tato nidānamucchedadṛṣṭirbhavati | (pṛ) kathamiyaṃ dṛṣṭiḥ prahīyate | (u) śūnyatāṃ samyagbhāvayato nāstyātmadṛṣṭiḥ | asatyāmātmadṛṣṭau nāstyantadvayam | yathoktaṃ yamakasūtre- nāstyaikakasmin skandhe tathāgataḥ | nāsti samudite skandhe tathāgataḥ | nāsti cānyatra skandhāttathāgataḥ | evaṃ dṛṣṭa eva dharme [tathāgato] 'nupalabhyamānaḥ | kathaṃ vaktavyaṃ [yathā] kṣīṇāsravo 'rhan kāyasya bhedā [ducchetsyati vinaṃkṣyati] na bhavati paraṃ maraṇāditi | ato jñāyate nopalabhyate pudgala iti | pudgalasyānupalambhādātmadṛṣṭiḥ śāśvatocchedadṛṣṭiśca nāsti | dharmāḥ pratityasamutpannā iti paśyato nāstyantadvayam | yathā punaruktam- lokasamudayaṃ paśyato 'bhāvadṛṣṭirnirudhyate | lokanirodhaṃ paśyato bhāvadṛṣṭirnirudhyata iti | madhyamāyāṃ pratipadi viharataścāntadvayaṃ nirudhyate | kasmāt | dharmāṇāṃ santatyotpādaṃ paśyata ucchedadṛṣṭi rnirudhyate | [teṣāṃ] kṣaṇikatāṃ paśyataḥ śāśvatadṛṣṭirnirudhyate | kiñcoktam- na pañcaskandhāstathāgataḥ | na cāsti anyatra skandhāttathāgata iti | ato jñāyate nocchedo na śāśvata iti | kāyādanya upalabhyata ityato naikaḥ kāyena bhavati | sahāyaṃ sattva ityato nānyo bhavati | pañcaskandhāḥ punaḥ santanyanta ityataḥ sattvo jāyate mriyata iti vaktameva na prabhavati | santānena pravṛttatvādanya iti na vaktuṃ śakyate | santānasyaikatvenābhidhānāt | (sss_320) ime skandhāste skandhāścānya ityabhidhānāt śāśvatavādo na bhavati | svasantānapratyayabalena pravartata ityata ucchedavādo na bhavati | antagrahadṛṣṭivarga ekatriṃśaduttaraśatatamaḥ | 132 mithyādṛṣṭivargaḥ vastutaḥ satsu dharmeṣu nāstīti cittotpādanaṃ mithyādṛṣṭiḥ | yathā vadanti na santi catussatyāni trīṇi ratnānītyādi | ūktañcasūtre- katamā bhikṣavo mithyādṛṣṭiḥ, nāsti dattaṃ nāstīṣṭaṃ, nāsti hutaṃ, nāstisukṛtaduṣkṛtānāṃ phalaṃ vipākaḥ | nāstyayaṃ lokaḥ nāsti paro lokaḥ, nāsti mātā nāsti pitā, na santi sattvā aupapātikāḥ, na santi śramaṇabrāhmaṇāḥ samyaggatāḥ samyak pratipannā ya imaṃ lokaṃ parañca lokaṃ svayamabhijñāya sākṣātkṛtya pravedayanti- kṣīṇā me jātiruṣitaṃ brahmacaryaṃ kṛtaṃ karaṇīyaṃ nāparamitthatvāya iti | dattaṃ [yat] parahitāya prayacchati | iṣṭhaṃ iti vedokto devānāṃ kṛte yāgaḥ | hutamiti devebhyo ghṛtādidravyahomaḥ | sukṛtamiti trayāṇāṃ sukṛtakarmaṇāmiṣṭaphalapratilābhaḥ | duṣkṛtamiti trayāṇāṃ duṣkṛtakarmaṇāmaniṣṭaphalapratilābhaḥ | sukṛtaduṣkṛtakarmaṇāṃ [phalaṃ] vipākaḥ ihalokaśubhāśubhakīrtyādiḥ devakāyādayaḥ pāralauke vipākaśca | ayaṃ loka iti vartamānaḥ | paraloka iti anāgataḥ | mātā pitā janakau | sattva aupapātika iti asmāllokātparalokagantā | arhanniti kṣīṇāsravaḥ | yadidaṃ sarvaṃ nāstīti sā mithyādṛṣṭiḥ | sattvānāṃ saṃkleśo vyavadānaṃ jñānadarśanamajñānadarśanam- idaṃ sarvamahetukam | nāsti balaṃ nāsti vīryam | nāsti ca teṣāṃ phalamityādi mithyādṛṣṭiḥ | saṃkṣipyedaṃ brūmaḥ- yadviparyayacittaṃ sarvaṃ tanmithyādṛṣṭiḥ iti | tadyathā anitye nityasaṃjñā, duḥkhe sukhasaṃjñā, aśucau śucisaṃjñā, anātmani (sss_321) ātmasaṃjñā anutkṛṣṭa utkṛṣṭasaṃjñā, utkṛṣṭe cānutkṛṣṭasaṃjñā, vyavadānamārge avyavadānamārgasaṃjñā, avyavadānamārge ca vyavadānamārgasaṃjñā, abhāve bhāvasaṃjñā, bhāve cābhāvasaṃjñā ityevamādīni viparyayacittāni | abhidharme yāḥ pañcadṛṣṭayaḥ brahmajālasūtre ca dvāṣaṣṭidṛṣṭayaḥ sarvā[stā] mithyādṛṣṭayo bhavati | mithyādṛṣṭiḥ kathamamutpadyate | (u) mohādutpadyate | ahetau hetvābhāse cāsaṃkliṣṭāsaktatvādbhavati | sukhahetāvāsaṅgādvadati nāsti duḥkhamiti | bhraṣṭaśūnyatāmārgatvādvadanti nāsti duḥkhamiti | na hi duḥkhavedako 'stīti | laukikāḥ padārthā ahetukā apratyayā iti yadvadanti | yadi vā vadanti īśvarādihetukā na tṛṣṇāhetukā iti | idaṃ nāsti samudaya iti | yena hetunā vadanti nāsti nirvāṇamiti | anyathā vā vadanti nirvāṇam | idaṃ nāsti nirvāṇamiti | asati nirvāṇamārge kena prāpyeta | atha vā vadanti asti vimuktermārgāntaramupavāsādiriti | idaṃ nāsti mārga iti | nāsti buddha iti | te vadanti dharmā apramāṇāḥ | kathamekaḥ puruṣaḥ sarvān jānīyāt iti | atha vā manyante buddhaḥ puruṣāṇāṃ pūjyo nāsti puruṣa ityato nāsti [sa] buddha iti draṣṭavyam | kleśānāṃ kṣayābhāvānnāsti dharmaḥ | samyakcaryayā taddharmapratilābhino na santītyato nāsti saṅghaḥ | dattasya dṛṣṭaphalānupalambhādvadanti nāsti dattamiti | uktañca sūtre- nāsti dattam | tadanumānamapyanaikāntikam | loke kaściddānābhirato daridro bhavati | kṛpaṇastu dhanika ityādibhiḥ nāsti kāraṇairvadanti dattamiti | nāstīṣṭaṃ nāsti hutamityapyevam | yadyagnau prakṣiptaṃ dravyaṃ bhasmasādbhavati | tasya kiṃ phalamasti | nāsti sukṛtaṃ duṣkṛtaṃ, nāsti ca sukṛtaduṣkṛtānāṃ [phalaṃ] vipākaḥ | yadi jīvo nityaḥ tadā nāsti sukṛtaṃ duṣkṛtam | yadi jīvo 'nityaḥ tadā nāsti paralokaḥ | nāsti paro loka ityato nāsti sukṛtaṃ duṣkṛtaṃ, nāsti sukṛtaduṣkṛtānāṃ vipākaḥ, nāstyayaṃ loka iti | avayavaśaḥ pravibhajyamānā dharmā atyantābhāvatāṃ pratigacchanti | nāsti paro loka iti | maraṇātparaṃ na bhavati pratītyasamutpāda ityato vadanti nāsti paro loka iti | nāsti mātā pitā | te 'pyavayavaśaḥ pravibhajyamānāḥ prakṣīyante | vadanti ca gomayamupādāya krimayo bhavanti | na hi gomayaṃ krimīṇāṃ pitarau | ye mastakādayaḥ śarīrāvayavāḥ, na ta eva matāpitroḥ śarīrāvayavāḥ | dharmāṇāṃ kṣaṇikatvāt mātā pitā ca kiṃ karoti | na sattvā aupapātikā iti | sattvadharmābhāvādayaṃ loka eva nāsti | kiṃ puna[stadūrdhva]kāyaṃ vedayata iti | cetanākhyaḥ sattvo 'yaṃ kiṃ kāyātmakaḥ kimakāyātmakaḥ | yadi kāyātmakaḥ | tadā cakṣuṣā paridṛśyamāno 'yaṃ kāyaḥ khanyamāno mṛdbhavati | hūyamāno bhasma bhavati | krimibhuktaḥ purīṣaṃ bhavati | ato nāstyaupapātikaḥ | akāyātmaka ityayaṃ dvividho yadi cittātmako yadi vā cittavyatirikta iti | yadi cittātmakaḥ, tadā caittadharmaḥ | caittadharmaśca pratikṣaṇamutpattivināśī, na sthāyī | kimuta paradehaṃ prāpnuyāt | yadi cittavyatiriktaḥ tadā nātmamatiḥ | parasya citta eva nātmamatiḥ, kimutācittasthāne | ato nāstyaupapātikaḥ | nāstyarhanniti | sa kṣudhitaḥ sarvān dṛṣṭvā annaṃ prārthayate | śīte satyauṣṇyaṃ prārthayate | tāpe śītaṃ prārthayate | ninditaḥ kupyati | satkṛtastṛpyati | ato nāsti kṣīṇāsravaḥ | sūtre kecidvadanti- nāstyarhanniti | idaṃ sūtramanusṛtya sā mithyādṛṣṭirbhavati | saṃkleśa iti | kāya eva saṃkleśaḥ | ato vadantyakāraṇamiti | jñānadarśanamajñānadarśanamapyevam | nāsti balaṃ nāsti vīryamiti | paśyāmaḥ khalu sarve sattvāḥ prajñaptikāraṇakā iti | kecidvadanti īśvaraḥ [svātantryeṇa] karaṇīyaṃ karotīti | paśyāmaśca sarvān sattvān karmakāraṇatantrān na svatantrān | ato vadanti nāsti balaṃ nāsti vīryaṃ [nāsti] ca tatphalamiti | anitye nityasaṃjñeti | yena kāraṇena kṣaṇika[vādaḥ] khaṇḍyate | tena kāraṇena śāśvatadṛṣṭirutpadyate | vadanti ca dharmā nirudhyamānāḥ punaḥ paramāṇavo bhavantīti | [anye] kecidvadanti mūlaprakṛtau pratiyantīti | dharmāṇāṃ vināśe 'pi saṃjñānusmaraṇāt sukhaduḥkhe vedayate | tasya śāśvatadṛṣṭirutpadyate | āhuśca jīvo nityaḥ | śabdo 'pi nitya iti | ebhiḥ kāraṇaiḥ śāśvatadṛṣṭirbhavati | duḥkhe sukha[saṃjñe]ti | yena kāraṇena vadanti asti sukhamiti | yathā pūrvamuktaṃ trivedanāvarge | anena kāraṇenotpadyate sukhasaṃjñā | aśucau śucisaṃjñeti | kāye 'bhyāsaṅgāt cakṣuṣā aśuci dṛṣṭvā śucisaṃjñāmutpādayanti | keciccintayanti- ātmā puruṣalakṣaṇalabdhaḥ | asya puruṣasya kāyamaśuciṃ paśyāmaḥ | asti punaḥ sattvo yena śucīkriyata iti | ebhiḥ kāraṇaiḥ śucisaṃjñotpadyate | anātmani ātmasaṃjñeti | skandhānāṃ santānena pravṛttiṃ dṛṣṭvā ekalakṣaṇaṃ gṛhṇāti | (sss_323) tadā ātmeti manyante | yathā ca pūrvamutpannaṃ satkāyadṛṣṭeḥ kāraṇam | anenaiva kāraṇenātmasaṃjñā sambhavati | anutkṛṣṭa utkṛṣṭasaṃjñeti | pūraṇādiṣu tīrthikācāryeṣu utkṛṣṭasaṃjñāmutpādayanti | brahmā svayamāha- ahamasmi mahābrahmā prabhurdevānāṃ kartā jagata ityevamādi | kecidāhuḥ- yadi kaścitpañcakāmānāṃ sukhavedanāsampannaḥ ayamutkṛṣṭa dharma iti | kecitpunarāhuḥ - yadi kaścidviraktaḥ prathamadhyāna[mārabhya]yāvaccaturthadhyānamupasampadya viharati ayamutkṛṣṭa dharma iti | kecidāhuḥ- loke pratyakṣadṛṣṭeṣu brāhmaṇāḥ pūjyāḥ | parekṣeṣu sattveṣu devāḥ pūjyā iti | iyamanutkṛṣṭa utkṛṣṭasaṃjñeti | utkṛṣṭe cānutkṛṣṭasaṃjñeti | sarveṣu sattveṣu buddhaḥ paramapūjyaḥ | kecittasmin anutkṛṣṭasaṃjñāmutpādya vadanti- ayaṃ kṣatriyaḥ alpakālikaśikṣāmārgaḥ | buddhavacanañca na cāṭukāvya[vat] kleśagurukaṃ na vedasadṛśam | tadutkṛṣṭamiti na vadanti | santi saṅghe catuṣkoṭikāḥ pudgalā ityato 'nutkṛṣṭaḥ | evamutkṛṣṭe 'nutkṛṣṭasaṃjñāmutpādayanti | avyadānamārge vyavadānamārgasaṃjñeti | yatkecidāhuḥ- bhasmatīrthādisnānaiḥ puruṣaḥ śudhyatīti | kecidāhuḥ- jananamaraṇayoḥ kṣayo 'vasānaṃ vyavadānamārga iti | śīladhāraṇa brahmacaryamātra āsajya devapūjādayaśca [vyavadānamārga ākhyāyeta] īśvara [prasādena] ca viśuddhiṃ labhata iti ca vadanti | kecidāhuḥ- tapaścaryayā pūrvatanīnakarmakṣayo vyavadānamārga iti | [kecidāhuḥ]- laśunaṃ tyaktvā dadhinavanītādinā viśuddhiṃ labhate | punaḥ prayataḥ snātvā brahmayajñapaṭhanatadūrdhvabhojanaṃ viśuddhimārga iti | ebhirnānāvidhairasanmārgairvimukti rlabhyate natvaṣṭhāṅgikaviśuddhimārgeṇeti | bhāve 'bhāvasaṃjñeti | yat dharmā lokasatyataḥ santo 'pi abhāva ityucyante | abhāve bhāvasaṃjñeti yaducyate santi dravyāṇi astyavayavīti | santi saṃkhyāparimāṇādayo guṇā ityapi vadanti | sāmānyalakṣaṇaṃ pṛthaktvalakṣaṇaṃ samavāyañca vadanti | prakṛtikālādayo 'satpadārthāḥ santīti ca vadanti | ebhiḥ kāraṇairutpannāni viparyayacittāni mithyādṛṣṭayo bhavanti | āsu mithyādṛṣṭiṣu viśiṣya catasro dṛṣṭayaḥ | anyā ya ugrakleśā sā mithyādṛṣṭiḥ | (pṛ) iyaṃ mithyādṛṣṭiḥ kathaṃ prahīyate | (u) sūtre bhagavatā proktasamyakdṛṣṭyā prajahāti | (pṛ) samyagdṛṣṭiḥ kathamutpadyate | (u) yo darśanaśravaṇānvayajñānaiḥ samyagviniścinoti | tasya samyagdṛṣṭirbhavati | samyaksamādhiṃ bhāvayataḥ samyagdṛṣṭirutpadyate | yathāha sūtram- samāhito yathābhūtaṃ prajānātīti | na vikṣiptacitta [ityarthaḥ] | (pṛ) asyā mithyādṛṣṭeḥ ke doṣāḥ | (u) sarve doṣā vipattivyasanāni ca mithyādṛṣṭyā bhavanti | sa āha- nāsti pāpaṃ nāsti puṇyaṃ sukṛtaduṣkṛtānāṃ phalaṃ vipāka iti | ato dṛṣṭadharma eva na santi suvṛttāni | kiṃ punaranāgatāni | evaṃ dūṣitasukṛtaduṣkṛtaḥ pumān samucchinnakuśalamūla ityucyate | sa niyatamavīcau patiṣyati | yathoktaṃ ṣaṭpādābhidharme- krimipipīlikāhananaṃ puruṣahananād gurutaram iti | sa mithyādṛṣṭikaḥ puruṣaḥ lokadūṣakaḥ satvānāṃ bhūyasāpakārāya pravartate | yathā viṣavṛkṣo hiṃsāyai prarohati | tena kṛtaṃ kāyikaṃ vācikaṃ mānasaṃ karma sarvamaśubhavipākāya bhavati | yathoktaṃ sūtre- mithyādṛṣṭikasya [bhikṣavaḥ] puruṣapudgalasya yatkāyakarma yathādṛṣṭisamāttaṃ samādattaṃ yacca vākkarma........yacca manaḥkarma yā cetanā yā prārthanā yaḥ praṇidhiḥ ye ca saṃskārāḥ sarve te 'niṣṭāya akāntāya amanāpāya ahitāya duḥkhāya saṃvartate | tadyathā tiktakālābubījaṃ koṣātakībījaṃ picumandabījamādrāyāṃ pṛthivyāṃ nikṣiptaṃ yaccaiva pṛthivīrasamupādīyate yaccāporasaṃ tejorasaṃ vāyurasamupādīyate sarvaṃ tat tiktakatvāya kaṭukatvāya asātatvāya saṃvartate | [tatkasya hetoḥ] bījaṃ hi bhikṣavaḥ pāpakam | evameva mithyādṛṣṭikasya puruṣapudgalasya cittacaitasikā dharmā aniṣṭāya [akāntāya (sss_325) amanāpāya ahitāya duḥkhāya] saṃvartate | [tatkasya hetoḥ] dṛṣṭirhi bhikṣavaḥ pāpikā iti | atastasya puruṣapudgalasya kṛtamapi dānādi neṣṭaphalaṃ bhavati | pūrvakṛtamithyādṛṣṭicittena vinaṣṭatvāt | tatkṛtasyāśubhamevādhimātraṃ bhavati | pāpakacittasya cirasañcitatvāt | saṃvareṇa ca kaścidasaddharmaṃ pratiroddhuṃ śaknoti | asya puruṣapudgalasya nāsti sukṛtaṃ duṣkṛtamityato na yataḥ kutaścitprativiratiḥ | atyantapramatto 'saddharma carati | hryapatrapākhyadvividhaśukladharmasabhinnaḥ paśusamo bhavati | yaśca vadati nāsti sukṛtaṃ duṣkṛtaṃ veti sa sadā citte 'kuśalameva kāṅkṣate | tasya saddharmasamādāpanakāraṇameva nāsti | kasmāt na hi sa sajjanamupagacchati | nā[pi] saddharmaṃ śṛṇoti | tasya duṣkṛtacittaṃ sūtthānaṃ bhavati | sukṛtacittaṃ durutpādam | duṣkṛtasya sūtthānatvātsukṛtasya kāraṇameva nāsti | evaṃ krameṇa duṣkṛtopacaye samucchinnakuśalamūlo bhavati | mithyādṛṣṭikasya puruṣapudgalasya dusthānagata ityākhyā | yathā nārakāḥ sattvā na mārgapratilābhapravaṇāḥ | tathā ca pudgalo madhyamadeśa utpanna iṣṭāniṣṭavivekāya ṣaḍindriyasampanno 'pi na mārgapratilābhapravaṇo bhavati | mithyādṛṣṭikasya nāsti [yatkiñcit] duṣkṛtamakuṭam | nāsti viratirlaghoralpādvā [duṣkṛtāt] | alpamapyakuśalaṃ kurvan narake patati | karmaṇo 'sya gurupāpakacittena samutpannatvāt | yathā karmavarge narakavimocakaṃ karma ityanena kāraṇena tatpuruṣakṛtaṃ sarvaṃ narakāya saṃvartate | na ca sa pāpakamakuśalaṃ karma kṣapayati | akuśaladharmasya sadā cittagatatvāt | durlabhā ca tasyottarottarānnarakādvimuktiḥ | kasmāt | samucchinnakuśalamūlasya hi yadā kuśalaṃ na pravartate tadanantaraṃ narakānnaiva vimuktiḥ | citte mithyādṛṣṭikatvāt tasya kuśalamūlaṃ kathaṃ pravarteta | mithyādṛṣṭikaḥ pudgalo 'cikitsyaḥ tadyathā samupasthitamaraṇanimitto rogī | cikitsakaḥ sannapi na cikitsituṃ śaknoti | evamayamapi | anyakuśalarahitatvādyāvad buddhā api na cikitsante | ato 'vaśyamavīcyāṃ patati || mithyādṛṣṭivargo dvātriṃśaduttaraśatatamaḥ | 133 parāmarśadvayavargaḥ abhūtavastuni idameva satyamanyanmithyeti vacanaṃ dṛṣṭiparāmarśa ityucyate | pūrvokte 'nutkṛṣṭadharma utkṛṣṭasaṃjñāviniścayo 'pi dṛṣṭiparāmarśaḥ | (pṛ) dṛṣṭiparāmarśasya ke doṣāḥ | (u) sa puruṣo nyūnaguṇaṃ labdhvā ātmānaṃ pūrṇaṃ manyate | tasya guṇañcātivakti | kasmāt | akuśale vastuni atyantakuśalasaṃjñāmutpādya vīryamārabhate | tena hetunā ca paścātparitapati | viduṣāṃ parihāsyaśca bhavati | anutkṛṣṭe utkṛṣṭasaṃjñāyāḥ kṛtatvāt | yo 'nutkṛṣṭamutkṛṣṭaṃ vadati sa bālo mūḍhasaṃjñaḥ | yathāndho ghaṭaśakale suvarṇasaṃjñāmutpādya cakṣuṣmatāṃ laghu hāsyo bhavati | dṛṣṭiparāmarśasyedṛśā doṣāḥ | yat kaścit bodhimupekṣamāṇaḥ snānādiśīlena viśuddhiprāptiṃ kāṅkṣate tat śīlavrataparāmarśa ityucyate | (pṛ) nanu śīlena na viśuddhilābhaḥ | (u) prajñayaiva viśuddhilābhaḥ | śīlantu prajñendriyasya mūlam | (pṛ) ke doṣāḥ śīlavrataparāmarśasya | (u) ye doṣā uktā dṛṣṭiparāmarśasya "nyūnaṃ vastu [labdhvā] sampūrṇaṃ manyate ityādinā ta eva doṣāḥ | śīlavrataparāmarśapratyayamatyadhikaṃ duḥkhānyanubhavati | yaduta śītoṣṇavedanā, bhasmabhūmitarukaṇṭakādiṣu śayanaṃ jalahradāgnipraveśo bhṛgupatanamityādi | paraloke 'pi atimātraduḥkhavipākaḥ | yathoktaṃ sūtre- govratikaḥ saṃsiddha[vrata]ḥ [kāyasya bhedātparaṃ maraṇāt] gavāṃ sahavyatāmupapadyate | asaṃsiddho narake patati iti | sa tamasaḥ tamaḥ praviśati | yatastaṃ dharmaṃ samādadāno dṛṣṭadharme duḥkhamanubhavati | ūrdhvamapi duḥkham | sa gurutaraṃ pāpañca vindate | kasmāt | adharmaṃ dharmaṃ matvā saddharmaṃ vināśayati | saddharmacaryāpabādakaśca bahūn sattvān narake pātayati | suviśuddhadharmasya pṛṣṭhīkṛtatvāt | sañcitamahāpāpo 'vaśyamavīcinarake vipākamanubhavati | [ato] anācārādvirama | mā cara mithyāmārgam | kasmāt ya ādito nācarati tasya mārgacaraṇaṃ sukaram | mithyācāraparāhatacittasya tu duṣkaro mārgapraveśaḥ | śatrurapi (sss_327) na tathā pudgalaṃ glapayati yathā mithyādṛṣṭiḥ | kasmāt | na hi śatrustathā pudgalaṃ paribhāvayati yathā mithyādṛṣṭayanugāmināṃ tīrthikācaritānāṃ nānāduḥśīlānāṃ nagnatānirlajjatābhasmarajaḥkāyatākeśolluñcchanādīnāṃ samādānam | mithyādṛṣṭikaḥ sarvasmāllaukikahitakāmāt bhraśyati | dṛṣṭadharme pañcakāmaguṇebhyo bhraśyati | tadūrdhvaṃ sugatisukhānnirvāṇācca bhraśyati | sukhaṃ prārthayitvā duḥkhaṃ labhamāno vimuktiṃ prārthayitvā bandhaṃ labhamānaḥ puruṣaḥ kiṃ na mattaḥ | tat kasmāt | [ya] ekenānnadānapratyayena svarge janmalābhārho bhavati | tasya puruṣasya mithyācāracāritvāt dānāya kāyajīvite satyapi na kiñcana hitaṃ bhavati || parāmarśadvayavargastrayastiṃśaduttaraśatatamaḥ | 134 upakleśavargaḥ gurucittasya svāpakāmatā middham | cittasamādhānāya prabodhaviratiḥ svāpaḥ | viṣayeṣu vikṣiptacittatā auddhatyam | cittākāṃkṣite daurmanasyabandhaḥ kaukṛtyam | tadyathā kṛtamakartavyamakṛtañca kartavyamiti | kuśalakuhanakuṭilacittaṃ māyā | māyācittavṛttinirvartanaṃ śāṭhyam | svakṛtākuśalasyāhrepaṇamāhrīkyam | saṅghe kṛtākuśalasyāhrepaṇamanapatrāpyam | akuśalānugaṃ cittaṃ pramādaḥ | yadasantaṃ guṇaṃ khyāpayati tena janā vadanti astīti | [sā] kuhanā | lābhasatkārāyādbhutaṃ prakhyāpya pareṣāṃ manaḥprahlādinī vāk lapanā | paradravyalipsayā tallipsāmupagūhya vadati idaṃ vastu sundaramityādi | tannaimittikatā | yadetatpuruṣanindāyai anyaṃ stauti- tava pitā vyavasāyī tvantu neti | [tat] niṣpeṣikatā | yat dānena dānaṃ prārthayamāno vadati- idaṃ dānavastu amukātpatyantāllabdhamityādi | (sss_328) tat lābhena lābhajigṛkṣā | yat puruṣasya nidrāvyādhau niratiḥ sā tandrītyucyate | yā mārgacaryākāraṇasudeśasaṃpattāvapi sadotkaṇṭhitatā [sā] aratirityucyate | yat puruṣasya kāyasya jṛmbhaṇā adamanaṃ styānamiddhasya pratyayaḥ sā vijṛmbhikā | ya āhāre bahvalpatādamanānabhijñaḥ | [sa] ādito 'dama ityucyate | yo nātimātravyavasāyī bhavati | [sa] vivartyacitta ityucyate | yo mahāmātrāṇāṃ vacanaṃ na satkaroti na bibheti | so 'bahumānītyucyate | akuśalarucikaḥ puruṣaḥ pāpamitra ityucyate | ityādaya upakleśāḥ | kleśebhya utpannatvāt || upakleśavargaścatustriṃduttaraśatatamaḥ | 135 akuśalamūlavargaḥ trīṇyakuśalamūlāni yaduta lobhadveṣamohāḥ | (pṛ) madamānādyapi akuśalamūlaṃ syāt | kasmāttīṇyevoktāni | (u) sarve 'pi kleśā strayāṇāṃ kleśānāmaṅgānyeva | mānādikaṃ mohāṅgam | ato na pṛthagucyate | trayaḥ kleśā sāvānāṃ cetasi bhūyasā vartante | na mānādi | sarveṣāmavītarāgāṇāṃ maśakapipīlikāparyantānāmime trayaḥ kleśā eva cittavartinaḥ | naivaṃ madamānādiḥ | rāge sati dveṣo 'kuśalamūlaṃ bhavati | anuraktasya virodhe dveṣo 'nupravartate | mohastu dvayormūlam | kasmāt | yasya nāsti mohaḥ na tasya rāgadveṣau | yathoktaṃ sūtre- daśākuśalakarmāṇi trividhāni lobhadveṣamohajānīti | na tūktaṃ mānādijānīti | santi ca tisra eva vedanā na punarasti caturthī | āsu tisṛṣu vedanāsu trayaḥ kleśā anuśayā bhavanti | yadyasti pṛthaṅ mānādiḥ | kasyāṃ vedanāyāmanuśayaḥ syāt | tadvastuto nābhidhātuṃ śakyate | [iti] jñātavyaṃ tāni trīṇyeva kleśamūlānīti | (pṛ) kasmātsukhavedanāyāṃ rāgo 'nuśayaḥ | (u) pratyakṣaṃ hi tatra tasyotpattiḥ | yathoktaṃ sūtre- sukhavedanīyasparśaṃ labhamānasya bhavati prītiḥ | duḥkhavedanīyasparśaṃ labhamānasya bhavati aprītiḥ | tasya vedanānāmudayavyayāsvādādīnavanissaraṇānāṃ yathābhūtāprajñānāt | iti | aduḥkhāsukhavedanāyāmavidyānuśayaḥ | kasmāt | nahyayamārūpyadhātvāptānāṃ skandhānāṃ santānaṃ yathābhūtaṃ prajānāti | tadā [khalvasya] tatra bhavati nirvāṇasaṃjñā vā vimuktisaṃjñā vā aduḥkhāsukhasaṃjñā vā ātmasaṃjñā vā | ata uktaṃ- aduḥkhāsukhavedanāyāṃ moho 'nuśayo bhavatīti | (pṛ) anuśayāḥ kiṃ dharme 'nuśerate ki vā sattve 'nuśerate | (u) dharmānupādāya sattvabuddhirbhavati | sattvabuddhimanusṛtya vedanā vedyante | vedanā anusṛtya lobhādayaḥ kleśānuśayāḥ | ato jñāyate dharmānupādāyotpanno 'nuśayaḥ sattve 'nuśeta iti | kasmāt tat jñāyate | yasya sattvasyāprahīṇaḥ so 'nuśayaḥ tasya so 'nuśayo 'nuśete | yasya tu prahīṇaḥ na tasyānuśete 'nuśayaḥ | yadi dharme 'nuśayo 'sti | dharmāṇāṃ nityasattvādanuśayā nityānuśayāḥ syuḥ | nityasyāprahātavyatvāt | asattvasaṃkhyāto 'pi sānuśayaḥ syāt | tathā cet puruṣasyānuśayo 'stīti bhittyādiranuśayavān syāt | puruṣasya vijñānamastīti bhittyādirapi vijñānavān syāt | nedaṃ vastuto 'sti | tathārhanna syāt | anyeṣāṃ puruṣapudgalānāmanuśayo 'stīti [so] 'nuśayavān[syāt] | (pṛ) ayamanuśayaḥ aprahīṇaḥ san anuśete | prahīṇassannānuśete | (u) dvidhānuśayo 'nuśete | (1) ālambanatonuśayanam (2) samprayogato 'nuśayanamiti | ayamanuśayo yadi prahīṇo yadi vāprahīṇaḥ sa ālambanataḥ saṃprayogataśca | kasmāducyate prahīṇaḥ san nānuśeta iti | tathā cet tṛtīyānuśayanalakṣaṇaṃ vaktavyam | anabhidhānāt jñātavyaṃ nāstīti | anuśayo bhūmyantarālambano nānuśete | ato jñāyate sattvamātre 'nuśayo na dharma iti | (pṛ) dvidhānuśayo 'nuśeta (1) ālambanato 'nuśayaḥ (2) samprayogato 'nuśaya iti | eṣāṃ sattvānāmanuśayā nālambanato na samprayogataḥ | kathaṃ bhaviṣyatyanuśayaḥ | (sss_330) (u) pratyuktapūrvamidam- anuśayā dharmamupādāyotpannāḥ sattve 'nuśerata iti | yathoktamabhidharmakāye- kāmadhātukasattvānāṃ katyanuśayā ityādi | yadi sattveṣu nānuśayīran | kathametādṛśaḥ praśnaḥ syāt | (pṛ) yadyanuśayaḥ sattve 'nuśete | sukhāyāṃ vedanāyāṃ rāgo 'nuśaya iti sūtroktaṃ virudhyeta | (u) nedaṃ pāryantikaṃ vacanam | vaktavyaṃ khalu sukhāyāṃ vedanāyāṃ samutpanno rāgaḥ sattve 'nuśeta iti | (pṛ) sa rāgo rūpādīnupādāyāpi bhavati | kuto 'trocyate kevalaṃ sukhavedanāmupādāya bhavatīti | (u) saṃjñānusmaraṇavikalpaprītyādinā rāga utpadyate na tu rūpādimātrāt | (pṛ) duḥkhavedanāmupādāyāpi rāgo bhavati | yathā vadanti- sukhī na prārthayate duḥkhī tu bahu prārthayate | kasmātkevalamuktaṃ sukhavedanāto bhavatīti | (u) na duḥkhavedanayā rāga utpadyate | duḥkhasya pīḍanātmakatvāt puruṣasya sukhāyāṃ vedanāyāmeva rāga utpadyate | (pṛ) aduḥkhāsukhāyāṃ vedanāyāmapi rāgānuśayo 'nuśete | kasmāduktaṃ kevalaṃ sukhāyāṃ vedanāyāmiti | (u) aduḥkhāsukhavedanāḥ sukha[rūpa]tvāt [tatra] puruṣasya rāga utpadyate | ata ucyate sukhāyāṃ vedanāyāṃ rāgānuśaya iti | tāsu triṣu vedanāsu trayaḥ kleśā anuśayā ityatastraya evocyante || akuśalamūlavargaḥ pañcatriṃśaduttaraśatatamaḥ | 136 saṅkīrṇakleśavargaḥ (pṛ) sūtra uktam- traya āsravāḥ- kāmāsravo bhavāsravo 'vidyāsrava iti | katame ime | (u) kāmadhātāvavidyāṃ varjayitvā anye sarve kleśāḥ kāmāsravā ityucyante | evaṃ rupārūpyadhātvorbhavāsravaḥ | traidhātukī cāvidyā avidyāsravaḥ | (pṛ) āsravāḥ kathaṃ vardhante | (u) uttamādhamadhyamadharmaiḥ kramaśo vardhante | rūpādiviśiṣṭālambanalābhācca vardhante | (pṛ) ime traya āsravāḥ; kathaṃ vadanti saptāsravā iti | (u) vastuta āsravā dvividhāḥ satyadarśanaheyā [ye] āsravāṇāṃ mūlabhūtāḥ | bhāvanāheyā [ye] āsravāṇāṃ phalabhūtāḥ | pañcabhirārāsravasahakāribhiḥ pratyayai militvā sapta bhavanti | te kleśā eva | bhagavānarthata āha- traya āsravāḥ, catvāra oghāḥ, catvāro bandhāḥ, catvāryupādānāni, catvāro granthā ityādi | (pṛ) catvāra oghāḥ kāmaugho bhavaugho dṛṣṭyodho 'vidyaugha iti | katama ime | (u) dṛṣṭimavidyāñca varjayitvā tadanye kāmadhātukakleśāḥ sarve kāmaugha ityucyate | rūpārūpyadhātukabhabaugho 'pyevam | sarvā dṛṣṭayo dṛṣṭayaughaḥ | avidyā avidyaughaḥ | (pṛ) ogheṣu kasmāt dṛṣṭyaughaḥ pṛthagucyate | nāsraveṣu | (u) tīrthikā bahavo dṛṣṭivāhitāḥ | ata ogheṣu pṛthagucyate | cyutiṃ bahatīti oghaḥ | trīn bhavān badhnātīti bandhaḥ | (pṛ) catvāryupādānāni- kāmopādānaṃ dṛṣṭyupādānaṃ śīlavratopādānamātmavādopādānamiti | katamānīmāni | (u) ātmano 'bhāvāt tadvādopādānamātmavādopādānam | astyātmeti paśyato 'ntadvayaṃ bhavati- ayamātmā nityo 'nityoveti | anitya ityavadhārayan pañcakāmaguṇānupādatte | nāsti paraloka iti dṛṣṭasukha āsajyate | nitya ityavadhārayan mandendriyaḥ pāralaukikasukhamākāṃkṣamāṇaḥ śīlavratamupādatte | kiñcittīkṣṇendriya evaṃ cintayati- yadi jīvo nityaḥ tadā aduḥkhasukhavikāraḥ, tadā puṇyapāpābhāvāditi mithyādṛṣṭimutpādayati | evamātmavādamupādāyaiva catvāryupādānāni bhavanti | (pṛ) catvāro granthāḥ abhidhyākāyagrantho vyāpādaḥ kāyagranthaḥ śīlavrataparāmarśaḥ kāyagranthaḥ idaṃ satyābhiniveśaḥ kāyagrantha iti | katama ime | (u) paradravyābhidhyayā anyasminnadadati dveṣabuddhimutpādayati, kaśāśastrādinā [gṛhṇāti] | gṛhasthānāmidaṃ vigrahamūlam, sukhāntanuvartanamityucyate | yaḥ śīlavrataparāmarśakaḥ kāmayate anena śīlavratena viśuddhiṃ labheya iti | tasyedameva tathyamanyanmithyeti dṛṣṭirbhavati | idaṃ pravrajitānāṃ vivādamūlaṃ, duḥkhāntānuvartanamityucyate | pañca skandhāḥ kāya ityucyante | catvāra ime granthā avaśyaṃ kāyavāṅmayā iti kāyagrantha ityucyante | kecidāhuḥ- catvāra ime dharmā jananamaraṇe saṅgra 'thnantīti granthāḥ | (pṛ) pañca nīvaraṇāni- kāmacchando vyāpādaḥ styānamiddhaṃ auddhatyakukṛtyaṃ vicikitsā ceti | katamānīmāni | (u) puruṣasya kāmeṣu abhiniveśādvyāpādo 'nuvartate | yathoktaṃ sūtre- tṛṣṇāta utpadyate vyāpādaḥ | īrṣyādayaḥ kleśāḥ kaśāśastrādiduścaritāni ca kāmacchandādutpadyante iti | puruṣo 'yaṃ kāyacittayo rāgadveṣaparikṣipyamāṇayorbahuvyāpāraiḥ (sss_332) paricchinnayośca styānamiddhamicchati | styānamiddhena kiñcidviśramya punā rāgadveṣavikṣiptacitto na dhyānasamādhiṃ labhate | cittasya bāhyālambanānuvartanādauddhatyaṃ bhavati | aśuddhakarmakasya puruṣasya citte sadā daurmanasyakaukṛtyaṃ bhavati | vikṣiptacittatvātkaukṛtyacittatvācca sadā vicikitsate- vimuktirasti naveti | yathā rājakumāro 'ciravataṃ śramaṇoddeśamavocat | (pṛ) kasmānnīvaraṇamityākhyā | (u) kāmacchando vyāpādaśca śīlaskandhaṃ nivṛṇutaḥ | auddhatyakukṛtyaṃ samādhiskandhaṃ nivṛṇoti | sthānamitthaṃ prajñāskandham | kecit teṣāṃ nīvaraṇānāṃ varjanāya vadanti- idaṃ kuśalamidamakuśalamiti | sa tatra vicikitsate kimasti kiṃ vā nāstīti | sā vicikitsā siddhā skandhatrayaṃ nivṛṇoti | eṣu pañcasu nīvaraṇeṣu trīṇi dṛḍhabalānīti kevalaṃ nīvaraṇamityucyante | anye dve nīvaraṇe tanubale iti dvau dharmau sāṃsargikau | ime dve nīvaraṇe jananakāraṇasahite ityataḥ sāṃsargike ityucyeta | styānamiddhasya pañcadharmāḥ pratyayā yaduta cāñcalyamaratirvijṛmbhikā, āhāre 'mātratā cetaso 'valīnatā iti | auddhatyakaukṛtyasya catvāro dharmāḥ pratyayāḥ- jñātivitarko janapadaḥvitarko 'maraṇavitarkaḥ, pūrvatanīnakrīḍitasukhitālāpitahasitānusmaraṇamiti | imāni jananakāraṇāni | pratipakṣo 'pi samānaḥ | styānamiddhasya prajñā pratipakṣaḥ | auddhatyakukṛtyasya samādhiḥ pratipakṣaḥ | nivāraṇamapi samānam | ime dve sāṃsargike nīvaraṇe | ime pañcadharmā nīvaraṇāni vā bhavanti | anīvaraṇāni vā bhavanti | kāmadhātvāptā akuśalā nīvaraṇāni | anyātrānīvaraṇāni | pañcāvarabhāgīyeṣu saṃyojaneṣu kāmacchando vyāpādaḥ śīlabrataparāmarśaḥ avaragamanārthatvādavarabhāgīyāni | tadyathā govratikaḥ saṃsiddhaḥ kāyasya bhedātparaṃ maraṇāt (sss_333) gavāṃ sahavyatāmupapadyate | asaṃsiddho narake patati | vicikitsā vairāgyasya vighnabhūtā | satkāyadṛṣṭiścaturṇāṃ mūlam | itīmāni pañca | kāmacchandavyāpādau kāmadhātornātivartete | satkāyadṛṣṭirātmabuddhernātivartate | śīlavrataparāmarśo 'varadharmānnātivartate | vicikitsā pṛthagjanatvānnātivartate | kāmacchandavyāpādau kāmadhātuṃ nātikrāmataḥ | atikrame punarākṣipyate | anyāni trīṇi pṛthagjanatvaṃ nātikrāmanti | ata ucyante 'varabhāgīyānīti | pañcordhvabhāgīyāni [auddhatyaṃ māno 'vidyā rūparāgaḥ arūparāgaḥ |] auddhatyasya dhyānasamādhividhātitvānna cittamupaśāmyati | idamauddhatyasya nimittagrahānuvartanānmānaḥ pravartate | nimittagrāhi cittamidamavidyāsambhūtamityato rūparāgo 'rūparāgaśca staḥ | tāni pañca saṃyojanāni śaikṣajanānāmūrdhvasamudācaraṇārthatvādūrdhvabhāgīyānītyucyante | tāni śaikṣajanānāṃ citta ucyante na pṛthagjanānām | (pṛ) auddhatyaṃ kasmāt rūpārūpyadhātukaṃ saṃyojanaṃ na kāmadhātukam | (u) tatra sthūlakleśābhāvādauddhatyaṃ vyaktaṃ bhavati | tadauddhatyaṃ samādhibhaṅge balavadityataḥ saṃyojanamityucyate | tadūrdhvabhāgīyaṃ samucchedayato vimuktirlabhyate | keṣāñcit rūpe ārūpye ca vimuktisaṃjñā bhavati | tatpratiṣedhāyocyate santyūrdhvabhāgīyāni saṃyojanānīti | pañca mātsaryāṇi- āvāsamātsaryaṃ, kulamātsaryaṃ, lābhamātsaryaṃ, varṇamātsaryaṃ dharmamātsaryamiti | [tatra] āvāsamātsaryam- ahameva atra vasāmīti nānyān prayojayati | kulamātsaryam- kulamidamahameva praviśāmīti nānyān prayojayati | satsvapyanyeṣu ahamevotkṛṣṭa iti | lābhamātsaryamiti- ahamevātra dānaṃ lapsya mānyebhyaḥ prayacchatu iti | anye santyo 'pi mā māmatikrāmantu | varṇamātsaryam- māmeva varṇaya, mānyān | anyān varṇayannapi mā māmatiricyatu iti | dharmamātsaryam- ahameva dvādaśāṅgapravacanārthaṃ jānāmi | gabhīramartharahasyaṃ jānannapi na pravadāmīti | (pṛ) pañca mātsaryāṇāṃ ke doṣāḥ | (u) ima āvāsādayo bahūnāṃ puruṣāṇāṃ sādhāraṇāḥ | ayantu svakulaṃ tyaktvā sādhāraṇabhūteṣu mātsaryamutpādayati | ityayaṃ doṣakleśaḥ | sa vimukternaiva bhāgī bhavati | kasmāt | sa sādhāraṇabhūtān dharmāneva na tyajati | kaḥ punarvādaḥ (sss_334) svīyān pañca skandhān tyajatīti | sa ca pretādīnāṃ durupapattyāyataneṣu patati | lābhanivṛttacittasya māna utpadyate | sajjanānanyān laghūkṛtya narake patati | anyebhyo dānabhaṅgānmanuṣyadehaṃ lābhamāno daridro bhavati | mātsaryacittena dātarguṇaṃ pratigrahīturdeyañca samucchedayatītyato gurutaraṃ pāpaṃ labhate | dharmamatsaro 'ndhādipāpabhāgbhavati | tadyathā jātyandhasya sapatnabahulānāñca janma na svātantrayaprāpakam | āryagarbhācca parihīyate | triṣu adhvasu daśasu dikṣu [gatānāṃ] buddhānāṃ śatruḥ san saṃsāre saṃsaran sadā mūḍho bhavati | sajjanān dūrīkaroti | sajjanadūrīkaraṇādakuśalaṃ vinā na vartate | akuśalaṃ trividham- akuśalākuśalaṃ mahākuśalaṃ akuśalamadhyākuśalamiti | akuśalaṃ prāṇātipātādattādānādi | mahākuśalaṃ yadātmahananaṃ, parastyātmahananasamādāpanaṃ, svayaṃ mātsarya[karaṇaṃ] parasya mātsaryasamādāpanam | sa dharmamātsaryeṇa bahūn puruṣānukuśale pātayati | buddhadharmamārgañca kṣapayati | yathoktaṃ sūtre- santyāvāsamātsaryasya pañca doṣāḥ- anāgatasya subhikṣorāgamanāya necchati | āgataṃ punastarjayanna tṛpyati | gamanāyānucintayati | saṅghadeyaṃ gopayati | saṅghadeyeṣu ātmīyabuddhiṃ karoti | kulamātsaryasya pañca doṣāḥ- kulābhiniveśādavadātavasanaistulyasukhaduḥkho bhavati | dhanāyāvadātavasanaṃ prajahāti | pratigrahīturdānaṃ labhate | tadubhayaprahāṇāttasmin kule varcaḥ kuṭyāṃ bhūtatvāyotpadyate | lābhamātsaryasya pañca doṣāḥ- sadā sambhārasambhavāya klamati | dvayorbhedena lābhī bhavati | sajjanān nindati sadā daurmanasyacittaḥ | varṇamātsaryasya pañca doṣāḥ- anyeṣāṃ varṇaṃ śrutvā vyākulakaṣāyacitto bhavati | śatasahasreṣu lokeṣu aśuddhacittaḥ sajjanānadhikṣipati | ātmonnatyā parānavanamati | duryaśo 'ntardhāpayati iti | sarveṣāṃ mātsaryāṇāṃ sāmānyata ime doṣāḥ santi- prabhūtadhanasañcayaḥ | pariṣadbhīrutā, bahujanavidveṣitā, sadā vyākulacittatā, ātmanaḥ sadaikākitā, avarakule janma ityevamādayo 'pramāṇāḥ pañcamātsaryāṇāṃ doṣāḥ | pañca cetaḥ khilāḥ- [ihāyuṣmanto bhikṣuḥ] śāstari vicikitsate, dharme vicikitsate, śīle vicikitsate, śikṣāyāṃ vicikitsate | yo bhikṣuḥ śāsturmahāpuruṣāṇāñca (sss_335) varṇavādī, tasmin jane anāttamanā āhatacitto bhavati | ayaṃ pañcamaḥ | śāstari vicikitsaka evaṃ cintayati- kiṃ śāstā mahān, kiṃ vā pūraṇādayaḥ iti | dharme vicikitsaka [evaṃ cintayati] kiṃ śāstuḥ pravacanamutkṛṣṭamuta vedasyeti | śīle vicikitsate kiṃ śāstṛproktaṃ pravacanamutkṛṣṭaṃ, kiṃ vā kukkaṭaśvādivratamiti | śikṣāyāṃ vicikitsate kiṃ mānapānādi dharmo nirvāṇaṃ gamayati uta neti | anāttamanā āhata [citto] vyāpādabuddhyā bhayagauravacittaṃ vinā sajjanān garhayati | ebhiḥ pañcabhiḥ dharmairvipraluptacitto, na nānākuśalendriyāṇyavaṣṭambhayati | ataścetaḥ khila ityucyate | (pṛ) kasmācchāstrādau vicikitsate | (u) so 'bahuśratatvādvicikitsate | bahuśrutasya tu vicikitsā ālpīyasī bhavati | sa ca bālo mūḍho 'jño na tathāgatadharmānyadharmayorvivekaṃ prajānāti | ato vicikitsate | dharme ca nāsvādaṃ labhate | ataśca | vicikitsate | na ca vedadīn granthān śṛṇoti adhyeti vā | janairvarṇitaṃ śrutvā utkṛṣṭacittamutpādayati | adhvanyadhvani bahulamithyāvicikitsaḥ sadā kaluṣitacittatayā śāstrādau vicikitsate | yathā śāsturupasthāyakaḥ sunakṣatraḥ | sa ca mithyādṛṣṭibahulaiḥ puruṣaiḥ samānakṛtyatayā vicikitsate | kiñca vedavyākaraṇādīni mithyādṛṣṭisūtrāṇyadhīyānaḥ paribhinnasamyakprajño bhavati ityato vicikitsate | dharmāṇāṃ [yathāśrute] 'rthe prītaḥ kusmṛtiṃ janayan na sūtrakṛdāśayaṃ labdhuṃ śaknoti | ato vicikitsate sarvadā svahitālābhapratyayataḥ śāstrādiṣu vicikitsate | pañca cetaso vinibandhāḥ- yaḥ kāyo 'vigatarāgo sa kāya āsajyate | kāmeṣvavītarāgaḥ kāmeṣvāsajyate | gṛhasthena prabrajitasya samāgamaḥ | āryavacane ceto na prahṛṣyati | alpahitavastunātmānaṃ pūrṇaṃ manyate | tatra catvāro vinibandhāḥ kāmarāgamupādāyodbhavanti | ya ādhyātmikātmabhāve 'vigatarāgaḥ sa bāhyarūpādikāmeṣvāsajyate | ata ubhayoḥ samāgamamabhilaṣati | abhilāṣāvyākulatayā āryavacane upaśamapradarśane dharme na prahṛṣyati | ataḥ śīlabāhuśrutyadhyānasamādhyādiṣvalpaṃ hitaṃ vastu labdhvā tenātmānaṃ pūrṇaṃ manyate | tadalpahitavastvabhiniveśānmahāhitaṃ vismarati | prājñastu nālpahitābhiniviṣṭo mahāhitaṃ vighnayet | (sss_336) ayaṃ yadyaṣṭākṣaṇavihīnaḥ [saḥ] puruṣakāyaṃ duṣkaraṃ labdhvavānityataścittaikāgryeṇa vīryamārabheta | pṛthagjanatā cāśraddheyā | asya samagrasya pratyayasya vigame 'nye pratyayā bhavanti | [iti] naivāryamārge 'vatarati [pṛthagjanaḥ] | alpahitamakāmayamānaḥ pravrajyāphalavipākaṃ labhate | mriyamāṇaśca na vipratisarati | svaparahitañca karoti | saguṇeṣveva nābhiniviśate | kaḥ punarvādo 'kuśale dharme | ataḥ [sa] samyagācāra ityucyate | pṛthagjanādīnavā na kimapi saṃkleśayanti | (pṛ) ke pṛthagjanānāmādīnavāḥ | (u) sūtra uktaṃ- pṛthagjano viṃśatidhā svacittaṃ nigṛhyaivaṃ cintayet- mama vibhinnākāraveṣamātrasya vṛthā, na kiñcillabhyam, aśubhena [pathā] mariṣyāmi, mahābhayārṇave patiṣyāmi, tadbhayasthāne na jñāsyāmyabhayasthānaṃ, nāpi jñāsyāmi mārgaṃ, na dhyānasamādhīn lapsye, asakṛtkāyaduḥkhamanubhaviṣyāmi, duṣparihārā bhaviṣyantyaṣṭāvakṣaṇāḥ, śatruḥ sadānusariṣyati, sarve mārgā vivṛtāḥ, durgateravimokṣaḥ, apramāṇadṛṣṭibhiḥ sadā vinibandhaḥ, pañcasvānantaryeṣu apratibandhaḥ, anādiḥ saṃsāro nāntavān, akurvato na puṇyapāpapratilābhaḥ | kuśalākuśalayorna pratinidhilābhaḥ | na saddharma karomi, naivāsti sukhalayaḥ kṛtayoḥ kuśalākuśalayornaiva vismṛtirvināśo vā āmaraṇaṃ na dānto bhaviṣyāmi iti | ete viṃśatidharmāḥ kaṃ na dūṣayanti | kartavyamayaṃ kṛtavānityataścittaṃ na vipratisarati | [kāmā]bhiniviṣṭhasya gārhasthyadharmaḥ pravrajyādharmaścana sidhyataḥ | ato nālpahite 'bhiniveśet | saptānuśayāḥ | (pṛ) kleśāḥ kasmādanuśaya ityucyante | (u) jananamaraṇasantāne sadā sattvamanurvartata ityanuśayaḥ | tadyathā dhātrī sadā bālamanuvartate | yathā vāvimukto vātajvaraḥ | yathā vā ṛṇī anudinamucchavasati | yathā vā anapagatamākhuviṣam | taptāyasaḥ kṛṣṇalakṣaṇam | yathā vā yavasyāḍkuraḥ | svayaṃdattadāsapatratvam | yathā vā praṇaṣṭasya vastunaḥ sākṣijanaḥ | yathā prajñā kramaśaḥ samupacīyamānā[sti] | yathā karma sadopacīyāmānam | yathā jvālā santanyate | evaṃ krameṇa santatyā vardhata ityanuśaya ityucyate | (pṛ) ayamanuśayaḥ kiṃ cittasamprayuktaḥ kiṃ vā cittaviprayuktaḥ | (u) cittasamprayuktaḥ | kasmāt | rāgādayo 'nuśayalakṣaṇāḥ | ime 'nuśayalakṣaṇāḥ saumanasyasamprayuktāḥ | yadidaṃ saumanasyaṃ cittaviprayuktamitīdaṃ na yujyate | saumanasyamidaṃ yadi sukhāyāṃ vedanāyāṃ vartate [tadā] rāgānuśaya ityucyate | rāgo nāmāsaṅgaḥ | cittaviprayukte nāsaṅgabhāvo 'sti | ato jñāyate 'nuśayāścittasamprayuktā iti | (pṛ) na yukta[mida]m | anuśayā na cittasamprayuktāḥ | kasmāt | uktaṃ hi sūtre- bālānāṃ maithunacittameva nāsti | kaḥ punarvādo maithunarāgasāmarthyam | rāgānuśayānuśayitāśca bhavanti iti | kiñcāha- nāsti cetanā nāsti vikalpaḥ | vijñāpratiṣṭhitamālambanañcāsti iti | kiñcoktaṃ sūtre- satkāyadṛṣṭisamucchede 'nuśayāḥ sahaiva samucchidyante iti | āryamārgaśca na kleśānāṃ yaugapadyaṃ labhate | ata āryamārgasamutpādaścittaviprayuktānuśayasamucchedakaḥ | tathā nocet āryamārgeṇa kasya samucchedaḥ syāt | yadi nāsti cittaviprayukto 'nuśayaḥ | pṛthagjanāḥ śaikṣajanāśca yadā kuśalacitte 'vyākṛtacitte ca vartante | tadā arhantaḥ syuḥ | anuśayaśca paryavasthānahetuḥ | anuśayātparyavasthānamutpadyate | paryavasthānalabdho 'nuśayo vardhate | ato jñāyate 'nuśayāścittaviprayuktā iti | yadi kaścitkuśalāvyākṛtacitto 'pi sānuśaya ityucyate | yasya nāsti cittaviprayukto 'nuśayaḥ | kuto 'nuśayavān bhavati | ato jāyate 'nuśayaścittaviprayukta iti | atrocyate | na yuktamidam | yaduktaṃ bālānāmasati rāge rāgānuśayo 'stīti | tadayuktam | bālānāṃ rāgāpanayanauṣadhālābhādaprahīṇakāmarāgā ityato rāgānuśayo 'nuśete | yathā bhūtasamāviṣṭo 'nudbhavakāle 'pi bhūtasamāviṣṭa ityucyate | kasmāt | tadvyādhipraśamanamantroṣadhānāmalābhāt | yathā ca caturdinajvarārto dinadvaye [jvarā]nudbhave 'pi jvarārta ityucyate | yathā vā ākhuviṣamanapanītavyādhitvāddhanagarjane prādurbhavati | evaṃ yasmin citte 'nuśayāpanayanamoṣadhamapratilabdham | [tat] aprahīṇā[nuśaya]mityucyate | anye 'pi praśnāḥ sāmānyataḥ pratyuktā eva | yaducyate bhavatā nāsti cetanā nāsti vikalpaḥ vijñānasyamālambanamasti iti | tadapi aprahīṇānuśayatvāt | yadāha bhavān- satkāyadṛṣṭiranuśayena saha samucchidyata iti | bhavataḥ paryavasthānaṃ cittasamprayuktam | anutpattikāle | (sss_338) prahīṇameva | evamanuśayo 'pi | āryamārgakāle 'vidyamānamapi prahīṇamityucyate | virodhidharmapratilambhāt | yadbravīṣi- mārgaḥ kleśaiḥ saha naikakāliko 'stīti | [tat]aprahīṇatvādastītyucyate | yadavocaḥ pṛthagjanāḥ śaikṣajanāśca yadi kuśalāvyākṛtacittagatāḥ, tadā arhantaḥ syuriti | prahīṇa[kleśo] 'rhan | teṣāntvaprahīṇa[kleśa]tvāt | yathā kaścinmāsavarjanadharmamasamādāno māṃsamabhuñjannapi na varjitamāṃsa ityucyate | avidyāmithyāsmṛtimithyāsaṅkalpādayaḥ santītyato 'prahīṇāḥ kleśāstadā samutpadyante | arhatastu nāsti saheturiti nānyaiḥ sāmyam | yaduktaṃ tvayā paryavasthānalabdho 'nuśayastu vardhata iti | tadayuktam | sarve kleśā uttamamadhyamāvaradharmairvardhante, na paryavasthānalābhāt | yadbraṣīṣi kuśalāvyākṛtacittagato 'nuśayavān syāditi | tadapi aprahīṇatvādanuśayavānityucyate | ebhiḥ kāraṇairjñāyate 'nuśayā na [citta]viprayuktā iti | aṣṭa mithyāmārgāḥ- mithyādṛṣṭiryāvanmithyāsamādhiriti | ayathābhūtaviparyaya jñānadarśanānmithyādṛṣṭiḥ yāvanmithyāsamādhiḥ | (pṛ) samyagājīvo mithyājīvaśca na kāyavākkarmavyatiriktau | kasmātpṛthagucyate | (u) mithyājīvaḥ pravrajitānāṃ dussamucchedatvāt pṛthagucyate | mithyājīvo [yena] māyāśāṭhyādayaḥ pañcadharmāḥ puṣṭiṃ labhante sa mithyājīvaḥ | saṃkṣipyedamucyate- pravrajitānāmakāryaṃ dhanārjanakarma yaduta rājasevāvāṇijyarogacikitsādikarma | anādeyañca prāṇidhadhanadhānyādi | ādāne mithyājīvaḥ | vinaye yatpratiṣiddhaṃ tena ca svātmajīvanaṃ mithyājīvaḥ | yathoktaṃ sūtre- pañca vāṇijyānyupāsakenākaraṇīyānīti | (pṛ) kena kuryājjīvitam | yathādharmabhikṣayā jīvet | na mithyājīvaṃ jīvet | kasmāt | aviśuddhacetasā saddharmaṃ praṇāśayati | mārgayogānavaṣṭambhāt | mārgāvacara evaṃ cintayet- bhagavataḥ śāsane 'vatāro mārgācaraṇārthaḥ na (sss_339) jīvanārtha iti | ataḥ saddharmābhirataḥ pariśuddhajīvanamācaret | bhikṣurbhikṣadharme suniṣṇātaḥ syāt | yo mithyājīvanamācarati, na [sa] bhikṣudharmā bhavati || saṅkīrṇakleśavargaḥ ṣaṭtriṃśaduttaraśatatamaḥ | 137 navasaṃyojanavargaḥ tṛṣṇādīni navasaṃyojanāni | (pṛ) kasmād dṛṣṭiṣu dvidhā parāmarśa ucyate | (u) śīlavrataparāmarśasya durvimokatvāt | yathā uḍupamoghapatitaṃ dustaraṃ bhavati | tathāyamapi | evaṃ cintayati- ahamanena śīlena svarga utpatsya iti | tadarthañca jalamajjana dahanapraveśabhṛgupatanādīni nānā duḥkhānyanubhavāmīti | laukikā na śīlavrataparāmarśasya doṣaṃ paśyanti | ata uktaṃ bhagavatā saṃyojanamiti | taṃ śīlavrataparāmarśaṃ niśritya aṣṭāṅgamārgamupekṣante | so 'samyaṅmārgo 'vyavadānamārgo duḥkhāntānuvartanamityucyate | śīlavrataparāmarśaḥ pravrajitānāṃ vinibandhaḥ | kāmā gṛhasthānām | śīlavrataparāmarśī yadyapi nānāpravrajyādharmānācarati | tathāpi vṛthā na kiñcidanena labhyate | sa naihikaṃ sukhaṃ vindate, paratra ca mahadduḥkhamanubhavati | yathāgovratikaḥ saṃsiddhavratiko gaurbhavati | vikṣiptavrato narake patati | tacchīlavrataparāmarśamupādāya samyaṅ mārgaṃ samyaṅ mārgacāriṇañcāpavadati | śīlavrataparāmarśaḥ tīrthikānāṃ mānotpattisthānam | [ta] evaṃ cintayanti- ahamanena dharmeṇānyamatiśeya iti | śīlavrataparāmarśahetunā ṣaṇṇavatidhā vibhaktā dharmā santi | śīlavrataparāmarśaḥ sthūladarśana ityato bahūnāṃ satvānāṃ gocaraḥ | prajñāmārgastvatisūkṣmo durdarśanaḥ | laukikā na prajānanti tadācaraṇahitam | sā ca dṛṣṭirjanānāṃ cittaṃ harati | ato bālā bahavastaṃ dharmamācaranti | sā gurvī pāpikā dṛṣṭirityucyate | samyaṅmārgācārasya pratilomyenāmārgatvāt | dṛṣṭiparāmarśo yenāsaddharmābhiniviṣṭastatparihartumasamartho bhavati | tadṛṣṭiparāmarśasya balam | tadvalena ca saṃyojanāni dṛḍhāni bhavanti | (pṛ) śaknapraśne kasmātkevalamuktamīrṣyāmātsaryasaṃyojanā devāmanuṣyā iti | (u) idaṃ kleśadvayamatigrāmyaṃ javanyam | kasmāt | paśyāmaḥ khalu parasattvān kṣutpipāsāpīḍitān, mātsaryacittatvānnātikrāntān | [te] parato labdhaṃ dṛṣṭvāpi īrṣyāsūyācittamutpādayanti sotkaṇṭhāsantāpam | anena kāraṇena ca daridrāṇāṃ nīcānāṃ kutsitānāmatejasvināñca sthāne patanti | śakrasya devānāmindrisyaitatsaṃyojanaṃ bahutaramasakṛdāgatya cittaṃ pīḍayati | ato bhagavān vacanamāha | tatsaṃyojanadvayaṃ gurupāpakasya nidānam | kasmāt | tadupādāya gurūṇi pāpakarmāṇyudbhavanti | triṣu viṣeṣu rāgaḥ pratighaśca gurupāpakamutpādayati | tayorvivṛdhyā tatsaṃyojanadvayamutpadyate | tatsaṃyojanadvayaṃ striyaṃ puruṣañca pīḍayati | durutsargañca bhavati | kasmāt | yaḥ kuśalacittaṃ nibhṛtaṃ bhāvayati | so 'tyantamīrṣyāsūyaṃ samucchedayati | dānañca nibhṛtamabhyasyānte sarvamātsaryacittaṃ samucchedayati | karmavipākamapaśyan tadgurutaravastu tyajatīdamati duṣkaram | yathā kasyacitsvata utkṛṣṭavastulābhinaṃ putrameva paśyataścittaṃ duṣprītikaṃ bhavati | kaḥ punarvādaḥ śatrum | tatsaṃyojanadvayoḥ priyaviprayaniścitatvādatiduṣkaraḥ parityāgaḥ | asmāt karmapratyayāt bhagavatā kevalamuktam || navasaṃyojanavargaḥ saptatriṃśaduttaraśatatamaḥ | 138 prakīrṇapraśnavargaḥ śāstramāha- sarve kleśā bhūyasā daśānuśayasaṅgṛhītāḥ | ato daśānuśayānupādāya śāstraṃ racitavyam | daśānuśayā iti rāgapratighabhānāvidyāvicikitsāḥ pañcadṛṣṭayaśca | (pṛ) daśakleśamahābhūmikadharmāḥ tadyathā aśrāddhayaṃ kausīdyaṃ muṣitasmṛtitā vikṣepo 'vidyāsamprajanyamayoniśomanaskāro mithyādhimokṣa auddhatyaṃ pramādaśca | ime dharmāḥ sarvakleśacittaiḥ sadā samprayuktāḥ | kathamidam | (u) satprayogaḥ pūrvaṃ khaṇḍita eva | caitasikaścaikaika evotpadyate | ato na yujyate | na ca san nyāyo bhavati | kenedaṃ jñāyate | (sss_341) kiñcidakuśalacittakuśalaśraddhāsamanvitamasti | kiñcidakuśalacittaṃ śraddhāsamanvitaṃ nāsti | tathā vīryādikamapi | ato jñāyate na sarvakleśacitteṣu te daśa dharmāḥ santīti | yadbhavānāha- middhamauddhatyaṃ sarvakleśacitteṣu vartata iti | tadayuktam | yadā cittaṃ līnaṃ bhavati | tasmin samaye middhasamanvitaṃ syāt | nauddhatyacitte syāt itīdṛśā doṣāḥ santi | (pṛ) kāmadhātau sakalā daśakleśāḥ santi | rūpadhātāvārūpyadhātau ca dveṣavarjitā avaśiṣṭāḥ santi | kathamidam | (u) tatrāpi santīrṣyādayaḥ | kenedaṃ jñāyate | sūtra uktam- mahābrahmā brahmakāyikānāmantryāha mā bhavanto śramaṇaṃ gautamamupasaṅkramantu | iheva tiṣṭhata jarāmaraṇasyāntaṃ lapsyadhve iti | iyamīrṣyā | īrṣyāsattvādveṣo 'pi bhavet | uktañca sūtre- [atha khalu kevadhaṃ] mahābrahmā taṃ bhikṣuṃ bāhau gṛhītvā ekamantamapanayitvā taṃ bhikṣumetadavocat- ahamapi na jānāmi yatremāni catvāri mahābhūtānyapariśeṣāṇi nirudhyante iti | evaṃ māyācittena brahmakāyikānāṃ vañcanaṃ māyetyucyate | yadāha- ahamasmi [mahābrahmā] kartā nirmātā śreṣṭha.......iti | ayaṃ pramādaḥ | ityādīni chidrāṇi santi | īdṛśānāṃ pāpakānāṃ kleśānāṃ sattvāt jñātavyamasti ca [tatrā] akuśalamiti | kecidābhidharmikā āhuḥ- mātāpitrupādhyāyācāryādiṣu yo rāgaḥ sa kuśalarāgaḥ | anyapadārthādiṣu rāgo 'kuśalarāgaḥ | anyeṣāmupakāro 'pakāro vā yanna kriyate | [aya]mavyākṛtarāgaḥ | asaddharme durvijñādiṣu dveṣaḥ kuśaladveṣaḥ | saddharmadveṣaḥ prāṇidveṣaśca akuśaladveṣaḥ | yo 'sattvapadārthadveṣaḥ avyākṛtadveṣo ['yam] | yanmānaṃ niśritya mānaṃ samucchedayati ayaṃ kuśalamānaḥ | anyasya sattvasyāvamānamakuśalamānaḥ | avidyādiṣvapyevaṃ [vaktavyam] | kiñcāhurābhidharmikāḥ- yaḥ kuśalaḥ na [sa] kleśo bhavati | (pṛ) kāmadhātau satkāyadṛṣṭimavyākṛtā vadanti | kasmāt | yadi satkāyadṛṣṭirarakuśalā | sarve pṛthagjanā ātmacittamutpādayanti | nā[nena] narake patanīyā bhavanti | ato 'vyākṛteti (sss_342) vadanti | kathamidam | (u) satkāyadṛṣṭiriyaṃ sarvakleśānāṃ mūlam | kathamavyākṛtā | sa pareṣāmātmāstīti vadan patati | tadā kathamavyākṛtā bhavet | evamantagrahadṛṣṭirapi [vaktavyā] | (pṛ) yadi mithyādṛṣṭiṃ pravartayitvā saṃśaye pātayati | kimidamakuśalam | (u) nedamakuśalam | kasmāt | varaṃ saṃśaya eva pātayati na mithyādṛṣṭāvatārayati | kecidāhuḥ- kāmadhātvāptāḥ kleśāḥ sarve kāmabhavasantānakarāḥ | evaṃ rūparūpyadhātvāptā api | kathamidam | (u) tṛṣṇaiva bhavasantānakarī | nandipūrvikā hi jātiḥ | āha ca- duḥkhasamudayastṛṣṇeti | api cāha- bhojanakāmarāgāditṛṣṇā sukhamiti | ato yathāsthānaṃ janma vedayate | mithyādṛṣṭyādiṣu naivamartho 'sti | sūtre yadyupyuktaṃ- mānapratyayā jātiriti | tathāpi manāpūrvakatṛṣṇayotpadyate | evaṃ dveṣo 'pi | ato jñāyate tṛṣṇayā sarve bhavasantānāṃ bhavantīti | (pṛ) kleśeṣu kati satyadarśanaheyāḥ kati bhāvanāheyāḥ | (u) rāgapratighamānāvidyā dvidhā satyadarśanaheyā bhāvanāheyāśca | anye ṣaṭ satyadarśanamātraheyāḥ | (pṛ) śaikṣajanasyāpyastyahaṃbuddhiḥ | ato jñāyate 'nimittanirūpaṇasatkāyadṛṣṭibhāgaḥ śaikṣajanasyāheya iti | (u) [ahaṃ] māno 'yaṃ dṛṣṭiḥ | nimittanirūpaṇā hi dṛṣṭiḥ | (pṛ) kecidāhuḥ- īrṣyāmātsaryakaukṛtyamāyādayo bhāvanāheyā iti | kathamidam | (u) ime sarve dvidhāpi bhavanti satyadarśanaheyā bhāvanāheyāśceti | kenedaṃ jñāyate yathā nāthaputrādayo bhagavacchrāvakān satkāralā bhino dṛṣṭvā īrṣyācittamutpādayamāsuḥ | iyamīrṣyā mārgadarśino niruddhetyato jñāyate satyadarśanaheyeti | kaścitpūrvaṃ bhagavacchrāvakeṣu matsarī san nādadat | mārgadarśanalabdhaḥ paraṃ prāyacchat | tadā mātsaryamidaṃ satyadarśanaheyam | yathā sunakṣatrādīnāṃ kaukṛtyaṃ satyadarśanaheyamapi | yathā srotaāpannasya narakapatanapratyayaḥ aṣṭamaloke kāyavedakamāyā ca satyadarśanaheyāpi | (pṛ) kleśeṣu kati duḥkhadarśanaheyāḥ kati samudayanirodhamārgadarśanaheyāḥ kati bhāvanāheyāḥ | (u) pūrvoktāḥ satyadarśanaheyāḥ ṣaḍanuśayāścaturdhā bhavanti duḥkhadarśanaheyāḥ samudayanirodhamārgadarśanaheyāḥ | anye catvāro 'nuśayāḥ pañcadhā bhavanti | (pṛ) satkāyadṛṣṭirantagrahadṛṣṭirduḥkhadarśanamātraheyāḥ | śīlavrataparāmarśo dvidhā duḥkhadarśanamārgadarśanaheyāḥ | kathamidam | (sss_343) (u) sarve kleśā vastuto nirodhasatyadarśanakāle prahīyante | ataḥ satkāyadṛṣṭyādayo na duḥkhadarśanamātraheyāḥ syuḥ | satkāyadṛṣṭiścaturṣu satyeṣu bhramati | pañcaskandhā anityāḥ pratītyasamutpannāḥ | ātmā tu nānityo na pratītyasamutpannaḥ | pañcaskandhāḥ sanirodhāḥ, ātmā tvanirodhaḥ, mārga ātmadṛṣṭervirodhidharmaḥ | ataḥ satkāyadṛṣṭiścaturdhā heyā | antagrahadṛṣṭirapi caturdhā heyā | kasmāt | yogī samudayasambhūtaṃ duḥkhaṃ dṛṣṭvā ucchedadṛṣṭiṃ vyāvartayati | mārgalabdhaṃ nirodhaṃ dṛṣṭvā śāśvatadṛṣṭiṃ vyāvartayati | śīlavrataparāmarśo 'pi caturdhā | hetau sati phalamasti | ato duḥkhaṃ paśyan prajānāti- śīlaṃ duḥkhaṃ, nānena viśuddhirlabhyata iti | idaṃ samudayadarśanaheyam | mithyādṛṣṭyā nirvāṇamapodyate, yadanayā dṛṣṭyā viśuddhirlabhyata iti | idaṃ nirodhadarśanaheyam | anayā mārgo 'podyate- idaṃ mārgadarśanaheyam | yathā dṛṣṭiparāmarśo mithyādṛṣṭyāśriteti caturdhā heyaḥ | evaṃ śīlavrataparāmarśo 'pi syāt | (pṛ) tathā cenna syuraṣṭanavatiranuśayāḥ | sarve 'nuśayā bhūmivaśātprahīyante na dhātuvaśāt | aṣṭanavatiranuśayā iti nānto bhavati | (pṛ) rāgo māno mithyādṛṣṭiṃ varjayitvā anyāścatasro dṛṣṭayo duḥkhadaurmanasyendriye varjayitvā [tadanya]trividhendriyasamprayuktāḥ | dveṣo 'pi sukhasaumanasyendriye varjayitvā [tadanya]trividhendriyasamprayuktaḥ | avidyā pañcendriyasamprayuktā | mithyādṛṣṭirvicikitsā ca duḥkhendriyavarjaṃ caturindriyasamprayuktā | dveṣamrakṣapāpamātsaryerṣyāśca daurmanasyendriyamātra samprayuktāḥ | kathamidam | (u) samprayogo nāstīti pūrvameva dūṣitam | paścādapi vakṣyate pañcasu vijñāneṣu nāsti kleśa iti | bhavataḥ śāsane rāgaḥ saumanasyendriyasamprayuktaḥ | mātsaryantu na tathā ityatra nāsti hetuḥ | mātsaryasya rāgāṅgatvāt | evaṃ māno na daurmanasyendriyasamprayukta ityatrāpi nāsti hetuḥ | ato jñāyate bhavadbhiruktaṃ sarvaṃ svasaṃjñānusmaraṇavikalpamātramiti | (pṛ) kecidāhuḥ- duḥkhaharśanaheyāḥ pañcamithyādṛṣṭayo vicikitsā rāgapratighamānaviprayuktāvidyāḥ | samudayasatya[darśana]heyāśca mithyādṛṣṭidṛṣṭiparāmarśavicikitsā rāgapratighamānaviprayuktāvidyāśca ime sarvatragānuśayā anye 'sarvatragānuśayāḥ | kathamidam | (u) sarve sarvatragāḥ | kasmāt | sarveṣāṃ mithohetupratyayatvāt | mama[śāsane]mithyādṛṣṭau rāgo bhavati, nāsti duḥkhaṃ yāvannāsti mārgaḥ | tasyāṃ dṛṣṭāvabhiniviṣṭa ātmānamunnamayati | yadi śṛṇoti duḥkhamiti, tadā vidviṣati | sa ca rāgo nirodhasatyālambanaḥ | dveṣo (sss_344) nirvāṇadveṣyapi bhavati | nirvāṇenāpyātmana uccamatirbhavati | tadvanmārgeṇāpi, anye 'pyanuśayāḥ sarvatragā iti draṣṭavyam | kāmadhātvāptāḥ kleśā rūpadhātvālambanāḥ | yathā rāgeṇa sukhamabhinandati | dveṣeṇāśubhaṃ vidviṣati | tena dharmeṇātmānamunnamayati, tatpradhānā bhavanti [rūpadhātau] na kāmadhātau | yathā kāmadhātukakleśārūpadhātvālambanāḥ tathā rūpadhātukādṛṣṭayādayaḥ kleśā api kāmadhātvālambanāḥ | evamārūpyadhātāvapi | kiñceme kleśāḥ sāmānyaviśeṣalakṣaṇālambanāḥ | kasmāt | rāgaḥ sāmānyalakṣaṇālambano 'pi caturo devān tadadhastanāṃśca saṃkleśayati | yathāha dīrghanakhasūtram- sarvaṃ kṣamata itīdaṃ saṃrāgāya | sarvaṃ na kṣamata itīdamasaṃrāgāya iti | sarvaṃ na kṣamata itīdaṃ saṃrāgāya | sarvaṃ kṣamata itīdamasaṃrāgāya | tena kleśenātmānamunnamayati | kleśo 'yaṃ kāyavākkarma pravartayati | kasmāt | uktaṃ hi sūtre- īdṛśīṃ dṛṣṭimutpādya īdṛśaṃ vastu vadati yadasti jīva ityādi | te sarve kleśāḥ ṣaṣṭhavijñāne vartante | na pañcasu vijñāneṣu | kasmāt | ṣaṣṭhavijñānasya saṃjñopagatvāt | sarve ca kleśāḥ saṃjñāsambhūtāḥ | tathā no cet satkāyadṛṣṭyādayo 'pi pañcasu vijñāneṣu varteran | kasmāt | cakṣuṣā rūpaṃ dṛṣṭvā vadati ahaṃ paśyamīti | tathā mānavicikitsādiṣvapi | (pṛ) sūtra uktam- ṣaṭ tṛṣṇākāyā iti | kathamucyate pañcasu vijñāneṣu na kleśāḥ santīti | (u) yathā ṣaṇmanaupavicārā manovijñāne vartante | kevalaṃ cakṣurādibhirāhṛtā ityataḥ ṣaṇmanaupavicārā ityucyante | tathedamapi | manovijñāne hi vidyamānaṃ vikalpakāraṇaṃ na pañcasu vijñāneṣu | ato jñāyate pañca vijñāneṣu na santi kleśā iti || prakīrṇapraśnavargo 'ṣṭastriṃśaduttaraśatatamaḥ | 139 doṣaprahāṇavargaḥ (pṛ) kecidāhuḥ- kleśā navavidhā- adhamamadhyamottamā adhamādhamādhamamadhyamādhamottamā madhyamādhama madhyamamadhyamamadhyamottamā uttamādhamottamamadhyamottamottamā iti | jñānamapi navavidham | kleśeṣūttamottamaḥ pūrvaṃ praheyaḥ | adhamādhamo 'nte praheyaḥ | adhamādhapajñānenottamottamakleśaṃ prajahāti | yāvaduttamottamajñānena adhamādhamakleśaṃ prajahāti iti | kathamidam | (u) apramāṇacittaiḥ kleśān sarvān prajahāti | kasmāt | sūtre bhagavānāha- tadyathā dakṣaḥ (sss_345) karmakaro hastena paraśumādāya cakṣuṣā muṣṭipradeśaṃ dṛṣṭvā yānyaṃśasahasrāni pratidinaṃ kṣīyamāṇāni tānyagaṇayanannapi kṣīṇamātraṃ dṛṣṭvā prajānāti idaṃ kṣīṇamiti | tathā sa bhikṣurapi mārgacaryāṃ bhāvayan kānyadya kṣīṇāṇyāsravasahasrāṇi kāni hyaḥ kṣīṇānyāsravahasrāṇīti agaṇayannapi kṣīṇamātre prajānāti kṣīṇa āsrava iti | ato jñāyate 'pramāṇai jñānaiḥ kleśāḥ kṣīyanta natvaṣṭha nava vā iti | (pṛ) kaṃ samādhiṃ niśritya kaḥ kleśa prahīyate | (u) saptapratiśaraṇānyupādāya kleśān samucchedayati | yathoktaṃ sūtre bhagavatā- prathamadhyānamupādāyāsravāṇāṃ kṣayo yāvadākiñcanyāyatanamupādāyāsravāṇāṃ kṣaya iti | tāni saptapratiśaraṇāni vināpi āsravāṇāṃ kṣayaṃ karoti | yathoktaṃ susīmasūtre- atikramya saptaniśrayānāsravakṣayamanuprāpnotīti | ato jñāyate kāmadhātukasamādhiṃ niśrityāpi āsravakṣayaṃ pratilabhata iti | (pṛ) satyadarśanaheyāḥ kleśā nārūpyasamādhiṃ niśritya prahīyeran | tasya yogino rūpalakṣaṇabhaṅgāt | (u) idaṃ pūrvameva prayuktam | yadārūpyasamādhi[rapi] rūpamavalambata iti | (pṛ) pūrvaṃ prathamadhyānādvītarāgaḥ kiṃ krameṇa dvitīyadhyānādīn prāpnoti kiṃ vā ekakālameva | (u) krameṇa bhavitavyam | prathamadhyāne vītarāgasya dvitiyadhyānādīnāmutpatteḥ | (pṛ) kiṃ kāmadhātāvasti kramaḥ | (u) kleśānāṃ pratikṣaṇaniruddhatvātsyādapi kramaḥ | yathā ca yāmyā devāḥ pariṣvaṅge kāmaṃ sādhayanti | tuṣitā devāḥ pāṇiṃ gṛhītvā kāmaṃ sādhayanti | nirmāṇaratā vāgālāpena kāmaṃ sādhayanti | paranirmitavaśavartino devā ākāraṃ dṛṣṭvā kāmaṃ sādhayanti | [evaṃ] jñātavyaṃ kāmadhātukakleśāḥ krameṇāpi kṣīyanta iti | kecidāhuḥ- puṇyaguṇapratyayaṃ tatrotpadyante | na kleśaprahāṇena | praṇītakāmatvāt tatsādhane viśeṣaḥ | mṛdvindriyatvātpariṣvaṅgena kāmaṃ sādhayanti | tīkṣṇendriyatvādākāraṃ dṛṣṭvā kāmaṃ sādhayanti iti | (pṛ) kecidāhuḥ- bhāvanāheyāḥ kleśāḥ krameṇā prahīyante | pūrvaṃ kāmadhātvāptāḥ pañcādrūpārūpyāptāḥ | satyadarśanaheyāstvekakālaṃ prahīyanta iti | kathamidam | (u) yathā satyadarśanaheyāḥ sarve kleśā nirodhasatyadarśanena prahīyante | uktapūrvamidam yat nirodhadarśanapraheyāḥ (sss_346) satkāyadṛṣṭyādayaḥ kleśāḥ sarve nirodhasatyadarśanena prahīyante | ūṣmadharmādārabhya anityādyākāraiḥ pañcaskandhalakṣaṇāni bhāvayitvā ādau praheyāḥ kleśā nirodhadarśanena kṣīyante | (pṛ) kāmadhātvāptaduḥkha[satya]bhāvanayā kāmadhātukasaṃyojanāni prajahāti | samudayasatyabhāvanāyāpyevam | yathā kāmadhātau tathā naivasaṃjñānāṃ saṃjñāyatane 'pi | kāmadhātukanirodha[satya]bhāvanayā traidhātukasaṃyojanāni prajahāti | evaṃ mārga[bhāvanayā]pi | kathamidam | (u) nirodhajñaḥ kleśān prajahāti | ato bhavaduktaṃ na yujyate | (pṛ) [nanu] sūtra uktam- pañcaskandhānanityādinā bhāvayitvā srotaāpattipalaṃ yāvadarhatphalaṃ vindate iti | kathamāha bhavān nirodhasatyadarśanamātreṇa kleśān prajahātīti | (u) imān pañcaskān bhāvayan prajānāti nirodhamiśrabhāvanām | ataḥ prajahāti kleśānuśayān | yathoktaṃ sūtre- bhikṣurbhāvayati idaṃ rūpaṃ, ayaṃ rūpasamudayaḥ, ayaṃ rūpanirodha iti sarvadā mama paśyato dharmaṃ vijānataḥ kleśāḥ prahīyanta iti | jñātavyaṃnirodhasatyadarśanena kleśānāṃ kṣaya iti | pañcaskandhā duḥkham tataḥ kleśāḥ samutpadyante | yadā pañcaskandhānāṃ nirvāṇamupaśamaṃ paśyati | tadā duḥkhasaṃjñā sampannā bhavati | ato jñāyate skandhānāṃ nirodhaṃ paśyataḥ kleśāḥ kṣīyanta iti | yathoktam- dharmānupādāyākāyasvabhāvamekamupekṣācittamāśritya prahāṇamiti | akāyasvabhāva eva nirodhaḥ | yo rūpamakāyasvabhāvaṃ yāvadvijñānamakāyasvabhāvaṃ paśyati so 'tyantavisaṃyogabhāgbhavati | trīṇi vimokṣamukhāni nirvāṇasya pratyayāḥ | vimokṣamukhairebhireva kleśān prajāhāti | nānyopāyaiḥ | ato jñāyate 'saṃskṛtālambano mārga eva kleśān prajahātīti | ato bhavadukto [yaḥ] kleśaprahāṇadharmo nāyaṃ yuktaḥ | śāstramāha- kleśānāmevaṃjātīyānāmapramāṇāni viklapasvabhāvāni bhavanti [iti] vimuktiprārthibhirjñātavyam | kasmāt | etadbandhadoṣajñānabalādvimucyate | yadā kaścicchatruṃ vijñāya dūrīkaroti | yathā vā viṣamamārgaṃ jñātvā varjayati | evaṃ kleśānapi | kleśabandho 'tisūkṣmo vemacitramasurarājaṃ bavandha | yāvadbhavāgraṃ satvāḥ kleśabaddhāḥ | ato jñātavyaṃ teṣāmādīnavam | sattvā yādadbhavāgramājavañjavapatitāḥ | yataḥ kleśānāmādīnavajñānaṃ na paśyanti | aprahīṇasaṃyojanatvādaprahīṇa ātmamāno vardhate | tatastu vimatikaukṛtye bhavataḥ | ataḥ kleśadoṣairmā vañcitaḥ syāmiti jñātavyam | yat satvā viśuddhaṃ paramaṃ nirvāṇasukhamupekṣante pratyutātitucchaṃ kāmasukhaṃ bhavasukhaṃ kāmayante tadidaṃ sarvaṃ kleśānāṃ doṣaḥ | yadā kleśān (sss_347) prajahāti tadā mahāhitaṃ pratilabhante | ataḥ kleśadoṣāṇāṃ jñānadarśanaṃ kuryāt | vimukterāvaraṇadharmā yaduta kleśāḥ | kleśānāmaprahāṇe naivāsti vimuktinidānam | kasmāt | kleśāḥ kāmanidānam | kleśānuyāyī kāyo bhavati | kāyānuyāyi duḥkham | ato duḥkhaviyogārthī kleśānāṃ prahāṇāya vīryamārabheta || kleśaprahāṇavarga ekonacatvāriṃśaduttaraśatatamaḥ | 140 vidyāhetuvargaḥ (pṛ) kleśāḥ kāyasya nidānamityetadvidyā syāt | kasmāt | tīrthikā hi nedaṃ śraddadhante | kecidāhuḥ- kāyo 'hetuko 'pratyayaḥ, tṛṇavṛkṣavat svayaṃbhūta iti | kecidāhuḥ - padārthā maheśvarādibhiḥ sṛṣṭā iti | kecidāhuḥ- padārthāḥ kālasvabhāvajāḥ iti | kecidāhuḥ- paramāṇusamavāyajā iti | evaṃjātīyavacanāni vidyā syuḥ | (u) karmaṇaḥ kāyo bhavatīdaṃ pūrvameva sādhitam | tatkarma kleśebhyaḥ sambhūtam | ataḥ kleśāḥ kāyasya nidānam | (pṛ) kathaṃ jñāyate kleśahetukaṃ karmeti | (u) prajñapticittamavidyetyucyate | prajñapticittakaḥ karmāṇyupacinoti | ato jñāyate kleśapratyayaṃ karma bhavatīti | arhanna karmāṇyupacinoti na niṣpādayati | ato jñāyate karmāṇi kleśasiddhānīti | yathoktaṃ bhagavatāsūtre- yaḥ pratilabdhavidyaḥ sanyastāvidyaḥ sa kiṃ pāpakaṃ karma puṇyaṃ karma āneñjyañca karma karoti na vā | no bhagavan iti | nāsti cānāsravaṃ karma | ato jñāyate prajñaptyanuyāyī kevalaṃ karmāṇi karotīti | anāsravaṃ cittaṃ na prajñaptimavalambata iti na karmāṇi karoti | śaikṣasya nāsti caryā | yathoktaṃ sūtre- śaikṣajanaḥ pratyāgataṃ nācarati, niruddhaṃ na karotīti | kriyālakṣaṇā hi caryā | caryaiva karmetyucyate | anāsravaṃ cittañca na caryālakṣaṇamityato nāstyanāsravaṃ karma | tasmāt sarvāṇi kāyavedanīyakarmāṇi kleśahetusambhūtāni | prahīṇakleśo na punarjanmānubhavati | ato jñāyate vidyamānaḥ kāyaḥ kleśahetu[ka] iti | (pṛ) sarve sattvā akleśatayā jāyante | paścāttu kleśāḥ samudbhavanti | yathā puruṣasya jananakāle 'vidyamānaṃ daśanaṃ paścādutpadyate | (u) na yukta[mida]m | kleśavāneva (sss_348) [jāyate] yatra bhavalakṣaṇaṃ kvarodanādi jananakāle pratyakṣamasti | ato jñāyate kleśaiḥ sahaiva sarve jāyanta iti | pratyakṣaṃ paśyāmaḥ khalu sattvā bahavo varcaḥkuṭyādiṣu prasūyante na tu śilādiṣu | gandharasādyāsaṅgāttatra prasūyanta iti draṣṭavyam | ato jñāyate kleśavaśādutpadyanta iti | (pṛ) narakādau na janma labheran | kasmāt | na hi kaścinarakādau sukhaṃ kāmayeta | (u) mohabalādviparyayacittā utpadyante | mriyamāṇā dūrato narakaṃ dṛṣṭvā idaṃ padmasara iti tadāsaṅgāttatrotpadyante | yathoktaṃ sūtre- yo nibiḍitasthāne vipulaṃ sthānaṃ labheyamiti mriyate sa pakṣiṣūtpadyate | yaḥ paritarṣito mriyate sa jalajanturjāyate | yaḥ śītārto mriyate sa tapananarake jāyate | yastāpatarṣito mriyate sa śītanarake jāyate | yo maithunakāmāsaktaḥ sa caṭakeṣu jāyate | ya āhārāsaktaḥ sa kuṇapeṣu kīṭo jāyate | iti | kāmāsaṅgahetunā akuśalāni karoti | akuśalapratyayadārḍhyātphalavipākaṃ vedayate | kāyāsaktyā karmāṇi vipākajanakāni | kasmāt | kāyāsaktasya mohabalānmānādayaḥ kleśā jāyante | tataḥ karmaṇi sañcinoti | karmabalādgatiṣūtpadyate | (pṛ) yadi kleśapratyayena kāyo bhavati | prahīṇakleśasya pañcaskandhasantāno na syāt | (u) kāyo 'yaṃ pūrvaṃ kleśajātaḥ | [idānīṃ] kleśeṣu prahīṇeṣvapi tadvegabalātkāyaḥ punarna prahīyate | yathā daṇḍena cakrabhramaṇam | muhūrtaṃ daṇḍe viramatyapi [cakram] bhramatyeva na tu śāmyati | (pṛ) yadi pūrvakarmakleśavegātkāyo bhavati | tadā prahīṇakleśaḥ pūrvakarmakleśavegātpunaḥ kāyamupādadyāt | (u) nimittagrahādvijñānamavaśyaṃ tiṣṭhati | ayaṃ prakṣīṇapūrvakarmavegaḥ | idānīmanimittavimokṣamukhaṃ bhāvayan nordhvadehamupādatte | yathā tatpapāṣāṇe na bījāni prarohanti | evaṃ jñānāgninā vijñānasthitiṣu dagdhāsu na vijñānabījaṃ prarohati | (sss_349) ūrdhvasantānaḥ samucchidyate | saṃskārapratyayavaikalyāt na punaḥ santāno bhavati | yathoktaṃ sūtre bhagavatā- vijñānaṃ bījam | karmasaṃskārāḥ kṣetram | rāgatṛṣṇā salilam | avidyā avakiraṇam | ebhiḥ pratyayairāyatyāṃ kāyamupādatta iti | arhatastveṣāṃ pratyayānāṃ vaikalyānnāyatyāṃ kāyo bhavati iti jñātavyaṃ kleśapratyayā kāyavedaneti | vigatakleśasya duḥkhajñānādicittamasti | idānīmupapattivedako na paśyati taccittamastīti | ato jñāyate vigatakleśo nopapatiṃ vedayata iti | (pṛ) srotaāpannādināṃ duḥkhādicittamasti | ta upapattikāle 'pi na paśyanti astīti | (u) arhatāṃ jñānabalaṃ sudṛḍham | sarve 'pi kleśā notkarṣanti | ato mriyamāṇā upapattivedanāṃ pratighnanti | srotaāpannādīnāṃ jñānabalantu na tathā | ato na dṛṣṭāntaḥ syāt | bhavatoktaṃ yathā daśanaṃ paścātkrameṇa bhavati tathā kleśā apīti | idamayuktam | kasmāt | arhanto 'nāsravaprajñādadghakleśā ityato notpadyeran | yathā dagdhaṃ bījaṃ na punaḥ prarohati | pratyakṣaṃ khalu loke 'smin kleśajaḥ kāya iti | yathā kāmarāgātkāyarūpaṃ vikriyate | tathā dveṣādapi | ato jñāyate āyatyāṃ pañcaskandhā api kleśajā iti | (pṛ) paśyāmaḥ khalu āhārapratyayāḥ pañcaskandhā utpadyante | tathāpi nocyate āhāraḥ kāyavedanāpratyaya iti | (u) āhāraścittaprajñaptito rūpādīnāṃ janakaḥ | kleśāstu na tathā, aprajñaptito rūpādijanakāḥ | ato jñāyate kleśāḥ kāyapratyayā iti | pratyakṣaṃ khalu caṭakādayaḥ kāmabahulāḥ, sarpādayo dveṣabahulāḥ, sūkarādayo mohabahulāḥ | jñātavyamime sattvā avaśyaṃ pūrvābhyāsasañcitamaithunarāgādikleśā ityatasteṣūtpadyanta iti | (pṛ) utpattisthāna dharmastathā na tu pūrvābhyāsasañcitakleśahetukam | (u) tathā cainmaithunarāgādayo nirhetukāḥ syuḥ | nedaṃ sambhavati | iti jñātavyaṃ pūrvābhyāsasañcitahetunā bhavatīti | kāmakrodhādiṣu kleśeṣūddīpiteṣu hananādipāpāni kurvanti | tebhyaḥ pāpebhyo dṛṣṭa eva badhabandhanādiduḥkhamanu bhavanti | kleśeṣvalpeṣu śīladhāraṇakuśalābhyāsādihitaṃ labhante | tatkuśalaśīlamupādāya dṛṣṭa eva khyātiyaśolābhasatkārādisukhaṃ labhante | yatheha loke lābho hāniśca kleśahetukā, tathāmuṣminnapyevamiti jñāyate | (pṛ) yadi kleśahetukaḥ kāyo bhavati | tadā samucchidyeta saṃsāre gatāgatam | kasmāt | kleśavivṛddhyā durgatau patati sa eva pāpakāyamanubhūya kleśān punarvardhayati | sadā ca vimuktiheturahitaḥ | evañca na susthāne janma labheta | yadi puṇyavardhanāya (sss_350) puṇyakāyamupādate | tadā punarapi na dusthāna utpadyeta | evañca na syātsaṃsāre gatāgatam | (u) jano 'yaṃ durgatau patito 'pi kadācitkuśalacittabhāgbhavati | susthāna utpanno 'pi kadācidakuśalacittamutpādayati | ataḥ saṃsāre gatāgataṃ na samucchidyate | rāgādikleśānāṃ tanutvataḥ susthāne janmānuvartate | teṣāmeva mahatvato duḥsthāne janmānuvartate yathā sūkaraśvādayaḥ | alpakeśatvataḥ susthāne jāyata iti yathā [kaścit] kleśatanutvāt dānaśīlādikarmācaran ṣaṭsu kāmadeveṣūtpadyate | prahīṇābrahmacaryārāgatvādviśiṣṭadhyānasukhaṃ pratilabhate | prahīṇarūpasaṃkleśatvādviśiṣṭasamādhisukhaṃ pratilabhate | sarvasaṃyojanānāṃ kṣaye 'nupamaṃ nirvāṇasukhaṃ pratilabhate | ato jñāyate kāyo 'yaṃ kleśahetuka iti | paśyāmaḥ khalu sattvā kudeśabhūmau ratā durjanaiḥ saha kutsitamadhivasantīti sarvamāsaṅgādbhavati | ato jñāyate saṃsāre sattvānāmadhivāso 'pyāsaṅgādbhavati | yathā śalabhā bhāsvararūparāgātpradīpadagdhā bhavanti | āsaktiriyaṃ na jñānadbhavati | kasmāt | śalabhā ime na jānanti agnirduḥkhasparśa ityatastatra patanti | tathā sattvāḥ paunarbhavikaduḥkhapatitā avidyāpratyayakāmatṛṣṇārta utpadyante | yathā matsyā aṅkuśaṃ grasantaḥ, hariṇāḥ śabdānu cāriṇaḥ | te sarve kāmāsaṅgānmriyante | yathā ca kaścit kāmāsaktyā viprakṛṣṭāṃ vidiśaṃ gacchan na pratinivartate | tat sarvaṃ kleśājjātamiti draṣṭavyam | yathā vṛkṣasya mūle 'nunmūlite sa vṛkṣaḥ punaḥ prarohati | tathā rāgamūle 'nunmūlite duḥkhavṛkṣa sadā vartate | yathāha bhagavān- yathāpi mūle 'nupadrute dṛḍhe cchinno 'pi vṛkṣaḥ punareva rohati | evamapi tṛṣṇānuśaye 'nuddhṛte nirvartayati duḥkhamidaṃ punaḥ punaḥ || iti | kāyo 'yamaśuciranityo duḥkhaṃ śūnyo 'nātmakaḥ | svato 'vidyāṃ vinā ko jñānī tat vyayaduḥkhaṃ kāmayamāno vedayeta | yathāndho malinavāso ratnābharaṇamiti pralobhitaḥ syāt | tathāvidyāndhībhūta ādīnavabahulānaśucīn pañcaskandhānanubhavati | ātmamatyā duḥkhamapi kāyamanubhavan na tyajati | anātmabuddhau tu prajahāti | yathāha śāriputraḥ- viśuddhasaṃvara- pratilabdhamārgo mriyamāṇo 'bhinandati | tadyathā viṣakumbhe bhagne | ato (sss_351) jñāyate kleśapratyayo 'yaṃ kāya iti | ajñānādasmin kāya āsajyate | yathā citrakāraṇḍo 'śucisamṛddhaḥ | anapāvṛto ramaṇīyaḥ | apāvṛte tu pūtitṛṇāni [dṛśyante] | yathā viṣasarpasampūrṇe gṛhaprakoṣṭhe 'prajvalite ca dīpe sukhādhyavasānaṃ bhavati | [viṣasarpa]darśane tu tadapaiti | tathā sattvā api avidyāyāṃ satyāṃ loke 'bhiramante | utpannāyāntu vidyāyāṃ cittaṃ nirvidyate | evaṃ kāmatṛṣṇā bhavasya mūlam | kasmāt | kāmatṛṣṇayā hi prārthayate | prārthanā hi dvividhā- kāmaprārthanā bhavaprārthanā iti | pratyutpanneṣu kāmeṣu prārthanā kāmaprārthanā | punarbhavaprārthanā bhavaprārthanā | ato jñāyate kāmatṛṣṇā bhavasya mūlamiti | pañcaskandhāsaktau satkāyadṛṣṭirutpadyate yadutāhamityātmavādopādānam | tadupādānamupādāyānyāni trīṇyupādānāni bhavanti | upādānapratyayo bhavaḥ | bhavapratyayā jātiriti jñātavyaṃ kleśāḥ kāyasya mūlamiti | kāyo 'yaṃ duḥkham | duḥkhakāye 'smin sukhasaṃjñāviparyaya utpadyate | tena sukhaviparyayeṇa viparītatṛṣṇā pravartate | tathā viparītatṛṣṇayā punarbhavaṃ vedayate | ato jñāyate kāmatṛṣṇāpratyayaḥ kāyo bhavatīti | kāyo 'yamāhārapratyayāttiṣṭhati | kabalīkārāhārāsaktyā na kāmadhātumativartate | yathoktaṃ karmaskandhe- gandharasāsaktyā varcaḥkuṭyādiṣūtpadyate | spraṣṭavyāsaktyā garbhāvāsa utpadyate | śītoṣṇasparśāsaktyā aṇḍajaḥ svedajo vā bhavati | iti sarve na kāmadhātumatikrāmanti | dhātusparśamupādāya tisro vedanā bhavanti | ataḥ sparśapratyayā vedanetyucyate | manaḥsañcetanāhāro 'pyevam | punarbhavasamutthānāya praṇidadhāti idamahaṃ kariṣyāmīti | jñādarśanavihīnaṃ vijñānaṃ punarbhavaprāpakakāmatṛṣṇāmūlaṃ bhavati | evaṃ catvāra āhārāḥ kāmatṛṣṇādhīnāḥ | sarve hi sattvā āhāreṇa jīvanti | ato jñāyate tṛṣṇāpratyayā jātiriti | catasro jātayaḥ- aṇḍajo jarāyujaḥ saṃsvedaja upapāduka iti | maithunakāmatṛṣṇayā aṇḍajo jarāyujaśca | gandharasādyāsaṅgāt saṃsvedajopapattiṃ vedayate | yathābhilaṣitaṃ gurukarmopacīya upapādukajanma vedayate | ato jñāyate catvāro jātivibhāgāḥ kāmatṛṣṇādhīnā iti | catasraḥ kāyavedanāḥ- kaścidātmaghātako na paraghātaka ityādayaścatasraḥ | tāḥ (sss_352) sarvāḥ kāmatṛṣṇāviśeṣā bhavanti | ato jñāyate kāmatṛṣṇāpratyayaḥ kāyo bhavatīti | catasro vijñānasthitayaḥ- rūpopagaṃ vijñānaṃ tiṣṭhat rūpapratiṣṭhitaṃ rūpārambaṇaṃ nandyupasevanam | vedanāsaṃjñāsaṃskāreṣvapyevam | na tūcyate vijñānameva vijñānasthitiriti | vijñānakāle kleśābhāvāt | ato jñāyate kleśapratyayaḥ kāyo bhavatīti | dvādaśanidānāni cāvidyādhīnāni | kasmāt | prajñaptyanuyāyicittamavidyā | tāmavidyāmupādāya pravartate [karma]puṇyopagamapuṇyopagamāneñjyopagam | kāmasaṃlālitaṃ puṇyopagam | duḥkhasampīḍitamapuṇyopagam | maitrīkaruṇādicittasaṅgṛhītamāneñjyopagam | teṣāṃ karmaṇāmanugāmivijñānaṃ punarbhave tiṣṭhati | vijñānaṃ niśritya bhavanti nāmarūpaṣaḍāyatanasparśavedanāḥ | imāni catvāri pūrvādhvanīnakarmakleśavipākāḥ | punarimāṃ vedanāmupādāya pravartate tṛṣṇopādānaṃ bhavaḥ | ime karmakleśā āyatyāṃ jātijarāmaraṇādīnyutpādayanti | evaṃ dvādaśāṅgabhavasantatiravidyāmūlikā | ato jñāyate kleśapratyayaḥ kāyo bhavatīti | saṃsāro 'nādiḥ | kenedaṃ jñāyate | uktaṃ hi sūtre- karmapratyayāni cakṣurādīnīndriyāṇi | karma tṛṣṇāhetukam | tṛṣṇā avidyāhetukā | avidyā ayoniśomanaskārahetukā | ayoniśomanaskāraścakṣurhetuko rūpapratyayo mohātpravṛtta iti | ato jñāyate saṃsāracakramanādīti | īśvarādayaḥ kāraṇamiti vadato na bhavatyanādiḥ | tattu na sambhavati | ato jñāyate kleśapratyayaḥ kāya iti | kleśānāmātyantikanirodhe vimuktirlabhyate | sattvānāṃ dehā nānā vijātīyāḥ | īśvarādīkāraṇatve vaijātyaṃ na syāt | kleśakarmaṇāṃ bahuvidhatvāt dehā api naike | dvāviṃśatāvindriyeṣu ṣaḍindriyāṇyupādāya ṣaḍvijñānāni bhavanti | tatrāsti strīpuruṣendriyam | sarvadharmāṇāmeṣāṃ santatyavicchedāt jīvitamityucyate | jīvitaṃ kasyendriyaṃ bhavati, yaduta karmaṇaḥ | karmedaṃ kleśānāṃ hetuḥ | kleśā vedanāniśritā ityataḥ pañca vedanā indriyāṇi bhavanti | evamanyonya[hetu] pravṛttā saṃsārasantatiḥ | śraddhādīnīndriyāṇi (sss_353) niśritya santatiṃ vicchedayati | evaṃ dvāviṃśatīndriyaiḥ saṃsāre yātyāyāti ca | ato jñāyate kleśaiḥ kāyo bhavatīti | kiñca vimuktyarthī śīlasamādhiprajñā vimuktijñānadarśanaskandhānutpādayati | eṣāṃ ka upayogaḥ | [te] sarve kleśānāṃ nirodhāya bhavanti jñānī taddhitaṃ dṛṣṭvā tān skandhānupāśrayate | ato jñāyate kleśapratyayaḥ kāya iti | kleśāśca krameṇa nirudhyante | prahīṇatrividhasaṃyojanaḥ srotaāpattiphalabhāg bhavati | tanukāmacchandādikaḥ sakṛdāgāmiphalabhāk | prakṣīṇakāmadhātusaṃyojano 'nāgāmiphalabhāk | dhyānasamādhiṣvapi ayaṃ kramaḥ | atyantakṣīṇasarva[saṃyojanaḥ] arhatphalabhāg bhavati | evaṃ kleśānāṃ kramaśo nirodhātkāyo 'pi kramaśo nirudhyate | īśvarādikāraṇatve na syātkramanirodhaḥ | ato jñāyate kleśapratyayaḥ kāya iti | sujanā rāgādīnāṃ kleśānāṃ prahāṇaṃ prārthayante | draṣṭavyamavaśyaṃ rāgādipratyayamidānīmāyatyāñca glānyupāyāsān labhanta ityato 'vaśyaṃ [teṣāṃ] prahāṇaṃ prārthayante | tathā no cenna prahāṇaprārthanā syāt | ye vadanti īśvarādayaḥ kāyasya heturiti | te 'pi prārthayante kāmacchandādīnāṃ prahāṇam | ato jñāyate kāmacchandādipratyayaḥ kāya iti | vidvān prajñayā vimuktiṃ labhante | [ato] ajñānādvadhyata iti jñeyaṃ bhavati | tasmāt jñāyate kleśapratyayaḥ kāyo bhavatīti | bhagavānāha- tatra tatra sūtre nandirāgakṣayātsamyagvimuktiṃ labhata iti | kasmāt | cakṣūrūpādayo hi na bandhā ityucyante | nandirāgādayastu bandhāḥ | nandirāgabhaṅgāt cittaṃ samyagvimucyate | samyagvimuktaṃ cittaṃ nirvāṇe 'vatarati | ato jñāyate kleśapratyayaḥ kāyo bhavatīti | animittānākāraśūnyatayā hi vimuktiṃ pratilabhate | ato jñāyate kleśapratyayaḥ kāya iti | kasmāt | dharmāṇāṃ śūnyatādarśanamevānimittapratilābhaḥ | nimittanirodhānna punarbhavaṃ praṇidadhāti | ataḥ śūnyatā vimokṣamukhamityucyate | tadviparyaye bandhaḥ | ityādinā kleśādhīnaḥ kāyo bhavatīti pradarśitam || vidyāhetuvargaścatvāriṃśaduttaraśatatamaḥ | [iti] samudayasatyaskandhaḥ samāptaḥ | atha nirodhasatyaskandhaḥ 141 nirodhasatyaskandhe ādyaḥ prajñaptisthāpanavargaḥ śāstramāha- trividhacittānāṃ nirodho nirodhasatyaṃ yaduta prajñapticittaṃ dharmacittaṃ śūnyatācittam | (pṛ) kathameṣāṃ trayāṇāṃ cittānāṃ nirodhaḥ | (u) prajñapticittaṃ bahuśrutapratyayajñānena vā nirudhyate | cintanāpratyayajñānena vā nirudhyate | dharmacittamūṣmagatādidharmeṣu śūnyatābuddhayā nirudhyate | śūnyatācittaṃ nirodhasamāpattyavataraṇena nirudhyate | yadi vānupadhiśeṣanirvāṇe 'vatarataḥ santānasamucchede nirudhyate | (pṛ) katamā prajñaptiḥ | (u) skandhānupādāya ye vikalpā tadyathā pañcaskandhānupādāya puruṣa ityucyate | rūparasagandhasparśānupādāya ghaṭa ityucyate ityādi | (pṛ) kasmādiyaṃ prajñaptiḥ | (u) sūtre bhagavānāha- yathāhyaṅgasambhārādbhavati śabdo ratheti ca | evaṃ skandheṣu satsveva bhavati sattveti saṃvṛtiḥ || iti | yathā ca bhagavān bhikṣūnavocat- dharmā anityā duḥkhāḥ śūnyā anātmānaḥ pratītyasamutpannā aniyatasvabhāvā nāmamātramanusmaraṇamātraṃ bhogamātram | imāneva pañcaskandhānupādāya nānā nāma pravartate sattvo manuṣyo deva ityādi iti | sūtre 'smin vastusato dharmasya pratiṣedhāducyate nāmamātramiti | kiñcāha bhagavān- dve satye paramārthasatyaṃ saṃvṛtisatyamiti | paramārthasatyaṃ yaduta (sss_355) rūpādayo dharmā nirvāṇañca | saṃvṛtisatyaṃ yat prajñaptimātraṃ niḥsvabhāvam | yathā rūpādipratyayo ghaṭaḥ sidhyati | tathā pañcaskandhapratyayaḥ puruṣaḥ sidhyati | (pṛ) yadi paramārthato nāstīdam | lokasatyasya ka upayogaḥ | (u) laukikāḥ sattvā lokasatyamupādāyopayojayanti | kenedaṃ jñāyate | yathā citrito 'gnirityuktau janāḥ śraddadhante | buddhā bhagavanto laukikānāṃ prajñaptito viyojanāya lokasatyena vyavaharanti | yathoktaṃ sūtre- nāhaṃ [bhikṣavo] lokena vivadāmi | lokaśca mayā vivadati | na [bhikṣavaḥ] dharmavādī [kenacilloke] vivadati | iti | purā kila janā vastūpabhogakāmanayā vahuvastunāmutpattikāle ghaṭa ityādi nāma sthāpayāñcakruḥ | saddharme sati nopayogo labhyeta | ato lokasatyamityucyate | satyadvaya ukte bhagavataḥ śāsanaṃ suviśuddham | paramārthatastu vidvān na viśiṣyate | lokasatyato bālairna vivadante | satyadvayaṃ vadan na śāśvatoccheda [dṛṣṭau] patati | na patati mithyādṛṣṭau sukhānte duḥkhānte ca | karmavipākādi sarvaṃ sidhyet | lokasatyaṃ buddhānāṃ śāsanavinayamūlam | yaduta dānaśīlayorvipākaḥ susthāna upapattiḥ | anena dharmeṇa taccittaṃ damayitvā mārgaśāsanaṃ grāhayitvā paścātparamārthasatyamupadiśati | evaṃ jinaśāanamādāvagādhagabhīram- tadyathā mahāsamudraḥ kramaśo gabhīraḥ | ato lokasatyaṃ vadanti | yo mārgasya lābhajñānaṃ sādhayati [sa] paramārthadharmopadeśārho bhavati | yathā bhagavata evaṃ cetaḥ parivitarka udabhut- paripavkāḥ khalu rāhulasya [bhikṣoḥ] vimuktiparipacanīyā dharmāḥ yannūnamahaṃ rāhulaṃ uttara āsravānāṃ kṣaye vinayeyamiti | tadyathā ghrāṇapākaḥ tadvināśe sukhaṃ janane durbhedanam | evaṃ lokasatyena cittaṃ damayitvātha paramārthajñānena vināśayati | uktañca sūtre- dharmāṇāṃ pravicayapūrvakaṃ nirvāṇaṃ parijñātavyamiti | yogī pūrvaṃ dharmāḥ [kiṃ] prajñaptisantaḥ [kiṃ vā] paramārthasanta iti jñātvā paścānnirodhasatyaṃ sākṣātkaroti | kleśāḥ sthūlasūkṣmakrameṇa nirudhyante | yathā keśaromādinimittena strīpuruṣādinimittaṃ nirudhyate | rūpādininimittena keśaromādinimittaṃ nirudhyate | (sss_356) atha śūnyatādinimittena rūpādinimittaṃ nirudhyate | yathā kīlena kilo 'panīyate | ato lokasatyamucyate | lokasatyena madhyamā pratipatsādhyate | kasmāt | pañcaskandhāḥ santānena pravartanta iti nocchedaḥ | kṣaṇikā iti na śāśvataḥ | śāśvatocchedavinirmukta iti madhyamā pratipat | yathoktaṃ sūtre- lokasamudayaṃ paśyataḥ nāstīti dṛṣṭirna bhavati | lokanirodhaṃ paśyataḥ astīti dṛṣṭirna bhavati iti | ata ucyate lokasatyam | lokasatyato bhagavataḥ śāsanaṃ sarvaṃ satyameva yaduta astyātmā nāstyātmā ityādi paryāyāḥ | lokasatyato 'styātmeti vadato nāstyavadyam | paramārthato nāstyātmeti vadataśca satyam | lokasatyena pratidūṣaṇaṃ sthāpyate | paramārthatastu prativacanam | asti vastutaḥ sattva iti yā dṛṣṭiḥ ayaṃ mahāmohaḥ | nāstīti yadvacanaṃ tadapi mohatamasi pātayasi | kasmāt | iyaṃ bhāvābhāvadṛṣṭiḥ śāśvatocchedātmikā | yena yogino bhāvāntānnirgamya abhāvānte patanti | lokasatye 'sati kena nirgamaṃ labheran | yadapratilabdhaśūnyatāprajño vadati nāsti sattva iti | iyaṃ mithyādṛṣṭiḥ | jananamaraṇavedakaḥ sattvo nāstīti vacanaṃ hi mithyādṛṣṭiḥ | yadi śūnyatābuddhipratilābhī vadati nāsti sattva iti | na tadā doṣaḥ | yathoktaṃ sūtre- arhantī bhikṣuṇī pāpīyāṃsaṃ māramavocat- kiṃ nu sattva iti pratyeṣi māradṛṣṭigataṃ nu te | śuddhasaṃskārapuñjo 'yaṃ neha sattva upalabhyate || iti | kiñcāha- kāyo 'yaṃ skandhasantānaḥ śūnyaścāpyakiñcanaḥ | māyāvat nirmitavaccāpi prākṛtānāmakṣimohanaḥ || śalyavadgaṇḍavaccāpi sapatno 'mitrahārakaḥ | duḥkhaṃ śūnyo nirātmā ca jātivyayavināśanaḥ || iti | (pṛ) sarvasyāpi nāsti yatkiñcana cittam | kasmāt keṣāñcinmithyādṛṣṭirityucyate keṣāñcitparamārthadṛṣṭiriti | (u) yasya puruṣasya śūnyatātattvajñānaṃ notpannaṃ tasyāstyātmeti matirbhavati | ato nāstyātmeti śrutvaiva santrāsamutpādayati | yathāha bhagavān- ye bālāḥ pṛthagjanāḥ śūnyo nāstyātmā, na punaḥ karoti iti śrutavantaḥ te mahābhītā bhavanti | iti | ato jñāyate apratilabdhaśūnyatājñānaḥ astyātmeti matyā nirvāṇādbibheti | tadā mithyādṛṣṭirbhavati | pratilabdhaśunyatājñānastu nāsti mūlata āgatiriti prajānāti | tadā nāsti kiñcana bhayamiti | apratilabdhaśūnyatātattvo nāsti kiñcanetidṛ ṣṭyā durgatau patati yadutocchedadṛṣṭi[rūpa]mithyādṛṣṭiḥ | yo 'yaṃ lokasatyato 'styātmeti prajñāya asti karmaphalamiti śraddadhānaḥ paścāt saṃskārā anityā utpattinirodhalakṣaṇā iti bhāvayitvā nirodhaṃ sākṣātkaroti | [tasya] ātmabuddhyabhāve kāmacittaṃ nirudhyate | sa yadi nāsti kiñcaneti vacanaṃ śṛṇoti | tadā nāsti kaścana doṣaḥ | ata ucyate lokasatyam | kecittīrthikā apavadanti śramaṇo gautamaḥ paramārthata ātmānaṃ dūṣayatīti | ato bhagavānāha- lokasatyato vadāmi asti sattva iti | samyagdṛṣṭiṃ prakāśayan vadāmi santi sattvāḥ sandhāvantaḥ saṃsaranta iti | iyaṃ samyagdṛṣṭiriti vadāmi | pṛthagjana mithyāmanaskārānniḥsattve vastusaditi vacanaṃ, tanmithyāmanaskārasya dūṣaṇam | na sattvasya dūṣaṇam | yathā ghaṭādayaḥ prajñaptyocyante | tatra na rūpādayo ghaṭāḥ | na rūpādivyatirikto ghaṭaḥ | evaṃ na rūpādayaḥ skandhāḥ sattvaḥ | nāpi rūpādivyatiriktaḥ sattvaḥ | yathā rūpādīnupādāya prajñaptimatikrāmati | evaṃ nirodhalakṣaṇena rūpādīnatikrāmati | dṛṣṭāntenārthaḥ suvibhajyate | yathā citritaḥ pradīpaḥ pradīpa ityukto 'pi na pradipavṛttiko bhavati | evaṃ ghaṭo 'stīti kathito 'pi na vastusan bhavati | santi pañcaskandhā ityuktā api na paramārthāḥ || prajñaptisthāpanavarga ekacatvāriṃśaduttaraśatatamaḥ | 142 prajñaptilakṣaṇavargaḥ (pṛ) kathaṃ ghaṭādayaḥ prajñaptitaḥ santi na vastutaḥ | (u) (1) prajñaptau nimittapradarśanamasti na paramārthe | yathā vadanti idaṃ rūpaṃ idaṃ ghaṭarūpamiti | na vaktuṃ śakyata [idaṃ] rūparūpamiti | nāpi vaktuṃ śakyata idaṃ vedanādirūpamiti | (2) pradīpo rūpasahagamāt prajvalatīti [vadanti] sparśasahagamātpradahatīti | paramārthadharmastu naivaṃ dṛśyate | kasmāt | vijñānaṃ nānyasahagamādvijānātīti | vedanāpi nānyasahagamādvedayata iti | ato jñāyate sahabhāvaḥ prajñaptisanniti | (3) anyadharmamupādāya prajñaptisan sidhyati | yathā rūpādīnupādāya ghaṭaḥ | paramārthadharmastu nānyadharmamupādāya sidhyati | kasmāt | yathā vedanā nānyadharmamupādāya sidhyati | (4) prajñaptiśca nānādharmavatī | yathā pradīpaḥ prakāśate pradahati ca | naivaṃ dṛśyate paramārthadharmaḥ | kasmāt | yathā vedanā na vedayate vijānāti ca | (5) rathaśabdo rathāṅgādiṣu bhavati | rūpādiśabdastu na padārthe vartata | ityevaṃ vibhāgaḥ | rathāṅgādayo rathasādhanāḥ pratyayāḥ | na tatrāsti rathaśabdaḥ | tathā ca rathakāraṇe nāsti rathadharmaḥ | tadupādāya tu rathaḥ sidhyati | ato jñāyate rathaḥ prajñaptiriti | (6) rūpādiśabdenoktā rūpādayo labhyante | ghaṭādiśabdenoktā ghaṭādayastu na labhyante | ato jñāyate ghaṭādayaḥ prajñaptaya iti | (7) prajñaptau cittaṃ vikṣipati, na samādadhāti | yathā kaścidaśvaṃ dṛṣṭvā vadati- aśvaṃ paśyāmīti | kaścidaśvakāyaṃ paśyāmīti | kaściccarma paśyāmīti | kaścidromāṇi vā paśyāmīti | kaścidvadati vīṇāśabdaṃ śṛṇomīti | kaścit tantrīnādaṃ śṛṇomīti | kaścidvadati kusumaṃ jighrāmīti | kaścitkusumagandhaṃ jighrāmīti | kaścidvadati surāṃ pibāmīti | kaścitsurārasaṃ pibāmīti | kaścidvadati puruṣaṃ spṛśāmīti, kaścit puruṣakāyaṃ spṛśāmīti, kaścit puruṣabhujaṃ spṛśāmiti, kaścit puruṣahastaṃ spṛśāmīti, kaścit puruṣasyāṅguliṃ spṛśāmīti, kaścit puruṣasyāṅguliparva spṛśāmiti | manovijñānamapi sattvādau vikṣipati yaduta kāyaḥ sattvaḥ cittaṃ sattva iti | evaṃ rūpādaya eva ghaṭa athavā rūpādivyatirikto ghaṭa ityādi | paramārthavacane tu cittaṃ samādadhāti na vikṣipati | rūpaṃ paśyāmīti [vat] śabdamapi paśyāmīti na vaktuṃ śakyate | (8) jñeyādau [sarva]mavyapadeśyamapi astītyucyate | [yat vyapadiśyate] iyaṃ prajñaptiḥ yathā ghaṭādayaḥ | ato jñāyate ghaṭādayaḥ prajñaptisanta iti | kasmāt | rūpādayo dharmā jñeyādāvanabhidheyā iti na vyapadiśyante | yathā rūpādayaḥ svalakṣaṇena vyavadeśyāḥ | na ghaṭādayaḥ svalakṣaṇena vyapadiśyante | ata ime prajñaptisanta iti jñāyate | (9) kecit astīti prajñaptilakṣaṇaṃ vadanti | idaṃ lakṣaṇamanyatra vartate na prajñaptau | yathoktaṃ sūtre- karma viduṣo 'viduṣaśca lakṣaṇamiti | yaḥ kāyavāṅmanobhiḥ kuśalaṃ karoti sa vidvān | yaḥ kāyavāṅmanobhirakuśalaṃ karma karoti so 'vidvān | kāyavākkarma catvāri mahābhūtānyupādāya tiṣṭhati | mānasaṃ karma cittamāśrayate | imāni trīṇi kathaṃ viduṣo 'viduṣaśca lakṣaṇam | ato jñāyate nāsti prajñapteḥ svalakṣaṇam | (10) prajñaptilakṣaṇamanyatra vartamānamapi na punarekam | yathoktam- śalyaviddha iva rūpyate iti | rūpyata iti rūpalakṣaṇam | vedayata iti vedanālakṣaṇe puruṣa ucyate | yathāha bhagavān- vidvān mūḍhaśca sarvaḥ sukhaṃ duḥkhaṃ vedayate | vidvān sukhe duḥkhe na kāmamutpādayati | bahvādinimittodgrahaṇaṃ saṃjñālakṣaṇamityapi puruṣa evocyate | yathāha- prabhāmahaṃ paśyāmi rūpamahaṃ paśyāmīti | [saṃskṛta]mabhisaṃskarotīti saṃskāralakṣaṇe 'pi puruṣa evocyate | yathāha- ayaṃ puruṣapudgalaḥ puṇyopagaṃ saṃskāramabhisaṃskaroti | apuṇyopagaṃ saṃskāramabhisaṃskaroti | āneñjyopagaṃ saṃskāramabhisaṃskarotīti | vijānātīti vijñānalakṣaṇe 'pi puruṣa evocyate | yathāha- [kṣipraṃ] dharmaṃ vijānāti vijño jihvā sūparasaṃ yathā | iti | ato yadanyatragatamuktamapi bahulakṣaṇamucyate | idaṃ prajñaptilakṣaṇam | rūpādi[sva]lakṣaṇaṃ nānyatragataṃ nāpi bahulakṣaṇam | (11) yo dharmaḥ sarveṣāmanuśayakaraḥ sa prajñaptisan | paramārthadharmastu nānuśayakaraḥ | anuśayā hi puruṣaṃ kurvanti | (12) prajñaptau ca na jñānotpādo bhavati | purovartirūpādiṣu jñānotpādo bhavati | taduttaraṃ manovijñānena vikalpayati ghaṭamahaṃ paśyāmītyādi | ghaṭasya jñānamavaśyaṃ rūpādyapekṣam | kasmāt | rūparasagandhasparśānupādāya hi ayaṃ ghaṭa iti vyavahāraḥ | paramārthajñānantu na yatkiñcidapekṣya bhavati | (13) prajñaptau ca bhavati saṃśayaḥ yathā sthāṇurvā puruṣo vā iti | rūpādiṣu tu na saṃśayo bhavati rūpaṃ vā kiṃ vā śabda iti | (pṛ) rūpādāvapi saṃśayo bhavati kimasti rūpaṃ kiṃ vā nāsti rūpamiti | (u) nedaṃ yuktam | rūpaṃ paśyan naiva saṃśete ayaṃ śabda iti | anyasmāt kāraṇāt saṃśayo bhavati kimasti rūpaṃ kiṃ vā nāsti rūpamiti | yathā rūpaṃ śūnyamiti śrutvā punā rūpaṃ paśyan saṃśete kimasti kiṃ vā nāstīti | nirodhasatyaṃ paśyato 'yaṃ saṃśayaḥ prahīyate | (pṛ) nirodhasatye 'pi saṃśayo bhavati kimasti nirodhaḥ kiṃ vā nāsti nirodha iti | (u) abhiniviṣṭeṣu saṃśayo bhavati na tu nirodhasatye | asti nirodha iti mataṃ nāsti nirodha iti matañca yaḥ śṛṇoti tasya bhavati saṃśayaḥ kimasti kiṃ vā nāstīti | sa tadā na nirodhasatyaṃ paśyati | kasmāt | nirodhasatyaṃ paśyato na punaḥ saṃśayo bhavati | ato jñāyate saṃśayotpādasthale prajñaptirasti | (14) ekasmin vastuni bahuvijñaptyutpattilābhe prajñaptirasti | yathā ghaṭādau | paramārthadharme tu na tathā | kasmāt | rūpādau na bhavanti śrotrādivijñaptayaḥ | (15) bahvāyatanasaṅgṛhītaṃ prajñaptisat | yathā ghaṭādayaḥ | ataḥ kecidvadanti prajñaptisat caturmahābhūtasaṅgṛhītam | paramārthadharmastu na bahvāyatanasaṅgrahaṃ labhate | (16) yat niḥsvabhāvaṃ sat kriyāsamarthaṃ bhavati | idaṃ prajñaptisat | yathā puruṣaḥ karotīti | puruṣasvabhāvaḥ karmasvabhāvaśca na paramārtha upalabhyate | snehadveṣādivikalpo yaḥ kaścana sa sarvaḥ prajñaptisan | na paramārthasan | kasmāt | rūpādidharmāṇāṃ sākṣāddarśane na snehadveṣādisaṃjñotpadyate | (17) gamyate āgamyata ityādi, ucchidyate vinaśyati ityādi, dāhyate (sss_361) pradāhyate ityādi yā kācana kriyā sarvā sā prajñaptisatī | na paramārthasatī | kasmāt | paramārthadharmāsyādāhyatvāt | avināśyatvāt | puṇyapāpādikarma sarvaṃ prajñaptisat | kasmāt | prāṇātipātādi pāpaṃ prāṇātipātaviratyādi puṇyaṃ sarvaṃ na paramārthasat | (18) prajñaptisadāpekṣikam- yathā idaṃ, tat, guru laghu, dīrghaṃ hrasvaṃ, mahadalpaṃ, ācāryaḥ antevāsī, pitā putraḥ ārya anārya ityādi | paramārthastu nāpekṣikaḥ | kasmāt | rūpaṃ nānyapadārthamapekṣya śabdādīn sādhayatīti | na śūnyatayā prajñaptikhaṇḍanaṃ prajñaptisat | yathā vṛkṣān niśritya vanaṃ khaṇḍyate | mūlakāṇḍaṃ niśritya vṛkṣaḥ khaṇḍayate | rūpādi niśritya mūlakāṇḍaṃ khaṇḍyate | tathā śūnyatayā yat khaṇḍanaṃ tattu paramārthasat | yathā rūpādi śūnyatayā khaṇḍyate | (19) śūnyatācāryāyatanānuvartanaṃ prajñaptisat | nairātmyacaryāyatanānuvartanantu paramārthasat | (20) santi catvāro vādāḥ- ekatvaṃ, nānātvaṃ, anirvacanīyatvaṃ, abhāva iti | ete catvāro vādāḥ sāvadyāḥ | ato jñāyate ghaṭādayaḥ prajñaptisanta iti | ekatvam- rūparasagandhasparśā eva ghaṭa iti | nānātvam rūpādīn vihāyānyo 'sti ghaṭa iti | anirvacanīyatvam- rūpādaya eva vā ghaṭaḥ kiṃ vā tadvayatirikto ghaṭa iti na nirvaktuṃ śakyate | abhāvaḥ- nāstyayaṃ ghaṭa iti | ime catvāro vādā ayuktāḥ | ato jñāyate ghaṭaḥ prajñaptiriti | prajñaptilakṣaṇavargo dvicatvāriṃśaduttaraśatatamaḥ | 143 ekatvakhaṇḍanavargaḥ (pṛ) eṣāmekatvādīnāṃ caturṇāṃ vādānāṃ ke doṣāḥ | (u) ekatvavāde doṣo yaduta rūpādīnāṃ dharmāṇāṃ lakṣaṇaṃ pratyekaṃ vibhaktam | yadi ghaṭa ekaḥ, tadā na sambhavati | rūpādīni naikaikaṃ pṛthivīdhāturityucyante | tatsamavāyaḥ kathaṃ pṛthivī bhavet | kasmāt | yadyekaiko 'śvo na gaurbhavati | tatsamavāyaḥ kathaṃ gaurbhavet | (pṛ) yathā ekaikaṃ tilaṃ na kalāpaṃ sādhayati | tatsamavāyastu sādhayati | evaṃ rūpādīnyekaikaṃ na pṛthivīṃ sādhayanti | tatsamavāyastu sādhayati | (u) na yujyate | kasmāt | tilakalāpaḥ prajñaptisan | ekatvādi tu paramārthadharme vicāryate | iti kathaṃ dṛṣṭāntaḥ syāt | rūparasagandhasparśāścatvāro dharmāḥ | pṛthivī tu ekadharmaḥ | na catvāra ekaḥ syāt | yadi catvāra ekaḥ | eko 'pi catvāraḥ syāt | tattu na sambhavati | ato jñāyate rūpādaya eva na pṛthivīti | laukikā vadanti- pṛthivīrūpaṃ pṛthivīgandhaḥ pṛthivīrasaḥ pṛthivīsparśaṃ iti | na paśyāmo rūparūpamiti vadantaṃ yaṃ kañcana | anyadharmalakṣaṇenāvaśyaṃ pradarśyate- yathā amukasya puruṣasya kuṭīti | (pṛ) idaṃ nānyadharmalakṣaṇena pradarśanaṃ, svadharmeṇaiva svātmapradarśanam | yathā śilāpuruṣasya hastapādamiti | kasmāt | na hi hastapādavyatiriktaḥ śilāpuruṣo 'sti | evaṃ rūpādivyatiriktā pṛthivī yadyapi nāsti | tathāpi svātmarūpeṇaiva svātmapradarśanaṃ [iti vadataḥ] ko doṣaḥ | (u) yadyucyate pṛthivī rūpādinā svātmānameva pradarśayatīti nāyaṃ nyāyo bhavati | śīlāpuruṣadṛṣṭānto yadyapi bhavatoktaḥ | sa dṛṣṭāntastu na yuktaḥ | kasmāt | śilāpuruṣasya hasta iti pradarśane tadanyaḥ kāyaḥ śilāpuruṣa iti syāt | śūnyatāyāmapi ca astītyabhidhīyate | yathā vadanti śilāpuruṣasya kāya iti | tasmin samaye śilāpuruṣa eva na punastadanyo 'stītyucyate | yathā bhagavānāha- santyasmin kāye keśā romāṇi raktaṃ māṃsaṃ ityādi | tāni keśādīni vihāya nāstyanyaḥ kāyaḥ | keśādīnāṃ niśrayasthānamidaṃ pṛthagasadapi [astīti] abhidhīyate | ato jñāyate śilāpuruṣa iti vacanamapi mṛṣāvacanam, iti | yadi śilāpuruṣadṛṣṭāntena pṛthivīṃ sādhayasi | tathāpi nāsti pṛthivī | bhavatāṃ sūtre uktaṃ- rūparasagandhasparśavatī pṛthivīti | iyaṃ pṛthivyeva nāsti kāyavat | ato jñāyate rūparasagandhasparśā eva, naivāstīyaṃ pṛthivīti | guṇānāñca na lakṣaṇaṃ pradarśayituṃ śakyate | rūpaṃ gandhavaditi na vaktuṃ śakyate | rūparasagandhasparśavatī pṛthivī iti tu vaktuṃ śakyate | ato naikatvamiti | rūpādibuddhiḥ pṛthivībuddhiśca pṛthak | ato jñāyate rūpādīni na pṛthivīti | anyadrūpādīnāṃ nāma anyat pṛthivyā nāma | (pṛ) buddhibhedo nāmabhedaśca sarvaḥ saṃyoge bhedavān | (u) yadi buddhirnāmasaṃyogamātreṇāsti | [tadā] saṃyogo nāmamātraṃ bhavet | tathā ca pṛthivī nāmamātramasti | iti nāstyekatvavādaḥ | pṛthivī sa sarvendriyajñeyā bhavati | kenedaṃ jñāyate | puruṣa evaṃ cintayati- pṛthivīṃ paśyāmi, pṛthivīṃ rasayāmi, pṛthivīṃ spṛśāmi iti | yadi rūparasagandhasparśāḥ pṛthivī | na (sss_363) syāt rūpamātre pṛthivīṃ paśyāmīti pṛthivīsaṃjñā | gandhādāvapyevam | vastutastu na rūpamātre pṛthivī jñāyate | ato jñāyate na rūpādīnyeva pṛthivīti | prajñaptisaṃjñākāraṇe ekasminnavayave ca prajñaptisaṃjñābhidhīyate | yathā kaścid vṛkṣaśākhāṃ chindan vadati- vṛkṣaṃ chindāmi, vanaṃ chindāmīti ca | guṇānāṃ sīmāni dravyāṇi anyāni | tatra yadyasti kāraṇam | nānena sidhyati ekatvavādaḥ | sāṃkhyāḥ punarāhuḥ- pañca guṇāḥ pṛthivīti | tadapyayuktam | kasmāt | yathā pūrvamuktaṃ- śabdo rūpādivyatiriktaḥ kṣaṇikaḥ santānapravṛttaḥ | na caturmahābhūtasādhanaheturiti | ato jñāyate na sarvāṇi bhautikāni śabdavantīti || ekatvakhaṇḍanavargastricatvāriṃśaduttaraśatatamaḥ | 144 nānātvakhaṇḍanavargaḥ (pṛ) nānātvavāde ke doṣāḥ | (u) rūpādīn vihāya nāsti pṛthivī | kasmāt | kena tat jñāyate | na hi rūparasagandhasparśān vihāya pṛthivībuddhirutpadyate | rūpādidharmeṣvevotpadyate | kasmāt | yathā anyat rūpaṃ anye śabdādayaḥ | na ca śabdādīnapekṣya rūpabuddhirutpadyate | yadi rūpādivyatiriktā pṛthivī | rūpādīnyanapekṣyāpi pṛthivībuddhiḥ syāt | na vastutastānyanapekṣya bhavati | ato nāsti pṛthivī pṛthak | (pṛ) nānyadharmamanapekṣya bhavati | avaśyaṃ rūpalakṣaṇamapekṣya rūpabuddhirbhavati | (u) sāmānyalakṣaṇakhaṇḍanavarge vakṣyate | na rūpavyatiriktaṃ rūpalakṣaṇaṃ pṛthagastīti | ato na yujyate | pṛthivyādipṛthagdharmasya nendriyaṃ jñāpakam | ato jñāyate na pṛthak santi pṛthivyādayo dharmā iti | (pṛ) pṛthivyādayo dvīndriyagrāhyā yaduta kāyendriyagrāhyāścakṣurindriyagrāhyāḥ | kena tat jñāyate | cakṣuṣā dṛṣṭvā jānīmo 'yaṃ ghaṭa iti | kāyendriyeṇa spṛṣṭvāpi jānīmaḥ ayaṃ ghaṭa iti | ato nendriyagrāhyā iti bhavato vacanamayuktam | (u) tathā cet ghaṭo 'yamindriyacatuṣṭayagrāhyaḥ syāt | ghrāṇenāpi mṛta jighryate | rasanayāpi mṛt rasyate | (pṛ) ghrāṇarasanābhyāṃ na gṛhṇāti ghaṭam | kasmāt | na hyandhakāre vivecayati ghaṭo vā jighrayate kapālaṃ vā | ghaṭo vā rasyate kapālaṃ vā iti | (u) yadyapi na vivecayati kiṃ ghaṭa uta kapālamiti | tathāpi mṛdi jñānaṃ bhavati mṛdaṃ (sss_364) jighrāmi, mṛdaṃ rasayāmīti | yadi ghaṭa udgatamukhaṃ khanyate | tadā dṛṣṭvā spṛṣṭvā vā na nirdhārayati kimayaṃ ghaṭa śarāvaḥ kiṃ vā ghataśakalamiti | ato jñāyate cakṣurindriyaṃ kāyendriyañca na ghaṭaṃ gṛhṇīyāt iti | andhakāre ghaṭabuddhirutpannāpi na vivecayati suvarṇaghaṭo rajataghaṭo vā iti | ato jñāyate cakṣurindriyaṃ kāyendriyamapi na ghaṭaṃ gṛhṇīyāt | ghrāṇendriyaṃ jihvendriyaṃ puṣpaphalakṣīrasurādīn dharmān gṛhṇāti | cakṣurindriyaṃ kāyendriyantu na gṛhṇāti | yathā [cakṣuḥ] puṣpādi paśyati na vivicya jānāti gandhaḥ surabhirasurabhirvā raso madhuro 'madhuro vā ityādi | ato yadi mataṃ cakṣuḥkāyendriyābhyāṃ jānīmo dravyaṃ na ghrāṇajihvābhyāmiti | nedaṃ sambhavati | yathā ghrāṇajihve dravyaṃ pṛthakkṛtya na vikalpayataḥ | tathā cakṣuḥkāyendriye api dravyamapṛthagbhūtamapi na vikalpayataḥ | pañcendriyeṣu prajñaptigrāhakaṃ jñānaṃ nāsti | ato jñāyate prajñaptirna cakṣuḥkāyaghrāṇajihvendriyairlabhyate | ṣaṣṭhasya tvasti prajñaptijñāpakaṃ jñānam | kasmāt | manovijñānasya sarvadharmālambanatvāt | cakṣuryadi rūpaṃ paśyati arupañca paśyati | tadā śabdādīnamapi paśyet | tathā cet śrotrādīnīndriyāṇi nāvaśyakāni syuḥ | na tu sambhavati | ataścakṣuḥkāyendriyābhyāṃ na dravyaṃ gṛhyate | (pṛ) rūpeṇa dravyopalabdhau cakṣuḥ paśyati | na tu sarvo rūpātpṛthagbhūto dharmo dṛśyaḥ | (u) rūpeṇa ghaṭopalabdhiritīdaṃ na yujyate | kasmāt | kaḥ karoti ghaṭarūpam | saṃyogamātramidam | ato na rūpeṇa ghaṭopalabdhiḥ | yadi ca dṛśyadharmeṇa tadanyadharma upalabhya dṛśyo bhavati | ghaṭādinādṛśyadharmeṇa rupolabdhiriti rūpamapi adṛśyaṃ syāt | ghaṭo 'pi dvividhaḥ syāt dṛśyo 'dṛśya iti | dṛśyadharmasyādṛśyopalabdhyarthatvāt | yadyavaśyaṃ rūpādidharmasyopalabdhatvāt cakṣurādīndrayagrāhyamiti | [tadā] rūpalakṣaṇaṃ cakṣurindriyagrāhyamiti na syāt | kasmāt | bhavatāṃ sūtre rūpamupādāya (=rūpahetukaṃ) indriyeṇa rūpaṃ dṛśyamitīdaṃ rūpalakṣaṇaṃ punaralakṣaṇaṃ bhavati | tathā tu rūpalakṣaṇamadṛśyamiti syāt | ato na yujyate | yadi rūpopalabdhyā dṛśyamiti | [tarhi] sarvāṇīndriyāṇi dravyaṃ jānīyuḥ | śrotrendriyamapi ākāśaṃ jānīyāt śabdopalambhāt | kāyendriyeṇa vāyuṃ jānīyāt sparśopalambhāt | (sss_365) bhavatāṃ mate tu na yujyate | ato nedaṃ dharmamupalambhayati | (pṛ) anye dharmā nopalabdhikarāḥ | rūpamātramupalabdhikaram | (u) maivam | na tatrāsti vinigamanā rūpamātramupalabdhikaraṃ nānye dharmā iti | yathā bhavānāha mahatyanekadravyavattvāt rūpāccopalabdhiriti | evaṃ rūpahetukaṃ rūpamupalabhyate | rūpalakṣaṇopalambhena rūpaṃ taduttaramupalabhyam | na rūpamātramupalabdhikaramiti | evamukte ['pi] na pūrvoktadoṣaparihāraḥ | anyakālaṃ rūpabuddhirutpadyate anyakālañca ghaṭabuddhiḥ | ato rūpāt ghaṭopalambhe ka upakāraḥ | yathā andho 'bhyastaghaṭaparimāṇo vinaṣṭacakṣuṣko 'pi spṛṣṭvā ghaṭaṃ jānāti | ato na rūpamātraṃ darśanasya kāraṇam | andhaḥ kāyendriyeṇa ca vāyuṃ jānāti | ato na rūpamātropalambhāt jñānamutpadyate | bhavatāṃ sūtre 'pyuktam- kāyāgataspṛṣṭaḥ sparśo na pṛthivyaptejasāṃmiti jñātavyam- adṛṣṭaliṅgo vāyuriti | tadapyayuktam | kasmāt | andha imaṃ vāyuṃ jānannapi na jānāti vāyurayaṃ kiṃ dṛśyaḥ kiṃvā adṛśya iti | puruṣaścakṣuṣā saṃkhyāparimāṇādīn dharmān paśyati | na tatrāsti rūpopalabdhiḥ | gandhamāghrāyāpi agandhadharme jñānaṃ labhate | rasaṃ rasayitvāpi arasadharme jñānaṃ labhate | ato 'vaśyaṃ rūpolambhena dravyaṃ tadūrdhva jñeyamitīdamayuktam | (pṛ) yadi rūpopalambho darśanasya na kāraṇam | ye saṃkhyāparimāṇādayo dharmāḥ [te] adṛśyadravyagatāḥ, vāyuśca dṛśyaḥ syāt | (u) asmanmate rūpaṃ vihāya nāstyanyo dharmo dṛśyaḥ | ato jñāyate mate ['smin] yatra rūpamutpannamasti tatra cakṣuḥ paśyati | cakṣuṣā dṛṣṭarūpasyaiva ghaṭasaṃjñā bhavati | yasmin dharme nāstyutpannaṃ rūpam, tatra sacakṣuṣkasyāpi notpadyate 'nyaghaṭasaṃjñā | ato rūpadi vihāya pṛthagasti ghaṭa itīdaṃ na nyāyyam || nānātvakhaṇḍanavargaścatuścatvāriṃśaduttaraśatatamaḥ | 145 anirvacanīyatvakhaṇḍanavargaḥ (pṛ) anirvacanīyatve ke doṣāḥ | paramārthadharmo naikatvanānātvābhyāmanirvacanīyaḥ | kasmāt | na hetudṛṣṭāntau staḥ idamanirvacanīyamiti jñāpayitum | rūpādayo dharmāḥ paramārthasantaḥ | ato nānirvacanīyāḥ | dharmāḥ pratyekaṃ sasvalakṣaṇāḥ | yathā rūpaṇalakṣaṇaṃ rūpam | na nānātvalakṣaṇam | kathamucyate 'nirvacanīyamiti | vijñānaviśeṣāddharmaviśeṣaḥ | yathā cakṣurvijñānena rūpaṃ jñāyate, na śabdādi | ato 'sya nānirvacanīyatā | rūpaṃ rūpāyatanasaṅgṛhītaṃ na śabdādisaṅgṛhītam | yadyanirvacanīyatvamicchasi | idaṃ rūpamidaṃ rūpamiti nirvacanīyamasti | rūpamidamarūpamidamiti anirvacanīyam | evaṃ śabdādayo 'pi | dharmāṇāṃ kramaḥ saṃkhyā cāsti | yadyanirvācyāḥ | tadā dharmā asaṃkhyāḥ syuḥ | kasmāt | prathamaṃ dvitīyamiti lakṣaṇabhedasyābhāvāt | ato jñāyate paramārthato nānirvācyāḥ dharmāḥ prajñaptāveva ekatvanānātvasatvāducyate 'nirvācya iti || anirvacanīyatvakhaṇḍanavargaḥ pañcacatvāriṃśaduttaraśatatamaḥ | 146 abhāvakhaṇḍanavargaḥ (pṛ) abhāvavāde ke doṣāḥ | (u) abhāvatve na puṇyapāpādīnāṃ vipāko vimuktyādayaḥ sarve dharmāḥ | vidyamānaṃ nāstīti grahe sa graho 'pi abhāvaḥ syāt | vaktuḥ śrotuścābhāvāt | asti nāstīti vādāḥ śraddhayoktāḥ pratyakṣajñānaśraddhayā vā bhavanti anumitijñānaśraddhayā vā bhavanti | sūtramranthānusāreṇa vā bhavanti | yatkiñcana nāstīti yat vacanaṃ tadeṣu triṣu na bhavati | sūtraṃ vānusarāma iti bhavatāmāśayo [yaḥ] nāyaṃ yujyate | sūtrāśayo 'pi duḥsaṃvādaḥ | kadācidastītyāha kadācinnāstītyāha | kathaṃ śraddhāṃ gṛhṇīmaḥ | yadyanumānajñānaṃ śraddadhyāt | avaśyaṃ pratyakṣapūrvakamanumitijñānaṃ bhavet | ghaṭādayo dharmā idānīṃ pratyakṣadṛṣṭāḥ santi | jñānajanakatvāt | yo jñānajanakaḥ dharmo 'sti nābhāva[rūpaḥ] | idānīṃ ghaṭaśarāvādayaḥ saviśeṣā dṛśyante | yadi sarve 'bhāvāḥ | kaḥ saviśeṣaḥ syāt | mithyāsaṃjñayā saviśeṣā iti bhavatāṃ matam | kasmāt ākāśe ghaṭādīn na vikalpayati | mohātpadārthabuddhirutpadyata iti bhavatāṃ matam | sarveṣāmabhāvatve moho 'pyabhāvaḥ syāditi kena pravarteta | sarve dharmā abhāvā iti bhavata āśaye jñānamidaṃ kiṃ pratītya bhavati | na hi jñānānyabhāvapratyayenotpadyante | padārthān jānātīti jñānam | nedaṃ jñānamabhāva iti vācyam | yadyatyantābhāvā iti | tadā sarve janā yathābhipretaṃ yatkiñcana kuryuḥ | kintvāryā dānaśīlakṣāntyādikuśalakarmābhiratā akuśaladharmaviviktāśca bhavanti | ato jñāyate nābhāvā iti | ghaṭādayo dharmāḥ pratyakṣajñeyāḥ | bhavāṃstvāha- pratyakṣaṃ sarvamabhāvarūpamiti | abhāvadharmakatvācca na sūtre śraddadhīta | tathā ca kena kāraṇenāha- sarvamabhāva iti | ataḥ sarvamabhāva itīdaṃ [na] spaṣṭaṃ bhavet | yadi kāraṇena na prakāśayati [tadā] paragṛhītaṃ prakṛtitaḥ sidhyet | paravādasya siddhatvāt bhavatāṃ dharmo vinaśyet | yo bhāvaḥ kāraṇena sādhyaḥ na so 'bhāva ityucyate || abhāvakhaṇḍanavargaḥ ṣaṭcatvāriṃśaduttaraśatatamaḥ | 147 abhāvasthāpanavargaḥ abhāvavādyāha- yadyapi vacasā śūnyatāṃ khaṇḍayasi | tathāpi dharmāṃḥ paramārthato 'bhāvāḥ | indriyairviṣayāṇāmanupalambhāt | kasmāt | na hyasti dharmāṇāmavayavī grāhyaḥ | ataḥ sarve dharmā agrāhyāḥ | agrāhyādabhāvā[tmakāḥ] | avayavinyagrāhye 'pi avayavā grāhyā iti bhavato yanmatam | tanna yuktam | nāvayaveṣu buddhirbhavati | kasmāt | sthūlaghaṭādīnāṃ padārthānāmeva grāhyatvāt | na cāvayavā avayavinaṃ kurvanti | kasmāt | avayavinamupādāya hi avayavā ucyante | avayavino 'bhāvādavayavā api na santi | dravyeṣu guṇeṣu asatsu nāvayavāḥ santi | ato na santyavayavāḥ | sūkṣmāvayavān paśyato 'vayavabuddhiḥ sadā bhavati na ghaṭabuddhiḥ | kasmāt | avayavān nityaṃ smarato ghaṭabuddhirnaiva bhavet | yadyavayavasmaraṇapūrvakaṃ ghaṭabuddhirbhavati | tadā ghaṭabuddhirvilambya bhavet | na vastuto vilambya (sss_368) bhavati | ato nāvayavāḥ smaryante | ghaṭaṃ dṛṣṭvā yannāvayavavikalpabuddhirbhavati saiva ghaṭabuddhiḥ | sarve cāvayavā abhāvā[tmakāḥ]ḥ | kasmāt | sarvehyavayavā avayavaśo bhidyamānā aṇutāṃ yānti | aṇuśo bhidyamānā atyantābhāvatāṃ pratiyanti | sarveṣāṃ dharmāṇāṃ niṣṭhā śūnyatābuddhijananamavaśyam | ato 'vayavāḥ paramārthato 'bhāvatmakāḥ | avayavavādinaḥ satyadvayabhaṅgaḥ syāt | kasmāt | yo vadati nāstyavayavī kevalamavayavāḥ santīti | tasyātītāgāmidarśanaprahāṇādīni karmāṇi na syuḥ | evañca lokasatyaṃ nāsti | bhavān paramārthaṃ śūnyatāṃ manyate | paramārthe cābhāvātmakā avayavāḥ | ato jñāyate avayavamātravacanaṃ na satyadvaye 'vatārayati | satyadvaye 'navatārādabhāvaḥ | yo dharmo 'paneyaḥ so 'bhābātmakaḥ | yathā avayavānupādāya avayavī nirākriyate | avayavāntarāṇyupādāya pūrvāvayavā nirākriyante | ato 'yamavayavavādo 'bhāvātmakaḥ | rūpādīnyapi abhāvātmakāni | kasmāt | na hi cakṣuḥ sūkṣmaṃ rūpaṃ paśyati | na ca mano gṛhṇāti pratyutpannaṃ rūpam | ato rūpamagrāhyam | cakṣurvijñānaṃ na vikalpayati idaṃ rūpamiti | manovijñānantu atīte anāgate vartate na rūpe vartate | ato nāsti kiñcidrūpavikalpakam vikalpakābhāvādrūpamagrāhyaṃ bhavati | nādyavijñānaṃ rūpaṃ vikalpayati | tathā dvitīyādivijñānānyapi | ato nāsti kiñcidrūpavikalpakam | (pṛ) cakṣurvijñānena rūpe gṛhīte tato manovijñānamanusmarati | ato na nāsti vikalpakamiti | (u) cakṣurvijñānaṃ rūpaṃ dṛṣṭvā niruddhameva | tata ūrdhvaṃ manovijñānamutpadyate | manovijñānamidaṃ na rūpaṃ paśyati | adṛṣṭvā kathamanusmaret | yadyadṛṣṭvānusmaret | andho 'pi rūpamanusmaret | na vastuto 'nusmarati | ato manovijñānaṃ nānusmarati | (pṛ) cakṣurvijñānānmanovijñānamutpadyate | ato 'nusmarati | (u) maivam | kasmāt | sarvāṇi caramacittāni cakṣurvijñānamupādāya samutpannāni anusmareyuḥ | naiva vismareyuḥ | tasmādutpannatvāt | (sss_369) na vastuto yujyate | ato jñāyate manovijñānamapi nānusmarati | yathākāśānusmaraṇam, rūpaghaṭādigrahaḥ | sarve 'pi padārthastucchā abhāvātmakāḥ mṛṣāgṛhītāḥ | ataḥ sarve padārthā abhāvātmakāḥ | yadi vadasi cakṣuḥ paśyatīti | kiṃ rūpaṃ prāpya paśyati kiṃ vāprāpya paśyati | yadi prāpya [paśyatīti] tadā na paśyati | cakṣurnātītalakṣaṇamitīdaṃ pūrvameva pratipāditam | yadyaprāpya paśyatīti | tadā sarvasthaṃ rūpaṃ paśyet | na vastutaḥ paśyati | ato jñāyate nāprāpya paśyatīti | (pṛ) rūpaṃ jñānagocaragataṃ cakṣuḥ paśyati | (u) ko nāma jñānagocaraḥ | (pṛ) yasmin kāle cakṣuḥ paśyati | [sa]jñānagocaraḥ ityucyate | (u) yadi cakṣuraprāptamapi jñānagocara ityucyate sarvasthaṃ rūpaṃ jñānagocaraḥ syāt | ataḥ prāpyāprāpyobhayathā na paśyati | ato jñāyate rūpamadṛśyamiti | yadi sati pūrvameva cakṣuṣi rūpe ca paścāccakṣurvijñānamutpadyate | tadedaṃ cakṣurvijñānaṃ nirāśrayaṃ niṣpratyayañca syāt | yadyekakāla[mutpadyate] tadā na cakṣūrūpapratyayaṃ cakṣurvijñānamityākhyāyate | aikakālikayormitho hetutvābhāvāt | kiñca cakṣuścaturmahābhūta[mayam] | yadi cakṣuḥ paśyati | śrotrādīnyapi paśyeyuḥ | caturmahābhūtasāmyāt | evaṃ rūpamapi [paśyet] | cakṣurvijñānaṃ syāt sāyatanaṃ nirāyatanaṃ vā | ubhayathāsti doṣaḥ | tathā hi- yadi ca cakṣurvijñānaṃ cakṣurāśritaṃ, tadā sāyatanam | yadi padārtho nirāyatanaḥ tadā āśritya tiṣṭhatīti na labhyate | yadi bravīṣi vijñānaṃ cakṣuṣo 'lpabhāga utpadyate yadi vā vyāpyotpadyate | yadi vobhayoścakṣuṣorekakālamutpadyate | tadā sāyatanaṃ bhavati | sāyatanatve sāvayavam | evaṃ sati bahubhirvijñānairekaṃ vijñānaṃ sidhyati | ityayaṃ doṣaḥ | bahūnāṃ vijñānānāmaikakālikatvadoṣaścāsti | ekaikavijñānāvayavo na vijānāti avayavī tu vijānāti | vastutastu nāstyavayavī ityayaṃ doṣaḥ | yadi nirāyatanaṃ, tadā na cakṣurāśritaṃ syāt || abhāvasthāpanavargaḥ saptacatvāriṃśaduttaraśatatamaḥ | 148 śabdakhaṇḍanavargaḥ abhāvavādyāha- ekatvagraha eva nāsti | kasmāt | cittaṃ hi kṣaṇikam | śabdo 'pi kṣaṇikaḥ | yathā vadanti puruṣa iti | aya [mekatva]vādo na śrāvyaḥ | kasmāt | "pu" śravaṇamanu vijñānaṃ na "ruṃ" śṛṇoti | "ruṃ" śrutvā śṛṇoti ṣam | iti nāstyekaṃ vijñānamakṣaratrayagrāhakam | ato nāsti vijñānamekatvavādagrāhakam | ato jñāyate śabdo na śrāvya iti | vikṣiptacittaḥ śabdaṃ śṛṇoti | samāhitacittastu na śṛṇoti | samāhitacittena tattvaṃ jñeyaṃ bhavati | ataḥ śabdo na śravaṇīyaḥ | śabdo 'yaṃ prāpya aprāpya vā ubhayathāpi na śravaṇīyaḥ | ubhayathāpyaśravaṇīyatvānnāsti śabdaḥ | kecidāhuḥ- śrotramākāśasvabhāvamiti | tamya padārthābhāvarūpatvāt ākāśa ityākhyā | ato nāsti śrotram | śrotrābhāvāt śabdo nāsti | śabdakāraṇaṃ nāstītyataḥ śabdo nāsti | śabdakāraṇaṃ mahābhūtasaṃśleṣaḥ | ayaṃ saṃśleṣadharmo nopalabhyate | kasmāt | ye dharmā vibhinnasvabhāvāḥ, na te saṃśliṣyante | ye na vibhinnasvabhāvāḥ, kathaṃ teṣāṃ svataḥ saṃśleṣaḥ | ekatra sthitamapi kṣaṇikam | ato na saṃśleṣo labhyate | śabdakhaṇḍanavargo 'ṣṭacatvāriṃśaduttaraśatatamaḥ | 149 gandharasasparśakhaṇḍanavargaḥ na gandho grāhyaḥ | kasmāt | na hi ghrāṇavijñānaṃ vikalpayati | ayaṃ campakagandhaḥ ime 'nye gandhā iti | manovijñāna[mapi] na gandhaṃ jighrati | tasmānmanovijñānamapi na vikalpayati campakagandhamimam | (pṛ) yadyapi camapakagandhamimaṃ na vikalpayati | kintu gandhaṃ gṛhṇātyeva | (u) maivam | yathā kaściccampakavṛkṣamalabdhvā mohāccampakabuddhimutpādayati | tathā gandhamalabdhvā mohādgrandhabuddhimutpādayati | pūrvoktavat gandhaḥ prāpto vā aprāpto gṛhyata ityubhayathāsti doṣaḥ | tasmānnāsti gandhaḥ | tathā raso 'pi sparśo 'pi nāsti | kasmāt | sūkṣmādyavayaveṣveva sparśajñānaṃ notpadyata iti yathāpūrvaṃ vaktavyam | ato nāsti sparśaḥ || gandharasasparśakhaṇḍanavarga ekonapañcāśaduttaraśatatamaḥ | 150 manovijñānakhaṇḍanavargaḥ manovijñānamapi dharmānna gṛhṇāti | kasmāt | manovijñānaṃ hi na pratyutpannān rūparasagandhasparśān gṛhṇāti | [yat] atītamanāgataṃ tannāstīti pūrvamuktameva | ato manovijñānaṃ na rūpādīn gṛhṇāti | (pṛ) yadi manovijñānaṃ rūpādīn dharmān na jānāti | svātmānaṃ [vā] jānīyāt | (u) na [kaścit] dharmaḥ svātmānaṃ jānāti | kasmāt | na pratyutpanne svātmavedanaṃ sambhavati | tadyathā asi[dhārā] na svātmānaṃ chinatti | atītānāgatayorasaddharmatvāt nānyaccittamasti | ato manovijñānaṃ na khātmānaṃ vijānāti | (pṛ) yadi kaścit paracittaṃ jānāti | tadā tanmanovijñānaṃ caittadharmaṃ jānātyeva | (u) yathā kasyacit cittaṃ svātmānamajñātvāpi cintā bhavati ahaṃ cittavāniti | evaṃ paracitte 'pi | yo 'nāgatadharmo 'bhāva[rūpaḥ] so 'pi jñānajanakaḥ | paracittamapyevamiti cetko doṣaḥ | dharmālambanaṃ mana iti [mataṃ] bahudhā duṣṭam | yathā manaḥ prāpyālambate vijānāti | [vā] aprāpyālambate | manaśca na rūpādīnanusmaret | ebhirdoṣairna manovijñānaṃ dharmān vijānāti || manovijñānakhaṇḍanavargaḥ pañcāśaduttaraśatatamaḥ | 151 hetuphalakhaṇḍanavargaḥ abhāvavādyāha- yadyasti phalam | hetau pūrvaṃ san vā guṇa utpadyeta | pūrvamasan[vā] guṇa utpadyeta | ubhayathā cāsti doṣaḥ | yathā dvayorhastayoḥ pūrvamasan śabdo bhavati | dadhihetau pūrvamasat dadhi, dadhi utpādayati | śakaṭahetau pūrvamasamat śakaṭaṃ, śakaṭamutpādayati | ato na hetau pūrvaṃ san guṇaḥ phalamutpādayati | bhavato yadi mataṃ hetau pūrvamasan guṇaḥ phalamutpādayatīti | tadā rūparahitavāyusūkṣmareṇū rūpamutpādayet | tathā cet vāyū rūpavān syāt | vajrādīnāṃ gandhavattā syāt | dṛṣṭe paśyāmaḥ khalu śuklatantuḥ śuklapaṭaṃ sādhayati | kṛṣṇatantuḥ kṛṣṇapaṭaṃ sādhayati | yadi (sss_372) hetau pūrvamasan guṇaḥ phalaṃ sādhayati | kasmāt śuklatantuḥ śukla[paṭa]meva sādhayati na kṛṣṇam | ato na hetau pūrvamasan guṇaḥ phalamutpādayati | imau dvāvapi dṛṣṭāntau duṣṭau | ato nāsti phalam | yadi hetau satkāryam, tadā notpadyeta | kathaṃ sadutpadyeta | yadyasat | tadapi notpadyeta | asatkathamutpadyeta | (pṛ) dṛṣṭe paśyāmaḥ khalu ghaṭaṃ kiyamāṇam kathaṃ nāsti ghaṭa iti | (u) ghaṭo 'yaṃ pūrvamakṛtaḥ kathaṃ karaṇīyaḥ | tasyaivābhāvāt | yadi pūrvaṃ kṛta eva | kathaṃ karaṇīyaḥ | tasya sattvāt | (pṛ) kriyamāṇaḥ kriyata ityucyate | (u) nāsti kriyamāṇam | kasmāt | yaḥ kṛtabhāgaḥ sa kṛtakoṭau patati | yo 'kṛtabhāgaḥ [so] 'kṛtakoṭau patati | ato nāsti kriyamāṇam | yadi ghaṭaḥ kriyāvān, atīto 'nāgataḥ pratyutpanno vā syāt | atīto na kriyāvān | niruddhatvāt | anāgato na kriyāvān asattvāt | pratyutpanno 'pi na kriyāvān, bhūyamānatvāt | kārakamupādāya kriyāvataḥ karma sidhyati | tatra kāraka eva vastuto nopalabhyate | tathā hi | śīrṣādyavayaveṣu kriyāvṛttyabhāvānnāsti kārakaḥ | kārakābhāvāt kriyāvṛttirapi nāsti | hetuḥ kāryasya pūrvaṃ vā, kiṃ vā paścāt, kiṃ vā samakālam, sarvathā na yujyate | kasmāt | yadi pūrvaṃ hetuḥ paścātkāryam | hetau niruddhe kena phalamutpadyeta yathā avidyamānaḥ pitā kathaṃ putramutpādayet | yadi paścāddhetuḥ pūrvaṃ phalam | hetuḥ svayamanutpannaḥ kathaṃ phalamutpādayet | yathā anutpannaḥ pitā kaḥ putramutpādayati | yadi hetuḥ phalañca samakālam na tarhi ayaṃ nyāyaḥ | yathā dve śṛṅge yugapadudbhūte nocyete vāmadakṣiṇe 'nyonyahetuke | siddhāntā ime trayo 'pi ayuktāḥ | ato nāsti phalam | hetuphale ime yadyekaṃ, yadi vā nānā | ubhayathāsti doṣaḥ | kasmāt | yadi nānā | tadā tantūn vihāya paṭaḥ syāt | yadyekam | tantupaṭayorvibhāgo na syāt | laukikā na paśyanti kañcana dharmaṃ hetuphalayorapṛthagbhāvarūpam | yadyasti phalam | syāt svakṛtaṃ parakṛtamubhayakṛtamahetukṛtaṃ vā | sarvamidamayuktam | kasmāt | na kaściddharmaḥ svātmānaṃ karoti | yadyasti svarūpataḥ | kiṃ svātmakriyayā | yadi nāsti svarūpataḥ | kaḥ karoti svātmakriyām | na ca paścāmaḥ kañcana dharmaṃ svātmānaṃ (sss_373) kurvantam | ato nāsti svakṛtan | parakṛtamayuktam | kasmāt | cakṣūrūpayorvijñānotpattau vṛttyabhāvāt na parakṛtam | kartṛtvasaṃjñābhāvātsarve dharmā akartṛkāḥ | yathā "bījasya naivaṃ bhavati- ahamaṅkuramabhinirvartayāmīti | cakṣuṣo rūpasya naivaṃ bhavati- āvāṃ saha vijñānamabhinirvartayāva iti | ataḥ sarvadharmāṇāṃ nāsti kartṛtvasaṃjñā | ubhayakṛtamapyayuktam | svakṛtaparakṛtadoṣasattvāt | ahetukṛtamapi na yuktam | hetāvāsati phalamapi nāstītyucyate | yadi caturdhāpi nāsti | kathamasti phalam | yadyasti, ucyeta | phalamidaṃ yadi kriyācittapūrvakaṃ syāt, yadi vākriyācittapūrvakaṃ syāt | yadi kriyācittapurvakam | garbhe 'pi bālānāṃ cakṣurādikāyāvayaveṣu kaḥ sacittatvaṃ karoti | īśvarādayo 'pi na kurvanti | pūrvakṛtasya karmaṇo 'pi nāsti kriyācittam | karmedamatītagatam | kathaṃ kriyācittaṃ bhavet | ato na karmaṇo 'pyasti cittam | yadyakriyācittapūrvakamiti | kathaṃ parasya duḥkhakṛt duḥkhaṃ labhate | parasya sukhakṛt sukhaṃ labhate | dṛṣṭe ca karmakaraṇe citte vikalpayati- evaṃ kartavyaṃ, evaṃ na kartavyamiti | yadi nāsti kriyācittam | kathamayaṃ vibhāgo bhavet | ataḥ sacittapūrvakamacittapūrvakaṃ sarvamayuktam | evamādayaḥ sarve 'pīndriyaviṣayā nopalabhyante | ato nāsti dharmaḥ | hetuphalakhaṇḍanavarga ekapañcāśaduttaraśatatamaḥ | 152 lokasatyavargaḥ uttaramucyate | yat bhavān nānākāraṇairbravīti- sarve dharmāḥ śūnyā iti | tanmatamayuktam | kasmāt | pūrvamevoktaṃ mayā- yadi sarvamabhāva[rūpa]m | śāstramidamapyabhāvarūpam | nāpi sarvadharmeṣu ityādiśūnyatādūṣaṇamaprativadannapi śūnyatāṃ sthāpayasi | ato na sarvadharmā abhāvātmakāḥ | yadbhavatoktaṃ- nāstīndriyaṃ, nāstipratyaya ityādi | na tadasmābhiḥ pratipāditam | kasmāt | bhagavān sūtre svayamidaṃ nyaṣedhīt | yaduta pañca vastūnyacintyāni (sss_374) lokavastu, sattvavastu, karmapratyayatāvastu, dhyānaniṣṭhāvastu, tathāgatavastu iti | idamasarvajñaḥ puruṣo 'bhyūhya na nitīrayituṃ śaknoti | tathāgatāḥ kevalaṃ dharmavivecanajñānasamarthāḥ | śrāvakāḥ pratyekabuddhāśca nirvāṇajñānamātragatiṃgatā dharmāṇāṃ vivecanajñānasyekadeśalābhinaḥ | tathāgatāḥ paraṃ sarvadharmāṇāṃ sarvākāraṃ prakṛtito naissvābhāvyaṃ viśeṣasāmānyalakṣaṇāni sarvāṇi pratividhyanti | yathā puruṣālayādayaḥ padārthāḥ suvināśā duṣkalpāḥ | evaṃ śūnyatājñānaṃ sulabham | dharmāṇāṃ pravicayajñānaṃ durutpādam | (pṛ) yathā bhagavatā bodhimaṇḍagatena dharmāṇāṃ lakṣaṇaṃ pratilabdham | yathā ca bhagavatopadiṣṭam | tattathaiva bhaviṣyati | (u) bhagavān sarvadharmānupadiśannapi na sarvākāramupadiśati | vimuktyarthatvābhāvāt | tadyathā bhagavānupadiśati sarvadharmāḥ pratītya samutpannā iti | nopadiśatyekaikaśaḥ kiṃpratyaya iti | duḥkhanāśanaprayojanamātramapekṣitamiti[tat]- upadiśati | vicitrāṅkādīni rūpāṇi nṛttagītādayo nādā gandharasasparśā apramāṇaviśeṣā nopadeśyāḥ | upadeśe 'pi nāsti mahaddhitam ityata īdṛśaṃ vastu nopadiśati bhagavān | na [tāni] na santīti vaktuṃ śakyate | yathā kaścit citrāṅkanādidharmavikalpamajñātvā vadati tāni na santīti | tathā bhavānapi yatkimapyasādhayitvā vadati nāstīdaṃ- vastu iti | jñātustu asti | ajñātuḥ punarnāsti | yathā jātyandho vadati nāsti kṛṣṇamavadātaṃ vā, mayādṛṣṭatvāt | na cādṛṣṭatvādrūpāṇi na santīti sambhavati | yadyevam, pratītyasiddhatvānna santi sarve dharmā iti vaktuṃ pāryate | tathāgatāḥ sarvajñā iti śraddheyamasmābhiḥ | tathāgatastu āha- santi pañca skandhā iti | ato jñāyate rūpādayaḥ sarvadharmāḥ santi yathā ghaṭādayaḥ saṃvṛtitaḥ santīti || lokasatyavargo dvipañcāśaduttaraśatatamaḥ | 153 dharmacittanirodhavargaḥ (pṛ) pūrvamuktaṃ- bhavatā trividhacittanirodho nirodhasatyamiti | hetupratyayākhya prajñapti [citta]nirodho jñāta eva | idānīṃ vaktavyaṃ kiṃ dharmacittaṃ, kathaṃ tasya nirodha iti | (u) santi vastutaḥ pañcaskandhā iti cittaṃ dharmacittamityucyate | pañcaskandhān śūnyān dṛṣṭvā samyagbhāvayato dharmacittaṃ nirudhyate | (pṛ) yogī paśyati pañcaskandhān śūnyān yaduta pañcaskandheṣu nāsti nityadharmaḥ sthiradharmo 'vināśadharmo 'vipariṇāmadharma ātmāmīyadharma iti | te śūnyā ityucyante | na tu skandhāneva na paśyatīti | (u) yogāvacaro naiva paśyati pañcaskandhān | kasmāt | yogāvacaraḥ saṃskṛtālambanacittaṃ prahāya asaṃskṛtālambanacittaṃ pratilabhate | ato yogāvacaraḥ pañcaskandhān na paśyati, skandhanirodhamātraṃ paśyati | pañcaskandhānāṃ darśane na śūnyā ityucyante | skandhānāmevāśūnyatvāt | evaṃ śūnyatājñānantu vikalaṃ syāt | (pṛ) yogāvacaro rūpaṃ nairātmyataḥ śūnyaṃ paśyati | yathoktaṃ sūtre- yogāvacara idaṃ rūpaṃ paśyati yāvadidaṃ vijñānaṃ śūnyaṃ ṣaśyati iti | na tu rūpādayaḥ pañcaskandhā na santīti jñātavyam | (u) astīdaṃ vacanaṃ, na tu vyavadānā[rthaka]m | yathoktaṃ dharmamudrāsūtre- yogāvacaraḥ paśyati rūpādīn dharmān anityalakṣaṇān vikṣepalakṣaṇān vināśalakṣaṇān māyālakṣaṇān nirvedalakṣaṇān iti | idaṃ śūnyākhyamapi na vyavadānātmakam | puruṣo 'yaṃ [ya]dante pañcaskandhānāṃ nirodhaṃ paśyati | taddarśanaṃ tāvadvayavadānā[tmakam] ato jñāyate pañcaskandhānāṃ nirodhaṃ paśyatīti | (pṛ) saṃskṛtālambanajñānena kasmānna vyavadānaṃ labhate | (u) yogāvacarasya pañcaskandhasaṃjñāpravṛttasya kadācitprajñapticittaṃ punarbhavet | ataḥ saṃskṛtālambanacittena na vyavadānaṃ labhate | pañcaskandhānāṃ nirodhaṃ sākṣātkurvatastu na tat punarabhimukhībhabati | prajñaptikāraṇanirodhasya (sss_376) prasādhitatvāt prajñaptisaṃjñā nānuvartate | tadyathā kaścana vṛkṣaḥ krakacakṛtto bhasmasātkṛtaḥ prakṣīṇaḥ | na [tatra] vṛkṣasaṃjñā prahīṇā punaranuvartate | tathā idamapi | bhagavān rādhamāha- sattvaṃ tathā vibhida, vidhama, yathā nopatiṣṭhati iti | kiñcāhaikaṃ sūtrama- rūpaṃ rādha tathā vibhida, vidhama yathā nopatiṣṭhati iti | ato jñāyate yaḥ sattvaparibhedaḥ iyaṃ prajñaptiśūnyatā | yo rūpaparibhedaḥ iyaṃ dharmaśūnyateti | bhāvanā ca dvividhā- śūnya[tā]bhāvanā nairātmyabhāvanā iti | śūnyatābhāvanā ca yat prajñaptisattvādarśanam | yathā kaścit jalaṃ nāstīti ghaṭa śūnyaṃ paśyati | tathā pañcaskandheṣu pudgalo nāstīti [tān] śūnyān paśyati | yat dharmān na paśyati | idaṃ nairātmyamityucyate | uktañca sūtre- nairātmyajñānalābhī samyagvimucyate iti | ato jñāyate rūpasvabhāvanirodho vedanāsaṃjñāsaṃskāravijñānasvabhāvanirodho nairātmyamityucyate | naiḥsvābhāvyameva nairātmyam | (pṛ) yadi naiḥsvābhāvyaṃ nairātmyamityucyata iti | kimidānīṃ na santi vastutaḥ pañcaskandhāḥ | (u) na santi vastutaḥ | santi tu saṃvṛtitaḥ | kasmāt | bhagavānāha- saṃskārāḥ saṃvṛtitaḥ santi māyāvat nirmitavat | na tu paramārthataḥ | paramārthataḥ śūnyamiti vacanam- ayamarthasatyataḥ śūnyo na saṃvṛtisatyata iti | paramārthaśca yaduta rūpaṃ śūnyamakiñcanam yāvadvijñānaṃ śūnyamakiñcanam | ato yadrūpādīnāṃ dharmāṇāṃ śūnyatādarśanaṃ tat paramārthaśūnyatādarśanamityucyate | (pṛ) yadi pañca skandhāḥ saṃvṛtisatyataḥ santi | kasmāducyante rūpādayo dharmāḥ paramārthasatyā iti | (u) sattvānāṃ kṛta ucyante | santi kecit pañcaskandheṣu samutpannaparamārthasaṃjñāḥ | tadarthamucyante pañca skandhāḥ paramārthataḥ śūnyā iti | (pṛ) kiṃ nu khalu sūtre noktam asti karma asti phalam, kārakastu nopalabhyate iti | (u) ayaṃ hetuḥ dharmaṇāṃ kārakākhyo nopalabhyata itīdaṃ prajñaptiśūnyatābhidhānam | yathoktaṃ sūtre- dharmāḥ prajñaptisaṃjñāmātram | prajñaptisaṃjñā ca yaduta avidyāpratyayāḥ saṃskārā yāvajjarāmaraṇaduḥkhasamudayanirodho bhavati iti | asmādvacanāt jñāyate pañcaskandhā api paramārthato na santīti | (sss_377) mahāśūnyatāsūtre 'pyuktam- ya āha idaṃ jarāmaraṇaṃ, tasya jarāmaraṇam iti | ya āha- sa eva jīvaḥ tadeva śarīram, anyo jīvo 'nyat śarīram iti | idamekārthakam, vyañjanameva nānā | yeṣāmeṣā dṛṣṭiḥ na te macchrāvakā na brahmacāriṇa iti | yat tasya jarāmaraṇaṃ pratiṣidhyate tat prajñaptikhaṇḍanam | yadidaṃ jarāmaraṇaṃ pratiṣidhyate | tat pañcaskandhakhaṇḍanam | kiñcāha- jātipratyayaṃ jarāmaraṇaṃ madhyamā pratipadityucyate | nāsti jarāmaraṇaṃ paramārthata ityuktamiti jñātavyam | saṃvṛtita ucyate jātipratyayaṃ jarāmaraṇamiti | yathā ghaṭasaṃjñātyaye nāsti ghaṭaḥ paramārthataḥ | evaṃ rūpādidharmāṇāmatyaye nāsti rūpaṃ paramārthataḥ | uktañca sūtre- yo dharmo māyā sa mṛṣā | yo dharmo 'māyā, sa eva paramārthaḥ iti | sarve saṃskṛtadharmā vipariṇāmitvāt māyā ityucyante | māyātvādabhūtāḥ | abhūtatvānna paramārthasantaḥ | yathāha gāthā- abhūtabaddho loko 'yaṃ suniścitavatprabhāsate | asat dṛṣṭaṃ sadābhāsamasadvai parayā dhiyā || iti | [ato] jñātavyaṃ skandhā api śūnyā iti | nirodhasatyadarśanaṃ mārgalābha ityucyate | ato jñāyate nirodhaḥ paramārthasan, na skandhā iti | yadi skandhāḥ paramārthasantaḥ, yogāvacaro 'pi dṛṣṭvā mārgalābhī syāt | vastutastu na tathā | ato jñāyate pañcaskandhā na paramārthasanta iti | skandhanirodhaśca satyam | ato jñāyate skandhā na satyamiti | na sambhavati skandhāḥ satyaṃ skandhābhāvo 'pi satyamiti vaktum | dṛśyasya sarvasya mohahetukatvāt | yathā na kaścidavañcitalocano māyāṃ paśyati | tathā yo 'mugdhaḥ na sa paśyati skandhān | ataḥ skandhā na paramārthasantaḥ | uktañca sūtre- yatrāsmīti tatreñjitam | skandheṣu cāsti asmīti | yathāhānandaḥ- dharmānupādāya asmīti sidhyati yaduta rūpaskandhaṃ yāvadvijñānaskandhamupādāyeti | sthavirā bhikṣavaḥ kṣemakamāhuḥ- kimasmīti vadasi | kṣemakaḥ pratyāha- na khalvāyuṣmanto rūpamasmīti vadāmi | nāpyanyatrarūpādasmīti vadāmi | evaṃ yāvadvijñānamapi | api ca me āyuṣmantaḥ pañcasūpādānaskandheṣu (sss_378) asmīti adhigatam | [ayamahamasmīti na samanupaśyāmi] | iti | ayaṃ sūtrāśayaḥ- śaikṣajanāḥ kadācit smṛtivikṣepādasmimānamutpādayanti | samāhitasmṛtikasya pañcasūpādānaskandheṣu asmimānaṃ niruddhameva | puṣpavat | na mūlakāṇḍaśākhāpatrāṇyeva puṣpam | nāpyanyatra tebhya puṣpam | evameva na rūpā dīni asmīti [vadāmi] | nāpyanyatra rūpādibhyaḥ asmīti [vadāmi] | evamasminirodhapratyayamasmimānaṃ na pravartate | ato jñāyate pañcopādānaskandhā api śūnyā iti | yogāvacaraḥ sarvanimittāni nirudhyānimittaṃ sākṣātkuryāt | yadi vastusat nimittam, kimarthaṃ nānusmarati | na tīrthikānāmiva rūpaprahāṇakāle jñāyate vastusat rūpaṃ, parantu nānusmaryata iti | yogī avaśyaṃ rūpādīnāṃ skandhānāṃ nirodhaṃ paśyati nirodhadarśanāt animitte 'vatarati | ato jñāyate rūpādayo na paramārthasanta iti | yatra santi pañcaskandhāḥ tatrāsmīti buddhirbhavati | pañcaskandhā na santītyato 'smīti buddhirnirudhyate | ataḥ skandhāḥ sarve śunyāḥ | phenasūtre bhagavānāha- yadi puruṣaḥ phenapiṇḍaṃ paśyet yoniśa upaparīkṣeta | sa[tat]tucchakañcaiva jānīyāt | evameva bhikṣuryadi rūpaskandhaṃ samyagupaparīkṣate | sa[taṃ] riktakañcaiva jānāti, tucchakañcaiva[jānāti], asārakañcaiva[jānati], vikṣepalakṣaṇañcaiva jānāti | vedanāmupaparīkṣate yathā buddhudam, saṃjñā [mupaparīkṣate]yathā marīcikām, saṃskārā[nupaparīkṣate] yathā kadalīm, vijñāna[mupaparīkṣate] yathā māyām | tatra pañca dṛṣṭāntāḥ śūnyārthanirūpaṇāḥ | kasmāt | paśyāmaḥ khalu cakṣuṣā phenamapacīyamānamabhāvatāṃ yāti | tathā budbudādīnyapi | ato jñāyate skandhā na paramārthasanta iti | ye jinaputrāḥ saṃsārāt paramanirviṇṇāḥ | [te]dharmāṇāṃ prakṛtito 'nutpādamākiñcanyañca paśyanti | ato ye 'nityaṃ (sss_379) paśyanti | [teṣāṃ] vikṣepavināśaduḥkhalakṣaṇameva bhavati | ye niḥsvabhāvaṃ paśyanti, anyalakṣaṇābhāvāt te duḥkhacaryāṃ paripūrayanti | etattrividhaduḥkhaparipūraṇaṃ vimuktiprāpakamityucyate | [ataḥ] sarvadharmāḥ śūnyā iti jñātavyam | śūnyatā ca vimokṣamukham | śūnyatā ceyaṃ na kevalaṃ sattvaśūnyatātmikā | dharmaśūnyatā[tmikā]pi cāsti | yathoktam- cakṣurutpadyamānaṃ na kutaścidāgacchati | nirudhyamānaṃ na kvacidgacchati | tadā prajānāti atītamanāgataṃ cakṣuḥ śūnyamiti | pratyutpannaṃ cakṣurapi caturmahābhūtavikalpitamityataḥ śūnyamiti | yathāha bhagavān- yaccakṣuṣi māṃsapiṇḍe khakkaṭaṃ kharagataṃ sa pṛthivī [dhātu]ḥ ityādi | ya imāṃ śūnyatāṃ pratilabhate sa vadati nāsti yatkiñciditi | kiñcāha- sarvasaṃskārāḥ prahīyanta iti prahāṇasvabhāvāḥ | vimucyanta iti vimuktikhabhāvāḥ | nirudhyanta iti nirodhasvabhāvāḥ iti | ato jñāyate sarve saṃskārā niruddhā bhavantīti | yadi vastusantaḥ saṃskārāḥ tadā na syuḥ samyak prahāṇavimuktinirodhāḥ | nirodhaścābhāva ityucyate | ato draṣṭavyaṃ paramārthataḥ saṃskārāḥ sarve 'bhāvātmakāḥ saṃvṛtitastu santi saṃskārā iti || dharmacittanirodhavargastripañcāśaduttaraśatatamaḥ | 154 nirodhavargaḥ yannirvāṇālambanaṃ tat śūnyacittamityucyate | (pṛ) nirvāṇamasaddharmaḥ | cittaṃ kimālambate | (u) cittamidaṃ yatkiñcatābhāvamālambate | idaṃ pūrvameva pratipāditam | nirvāṇajñānatvāt | (pṛ) śūnyacittamidaṃ kutra nirudhyate | (u) sthānadvaye [nirudhyate] (1) acittakasamādhimupasampannasya (2) anupadhiśeṣanirvāṇaṃ praviṣṭhasya santānasamucchede vā nirudhyate | kasmāt | hetupratyayanirodhāt | acittakasamādhāvālambananirodhāt [tat] nirudhyate | santāne samucchidyamāne punaḥ karmakṣayāt [tat] nirudhyate | śāstramāha- etāni trīṇi cittāni nirodhayato yogāvacarasya karmakleśā naiva punaḥ samudācaranti (pṛ) kasmāt na samudācaranti | (u) puruṣo 'yaṃ nairātmyasampanna ityataḥ karmakleśā nirudhyante | yathā pradīpo dharmaśca sati niśraye vartate | asati niśraye na vartate | evamātmacitte niśraye sati karmakleśānāṃ samudayaḥ | asati tu na samudayaḥ | anāsravā samyagdṛṣṭiḥ sarvāṇi nimittāni tathā pradahati yathā na kiñcidavaśiṣyate | yathā kalpāgniḥ pṛthivyādin niḥśeṣaṃ dahati | nimittābhāvāt karmakleśānāṃ na punaḥ samudayo bhavati | asmicittakasya tu karmakleśāḥ samudyanti | arhataḥ śūnyatājñānagatiṃgatasya asmimānarahitasya na punaḥ samudyanti | asya nūtnakarmānupacaye 'pi prāktanakarmahetunā kasmānnopapattirbhavati | (u) samyak- prajñayā tatkarmavināśānna vipākabhāgbhavati | yathā dagdhaṃ bījaṃ na punaḥ prarohati | asati ca tṛṣṇācitte na karmāṇi pacyante | yathā anabhiṣyanditāyāṃ bhūmau bījaṃ na prarohati | yogāvacarasyāsya sarvavijñānasthitiṣu sarvanimittanirodhe vijñānaṃ nirāśrayaṃ bhavati | ato nāstyupapattyāyatanam | yathā bījamanāśrayaṃ notpadyate | karmakleśapauṣkalyāt kāyamupādatte | apauṣkalye tu nirudhyate | sa kleśābhāvāt vikalahetupratyayaḥ satsvapi karmasu nopapattiṃ vedayate | sattvāḥ kleśahetorgatiṣu kāyaṃ vedayante | kāyaṃ vedayata ityataḥ tasya karmāṇi vipākaṃ prayacchanti | asati kleśe kāyo na vedyate | kāyavedyabhāvāt karmāṇi kasya vipākaṃ prayacchanti | yathā adharmeṇa prabalamadhitiṣṭhati uttamarṇo nāvakāśaṃ labhate | tathā yogāvacaro 'pi | saṃsāre 'vartamānasya santyapi karmāṇi na vipākaṃ prayacchanti | yathā baddhaṃ puruṣamanye janā yatheṣṭaṃ nindanti | evaṃ kleśabaddhānāṃ sattvānāṃ karmatāratamyavaśāt [kleśāḥ] vipākaṃ prayacchanti | pratilabdhavimokṣe tu nāvakāśaṃ labhante | svīyaṃ karma ca vipākaṃ prayacchati | śūnyacaryāvihāritvādasya puruṣasya dharmeṣu svalakṣaṇa[saṃjñā] nāstītyataḥ karmāṇi na vipākaṃ prayacchanti | yathā dattīkṛtasya putrasya dāyabhāgo nāsti | tathedamapi | kleśabalena ca karmāṇi pravartante | kleśavege kṣīṇe tu na tāni pravartante | yathā cakraṃ gatisthamapi vegakṣayānna punaḥ pravartate | kleśabale ca karmāṇi (sss_381) vikārayanti | yathā sutavatsalāyā mātuḥ raktaṃ stanyaṃ pariṇamate | niruddhavātsalyacittāyāstu na punaḥ pariṇamate | evaṃ kleśabalāt karma vipākaṃ prayacchati | [kleśa]virahe tu na prayacchati | ayañca puruṣaḥ śīlasamādhiprajñādiguṇairbhāvitakāyaḥ | tatprabhāvamāhātmyāt karmāṇi nāvakāśaṃ labhante | ataḥ sadapi prāktanaṃ karma na vipākaṃ prayacchati | evamasya prāktanaṃ karma pratyutpanne kiñci[dvipāka]marpayati | nūtnaṃ tu karma na karoti | yathāgnirindhanānāṃ bhasmībhāve śāmyati | evamayaṃ puruṣo 'pi vedanīyābhāvānnirudhyate | [iti] trividhacittānāṃ nirodhātsarvaduḥkhebhyo 'tyantaṃ vimucyate | ato vidvān trividhacittāni nirundhyāt || nirodhavargaścatuḥpañcāśaduttaraśatatamaḥ | [nirodhasatyaskandhaḥ samāptaḥ |] atha mārgasatyaskandhaḥ 155 mārgasatyaskandhe samādhyadhikāre samādhihetuvargaḥ śāstramāha- idānīṃ mārgasatyaṃ vicāryate | mārgasatyam- āryo 'ṣṭāṅgiko mārgaḥ samyak dṛṣṭiryāvat samyak samādhiḥ | āryo 'ṣṭāṅgiko mārgaḥ saṃkṣipya dvividhaḥ (1) samādhiḥ parikaraśca (2) jñānamiti | idānīṃ samādhirvicārayitavyaḥ | (pṛ) kiṃlakṣaṇā samādhiḥ | (u) cittasyaikatrāvasthānaṃ samādhilakṣaṇam | (pṛ) kathaṃ cittamekatrāvatiṣṭhate | (u) bahulīkṛtabhāvanayā tatrāvatiṣṭhate | yadi bahuvāraṃ na bhāvayati tadā kṣiprameva vikṣipyate | (pṛ) kathaṃ bhāvayitavyam | (u) yathāsukhaṃ bhāvayitavyam | (pṛ) kathaṃ sukhayati | (u) kāyacittayordauṣṭhalyaṃ duḥkham | praśrabdhidharmeṇa kāyacittayordauṣṭhalye 'panīte sukhaṃ bhavati | (pṛ) kathaṃ praśrabdhirbhavati | (u) prītipratyayaṃ kāyacitte dānte bhavataḥ | (pṛ) kathaṃ prītirbhavati | (u) triratnasmaraṇadharmaśravaṇādinā cittaprāmodyāt bhavati | (pṛ) kathaṃ cittaprāmodyaṃ bhavati | (u) pariśuddhaśīladhāraṇāt cittasyaukaukṛtye bhavati | (pṛ) uktaḥ samādhihetuḥ | idānīṃ kasya samādhirhetuḥ | (u) ayaṃ yathābhūtajñānasya hetuḥ | yathābhūtajñānaṃ śūnyatājñānam | yathoktaṃ yogāvacaraḥ samāhitacitto viśuddhacitto vinīvaraṇacittaścittaratho 'calacitto yathābhūtaṃ prajānāti duḥkhamāryasatyaṃ duḥkhasamudayaṃ dukhanirodhaṃ duḥkhanirodhagāmimārgamāryasatyam iti | ato yathābhūtajñānalipsunā samādhi bhāvanāyāṃ vīryamārabdhavyam | vikṣiptacittasya laukikasūtraśilpādihitameva na bhavati | kiṃ punarlokottaraṃ hitam | ato jñāyate laukikaṃ lokottarañca hitaṃ samāhitacittenaiva labhyate | sarvañca sat kuśalaṃ samyak jñānādhīnam | sarvamasadakuśalaṃ mithyājñānādhīnam | yathoktaṃ sūtre avidyā bhikṣavaḥ pūrvaṅgamākuśalānāṃ dharmāṇāṃ samāpattaye | anvagevāhrīkyamanapatrāpyam | (sss_383) vidyā bhikṣavaḥ pūrvaṅgamā kuśalānāṃ dharmāṇāṃ samāpattaye anvageva hrīḥ apatrāpyam | iti | samādhistu samyagjñānasya hetuḥ | ato jñāyate sarvaṃ satkuśalaṃ samādhimupādāya bhavatīti | tasmāt bhāvanāyāṃ yogaḥ kartavyaḥ || samādhihetuvargaḥ pañcapañcāduttaraśatatamaḥ | 156 samādhilakṣaṇavargaḥ (pṛ) uktaṃ bhavatā cittasyaikatrāvasthānaṃ samādhilakṣaṇamiti tatra samādhiścittañcaikaṃ uta bhinnam | (u) na te bhinne | kecidāhu- samādhiścittañca bhinne | samādhilabdhacittamekatrāvatiṣṭhata iti | sadapīdaṃ vacanamayuktārthakam | yadi cittaṃ samādhilabdhamālambane 'vatiṣṭhata iti | samādhiriyamapi ālambane 'vatiṣṭhamānā samādhyantaramupādāyāvatiṣṭheta | evamanavasthā bhavati | tattu na sambhavati | yadīyaṃ samādhiḥ prakṛtito 'vasthānamiti | cittamapi na samādhimupādāyāvatiṣṭheta | ataḥ samādheranyat cittamiti yadvacanaṃ tadaprakṛṣṭārthakam | vedanāsaṃjñādayaścetasikadharmā apyālambane 'vatiṣṭhante | te 'pi kaṃ dharmamupādāyāvatiṣṭhanta itīdaṃ vaktavyam | yadi vedanāsaṃjñādīnāṃ pratyekaṃ samādhirasti | tulyaḥ pūrvadoṣaḥ syāt | sūtre ca cittasyaikāgratā samādhilakṣaṇamiti kevalamuktam | na tu cittaṃ samādhilabdhamavatiṣṭhata iti | ato jñāyate na yuktamiti | cittasyaikāgratetyukte nānyadharmaḥ prakāśito bhavati | yathā pūrvamuktam- yatra cittaṃ sukhi bhavati tasminnālambane 'vatiṣṭhata iti | cittasya koṭiḥ samādhirna pṛthagbhavatīti draṣṭavyam | yathā cittaṃ dīrghakālāvasthānaṃ samādhirityucyate | (pṛ) samādhiriyaṃ kiṃ sāsravā utānāsravā | (u) samādhirdvividhā sāsravā anāsravā ceti | laukikā dhyānasamādhayaḥ sāsravāḥ | dharmāvasthāmupasampannasya samādhayo 'nāsravā ityucyante | kasmāt | kālo 'yaṃ yathābhūtajñānadarśanamityucyate | tasya kālasya dvividhaṃ nāma samādhiriti prajñā ceti | cittasamādhānāt samādhiḥ | yathābhūtaprajñānāt (sss_384) prajñā | cittasamādhānaṃ trividhaṃ kuśalamakuśalamavyākṛtamiti | tatra kuśalena cittasamādhānameva samādhiḥ | natvakuśalena avyākṛtena vā | sā samādhirdvividhā ekā vimuktihetuḥ aparā avimuktihetuḥ | vimuktiheturnāma niyatamūlakam | kecidābhidharmikā āhuḥ- anāsravasamādhireva niyatamūlamiti | sa vādo na yuktaḥ | sāsravānāsravā yadi vimuktiṃ karoti | sā sarvāpi niyatamūlamityucyeta | samādhiriyaṃ yathālambanāvasthānaṃ tridhā vibhajyate | parīttā vipulā apramāṇā ceti | cittaṃ kiñcitkālamavasthāya yadi parīttamālambanaṃ paśyati[tadā] parīttetyucyate | anye dve api tathā | samayavaśātrividhaṃ lakṣaṇaṃ bhavati | pragrahalakṣaṇaṃ vyutthānalakṣaṇaṃ tyāgalakṣaṇamiti | citte 'balīne vyutthānalakṣaṇamupayoktavyam | citta uddhata pragrahalakṣaṇaṃ prayoktavyam | dānte ca citte tyāgalakṣaṇaṃ prayoktavyam | yathā suvarṇakāraḥ suvarṇaṃ dravayati tāpayati secayati kāle ca sthapayati | yadi sadā tāpayati | tadā dravībhavati | sadā secane ghanībhavati | sadā sthapanesphūryate | evaṃ yogāvacarasya cittamapi | kampitasyāpragrahe sadā vikṣepaḥ | avalīnasyāvyutthāne kausīdyam | dāntasyātyāge punaradamanam | yathā ca dānto 'śvaḥ pravege pragṛhyate | dandhaḥ [kaśayā]tāḍyate | dāntaḥ parityajyate | evaṃ yogāvacarasya dāntaṃ cittamapi | samādherasyāstrividha upāyaḥ samādhyavatāropāyaḥ samādhyavasthānopāyaḥ samādhivyutthānopāya iti | yathādharmaṃ samādhāvatarati | ayaṃ samādhyavatāropāyaḥ | samādhisthito na calati | ayaṃ samādhyavasthānopāyaḥ | yathādharmaṃ samādhervyuttiṣṭhate | ayaṃ samādhivyutthānopāyaḥ | (pṛ) kathamimān trividhānupāyān pratilabhate | (u) yogāvacaraḥ svacittalakṣaṇaṃ gṛhṇan evaṃ pragṛhṇan evaṃ vyuttiṣṭhan evaṃ parityajan samādhāvavatarati | tathā nirgacchati ca | (pṛ) sākṣādeva samādhigrahe ka upayoga upāyasya | (u) trividhopāyān pravartamānasya ādīnavo bhavati | yathepsitañca na vindate | avataritumicchan vyutiṣṭheta vyutthātumicchan punaravataret | itīdṛśā doṣāḥ santi | lābhaṃ hāniṃ manyeta | hāniñca lābham | yathā kiñcidviśuddharūpaṃ kiñcitprakāśarūpañca dṛṣṭvā vadeta- mahāhitaṃ labdhamiti | anityaṃ duḥkhaṃ śūnyamityādyanusmarataḥ cittaṃ na sukhi bhavati | pratyuta hānikaramiti vadet | (pṛ) yogāvacarasya kasmāt kadācitsamādhilābho 'sti kadācinnāsti | (u) samādhilābhasya catvāraḥ pratyayāḥ- (1) ihādhvani yunakti, (2) pūrvakāyapratyayaḥ (3) samādhilakṣaṇaṃ sugṛhṇāti, (4) śrutvā samādhidharmānanuvartayati iti | samādhibhāvanāścaturvidhāḥ- (1) sadāprayogī naikāgraṃ carati | (2) ekāgraṃ carati na sadāprayukto bhavati | (3) sadāprayuktaśca bhavati ekāgrañca carati | (4) na sadā prayukto naikāgraṃ carati | kiñca santi caturvidhāḥ bahukuśalaḥ alpaprajñaḥ, alpakuśalo bahuprajñaḥ, bahukuśalo bahuprajñaḥ, alpakuśalo 'lpaprajña iti | eṣutṛtīyo yogāvacaro 'vaśyaṃ labhate | caturtho nāvaśyaṃ labhate | prathamadvitīyau yadi dāntau samau tadā labhete || samādhilakṣaṇavargaḥ ṣaṭpañcāśaduttaraśatatamaḥ | 157 trisamādhivargaḥ (pṛ) uktaṃ sūtre- trayaḥ samādhayaḥ ekāṅgabhāvanasamādhiḥ, ubhayāṅgabhāvanasamādhiḥ aryaḥ samyaksamādhiriti | kimidam | (u) ekāṅgabhāvana iti yat samādhiṃ bhāvayati na prajñām | prajñāṃ vā bhāvayati na samādhim | ubhayāṅgabhāvana iti samādhiṃ bhāvayati prajñāñca bhāvayati | ayaṃ laukikasamādhirūṣmādidharmagataḥ | āryaḥ samyaksamādhiriti yaddharmāvasthāmupasampanno nirodhasatyaṃ sākṣātkaroti | sa āryaḥ samyagityucyate | kenedaṃ jñāyate | yathā sthaviro bhikṣurāha- yogāvacaraḥ samādhinā cittaṃ bhāvayan prajñāmupādāya kleśān pratiṣedhayati | prajñayā cittaṃ bhāvayan samādhimupādāya kleśān pratiṣedhayati | samādhinā prajñayā ca cittaṃ bhāvayan svabhāvamupādāya vimucyate | svabhāvo nāma yaḥ prahāṇasvabhāvaḥ viyogasvabhāvo nirodhasvabhāvaḥ | samādhiprajñayoryugapatprapūraṇādāryaḥ samyagityucyate | yathā samādhiprajñābhyāṃ vimuktilabdhaḥ sarvaśo vimuktaityucyate | (pṛ) kecidāhuḥ- ekāṅgabhāvana iti yadi samādhimupādāya raśmiṃ paśyati na rūpāṇi | yadi(vā)rūpāṇi paśyati na raśmim | ubhayāṅgabhāvana iti yat rūpañca paśyati raśmiñca paśyati | āryaḥ samyaksamādhiriti yat śaikṣāśaikṣābhyāṃ pratilabdhaḥ samādhiḥ (sss_386) iti | kathamidam | (u) raśmimātraṃ paśyati na rūpamiti nāsti kiñcana sūtram sūtre kevalamuktam- ahaṃ prakṛtito raśmimapaśyaṃ rūpamapyapaśyam | idānīṃ raśmirvinaṣṭaḥ, rūpamapi na paśyāmīti | bhavatā ca vaktavyaṃ kena kāraṇena raśmiṃ paśyati na rūpam ityādi | iti nāvocaḥ | (pṛ) sūtra uktaṃ- trayaḥ samādhayaḥ śūnyato 'nimitto 'praṇihita iti | eṣāṃ trayāṇāṃ samādhīnāṃ ko bhedaḥ | (u) yadi yogāvacaro na paśyati sattvaṃ nāpi dharmam | ayamucyate śūnyataḥ [samādhi]riti | īdṛśe śūnye[yadi]grāhyanimittaṃ nāsti | ayaṃ śūnya evānimittaḥ | śūnye ca nāsti praṇihitaṃ kiñcana | ayaṃ śūnyaḥ[samādhi]revāpraṇihita ityucyate | atastrayo 'pyekārthakāḥ | (pṛ) tathā cet kasmāt traya ityucyante | (u) śūnyaṃ bhāvayediti śūnyatāsamartha āha | śūnyaṃ bhāvayan hitaṃ labhate yaduta nimittaṃ na paśyatīti | nimittādarśanādanimittaḥ | animittatvādapraṇihītaḥ | apraṇihitatvānna kāyaṃ vedayate | kāyāvedanātsarvaduḥkhānmucyate | ityādi hitāni śūnyatābhāvanayā labhate | ata ucyate traya iti | kecidābhidharmikā āhuḥ yaḥ samādhiḥ śūnyānātmākāreṇa bhavati ayaṃ śūnya ityucyate | ya ākāro 'nityato duḥkhato hetutaḥ samudayato janakataḥ pratyayato mārgato yathāvadācarato niryāṇato bhavati | ayamapraṇihitaḥ | ya ākāro nirodhata upaśamataḥ praṇītato viyogato bhavati | ayamanimitta iti | kathamidam | (u) yadāha bhavān- anityato duḥkhata ākāraḥ apraṇihita iti | tadayuktam | kasmāt | bhagavān sadā vadati yadanityaṃ tadeva duḥkham | yat dukhaṃ tadevānātmakam iti | nairātmyaṃ prajānan na punaḥ praṇidadhāti | ato jñāyate śūnyatvācca na praṇidadhātīti | hetutaḥ samudayato janakataḥ pratyayata ākāra iti matam | tat tathaiva syāt | kasmāt | uktaṃ hi sūtre- yatkiñcitsamudayalakṣaṇaṃ sarvaṃ tannirodhalakṣaṇamiti paśyan nirvidyate iti | mārge ca na bhavedapraṇihita ākāraḥ | kasmāt | praṇidhānaṃ hi tṛṣṇāṅgam | yathāsūtramuktam hīnaṃ madhyamaṃ praṇidhānaṃ na mārga āsaktijanakam | ato na bhavedapraṇihita ākāraḥ | kiñcoktaṃ sūtre- pañcānāṃ skandhānāṃ nirodhānnirodha ityucyate iti jñātavyam | śūnya eva nirodha ityucyate | na (sss_387) tatrāsti praṇidhānam | kāyatṛṣṇā hi praṇidhānaṃ bhavati | ato jñāyate ime traya ekārthakā iti na syādbheda iti | (pṛ) kiñcoktaṃ sūtre- trayaḥ samādhayaḥ śūnyaśūnyaḥ, apraṇitāpraṇihitaḥ, animittānimitta iti | kathamidam | (u) śūnyena pañcaskandhān śūnyān dṛṣṭvā ekena śūnyena punarimaṃ śūnyaṃ śūnyīkaroti | ayaṃ śūnyaśūnya ityucyate | apraṇihitena pañcaskandhān nirvidya apraṇihitena punarimamapraṇihitaṃ nirvedayati | ayamapraṇihitāpraṇihitaḥ | animittena pañcaskandhān praśāntān dṛṣṭvā animittena punaranimittaṃ na gṛhṇāti | ayamanimittānimittaḥ | (pṛ) ābhidharmikā āhuḥ- traya ime samādhayaḥ sāsravā iti | kathamidam | (u) ime na sāsravāḥ | kasmāt | samayasyāsyā nāsravānuśayatvāt | samādhirayaṃ śūnyādipradhānaḥ | kathaṃ sāsravo bhavet | (pṛ) yadi śūnyādayaḥ samādhayo vastutaḥ prajñātmakāḥ | kathaṃ samādhirityucyate | (u) samādhīnāṃ bhedāt | samādhiśca yathābhūtajñānadarśanādhāyakatvāt samādhirityucyate | phale hetūpacārāt | (pṛ) kecidābhidharmikā āhuḥ- śūnyaśūnyādayaḥ samādhayo 'śaikṣajanamātralabhyā nānyairiti | kathamidam | (u) śaikṣajanā api labheyuḥ | kasmāt | yogāvacareṇa hi sāsravāṇāmanāsravāṇāṃ sarveṣāṃ dharmāṇāṃ nirodho 'dhigantavyaḥ | ataḥ śaikṣajanairapi anāsravadharmāṇāṃ nirodho 'dhigantavyaḥ syāt || trisamādhivargaḥ saptapañcāśaduttaraśatatamaḥ | 158 catussamādhibhāvanāvargaḥ asti samādhibhāvanā dṛṣṭadharmasukha [vihāra]āyaṃ saṃvartate | asti samādhibhāvanā jñānadarśana[pratilābha]āya saṃvartate | asti samādhibhāvanā smṛtisamprajanyāya saṃvartate | asti samādhibhāvanā āsravāṇāṃ kṣayāya saṃvartate | yaḥ samādhiḥ dṛṣṭadharmasukhaprāpako yaduta dvitīyadhyānādayaḥ | [sā prathamā bhavanā |]kenedaṃ jñāyate | bhagavānāha- dvitīyadhyānaṃ samādhijaṃ prītisukhaṃ nāmne saṃvartate anyadharmāya saṃvartate yathā piṇḍapātāya śrāvastyāṃ praveśa iti | (pṛ) prathamaṃ dhyānamapi saprītisukham | kasmānnocyate sa dṛṣṭadharmasukhavihāra iti | (u) prathamadhyānasya cittavikṣepakavitarkavicāravyāmiśritatvāt na taducyate dṛṣṭadharmasukhamiti (pṛ) dvitīyadhyānasyāpi santi prītyādayaścittavikṣepakā dharmāḥ | kasmāducyate sukhamiti | (u) sarvavitarkavicārapūrvakaṃ cittaparigrahāt prītyādayaḥ sukhamityucyante, duḥkhākārataḥ paraṃ sarvaṃ duḥkhamityucyate | prathamadhyāne duḥkhamaudārikam | dvitīyadhyānādiṣu duḥkhaṃ sūkṣmam | sūkṣmaduḥkhatvāt sukhamityākhyāṃ labhate | (pṛ) dvitīyadhyānādayaḥ sāṃparāyikasukhavihārā api bhavanti | kasmāt dṛṣṭadharmasukhavihāramātramucyate | (u) yathājātaśatroḥ sāndṛṣṭikaṃ śrāmaṇyaphalamuktam | pratyāsatyocyate [tathā] | pañcakāmasukhānāṃ bhedāyocyate dṛṣṭadharmasukha[vihāra i]ti | yadi pañcakāmasukhāsaktaḥ kaścit, ato na dhyānabhāgbhavati | tadarthamāha- pañcakāmasukhānāṃ viyoge paramaṃ dṛṣṭadharmasukhaṃ pratilabhadhva iti | buddhā na sāṃparāyikakāyavedanaṃ praśaṃsanti | ato nābhidadhati sāmparāyikaṃ sukham | laukikā vadanti sukhaṃ gṛhasthasya na pravrajitasyeti | ato bhagavānāha- idaṃ pravrajitasya dṛṣṭadharme sukhamiti | imāścatasraḥ samādhibhāvanāḥ sarvā dṛṣṭadharmasukha[vihārā]ya saṃvartante | prathamāyā nāmopacārāt kevalamucyate dṛṣṭadharmasukha[vihārāye]ti | (pṛ) yadīmāścasraḥ samādhibhāvanā nānāhitāni sādhayanti | kasmātkevalamucyante catvārīmāni hitāni | (u) hitaṃ dvividhaṃ laukikaṃ lokottaramiti | dvitīyā samādhibhāvanā laukikahitāya bhavati yaduta jñānadarśanam | jñānaṃ nāmāṣṭavimokṣāyatanadaśakṛtsnāyatanādihitam | darśanaṃ pañcābhijñādihitam | kasmāt | cakṣuṣā dṛśyamānatvāt hitamidaṃ darśanamityucyate | idaṃ raśmigrahamupādāya siddhatvāt jñānadarśanamiti bhavati | yat raśmilakṣaṇamityucyate dvitīyamidaṃ lokottaraṃ hitam | pañcaskandhān samprajānātīti samprajanyam | ataḥ sūtra uktam- sasmṛtisamprajanyo (sss_389) yogāvacaro yā vedanā vitarkāḥ saṃjñā utpadyante sarvā[stāḥ] pratijānāti iti | vedanānāṃ prajñānaṃ nāma sparśapratyayā vedanā, nāsti tu vedaka iti | vitarkānāṃ prajñānaṃ nāma ahamiti vitarkaḥ; kathaṃ [sa] na bhavet | yaḥ strīpuruṣādiprajñaptisaṃjñāvikalpaḥ, tatsaṃjñāpratibhedanā vitarkā na bhavati | yathoktaṃ sūtre- vitarkaḥ kiṃ nidānaḥ | [vitarkaḥ] [prapañca] saṃjñā [saṃkhyā] nidāna iti | ato jñāyate prajñaptisaṃjñāpratibhedanāt smṛtisamprajanyaṃ nāma | smṛtisamprajanyenāsravakṣayo labhyate | yathoktaṃ sūtre- yogāvacaraḥ pañcānāṃ skandhānāmudayavyayānudarśī skandhānāṃ nirodhaṃ sākṣātkaroti iti | ato jñāyate | sarvāṇi laukikāni lokottarāṇi hitāni caturṣu saṅgṛhītānīti | (pṛ) kecidābhidharmikā āhuḥ- caturthadhyāne 'rhatphalaṃ pratilabhamānasya ānantaryamārga āsravakṣaya ityucyate iti | kathamidam | (u) na hi tatrāsti viśiṣṭahetuḥ caturthadhyānamātrasyānantaryamārga āsravakṣayo nānyasyeti | ata[sta]nna yujyate | samādhibhāvanā ca trividhahitāya saṃvartate- (1) dṛṣṭadharmasukha[vihārā]ya, (2) jñānadarśana [pratilābhā]ya, (3) āsravakṣayāya ca | dvividhāya vā saṃvartate | uktavadekāntakṣayārthatvāt suviśuddhyarthatvāt, saṃsārakṣayārthatvāt, nānāsvabhāvavivekārthatvāt mārgamupadiśati cakṣuṣmān | tatra pūrve trayaḥ prahāṇasyābhidhānam, antimo jñānasya | nātra bhagavān dṛṣṭadharmasukha[vihāra]māha | catussamādhibhāvanāvargo 'ṣṭapañcāśaduttaraśatatamaḥ | 159 caturapramāṇasamādhivargaḥ maitrī karuṇā muditā upekṣā | [tatra] maitrī nāma vyāpādaviruddhaṃ kuśalacittam | yathā suvijñaḥ suvijñāya sadā hitaṃ prārthayate | tathā yogāvacaro 'pi sarvasatvānāṃ kṛte sadā sukhaṃ prārthayate | ato 'yaṃ sarvasattvānāṃ suvijño bhavati | (pṛ) kiṃ nāma suvijñasya (sss_390) lakṣaṇam | (u) nityaṃ lakṣyata aihikāmuṣmikahitasukhaprakarṣaprārthanāṃ kurvan naiva viruddhāsukhaprārthanām | tathā yogāvacaro 'pi sattvānāṃ sukhameva prārthayate nāsukham | karuṇā vihiṃsāviruddhaṃ maitracittam | kasmāt | sattvānāṃ sukhaprārthanatvāt | (pṛ) dveṣavihiṃsayoḥ ko bhedaḥ | (u) citte dveṣasmṛtimutpādya satvān tāḍayituṃ vihisituṃ vā icchati | dveṣoddhitaṃ kāyavākkarma vihiṃsetyucyate | dveṣo vihiṃsāyā hetuḥ | dveṣākāṃkṣī avaśyaṃ pradāśamācarati | muditā īrṣyāviruddhaṃ maitracittam | īrṣyā nāma parasyotkarṣaṃ dṛṣṭvā akṣamamāṇasyotpanno 'sūyāvyāpādaḥ | yogāvacarasya sarvasattvānāṃ lābhaprakarṣaṃ dṛṣṭvā mahatī prītirbhavati yathātmano hitalābhe | (pṛ) kimimāni trīṇi maitrī[rūpāṇi]ā (u) maitracittasyaiva trayaḥ prakārāḥ | kasmāt | avyāpādo maitrī | na kaścidadviṣan duḥkhinaṃ sattvaṃ dṛṣṭvā dayate | yadā sarveṣu sattveṣu paramaṃ maitracittaṃ kaścidduḥkhopadravasambhrāntaṃ putraṃ dṛṣṭveva samācaratitasmin samaye pravṛttaṃ maitracittaṃ karuṇetyucyate | atha vā kaścit parasya duḥkhe karuṇāmutpādayannapi na parasyotkarṣe pramuditacitto bhavati | kenedaṃ jñāyate | kaścitsapatnasya duḥkhaṃ dṛṣṭavaiva karuṇāyate | kiṃ punarlabdhavijayaṃ putraṃ dṛṣṭvā [na] pramodyata iti | yogāvacaraḥ sarvasattvān samṛddhilābhino dṛṣṭvā svābhedataḥ pramuditacitto bhavati | iyaṃ muditetyucyate | ato jñāyate maitrīcittaviśeṣaḥ karuṇā muditā ceti | (pṛ) kasyopekṣayā upekṣā | (u) śatruṃ mitrañca paśyato maitracittaṃ na samamasti | mitre 'dhikam | udāsīne na tulyam | śatrau tu alpam | tathā karuṇā muditāpi | ato yogāvacaro mitre maitramupekṣya śatrau śātravamupekṣya cittasāmyaṃ cikīrṣati | paścāt sarvasattveṣu samacitto bhavati | tathā karuṇā muditāpi | ataḥ sūtra uktam- rāgapratighaprahāṇāyopekṣāṃ bhāvaya iti | (pṛ) tathā cet na pṛthagastyupekṣācittam | cittasāmyamātramupekṣāṃ bhavati | (u) pūrvamevoktaṃ mayā maitracittaviśeṣāḥ karuṇāmuditādaya iti | maitracittañcottamādhamamadhyadharmaistrividham | trayāṇāmeṣāṃ samabhāva upekṣā | yathā vadanti uttamamaitracittena trīṇi dhyānāni bhāvayatīti | (pṛ) kenopāyena tanmaitracittaṃ pratilabhate | (u) uttaratna vakṣyante pratighasyādīnavāḥ | tānādīnavān prajñāya maitracittaṃ bhāvayati | maitracittasya hitaguṇañca paśyati | yathoktaṃ sūtre maitracetovihārī sukhaṃ svapiti | sukhaṃpratipadyate | na pāpakaṃ svapnaṃ paśyati | devatā rakṣanti | manuṣyāṇāṃ priyo bhavati | [amanuṣyāṇāṃ priyo bhavati |] nāsmai agnirvā viṣaṃ vā śastraṃ vā kramate | [uttaramapratividhyan brahmalokopago bhavati] iti | imānyāniśaṃsāni śrutvā bhāvayati | yogāvacaro 'nusmarati- ahaṃ vyāpādamutpādya ahameva vipākamanubhavāmi nānya iti | ato vyāpādamakṛtvā maitracittaṃ bhāvayati | kiñca yogāvacaro manasi karoti ahamalpakena pāpakena anyasya kṛtena bahūni pāpakāni tacchataguṇāni tadabhinnānyanubhavāmi | ataḥ pāpakāni parivarjayediti | uktañca sūtre- pañca dveṣaprahāṇakāraṇāni sadānusmartavyānīti | vyāpādaśca yogāvacarasya nālaṃ bhavati | aṣṭa kuśalāniṃśasāni pūrvamanusmaret | pāpakāni varjayato vyāpādaḥ śāmyati | puruṣasya pūrvādhvani mātā vā syāt, garbhiṇī prasavitrī ca madarthaḥ duḥkhaṃ vyavasyamānā syāt | atha vā syāt mama pitā bhrātā bhāryā putro vā | kathaṃ dveṣṭavyam | iti | anusmareccāgāminyadhvani mama pitā mātā bhrātā vā bhavet iti | arhan pratyekabuddho buddho vā bhavediti [anusmaraṇaṃ] kuryāt | kathaṃ dveṣṭavyam | durjanān dṛṣṭvā pāpakamācaran ubhayoradhvanorduḥkhaṃ vedayate | ato na dveṣṭavyam | pūrvañca nibhṛtaṃ paśyet janasya svabhāvaḥ kuśalo 'kuśala iti | yadi durjano mama [akuśala]mādadhāti, kasmādahaṃ dviṣāmi | yathāgninā dagdho nā[gniṃ]dviṣet | kleśopahataḥ piśācapīḍita iva na svātantryabhāgbhavati | iti pūrvaṃ paśyan kimarthaṃ dviṣati | yena pratyayena kṣāntiṃ bhāvayati | taṃ dharmamanusmaret | tadā vyāpādaḥ śāmyati, maitracittañca vardhate | kṣāntiguṇo yogāvacaro 'nuvicintayati- ahaṃ yadi paraṃ dviṣāmi | tadā pṛthagjanasya grāmīṇasya tasya [mama] ca nāsti bhedaḥ | ataḥ kṣantavyamiti | yathāha bhagavān gāthām- suvinīto yathā hastī sahate śaramastrakam tathā cāhamapīhaiva titikṣe sarvapāpakam || iti | api cāha gāthām- aślīlamapavādañca vigarhāṃ pratighaṃ tathā | na kṣametādhamaḥ sattvaḥ śilavṛṣṭiṃ yathā khagaḥ || aślīlamapavādañca vigarhīṃ pratighaṃ tathā | kṣameta hi māhasattvaḥ puṣpavṛṣṭiṃ yathā gajaḥ || iti | ataḥ kṣantavyam | tadakuśalaṃ guṇaḥ pariṇamate | akuśalebhyo guṇasaṃsiddheḥ | yogāvacara ime sattvā mūḍhā avijñā bālasamānā na vidveṣyā iti prajānāti | ityanenopāyena maitracittaṃ bhāvayati | (pṛ) kathaṃ karuṇāṃ bhāvayati | (u) yogāvacaro 'lpasukhino duḥkhabahulān dṛṣṭvā karuṇāyate | kathamahaṃ duḥkhini sattve punarduḥkhamāadhyām iti | atyantasukhāsaktān dṛṣṭvā ca cintayati- kathamahaṃ parapraṇihitaṃ hāpayeyamiti | ataḥ karuṇāyate | duḥkhinaṃ sattvaṃ dṛṣṭvā dṛṣṭadharme duḥkhitvāt duḥkhī bhavati | sukhinaṃ sattvaṃ dṛṣṭvā anitya[sukha]tvāt duḥkhī bhavati | ataḥ sarve sattvā duḥkhabhāgina ādāvante vā na vimuktilābhina ityanena pratyayena karuṇāyate | (pṛ) kathaṃ muditāṃ bhāvayati | (u) yogāvacaraḥ parahiterṣyālutā pṛthagjanalakṣaṇamiti dṛṣṭvā muditāṃ bhāvayati | cintayati caivam- sattvānāṃ sukhamutpādayeyamiti | [yadi] paraḥ svayaṃ labhate | tadā sa māṃ satkaroti | ato muditāmutpādayet | taderṣyādṛṣṭirvṛthā nāsti kimapi hitam | na paramupahanti | pratyutātmānameva hiṃsati | yathoktañca sūtre- īrṣyā saṃyojanā iti | tatsaṃyojanaparijihīrṣayā muditāmutpādayati | (pṛ) kathamupekṣāṃ carati | (u) viṣamacitte doṣaṃ dṛṣṭvā cittasāmyacikīrṣayā upekṣāṃ carati | yogāvacaro rāgapratighacitte doṣadarśanādupekṣācaryāṃ bhāvayati | (pṛ) idamapramāṇacittaṃ kasyāṃ bhūmau vartate | (u) triṣu dhātuṣu vartate | (pṛ) ābhidharmikāḥ kecidāhuḥ- tṛtīyadhyānādūrdhvaṃ nāsti saumanasyendriyam iti | kathamidam | (sss_393) (u) nāhaṃ vadāmi muditacittaṃ saumanasyendriyasvabhāvamiti | kintu parahite 'kaluṣamuditacittatā muditetyucyate | catvārīmānyapramāṇāni prajñāsvabhāvāni | (pṛ) kathamārūpyadhātau catvāryapramāṇāni bhavanti | rūpalakṣaṇena hi sattvo vikalpyate | tatra rūpaṇe rūpalakṣaṇaṃ kathaṃ bhavet | (u) arūpasattvā api vikalpanīyāḥ | yathoktaṃsūtre- sarūpārūpyādiṣu kuryāditi | kiñcoktaṃsūtre- śubhavipākapratilābhaparamāṃ maitracetovimuktiṃ bhāvayati | ākāśānantyāyatanapratilābhaparamāṃ karuṇā[cetovimuktiṃ] bhāvayati | vijñānānantyāyatanapratilābhaparamāṃ muditā[cetovimuktiṃ]bhāvayati | ākiñcanyāyatanapratilābhaparamāmupekṣā[cetovimuktiṃ]bhāvayati | iti | ato jñāyate ārūpye 'pi santyapramāṇānīti | (pṛ) ekaikasyāṃ bhūmāvekamapramāṇamasti | kiṃ naivasaṃjñānāsaṃjñāyatane kimapi nāsti | (u) sarveṣvapyāyataneṣu sarvāṇi santi | atyadhimaitrībhāvanayā paraṃ śubhāyatanamutpadyate | karmaṇāṃ sarūpavipākajanakatvāt | yaḥ sattvānāṃ sukhākāṃkṣī sa sukhavipākaṃ labhate | tathā karuṇāpi | kāyādhīnatayā bhūyasā duḥkhānāṃ samudayaḥ | ākāśe ca rūpaṃ nāstītyato vijñānānantyāyatanacittasyālambane paramasukhavihāritvāt | ākiñcanyāyatanaparamā upekṣeti | yogāvacaraḥ saṃjñāpariklāntatvādākiñcanyāyatanamupasampadya viharati | naivasaṃjñānāsaṃjñāyatane 'pi apramāṇamasti | atisūkṣmātvānnopalabhyata iti nocyate | sarveṣvapyāyataneṣu sarvamasti iti bāhulyavaśāt ucyate | śubhe maitryāṃḥ paramādhikyāt ityevamādi | dhyānasamādhiṣu catvāryapramāṇacittāni vipākavedanāpradhānāni sattvālambanatvāt | (pṛ) ābhidharmikā āhuḥ- catvāryapramāṇāni kāmadhātukasattvamātrālambanā nīti | tatkatham | (u) kasmānnānyasattvālambanāni tāni | vaktavyo 'tra hetuḥ | bhagavānapramāṇasūtra āha- iha bhikṣurmaitrasahagatena cetasā ekāṃ diśaṃ[sphuritvā viharati | tathā] dvitīyāṃ tathā tṛtīyāṃ caturthī ityūrdhvamadhastiryak[sarvadā sarvatratāyai] sarvāvantaṃ lokaṃ [maitrasahagatena cetasā] sphuritvā viharati iti | rūpārūpyakadhātukasattvā anityā bhaṅgurā durgati gāmina ityasti hetuḥ | (pṛ) ābhidharmikā āhuḥ- kāmadhātugato yogāvacara evāpramāṇānyupasampadya viharatīti | kathamidam | (u) sarvāyatanajātāḥ sarva upasampadya viharanti | (pṛ) yadi tanna jātā api upasampadya viharanti | tadā na puṇyaṃ kṣīyeta | tatra nityamutpadyeran | (u) yathā tatra dhyānādīn kuśaladharmānusampadya viharanto 'pi[tato]nivartante | tathā maitrādīnapi (pṛ) yadyayaṃ nyāyaḥ | kasmānna kṣipraṃ nivartante | (u) astīdṛśaṃ karma satyapi nivṛttihetau na nivartante | yathā kāma[dhātuka]devādayaḥ satyapi kuśalakarmaṇi durgatāvupapadyante | tathedamapi || (pṛ) maitrasamādhivihāriṇaṃ kasmānna viṣaṃśastramagnirvā kramate | (u) kuśalapuṇyaghanagabhīramakuśalāni nādhitiṣṭhanti devaiḥ surakṣitatvāt | (pṛ) sūtramāha- maitrasahagataṃ smṛtisambodhyaṅgaṃ bhāvayati iti | sāsravānāsravayoḥ kathaṃ sahabhāvanā | (u) maitrī[smṛti]sambodhyaṅgenānugatā bhavati | yathoktaṃ sūtre- yadi kaścidekāgracittena dharmaṃ śṛṇoti | tadā pañcanīvaraṇāni prahāya saptasambodhyaṅgāni bhāvayati | dharmāśravaṇe 'pi sambodhyaṅgāni bhāvayati | iti | kiñcoktaṃ sūtre- bhāvayatha bhikṣavo maitracittam, pratijānāmi anāgāmiphalaṃ prāpsyatheti | maitracittaṃ yadyapi na saṃyojanaṃ hāpayati | [tathāpi]pūrvameva maitracittena puṇyaguṇajñānahitasañcayādāryamārgaprajñāṃ labdhvā saṃyojanāni prajahāti | ata ucyate maitrī bhāvanayā anāgāmiphalaṃ labhata iti | maitrī bhāvanayā sambodhyaṅgamapyevam | (pṛ) arhan prahīṇasattvasaṃjñaḥ | kathamapramāṇāni bhāvayati | (u) arhan maitracittamupasampadya viharannapi namaitrakarmasiddhiṃ sañcinoti | upapattivedanābhāvāt | (pṛ) buddhānāṃ bhagavatāṃ mahākaruṇā katham | (u) buddhānāṃ bhagavatāṃ naiva mīmāṃsājñānamasti | dharmāṇāmatyantaśūnyatāṃ prajānanto 'pi pṛthagjaneṣu gabhīraṃ mahākaruṇāmācaranti | (pṛ) karuṇāyā mahākaruṇāyāśca ko bhedaḥ | (u) kṛpācittamātraṃ karuṇā | kriyāṃ sādhayatīti mahākaruṇā | kasmāt | bodhisattvaḥ sattvānāṃ duḥkhaṃ dṛṣṭvā tatkṣayāya vīryamārabhate | apramāṇakalpeṣu bhāvanāsādhyatvānmahākaruṇetyucyate | ājñendriyeṇa sattvānāṃ (sss_395) duḥkhaṃ dṛṣṭvā [tat] apaneṣyāmīti niyamena cittoddhāpanaṃ mahākaruṇā | upakārabahuleti mahākaruṇā | apratihateti mahākaruṇā | kutaḥ | karuṇācittaṃ hi parasya pāpakaṃ smṛtvā pratighātamutpādayet | mahākaruṇā tu nānāvidhaparamapāpakeṣvapi apratihatagatirbhavati | karuṇācittaṃ kadācit ghanaṃ, kadācit tanīyaḥ, na samaṃ bhavati | sarvatra sameti mahākaruṇā | ātmano hitaṃ tyaktvā parasya hitamātramākāṃkṣata iti mahākaruṇā | karuṇā tu naivamityayaṃ bhedaḥ | buddhe maitryādi mahadityucyate | karuṇā tu [kadācit] duḥkhākāṃkṣiṇīti kevaletyucyate || caturapramāṇasamādhivarga ekonaṣaṣṭuttaraśatatamaḥ | 160 pañcāṅgāryasamādhivargaḥ uktaṃ hi sūtre- pañcāṅga[bhūtā] āryasamādhayaḥ yaduta prītiḥ sukhaṃ cittaviśuddhiḥ prakāśalakṣaṇaṃ bhāvanālakṣaṇamiti | prītiḥ prathamadvitīyadhyānayoḥ | prītilakṣaṇaṃ samamiti ekāṅgamucyate | tṛtīyadhyāne prītivirahāt sukhaṃ pṛthagekamaṅgamucyate | caturthadhyāne cittaviśuddhistṛtīyamaṅgamucyate | imāni trīṇyaṅgānyāśrityotpadyate prakāśabhāvanālakṣaṇam | prakāśalakṣaṇaṃ bhāvanālakṣaṇasya hetuṃ kṛtvā pañcaskandhān paribhedayati | pañcaskandhānāṃ śūnyatābhāvanaṃ bhāvanālakṣaṇamityucyate | nirvāṇagāmitvādāryam | (pṛ) sūtra uktam- pañca āryasamādhijñānāni | katamāni imāni | (u) bhagavān svayamāha- yogī cintayati mamāyaṃ samādhirāryo nirāmiṣa iti prathamajñānamutpadyate | (sss_396) samādhirayamakāpuruṣasevita iti dvitīyajñānamutpadyate | samādhirayaṃ śāntaḥ praṇītaḥ prītipraśrabdhilabdha iti tṛtīyajñānamutpadyate | ayaṃ samādhiḥ pratyutpannasukha āyatyāñca sukhavipāka iti caturthajñānamutpadyate | sa khalu punarahamimaṃ samādhiṃ smṛta eva samāpadye smṛta eva vyuttiṣṭhāmīti pañcamaṃ jñānamutpadyate | iti | anena samādhāvapi jñānamastīti bhagavān prakāśayati | cittadhāraṇā paraṃ nāsti | samādhiṃ bhāvayato yadi kleśā bhavanti | [tadā tān] tatrotpannaṃ jñānamapanayati | samādhiṃ kṛtvā āryaṃ nirāmiṣaṃ chandayāmītīdaṃ prathamajñānamucyate | āryo nirāmiṣo yadutākāpuruṣasevita ityayaṃ paṇḍitapragītaḥ | akāpuruṣā yadāryajanāḥ | jñānalābhitvātkāpuruṣā na bhavanti | [yat] jñānaṃ prajñaptiṃ bhinatti | idaṃ dvitīyajñānamityucyate | rāgādikleśānāmalpīyasāṃ nirodhāt śāntam | śāntatvāt praṇītam | kleśādīnāṃ visaṃyogāllabdhaṃ visaṃyogalabdhamityucyate | ayaṃ vītarāgamārgaḥ- idaṃ tṛtīyajñānaṃ bhavati | kleśaprahāṇasākṣātkārāt kṣemaṃ śāntaṃ labhate | tāpavinirmuktaṃ sukhaṃ pratyutpannasukhamāyatīsukham, pratyutpannaṃ sukhaṃ kleśavinirmuktaṃ sukham | āyatyāṃ sukhaṃ yannirvāṇasukham | idaṃ caturthajñānaṃ bhavati | yogī nityamanimittacitto viharati | ato nityaṃ smṛto vyuttiṣṭhati smṛtaḥ samādhimusampadyate | idaṃ pañcamaṃ jñānaṃ bhavati | tasmādyadi pañcamajñānamidaṃ notpannaṃ, utpādayitavyam | yadyutpannaṃ samādhiphalaṃ labdhameva || pañcāṅgāryasamādhivargaḥ ṣaṣṭyuttaraśatatamaḥ | 161 ṣaṭsamādhivargaḥ (pṛ) uktaṃ sūtre- samādhayaḥ ṣaṭ aṣṭyekalakṣaṇabhāvanā ekalakṣaṇatvāya saṃvartate | astyekalakṣaṇabhāvanā nānālakṣaṇatvāya saṃvartate | astyekalakṣaṇabhāvanā ekalakṣaṇanānālakṣaṇatvāya saṃvartate | evaṃ nānālakṣaṇabhāvanāpi | katamānīmāni | (u) ekalakṣaṇamitīdaṃ dhyānasamādhiḥ syāt | dhyānasamādherekālambana ekāgratāviharaṇāt | nānālakṣaṇamitīdaṃ jñānadarśanaṃ bhavet | dharmāṇāṃ nānāsvabhāvasya [pari]jñānāt | pañcaskandhādidharmāṇāmupāyatvāt | (pṛ) kathamekalakṣaṇā bhāvanā ekalakṣaṇatvāya saṃvartata iti | (u) yat kaścit samādhimupādāya punaḥ samādhimutpādayati | ekalakṣaṇā nānālakṣatvāya saṃvartata iti (sss_397) yadi kaścit samādhimupādāya jñānadarśanamutpādayati | ekalakṣaṇā bhāvanā ekalakṣaṇanānālakṣaṇatvāya saṃvartata iti yadi kaścit samādhimupādāya dhyānasamādhiṃ pañcaskandhopāya ñcotpādayati | evaṃ nānālakṣaṇabhāvanāpi | (pṛ) kecidārmidharmikā āhuḥ- ekalakṣaṇā bhāvanā ekalakṣaṇatvāya saṃvartata iti yadi kaścit caturthadhyānamupādāya arhatphalaṃ sākṣātkaroti tat | ekalakṣaṇā bhāvanā nānālakṣaṇāya saṃvartata iti yat kaścit caturthadhyānamupādāya pañcābhijñāḥ sākṣātkaroti tat | ekalakṣaṇā bhāvanā ekalakṣaṇanānālakṣaṇāya saṃvartata iti yat kaścit caturthaṃ dhyānamupādāyārhatphalaṃ pañcābhijñāśca sākṣātkaroti tat | nānālakṣaṇā bhāvanā nānālakṣaṇāya saṃvartata iti yat kaścit pañcāṅgabhūtasamādhīnupādāyārhatphalaṃ pañcābhijñāśca sākṣātkaroti | tathā anyau dvāvapi | kathamidam | (u) [atra] heturvaktavyaḥ | kasmāt caturthadhyānamarhatphalañcaikalakṣaṇam | pañcāṅga[bhūta]samādhiḥ pañcābhijñāśca nānālakṣaṇā iti | pañcāṅgāni nāśrīyante | pañcāṅgasamādhiścaturṇāṃ dhyānānāṃ prakāśalakṣaṇo bhāvanālakṣaṇaḥ | kathaṃ tānyāśritya arhatphalaṃ labhate | kasmāt | avaśyaṃ dhyānamekamāśritya arhatphalaṃ labhate | kiñca prakāśalakṣaṇamāśrityāpi arhatphalaṃ labheta | tasmānnāsti [hetuḥ] | kecidāhuḥ- ṣaḍvidhāḥ samādhisamāpattayaḥ ānulomikasamāpattiḥ, prātilomikasamāpattiḥ ānulomikaprātilomikasamāpattiḥ ānulomikavyutkrāntiḥ prātilomikavyutkrāntiḥ ānulomikaprātilomikavyutkrāntiriti | kathamidam | (u) kecidābhidharmikā āhuḥ yogī nirodhasamāpattāvatāramicchatītyato dhyāneṣu samāpatti (= praveśa) vyutthāne kramike | tasmānna syāt yadi vānulomyena yadi vā prātilomyena yadi vānulomyaprātilomyena vyutkramādiḥ | pañcasamāpattivyutthānaiḥ kiṃ hitaṃ labhate | yogī nirodhasamāpattiṃ prāpayituravaśyaṃ kramaśo 'vataret kramaśaśca vyuttiṣṭhet | yadyuttamabhūmibhāk kasmātpunaradho bhūmimavatarati | adhobhūmiḥ kaṇṭakabhūtā | yathā na kaścitpunarbālakrīḍāyāmabhiramate | yathā ca vidagdho jano na punarabhiramate mūḍhe | tathedamapi syāt | yaduktaṃ vyutkrāmatīti | idamayuktam | sūtre kevalamuktaṃ kramikā dhyānasamādhīnāṃ (sss_398) samāpattaya iti | yadi yogī vyutkrāmati ātṛtīyam | kasmānna vyutkrāmati ācaturthapañcamam | balānubhāvasadṛśamidamiti yadi matam | yathā kaścit śreṇimāruhya ekaṃ sopānaṃ vyutkramet na dvau | dṛṣṭānto 'yamapi naikāntikaḥ | mahābaliṣṭhaḥ kaścit catvāri sopānānyapi vyutkramet | śataṃ pakramān prakramamāṇo 'pi kaścidasti | ato na yujyate | sūtre yadyapyuktaṃ bhagavatā nirvāṇaṃ samāpadyamāno 'nulomapratilomaṃ vyutkramya dhyānasamādhīn samāpadyata iti | sūtramidaṃ samyagarthaviruddham | na średdheyam | satyapi vacane 'smin nāyamartho yuktaḥ | kasmāt | yadi yogino nirodhasamāpattāvatāraṃ vadati tadānulomyena samāpattiḥ syāt naikakṣaṇe pañcadhā | yogī yadi sākṣānnirodhasamāpattyavatāramicchati tadā naikakṣaṇe syāt | yadi dhyānasamādhiṣu svacittaṃ bubhukṣati, vaśitvāparihāṇitvāt anulomapratilomaṃ vyuttiṣṭhati samāpadyate vyutkrāmati ca | yathā kaścidaśvamārūḍho yadi pratibalaruddhaḥ, tadā nāvaśyaṃ pratinivartate | yadi damanaṃ niṣevitumicchati | tadā rahasi [karoti] | yaduktam- adhobhūmiḥ kaṇṭaka[bhūtā] | na [tatra] samāpadyeteti | adhobhūmera jayāt punaḥ samāpadyate | yogigocaramārgatvāt | yaduktaṃ yathā na kaścit bālakrīḍāyāmabhiramata iti | [tatra] nidānaṃ kadācidbālakrīḍātmakaṃ bhavati | yathā kaścidvṛddho naṭaḥ sarvadā nṛtyati na tṛpto bhavati | śikṣaṇārthatvāt | evamāryaḥ anulomapratilomaṃ dhyāneṣu vyuttiṣṭhati samāpadyate vyutkrāmati ca devamanuṣyāṇāṃ pradarśanakāmitvāt maharṣīṇāṃ samādhiṣu vaśitābalācca | bhagavān parinirvāṇagamanakāle paramapraṇītadhyānasamādhibhirvāsitaśarīratvāt svatantraṃ samāpadyata vyudatiṣṭhat anulomaṃ pratilomaṃ vyudakrāmīt | anupadhiśeṣanirvāṇagataṃ bhagavantaṃ paśyan sarvebhyo 'kuśalasaṃskārebhyo nirvidyeta | ato bhagavānasmin dharme 'dbhutaṃ premāviścakāra | idaṃ sūtraṃ samyagarthaviruddhamiti yat bhavānavocat | tadidamayuktam | yat bhavatoktaṃ kasmānna vyutkrāmati yāvaccaturthamiti | [tat] bodhisattvapiṭaka uktaṃ vyuktrāntilakṣaṇam- prathamadhyānāt vyutkramya nirodhasamāpattiṃ samāpadyate | nirodhasamāpattervyutkramya yāvadvikṣiptacittamavatarati iti | cittabala mahimnā evaṃ śankoti || ṣaṭsamādhivarga ekaṣaṣṭayuttaraśatatamaḥ | 162 saptasamādhivargaḥ śāstramāha- sapta niśrayāḥ prathamaṃ dhyānaṃ niśrityāsravakṣayaṃ labhate | yavadākiñcanyāyatanaṃ niśrityāsravakṣayaṃ labhata iti | niśrayo nāma yat saptadhyānānyupādāyāryajñānaṃ pratilabhate | yathoktam- samāhitasya yathābhūtajñānamutpadyata iti | pratilabdhadhyānasamādhimātraṃ kañcana sampannaṃ vadati | ato bhagavānāha- nāyaṃ sampanna iti | samādhimimaṃ niśritya āsravāṇāṃ kṣayākhyaṃ viśiṣṭaṃ dharmaṃ prārthayīta | ata ucyate niśraya iti | (pṛ) kathamimān dhyānasamādhīn niśrityāsravāṇāṃ kṣayaṃ labhate | (u) bhagavānāha- yogī yenākāreṇa yenālambanena prathamaṃ dhyānaṃ samāpadyate sa yogī tadākāraṃ tadālambanaṃ na punaḥ smarati | kintu paśyati prathamadhyāne yadrūpāṇi yadi vā vedanāsaṃjñāsaṃskāravijñānāni rogato gaṇḍataḥ śalyato 'ghato 'nityato duḥkhataḥ śūnyato 'nātmataḥ | evaṃ paśyataścittamāsravebhyo vimokṣāya nirvidyate | yāvadākiñcanyāyatanamapyevam | parantu trīṇyākāśānantyāyatanā[dī]ni ārūpyadarśanīyāni | yogī kāmadhātumohitaḥ prathamaṃ dhyānaṃ nirvāṇamiti paśyati | tattu paścāllabhate | ato bhagavānāha- mā manyadhvaṃ nirvāṇasukhalakṣaṇamiti | kintu paśyata prathamadhyāne pañcaskandhānāmaṣṭādīnavān iti | tathā niśrayāntareṣvapi | (pṛ) kāmadhātuḥ kasmānna niśraya ityucyate | (u) uktaṃ hi susīmasūtre- atikramya sapta niśrayān asti āryamārgapratilambhanam iti | ato jñāyate kāmadhāturapyastīti | (pṛ) kecidāhuḥ- prathamadhyānasāmantakamaprāptabhūmiṃ niśritya [api] arhatphalaṃ labhata iti | kathamidam | (u) maivam | yadyaprāptā bhūmirniśrayo bhavati | tadāsti (sss_400) doṣaḥ | yadyaprāptāṃ bhūmiṃ labdhuṃ śaknoti | kasmānna prathamaṃ dhyānaṃ samāpadyate | ato na yuktamidam | (pṛ) naivasaṃjñānāsaṃjñāyatanaṃ kasmānna niśraya ityucyate | (u) na tatrāsti saṃjñānam | samādhau bhūyasā prajñālpīyasī | ato nocyate [sa] niśrayo bhavatīti | saptasaṃjñāsamādhayastu sapta niśrayā bhavanti | kasmādāha bhagavān saptaniśrayāḥ sapta saṃjñāsamādhaya iti | (u) tīrthikā atattvajñatvāt saṃjñāmātramāśrayante | sarve niśryāḥ saṃjñākaluṣitā na vimokṣāya bhavanti ityataḥ saṃjñāsamādhirityākhyā | āryāstu saṃjñāṃ bhaṅktvā samādhimimaṃ niśritya āsravāṇāṃ kṣayamupādadate | ato niśraya ityākhyā | yathoktaṃ yogī dharmānimān paśyati rogato gaṇḍata iti | naivasaṃjñānāsaṃjñāyatanamapi saṃjñayā asaṃjñānānna saṃjñāsamādhirityucyate | saptasamādhivargo dviṣaṣṭayuttaraśatatamaḥ | 163 aṣṭavimokṣavargaḥ śāstramāha- sūtra uktaṃ- aṣṭau vimokṣāḥ- adhyātmaṃ rūpasaṃjñī bahirdhā rūpāṇi paśyati iti prathamo vimokṣaḥ | yogāvacaro 'nena vimokṣeṇa rūpāṇyabhibhāvayati | kenedaṃ jñāyate | dvitīyavimokṣe hyuktam- adhyātmamarūpasaṃjñī bahirdhā rūpāṇi iti | adhyātmarūpaparibhedanādāha- ādhyātmamarūpasaṃjñīti | ato jñāyate yogāvacaraḥ prathamavimokṣe krameṇa kāyarūpamabhibhavatīti | dvitīyavimokṣaṃ prāpya tatra rūpamabhibhūtameva | bāhyarūpamātramasti | tṛtīyavimokṣe bāhyarūpamapyabhibhūtam | ato na paśyati adhyātmaṃ bahirdhā rūpañca | idaṃ rūpaśūnyamityākhyāyate | yathoktaṃ pārāyaṇasūtre- rūpalakṣaṇavidhvaṃsī sarvān kāmān jahāti ca | antarbahiśca no paśyan ahaṃ pṛcchāmi vastvidam || iti | [ata ūrdhvaṃ] caturṣu vimokṣeṣu cittaṃ vijñānaśūnyamityāha | yathoktaṃ ṣaḍdhātusūtre- yo bhikṣavaḥ pañcasu dhātuṣu atyantanirviṇṇaḥ, [tasya] anyat jñānamātramasti iti | (sss_401) jñātavyaṃ caturṣu vimokṣeṣu vijñānānyanubhavatīti | aṣṭamavimokṣe sarveṣāṃ kṣayaḥ | kasmāt rūpanirodhe cittanirodhe saṃskṛtānāmātyantikanirodhaḥ | idamevārhatphalamityucyate | evaṃ krameṇa kṣayabhāk bhavati | ime 'ṣṭavimokṣāḥ | kaścidāha- prathamau dvau vimokṣāvaviśuddhau | tṛtīyastu viśuddha iti | nedaṃ yujyate | kasmāt ayaṃ vimokṣa iti nāsti [yatkiñcit | yasya] aviśuddhabhāvanayā vimokṣaṃ labhate | viśuddhabhāvanayāpi nāsti vimokṣaḥ | kevalaṃ śūnyabhāvanayā vimokṣaṃ labhate | tīrthikā viśuddhāviśuddhabhāvanāṃ bhajantena vimokṣabhāgina ityākhyāyante | (pṛ) tīrthikā api rūpalakṣaṇaṃ vināśa(ya)nti | kathamidam | (u) tīrthikā vimokṣādhimuktyā rūpalakṣaṇaṃ vināśayanti na tu śūnyabhāvanayā | kasmāt | yathābhāvanādhimuktiprayogaṃ mṛtaparityaktaṃ kāyaṃ śmāśānikakṛmayo bhakṣayanti ityādi paśyanti | (pṛ) tīrti(rthi)kā rūpavinirmuktamārūpyasamādhiṃ vindante | [teṣāṃ] ārūpyavimokṣo bhavet | (u) tīrthikānāṃ satyapi ārūpyasamādhau [tatra] āsaṅgānna[sa]vimokṣa ityucyate | āryāḥ punarārūpyasamādhimupādāya caturaḥ skandhān rogata ityādyaṣṭabhirākāraiḥ paśyanti | ato vimokṣa ityucyate | (pṛ) bhavānavocat- nirodhasamāpattirarhatphalamiti | idamayuktam | kasmāt | śaikṣā api aṣṭavimokṣabhāja ucyante | nirodhasamāpattirāsravakṣayātmiketi bhavatoktam | tathā ca śaikṣā āsravakṣayabhājaḥ syuḥ | (u) sūtre sāmānyalakṣaṇena nirodha uktaḥ | na tu vivicya ayaṃ cittanirodhaḥ ayaṃ kleśakṣaya iti | yathoktaṃ sūtre- nirodho dvividhaḥ [kṣaya]nirodhaḥ anupūrvanirodha iti | dvividhaṃ nirvāṇaṃ dṛṣṭadharmanirvāṇam ātyantikanirvāṇamiti | kiñcāha kṣemo dvividhaḥ- [avara]kṣemaḥ paramakṣema iti | kṣemalābho 'pi dvividhaḥ [avara]kṣemalābhaḥ paramakṣemalābha iti | ataḥ śaikṣajanānāṃ pratilabdho na pāramāthikanirodhaḥ | kiñcoktaṃ (sss_402) sūtre nirodhasamāpattimupasampanno bhikṣuḥ kṛtakaraṇīya iti | yadi nirodhasamāpattirnārhatphalam, tadā kṛtakaraṇīya iti nābhidadhyāt | (pṛ) kiṃ śaikṣā vastuto nāṣṭavimokṣān labhante | (u) sūtra uktaṃ śaikṣo navānupūrvasamādhīn labhata iti | na tūktaṃ kṣayanirodhaṃ pratilabhata iti | yogāvacaro yadi kṣayanirodhaṃ pratilabdhvā na dhyānasamādhīn samāpadyate | ayaṃ prajñāvimukta ityucyate | yadi dhyānasamādhīn samāpadyate na kṣayanirodhaṃ labhate | [tadā] kāyasākṣītyucyate | yadyubhayaṃ labhate | tadā ubhayato vimukta ityucyate | kasmāt | kleśā eko bhāgaḥ | dhyānasamādhyāvaraṇadharmā aparo bhāgaḥ | ubhābhyāṃ bhāgābhyāṃ vimukta ubhayato[bhāga]vimukta ityucyate | (pṛ) anupūrva[vihāre]ṣu nirodho vimokṣeṣu nirodhaśca kiṃ nānā | (u) vyañjanamekam | arthastu nānā | anupūrveṣu nirodhaścittacaittānāṃ nirodhaḥ | vimokṣeṣu nirodhaḥ kleśānāṃ nirodhaḥ | yathoktaṃ sūtre- saṃskārāṇāmanupūrvanirodhaḥ | tathāhi- prathamadhyānaṃ samāpannasya vāk nirudhyate | dvitīyadhyānaṃ samāpannasya vitarkavicārā niruddhā bhavanti | tṛtīyadhyānaṃ samāpannasya prītirnirudhyate | caturthadhyānaṃ samāpannasya sukhaṃ nirudhyate | ākāśānantyāyatanaṃ samāpannasya rupasaṃjñā niruddhā bhavati | vijñānānantyāyatanaṃ samāpannasya ākāśānantyāyatanasaṃjñā niruddhā bhavati | ākiñcanyāyatanaṃ samāpannasya vijñānānantyāyatanasaṃjñā niruddhā bhavati | naivasaṃjñānāsaṃjñāyatanaṃ samāpannasya ākiñca nyāyatanasaṃjñā niruddhā bhavati | nirodhasamāpattiṃ samāpannasya saṃjñā ca vedanā ca niruddhā bhavati | iti | eṣu nirodheṣu nirodho viśiṣṭo yaduta yogāvacaro rāgadveṣamohebhyo nirviṇṇo vimucyate | (pṛ) kathaṃ jñāyate anupūrveṣu cittacaittānāṃ nirodhaḥ vimokṣeṣu kleśānāṃ nirodha iti | (u) nirodhastulyārtho 'pi medavān syāt | anupūrveṣūcyate saṃjñāvedayitanirodha iti | vimokṣeṣu avidyāvedanāsparśanirodha iti | kasmāt | prajñaptito hi vedanotpadyate | prajñaptibhede vedanā nirudhyate | sūtreṣvastīdṛśo vibhāgaḥ | yadyāha- kaṇṭhato yogāvacaraḥ (sss_403) kṣayanirodhalābhīti | tadā [sa] kṛtakaraṇīya iti | jñātavyaṃ nirvāṇaṃ sakṣātkurvataḥ sarve kleśā nirudhyanta iti | na tvāha cittacaittā nirudhyanta iti | (pṛ) yadyaṣṭavimokṣāḥ kleśanirodhadharmakāḥ | tadā sarve 'rhantaḥ sarvadā labheran | (u) sarve labhante | na tu samāpadyante | ye dhyānasamādhīn sākṣātkurvanti te samāpadyante | (pṛ) yogāvacarasya yadi na santi dhyānasamādhayaḥ | kathaṃ sa kāyacittaśūnyatāṃ labhate kleśāṃśca kṣapayati | (u) ayaṃ samādhiyukto 'pi na sākṣātkaroti | asti punastaṭidupamasamādhiḥ | [imaṃ] samādhimupādāya kleśān kṣapayati | yathoktaṃ sūtre- mama bhikṣavaścīvaramupāditsoḥ kleśo bhavati | cīvaramupādāya punaḥ kleśo na bhavati | ityādi | kasmāt | taṭidupamasamādhicittaṃ vajropamaṃ tattvajñānaṃ kleśān bhinatti | artho 'yaṃ bhagavatā tṛtīyabala uktaḥ yaduta dhyānavimokṣasamādhisamāpattisaṃkleśavyavadānavibhāgayathābhūtajñānam | tatra dhyānaṃ nāma catvāri dhyānāni | kecidāhuḥ- catvāri dhyānāni catvāro 'rūpasamādhayaḥ sarve dhyānamityucyante | vimokṣaḥ aṣṭavimokṣāḥ | samādhirekakṣaṇataṭidupamasamādhiḥ | samāpattiḥ dhyānavimokṣasamādhiṣu vaśitābalalābhaḥ yathāha- śāriputraḥ- saptabodhyaṅgeṣu samāpattiṃ vyutthānañca vaśīkaromi iti | ato jñāyate prajñāvimuktasyārhataḥ santi dhyānasamādhayaḥ | kintu na [tatra] samāpadyate | abhyāsaprakarṣāt samāpattiṃ vaśīkaroti | (pṛ) kasmādarhan na dhyānasamādhīnāṃ prakṛṣṭamabhyastā bhavati | (u) puruṣo 'yaṃ pratilabdhamārgaḥ kṛtakṛtyo bhavati | upekṣābhinavāt na samyagabhyasyati | yadyupekṣācittaṃ nāsti tadāsamāpattiṃ samāpadyate iti nāsti dūṣaṇam | yathoktaṃ sūtre- yogāvacaraścatura ṛddhipādān samyagabhyasan himavantaṃ parvatarājaṃ tathā dhamati yathā reṇuparyavasannaṃ bhavati | kiṃ punarmaraṇamavidyām iti | ato jñāyate aṣṭavimokṣeṣūcyate āsravakṣayanirodhaḥ na nirodhasamāpattiṃ samāpadyata iti | uktañca sūtre- asti vidyāsvabhāvaḥ asti śūnyasvabhāvaḥ, astyākāśānantyāyanasvabhāvaḥ, asti vijñānānantyāyata(na)svabhāvaḥ astyākiñcanyāyatanasvabhāvaḥ asti naivasaṃjñāsaṃjñāyatanasvabhāvaḥ asti nirodhasvabhāvaḥ | avidyāmupādāyāsti vidyāsvabhāvaḥ | (sss_404) aśūnyamupādayāsti śūnyasvabhāvaḥ | rūpamupādāyāstyākāśānantyāyatanasvabhāvaḥ | akāśānantyāyatanasvabhāvamupādāyāsti vijñānānantyāyatanasvabhāvaḥ | vijñānānantyāyatanasvabhāvamupādāyāstyākiñcanyāyatanasvabhāvaḥ | ākiñcanyāyatanasvabhāvamupādāyāsti naivasaṃjñānāsaṃjñāyatanasvabhāvaḥ | pañcaskandhānupādāyāsti nirodhasvabhāva iti | pañcaskandhān prajñaptilakṣaṇān yo na paribhedayati tasyāvidyā bhavati | yastān paribhedayati | tasya bhavati vidyāsvabhāvaḥ | yathā bhagavān ekaṃ bhikṣumanuśāsti- śūnyeṣu sarvasaṃskāreṣu saṃskārān śūnyān bhāvayitvā damaya svacittam iti | yathā kaścitpradīpamādāya śūnyāgāraṃ praviśya paśyati sarvaṃ śūnyamiti | [tathā] yogāvacaro rūpamupādāyādhigacchati rūpamidaṃ niruddhamiti | ayaṃ śūnyasvabhāva ityucyate | tīrthikā ākāśānantyāyanamupādāya pratilabhante rūpādviyujyante | yāvannaivasaṃjñānāsaṃjñāyatanamupādāya ākiñcanyāyatanāt viyujyante | skandhānupādāyāsti nirodhasvabhāva iti | yogāvacara[ścintayati]- yatkiñcanamanaskāraḥ yatkiñcanakṛtakaraṇam sarveṣāṃ nirodhaḥ śreyāniti | ayaṃ skandhānupādāyāsti nirodhasvabhāva iti | (pṛ) ime svabhāvāḥ kaṃ samādhiṃ niśritya pratilabhyante | (u) sūtra uktam- vidyāsvabhāvo yāvat naivasaṃjñānāsaṃjñāyatanasvabhāvaḥ sarvaṃ khayaṃ samādhisamāpattiviharaṇātpratilabhate yaduta saṃskṛtamārgaviharaṇātpratilabhata iti | kasmāt | ādyo rūpajñānālambano vidyāsvabhāvaḥ | dvitīyasvabhāvo 'pi rūpopādāno rupamupādāya tathā vivecayati yathā śūnyaṃ bhavati | evaṃ yāvannaivasaṃjñānāsaṃjñāyatanasvabhāvaḥ, sarve saṃskṛtadharmāḥ śūnyā iti nirodhasamāpattyā nirodhaṃ pratilabhate | atra sarveṣāṃ saṃskṛtadharmāṇāṃ kṣayanirodhāt | ato jñāyate atrokto nirodhaḥ kṣayanirodho nirvāṇamiti | (pṛ) ime vimokṣāḥ kasyāṃ bhūmau bhavanti | (u) yogāvacaro rūpaparibhedecchayā kāmadhātupratilabdhaṃ samādhiṃ vā rūpadhātupratilabdhaṃ vā samādhiṃ niśrayamāṇo rūpaṃ śūnyaṃ pratilabhate | sarvabhūmigataṃ cittañca śūnyaṃ pratilabhate | (pṛ) eṣu vimokṣeṣu kati sāsravāḥ kati anāsravāḥ | (u) śūnyasvabhāvatvāt sarve 'nāsravāḥ || aṣṭavimokṣavargastriṣaṣṭyuttaraśatatamaḥ | 164 aṣṭābhibhvāyatanavargaḥ adhyātmaṃ rūpasaṃjñī [eko] bahirdhā rūpāṇi paśyati parīttāni suvarṇadurvarṇāni | tānyabhibhūya jānāti paśyati | evaṃ saṃjñī ca bhavati | idaṃ prathamamabhibhvāyatanam | adhyātmaṃ rūpasaṃjñī bahirdhā rūpāṇi paśyati adhimātrāṇi[suvarṇadurvarṇānīti vistaro yāvat] idaṃ dvitīya[mabhibhvāyatana]m | adhyātmamarūpasaṃjñī bahirdhā rūpāṇi paśyati parīttāni [suvarṇadurvarṇānīti yāvat] idaṃ tṛtīya[mabhibhvāyatana]m | adhyātmamarūpasaṃjñī bahirdhī rūpāṇi paśyati adhimātrāṇi [suvarṇadurvarṇānīti yāvat] idaṃ [caturthamabhibhvāyatana]m | adhyātmamarūpasaṃjñī bahirdhā rūpāṇi paśyati nīlāni nīlavarṇāni nīlanirbhāsāni tadyathā umakāpuṣpaṃ[sampannaṃ] vārāṇaseyaṃ vā vastraṃ[nīlaṃ nīlavarṇaṃ nīlanidarśanaṃ nīlanirbhāsam | tāni khalu rūpāṇyabhibhūya jānāti paśyati | evaṃsaṃjñī ca bhavatīdaṃ] pañcama[mabhibhvāyatana]m | ṣaṣṭhaṃ pītāni paśyati | saptamaṃ- raktāni paśyati | aṣṭamaṃ- avadātāni paśyati | yogāvacara evamapramāṇāni rūpāṇi paśyati | kasmāt | na kevalaṃ santīmāni nīlādīni catvāri rūpāṇi | saṃkṣipyakathanādaṣṭābhibhvāyatanāni bhavanti | yogāvacaro yadā śūnyatayā rūpāṇi paribhedayati | tadā abhibhvāyatanamityucyate | (pṛ) ka idaṃ pratilabhate | (u) ime bhagavataḥ śrāvakā nānye | (pṛ) imānyaṣṭābhibhvāyatanāni kasyā bhūmau bhavanti | (u) kāmadhātau bhavanti | (pṛ) kiṃ sāsravāṇi utānāsravāṇi | (u) pūrvaṃ sāsravāṇi santi śūnyatayā rūpāṇāṃ paribhede 'nāsravāṇi bhavanti | (pṛ) kasmādayaṃ dharmaḥ kevalamabhibhvāyatanamityucyate | (u) idaṃ yogāvacarāṇāmabhyāsaktamāyatam | ato bhagavān śrāvakāṇāṃ kṛta āha- abhibhvāyatanamiti | tadālambanābhibhavapradarśanārtham || aṣṭābhibhvāyatanavarga ścatuṣpaṣṭayuttaraśatatamaḥ | 165 navānupūrva[vihāreṣu]prathamadhyānavargaḥ navānupūrvavihārāḥ- catvāri dhyānāni catasra ārūpyasamāpattayaḥ nirodhasamāpattiśca | prathamaṃ dhyānam- yathoktaṃ sūtre yogāvacaro vivicyaiva kāmairvivicyākuśalai (sss_406) dharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānamupasampadya viharatīti | (pṛ) prathamadhyānalakṣaṇamātraṃ vaktavyam | kasmātpunarucyate vivicyaiva kāmairiti | (u) kecidapavadanti nāsti kāmavivikto loka iti | laukikānāṃ [sadā] pañcakāmeṣu sthitatvāt | na hi kaściccakṣuṣā rūpaṃ na paśyati | śrotreṇa śabdaṃ na śṛṇoti, ghrāṇena gandhaṃ na jighrati, rasanayā rasaṃ na rasayati, kāyena na sparśānanubhavatīti | ata ucyate vivicyaiva kāmairiti | kāmo nāma kāmacittaṃ na rūpādiḥ | yathoktam- rūpādayaḥ padārthā na kāmā iti | kathaṃ tajjānīmaḥ | vyavasāyī khalu rūpādiṣu sthitvaiva kāmaṃ prajahāti | yathoktaṃ sūtre- rūpādayastadbhāgā na kāmā bhavanti iti | ato rāgacittaṃ kāma ityucyate | yasya rāgacittaṃ bhavati sa kāmān paryeṣate | kāmaparyeṣaṇāpratyayaṃ rāgapratidhavadhavihiṃsā akuśalā dharmā anuvartante | yathoktaṃ mahānidānasūtre- tṛṣṇāṃ pratītya paryeṣaṇā ityādi | ato jñāyate kāmarāgairviviktatvāt vivicyaiva kāmairiti | kecidāhuḥ- rūpādibhiḥ pañcakāma[guṇai]rviviktaṃ kāmairviviktamiti | vivicyākuśalai rdharmairiti pañcanīvaraṇairviviktam | prathamaṃ dhyānaṃ vikṣiptacittāsannatvātsavitarkam | yogāvacarasyāpariniṣpannasamādhibalasya cittavikṣepasyodayātsavitarkam | yathoktaṃ sūtre- savitarka savicāraṃ vihāraṃ viharāmīti | [ato] jñātavyaṃ bhagavānavocat- vikṣiptacittaṃ vitarka iti | vitarko 'yaṃ kramaśaścittasamādhānapravṛttau vicāro bhavati | yadā samādhipariniṣpattyā cittaṃ na bhūyasā vikṣipati tadā vicāraḥ | vicāro 'yaṃ yogāvacamanutartayan dhyānāntarālaṃ prāpnoti | vitarkavicāraviviktasya prītilābhe vivekajā prītiricyate | prītiriyaṃ prathamalabdhā kāyaṃ sukhayatīti sukhaṃ bhavati | vitarkavicāraviveka[jā] prītirekālambanasthitā dhyānamityucyate | dhyānasyāsya vitarkavicāravyākulatvāt kāyāntaravipākaṃ pratilabhate | asyottamamadhyamādhamavibhāgātsanti brahmakāyikā brahmapurohitā mahābrahmāṇaḥ | (pṛ) yadi vitarkavicāraviveka[jā] prītiḥ prathamaṃ dhyānam | tadā na syāt pañcāṅgaṃ prathamaṃ dhyānam | yadi vitarkavicāravivekaḥ, dvitīyadhyānasya ko bhedaḥ | uktañca sūtre- prathamaṃ dhyānaṃ savitarkaṃ savicāram | anyat praśrabdhisukham anyā ca prītiriti | yadi prītireva sukham, tadā saptasambodhyaṅgeṣu prasrabdhibodhyaṅgaṃ na pṛthaguktaṃ syāt | (sss_407) (u) prathamaṃ dhyānaṃ na syātpañcāṅgamiti bhavadvacanamayuktam | na hyucyate pañcāṅgāni prathamadhyānasvabhāvā iti | prathamadhyānasyāsannabhūmāvimau vitarkavicārau sta ityaṅgamityucyete | (pṛ) yadyāsannabhūmiko dharmagaṇo 'ṅgamiti | prathamaṃ dhyānamapi pañcakāma[guṇā]nāṃ pratyāsannamiti [te] aṅgāni vaktavyāni syuḥ | (u) pañcakāma[guṇā]na pratyāsannā bhavanti | yogāvacaracittaṃ hi [ta]dviviktameva | prathamadhyānānantarañca na kāmacittamudeti | pañcakāmaguṇāśca na prathamadhyānasyāṅgāni vartante | aṅgaṃ nāma kāraṇam | bhāga eva kāraṇam | yathāryamārgāṅgāni sañcitāni kāraṇānityādi | tathā vitarkavicārāvapi prathamadhyānasya kāraṇam | yat yogāvacara ālambane samāhitaḥ, [tato] vyāvartane punassamādhinimittamupādāya tatrālambane cittaṃ samādhāya maulikaṃ nimittaṃ manasi karoti | imau vitarkavicārau | ato jñāyate vitarkavicārau prathamadhyānasya kāraṇamiti | dvitīyadhyāne cittasamādhānaṃ sthitameva | ato na tau kāraṇam | dhyānadvayasamanantarañca na vitarkavicārau bhavataḥ | yadāha bhavān prathamaṃ dhyānaṃ vitarkavicārasahagatamiti | tadayuktam | prathamadhyāna utpanne 'tha vitarkavicārau bhavataḥ | tayoḥ pratyāsannatvāt tatsahagatamityucyate | yathā śiṣyeṇa saha gacchatīti kiñcidviprarṣe 'pi sahetyucyate | amyā bhūmerjananahetukatayā vitarkavicārau staḥ | yathā bhūtapīḍitaḥ puruṣo [bhūta] anudgrame 'pi pīḍita ityucyate | puruṣasyāsya bhūtadūṣitasya punarudbhavapratyayo 'stīti [kṛtvā] pīḍita ityucyate | sukhavedanaiva prītiḥ | kintu vibhajyocyate | praśrabdhito 'pi sukhaṃ pṛthagucyate | yathoktaṃ sūtre- praśrabdhakāyaḥ sukhaṃ vedayata iti | (pṛ) tathā cet kathaṃ prathamaṃ dhyānaṃ pañcāṅgamityucyate | (u) kālataḥ pañcocyante | yathā saptabodhyaṅgāni kālābhisandhiṃ labdhvā caturdaśa bhavanti | tatrocyate asti kāyapraśrabdhiḥ asti cittapraśrabdhiriti | na tu vastuto 'sti kāyapraśrabdhiḥ | cittameva sukhitamiti [tat] kāyo 'pi vedayate | evaṃ prītirapi prathamataḥ kāyagatā prītisukhamityucyate | prītiḥ prathamalabdhalakṣaṇā sukhaṃ bhavati | paścātparaṃ prītirityāyate | (sss_408) kālabhedāt | na hyasti pṛthak praśrabdhidharmaḥ | prītau jātamātrāyāṃ kāyacitte aduṣṭhule sukumāre dānte ca bhavata ityataḥ praśrabdhirityucyate | yathā rogiṇaścaturmahābhūtānāṃ nirodhaḥ, arogiṇaścaturmahābhūtānāmudayaḥ tadā ayaṃ puruṣaḥ sukhīti nāma | evaṃ praśrabdhirapi | praśamane 'pi praśrabdhirityuktam | yathoktaṃ sūtre- saṃskārāṇāmanupūrvanirodhaḥ- tathāhi- prathamaṃ dhyānaṃ samāpannasya vāk niruddhā bhavati | yāvannirodhasamāpattiṃ samāpannasya saṃjñā vedanā ca niruddhā bhavati | iti | ato nāsti pṛthak praśrabdhidharmaḥ | yadi mataṃ prathamaṃ dhyānaṃ vitarkavicārasamprayuktamiti tadapi na yuktam | kasmāt | uktaṃ hi sūtre- yadi yogāvacaraḥ prathamaṃ dhyānaṃ samāpadyate | tadā vāk niruddhā bhavati iti vitarkavicārau ca vāco hetuḥ | kathaṃ vāco heturasti, vāk ca niruddhā bhavati | yadi mataṃ vitarkavicārau yadyapi vartete | vyavahāramātraṃ niruddhaṃ bhavatīti | tadā kasyacit kāmadhātukacittagatasya avyavahārakāle 'pi [viatarkavicāra]rodho bhavet | (pṛ) prathamadhyāne vitarkavicārau na staḥ | āryastṛṣṇīṃbhāvaḥ syāt | bhavāṃstu dvitīyadhyānamāryatūṣṇīṃbhāvamāha | na prathamadhyānam | ato jñāyate prathamadhyāne vitarkavicārau syātām iti | (u) vitarkavicārapratyāsannatvānnāha āryatūṣṇīṃbhāva iti | na tu vitarkavicārasamprayuktatvāt | uktañca sūtre- prathamadhyānasya śabdaḥ kaṇṭaka iti | ato nāha tūṣṇībhāva iti | (pṛ) prathamadhyānasya kasmāt śabdaḥ kaṇṭako bhavati | (u) prathamadhyāne samādhigataṃ cittaṃ kusume salilavat peśalam | dvitīyadhyānādau samādhigataṃ cittaṃ sarjarasrasataruvat sudṛḍhan | sparśādayo 'pi prathamadhyānasya kaṇṭakāḥ | sparśasya prathamadhyānasyotthāpakatvāt | na tathā dvitīyadhyānādeḥ | kasmāt | prathamadhyāne pañcavijñānānāmavyupaśabhāt | dvitīyadhyānādau ca teṣāṃ vyupaśamāt || navānupūrva [vihāre]ṣu prathamadhyānavargaḥ pañcaṣaṣṭyuttaraśatatamaḥ | 166 dvitīyadhyānavargaḥ [punaśca yogāvacaraḥ] vitarkavicārāṇāṃ vyupaśamāt adhyātmaṃ samprasādanaṃ cetasa ekotibhāvamavitarkamavicāraṃ samādhijaṃ prītisukhaṃ dvitīyadhyānamupasampadya viharati | (pṛ) yadi vitarkavicārāṇāṃ vyupaśamāt dvitīyadhyānam, tarhi prathamadhyānaṃ savitarkaṃ savicārameṣṭavyam | yathā dvitīyadhyāne prītirastīti vyupaśāntaprīti tṛtīyadhyānamityucyate | (u) yathā prathamadhyāne duḥkhendriye 'satyapi dvitīyadhyāne duḥkhendriyavyupaśama ucyate | tathedamapi | (pṛ) prathamadhyāne duḥkhendriye 'satyapi [pañca] vijñānāni santi | vijñānāni ca duḥkhendriyasyāśrayāḥ | ata ucyate prathamadhyāne duḥkhendriyasyāvyupaśamaḥ | (u) prathamadhyāne santyapi vijñānāni na duḥkhendriyasyāśrayā bhavanti | (pṛ)pañcavijñānasvabhāvo duḥkhendriyasyāśraya[tā] | svābhāvyātprathamaṃ dhyānaṃ saduḥkhamucyate | (u) tathā ce ddaurmanasyendriyaṃ manovijñānasvabhāvajamiti sarvatra bhavet | (pṛ) adhunā kasmāducyate prathamadhyāne duḥkhendriyavyupaśamaḥ | (u) prathamadhyānasamādhicittapratyāsannam | asamāhitacittaḥ kāmadhātukapratīsaṃyuktāni vijñānānyutpādayati | tatra duḥkhendriyaṃ bhavati | ato nocyate prathamadhyāne duḥkhe[ndriya]vyupaśamaḥ | (pṛ) tathā cet prathamadhyānamapi daurmanasyendriyapratyāsannam | tat daurmanasyendriyamapi vaktavyaṃ yadi dvitīyatṛtīyadhyānayorniruddham | (u) kāmāśrayaṃ daurmanasyendriyaṃ kāmaśrayaprītijananam | suviśuddhaprītilābhino 'viśuddhaprītirnirudhyate | ataḥ prathamadhyāne nāsti daurmanasyendriyam | asamādhiṃ niśritya duḥkhendriyamutpadyate | prathamadhyānasya vikṣiptacittapratyāsannatvāt na [tasya] vyupaśama ucyate | yathā tṛtīyadhyāne duḥkhaṃ nāsti | ucyate ca duḥkhasya sukhasya ca prahāṇāt caturthadhyānamupasampadya viharatīti | tathedamapi | yogāvacaraḥ prathamadhyāne 'paripūrṇasamādhiḥ sadā vitarkavicārābhyāṃ vikṣipyata ityata ucyate dvitīdhyāne vitarkavicārāṇāṃ vyupaśama iti | adhyātmaṃ samprasādanamiti | dvitīyadhyāne nibhṛtaścittasamādhānādvikṣepaḥ sadā nāvakāśaṃ labhate | adhyātmamavikṣiptacittatvādadhyātmaṃ samprasādanamityākhyā | idaṃ dvitīyadhyānasya rūpam | cetasa ekotibhāvamavitarkamavicāramiti | cetasa ekotibhāvaścetasa (sss_410) ekasmin mārge viharaṇaṃ dhyānamityucyate | idamevādhyātmaṃ samprasādanam | etatsamādhilābhāt vitarkavicārau na bhavataḥ | na yathā prathamadhyāne caittā vitarkavicārasthāḥ | uta ucyate avitarkamavicāramiti | samādhijaṃ prītisukhamiti | prathamadhyāne vivekātprītiṃ labhate | atra tu samādhipariniṣpattyā prītiṃ labhate | ata āha samādhijamiti | (pṛ) prathamadhyānagataprīteḥ dvitīyadhyānagataprīteśca ko bhedaḥ | (u) prathamadhyāne daurmanasyavyupaśamāt prītiḥ | dvītīyadhyāne duḥkhavyupaśamāt prītiḥ | prathamadhyāne prītiraviśuddhaprītivirodhitayā labhyate | yadyubhe api prīti tṛṣṇāpratyaye | tathāpi prathamadhyāne sātipeśalā | (pṛ) etādṛśo 'rthaḥ kiṃ sāsravaḥ kimanāsravaḥ | (u) sarvaṃ sāsravam | ātmasaṃjñāyāṃ satyāmasti prītiḥ | yasyānāsravaṃ cittam | tasya nāstyātma[saṃjñā] | ātmano 'sattvānnāsti prītiḥ | (pṛ) asatyāsrave nāsti prītiritīdamapyayuktam | bhagavān saptasambodhyaṅgeṣu prītisambodhyaṅgamāha | prītisambodhyaṅgantu anāsravam | ato jñāuyate 'styanāsravā prītiriti | uktañca sūtre- prītimanaskasya kāyaḥ praśrabhyati | praśrabdhakāyaḥ sukhaṃ vedayate iti | yadi nāstyanāsravā prītiḥ | nāstyanāsravā praśrabdhiḥ nāstanāsravaṃ sukhamityapi bhavet | paramakuśaladharmacāriṇaḥ pariṣadgaṇān paśyato bhagavataḥ prītirbhavati | ato jñāyate 'styanāsravā prītiriti | (u) saptabhiḥ sambodhyaṅgairanāsravāṃ prītimadhigacchatīti tava[mata]midamayuktam | sambodhyaṅgaṃ dvividhaṃ sāsravamanāsravañceti | yathoktaṃ sūtre- yasmin samaye yogāvacaro dharmaṃ śṛṇoti | asya pañca nīvaraṇāni tasmin samaye na bhavanti, saptabodhyaṅgāni ca tasmin samaye bhāvanāparipūriṃ gacchanti | sambodhiśca asaṃmbodhijñānasyākhyā | yadi sambodhāya bhavanti | aviśuddhādidharmāṇāmācaraṇaṃ sambodhyaṅgamucyeta | bhavānāha- nāstyanāsravā prītirityapi syāditi | pūrvaṃ prītau samutpannāyāṃ paścādanāsravaṃ yadyathābhūtadarśanaṃ pratilabhate | na ca sarvāḥ praśrabdhayaḥ prītiṃ pratītya bhavanti | yathā dvitīyadhyāne (sss_411) prītirnāsti, asti ca praśrabdhiḥ | na vayaṃ brūmo jñānavinirmukto 'sti pṛthagvedanādharma iti | idamanāsravaṃ prathamataścittagataṃ sukhamityucyate | ato 'styanāsravaṃ sukham | na tu prītiṃ pratītya bhavati | kiñcoktaṃ sūtre- kāyacittayordauṣṭhalyāpanayanaṃ praśrabdhiḥ | anāsrava[jñāna]pratilambhakāle kāyacittayordāntatvāt astyanāsravā praśrabdhiḥ | bhagavān sadopekṣācitte viharatītyata āha- asti bhagavataḥ prītiriti | idaṃ vastu prakāśayitavyam | yasya nāstyātmā | na tasyāsti prītiḥ | yadyarhato 'sti prītiḥ | daurmanasyamapi bhavet | vastutastu nāsti daurmanasyam | ato jñāyate nāsti prītiriti | (pṛ) yathā dvitīyadhyāye 'sti prītiḥ nāsti tu daurmanasyam | tathā arhato 'pi prītirasti na daurmanasyam | ko doṣaḥ | (u) sarveṣu dhyānasamādhiṣu asti daurmanasyaṃ yathā indriyārtheṣūcyate | daurmanasyaṃ prītiśca yāvadbhavāgraṃ[bhavati] | sukhaduḥkhe ca yāvaccatvāri dhyānāni kāyamanugacchataḥ | kiñca tṛtīyadhyānagataḥ prītervirāgādupekṣako viharatītyucyate | ato nāstyanāsravā prītiriti | yadyasti, kathaṃ virāgāditi vacanaṃ bhavet | anāsrave citte ca prīti rna bhavet | prītayaḥ sarvāḥ prajñaptisaṃjñāvikalpaṃ niśritya bhavanti | (pṛ) tathā cet prathamadvitīyadhyānayornāstyanāsravā vedanā | uktaṃ hi sūtre- prathamadvitīyadhyānayoḥ kevalaṃ prītirasti na caitasikaṃ sukhamiti | idānīṃ prītirapi nāsti | kimasti punaḥ | (u) iyaṃ prītiḥ prītervirāgādityādi nānāsravaṃ dhyānamāha | kiñcitpunaḥ sūtramāha- anāsravaṃ dhyānam, yadyogāvacaro yadākāraṃ yadālambanaṃ prathamadhyānamupasampadya viharati | na tadākāraṃ tadālambanaṃ smarati | kintu paśyati prathamadhyānagatāni rūpavedanāsaṃjñāsaṃskāravijñānāni rogato gaṇḍato yāvadanātmataḥ | (pṛ) rogato gaṇḍataḥ śalyato 'ghata ityetāni catvāri lokacaritāni nānāsravāṇi | ata idaṃ sūtraṃ pramāṇīkṛtya nānāsravaṃ sādhayituṃ śaknoṣi | (u) ime catvāra ākārā duḥkhasya nāmāntarāṇi | ato 'nāsravāṇi | (pṛ)śaikṣasyāpi kiṃ nāstyanāsravā prītiḥ | (u) mārgacittagatasya nāsti prītiḥ | vyavahāragatasya tvasti | aśaikṣasya sarvadā nāsti | (pṛ) uktaṃ hi sūtre- prītisukhacittena catvāri satyāni pratilabhata iti | kathamāha- nāstyanāsravā prītiriti | (u) anātmacittameva sukham | (sss_412) yogāvacaraḥ pratilabdhānātmacitto viparyayaṃ vināśayati | paramārthajñānāttu cittaṃ pramodyate | na pṛthagasti prītiḥ | kiñca tatsūtraṃ prakāśayati na prītyā paramārthajñānaṃ pratilabhata iti | ata evamucyate || dvitīyadhyānavargaḥ ṣaṭṣaṣṭyuttaraśatatamaḥ | 167 tṛtīyadhyānavargaḥ prītyāśca virāgādupekṣako viharati smṛtaḥ samprajānan sukhañca kāyena pratisaṃvedayate yadāryā ācakṣante upekṣakaḥ smṛtimān sukhavihārīti tṛtīyaṃ dhyānamupasampadya viharati | (pṛ) kasmāt prītyāśca virāgāditi | (u) yogāvacaraḥ prītau paribhramediti virāgaḥ | prītiśceyaṃ saṃjñāvikalpajā, cañcalā pravṛttilakṣaṇā | prathamata ārabhya duḥkhānuyāyinī | hetunānena virāgaḥ | yogāvacaraḥ śāntaṃ tṛtīyadhyānaṃ labhamāno dvitīyadhyānaṃ prajahāti | prītijaṃ sukhañca mandam | prītivirāgajaṃ sukhaṃ gabhīram | yathā kaścit putrabhāryādibhiḥ sadā na prīto bhavati | prīteḥ saṃjñāvikalpajatvāt | sukhaṃ na saṃjñāvikalpajamiti sadā bhavati | tathā yogāvacaro 'pi prītiṃ prathamata āgatāṃ tu sukhaṃ manyate | paścāttu [tato] nirvidyate | (pṛ) yadi kaściddharmapīḍitaḥ, sa tu śītaṃ sukhaṃ manyate | yogāvacaraḥ kena duḥkhena pīḍitaḥ tṛtīyaṃ dhyānaṃ sukhaṃ manyate | (u) dvitīyadhyāne prītiścañcalasaṃjñoditā kaṇṭakāhativat, yogāvacaro 'nayā prītyā pīḍita iti aprītisamādhau sukhasaṃjñāṃ karoti | (pṛ) dharmaduḥkhāstitvavaśāt śītaṃ sukhaṃ bhavati | yadi dharmavivikto bhavati | na tadā śītaṃ sukhaṃ bhavati | yogāvacaraḥ prītiviviktaḥ kasmātpunastṛtīyadhyāne sukhasaṃjñāṃ karoti | (u) sukhajananaṃ dvitīyadhyānaṃ kadācit duḥkhavartanātsambhavati | yathā dharmaduḥkhinaḥ śītaṃ sukhaṃ bhavati | kadācit duḥkhavivekāt sambhavati | yathā vipriyavivekaḥ | yathā bhagavān kauśāmbibhikṣuvivikta āha- ahaṃ sukhīti | tathedamapi calasaṃjñāviviktaḥ tṛtīyadhyāne sukhasaṃjñā karoti | yathā pañcakāmaguṇavivekātprathamaṃ dhyānaṃ sukhaṃ bhavati | upekṣaka iti | prītervirāgāditi śāntaṃ bhavati | yogāvacaraḥ pūrvaṃ prītisaṃsaktamanā bahudhā vikṣiptaḥ | idānīṃ tato virāgāccittaṃ śāmyati | ata upekṣaka ityucyate | smṛtaḥ samprajānan iti | prītyādīnavādetadubhayaṃ sadopanīyate | na tena prītirāgatā prabhinnā bhavati | kiñca smṛta iti prīterādīnavaṃ smarati | samprajānān prītāvādīnavaṃ paśyati | sukhañca kāyena pratisaṃvedayata iti | prītiviraktasyopekṣakasyopekṣaiva sukham | aniñjanānīṣatvāt | nedaṃ sukhaṃ saṃjñāvikalpajam | ataḥ sukhañca kāyena pratisaṃvedayata iti nāma | yattadāryā ācakṣanta upekṣaka iti | ācakṣaṇaṃ nāma laukikānanusṛtya sukhamiti kathanam | yathācakṣante naivasaṃjñānāsaṃjñāyatanamiti | anāsaktacittatvāt upekṣaka iti | smṛtimān sukhavihārīti | puruṣo 'yaṃ prajñāyopekṣate yat prītāvādīnavaṃ dṛṣṭvā nirvidyata ityataḥ sūpekṣāṃ labhate | kalyāṇasmaraṇaṃ yat prītāvādīnavasmaraṇam | tatrāpi vaktavyaṃ samprajānan iti | smṛtyā sāhacaryāt nocyate | sukhamiti paramasukham | ata āryā ācakṣanta upekṣaka iti | (pṛ) tṛtīyadhyāne 'sti sukhapratisaṃvedanam | kasmādāha- upekṣāsukhamiti | (u) nāhamasmin śāstre vadāmi vedanāvyatiriktaṃ pṛthagasti upekṣāsukhamiti | sukhaprītisaṃvedanamevopekṣāsukham | (pṛ) tathā cet caturthadhyāne sukhapratisaṃvedanaṃ vaktavyam | upekṣāyāḥ sattvāt | (u) caturthadhyāne 'pi sukhapratisaṃvedanamastīti vadāmi | kintu tṛtīyadhyānasukhasya prahāṇādevamucyate | (pṛ) yadi sukhapratisaṃvedanasamanvitam | kasmāt | prathamadvitīyadhyānayoḥ prītirityākhyā | tṛtīyadhyāne sukhamiti | (u) saṃjñāvikalpasya sattvāt prītiḥ | tasyābhāvāt sukham | yogāvacarasya tṛtīyadhyāne samāhitacittavṛttitvena saṃjñāvikalpasyābhāvāt sukhamityucyate | tṛtīyadhyānapravṛttyupaśamasya lābhācca sukhamityucyate | yatā iñjanamīṣaṇacittamāryā duḥkhamiti vadanti | iñjanaṃ nāma vikalpasyābhidhānam | tadeva sukham || tṛtīyadhyānavargaḥ saptaṣaṣṭyuttaraśatatamaḥ | 168 caturthadhyānavargaḥ sukhasya ca duḥkhasya ca prahāṇātpūrvameva saumanasyadaurmanasyānāmastaṅgamādaduḥkhamasukhamupekṣāsmṛtipariśuddhaṃ caturthaṃ dhyānamupasampadya viharati | (pṛ) yadi pūrvameva (sss_414) duḥkhasya prahāṇam | kasmādatrocyate | yadyavaśyaṃ vaktumiṣṭam, vaktavyaṃ pūrvameva prahāṇāditi | yathā pūrvameva saumanasyadaurmanasyānāmastaṅgamāditi | (u) caturthadhyānamaniñjanam | tadāniñjanalakṣaṇasādhanāyocyate nāsti caturthī vedaneti | kasmāt | iñjanaṃ nāma kampanārambhaḥ | yogāvacarasya sukhasukhābhidrutasya cittamiñjate | citta iñjite rāgadveṣau bhavataḥ | sukhasya duḥkhasya ca prahāṇāt cittaṃ neñjate | (pṛ) yadi caturthadhyānaṃ hitatamaṃ vedyate | kasmātsukhamiti nocyate | (u) vedanāyā astaṅgamādaduḥkhamasukhamityucyate | yatredaṃ sukhamiti cittaṃ smarati prajānāti | tat sukhamityucyate | tṛtīyadhyānakasukhaviviktasya caturthadhyānasya lābhānna sukhamiti gaṇyate | upekṣāsmṛtipariśuddhamiti | atropekṣā pariśuddhā | anīṣaṇatvāt | triṣu dhyāneṣvasti īṣaṇaṃ yadidaṃ sukhamiti | asmiṃśca dhyāne smṛtirapi pariśuddhā | kasmāt | tṛtīyadhyāne sukhāsaṅgitvāt smṛtirvyākulā | caturthadhyānaṃ prāpya sukharāgasya prahāṇāt smṛtiḥ pariśuddhā | (pṛ) kasmāccaturthadhyāne na samprajanyamuktam | (u) yadyuktaṃ smṛtipariśuddhamiti | samprajanyamuktameveti veditavyam | anayordvayordharmayormitho 'vyabhicārāt | kiñcāyaṃ dhyānasamādhimārgaḥ na samprajanyamārgaḥ | samprajanyasya prajñā[rūpa]tvānnocyate | tṛtīyadhyānasya caramabhāge 'pi nocyate samprajanyam | upekṣakaḥ smṛtimān sukhavihārīti kevalamucyate | nocyate upekṣakaḥ smṛtisamprajanyavān sukhavihārīti | smṛtiriyaṃ dhyānasamādhiṃ sādhayati | yadi kasyacit samādhirasiddhā, [tasya] saṃjñāmādāya smṛtiḥ sādhayati | tena kevalamucyate | uttamaguṇamupekṣāṃ prāptasya nādhamaguṇo manaskāro 'pekṣyate | ataḥ samprajanyaṃ nocyate | (pṛ) aduḥkhāsukhā vedanā avidyāṅgam | caturthadhyāne bhūyasā samprajanyaviruddham | ato nocyate samprajanyam | (u) tathā cet aduḥkhāsukhā vedanā nānāsravā syāt | sukhavedanāyāḥ kāmāṅgatvāt | na ca [sā]nāsravā | (pṛ) tṛtīyadhyāne svabhūmidoṣavirodhāyocyate samprajanyam | parabhūmidoṣavirodhāya cocyate smṛtiḥ | caturthadhyāne svabhūmirnaivaṃ duṣṭetyatyato nocyate samprajanyam | (u) caturthadhyāne 'pi asti kāmādidoṣaḥ | ato vaktavyaṃ samprajanyam | atra kāmadoṣo 'tisūkṣmaḥ duravabodhaḥ ato 'vaśyaṃ vaktavyaṃ syāt | anyabhūmau vaktavyamapi nocyate | ato jñāyate yathāsmatprativacanaṃ syāditi | (pṛ) kasmāccaturthadhyāna āśvāsapraśvāsanirodhaḥ | (u) praśvāsaḥ kāyaṃ cittañcāśrayate | kenedaṃ jñāyate | yadā cittaṃ sūkṣmaṃ, tadā śvāso 'pi sūkṣmaḥ | caturthadhyāne cittamacalamityata āśvāsapraśvāsau niruddhau | yathā kaścit paramaklānto bhāraṃ vahati | parvataṃ vā ārohati tadāśvāsaḥ sthūlo bhavati | śvasanakāle [punaḥ] sūkṣmaḥ | tathā caturthadhyāne 'pyevamacalasaṃjñayā cittamupaśāntamityata āśvāsapraśvāsau niruddhau | kecidvadanti yoginaścaturthadhyānakacaturmahābhūtalābhitayā kāyagataromakūpāḥ saṃvṛtāḥ | ataḥ śvāso niruddha iti | tadayuktam | kasmāt | annapānarasapravāhaḥ kāyamabhivyāpnoti | yadi romakūpāḥ saṃvṛtāḥ, na samudācaret | vastutastu na sambhavati | ato jñāyate caturthadhyānacittabalameva śvāsanirodhakamiti | (pṛ) caturthadhyāne nāsti sukhā vedanā | tatra kathamasti tṛṣṇānuśayaḥ | uktaṃ hi sūtre- sukhavedanāyāṃ tṛṣṇānuśaya iti | (u) tatrāsti sūkṣmā sukhā vedanā | audārikasukhaprahāṇātparamucyate aduḥkhamasukhamiti | yathā samīraṇaprakampitapradīpaḥ | yadi nigūḍhagṛhe nikṣipyate | tadā na kampate | tatrāvaśyamasti khalu sūkṣmo vātaḥ | audārikavātābhāvāttu na kampate | tathā caturthadhyāne 'pyasti sūkṣmaṃ sukham | audārikasukhaduḥkhaprahāṇādaduḥkhamasukhamityākhyāyate || caturthadhyānavargo 'ṣṭaṣaṣṭhyuttaraśatatamaḥ | 169 ākāśānantyāyatanavargaḥ sarvaśo rūpasaṃjñānāṃ samatikramāt pratighasaṃjñānāmastaṅgamāt nānātvasaṃjñānāmamanaskārā danantam ākāśam ityākāśānantyāyatanamupasampadya viharati | rūpasaṃjñā nāma rūparasagandhasparśasaṃjñāḥ | yogāvacaraḥ kasmāt[tāḥ] samatikrāmati | yadeṣu rūpeṣu pratighaḥ antarāyaḥ | nānātvasaṃjñā yat ghaṇṭābheryādayaḥ | etāḥ saṃjñā vividhakleśānāṃ vividhakarmaṇāṃ vividhaduḥkhānāṃ hetavaḥ | ato hetoḥ samatikrāmati | sarvaśo rūpasaṃjñānāṃ samatikrāntasya (sss_416) pratighasaṃjñā nirudhyate | pratighasaṃjñānirodhe nānātvasaṃjñā na bhavati | tatra saṃkṣepānnoktam asya samatikramādasya nirodha iti | kecidāhuḥ- sarvaśo rūpasaṃjñeti cakṣurvijñānāśritā saṃjñā iti | pratighasaṃjñeti śrotraghrāṇajihvākāyavijñānāśritā saṃjñā | nānātvasaṃjñeti manovijñānāśritā saṃjñā | iti | idamayuktam | kasmāt | pratighasaṃjñā nirudhyata iti vadato rūpaṃ saṅgrahītameva | kasmāt pṛthagucyate | rūpasaṃjñāṃ pratighasaṃjñāñca vinā nāsti pṛthaṅmanovijñānāśritaṃ rūpam | ato na vaktavyaṃ pṛthaṅ nānātvasaṃjñeti | iti yathāpūrvaṃ vaktavyam | ākāśānantyāyatanamupasampadya viharatīti | yogāvacaraḥ rūpasaṃjñābhibhavapariśrāntatvādākāśānantyāyatanaṃ bhāvayati | antaścakṣurghrāṇagrīvādyākāśasaṃjñāṃ gṛhṇāti | bahiḥ kūpaguhādvārāntarvṛkṣavāṭikādyākāśasaṃjñāṃ gṛhṇāti | kiñcāyaṃ kāyo maraṇavipannaḥ smaśānāgninā dagdhaḥ praṇaśyati | ato jñāyate kāyo 'yaṃ pūrvaṃ sākāśa iti | (pṛ) ayamākāśasamādhiḥ kimālambanena bhavati | (u) ādita ākāśālambanaḥ svīyaskandhālambanaḥ parakīyaskandhālambanaśca siddho bhavati | kasmāt | karuṇāśīrṣaka evaṃ cintayati- sattvā dayanīyā rūpasaṃjñāpīḍitā iti | (pṛ) samādhirayaṃ kaṃ sattvamavalambate | (u) sarvasattvānavalambate | (pṛ) yogāvacaro 'yaṃ rūpasaṃjñāviviktaḥ | kathaṃ rūpasattvānavalambate | (u) ayaṃ rūpamavalambate | rūpe tu cittaṃ na suprabuddhaṃ nābhiraktaṃ nābhyāsaktam | yathoktaṃ sūtre- āryaḥ pañcakāmaguṇān dṛṣṭvā saṃsmaran na tatrābhinandati na prabodhayati nādhyavasāya tiṣṭhati | tato bhīto nivartate | yathā tāpāt carmacchedaḥ | nirvāṇamanusmarataścittaṃ tatra suprabuddhaṃ bhavati iti | evamayamapi rūpamavalambamāno na [tatrā]bhinandyādhyavasāya tiṣṭhati | yathā ca yogāvacaro rūpasaṃjñāvivikto 'pi ākāśāntena caturthadhyānamavalambate | yathā arūpasamādhiranāsravaṃ rūpamabalambate | na tatra doṣo 'sti | akleśāyatanatvāt | tathānyadapi syāt | (pṛ) ākāśaṃ rūpāyatanasvabhāvam | kathamidamālambya rūpasaṃjñāḥ samatikrāmati | (u) samādhirayamasaṃskṛtākāśāvalambitvāt rūpāṇi samatikrāmati | (pṛ) samādhirayaṃ nāsaṃskṛtamākāśamavalambate | kasmāt | asmin samādhyupāye cakṣurādimadhya[gata]mākāśamuktam | ato jñāyate saṃskṛtamākāśamavalambata iti | na coktaṃ sūtre asaṃskṛtākāśasya lakṣaṇam | saṃskṛtākāśalakṣaṇamatramuktaṃ yatra rūpaṃ nāsti tadākāśamiti | ato nāsaṃskṛtamākāśam | (u) na rūpasvabhāvāmākāśamucyate | kasmāt | uktaṃ hi sūtre ākāśamarūpamadṛśyamapratighamiti | (pṛ) asti punaḥ sūtravacanam- ālokaṃ pratītyākāśaṃ jānīma iti | na rūpaṃ vihāyāstyanyo dharma ālokaṃ pratītya jñāpyaḥ | (u) rūpābhāva ākāśa ityucyate | rūpāṇyālokena jñāpyāni | ata ālokaṃ pratītya rūpābhāvo jñāyate | natvākāśamasti | tamasyapi ākāśaṃ jñāyate | andho hastenāpi ākāśaṃ jānāti | daṇḍenāpi ākāśamidamiti jānāti | ato jñāyate ākāśaṃ na rūpasvabhāvamiti | na rūpamebhiḥ pratyayairjñāpyate | rūpamidañca sapratigham | ākāśamapratigham | ānyādiḥ rūpāṇyatyantaṃ kṣapayati | natvākāśam | yadyākāśaṃ kṣīyate, kimātmakaṃ bhavet | (pṛ) rūpasyotpādesatyākāśamastameti | yathā bhittāvudbhūtāyāṃ na punarākāśamasti | (u) tatra rūpamutpannam | nānena rūpeṇa yatkiñcit kṣīyate | kasmāt | rūpābhāvo hyākāśam | nahyabhāvaḥ punarabhāvaḥ kartuṃ śakyaḥ | ato na rūpākāśaṃ kṣapayati | bhavānāha- ākāśaṃ rūpamiti | na tatrāstikāraṇaṃ yenedaṃ rūpaṃ bhavet | (pṛ) paśyāmaḥ khalu dvārādāvākāśam | pratyakṣadṛṣṭe na kāraṇāpekṣā | (u) ākāśaṃ na pratyakṣadṛśyamiti pūrvameva dūṣitatvāt- yat tamasyapi jñāpyamityādi | (pṛ) yadyākāśaṃ na rūpam | ko dharma idaṃ bhavati | (u) abhāvadharma ākāśam | yatra[rūpaṃ] nāstīti vacanam tatrākāśaṃ bhavati | (pṛ) uktañca sūtre- ṣaḍ dhāturayaṃ puruṣakāya iti | kiñcāha- ākāśamadṛśyamarūpamapratighamiti | yadyabhāvadharmaḥ, (sss_418) naiva vaktuṃ śakyate | na hi śaśaśṛṅgadṛśyamarūpamapratighamityucyate | (u) yo vastusan dharmaḥ sa sarvaḥ pratiṣṭhito bhavati | yathā nāma rūpāśritam, rūpañca nāmāśritam | ākāśantvanāśritamato 'bhāvadharma iti jñāyate | yadbhabhavānāha- ākāśaṃ dhāturiti | tadapi na yuktam | kasmāt | rūpe rūpaṃ pratihanyate rūpamasati viruddharūpe vivardhate | anenārthenāha bhagavān- ṣaḍdhātuko 'yaṃ puruṣakāya iti | [yat] bhavānāha- na hi śaśaśṛṅga madṛśyamarūpamapratighamityucyata iti | tadapyayuktam | kasmāt | sarvathā ākāśavaśāllabhyate | asti kṛtakamatītānāgatavastvādi | nedṛśamasti śaśaśṛṅgādau | (pṛ) cittamapyevamarūpamamūrtamapratigham | nāstīti vaktavyam | (u) cittantu karma karoti yadālambanamupādatte | ākāśamakarmakam | abhāvamātreṇa kṛtakāstitālābhādabhāvadharma iti jñāyate ato 'yaṃ samādhiradita ākāśamavalambate | (pṛ) samādhirayaṃ katamāṃ bhūmimavalambate | (u) sarvā bhūmiḥ nirodhamārgañcāvalambate | (pṛ) kecidāhuḥ- arūpasamāpattayo nirodhālambanā api ayaṃ anumānajñānabhāgīyaṃ nirodhamātramālambate | na dṛṣṭajñānabhāgīyaṃ nirodham | iti | tatkatham | (u) sarvaṃ nirodhamavalambate | dṛṣṭadharmajñānena pratyutpannasvabhūmi[gata]nirodhamavalamyate | anumānajñānenānyanirodhamavalambate | evaṃ mārgo 'pi | sarvapratipakṣāvalambitvāt | (pṛ) ārūpyadhātugatāḥ sattvā anyabhūmikacittamutpādayanti na vā | (u) anyabhūmikacittamanāsravacittañcotpādayanti | (pṛ) tathā cet kathaṃ na cyutirbhavati | (u) karmavipāke vartamānattvānna cyavate | yathā kāmadhātau rūpadhātau cābhijñābalādanyasmin rūpe anyasmin citte sthito 'pi na cyavate | tathā tatrāpi | (pṛ) ākāśānantyāyatanasamādherākāśāyatanasya kṛtsnāyatanasya ca ko bhedaḥ | (u) ākāśānantyāyatanaṃ samāpitsorupāyamārgaḥ kṛtsnamityākhyāyate | samādhisamāpattiḥ sampannā ākāśasamādhisamāpattiḥ ? | tatra samādherhetuphala[bhāvo] bhūmiḥ sarvā sāsravā [vā]anāsravā | yadi samādhiḥ, samādhiṃ vinā yadi saṃkleśaḥ yadi vā vvavadānam sarvamākāśānantyāyatanamityākhyāyate ? || ākāśānantyāyatanavarga ekonasaptatyuttaraśatatamaḥ | 170 ārūpyasamādhitritayavargaḥ sarvaśa ākāśānantyāyatanaṃ samatikramya [anantaṃ vijñānamiti] vijñānānantyāyatanamupasampadya viharati | yogāvacaro rūpātparamanirviṇṇo rūpapratipakṣadharmamapyupekṣate | yathā nadīṃ tīrtvā uḍupaṃ tyajati | yathā vā coraṃ niṣkāsya nivartayitumicchati | tathā yogāvacaro 'pi ākāśaṃ pratītya rūpaṃ paribhedayan [ākāśa]mapi parijihīrṣati | vijñānānantyāyatanamiti yogāvacaro vijñānenānantamākāśamityavalambamānaḥ tadā anantaṃ vijñāna[mapi ālambate] | ata ākāśamupekṣya vijñānamavalambate | yathā rūpapariśrānta ākāśamālambate | tathā ākāśapariśrānta upaśamecchayā vijñānamātramālambate | pudgalo 'yaṃ vijñānenākāśamālambata ityato vijñānapradhāna ityucyate | ato vijñānamātramālambate | yogāvacaro vijñānenālambanamanuvartayan kālamanuvartata ityato 'nantamasti | tatpariśramanirviṇṇo vijñānaṃ paribhidya tatparijihīrṣayā ākiñcanyāyatanamupasampadya viharati | [tadā] evaṃ cintayati vijñānamasti tatra duḥkham | mama yadyasti anantaṃ vijñānam, tadā avaśyamante duḥkhena bhāvyam iti | ato vijñānālambanacittaṃ pragṛhṇāti | cittasya [parama]sūkṣmatvāt ākiñcanyamityucyate | punarevaṃ cintayati- akiñcanyamitīyaṃ saṃjñā | saṃjñā ca duḥkhopāyāyāsāya bhavati rogato gaṇḍataḥ | yasya saṃjñā nāsti sa punarmūḍho bhavati | yadākiñcanyaṃ paśyāmi tadeva kiñcidbhavati | ataḥ saṃjñābhyo na vimokṣalabdhaḥ | yogāvacaraḥ saṃjñāṃ vipadaṃ āsajñikaṃ sammohaṃ paśyati | iti naivasaṃjñānāsaṃjñāyatanamupasampadya viharati | śāntaṃ praṇītañca yat naivasaṃjñānāsaṃjñāyatanamityucyate | pṛthagjanāḥ sadotrastā asaṃjñāṃ sammohaṃ manyante | ato nātyantaṃ cittaṃ niroddhumalaṃ bhavanti | kecidāhuḥ- asaṃjñisattvā api cittaṃ niroddhumalamiti | tadayuktam | (sss_420) kasmāt | yadi rūpadhātau cittaṃ niroddhumalaṃ bhavanti kasmādārūpyadhātau nālam | (pṛ) rūpadhātuḥ rūpavānityataścittaṃ nirodhayanti | ārūpyadhātau prāgeva rūpaṃ niruddham, idānīṃ punaścittaṃ nirudhyate rūpacittayoryugapannirodhaṃ paśyata utrāsasammohaḥ syāt | (u) yat tatra vartamānaṃ na [tat] nirodhakam | tadantarājāyamānantu nirodhakaṃ syāt | yathā nirodhasamāpattau | (pṛ) cittanirodhasya phalamāsaṃjñikam | ato rūpacittanirodhe 'tyantadoṣāya bhavati | (u) nirodhasamāpatterapi sacittakatā phalam | tathedamapi | yadi phalamasamucchinnam, [tadā] phalastha iti nāma | yathā nirmitagataṃ rūpam nirmitacitte punaḥ phalamutpādayati | ato nātyantaṃ nirudhyate | ato rūpadhātau na cittanirodho vaktavyaḥ | yadyucyate | arūpadhātāvapi vaktavyaḥ syāt | asaṃjñi samāpattau ca na cittaṃ nirudhyeta | kasmāt | yogāvacaro 'vaśyaṃ cittanirvedāt cittavirāgāt cittaṃ nirodhayati | yadi cittanirviṇṇa evārūpadhātau notpadyeta | kiṃ punaḥ rūpadhātāvutpadyeta iti | pṛthagjanāścitte gabhīramātmasaṃjñāmutpādayanti | yathoktaṃ sūtre- dīrgharātraṃ [hyetat bhikṣavaḥ] aśrutavataḥ] pṛthagjanasya adhyavasitaṃ mamāyitaṃ parāmṛṣṭam etanmama eṣo 'hamasmi eṣa ma ātmeti | ato na niśśeṣaṃ nirvidyate virajyate | kiñcoktaṃ sūtre- tīrthikāḥ trayāṇāmupādānānāṃ samucchedaṃ nirodhamupadiśanti nātmavādopādānasya iti | ato na cittaṃ niroddhumalam | yathā markaṭopamasūtram [aśrutavān] pṛthagjanaḥ kāyaṃ virajyeta na cittam | varaṃ [bhikṣavaḥ aśrutavān] pṛthagjana imaṃ cāturmahābhautikaṃ kāya[mātmata] upagacchet na tveva cittam | tatkasya hetoḥ | dṛśyate 'yaṃ [bhikṣava ścāturmahābhautikaḥ] kāya [ekamapi varṣaṃ] tiṣṭhan.....daśa varṣāṇi [tiṣṭhan] yāvacchatavarṣāṇyapi tiṣṭhan | yacca khalu [etadbhikṣava] ucyate cittamityapi mana ityapi vijñānamityapi tat rātyāśca divasasya cātyayena anyadevotpadyate anyannirudhyate | tadyathā [bhikṣavaḥ] (sss_421) markaṭa [araṇya upavane caran] śākhāṃ gṛhṇāti | tāṃ muktvā anyāṃ gṛhṇāti | ekameva bhikṣavo yadidamucyate cittamityapi mana ityapi vijñānamityapi | tat rātyāśca divasasya cātyāyena anyadevotpadyate anyannirudhyate |] tatra śrutavān [bhikṣavaḥ] āryaśrāvakaḥ pratītya samutpādameva sādhukaṃ yoniśo manasikaroti | ato 'nityamityeva prajānāti iti | pratītyasamutpādasyājñātā vedanāviśeṣādijñānaṃ vikalpayati | sarve tīrthikā avikalpapratyayajñānatvāt na cittaṃ nirodhayitumalam | pṛthagjanāśca rūpavirāgiṇo ['pi] cittāvirāgitvānnālaṃ vimoktum | ye yugapaccittaṃ niroddhumalam | te kasmānnālaṃ vimoktum | kiñca pṛthagjanāḥ [citta]nirodhabhīrutayā nirvāṇe nālaṃ śāntaśivasaṃjñāmutpādayitum | yathoktaṃ sūtre- naiṣo 'hamasmi, naitanmameti pṛthagjanānāmutrāsapadam śāntaśivasaṃjñāṃ notpādayati | kathaṃ cittaṃ niroddhumalaṃ bhavet | pṛthagjanānāñca dharmo [yat] uttamāṃ bhūmiṃ pratītyāvarāṃ bhūmiṃ vijahāti | ato nāsti cittanirodhapratyayaḥ | kintu samādhibalena sūkṣmasaṃjñāmabhimukhīkṛtya cittasya prabodhāt vadati nāsti saṃjñeti | audārikasaṃjñāmutpādayan tadaiva [tataḥ] cyutaḥ patati | [sa cāsaṃjñītyucyate |] yathā alpajño 'jña iti | yathā vā alpadaśano 'daśana iti | yathā vā sammūrchābhraṣṭacetanāḥ suṣuptāḥ krimayaḥ śītibhūtamakarāḥ | yathā vā naivasaṃjñānasaṃjñāyatanamityucyate | tathā tatrāpi vastutaḥ saṃjñāyāṃ satyāmapi saṃvṛtito 'saṃjñītyucyate | ārūpyasamādhitrayavargaḥ saptatyuttaraśatatamaḥ | 171 nirodhasamāpattivargaḥ sarvaśonaivasaṃjñānāsaṃjñāyatanaṃ samatikramya saṃjñāvedayitanirodhaṃ kāyena spṛṣṭvā viharati | (pṛ) dhyāneṣu kasmānnocyate sarvaśaḥ samatikramyeti | arūpasamāpattiṣu ca (sss_422) nokto 'staṅgamaḥ | (u) uktaṃ khalvasmābhiḥ dhyānasamādhiṣu santi vitarkavicāraprītisukhādayo dharmā iti ato nocyate sarvaśaḥ samatikramyeti | (pṛ) ākāśānantyāyatane rūpacittamastīti pratipāditameva | ato 'rūpeṣvapi na vaktavyaṃ sarvaśaḥ samatikramyeti (u) ākāśānantyāyatanasamāpattiṃ samāpanno rūpacittādvimucyate, na vitarkavicārādibhyo dharmebhyaḥ | kecidāhuḥ- samatikramo vyupaśamo 'staṅgamaḥ sarvamekārthakam, vyañjanameva nānā iti | ārūpyasamāpattiṣu ca cittaṃ susthiram | avarabhūmau cittaṃ vikṣepakampyam | ato nocyate sarvaśaḥ samatikramyeti | (pṛ) yat sahaivoktaṃ asti kaṇṭako yaduta rūpasaṃjñā ityādi | tat kasmāducyate cittaṃ susthiramiti | (u) yadyapi sahaivokta masti kaṇṭaka iti | tathāpi caturthadhyānamacalamityākhyāyate | evamarūpasamāpattiṣu samāpattibalamahimnā susthiramityākhyā labhyate | (pṛ) śaikṣo na nirodhasamāpattiṃ labheta | naivasaṃjñānāsaṃjñāyatanasya sarvaśo 'natikramāt | (u) śaikṣo naivasaṃjñānāsaṃjñāyatane sarvasaṃskārāṇāṃ vyupaśamaṃ paśyati | kintu na paśyati teṣāmanutpādam | ata uktadoṣo labhyate | yat bhavatā pūrvamuktaṃ navānupūrvikeṣu cittacaittānāṃ nirodha iti tat virudhyate | (u) nirodhasamāpattirdvividhā- kleśānāṃ kṣayarūpā kleśānāmakṣayarūpā iti | kleśānāṃ kṣayarūpā vimokṣeṣu vartate kleśānāmakṣayarūpā anupūrvaṃ [vihāre]ṣu vartate | (1) kleśānāṃ nirodhānnirodhasamāpattiḥ, (2) cittacaittānāṃ nirodhānnirodhasamāpattiḥ | kleśānāṃ nirodho 'ṣṭamavimokṣaḥ | tedevārhatphalam | arhatphalañca sarvasaṃjñānāṃ punaranutpādako vyupaśama eva | atra saṃjñānāṃ vyupaśame 'pi anyasaṃyojanānāṃ sattvāt punaranutpādikā na bhavati | (pṛ) yadi yogavacaro navānupūrvavihāraiścittaṃ nirodhayati | srotaāpannādayaḥ kathaṃ cittanirodhadharmaṃ sākṣātkurvanti | (u) anupūrvavihāreṣu nirodho mahānirodhaḥ | (sss_423) yadi kaścit dhyānasamāpattīḥ sādhu bhāvayati, mārgacittabaladārḍhyādimaṃ nirodhaṃ labhate | yadi nāsti tadbalam, tadā nirodhasamāpattirnedṛśaṃ mahābalaṃ vindate | ato 'nupūrvavihārā uktāḥ | anyatrāpyasti nirodhacittam | yathā caturthadhyāne cittacaittān nirundhya āsaṃjñike praviśati | prathamadhyānādau kasmānna nirodhaḥ | anyatrāpi ca nirodhacittārtho bhavet | yathoktaṃ sūtre srotaāpannādayo nirodhaṃ sākṣātkurvanti | niruddhacittameva nirodha ityucyate na punaranyo 'sti dharmo nirodha iti | ato jñāyate imā navabhūmīrvihāyāpyasti cittanirodha iti | (pṛ) yadi nirodhasamāpattau sarvacittacaittān nirodhayati | kasmātsaṃjñāvedayitanirodhamātramucyate | (u) sarvāṇi cittāni veditānītyucyante | veditañcedaṃ dvividhaṃ- saṃjñāveditaṃ prajñāveditamiti | saṃjñāveditaṃ saṃskṛtālambanaṃ cittam | saṃjñākārāṇāṃ prajñaptigatatvāt prajñaptiśca dvividhā- hetusaṃghātaprajñaptiḥ dharmaprajñaptiśceti | ataḥ sarvasaṃskṛtālambanaṃ cittaṃ saṃjñā bhavati | prajñāveditaṃ asaṃskṛtālambanaṃ cittam | ataḥ saṃjñāveditanirodha ityuktau sarvanirodha ukto bhavati | (pṛ) sarveṣu cittacaitteṣu prādhānyāt saṃjñāveditaṃ kevalamucyate | kasmāt | kleśānāmasti bhāgadvayam- tṛṣṇābhāgo dṛṣṭibhāga iti | veditādutpadyate tṛṣṇābhāgaḥ | saṃjñāto dṛṣṭibhāgaḥ | kāmadhātau rūpadhātau ca veditaṃ pradhānam | arūpyadhātau tu saṃjñā pradhānā | ato dvividhamevoktam | vijñānasthitiṣu ca saṃjñāveditamātramuktam | vijñānasthitīnāṃ cittādutthitatvādeva saṃskāra ityākhyā | saṃjñāveditanirodha ityuktau ca sarvacittacaittānāṃ nirodha ukto bhavati | cittacaittānāṃ tato 'vyabhicārāt | (u) maivam | bhavānāha- prādhānyāt [saṃjñāveditaṃ] kevalamucyata iti | [tadā] cittamātraṃ vaktavyam | kasmāt | uktaṃ hi tatra tatra (?) sūtre- cittaṃ khalvadhipattiḥ dvividhānāṃ kleśānāmāśrayaḥ | cittasyaiva vikalpāt saṃjñāveditamityucyate | iti | ato vaktavyaṃ cittameva | citte cokte sugamam | ato bhavaduktirna [saṃbhavati] | (pṛ) samāpattiriyaṃ kasmāducyate kāyena spṛṣṭvā viharatīti | (u) aṣṭavimokṣāḥ sarve kāyena spṛṣṭvā viharantīti vaktavyāḥ | ayaṃ nirodhadharmaḥ anabhilāpavedyatvāt kāyena sākṣātkarotītyāha | tadyathā apāṃ spraṣṭā tacchaityaṃ prajānāti | na tu śrotā prajānāti | tathedamapi | acittadharmatvāt iyaṃ kāyena sākṣātkarotīti syāt | (pṛ) yadbhavānāha- nirodhasamāpattiracittadharma iti | na tat yujyate | kasmāt | samāpattimimāṃ samāpannaḥ sattva [eva] bhavati | loke ca nāsti ko 'pi sattvo 'cittaka ityato 'yuktam | uktañca sūtre- āyurūsma vijñānamime trayo dharmāḥ sadāvyabhicāriṇa iti | ato nāsti niruddhacittaḥ [sattvaḥ] | sarve ca sattvāścaturbhirāhārairjīvanti | nirodhasamāpattimupasampannasya na santyāhārāḥ | kasmāt | nahyayaṃ kabalīkāramāhāraṃ bhunakti | sparśādayo 'pi niruddhāḥ | ato nāstyāhāraḥ | cittañca cittādutpadyate | citte 'smin niruddhe nānyaccittamutpadyate | samanantarapratyayābhāvāt kathamūrdhvabhāvi cittamutpadyeta | kiñcānupadhiśeṣanirvāṇapraviṣṭamātraṃ cittaṃ samucchinnasantati sat nirudhyate | nānyatra[gataṃ] nirudhyate | yathoktaṃ sūtre- rūpeṇa kāmān samatikrāmati | arūpeṇa rūpaṃ samatikrāmati | nirodhena sarvacetanāmanaskārān samatikrāmati iti | cittameva cetanā manaskāro bhavatītyavaśyaṃ nirodhena taṃ samatikrāmati | sopadhiśeṣanirvāṇalābhinaḥ kliṣṭaṃ cittaṃ nirudhyate | nirūpadhiśeṣanirvāṇalābhino 'kliṣṭaṃ cittaṃ nirudhyate | ityayameva tathāgataśāsane samyagarthaḥ | nirodhasamāpattiṃ samāpannaśca na mṛta ityucyate | cittanirodho hi maraṇam | yadi niruddhaṃ cittaṃ punarjāyate | mṛtaśca punarjāyeta | nirvāṇaṃ praviṣṭo 'pi punarjāyeta | tadā tu naiva vimokṣaḥ | vastutastu na tathā | ataścittaṃ na nirudhyate | atrocyate | yadbhavānāha- nāstyacittakaḥ sattva iti acitta[tā] sāmye 'pi maraṇe 'sti bhedaḥ | yathā sūtre paripṛcchati- yo 'yaṃ [bhante] mṛtaḥ [kālakṛtaḥ] yaścāyaṃ (sss_425) saṃjñāvedayitanirodhaṃ samāpannaḥ | anayoḥ kiṃ nānākaraṇam | pratyāha- yo 'yaṃ [gṛhapate] mṛtaḥ [kālakṛtaḥ] | tasya āyurūṣma vijñānamitīmāni trīṇyekāntaniruddhāni | yaścāyaṃ [gṛhapate] saṃjñāvedayitanirodhaṃ samāpannaḥ | tasya cittamātraṃ niruddham, āyurūṣma tu kāyād vibhaktaṃ vartate iti | ato 'cittakaḥ sattvo bhavediti | puruṣasyāsya cittaṃ sa tatasthitilābhi bhavati | [sthiti]lābhabalāt sacitta ityākhyā | na tu sa tarupāṣāṇasamaḥ | yadbhavānavocat- trīṇi vastūnyavyabhicārīṇīti | tat kāmarūpadhātukasattvārthatayoktam | arūpadhātāvastyāyuḥ, asti vijñānam, natvasti ūṣma | nirodhasamāpattiṃ samāpannasya cāstyāyuḥ astyūṣma, natvasti vijñānam | asmin sūtre 'pyuktam vijñānaṃ kāyādvibhaktamiti | atastrīṇyavibhaktānīti yat vacanaṃ, tat yatra santi tatroktam | yadavocadbhavān- āhāraṃ vinā kathaṃ jīvediti | kāyo 'yaṃ pūrvatanīnamanaḥ sañcetanāhārāt pratyutpanne vartate | śītādisparśāt kāyaṃ sandhatte | yaduktaṃ bhavatā cittaṃ pratītya cittamutpadyata | [tatra] cittaṃ cittāntarasya kārakahetuḥ | kārakahetau niruddhe cittāntaramutpādayati | (pṛ) kathaṃ niruddhaṃ cittaṃ cittāntaramutpādayati | yathā cakṣū niruddhaṃ sat na tadvijñānaṃ janayati | (u) yathā niruddhaṃ karma vipākamutpādayati | tathedamapi | yanmanaḥ yacca manovijñānam ime dve mithaḥ pratisambandhinī | na tathā cakṣuścakṣurvijñānam | ato 'hetuḥ | yadavocaḥ santānasamuccheda eva cittaṃ nirudhyata iti | tadayuktam | trividho hi nirodhaḥ- rūpanirodhaḥ cittanirodhaḥ kadācidrūpacittobhayanirodhaḥ, kadācidrūpasya nirodho na tu cittasya yathā nirodhasamāpattisamāpanne | kadācidrūpacittobhayanirodhaḥ yathā santānasamucchede | yadavocaḥ nirodhasamāpattiṃ samāpanno na mṛta ityucyata iti | puruṣasyāsya nāyurūṣma niruddham | mṛtasya trīṇyapi niruddhānīti | ayaṃ bhedaḥ | puruṣasyāsya ca āyurūṣma pratītya cittaṃ punarutpadyate | na tathā mṛtasya | yaduktaṃ bhavatā- yadi niruddhaṃ cittaṃ punarjāyate, (sss_426) tadā na vimokṣa iti | tadayuktam | kasmāt | nirvāṇaṃ praviṣṭasya pūrvakarmavedyāni āyurūṣmavijñānāni niruddhāni | na punarutpadyante | asya tu āyurūṣmaṇoranirodhe pūrvakālīnaṃ cittamutpadyate | yathā nirodhasamāpattivarga uktam- nirodhasamāpattiṃ samāpannaḥ ṣaḍāyatanāni kāyajīvitañca pratītya punarvyuttiṣṭhata iti | ataścittaṃ punarutpadyate | nirvāṇaṃ praviṣṭasya cittaṃ paraṃ na punarutpadyate | ato jñāyate samāpattiriyamacittaketi | (pṛ) kasmādetatsamāpattervyutthitasya dattaṃ dṛṣṭadharme vipākaṃ prāpayati | (u) etatsamāpattervyutthitasya cittaṃ paramaśāntam | yathoktaṃ sūtre- nirodhasamāpattervyutthitasya cittaṃ nirvāṇabhāgīyam iti | asya ca dhyānasamāpattibalaṃ sudṛḍham | tadāśritya prajñāpi mahatī | prajñāmahimnā dāyako viśiṣṭaṃ vipākaṃ vindate | yathā śatasahasraśrāvakāṇāṃ satkārako naikabuddhasya [satkāra]samāno bhavati | atra prajñayaiva viśeṣo na saṃyojanasamucchede | tathedamapi | imāṃ samāpattiṃ samāpannasya bahulasaddharmavāsitacittatvāt mahāphalamutpadyate | yathā sukṛṣṭe kṣetre sasyamavaśyaṃ bahulaṃ bhavati | lokānnirviṇṇasya dānaṃ mahāvipākaṃ prāpayati | nirodhasamāpattervyutthito lokātparamanirviṇṇa ityatastatsatkāro viśiṣṭaḥ | viśuddhacittasya dānaṃ mahāvipākaprāpakam | nāviśuddhacittasya puruṣo 'yaṃ prajñaptyāpi na kliṣṭacittaḥ | ata[sta]tsatkāro mahāvipākaprāpakaḥ | kiñcāyaṃ sadā paramārthasatye tiṣṭhati | anye saṃvṛtisatye vartante | puruṣo 'yaṃ sadā saraṇadharme vartate | kasmāt | saṃskṛtālambanaṃ cittaṃ saraṇaṃ bhavati | uktañca sūtre- tṛṇadoṣāṇi kṣetrāṇi rāgadoṣā iyaṃ prajā | tasmāddhi vītarāgeṣu dattamasti mahāphalam || iti | rāgapratyayā prajñaptisaṃjñā | asyāḥ samāpattervyutthito nirvāṇālambana ityataḥ prajñaptisaṃjñayā viviktaḥ | api coktaṃ sūtre- yasya dānapateḥ satkāraṃ bhuṅktvā apramāṇasamādhimupasampadya (sss_427) viharati | ayaṃ dānapattiḥ tatpratyayamapramāṇapuṇyaṃ labhate iti | nirodhasamāpattervyutthitasya [yat] nirvāṇālambanaṃ cittam | idamucyate 'pramāṇam | ato dṛṣṭa eva vipākaṃ labhate | kiñca aṣṭabhirguṇai ralaṅkṛtamidaṃ puṇyakṣetram- samyak dṛṣṭiḥ, nirvāṇālambanaṃ cittaṃ anyāni cāṅgāni taiḥ samanvāgataṃ bhavati | ata[statra dattaṃ] dṛṣṭavipākaṃ janayati | (pṛ) kecidāhuḥ- nirodhasamāpattiścittaviprayuktasaṃskāro laukikadharmaśceti | tatkatham | (u) yathoktavat etatsamāpattervyutthitasya paramaśāntyādayo guṇā bhavanti | neme guṇā laukikāḥ syuḥ | (pṛ) nirodhasamāpattirdharmāṇāṃ pratirodhārthā | tena dharmeṇa hi cittaṃ notpādayati | ataścittaviprayuktasaṃskāraḥ syāt | yathā tapte 'yasmi kārṣṇyaṃ na bhavati | tāpāpagame punarbhavati | tathedamapi syāt | (u) tathā cet nirvāṇamapi cittaviprayuktasaṃskāraḥ syāt | kasmāt | nirvāṇaṃ pratītya hi nānye skandhāḥ samutpadyante | yadi nirvāṇaṃ na cittaviprayuktasaṃskāra iti | iyaṃ samāpattirapi na cittaviprayuktasaṃskāraḥ syāt | yogāvacarāṇāmīdṛśo dharmaḥ syāt nirodhasamāpattiṃ samāpanne praṇihitānugamanāccittaṃ na pravartate | ato na vaktavyo viprayuktasaṃskāra iti | (pṛ) imāṃ samāpattimevānupūrvaṃ samāpadyata iti kimanupūrvameva vyuttiṣṭheta | (u) anupūrvameva vyuttiṣṭhate | krameṇa caudārikaṃ cittaṃ samāpadyate | (pṛ) sūtra uktamnirodhasamāpattervyutthitaṃ cittaṃ prathamaṃ trayaḥ sparśāḥ spṛśanti- aniñjyaḥ [sparśaḥ] animittaḥ [sparśaḥ] apraṇihitaḥ [sparśa] iti | kasmādevam | (u) asaṃskṛtālambane citte vidyamānaḥ sparśaḥ aniñjyaḥ animittaḥ apraṇihita iti nāma | śūnyata evāniñjyaḥ | saṃskṛtālambanasya cittasya laghutvādastīñjanaṃ yadrūpavedanādīnāṃ grahaṇam | śūnye[sati] animittam | animitte [sati] rāgādi kimapi nāsti | acittako 'yaṃ prathamaṃ nirvāṇamālambya tataḥ saṃskṛtamālambate | ata ucyate vyutthāne trayaḥ sparśāḥ spṛśantīti | (pṛ) kecidāhuḥ- nirodhasamāpattiṃ samāpannasya cittaṃ sāsravam | samāpattivyutthitasya cittaṃ sāsravaṃ kadācidanāsravaṃ kadāciditi | kathamidam | (u) na sāsravam | yogāvacara etatsamāpattisamīpsayā prathamata eva sarvān saṃskārān paribhedayati | paribhedātsamāpadyate | (sss_428) vyutthitasya nirvāṇālambanaṃ cittamevābhimukhī bhavati | ato jñāyate sarvathā anāsravamiti | sūtra uktam- [saṃjñāvedayita]nirodhasamāpattiṃ samāpadyamānasya bhikṣornaivaṃ bhavati] ahaṃ [saṃjñāvedayita]nirodhaṃ samāpadye iti | vyutthitasya api naivaṃ bhavati [ahaṃ vyuttiṣṭhāmīti | tathā cen kathaṃ samāpadyate | (u) nityaṃ bhāvitatvāt samāpattibalaṃ sudṛḍhaṃ bhavati | tathā cintanāsattve 'pi samāpadyate | yogāvacaro 'yaṃ saṃskṛtā[lambana]samucchedāt tathābhūtaṃ nirodhaṃ samāpadyate | yadi cittamagṛhya saṃskṛtamālambate | tadā na samāpanno nāma | ataḥ sūtramāha [atha khalvasya] pūrvameva tathācittaṃ bhāvitaṃ bhāvati [yat tat tathātvāya] upanayati iti | (pṛ) yadi nāsti śūnyādanyadupalabhyam | tadā asaṃskṛtālambanaṃ cittaṃ bhāvayitvā kamupakāraṃ labhate | (u) dīrghakālaṃ bhāvitatvāt samāpattidārḍhye jñānadarśanaṃ suniścitaṃ bhavati | yathā saṃskṛtālambanaṃ cittaṃ paśyato 'pi nāsti kṣaṇikādanyat | dīrghakāla bhāvitaṃ cittamātrantu sudṛḍhaṃ bhavati | tathedamapi syāt || nirodhasamāpattivarga ekasaptatyuttaraśatatamaḥ | 172 daśakṛtsnāyatanavargaḥ pūrvālambanamakampayitvā cittabalavaśitā kṛtsnāyatanamityucyate | yogāvacaraḥ parīttanimittaṃ gṛhītavān adhimuktibalena tat vipulayati | kasmāt | samāhitacittabalāt tattve 'vatarataḥ sarvaṃ śūnyaṃ bhavati | adhimuktāvavatarataḥ pūrvagṛhītaṃ nimittamanuvartate | (pṛ) ko 'yamadhimuktisvabhāvaḥ | (u) nīlādīni rūpāṇyapramāṇāni | tanmūlāni (sss_429) saṃkṣipya catvāri, pṛthivyādīni catvāri mahābhūtāni, catvāri ca rūpāṇāṃ mūlāni etadaṣṭakaparicchinnamidamākāśam | vijñānamanantamākāśaṃ prajānātīti anantamapi | yasmāt sāntadharmo nānantaṃ gṛhṇāti | imāni daśa bhavanti | (pṛ) pṛthivyāmasti tu dravyato 'bādi | yogī kathaṃ pṛthivīmātraṃ bhāvayati | (u) dīrghakālaṃ tat bhāvayan sadā pṛthivīnimittaṃ gṛhṇāti | tataḥ pṛthivīmātraṃ paśyati nānyadvastu | (pṛ) yoginā dṛṣṭaṃ pṛthivīnimittaṃ dravyataḥ pṛthivī na vā | (u) adhimuktibalāt darśane pṛthivī bhavati na dravyato bhavati pṛthivī | (pṛ) nirmāṇabalāt bhūyamānaṃ nirmitamapi kiṃ na dravyam | (u) nirmitaṃ samādhibalātsiddhamityataḥ kṛtakaṃ vastu yaduta prabhā aptejādi ca | (pṛ) kecidābhidharmikā āhuḥ- aṣṭakṛtsnāyatanāni caturthadhyānamātre vartanta iti | tat katham | (u) yadi vartanta kāmadhātau triṣu dhyāneṣu ca ko doṣaḥ | antime dve kṛtsnāyatane pratyekaṃ svabhūmau bhavetām | tāni ca daśa sāsravāṇi | ālambanākampitvāt | (pṛ) ākāśaṃ kiṃ rūpapratighalakṣaṇam | (u) yogī adhimuktyā ca cakṣuḥśrotrādyākāśalakṣaṇaṃ śūnyaṃ gṛhṇāti | na sākṣādravyasadrūpaṃ paribhedayati | ato 'pi ādhimuktikamityākhyā [tasya] | (pṛ) uktañca sūtre- sarvapṛthivīsamādhiṃ samāpannasyaivaṃ bhavati- ahameva pṛthivī, pṛthivyevāhamiti | kasmādevaṃ bhavati | (u) [sva]cittaṃ sarvavyāpi paśyati | ataścintayati sarvamahamiti | (pṛ) kecidāhuḥ- ayaṃ samādhiḥ kāmadhātvāptapṛthivyādimātramālambata iti | kathamidam | (u) yadi kāmadhātvāptapṛthivyādi sarvamālambate ko doṣaḥ | prajñaptyācāyaṃ samādhiranyān dharmānavalambate | tatra kaḥ punardoṣo 'sti | kiñcāyaṃ samādhiradhimuktito 'bhūtamālambanaṃ bhāvayati | nāsti tu kiñcidabhūtaṃ pṛthivyādi | (pṛ) bhagavataḥ śrāvakā api bhūmyādi bhāvayanti | kathamidam | (u) yadi śaikṣajanā bhāvayanti | sarvaṃ tat paribhedārtham | (pṛ) vastuto nāsti khalu sarvaṃ pṛthivī ityādīni | kathamayaṃ samādhirviparyasto na bhavati | (u) bhāvanāyāmasyāmasti mohabhāgaḥ | tatrātmadṛṣṭeḥ samudbhavāt | aśubhādibhāvanā yadyapi na paramārthasatyam | tathāpi vairāgyānukūlā bhavati | na tathā bhāvaneyam | ato 'sti mohabhāgaḥ | (pṛ) kasmānna bhāvayati anantaṃ vedanādi | vijñānamātrantu bhāvayati | (u) (sss_430) grāhyaṃ pṛthivyādi | vijñānaṃ grāhakam | ato vijñānaṃ bhāvayati na vedanādi | vedanādi ca cittasya prabheda iti pratipāditameva pūrvam | kiñca yogī na paśyati vedanādi sarvatra vyāpi | sarvatra suḥkhaduḥkhavedanayorabhāvāt | bhagavataḥ śrāvakā ye 'smin samādhau viharanti | teṣāmavināśārthālambanatvāt | yatastadālambanaṃ yogino 'bhiniveśāyatanaṃ bhavati | yadi tadvinaśyati tadā pṛthagjanasamaḥ syāt || daśakṛtsnāyatanavargo dvisaptatyuttaraśatatamaḥ | 173 daśasaṃjñāsu anityasaṃjñāvargaḥ anityasaṃjñā, duḥkhasaṃjñā, anātmasaṃjñā, āhāre pratikūlasaṃjñā, sarvaloke 'nabhiratisaṃjñā, aśubhasaṃjñā, maraṇasaṃjñā, prahāṇasaṃjñā, virāgasaṃjñā, nirodhasaṃjñā [cetidaśa saṃjñāḥ] | anityasaṃjñā yadanitye anityamiti samāhitaḥ prajānāti | (pṛ) kasmātsarvamanityam | (u) sarve hi dharmāḥ pratītyasamutpannāḥ | hetupratyayavināśātsarve 'nityatāṃ yānti | (pṛ) na yuktamidam | keciddharmāḥ pratītyasamutpannā api nānityāḥ | yathā tīrthikānāṃ sūtramāha- triṇāciketasya kartā śāśvate pade jāyate iti | brahmakāuyikāśca śāśvatāḥ | (u) bhavatāṃ śāsane 'pyuktam śakro devānāmindraḥ kratuśataṃ kṛtvā punaḥ patatīti | uktañca gāthāyām- śakrādayaḥ śatasahasrādhikānāṃ kratūnāmanuṣṭhātāro 'nityāḥ kṣīyanta itri | kratūnāṃ śatasahasramapi na vartate | ato jñāyate triṇāciketo 'nitya iti | śakro devānāmindro devendrādikāyabhāgaśca kṣīyate | ataḥpratītyasamutpannā dharmā anityāḥ | kiñca bhavatāṃ vedaḥ pūjyo 'bhimataḥ | vede punaruktam- vidyayā amṛtamaśnuta iti | yathāha- ādityavarṇo mahāpuruṣo lokasvabhāvamatītaḥ | tatpuruṣānugatamanasko 'mṛtamaśnute | na punaranyo mārgo 'stīti | "aṇoḥ puruṣasyāṇurātmā, mahato mahānātmā sadā kāye śete | ya imamātmānaṃ na veda | tasya vedādāvadhīyānasyāpi na kaścanopakāra iti | brahmakāyikāśca sarve 'nityāḥ | kasmāt | bhavatāṃ śāsane hyuktam- brahmā sahāṃpatirapi guṇānāṃ [prakarṣāya] sadā kratuṃ yajamāno vrataṃ dhatte iti | yadi kāyo nitya iti prajānāti | kasmāt puṇyaṃ karoti | śrūyate ca bhavatāṃ granthe vacanam- asti brahmaṇaḥ [sahāṃ] patermaithunarāgaḥ | sati ca tasmin dveṣādayaḥ sarve kleśā avaśyaṃ bhavanti | satsu kleśeṣu avaśyamasti pāpakarma | evaṃ pāpī kathaṃ nityaṃ vimokṣaṃ pratilabheta | na ca sarva ṛṣayo devān yajante | nāpi sarve brahmayānaṃ caranti | yadīdaṃ nityaṃ, tadā sarvathā tadācareyuḥ | sarve ca padārthā anityāḥ | kasmāt | yāni pṛthivyaptejovāyavo bhūtāni | tāni kalpāvasāne kṣīyamāṇāni na kiñcidavaśiṣyante | kālaśca cakravatpravartate | ato jñāyate 'nityānīti | śīlasamādhiprajñādyapramāṇaguṇasampannā mahānto dīpaṅkarabuddhādayaḥ pratyekabuddhā mahāsammatādayaḥ kalpādyā rājānaḥ sarve 'pyanityāḥ | kaḥ padārtho nityo bhavet | api ca bhagavānāha- yatkiñcitsamudayadharma, sarvaṃ tat vyayadharma iti | yathoktaṃ gomayapiṇḍisūtre- atha khalu bhagavān parīttaṃ gomayapiṇḍaṃ pāṇinā gṛhītvā taṃ bhikṣumetadavocat- nāsti kiñcidīdṛśaṃ rūpaṃ [yat rūpaṃ] nityaṃ dhruvaṃ [śāśvataṃ] avipariṇāmadharma [śāśvatasaṃjñam] iti | asminneva sūtre punarvistaraśa uktam- śakrabrahmacakravartirājānāṃ [ye] phalavipākāḥ [te sarve] 'pi atītā niruddhā vipariṇatā iti | ato jñāyate sarvamanityamiti | traidhātukasya sarvasyāyuḥ parimitam | avīcinarakasya paramāyurekaḥ kalpaḥ | saṅghātanarakasya kalpārdham | anyeṣāṃ kiñcidūnaṃ vā adhikaṃ vā | nāgādīnāmāyuradhikataramekaḥ kalpaḥ | pretānāmadhikataramāyuḥ saptavarṣasahasrāṇi | [pūrva]videhānāmāyuḥ pañcāśaduttaravarṣaśatadvayam | [avara]godānīyānāmāyuḥ pañcavarṣasahasrāṇi | uttarakurūṇāṃ niyatāmāyurvarṣasahasram | jambūdvīpināmāyurapramāṇakalpā vā daśavarṣāṇi vāyuḥ | cāturmahārājikānāṃ devānāmāyuḥ pañcavarṣasahasrāṇi | yāvadbhavāgrāṇāmāyuraṣṭavarṣasahasrāṇi | ato jñāyate traidhātukaṃ sarvamanityamiti | tribhiḥ śraddhābhiśca śraddhīyate 'nityamiti | dṛṣṭe nāsti kaściddharmo nityaḥ | āptavacane 'pi na kaściddharmo nityaḥ | anumitijñāne 'pi nāsti kaścinnityaḥ | dṛṣṭapūrvakatvādanumānasya | yadyasti kiñcinnityaṃ sthānam | ko vidvān sarvadharmanirodha[pūrvaṃ] vimuktimabhilaṣet | ko (sss_432) vā neṣyāt | sukhavedināṃ sadā saṃvāsaṃ priyaṃ vā vastutastu vidvān sarvathā vimuktimeva prārthayate | ato jñāyate samudayadharma na nityaṃ bhavatīti | atha punarvaktavyaṃ samudayadharma sarvaṃ kṣaṇikaṃ muhūrtamapi na tiṣṭhati | kaḥ punarvādo nityaṃ bhavatīti | (pṛ) anityasaṃjñāśraddhā kiṃ karoti | (u) kleśān vināśayati | yathoktaṃ sūtre- anityasaṃjñā bhāvitā [bahulīkṛtā] sarvaṃ kāmarāgaṃ paryādāti | sarvaṃ rūparāgaṃ [paryādāti | sarvaṃ] bhavarāgaṃ [paryādāti] | sarvamasmimānaṃ [paryādāti sarvā]mavidyāṃ paryādāti iti | (pṛ) (pṛ) maivam | anityasaṃjñeyaṃ kāmarāgamapi vardhayati | yathā kaścit subhikṣakālo na dīrgha iti budhyan maithunarāga āsajyate | kusumaṃ nāticiraṃ navaṃ bhavatīti jānan sukhāyāśu tadupabhuṅkte | parasya [dayitājanasya] surūpaṃ na nityaṃ bhavatīti jānan maithunarāgaṃ drutataraṃ vardhayati | evamanityajñānavaśātkāmarāga utpadyate | ato nānityasaṃjñā kāmarāgaṃ vināśayati | kecidanityamiti jānanto vadhādikamapi kurvanti | yāvattiryañcaḥ anityamiti jānanto 'pi na kleśān bhindanti | ato 'nityasaṃjñāṃ bhāvayato na kaścidupakāro bhavati | (u) anityatvādviyogaduḥkhamutprekṣamāṇaḥ subhikṣakālasukhajīvitadhanamānāni tyajanti | viduṣo nānena prīticittamutpadyate | prīticittābhāve na kāmacittamutpadyate | vedanāṃ pratītya hi tṛṣṇā bhavati | vedanānirodhe tṛṣṇā nirudhyate | ato jñāyate anityasaṃjñā kāmarāgaṃ samucchedayatyeva | yaśca dharmo 'nityaḥ, so 'nātmā ityanityamanātma ca bhāvayato yogino nātmabuddhirbhavati | ātmabuddhyabhāve ātmīyabuddhirna bhavati | ātmīyabuddhyabhāvāt kutra kāmarāgaḥ syāt | anityasaṃjñāṃ bhāvayan svaparakāyaṃ kṣaṇikaṃ maraṇa[dharma] ca paśyati | kathaṃ rāgamutpādayet | yogī prārthitaṃ sarvamanityaṃ vipralopanamiti anuyāti | tadā tucchaṃ bhavati | tucchatvāt na kāmarāgamutpādayati | yathā kaścidvālakaḥ śūnye hastaḥ tuccha iti jñātvaiva na [tatra]saṅgaṃ janayati | kiñca sattvā nādhruvavastuṣu prīyante | yathā kaścit bhaṅguratvāt bhājane na pramudyate | yathāpi ca kācinnārī amukasya puruṣasyāyurna saptadinānyeṣyatīti śrutvā [vadati] satsvapi subhikṣakālārjavabahumānadhanaprabhāvabaleṣu ko vā prīyeta iti | jano 'yaṃ samyaganityasaṃjñā- [bhāvana]yā na kāmarāgamutpādayati | vidvān hi punarāvṛttipatanādiduḥkhamanusmaran yāvaddivyakāmeṣvapi nāsajyate | kevalamuktimeva prārthayate | anityasaṃjñā kāmarāgaṃ vardhayatīti yadbhavānavocat tadayuktam | yadi kaścidaprahīṇāsmimāno bhavati | tadā sa bāhyaṃ vastvanityaṃ paśyan śocyate | priyabaloviparihāṇyā ca kāmaprārthatāṃ karoti | pṛthagjano 'yaṃ prahīṇakāmasukho ['pi] na viyogaduḥkhaṃ prajānāti | tadyathā kaścidbālako mātrā tāḍitaḥ punarmātaramevāyāti | vidvāṃstu duḥkhahetau sthita eva na duḥkhaṃ nirodhyamiti jñātvā tyajati duḥkhahetuṃ yaduta pañcaskandhān | ayaṃ yogī ābhyantaraskandhān paribhettuṃ anātmasaṃjñāṃ pratilabhate | bāhyavastuvināśe 'pi na śokena pīḍyate | anātmapratilābhī kiṃ punaḥ prārthayīta anityasajñyapi na kiñcitprārthayate | anityasaṃjñā ceyaṃ yadi duḥkhe 'nātmasaṃjñāṃ notpādayati | tadā sā kleśavināśanasampannā na bhavati | ata uktaṃ sūtre- ekāgreṇa cittena pañcaskandhānanityān bhāvayet | ya ādhyātmikān skandhān aparibhidya bahirdhā vastu anityaṃ paśyati | tasya sātmasaṃjñatvāt śoka utpadyate | tadeyamasamyagbhāvanā bhavati | iti | anityamiti paśyatāmapi na nirvedavirāga utpadyate | yathā aurabhrikavyādhādīnām | eṣāṃ satyapi anityajñāne na sādhubhāvanā bhavati | kaścitsamyagbhāvayannapi nānavarataṃ bhāvanāṃ vyavasyati | tasya kāmacittamante viparyasyati | ata ucyate- ekagracitteteti | kiñca kaścit anitya[saṃjñā]malpakālaṃ bhāvayati | kleśāstu bahavaḥ | na [tān] paribhettumalaṃ bhavati | yathā alpamauṣadhaṃ bahvī rvyādhīrna vināśayati | tathedamapi | ata ucyate- ekāgracittena anityamiti samyambhāvanā kleśān vināśayati | iti | dharmā anityā iti jñānameva tattvajñānam | sati tattvajñāne na bhavanti kāmādayaḥ kleśāḥ | kasmāt | avidyāpratyayatvāt kāmādīnām | iti anitya[saṃjñā] na kāmarāgasaṃvardhanīti veditavyam | kiñcānityasaṃjñā sarvān kleśānupaśamayati | yogī yadi prajānāti vastvidamanityamiti | na tadā [tatra]sakāmo bhavati | puruṣo 'yamavaśyaṃ mariṣyatīti prajānan kasmai dviṣyāt | kaḥ sacetano mriyamāṇaṃ dviṣyāt | yadi dharmā anityāḥ, kathaṃ tata uddhatasaṃjñāmutpādayet | dharmā anityā iti jñānānna moha utyadyate | mohānudayānnavicikitsādayo bhavanti | ato jñāyate anitya[saṃjñā] kleśānāṃ virodhinīti || anityasaṃjñāvargastrisaptattyuttaraśatatamaḥ | 174 duḥkhasaṃjñāvargaḥ yo dharmo bādhātmakaḥ tad duḥkhamityucyate | tatrividham- duḥkhaduḥkhaṃ vipariṇāmaduḥkhaṃ saṃskāraduḥkhamiti | pratyutpanne vastuto duḥkhaṃ yadasiśastrādi tad duḥkhaduḥkham | priyāṇāṃ punarbhāryādīnāṃ viyogakāle yadbhavati duḥkham, idaṃ vipariṇāmaduḥkham | śūnyānātmajñānalābhino yaccittaṃ bhavati saṃskṛtadharmāḥ sarve viheṭhanā iti | tatsaṃskāraduḥkham | tadduḥkhānuyāyi cittaṃ duḥkhasaṃjñā | (pṛ) duḥkhasaṃjñāṃ bhāvayatā kiṃ hitaṃ labhyate | (u) duḥkhasaṃjñāyāṃ phalānnirvedo bhavati | kasmāt | na hi duḥkhasaṃjñāṃ bhāvayitā kāmaprītiṃ sevate | tatprītyabhāvānna tṛṣṇā bhavati | yogī yadi dharmā duḥkhamiti prajānāti | tadā na saṃskārānanubhavati | dharmā anityā anātmakā api na duḥkhajanakāḥ tadā naiva tyājyāḥ | duḥkhatvāttu tyājyāḥ | duḥkhatyāgādvimucyate | sarve sattvā atitarāṃ bhītā bhavanti yadidaṃ duḥkhamiti | yadi taruṇo vṛddho vā pāmaraḥ paṇḍito vā āḍhyo daridro vā jānāti idaṃ duḥkhalakṣaṇamiti | [tadā] sarve te nirviṇṇā bhavanti | sarve yogacāriṇaḥ puruṣā nirvāṇe śāntopaśamasaṃjñotpādakā bhavanti | sarveṣāṃ saṃsāre duḥkhasaṃjñotpādanāt | kenedaṃ jñāyate | ye sattvāḥ kāmadhātvāptaduḥkhopadrutā bhavanti | te prathamadhyāne śāntasaṃjñāmutpādayanti | evaṃ bhavāgraduḥkhopadrutā nirvāṇe śāntasaṃjñāmutpādayanti | saṃsāre 'styavadyaṃ yaduta duḥkham | yathoktaṃ sūtre- yat rūpaṇamanityaṃ duḥkhaṃ vipariṇāmadharma, ayaṃ rūpasyādīnava iti | avidyayābhiniviṣṭamidaṃ duḥkham | kenedaṃ jñāyate | sattvānāṃ paramārthato duḥkhe sukhasaṃjñotpādāt | paramaduḥkhasaṃjñotpādanāttu nirvidyante | ato bhagavānāha- ye duḥkhaṃ budhyanti teṣāmahaṃ duḥkhamāryasatyaṃ vyākaromi iti | tatra bhagavān lokasatyamupādāya imamarthaṃ prakāśayati | sarvadevamanuṣyāṇāṃ yatra sukhasaṃjñā bhavati | tatra mama śrāvakā duḥkhasaṃjñāmutpādayanti | utpannaduḥkhasaṃjñā nirvidyanta iti | paramamohapadaṃ (sss_435) yad duḥkhe sukhasaṃjñotpādanam | anayā saṃjñayā ca sarvasattvānāṃ saṃsāre yātāyātānāṃ mānasaṃ kliśyati | duḥkhasaṃjñāpratilābhinastu mucyante | caturbhirāhāraiścordhvadehaṃ samāpadyate | tatra duḥkhasaṃjñayā āhārān prajahāti | yathā putramāṃsakhādanam, yathā vā niścarmagobhakṣaṇam, yathā aṅgārakarṣubhakṣaṇam | yathā śaktiśatadhārāvalepanam | tathābhūte 'ṣvāhāreṣu sarvaṃ duḥkhārthakam | tathā duḥkhasaṃjñayā āhārān prajahāti | duḥkhasaṃjñāṃ bhāvayato mano na catasṛṣu vijñānasthitiṣu sukhaṃ viharati sarvatra duḥkhadarśitvāt | yathā mugdhāḥ śalabhāḥ sukhasaṃjñayā pradīpe patanti | vidvān agnirdahatīti jñātvā [taṃ] parīharati | prākṛtā api tathā avidyāmohādūrdhvadehāgnau patanti | vidvāṃstu duḥkhasaṃjñayā vimucyate | sarvañca traidhātukaṃ duḥkhaṃ duḥkhasamudayaḥ | duḥkhā vedanā duḥkham | duḥkhajanakaṃ duḥkhasamudayaḥ | [idānī]maduḥkhamapi avaśyaṃ cirādduḥkhaṃ janayati | ato loke sarvaṃ duḥkhamiti bhāvayet | nirviṇṇacittā dharmān vedayanto vimucyante || duḥkhasaṃjñāvargaścatussaptatyuttaraśatatamaḥ | 175 anātmasaṃjñāvargaḥ yogī sarve dharma bhaṅgavipariṇāmalakṣaṇā iti paśyati | yasmin rūpe āttmatayābhiniviśate idaṃ rūpaṃ vipariṇāmadharma | tadvipariṇāmadharmajñānādātmacittaṃ pariharati | tathā vedanādīnapi | yathā kaścit girinirjharānuvāhito yatkiñcidavalambya tadvihāya mucyate | tathā yogyampi tadātmatayā kalpayati | tadvipariṇāmadharma dṛṣṭvā anātmakaṃ prajānāti | ato 'nātmake 'nātmasaṃjñāṃ bhāvayati | (pṛ) anātmasaṃjñāṃ bhāvayan kiṃ hitaṃ labhate | (u) anātmasaṃjñābhāvayitā duḥkhasaṃjñāṃ paripūrayati | pṛthagjanā ātmasaṃjñayā paramārthato duḥkhe na duḥkhaṃ paśyanti | anātmasaṃjñayā tu atyalpe 'pi duḥkhe tadupaghātaṃ budhyate | anātmasaṃjñayā copekṣācittaṃ samudācarati | kasmāt | ātmasaṃjñayā hi ātmā naśyediti bibhyanti | yadi paramārthaṃ (sss_436) jānāti tadā hāyapati duḥkhamanātmakaṃ vināśyamiti | tadā samudācaratyupekṣā | anātmasaṃjñayā ca nityasukhaṃ bhavati | kasmāt | sarvamanityam | tatra yadi ātmātmīyacittamutpādayati | tadā ātmā na bhavet, ātmīyamapi na bhavet, sadā duḥkhamevāsti iti vadet | nāstyātmātmīyamiti cintayato dharmeṣu vinaṣṭheṣu na duḥkhamutpadyate | anātmasaṃjñayā ca yoginaścittaṃ viśudhyati | kasmāt | sarve hi kleśā ātmadṛṣṭisambhūtāḥ | idaṃ vastu ātmano hitamityataḥ kāmarāga utpadyate | idaṃ vastu ātmano 'hitamityato dveṣapratitha utpadyate | anenātmaivābhimānajanakaḥ | ahamāyuṣo 'nte kariṣyāmi na kariṣyāmiti dṛṣṭivicikitsā bhavati | evamātmanaiva sarve kleśāḥ samudbhavanti | anātmasaṃjñayā tu sarve kleśāḥ samucchidyante | kleśānāṃ samucchedāt cittaṃ viśudhyati | cittaviśuddhyā ca kāñcanaṃ loṣṭaṃ candanamasidhārāṃ praśaṃsāṃ nindāñca samaṃ manyate | priyavipriyairviviktaṃ cittaṃ sunivṛttaṃ śāntaṃ bhavati | ato jñāyate 'nātmasaṃjñakasya cittaṃ viśudhyatīti | anātmasaṃjñāṃ vihāya nāstyanyo mārgo vimuktiprāpakaḥ | kasmāt | yadyātmavādī prajānāti nāstyātmā nāstātmīyamiti | evaṃ vyavasitaṃ cittamutpādayanneva vimucyate | (pṛ) maivam | kadācidanātsaṃjñayā punaḥkāmacittamutpadyate | yathā strīrūpe rāgaḥ | tatsarvamanātmasnehāt | nairātmyamanusaranneva puṇyapāpaṃ sañcinoti | kasmāt | svakāyasyopakāre 'pakāre vā na puṇyapāpam | (u) sātmakacittaḥ kāmarāgamutpādayati | svakāye puruṣasaṃjñāṃ parakāye ca strīsaṃjñāmutpādya [tatra] abhiniviśate | tadabhiniveśotpādaśca prajñaptyā bhavati | tallakṣaṇaiva prajñaptiḥ | ato na nairātmyaṃ kāmacittajanakam | anātmacittaśca na karmāṇi sañcinoti | yathā arhato 'nātmasaṃjñayā na karmāṇi sañcīyante | anātmasaṃjñeyaṃ sarveṣāṃ kleśānāṃ karmaṇāñca samucchedinī | ata[stāṃ] bhāvayet || anātmasaṃjñāvargaḥ pañcasaptatyuttaraśatatamaḥ | 176 āhāre pratikūlasaṃjñāvargaḥ sarvaṃ duḥkhajananamāhārakāmādbhavati | āhārācca maithunarāgaḥ sahotpadyate | kāmadhātau yāni santi duḥkhāni sarvāṇi tāni annapāna maithunarāgaṃ pratītya bhavanti | āhārakāmasamucchedāya pratikūlasaṃjñāṃ bhāvayet | yathā kalpādau sattvāḥ svargādāgatya loke 'smin upapādukā abhūvan | [te] prabhāsvarakāyāḥ khecarāḥ svatantrā bhūtvā pṛthivīrasamādāvaśnuvan | tadaśanabahulāḥ praṇaṣṭapramātiśayā abhūvan | evaṃ krameṇa jarāvyādhimaraṇaśālinaḥ yāvadvatsaraśataṃ bhūyasā duḥkhaiḥ pīḍitāḥ | āhārābhiniveśavaśāt sarve te tādṛśemyaḥ phalemyaḥ praṇaṣṭāḥ | ata āhāraṃ yoniśo bhāvayet | annapānābhiniveśānmaithunarāga utpadyate | tato 'nye kleśā bhavanti | tebhyo 'kuśalaṃ karma kurvanti akuśalakarmataḥ trīn doṣān vardhayitvā devamanuṣyāṇāmapakurvanti | tasmāt sarvāḥ kleśavipattaya āhārakāmāt bhavanti jarāvyādhimaraṇalakṣaṇāni annapānādhīnāni | āhāro 'yaṃ sthāne paramamabhiniveśayati | kāmarāgo gururapi na puruṣaṃ kleśayati | yathā āhārakartā | yadi vā bālo vṛddho gṛhasthaḥ pravrajito vā anāhārapīḍito bhavati | āhāramimaṃ bhuṅktvā anāsaktamanā bhavet | avirāgī atitarāṃ khidyate | yathā asidhārāvalepanī, yathā vā viṣa[siktau]ṣadhasevakaḥ | yathā vā viṣasarpapoṣakaḥ | ato bhagavānāha- bhāvitacitta idamāhārayet | nāhārakāmāya tadduḥkhapīḍitaḥ syāt iti | kecittīrthikā [api] niraśanavratamācaranti | ato bhagavānāha- nāsyāhārasyopacchedāt vimucyate | kintu yoniśo manasi kṛtvā āhārayediti | ye samucchinnāhārāḥ teṣāṃ kleśā na kṣīyante | ahitaṃ tīvramaraṇameva bhavati | ato bhagavānāha- āhāre 'smin pratikūlasaṃjñāṃ janayet, nāsti tato 'vadyamiti | (pṛ) kathamāhāre pratikūlasaṃjñā kuryāt | (u) ayaṃ kāyasvabhāvo 'kuśalaḥ | atyuttaramasamāhāraphalaṃ sarvamaśuci | atastato nirvindyāt | surabhigandhamadhurapānabhojanāni śucikāla eva kāyasya hitakarāṇi | dantena carvitaṃ lālayā siktaṃ liṅgaṃ vāntavadāmāśayapatitaṃ kāyasya hitakaram | ato jñāyate 'śucīti | idamannapānamajñānātsukham | yadi kaścinmadhuramāhāraṃ labhamāno 'pi punarvāntaṃ na bhunakti | iti jñātavyamajñānabalāttanmadhuraṃ manyata iti | āhārapratyayaṃ kṛṣikarma sevārjanaṃ saṃrakṣaṇamityevañjātīyaduḥkhānyanubhavati | tatpratyayamapramāṇāni pāpāni kurvanti | yadaśuci sarvaṃ tadāhārādhīnam | asatyāhāre kena (sss_438) bhavanti tvagasthiraktamāṃsoccārādīnyaśucīni vastūni | yā durgatayorvarcaḥkuṭīkrimyādayaḥ te sarve gandharasābhiniveśādatrotpadyante | yathoktaṃ karmavarge- yastarṣito mriyate sa jalakrimibhāvenotpadyate | nibiḍasthāne mṛtaḥ pakṣiṣūtpadyate | maithunarāgeṇa mṛto yonāvutpadyate | ityevamādi | ya etadāhāravivikta sa mahāsukhaṃ pratilabhate | yathā rūpadhātau nirvāṇe cotpadyate | āhārānuvartanataḥ kṛṣṇādiduḥkhaṃ bhavati | evamāhāro 'śucirduḥkha iti dṛṣṭvā pratikūlasaṃjñāṃ bhāvayet || āhāre pratikūlasaṃjñāvargaḥ ṣaṭsaptatyuttaraśatatamaḥ | 177 sarvaloke 'nabhiratisaṃjñāvargaḥ yogī paśyati lokeṣu sarvaṃ duḥkham, citte ca nāsti kiñcitsukhamiti | ayañca yogī bhāvayati prītiviviktaṃ samādhiṃ tadyathā anātmasaṃjñāṃ duḥkhasaṃjñāmāhāre pratikūlasaṃjñāṃ maraṇasaṃjñām | ityādi | tadā tasya cittaṃ na sarvaloke 'bhiramate | api cāyaṃ paśyati- yatpriyaṃ tatkāmarāgavardhanam, yadvipriyaṃ tat dveṣapratighavardhanamiti | ata ubhayatra nābhiramate | dhanikasya pālanādiduḥkhamastīti dṛśyate | daridrasyākiñcanyaduḥkhaṃ dṛśyate | susthāniko duḥsthāne patiṣyamāṇo dṛśyate | duḥsthāniko dṛṣṭe duḥkhānyanubhavan dṛśyate | pratyutpanno dhaniko 'vaśyaṃ patiṣyāmi, idañca kāmādīnāṃ vihṛtisthānamiti prajānāno dṛśyate | pratyutpanno daridro na pratyayopalabhyanirgama iti prajānānaḥ | ato na savaloke 'bhiramate | alpatarāśca sattvāḥ susthāna utpannāḥ, bahutarā durgatau patanti | yathoktaṃ sūtre- alpatarāḥ susthāna utpadyante bahutarā dusthāna utpadyante | tadādīnavaṃ dṛṣṭvā nirvāṇameva prārthayante | iti | puruṣo 'yaṃ paśyati kāmādayo doṣāḥ kleśāssadā santānamanuvartanta iti | yathā krodhāsevī puruṣo 'vakāśe labdhe punarbadhyate | asmin vadhake kathamabhirameta | kleśādutpannamakuśalaṃ karma sadānuvartamānaṃ dṛśyate | naivākuśalakarmaphalānmucyate | yathoktaṃ sūtre- sa cettu pāpakaṃ karma kariṣyati karoṣi vā | na te duḥkhātpramoko 'sti, utpātyāpi palāyataḥ || iti | ato nābhiramate | jātyādīnyaṣṭa duḥkhāni sadā sukṛtinamanuvartante | kiṃ punaḥ pāpinam | evaṃ kathaṃ loke abhirameta | tadyathā āśīviṣakaraṇḍaḥ pañcokṣiptāsikā vadhakāḥ śūnye grāme coraḥ | tādṛśānyavaratīrāṇi duḥkhāni sadā sattvānanuvartante | kathaṃ tatrābhirameta | tadyathā lavaṇatiktatṛṣṇānadīvāhitaḥ pañcakāmaguṇaviṣaśalya [viddhaḥ] avidyāndhakārāṅgārakarṣau [patitastādṛśāni] duḥkhāni sattvānanuvartante | kathaṃ [tatra] abhirameta | yogī upaśamasukhamalpaṃ vipattikleśaduḥkhāni bahūnīti prajānāti | kasmāt, [yasmāt] pratidīnaṃ lokaistūyamānā vanaṣaṇḍaprasūtasphītaphalasamṛddhiśālino ['pi] bhūpā na dīrghakālasukhalābhino dṛśyante | sukhasampraharṣiṇo 'lpāḥ | duḥkhavedinastu bahavaḥ | ato na sarvaloke 'bhiramate | (pṛ) saṃjñāmimāṃ bhāvayan kāni hitāni vindate | (u) nānāvidhalokalakṣaṇeṣu na cittamabhiniviśate | tāṃ saṃjñāṃ bhāvayatā kṣipraṃ mokṣo labhyate | saṃsāre ca dīrghakālaṃ [na]tiṣṭhati | ayaṃ yogī hitaṃ jñānaṃ vindate | sadā sarvatrādīnavabhāvitvāt | asya ca citte na kleśā udbhavanti | udbhave vāśu nirudhyante | yathā taptāyaḥkapāle patitaṃ jalabindu | yogī loke nābhiramata ityataḥ paramopaśame 'bhiramate | yo lokānnirviṇṇaḥ sa upaśame parame 'bhiramate | tasmāt sarvaloke 'nabhiratisaṃjñāṃ bhāvayet || sarvaloke 'nabhiratisaṃjñāvargaḥ saptasaptatyuttaraśatatamaḥ | 178 aśubhasaṃjñāvargaḥ (pṛ) aśubhasaṃjñāṃ kathaṃ bhāvayet | (u) yogī paśyati kāyasya bījamaśubhaṃ yaduta mātāpitoraśucimārgajaśukraśoṇitasaṅghātaḥ | kāyo 'yamaśucibhiḥ saṃsiddho yaduta jīrṇāhāraprasvedaprasnigdhaḥ | upapattisthānañcāśuci yaduta mātuḥ kukṣau paripūrṇamaśuci bhavati | (sss_440) viṇmūtrādyaśucipadārthāḥ sambhūya kāyaṃ kurvanti | navasu dvāreṣu sadāśucīni sravanti | kāyo 'yaṃ yatra nikṣipyate tadeva sthānamamaṅgalamaśuci | annaṃ pānaṃ vastraṃ puruṣakāyagataṃ parīhitaṃ sarvaṃmaśuci bhavati | pareṣāṃ dūṣaṇañca bhavati | kāyasyāsya padārthaḥ sarvo 'śuciḥ | yathā snānajalaṃ yadi vā snānapātrādi | kāyotthaṃ keśanakhaśiṅkhāṇaśleṣmādi sarvamaśuci | dṛśyate ca mṛtakāyo 'śucitaḥ | kāyo 'yaṃ mriyamāṇaḥ kimanyo bhavati | ādita ārabhyāyamaśuciriti veditavyam | jāyamānastu ātmabuddhiviparyayāt śucirityucyate | mṛtaspṛṣṭī aśucirbhavati | keśanakhādi sadā mṛtavastu | apramāṇā mṛtakrimayaśca sadā kāyaṃ spṛśanti | ato jñātavyaṃ kāyo 'yamādita ārabhyāśuciriti | aśucilūkṣāmakṣikāmaśakādayaḥ sarvā aśucikrimayaḥ sarvadāgatya kāyaṃ spṛśantītyaścāśuciḥ | kāyo 'yaṃ varcaḥkuṭīvat sadāśucipūrṇaḥ | tatpratītya varcaḥkuṭyāṃ sahasradhā krimayo bhavanti | tathāyaṃ kāyo 'pi | kāyo 'yaṃ śmaśānasamaḥ | kasmāt | mṛtakāyasya hi sthānaṃ śmaśānamityucyate | ayaṃ kāyo 'pi bahvayo mṛtakrimayo 'tra tiṣṭhanti | ayaṃ kāyo 'śuciṃ karoti | yāni śucisthānāni surabhikusumavastramālādīni [tāni] sarvāṇyetatkāyavaśādaśucīni bhavanti | brāhmaṇā mṛtagṛhe prasūtikāgṛhe ca nāhāramupabhuñjanti | aśucitvāt | asmin kāye tu śatasahasradhā krimayaḥ sadā jāyante mriyante ca | tadā nopabhojyānnapāno bhavet | ato jñāyate 'śuciriti | loke ca narakamaśuci | kāyo 'yaṃ krimiśatasahasrāṇāṃ narakam | ato 'śuciḥ | kāyo 'yaṃ sadā snānamapekṣate | yadi śuciḥ | kimarthaṃ snānamapekṣate | surabhikusumagandhamālālaṅkṛto 'yaṃ kāyaḥ iti veditavyaṃ kāyo 'yaṃ svabhāvato 'śuciriti | prajñaptyā śucibhiḥ bāhyairalaṅkriyate | ayaṃ manuṣyakāyaḥ paramamaśuciḥ | yathānyeṣāṃ sattvānāṃ carmaromanakhadantamajjāsthimāṃsāni kadācidupayujyante | manuṣyakāye tu naikamasti grāhyam | paramāśucitvāt | yathotpalapadbhapuṇḍarīkapuṣpādīni aśucisabhūtatvādaśucīni bhavanti | na tathā kāyo 'yamanyapadārthairaśucīkriyate | prakṛtita evāśuciḥ | kāyo 'yaṃ yadi śuciḥ | tadā na vastreṇācchādayet | yathā puruṣo vastrācchāditamalarāśiḥ parān vañcayati | tathā strī ācchādanābharaṇācchāditakāyā puruṣaṃ mohayati | tathā puruṣo 'pi | [ato] jñātavyamaśuciriti | samantato 'yaṃ kāyaḥ sadā aśuci nissārayati yaduta navarandhrāṇi aśucidvārāṇi romakūpeṣu ca naikamasti śuci | (pṛ) aśubhasaṃjñābhāvanā kasya hitasya lābhāya bhavati | (u) strīpuruṣayoḥ śubhasaṃjñayā kāmarāga utpadyate | tasmātkāmarāgātpāpakānāṃ dvāramaprāvriyate | aśubhasaṃjñābhāvanāyāntu kāmarāgāṇāṃ nigraho bhavati | kasmāt | ayaṃ hi kāyo durgandhamalairaśuciścarmāvṛtatvātparaṃ na jñāyate | vasanācchāditāśucirāśyābhāsavat śucipriyavastu parivarjayet | yogī cāyaṃ vinīlakalohitakādisaṃjñayā sarvakāyaṃ paryādāti | kāyaparyādānāt na kāmarāgo bhavati | pratyakṣaṃ dṛśyate ca vinīlakalohitakādirūpam | (pṛ) yadvastuto 'vinīlakam, tat kasmādvinīlakaṃ paśyati | (u) adhimuktivalādyogī tat vinīlakaṃ gṛhṇāti | sarvāṇi rūpāṇi ca vinīlakalohitakāni paśyati | (pṛ) bhāvaneyaṃ kasmānna viparyastā bhavati | (u) kāyo 'yaṃ vinīlakalohitabhāgīyaḥ | yathoktaṃ sūtre- asti vṛkṣe viśuddhatā iti | vinīlakalohitakalakṣaṇaṃ sadā bhāvayan anyāni rūpāṇyabhibhavati | yathā [indra]nīlamaṇiprabhā sphaṭikarūpaṃ tiraskaroti | evaṃ vinīlakalohitakādilakṣaṇaṃ dīrghakālaṃ bhāvayato 'śubha[saṃjñā] sampūrṇā bhavati | aśubhasaṃjñāyāṃ na maithu rāga utpadyate | anutpanne maithunarāge sāṃvṛtasarvāpattivimukho nirvāṇameyānuyāti | aśubhasaṃjñāṃ bhāvayata idṛśaṃ hitaṃ labhyate | aśubhabhāvanāvargo 'ṣṭasaptatyuttaraśatatamaḥ | 179 maraṇasaṃjñāvargaḥ yogīmaraṇasaṃjñayā jīvite 'dhruvacitto bhavati | ityataḥ [tāṃ] bhāvayet | ayaṃ sadā kuśaladharmeṣu paramamabhirato 'kuśaladharmān prajahāti | kasmāt | sattvā bhūyasā maraṇavismaraṇādakuśalaṃ karma kurvanti | yadā tu maraṇamanusmaranti tadā prajahati | satatamaraṇānusmaraṇācca mātāpitṛbhrātṛsvasṛjñātisālohitaparijanādiṣu rāgatṛṣṇālpīyasī bhavati | maraṇasaṃjñāṃ bhāvayataḥ svasya hitaṃ bhavati yaduta cittaikāgryeṇa kuśaladharmāṇāmupacayaḥ | (sss_442) laukikāḥ sattvā bhūyasā parihitābhiratā svahitaṃ tyajantyeva | kiñcāyaṃ kṣiprameva mucyate | kasmāt | ājavañjavamanughāvatāṃ hi lokānāṃ sadā maraṇaṃ bhavati | ayantu maraṇanirvedā dvimuktimeva prārthayate | (pṛ) kathaṃ maraṇasaṃjñāṃ bhāvayet | (u) sarvamanityamiti pūrvaṃ sāmānyata uktam | idānīntu kāyo 'nitya iti mātraṃ bhāvayet | skandhānāṃ santānasamucchedo maraṇa saṃjñetyucyate | kāyo 'yaṃ bāhyavastvapekṣayāpyanityataraḥ | tadyathā mṛṇmaye ghaṭe 'dhruvalakṣaṇam | tadapyatikrānto 'yaṃ kāya iti yogī bhāvayati | kasmāt | mṛṇmayo 'yaṃ ghaṭo yadi [samyak] prayogapālitaḥ kadācit ciraṃ tiṣṭhet | ayaṃ kāyastu ciratamaṃ tiṣṭhamāno na vatsaraśatamatikrāmati | adhruvatvānmaraṇasaṃjñāmanusmaret | kiñcāyaṃ kāyaḥ paripanthidharmaiḥ sambahulaḥ yadutāśiśastragadāvadhakacoraprapātapānabhojanāparipācanātiśītātigharmavātavyādhayaḥ | saṃkṣepataḥ sarve sattvā asattvāśca kāyasya paripanthino dharmā draṣṭavyāḥ | ato bhāvayenmaraṇasaṃjñām | kiñca yogī paśyati kāyaḥ kṣaṇikanityo vipariṇāmalakṣaṇo naikaṃ kṣaṇamapyārakṣya iti | ato maraṇasaṃjñāṃ bhāvayati | yogī dṛṣṭadharme ca paśyati bālyayauvanavārdhakyāni savyādhīni nirvyādhīni vā na maraṇaparihārīṇīti | evaṃ kāyenāpi bhavitavyamityanusmṛtya maraṇasaṃjñāṃ bhāvayati | kiñca yogī paśyati aniyatavipākaṃ karma | na sarvakarmāṇi kṣīyante āyurvarṣaśatairapi | karmaṇo 'niyatatvānmaraṇamapyaniyataṃ iti | ato maraṇasaṃjñāmanusmaret | anādau ca saṃsāre 'sti karmāpramāṇama | asti kiñcitkarma anyakarmaṇo varaṇakam | mamāpi bhavedakālikamaraṇakarma | iti kathamasminnāyuṣi[yogī] śraddadhīta | kiñca yogī paśyati maraṇamatiprabhaviṣṇu, na sāntvavacanenollāpanīyaṃ dhanenānuneyaṃ vigraheṇa vā mocanīyam | yathā mahati śaile caturbhyo digbhya āgate nāsti palāyanasthānam | (pṛ) yadi kaścidyamaṃ santaparyati | tadā maraṇānmucyate | (u) ayaṃ bālo mūḍha[evaṃ] vadati | yamaḥ prāṇināmutpādane vadhe cāsvatantrabalaḥ | kevalaṃ parāmṛśati kiṃ kuśalacārī kiṃ vākuśalacārīti | vipākavedanāyāṃ kṣīyamāṇāyāṃ hiṃsrakakāyapratyayaṃ mriyate | ato yogī kāyo 'niśrayo 'śaraṇo maraṇavartmagata iti paśyan maraṇasaṃjñāmanusmarati | kiñca yogī sadā paśyati kāyo 'yaṃ jarāvyādhiparipīḍito 'dhruvasvabhāvaḥ pratikṣaṇamutpannavināśī (sss_443) vijñānasantānavinaṣṭa ityato maraṇasaṃjñāṃ bhāvayati | kiñcāyaṃ yogī paśyati maraṇaṃ niyataṃ jīvitamaniyatam | aniyatānniyataṃ viśiṣyata ityato maraṇasaṃjñāṃ bhāvayati | (pṛ) kasmāt jarāvyādhyādisaṃjñā anuktvā maraṇasaṃjñāmātramucyate | (u) jarāvyādhyabhibhūtaḥ puruṣo na parikṣīyate | vyādhirbalaṃ harati jarā yauvanaṃ harati | jñātisālohito dhanamanyacca[harati] | kāyastu tathāpi tiṣṭhati | maraṇaṃ punaḥ sarvamapaharati | jarāvyādhyādi ca maraṇasya pratyayaḥ | ato na pṛthagucyate | uktañca sūtre- maraṇaṃ nāma mahātāmastram araśmikamarakṣaṇam asahāyakamanupasthāpakaṃ paramabhayasthānaṃ iti | ato maraṇasaṃjñāmanusmaret | kiñca sattvā maraṇapratyayaṃ paralokādvibhyati | traidhātuke sarvasyāsti maraṇaṃ na tathā jarā vyādhiśca | (pṛ) yadi sattvān vihāya nāsti maraṇasaṃjñā | sattvā eva prajñaptisantaḥ | yogī kasmādimāṃ saṃjñāṃ bhāvayati | (u) vinaśvarasattvalakṣaṇa[jñāna]vihīno maraṇādvibheti | yo maraṇasaṃjñāṃ bhāvayati | na sa bibheti | ato bhāvayet | anityasaṃjñādayo mārgasya pratyāsannāḥ | aśubhāhāre pratikūlamaraṇasaṃjñādayo mārgaviprakṛṣṭāḥ | mārgapratilābhī īdṛśasaṃjñayā cittaṃ pragṛhṇāti | maraṇasaṃjñāvarga ekonāśīttyuttaraśatatamaḥ | 180 antimasaṃjñātritayavargaḥ prahāṇasaṃjñeti | yathā caturṣu samyakpradhāneṣūktam- utpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāṃ prahāṇāya [chandaṃ janayati vyāyamati]vīryamārabhate | [cittaṃ pragṛhṇāti pradadhāti] iti | ime ca pāpakā akuśalā dharmā narakādiduḥkhakleśānāṃ pratyayāḥ | pāpakīrtiśabdānāṃ cittaparitāpādiduḥkhānāñca mūlam | tasmātprajahyāt | (pṛ) kathaṃ prajahāti | (u) dharmāṇāmakaraṇaṃ pratibdhastasmin samaye prajahāti | ayoniśo manaskāraḥ kāmarāgādīnāṃ kleśānāṃ pratyayaḥ | tanmanaskāraprahāṇāt te dharmāḥ prahīyante | (pṛ) imāṃ prahāṇasaṃjñāṃ bhāvayan kiṃ hitaṃ vidante | (u) tāṃ saṃjñāṃ bhāvayan sadā na pāpakān dharmānanuvartate | kartavya[meva] karoti | aṣṭāvakṣaṇāṃśca varjayati | puruṣasyātmahitaṃ yadutakleśānāṃ prahāṇam | kleśaprahāṇābhirati dharmacī varasaṃvṛtaliṅgasya pravrajitasya hitam tayā nocet svakāyameva manyeta | yadi yogī prahāṇasaṃjñābhāvanāyāmabhirataḥ, tadā buddhe dharmapūjāṃ karoti | virāgasaṃjñā nirodhasaṃjñā iti | rāge cātyantānutpanne virāgo bhavati | tadvirāgānusmaraṇameva virāgasaṃjñā | (pṛ) prahāṇasaṃjñaiva virāgasaṃjñeti matam | kasmātpunarucyate | (u) prahāṇāllabhyate virāgam | prahāṇaṃ nāma kāmarāgasyāpanayanam | yathoktaṃ sūtre- kāmarāgasya prahāṇāt pañcaskandhāḥ prahīyante iti | prahāṇasaṃjñā ca virāgasaṃjñā | kasmāt | tasmin samaye nāsti kāmaḥ, tasya dharmasya prahāṇaṃ bhavati | ato virāgasaṃjñālābhino duḥkhakleśāḥ nirudhyante | yathoktaṃ sūtre- vītarāgo vimucyate iti | vimuktilābha eva prahāṇam | anupadhiśeṣa[nirvāṇaṃ] praviṣṭhasya nirodho bhavati | uktañca sūtre- trayaḥ svabhāvāḥ prahāṇasvabhāvo virāgasvabhāvo nirodhasvabhāva iti | yaducyate prahāṇasvabhāvo virāgasvabhāva iti tadarhata eva bhavati | sa hi prahīṇasarvakleśastraidhātukaviraktaḥ soṣadhiśeṣanirvāṇe tiṣṭhati | yaducyate nirodhasvabhāva iti tadāyuṣo 'nte jīvitavyapagame prahīṇasantānasya | nirupadhiśeṣanirvāṇaṃ samāpannasyaiva bhavati | asti ca dvidhā vimuktiḥ prajñāvimuktiścetovimuktiriti | yadabhihitaṃ prahāṇamiti tat avidyāṃ prajahātīti prajñā vimucyate | yadvirāga iti tat tṛṣṇāṃ vivarjayatīti ceto vimucyate | dvayorvimuktayoḥ phalaṃ nirodho bhavati | yatprahāṇasaṃjñetyabhidhānaṃ tadevāvidyāsravaprahāṇasyābhidhānaṃ yannirodhasaṃjñeti tadanayordvayoḥ phalam | yathoktaṃ sūtre- sarvasaṃskārāṇāṃ prahāṇāt prahāṇam | sarvasaṃskāreṣu virāgādvirāgaḥ | sarvasaṃskārāṇāṃ nirodhāt nirodha iti | tathā ceme traya ekasyaiva nāmāntaram | yo 'nityasaṃjñāṃ (sss_445) yāvannirodhasaṃjñāṃ bhāvayati sa kṛtasarvakṛtyo niruddhasarvakleśaḥ prahīṇaskandhasaṃyojanasantatirnirupadhiśeṣanirvāṇaṃ samāpadyate | antimasaṃjñātritayavargo 'śītyuttaraśatatamaḥ | 181 samādhipariṣkāreṣu ādyapañcasamādhipariṣkāravargaḥ (pṛ) pūrvamuktaṃ bhavatā- mārgasatyaṃ [dvividhaṃ] yat samādhiḥ tatpariṣkāraśceti | tatra samādhiruktaḥ | samādhipariṣkāra idānīṃ vaktavyaḥ | yasmāt sati samādhipariṣkāre samādhiḥ sidhyati na tvasati | (u) samādhipariṣkārā ya ekādaśadharmāḥ- (1) pariśuddhaśīlatā, (2) abhisambodhipratilābhaḥ, (3) indriye guptadvāratā, (4) bhojane mātrajñatā, (5) rātryā ādyāntimabhāge jāgaraṇatā, (6) kuśalavitarkasampannatā, (7) kalyāṇādhimuktisampannatā, (8) pradhānīyāṅgasampannatā, (9) vimuktyāyatanasampannatā, (10) anāvaraṇatā, (11) anāsaṅgitā iti | pariśuddhaśīlateti | akuśalakarmaṇo viratiḥ śīlam | akuśalakarmāṇi yāni prāṇātipātādattādānakāmamithyācārāṇi trīṇi kāyikakarmāṇi | mṛṣāvāda piśunavācā paruṣavācā sampralāpa itīme catvāri vācikakarmāṇi | ebhyaḥ pāpakebhyo viratiḥ śīlam | vandanapratyudgamanānuvrajanapūjādisaddharmācaraṇamapi śīlamityucyate | śīlaṃ samādhihetuṃ karotīti samādīyate | tathā hi tadyathā suvarṇakāraḥ pūrvaṃ sthūlamalamapanayati | evaṃ prathamataḥ śīlasamādānena sthūlān śīladoṣānapanayati | paścātsamādhyādinā anyān sūkṣmadoṣānapanayati | yasmādasati śīlasamādāne dhyānasamādhirna bhavati | śīlasamādāna pratyayāttu dhyānasamādhiḥ sulabho bhavati | yathoktaṃ sūtre- śīle mārgasya mūlaṃ (sss_446) sopānañceti | kiñcāha- śīla prathamaratha[vinīta]m iti | prathamaṃ ratha[vinīta]manabhiruhya dvitīyaṃ ratha[vinītaṃ]kathamabhirohati | api cāha- śīlaṃ samā bhūmiḥ | imāṃ samāṃ bhūmiṃ vyavasthāpya catvāri satyāni paśyati iti | āha ca- dve bale | [katame dve |] pratisaṃkhyābalaṃ bhāvanābalañceti | pratisaṃkhyābalaṃ śīlasamādānameva | bhāvanābalaṃ mārgaḥ | pūrva śīlabhedāpattiṃ śīlasamādānahitañca pratisaṃkhyayā vicārya śīlaṃ samādatte | paścāt pratilabdhamārgaḥ pāpakātprakṛtyā viramati | kiñcāha- śīlaṃ bodhivṛkṣasya mūlamiti | asati mūle nāsti vṛkṣaḥ | ataḥ pariśuddhaśīlāvaśyakī | dharma[tā] ca tathaiva syāt | asati śīlasamādāne na bhavati dhyānasamādhiḥ | tadyathā vyādhicikitsāyā auṣadhamapekṣyate | tathā kleśavyādhicikitsāyā asati śīle na sampadyata auṣadham | āha ca- pariśuddhaśīlasya cittaṃ nānutapyati | yāvadviraktacitto vimucyata iti | ime sarve guṇāḥ śīlasamādānādhīnāḥ | ataḥ samādhipariṣkāra ityucyate | asti ca karmāvaraṇaṃ, kleśāvaraṇaṃ, anayordvayoḥ phalaṃ vipākāvaraṇam | pariśuddhaśīlasyemāni trīṇyāvaraṇāni na bhavanti | anāvṛtacittasya samādhiḥ sidhyati | pariśuddhaśīlo na vikṣipatītyato niyamena nirvāṇamadhigacchati gaṅgāsrotasi dāruskandhavat | pariśuddhaśīlasamādānāt vyavasthāṃ karoti | śīlasamādānaṃ kāyikaṃ vācikamakuśalaṃ karma pratiṣedhayati | dhyānasamāpattirmānasamakuśalaṃ karma pratiṣedhayati | evaṃ kleśānāṃ pratiṣedhe pratilabdhatattvajñānasyātyantikaprahāṇaṃ bhavati | mārgavarge 'sakṛddarśitaṃ śīlaṃ stambhabhūtamiti | dhyānasamādhicittanagarasya śīlaṃ parighā bhavati | saṃsāraughataraṇasya śīlaṃ setuḥ | sajjanapariṣadi praveśasya śīlaṃ mudrā | aṣṭāṅgikāryakṣetrasya śīlaṃ pārabhūtam | yathā pārarahite kṣetre jalaṃ na tiṣṭhati | evaṃ pariśuddhaśīle 'sati samādhijalaṃ na tiṣṭhati | (pṛ) kaḥ pariśuddhaśīlaḥ | (u) yo gogī pāpakriyānabhiratādhyāśayaḥ paralokaparivādādibhyo bibhyati | [sa] pariśuddhaśīla ityucyate | kiñca yogī cittaviśuddhaye pariśuddhaśīlo bhavati | yathoktaṃ saptamaithunarāgasūtre- kāye 'nāpattike 'pi cittamapariśuddhamityataḥ śīlamapyapariśuddhamiti | śīlabhedapratyayāḥ (sss_447) sarve kleśāḥ | teṣāṃ pragrahe pariśuddhaśīlo bhavati | śrāvakāṇāṃ śīlaṃ nirvāṇārthameva | tathāgatamārgārthī mahākaruṇācittena sarvasattvānāṃ kṛte na śīlalakṣaṇaṃ samādatte | śīlamidaṃ [tathā] karoti yathā bodhisvabhāvo bhavati | īdṛśaṃ śīlaṃ pariśuddhamityucyate | abhisambodhiriti | uktaṃ hi sūtre- dvau khalvāyuṣman pratyayau samyakdṛṣṭerutpādāya parato ghoṣo yoniśo manaskāra iti | parato ghoṣa evābhisambodhiḥ | (pṛ) tathā cet abhisambodhimātramucyate | (u) uktaṃ hi sūtre- [anyataro] 'rhan bhagavantaṃ pṛcchati sma ekānte niṣaṇṇasya mama evamabhavat- abhisambodhisampadā tu mārgapratilābhasya vikalaḥ pratyaya iti | bhagavānavocat | maivaṃ vocaḥ yābhisaṃbodhiḥ sā tu mārgasya pratilābhasya sakalaḥ pratyayaḥ | kasmāt | jātijarāvyādhimaraṇāḥ sattvā ātmano 'bhisambodhiṃ labhamānā hi jātijarāvyādhimaraṇebhyo vimucyante iti | sattvāḥ sambodhimupādāya śīlādīn pañcadharmāt vipulayanti | tadyathā sālavṛkṣo himavantamupādāya pañca vastūni vardhayati | bhagavān svayameva sambodhyabhirataḥ | yathā prathamamārgalabdhasyaivamabhavat- yadi kaścidaguraḥ, tadā so 'paritrāso 'satkāracittaḥ sadā akuśaladharmaviparyasto 'nupaśamacaryaśca bhavati | kenācāryavān syām | kamupaniśritya tiṣṭhāmi | evaṃ cintayan sarvān matto 'viśiṣṭhānadrākṣam | tadaiva smṛtirudapādi pratilabdho mayā dharmaḥ yamupādāyābhisambuddhaḥ tameva dharmamupaniśrayiṣya iti | brahmādayo deva api prāśaṃsan nāsti kaścit buddhādviśiṣṭaḥ, sarve buddhāḥ saddharmagurukā iti | abhisambodhiśca pradīpasadṛśā | (sss_448) yathā kaścit sacakṣuṣko 'pi pradīpaṃ vinā na paśyati | tathā yoginaḥ puṇyaguṇatīkṣṇendriyatāpratyaye satyapi abhisambodhiṃ vinā na bhavati kaścanopakāraḥ | (pṛ) kā nāmābhisambodhiḥ | (u) yena puruṣaḥ saddharmān vardhayati sābhisambodhiḥ | sarve ca sajjanāḥ saddharme pratitiṣṭhanti [iti sā] sarvā devamanuṣyalokeṣvabhisambodhiḥ | (3) indriyeṣu guptadvārateti yā samyak smṛtiḥ | yogī svātmānamanārakṣya na paśyati | ekāgracittaḥ samyak smṛtiṃ puraskṛtyaiva paśyet | saṃprajanyamiti ca [tasya] nāma | anena samprajanyena purotamālambanaṃ paryādāti | tatparyādānānna nimittamudgṛhṇāti | nimittānudgrahaṇāt na prajñaptimanusarati | indriyāṇāmagopane nimittodgrahaṇāt kleśāḥ pañcendriyāṇi strotovat pravartayanti | tadaiva śīlādīn saddharmān vināśayati | ya indriyeṣu guptadvāro bhavati tasya śīlādayaḥ sudṛḍhā bhavanti | (4) bhojane ca mātrajñateti | na rūpabalāya [na] maithunāya [na] kāmānāmāsvādāya bhojanam | [yāvadevāsya] kāyasya yāpanāya | (pṛ) yogī kasmātkāyayāpanaṃ karoti | (u) saddharmasya bhāvanāyai | yaḥ saddharmāduparamate tasya mārgo na bhavati | asati mārge duḥkhādvisaṃyogo na bhavati | yadi kaścit kuśalasya bhāvanāyai na bhunakti | tadā [sa] vadhakaṃ corameva puṣṇāti | dānapateḥ puṇyañca vināśayati | janānāṃ satkārañca modhayati | evaṃ na bhuñjyāt janānāṃ bhojanam | (pṛ) bhojane ca kā mātrā | (u) yathā kāyaṃ yāpayati | sā mātrā | (pṛ) kiṃ bhojanaṃ bhuñjyāt | (u) yat bhojanaṃ śītoṣṇādi vyādhiṃ kāmakrodhādyādhiñca na vardhayati | tat bhuñjyāt | tadapi bhojanaṃ yathākālaṃ bhuñjyāt | bhojanamidamasmin kāle śītoṣṇakāmakrodhādhivyādhiṃ vardhayatīti prajānan na bhuñjyāt | (pṛ) tīrthikā vadanti- yaḥ pariśuddhamāhāraṃ bhuṅkte sa pariśuddhaṃ puṇyaṃ vindate | yat yatheṣṭhamabhimatarūparasagandhasparśavat approkṣitamabhinimantritaṃ bhuñjyate tat pariśuddhamityucyate | kathamidam | (u) bhojane nāsti pratiniyatā pariśuddhiḥ | kasmāt | yadi (sss_449) paribhogenāhāro 'pariśuddho bhavati | sarva āhārā nāparibhojyāḥ | yathā stanyaṃ vatsaparibhuktam | madhu makṣikāparibhuktam | āpaḥ krimiparibhuktāḥ | kusumaṃ bhramaparibhuktam | phalaṃ pakṣiparibhuktam ityādi | kiñcāyaṃ kāyo 'śucisambhūtaḥ | kāyasvabhāvo 'śuciḥ aśuciparipūrṇaḥ | āhāraḥ pūrvamevāśuciḥ paścādapi kāyaṃ praviṣṭo naikadhāśucirbhavati | doṣaviparyayeṇa paraṃ śuciriti mithyā vadanti | (pṛ) yadyatyantamaśuciḥ [kāyaḥ] | tadā caṇḍālādibhiḥ ko viśeṣaḥ | (u) prāṇātipātādviratiradattādānādviratirmithyā jīvādviratirityādinā anurūpamāhāraṃ labdhvā āhāre ca pratikūlasaṃjñāṃ dṛṣṭvā prajñājalaprokṣitamatha tāvadbhuṅkte | na kevalaṃ jalaprokṣitaṃ punaḥ śucirbhavati | (5) rātrya ādyāntimabhāge jāgaraṇateti | yogī prajānāti vyavasāyādhīnā kāryasiddhiriti | ato na nidrāti | paśyati na middhaṃ vṛthā, nānena kiñcillabhyata iti | yadi bhavān middhaṃ sukhaṃ manyate | tat sukhamatyalpaṃ dṛṣṭañca apāryapravacanam | kiñca yogī kleśaiḥ samamekatra nābhiramate | yathā kaściccoraiḥ saha vāse nābhiramate | kathaṃ kaścit loke corāṇāṃ raṇabhūmau nidrāsyati | ato na nidrāti | (pṛ) middhaṃ gāḍhamāgataṃ kathaṃ niruṇaddhi | (u) ayaṃ bhagavacchāsanāsvādane 'dhicittaṃ prītiñca labdhvā niruṇaddhi | saṃsāre ca jarāvyādhimaraṇadoṣānanusmarataścittaṃ bibhyati | ato na nidrāti | kiñca yogī paśyati- manuṣyakāyo labdhaḥ samagrāṇīndriyāṇi, prāptaṃ buddhaśāsanamanargham, sādhvasādhuviveko 'tiduṣkaraḥ, idānīṃ taraṇaṃ nānviṣyāmi, kadā vimokṣiṣya iti | ato middhaṃ tiraskartuṃ vīryamārabhate | samādhipariṣkāreṣu ādyapañcasamādhipariṣkāravarga ekāśītyuttaraśatatamaḥ | 182 akuśalavitarkavargaḥ kuśalavitarkasampannateti | yadi kaścidanidrannapi akuśalavitarkānutpādayati yaduta kāmavitarko vyāpādavitarko vihiṃsāvitarko jātivitarko janapadavitarko 'maraṇavitarkaḥ parānugrahavitarkaḥ parāvamanyanāvitarka ityādayaḥ | varaṃ middham, naiṣāmakuśalānāṃ vitarkāṇāmutpādaḥ | naiṣkramyādikuśalavitarkān samyaganusmaret yaduta naiṣkramyavirtarko 'vyāpādāvihiṃsāvitarko 'ṣṭamahāpuruṣavitarkaḥ | kāmavitarka iti | yat kāmaṃ niśritya pañcakāmaguṇeṣūtpannavitarkaḥ paśyati hitaṃ sukhamiti | ayaṃ kāmavitarkaḥ | sattvānāṃ vihiṃsārtho[vitarko] vyāpādavitarko vihiṃsāvitarkaḥ | yogī nānusmaredimāṃstrīn vitarkān | kasmāt | tānanusmaran hi gurutaraṃ pāpaṃ vindate | pūrvamukta eva kāmādīnāmādīnavaḥ | teṣāmādīnavatvānnānusmaret | (pṛ) mohavitarkaḥ kasmānnoktaḥ | (u) ime trayo 'kuśalavitarkāḥ kramikāḥ | anye kleśāstu naivaṃ bhavanti | yogī kadācitpañcakāmaguṇānusmaraṇātkāmavitarkamutpādayati | kāmitālābhāvdyāpādo bhavati | vyāpādasaṃsiddhā vihiṃsā | ato nokto mohādiḥ | mohasaṃsiddhameva phalaṃ yaduta vyāpādaḥ | yadi vyāpādādakuśalaḥ karmānto bhavati | te trayo vitarkā akuśalakarmahetavo bhavanti | yathoktaṃ sūtre- ayaṃ valmīko rātrau dhūmāyati | divā prajvalati | [yatkhalu bhikṣo divā karmāntānārabhya rātrā]vanuvitarkayati [anuvicārayati] idaṃ [rātrau] dhūmāyanam | [yatkhalu bhikṣo rātrāvanuvitarkayitvā divā] karmāntān [prayojayati kāyena vācā manasā | idaṃ [divā] prajvalanam | jñātivitarka iti | jñātivaśādutpadyante 'nusmaraṇāni | jñātiḥ kṣemakhukhaṃ vindatu (sss_451) itīcchati | tasya vināśavihiṃsāmanusmarataḥ śoka utpadyate | yat jñātibhirekakāryāṇyanusmarati [ayaṃ] jñātivitarkaḥ | yogī nānusmaredimaṃ vitarkam | kasmāt | pūrvameva hi pravrajyākāle jñātīn tyaktavān | idānīṃ tadvikarmāśrayaṇaṃ nānurūpaṃ bhavati | yadi pravrajitaḥ imaṃ jñātivitarkamanusmarati | tadā gṛhaparivāraparityāgo vṛthākiñcitsādhanaḥ | jñātisnehādadhyavasānaṃ bhavati | adhyavasānādārakṣā | ārakṣāpratyayaṃ daṇḍādānaśastrādānādikarmānukramaṃ pravartate | ato notpādayet jñātivitarkam | jñātisamāgame ca kuśaladharmaṃ na vardhayati | yoginā smartavyaṃ sarveṣu sattveṣu jananamaraṇapravāhapravṛtteṣu nāsti jñātirajñātiḥ | kasmāt paryāsajyate iti | saṃsāre jñātyarthameva śokakaruṇaparidevāśrūṇi mahāsāgaranirvartanāni bhavanti | idānīṃ punaradhyavasāne duḥkhamanavasthameva | sattvāśca kāryanimittaṃ hi mithaḥ snihyanti | nāsti tu kutracit snehanaiyatyam | jñātīnāmanusmaraṇamidaṃ mohalakṣaṇam | laukikā mūḍhāḥ svahitavihīnāḥ parahitaṃ kāmayante | jñātimanusmarataḥ svahitamatyalpaṃ bhavati | ityebhiḥ [kāraṇaiḥ] yogī na jñātivitarkamutpādayet | janapadavitarka iti | yogī [kaścit] cintayati- amuko janapadaḥ sukhaḥ kṣemaḥ śivaḥ, tatra gatvā nibhṛtaṃ sukhaṃ lapsya iti | cittañca capalaṃ sarvatra bhramaṇadarśanakāṃkṣīti | yogī nedṛśaṃ vitarkamutpādayet | kasmāt | sarveṣu hi janapadeṣu asti kaściddoṣaḥ | kaścijjanapado 'tiśītaḥ | kaścidatyuṣṇaḥ | kaścit kṣāmabahalaḥ | kaściccorabahulaḥ | evamādayo vividhā doṣāḥ santītyato na cintayet | yaścapalaḥ sa dhyānasamādheḥ parihīyate | yatrābhirataḥ kuśaladharmaṃ vardhayati ayaṃ ramaṇīya ityucyate | ka upayogo janapadānāṃ paryālokanena | sarvo janapado dūrata eva śrāvyo nāvaśyaṃ gatvā ślāghanīyaḥ | laukikā bahudhā duṣṭā iti vacanāt | janapadeṣu bhramaṇī nānāduḥkhānyanubhavati | kāyo 'yaṃ duḥkhahetuḥ | duḥkhahetumimaṃ kāyaṃ dhṛtvā yatra yatra gacchati tatra tatra duḥkhānyanubhavati | sukhaduḥkhavedanā karmakāraṇādhīnā | sudūraṃ gacchato 'pi nāsti kaścanopakāraḥ | ato na janapadavitarkamutpādayet | amaraṇavitarka iti | yogī cintayatyevam- mārgo mayā paścādbhāvayitavyaḥ | ādau sūtravinayābhidharmakṣudrakapiṭakabodhisattvapiṭakānyadhyetavyāni | bāhyagranthāśca suvistaramabhyasitavyāḥ | bahavaḥ śiṣyā ārjayitavyāḥ | kalyāṇamitramupasthāya caturastūpān vanditvā janāna mahādānaṃ kartuṃ protsāhya ca paścānmārgo bhāvayitavya iti | [aya]mamaraṇavitarkaḥ | naivaṃ cintayet yogī | kasmāt | na hi maraṇakālo niyataḥ | na pūrvameva jñeyaḥ | vṛttyantareṣu vyāpṛtena na mārgo bhāvituṃ śakyaḥ | paścānmaraṇakāle samupasthite cittaṃ kaukṛtyena pīḍyate | mayāyaṃ kāyo vṛthā poṣitaḥ na kiñcillabdham | paśubhiḥ samaṃ mriyata iti | yathoktaṃ sūtre- pṛthagjano viṃśatidhā svacittaṃ nigṛhyevaṃ cintayet- vibhinnākāraveṣamātraṃ mama vṛthā [sarvaṃ] na kiñcillabdham, yāvadāmaraṇamadānto bhaviṣyāmīti | paṇḍito na karotyakāryam | yathoktaṃ dharmapade- [yeṣāñca susamārabdhā nityaṃ kāyagatā smṛtiḥ] akṛtyaṃ te na sevante nityaṃ sātatyakāriṇaḥ | smṛtānāṃ samprajānānāmastaṃ gacchanti cāsravāḥ || iti | api coktaṃ sūtre- catussatyeṣvalābhī [yaḥ] kāmān labdhumupāyataḥ | yatnena vīryamātiṣṭhet bhṛśaṃ tatparipālane || iti | ato nāmaraṇavitarkamutpādayet | amaraṇavitarkaśca mūḍhasya prāṇitam | ko jñānī tṛṇāgre 'vaśyāyabinduvat jīvitamadhruvaṃ jñātvā kṣaṇamekaṃ jīveyamiti [manyeta] | uktañca sūtre- bhagavānavocat kathaṃ pūnaryūyaṃ bhikṣavo bhāvayatha maraṇasmṛtim | [anyataro (sss_453) bhikṣu]rbhagavantamavocat- [iha mamaivaṃ bhavati- aho vata] ahaṃ sapta varṣāṇi na jīveyamiti | evamapacayo 'bhūta yāvanmuhūrtaṃ na [jīveya]miti | anya[taro bhikṣurbhagavantametadavocat] ahaṃ ṣaḍ varṣāṇi na jīveyamiti | evamapacayo 'bhūt- yāvanmuhūtamapi [na jīveya]miti | evamukte bhagavān tān bhikṣūnetadavocat- yūyaṃ bhikṣavaḥ pramattā [viharatha, dandhā]maraṇasmṛtiṃ bhāvayatha iti | anyataro bhikṣu [rbhagavanta]mupetyāvocat[mamaivaṃ bhavati aho bata] ahaṃ [tadantaraṃ] na jīveyaṃ yadantaraṃ āśvasitvā praśvasāmi praśvasitvā vāśvasāmi iti | bhagavānavocat- sādhu sādhu tvaṃ [khalu bhikṣo] bhāvayasi maraṇasmṛtim iti | ato notpādayedamaraṇasaṃjñām | parānugrahavitarka iti [yad]bandhāvanugrahaprāpaṇamicchati | yadyevaṃ cintayati- amukaṃ dhanamānasukhānāṃ dānamācarayāmi | amukastu nopaiti iti | yogī nedṛśaṃ vitarkamutpādayet | kasmāt | nānayā smṛtyā parasya sukhaṃ dukhaṃ vā prāpayati | kintu samāhitaṃ cittameva vikṣipati | (pṛ) parasyānugrahacikīrṣā kiṃ karuṇācittaṃ nanu | (u) yogī mārgamarthayan cintayetpāramārthikaṃ hitaṃ yaduta anityatādi | yadyapyatra kiñcitpuṇyamasti tathāpi mārgapratirodhakasya hitamalpaṃ, doṣastu bahulaḥ | samāhitacittasya vikṣepāt | yo vyagracittatayā parasya hitamanusmarati | sa kāmāsaktyā nādīnavaṃ paśyati | ato nānucintayet | parāvamanyanāvitarka iti | yadyogī cintayati- gotravaṃśākṛtirūpadhanamānanaipuṇyeṣu śīlatīkṣṇendriyatvadhyānasamādhiprajñādiṣu ca nāyaṃ matsama iti | nedṛśaṃ yogī vitarkamutpādayet | kasmāt | sarveṣāṃ vastunāmanityatvāt | ya uttamo 'dhama iti | teṣu ko viśeṣo 'sti | eṣāṃ kāyakeśaromanakhadantaṃ sarvamaśuci, samaṃ bhavati na viṣamam | jarāvyādhimaraṇādivipadapi samā | sarveṣāṃ sattvānāmadhyātmaṃ bahirdhā ca duḥkhavihiṃsāpi samā na (sss_454) viṣamā | pṛthagjanānāṃ dhanasamṛddhiḥ pāpapratyayā | dhanasamṛddhiśca na dīrghakālikī | [ataḥ] punardaridro bhavati | ato na parāvamanyanāvitarkamutpādayet | ayaṃ māno 'vidyāṅgam | vidvān kathamimaṃ vitarkamutpādayiṣyati || akuśalavitarkavargo dvyaśītyuttaraśatatamaḥ | 183 kuśalavitarkavargaḥ | naiṣkramyavitarka iti pravivekābhilāṣicittatā | yat pañcakāmaguṇebhyo rūpārūpyadhātubhyaśca pravivekaḥ | asmin praviveke 'bhilāṣo naiṣkramyavitarkaḥ | pravivekābhilāṣādasmā dduḥkhānāmasambhavāt | kāmāsaktivaśāddhi duḥkhaṃ bhavati | asatyāṃ kāmāsaktau sukhaṃ bhavati | vitarkeṣu dvau vitarkau sukhaṃ yadutāvyāpadavitarko 'vihiṃsāvitarkaḥ | kasmāt | dvau hīmau vitarkau kṣemavitarkau | yathoktaṃ tathāgatavarge- tathāgatasya khalu dvau vitarkau nityamupatiṣṭhato yaduta yogakṣemavitarkaḥ pravivekavitarkaśca iti | yogakṣemavitarkaḥ avyāpādāvihiṃsāvitarka eva | pravivekavitarko naiṣkramyavitarkaḥ | trīnimān vitarkayataḥ puṇyaṃ vardhate | samāhitacittattāpi sidhyati | cittaṃ viśudhyate ca | trīnimān vitarkān vitarkayan paryutthānāni pratihanti | paryutthānānāṃ samucchedāt prahāṇaṃ sākṣātkaroti | kiñca yogī pravivekāmilāṣayā bahūnāṃ kuśaladharmāṇāmupacayādāśu vimucyate | aṣṭamahāpuruṣavitarka iti alpecchasyāyaṃ dharmo nā[yaṃ dharmo] mahecchasya | santuṣṭasyā[yaṃ dharmo nāyaṃ dharmo 'santuṣṭasya] | praviviktasya [ayaṃ dharmo nāyaṃ dharmaḥ (sss_455) saṅgaṇikārāmasya] | ārabdhavīryasya [ayaṃ dharmo nāyaṃ dharmaḥ kusīdasya] | upasthitasmṛtikasya [ayaṃ dharmo nāyaṃ dharmo muṣṭasmṛtikasya] | samāhitasya [ayaṃ dharmo nāyaṃ dharmo 'samāhitasya] | prajñāvato ['yaṃ dharmo nāyaṃ dharmo duṣprajñasya] | niṣprapañcārāmasyāyaṃ dharmo nāyaṃ dharmaḥ prapañcārāmasya itīme 'ṣṭau | alpeccho yogī yo mārgaṃ bhāvayitumapekṣitamicchati | na bahu prārthayate anyadanupayuktam | ayamalpecchaḥ | santuṣṭa iti | kaścit [kenacit] kāraṇena vā śīlāya vā parasya cittaprasādanāya vālpaṃ gṛhṇāti na tu santuṣṭacitto bhavati | yo 'lpaṃ gṛhītvā santuṣṭacitto bhavati | ayaṃ santuṣṭaḥ | kaścidalpaṃ gṛhītvāpi ramaṇīyaṃ kāmayate | ayamalpeccho na santuṣṭaḥ | yo 'lpalābhena tṛpyati sa santuṣṭaḥ | (pṛ) yadyapekṣitagrāhī alpeccha iti | sarve sattvā alpecchā bhaveyuḥ | eṣāṃ pratyekamapekṣitatvāt | (u) yogī anāsaktattittatayā gṛhṇāti upayogārthamātraṃ, na bahu gṛhṇāti | na tu yathā laukikā yaśomaṇḍanavardhanāya bahu gṛhṇānti | (pṛ) yogī kasmādalpecchayaḥ santuṣṭo bhavati | (u) [sa] hi paripālanādāvādīnavaṃ paśyati | anupayuktadravyasaṅgrahaḥ sammūḍhasya lakṣaṇam | pravrajito na bahu sañcinvannavadātavasanaiḥ samo bhavet | tādṛśadoṣasattvādalpecchaḥ santuṣṭo bhavati | yogī yadi nālpecchaḥ santuṣṭaḥ, tadā kāmacittaṃ kramaśo vardheta | dhanalābhitvādaprārthanīyaṃ prārthayīta | dhanalābhābhilāṣaśca naiva saṃśāmyati | [tatra] adhyavasāyitvāt | pravivekasukhāya pravrajito dhanakāmitayā tatkaraṇīyaṃ vismarati | kleśānapi na prajahāti | kasmāt | bāhyapadārthāneva na prajahāti | kaḥ punarvāda ādhyātmikān dharmān prajahātīti | lābhadṛṣṭirvipattivihiṃsāhetuḥ | yathā karakavṛṣṭiḥ sasyāni vināśayati | ataḥ satatamalpecchasantuṣṭatāṃ bhāvayet | dṛśyate ca deyasya padārthasya pratyarpaṇaṃ duṣkaram | yaṭhā ṛṇī [ṛṇa]mapratyarpayan paścāttadduḥkhaṃ vyathāmanubhavati iti | lābhasatkāradṛṣṭiḥ buddhādibhiḥ sajjānaistyaktā | (sss_456) yathāha bhagavān- nāhaṃ lābhasatkāramanuprāpnomi mā lābhasatkāro māmanuprāpnotviti | ayañca yogī saddharmasantuṣṭatvāllābhasatkāraṃ prajahāti | yathāha bhagavān- devā na pratilabhante naiṣkramyasukhaṃ pravivekasukhamupaśamasukhaṃ yathā mayā pratilabdham | ato lābhasatkāraṃ prajahāmi iti | yathāha śāriputraḥ- animittaṃ bhāvayitvā cāhaṃ śūnyasamādhinā | samīkṣe sarvavastūni kheṭapiṇḍān yathā bahiḥ || iti | kiñca yogī paśyati na kāmopabhogena tṛptirbhavati | yathā lavaṇodakaṃ piban na tarṣaṇamapanayati iti prajñāṃ prarthayānastṛpto bhavati | mahecchaḥ sadā prārthanāmutpādayan bahu prārthayitvālpaṃ vindate | ataḥ sadā khidyate | paśyāmaśca bhikṣārthī janairavamanyate na satkriyate yathālpecchaḥ | pravrajito mahatprārthayata ityakāryametat | janairdattasyāgrahaṇantu yuktarūpam | ato 'lpecchāsantuṣṭimācaret | pravivikta iti yat gṛhasthapravrajitayoḥ kāyikapravivekasamācāraḥ kleśeṣu mānasapravivekasamācāraḥ ayaṃ pravivekaḥ | (pṛ) yogī kasmātpravivikto bhavati | (u) pravrajitā apratilabdhamārgā api pravivekārāmā bhavanti | avadātavasanādayaḥ tatsthānagatastrīrūpavikṣepāvakṛṣṭā na tatra kadācitsukhino bhavanti | praviveke tu cittaṃ sūpaśamaṃ bhavati | yathā salilamanāvilaṃ prakṛtitaḥ svaccham | ataḥ praviveke carati | pravivekadharmo 'yaṃ gaṅgānadīvālukāsamairbuddhairabhisaṃstutaḥ | kenedaṃ jñāyate | bhagavān grāmopakaṇṭhe niṣaṇṇaṃ bhikṣuṃ dṛṣṭvā aprītamanasko bhavati | śūnyāyatane ca śayānaṃ bhikṣuṃ dṛṣṭvā bhagavān prītamanasko bhavati | tatkasya hetoḥ | grāmopakaṇṭhe niṣṣaṇṇasya bhikṣorbahubhiḥ kāraṇaiḥ samāhitacittavikṣepe labdhavyaṃ na labhyate sākṣātkartavyaṃ na sākṣātkriyate | śūnyāyatane śayānasya kiñcitkausīdye satyapi samādhyāśāsambhave cittaṃ parigṛhyate | parigṛhītaṃ cittaṃ vimucyate | nimittodgrahamupādāya ca kāmādayaḥ kleśāḥ samudbhavanti | śūnyāyatane na rūpādīni nimittāni santīti kleśāḥ suprahāṇāḥ | yathāgnirasatīndhane svataḥ śāmyati | uktañcasūtre- yo bhikṣuḥ saṅgaṇikāvihārarataḥ sambhāṣyarataḥ [sa] gaṇādavivikta ityataḥ sāmayikīmeva vimuktiṃ na (sss_457) pratilabhate | kaḥ punarvādaḥ akopyāṃ vimuktiṃ pratilabhata iti | praviviktavihārī punarubhayaṃ sākṣātkurute | iti | yathā pradīpo vātaviviktaḥ prakāśate | evaṃ yogī pravivekavihāritayā tattvajñānaṃ vindate | ārabdhavīrya iti | yogī yadi samyakpradhānamācaran akuśaladharmān prajahāti kuśaladharmāṃśca sañcinoti | [tadā] tatra samyakpradhānāmācaratīti ārabdhavīrya ityucyate | evañca bhagavacchāsane hitaṃ pratilabhate | tatkasya hetoḥ | [sa hi] kuśaladharmasañcayena pratidinamabhivardhate | yathotpalapadmādīni yathāsalilamabhivardhante | kausīdyacārī punaḥ kāṣṭhamusalavat prathamābhinirvartanādārabhya pratidīnamapacīyate | ārabdhavīryasya arthapratilābhitayā cittaṃ sadā pramudyate | kausīdyacārī tu akuśaladharmanivṛttacittaḥ satataṃ duḥkhopadravamanubadhnāti | ārabdhavīryasya ca kṣaṇe kṣaṇe kuśaladharmo nityamabhivardhate, nāpacīyate | vīryaprakṛṣṭamācarannāpnoti prakṛṣṭaṃ sthānaṃ yaduta buddhānāṃ gatim | yathoktaṃ sūtre bhagavatā ānandaṃ prati prakṛṣṭaṃ vīryamabhyasan buddhagatiṃ yātīti | ārabdhavīryasya cittasamādhīḥ sulabhaḥ | mandendriya ārabdhavīryaḥ saṃsārādevāśu mucyate | tīṣṇendriyaḥ kusīdastu na vimucyate | yadasti kiñcidaihikamāmuṣmikaṃ laukikaṃ lokottaraṃ hitaṃ, tat sarvaṃ vīryamupādāya bhavati | sarveṣāṃ lokānāṃ yadasti alābhavyasanaṃ, tat sarvaṃ kausīdyamupādāya bhavati | evaṃ kusīdasya doṣamārabdhavīryasya guṇaṃ dṛṣṭvā vīryamanusmarati | upasthitasmṛtika iti | kāyavedanācittadharmeṣu sadā smṛtiṃ samupasthāpayati | (pṛ) eṣāṃ caturṇāṃ dharmāṇāṃ smṛtyā kīdṛśaṃ hitaṃ vindate | (u) pāpakā akuśalā dharmā na cittamāgacchanti | yathā surakṣite na pāpakaḥ puruṣo 'vatarati | yathā ca ghaṭaḥ pūrṇo na punarudakamādatte | evamasya puruṣasya kuśaladharmasampūrṇasya na pāpakāni prasajyante | yo bhāvitasamyaksmṛtikaḥ sa vimuktibhāgīyān sarvān kuśaladharmān saṅgṛhṇāti | yathā samudrāmbupāyinaḥ sarvāṇi strotāṃsi pītāni bhavanti | sarveṣāmudakānāṃ samudravartitvāt | asyāḥ smṛterbhāvayitā svatantracaryāsthāne viharatītyucyate | kleśamāro na kiñcidākopayati kākolūkadṛṣṭāntavat | asya ca cittaṃ supratiṣṭhitaṃ duṣkampanaṃ bhavati | yathā vṛtto (sss_458) ghaṭaḥśikyamadhiniviśyate | sa cāciramevārthaṃ lapsyate | yathoktaṃ bhikṣuṇīsūtre- bhikṣuṇya ānandametadavocan- iha bhadanta [ānanda] vayaṃ catṛṣu smṛtyupasthāneṣu supratiṣṭhitacittā viharantya [udāraṃ] pūrveṇāparaṃ viśeṣaṃ samprajānāma iti | ānando 'vocat- evametat bhaginya evametat bhaginya iti | samāhita iti | cittasamādhiṃ bhāvayataḥ pravaro 'rtho bhavati | yathoktaṃ sūtre- samāhito yathābhūtaṃ prajānāti iti | anena manuṣyakāyenātimānuṣadharmo bhavati yaduta kāyenodakarmamagniñcā[vagāhya] nirgacchati | vihāyasā gamane ca svatantra ityādi | kiñcāsya sukhaṃ bhavati yat yāvaddevāḥ sahāṃpatibrahmādayo 'pi nāpnuvanti | ayaṃ yat kartavyaṃ tat karotītyucyate | yadakartavyaṃ na tat karoti | samāhitasya saddharmaḥ sadā vardhate samāhitasya cittaṃ nānutapyate | ayaṃpravrajyāphalabhāgbhavati tathāgataśāsanānuyāyī ca | nānyapuruṣavat vṛthā satkāraṃ svīkaroti | ayameva dānapuṇyaṃ vipācayati nānye | ayañca samāhitadharmo buddhairāryaiśca niṣevitaḥ | sarveṣāṃ kuśaladharmāṇāṃ samārjanāya yogyaśca bhavati | yadi samāhitasya siddhirbhavati tadā āryamārgasya pratilābho bhavati | yadi na siddhiḥ, tadā śubhadeveṣūpapadyate yaduta rūpārūpyadhātau | tatkasya hetoḥ | na hi dānādinā īdṛśaṃ kāryaṃ pratilabhate yadekāntataḥ pāpakānāmakaraṇam | yathoktaṃ sūtre- yo daharo yuvā ājanma maitrīṃ bhāvayati | sa kiṃ pāpakaṃ cittamutpādayet | pāpakaṃ vā cintayet | no hīdaṃ bhagavan | [tatkasya hetoḥ] [tatsamādhiprabhāva eṣaḥ | iti | cittasamādhiśca tattvajñānasya pratyayaḥ | tattvaprajñā sarvān saṃskārān kṣapayati | saṃskārāṇāṃ kṣayāt sarve duḥkhopāyāsāḥ śāmyanti | yogī sarvāṇi laukikāni lokottarāṇi smaranneva kuryāt na klamathena kāryaṃ prayojayan | anye pudgalāstena labdhaṃ pramātuṃ cittameva notpādayanti | ata āha- samāhito 'rthamāpnotīti | prajñāvāniti | prajñāvataścitte kleśā na sambhavanti | yadi sambhavanti, tadaiva nirudhyante yathā taptāyaḥpātre patitā jalakaṇikā | prajñāvataścitte saṃjñā nāvirbhavanti | yadyāvirbhavanti, tadaiva nirudhyante yathā tṛṇāgre 'vaśyāyabinduḥ sūrya uditamātre śuṣyati | yaḥ prajñācakṣuṣkaḥ sa buddhadharmaṃ paśyati | yathā cakṣuṣmataḥ sūrya upayogāya kalpate | prajñāvān buddhasya dharmadāyabhāgityucyate | yathā jātaḥ putraḥ pitrordhanabhāgbhavati | prajñāvāneva sa jīva ityucyate | anye mṛtā iti | prajñāvān tattvamārgikaḥ, mārgasya parijñānāt | prajñāvāneva bhagavataḥ śāsanā[mṛta]rasaṃ vetti | yathā avipariṇatajihvendriyaḥ pañcarasān vivecayati | prajñāvān bhagavacchāsane samāhito na kampate tadyathā śailo na vāyunā kampyate | prajñāvān śrāddha ityucyate | catuḥ śraddhālābhitayā parānanuyāyitatvāt | āryaprajñendriyapratilābhī jinauraso bhavati | anye bāhyāḥ pṛthagjanāḥ | ata ucyate prajñāvānarthaṃ vindata iti | niṣprapañcārāma iti | yadekānekatvavādaḥ sa prapañcaḥ | yathā ānandaḥ śāriputraṃ pṛcchati- ṣaṇṇām [āyuṣman] sparśāyatanānāmaśeṣavirāganirodhādasti anyatkiñcit | śāriputraḥ pratyāha[mā hyevamāyuṣman] | ṣaṇṇā[māyuṣman] sparśāyatanānāmaśeṣavirāganirodhādastyanyatkiñciditi (sss_460) vadan aprapañcaṃ prapañcayasi | nāsti kiñciditi, asti ca nāsti cānyaditi, naivāsti no ca naivāstyanyaditi ca praśne prativacanamapi tathā syāt | (pṛ) kasmādidamaprapañcam | (u) ayaṃ vastuta ātmadharmapraśnaḥ yadyekaḥ yadi vāneka iti | ato na pratyuvāca | ātmā ca na niyataḥ | pañcaskandheṣu kevalaṃ prajñaptyābhidhīyate | yadyasti kiñciditi | yadi vā nāsti kiñciditi pratibrūyāt, tadā śāśvatocchedapātaḥ syāt | yat pratītyasamudenātmavyavahāraḥ sa niṣprapañcaḥ | yadi paśyati sattvaṃ śūnyaṃ dharmāśca śūnyā iti sa niṣprapañcārāmaḥ | ato niṣprapañcārāmā bhagavacchāsane 'rthaṃ vindante | iyaṃ kuśalavitarkasampadā | kuśalavitarkavargastryaśītyuttaraśatatamaḥ | 184 antimapañcasamādhipariṣkāravargaḥ (7) kalyāṇādhimuktisampaditi | yogī yat nirvāṇe 'bhiramaṇaḥ saṃsāraṃ vidveṣayati | iyaṃ kalyāṇādhimuktiḥ | evamadhimuktaḥ kṣipraṃ vimuktibhāgbhavati | nirvāṇābhiratasya cittaṃ na kutracidabhiniviśate | nirvāṇābhiratasya nāsti bhayam | yadi pṛthagjanasya cittaṃ nirvāṇamanusmarati | tadaiva santrāso bhavati- ahamatyantaṃ nakṣyāmīti | (pṛ) kena pratyayena nirvāṇe 'dhimucyate | (u) yogī lokamanityaṃ duḥkhaṃ śūnyamanātmakaṃ dṛṣṭvā nirvāṇe upaśamasaṃjñāmutpādayati | pudgalo 'yaṃ svābhāvikakleśapratanubhūto nirvāṇabhāṇakaṃ śṛṇoti | tadā [tasya] cittaṃ tatrādhimucyate | yadi vā kalyāṇamitrāt yadi vā sūtrādhyayanāt saṃsāra ādīnavaṃ śṛṇoti | yathā anavarāgrasūtre pañcadevadūtasūtre coktam | tadā saṃsārānnirviṇṇo nirvāṇe 'dhimucyate | (8) pradhānīyāṅgasampaditi | yathoktaṃ sūtre- pañca pradhānīyāṅgāni | (sss_461) katamāni [pañca] | iha [bhikṣavo] bhikṣuḥ śrāddho bhavati | aśaṭho bhavati | alpābādho bhavati | ārabdhavīryo bhavati | prajñāvān bhavatīti | śraddhāvān nāma[yaḥ] triṣu ratneṣu caturṣu satyeṣu ca vigatavicikitso bhavati | vigatavicikitsatvāt kṣipraṃ samādhiḥ sidhyati | śraddhāvataḥ prītibahulatvācca kṣipraṃ samādhiḥ sidhyati | śraddhāvān susamāhito dāntaśca bhavati | ato 'pi sahasā samādhiṃ vindate | (pṛ) yadi samādhinā prajñotpadyate | atha vicikitsāṃ prajahāti | kathamidānīṃ samādheḥ pūrvamevocyate vigatavicikitsa iti | (u) bahuśrutatvāt kiñcidvicikitsāṃ prajahāti | na samādhilābhāt | adhimuktakulotpannaḥ śrāddhena sahavṛttikaḥ sadādhimukticittaṃ bhāvayan apratilabdhasamādhirapi vicikitsāṃ na karoti | evamādi | aśaṭha iti | ṛjucittasya nāsti kiñcidgopanīyam | sadapi sutīrṇaṃ bhavati | yathā kaścidbhiṣajamupetya vyādhisvarūpamuktvā sucikitso bhavati | alpābādha iti | sa pūrvarātre 'pararātre ca vyavasyati, na viramati | yadyābādhābahulaḥ, tanmārgacaryāyā antarāyo bhavati | ārabdhavīrya iti | mārgārthitvāt sadā viryamārabhate | ato 'gniṃ manthāno na viramamāṇo sahasāgniṃ vindate | prajñāvāniti | prajñāvattvena caturṇāmaṅgānāṃ phalaṃ bhavati yaduta mārgaphalam | (pṛ) smṛtyupasthānadharmā api pradhānīyāṅgāni | kasmāt kevalamete pañca dharmā uktāḥ | (u) yadyapi sakalamaṅgam | tathāpīme dharmā mukhyatamāḥ yogibhirapyapekṣyante | ata ime kevalamuktāḥ | sarveṣāṃ pāpakānāṃ parivarjanaṃ sarveṣāṃ kuśalānāṃ sañcayaśca yogino 'ṅgam | yathā......... sūtre varṇitam | (9) vimuktyāyatanasampaditi yat pañcavimuktyāyatanāni | ihaśāstā [anyataro vā] gurusthānīyaḥ [sa brahmacārī] bhikṣūnāṃ dharmaṃ deśayati | yathā yathā dharmaṃ deśayati | tathā tathā [tasmin dharme] arthapratisaṃvedī ca dharmapratisaṃvedī ca bhavati | [tasyārtha]pratisaṃvedino (sss_462) dharmapratisaṃvedinaḥ prītirjāyate | prītamanasaḥ kāyaḥ praśrabhyate | praśrabdhakāyaḥ sukhaṃ vedayate | sukhinaścittaṃ samādhīyate | idaṃ prathamaṃ vimuktyāyatanam | yatra bhikṣo[rapramattasyātāpinaḥ] prahitātmano viharato ['vimuktaṃ] cittaṃ vimucyate | [aparikṣīṇā] vā āsravāḥ parikṣayaṃ gacchanti | [ananuprāptaṃ] vā anuttaraṃ yogakṣemamanuprāpnoti | dvitīyaṃ [vimuktyāyatanaṃ] vistareṇa sūtrādhyayanam | tṛtīyaṃ pareṣāṃ dharmadeśanā | caturthaṃ vimukte sthāne dharmāṇāmanuvitarkaḥ anuvicāraḥ | pañcamaṃ samādhinimittasya sugrahaṇaṃ yaduta navanimittādīni yathāpūrvamuktāni | (pṛ) śāstā [anyataro] vā gurusthānīyaḥ sabrahmacārī kasmāt bhikṣūṇāṃ dharmaṃ deśayati | (u) dharmasamāpādānena mahāntamarthamāpnoti | ityato deśanāṃ karoti | sabrahmacāryayaḥ śāstāramupādāya pravrajitaḥ | indriyāṇāṃ paripācanāya dharmaṃ deśayati | gurusthānīyaḥ sabrahmacārī samānakarmatvācca dharmadeśanāṃ karoti | bhikṣavo 'vaśyaṃ dharmaṃ śṛṇvantītyataśca [dharma]deśanāṃ karoti | ime pudgalā viśuddhaśīlādiguṇasampannāḥ tadyathā subhājanaṃ samṛddhiṃ samādātuṃ bhavyam ityato dharmadeśanāṃ karoti | imāstisraḥ prajñāḥ dharmapratisaṃvedo bahuśrutamayī prajñā | arthapratisaṃvedaścintāmayī prajñā | abhābhyāmubhābhyāṃ jāyate prītiḥ yāvatsamāhitasya yathābhūtajñānaṃ jāyate | iyaṃ bhāvanāmayī prajñā | āsāṃ trisṛṇāṃ prajñānāṃ trīṇi phalāni bhavanti yaduta nirvedo vairāgyaṃ vimuktiḥ | dharmaṃ śrutvādhītya ca pareṣāṃ dharmaṃ deśayati | iyaṃ bahuśrutamayī prajñā | dharmānanuvitarkayati anuvicārayati | iyaṃ cintāmayī prajñā | samādhinimittaṃ sugṛhṇāti | iyaṃ bhāvanāmayī prajñā | (pṛ) yā cittavimuktiḥ [yaśca] āśravakṣayaḥ | anayoḥ ko bhedaḥ | (u) samādhinā kleśānāṃ vyāvṛttiścittavimuktiḥ | kleśānāmatyantaprahāṇamāsravakṣayaḥ | (pṛ) śīlādayo dharmā api vimuktyāyatanam | yathoktaṃ- śīlavataścittaṃ na vipratisarati | avipratisāriṇaḥ prītirjāyata ityādi | kadācit dānadihetorapi vimuktirbhavati | kasmādime pañcaiva dharmā uktāḥ | (u)prādhānyātta evoktāḥ | (pṛ) eṣāṃ dharmāṇāṃ kiṃ prādhānyam | (u) vimukteḥ sannikṛṣṭo hetuḥ | śīlādayastu viprakṛṣṭāḥ | (pṛ) kathaṃ jñāyate sannikṛṣṭo heturiti | (u) yogī dharmaṃ śrutvā prajānāti skandhāyatanadhātūn | taddharmakalāpamātre nāstyātmeti | ataḥ prajñaptirbhajyate | tatprajñaptibhaṅga eva vimuktirityākhyāyate | ataḥ sannikṛṣṭo hetuḥ | uktañca sūtre- bahuśrutasyāniśaṃsā yaduta paraśāsanaṃ nānuvartate, cittaṃ susamādhīyate ityādi | anenāpi jñāyate sannikṛṣṭo heturiti | tathāgataśāsane mahān lābho 'sti, kleśān nirodhayati, nirvāṇañca yātītyādi | asminnupaśamadharme śrotā vā adhyetā vā anuvicintayitā vā kṣipraṃ vimucyate | ataḥ sannikṛṣṭo hetuḥ | dānena mahatpuṇyaṃ vindate | śīlena gauravam | bāhuśrutyena prajñām | prajñayā āsravāṇāṃ kṣayaṃ vindate na puṇyaṃ gauravaṃ vā | ato jñāyate sannikṛṣṭo heturiti | śāriputrādayo mahāprājñā iti kīrtyante | [tat] sarvaṃ bahuśrutyāt | (pṛ) yadi bāhuśrutyena cittaṃ susamādhīyate | ānandaḥ kasmāt prathame 'ntime ca yāme vimuktiṃ nālabhata | (u) ānando na yāvanmastakamupadhāne nyadhatta tāvadeva vimuktimalabhata | ato 'sadadbhutadharme 'vartata | kasmānna kṣipram | ānandasyatasmin samaye vīryaṃ kiñcidduṣṭamāsīt | atimātraklāntatvānnālabhata vimuktim | ānando 'smin yāma āsravāṇāṃ kṣayamanuprāpnomīti praṇidadhyau | yathā ca bodhisattvo bodhimaṇḍe praṇihitavān | kastādṛśabalo yathā ānandaḥ | sarvamidaṃ bāhuśrutyabalam | (10) anāvaraṇateti- yāni trīṇyāvaraṇāni karmāvaraṇaṃ, vipākāvaraṇaṃ kleśāvaraṇamiti | yasyemānyāvaraṇāni na santi | na sa duḥsthāne patati | yo 'kṣaṇebhyomuktaḥ sa mārgaṃ samādātuṃ bhavyo bhavati | sa caturbhiścakraiḥ sampanna ityucyate | [tāni] pratirūpadeśavāsaḥ satpuruṣopāśrayaḥ ātmasamyakpraṇidhiḥ pūrve ca kṛtapuṇyatā iti | [sa] catvāri srotaāpattyaṅgāni ca sādhayati yaduta satpuruṣasaṃvāsaḥ saddharmaśravaṇaṃ, yoniśomanaskāro dharmānudharmapratipattiḥ | rāgādīn trīn dharmānapi samutsṛjati | yathoktaṃ sūtre- trīn dharmānaprahāya na jarāvyādhimaraṇāni santarati | iti | (11) anāsaktateti | "nāvaratīramupagacchati | na pāratīramupagacchati | na madhye saṃsīdati | na sthala utsīdiṣyati | na manuṣyagrāho bhaviṣyati | nāmanuṣyagrāho bhaviṣyati | nāvartagrāho bhaviṣyati | nāntaḥpūtī bhaviṣyati" | avaratīramiti ṣaṇṇāmādhyātmikānāmāyatanāmadhivacanam | pāratīramīti ṣaṇṇāṃ bāhyānāmāyatanānāmadhivacanam | madhye saṃsīdati iti nandirāgasyādhivacanam | sthala utsāda iti asmimānasyādhivacanam | katamo manuṣyagrāhaḥ | [iha] bhikṣurgṛhisaṃsṛṣṭo viharati | [katamo] 'manuṣyagrāhaḥ | [iha bhikṣurekatya ekatyo] 'nyataraṃ devanikāyaṃ praṇidhāya brahmacaryaṃ carati | ayamucyate 'manuṣyagrāha iti | āvartagrāha iti pañcānāṃ kāmaguṇānamadhivacanam | [katamaśca] antaḥpūtibhāvaḥ | iha bhikṣurekatyo duśśīlo bhavati | pāpadharmā aśuciḥ śaṅkāsmarasamācāro 'brahmacārī | ayamucyate 'ntaḥpūtibhāva iti | yasyāsti ādhyātmikāyataneṣu ātmagrahaḥ | tasya bāhyāyataneṣu ātmiyagrahaḥ | ādhyātmikabāhyāyatanebhyo nandirāgo bhavati | atastatraiva nimajjate | tebhyastu ahaṅkāro jāyate | kasmāt | yadi kaścitkāyāsaktaḥ sukhī bhavatītyato ['paraḥ] kaścidāgatya laghu (sss_465) nindati | tadā [tasya]māno jāyate | evamātmīyanandirāgāhaṅkārāstaccittaṃ vikṣepayanto 'nyānapi nirvartayanti | (pṛ) dṛṣṭānte 'smin kiṃ stroto bhavati | yadyāryo 'ṣṭāṅgikamārgaḥ srotaḥ | tadā ṣaḍādhyātmikabāhyāyatanāni pārau na syuḥ | nandirāgādayo madhyaugha āvartaḥ pūtibhāvo 'pi ca na syuḥ | yadi kāmatṛṣṇā srotaḥ | kathamimānanuvartya nirvāṇamanuprāpnoti | (u) āryo 'ṣṭāṅgikamārga eva srotaḥ | dṛṣṭānto nāvaśyaṃ sarvākāraiḥ samāno bhavati | yathāyaṃ dāruskandho 'ṣṭākṣaṇavinirmukto mahārṇavaṃ gacchati | evaṃ bhikṣurogho 'kṣaṇairvinirmukta āryāṣṭāṅgikamārgaṃ stroto 'nuvartyaṃ nirvāṇa[mahārṇava]mavatarati | yathā kumbhasadṛśaṃ stanamiti vacanaṃ tadākāramātraṃ gṛhṇāti na kāṭhinyaṃ mārdavaṃ vā | yathā ca candropamaṃ vadanamiti vacanaṃ śobhā pauṣkalyaṃ gṛhṇāti na tadākāram | kiñca yogī āryamārganirgato 'dhyātmabahirdhāyataneṣvāsajyate | na tu yathāyaṃ dāruskandhaḥ strotomadhyagatastasmin pāre 'smin vā āsajyate pūtībhavati vā | ityādi | śāstrācārya āha- yathā gaṅgāstroto niyamena mahārṇavaṃ prāpnoti | evamāryāṣṭāṅgikamārgastroto niyamena nirvāṇaṃ prāpnoti | evaṃ saṃkṣipyaikādaśamādhipariṣkārā uktāḥ, yeṣu satsu niyamena samādhirlabhyate || antimapañcasamādhipariṣkāravargaścaturaśītyuttaraśatatamaḥ 185 ānāpānavargaḥ ānāpānasya ṣoḍaśākārā yaduta sasmṛta evāśvasiti smṛta eva praśvasiti | dīrghaṃ vā āśvasan dīrghamāśvasimīti prajānāti dīrghaṃ vā praśvasan dīrghaṃ praśvasimīti prajānāti || hrasvaṃ vā āśvasan hrasvamāśvasimīti prajānāti | hrasvaṃ praśvasan hrasvaṃ praśvasimīti (sss_466) prajānāti || sarvakāyapratisaṃvedī āśvasiṣyāmīti śikṣate || sarvakāyapratisaṃvedī praśvasiṣyāmīti śikṣate || praśrambhayan kāyasaṃskāramāśvasiṣyāmīti śikṣate | praśrambhayan kāyasaṃskāraṃ praśvasiṣyamīti śikṣate || prītipratisaṃvedī āśvasiṣyāmīti śikṣate | prītipratisaṃvedī praśvasiṣyāmīti śikṣate || sukhapratisaṃvedī āśvasiṣyāmīti śikṣate | sukhapratisaṃvedī praśvasiṣyāmīti śikṣate || cittasaṃskārapratisaṃvedī āśvasiṣyāmīti śikṣate | cittasaṃskārapratisaṃvedī praśvasiṣyāmīti śikṣate || prasrambhayan cittasaṃskāramāśvasiṣyāmiti śikṣate | praśrambhayan cittasaṃskāraṃ praśvasiṣyāmīti śikṣate || cittapratisaṃvedī āśvasiṣyāmīti śikṣate | cittapratisaṃvedī praśvasiṣyāmīti śikṣate || abhipramodayan cittamāśvasiṣyāmīti śikṣate | abhipramodayan cittaṃ praśvasiṣyāmīti śikṣate || samādadhan cittamāśvasiṣyāmīti śikṣate | samādadhan cittaṃ praśvasiṣyāmīti śikṣate || vimocayan cittamāśvasiṣyāmīti śikṣate | vimocayan cittaṃ praśvasiṣyāmīti śikṣate || anityānudarśī āśvasiṣyāmīti śikṣate | anityānudarśī praśvasiṣyāmīti śikṣate || virāgānudarśī āśvasiṣyāmīti śikṣate | virāgānudarśī praśvasiṣyāmīti śikṣate || nirodhānudarśī āśvasiṣyāmīti śikṣate | nirodhānudarśī praśvasiṣyāmīti śikṣate || pratinissargānudarśī āśvasiṣyāmīti śikṣate | pratinissargānudarśī praśvasiṣyāmīti śikṣate | (pṛ) kathamānāpānasya dīrghaṃ hrasvaṃ vā bhavati | (u) yathā kaścitparvatamārohati | yadi vā [vā] bhāraṃ vahati | [tadā] klāntaḥ hrasvaṃ śvasati | tathā yogyapi audārike citte pravṛtte hrasvaṃ [śvasati] | audārikacittamiti capalaṃ rogavikṣiptaṃ cittam | dīrghaṃ śvasatīti yadi yogī sūkṣmacitte sthitaḥ, [tadā] tasyāśvāsapraśvāsā dīrghā bhavanti | kasmāt | sūkṣmacittānuvartina āśvāsapraśvāsā api sūkṣmā anupatanti | yathā tasyaiva klāntasya viśrāntasya āśrāsapraśvāsā sūkṣmā anupatanti | tasmin samaye dīrghā aśvāsa praśvāsā bhavanti | sarvakāya[pratisaṃvedī]ti | yogī kāye tucchādhimuktaḥ sarvaromakūpeṣu vāyumantarbahiścāriṇaṃ paśyati | praśrambhayan kāyasaṃskāramiti | dhātubalalābhino vyupaśāntacittasya yogina audārikā āśvāsapraśvāsā vyupaśāntā bhavanti | tadā yogī kāyammṛtyupasthānasamanvito bhavati | prītipratisaṃvedīti | asmātsamādhidharmādasya citte mahatī prītirbhavati | prakṛtito vidyamānāpi naivaṃ bhavati | asmin samaye prītipratisaṃvedītyākhyāyate | sukhapratisaṃvedīti | prīteḥ sukhaṃ jāyate | kasmāt | prītamanasaḥ kāyaḥ praśrabhyate, praśrabdhakāyaḥ sukhaṃ vindate | yathoktaṃ sūtre- prītamanasaḥ kāyaḥ praśramyate | praśrabdhakāyaḥ sukhaṃ vedayate | iti | cittasaṃskārapratisaṃvedīti | yogī prītāvādīnavaṃ paśyati | rāgajanakatvāt | rāgo 'yaṃ cittasaṃskāraḥ cittādutpannatvāt | vedanāyāṃ rāgo jāyata ityato vedanāṃ cittasaṃskāraṃ paśyati | praśrambhayan cittasaṃskāramiti | yogī paśyati vedanāto rāgo jāyate | tat praśrambhayataścittamupaśāmyati | audārikavedanāmapi praśrambhayatīti praśrambhayan cittasaṃskāramityucyate | cittapratisaṃvedīti | yogī praśrambhayan vedanāsvādaṃ paśyati cittaṃ śāntaṃ na līnaṃ noddhatam | cittamidaṃ kasmiṃścitsamaye punarlīnaṃ bhavati | tasmin samaye 'bhipramodayati | yadi punaruddhatam | tasmin samaye samādadhāti | yadyubhayadharmavinirmuktam | tasmin samaye samutsṛjet | ata ucyate vimocayan cittamiti | evaṃ yogī samāhito 'nityākāramutpādayati | anityākāreṇa kleśān prajahāti | ayaṃ nirodhākaraḥ | kleśānāṃ prahāṇāccittaṃ nirvidyate | ayaṃ virāgākāraḥ | viraktacittatayā sarveṣāṃ pratinissargamanuprāpnoti | ayaṃ prati nissargākāraḥ | evamanupūrvaṃ vimuktimanuprāpnotīti ṣoḍaśākārā ānāpānasmṛterbhavanti | (pṛ) kasmādānāpānasmṛtirāryavihāra iti divyavihāra iti brahmavihāra iti śaikṣavihāra iti aśaikṣavihāra iti cocyate | (u) vāyurākāśe viharati | ākāśalakṣaṇaṃ rūpalakṣaṇaṃ prakaṭayati | rūpalakṣaṇamidaṃ śūnyameva | śūnyataivāryavihāra ityāryavihāro (sss_468) bhavati | śubhadeveṣūtpatyarthatvāt divyavihāraḥ | upaśamaprāpaṇārthatvāt brahmavihāraḥ | śaikṣadharmapratilābhārthatvāt śaikṣavihāraḥ | aśaikṣārthatvādaśaikṣavihāraḥ | (pṛ) yadyaśubhabhāvanayā kāyādvirakto vimuktimanuprāpnoti | ka upayoga ebhiḥ ṣoḍaśabhirākāraiḥ | (u) aśubhabhāvanayā alabdhavairāgyasya ātmadurviṇṇasya kāyacitte vyāmohite syātām | yathā duṣṭamauṣadhaṃ sevamānasya vyādhiḥ punarbhavati | evamaśubhabhāvanayā durnivedo bhavati | yathā valgumuttitīrṣayā bhikṣavo 'śubhabhāvanayā atīva nirviṇṇā viṣapānabhṛgupatanādibhirvividhairātmānaṃ dhnanti sma | na tathā ime ṣoḍaśākārā vairāgyaprāpakā api na durnivedajanakā bhavantītyato viśiṣyante | kiñca ayamākāraḥ sulabhaḥ svakāyāvalambitvāt | aśubhā[kārastu] suvināśaḥ | ayamākāraḥ sūkṣmaḥ svakāyavipariṇāmakatvāt | aśubhākāra audārikaḥ | asthikaṅkālavipariṇāmaduṣṭaḥ | ayamākāraḥ sarveṣāṃ kleśānāṃ bhedakaḥ | aśubhākārastu maithunarāgamātrasya kasmāt | sarve hi kleśā vitarkaṃ pratītya jāyante | ānāpānasmṛteśca sarvavitarkopacchedārthatvāt | (pṛ) anāpānaṃ kiṃ kāyānubandhi kiṃ cittānubandhi | (u) kāyānubandhi cittānubandhi ca | kasmāt | garbhāśayagatasyābhāvāt jñāyate kāyādhīnamiti | caturthadhyānādikasyācittakasya cābhāvāt jñāyate cittānubandhīti | (pṛ) āśvāsapraśvāso 'bhūtvotpannaścittādhīno na syāt | kasmāt | sa na manaso vaśādutpadyate | yathā anyadvastu smarati citte sadā āśvāsapraśvāsā bhavanti | yathā [bhukta] āhāraḥ svayaṃ paripacyate | yathā ca pratibimbaṃ svayaṃ pravartate na puruṣaḥ karoti | (u) āśvāsapraśvāso 'bhūtvotpadyate na smṛtivaśāt | kintu pratyayasāmagryotpadyate | sacittasyāsti acittakasya punarnāsti | ato jñāyate cittādhīna iti | yathācittañca bhidyate | audārikacittasya hrasvaḥ | sūkṣmacittasya dīrghaḥ | ānāpānaṃ bhūmyadhīnaṃ cittādhīnam | ānāpāna(bhūmi)gatasya ānāpānabhūmirapyasti | [tasya] tasmin samaye cittamapyasti | ānāpānabhūmirnāma kāmadhātu strīṇi dhyānāni ca | ya (sss_469) ānāpānabhūmigataḥ [tasya] asti tu ānāpānabhūmi- cittam | acittakasya tasmin samaye [tadbhūmi]cittamapi nāsti | ānāpānavihīnabhūmigatasya tasmin samaye [tadbhūmiścitta]mapi nāsti | (pṛ) śvāsa utpadyamāna kiṃ pūrvamāśvasati | kiṃ vā pūrvaṃ praśvasati | (u) upapattikāle pūrvamāśvasati | maraṇakāle 'nte praśvasati | evaṃ caturthadhyāne nirgamanapraveśāvapi | (pṛ) ānāpānasmṛtiriyaṃ kathaṃ paripūrṇā bhavati | (u) yogī yadi ṣoḍaśākārān pratilabhate | tasmin samaye paripūrṇā bhavati | kecicchāstācāryā vadanti- ṣaḍibhaḥ pratyayaiḥ paripūrṇeti | [ṣaṭ pratyayā] yaduta gaṇanā anubandhanā śamatho vipaśyanā vivartanaṃ pariśuddhiḥ | gaṇanā ānāpānagaṇanā ekata ārabhya yāvaddaśa | triprakārā gaṇanā samā vā atiriktā vā nyūnā vā | samā nāma daśasu satsu daśeti gaṇayati | atiriktā nāma ekādaśasu daśeti gaṇayati | nyūnā nāma navasu daśeti gaṇayati | anubandhanaṃ nāma yoginaścittamānāpānamanubadhnāti | vipaśyanā nāma yogī āśvāsapraśvāsān kāyānubaddhān maṇiṣu sūtravatpaśyati | śamatho nāma cittasyānāpāne pratiṣṭhāpanam | vivartanaṃ nāma cittaṃ pratītya kāyasya pravṛttiḥ, cittaṃ pratītya ca vedanāyāḥ | pratyutpannacittadharmo 'pyevam | pariśuddhirnāma yogini sarvakleśaiḥ sarvākṣaṇaiśca vimukte cittaṃ pariśudhyati | neme 'vaśyaniyatāḥ | kasmāt | ākāreṣu gaṇānubandhanarūpayo dvayodharmayornāvaśyamupayogo bhavati | yato yogī kevalamānāpāne cittaṃ pratiṣṭhāpayan sarvān vitarkānupacchedayati | yaḥ ṣoḍaśavidhamācarituṃ samarthaḥ sa paripūrṇa ityucyate | idaṃ paripūrṇalakṣaṇañcāniyatam | mṛdvindriyācaritaṃ tīkṣṇendriyasyāparipūrṇam | (pṛ) ānāpānasūtre 'smin kasmāduktam- āhārāya bhavatīti | (u) ānāpānastimitasya kāyaḥ sukhī bhavati | yathā madhurānnabhujaḥ kāyaḥ prahlādyate | ataḥ āhārāya bhavatītyucyate | (pṛ) eṣu ṣoḍaśākāreṣu kimānāpānaṃ saṃsmarati | (u) asya puruṣeṇa (sss_470) pañcaskandhān nirākartumupāya ityākhyā | pañcaskandheṣu nirākṛteṣu prajñaptirnirākṛteti kaḥ punarupayoga ānāpānasmṛtyā | idameva kāyānusmṛtirityucyate | caturdhā kāyamanusmaratīti kāyānusmṛtiḥ | (pṛ) smṛtiratītālambanā | āśvāsapraśvāsāḥ pratyutpannāḥ | kasmāt tat smṛtirbhavati | (u) idaṃ prajñaptibhedakaṃ jñānamanusmṛtināmnocyate | caitasikadharmāṇāmanyonyaṃ nāma bhavati | yathā daśasaṃjñādayaḥ smṛtipūrvaṃ kriyamāṇatvāt anusmṛtirityucyate | dīrghahrasvādīnāṃ nāryavihāra ityabhidhānam | kathaṃ vihāravirhīnaṃ smṛtyupasthānamityākhyāyate | uktañca sūtre yogī ānāpānaṃ śikṣamāṇaḥ dīrgha[māśvasan] vā [śikṣate] hrasvaṃ vā sarvakāyapratisaṃvedī vā praśrambhayan kāyasaṃskāraṃ vā [śikṣate] | tasmin samaye kāyasmṛtyupasthānaṃ bhavati | ayamādya upāyamārgaḥ | viśuddhaye bhavatītyato 'nte prahāṇamārrga ityucyate | atra anityādyākāro 'sti | asminsūtre paraṃ noktam | anyasmin sūtretūktam- yogī ānāpāne [sthitaḥ] kāye samudayadharmānudarśī vyayadharmānudarśī, samudayavyayadharmānudarśī viharatīti | āha- kāyamanityaṃ paśyatītyādi | caturthe paramanityādyākāraḥ paripūrṇatvāduktaḥ || ānāpānavargaḥ pañcāśītyuttaraśatatamaḥ | 186 samādhyapakṣāla vargaḥ samādhirayaṃ tatpratibandhibhirapakṣālairvinirmuktaḥ san mahaddhitaṃ sādhayati | samādhyapakṣālamiti yaduta audārikī prītiḥ | yathoktaṃ sūtre- mamaudārikaṃ prītiprāmodyaṃ cittasya dūṣaṇamabhūt iti | yogī notpādayedidamaudārikaṃ prītipramodyam | rāgādidoṣāṇāṃ samāhita cittavikṣepakatvāt | (pṛ) dharmādutpadyamānaṃ prītiprāmodyaṃ kathaṃ notpādayet | (u) yoginaḥ śūnya tāmanusmarato na prītipramodyaṃ jāyate | asti sattva iti saṃjñayā hi prītiprāmodyaṃ jāyate | pañcasu skandheṣu nāsti sattvaḥ, kathaṃ prītiprāmodyaṃ bhaviṣyati | yogī evamanusmaret- hetupratyayai vividhā dharmā jāyate yadutātapālokādayo dharmāḥ | tatra kiṃ prītiprāmodyam | ye prītiprāmodyakarā dharmāḥ te sarve parimārgitā vyagravikṣepakā iti paśyato yogina audārikaṃ prītiprāmodyaṃ nirudhyate | yogī punarmahāntamarthaṃ prārthayate | nātapālokādibhirdharmairayaṃ bhavati | ato na prītiprāmodyaṃ jāyate | yogī nirodhalakṣaṇaṃ lābhaṃ paśyatītyato nātapālokādibhiḥ [tasya] prītiprāmodyaṃ bhavati | ayaṃ yogī upaśamaṃ bhāvayan kleśānāṃ kṣayamicchati | ato na prītiprāmodyamutpādayati | īdṛśaiḥ pratyayairaudārikaṃ prītiprāmodyamupaśamayati | bhīrutā ca samādherapakṣālaḥ | ahaṅkāramālambanaṃ dṛṣṭvā bhīrutāṃ janayati | loke yāni bhairavasthānāni tāni sarvāṇi yogī paśyati | tāni sarvāṇi anityaṃ vikṣepakamiti parīkṣya [tāni] nānuvidadhīta | kasmāt | dhyānaniṣaṇṇadharme 'styayaṃ bhairavadarśanasya pratyayaḥ | nānena bhīrutāṃ janayet | sarvamidamabhūtaṃ śūnyaṃ māyāvat | bālānāṃ vañcanamatattvam | evaṃ cintayato (sss_472) bhīrutā viyujyate | dharmān śūnyānupāśrayato nāsti bhīrutā | vihārabalādidaṃ vailakṣaṇyamanubhavāmītyanusmaran na bibhyāt | kiñca kāye śīlaśrutādiguṇasampadasti | na hiṃsāprayogapratyaya ityanusmarato na bhavati bhīrutā | yogyayaṃ mārge paramābhirata ityataḥ kāyajīvite 'napekṣo bhavati | kasmāt bibhyāt | kiñcāsya cittaṃ sadā samyaksmṛtau tiṣṭhati | ato bhīrutā nāvakāśaṃ labhate | śūralakṣaṇānusmaraṇācca na bibheti | bhīrutā ceyamabalīnatālakṣaṇam | evamādinā bhīrutāmapasārayati | adamaḥ samādherapakṣālaḥ | [adamo] yat yogī śītavātādibhirvyādhimān | yadi vātiklāntijarāmaraṇapratyayairadāntakāyo bhavati | rāgatṛṣṇerṣyādibhiḥ kleśairadāntacittasya dhyānasamādhayo naśyanti | ato yogī svakāyacitte saṃrakṣan damayet | vailakṣaṇyañca samādherapakṣālaḥ | [velakṣaṇyaṃ] yat malinatvalakṣaṇam | kiñcidamalinatālakṣaṇamapi dhyānasamādhīnāṃ vikṣepakam | yathā dānādilakṣaṇam | vaiṣamyañca samādherapakṣālaḥ | [vaiṣamyaṃ] yat vīryaṃ duṣṭhulaṃ yadi vātilīnam | duṣṭhulasya kāyacitte 'tiklānte | atilīna[vīryo] na samādhinimittaṃ gṛhṇāti | ubhāvapi samādheścyutau bhavataḥ | yathā vartakāpoto gāḍhaṃ gṛhīto 'tilkānto bhavati | śithilaṃ gṛhīto hastādutpatet | yathā vā dāntā vīṇāyāstantryo 'tyāyatā vātiśithilā vā ubhayathā na svaraṃ sādhayanti | ārabdhavīryaṃ pravegavat tadā duṣaṇāvasānaṃ bhavet | yathā bhagavānanuruddhamāha- atyārabdhavīryasya kausīdyaṃ bhavet iti | kasmāt | atyārabdhavīryo hi vastvaprasādhya kausīdye patet | atilīnavīryo 'pi na vastu sādhayati | ato vaiṣamyaṃ samādherapakṣālo bhavati | amanaskāraḥ samādherapakṣālaḥ | amanaskāro nāma saddharmāmanaskāraḥ | manaskāraprītidharme satyapi nāsti vedayitam (?) | samādhinimittamanaskṛtya bāhyarūpasya manaskāraścāmanaskāraḥ | yogī cittaikāgryeṇārabdhavīryo vedanīyadharmaṃ manasi kuryāt | yathā tailapātramāharet | vaiparītyañca samādherapakṣālaḥ | [vaiparītyaṃ] yat rāgabahulaḥ karuṇācaritamupādatte | dveṣabahalo 'śubhaṃ bhāvayati | imau dvāvapi pratītyasamutpādaṃ bhāvayataḥ | atilīne citte śamathaṃ bhāvayati | atyuddhate citte vīryamārabhate | anayo dvayościttayorupekṣāmācarati | idaṃ vaiparītyam | abhijalpaḥ samādherapakṣālaḥ | [abhijalpo] yat vitarkavicārabāhulyam | vitarkavicārāṇāmabhijalpahetutvāt | cittañca nālambane sudṛḍhapratibaddhaviharaṇaṃ, nābhiramate | lakṣaṇagrahaṇañca samādherapakṣālaḥ | lakṣaṇaṃ trividham- yat śamathalakṣaṇamārambhalakṣaṇamupekṣālakṣaṇamiti | punastrividhaṃ samādhau samāpattilakṣaṇaṃ sthitilakṣaṇaṃ vyutthānalakṣaṇam iti | īdṛśalakṣaṇānāṃ pravibhāgākuśalo yogī dhyānācyavate | mānañcasamādherapakṣālaḥ | yadāha- ahameva samādhimupasampadya viharāmi na tu sa itīdaṃ mānaṃ bhavati | yadāha- sa evopasampadya viharati nāhamitīdaṃ mānakalpaṃ bhavati | yadyapratilabdhasamādhirāha- pratilabdhavāniti | idamadhimānam | apraṇītasamādhau praṇītasaṃjñāmutpādayati idaṃ mithyāmānam | rāgādidharmā api samādhyapakṣālāḥ | yathoktaṃ sūtre- yo bhikṣurekadharmeṇa samanvitaḥ sa na paśyati cakṣuranityamiti | [katamo 'sāvekadharmaḥ] rāgaḥ iti | (pṛ) sarve 'vītarāgāḥ sattvā kiṃ na paśyanti cakṣuranityamiti | (u) vacanamidaṃ kiñcit nyūnam | pratyutpanne (sss_474) samutpannarāgo na paśyati cakṣuranityamiti iti vaktavyam | [rāga]samanvite 'pi kaścidbhedaḥ | keṣāñcidrāgādayo ghanatarāḥ sadā cittamāviśanti | tadā [teṣāṃ te] samādhiṃ pratibadhnanti | tanubhūtāstu na sadāviśanti | tadā nāpakṣālā bhavanti | sūtre coktā srayodaśa kṛṣṇadharmāḥ samādhipratikūlāḥ trayodaśa śukladharmāḥ samādhyanukūlāḥ | yadbhagavānāha- trīṇa dharmānaprahāya na jarāvyādhimaraṇaṃ tarati | [katame trayaḥ] rāgadveṣamohāḥ | trīn dharmānaprahāya na samucchedayati rāgadveṣamohān | [katame trayaḥ |] satkāyadṛṣṭiḥ śīlavrataparāmarśo vicikitsā | atha santi trayo dharmāḥ ayoniśomanaskāro duścaritamatilīnacittatā | atha santi trayo dharmā muṣitasmṛtitā, asamprajanyaṃ vikṣiptacittatā iti | atha santi trayo dharmā auddhatyamindriyeṣvaguptadvāratā śīlavipannatā | atha santi trayo dharmāḥ asrāddhyaṃ dauśśīlyaṃ kausīdyamiti | atha santi trayo dharmāḥ sajjane 'ratiḥ saddharmaśravaṇe dveṣaḥ paradoṣaprakaṭane prītiḥ | ata santi trayo dharmaḥ agauravatā saṃkathyadūṣaṇaṃ duṣprajñasevanam | trīn dharmānaprahāya na prajahāti asatkāraṃ saṃkathyadūṣaṇaṃ duṣprajñasevanam [katame trayaḥ |] ahrīkyamanapatrāpyaṃ pramādaḥ | ahrīkyamanapatrāpyaṃ pramādaṃ prahāya prajahāti asatkāraṃ saṃkathyadūṣaṇaṃ duṣprajñasevanam | [evaṃ] yāvatsatkāyadṛṣṭiṃ śīlavrataparāmarśaṃ vicikitsāṃ prajahan prajahāti rāgadveṣamohān jarāvyādhimaraṇāni ca tarati | atra jarāvyādhimaraṇānāṃ taraṇameva yannirupadhiśeṣanirvāṇam | rāgadveṣamohānāṃ samuccheda evārhatphalaṃ sopadhiśeṣanirvāṇam | saktāyadṛṣṭiśīlavrataparāmarśavicikitsānāṃ samuccheda eva yacchrāmaṇyaphalam | ayoniśomanaskāraduścaritātilīnacittānāṃ samuccheda eva yadūṣmagatādinirvedhabhāgīyakuśalamūlam | muṣitasmṛtyasaṃ prajanyavikṣiptacittānāṃ samuccheda eva yat caturṇāṃ smṛtyupasthānānāṃ bhāvanā | auddhatyendriyeṣvaguptadvāratāśīlavipannatānāṃ samuccheda eva yat pravrajitaśīlasamādānam | sajjanāratisaddharmaśravaṇadveṣaparadoṣaprakaṭanaprītināṃ, aśrāddhayadauśśīlyakausīdyānāṃ, asatkārasaṃkathyadūṣaṇaduṣprajñasevanānāṃ, ahrīkyānapatrāpyapramādānāñca samuccheda eva yat gṛhiṇaḥ pariśuddhiḥ | kasmāt | yat kaścit rahogataḥ pāpakaṃ kṛtvā na lajjate tadāhrīkyam | yat sa pāpakacittapravṛtterūrdhvaṃ saṅghamadhye 'pi pāpakaṃ kṛtvā nāpatrapate | tadanapatrāpyam | saddharmamūlātkuśaladharmadvayādbhaṣṭasya sadākuśaladharmānuvartanaṃ pramādaḥ | ebhistribhirdharmaiḥ samanvito gurusthānīyenacāryeṇānuśiṣṭhaṃ na samādatte | sā agauravatā | ācāryaśāsanasya viparyayācaraṇaṃ saṃkathyadūṣaṇam | evaṃ sati ācāryaṃ parivarjya ciraṃ durjanopasadanaṃ duṣprajñasevanam | ebhyo 'nūtpannamahrīkyamagauravatā | anapatrapādbhavati saṃkathyadūṣaṇam | pramādādbhavati durjanopasadanam | ato 'śrāddho bhūtvā dauḥśīlyaṃ samādāya kusīdo bhavati | durjanaṃ sevamānaḥ [ārya]śāsanamaśraddadhāna āha- nāsti duṣkṛtasya vipāka iti | duṣkṛtamācaran vipākaṃ vindata iti śṛṇvanmātro vā kukkaṭaśvādidharmaṃ samādāyātyantikapāpameva kāṅkṣate | taddharmaṃ samādāya na kiñciddhitamavindateti kausīdyamutpādayati | kausīdyāt sajjane 'prīto bhavati yat tattvato nāsti samyak caryāvihārīti | saddharmaśravaṇaṃ dviṣan āha samyak caritadharmā mithyādharmāḥ nāsti tataḥ kaścanopakāra iti | cittakaṣāyāt paradoṣaprakaṭane prīta āha- parasya dharmacaryāto matsadṛśaṃ nāsti kiñcilabdhamiti | evaṃ kleśānāmanigṛhītavataścittamuddhataṃ bhavati | auddhatyādindriyāṇāmasamādadhānasya śīlaṃ vipadyate | śīlavipattyā smṛtirmuṣitā bhavati | asamprajanye viharataścittaṃ vikṣipyate | ayoniśomanaskāraśca jāyate | jātāyoniśomanaskāratvāt durmārge carati | durmārge caran nārthaṃ pratilabhate | ataścittaṃ mugdhamatilīnaṃ bhavati | cittasya mohāt na trīṇi saṃyojanāni samucchedayati | asamucchinnatrisaṃyojanatvānna rāgādikleśān prajahati | tato vyādhyādayaḥ sarvā vipattayaśca bhavanti | eṣāṃ viruddhāḥ śukladharmāḥ | śokaḥ samādherapakṣālaḥ | tasmin varṣe māse ayane samādhimamukaṃ nālabha iti cintayato yoginaḥ śoko jāyate | prītyāsvādane 'bhiniveśo 'pi samādhyapakṣālaḥ | anabhiratiśca samādherapakṣālaḥ | pratirūpadeśakalyāṇamitrādipratyayān labdhvāpi na cittamabhiramate | kāmādīni nīvaraṇāni samādherapakṣālā bhavanti | saṃkṣipya yāvaccīvarapiṇḍapātādayo dharmāḥ kuśalamūlāpakarṣaḥ akuśalamūlaprakarṣaśca sarvāṇi samādherapakṣālāni bhavanti | iti buddhvā yatnena tānyapanetuṃ paryeṣeta || samādhyapakṣālavargaḥ ṣaḍaśītyuttaraśatatamaḥ | 187 śamathavipaśyanāvargaḥ (pṛ) bhagavān tatra tatra sūtre bhikṣūnāmantryāha- [iha bhikṣuḥ] araṇyagato vāyatanagato vā vṛkṣamūlagato vā śūnyāgāragato vā manasi kuryāt dvau dharmau yaduta śamatho vipaśyanāca iti | yadi sarve dhyānasamadhyādidharmā manasi kartavyāḥ | kasmāt śamathavipaśyanāmātramāha | (u) śamatho nāma samādhiḥ | vipaśyanā prajñā | sarve ca kuśaladharmā bhāvanājātā iti dvāvimau parigṛhītau | vikṣiptacittagatāḥ śrutacintāmayādiprajñā apyatra saṅgṛhītāḥ | ābhyāṃ dvābhyāmeva mārgadharmaṃ karoti | kasmāt | śamatho hi saṃyojanā vyāvartayati | vipaśyanā samucchedayati | śamathastṛṇagrahopamaḥ vipaśyanā asinā tallavanopamā | śamatho bhūmimārjanopamaḥ | vipaśyanā gomayavikīrṇanopamā | śamatho rajomārjanopamaḥ | vipaśyanā jalena kṣālanopamā | śamatho jale nimajjanopamaḥ | vipaśyanā agnāvuttāpanopamā | śamatho gaṇḍopamaḥ | vipaśyanā śastracikitsopamā | śamathaḥ sirodgamopamaḥ | vipaśyanā raktapāṭanopamā | śamathaścittadamanopamaḥ | vipaśyanā atilīnacittavyutthānopamā | śamathaḥ suvarṇasya culukīkaraṇopamaḥ | vipaśyanā adhidhamanopamā | śamathaḥ sūtrapātopamaḥ | vipaśyanā bhūmisamīkaraṇopamā | śamathaḥ sandaśinyā sandaṃśopamaḥ | vipaśyanā śastreṇa kṛntanopamā | śamathaḥ kavacopamaḥ | vipaśyanā bhaṭānāṃ śastrādānopamā | śamathaḥ samīkriyopamāḥ | vipaśyanā śaṅkuvedhopamā | śamatho medaḥsevanopamaḥ | vipaśyanā auṣadhapradānopamā | śamathaḥ suvarṇakuṭṭanopamaḥ | vipaśyanā bhājanakaraṇopamā | laukikāḥ sattvāḥ sarve sukhaṃ duḥkhaṃ vā iti dvayorantayoḥ patitāḥ | śamathaḥ sukhaṃ tyajati | vipaśyanā dukhaṃ pariharati | kiñca saptasu viśuddhiṣu śīlaviśuddhiścittaviśuddhiśca śamathaḥ | anyāḥ pañca vipaśyanā | aṣṭamahāpuruṣavitarkeṣu ṣaḍvitarkāḥ śamathaḥ | (sss_477) dvau vipaśyanā | caturṣu smṛtyupasthāneṣu trīṇi śamathaḥ | caturthaṃ vipaśyanā | catvāri ṛddhipādāni śamathaḥ | catvāri samyakpradhānāni vipaśyanā | pañcasu indriyeṣu catvārīndriyāṇi śamathaḥ | prajñendriyaṃ vipaśyanā | evaṃ balamapi | saptasu bodhyaṅgeṣu trīṇi bodhyaṅgāni śamathaḥ | trīṇi bodhyaṅgāni vipaśyanā | smṛtistu ubhayagā | aṣṭasu mārgāṅgeṣu trīṇyaṅgāni śīlam | dve aṅge śamathaḥ | trīṇyaṅgāni vipaśyanā | śīlamapi śamathānubandhi | śamatho rāgaṃ samucchedayati | vipaśyanā avidyāmapanayati | yathoktaṃ sūtre- śamatho bhāvitaścittaṃ bhāvayati | cittaṃ bhāvitaṃ rāgaṃ prajahāti | vipaśyanā bhāvitā prajñāṃ bhāvayati | prajñā bhāvitā avidyāṃ prajahāti iti | kāmaviyuktatvāt cittaṃ vimucyate | avidyāviyuktatvāt prajñā vimucyate | tadubhayavimukti lābhino na punaḥ kiñcidavaśiṣyate | ato dvayamātramuktam | (pṛ) yadi śamatho vipaśyanā cittaṃ bhāvayati prajñāṃ bhāvayati | cittaprajñābhāvitvāt rāgamavidyāñca prajahāti | kasmānniyama ucyate | śamathaścittaṃ bhāvayan rāgaṃ prajahāti | vipaśyanā prajñāṃ bhāvayantī avidyāṃ prajahātīti | (u) vikṣiptacittakasya cittasantānāni rūpādiṣu samudācaranti | santanyamānamidaṃ cittaṃ śamathaṃ labhate | tacchamanāducyate śamathaścittaṃ bhāvayatīti | śamitāccittājjāyate prajñā | ata ucyate vipaśyanā prajñāṃ bhāvayatīti | utpannavipaśyanasyordhvaṃ yatkiñcidbhāvitaṃ sarvaṃ bhāvitā prajñetyucyate | ādyā prajñā vipaśyanā paścāprajñetyucyate | yathoktaṃ sūtre- śamatho bhāvito rāgaṃ prajahātīti | idaṃ vidhnībhūtaprahāṇaṃ bhavati | kena tat jñāyate | rūpādiṣu bāhyakāmeṣu rāgo jāyate | śamathauṣadhaṃ labdhavato na punarjāyate | yathoktaṃ sūtre- yogī nirāmiṣāṃ prītiṃ labhamānaḥ sāmiṣāṃ prītiṃ jahāti iti | yaduktamavidyāprahāṇamiti, tadātyantikaprahāṇam | kena tat jñāyate | avidyāprahāṇāddhi rāgādayaḥ kleśāḥ prahīyante nirudhyante nāvaśiṣyante | sūtre 'pyuktam- rāgavirāgāt cetovimuktiḥ | idaṃ vighnībhūtaprahāṇaṃ bhavati | avidyāvirāgāt prajñāvimuktiḥ | (sss_478) idamātyantikaprahāṇam | iti | asti ca dvidhā vimuktiḥ sāmayikavimuktiḥ akopyavimuktiriti | sāmayikavimuktirvighnībhūtaprahāṇam | akopyavimuktirātyantikaprahāṇam | (pṛ) sāmayikī vimuktiḥ pañcavidhānāmarhatāmanāsravā vimuktiḥ | akopyā vimuktiścākopyadharmaṇo 'rhato 'nāsravā vimuktiḥ | kasmādvidhnībhūtaprahāṇamātramucyate | (u) neyamanāsravā vimuktiḥ | kasmāt | samayavimukto hi yat adhikabalena kañcitkālaṃ saṃyojanāni vighnayati nātyantaṃ prajahāti | paścātpunaḥ [saṃyojanāni]prādurbhavanti | ato nānāsravā[sā] bhavati | vimuktiriyaṃ sāmayikatṛṣṇāvimuktiḥ | kṣīṇāsravasyārhato nāsti kiñcidiṣyamāṇam | (pṛ) tathā ced nāryasyeṣyamāṇaṃ śīlam | (u) śaikṣāṇāmakṣīṇāsravatvāt ātmamatiḥ kadācitprādurbhavati | ataḥ śīle jāyata iṣṭam | nārhato 'tyantaprahīṇātmamateḥ | (pṛ) godhiko 'rhan ṣaḍvāraṃ sāmayikavimukteḥ parihiṇaḥ | saptamaparihāṇabhayādasinātmānaṃ jaghāna | yadi sa āsravān vināśitavān, nātmānaṃ hanyāt | ato jñāyate samayavimukto nānāsrava ityucyate | (u) ayaṃ spṛṣṭāt saṃyojanaprahāṇātsamādheḥ parihīṇaḥ | asmātsamādheḥ ṣaṭkṛtva parihīṇaḥ | saptamavāraṃ spṛṣṭvā samādhimimaṃ ātmānaṃ hantumaicchat | tasmin samaye saṃkalpito 'rhanmārgamaspṛśat | ato māraḥ śaikṣo vivṛttakāyaskandhaṃ mṛta iti ācaturdigantaṃ tadvijñāpanāya yena bhagavān tenopasaṃkramya bhagavantametadavocat | śrāvakaste [mahāvīra maraṇaṃ maraṇābhibhūḥ |] akāṃkṣate cetayate [tanniṣedhadyutendriya] | atha khalu bhagavān [māra iti viditvā ta]mavocat | [evaṃ hi dhīrāḥ kurvanti nākāṃkṣante [ca] jīvitam |] samūlāṃ tṛṣṇāmṛdgṛhya godhikaḥ parinirvṛtaḥ || iti | (pṛ) yaḥ kṣīṇarāgaḥ sa vighnībhūtaprahāṇakaḥ | sūtra uktaṃ- rāgāccetovimuktiḥ | dveṣamohābhyāṃ prajñāvimuktiriti | kiñcāha- nandirāgaprahāṇācceto vimuktiriti | āha- kāmāsravāccittaṃ vimucyata iti | evaṃ vighnībhūtavimuktiḥ syāt na pāramārthikavimuktiḥ | (u) atrāpyuktam- avidyā prahīyata iti | ato jñāyata iyamātyantikavimuktiriti | yadi mataṃ rāgaprahāṇaṃ kadācidvidhnībhūtaprahāṇaṃ, kadācidātyantikaprahāṇamiti | anutpannatattvajñānasyedaṃ vidhnībhūtaprahāṇam | tattvajñānānusāriṇa atyantikaprahāṇam | nāsti tu kaścit [kevalaṃ] śamathaṃ spṛṣṭvā rāgamātyantikaṃ prajahātīti | tathā cet tīrthikā api rāgamātyantikaṃ prajahyuḥ | vastutastu na tathā | ato jñāyata idaṃ vighnībhūtaprahāṇamātramiti | (pṛ) sūtra uktam- śamathena cittaṃ bhāvayati | vipaśyanāmupādāya vimuktiṃ spṛśati | vipaśyanayā cittaṃ bhāvayati | śamathamupādāya vimuktiṃ spṛśatīti | tat katham | (u) yogīyadi samādhiṃ pratītya kṣayamālambya prajñāmutpādayati | tadocyate śamathena cittaṃ bhāvayati | vipaśyanāmupādāya vimuktiṃ spṛśatīti | yadi vikṣiptacittena skandhadhātvāyatanādīni vikalpayati | tatpratītya kṣayamālambya śamathaṃ spṛśati | tadocyate vipaśyanayā cittaṃ bhāvayati | śamathamupādāya vimuktiṃ spṛśatīti | yadi smṛtyupasthānādīni nirvedhabhāgīyāni spṛṣṭvā cittaṃ parigṛhṇāti | tadā śabhathaṃ vipaśyanāṃ yuganaddhaṃ bhāvayatīti | sarve ca yogino dvāvimau dharmau niśritya cittaṃ nirudhya vimuktiṃ spṛśanti || śamathavipaśyanāvargaḥ saptāśītyuttaraśatatamaḥ | 188 samādhibhāvanāvargaḥ (pṛ) bhavānavocat- samādhiṃ bhāvayediti | samādhicittamidaṃ pratiṇakṣamutpannavināśi | tat kathaṃ bhāvayitavyaṃ bhavati | (u) pratyakṣaṃ paśyāmaḥ khalu kāyikaṃ karma pratikṣaṇavināśyapi bhāvanāvaśādvibhinnakauśalaṃ bhavati | bhāvanāvaśāt ciraṃ punaḥ punaḥ pravartyamānaṃ sat sukaraṃ bhavati | tathā vācikaṃ karmāpi | anuvihitāvṛtti āvṛttyā ca praguṇīkṛtaṃ dṛḍhībhūtañca susmaraṇaṃ bhavati yathādhyayanādi | mānasaṃ karma ca kṣaṇikamapi bhāvayitavyamiti jñātavyam | yathāgnirjanyaṃ vikārayati | āpaḥ śilā bhedayanti | vāyuḥ padārthān vidhamati | evaṃ kṣaṇikadharmāṇāṃ sarveṣāṃ saṃhatānāṃ balamasti | kleśā yathāvāsanamanuvardhante | yathā kaścit punaḥ punarmaithunacittaṃ bhāvayan bahūn kāmānabhinirvartayati | tathā dveṣamohāvapi | yathoktaṃ sūtre- yo yadvastucittaṃ manasi karoti sa tatra pratipannaḥ | tadyathā sadā kāmavitarkacittamanusaran kāmāya pratipadyate | evamanyau dvau vitarkāvapi | iti | ato jñāyate cittamidaṃ kṣaṇikamapi bhāvayitavyaṃ bhavatīti | bhāvanā nāmopacayaḥ | dṛśyante dṛṣṭe sarve dharmāḥ sopacayāḥ | yathoktaṃsūtre- yogī khalu ayoniśo manasikārāt kāmādīnāsravānanutpannānutpādayati | utpannān vivardhayati | yadavarānmadhyamutpādayati | madhyāduttamamutpādayati | tadyathā bījādaṅkuramaṅkurātkāṇḍaṃ kāṇḍānnāḷaṃ nāḷāt patraṃ patrātpuṣpaṃ puṣpātphalamiti pratyakṣato hetuto 'nupūrvaṃ vivardhate | samādhisamprajanyādidharmā apyevameva syuḥ | pratyakṣato dṛṣṭaṃ khalu vāsitatilasya gandhaḥ saṃṅgkrātyā vardhata iti | ayaṃ gandhastilañca pratikṣaṇamavidyamānaṃ, tathāpi tadvāsanābalamasti | ato jñāyate kṣaṇikā dharmā api bhāvayitavyā iti | (pṛ) tilaṃ vartamānadharmaḥ | vāsito gandha āgantukaḥ | avidyamānaṃ cittaṃ kṣaṇikajñānenāgatya bhāvyate | kathaṃ dṛṣṭānto bhavet | (u) nāsti kaścidvidyamānadharmaḥ sarve ca dharmāḥ kṣaṇikā iti pūrvameva sādhitam | ato nāsti dūṣaṇama | yadi dharmā akṣaṇikāḥ, na bhāvayitavyāḥ | svarūpata eva sadāsthitasya bhāvanayā ka upakāraḥ | yadi dharmaḥ pratikṣaṇavināśi, (sss_481) [tadā] avarānmadhyaṃ madhyāduttamamiti dharmasya bhāvanā bhavet | (pṛ) kusumāni tilaṃ prāpya vāsayanti | jñānantu na cittamāpnoti | ato nāsti bhāvanā | (u) pūrvakarmadṛṣṭānte pratipāditamidam | yaduttarabhāvikarma na pūrvabhāvikarma prāpnoti | purvavacanaṃ nottarabhāvivacanamapekṣate | tathāpi kāyikavācikakarmaṇorasti ca bhāvanālakṣaṇam | ato 'prāptaṃ na bhāvyata iti tava vacanaṃ na dūṣaṇāya bhavati | pratyakṣato dṛśyate ca hetuphalayorayaugapadye 'pi bhavatyeva hetoḥ phalaṃ bhavatīti | evaṃ cittadharmasya kṣaṇikatve 'pi bhāvanāstyeva | yathā ca bījaṃ salilasiktamaṅkurādīnaprāpyāpi aṅkurādīnaṅkurayati | evaṃ prajñā pūrvacitaṃ bhāvayati tadūrdhvacittamupacitaṃ bhavati | (pṛ) yadi kṣaṇikāttilāt tilāntaraṃ jāyate | kimidaṃ tilaṃ vāsitaṃ jāyate, avāsitaṃ vā | yadyavāsitaṃ jāyate, naiva bhavedvāsanāvat | yadi vāsitaṃ jāyate | punaḥ ka upayogaściravāsana [kriya]yā | (u) vāsanāhetutvāt | yathā bijātsalilasiktādaṅkuro 'ṅkurayate | evaṃ pūrvakusumayogaṃ pratītya tilāntaraṃ jāyate | idaṃ tu vāsitaṃ jāyate | bhavānavocat- ka upayogaścirakālavāsanayeti | yathā bhavatāṃ sūtra uktaṃ- agnisaṃyogādaṇuṣu kṛṣṇavarṇe niruddhe raktavarṇaṃ jāyata iti | yadyādāvagnisaṃyuktadharmasya kṛṣṇavarṇaṃ nirudhyata iti | na syātpunaḥ kṛṣṇavarṇasyotpattiḥ | yadyādāvagnisaṃyuktadharmasya raktavarṇamutpadyata iti punaḥ paścādagnisaṃyuktadharmaḥ kimartham | yadyādāvagnisaṃyogakāle kṛṣṇavarṇamutpadyate | raktavarṇaṃ naivotpadyeta | yadi dvitīyakṣaṇe raktavarṇaṃ jāyate | punaraścirakālāgnisaṃyogaḥ kimartham | yadi bhavatāmabhisandhiḥ raktavarṇaṃ kramaśo jāyata iti | cittamapyevamiti ko doṣaḥ | tathā vipariṇāmādirapi | sarve dharmā sahetusapratyayā api kramaśo jāyante | yathā garbhādhānādikrameṇa śarīramabhinirvartyate | evaṃ prajñāsamādhyādayo dharmāḥ kṣaṇikā api avaramadhyottamadharmakrameṇa jāyante | bhāvanādharmaḥ sūkṣmo 'pi cittasantatimanyathayati | yathā pakṣacchadasyoṣmaṇi mṛdunyapi aṇḍaṃ kramaśo vikriyate | pāṇitalamāṃsamardanāt vāśījaṭā sūkṣmaśaḥ kṣīyate | evaṃ cittamapi | samāhitaprajñā sūkṣmetyataḥ kramaśo bhāvyate | dharmaṃ bhāvayan prāptikāle tāvat jānāti | yathoktaṃ gāthāyām- ācāryātsarvamādatte, sarva[tat] mi(mai?)trahetukam | ātmacetanayā sarva, sarva pāke kālamapekṣate || iti | kaścidajasramadhīyāno 'pi na pratyeti paripavkakālika iva | yathā bahubhiḥ puṣpairekasmin samaye tilaṃ vāsayati na yathā puṣpālpāni kramaśaściraṃ vāsayanti | medasā paripuṣṭiḥ jale [naukā] nimajjanaṃ bhittinirmāṇaṃ ityādirapi tathā | pratyakṣaṃ khalu [naḥ] bījāṅkurādīnāmupacayo 'tisūkṣmaḥ, naiva draṣṭuṃ śakyate | teṣāṃ dainandina upacayaḥ kleśānāṃ gaṇanā | bālakādīnāṃ śarīraṃ stanyapānādinā paripacyata itīdamapi tathā syāt | ato jñāyate dharmabhāvanā sūkṣmā praṇītā duravabodhā ceti | (pṛ) kadāciddharmo yugapadupacīyate | kaścitpūrvaṃ rūpamadṛṣṭvāpi taddarśanamātreṇa tatrābhiniviśate | kaścidalpakāle 'pi bahu pratisaṃvedī bhavati | kasmāducyate kramikaiva bhāvaneti | (u) sarvasyātītabhāvitvāt | ato jñāyata upacitā bhāvanā kramiketi | idaṃ pratipāditameva | na cittotpādamātreṇa yatkiñcitsādhayati | yathoktaṃ sūtre- yaḥ kuśaladharmeṣu na bhāvanāyogamanuyuktaḥ kuśaladharmānanupādāya kevalaṃ praṇidadhāti āsravebhyaścittavimokam | naivāsya cintitaṃ praṇidhānādbhavati | kuśaladharmeṣu bhāvanāyogānanuyuktatvāt iti | yogī yadi kuśaladharmeṣu bhāvanāyogamanuyukto bhavati | akṛtapraṇidhānasyāpi [tasya] āsravebhyaścittaṃ vimucyate | hetorhi phalaṃ jāyate na praṇidhānāt | tadyathā pakṣiṇāmaṇḍasaṃsparśa āvaśyakaḥ | na praṇidhānāt janturaṇḍānnirgacchati | na ca praṇidhānātpradīpaprakāśaḥ pariśuddho bhavati | kintu pariśuddhatailaṃ pariśuddhavartikāñcobhayamapekṣya [anya]vastusaṃsparśacāñcalyarāhitye ca tatprakāśaḥ pariśuddho bhavati | kiñca na praṇidhānamātreṇa dhānyaṃ labhyate | kintu avaśyaṃ sūkṣetrasadbījartuvṛttisamīkriyākṛṣikarmaṇāṃ sākalye tatpratilābho bhavati | nāpi ca praṇidhānamātrāt deho rūpaṃ balañca labhate | avaśyaṃ vastrauṣadhāhārapoṣaṇādipratyayena tu paripūrṇo bhavati | evaṃ na praṇidhānamātrādāsravāṇāṃ kṣayo bhavati | avaśyaṃ tatvajñānamapekṣya vimucyate | ko jñānī hetoḥ phalaṃ jāyata iti prajānan taddhetumupekṣya anyasmātphalamākāṃkṣeta | dharma bhāvayan dṛṣṭa eva phalavipākaṃ paśyati | yathoktaṃ sūtre- tiṣṭhantu saptadināni mayā śāsitāḥ śrāvakā muhūrtaṃ tāvatkuśaladharmaṃ bhāvayanto 'pramāṇavarṣeṣu nityaṃ sukhāṃ vedanāṃ spṛśanti iti | bhikṣuṇyo bhadantamānandamavocan- vayaṃ smṛtyupasthāneṣu supratiṣṭhitacittā viharantyaḥ pūrveṇāparaṃ viśeṣaṃ samprajānīma iti | sūtre ca bhagavān bhikṣūnāmantryāha- aśaṭhasya māmupasaṅkramato yanmayā prātarupadiṣṭo dharmaḥ tadartha sāyaṃ vindate | yat sāyamupadiṣṭo dharmaḥ prātastaddhitaṃ vindata iti | yaccārhanmārgaṃ spṛśati na tat parapudgalaḥ prayacchati | nānanyapudgalaḥ | kevalaṃ samyagghetubhāvanātastaddhitamāpnoti | anuttaraṃ buddhamārga eva nanu kuśaladharmasyopacitabhāvanayā spṛśati | yathoktaṃ sūtre- bhagavān bhikṣūnāmantryāha- dvau dharmau niśrityāhamanuttaraṃ mārgaṃ samāpannaḥ yat śubhābhiratāvanirvedo mārgabhāvanāyāmaklāntiśca iti | bhagavataḥ kuśaladharmāṇāṃ nāsti sīmā | bodhisattvāḥ samādhimaspṛśanto 'pi na kusīdā bhavanti | kasmāt | kuśale 'kṛte na kiñcilabhyate | kuśale kṛte 'pi nākāre parivṛttiḥ | kuśalamakurvato naiva kṣaimaṃ bhavati | idaṃ cintayitvā vīryamārabhamāṇaḥ kuśaladharmaṃ bhāvayet | vīryamārabhamāṇasya lābho vā bhavati hānirvā | akṛtavīryasya naivāsti pratyāśā | ato bhāvanāmārabheta mā parikhedo bhūditi | prājñaḥ paryavasāne 'vaśyaṃ mucyate | bhāvanāvinirmuktasya na punarastyupāyaḥ | ataḥ prājñena bhāvanārabdhavyā, mā parikhedo janayitavyaḥ | yogī sucaritacaryāyā asti phalavipāka ityanusmṛtya alabhamāno 'pi na viṣādaṃ karoti | kiñca yogī manasi kuryāt- mayā bhāvanāyāḥ phalavipāko 'nuprāpta eva | pūrvāgataiḥ sattvaiḥ sarveṣāṃ dhyānasamādhīnāṃ [phalavipākasya] anuprāptatvāt | mamedānīṃ samyagbhāvanāpi phalavipākamanuprāpsyatīti | ato na parikhidyāt | sucaritaśālini tathāgataḥ pratyakṣaṃ karoti | ahamidānīṃ samyagācarāmītyato jñānamavaśyamanuprāpsyate | ahaṃ mārgasamāpattipratyayasampannaḥ yat manuṣyadehaprāptiravikalendriyatā puṇyapāpavijñātṛtā vimuktāvapi cādhimuktatā abhyāgatasambuddhitā ityetaiḥ pratyayaiḥ samanvitaḥ kathaṃ na bhāvanāphalavipākamanuprāpsye | vīryasamācaraṇamamoghameva | ato na parikhidyate | (sss_484) kleśānāṃ prahāṇamatisūkṣmaṃ dūravabodhaṃ vāśījaṭāyāṃ kramaśaḥ kṣayavat | mama kleśānāmapi bhavetprahāṇam | saukṣmyātparaṃ na sambudhyate | ato jñāyate kuśalaṃ bhāvayituṃ vīryamuttamaṃ bhavatīti | alpīyasī prajñāpi kleśān vināśayati yathā alpīyān prakāśo 'ndhakāramapanayati | evamalpīyasīṃ prajñāṃ labhamānaḥ kṛtakṛtyo bhavati | ato na parikhidyate | dīrghakāye 'pi dussādhanā yat samādhisamāpattiḥ | yadi samādhiṃ samāpadyate | tadānye guṇā acireṇa bhavanti | ataḥ kṣipramalabhamāno 'pi na parikhidyate | yogī samanucintayet samādhisamāpattiratikṛcchrā yathā purā bodhisattvaḥ puṇyena prajñayā ca ghaniṣṭhaḥ ṣaṭvarṣāṇi vyavasyan ante 'nuprāptaḥ | anyeṣāṃ bhikṣūṇāṃ samādhisamāpattirapi kṛcchrā, kiṃ punarmama pṛthagjanasya mandendriyasya vegenānuprāptiriti | evamanucintya na parikhidyeta | yogibhiravaśyaṃ kartavyaṃ yat samādhibhāvanā, nāsti punaḥ karmāntaram | ato 'nanuprāptasyānuprāptaye bhāvayitavyam | bhāvayitā samādhimasamāpanno 'pi kāyapravivekalābhī bhavati | praviviktakāyasya samādhiḥ sulabho bhavati | samādhibhāvanāmārabhamāṇo bhagavadanugrahasyānṛṇo bhavati | pravivekacāritvāt yogāvacara ityākhyāmapi vindate | dīrghakālaṃ kuśalaṃ bhāvayataḥ kuśalasvabhāvaḥ sidhyati | yāvatkāyapravṛtti kuśalameva sadānupatati | ataḥ sujanaiḥ saṅgaccheta | idaṃ mahate 'rthāya bhavati | sadā kuśalasya bhāvayitā dṛṣṭa eva kāyena āsravāṇāṃ kṣayaṃ spṛśet | yadi vā maraṇakāle spṛśet yadi vā āyuṣo 'nte susthāna upapadya tadantarā spṛśet | iti yathādharmaśravaṇānuśaṃsa uktam | yogī adhyātmaṃ cittaṃ vīralakṣaṇaṃ puraskṛtyaivaṃ cintayati ahaṃ kleśāvaraṇamaparyādāya na kadācidvṛthā pratinivarta iti | kiñca yogī mānacittamāśrityaivaṃ cintayati- śraddhādīni kuśalendriyāṇi santīti anye samādhiṃ pratipadyante | mamāpīdānīṃ santi | kimarthaṃ na samāpadya iti | yathā purā bodhisattvaḥ arāḍādibhyo munibhyo dharmaṃ śrutvaivamacintayat ime śraddhādikuśalendriyatvāt dharmamanuprāpnuvan | samāpīdānīṃ santi kasmānnānuprāpsyāmīti | yogī prajānāti- kleśā durbalāḥ prajñā balavatī | tatprahāṇaṃ kimiti duṣkaramiti | yathoktaṃ- bhikṣuḥ ṣaḍbhirdharmaiḥ samanvāgato mukhamārutena himavantaṃ [parvatarājamapi] pradalayet | kaḥ punarvādo avidyāmiti | kiñca yogī cintayati- ahaṃ pūrvādhvani na samādhiṃ bhāvitavān | ata idānīṃ nānuprāpnomi | idānīṃ na prayate paścātpunarnānuprāpsyāmīti | ato bhāvanāmārabhate | sadā samādhibhāvitvāt cittamekatra pratitiṣṭhati | yathā ghaṭasya pravartanamanuparatamavaśyamekatra pratitiṣṭhati | api ca yogī cintayati- yadyahaṃ sadā vīryamārabhe yadi cānanuprāptamanuprāpnomi | tadordhvaṃmavaśyaṃ na vipratisariṣyāmīti | ataścittaikāgryeṇa samādhīn bhāvayitumārabheta || samādhibhāvanāvargo 'ṣṭhāśītyuttaraśatatamaḥ | 189 mārgasatyaskandhe jñānādhikāre jñānalakṣaṇavargaḥ tattvasya prajñā jñānamityākhyāyate | tattvaṃ yat śūnyānātmatā | tasya prajñā tattvajñānaṃ bhavati | prajñāptau prajñeti saṃjñā na tu jñānam | kasmāt | uktaṃ hi sūtre- yathāsiḥ parikṛntati | āryaśrāvakāḥ prajñāsinā saṃyojanānubaddhān anuśayaparyavanaddhān sarvān kleśān samucchedayati | nānyadharmeṇeti vadanti | nātattva[jñāne] na kleśān samucchedayati iti | ato jñāyate prajñaiva tattva[jñāna]miti | (pṛ) yat bhavānāha- prajñaiva kleśān samucchedayatīti | tadayuktam | kasmāt | saṃjñayāpi hi kleśān samucchedayati | yathoktaṃ sūtra- anityasaṃjñā bhāvitā [bahulīkṛtā] sarvaṃ kāmarāgaṃ paryādāti | [sarvaṃ] rūparāgaṃ [sarva]bhavarāgaṃ [sarva]masmimānaṃ [sarvā]mavidyāñca paryādāti | iti | (u) maivam | prajñayā yaḥ kleśānāṃ samucchedaḥ [sa eva] saṃjñayetyucyate | (sss_486) asti bhagavato dvividhaṃ vacanaṃ- paramārthavacanaṃ saṃjñāvacanamiti | yathoktaṃ sūtre- maitrī vyāpādaṃ samucchedayatīti | ayaṃ maitrīdharmaḥ paramārthato na saṃyojanaṃ samucchedayati | jñānamātraṃ samucchedayati | yathoktaṃ- jñānāsiḥ sarvān kleśān samucchedayati iti | ato jñāyate maitrī saṃyojanaṃ samucchedayatīti saṃjñāvacanam | kiñcoktaṃ prajñārthasūtre- vimuktiṃ prajānātīti prajñā | kiṃ vastu vimuktiriti prajānāti | yat anityaṃ rūpaṃ anityamiti yathābhūtaṃ prajānāti | anityā vedanā, saṃjñā, saṃskārā, vijñānamanityamiti yathābhūtaṃ prajānāti | iyaṃ prajñaiveti | kiñcāha- āryaśrāvakāḥ samāhitā yathābhūtaṃ prajānantīti | ato jñāyate paramārtha eva prajñeti | prajñādṛṣṭānte coktam- jñānamasiḥ prajñā iṣurityādi | dṛṣṭānto 'yaṃ sarvakleśaprahāṇamupadarśayati | tattvajñānameva kleśān samucchedayatītyataḥ prajñaiva tattva[jñāna]miti jñāyate | uktañca gāthāyām- yogī paśyati vai loke sarve devāśca mānuṣāḥ | tattvajñānaparibhraṣṭā nāmarūpe 'bhiniviṣṭāḥ || iti | laukikā bhūyasā tucchakaṃ nityaṃ sukhaṃ subhamityādi dṛṣṭvā tattvajñānādbhaṣṭā bhavanti | yaḥ paramārthataḥ śūnyamanātma ityādi paśyati, sa tattvajñānī bhavati | ato jñāyate prajñaiva tattva[jñāna]m iti | āha ca bhagavān sūtre- yasya dhanaṃ vinaṣṭhaṃ, tasyālpīyān lābho vinaṣṭaḥ | yasya prajñā vinaṣṭā, tasya mahīyān lābho vinaṣṭa iti | kiñcāha- lābheṣu dhanamalpīyān lābhaḥ | prajñā tūttamo lābha iti | āhaca- pradyotānāṃ candrasūryapradyota alpīyān prajñāpradyoto 'gra iti | yadi prajñā na tattva[jñānaṃ], kasmādevaṃ vadet | uktañca sūtre- prajñendriyamāryasatyasaṅgṛhītamiti | āha ca- duḥkhasamudayajñānādiḥ tattva[jñāna]miti prajānīyāt | paramārthasatyālambaneyaṃ prajñā iti | āha ca- [bodhipakṣika]dharmeṣu prajñā agrā iti | (sss_487) kiñcāha- anuttarā samyaksambodhiḥ prajñendriyamityabhidhīyate iti | ataḥ sā tattvamiti | bhagavato daśa balāni jñānamayāni | ato jñāyate prajñā vastutaḥ paramārthālambanā bhavatīti | (pṛ) tathā sati prajñā alaukikī bhavet | (u) vastuto 'laukikī prajñā | kenedaṃ jñāyate | laukikaṃ cittaṃ prajñaptimavalambate | lokottaraṃ cittaṃ nairātmyaśūnyatāmavalambate | kasmāt | prajñaptirhi loka eva | prajñapteratikrāntaṃ lokottaram | (pṛ) bhavaduktaṃ na yujyate | kasmāt | uktaṃ hi sūtre- kiṃ vijānāti vijñānam | yaduta rūpaśabdagandharasasparśān vijānāti | yathā skandhadhātvāyatanādīni vijñānena vijānāti | idaṃ vijñānaṃ lokottaraṃ bhavet | iti | ato laukikaṃ cittaṃ prajñaptimātramālambate na tattvamiti bhavadvacanamayuktam | manovijñānamapi tattvālambanam | vedanāsaṃjñāsaṃskārādyālambitvāt | kiñcāha bhagavān- dve samyak dṛṣṭī laukikī lokottareti | puṇyapāpādyastitva [samyak dṛṣṭi]laukikī yadāryaśrāvakāṇāṃ duḥkhasamudayanirodhamārgānālambya anāsravasmṛtyā samprayuktā prajñā lokottarā | uktañca gāthāyām- laukikottamadṛṣṭīko yātāyāto 'pi saṃsṛtau | adhvanāṃ śatasāhasraṃ na yāvaddurgatau gataḥ || iti | uktañca sūtre- mithyācāriṇaḥ susthāne janma bhavati | astya pāpakarmaṇo 'nabhinirvṛttau kuśalapratyayaḥ pūrvaṃ vipacyate | kadācinmaraṇakāle samupasthite samyak dṛṣṭisamprayuktaṃ kuśalacittamabhimukhībhavati | ataḥ susthāne jāyate | iti | daśasu kuśala[karma]patheṣvapi samyagdṛṣṭiruktā | kathaṃ bhavānāha lokottaraṃ jñānamiti | āha ca bhagavān- trividhā prajñā śrutamayī prajñā, cintāmayī prajñā, bhāvanāmayī prajñā | śrutamayī prajñā cintāmayī prajñā laukikī | bhāvanāmayī ubhayavidhā iti | kiñca bhagavān [ānāpāna]smṛtiṃ janayāmāsa | rāhulo bhikṣurapariniṣpannāṃ vimuktiprajñāmanuprāpa | āha ca pañcadharmā aparipavkaṃ vimukticittaṃ vipācayanti iti | eṣā sarvā laukikī prajñaiva | kiñcoktaṃ sūtre- kecidabhiniṣkramaṇakuśalāḥ, na vipaśyanākuśalāḥ | kecidvipaśyanākuśalāḥ na santaraṇakuśalā iti | laukika jñānalābhitayā abhiniṣkramaṇakuśala ityucyate | catussatyādarśitayā na vipaśyanākuśalaḥ | (sss_488) catussatyāni paśyannapi āsravakṣayālābhitayā na santaraṇakuśalaḥ | bhagavān svayamāha- dharmajñānamanvayajñāna paracittajñānañca laukikaṃ jñānamiti | kiñcāha- pūrvanivāsajñānaṃ cyutyupapattijñānaṃ sāsravamiti | api cāha- dharmāṇāṃ sthitijñānaṃ nirvāṇajñānaṃ bhavati | ityādisūtreṣūktatvāt jñātavyaṃ asti sāsravaṃ jñānamiti | atra pratibrūmaḥ | yadyasti sāsravā prajñā | idānīṃ vaktavyaṃ sāsravānāsravayoḥ pravibhaktaṃ lakṣaṇam | (pṛ) yo dharmo bhave pātakaḥ sa sāsravaḥ | tadanyo 'nāsravaḥ | (u) ko dharmo bhave pātakaḥ | ko vā na bhave pātakaḥ | idaṃ prativaktavyam | apratibrūvāṇasya nāsti sāsravānāsravayorlakṣaṇam | yadbhavatoktam- asti laukikaṃ cittamaprajñaptyavalambanaṃ yadviṣayādīnāṃ vijñānamiti | tadayuktam | kasmāt | āha khalu bhagavān- pṛthagjanāḥ satataṃ prajñaptimanudhāvantīti | asyārthaḥ | sarvapṛthagjanacittaṃ prajñaptiṃ na paryādātītyataḥ sadā asmitālakṣaṇamanudhāvati | naiva tato visaṃyujyate | rūpaṃ paśyato 'pi na ghaṭādilakṣaṇādvisaṃyujyate iti | ataḥ pṛthagjana cittaṃ na tattvārthamavalambate | vedanāsaṃjñādīn dharmānavalambamāno 'pi ahaṃ mameti paśyati | ato jñāyate sarvaṃ laukikaṃ cittaṃ prajñaptimavalambata iti | yaduktaṃ bhavatā- laukikī prajñā yaduta dvidhā samyagdṛṣṭirityādi iti | tatredaṃ prativaktavyam- asti cittadvaividhyaṃ mohacittaṃ jñānacittamiti | prajñaptidharmāvalambanaṃ cittaṃ mohacittam | yat śūnyā nātmarūpadharmamātrāvalambanaṃ cittaṃ jñānacittam | yathoktamavidyāvibhaṅgasūtre- avidyā katamā | yat pūrvānte 'jñānamaparānte 'jñānaṃ pūrvāntāparāntājñānaṃ karmaṇyajñānaṃ karmavipāke 'jñānaṃ pūrvāparakarmavipākājñānaṃ ityādi tatra tatra yathābhūtasyājñānamadarśanamanabhisamayaḥ tamaḥ saṃmohaḥ [avidyā]ndhakāraḥ iyamucyate 'vidyā iti | yathābhūtasyā jñānamiti yat śūnyānātmā jñānam | idaṃ pṛthagjanacittaṃ sadā prajñaptigataṃ sat prajñaptimavalambate | ato 'vidyetyākhyāyate | śūnyālambanaṃ jñānam | idānīṃ yadi sarvaṃ laukikaṃ jñānaṃ prajñaptimavalambate | prajñaptyālambanaṃ cittamavidyā bhavati | kathamucyate asti laukikī prajñā iti | (pṛ) bhavatoktavat prajñaptyālambanaṃ prajñālakṣaṇamavidyā | idānīmarhato 'vidyā bhavet | ghaṭādyālambanacittasya sattvāt | (u) arhato nāsti ghaṭādyālambanaṃ cittam | kasmāt | (sss_489) prathamābhi sambodhikāla eva sarvaprajñaptilakṣaṇānāṃ vidhvastatvāt | kriyārthārya kevalamabhidadhāti | na tatra mānadṛṣṭāvabhiniviśate | santi trayo vādāḥ- (1) dṛṣṭijaḥ, (2) mānajaḥ, (3) kriyārthaja iti | tribhyaḥ kriyārtho bhavati | pṛthagjanā yadvadanti ghaṭa iti pudgala iti | ayaṃ vādo dṛṣṭijaḥ | śaikṣā ātmadṛṣṭivihīnā api samyaksmṛtipramoṣat pañcasu skandheṣu asmimānalakṣaṇena vadanti- ayaṃ pudgalaḥ ayaṃ ghaṭa iti | yathā kṣemakasūtra uktam | kriyārthaja iti yadarhataḥ | yathā mahākāśyapaḥ saṅghāṭiṃ dṛṣṭvā āha- iyaṃ mameti [yat] divyarddhau vicikitsāṃ janayati | bhagavān tadvivṛṇvannāha- ayamatyantasamuddhatamānendriyaḥ pradagdhahetupratyayaḥ kathaṃ sābhimānaḥ syāt | prajñaptyā paraṃ [tathā] vadatīti | ato jñāyate astyarhato ghaṭādicittamiti | (pṛ) yadyalaukikī prajñā | dve samyagdṛṣṭī ityādī sūtraṃ kathaṃ neyam | (u) idaṃ sarvaṃ saṃjñājñānamiti nāmnocyate | bhagavān dharmāṇāṃ tattvalakṣaṇapratisaṃvedī vineyasattvānanusṛtya vividhaṃ nāma sthāpayati | yathā prajñāmeva vedanādināmnopadiśati | yaduta vedakaḥ sarvadharmebhyo vimucyata iti | api cāha anityādisaṃjñā bhāvitā sarvān kleśān paribhedayatīti | āha ca- caturthamakṛṣṇamaśuklaṃ karma sarvakarmāṇi śaikṣacetanākhyāni kṣapayatīti | kiñcāha- manasā sarvānabhiviveśān prajahātīti | āha ca- śraddhayā tarati ogham apramādena cārṇavam | vīryeṇa duḥkhamatyeti prajñayā pariśudhyati || iti | api cāha- cakṣū rūpadarśanāyecchati iti | cakṣuṣi vastuto 'satyāmapīcchāyāṃ cittameva darśanāyecchat cakṣurnāmnocyate | (pṛ) yadi laukikaṃ jñānaṃ saṃjñā | kasmāt jñānaṃ bhavati | yadi hetupratyayān vinopadiṣṭaṃ jñānam | tadā sarvāḥ saṃjñā jñānaṃ bhavetyuḥ | vaktavyā ca dvividhā saṃjñā lokaṃ pratītya satyaṃ, paramārthaṃ pratītya satyamiti | (u) maivam | saṃjñāyāḥ santi nānāvibhāgāḥ | kācit mohakāṣṭhātmikā saṃjñā yāvat laukikakuśalākuśalāni na vijānāti | kācidavaramohātmikā saṃjñā kuśalākuśalāni vivecayati | kācidalpamohātmikā saṃjñā asthisaṃjñādyālambate | prajñapti mavihāya na skandhalakṣaṇāni vidhamati | itīyaṃ saṃjñā skandhalakṣaṇaparibhedakaṃ jñānamanukūlayatītyato bhagavānupadiśati jñānamiti | iyañca saṃjñā tattvajñānasya hetuṃ karotītyato jñānami tyucyate | asti ca loke kāraṇe kāryopacāraḥ | yathā suvarṇaṃ bhuṅkte | puruṣasya pañcavṛttīrdadāti | strī śīlaṃ malinaṃ karoti | supārā jaladhārā sukhā | dharmavasanaḥ puruṣaḥ sukha iti | saptāsravasūtre ca vacanaprahāṇavṛttiprahāṇādaya āsravahetava āsravā ityucyante | āhuśca āhāro jīvitaṃ paśavastṛṇānīti | api cāhuḥ- annavasrādīni bāhyajīvitam, yat parasvāpaharaṇaṃ tadeva parajīvitāpaharaṇam iti | idaṃ sarvaṃ hetumeva phalatayā vadanti | evaṃ jñānahetureva jñānamityucyate | ato 'navadyam | (pṛ) smṛtyupasthāneṣu uṣmādiṣu ca gataṃ cittaṃ tattvadharmamālambate | kimidamanāsravam | (u) yadanāsravaṃ cittaṃ tat prajñaptiṃ vidhamati | ato yatra prajñaptividhamanaṃ cittaṃ tadanu samāgataṃ cittamanāsravaṃ bhavati | (pṛ) kutra cittaṃ prajñaptiṃ yugapat vidhamati | (u) yatra pañcānāṃ skandhānāmudayavyayānudarśanasampanno bhavati | tadā [teṣā]manityasaṃjñāmanuprāpnoti | anityasaṃjñā ca yogino 'nātmasaṃjñāṃ sampādayati | yathoktam- āryaśrāvakāṇāmanityasaṃjñayā cittaṃ bhāvayatāmanātmasaṃjñā pratitiṣṭhati | anātmasaṃjñayā cittaṃ bhāvayatāṃ kṣipraṃ rāgadveṣamohebhyo vimucyate ityādi | kasmāt | anātmasaṃjñayā hi cittaṃ bhāvayatāṃ duḥkhasaṃjñā pratitiṣṭhati | ātmasaṃjñitvāt duḥkhamapi pratibudhyate | ato yo dharmo 'nityo 'nātmā, sa duḥkho 'pi iti prajānan akuśalānnirvidyate | ato 'nātmasaṃjñā duḥkhasaṃjñāṃ sampādayati | (pṛ) kasmādbhavānāha [anyathā] vidhanakramam | sūtre tūktam- yadanityaṃ tadduḥkham | yadduḥkhaṃ tadānātma iti | ato 'nityasaṃjñā duḥkhasaṃjñā sampādayati | duḥkhasaṃjñānātmasaṃjñāṃ sampādayati | (u) sūtra uktam- anityasaṃjñābhāvitaṃ śrāvakāṇāṃ cittamanātmasaṃjñāyāṃ pratitiṣṭhati iti | ato 'nityasaṃjñā anātmasaṃjñāṃ sampādayati | evaṃ vadato 'pi asti mārganayaḥ | kasmāt | ātmavādī hi paralokasādhanāyāha- ātmā nitya iti | ataḥ pañcaskandhā anityā iti paśyan anātmāna iti prajānāti | yathoktaṃ sūtre- cakṣurātmeti yo vadet | tat nopapadyate | cakṣuṣa utpādopi vyayo 'pi prajñāyate | yasya khalu punarutpādo 'pi vyayo 'pi prajñāyate | ātmā ma utpadyate vyeti cetyasyāgataṃ bhavati | iti | (pṛ) sūtradvayamidaṃ kathaṃ pratisaṃvedanīyam | (u) duḥkhalakṣaṇaṃ dvividham- anityasaṃjñotthitaṃ vipariṇāmaduḥkhalakṣaṇam | anātmasaṃjñotthitaṃ saṃskāraduḥkhalakṣaṇama | ataḥ sūtradvayamapyaviruddham | (pṛ) tathā cet smṛtyupasthānoṣmādāvastyanityasaṃjñā | ayaṃ dharmo 'nāsravaḥ syāt | (u)smṛtyupasthānādau yadīyamanāsravā, ko doṣo 'sti | (pṛ) pṛthagjanānāṃ citte na syādiyamanāsravā | pṛthagjanānāṃ citte 'pyasti abhūtasmṛtyupasthānam | kathamidanāsravaṃ bhavet | (u) pudgalo 'yaṃ na vastutaḥ pṛthagjanaḥ | ayaṃ srotaāpattiphalapratipannaka ityucyate | (pṛ) ayaṃ srotaāpattiphalapratipannakaḥ satyadarśanamārge vartate | smṛtyupasthānādidharmāśca na satyadarśanā bhavanti | (u) srotaāpattiphalapratipannakaḥ sannikṛṣṭo viprakṛṣṭaśca bhavati | smṛtyupasthānādigato viprakṛṣṭaḥ pratipannakaḥ satyadarśanagatastu sannikṛṣṭaḥ | kenedaṃ jñāyate | uktaṃ hi bhagavatā vāśījaṭopamasūtre- jānataḥ paśyata āsravāṇāṃ kṣayaṃ vadāmi | kiṃ jānataḥ kiṃ paśyata āsravāṇāṃ kṣayo bhavati | iti rūpaṃ, iti rūpasya samudayaḥ | iti rūpasyāstaṅgamaḥ | iti vedanā saṃjñāsaṃskāravijñānāni yāvadastaṅgamaḥ | mārgamabhāvayato nāsravāṇāṃ kṣayo bhavati | bhāvayatastu bhavati | tadyathā [kukkuṭyā] aṇḍāni samyagadhiśayitāni | evameva bhāvanānuyogamanuyuktasya bhikṣornaivaṃ jñānaṃ bhavati etāvatko bata me 'dyāsravāṇāṃ kṣīṇam | etāvatko hayaḥ etāvatkaḥ paramiti | atha khalvasya kṣīṇe kṣīṇānta eva jñānaṃ bhavati | tadyathā vāśījaṭāyāṃ [dṛśyante 'ṅgulipadāni] (sss_492) | saptatriṃśa[vdodhya]ṅga bhāvanānuyogamanuyuktasya bhikṣoralpakṛcchreṇaiva saṃyojanāni pratipraśrabhyante | pūtikāni bhavanti | tadyathā sāmudrikayānāno[rbandhanāni] | ato jñāyate smṛtyupasthānādigato mārgāṅgabhāvanānuyogamanuktaḥ srotaāpattiphalapratipannaka iti | yadyekasmin kṣaṇe yadi vā pañcadaśasu kṣaṇeṣu na bhāvanānuyogaṃ vindate | [tadā] jñātavyamayaṃ viprakṛṣṭaḥ srotaāpattipratipannaka iti | (pṛ) iti rūpaṃ, iti rūpasya samudayaḥ iti rūpasyāstaṅgamaḥ, iti vedanā iti jñānamiti prathamamuktamādyaphalasya mārgaḥ | anantarāsrayo dṛṣṭāntāsrayāṇāṃ phalānāṃ mārgāḥ | ato nādyaphalapratipannaka ityucyate | (u) yadyaṇḍāni na samyagadhiśayitāni | tadā vinaśyanti | samyagadhiśayatāni saṃsidhyanti | evaṃ smṛtyupasthānādārabhya prathamaṃ bhāvanāmārabhate | sa yadi na sādhayati | na sa pratipannako bhavati | sādhayanstu śaikṣajano 'timātrapūtivedaka ityucyate | ataḥ smṛtyupasthānādau pūtibhūtaḥ san pṛthagjano bhavati | yaḥ saṃsiddhabhāvanaḥ sa ādyaphalapratipannako bhavati | tadyathā aṇḍāntargata | aṇḍābdahirgataḥ srotaāpanno bhavati | ato jñāyate smṛtyupasthānādigataḥ viprakṛṣṭaḥ pratipannaka ityucyate | kiñcogreṇa saṅghe nimantrite devatā upasaṅkramya ārocayanti- amuko gṛhapate arhan yāvadamuka ādyaphalapratipannaka iti | yadi sa satyadarśanamārgagataḥ | kathamārocayeyuḥ | jñātavyaṃ sa viprakṛṣṭaḥ pratipannaka iti | kiñcoktaṃ bhagavatā sūtre- yasya [khalu bhikṣava imāni] pañcendriyāṇi (śraddhādīni) na santi | tamahaṃ bāhyaḥ pṛthagjanapakṣe sthita iti vadāmīti | asyārthaḥ- asti bāhya ābhyantaraśca pṛthagjanaḥ | yasya nirvedhabhāgīyāni kuśalendriyāṇi na santi | sa bāhyaḥ pṛthagjana iti | yasya santi sa ābhyantara iti | ayamābhyantaraḥ pṛthagjana ārya ityupyucyate pṛthagjana ityapyucyate | bāhyaṃ pṛthagjanamupādāya āryaḥ | satyadarśanamārgamupādāya pṛthagjanaḥ | yathānandaśchannamāmantryāha- pṛthagjano nānusmarati rūpaṃ śūnyamanātmā, vedanā, saṃjñā (sss_493) saṃskārā vijñānaṃ śūnyamanātmā | sarve saṃskārā anityāḥ | sarve dharmā anātmānaḥ | teṣāṃ nirodho nirvāṇamiti | atha ca [tatra] channasya [cittaṃ] na dharmaniyāme praskandati | nāpi pṛthagjanasyaivaṃ bhavati ityāha | (pṛ) sannikṛṣṭo viprakṛṣṭo vā, ubhāvapi pratipannakau | kaḥ pravibhāgastayoḥ | (u) yo nirodhaṃ paśyati sa tattvataḥ pratipannakaḥ | yo dūrabhāgīyakuśalendriyagataḥ paśyati pañcaskandhā anityāḥ duḥkhā śūnyā anātmāna iti | na tu nirodhaṃ paśyati | sa saṃjñāpratipannakaḥ | kasmāt | yathoktaṃ sūtre- bhikṣavo bhagavantaṃ pṛcchanti- kathaṃ dharmaṃ paśyema iti | bhagavānāha- cakṣuḥ pratītya rūpañca cakṣurvijñānamutpadyate | tatsahabhuvo vedanāsaṃjñā cetanādayaḥ sarve [dharmā] anityā vipariṇāmadharmāṇaḥ aśraddheyāḥ | yo dharmo 'nityaḥ, tad duḥkham | duḥkhasyāsya samudayo 'pi duḥkham | sthitirapi duḥkham | punaḥ punarbhavalakṣaṇamapi duḥkham | evaṃ yāvanmano dharmā api | yadīdaṃ duḥkhaṃ nirudhyate | anyāni duḥkhāni na sambhavanti | na punaḥ santāno bhavati | yoginaścitta evaṃ bhavati- idaṃ praṇītamupaśamapadaṃ yat sarveṣāṃ mṛṣābhūtānāṃ kāmatṛṣṇānāmapagamaḥ kṣayo virāgo nirodho nirvāṇam | yadasmin dharme cittaṃ praskandati adhimucyate neñjate na parāvartate na śocate na paritrāsate | tato nidānaṃ dharmaṃ paśyeyam iti | ato jñāyate yogī anityādyākāraiḥ pañcaskandhānavalokayan viprakṛṣṭaḥ pratipannaka ityucyate | teṣāṃ nirodhaṃ paśyan sannikṛṣṭaḥ pratipannaka iti | yathā channaḥ sthavirān prativadati- mamāpyevaṃ bhavati- rūpamanityaṃ [vijñānamanityaṃ rūpamanātmā, vijñānamanātmā, sarve saṃskārā anityāḥ, sarve dharmā anātmāna iti | atha ca punarme] sarvasaṃskārasamarthe tṛṣṇākṣaye nirodhe nirvāṇe cittaṃ na praskandati, na prasīdati, na vimucyate [paritarṣaṇā | upādānamutpadyate | pratyudāvartate mānasam | atha kastarhi ma ātmeti |] na khalvimaṃ dharmaṃ paśyato bhavati | iti | kiñcāha- yogī yadasmin dharme mṛduprajñayā kṣāntiṃ śraddadhate sa śraddhā[nusārī] pratipannakaḥ | pṛthagjanamatītya dharmaniyāmamavatāryādyaphalamalabdhvā na deveṣu bhavati | yastīkṣṇaprajñayā kṣāntiṃ śraddadhate sa dharmā[nusārī] pratipannakaḥ | [yo] dharmamimaṃ paśyan (sss_494) trīṇi saṃyojanāni samucchedayati | na srotaāpannaḥ yo niravaśeṣa[kṣayā]bhijñaḥ so 'rhan | ato jñāyate nirodhaṃ paśyan sannikṛṣṭaḥ pratipannako bhavatīti | (pṛ) yogī kasmānnātyantaṃ nirodhaṃ paśyati | (u) sūtra uktam- dharmā nissvabhāvāḥ pratītyasamutpannāḥ | ayaṃ dharmaḥ paramagambhīraḥ | sarvatṛṣṇākṣaya upaśamo nirodho nirvāṇam | idaṃ padamatidurdarśam | bhagavān dvādaśanidānānāṃ nirodhaṃ dṛṣṭvā anuttaramabhisambuddho 'bhūt iti | dharmamudrāyāñcoktam- pañcaskandhānanityān vipralopān mṛṣābhūtānasārān śūnyāṃśca paśyato yogino jñānadarśanamaviśuddhaṃ bhavati iti | sūtramidamanta āha- yogina evaṃ bhavati- yanmayā dṛśyate śrūyate ājighryate rasyate spṛśyate manyate tat sarvaṃ pratītyasamutpannaṃ vijñānam | yadasya vijñānasya hetupratyayā nityā vā anityā vā iti | tadanityajñānam | anityebhyo hetupratyayebhya utpannaṃ vijñānaṃ kathaṃ nityaṃ bhavet | ataḥ sarve pañcaskandhā anityāḥ pratītyasamutpannāḥ kṣayalakṣaṇāḥ vipariṇāmalakṣaṇā viyogalakṣaṇā nirodhalakṣaṇā iti paśyati | tadā yogino viśuddhaṃ jñānadarśanaṃ bhavati | ātyantikanirodha ityanena viśuddhaṃ jñānadarśanamucyate | ato nirodhajñānadarśanameva āryasatyadarśanaṃ bhavati | ādau ca dharmasthititājñānamante nirvāṇajñānaṃ bhavati | ato nirodhasatyadarśanamevāryamārgalābho bhavati | jñānalakṣaṇavarga ekonanavatyuttaraśatatamaḥ | 190 ekasatyadarśanavargaḥ (pṛ) yadbhavānāha- nirodhaṃ paśyanneva phalapratipannaka iti | tadayuktam | kasmāt | sūtre hi bhagavatoktam- caturṇāmaryasatyānāṃ yathābhūtamananubodhāt evamidaṃ dīrghamadhvānaṃ [sandhāvitaṃ] saṃsaritaṃ mama ca yuṣmākañca idānīmimāni catvāri satyānyanubaddhāni | tato nidānañca samucchinnaṃ saṃsaritam | na punaḥ kāyasya vedanā bhavati | iti | jñātavyaṃ catussatyadarśanāt phalapratipannako bhavati iti | na nirodhamātradarśanāt | kiñcāha bhagavānuttamadharmo yaduta catvāryāryasatyāni iti | ato yogī sarvāṇi [satyāni] jānīyāt paśyecca | āha ca- ye hi kecit dharmakañcukā ninditakāyāḥ samyakpravrajyāṃ śraddadhante | (sss_495) sarve te caturṇāmāryasatyānāṃ yathābhūtamabhisamayāya | ye hi kecit srotaāpattiṃ sakṛdāgāmitāmanāgāmitāñca lipsanti | sarve te caturṇāmāryasatyānābhisambuddhatvāt | ye hi kecit arhatāṃ pratyekabuddhatāṃ buddhamārgañca lipsanti | sarve te caturṇāmāryasatyānāmabhisambuddhatvāt | ato jñāyate na nirodhasatyadarśanamātramārgamārga iti | āha ca bhagavān- catvāryāryasatyānyanupūrveṇānuprāpnotīti | dharmacakrapravartane coktam- idaṃ duḥkhamayaṃ duḥkhasamudayaḥ ayaṃ duḥkhanirodhaḥ iyaṃ duḥkhanirodhagāminī pratipaditi paśyato mama teṣu cakṣurudapadyata jñānamudapadyata vidyodapadyata bodhirudapadyata iti, evaṃ triparivartaṃ catvāryāryasatyānyavocat | kiñcoktaṃ sūtre- avadātavasane hrade prakṣipte sati rūpaṃ [yathā] vedayate | evamayaṃ puruṣa ekatra niṣaṇṇaścatvāri satyāni paśyati iti | kiñcāha pariśuddhacittaḥ samyak bhāvayati- duḥkhasatyaṃ yāvanmārgasatyam | evaṃ paśyataḥ kāmāsravāt bhavāsravādavidyāsravāt cittaṃ vimucyate | iti | yatra yatra sūtra uktamāryasatyam | tatra sarvatra catvāri satyānyuktāni | na nirodhasatyamātrama | bhagavānāha catvāri jñānāni duḥkhajñānaṃ samudayajñānaṃ nirodhajñānaṃ mārgajñānamiti | tāni caturṇāmāryasatyānāmarthāya bhavanti iti | yogī dharmaśaḥ paripaśyet catvāri satyāni | yathā bhiṣak rogaṃ jñātvā roganidānaṃ rogavināśaṃ rogavināśauṣadhañca jānīyāt | evaṃ yogī duḥkhānāṃ nissaraṇamicchan duḥkhaṃ duḥkhanidānaṃ duḥkhanirodhaṃ duḥkhanirodhagāminīṃ pratipadañca jānīyāt | yadi na jānāti duḥkhaṃ kena jñāsyati duḥkhanidānaṃ duḥkhanirodhaṃ duḥkhanirodhagāminīṃ pratipadañca | ato jñāyate na nirodhadarśanamātra[māryasatyam] iti | atrocyate | yat keṣāñciduktaṃ- catussatyānāṃ pratilābha iti | sarvaṃ [tat] skandhadhātvāyatanādiṣūktam- yadidaṃ rūpaṃ ityādi ayaṃ rūpasya samudaya ityādi ayaṃ rūpasya vyaya ityādi prajānata āsravāḥ kṣīyanta iti | kiñcāha bhagavān- rūpādīnāṃ skandhānāṃ yathābhūtamāsvādamādīnavaṃ nissaraṇaptaprajñāyānuttaraṃ mārgamaspṛśamiti na vadāmi | yathābhūtaṃ prajānanstu mārgamaspṛśamiti prajānāmīti | nagaropamasūtre coktam- yadā mama na jñānamabhūt- [iti] jarāmaraṇaṃ jarāmaraṇasamudayo jarāmaraṇanirodho jarāmaraṇanirodhagāminī pratipat | yāvat saṃskārāḥ saṃskārasamudayaḥ saṃskāranirodhaḥ saṃskāranirodhagāminī pratipat iti | na (sss_496) tadā vadāmi- adhigato mārga iti | iti | evamādi [vacanāni] dṛṣṭvā yadi [vadāmaḥ] ayameva darśanamārgādhigama iti | tadā ṣoḍaśacitta[kṣaṇā] na mārgādhigamaḥ syuḥ | (pṛ) nāhaṃ vadāmi- ayamucyate darśanamārgādhigama iti; kintu ayaṃ sammarśana kālīna iti | (u) caturṣu satyeṣvapyevamucyate | vaktavyañcedaṃ sammarśanakālīnamiti | tathā no cet nidānaṃ vaktavyaṃ- catussatyadarśanaṃ mārgādhigamakālīnaṃ pañcaskandhādidarśanaṃ sammarśanakālīnamiti | (pṛ) kleśānāṃ prahāṇajñāṃna mārgādhigamo bhavati | pañcaskandhādīnāṃ sammarśanaṃ na kleśānāṃ prahāṇāya bhavati | (u) pūrvamevoktamasmābhiḥ- pañcaskandhādijñānamapi kleśānāṃ prahāṇāya bhavatīti | yathoktam- rūpādijñānadarśanādāsravāḥ kṣīyanta iti | āha ca- lokasamudayaṃ samanupaśyato nāstitādṛṣṭirnirudhyate | lokanirodhaṃ samanupaśyato 'stitādṛṣṭirnirudhyata iti | bhagavān svayaṃ nidānānyavalokayan mārgamadhijagāma | kiṃśuko[pama]sūtre coktā nānāmārgādhigamapratyayāḥ | kecit pañcaskandhān paśyanto mārgamadhigacchanti | kecit dvādaśāyatanāni vā aṣṭādaśadhātūn vā dvādaśanidānāni vā anyāni vā paśyanto mārgamadhigacchanti iti | ato jñāyate na catussatya[darśana]mātreṇa mārgādhima iti | yadi bhavato mataṃ satyapyasmin vacane naitaddarśanena kleśān prajahātīti | catussatyadarśanenāpi na kleśān prajahatīti vaktavyam | satya[darśane]na na mārgamadhigacchatīti avaśyaṃ vaktavyamiti | catussatyavibhaṅga uktam- jātirapi duḥkhaṃ jarāpi duḥkhaṃ vyādhirapi duḥkhaṃ maraṇamapi duḥkhaṃ vipriyasaṃyogo duḥkhaṃ priyaviyogo duḥkhaṃ yadiṣṭaṃ na labhyate tadapi duḥkhaṃ saṃkṣepeṇa pañcopādānaskandhā duḥkhamiti | kiñcāha duḥkhasamudayo yeyaṃ tṛṣṇā paunarbhavikī tatra tatrābhinandinī iti | evamādidarśanena nāsravāṇāṃ kṣayaḥ syāt | idaṃ sarvaṃ lokasatyaṃ na tu paramārthasatyam | (pṛ) yadyapi jātimaraṇādi paśyato nāsravakṣayaḥ syāt | tathāpi pañcopādānaskandhā duḥkhamityuktam | teṣāṃ parijñātuḥ kleśā bhidyante | (u) anyāni trīṇi satyāni kathaṃ bhavanti | ato jñāyate [tat] bhavataḥ svasaṃjñānusmaraṇavikalpa iti | pañcopādānaskandhā duḥkhamiti paśyataścittameva vikṣipyate na mārgo 'dhigamyate | (pṛ) yadi caturbhiḥ satyaurna mārgamadhigacchati | kena dharmeṇādhigacchet | (u) ekenasatyenādhigacchati yo 'yaṃ nirodhaḥ | yathoktaṃ sūtre- mṛṣā nāma anṛtam | satyaṃ tadviparītam | sarve saṃskṛtadharmā anṛtamṛṣāgrahā iti | ato jñāyate yogī cittata eva saṃskṛtadharme vartate na paramārthata iti | yathoktaṃ sūtre- saṃskṛtadharmā anṛtā māyopamā jvālopamā svapnopamā ṛṇopamā iti | yathoktaṃ dharmapade- abhūtabaddho loko 'yaṃ suniścitavat prabhāsate | asat dṛṣṭaṃ sadābhāsaṃ asadvai parayā dhiyā || iti | strī puruṣa iti dharmo yathābhūtaṃ nāsti | pañcaskandhānāṃ kalāpamātre strī puruṣa iti sudṛḍhaṃ kīrtayantaḥ pṛthagjanā viparyayamugdhā vadanti | sa vastuto nāsti | iti | yogī tu ime pañcaskandhāḥ śūnyā anātmāna iti bhāvayati | ato na punastaṃ paśyati | yathoktaṃ dharmamudrāsūtre- yogī bhāvayati rūpamanityaṃ śūnyaṃ viyogalakṣaṇamiti | iti | anityamiti yat rūpaṃ svarūpato 'nityam | śūnyamiti yathā ghaṭe jale 'sati śūnyo ghaṭa iti vadanti | evaṃ pañcaskandheṣu nāstyātmā ityataḥ śūnyā bhavanti | evaṃ bhāvayitāpi śūnyaḥ | [tasya] jñānadarśanamapi aviśuddham pañcaskandhānāṃ nirodhādarśatvāt | ante tu nirodhaṃ paśyati yaduta yogina evaṃ bhavati yanmayā dṛṣṭaṃ śrutamityādi | ato jñāyate nirodhaṃ paśyata eva kleśāḥ kṣīyanta iti | (pṛ) kasmānnirodhaṃ paśyataḥ kleśāḥ kṣīyante nānyasatyāni | (u) yoginastasmin samaye duḥkhasaṃjñā vyavasthitā bhavati | nirodhalakṣaṇasākṣātkurvatastu saṃskṛteṣu duḥkhasaṃjñā na (sss_498) vyavasthitā bhavati | yathā kasyacit prathamadhyāne prītisukhamalabdhavato na pañcakāmaguṇeṣu nirvedasaṃjñā jāyate | yathā ca avitarkāvicārasamādhimalabdhvā na savitarkasavicārasamādhau doṣaṃ manyate | tathā yogyapi nirvāṇamupaśamalakṣaṇamanadhigamya na saṃskāraduḥkhamadhigacchati | ato jñātavyaṃ nirodhasatyaṃ paśyata eva duḥkhasaṃjñā sampannā bhavati | duḥkhasaṃjñāsampannatvāt tṛṣṇādīni saṃyojanāni prahīyante iti | (pṛ) yadi nirodhasatyadarśanāt duḥkhasaṃjñā sampannā bhavati | nirodhasatyaṃ paśyet paścāt kleśāḥ prahīyeran | kasmāt | nirodhasatyaṃ dṛṣṭavat eva duḥkhasaṃjñāyāḥ sampannatvāt | (u) na paścātprahīyeran | yasmin samaye nirodhasya nirodhalakṣaṇamadhigatam, tasminneva samaye duḥkhasaṃjñā sampadyate | paścāttu abhimukhībhavati | yathoktaṃ sūtre- yogī [yat] samudayalakṣaṇaṃ tat nirodhalakṣaṇamiti prajānan suviśuddhaṃ dharmacakṣuranuprāpnoti | iti | skandheṣu ca sadāsti ātmamatiḥ | skandhā anityā duḥkhā iti paśyannapi na nirodhamanuprāpnoti | nirodhasatyaṃ paśyatastu asallakṣaṇatvādātmamatiratyantaṃ nirudhyate | (pṛ) yadi nirodhasatyaṃ paśyata ātmamatiḥ kṣīyate | kasmāt bhagavān pudgalaḥ sukumāramatirityādi dṛṣṭvā catussatyānyudeśayati, na tu nirodhasatyamātram | (u) tatrāsti mārgānulomyena caritam | kimiti | anityasaṃjñayā anātmasaṃjñāsampannatvāt idaṃ duḥkhamiti darśanamanuprāpnoti | idaṃ mārgasya sannikṛṣṭamityato militvā vadati | (pṛ) mārgalābhasamaya eva yadi satkāyadṛṣṭiḥ prahīyata iti | kasmāt punarāha śīlavrataparāmarśo vicikitsā iti | (u) yogī mārgamanuprāpya dharmāḥ śūnyā anātmāna iti dṛṣṭataḥ paśyan na punarvicikitsate | na pṛthagjanānāṃ śrutacintādidarśanaiḥ samāno bhavati | mārgasatyaṃ paśyan prajānāti idamekameva tattvaṃ nānyadastīti | atastrīṇyāha | (pṛ) yadi mārgalābhakāla eva satyadarśanapraheyāḥ kleśāḥ kṣīyante | kasmāt trayāṇāṃ saṃyojanānāmeva kṣayamāha | (u) sarve kleśāḥ satkāyadṛṣṭimūlakāḥ | yathā bhagavān bhīkṣūn pṛcchati- kena vastunā kiṃ vastūpādāya kiṃ vastvabhiniviśya īdṛśī dṛṣṭirbhavati | asmin kāye mriyamāṇa eva īdṛśādayaḥ sarvā dṛṣṭayo nirudhyante | bhikṣava āhuḥ- bhagavanmūlā hi (sss_499) no bhagavan dharmāḥ | bhagavantameva prārthayāmahe vyākaraṇāyeti | bhagavānāha- rūpe khalu sati rūpamupādāya rūpamabhiniviśya saktāyadṛṣṭirbhavati | yāvadvijñānamapyevam | iti | ato jñātavyaṃ satkāyadṛṣṭimupādāya sarve kleśāḥ sambhavantīti | kasmāt | satyāṃ hi satkāyadṛṣṭau vadanti- ayamātmā nityo vānityo veti | nitya iti paśyataḥ śāśvatadṛṣṭiḥ | anitya iti paśyata ucchedadṛṣṭiḥ | yadyātmā nityaḥ | tadā na karma, na vipākaḥ, duḥkhavimokṣaḥ | na mārgabhāvanayā nirvāṇamanuprāpnoti | yadasyā dṛṣṭeḥ prādhānyam | sa eva dṛṣṭiparāmarśaḥ | [tasyā eva] yatprakarṣalābhaḥ | sa eva śīlavrataparāmarśaḥ | ātmadṛṣṭau tṛṣṇā | paradṛṣṭau dveṣaḥ | ātmana uccadarśanameva mānaḥ | yathābhūtājñānāt yatsaṃyojanānāṃ prādurbhāvaḥ | saivāvidyā | ataḥ satkāyadṛṣṭisamucchedātsatyadarśanena saṃyojanaprahāṇaṃ bhavati | (pṛ) yadi satkāyadṛṣṭisamucchedādanyānyapi prahīyante | kasmādviśiṣyāha śīlavrataparāmarśaṃ vicikitsāñca | (u) tayoḥ prādhanyāt | dharmalakṣaṇaṃ sākṣātkurvato yogino na vicikitsā bhavati | vicikitseyamastyātmā nāstyātmeti vicikitsate | mārgo viśuddhiṃ prāpayati navetyapi vicikitsate | idānīṃ duḥkhasatyaṃ paśyata ātmadṛṣṭiḥ prahīyate | ayameva mārgo na punaranyo 'stītyapi prajānāti | ata ucyate satkāyadṛṣṭiprahāṇameva vastuto duḥkhadarśanam | śīlavratasamucchedāt mārgaṃ prayujya jñāne jñeyadharmeṣu ca na vicikitsate | yaḥ samyakjñānena jñeyadharmān prajānāti | sa eva samudayaṃ prahāya nirodhamadhigacchan catussatyasampanna ityucyate | ata eṣāṃ trayāṇāṃ vacanameva nirvicikitsālakṣaṇaṃ pradarśayati | vicikitseyamātmani mārge ca bhavati | yathoktaṃ sūtre- ādyābhisambodhilakṣaṇaṃ yaduta dharmaṃ paśyati dharmaṃ pratilabhate dharmaṃ prajānāti dharmaṃ pratisaṃvedayate | vicikitsājālaṃ vitīrya paraśāsanaṃ nānuvartate | bhagavacchāsane ca vaiśāradyabalamanuprāpya phale supratitiṣṭhati | iti || ekasatyadarśanavargo navatyuttaraśatatamaḥ | 191 sarvālambanavargaḥ (pṛ) kasmāt jñānaṃ sarvālambanaṃ bhavati | (u) yat jñānaṃ dhātvāyatanādigocaraṃ tat sarvālambanamityucyate | kasmāt | āyataneṣu dhātuṣu cokteṣu padārthā ālambanāni viṣayā jñeyā ityādayaḥ sarve dharmā bhavanti | [tān] yat jñānamālambate tat sarvālambanamityucyate | (pṛ) jñānamidaṃ na samprayuktasahabhvādidharmān jānāti | (u) jānāti yadyāyatanādyālambanaṃ, tatsāmānyalakṣaṇajñānaṃ bhavati | sāmānyalakṣaṇajñānatvāt sarvamālambate | kasmāt | dvādaśāyatanānīti vadato nānyaḥ punardharmo 'sti | ato jñāyate jñānamidamapi svātmānamālambata iti | (pṛ) uktaṃ hi sūtre- dvābhyāṃ pratyayābhyāṃ vijñānamutpadyata iti | ato na svātmālambanaṃ jñānaṃ syāt | jñānānāṃ dṛṣṭāntān pratītya nāsti svātmālambanam | tadyathā- aṅgulyagraṃ nātmānaṃ spṛśati | na cakṣuḥ svātmānaṃ paśyati | (u) yat bhavānāha- dvābhyāṃ pratyayābhyāṃ vijñānamutpadyata iti | na tat niyamena bhavati | ālambanaṃ vināpi jñāmutpadyate | na hi sarvaṃ dvābhyāṃ pratyayābhyāmutpadyate | kiñcit ṣaṣṭhasya vijñānasya svakalāpe sarvathā asadālambanaṃ bhavati | dṛṣṭadharmā[lambana]tvāt | vijñānasyāsya rūpādidharmānālambanatvāt | yadyālambate andho 'pi rūpaṃ paśyet | puruṣasyāsya tasmin samaye cittacaittā atītānāgatagatāḥ | atītānāgatāśca asaddharmāḥ, kasyālambanāni syuḥ | ātmādhyavasānamātrasya pratiṣedhādevamucyate | yadi vijñānāni bhavanti | tāni sarvāṇi ābhyāṃ dvābhyāmeva bhavanti | na caturbhiḥ pratyayaiḥ | kiñcit vijñānaṃ dvau pratyayau vinotpadyate | yathoktaṃ sūtre- ṣaḍāyatanapratyayaḥ sparśa iti | na vastutaḥ sparśasya ṣaḍāyatanāni pratyayā bhavanti | utpadyamānaṃ na ṣaḍāyatanebhyo bhavati | saptamāyātanasya pratiṣedhāt | evaṃ caturaḥ pratyayān pratiṣidhyāha bhagavān dve āyatane iti | atītānāgatākāśakāladigādīnāñca jñānamutpadyate | te dharmāśca na vastusantaḥ | idamevānālambanaṃ jñānaṃ bhavati | (pṛ) anenaiva hetunā atītānāgatādayoḥ dharmāḥ santaḥ syuḥ | yadyasantaḥ, kiṃ tajjñānamutpādayati | śaśaśṛṅgakūrmaromāhipadādiṣu na jātu jñānamutpadyate | (u) kāritre jñānamutpadyate | evaṃ puruṣadarśane 'tīte tadatītakālaṃ smarati | puruṣaṃ bhāṣamāṇaṃ śṛṇvan tadbhāṣaṇakālaṃ smarati | evamatītādidharmāṇāṃ nāsti kāritramityato 'yuktam | (pṛ) idānīmatīte kiṃ kṛtvā smaryate | (u) smaraṇasya nāsti ko 'pi dharmaḥ | bhavānāha- śaśaśṛṅgādi kasmānna smaratīti | yo dharma utpadya niruddhaḥ sa smaraṇīyaḥ | yaḥ prakṛtito 'san | kiṃ smaryeta yathā dharmaḥ pūrvaṃ sattvākhya idānīmatīto 'pi sattvākhyaḥ | evaṃ tasmin dharme pūrvaṃ smṛtyutpādāt tadeva cittaṃ punaḥ smaryate | na tu cittāntaram | anena puruṣeṇa pūrvaṃ taddharmanimittamupāttam | tasmin dharme niruddhe 'pi tatsaṃjñānusmaraṇamutpādya [taṃ dharmaṃ] vikalpayati | yo dharmastasya citte jāyate sa dharmo vinaṣṭaḥ | paścāt [ta]nmanovijñānaṃ tat vastu vijānāti ida[meva] nimittālambanaṃ vijñānamityākhyayate | nimittamidaṃ pāścātyanimittālambanavijñānasya pratyayaṃ karoti | śaśaśṛṅgādivijñānantu animittahetukamityato notpadyate | śaśaśṛṅgādi pratītyāpi vijñānaṃ bhavet | yadi na bhavati | kathaṃ vaktuṃ prabhavet | (pṛ) śaśaviṣāṇasvabhāvo na vijñeyaḥ | kasmāt | tasya hrasvatvadīrghatvaśuklatvakṛṣṇatvādismṛtirhi na jātu jāyate | tathātītadharmo 'pi | kasmāt | nahyasmākamatītadharma idānīmabhimukhībhavati | yathā āryā anāgataṃ vastu jñātvā vadanti- idaṃ vastu tathā syāt, idaṃ vastu tathā na syāditi | (u) āryajñānabalaṃ hi tathā dharmamasantamapi prāk prajānāti | yathā āryāḥ pāṣaṇabhittiṃ bhittvā apratihatamunmajjanti nimajjanti ca | tathedamapi vastu asadapi jānanti | smṛtibalācca jānanti | yathā cakṣurvijñānaṃ na strīti puruṣa iti vā vikalpayati | yadi cakṣurvijñānaṃ na vikalpayati | manovijñānamapi (sss_502) na vikalpayet | vastutastu manovijñānaṃ vikalpayati | tathedamapi syāt | yathā cāsmākamanubhūtaniruddhe jñānamutpadyate | tathāryāṇāmapi asati dharme jñānamutpadyate | yathā devadatta iti vacane naikaṃ vijñānaṃ catvāryakṣarāṇi vijānāti | tathāpi [tāni] vijānāti | yathā ca saṃkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvādayaḥ | te dharmā adṛṣṭā api [sva]vijñānamutpādayanti | yathā ca puruṣasya svarūpaṃ naikakṣaṇena parijñeyamam | nāpi pratyaṅgavijñānena | asatyapi pratyaṅgaṃ puruṣajñāne ekakṣaṇaṃ [ta]jjñāne puruṣajñānamutpadyate | idamapi tathā syāt | bhavānavādīḥ- dṛṣṭāntaṃ pratītya nāsti kiñcit svātmālambanaṃ jñānamiti | tatrāsti vacanaṃ manaḥ svātmānaṃ vijānātīti | yogī cittavipaśyanāmanusarati atīte 'nāgate tu cittaṃ nāsti iti vacanāt | yathā pratyutpannacittena pratyutpannacittamālambate | no cet na jātu kaścitpratyutpannacittasamprayukta dharmaṃ vijānāti | (pṛ) sūtra uktam- sarve dharmā anātmānaḥ prajñayā yadi paśyati | atha nirvindate duḥkhe eṣa mārgo viśuddhaye || iti | iyaṃ prajñā ātmānaṃ sahabhūdharmānanyāni sarvadharmālambanāni cāpanayati | (u) jñānamidaṃ sāsravālambanameva, natvanāsrava[ālambana]m | kasmāt | tasyāṃ hi gāthāyāmuktam- atha nirvindate duḥkha iti | ato jñāyate tat duḥkhasatyālambanameveti | ātmadṛṣṭipraṇāśāya ca (sss_503) anātmabhāvanā | ātmadṛṣṭiḥ pañcopādānaskandhālambinī | jñātavyamanātma[dṛṣṭi]rapi pañcaskandhānālambata iti | pañcaskandhā anityatvādanātmānaḥ | yathoktaṃ sūtre- yadanityaṃ tadanātmā | yadānātmā tadduḥkham iti | bhagavānāha yadbhikṣavo yuṣmākaṃ tatprajahata iti | bhikṣava āhuḥ- ājñaptaṃ bhagavan | bhagavānāha- kathaṃ yuṣmābhirājñaptam | rūpaṃ bhagavan [anātmā] anātmīyam | vedanā, saṃjñā, saṃskārā, vijñāna[manātmā] anātmīyam | tadasmābhiḥ- prahātavya]miti | bhagavānāha- sādhu sādhu khalu bhikṣava iti | [ato] jñātavyamupādānaskandheṣveva anātmabuddhirbhavatīti | uktañca sūtre- yatkiñcit [bhikṣavo] rūpamatītamanāgataṃ pratyutpannamādhyātmikaṃ vā bahirdhā vā audārikaṃ vā sūkṣmaṃ vā [hīnaṃ vā praṇītaṃ vā] yaddūre 'ntike vā sarvaṃ jānāti nātmā nātmīyamiti | evaṃ yathābhūtaṃ samyak prajñayā paśyati iti | āha ca- rūpaṃ nātmā, vedanā, saṃjñā, saṃskārā vijñānañca nātmā iti paśyati | rūpamanityaṃ tucchaṃ māyāvat bālālāpanaṃ vadhakaṃ steyakamanātmā anātmīyamiti | kiñcāha bhagavān- atra niṣaṇṇaḥ kaścinmūḍho 'vidyāṇḍagato 'vidyāndhībhūtaḥ parityajya buddhaśāsanamimāṃ mithyādṛṣṭimutpādayati- yadi rūpaṃ nātmā, vedanā, saṃjñā, saṃskārā, vijñānañcanātmā | kathamanātmā karma kṛtvā ātmanā anubhavati iti | ato jñāyata upādānaskandhālambanameva nairātmyamiti | sūtre ca anātmajñānaṃ sarvadharmanālambata iti vacanasthānaṃ na kiñcanāsti | tatra tatra sarvatroktaṃ pañcaskandhānālambata iti | (pṛ) bhagavān svayamāha- sarvadharmā anātmāna iti | ato jñāyate saṃskṛto 'saṃskṛtaścaitajjñānasyālambanam | na tu pañcopādānaskandhamātramiti | āha ca- daśa śūnyatāḥ sarvadharmālambanā iti | yā śūnyatā tadeva nairātmyam | kiñcāha- sarve saṃskārā anityā duḥkhā, sarve dharmā anātmāna iti | yadanātmajñānaṃ tad duḥkhasatyālambanameva | kasmānnāha- sarvasaṃskārā anātmāna iti | sarve dharmā anātmāna ityuktatvāt jñātavyaṃ yat saṃskārā iti vacanaṃ tat saṃskṛtābhidhāyakam | yat dharmā iti vacanaṃ tat sarvā[bhidhāyaka]miti | āha ca- ka ekalakṣaṇadharmaṃ lakṣaṇāntaradharmañcābhimukhaṃ samprajānāti yathā vidyācakṣuṣā rūpaṃ (sss_504) paśyati | kevalaṃ buddhā bhagavantaḥ samyak sambuddhā vimuktilābhina ekalakṣaṇadharmaṃ lakṣaṇāntaradharmañcābhimukhaṃ samprajānanti yathā vidyācakṣuṣā rūpaṃ paśyanti iti | anātmalakṣaṇena hi sarvadharmā ekalakṣaṇāḥ | ato jñāyate anātma[jñānaṃ] sarvadharmānālambate | na tu duḥkhamātram iti | ucyate | sarva[miti] dvividhaṃ sarvasaṅgrāhakamekadeśagrāhakamiti | sarvasaṅgrāhakamiti yathā bhagavānāha- aśaṃ sarvajña iti | [atra] sarvaṃ nāma dvādaśāyatanāni | ekadeśagrāhakamiti yathāha- sarvamādīptamiti | anāsravamasaṃskṛtantu nādīptamupalabhyate | yathā ca tathāgatavarge uktam- tathāgataḥ sarvatyāgī sarvajayī iti | śīlādayo dharmā na tyājyāḥ | kintu akuśaladharmānuddiśyāha- sarvatyāgīti | ajeyyā anye buddhāḥ | anyān sattvānuddiśyāparamāha- sarvajayīti | kiñcāha- katamo bhikṣuḥ sarvajñaḥ | yaḥ ṣaṭsparśāyatanānāmutpādaṃ nirodhañca yathābhūtaṃ prajānāti | ayamucyate sāmānyalakṣaṇajñaḥ sarvadharmāṇāṃ, na tu viśeṣalakṣaṇajña iti | bhagavāṃstu sāmānyaviśeṣajñaḥ sarvajña ityucyate | bhikṣurayaṃ sāmānyena sarve dharmā anityā iti prajānātītyataḥ sarvajño bhavati | tasya nāmasāmye 'pi vastuto 'sti bhedaḥ | [tat] ekadeśasaṅgrāhakaṃ nāma | āha ca bhagavān- yatsūtre 'vatarati | vinaye ca sandṛśyate | dharmatāñca na vilomayati | sa dharma upādeya iti | kiñcāha- ya āha idaṃ buddhavacanamiti | sa suvyañjanaḥ | na svarthaḥ | vidvān tatra svarthaṃ suvyañjanaṃ brūyāt | yenārthena bhikṣorasya vyañjanaṃ praśasyaṃ bhavati | punarasti kaścidvaktā svarthasya, na suvyañjanasya | svarthaṃ suvyañjanena prakṣipet | ityevamādisūtre bhagavān sarvaṃ tat saṃśrāvayati | asti ca nītārthaṃ neyārthañca sūtram | idantu neyārthaṃ sūtram | kasmādekasmin vastuni sarvamiti vacanaṃ bhavati | tasyābhisandhi rjñātavyāsti | laukikā api vadanti ekasmin sarvamiti | yathā vadanti- sarvatyāgaṃ karoti | sarveṣāñca bhojanaṃ prayacchati | ayaṃ sarvabhuk iti | ato jñāyate sarvamanātmeti vacane satyapi pañcopādānaskandhāna[bhisandhāya] uktaṃ, na tu sarvadharmāniti draṣṭavyam | yaduktaṃ bhavatā- daśa śūnyatā iti | tatrāsaṃskṛtaṃ śūnyamiti nopalabhyate | (sss_505) kasmāt | na hi kaścidasaṃskṛta ātmasaṃjñāmutpādayati | tadanyasmin śūnye 'pi na kācitkṣatiḥ | bhavānapi duḥkhajñānena śūnyaṃ saṃyojayati | ataḥ śūnyatā na sarvadharmālambinī | (pṛ) laukikī śūnyatā sarvadharmānālambate na tu anāsravaśūnyatā | (u)nāsti tu laukikī śūnyatā | sarvā śūnyatā anāsravā | (pṛ) uktaṃ hi dharmamudrāsūtre- śūnyatā laukikī śūnyateti | (u) iyaṃ lokottaraśūnyatā na tu laukikī śūnyatā | (pṛ) atroktaṃ jñānadarśanasyāviśuddhatvāt jñāyata iyaṃ laukikī śūnyateti | (u) uktantu prāgasmābhiḥ- anāsravaṃ cittaṃ prajñaptividāraṇamiti | ataḥ prajñaptividāraṇādāgatamanāsravaṃ cittam | paścānnirodhasatyaṃ dṛṣṭvā abhimānaṃ vihāya jñānadarśanaṃ viśuddhaṃ bhavati | ato na laukikī śūnyatā | yadbhavānāha- sarve saṃskārā anityāḥ sarve dharmā anātmāna iti | evaṃ hi syāt- yogī yadā nairātmyasaṃjñāsamanvitaḥ tadā dharmasaṃjñāsamanvitatvāt nairātmye dharma iti sa saṃjñocyate | yathoktaṃ darśanavarge- yo duḥkhaṃ na paśyati, sa ātmadarśī bhavati | yo yathābhūtaṃ duḥkhaṃ paśyati, na sa punarātmānaṃ paśyati | iti | yathābhūtamiti yadanātmadarśanam | ataḥ sarve dharmā anātmāna iti vacanaṃ duḥkhasatyamātramālambya anātmā saṃskāra ityabhidadhāti | yadbhavānavocat- buddhā [bhagavantaḥ] ekalakṣaṇaṃ lakṣaṇāntarañcābhimukhaṃ paśyantīti | tadapi dhātvāyatanādīnāmekatvādekalakṣaṇamityucyate iti syāt | ko doṣaḥ || sarvālambanavarga ekanavatyuttaraśatatamaḥ | 192 āryavihāravargaḥ asti dvividho vihāraḥ śūnyavihāra anātmavihāra iti | pañcaskandheṣu nāsti sattva iti darśanaṃ śūnyavihāraḥ | pañcaskandhā api na santīti darśanamanātmavihāraḥ | kenedaṃ jñāyate | uktaṃ hi sūtre- rūpaṃ niskhabhāvaṃ paśyati [yāvat] vedanāṃ saṃjñāṃ saṃskārān vijñānaṃ niḥskhabhāvaṃ paśyatīti | kiñcoktaṃ sūtre- niḥskhabhāvamupādāya vimucyata iti | ato jñāyate rūpasvabhāvo na vastusan yāvadvedanāsaṃjñāsaṃskāravijñānasvabhāvā na vastusanta iti | api (sss_506) coktaṃ sūtre- pañcaskandhāḥ śūnyā māyāvat iti | na hi māyā vastusatīti nirvācyā | yadi māyā vastusatī, na māyeti bhavati | nāstītyapi na nirvaktuṃ sambhavati | avastutvādeva [bālā]lāpanaṃ karoti | ayañca yogī sarvaṃ śūnyaṃ paśyati | ato jñāyate pañcaskandhā na vastusanta iti | yathā ekalakṣaṇavidhamanādbhittyādireko ['pi] dharmo nāsti | tathā pañcaskandhā api, naikaḥ [tādṛśaḥ] paramārthiko dharmo 'sti | (pṛ) yadi rūpādayo dharmā api avastusantaḥ | tadā ekaṃ lokasatyameva syāt | (u) nirodhaḥ paramārthasatyatvādasti | yathoktaṃ sūtre- mṛṣā nāma yat tucchakam | satyaṃ nāma yathābhūtamiti | nirodhaḥ sa niyataṃ yathābhūta ityataḥ paramārthasan iti | (pṛ) yadbhavatoktaṃ pañcaskandheṣu nāsti sattva iti darśanaṃ [śūnyavihāra] iti | kena hetunā pañcaskandhāḥ sattva ityucyante | [sa] kiṃ sāsrava utānāsravaḥ | (u) sāsravo 'nāsravaśca (pṛ) sūtra uktam- yaḥ sattvaṃ paśyati sa pañcopādānaskandhān paśyati iti | (u) anāsravadharmo 'pi sattvākhye vartate nāsattvākhye tarupāṣāṇādau | ato jñāyate anāsravān skandhānupādāyāpi sattva ityucyante | yadācāryo 'nāsravacittagataḥ | tasmin samaye 'pyasti cittaṃ sattva iti | ato 'nāsravacittamapi sattvo bhavati | sarve skandhā upādānaskandhā ityucyante | upādānādutpannatvāt | (pṛ) kathaṃ jñāyate sarve upādānādutpadyanta iti | (u) anāsravadharmo dānaśīlasamādhibhāvanā karmacittādutpadyate | asati tu [tasmin] notpadyate | yathoktaṃ sūtre- avidyānivṛtatṛṣṇāsaṃyojanayā pratibaddho mūḍha imaṃ kāyamanuprāpnoti | evaṃ vidvānapi iti | kāya evopādānaskandhaḥ | (pṛ) yadi sarve skandhā upādānaskandhāḥ | sāsravo 'nāsrava iti skandhānāṃ pravibhāgaḥ katham | (u) sarve skandhā upādānādutpannā ityata upādānaskandhā ityucyante | naiva punarbhavamupādadata ityato 'nāsravāḥ | ityayaṃ pravibhāgaḥ | skandhā upādānaskandhaiḥ sahopādānādutpannā ityata upādānaskandhā ityabhidhīyante | idaṃ sūtraṃ na virudhyate | imau dvau vihārau yatkiñcidabhāvamālambete | yadrūpādaye dharmāḥ śūnyāḥ svabhāvaniruddhā iti | ayameva yatkiñcidabhāvaḥ | (pṛ) imau dvau pañcaskandhānālambete | uktaṃ hi sūtre- rūpaṃ paśyati śūnyamanātmā vedanāsaṃjñāsaṃskārān vijñānañca paśyati śūnyamanātmā iti | (u) (sss_507) skandhānupādāya paśyati śūnyamanātmeti | kasmāt | sattvakāraṇe sattvaśūnyaṃ paśyati | rūpādīnāṃ dharmāṇāmapi nirodhaṃ paśyati | (pṛ) evañcobhayālambanam | yadyogī skandhāṃśca śūnyānanusmarati | tadeva skandhān yatkiñcidabhāvañcālambate | (u) yogī sattvakāraṇe na sattvaṃ paśyatītyata eva śūnyacittamutpādya tataḥ śūnyaṃ paśyati | pañcaskandhānāṃ nirodhe ca na paśyati rūpasvabhāvaṃ vedanāsaṃjñāsaṃskāravijñānasvabhāvam | ato jñāyate imau dvau yatkiñcidabhāvālambanāviti || āryavihāravargo dvinavattyuttaraśatatamaḥ | 193 jñānadarśanavargaḥ (pṛ) samyagdarśanasya samyagjñānasya ca ko viśeṣaḥ | (u) ubhayamekātmakameva | nāsti kaścidviśeṣaḥ | samyagdarśanaṃ dvividhaṃ laukikaṃ lokottaramiti | laukikaṃ yadasti puṇyaṃ pāpamityādi | lokottaraṃ yat duḥkhādīnāṃ satyānāṃ pratisaṃvedaḥ | tathā samyak jñānamapi || (pṛ) bhavatoktaṃ jñānadarśanayornedṛśaṃ lakṣaṇam | kasmāt kṣāntayo darśanamātraṃ na jñānam | kṣayajñānamanutpādajñānaṃ, pañcavijñānasamprayuktā ca prajñā jñānameva ca darśanam | (u) kasmāt kṣāntayo na jñānam | (pṛ) ājñātamājñāsyāmītyata ājñāsyāmīndriyam | yadi duḥkhe dharmakṣāntirjñānam | duḥkhe dharmakṣāntirjñātaiva duḥkhe dharmajñānamājñendriyaṃ syāt | nājñāsyāmīndriyam | ato kṣāntirna jñānam | uktañca sūtre- yat dharmeṣu dharmān parīttaṃ prajñayā vipaśyati | kṣānti[riyaṃ vipaśyanā] apariniṣpannā | pariniṣpannā tu jñānam iti | yā kṣāntiḥ, apariniṣpannā vipaśyanā [sā] | prathamā cānāsravā prajñā prāthamikaṃ darśanaṃ kṣāntiḥ | na prāthamikaṃ darśanaṃ jñānaṃ bhavet | kṣāntikāle ca na viniścayo bhavati | jñānakāle tu viniścayo 'vaśyaṃ bhavati | kṣāntyutpattikāle vicikitsā punaranuvartate | ataḥ kṣāntirna jñānam | (u) yā kṣāntistadeva jñānam | kasmāt | chandaḥ abhiratiḥ kṣāntiḥ (sss_508) sarvamekārthakam | yogī pūrvaṃ duḥkhaṃ jñātvā paścāt [tat]kṣāntāvabhiramate | yadi pūrvameva nāsti jñānam | kṣantavye kābhiratiḥ | parīttavacane ca kevalamuktaṃ vipaśyanā kṣāntiriti na jñānam | tathā cet pratipattiphalavedako jñānarahitaḥ syāt | yadi manyase yogino jñānavata eva kṣāntirbhavatīti | tadā kṣāntivedanameva jñānaṃ bhavati | uktañca sūtre- [evaṃ] jānan paśyan āsravādvimucyata iti | āha ca- jñānaṃ darśanañcaikārthakamiti | kiñca bhagavānāha- duḥkhajñānaṃ samudaya[jñānaṃ] nirodha[jñānaṃ] mārgajñānam iti | na tvāha kṣāntiriti | ato jñāyate jñānameva kṣāntiriti | bhagavān vimuktyarthamāha- yathābhūtaṃ prajānātīti jñānam iti | kṣāntirapi yathābhūtaṃ prajānātīti na [jñānā]danyā syāt | yadi bhavat ājñāta[mājñāsyāmī]ndriyameva kṣāntiriti | tadayuktam | na vayaṃ vadāmaḥ pūrvaṃ kṣāntiḥ paścāt jñānamiti | ekasyaiva cittasya kṣāntiḥ jñānamityākhyā bhavati | ayaṃ sūtrārtho 'siddhaḥ | bhavataḥ kathamasiddhena lakṣaṇasiddhirbhavati | bhavānāha- kṣāntipariniṣpanneti | pratyuktamidaṃ mayā yat jñānapūrvikā kṣāntiriti | [ataḥ] pariniṣpannaiva kṣāntiriti draṣṭavyam | yadi pariniṣpattiṃ na jānāti | kathaṃ kṣamate | bhavānavocat- kṣāntikāle na viniścayo 'stīti | bhavatāṃ śāsanekṣāntyā saṃyojanaṃ prajahāti | evamaniścitaṃ kiṃ saṃyojanaṃ prajahāti | bhavānavocat- kṣāntikāle vicikitsānuvartate iti | tathā cet mārgasatyadarśane 'pi vicikitsānuvartamānā bhavati | tatra jñānamutpadyamānamapi ajñānaṃ syāt | na savikalpikeyaṃ kṣāntiḥ idaṃ jñānaṃ bhavati | yathā laukikī vipaśyanā catussatyānusāriṇī kṣāntirityapyucyate jñānamityapyucyate | anāsravā kṣāntirjñānañca tathā syāt | (pṛ) kṣayajñānamanutpādajñānañca jñānamātraṃ na dṛṣṭiḥ | (u) kiṃ kāraṇam | (pṛ) sūtre hi pṛthugucyate samyagdṛṣṭiḥ samyak jñānamiti | ato jñānaṃ na dṛṣṭiḥ | (u) tathā cet samyagdṛṣṭirna samyag jñānaṃ bhavati | yadi bhavato mataṃ samyag (sss_509) dṛṣṭiḥ samyag jñānamiti | samyag jñānamapi samyag dṛṣṭiḥ syāt | pañcāṅgadharmakāye prajñāskandhāt pṛthaguktaṃ vimuktijñānadarśanaṃ na prajñā bhavet | tathā ca kṣayajñānamamutpādajñānamapi na prajñā bhavati | idānīṃ samyagdṛṣṭireva bhinnalakṣaṇatayā samyag jñānamityucyate | yaduta sarvakleśānāṃ kṣayo 'rhataścitte samutpadyata ityata[stata] samyag jñānamityucyate | (pṛ) yadi samyag jñānameva samyagdṛṣṭiḥ | tadā arhanna daśāṅgasampannaḥ syāt | (u) ekasyaiva nāmāntaram | yathā dharmajñānaṃ duḥkhajñānamiti | āha ca- arhan aṣṭaguṇapuṇyakṣetrasampaditi | ataḥ samyag jñānameva samyagdṛṣṭiḥ | ṣaṭsu sāmīcīṣu ṣaṣṭhī sāmīcī samatādṛṣṭirityucyate | yadi bhavatoktavat bhavati | tadā kṣayajñānamanutpādajñānaṃ na sāmīcī bhavati | kiñca samyagvipaśyatīti samyagdṛṣṭiḥ | kṣayajñānamanutpādajñānañca samyagvipaśyatītyato 'pi samyagdṛṣṭiḥ | (pṛ) pañcavijñānasamprayuktā prajñā jñānamātraṃ na dṛṣṭiḥ | (u) kasmānna dṛṣṭiḥ | (pṛ) pañcavijñānāni nirvikalpakāni | prathamata ālambanagatatvāt | dṛṣṭirnāma sañcityopanidhyānam | pañcavijñānāni ca pratyutpannamālambante | ato na dṛṣṭiḥ | (u) tatra vitarkavicārābhāvāt na vikalpayanti | prathamata ālambanagatatvāt na dṛṣṭiriti yadi matam | tadayuktam | kasmāt | bhavatāṃ hi śāsanaṃ cakṣurvijñānaṃ santānālambanaṃ yathā manovijñānamiti | ato na vaktavyaṃ prathamata ālambanagatamiti | tathā cenmanovijñānamapi na dṛṣṭirbhavet | bhavān punarāha- pratyutpannālambanatvānna dṛṣṭiriti | idamapi na yuktam | paracittajñānamapi pratyutpannālambanam | idamapi na dṛṣṭiḥ syāt | pañcavijñāneṣu nāsti yathābhūtajñānam | pratipattyabhāvāt | sadā prajñaptyanuvartanācca | dṛṣṭiḥ jñānaṃ prajñā ityādi sarvaṃ nāsti | kiṃ punardṛṣṭimātraṃ nāstīti | kecidāhuḥ- cakṣurindriyaṃ dṛṣṭiriti | kathamidam | (u) na cakṣurindriyaṃ (sss_510) dṛṣṭiḥ | cakṣurvijñānaṃ [viṣayā]lambanaṃ bhavati | lokavyavahāramanusṛtya cakṣurdṛṣṭirityucyate | (pṛ) kecidāhuḥ- santyaṣṭadṛṣṭayo yaduta pañcamithyādṛṣṭayo laukikī samyagdṛṣṭiḥ śaikṣadṛṣṭiraśaikṣadṛṣṭiḥ | etā aṣṭadṛṣṭirvarjayitvā anyā prajñā na dṛṣṭirityucyata iti | kathamidam | (u) jñānadarśanaṃ vimuktilābhaḥ pratisaṃvedanaṃ sākṣātkāra itīdaṃ sarvamekārthakam | iyaṃ dṛṣṭiriyaṃ na dṛṣṭiriti yat vacanam | sarvaṃ tat svasaṃjñāvikalpitaṃ vacanam | (pṛ) uktaṃ nanu sūtre- jānan paśyan āsravādvimucyata iti | kathamasti pravibhāgaḥ | (u) yat jñātvā ādau prajñaptiṃ vidārayati tat jñānamityucyate | dharmasthitāyāmavataraṇaṃ darśanam | ādyavipaśyanā jñānam | [tat]pratisaṃvedanaṃ darśanam | ityevamasti pravibhāgaḥ || jñānadarśanavargastrinavatyuttaraśatatamaḥ | 194 trividhaprajñāvargaḥ tisraḥ prajñā, śrutamayī prajñā, cintāmayī prajñā, bhāvanāmayī prajñeti | sūtrādi dvādaśāṅgapravacanādutpannā śrutamayī | idamanāsravāṃ prajñāṃ janayatīti prajñā | yathoktaṃ sūtre- rāhulo bhikṣurvimuktiprāpiṇīṃ prajñāṃ sampādayati iti | vedādīn vyāvahārikagranthān śṛṇvannapi nānāsravāṃ prajñāmutpādayatītyato na [sā] śrutamayī prajñā bhavati | yat sūtrāṇāmarthaṃ cintayati sā cintāmayī prajñā | yathocyate- yogī dharmaṃ śrutvā tadarthagatiṃ cintayati | iti | api cāha- yogī dharmaṃ śrutvā tadarthaṃ cintayan sadā pratipadamanuvartata iti | yat jñānadarśanamabhimukhībhavati sā bhāvanāmayī prajñā | yathocyate- yogī samāhitacitte pañcaskandhānutpādaniruddhān paśyatīti | yathoktaṃ sūtre- yūyaṃ bhikṣavo dhyānasamādhiṃ bhāvayanto yathābhūtajñānadarśanamabhimukhaṃ labhadhve | iti | kiñcoktaṃ saptasamyagjñānasūtre- yat bhikṣu dharmaṃ prajānāti | [iyaṃ] śrutamayī prajñā | yadarthaṃ prajānāti [iyaṃ] cintāmayī prajñā | yat (sss_511) kālādīn prajānāti | iyaṃ bhāvanāmayī prajñā | iti | yathā ca rāhulaḥ pañcopādānaskandhanikāyādīnadhīte | iyaṃ śrutamayī prajñā | yadviviktadeśe tadarthaṃ cintayati | iyaṃ cintāmayī prajñā | paścātsambodhikāle bhāvanāmayī prajñā | kiñcoktaṃ sūtre- trīṇyāyudhāni śrutāyudhaṃ vivekāyudhaṃ prajñāyudhamiti | śrutāyudhaṃ nāma śrutamayī prajñā | vivekāyudhaṃ cintāmayī prajñā | prajñāyudhaṃ bhāvanāmayī prajñā | api coktaṃ sūtre- pañcānuśaṃsādharmaśravaṇe | katamāḥ pañca | aśrutaṃ śṛṇoti | śrutaṃ paryādāpayati | kāṃkṣāṃ vihanti | dṛṣṭiṃ ṛju karoti | cittamasya prasīdati | iti | aśrutaṃ śṛṇoti | śrutaṃ paryādāpayati itīyaṃ śrutamayī prajñā | kāṃkṣāṃ vihanti | dṛṣṭiṃ ṛjukaroti itīyaṃ cintāmayī prajñā | cittamasya prasīdati itīyaṃ bhāvanāmayī prajñā | dharmaśravaṇānuśaṃsāyāñcoktam- śrotreṇa dharmaṃ śṛṇoti | vācā dharmamadhīte | iyaṃ śrutamayī prajñā | manasā mīmāṃsate | iyaṃ cintāmayī prajñā | paśyan abhisameti | iyaṃ bhāvanāmayī prajñā iti | caturṣu śrotaāpattyaṅgeṣu saddharmaśravaṇaṃ śrutamayī prajñā | yoniśomanaskāraścintāmayī prajñā | dharmānudharmapratipattirbhāvanāmayī prajñā | pañcavimuktidvāreṣu [yadanyatarasmāt] gurusthānīyāt dharmaṃ śrṛṇoti | iyaṃ śrutamayī prajñā | [tasmin dharme] yadarthapratisaṃvedī bhavati | iyaṃ cintāmayī prajñā | tasya yat pramodyādi jāyate | iyaṃ bhāvanāmayī prajñā | api coktaṃ sūtre- bhagavān dharmamupadiśati ādau kalyāṇaṃ madhye kalyāṇamante kalyāṇamityādi | taṃ dharmaṃ śṛṇoti satpuruṣastaruṇo vṛddho vā | śruttvā pratisañcikṣati- sambādho gṛhāvāso 'bhyavakāśā pravrajyā | nedaṃ su karamagāramadhyāvasatā [ekāntapariśuddhaṃ] saddharmaṃ caritumiti | tadaiva bhogaskandhaṃ prahāya jñātiparivṛttaṃ prahāya agārādanāgāraṃ (sss_512) pravrajati | śīlaṃ dhatte | indriyāṇi rakṣati | iryāpatheṣu samprajanyakārī bhavati | viviktadeśe cintayati | pañca nīvaraṇāni prahāya prathamadhyānādīnupasampadya viharati | yāvadāsravakṣayamanuprāpnoti | iti | tatra yat dharmaṃ śṛṇoti taruṇo vā vṛddho vā iti | iyaṃ śrutamayī prajñā | śrutvā yat pratisañcikṣati- sambādho gṛhāvāso 'bhyavakāśā pravrajyeti | iyaṃ cintāmayī prajñā | pañca nīvaraṇāni prahāya yāvadāsravakṣayamanuprāpnoti | iyaṃ bhāvanāmayī prajñā | kiñcoktaṃ sūtre- dvābhyāṃ pratyayābhyāṃ samyagdṛṣṭirutpadyate | [katamābhyāṃ dvābhyām] | parato dharmaśravaṇaṃ yoniśomanaskāra iti | parato dharmaśravaṇaṃ śrutamayī prajñā | yoniśomanaskāraścintāmayī prajñā | samyagdṛṣṭisamutpādo bhāvanāmayī prajñā | uktañca gāthāyām- niṣevya santaṃ puruṣaṃ saddharmamupaśrutya ca | viviktadeśābhirataḥ taccittaṃ vinayetpunaḥ || iti | tatra niṣevya santaṃ puruṣaṃ saddharmamupaśrutya cetīyaṃ śrutamayī prajñā | viviktadeśābhirata itīyaṃ cintamayī prajñā | taccittaṃ vinayetpunaritīyaṃ bhāvanāmayī prajñā | kiñca bhagavān bhikṣūnanuśāsti- yatkiñcidbhāṣamāṇairyuṣmābhiścatussatyāni bhāṣayitavyāni | yatkiñciccintayadbhiścatussatyāni cintayitavyāni iti | tatra catussatyabhāṣaṇaṃ śrutamayī prajñā | catussatyacintanaṃ cintāmayī prajñā | catussatyānāṃ lābhaḥ bhāvanāmayī prajñā | evamādinā tatra tatra sūtre bhagavān trividhāṃ prajñāmavocat | (pṛ) tisṛṣu prajñāsu kati kāmadhātau | kati rūpadhātau | kati ārūpyadhātau bhavanti | (u) kāmadhātau sarvā bhavanti | yathā hastaka upāsako 'tapyaddeveṣūpapadya tatra dharmaṃ deśayati | dharmaṃ deśayan avaśyaṃ tadarthaṃ cintayati | ato jñāyate rūmadhātāvapyasti cintāmayī prajñeti | ārūpyadhātāvasti bhāvanāmayī prajñā | (pṛ) kecidāhuḥ kāmadhātau nāsti bhāvanāmayī prajñā | rūpadhātau nāsti cintāmayī prajñeti | (sss_513) kathamidam | (u) kena pratyayena kāmadhātau nāsti bhāvanāmayī prajñā | (pṛ) na kāmadhātukamārgeṇa sarvāṇi nīvaraṇāni sarvāṇi paryavasthānāni prajahāti yena kāmadhātukaparyavasthānaṃ nābhimukhībhavet | (u) bhavatāṃ śāsane nedaṃ vacanamasti yat na kāmadhātukamārgeṇa nīvaraṇāni paryavasthānāni prajahāti yena kāmadhātukaparyavasthānaṃ nābhimukhībhavediti | āha ca kāmadhātukamārgeṇa kleśāna paribhedayatīti | kimiti | kāmadhātāvasti aśubhādibhāvanā | yathoktaṃ sūtre- aśubhabhāvanāṃ bhāvayan kāmarāgaṃ samūhanti iti | tathā karuṇādāvapi | (pṛ) kāmadhātāvaśubhādibhāvanā nātyantaṃ kleśān samucchedayati | (u) rūpadhātukāśubhādibhāvanāpi nātyantaṃ kleśān samucchindyāt | (pṛ) dauṣṭhulyādyākāraiḥ kleśān prajahāti | nāśubhādinā | (u) dauṣṭhulyādinā kleśān prajahāti nāśubhādinā iti nāsti kiñcana sūtravacanam | uktaṃ hi sūtre- aśubhādinā kleśān samūhanti iti | dauṣṭhulyādīnāṃ kimasti balaṃ kleśānāṃ samucchedakam | [yat] nāstyaśubhādīnām | yadi kāmadhātau dauṣṭhulyādyākāro 'sti | anenākāreṇa kleśān samucchindyāt | yadi nāsti, vaktavyaṃ kāraṇaṃ kasmādasti aśubhādiḥ, na dauṣṭhulyādiriti | yadi sannapi na kleśān samucchedayati | rūpadhātau sannapi na samucchindyāt | atrāpi kāraṇaṃ vaktavyaṃ kasmāt kāmadhātau na samucchedayati | rūpadhātau paraṃ samucchedayatīti | kāmadhātau sannapi dauṣṭhulyādirna kleśān samucchedayati | asti vikṣepadhātutvāt | vikṣiptacitto na kiñcitsamucchedayati | yayoktaṃ sūtre- cittasamādhānaṃ mārgaḥ cittavikṣepo 'mārga iti | (u) kāraṇaṃ vaktavyaṃ kasmāt kāmadhāturvikṣepadhāturiti | tatrāsti aśubhādibhāvanā yadyayaṃ vikṣepadhātuḥ | kathaṃ kaṅkālādi vilakṣaṇaṃ paśyati | rūpadhātau ca cittasamādhāne (sss_514) kasya vailakṣaṇyamasti | kāmadhāto tu nāsti | (pṛ) rūpadhātukamārgeṇa vairāgyamanuprāpya tadantarā mriyamāṇo rūpadhātāvutpadyate | yathā āṇirāṇiṃ nissārayati | (u) kiṃ nāma vairāgyam | (pṛ) kleśaprahāṇaṃ vairāgyam | rūpadhātukarmārgeṇa kleśān prajahāti | na kāmadhātukena | (u) tīrthikāḥ prahīṇasaṃyojanā api punaḥ kāmadhātau samutpadyante | ataḥ [te] prākṛtā na prahīṇasaṃyojanā ityucyante | yadi [saṃyojanāni] prahāya punarutpadyate | tadā anāsravaḥ kṣīṇasaṃyojano 'pi punarutpadyeta | tattu na sambhavati | api coktaṃ sūtre- kṣīṇatrisaṃyojanastrīṇi viṣāṇi samūhantīti | prākṛto na trīṇi saṃyojanāni kṣapayatītyato na vītarāgo bhavati | prākṛtasya nityamasti ātmadṛṣṭiḥ | yataḥ sa na satkāyadṛṣṭyādīn kṣapayati | yadi prākato vairāgyakuśalaḥ, sarve 'pi kleśā na syuḥ | kasmāt | sarve hi kleśāḥ pratītyasiddhāḥ | yathoktaṃ sūtre- pratyayebhya ātmā sidhyatīti | yadi pṛthagjanasyāsya kāmadhātukapañcaskandheṣu satkāyadṛṣṭirnodbhavati | ūrdhvadhātukaskandheṣu punarna bhavet | tadā tu pṛthagjanasya na satkāyadṛṣṭirbhavet | ityastīdṛśo doṣaḥ | evaṃ kleśairatyantakṣīṇairbhavitavyam | pṛthagjano 'yamarhan syāt | vastutastu [tasya] kleśā naikāntaṃ kṣīṇāḥ | yathoktaṃ sūtre- dvāvimau bhikṣavaḥ aśanyā phalantyā na santrasataḥ | [katamau dvau] bhikṣuśca kṣīṇāsravo rājā ca cakravartī iti | idānīmayaṃ pṛthagjano 'pi na santraset | arhan nābhinandati jīvitaṃ, nābhisantrasati maraṇam | ayaṃ [pṛthagjano] 'pi evaṃ syāt | yathā upaseno 'rhan āśīviṣadaṣṭo jīvitānte 'virūpendriyo 'vikṛtarūpaśca babhūva | tathāyamapi syāt | arhato 'ṣṭau lokadharmā na cittamavapātayanti | (sss_515) tathā syādayamapi | vītarāgatvāt | vastutastu pṛthagjanasya vītarāga iti kathyamānasyāpi nedaṃ lakṣaṇaṃ syāt | ato jñāyate na kṣīṇakleśo ['ya]miti | (pṛ) pṛthagjanaḥ saṃyojanāni prahāya atrāyuṣo 'nte rūpadhātāvutpadyate | yadi saṃyojanāni na prajahāti | kathaṃ tatrotpadyeta | sūtre 'pyuktam- asti vītarāgastīrthika iti | āha ca arāḍaḥ kalāma udrako rāmaputro rūpe vītarāga ārūpya utpadyata iti | kiñcāha- rūpeṇa kāmaṃ vijahāti | arūpeṇa rūpaṃ vijahāti | nirodhena smṛtyupasthānāni vijahātīti | ato [yat]bhavatoktaṃ pṛthagjanaḥ kṣīṇakleśo 'pi punarutpadyata ityato na kṣīṇa[kleśa] iti | tanna yujyate | bhavānapyāha- pṛthagjanasya sarvāṇi vidyamānāni prahīṇānīti idaṃ vastutaḥ pratiṣiddhamityataḥ kṣīṇo vīta ityucyate | yathoktaṃ gāthāyām- ahaṃ mameti yā cintā mriyamāṇo jahāti tām ayameva vītarāgo nāma | tīrthikānāṃ prahāṇantu maraṇaprahāṇādanyat | maraṇaprahīṇo na rūpārūpyadhātāvutpadyate | yo bālaḥ svabhūmiṃ tyajati taṃ satkṛtavatāmapi nāsti mahāvipākaḥ | yadi vītarāgaṃ tīrthikaṃ satkaroti, mahāvipākaṃ vindate | vacane samāne 'pi tadarthastu vibhinnaḥ | ato jñāyate pṛthagjano vastutaḥ prahīṇa[kleśo] vīta[rāga] iti | (u) pratiṣedhe 'sti pravibhāgaḥ | yadi gabhīrakleśavyāvartakaḥ tadā rūpārūpadhātāvutpadyate | yadi satkāyadṛṣṭiṃ vyāvṛttavān tadā pūrvokto doṣaḥ | yadi kāmadhātukasatkāyadṛṣṭiṃ na vyāvṛttavān | kathaṃ rūṇarūpyadhātāvutpadyate | vyāvṛttarāgapratighamātrasya rūpadhātāvutpādaḥ | na vyāvṛttasatkāyadṛṣṭikasya | ataḥ pṛthagjano na vastutaḥ prahīṇasaṃyojana iti jñāyate | kāmadhātukasaddharmo 'pi kleśavyāvartako 'sti | ato jñāyate kāmadhātāvapi bhāvanāmayī prajñāstīti | sūtre 'pyuktam- saptaniścayānatikramya sambodhiṃ vindata iti | ato jñāyate kāmadhātuniśritaḥ samādhistattvajñānajanaka iti | (pṛ) pugdalo 'yaṃ prathamadhyānasyāsannabhūmiṃ niścityārhanmārgamanuprāpnoti | na kāmadhātukasamādhim | (u) na yuktam | atikramya saptaniśrayāniti vacanena prathamadhyānaṃ tadāsannabhūmiścātikrāntaiva | na tatrāsti kāraṇamāsannabhūmiṃ niśrayate na kāmadhātukasamādhimiti | yadyayaṃ yogī āsannabhūmimupasannaḥ | kasmānna prathamadhyānamupasampadyate | asyāpi nāsti kāraṇam | susīmasūtre coktam- pūrvaṃ khalu dharmasthitijñānaṃ pañcānnirvāṇajñānamiti | asyārthaḥ nāvaśyaṃ dhyānasamādhiprāptipūrvaka āsravakṣayaḥ | kintu dharmasthitijñānamavaśyaṃ pūrvaṃ kṛtvā paścādāsravakṣayo bhavatīti | ato jñāyate sarvān dhyānasamādhīnatikrāmatīti | dhyānasamādhisamatikramāya sūsīmasūtramāha | yadyāsannabhūmiṃ vedayate | sa eva dhyānasamānadoṣaḥ | sūtre cāsannabhūmiriti vacanaṃ nāsti | svasaṃjñānusmaraṇavikalpo 'yam | (pṛ) pūrvamukto mayā āṇidṛṣṭāntaḥ | ato jñāyate anyabhūmikamārgeṇānyabhūmikasaṃyojanaṃ prajahātīti | yathā sūkṣmayāṇyā sthūlāṇiṃ nissārayati | evaṃ rūpadhātukamārgeṇa kāmadhātuṃ prajahāti | yogī yadi pūrvaṃ kāmamakuśaladharmāṃśca prajahāti | taduttaraṃ prathamadhyāne 'vatarati | ato jñāyate 'vaśyamastyāsannabhūmiḥ yayā kāmaṃ prajahāti | āha ca- rūpamupādāya kāmamatikrāmatīti | yadi nāstyāsannabhūmiḥ | kathaṃ rūpamupādadyāt | uktañca sūtre- yogī śubhaṃ pratilabhamāno 'śubhaṃ tyajati tadyathā nandaḥ apsaratṛṣṇāmupādāya pūrvatanakāmaṃ jahau iti | yaśca prathamadhyāne nopaśamarasamanuvindate, na sa pañcakāmaguṇeṣu mahāvadyamatiṃ karoti | ato jñāyate pūrvaṃ prathamadhyānasyāsannabhūmimanuprāpya kāmadhātumutsṛjatīti | ucyate | kāmadhātau śubhamanuprāpyāśubhaṃ prajahati | tadyathāha- pañcanissaraṇasvabhāvā iti | yadyāryaśrāvakaḥ kadācit pañcakāmaguṇā na prītisaumanasyajanakā ityanusmarati | tadā taccittaṃ nābhiramate sirāpakṣadāhavat | yadi [te] nissaraṇadharmā ityanusmarati | tadā cittamabhiramate | āha ca- yogino yadākuśalavitarko bhavati | tadā kuśalavitarkeṇa taṃ nirodhayati | tasmādbhavadukta āṇidṛṣṭānto 'pi kāmadhātau sambhavati | yat bhavānāha- (sss_517) rūpamupādāya kāmamatikrāmatīti | idaṃ caramabhavikam | yogī yadi kāmadhātukamārgeṇa kleśān prajahāti | tadanukramaśo yāvadrūpadhātukakuśaladharmān pratilabhate | tasmin samaye kāmadhātoratyantaprahāṇaṃ nāma rūpadhātukadharmapratilābhaḥ | bhavānāha- nirodhasamāpattiṃ pratilabhata iti | arhannapi samādhīn pratilabhate | kintu taccaramabhavikamityucyate | yadbhavatoktaṃ- śubhaṃ praṇītaṃ pramodamupaśamarasañca pratilabhamāna iti | tatsarvaṃ sāmānyataḥ pratyuktam | yadi ca kāmadhātau nāsti samādhiḥ | kathaṃ vyagracittena rūpadhātukakuśalaṃ sākṣātkaroti | (pṛ) prajñāvimuktasyārhato nāsti samādhiḥ | prajñā paramasti | (u) tatra dhyānasamādhimātrasya niṣedhaḥ | avaśyaṃ bhavitavyamalpakālaṃ samāhitacittena yāvadekaṃ kṣaṇam | yathā sūtre bhagavānāha- bhikṣūṇāṃ cīvaraṃ gṛhṇatāṃ triṣu [kleśa] viṣeṣu satsvapi cīvarāsaṅgo niruddha eveti | vyagracittasya tattvajñānamutpadyata iti na kiñcitsūtramāha | sarvathāha- samāhito yathābhūtaṃ prajānātīti || trividhaprajñāvargaścaturvanavatyuttaraśatatamaḥ | 195 catuḥ pratisaṃvidvargaḥ (pṛ) asti dharmasthiteḥ pratyāsannaṃ laukikaṃ jñānam | katamadidam | (u) idaṃ ūṣmādidharme prajñaptividārakaṃ jñānam | jñānamidaṃ sāṃvṛtasatyadarśana[rūpa]tvāt laukikam | āryamārgasya pratyāsannatvāt dharmasthiteḥ pratyāsannamityucyate | (pṛ) idaṃ satyadarśanamārge anāgatabhāvanādīnāṃ jñānam | (u) anāgatabhāvanādīnāṃ jñānaṃ nāstīti paścādvakṣyate | kasmāt | dharmalakṣaṇavidāraṇe hi nāsti prajñapticittam | ataḥ satyadarśanamārge na laukikaṃ jñānaṃ bhāvayati | (pṛ) sūtra uktam- catasraḥ pratisaṃvida iti | katamā imāḥ | (u) akṣareṣu, (sss_518) yā pratisaṃvit | iyaṃ dharmapratisaṃvit | ruteṣu pratisaṃvit niruktipratisaṃvit | yaduta [nānā]digantaravyavahṛtarutaviśeṣa[jñāna]m | yathoktaṃ sūtre- janapadaniruktau nābhiniveśeta yogī iti | rutasyāprayoge 'rtho duradhigamaḥ | akṣarābhāve 'rtho na prakāśyo bhavati | iyameva niruktirakuṇṭhā akṣayā asandigdhaṃ subhāṣitamityucyate | yathoktaṃ sūtre- santi catvāro bhāṣitadharmāḥ kiñcidbhāṣitaṃ sārthagati nākṣayakaram | kiñcidakṣayakaraṃ na sārthagati | kiñcidubhayavat iti | kiñcinnobhayavat iti | idaṃ trividhaṃ jñānaṃ niruktyupāyaḥ | nāmapadajñāne yadarthapratisaṃvedanam, iyamarthapratisaṃvit | yathāha- santi catvāro bhāṣitadharmāḥ kaścidarthopāyaḥ na vyañjanopāyaḥ | kaścidvayañjanopāyo nārthopāyaḥ | kaścidubhayopāyaḥ | kaścinnobhayopāyaḥ | ya etaccatuḥpratisaṃvitprāptaḥ sa upāyasampanno duṣpradhṛṣyo duradhigamyo dharmabhāṣaṇe | [tasya] subhāṣitamakṣaya[kara]mapi sārthagati | prajñānavasannā vacananiruktiścā pratihatā bhavati | (pṛ) pratisaṃvidiyaṃ kathaṃ pratilabdhavyā bhavati | (u) pūrvādhvanīnakarmapratyayāt | yadi pratyadhva prajñāpratyayaṃ skandhādyupāyañca samyagbhāvayati | tadā tadbhāvanābalādihaivādhvani aśikṣitākṣarasūtrādhyayano 'pi [tatra] jñānaṃ vindate | yathā divyacakṣurabhijñādiṣu | (pṛ) katamaḥ pudgalaḥ pratilabhate | (u) āryapudgala eva pratilabhate | kecidāhuḥ- arhanneva (sss_519) pratilabhate | na śaikṣajanā iti | nāyaṃ tathā niyamaḥ | śaikṣā api aṣṭavimokṣān vindate | kasmānna pratilabhanta idaṃ jñānam | (pṛ) catasra imāḥ pratisaṃvidaḥ kasmin dhātau vartante | (u) kāmadhātau rūpadhātau ca sarvā bhavanti | ārūpyadhātau kevalamarthapratisaṃvidasti | pratisaṃvid dvividhā bhavati sāsravā anāsraveti | śaikṣāṇāṃ dvividhā ca bhavati | aśaikṣāṇāṃ kevalamanāsravā | pratilābhe tu sarvā yugapadvindate | striyo 'pi pratilabhante yathā dharmadinnādayo bhikṣuṇyaḥ || catuḥpratisaṃvidvargaḥ pañcanavatyuttaraśatatamaḥ | 196 pañcajñānavargaḥ pañca jñānāni- dharmasthitijñānaṃ, nirvāṇajñānaṃ araṇājñānaṃ praṇidhijñānaṃ prāntakoṭikajñānamiti | tatra dharmāṇāmutpādajñānaṃ dharmasthitijñānam | yathā jātipratyayaṃ jarāmaraṇaṃ yāvadavidyāpratyayāḥ saṃskārā iti | asti vā tathāgato nāsti vā tathāgataḥ | eṣāṃ svabhāvaḥ sadā sthita ityato dharmasthitijñānamityucyate | eṣāṃ dharmāṇāṃ nirodho nirvāṇajñānam | yathā jātinirodhe jarāmaraṇanirodhaḥ | yāvadavidyānirodhe saṃskāranirodha iti | (pṛ) tathā cet nirvāṇajñānamapi dharmasthitijñānaṃ bhavati | kasmāt | yataḥ asti vā tathāgato nāsti vā tathāgataḥ | asya svabhāvo 'pi sadā sthitaḥ | (u) dharmāṇāṃ kṣayanirodho nirvāṇamityākhyāyate | asmin kṣayanirodhe ko dharmaḥ sthitaḥ | (pṛ) nirvāṇaṃ kimadravyamasat | (u) skandhānāmaśeṣanirodho nirvāṇamiti kīrtyate | tatra kimasti [avaśiṣṭam] | (pṛ) dravyasat nirvāṇam | tat kena jñāyate | nirodhasatyaṃ hi nirvāṇam | duḥkhādīnāṃ satyānāṃ vastusattvāt nirvāṇamapi vastusat | kiñca nirvāṇasya jñānaṃ nirodhajñānaṃ bhavati | yadyasan dharmaḥ | kasya dharmasya jñānamutpadyate | sūtre ca bhagavānavocat- asti, bhikṣavaḥ kṛtako jāto bhūtaḥ saṃskṛtadharmaḥ | asti (sss_520) [bhikṣavaḥ] akṛtako 'jāto 'bhūto 'saṃskṛtadharma iti | api coktam- santi dvidhaiva dharmāḥ saṃskṛto 'saṃskṛta iti | saṃskṛtadharma iti utpādasthitivyayavikṛtaḥ | asaṃskṛta anutpādasthitivyayavikṛtaḥ | kiñcoktaṃ sūtre- ye vidyante saṃskṛtā vā asaṃskṛtā vā nirodho nirvāṇaṃ teṣāmagramākhyāyate iti | āha ca- rūpamanityam | rūpanirodhe nirvāṇaṃ nityam | evaṃ yāvadvijñānamapi | sūtre coktam- nirodhaḥ sākṣātkartavya iti | yadyasan dharmaḥ | katamaḥ sākṣātkartavyaḥ | bhagavān bahudhātukasūtra āha- vidvān saṃskṛtadhātumasaṃskṛtādhātuñca yathābhūtaṃ prajānāti | iti | yo 'saṃskṛtadhātuḥ tadeva nirvāṇam | yathābhūtajñātaṃ kathamabhāva ityucyate | sarveṣu sūtreṣu nāsti kiñcinniyataṃ vacanaṃ nirvāṇamasaddharma iti | ato jñāyate yannirvāṇamasaditi tat bhavataḥ svasaṃjñāvikalpa eveti | ucyate | yadi skandhānāṃ viyoge 'pi punarasti dharmāntaraṃ nirvāṇamiti | tadā dharmāṇāmaśeṣanirodho nirvāṇamiti na syāt | yadi nirvāṇaṃ sat | tadā vaktavyaḥ asti svabhāvaḥ ko 'yamiti | nirvāṇālambanaḥ samādhiranimitta ityākhyāyate | yadi dharmalakṣaṇamapi sajīvam | kimasallakṣaṇaṃ bhavati | yathoktaṃ sūtre- yogī rūpalakṣaṇaṃ prahīṇaṃ paśyati yāvaddharmalakṣaṇaṃ prahīṇaṃ paśyati iti | sūtre ca tatra tatroktam- sarve dharmā anityāḥ sarve dharmā anātmānaḥ | teṣāṃ vyupaśamo nirvāṇamiti | tatrātmā sarvadharmāṇāṃ svabhāvaḥ | yat sarvadharmāṇāṃ svabhāvādarśanam | tadā anātmadarśanaṃ bhavati | yadi nirvāṇaṃ dharmaḥ tadā nāsti svabhāva iti darśanaṃ nopalabdhuṃ śakyate | asya dharmasya nirodhābhāvāt | yathā yatra ghaṭo 'sti | na tatra ghaṭasya vināśadharmo 'sti | ghaṭe vinaṣṭe tu ghaṭo vinaṣṭa iti vaktuṃ śakyate | vṛkṣacchede 'pyevam | evaṃ saṃskārā athāpi vartante | tadā na nirvāṇamityākhyāyate | saṃskārāṇāṃ nirodhe tu nirvāṇamityākhyā bhavati | duḥkhanirodhaśca na punardharmāntaraṃ bhavati | yathoktaṃ sūtre- yadidaṃ bhikṣavo duḥkhaṃ nirudhyate anyadduḥkhaṃ notpadyate na punastatsantatirasti | idaṃ sthānaṃ paramaṃ śāntaṃ śiva yaduta (sss_521) sarvapratinissargaḥ kāyikacaitasikarāgātyantavisaṃyogo nirodho nirvāṇamiti | tatredaṃ duḥkhaṃ nirudhyate | anyaddaḥkhaṃ notpadyata iti vacane ko dharmo nirvāṇādanyo bhavati | nāpyasti punaḥ pṛthak kṣayadharmaḥ | utpannamātrā tṛṣṇā nirudhyate, ajātā na jāyate | tasmin samaye kṣayo nāma | ko dharmaḥ punarasti kṣaya ityabhidhīyamānaḥ | dravyato nābhidhātuṃ śakyate | atha sattā dharmasya nāmāntaram | pañcaskandhānāmabhāvo nirvāṇamityucyate | tatrābhāvo vidyamānaḥ san sattetyucyeta | itīdantu na sambhavati | aśeṣanirodhe nirvāṇamityabhidhīyate | tadyathā cīvarakṣayaḥ punarna dharmāntaramasti | tathā no cet cīvarakṣayādirapi pṛthak dharmaḥ syāt | bhavānavocat- asti nirodhajñānamiti | tadapyabādhitam | tadyathā vṛkṣacchedādau [vṛkṣaccheda]jñānamutpadyate | na cāsti pṛthak chedadharmaḥ | saṃskāravaśāttatra jñānamutpadyate | yat sarvasaṃskārāṇāmabhāvaḥ | [tat] nirvāṇaṃ bhavati | yathā yatra yannāsti tatra tena śūnyamiti jñānam | (pṛ) kimidānīṃ nāsti nirvāṇam | (u) na nāsti nirvāṇamiti | kintu nāsti dravyadharma[rūpam] | yadi nāsti nirvāṇam | tadā sadā sarvatra jātimaraṇamasti | na kadācinmokṣasamayaḥ | yathā asti ghaṭabhaṅgaḥ vṛkṣasamucchedaḥ | paraṃ tu nāsti dravyato dharmāntaramastīti | [anena] anyasatyādivacanamapi pratyuktam | kasmāt | asti duḥkhanirodha ityato 'styajāto 'bhūto 'kṛtako 'saṃskṛta ityādivacanaṃ sarvamapratihatam | araṇājñānamiti | yena jñānena na raṇāyate pareṇa saha | idamaraṇā [jñāna]m | (sss_522) kecidāhuḥ- maitrīcittamidamiti | maitrīcittānna sattvānupahanti | anye kecidāhuḥ- śūnyatāvihāro 'yamiti | anena śūnyatāvihāreṇa na vastunā raṇāyate | kecidvadantinirvāṇābhirucicittamidamiti | nirvāṇābhirucyā hi na raṇāspadamasti | kecidvadanti- caturthadhyānagataṃ [kiñcidida]miti | nedaṃ niyamena tathā | etajjñānabhāvitacittasyārhato nāsti [raṇāspadaṃ] kiñcit | praṇidhijñānamiti | dharmeṣu apratihataṃ praṇidhijñānamityucyate | (pṛ) tathā cet bhagavato buddhasya kevalamidaṃ jñānaṃ syāt | (u) evameva | buddho bhagavānevaitajjñānasampannaḥ | anye [ta]dbalādhiṣṭhitā apratihata[jñānaṃ] vindante | prāntakoṭikajñānamiti | yat yogī prakṛṣṭamuttamaṃ jñānaṃ sarvadhyānasamādhibhiḥ paribhāvitaṃ parivardhitaṃ pratilabhya [sva]jīvitasya bṛddhau hrāse vaśitāṃ vindate | idaṃ prāntakoṭikajñānamityucyate || pañcajñānavargaḥ ṣaṇṇavatyuttaraśatatamaḥ | 197 ṣaḍabhijñājñānavargaḥ asti ṣaḍabhijñājñānam | ṣaḍabhijñāḥ- kāyarddhiḥ dviyacakṣuḥ divyaśrotraṃ paracittajñānaṃ pūrvanivāsānusmṛtirāsravakṣaya[jñāna]miti | kāyarddhiriti | yogī svakāyādapo 'gniñcāviṣkaroti | vihāyasā gacchati | āvirbhavati | tirobhavati | sūryācandramasau parāmṛśati | brahmāṇamīśvaraṃ nānānirmitāṃścādhigacchati | īdṛśaṃ karma kāyarddhiḥ | (pṛ) kathamidaṃ setsyati | (u) yogī dhyānasamādhīnāṃ samyak bhāvanayā vindate | yathoktaṃ sūtre- dhyānasamādhānasya balamacintyamiti | kecidāhuḥ- nirmāṇacittamavyākṛtamiti | idamayuktam | yadyayaṃ yogī parahitāya nānānirmitaṃ pradarśayati | kasmāttadavyākṛtaṃ bhavet | kecidāhuḥ- kāmadhātukacittena kāmadhātukanirmitaṃ karoti | rūpadhātukacittena rūpadhātukanirmitaṃ karotīti | tadapyayuktam | cakṣurādyapi evaṃ syāt | kāmadhātukavijñānena kāmadhātukarūpameva paśyedityādi | yadi rūpadhātukacittaṃ kāmadhātukacittaṃ karoti | ko doṣo 'sti | kecidāhuḥ- prathamadhyānābhijñayā brahmalokaṃ gacchati yāvaccaturthadhyānābhijñayā rūpaparyantaṃ gacchatīti | idamapyayuktam | indriyabalavaśāt yatra kutracit gacchati | yadi tīkṣṇendriyaḥ, prathamadhyānābhijñayā caturthadhyānamanuprāpnoti | mṛdvindriyo dvitiyadhyānābhijñayāpi na prathamadhyānamupayojayati | yathā mahābrahmā [sahāṃ] patiḥ dhyānasyāntaramanuprāptaḥ | na tatrāsti [tasyā]bhijñā | prathamadhyānabalena anyān brahmadevānanuprāpnoti | naiva tu prathamadhyānena brahmāvāsaṃ prajānāti | bhagavān pūrvanivāsena ārūpyamanusmarati | yathoktaṃ sūtre rūpe vā ārūpye vā pūrvatanīnamupapattyāyatanaṃ bhagavān sarvaṃ prajānāti | ato nāsti niyamaḥ | kecidāhuḥ- divyacakṣuḥ prajñāsvabhāvamiti | tadapyayuktam | divyacakṣurālokavaśena siddham | prajñā tu naivam | (pṛ) sūtra uktam- ālokalakṣaṇaṃ bhāvayan jñānadarśanaṃ sādhayati iti | jñānadarśanameva divyacakṣuḥ | (u) maivam | api cāha- divyaśrotraṃ na prajñāsvabhāvamiti | tat śrotramityākhyāyate iti | ato na prajñāsvabhāvam | divyacakṣuḥ pratyutpannaṃ rūpamālambate | na tathā manovijñānam | divyacakṣurvibhaṅge coktam- jñānaṃ sattvakarmavipāka[bhūta]m | cakṣurvijñānasya nāsti balamidam | kintu manovijñānasya jñānaṃ cakṣurvijñānaprayogakāle samutpadyate | ato dhyānasamādhibhya utpannaṃ rūpaṃ divyacakṣurityucyate | (pṛ) divyacakṣuṣaḥ saṃsthānaṃ kiṃ mahat kiṃ vālpam | (u) tārakāpramāṇasadṛśam | (pṛ) andhasya katham | (u) cakṣurāyatanena sahaiva bhavati | (pṛ) kiṃ divyacakṣurekaṃ uta dve | (u) dve bhavataḥ | (pṛ) yāṃ kāñciddiśamanupaśyati | (u) sarvā diśo vyāpya paśyati | (pṛ) kiṃ nirmite 'pyasti | (u) nāsti | nirmāturasti | divyaśrotravādo 'pyevam | yogī tat paracittaṃ vetti | yat paracittajñānam |(pṛ) kasmānnocyate paracaitasikajñānam | (u) asmādeva kāraṇānnāsti pṛthak caitasikam | parakīyasaṃjñāvedanādīnāṃ jñānamapi paracittajñānameva | kecidāhuḥ- jñānamidaṃ sajātīyālambanam | yathā sāsraveṇa sāsravaṃ jānāti anāsraveṇa anāsravaṃ jānāti iti | tadayuktam | neme vadanti kāraṇaniyamam- anena kāraṇena sajātīyamevālambanaṃ jānātīti | kecidvadanti- pratyutpannamātrālambanamiti | tadapyayuktam | kiñcidanāgatālambanam | yathā kaścidavitarkasamādhimupasampannaḥ prajānāti asmāt samādhervyutthite evamevaṃ vitarko bhaviṣyatīti | kecidvadanti- jñānamidaṃ na mārgasatyaṃ prajānātīti | tadayuktam | yadi prajānāti | ko doṣaḥ | āha ca- pratyekabuddho mārgasatyadarśanagatatṛtīyacittaṃ jñāsyāmīti saptamaṃ cittameva paśyati | śrāvakastṛtīyacittaṃ jñāsyāmīti ṣoḍaśaṃ cittameva paśyati | kimayaṃ na mārgasatyadarśanaṃ prajānāti | kecidāhuḥ- jñānamidaṃ na prajānāti ūrdhvabhūmimūrdhva[bhūmi]pudgalamūrdhvamindriyamiti | idamapyaniyatam | devā api prajānānti bhagavataścittam | tadyathā bhagavānekadā pariṣadaṃ vihāya punargrahaṇecchāmanvasmarat | tat sarvaṃ brahmā prājānat | kiñcaikasmin samaye manasyacintayat- rājā bhūtvā (sss_525) yathādharmaṃ lokaṃ vineṣyāmīti | mārastadeva jñātvā samāgatyāyācata | devā api jānanti- ayamarhan yāvadayaṃ srotaāpattipratipannaka iti | bhikṣavo 'pi prajānanti bhagavataścittam | tadyathā bhagavati parinirvāṇābhimukhe sati anirūddho bhagavatopasampannān dhyānasamādhīn yathākramamajānīt | kecidāhuḥ- jñānamidaṃ nārūpyaṃ prajānātīti | ida mayuktam | bhagavān hi pūrvanivāsā[nusmṛtyā] ārūpyaṃ prajānāti | paracittajñānenāpi tathā jñāne ko doṣaḥ | (pṛ) kathaṃ paricittaṃ jānāti | (u) ālambane sati jānāti | yadi cittaṃ rūpāvacaraṃ, rūpālambanaṃ cittaṃ bhavati | ityādi | (pṛ) tathā cet paracittaṃ sarvadharmālambanaṃ syāt | (u) evameva [syāt] | yadi na jānātyālambanaṃ, katamat cittaṃ jānīyāt | yathoktaṃ sūtre- bhavataścittamevamevamiti prajānāmi iti | idameva rūpādyālambanam | paracittajñānaṃ trividham- nimittajñānaṃ, vipākapratilabdhaṃ, bhāvanāpratilabdhamiti | nimittajñānamiti yathā aṅgamantrādinā jānāti | vipākaprāptamiti yathā asurādīnām | bhāvanāpratilabdhamiti dhyānasamādhibhāvanābalapratilabdhaṃ paracittajñānam | idameva ṣaḍabhijñāsu bhāvanāpratilabdhamityucyate | yadatītādhvanīskandhānāmanusmaraṇaṃ [tat] pūrvanivāsānusmaraṇam | (pṛ) keṣāṃ skandhānāmanusmaraṇaṃ karoti | (u) svaskandhān paraskandhānasattvaskandhāṃścānusmarati | jinānāṃ skandhānanuramarannapi teṣāṃ śīlādīn dharmānanusmarati | kena tat jñāyate | yathā śāriputraḥ bhagavantaṃ pratyāha- ahamatītānāgatānāṃ tathāgatānāṃ cittamajānannapi teṣāṃ dharmaṃ jānāmīti | śuddhāvāsā devāstathāgatacittaṃ jānantītyato bhagavantamupasampadyāhuḥ- atītatathāgatānāṃ bhagavan iryāpatho 'pyevamiti | (pṛ) pūrvanivāsā[nusmṛti]vibhaṅge kasmāduktaṃ saha nimittena saha jātyeti | (u) anusmṛtirviśadetyata evaṃ nimittasaṃjñāmavocat amukaḥ pudgalaḥ ityādi | vastuvijñānena nimittamityucyate | jātirnāma gotram | yathāhuḥ- idaṃ tava kulaṃ iyaṃ tava jātiriti | jātiṃ nimittañca militvā vadatītyato jñānadarśanaṃ viśuddham | (pṛ) kasmādviśadānusmaraṇaṃ bhavati | (u) atītadharmā niruddhā na nimittāni | athāpi tān jñātuṃ prabhavatīdamadbhutam | (sss_526) kaścinnimittābhyuhena jānan na viśadaṃ jānāti | yajjinaurasāḥ [te] 'pi punarevam | ato jātiṃ nimittaṃ militvoktam | kaścit pūrvanivāsajñānaṃ prayojayati | kadācit samārgayā cintāmayaprajñayā prajānātyatītamadhvānam | yathā saṃskārapratyayaṃ vijñānam | anayordvayościntāmayī prajñā viśiṣyate | kasmāt | asti hi pudgalasya aṣṭamahāsahasrakalpān jānato 'pi nāstīyaṃ cintāmayī prajñā | ato mithyādṛṣṭirutpadyate | yadi ta āgataṃ jarāmaraṇaṃ bhavati | tadatītya na punarasti [iti] | samārgacintāmayaprajñasya naivāsti taccittam | (pṛ) kecidāhuḥ- jñānamidamatītaṃ kramaśo 'nusmaratīti | tadayuktam | yadi kṣaṇakrameṇānusmarati | ekasminneva kalpe vastu durvijñeyaṃ sarvataḥ | kiṃ punarapramāṇakalpe (pṛ) sūtre kasmāduktam- ahamekanavatikalpānāgatya nāpaśyaṃ [kimapi] dānamapacīyamānaṃ vinā vipākena iti | (u) bhagavānatra saptabuddhān sākṣīcakāra | dīrghāyuṣkāḥ śuddhāvāsā api buddhairna samadarśinaḥ | bhagavān yathābhūtajñānaṃ pratilabdhavānityataḥ pariśuddhaguṇaḥ | yadi satkaroti [tathāgataṃ] sa ubhayorlokayoḥ puṇyamanuprāpnoti | ata etadubhayamuktam | kecidāhuḥ- jñānamidaṃ nordhvabhūmiṃ prajānātīti | tadayuktam | ūrdhva[bhūmika] kāyarddhyādau pratyuktameva | (pṛ) yadi smṛtisvabhāvamidam | kuto jñānamityucyate | (u) smṛtirnimittamanusambhavati | atītaṃ na nimittam | athāpyanusmarati | prajñāviśeṣameva smṛtiriti brūmaḥ | pūrvanivāsānusmṛtistrividhā- pūrvanivāsajñānaprayogiṇī, vipākapratilabdhā, punarātmasmṛtisañjananīti | pūrvanivāsajñānaṃ bhāvanāpratilabdham | vipākapratilabdhamiti yathāsurādīnām | punarātmasmṛtisañjananī yanmanuṣyagatau bhavati | (pṛ) kena karmaṇā punarātmasañjananī bhavati | (u) sattvānāmavihiṃsanena karmaṇā pratilabhate | kasmāt | maraṇakāla upapattikāle ca duḥkhābhihatatvānmuṣitasmṛtirbhavati | tatrāmoṣaṇaṃ durlabham | ataḥ kuśalaṃ karmāpekṣyate | kecidvadanti- idamatītaṃ saptādhvaparamamanusmaratīti | nāyaṃ niyamaḥ | kaścit pratyadhvamavihiṃsanadharmasubhāvitatvāt suciraṃ viprakṛṣṭañcānusmarati | āsravakṣayajñānasākṣātkārābhijñeti | vajropamasamādhirayam | (sss_527) vajropamasamādhirayamāsravakṣayarūpaḥ anāvaraṇamārgaḥ | āsravakṣayaḥ aśaikṣajñānamityucyate | vajropamasamādhinā āsravāṇāṃ nirodhaḥ kṣayaḥ | [sa] āsravakṣayajñānasākṣātkārābhijñetyucyate | (pṛ) anye ṛddhi[pādā] api vaktavyāḥ; kena dharmeṇa sākṣātkaroti | (u) uktameva pūrvaṃ dhyānasamādhīn gabhīraṃ bhāvayan ṛddhipādān sākṣātkarotīti | yatprayojanamanusṛtya sākṣātkāraḥ sākṣātkṛtaṃ vastu, [sa] sarva ṛddhipādaḥ | kecidāhuḥ- sarva āryamārgā asravakṣayasyopāyāḥ | yathoktaṃ sūtre- tathāgate loka utpanne supuruṣā dharmaṃ śrutvā pravrajitāḥ śīlaṃ samādadānā apanītapañca nīvaraṇāḥ samādhiṃ bhāvayantaḥ satyaṃ paśyanti ityādi sarvamāsravakṣayasyopāyāḥ | kecidāhuḥ- dānādayaḥ kuśaladharmā api āsravakṣayasya nidānāni | yathoktaṃ sūtre- yogino dānaṃ kṣīṇāsravaśūnyānātmajñānaṃ sādhayatīti | idamucyate tattvata āsravakṣayasākṣātkārābhijñā iti | asyaiva dharmasya nāmāntaraṃ vajropamasamādhiriti | nimittāni samūhantīti vajratvam | tīrthikāḥ pañcābhijñā bhavanti | tairasya tattvajñānasyāpratilabdhatvāt | (pṛ) anātmajñānena ātmadṛṣṭiṃ bhindyāt | kathamanena kāmapratighādi prajahāti | (u) anātmajñānena sarvāṇi nimittāni nirundhe | nimittābhāvātsarve kleśā nirudhyante | (pṛ) adyena anātmajñānena nimittāni nirundhe | dvitīyajñānādinā ka upayogaḥ (u) nimittāni niruddhānyapi punarutpadyante | ato dvitīyādyapekṣate | (pṛ) yadi niruddhaṃ punarutpadyate | tadā anavasthaṃ nimittaṃ bhavati | tathā sati nārhanmārgaḥ | (u) astyavasthā | yathā paśyāmaḥ stanyaṃ śuṣyat punaḥ prasravati | asti kaścit kālaḥ [yadā] stanyaṃ pratiruddhapayaḥprasūti bhavati | tadā avadhirbhavati | nimittamapyeyam | yathā ca tapte 'yasi kṛṣṇalakṣaṇaṃ niruddhaṃ punarutpadyate | yāvallohitalakṣaṇamutpadyate | sa samayo 'vadhirityucyate | kalalādayo dṛṣṭāntā apyevam | yasmin samaye nimittāni niruddhāni na punarutpadyante | sa samayo 'rhanmārgapratilambhaḥ | (pṛ) kimarhato 'tyantābhāvarūpāṇi nimittāni | (u) yadā asamāhitacittasthaḥ, tasmin samaye santyapi rūpādinimittāni | kintu na doṣajanakāni | yadi kiścit cakṣuṣā rūpāṇi dṛṣṭvā mithyāmanaskāreṇa mithyā vikalpayati | tadā doṣājanakāni bhavanti | (pṛ) kimanātmaśūnyajñānam | (u) yadyogī pañcasu skandheṣu prajñaptaṃ sattvaṃ na paśyati | dharmaśūnyatvāt rūpakāyanirodhaṃ yāvadvijñānanirodhaṃ paśyati | idamucyate anātmaśūnyajñānam | (sss_528) (pṛ) prajñaptikṛtā dharmā nityavartinaḥ | [teṣu] tṛṣṇādayaḥ kleśā api praheyāḥ | yathoktam- padārthā nityasthāyinaḥ | vyavasāyī tu [tatra] kāmatṛṣṇāṃ prajahāti iti | kiṃ nirodhalakṣaṇamapekṣate | (u) sūtra uktam- yatkiñcitsamudayadharma, tatsarvaṃ nirodhadharma | teṣu dharmeṣu virajo dharmacakṣuḥ pratilabhata iti | yo nirodhena prahāṇaṃ tadatyantaprahāṇam | kaścidyogī rūpeṣu vītarāgaḥ kāmapratighaṃ kṣapayati | tadarthaṃ bhāgavānīdṛśīṃ gāthāmavocat | kiñcāha- saṃskārāḥ svabhāvaśūnyā māyāvat | prākṛtā ajñā vadanti- te vastusanta iti | śaikṣāḥ punaḥ prajānanti- te tucchā riktā māyāvaditi | arhannapi māyāṃ [kiṃ] na paśyati | ato jñāyate yayā prajñayā dharmāṇāṃ nirodhaṃ sākṣātkaroti iyamāsravakṣayajñānasākṣātkriyābhijñeti || ṣaḍabhijñāvargaḥ saptanavatyuttaraśatatamaḥ | 198 jñānakṣāntivargaḥ (pṛ) sūtra uktam- yo yogī saptabhirupāyaistribhirarthāvalokanaiḥ samanvitaḥ so 'smin dharme kṣipramāsravakṣayamanuprāpnotīti | kimidaṃ jñānam | (u) saptopāyā nāma śrutamayī prajñā cintāmayī prajñā ca | kasmāt | asamāhitacitta evaṃ vicārayati- yadidaṃ rūpam, ayaṃ rūpasamudayaḥ ayaṃ rūpanirodhaḥ iyaṃ rūpanirodhagāminī pratipat, [ayaṃ] rūpāsvādaḥ, [ayaṃ] rūpādīnavaḥ idaṃ rūpanissaraṇaṃ iti | (pṛ) yadīyaṃ śrutamayī cintāmayī prajñā | kasmādāha- kṣipramāsravakṣayamanuprāpnotīti | (u) yadyapīyaṃ śrutamayī cintāmayī prajñā tathāpyevaṃ pañcaskandhān vikalpayan ātmamatiṃ vibhedayati | ata āha- kṣipramāsravakṣayamanuprāpnotīti | trividhāvalokanajñānaṃ yaduta saṃskārā anityā duḥkhā anātmāna iti | skandhadhātvāyatanamukhena saṃskārān paśyato nāstyartho hitaṃ vā | (pṛ) tathā cet pūrvamādīnava uktameva- anityā duḥkhā iti | nissaraṇe coktam- anātmāna iti | kasmātpunarucyate trividhamidamavalokanamiti | (u) trividhāḥ śikṣate- pūrvaṃ śrutamayīṃ cintāmayīṃ prajñām | paścāt bhāvanāmayīṃ prajñām | pūrvaṃ śrutamayyāṃ cintāmayyāṃ prajñāyāmuktāḥ sapta prakārāḥ | paścādbhāvanāmayyāṃ prajñāyāṃ trayaḥ prakārāḥ | kasmāt | yadanityaṃ tat duḥkhamiti lakṣaṇasya bhaṅgo (sss_529) nāma anityasya bhaṅgaḥ nānityasaṃskārāṇāṃ bhaṅgaḥ | pūrvaṃ kāmakaṣāyotsarga ukte 'pi noktaṃ kathamutsṛjatīti | paścāttābaduktaṃ trividhamarthāvalokanam | (pṛ) katamā aṣṭa kṣāntayaḥ | (u) yatkiñcit jñānaṃ prajñaptividāraṇam, iyaṃ kṣāntirityucyate | kṣāntiriyamūṣmamurdhakṣāntilaukikāgradharmeṣva[sti] | (pṛ) yogino 'pi buddhe dharme saṅghe śīladiṣu kṣāntirasti | kasmāduktamaṣṭāviti | (u) prādhānyāduktam | prādhānyaṃ mārgapratyāsannatā | yathā duḥkhe dharmajñānāya duḥkhe dharmakṣāntirityevamādi | kasmāt | pūrvaṃ hi mārgānukūlāṃ cintāmayīṃ prajñāṃ prayujya paścātpratyakṣajñānamanuprāpnoti | yathā hastipakaḥ pūrvaṃ hastipadaṃ dṛṣṭvā tena jñānena prajānāti- atra vartata iti | paścādabhimukhīkaroti | tathā yogyapi pūrvaṃ kṣāntyānvayajñāne na nirvāṇamabhyūhya paścāt tena jñānenābhimukhīkaroti | ataḥ sūtra uktam- [evaṃ] jānan[evaṃ] paśyan āsravakṣayamanuprāpnotīti || jñānakṣāntivargo 'ṣṭanavatyuttaraśatatamaḥ 199 navajñānavargaḥ (pṛ) kecidābhidharmikā vadanti arhan kṣayajñānaṃ sākṣātkurvan sāṃvṛtāni nava jñānāni prāpnoti yaduta kāmadhātupratisaṃyuktaṃ kuśalamavyākṛtaṃ [jñānaṃ] yāvannaivasaṃjñānāsaṃjñāyatanapratisaṃyuktaṃ kuśalamavyākṛtaṃ [jñāna]m | kathamidam | (u) na sarvo 'rhan sarvān dhyānasamādhīn prāpnoti | kathaṃ nava jñānāni prāpnuyāt | (pṛ) sarvo 'rhan dhyānasamādhīn prāpnoti | na tu sarvaḥ samāpattimabhimukhīkaroti | (u) yadi samāpattiṃ nābhimukhīkaroti | katamā prāptirnāma | yathā kaścidāha- granthaṃ jānāmi, tadakṣaramekantu na vijānāmīti | tathedamapyasti | (pṛ) yo vītarāgaḥ san na prathamadhyānasamāpattiṃ nādyāpi pratyakṣīkṛtavān | sa āyuṣo 'nte ['pi] na tāmutpādayati | (u) sūtre tūktam- asminnantarāle samāpadya paścāttāṃ samutpādayediti | idānīṃ kathamasminnantarāle 'samāpannastāṃ samutpādayati | (pṛ) yadi (sss_530) rāgādvirajyamānasyātītānāgatāni sarvāṇi dhyānāni mūlataḥ prāpnāni | tadvipākena [ta]dutpattiṃ prāpnoti | (u) anāgataṃ karma akṛtamabhūtaṃ na vipākaṃ prāpayati | atītāni dhyānāni citta utpannacarāṇi yadi vipākaṃ prayacchanti | tadā avidyamānatāhāniḥ | kiñca nānāgatakarmāṇi prāpnuyāt | yadi prāpyamiti, anāgataṃ sarvaṃ prāpyaṃ syāt | kasya pratibandhāt prāptyaprāptī staḥ | (pṛ) yadyanāgato dharmo na prāpya iti | śaikṣo nāṣṭabhiraṅgaiḥ samanvitaḥ syāt | aśaikṣo 'pi daśabhiraṅgaiḥ samanvitaḥ | kasmāt | yasya dvitīyadhyānādi niśritya samyak dharmaniyāmāvakrāntirbhavati | so 'nāgate samyaksaṅkalpaṃ prāpnoti | yadi yogī kṣayajñānamabhimuravīkaroti | tadānāgate 'dhvani samy dṛṣṭiṃ prāpnoti kaścidārūpyasamādhiṃ niśrityārhatphalaṃ prāpnoti | ayamanāgate samyaksaṅkalpaṃ samyagvācaṃ samyakkarmāntaṃ samyagājīvaṃ prāpnoti | yadi tṛtīyadhyānādi niśrityāryamārgaṃ prāpnoti | so 'nāgate prītiṃ prāpnoti | evamādayo dharmāstadā na syuḥ | ato jñāyate astyanāgato dharma iti | yadi ca nāsti anāgata[dharmaḥ] kathaṃ bhāvako phalāni dhyānasamādhyādīnanuprāpsyati | yogī yadā mārgānvayajñāne vartate | prathamaphalasaṅgṛhītāni sarvāṇi jñānāni samādhīṃśca sarvathānuprāpnoti | tathā no cet phalāni gaṇayitvā gaṇayitvānuprāpnuyāt | kasmāt | phalāni sarvāṇyabhimukhīkāle prāpnuyāditīdaṃ na sambhavati | ato jñāyate bhavedanāgate bhāvaneti | ucyate | yat bhavatoktam- aṅgaiḥ samanvita iti | idamabādhitam | kasmāt | śīlādyaṅgāni kramaśaḥ prāpyante naikakālamiti brūmaḥ | ato nāsti dūṣaṇam | yaduktaṃ bhavatā keṣāñcitprāptistajjātīyātā[mapi] | yoginaḥ [kutracit] duḥkhajñānaprāptāvanyaduḥkhajñānajātiḥ prāptā bhavati | yathā manuṣyajātiḥ prāptetyato manuṣyalakṣaṇaṃ prāptaṃ bhavati | nāpi pratikṣaṇaṃ kramaśo manuṣyalakṣaṇaṃ prāptamiti | tathedamapi | (pṛ) yogino vidyamānaduḥkhādīnāṃ jñānāni kramikāṇīti sarvaṃ parihṛtameva | srotaāpattiphalasaṅgṛhītānāṃ jñānānāṃ prāptiḥ punaraikakālikī | (u) anāsravajñānāni prāptāni tu na parihīyante | (pṛ) yadi pūrvaṃ (sss_531) prāptāni na parihīyante | tadā prāptiḥ prayoga iti nāsti bhedaḥ | kasmāt | prāptaphala eva yogī ityādidoṣaḥ | (u) yadi nāsti viśeṣaḥ | kimavadyaṃ bhavati | yathā sampannaphalo 'pi yogītyucyate | tathedamapi | pudgalo 'yaṃ punarviśiṣṭaṃ dharmaṃ prāpnotītyato 'sti pravibhāgaḥ | ato nāsti doṣaḥ | yathā samāpattapañcaśīlaḥ punaḥ pravrajyāsaṃvaramanuprāpnuvannapi na maulikaśīlebhyaḥ parihīyate | prāptaphalasya ca mārgādarśanādasti pravibhāgaḥ | yathā kaścidādau vastu jānannapi viśiṣṭavastu[darśanāya yatata] iti pravibhāgo 'sti | tathe damapi | ato jñāyate nāstyanāgatasya prāptiriti | kiñca yogī śūnyānātmajñāne viharati | tasmin samaye kathamanuprāpnoti laukikaṃ dharmam | ato jñāyate kṣayajñānaprāptau na laukikajñānamanuprāpnotīti | (pṛ) imāni laukikajñānāni kṣayajñānena sahārhataḥ samādhisamāpattivyutthānacittakriyāṃ prāpayanti | (u) arhataścittaṃ santānena pravartamānaṃ pratikṣaṇaṃ viśuddham | yadi punarnavajñānāni prāpnoti | cakṣurādi sarvaṃ punaḥ prāpyeta | tathā no cet na navajñānāni prāpnuyāt | uktañca- anāgatabhāvanāyā nāsti hetuḥ pratyayo vā iti | kasmāt | ete hi vadanti- satyadarśanamārge kevalaṃ nimittābhāsaṃ jñānaṃ bhāvayati | cintanāmārge 'pi nimittābhāsamanimittābhāsañca bhāvayati | satyadarśanamārge nordhvabhūmiṃ bhāvayati | cintanāmārge tu bhāvayati | mārgānvayajñāne na sāṃvṛtaṃ kuśalaṃ bhāvayati | anyasmin jñāne tu bhāvayati | ānantaryamārge na paracittajñānaṃ bhāvayati | śraddhāvibhukto darśanaprāptatvena parivartamānaḥ sarvasminnānantaryavimuktimārge na sāṃvṛtaṃ mārgaṃ bhāvayati | samayavimuktaḥ akopyavimuktatayā parivartamāno navānantarya[mārgeṣu] aṣṭavimokṣamārgeṣu saṃvṛtaṃ mārgaṃ na bhāvayati | navame vimuktimārge [tu] bhāvayati | sūkṣmacitte na bhāvayati sarvamanāsravam | etyevamādīnāṃ sarveṣāṃ nāsti kāraṇam | ato bhavān yadi vā samyagdyetuṃ brūyāt yadi vā śraddhāpayet | kiñca śaikṣabhāvanayā bhāvanā bhavati | ūṣma[gatā]diṣu sthitikāle uttamāni sarvāṇi kuśalamūlāni bhāvayati | sarvathā prakarṣakaraṇārthatvāt | yathā sūtramadhīyānasya sarvathā vaiśadyopakāro bhavati | ata ūṣmagatādidharmakālāt yāvat kṣayajñānaṃ sarveṣāṃ bhāvanā bhavati | tathā no cet saddheturvaktavyaḥ || navajñānavarga ekonadviśatatamaḥ | 200 daśajñānavargaḥ daśa jñānāni- dharmajñānaṃ anvayajñānaṃ, paracittajñānaṃ saṃvṛtijñānaṃ, catvāri satyajñānāni, kṣayajñānamanutpādajñānamiti | pratyutpannadharmajñānameva dharmajñānamityucyate | yathoktaṃ sūtre- bhagavānānandamāmantryāha- asmin dharme evaṃ jñānena dṛṣṭvā evaṃ pratibudhyasva | atīte 'nāgate 'pyevaṃ jānīhīti | vaktavyaṃ pratyutpannadharmajñānamiti | idānīṃ pratyutpannamanuktvā kevalamucyate dharmajñānamiti | yathoktaṃ sūtre- bālaḥ pratyutpannaṃ dharmaṃ bahumanyate | jñānī anāgataṃ bahumanyata iti | kiñcāha- pratyutpannāḥ kāmā anāgatāḥ kāmāśca mārasenā māradheyā mārabandhanā ityādau sarvatrocyate pratyutpannavādaḥ | idaṃ saṃkṣipyavacanāt kevalaṃ dharmajñānamityucyate | avaśiṣṭadharmajñānamanvayajñānamiti vadanti | avaśiṣṭā iti yadutātītā anāgatā dharmāḥ | pratyutpannadharmānanu paścāt jānātīti anvayajñānam | kasmāt | dṛṣṭadharmajñānapūrvakaṃ hi anvayajñānam | dharmajñānaṃ nāma dṛṣṭajñānamityucyate | etaddharmajñānamanusṛtya vitarkitaṃ jñānamanvayajñānamityucyate | (pṛ) anvayajñānamidamanāsravaṃ jñānam | anāsravaṃ jñānaṃ kathamanvayajñānaṃ bhavati | (u) loke 'pyastyanvayajñānam | kasmāt | dharmajñānamanvayajñānaṃ paracittajñānaṃ duḥkhajñānaṃ samudayajñānaṃ nirodhajñānaṃ mārgajñānañca sarvaṃ sāsravamanāsravamasti | imāni jñānāni ūṣmagatādidharmeṣu sāsravāṇi niyāmāvakrāntiprāpyāṇi anāsravāṇi | (pṛ) kecidāhuḥ- kāma[sampratiyukteṣu] saṃskāreṣu [yadanāsravaṃ] jñānaṃ [kāmasampratiyuktānāṃ saṃskārāṇāṃ] hetau [yadanāsravaṃ] jñānaṃ [kāmasampratiyuktānāṃ saṃskārāṇāṃ] nirodhe [yadanāsravaṃ] jñānaṃ [kāmasampratiyuktānāṃ saṃskārāṇāṃ] prahāṇāya mārge [yadanāsravaṃ] jñānam, idamucyate dharmajñānam | rūpārūpyasampratiyukteṣu saṃskāreṣu yadanāsravaṃ jñānaṃ rūpārūpyasampratiyuktānāṃ (sss_533) saṃskārāṇāṃ hetau yadanāsravaṃ jñānaṃ rūpārūpyasampratiyuktānāṃ saṃskārāṇāṃ nirodhe yadanāsravaṃ jñānaṃ rūpārūpyasampratiyuktānāṃ saṃskārāṇāṃ prahāṇāya mārge yadanāsravaṃ jñānam, idamucyate 'nvayajñānam iti | kathamidam | (u) uktaṃ hi sūtre- bhagavānānandamāmantryāha- atītae 'nāgate caivaṃ prajānīhīti | na kiñcitsūtramāha- rūpārūpyasampratiyukteṣu saṃskāreṣu jñānamanvayajñānamiti | kiñcoktaṃ sūtre- yogī anusmaret- ahamidānīṃ dṛṣṭarūpeṇopadruto bhavāmi | atīte 'pi rūpeṇopadruto 'bhavam, anāgate 'pi rūpeṇopadruto bhaviṣyāmīti | api coktaṃ sūtre- jātipratyayaṃ jarāmaraṇam | atīte 'nāgate 'pyevaṃ syāditi | tathāvocadaśvaghoṣabodhisattvo gāthām- pratyakṣamālokya ca janma duḥkhaṃ duḥkhaṃ tathātītamapīti viddhi | yathā ca tat duḥkhamidañca duḥkhaṃ tathānāgatamapyavehi | [bījasvabhāvo hi yatheha dṛṣṭo bhūto 'pi bhavyo 'pi tathānumeyaḥ |] patyakṣataśca jvalano yathoṣṇo bhūto 'pi bhavyo 'pi tathoṣṇa eva || iti | evamādi duḥkhaṃ mahāvaibhāṣikā api vadanti | atītānāgatādhvanīnadharmajñānamevānvayajñānam | asya ca yuktirasti | kasmāt | yogī hi atīte 'nāgāmini pratyutpanne ca duḥkhe nirvidyate | nirveda eva eṣu dharmeṣu tattvajñānaprādurbhāvaḥ | yathā pratyutpannāḥ saṃskārā duḥkham | tathātītā anāgatāḥ saṃskārā api duḥkham | kena jñānena atītānāgatān dharmān jānāti | yadīdaṃ dharmajñānam | rūpārūpyasampratiyuktāḥ saṃskārā api santyatītā anāgatāḥ | teṣāṃ jñānamapi dharmajñānaṃ syāt | tathā ca dharmajñānameva nānvayajñānamasti | yadi rūpārūpyasampratiyukteṣu atītānāgateṣu saṃskāreṣu jñānāntaramastīti | kāmasampratiyukteṣvatītānāgateṣu saṃskāreṣu ca jñānāntaraṃ bhavet | tadarthameva ābhidharmikā āhuḥ- asti prāptiraprāptirityato 'nupūrveṇa satyaṃ paśyatīti | kāmadhātusampratisaṃyuktaṃ duḥkhaṃ prāptiḥ | rūpārūpyasampratiyuktaṃ duḥkhamaprāptiḥ | ata ekasmin samaya ubhayajñānaṃ na sambhavati | yadyaprāptirduḥkhamanvayajñānena jñāyate | idānīṃ kāmadhātāvaprāptirduḥkhamapi anvayajñānena jñāyeta | (pṛ) kena jñānena saṃyojanaprahāṇamārgo bhavati | (u) [tatra] dharmajñānamātramupayujyate | anvayajñānamupāyamārge vartate | (pṛ) kiṃ dharmajñānamupayujyate | (u) duḥkhe dharmajñānaṃ nirodhe dharmajñānañcopayujyate | kasmāt | yogī anityaṃ duḥkhamiti paśyan śūnyamanātmeti paśyati | tasmin samaye saṃskārāṇāṃ nirodhaṃ sākṣātkaroti | anyat jñānaṃ sarvamupāyaḥ | (pṛ) kiṃ duḥkhaṃ dṛṣṭvā nirodho bhavati | (u) vedanāḥ dukhaṃ paśyati | tatrātmamatirutpadyate | atastāsāmapi nirodhaṃ paśyati | yathoktam- adhyātmavimuktatvāt tṛṣṇāyāḥ kṣaye nirodhe svata evārhan prāpta ityucyate | iti | (pṛ) nanu sūtre kiṃ noktaṃ sarvasaṃskārāṇāṃ prahāṇaṃ prahāṇalakṣaṇamiti | (u) ayaṃ yogī adhyātmanirodhaṃ sākṣātkṛrvan sarvatra nirviṇṇaḥ | kiñca yogī adhyātmanirodhamavaśyaṃ sākṣātkuryāt | nānyadavaśyaniyatam | (pṛ) satyeṣu kathaṃ jñānaṃ bhavati | (u) jātirduḥkhamityādi jñānaṃ bhavati | (pṛ) idamasamāhitaṃ cittam, kathaṃ jñānaṃ janayati | (u) evaṃ darśane sati skandhānāmanityatādidoṣamapi dṛṣṭvā duḥkhanātmasaṃjñāṃ janayati | yathoktaṃ sūtre- [yat] duḥkhaṃ tadanityam, yadanityaṃ tadānātma iti | kasmāt | cakṣurādīnāmindriyāṇāmutpādo 'sti vyayo 'sti | yadyayamātmā, ātmana utpādo vyayaḥ syādityato jñāyate anātmeti | idañca cakṣurādyutpadyamānaṃ na kutaścidāgacchati | kṛtakamastītyato 'nātmetyucyate | sūtre coktaṃ- nāsti kāraka iti | ato jñāyate yadanityaṃ tadanātmeti | evaṃ yoginaḥ samyak anityamanātma ca bhāvayataḥ kāyacittamupaśāmyati | sarvasaṃskāreṣu samutpanneṣu teṣāṃ vihiṃsāmanubhavato duḥkhasaṃjñā samutpadyate | niścarmaṇyā yathā gāva alpasparśe ['pi] vyathānubhūyate | tathā yogī anātmasaṃjñāvaśāduttamāṃ duḥkhasaṃjñāṃ sādhayati | mūḍhastu ātmasaṃjñāvaśātsatyapi mahati duḥkhe na tadupāyāsamanubhavati | idamucyate duḥkhajñānam | saṃskārāṇāmutpādadarśanaṃ hetujñānam | saṃskārāṇāṃ vyayadarśanaṃ nirodhajñānam | mārgasyāvarāgrānusaraṇaṃ mārgajñānam | (pṛ) kimucyate kṣayajñānam | (u) sarvāṇi nimittāni kṣapayatīti kṣayajñānam | kasmāt | śaikṣasya nimittaṃ prahīṇaṃ punarutpadyate | idantu atyantaṃ kṣapayatīti (sss_535) kṣayajñānam | yathoktaṃ sūtre- abhūtanimittamidamabhūtaṃ saṃjñāmātramiti prajānato duḥkhāni kṣīyanta iti | śaikṣāḥ prajānanti | abhūtaṃ saṃjñāmātramātmeti | taccittamatyantaṃ prahīṇamiti kṣayajñānamityucyate | yathoktaṃ sūtre- kaścidarhan tathāgatasya purato vyākaroti- bhagavatā deśitāni na santi mama | nāhameṣu saṃyojaneṣu punarvicikitse | sadā mama samāhitaikāgrasya samyak caryāmanusmarataḥ kāmādīnyakuśalāni na cittasyāsravā bhavanti iti | tatra nimittaṃ gṛhṇātītyataḥ saṃyojanāni bhavanti | prahīṇanimittasya tu saṃyojanāni nirudhyante | śaikṣā nimitte 'nimittamiti viharanti | ata ātmamatiḥ kadācidāvirbhavati | yathā sthāṇuṃ dṛṣṭvā ayaṃ puruṣa iti saṃśerate | ato 'rhataḥ kevalaṃ nirvicikitsasya prāptiḥ | sadā animittavihāricittatvāt pūrvaṃ sattvaśūnyatāṃ dṛṣṭvā pañcasu skandheṣu na paśyatyātmānam | paścāt dharmaśūnyatvānna paśyati rūpasvabhāvaṃ yāvadvijñānasvabhāvañca | ato jñāyate sarvanimittakṣayaḥ kṣayajñānamiti | sarvanimittānāmanutpādaṃ jānātītyanutpādajñānam | śaikṣasya prahīṇanimittasya punarutpādaḥ kṣīṇaḥ | aśaikṣasya nimittaṃ kṣīṇaṃ na punarutpadyate | sarvanimittānāṃ kṣaye nirodhe yatpunaranutpādaḥ tadanutpādajñānam | (pṛ) śaikṣo 'pi jānāti asti [mama] kṣayajñānamanutpādajñānamiti | yathānusmarati- parikṣīṇatrisaṃyojano na punarutpatsya iti | kasmānnāha daśāṅgasamanvita iti | (u) śaikṣo na sarvasaṃjñāḥ prajahāti | ato nāha- asti [mama] kṣayajñānamanutpādajñānamiti | yathā kaścit tatra tatra pratibaddha ekasmānmukto 'pi na vimukta ityucyate | asti cāyamarthaḥ śāriputro 'nāthapiṇḍadasya daśāṅgasamanvāgamamavocat iti | arhan vaśitābalaprāptatvāt prajānāti- kṣīṇāni [me] saṃyojanāni, na punarutpatsya iti | tathā śaikṣo 'pi | arhan aśaikṣamārgaṃ prāpto [yat] prajānāti kṣīṇā[me]jātiriti | tat kṣayajñānamityucyate | uṣitaṃ brahmacaryamiti śaikṣacaryāparityāga ucyate | kṛtaṃ karaṇīyamiti karaṇīyāni sarvāṇi kṛtvā prajānāti- asmādbhavāt nāsti bhavāntaramiti | ato jñāyate arhanneva sarveṣu karaṇīyeṣu vaśitāṃ prāptaḥ kṣayajñānenānutpādajñānena ca samanvitaḥ syāt, (sss_536) na tu śaikṣā iti | yathā kaścit jvarārto[jvarā]nudgamakāle 'pi jvarītyucyate | yathoktaṃ sūtre- sarvatra vihatā nandiḥ tamaskandhaḥ pradālitaḥ | jitvā mṛtyorhi senāñca viharāmi anāsravaḥ || iti | paracittajñānaṃ yathā ṣaḍabhijñāsūktam | pañcaskandhakalāpaḥ sattvaḥ | tatra jñānaṃ saṃvṛtijñānam | anāsravaṃ jñānaṃ tattvajñānam | idamanāsravābhāsaṃ jñānākhyāṃ prāpnotītyataḥ saṃvṛtijñānamiti vadanti | (pṛ) kecidāhuḥ- sarve sattvāḥ samaṃ jñānasamanvitā iti | kathamidam | (u) yo jinauraso jānāti dharmāḥ pratītyasamutpannā iti | sa prāpnoti nānyaḥ sattvaḥ | jñānākhyāyāḥ prāpitvāt | sarve sattvāḥ saṃjñāprayogamātraṃ vijānanti | yadi prāpnuvantīdaṃ jñānam | [tadā] ābhyantarapṛthagjana ityucyante | daśajñānavargo dviśatatamaḥ | 201 catuścatvāriṃśajjñānavargaḥ (pṛ) sūtra uktam- catuścattvāriṃśat jñānāni yaduta jarāmaraṇe jñānaṃ, jarāmaraṇasamudaye jñānaṃ, jarāmaraṇanirodhe jñānaṃ, jarāmaraṇanirodhamārge jñānaṃ, jātibhavopādānatṛṣṇāvedanāsparśaṣaḍāyatananāmarūpavijñānasaṃskāreṣvapyevam | kasmādidamucyate | (u) nirvāṇe (sss_537) tattvaratne vividhairdvārairavatarati | kaścitpañcaskandhamukhenāvatarati | kaścit dhātvāyatananidānadvāraiḥ, [kaścit] satyaiḥ evamādibhirdvārairnirvāṇamanuprāpnoti | kenedaṃ jñāyate | yathoktaṃ sūtre- [tadyathā] nagarasvāmī nagare niṣaṇṇaḥ syāt | [tatra] kiñcit dūtayugamekasmāt dvārādāgatyopasṛtya nagarasvāmino yathābhūtaṃ vacanaṃ niryātya [yathāgatamārgaṃ] pratipadyeta | tathā [anyadūtayugamanyebhyo] dvārebhyo 'pi | tatra nagarasvāmyupamo yogī | dvārāṇīti skandhadhātvāyatanādīnāṃ bhāvanāyā adhivacanam | dūtayugaṃ śamathavipaśyanopamam | yathābhūtaṃ vacanaṃ nirvāṇasyādhivacanam | iti | dūtā nānādvārebhya āgatā api ekameva sthānamupasarpanti | evaṃ skandhadhātvāyatanādīnāṃ bhāvanā nānādvārāṇyupāyā nirvāṇe 'vataraṇasya | yathā rāhula ekānte niṣaṇṇo dharmaṃ cintayan evaṃ prajānāti- īdṛśo dharma parikīrtitaṃ nirvāṇaṃ prati anuprayātīti | kiñca bhagavān dharmasyāniśaṃsāyāmāha- dharmo 'yaṃ sarvān kleśāgnīna nirodhayatīti nirodha ityucyate | yoginaścittaṃ praśamayatīti praśamaḥ | yoginaḥ samyak parijñānaṃ parāyayatīti parāyaṇam | ityādayo 'rthā nirvāṇasyāniśaṃsāḥ | brahmacaryamaṣṭāṅgamārga ucyate | aṣṭāṅgamārge ca samyagjñānamevoktam | asya samyagjñānasyaiva phalaṃ yaducyate nirvāṇamiti | bhagavatopradiṣṭaṃ śāsanaṃ sarvaṃ nirvāṇāya bhavati | ato jñāyate pañcaskandhādayo dvārāṇi nirvāṇaparāyaṇāni bhavanti | (pṛ) kecidābhidharmikā āhuḥ- jarāmaraṇajñānaṃ duḥkhajñānamiti | kathamidam | (u) na [yuktam] | kasmāt | na tatrocyate duḥkhākāraḥ | ato na [tat] duḥkhajñānam | (pṛ) idaṃ kasya jñānaṃ bhavati | (u) tat jarāmaraṇasvabhāvajñānam | (pṛ) ucyate ca jarāmaraṇasamudayaḥ jarāmaraṇanirodho jarāmaraṇanirodhamārga ityādi | ato jñāyate idaṃ duḥkhajñānameva syāditi | (u) tat nidānadvāraṃ bhavati, na satyadvāram | ato na tasya duḥkhākāro vaktavyaḥ | [evaṃ] samudayādau vaktavyaḥ | lakṣaṇasāmyāt | (pṛ) atra kuto nocyate āsvādādīnavanissaraṇādīnāṃ jñānāni | (u) sarvāṇīmāni atra parigṛhītāni | kintu saṅgītikāraḥ saṃkṣipan na [vistaraśa] uvāca || catuścatvāriṃśajjñānavarga ekottaradviśatatamaḥ | 202 saptasaptatijñānavargaḥ (pṛ) sūtra uktam- saptasaptatijñānāni yaduta jātipratyayaṃ jarāmaraṇamiti [jñānam] | asatyāṃ jātau nāsti jarāmaraṇamiti [jñānam] | evamatīte 'nāgate 'dhvanyapi | (sss_539) yadasya dharmasthitijñānam | [tadapi] anityaṃ saṃskṛtaṃ kṛtakaṃ pratītyasamutpannaṃ kṣayadharma, vipariṇāmadharma, viyogadharma, vyayadharma iti jñānam | yāvadavidyāpratyayāḥ saṃskārā ityapyevam iti | tatra kasmānnoktaṃ- jarāmaraṇasya svabhāvo nirodho mārga ityādi | (u) hitajñasya kṛta evamuktaṃ tasya dvāratvamātramaviṣkaroti | anyadapyevaṃ jñeyam | tīrthikā bahavo nidāne bhrāntā vadanti- laukikānāṃ padārthānāṃ heturlokātmaka ityādi | ato bhagavān teṣāṃ nidānamātramāha | (pṛ) jātipratyayaṃ jarāmaraṇamityuktvā kasmātpunarāha- asatyāṃ [jātā]viti | (u) niyamārtham | yathā dānaṃ puṇyasya hetuḥ | śīlenāpi puṇyaṃ vindate | yathoktam- dhṛtaśīlo deveṣūtpadyata iti | kecinmanyante- jarā- maraṇapratyayā jātiriti | kecidahetukā jātiriti | ato niyama ucyate | (pṛ) kasmādatīte 'nāgate 'dhvani punarniyama ucyate | (u) pratyutpannamatītādhvanaḥ kadācidbhinnadharma bhavati yadutātītānāṃ sattvānāmāyurapramāṇaṃ prabhāvaśca devatulya ityevamādi | āyurādi bhinnaṃ jarāmaraṇapratyayo 'pi bhinno bhavediti janā vadeyuriti bhītyā niyama ucyate | anāgate 'pyevaṃ [vaktavyam] | idaṃ ṣaḍvidhaṃ dharmasthitijñānam | anyannāma nirvāṇajñānam | jarāmaraṇasantānakaratvāducyate- anityaṃ saṃskṛtaṃ kṛtakaṃ pratītyasamutpannam | kṣayadharma vipariṇāmadharma ityanityākāraḥ | viyogadharma iti duḥkhākāraḥ | vyayadharma iti anātmaśūnyākāraḥ | kasmāt tatra rūpasya svarūpaṃ nirodhaḥ vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasya ca svarūpaṃ nirodhaḥ | ayaṃ trividhavipaśyanānāmartha ityākhyāyate | yathoktaṃ sūtre- yo bhikṣavaḥ saptabhiḥ sthānopāyaiḥ tribhirvipaśyanārthaiśca samanvitaḥ sa kṣipramāsravāṇāṃ kṣayamanuprāpnoti | idameva nirvāṇajñānaṃ bhavatīti | ityādi nidānajñānāni apramāṇaśatasahasrāṇi santi yaduta (sss_540) cakṣurvijñānamityādi | yathoktaṃ sūtre- cakṣuṣa karma pratyayaḥ | karmaṇaḥ tṛṣṇā pratyayaḥ | tṛṣṇāyā avidyā pratyayaḥ | avidyāyā ayoniśomanaskāraḥ pratyayaḥ | ayoniśomanaskārasya cakṣūrūpaṃ pratyayaḥ | āsravāṇāmayoniśo mananaṃ pratyayaḥ | āhārāṇāṃ tṛṣṇā pratyayaḥ | pañcakāmaguṇānāṃ kabalīkārāhārādayaḥ pratyayāḥ | narakasyālpāyuṣaśca prāṇātipātādayaḥ pratyayāḥ | yadidānīntanaṃ duḥkhaṃ pūrvatanīnañca duḥkhaṃ, sarvasyābhūtasaṃjñā pratyayaḥ | abhūtasaṃjñāyāḥ kāyacittayoḥ priyāpriye pratyayaḥ | priyāpriyayoḥ kāmarāgaḥ pratyayaḥ | kāmarāgasya mithyāvitarkaḥ pratyayaḥ ityevamādipratyayānāṃ jñānamapramāṇamanavadhi svayamevonnetavyam || saptasaptatijñānavargo dvyuttaraśatatamaḥ | [mārgasatyaskandhaḥ samāptaḥ] śāstraṃ samāptam