Harivaṃśa, Appendix I # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_harivaMza-app1.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Atul Agarwala, J. Wayne Bass, Julie Bélanger, Peter Bisschop, Horst Brinkhaus, John Brockington, Eva De Clercq, André Couture, James Fitzgerald, Arlo Griffiths, N. Hanemann, Petteri Koskikallio, Kreshimir Krnic, Anne Mossner, Luther Obrock, François Painchaud, Utz Podzeit, Peter Schreiner, Sandra Smets, Renate Söhnen-Thieme, Christophe Vielle, and Andreas Viethsen ## Contribution: Atul Agarwala, J. Wayne Bass, Julie Bélanger, Peter Bisschop, Horst Brinkhaus, John Brockington, Eva De Clercq, André Couture, James Fitzgerald, Arlo Griffiths, N. Hanemann, Petteri Koskikallio, Kreshimir Krnic, Anne Mossner, Luther Obrock, François Painchaud, Utz Podzeit, Peter Schreiner, Sandra Smets, Renate Söhnen-Thieme, Christophe Vielle, and Andreas Viethsen ## Date of this version: 2020-07-31 ## Source: - Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Harivaṃśa-app1 = HV_App, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from hv_appau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Harivamsa, Appendix I. Based on the ed. by Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) Input by Atul Agarwala, J. Wayne Bass, Julie Bélanger, Peter Bisschop, Horst Brinkhaus, John Brockington, Eva De Clercq, André Couture, James Fitzgerald, Arlo Griffiths, N. Hanemann, Petteri Koskikallio, Kreshimir Krnic, Anne Mossner, Luther Obrock, François Painchaud, Utz Podzeit, Peter Schreiner, Sandra Smets, Renate Söhnen-Thieme, Christophe Vielle, Andreas Viethsen Corrections by Peter Scharf TEXT WITH PADA MARKERS This GRETIL version has been adapted according to the following conventions: ALL INSERTED LINES (= **-passages) begin with 5 blanks. ALL EVEN pādas in longer metres (with split lines) begin with 3 blanks. (Consequently, EVEN pādas in **-passages begin with 8 blanks.) STRUCTURE OF REFERENCES (added): HV_App.I,nn.nn = HV_App.I,section.line **HV_App.I,nn.nn**nn:nn = HV_App.I,section.line**pass.-number:line / = daṇḍa in regular verse line (i.e., a line containing two pādas) $ = pāda separator in regular verse line @ = marks uneven pādas in split-line verses, e.g.: " @ HV_App.I,20.664 @" | = daṇḍa in even pādas of split-line verses ||* ... *|| = prose { ... } = interlocutor line (usually not counted in **-passages) ______________ [h: ... :h] = header [k: ... :k] = commentary ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text prathame merusāvarṇe pravakṣyāmi munīñ śṛṇu //meghātithis tu paulastyo vasuḥ kāśyapa eva ca /jyotiṣmān bhārgavaś caiva dyutimān aṅgirās tathā //savanaś caiva vāsiṣṭha ātreyo havyavāhanaḥ /paulahaḥ sapta ity ete ṛṣayo rohite 'ntare //devatānāṃ gaṇās tatra traya eva narādhipa /dakṣaputrasya putrās te rohitasya prajāpateḥ //dhṛṣṭaketur dīptaketuḥ pañcahotro nirākṛtiḥ /pṛthuśravā bhūridyumna ṛcīko bṛhato gayaḥ /prathamasya tu sāvarṇer nava putrā mahaujasaḥ //daśame tv atha paryāye dvitīyasyāntare manoḥ /haviṣmān paulahaś caiva sukṛtiś caiva bhārgavaḥ /āpomūrtis tathātreyo vāsiṣṭhaś cāṣṭamaḥ smṛtaḥ //paulastyaḥ pramatiś caiva nābhogaś caiva kāśyapaḥ /aṅgirā nabhasaḥ satyaḥ saptaite paramarṣayaḥ /devatānāṃ gaṇau dvau tau ṛṣimantrāś ca ye smṛtāḥ //manoḥ sutottamaujāś ca nikuṣañjaś ca vīryavān /śatānīko nirāmitro vṛṣaseno jayadrathaḥ /bhūridyumnaḥ suvarcāś ca daśa tv ete manoḥ sutāḥ //ekādaśe 'tha paryāye tṛtīyasyāntare manoḥ /tasya saptaṛṣīṃś cāpi kīrtyamānān nibodha me //haviṣmān kāśyapaś cāpi haviṣmān yaś ca bhārgavaḥ /taruṇaś ca tathātreyo vāsiṣṭhas tv anaghas tathā //aṅgirāś cārudhiṣṇyaś ca paulastyo niścaras tathā /paulahaś cāgnitejāś ca bhāvyāḥ sapta maharṣayaḥ //brahmaṇas tu sutā devā gaṇās teṣāṃ trayaḥ smṛtāḥ /sarvatragaḥ suśarmā ca devānīkaḥ purūdvahaḥ //kṣemadhanvā dṛḍhāyuś ca ādarśaḥ paṇḍako manuḥ /sāvarṇasya tu putrā vai tṛtīyasya nava smṛtāḥ //caturthasya tu sāvarṇer ṛṣīn sapta nibodha me /dyutir vasiṣṭhaputraś ca ātreyaḥ sutapās tathā //aṅgirās tapasomūrtis tapasvī kāśyapas tathā /tapośanaś ca paulastyaḥ paulahaś ca tapo raviḥ //bhārgavaḥ saptamas teṣāṃ vijñeyas tu tapodhṛtiḥ /pañca devagaṇāḥ proktā mānasā brahmaṇaś ca te //devavāyur adūraś ca devaśreṣṭho vidūrathaḥ /mitravān mitravindaś ca mitrasenaś ca mitrakṛt /mitrabāhuḥ suvarcāś ca dvādaśasya manoḥ sutāḥ //trayodaśe 'tha paryāye bhāvye manvantare manoḥ /aṅgirāś caiva dhṛtimān paulastyo havyapastu yaḥ //paulahas tattvadarśī ca bhārgavaś ca nirutsukaḥ /niṣprakampas tathātreyo nirmohaḥ kaśyapas tathā //sutapāś caiva vāsiṣṭhaḥ saptaite tu maharṣayaḥ /traya eva gaṇāḥ proktā devatānāṃ svayaṃbhuvā //trayodaśasya putrās te vijñeyās tu ruceḥ sutāḥ /citraseno vicitraś ca nayo dharmabhṛto dhṛtaḥ //sunetraḥ kṣatravṛddhaś ca sutapā nirbhayo dṛḍhaḥ /raucyasyaite manoḥ putrā antare tu trayodaśe //caturdaśe 'tha paryāye bhautyasya evāntare manoḥ /agnīdhraḥ kāśyapaś caiva paulasyo māgadhas tathā //bhārgavo hy atibāhuś ca śucir āṅgirasas tathā /yuktaś caiva tathātreyaḥ śukro vāsiṣṭha eva ca /ajitaḥ paulahaś caiva antyāḥ saptarṣayaś ca te //manvantarasya saṃkhyānaṃ yugānāṃ ca mahāmate /brahmaṇo 'hnaḥ pramāṇaṃ ca vaktum arhasi me dvija //ahorātraṃ vibhajate sūryo mānena laukikam /tām upādāya gaṇanāṃ śṛṇu saṃkhyām ariṃdama //nimeṣaiḥ pañcadaśabhiḥ kāṣṭhā triṃśat tu tāḥ kalā /triṃśatkalo muhūrtas tu triṃśatā tair manīṣiṇaḥ //ahorātram iti prāhuś candrasūryagatiṃ nṛpa /raver gativiśeṣeṇa sarveṣv eteṣu nityaśaḥ //viśeṣeṇa tu sarveṣu ahorātraṃ ca nityaśaḥ //ahotrātrāḥ pañcadaśa pakṣa ity abhiśabditaḥ /pakṣau dvau ca smṛto māso dvau māsāv ṛtur ucyate //abdaṃ dvyayanam uktaṃ tu ayanaṃ tv ṛtubhis tribhiḥ /dakṣiṇaṃ cottaraṃ caiva saṃkhyānārthaviśāradaiḥ //mānenānena yo māsaḥ pakṣadvayasamāhitaḥ /pitṝṇāṃ tad ahorātram iti kālavido viduḥ //kṛṣṇapakṣas tv ahas teṣāṃ śuklapakṣas tu śarvarī /kṛṣṇapakṣe tv ahaḥśrāddhaṃ pitṝṇāṃ vartate nṛpa //mānuṣeṇa tu mānena yo vai saṃvatsaraḥ smṛtaḥ /divyam ekam ahas tena tathā māsābdasaṃsthitiḥ /devānāṃ tad ahorātraṃ divā caivottarāyaṇam //divyam abdam ahorātram ahas tasyottarāyaṇam /dakṣiṇāyanaṃ smṛtā rātriḥ prājñais tattvārthakovidaiḥ //divyam abdaṃ daśaguṇam ahorātraṃ manoḥ smṛtam /ahorātraṃ daśaguṇaṃ mānavaḥ pakṣa ucyate //pakṣo daśaguṇo māso māsair dvādaśabhir guṇaiḥ /ṛtur manūnāṃ saṃproktaḥ prājñais tattvārthadarśibhiḥ //ṛtutrayeṇa tv ayanaṃ taddvayenaiva vatsaraḥ /ṣaḍbhis tair vatsaraṃ proktaṃ tena saṃkhyā nibadhyate /catvāry eva sahasrāṇi varṣāṇāṃ tu kṛtaṃ yugam //tāvac chatī bhavet saṃdhyā saṃdhyāṃśaś ca tathā nṛpa /trīṇi varṣasahasrāṇi tretā syāt parimāṇataḥ /tasyāś ca triśatī saṃdhyā saṃdhyāṃśaś ca tathāparaḥ //tathā varṣasahasre dve dvāparaṃ parikīrtitam //tasyāpi dviśatī saṃdhyā saṃdhyāśaś ca tathāvidhaḥ //kalir varṣasahasraṃ tu saṃkhyāto 'tra manīṣibhiḥ /tasyāpi śatikā saṃdhyā saṃdhyāṃśaś caiva tadvidhaḥ //eṣā dvādaśasāhasrī yugasaṃkhyā prakīrtitā /divyenānena mānena yugasaṃkhyāṃ nibodha me //sasarja sa punas tāta jagat sarvam idaṃ vibhuḥ /kṛtaṃ tretā dvāparaṃ ca kaliś caiva caturyugam /yugaṃ tad ekasaptatyā guṇitaṃ nṛpasattama /manvantaram iti proktaṃ saṃkhyānārthaviśāradaiḥ //ayanaṃ cāpi tat proktaṃ dve 'yane dakṣiṇottare //manuḥ pralīyate hy atra samāpte 'thāyane prabho /caturyugasahasraṃ tu brahmaṇo dinam ucyate /rātriś caitāvatī tasya tābhyāṃ pakṣādikalpanā /tato 'paro manuḥ kālam etāvantaṃ bhavaty uta /samatīteṣu rājendra proktaḥ saṃvatsaraḥ sa vai //tad eva cāyutaṃ proktaṃ muninā tattvadarśinā /brahmaṇas tad ahaḥ proktaṃ kalpaś ceti sa śabdyate //sahasrayugaparyantam ahar yad brahmaṇo viduḥ /rātriṃ yugasahasrānte te 'horātravido janāḥ /sahasrayugaparyantā yā niśā procyate budhaiḥ /nimajjaty apsu yatrorvī saśailavanakānanā //tasmin yugasahasre tu pūrṇe bharatasattama /brāhme divasaparyante kalpo niḥśeṣa ucyate //ity ete pitaro devā devāś ca pitaraḥ punaḥ /anyonyaṃ pitaro hy ete devāś ca pitaraś ca ha //trayo mūrtim ṛte tāta catvāras tu samūrtayaḥ /teṣāṃ śrāddhāni satkṛtya devāḥ kurvanti yatnataḥ //bhaktāḥ prāñjalayaś caiva devās tadgatamānasāḥ /viśve ca sikatāś caiva pṛśnayaḥ śṛṅgiṇas tathā //kṛṣṇā viśvā ajāś caiva vidhivat pūjayanty uta /prajās tu vātaraśanā divākīrtyās tathaiva ca //meghāś ca marutaś caiva brahmādyāś ca divaukasaḥ /bhṛgvaṅgirotripramukhā ṛṣayaḥ sarva eva ca //yakṣā nāgāḥ suparṇāś ca kiṃnarāś cāraṇaiḥ saha /pūjayanti pitṝn ete sarva eva phalārthina //evam ete mahātmānaḥ śrāddhaiḥ satkṛtya pūjitāḥ /sarvān kāmān prayacchanti śataśo 'tha sahasraśaḥ //hitvā trailokyasaṃsāraṃ jarāmṛtyubhayaṃ tathā /mokṣayogaṃ prayacchanti aiśvaryaṃ ca pitāmahāḥ //mokṣopāyam athaiśvaryaṃ sūkṣmadeham adehatām /kṛtsnaṃ vairāgyam ānantyaṃ prayacchanti pitāmahāḥ //aiśvaryavihitaṃ yogam aiśvaryaṃ yoga ucyate /yogaiśvaryam ṛte mokṣaḥ kathaṃcin nopapadyate /apakṣasyeva gamanam antarikṣe patatriṇaḥ //variṣṭhaḥ sarvadharmāṇāṃ mokṣadharmaḥ sanātanaḥ /pitṝṇāṃ saṃpradānena prāpyate sumahātmanām //muktāvaiḍūryavāsāṃsi vājināgā yugāni ca /koṭiśaś caiva ratnāni prayacchanti pitāmahāḥ //haṃsasārasayuktāni muktāvaiḍūryavanti ca /kiṃkiṇījālayuktāni sadāpuṣpaphalāni ca //vimānānāṃ sahasrāṇi juṣṭāny apsarasāṃ gaṇaiḥ /sarvakāmapravṛddhāni prayacchanti pitāmahāḥ //prajāṃ puṣṭiṃ dhṛtiṃ medhāṃ rājyam ārogyam eva ca /prītā nityaṃ prayacchanti mānuṣāṇāṃ pitāmahāḥ //ataḥ paraṃ pravakṣyāmi kriyākalpaṃ yathāvidhi /kāmyanaimittikājasra+ śrāddhakarmaṇi nityaśaḥ //āgrahāyaṇamūlāḥ syur aśṭakās tisra eva ca /kṛṣṇapakṣe variṣṭhā ca pūrvā caindrī ca bhāṣitā /prājāpatyā dvitīyā syāt tṛtīyā vaiśvadevikī //ādyāpūpaiḥ smṛtā nityaṃ māṃsair anyā bhavet sadā /śākaiḥ kāryā tṛtīyā syād eṣa dravyagato vidhiḥ /anvaṣṭakyaṃ pitṝṇāṃ vai nityam eva vidhīyate //yā cāpy anyā caturthī syāt tāṃ ca kuryāt prayatnataḥ /āyuḥśrāddhaṃ budhaḥ kuryāt sarvasvenāpi nityaśaḥ /śreyāṃsi kṣipram āyānti paratreha ca modate //pitaraḥ sarvakāleṣu tithikāleṣu devatāḥ /sarve puruṣam āyānti nipāneṣv iva dhenavaḥ //mā sma śreyaḥ prayaccheyur aṣṭakāyām apūjitāḥ /moghās tasya bhavanty āśāḥ paratreha ca nityaśaḥ //pūjakānāṃ sadotkarṣo nāstikānām avāggatiḥ /devāṃś ca dāyino yānti tiryag gacchanty adāyinaḥ //puṣṭiṃ prajāṃ smṛtiṃ medhāṃ putrān aiśvaryam eva ca /kurvāṇaḥ paurṇamāsyāṃ tu sarvaṃ saṃpūrṇam aśnute //pratipaddhanalābhāya labdhaṃ cāsya na naśyati /dvitīyāyāṃ tu yaḥ kuryād dvipadādhipatir bhavet //phalārthināṃ tṛtīyā tu śatrughnī pāpanāśanī /caturthyāṃ vai prakurvāṇaḥ śatrucchidrāṇi paśyati //pañcamyām api kurvāṇaḥ prāpnoti mahatīṃ śriyam /ṣaṣṭhyāṃ śrāddhāni kurvāṇaḥ prāpnoti dvijapūjanam //kurute yas tu saptamyāṃ śrāddhāni satataṃ naraḥ /mahāsatram avāpnoti gaṇānāṃ cādhipo bhavet //pūrṇāṃ vṛttim avāpnoti yo 'ṣṭamyāṃ kurute naraḥ /śrāddhaṃ navamyāṃ kartavyam aiśvaryaṃ nṛṣu kāṅkṣatā //kurvan daśamyāṃ tu naro brāhmīṃ śriyam avāpnuyāt /vedāṃś caivāpnuyāt sarvān viprāṇāṃ saṃmato bhavet //ekādaśyāṃ paraṃ dānam aiśvaryaṃ saṃtatiṃ tathā /dvādaśyāṃ jayalābhāya rājyam āyur vasūni ca //prajāvṛddhiṃ maśūn medhyān svātantryaṃ puṣṭim uttamām /dīrgham āyur athaiśvaryaṃ kurvāṇasya trayodaśīm //yuvān astu gṛhe yasya mṛtās teṣāṃ pradāpayet /śastreṇa vā hatā ye tu teṣāṃ dadyāc caturdaśīm //amāvāsyāṃ prayatnena śrāddhaṃ kuryāc chuciḥ sadā /sarvān kāmān avāpnoti svarge cānantyam aśnute //annaṃ dadyād amāvāsyāṃ somasyāpyāyanaṃ bhavet /lokaṃ mānavam āpnoti tatra sarvam samaśnute /evam āpyāyitaḥ somas trīṃl lokān dhārayiṣyati //siddhacāraṇagandharvaiḥ stūyate nityamūrjitaḥ /stavaiḥ puṇyair manojñaiś ca sarvakāmaparicchadaiḥ //nṛttavāditragītaiś ca apsarobhiḥ sahasraśaḥ /upanṛtto vimānasthaḥ pitṛbhakto dṛḍhavrataḥ //stuvanti devagandharvāḥ siddhasaṃghāś ca taṃ sadā /pitṛbhaktas tv amāvāsyāṃ sarvān kāmān avāpnuyāt //maghāsu kurvañ śrāddhāni sarvān kāmān avāpnuyāt /pratyakṣam arcitās tena bhavanti pitaraḥ sadā /pitṛdevā maghā yasmāt tasmāt tāsv akṣayaṃ viduḥ //yamas tu yāni śrāddhāni provāca śaśabindave /tāni me śṛṇu kāmyāni nakṣatreṣu pṛthak pṛthak //śrāddhaṃ yaḥ kṛttikāyoge kurvīta satataṃ naraḥ /agnīnādhāya sāpatyo yajeta vigatajvaraḥ //durgāṇi tarate nityaṃ dhṛtimān puṣṭimān bhavet /apatyakāmo rohiṇyāṃ saumyenaujasvitāṃ vrajet /krūrakarmaṇi bhāgī syād ārdrāyāṃ śrāddham ācaran /kṣetre putreṣu bhāgī syāc chrāddhaṃ kurvan punarvasau /mṛgaśīrṣe tu kīrtimān |ārdrāyāṃ nītimān saumyaḥ puṣṭimāṃś ca punarvasau /puṣṭikāmaḥ punaḥ puṣye śrāddhaṃ kurvīta mānavaḥ //āśleṣāsu punar dattvā vīrān putrān avāpnuyāt /śreṣṭho bhavati bandhūnāṃ maghāsu śrāddham ācaran //phalgunīṣu punaḥ kṛtvā saubhāgyaṃ labhate naraḥ /pradānaśīlaḥ sāpatya uttarāsu karoti yaḥ //saṃsatsu mukhyo bhavati haste yas tarpayet pitṝn /citrāyāṃ kurute yas tu putrān rūpavato labhet /svātinā tu dvijaḥ kuryād vāṇijyena jijīviṣuḥ /putrārthaṃ tu viśākhāsu śrāddham īheta mānavaḥ //anurādhāsu kurvāṇo naraś cakraṃ pravartayet /ādhipatyaṃ labhec chrāddhaṃ jyeṣṭhāyāṃ kurute hi yaḥ //mūlenārogyalābhaḥ syād āṣāḍhāsu mahadyaśaḥ /tathottarāsv aṣāḍhāsu vītaśoko bhaven naraḥ //śravaṇena tu lokeṣu prāpnuyāt paramāṃ gatiṃ /rājyabhogāñ śraviṣṭhāsu prāpnuyād vipulaṃ dhanam //śrāddhaṃ tv abhijitā kurvan vedān sāṅgān avāpnuyāt /nakṣatre vāruṇe kurvan bhiṣaksiddhim avāpnuyāt //pūrvaproṣṭhapade kurvan vindate jīvitaṃ bahu /uttarāsu punaḥ kurvaṃl labhate gāḥ sahasraśaḥ //revatyāṃ kurute yas tu rūpyaṃ bahu labhen naraḥ /aśvinīṣu hayāñ śreṣṭhān bharaṇyām āyur uttamam //imaṃ śrāddhavidhiṃ kurvañ śaśabindur mahīm imām /akleśenālabhat kṛtsnāṃ labdhvā ca praśaśāsa ha //rājataṃ rajatāktaṃ vā pitṝṇāṃ pātram ucyate /rajatasya kathā vāpi darśanaṃ dānam eva ca /ānantyam akṣayaṃ svargyaṃ rājataṃ dānam ucyate //pitṝṇāṃ tena dānena satputrās tārayanty uta /paṭhyamānaḥ sadā śrāddhe niyato brahmavādibhiḥ //rājate hi svadhā dugdhā pātre 'smin pitṛbhiḥ purā /akṣayārthaṃ mahī yasmāt tasmin dattam ato 'kṣayam //kṛṣṇājinasya sāṃnidhyaṃ darśanaṃ dānam eva ca /rakṣoghnaṃ brahmavarcasyaṃ paśūn putrāṃś ca tārayet //kāñcanaṃ rājataṃ pātraṃ dauhitraḥ kutapas tilāḥ /bastaś ca pāvanīyāni tridaṇḍī yoginas tathā //śrāddhakarmaṇy ayaṃ śreṣṭho vidhir brahman sanātanaḥ /āyuḥ puṣṭir yaśaḥ kīrtiḥ prajñā saṃtativardhanaḥ //diśi dakṣiṇapūrvasyāṃ vedisthānaṃ niveśayet /sarvato 'ratnimātraṃ tu caturasraṃ susaṃvṛtam //vakṣyāmi vidhivat sthānaṃ pitṝṇām iti śāstrataḥ /dhanyam āyuṣyam ārogyaṃ puṣṭikīrtivivardhanam //tatra gartās trayaḥ kāryās trayo daṇḍāś ca khādirāḥ /aratnimātrās te kāryā rajatena vibhūṣitāḥ //te vitastyāyatā gartāḥ sarvataś caturaṅgulāḥ /prāgdakṣiṇāyatāḥ kāryāḥ sthirā naśuṣirās tathā //adbhiḥ pavitrapūtābhiḥ plāvayet satataṃ śuciḥ /payobhyām ājagavyābhyāṃ śodhanaṃ vāgbhir eva ca //tarpaṇaṃ satataṃ hy etat tṛptir bhavati śāśvatī /iha cāmutra ca śrīmān sarvakāmasamanvitaḥ //evaṃ triṣavaṇasnāto yo 'rcayet prayataḥ sadā /mantreṇa vidhivat samyak so 'śvamedhaphalaṃ labhet /triḥsaptasaṃjñās te yasmāt trailokyaṃ dhāryate hi taiḥ //tasya puṣṭir athaiśvaryam āyuḥ saṃtatir eva ca /divi ca bhrājate lakṣmyā mokṣaṃ ca labhate kramāt //pāpmāpahaṃ pāvanīyam aśvamedhaphalaṃ labhet /mantraṃ tasmād ahaṃ vakṣye amṛtaṃ brahmasaṃmitam //devatābhyaḥ pitṛbhyaś ca mahāyogibhya eva ca /namaḥ svadhāyai svāhāyai nityam eva namo namaḥ //ādyāvasāne śrāddhasya trirāvṛttaṃ japet sadā /aśvamedhaphalaṃ hy etad vipraiḥ satkṛtya pūjitam //piṇḍanirvāpaṇe cāpi japed evaṃ samāhitaḥ /pitaraḥ kṣipram āyānti rākṣasāḥ pradravanti ca //pitryo 'yaṃ triṣu lokeṣu mantro 'yaṃ tārayaty uta /paṭhyamānaḥ sadā śrāddhe niyatair brahmavādibhiḥ //rājyakāmo japed evaṃ sadā mantram atandritaḥ /vīryaśauryārthabuddhiśrī+ cirāyuḥkīrtivardhanaḥ //prīyante pitaro yena japena niyamena ca /saptarcaṃ saṃpravakṣyāmi sarvakāmapradaṃ śubham //amūrtānāṃ mūrtimatāṃ pitṝṇāṃ dīptatejasām /namasyāmi sadā teṣāṃ dhyāyināṃ yogacakṣuṣām //indrādīnāṃ ca pitaro dakṣamārīcayos tathā /pitaraḥ saptarṣīṇāṃ ca tān namasyāmi kāmadān //manvādīnāṃ janitṝṃś ca sarvalokanamaskṛtān /tān namaskṛtya sarvān vai pitṝñ jalasamudrayoḥ //nakṣatrāṇāṃ grahāṇāṃ ca vāyvagnipitaraś ca ye /dyāvāpṛthivyoś ca sadā namasye 'haṃ kṛtāñjaliḥ //devarṣīṇāṃ saṃjanitṝn sarvalokanamaskṛtān /etac ca vidhinā yuktaḥ śrīmān kuryān narādhipa /saṃghātṝn sarvalokānāṃ namasye 'haṃ pitāmahān //prajāpater gavāṃ vahneḥ somāya ca yamāya ca /yogeśvarebhyaś ca sadā namasye 'haṃ kṛtāñjaliḥ //namaḥ pitṛgaṇebhyas saptabhyo ye ca kīrtitāḥ /svayaṃbhuve namasye 'haṃ brahmaṇe yogacakṣuṣe //etad uktaṃ ca saptarcaṃ devarṣigaṇapūjitam /pavitraṃ paramaṃ hy etac chrīmad rakṣoghnam eva ca //etena vidhinā yuktas trīn varāṃl labhate naraḥ /bhaktyā paramayā yuktaḥ śraddadhāno jitendriyaḥ //saptarcaṃ tu japed yas tu nityam eva samāhitaḥ /saptadvīpasamudrāyāḥ pṛthivyā ekarāḍ bhavet //yena proktas tv ayaṃ kalpo namas tasmai svayaṃbhuve /mahāyogeśvarebhyaś ca sadā saṃpraṇato 'smy aham //vartante pitaras tāta devānāṃ divi devatāḥ /saptasv ete sthitā nityaṃ sthāneṣu pitaro 'vyayāḥ //prajāpatisutā ete sarveṣāṃ tu mahātmanām /ādyo gaṇas tu yogīnāṃ sa nityo yogavardhanaḥ //dvitīyo devatānāṃ tu tṛtīyo dānavādinām /yugadharmam anuprāptā yogadharmānusāriṇaḥ /śeṣās tu varṇināṃ jñeyā iti sarve prakīrtitāḥ //pitṝn prīṇāti yo bhaktyā pitaraḥ prīṇayanti tam /yacchanti pitaraḥ prītāḥ prajāṃ puṣṭiṃ tathaiva ca /svargam āyuṣyam ārogyaṃ yad anyad api vāñchitam //devakāryād api mune pitṛkāryaṃ praśasyate /devatānāṃ hi pitaraḥ pūrvam āyatanaṃ smṛtam //te suprasādāḥ suprītā lokasyāpyāyanaṃ param /sthiraprasādāś ca sadā tān namasyasva bhārgava //kimarthaṃ brahmadattasya pūjanīyā śakuntikā /andhaṃ cakāra gāṅgeya jyeṣṭhaṃ putraṃ purā vibho //ciroṣitā gṛhe cāpi kimarthaṃ caiva tasya sā /cakāra vipriyam idaṃ tasya rājño mahātmanaḥ //pūjanīyā cakārāsau kiṃ sakhyaṃ tena caiva ha /etaṃ me saṃśayaṃ sarvaṃ prabravīhi yathātatham //śṛṇu sarvaṃ mahārāja yathā vṛttam abhūt purā /brahmadattasya bhavane tan nibodha yudhiṣṭhira //kācic chakuntikā rājan brahmadattasya vai sakhī /sitapakṣā śoṇaśirāḥ sitapṛṣṭhā sitodarī //sakhī sā brahmadattasya sudṛḍhaṃ baddhasauhṛdā /tasyāḥ kulāyam abhavad gehe tasya narottama //sā sadāhani nirgatya tasya rājño gṛhottamāt /cacārāmbhodhitīreṣu palvaleṣu saraḥsu ca //nadīparvatakuñjeṣu vaneṣu vividheṣu ca /praphulleṣu taḍāgeṣu kahlārasusugandhiṣu //kumudotpalakiñjalka+ surabhīkṛtavāyuṣu /haṃsasārasaghuṣṭeṣu kāraṇḍavaruteṣu ca //caritvā teṣu sā rājan niśi kāmpilyam āgamat /nṛpater bhavanaṃ pārtha brahmadattasya dhīmataḥ //rājñā tena sadā rājan kathāyogaṃ cakāra sā //āścaryāṇi ca sarvāṇi yāni vṛttāni kānicit /carantī vividhān deśān kathayām āsa sā niśi //kadācit tasya nṛpater brahmadattasya kaurava /putro 'bhūd rājaśārdūla sarvasena iti śrutaḥ //pūjanīyā ca sā tasmin prasūtāṇḍam athāpi ca /tasmin nīḍe purā hy ekaṃ śakalāt prāsphuṭat tadā //sphuṭito māṃsapiṇḍas tu bāhupādāsyasaṃyutaḥ /babhruvaktraś cakṣuhīno babhūva pṛthivīpate /cakṣuṣmān apy abhūt paścād īṣat pakṣotthitaś ca ha //atha sā pūjanīyā vai rājaputrasvaputrayoḥ /tulyasnehāt prītimatī divase divase tadā //ājahāra sadā sāyaṃ cañcvā nṛpa phaladvayam /amṛtasvādu sadṛśaṃ sarvasenatanūjayoḥ //sa bālo brahmadattasya pūjanīyāsutaś ca ha /te phale bhakṣayitvā ca pṛṭhukau tau mudā yutau /abhūtāṃ nityam eveha svadatāṃ caiva te phale //tasyāṃ gatāyām atha ca pūjanīyāṃ sadāhani /śiśunā caṭakenātha dhātrī taṃ tu śiśuṃ nṛpa /tena prakīḍayām āsa brahmadattātmajaṃ sadā //nīḍāt tadā samākṛṣya pūjanīyā gatā yadā /krīḍatā rājaputreṇa kadācic caṭakaḥ sa tu //nigṛhītaḥ kaṃdharāyāṃ śiśunā dṛḍhamuṣṭinā /durbhaṅgamuṣṭinā rājann asūn sadyas tv ajījahat //taṃ tu pañcatvam āpannaṃ vyāttāsyaṃ bālaghātitam /kathaṃcin mocitaṃ dṛṣṭvā nṛpatir duḥkhito 'bhavat //dhātrīṃ tasya jagarhe tāṃ tadāśruparamo nṛpaḥ /tasthau śokānvito rājā śocaṃs taṃ caṭakaṃ nṛpa //pūjanīyāpi tatkālaṃ gṛhītvā tu phaladvayam /brahmadattasya bhavanam ājagāma vanecarī //athāpaśyata cāgamya gṛhe tasmin narādhipa /pañcabhūtaparityaktaṃ śāvaṃ taṃ svatanūdbhavam //mumoha dṛṣṭvā svaṃ putraṃ punaḥ saṃjñām athālabhat /labdhasaṃjñā ca sā rājan vilalāpa tapasvinī //nanu tvam āgatāṃ putra vāśantīṃ parisarpasi /kurvaṃś cāṭusahasrāṇi avyaktakalayā girā //vyāditāsyaḥ kṣudhārtaś ca pītenāsyena putraka /śoṇena tālunā putra kasmād adya na sarpasi //pakṣābhyāṃ māṃ pariṣvajya nanu cañcvāpi cāpy aham /cīcīkūcīti vāśantaṃ tvām adya na śṛṇomi kim //manoratho yas tu mama paśyeyaṃ putrakaṃ kadā /vyāttāsyaṃ vāri yācantaṃ sphurat pakṣaṃ mamāgrataḥ /sa me manoratho bhagnas tvayi pañcatvam āgate //vilapyaivaṃ bahuvidhaṃ rājānam atha sābravīt /nanu mūrdhābhiṣiktas tvaṃ dharmān vetsi sanātanān //kathaṃ mamānena sutaṃ dhātryā ghātitavān asi /svaputreṇa samākṛṣya kṣatriyādhama śaṃsa me //nanu nūnaṃ śrutā te 'bhūd iyam āṅgirasī śrutiḥ /śaraṇāgataḥ kṣudhārtaś ca śatrubhiś cāpy upadrutaḥ /ciroṣitaś ca svagṛhe pātavyaḥ sarvato bhavet //apālayan naro yāti kumbhīpākam asaṃśayam /katham asya havir devā gṛhṇanti pitaraḥ svadhām //evam uktvā mahārāja daśadharmagatā satī /śokārtā tasya bālasya cakṣuṣī nirbibheda sā //karābhyāṃ rājaputrasya tatas tac cakṣur asphuṭam /kṛtvā cāndhaṃ nṛpasutam utpapāta tato 'mbaram //atha rājā sutaṃ dṛṣṭvā pūjanīyām uvāca ha /viśokā bhava kalyāṇi kṛtaṃ te bhīru śobhanam //gataśokā nivartasva ajaryaṃ sakhyam astu te /pureva sakhi bhadraṃ te nivartasva ramasva ca //putrapīḍābhavaś cāpi na kopaḥ paramas tvayi /mamāsti sakhi bhadraṃ te kartavyaṃ ca kṛtaṃ tvayā //ātmaupamyena jānāmi putrasnehaṃ tavāpy aham /na cāhaṃ vastum icchāmi tava putram acakṣuṣam /kṛtvā vai rājaśārdūla tvadgṛhe kṛtakilbiṣā //gāthāś cāpy uśanogītā imāḥ śṛṇu mayeritāḥ //kumitraṃ ca kudeśaṃ ca kurājānaṃ kusauhṛdam /kuputraṃ ca kubhāryāṃ ca dūrataḥ parivarjayet //kumitre sauhṛdaṃ nāsti kubhāryāyāṃ kuto ratiḥ /kutaḥ piṇḍaḥ kuputre tu nāsti satyaṃ kurājani //kusauhṛde kva viśvāsaḥ kudeśe na prajīvyate /kurājani bhayaṃ nityaṃ kuputre sarvato 'sukham //apakāriṇi viśrambhaṃ yaḥ karoti narādhamaḥ /anātho durbalo yadvan na ciraṃ sa tu jīvati //na viśvased aviśvas te viśvas te nāpi viśvaset /viśvāsād bhayaṃ utpannaṃ mūlāny api nikṛntati //rājaseviṣu viśvāsaṃ garbhasaṃkariteṣu ca /yaḥ karoti naro mūḍho na ciraṃ sa tu jīvati //abhyunnatiṃ prāpya nṛpaḥ prāvāraṃ kīṭako yathā /sa vinaśyed asaṃdeham āhaivam uśanā nṛpa //api mārdavabhāvena gātraṃ saṃlīya buddhimān /ariṃ nāśayate nityaṃ yathā vallī mahādrumam //mṛdū raudraḥ kṛśo bhūtvā śanaiḥ saṃlīyate ripuḥ /valmīka iva vṛkṣasya paścān mūlaṃ nikṛntati //adrohaṃ samayaṃ kṛtvā munīnām agrato hariḥ /jaghāna namuciṃ paścād apāṃ phenena pārthiva //suptaṃ mattaṃ pramattaṃ vā ghātayanti ripuṃ narāḥ /viṣeṇa vahninā vāpi śastreṇāpy atha māyayā //naiva śeṣaṃ prakurvanti punar vairabhayān narāḥ /ghātayanti samūlaṃ hi śrutvemām upamāṃ nṛpa //śatroḥ śeṣaṃ ṛṇāc cheṣaṃ śeṣam agneś ca bhūmipa /punar vardheta saṃbhūya tasmāc cheṣaṃ na śeṣayet //hasate jalpate vairī ekapātre ca bhuñjate /ekāsanaṃ cārohati smarate tac ca kilbiṣam //kṛtvā saṃbandhakaṃ cāpi viśvasec chatruṇā na hi /pulomānaṃ jaghānājau jāmātā sañ śatakratuḥ //nidhāya manasā vairaṃ priyaṃ vaktīha yo naraḥ /upasarpen na taṃ prājñaḥ kuraṅga iva lubdhakam //na cāsanne nivastavyaṃ savaire vardhite ripau /pātayet taṃ samūlaṃ hi nadītīra iva drumam //amitrād unnatiṃ prāpya nonnato 'smīti viśvaset /tasmāt prāpyonnatiṃ naśyed yathā prāvārakīṭakaḥ //ity etā uśanogītā gāthā dhāryā vipaścitā /kurvatā cātmarakṣārthaṃ nareṇa pṛthivīpate //mayā ca kilbiṣaṃ tubhyaṃ prayuktam atidāruṇam /putram andhaṃ prakurvantyā tasmān no viśvase tvayi /evam uktvā pradudrāva tadākāśe pataṃginī //ity etat te mayākhyātaṃ purābhūtam idaṃ nṛpa /brahmadattasya rājendra yadvṛttaṃ pūjanīyayā /śrāddhaṃ ca pṛcchase yan māṃ yudhiṣṭhira mahāmate //gandharvī urvaśī devī rājāṇaṃ manuṣaṃ katham /devān utsṛjya saṃprāptā tan me brūhi bahuśruta //śrutvorvaśīndrabhavane gīyamānaṃ surarṣiṇā /tadantikam upeyā devī smaraśarārditā //sa tāṃ vilokya nṛpatir harṣeṇotphullalocanaḥ /uvāca ślakṣṇayā vācā devīṃ hṛṣṭatanūruhaḥ //svāgataṃ te varārohe āsyatāṃ karavāma kim /saṃramasva mayā sārdhaṃ ratir nau śāśvatīḥ samāḥ /brahmaśāpābhibhūtā sā mānuṣaṃ samupasthitā /elaṃ tu sā varārohā samayāt samupasthitā //evaṃ sā hy uṣitā tatra śāpasyāntam abhīpsatī /ātmanaḥ śāpamokṣārthaṃ samayaṃ sā cakāra ha /anagnadarśanaṃ caiva sakāmāyāś ca maithunam //etāv uraṇakau rājan nyāsau rakṣasva mānada /saṃraṃsye bhavatā sākaṃ ślāghya strīṇāṃ varaḥ smṛtaḥ /dvau meṣau śayanābhyāse sadā baddhau ca tiṣṭhataḥ /ghṛtamātraṃ tathāhāraḥ kalām ekaṃ tu pārthiva //yady eṣa samayo rājan yāvatkālaṃ ca te dṛḍham /tadā tavaiva saṃyogo mayā saha bhaviṣyati /tāvatkālaṃ kariṣyāmi yāvad evaṃ kariṣyāsi /eṣa te samayo rājan vastuṃ tava gṛhe kṛtaḥ /tāvatkālaṃ tu vatsyāmi kṛtaḥ samaya eṣa naḥ //tasyās taṃ samayaṃ sarvaṃ sa rājā samapālayat /aho rūpam aho bhāvo naralokavimohanam /ko na seveta manujo devīṃ tvāṃ svayam āgatām /evaṃ sā vasate tatra purūravasi bhāvinī /varṣāṇy athaikaṣaṣṭiṃ tu tadbhaktyā śāpamohitā //urvaśyāṃ mānuṣasthāyāṃ gandharvāś cintayānvitāḥ /apaśyann urvaśīm indro gandharvān abravīt tadā /urvaśīrahitaṃ mahyam āsthānaṃ nātiśobhate /cintayadhvaṃ mahābhāgā yathā sā tu varāṅganā /samāgacchet punar devān urvaśī svargabhūṣaṇā //tato viśvāvasur nāma tatrāha vadatāṃ varaḥ /mayā tu samayas tābhyāṃ kriyamāṇaḥ śrutaḥ purā //vyutkrāntasamayan sā vai rājānaṃ tyakṣyate yathā /tad ahaṃ vedmy aśeṣeṇa yathā bhetsyaty asau nṛpaḥ //sasahāyo gamiṣyāmi yuṣmākaṃ kāryasiddhaye /evam uktvā gatas tatra pratiṣṭhānaṃ mahāyaśāḥ //niśāyām atha cāgamya meṣam ekaṃ jahāra saḥ /mātṛvad vartate sā tu meṣayoś cāruhāsinī //gandharvāgamanaṃ jñātvā śāpāntaṃ ca yaśasvinī /rājānam abravīt tatra putro me 'hriyateti sā //evam ukto viniścitya nagno naivodatiṣṭhata /nagnaṃ māṃ drakṣyate devī samayo vitatho bhavet //tato bhūyas tu gandharvā dvitīyaṃ meṣam ādaduḥ /dvitīye tu hṛte meṣe elaṃ devy abravīd idam //putrau me hriyate rājann anāthāyā iva prabho /niśamyākranditaṃ devī putrayor nīyamānayoḥ /hatāsmy ahaṃ kunāthena napuṃsā vīramāninā //yadviśrambhād ahaṃ naṣṭā hatāpatyā ca dasyubhiḥ /yaḥ śete niśi saṃtrasto yathā nārī divā pumān /evam uktas tadotthāya nagno rājā pradhāvitaḥ //meṣayoḥ padam anvicchan gandharvair vidyud apy atha /utpāditā sumahatī yayā tad bhavanaṃ mahat /prakāśitaṃ vai sahasā tato nagnam avaikṣata //nagnaṃ dṛṣṭvā tirobhūtā gandharvī hy agamad divam //tirobhūtāṃ tu tāṃdṛṣṭvā gandharvā hy agaman divam /tirobhūtāṃ tu tāṃ dṛṣṭvā gandharvās tatratāv ubhau /utsṛjya meṣau śīghram tu yathākāmaṃ yayus tataḥ /utsṛṣṭau coraṇau dṛṣṭvā rājā gṛhyāgato gṛham /apaśyann urvaśīṃ tatra vilālapa suduḥkhitaḥ /cacāra pṛthivīṃ caiva mārgamāṇa itas tataḥ //athāpaśyat sa tāṃ rājā kurukṣetre mahābalaḥ /sa tāṃ vīkṣya kurukṣetre sarasvatyāś ca tatsakhīḥ /pañca prahṛṣṭavadanaḥ prāha sūktaṃ purūravāḥ //aho jāye jāye tiṣṭha ghore na tyaktum arhasi /māṃ tvam aprāpya nirvṛttiṃ vacāṃsi kṛṇavāmahe //sudeho 'yaṃ patatv adya devi dūraṃ gatas tvayā /svādanty enaṃ vṛkā gṛdhrās tvatprasādasya nāspadam /plakṣatīrthe puṣkariṇyāṃ himavatyāṃ samāplutām //krīḍantīṃ apsarobhiś ca pañcabhiḥ saha śobhanām /tāṃ krīḍantīṃ tato dṛṣṭvā vilalāpa suduḥkhitaḥ //sā cāpi tatra taṃ dṛṣṭvā rājānam avidūrataḥ /urvaśī tāḥ sakhīḥ prāha sa eṣa puruṣottamaḥ /yasminn aham avātsaṃ vai darśayām āsa taṃ nṛpam //samāvignās tu tāḥ sarvāḥ punar eva narādhipaḥ /jāye ha tiṣṭha manasi ghore vacasi tiṣṭha he /evamādīni sūktāni parasparam abhāṣatām //urvaśī cābravīd ailaṃ sagarbhāhaṃ tvayā vibho /saṃvatsarāt kumāras te bhaviṣyati na saṃśayaḥ /niśām ekāṃ ca nṛpate nivatsyasi mayā saha //hṛṣṭo jagāma rājāt sa svapuraṃ sumahāyaśāḥ /gate saṃvatsare bhūya urvaśī punar āgamat //uṣitaś ca tayā sārdham ekarātraṃ mahāyaśāḥ //urvaśy athābravīd ailaṃ gandharvā varadās tava /tān vṛṇīṣva mahārāja brūhi caitāṃs tvam eva ha //vṛṇīṣva samatāṃ rājan gandharvāṇāṃ mahātmanām /tathety uktvā varaṃ vavre gandharvāś ca tahāstv iti //sthālīṃ nyasya vane gatvā gṛham abhyāyayau niśi /tretāyāṃ saṃpravṛttāyāṃ manasi trayy avartata /pūrayitvāgninā sthālīṃ gandharvāś ca tam abruvan /aneneṣṭvā salokān naḥ prāpsyasi tvaṃ narādhipa //tān ādāya kumārāṃs tu gamanāyopacakrame /nikṣipyāgnim araṇye tu saputras tu gṛhaṃ yayau //abhyetyāgniṃ tu nāpaśyad aśvatthaṃ tatra dṛṣṭavān /śamījātaṃ tu taṃ dṛṣṭvā aśvatthaṃ vismitas tataḥ //gandharvebhyas tadāśaṃsad agnināśaṃ tatas tu saḥ /śrutvā tam artham akhilam araṇīṃ tu samādiśan //aśvatthād araṇīṃ kṛtvā mathitvāgniṃ yathāvidhi /mathitāgniṃ tridhā kṛtvā ayajat sa narādhipaḥ /iṣṭvā yajñair bahuvidhair gatas teṣāṃ salokatām //teneṣṭvā tu sa tāṃl lokān prāptavān sa narādhipaḥ /gandharvebhyo varaṃ labdhvā tretāgniṃ samakalpayat /eko 'gniḥ pūrvam evāsīd ailas tretām akārayat /evaṃprabhāvo rājāsīd ailas tu puruṣottamaḥ //śruto mayā mahāprājño budhapautro mahāmatiḥ /tattrorvaśīsamutpannaḥ kathaṃ kṣātram avāptavān //ātreyasya kathaṃ loke paradārābhimarśanāt /niṣkṛtiḥ kīdṛśī dṛṣṭā tan me brūhi mahāmate /kīdṛśo brāhmaṇo loke svarūpaṃ tad vadasva me //hanta te kathayiṣyāmi śṛṇu pārthivasattama /mukhabāhūrūpādebhyo viprādīn asṛjat prabhuḥ //uttamāṅgodbhavājjyaiṣṭhyād vedasyādhyāpanāttathā /sarvasyaivāsya sargasya dharmato brāhmaṇaḥ prabhuḥ //yasyāsyena sadāśnanti havyāni tridivaukasaḥ /kavyāni caiva pitaraḥ kiṃ bhūtā adhikaṃ tataḥ //brāhmaṇyāṃ brāhmaṇāj jātaḥ saṃskṛto brāhmaṇo bhavet /jñeyaṃ (?) kṣatriyaviṭśūdrā jñeyāḥ svebhyaḥ svayonijāḥ //adhyāpanaṃ cādhyayanaṃ yajanaṃ yājanaṃ tathā /dānaṃ pratigrahaś ceti ṣaṭ karmāṇy agrajanmanām //vedam eva sadābhyāset tapas taptaṃ (pyed??) dvijottamaḥ /vedābhyāso hi viprasya tapaḥ param ihocyate //itihāsapurāṇajñaḥ padavākyapramāṇavit /aṅgopakāravedī ca vedārthaṃ jñātum arhati //pāṇinyādīni tantrāṇi hy adhītyāṅgāni sarvaśaḥ /itihāsapurāṇānāṃ śrutīnām api sarvadā //padavākyapramāṇajñaḥ pravaktā phalam aśnute /śrotā caivānyathā cet syān narakāyaiva kalpate //na vedapāṭhamātreṇa saṃtuṣyed vai dvijottamaḥ /pāṭhamātrāvasānas tu paṅke gaur iva sīdati //janmano 'nantaraṃ kāryaṃ jātakarma yathāvidhi /nāmadheyaṃ daśamyāṃ tu dvādaśyām atha kārayet //ṣaṣṭhe 'nnaprāśanaṃ māsi cūḍā kāryā yathākulam /prāpte tu pañcame varṣe tv akṣarābhyāsam ucyate //garbhāṣṭamābde kurvīta brāhmaṇasyopanāyanam /yajñopavītaṃ kurvīta sūtreṇa navatantukam //brāhmaṇo bilvapālāśau daṇḍau vā dhārayeta saḥ /guruṃ raviṃ samabhyarcya bhaikṣeta niyataḥ śuciḥ //niṣekādīni karmāṇi yaḥ karoti yathāvidhi /saṃbhāvayati cānnena sa vipro gurur ucyate //upanīya tu yaḥ śiṣyaṃ vedam adhyāpayeta tam /tadarthabodhakaś caiva tam ācāryaṃ pracakṣate //ekadeśaṃ tu vedasya vedāṅgāny api vā punaḥ /yo 'dhyāpayati vṛttyartham upādhyāyaḥ sa ucyate //upādhyāyād daśācāryā ācāryāṇāṃ śataṃ pitā /sahasraṃ ca pitṝṇāṃ tu caibhyo mātā garīyasī //guruśuśrūṣayā vidyāṃ saṃprāpya vidhivad dvijaḥ /snāyīta tadanujñāto dattvāsmai dakṣiṇāṃ hi gām //guruṇānumataḥ snātvā samāvṛtto yathāvidhi /udvaheta dvijo bhāryāṃ lakṣaṇāṃ(ṇyāṃ) bandhuśālinīm /bandhuhīnāṃ ca yāṃ kanyāṃ rogiṇīṃ ca parityajet //mantropadeśe cārtvijye vivāhe śrāddhabhojane /svabandhuṣv eva kartavyam iti manvādiśāsanam /ādadhīta tataḥ paścād vidhānenaiva sarvaśaḥ //brāhme muhūrte cotthāya hariṃ nārāyaṇaṃ prabhum /dhyātvā samāhitaḥ paścād viṣṭhāmūtraṃ visarjayet //nairṛte dakṣiṇe bhāge tṛṇam ācchādya vai punaḥ /loṣṭaiś ca lepanaṃ kṛtvā śaucaṃ kṛtvā yathāvidhi //mṛdbhiḥ śodhya gude pādau pāṇau gaṇḍūṣam ācaret /ācamya prayato bhūtvā tataḥ snānaṃ samācaret //jale nimajya hṛdaye nārāyaṇam anāmayam /dhyātvotthāya tataḥ kuryād ardhyaṃ sūryāya bhūmipa //sahasrakṛtvaḥ paramāṃ devīṃ japtvā samāhitaḥ /upasthāyaiva tigmāṃśuṃ homaṃ kuryād dvitīyake //vedam adhyāpya vidhivad vedāṅgāni tṛtīyake /mūhūrte kusumādīni hṛtvā gacchet tam īśvaram //yogakṣemārthalābhāya snātvā mādhyāhnikīṃ kriyām /kṛtvā puruṣasūktaiś ca harim aṣṭākṣareṇa ca //saṃpūjya toṣayitvātha vaiśvadevaṃ yathāvidhi /kṛtvaivātithyapūjāṃ ca bhojanaṃ ca yathākramam //itihāsapurāṇābhyāṃ ṣaṣṭhasaptamayor budhaḥ /kālakṣepaṃ prakurvāṇas tāmbūlaṃ carvayed budhaḥ (tpunaḥ) /upāsya paścimāṃ saṃdhyāṃ homaṃ kuryād atandritaḥ //brāhmaṇeṣu ca vidvāṃso vidvatsu kṛtabuddhayaḥ /kṛtabuddhiṣu kartāraḥ kartṛṣu brahmavādinaḥ /śreṣṭhās te brāhmaṇā loke dānapātraṃ sadā matam //prathamaṃ tu gurordānaṃ dadyāc chraiṣṭhyaṃ ca sarvadā /mātāpitroś ca yad dattaṃ bhrātṛsvasṛsutāsu ca //bhaginyai bhāgineyāya mātulānāṃ pitṛṣvasuḥ /daridrāṇāṃ ca bandhūnāṃ dānaṃ vedavide 'kṣayam /pituḥ śataguṇaṃ dānaṃ sahasraṃ mātur ucyate //saṃnikṛṣṭam adhīyānam atikrāmati yo dvijaḥ /dāne tu kavyabhojye ca dahaty āsaptamaṃ kulam //dviguṇaṃ brāhmaṇe dadyāt samaṃ tu brāhmaṇabruve /prādhīte śatasāhasram anantaṃ vedapārage //prāyaścittāni śāstrāṇi pātakeṣūpapātake /teṣām evādhikārāṇi karmabhūmiṣu janminām /devānāṃ nādhikāro 'sti teṣu rājan divaukasām //vairājakanyājātastu budhād ila iti smṛtaḥ /mātāmahaprabhāvena kṣatriyatvam upeyivān //tathāpy atriprabhāvena prāyaścittena śodhitaḥ /śaśāṅkas tu kṣayān muktaḥ sarvalokasupūjitaḥ //elaputrā babhūvus te sarve devasutopamāḥ /divi jātā mahātmāna āyur dhīmān amāvasuḥ /viśvāyuścaiva dharmātmā śrutāyuś ca tathāparaḥ /dṛḍhāyuś ca vanāyuś ca śatāyuś corvaśīsutāḥ //amāvasos tu dāyādo bhīmo rājātha rājarāṭ /śrīmān bhīmasya dāyādo rājāsīt kāñcanaprabhaḥ /vidvāṃs tu kāñcanasyāpi suhotro 'bhūn mahābalaḥ //sauhotrir abhavaj jahnuḥ keśinyā garbhasaṃbhavaḥ /ājahre yo mahāsattraṃ sarpamedhaṃ mahāmakham //patilobhena yaṃ gaṅgā patitve 'bhisasāra ha /necchataḥ plāvayām āsa tasya gaṅgā ca tat sadaḥ //sa tayā plāvitaṃ dṛṣṭvā yajñavāṭaṃ samantataḥ /sauhotrir abravīd gaṅgāṃ kruddho bharatasattama //eṣa te triṣu lokeṣu saṃkṣipyāpaḥ pibāmy aham /asya gaṅge 'valepasya sadyaḥ phalam avāpnuhi //rājarṣiṇā tataḥ pītāṃ gaṅgāṃ dṛṣṭvā maharṣayaḥ /upaninyur mahābhāgāṃ duhitṛtvena jāhnavīm /yuvanāśvasya putrīṃ tu kāverīṃ jahnur āvahat //gaṅgāśāpena dehārdhaṃ yasyāḥ paścānnadīkṛtam /yuvanāśvasya śāpena gaṅgārdhena vinirmame /kāverīṃ saritāṃ śreṣṭhāṃ jahnor bhāryām aninditām //jahnus tu dayitaṃ putraṃ sumahaṃ nāma dhārmikam /kāveryāṃ janayām āsa ajakas tasya cātmajaḥ //ajakasya tu dāyādo balākāśvo mahīpatiḥ /babhūva mṛgayāśīlaḥ kuśas tasyātmajo 'bhavat //kuśaputrā babhūvur hi catvāro devavarcasaḥ /kuśikaḥ kuśanābhaś ca kuśāmbo mūrtimāṃs tathā /pahlavaiḥ saha saṃvṛddho rājā vanacaraih saha //kuśikas tu tapas tepe putram indrasamaṃ vibhuḥ /labheyam iti taṃ śakras trāsād abhyetya jajñivān //pūrṇe varṣasahasre vai taṃ tu śakro hy apaśyata /atyugratapasaṃ dṛṣṭvā sahasrākṣaḥ puraṃdaraḥ //samarthaḥ putrajanane svayam evānvapadyata /putratve kalpayām āsa devendraḥ sa surottamaḥ //sa gādhir abhavad rājā maghavān kauśikaḥ svayam /paurukutsy abhavad bhāryā gādhis tasyām ajāyata //viśvāmitraś ca gādheyo rājā viśvarathaś ca ha /viśvakṛd viśvajic caiva tathā satyavatī nṛpa //purvaṃ kanyā mahābhāgā nāmnā satyavatī śubhā /tasya satyavatīṃ kanyām ṛcīko 'yācat dvijaḥ /varaṃ visadṛśaṃ matvā gādhir bhārgavam abravīt /ekataḥ śyāmakarṇānāṃ hayānāṃ candravarcasām /sahasraṃ dīyatāṃ śulkaṃ kanyāyāḥ kuśikā vayam //ity uktas tanmataṃ matvā gataḥ sa varuṇāntakaṃ /ānīya dattvā tān aśvān upayeme varānanām /tāṃ gādhiḥ kāvyaputrāya ṛcīkāya dadau prabhuḥ //tasyāḥ prīto 'bhavad bhartā bhārgavo bhṛgunandanaḥ /sa ṛṣiḥ prārthitaḥ patnyā mātre cāpatyakāmyayā /śrapayitvobhayair mantraiś caruṃ snātuṃ gato muniḥ /putrārthaṃ kalpayām āsa caruṃ gādhes tathaiva ca //uvācāhūya tāṃ bhārtā ṛcīko bhārgavas tadā /upayojyaś carur ayaṃ tvayā mātrā tv ayaṃ tava //tasyāṃ janiṣyate putro dīptimān kṣatriyarṣabhaḥ /ajeyaḥ kṣatriyair loke kṣatriyarṣabhasūdanaḥ //tavāpi putraṃ kalyāṇi dhṛtimantaṃ tapodhanam /śamātmakaṃ dvijaśreṣṭhaṃ carur eṣa vidhāsyati //evam uktvā tu tāṃ bhāryām ṛcīko bhṛgunandanaḥ /tapasy abhirato nityam araṇyaṃ praviveśa ha //gādhiḥ sadāras tu tadā ṛcīkāśramam abhyagāt /tīrthayātrāprasaṅgena sutāṃ draṣṭuṃ nareśvaraḥ //carudvayaṃ gṛhītvā tad ṛṣeḥ satyavatī tadā /carum ādāya yatnena sā tu mātre nyavedayat //mātā vyatyasya daivena duhitre svacaruṃ dadau /tasyāś carum athājñānād ātmasaṃsthaṃ cakāra ha //atha satyavatī garbhaṃ kṣatriyāntakaraṃ tadā /dhārayām āsa dīptena vapuṣā ghoradarśanam //tām ṛcīkas tato dṛṣṭvā yogenābhyanusṛtya ca /tām abravīd dvijaśreṣṭhaḥ svāṃ bhāryāṃ varavarṇinīm //mātrāsi vañcitā bhadre caruvyatyāsahetunā /janiṣyati hi putras te krūrakarmātidāruṇaḥ //bhrātā janiṣyate cāpi brahmabhūtas tapodhanaḥ /viśvaṃ hi brahma tapasā mayā tasmin samarpitam //evam uktā mahābhāgā bhartrā satyavatī tadā /prasādayām āsa patiṃ putro me nedṛśo bhavet /brāhmaṇāpasadas tvatta ity ukto munir abravīt //naiṣa saṃkalpitaḥ kāmo mayā bhadre tathāstv iti /ugrakarmā bhavet putraḥ pitur mātuś ca kāraṇāt //punaḥ satyavatī vākyam evam uktvābravīd idam /icchaṃl lokān api mune sṛjethāḥ kiṃ punaḥ sutam /śamātmakam ṛjuṃ tvaṃ me putraṃ dātum ihārhasi //kāmam evaṃvidhaḥ pautro mama syāt tava ca prabho /yady anyathā na śakyaṃ vai kartum etad dvijottama //tataḥ prasādam akarot sa tasyās tapaso balāt /putre nāsti viśeṣo me pautre ca varavarṇini /tvayā yathoktaṃ vacanaṃ tathā bhadre bhaviṣyati //tataḥ satyavatī putraṃ janayām āsa bhārgavam /tapasy abhirataṃ dāntaṃ jamadagniṃ śamātmakam //bhṛgoś caruviparyāse raudravaiṣṇavayoḥ purā /jagatyāṃ vaiṣṇavo 'thāṃśo jamadagnir ajāyata //sā hi satyavatī puṇyā satyadharmaparāyaṇā /kauśikīti samākhyātā pravṛtteyaṃ mahānadī //ikṣvākuvaṃśaprabhavo reṇur nāma narādhipaḥ /tasya kanyā mahābhāgā kāmalī nāma reṇukā //reṇukāyāṃ tu kāmalyāṃ tapovidyāsamanvitaḥ /ārcīko janayām āsa jāmadagnyaṃ sudāruṇam //sarvavidyāntagaṃ śreṣṭhaṃ dhanurvedasya pāragam /rāmaṃ kṣatriyahantāraṃ pradīptam iva pāvakam //aurvasyaivam ṛcīkasya satyavatyāṃ mahāyaśāḥ /jamadagnis tapovīryāj jajñe brahmavidāṃ varaḥ //madhyamaś ca śunaḥśephaḥ śunaḥpucchaḥ kaniṣṭhakaḥ //viśvāmitraṃ tu dāyādaṃ gādhiḥ kuśikanandanaḥ /janayām āsa putraṃ tu tapovidyāśamātmakam /prāpya brahmarṣisamatāṃ yo 'yaṃ saptarṣitāṃ gataḥ //viśvāmitras tu dharmātmā nāmnā viśvarathaḥ smṛtaḥ /jajñe bhṛguprasādena kauśikād vaṃśavardhanaḥ //gādher abhūn mahātejāḥ samiddha iva pāvakaḥ /tapasā kṣatram utsṛjya yo lebhe brahmavarcasam //viśvāmitrasya caivāsan putrā ekaśataṃ nṛpa /madhyamas tu madhucchandā madhucchandāsa eva te /anye cāṣṭakahārīta+ +jayakratumadādayaḥ /evaṃ kauśikagotraṃ tu viśvāmitraṃ pṛthagvidham /pravarāntaram āpannaṃ tad dvidhaiva prakalpitam /viśvāmitrasya tu sutā devarātādayaḥ smṛtāḥ /prakhyātās triṣu lokeṣu teṣāṃ nāmāni me śṛṇu //devaśravāḥ katiś caiva yasmāt kātyāyanāḥ smṛtāḥ /śālāvatyāṃ hiraṇyākṣo reṇor jajñe 'tha reṇumān //sāṃkṛtir gālavaś caiva mudgalaś ceti viśrutaḥ /madhucchandādayaś caiva devalaś ca tathāṣṭakaḥ //kacchapo hāritaś caiva viśvāmitrasya vai sutāḥ /teṣāṃ khyātāni gotrāṇi kauśikānāṃ mahātmanām //pālito babhravaś caiva karajapyas tathaiva ca /pārthivā devarātāś ca śālaṅkāyanabāṣkalāḥ //lohityā yamadūtāś ca tathā kārīṣayaḥ smṛtāḥ /sauśrutāḥ kauśikā rājaṃs tathānye saindhavāyanāḥ //devalā reṇavaś caiva yājñavalkyāghamarṣaṇāḥ /audumbarā hy abhiṣṇātās tārakāyaṇacañcalāḥ //śālāvatyā hiraṇyākṣāḥ sāṃkṛtyā gālavās tathā /nārāyaṇir naraś cānye viśvāmitrasya dhīmataḥ /ṛṣyantaravivāhyāś ca kauśikā bahavaḥ smṛtāḥ //pauravasya mahāraja brahmarṣeḥ kauśikasya ca /saṃbandho 'py asya vaṃśe 'smin brahmakṣatrasya viśrutaḥ //viśvāmitrātmajānāṃ tu śunaḥśepo 'grajaḥ smṛtaḥ /bhārgavaḥ kauśikatvaṃ hi prāptaḥ sa munisattamaḥ //viśvāmitrasya putras tu śunaḥśepo 'bhavat kila /hariścandrasya yajñe tu paśutve viniyojitaḥ //yo vai hariścandramakhe vikrītaḥ puruṣaḥ paśuḥ /stutvā devān prajeśādīn mumuce pāśabandhanāt //yo rāto devayajane devair gādhiṣu tāpasaḥ /devarāta iti khyāta śunaḥśephas tu bhārgavaḥ /devair dattaḥ śunaḥśepo viśvāmitrāya vai punaḥ /putraṃ kṛtvā śunaḥṣephaṃ devarātaṃ ca bhārgavam /ājīgartaṃ sutān āha jyeṣṭha eṣa prakalpatām //ye madhucchandaso jyeṣṭhāḥ kuśalaṃ menire na tat /aśapat tān muniḥ kruddho mlecchā bhavata durjanāḥ //athovāca maducchandāḥ sārdhaṃ pañcāśatā tataḥ /yan no bhavān vijānīto tasmiṃs tiṣṭhāmahe vayam //jyeṣṭhaṃ mantradṛśāṃ cakrus tvām anvañco vayaṃ smasi /viśvāmitraḥ sutān āha vīravanto bhaviṣyatha /devair dattaḥ sa vai yasmād devarātas tato 'bhavat //devarātādayaḥ sapta viśvāmitrasya vai sutāḥ /dṛṣadvatīsutaś cāpi viśvāmitrāt tathāṣṭakaḥ //aṣṭakasya suto lauhiḥ prokto jahnugaṇo mayā /ata ūrdhvaṃ pravakṣyāmi vaṃśam āyor mahātmanaḥ //rambho napatyas tatrāsīd vaṃśaṃ vakṣyāmy anenasaḥ /anenasaḥ suto rājā pratikṣatro mahāyaśāḥ //pratikṣatrasutaś cāpi sṛñjayo nāma viśrutaḥ /sṛñjayasya jayaḥ putro vijayas tasya cātmajaḥ //vijayasya kṛtiḥ putras tasya haryaśvataḥ sutaḥ /haryaśvatasuto rājā sahadevaḥ pratāpavān //sahadevasya dharmātmā nadīna iti viśrutaḥ /nadīnasya jayatseno jayatsenasya saṃkṛtiḥ //saṃkṛter api dharmātmā kṣatradharmo mahāyaśāḥ /anenasya samākhyātāḥ kṣatravṛddhasya me śṛṇu //kṣatravṛddhātmajas tatra sunahotro mahāyaśāḥ /sunahotrasya dāyādās trayaḥ paramadhārmikāḥ //kāśaḥ śalaś ca dvāv etau tathā gṛtsamadaḥ prabhuḥ /putro gṛtsamadasyāpi śunako yasya śaunakāḥ //brāhmaṇāḥ kṣatriyāś caiva vaiśyāḥ śūdrās tathaiva ca /śalātmajaś ca cārṣṭiceṇas tanayas tasya kāśyakaḥ //kāśyasya kāsyayo rājan putro dīrghatamās tathā /dhanvas tu dīrghatamaso vidvān dhanvantariḥ sutaḥ //yajñabhug vāsudevāṃśaḥ smṛtamātrārtināśanaḥ /tapaso nte sumahato jāto vṛddhasya dhīmataḥ /punar dhanvantarir devo mānuṣeṣv iha jajñivān //kathaṃ dhanvantarir devo mānuṣeṣv iha jajñivān /etad veditum icchāmi tvatto brūhi yathātatham //dhanvantareḥ saṃbhavo yaṃ śrūyatāṃ bharatarṣabha /sa saṃbhūtaḥ samudrāt tu mathyamāne mṛte purā //utpannaḥ kalaśāt pūrvaṃ sarvataś ca śriyā vṛtaḥ /samutpannaḥ sakalaśaḥ pūrvaṃ sarvaśriyā vṛtaḥ /sadyaḥsaṃsiddhakāryaṃ hi viṣṇur dṛṣṭvā hi tasthivān //abjas tvam iti hovāca tasmād abjas tu sa smṛtaḥ /abjaḥ provāca viṣṇuṃ vai tava putro smi vai prabho /vidhatsva bhāgaṃ sthānaṃ ca mama loke sureśvara //evam uktaḥ sa dṛṣṭvā vai tathyaṃ provāca taṃ prabhuḥ /kṛto yajñavibhāgo hi yajñiyair hi suraiḥ saha //deveṣu viniyuktaṃ hi viddhi hotraṃ maharṣibhiḥ /na śakyam upahomo vai tubhyaṃ kartu kathaṃcana /na śakyam iha vai kartuṃ mayā tubhyaṃ kathaṃcana /arvāgbhūto si devānāṃ putra tvaṃ tu na hīśvaraḥ //dvitīyāyāṃ tu saṃbhūtyāṃ loke khyātiṃ gamiṣyasi /aṇimādiś ca te siddhir garbhasthasya bhaviṣyati //tenaiva tvaṃ śarīreṇa devatvaṃ prāpsyase prabho /carumantrair vratair jāpyair yakṣyanti tvāṃ dvijātayaḥ //aṣṭadhā tvaṃ punaś caiva āyurvedaṃ vidhāsyasi /avaśyaṃbhāvī hy artho yaṃ prāgdṛṣṭas tv abjayoninā //dvitīyaṃ dvāparaṃ prāpya bhavitā tvaṃ na saṃśayaḥ /imaṃ tasmai varaṃ dattvā viṣṇur antardadhe punaḥ //dvitīye dvāpare prāpte saunahotriḥ sa kāśirāṭ /putrakāmas tapas tepe dhanvo dīrghaṃ mahat tadā //prapadye devatāṃ tāṃ tu yā me putraṃ pradāsyati /abjaṃ devaṃ sa putrārthe tad ārādhitavān nṛpa //tatas tuṣṭaḥ sa bhagavān abjaḥ provāca taṃ nṛpam /yad icchasi varaṃ sarvaṃ tat te dāsyāmi suvrata //bhagavan yadi tuṣṭas tvaṃ putro me khyātimān bhavet /tatheti samanujñāya tatraivāntaradhīyata //tasya gehe samutpanno devo dhanvantaris tadā /kāśirājo mahārājaḥ sarvarogapraṇāśanaḥ //āyurvedaṃ bharadvājāt prāpyeha sabhiṣakkriyam /tam aṣṭadhā punar vyasya śiṣyebhyaḥ pratyapādayat //dhanvantares tu tanayaḥ ketumān iti viśrutaḥ /atha ketumataḥ putro vīro bhīmarathaḥ smṛtaḥ //bhīmarathasyāpi suto divodāsaḥ prajeśvaraḥ /divodāsas tu dharmātmā vārāṇasyadhipo bhavat //etasminn eva kāle tu purīṃ vārāṇasīṃ nṛpaḥ /śūnyāṃ niveśayām āsa kṣemako nāma rākṣasaḥ //śaptā hi sā matimatā nikumbhena mahātmanā /śūnyā varṣasahasraṃ vai bhavitrīti na saṃśayaḥ //tasyāṃ tu śaptamātrāyāṃ divodāsaḥ prajeśvaraḥ /viṣayānte purīṃ ramyāṃ gomatyāṃ saṃnyaveśayat //bhadraśreṇyasya pūrvaṃ tu purī vārāṇasīty abhūt /bhadraśreṇyasya putrāṇāṃ śatam uttamadhanvināṃ /hatvā niveśayām āsa divodāso narādhipaḥ /bhadraśreṇyasya tad rājyaṃ hṛtaṃ tena balīyasā //vārāṇasīṃ nikumbhas tu kimarthaṃ śaptavān prabhuḥ /nikumbhaḥ kaś ca dharmātmā siddhikṣetraṃ śaśāpa yaḥ //kāraṇaṃ tad aśeṣeṇa vada tvaṃ vadatāṃ vara /divodāsas tu rājarṣir nagaraṃ prāpya pārthiva /vasati sma mahātejāḥ sphītāyāṃ tu narādhipaḥ //etasminn eva kāle tu kṛtadāro maheśvaraḥ /devyās tu priyakāmārthaṃ nyavasac chvaśurāntike //devājñayā pārṣadā ye tv abhirūpās tapodhanāḥ /pūrvoktai rūpaveṣaś ca toṣayanti sma pārvatīm //hṛṣyate vai mahādevī menā naiva prahṛṣyati /jugupsaty asakṛt taṃ vai devadevaṃ tathaiva ha //sapārṣadas tv anācāras tava bhartā maheśvaraḥ /daridraḥ sarvadaivāsau śīlaṃ tasya na vartate //mātrā tathoktā varadā strīsvabhāvān na cukruve /smitaṃ kṛtvā tu varadā bhavapārśvam athāgamat //vivarṇavadanā devī mahādevam abhāṣata /neha vatsyāmy ahaṃ deva naya māṃ svaṃ niveśanam //tathā kartuṃ mahādevaḥ sarvāṃl lokān avaikṣata /vāsārthaṃ rocayām āsa pṛthivyāṃ kurunandana //vārāṇasī mahātejāḥ siddhakṣetraṃ maheśvaraḥ /divodāsena tāṃ jñātvā niviṣṭāṃ nagarīṃ bhavaḥ //pārśve tiṣṭhan tam āhūya nikumbham idam abravīt /gaṇeśvara purīṃ gatvā śūnyāṃ vārāṇasīṃ kuru /mṛdunaivābhyupāyena ativīryaḥ sa pārthivaḥ //tato gatvā nikumbhas tu purīṃ vārāṇasīṃ tadā /svapne nidarśayām āsa kaṇṭakaṃ nāma nāpitam /śreyas te haṃ kariṣyāmi sthānaṃ me racayānagha //madrūpāṃ pratimāṃ kṛtvā nagaryante tathaiva ca /tataḥ svapne yathoddiṣṭaṃ sarvaṃ kāritavān nṛpa /purīdvāre tu vijñāpya rājānaṃ tu yathāvidhi /pūjāṃ ca mahatīṃ tasya nityam eva prayojayat //gandhaiś ca dhūpamālyaiś ca prokṣaṇīyais tathaiva ca /annapānaprayogaiś ca atyadbhutam ivābhavat //evaṃ saṃpūjyate tatra nityam eva gaṇeśvaraḥ /tato varasahasraṃ tu nāgarāṇāṃ prayacchati /putrān hiraṇyam āyuś ca sarvān kāmāṃs tathaiva ca //rājñas tu mahiṣī śreṣṭhā suyaśā nāma viśrutā /putrārtham āgatā devī sādhvī rājñā pracoditā //pūjāṃ tu vipulāṃ kṛtvā devī putram ayācata /punaḥ punar athāgamya bahuśaḥ putrakāraṇāt //na prayacchati putraṃ hi nikumbhaḥ kāraṇena hi /rājā tu yadi saṃkruddhaḥ kāryasiddhis tato bhavet //atha dīrgheṇa kālena krodho rājānam āviśat /bhūtam etan mahaddūri nāgarāṇāṃ prayacchati //prīto varānnaiḥ śataśo mama kiṃ na prayacchati /māmakaiḥ pūjyate nityaṃ nagaryāṃ mama caiva hi //vijñāpito mamārthaṃ vai devyā me putrakāraṇāt /na dadāti ca putraṃ me kṛtaghnaḥ kena hetunā //tato nārhati satkāraṃ matsakāśād viśeṣataḥ /tasmāt tu nāśayiṣyāmi sthānam asya durātmanaḥ //evaṃ sa tu viniścitya durātmā rājakilbiṣī /sthānaṃ gaṇapates tasya nāśayām āsa durmatiḥ /bhagnam āyatanaṃ dṛṣṭvā rājānam aśapat prabhuḥ //yasmād anaparādhasya tvayā sthānaṃ vināśitam /pury akasmād iyaṃ śūnyā tava nūnaṃ bhaviṣyati //tatas tena tu śāpena śūnyā vārāṇasī tadā /śaptvā purīṃ nikumbhas tāṃ mahādevam athāgamat //akasmāc ca purī sā tu vidrutā sarvatodiśam /tasyāṃ puryāṃ tato devo nirmame padam ātmanaḥ /ramate tatra vai devo ramamāṇo gireḥ sutām //na ratiṃ tatra vai devī labhate gṛhavismayāt /vasāmy atra na puryāṃ tu devī devam athābravīt //nāhaṃ veśma vimokṣyāmi avimuktaṃ hi me gṛham /nāhaṃ tatra gamiṣyāmi gaccha devi gṛhaṃ prati //hasann uvāca bhagavāṃs tryambakas tripurāntakaḥ /tasmāt tad avimuktaṃ hi proktaṃ devena vai svayam /evaṃ vārāṇasī śaptā avimuktaṃ ca kīrtitam //yasmin vasati vai devaḥ sarvadevanamaskṛtaḥ /yugeṣu triṣu dharmātmā saha devyā maheśvaraḥ //antardhānaṃ kalau yāti tatpuraṃ hi mahātmanaḥ /antarhite pure tasmin purī tu vasate punaḥ /evaṃ vārāṇasī śaptā niveśaṃ punar āgatā //bhadraśreṇyasya putro vai durdamo nāma viśrutaḥ /divodāsena bāleti ghṛṇayā sa vivarjitaḥ //haihayasya tu dāyādyaṃ kṛtavān vai mahīpatiḥ /ājahre pitṛdāyādyaṃ divodāsahṛtaṃ balāt //bhadraśreṇyasya putreṇa durdamena mahātmanā /vairasyāntaṃ mahārāja kṣatriyeṇa vidhitsatā //divodāsād dṛṣadvatyāṃ vīro jajñe pratardanaḥ /tena putreṇa bālena prahṛtaṃ tasya vai punaḥ //tena bālena dāyādyaṃ pragṛhītaṃ punas tadā /evaṃ pratardano rājā brahmajñaḥ saṃbabhūva ha /sa eva śatrujid vīra ṛtadhvaja itīritaḥ /upabhujyāsya dehasya pāte brahmamayo bhavat /pratardanasya putrau dvau vatsabhārgau suviśrutau /vatsaputro hy alarkas tu saṃnatis tasya cātmajaḥ //alarko nāma putras tu rājā saṃnatimān bhuvi /aṣṭāratho nāma nṛpaḥ suto bhīmarathasya vai /natiputreṣu bāleṣu prahṛtaṃ tasya bhārata /alarkaḥ kāśirājas tu brahmaṇyaḥ satyasaṃgaraḥ /alarkaṃ prati rājarṣiṃ śloko gītaḥ purātanaiḥ //ṣaṣṭiṃ varṣasahasrāṇi ṣaṣṭiṃ varṣaśatāni ca /alarkād aparo nānyo bubhuje medinīm imām /yuvā rūpeṇa saṃpanna āsīt kāśikulodvahaḥ //lopāmudrāprasādena paramāyur avāpa saḥ /tasyāsīt sumahad rājyaṃ rūpayauvanaśālinaḥ //śāpasyānte mahābāhur hatvā kṣemakarākṣasam /ramyāṃ niveśayām āsa purīṃ vārāṇasīṃ punaḥ //saṃnater api dāyādaḥ sunītho nāma dhārmikaḥ /sunīthasya tu dāyādaḥ kṣemo nāma mahāyaśāḥ //kṣemasya ketumān putraḥ suketus tasya cātmajaḥ /suketutanayaś cāpi dharmaketur iti śrutiḥ //dharmaketos tu dāyādaḥ satyaketur mahārathaḥ /satyaketusutaś cāpi vibhur nāma prajeśvaraḥ //ānartas tu vibhoḥ putraḥ sukumāraś ca tatsutaḥ /sukumārasya putras tu satyaketur sudhārmikaḥ //dhṛṣṭaketos tu dāyādo veṇuhotraḥ prajeśvaraḥ /veṇuhotrasutaś cāpi bhargo nāma prajeśvaraḥ /vatsasya vatsabhūmiś ca bhṛgubhūmis tu bhārgavāt //ete tv aṅgirasaḥ putrā jātā vaṃśe tha bhārgave /brāhmaṇāḥ kṣatriyā vaiśyāḥ striyaḥ putrāḥ sahasraśaḥ //ity ete kāśayaḥ proktā nahuṣasya nibodhata //āryā kātyāyanī devī kauśikī brahmacāriṇī /jananī siddhasenasya durgā vīrā mahātapāḥ //jayā ca vijayā caiva puṣṭiś ca tvaṃ kṣamā dayā /jyeṣṭhā yamasya bhaginī nīlakauśeyavāsinī //bahurūpā virūpā ca anekavidharūpiṇī /virūpākṣī viśālākṣī bhaktānāṃ parirakṣaṇī //parvatāgreṣu ghoreṣu nadīṣu ca guhāsu ca /vāsas tava mahādevi vaneṣūpavaneṣu ca //śabarair barbaraiś caiva pulindaiś ca supūjitā /mayūrapakṣadhvajinī lokān krāmasi sarvaśaḥ //kukkuṭaiś chāgalair meṣaiḥ siṃhair vyāghraiḥ samākulā /ghaṇṭāninādabahulā viśrutā vindhyavāsinī //triśūlapaṭṭisadharā sūryacandrapatākinī /navamī kṛṣṇapakṣasya śuklasyaikādaśī priyā //bhaginī vāsudevasya rajanī kalahapriyā /āvāsaḥ sarvabhūtānāṃ niṣṭhā ca paramā gatiḥ //nandagopasutā caiva devānāṃ vijayāvahā /cīravāsāḥ suvāsāś ca raudrī saṃdhyā tvam eva ca //prakīrṇakeśī mṛtyuś ca tathā māṃsaudanapriyā /lakṣmīr alakṣmīrūpeṇa dānavānāṃ vadhāya ca //sāvitrī cāpi devānāṃ mātā bhūtagaṇasya ca /antarvedī ca yajñānām ṛtvijāṃ caiva dakṣiṇā //siddhiḥ sāṃyātrikāṇāṃ ca velā sāgarayāyinām /yakṣāṇāṃ prathamā yakṣī nāgānāṃ suraseti ca //kanyānāṃ brahmacaryā ca saubhāgyaṃ pramadāsu ca /brahmavādiny atho dīkṣā śobhā ca paramā tathā /jyotiṣāṃ tvaṃ prabhā devi nakṣatrāṇāṃ ca rohiṇī //rājadvāreṣu tīrtheṣu nadīnāṃ saṃgameṣu ca /pūrṇe ca pūrṇimācandre kṛttivāsā iti smṛtā //sarasvatī ca vālmīkeḥ smṛtir dvaipāyane tathā /suradevī ca bhūteṣu stūyase tvaṃ svakarmabhiḥ //indrasya cārudṛṣṭis tvaṃ sahasranayaneti ca /ṛṣīṇāṃ dharmabuddhis tu devānām aditis tathā //karṣakānāṃ ca sīteti bhūtānāṃ dharaṇīti ca /tāpasānāṃ ca devī tvam araṇī cāgnihotriṇām //kṣudhā ca sarvabhūtānāṃ tṛptis tvaṃ ca divaukasām /svāhā tuṣṭir dhṛtir medhā vasūnāṃ tvaṃ vasūmatī //āśā tvaṃ mānuṣāṇāṃ tu tuṣṭiś ca kṛtakarmaṇām /diśaś ca vidiśaś caiva tathā hy agniśikhā prabhā //śakunī pūtanā ca tvaṃ revatī ca sudāruṇā /nidrā ca sarvabhūtānāṃ mohanī kṣatriyā tathā //vidyānāṃ brahmavidyā tvam oṃkāro 'stha vaṣaṭ tathā /nārīṇāṃ pārvatī ca tvaṃ paurāṇīm ṛṣayo viduḥ //arundhaty ekabhartṝṇāṃ prajāpativaco yathā /bhedo vivādaśīlānaṃ tvam indrāṇīti viśrutā /paryāyanāmabhir divyair indrāṇī ceti viśrutā /tvayā vyāptam idaṃ sarvaṃ jagat sthāvarajaṃgamam //saṃgrāmeṣu ca sarveṣu agniprajvaliteṣu ca /nadītīreṣu ghoreṣu kāntāreṣu bhayeṣu ca //pravāse rājabandhe ca śatrūṇāṃ ca pramardane /prāṇātyayeṣu sarveṣu tvaṃ hi rakṣā na saṃśayaḥ //tvayi me hṛdayaṃ devi tvayi buddhir manas tvayi /rakṣa māṃ sarvapāpebhyaḥ prasādaṃ ca kariṣyasi //imaṃ devyāḥ stavaṃ divyam itihāsasamanvitam /yaḥ paṭhet prātar utthāya śuciḥ prayatamānasaḥ //tribhiś ca kāṅkṣitaṃ māsaiḥ phalaṃ vai saṃprayacchati /ṣadbhir māsair variṣṭhaṃ tu varam ekaṃ prayacchati //ṣaṇmāsān paṭhate yas tu kāṅkṣitaṃ ca labheta saḥ /asrcitā navabhir māsair divyaṃ cakṣuḥ prayacchati /saṃvatsareṇa siddhiṃ tu yathākāmaṃ prayacchati /satyaṃ ca brahmacaryaṃ ca dvaipāyanavaco yathā //atiprasaktau krīḍāyāṃ kṛṣṇasaṃkarṣaṇau muhuḥ /kvacid veśmani nirgatya navanītaṃ ca gṛhṇataḥ /saṃkṣobhya takraṃ bahuśo dārakau dārakaiḥ saha /anvabhūtām tato rājan ghaṭāṃś ca parijaghnatuḥ /dadhi pītvā tu deveśau tān ghaṭāṃś ca pipeṣatuḥ /śikyaṃ ca parijagrāha kṛṣṇo dārakaveṣavān /bhittvā chittvā ca govindaḥ papau kṣīrāṇi sarvaśaḥ /tac chiṣṭaṃ caiva deveśaḥ kṣitau ca samavākṣipat /pāyasaṃ ca samānīya gṛhād anyatra vikṣipan /dārakhebhyas tadā kṛṣṇo dadau svaṃ ca samācaran /śikyāc ca ghaṭam ādāya dadhnāṃ dārakasattamaḥ /nirbhidyācchidya bhūmau tu niṣpapeṣa sa keśavaḥ //dārakau tau tu sahasā vatsānāṃ ca paraṃtapa /dāmnāṃ vimocanaṃ kṛtvā vatsān dhenūr apāyatām /prativeśma tadā tau tu vyasanaṃ paryakurvatām /atiprasaktau tau dṛṣṭvā sarvavrajavicāriṇau /na ca śakto vārayituṃ nandagopaḥ sudurmadau /tatas tu dārakaiḥ sārdhaṃ kṛṣṇaś cakṣuś ca tadgatam /ekasya tu tadā kṛṣṇo dārakasya mahīpate /pracchādya tarasānyaṃ tu dārakaṃ pratyuvāca ha /gaccha vatsa yathānyatra tathā dṛṣṭaiś ca dārakaiḥ /yadi dṛṣṭas tvam anyais tu jito daṇḍadharo mama /ity uktvā balabhadraṃ tu taṃ draṣṭuṃ praiṣayad balī /sa gatvā balabhadras tu gṛhītvā dārakaṃ balāt /keśavāya dadau taṃ tu tvaṃ jitaḥ keśavo 'bravīt /kīlakaṃ ca samānīya vikṣipya bhuvi gūhitam /āhūya dārakān sarvān idam āha jagatpatiḥ /śaktaś ced bhavatāṃ kaścit kīlaṃ gṛhṇātu paśyataḥ /mama pārśvagato bhūtvā daṇḍo deyaś ca tasya ha /tac chrutvā dārakāḥ sarve taṃ draṣṭuṃ yatnam āsthitāḥ /nāśaknuvaṃś ca te sarve jitāṃs tān abravīd iti /evam ādyāni govindo bālakrīḍanakāni vai /cakāra matimān kṛṣṇo dārakaiḥ saha gokule //kvacid veśmani saṃgamya śikyasthān payaso ghaṭān /ādāya yugapat sarvān payaḥ pītvā mudā bhṛśam /abhihatya tataḥ sarvān niṣpapeṣa hasan bahiḥ /ācchidya śikyam anyatra tato dadhno ghaṭān kṣipan /yathākāmaṃ tataḥ pītvā dārakebhyas tato dadau /atha vegān mudā kṛṣṇaḥ kvacid anyatra veśmani /guptān ghaṭān upādāya tvarito 'tha babhañja ha /kvacid dhṛtaghaṭān pūrṇān bahūn ādāya vesmani /vyabhajad dārakebhyas tu bhakṣayaṃś ca svayaṃ dadau /anyato veśmanaḥ śikyān ghaṭāṃs takrasya pūrayan /ādāyādhūya bahudhā tasminn eva muhuḥ kṣipan /vyahasad vividhaṃ hāsaṃ nanarta ca sa dārakaḥ /takreṣu ca payaḥ kṣipya takraṃ ca payasi kṣipan /payo jaleṣu saṃyojya ghṛtam agnau juhāva ca /evaṃ tau satataṃ tatra cakratur veśmasaṃgaram /gāvaḥ puṣṭā nīrujāś ca vatsalāḥ kāmadohanāḥ /āgamya harṣitās tau tu pucchādiṣv avalambatām //pucchagomūtrasusnātau śṛṅgakarṇāvalambinau /vatsān ārohamāṇau ca tatpāne phenavo śiśū (sic) //atha vatsān muhur baddhān dāmabhiḥ kīlakeṣu vai /bhittvā cchittvā ca dāmāni vatsān dhenuṣv anīyatām /dāmany ācchidya sarvatra vatsān dikṣu prakālayan /ākṛṣya dārakān keśair anyonyaṃ samabandhata /nirudhyamāno gopībhiḥ sa cakre vai muhurmuhuḥ /sarpiṣā payasā caiva dadhnā takreṇa śūnyakam //prāyeṇa govrajaṃ cakre pūrvajena sahāyavān /paśyantīnāṃ ca gopīnāṃ kṛṣṇo nityaṃ sa saṃbhramam //piban payaś ca vividhaṃ cakre caivaṃ sa vaiśasam //krandantyo 'tha muhur gopyo yaśodānikaṭaṃ yayuḥ /kṛṣṇasya ceṣṭitaṃ sarvaṃ yaśodāyai nyavedayan //mama kumbhyo daśa hatāḥ putreṇānena durmate /na ca śiṣṭaṃ payas takraṃ ghṛtaṃ vā dadhi leśakam /kim adya kriyate mūḍhe jīvikā mama naśyati //pañcāśan mama kumbhīnāṃ śikyād ādāya te sutaḥ /ghṛtasya pūrṇān suśliṣṭān paśyantyā mama hanti ha //antarveśmany aśūnyāṃś ca kumbhān sarvān ghṛtena vai /tāñ śūnyān kārayām āsa na ca śiṣṭaṃ ghṛtaṃ mama /atikruddhā tathānyāha keśān ārujya sarvaśaḥ /pañcatriṃśad ghaṭān kṛṣṇo ghṛtena payasā samam /ādhūyotkṣipya cāvidhya niṣpapeṣa ca bhūtale //na kiṃcid vyañjanaṃ mūḍhe mama veśmani vidyate /gāvaś ca vatsakaiḥ pītāḥ kṛṣṇenānena mokṣitaiḥ //pāyasaṃ bahu pakvaṃ me bhadre jagdham anena vai /dadhyodanaṃ bhṛśaṃ dattaṃ dārakebhyo rasānvitam //apūpā bahavo jagdhā bhartrarthe rakṣitā mayā /saktavo bahavaḥ pītāḥ saṃskṛtāḥ śarkarādibhiḥ //kiṃ gṛheṇa ca me kāryaṃ kiṃ ghoṣaiḥ kiṃ gavādibhiḥ /eṣā yāsyāmi durmedhe mūḍhe duṣputrasūyini //dhenavo mama naṣṭāḥ syur vatsaiḥ sārdhaṃ daśādya vai /anena kālitā mūḍhe tava putreṇa durhṛdā //bhakṣitaṃ navanītaṃ me valmīkapratimaṃ navam /jīvikā mama naṣṭābhūd eṣā yāsyāmi deśakam //evam atyantato gopyo vinedur visvaraṃ bhṛśam /kā gatir vada bhadreti gopyaḥ sarvās tadābruvan //atha tābhyo yathānaṣṭaṃ yaśodā dattavaty alam /samāśvāsya tataḥ sarvāḥ svaṃ svaṃ veśma vyakālayat /prāg eva vasudevas tu nandagopena vāritaḥ /vṛndāvananivāsas te parihartavya ity api //sa putragurutāṃ paśyan vanaṃ cāsurasevitam /vimamarśātha buddhyaiva nandagopo mahāmatiḥ //bahusaṃpadam ālokya gavāṃ vṛndāvane vane /gopāḥ praveṣṭum icchanti pralambas tatra cāsuraḥ //nānyad vanaṃ ca paśyāmi samīpe saṃpadā yutam /kiṃ nu kartavyam iti me putrayoś ca hitaṃ bhavet //evaṃ vicārayantaṃ taṃ nārado 'bhyāgaman mithaḥ /brahmaṇā codito vipra indreṇa ca mahātmanā //yadṛcchayā mahāyogī nityaṃ lokahite rataḥ /vavande nandagopas tu tasya vai caraṇau muneḥ //tam āha sasmitaṃ vipraḥ saṃbhramākulamānasam /jñātvā tvayi manoduḥkhaṃ praṇayāt te 'ham āgataḥ //idaṃ rahasyaṃ devānāṃ nākhyātavyaṃ kadācana /asmin kāle mahāprājña kāle jñāsyati vai bhavān //yat tvāṃ vakṣyāmi ghoṣeśa tat tvaṃ jñāsyasi vai vibho /na kevalau tava sutau devau mānuṣatāṃ gatau /rāmakṛṣṇāv imau jātau daityamūlaharāv iti //asuraṃ pakṣam uddhartuṃ jāyamānaṃ janārdanam /daityaḥ śakaṭaveṣeṇa jñātvā tvām āśrito 'suraḥ /śakaṭasya tv adhaḥ suptaṃ nihantuṃ niścitaṃ śiśum //rakṣāhīnaṃ yuvābhyāṃ ca viyuktaṃ vīkṣya dānavaḥ /yuvābhyām atha nirmuktaṃ vīkṣya dāmodaraṃ tadā /labdharandhraś ca niṣpeṣṭuṃ tatkṣaṇāc chiśunā hataḥ //tāḍito vāmapādena viparyasto mamāra ha /prabuddhasya tu bālasya tanmuhūrtaṃ vijṛmbhataḥ //tasyām eva niśāyāṃ ca pūtanāṃ nāma rākṣasīm /pāyayantīṃ viṣapayaḥ sastanyaṃ prāṇam āharat //punar arjunabhūtau tau daityau tacchidradarśinau /hantukāmau tadā bālaḥ svayam eva jaghāna ha //nānārūpadharān daityān evaṃ hantā tavātmajaḥ /bhayasthānaṃ na te gopa viśa vṛndāvanaṃ vanam //tatrāpi sumahatkāryaṃ kartā kṛṣṇo 'yam īdṛśam /pratyakṣaṃ tava caitāni karmāṇīha kṛtāni ca //haniṣyati pralambaṃ ca rāmaḥ parabalārdanaḥ /kṛṣṇaś cāsurasaṃghātaṃ na bhīs tvām upasarpa tu //ity uktvā nandagopaṃ tu kṛṣṇaṃ tuṣṭāva nāradaḥ /namas tubhyaṃ jagaddhātre viśvakartre namo namaḥ //kṛṣṇāya balarūpāya bahurūpāya te namaḥ /nīlajīmūtavarṇāya gopaveṇupravādine //namas te devakīmatar namas te yādaveśvara /namas te devadeveśa namo māyāvidhāyine /trailokyasthitisaṃhāra+ sṛṣṭikartre namo namaḥ //viśa vṛndāvanāṃ deva vihara tvaṃ yathāsukham /tatra daityān mahāvīryāñ jahi yatnaparo bhava //ity uktvā nārade yāte nandagopo mahāmatiḥ /vyapetabhayasaṃtrāsaḥ putrayor mudam āvahat //tau tu vṛndāvanaṃ prāptau vasudevasutāv ubhau /ceratur vatsayūthāni cārayantau svarūpiṇau //praviśya ca mahāraṇyaṃ tadā vṛndāvanaṃ vanam /remire suciraṃ kālaṃ yatheṣṭaṃ sahakeśavāḥ /gāvaś ca kṣīrasaṃpannā mahiṣyaś ca sunirvṛtāḥ /tasmin kāle tadā ceruḥ savatsāś ca yathāsukham //cacāra ca yadā kṛṣṇas tadā vṛndāvanevane /atha trayodaśe varṣe vardhamāne ca keśave /saṃprāpto gharmasamayaḥ kṛṣṇe vṛndāvane sthite //gate ca bhāskare kāṣṭhām uttarāṃ tīkṣṇadīdhitau /marīcyo dikṣu sarvāsu prasṛtās tīkṣṇavarcasaḥ /lobhayantyo mṛgāñ śaśvat tīkṣṇaraśmau divākare //dāvadagdhavibhinnebhyaḥ kīcakebhyo vinirgatāḥ /saptārciṣo giriṃ dagdham udabhūvann itas tataḥ /ruravas tarakṣavaś caiva daghdadehā davānalaiḥ /kuñjarā gharghararavā gharmakālavilolitāḥ /gharmavātasamākrāntā vinedur visvaraṃ ravam //kṛṣṇalāḥ pākanirbhinnā vanavāyuvidāritāḥ /petuś ca sarvataḥ pṛthvīṃ raktapātā ivādriṣu //reṇavo bahulā bhūmer netramārgavirodhinaḥ /tamāṃsīva hi gopānāṃ dṛṣṭiṃ pidadhire muhuḥ //gopāś gharmasaṃtaptā madhyaṃ yāte divākare /vaneṣu drumamūleṣu gāś ca saṃkālya tasthire //gopyaḥ kumbhīḥ samādāya nīraiḥ pūrṇāḥ samantataḥ /uṣṇaraśmikarais taptāś chāyām āśritya tasthire /vastrair jalārdraiḥ satataṃ vāhayantyaḥ kucān pṛthūn //jalabindūn dṛtigatāñ śītalān amalān muhuḥ /ādāya pathi gopālā āsyaśoṣaṃ nirāsire //mṛṇālair dehajaṃ rūkṣaṃ nīḍasthāś ca vihaṃgamāḥ /atyuṣṇagharghararavāḥ śuṣkaparṇanivāsinaḥ /vinedur bhṛśasaṃtaptā dāvarūkṣaiḥ samāhatāḥ //puṣpair vaibhītakair bhinnā janaprāṇaharaiḥ samam /kiṃpākaphalagandhāḍhyāḥ kālayanto mṛgadvijān //itaḥ kvacit tataḥ sadyas tato 'nyatra tataḥ punaḥ /vātā vavur mahāvegāḥ kālayanto rajo diśaḥ //āgneyaṃ teja evaitat prasṛtaṃ mādhavasya ha /vardhamāne mahāgharme jagataḥ śoṣahetuke //keśave jagatāṃ pāle sthite vṛndāvane vane /vyādhir gopakule tatra babhūva tumulo mahān //vyādhayo vividhākārā goṣu gopālakeṣu ca /prādur babhūvur bahavo gharmakāla upasthite //mahiṣāś ca bhṛśaṃ taptā jvarātīsāramūrchitāḥ /sahasā prapatanti sma vajrabhinnā nagā iva //stabdhalomākṣipakṣmāṇo lambakarṇaśirodharāḥ /sravadakṣimukhaghrāṇā dantaiḥ kaṭakaṭāyitaiḥ //prāsvapanpraśritamukhā ghrāṇadantaiḥ prasāritaiḥ /apūrvavarṇāḥ paśavo necchanto yavasaṃ tṛṇam //abhīkṣṇaṃ capalāṅgāś ca parinimnākṣimaṇḍalāḥ //krandamānāś ca tiṣṭhanti śayitāś ca sahasraśaḥ /bhūmau paripatanti sma sraṃsayantaḥ śakṛnty api //evaṃvidhair ahobhiś ca pañcaṣaiś ca dinair abhūt /mahiṣāṇāṃ gavāṃ cāpi dāruṇaṃ mṛtyusaṃśayam //apūrvam evaṃ sahasā gopālānām abhūd bhayam /pālayāne tu govinde gopālaiḥ saha gogaṇam //savatsānāṃ gavām evaṃ vyādhayaś ca pṛthagvidhāḥ /aprajñātāḥ pradṛśyante vṛddhagopālapaṇḍitaiḥ //mantraiś ca bheṣajair mukhyair bhiṣajaḥ śāstrayuktibhiḥ /yatamānāś ca gopālā na śekus tān nivāritum //kṛtvā cāṅgeṣu dahanaṃ sirāvedhāṃś ca tadvidaḥ /kurvāṇā bahudhā yatnaṃ na vyādhīn praticakrire //tato viṣaṇṇam abhavad gopālānāṃ tadā kulam /savṛddhabālaṃ sastrīkaṃ vyākrośad vyādhinā svayam //bhṛśam ārtam abhūt trastaṃ saṃnipātajvarārditam /sarvamarmātigatayā mahāvedanayā yutam //pīḍitāḥ piṭakābhiś ca grathitāḥ sarvatas tanum /sirāsthimāṃsaṃ nirbhidya prādur bhūtaḥ savedanaiḥ //niṣkriyābhis tathānyābhir vyādhibhir bhṛśapīḍitāḥ /vipannā vḍdhagopālāḥ sagoyūthās tv avāpatan //gopālāś ca tathānye ca ye ca tadvanavāsinaḥ /sarve paripatanti sma pibanto yamunājalam //yamunātīrajenāśu spṛṣṭāḥ sarve ca vāyunā /tadā gopagaṇān sarvān sa vyādhiḥ samapadyata //jvaritāḥ kecid āpetur apare yakṣmiṇo 'bhavan /anye 'tisārasaṃyuktā yamunāvāyuvījitāḥ //evaṃ bahuvidhākārā vyādhayo goṣu viṣṭhitāḥ /kecin mṛtāḥ samāpetur mariṣyantas tathāpare //vyādhirūpair bahuvidhair bhṛśam ārtās tadābhavan //sarīsṛpāś ca vyālā ye mṛgāḥ sarve ca pakṣiṇaḥ /prāṇino vividhākārā yāmunaṃ vanam āśritāḥ //te sarve mṛtasaṃkalpā mṛtāś caiva sahasraśaḥ /gopālāḥ saha gobhiś ca paripetur diśo daśa //sarve saṃghūrṇanayanā niśceṣṭā mūrchitā bhṛśam /petur vanacarā rājañ jīvanto 'pi mṛtā yathā //apānamūtradvārebhyo mukhanāsākṣikarṇataḥ /śoṇitaṃ lomakūpebhyo jantavaḥ sasṛjur bahu //sarveṣāṃ prāṇinām antaḥ samantāt savraṇair mukhaiḥ /aśakyam ambu vāhartuṃ kiṃ punar bhojanādikam //dantāś ca vipraśīryante keṣāṃcin na ca bhāṣaṇam /rasanodgīryate kaṇṭhaiḥ samantāt savraṇair api //durgandhaṃ duḥsahaṃ tatra prādur āsīd viśeṣataḥ /sarveṣu samavāyeṣu duṣprekṣyaṃ ca samantataḥ /ākrośabahulaṃ cāsīt sarvato yamunātaṭe /naragomṛgayūthānām ārtānāṃ sarvatodiśam //nāhāraṃ bhuñjate gāvo nauṣadhaṃ na ca khādanam /śvāsamātraṃ vrajaṃ sarvaṃ śayitaṃ gogaṇaiḥ saha //evaṃ gate vraje tasmiñ śvāsamātre sthite nṛpa /atha kṛṣṇaś ca rāmaś ca kaiścid gopaiḥ sahāparaiḥ /pṛthag anyatra saṃvāsam ādāv evābhyarocatām //bālo 'pi buddhyā saṃcintya kṛṣṇaḥ kamalalocanaḥ /idam atretikartavyam iti niścitavān prabhuḥ //krośamātram atikramya parvatenāntarīkṛtaḥ /paraḥśataiḥ svasakhibhir nīrogaḥ samapadyata //mṛcchilāśarkarāvṛkṣa+ tṛṇakāṣṭhalatāguṇaiḥ /bhuvaḥ saṃsthānam ālokya khānayām āsa medinīm //utpādya salilaṃ kṛṣṇaḥ svayūthyaiḥ saha gogaṇaiḥ /tajjalaṃ sa piban kṛṣṇo nīrogaḥ samapadyata //tad dṛṣṭvānye ca gopālāḥ śaktyālpatarayā yutāḥ /praāṇam anutiṣṭhanti teṣām kṛṣṇo 'bhavad gatiḥ //nandagopo yaśodā ca putrau dṛṣṭvā nirākulau /bhṛśam ārtiyutau cāstām antaḥprītiyutāv api //bandhuvargo 'pi sumahān nandagopasya cābhavat /tam avekṣya bhṛśaṃ tapto nābhavat kṛṣṇasaṃnidhau /anena bandhuvargeṇa saha me godhanena ca /mriyeyaṃ cāham apy atrety evaṃ matir ajāyata //atha kṛṣṇaś ca rāmaś ca jvaritau pitarau tadā /śrutvaivam paramodvignau vyathitau kila tau sthitau //bandhuvargaṃ ca sakalaṃ godhanaṃ ca tathāgatam /dṛṣṭvā paramasaṃtrāsam āgatau balakeśavau //atha tasyām avasthāyāṃ gopālānāṃ vayotigaḥ /videhād āgataḥ kaścit tasmin kolāhale kila //sa bandhuvargaṃ saṃprekṣya godhanaṃ ca tathāgatam /provācāmṛtasaṃkalpaṃ vākyaṃ vidvān sabhāgataḥ //vayaṃ paśūn samāśritya jīvāmo vigatajvarāḥ /paśūnāṃ ca patir devaḥ sarvathā vṛṣhabhadhvajaḥ //tasyārcanavidhiṃ śīghraṃ kurudhvaṃ govṛṣasya ca /yena śāntim avāpsyāmo na mantrauṣadhapauṣṭikaiḥ //brāhmaṇāñ śrutasaṃpannān samāhūya yathāvidhi /asmin saṃnihite sthāne samyag arcāma śaṃkaram /ityuktāḥ kulavṛddhena te gopāḥ kṛṣṇam āśritāḥ /tathā cakrur dvijendrāṃś ca samāhūyārcanāvidaḥ //upahārair namaskārair arcanābhir anekadhā /suprītamanaso viprās tathā cakrur yathākramam //havirbhiḥ pāyasaiś cāpi ghṛtena payasāmbunā /saṃtarpayanto viśveśaṃ hutvā cāgnau ṛṣadhvajam /devīṃ skandagaṇāṃś caiva govṛṣaṃ nandikeśvaram /vināyakaṃ ca saṃpūjya stutibhiś cāstuvan haram //mantrair māheśvarair evaṃ śāntimaṅgalayuktibhiḥ /pūjayanti sma viprendrās tadbhaktā bhaktavatsalam //puṣpair gandhaiś ca dhūpaiś ca dīpaiś caiva samantataḥ /pṛthak pṛthak samarcanti brāhmaṇā vedapāragāḥ /arcā mūrdhni kṛtās tisraḥ saptarātraṃ ca saṃtatam /pṛthag goghṛtadhārās tu yathāvidhyupapāditāḥ //teṣv evāhaḥsu viprendrāḥ saṃhitādhyayane ratāḥ /tribhir vedais tathā cakrur mahādevaprasaktaye //gānaiś ca kecid gāyanti śaṃkaraṃ vṛṣabhadhvajam /nṛtyanti ca viśeṣeṇa rudraprītyartham udyatāḥ //bhrūkṣepair akṣavikṣepair mukhān nayanasūcakaiḥ /hastavinyāsayogaiś ca pādaghātaiś ca bhāgataḥ //nṛttaṃ kurvatsu vipreṣu śivasya pramukhe tadā /saptame 'hani madhāhne prodbhūtaṃ mahad adbhutam //teṣām eko dvijendras tu vedavedāṅgapāragaḥ /unmatta iva saṃjajñe sāṭṭahāsaḥ punaḥ punaḥ //divyaṃ nṛttaṃ samālebhe divyaṃ geyaṃ tathaiva ca /māheśvareṇa bhūtena samāviṣṭo vimohitaḥ //vismitāḥ sarva evāsaṃs tasmin sadasi ye sthitāḥ /sa ca vai divyanṛttānte devāveśī vaco 'bravīt //asmin muhūrte kailāsād āgataḥ parameṣṭhinaḥ /śāsanaṃ samupādāya mūrdhnā sarvajagadguroḥ //vartamānaṃ paśūnāṃ ca gopālānāṃ ca saṃkaṭam /vane nivasatāṃ jñātvā prāṇināṃ ca mahadbhayam //yuṣmadarcāviśeṣāc ca sauṣṭhavāc ceha karmaṇaḥ /vaco govṛṣabhaktyā ca paśūnāṃ patir abravīt //śaṅkukarṇāśu gatvā tvaṃ yamunātīravāsinām /ārtānāṃ brūhi madvākyaṃ samāviśya dvijottamam //sarvaprāṇiṣu sarvatra dvāparānte mahāsuraḥ /manuṣyaloke bhogārthaṃ dṛṣṭvā bandhūn anekaśaḥ //jātaḥ kālaḥ kalir nāma virocanasuto balī /anujāto baleḥ pūrvam asurendro mahābalaḥ /viṣavṛkṣaḥ kapittho 'būt kālindyā dakṣiṇe taṭe /prabhūtaskandhaviṭapaḥ khagamair anupāsitaḥ //parivārās tam āśritya bahubhṛtyās tadāśrayāḥ /viṣakaṇṭakino vṛkṣā latā vallyaś ca jajñire //tasya bhāryāḥ sapakṣāś ca sahasratanayās tathā /gobhūtā vatsabhūtāś ca caranti yamunātaṭe //nirgopā vanagāvas tā darpayuktā savatsakāḥ /nirgopāś ca tathā gāvaḥ savatsāḥ sarvato vane /viṣavṛkṣasya ca phalam upayuñjanti nirvṛtāḥ //sa ca dvādaśavarṣānte vṛkṣaḥ puṣpaphalākulaḥ /tadā bhavanti rogāś ca tadgandharasamūrchitāḥ //sa tu puṣpitamātreṇa bhavet phalayuto drumaḥ /visṛjan kaṭukaṃ gandhaṃ vyādhīnām ākaraṃ muhuḥ //purā tad vanam utsṛjya jīvanti prāṇino bhayāt /drumāṇāṃ ca bhaved vyādhir vṛkṣāveśasamusthitaḥ (sic) /asmin kāle hi gopālāḥ prāyaśas tad vanaṃ gatāḥ /gobhiḥ saha caranti sma te vṛkṣasyāvidūrataḥ //paryāyād dvādaśād bānām asmin kāle kramāgate /vṛkṣaś ca puṣpaphalavān kapitthaḥ samajāyata /vyādhayaś ca jvarādīni bahurūpāṇi jajñire /atyāsannatayā kaṣṭam abhūd atranivāsinām //anyac cāha mahādevo nandagopasutāv ubhau /viṣaṃ ca viṣavṛkṣaṃ ca śaktau śīghram apohitum //itaḥ paraṃ vyādhayaś ca na bhavantīha pūrvavat /sabhṛtyo viṣavṛkṣaś ca ubhābhyāṃ caiva eva hi /chedite vyādhayas tasmin na jāyante sma pūrvavat //gāvo gopāś ca jīvantu prasādāt parameṣṭhinaḥ //ahaṃ tatra gamiṣyāmi yatrāste parameśvaraḥ /ambikākucakastūrī+ paṅkāṅkitabhujāntaraḥ /ity uktvāveśito vipraḥ saṃjñāṃ svām āptavāṃs tadā //ity uktvāntarhitaḥ syāc ca śaṅkukarṇo mahābaḹaḥ /atha sarve tu gopālāḥ saṃprekṣanta parasparam /rāmakṛṣṇau viśeṣeṇa prekṣante sma mudāyutāḥ //teṣām iṅgitam ākāraṃ jñātvā kṛṣṇaḥ svabāndhavān /idam āha vaco dhīmān madhuraṃ madhurākṛtiḥ //abālo bālarūpeṇa mohayan sarvamānuṣān /śāsanād devadevasya vayaṃ sarve viṣadrumam /yāsyāmo gopavṛddhāś ca tiṣṭhantv atra sabālakāḥ //ity uktvā sahasā kṛṣṇaḥ kṛtvā viprān pradakṣiṇam /devālayaṃ ca tad dhīmān prayayau yamunāvanam //saṃkarṣaṇena sahitā yuvāno gopapuṃgavāḥ /siṃhanādaṃ prakurvantaḥ kṛṣṇasya purato yayuḥ //muktarogā gaṇapateḥ paścād āgamanād dhareḥ /pṛṣṭhataḥ sarvagopālā brāhmaṇāś ca tam anvayuḥ //vicinvānā yathoddiṣṭaṃ sarvatra yamunātaṭe /āghrāya tiktaṃ rūkṣamaṃ ca durgandhaṃ ghrāṇaduḥsaham //tam apaśyan nadītīre prabhūtaṃ vṛkṣam ucchritam /dūrād evāmbaratale vanasyopari ketuvat //ṭakkaiḥ kuntaiḥ kuṭhāraiś ca khanitrair aparair dṛḍhaiḥ /chittvā te tad vanaṃ ghoram atidurvedham āyasaiḥ /drumavallīlatārūpair dānavair abhirakṣitam //viṣavṛkṣāṃś ca tāṃś chittvā tāv ubhau rāmakeśavau /jagmatus tasya vṛkṣasya samīpaṃ prāṇividviṣaḥ //tau taṃ dadṛśatur daityaṃ vṛkṣabhūtam avasthitam /triṃśadvyāmāyataskandhaṃ tadardhapariṇāhinam /atyucchritaṃ mahāśākhaṃ sarvaprāṇinirāśrayam //ṛte tatputradārāṃś ca ye jīvanti tam āśritāḥ /tau samīkṣyāśu gtahane savatsā madagarvitāḥ /adṛṣṭamānuṣāḥ pūrvaṃ gāvas tasthuḥ kutūhalāt //tāv ubhāv api saṃprekṣya rāmakṛṣṇau viṣadrumam /pakvair apakvair bālaiś ca sarvataḥ saṃvṛtaḥ phalaiḥ //atho viṣaphalaṃ chettum udyatau narapuṃgavau /saṃrabdhau kāṣṭhapāṣāṇaiḥ śātayām āsatuḥ phalam /ucchritya bāhū vipulau nirbhujya daśanacchadam //vikṣepaṃ cakratuḥ khaṇḍaiḥ kāṣṭhānām aśmanām api /dhanvinām apy avadhyāni dūratvād gaganecaraiḥ /phalāny aśātayat kṛṣṇo hastābhhyāṃ kāṣṭhaśaṅkubhiḥ //hastagrāhyān anekāṃś ca kāṣṭhān pāṣāṇasaṃcayān /pradaduḥ satvarā gopās tayor hasteṣu sarvataḥ //udyamyāhatya tair evam ūrdhvavakrāv ubhāv api /phalāni kubhamātrāṇi pātayāṃ cakratuḥ kṣitau //tau bṛhadbhiḥ samāghnantau bahuśākhāsv anekadhā /pātyamānaiḥ phalaiś caiva cakratus tumulaṃ svanam //gopāś ca neduḥ saṃhṛṣṭā nedatus tau ca siṃhavat /phalaśātanajaś cāsīd ekībhūto mahāravaḥ //tāś ca gāvo bhṛśodvignā āsuraṃ bhāvam āśritāḥ /dṛṣṭavantyaś caśṛṇvantyaḥ prāgadṛṣṭaśrutaṃ vane //ghorā bhayānakā gāvaḥ savatsās tān abhidrutāḥ /nihantuṃ niścitā bhūtvā goppālān abhisaṃgatāḥ //dantair viṣāṇaiḥ pādaiś ca laṅgūlair mastakaiḥ khuraiḥ /samāhatya nijaghrus tān sakṛṣṇamusalāyudhān /hanyamānā vane gopāḥ paśubhir bhīmavikramaiḥ /aśaknuvantas te tatra viprajagmur diśo daśa //humbhāravāś ca nādāś ca ceṣṭāś ca vividhā guṇāḥ /yathā syuḥ saurabheyāṇāṃ na santy āsāṃ tathā kvacit //gavāṃ bhāvocitaḥ kṛṣṇas tat sarvam upalakṣya ca /svayaṃ ca gopo medhāvī bālo 'pi nipuṇaḥ sadā //vijñāya dānavagaṇaṃ tato gorūpadhāriṇam /ākārair iṅgitair yuktyā niścitaḥ sa tu buddhimān //sālaṃ gṛhītvā tatraiva sthito hy atibalas tadā /tasmin muhūrte catvāro vatsabhūtāḥ kaleḥ sutāḥ /samāghnan sahasā kṛṣṇaṃ lalāṭaiś caraṇaiḥ khuraiḥ //sa tīkṣṇam āhataḥ kṛṣṇo vatsais tair vītasaṃbhramaḥ /hastābhyām abhijagrāha saṃhatān vātaraṃhasaḥ //teṣāṃ balena vijñāya teṣu hastagateṣu ca /daityā niḥsaṃśayam iti harir niścitavān ayam //tatkṣaṇād avicāryaiva prārabdhaṃ kāryam ātmanaḥ /na cicchedāntare kṛṣṇo hastaprāptān avismitaḥ /ekaikam eṣāṃ cikṣepa pādān saṃgṛhya līlayā /dakṣiṇena kareṇaiva gṛhītvā cetarān api //evaṃ vatsair abhighnantaṃ sarve vatsā viṣadrumam /kṛṣṇaṃ dṛṣṭvābhyadhāvanta visṛjyānyān vimarditum //tān sarvān ekahastena saṃdhārya sa mahādyutiḥ /apareṇāhanad vatsair ucchritya balavān drumam //tataḥ saṃbhūya te vatsāḥ sarvataś ca samādravan /samāhananta saṃrabdhāḥ pādair dantaiś ca mastakaiḥ //tān hatvā balavān kṛṣṇaḥ pādajānvaṃsakūrparaiḥ /vidhūyāpātayad bhūmau svakāryam anutasthivān //nṛtyann iva babhau kṛṣṇaḥ kurvann abhinayakriyām /śarīreṇa samagreṇa kṛṣṇaḥ kamalalocanaḥ //tenotsṛṣṭaiś ca tair vatsaiḥ sāravadbhir anekadhā /babhañjur vṛkṣaśākhās taṃ hanyamānā balīyasā //ugram uccaistaraṃ bhūyo vatsadrumasamāgame /prādur āsātikaṭukaṃ tan mahābhairavaṃ ravam //vṛkṣaśākhāvibhinnāṅgāḥ kāleyas te mahāsurāḥ /petuḥ pṛthivyāṃ svair dehaiḥ śavabhūtā mahāsurāḥ /phalaiś ca sahitāḥ śākhāḥ śākhābhiḥ sahitāḥ śavāḥ //tatrāsīd rudhiraklinnā bhūmiḥ kiṃcitkṣaṇāntare //tasmin kolāhale vṛtte gāvas tadvatsamātaraḥ /abhipetuḥ samudvighnāḥ sarvās tā yatra te sthitāḥ /tā āpatantīr evādau balavān rohiṇīsutaḥ /bhartsyan kāṣṭhaghātaiś ca bhrāmayan sarvatodiśam //hanyamānān sutān dṛṣṭvā pragadṛṣṭaśrutena ca /tān sarvān ekahastena saṃdhāpya sumahābalam /apareṇāhananvatsabhyo . . . tyabala . /mahārevaṇa sodvignāḥ svayaṃ cāpi bhṛśāhatāḥ //tāḥ samucchritalāṅgūlāḥ stabdhakarṇaśirodharāḥ /bhayād añcitalomāno viviśuḥ sarvato vanam //asurāḥ paśavas tāsām anvayo niṣphalo bhuvi /adyāpi saṃcaranty eva mahāraṇye janāvṛte //atha dāmodaraḥ śīghraṃ hastaprāpāṅasaṃhatim /dikṣu sarvāsu vatsānāṃ kṣipan vṛkṣe babhañja ha //ubhābhyām api hastābhyāṃ yugapac ca pṛthak ca saḥ /ekagrāhaiś ca bahubhir tair vatsair vṛkṣam āhanat //kṣipyamāṇais tato vṛkṣo vatsair bhagno 'tha viṣṇunā /sāravanto hatā vṛkṣā vatsāś ca nihatās tathā //aśeṣam eva vatsānāṃ kṣayaṃ nītvā janādanaḥ /nanāda siṃhavat kṛṣṇaḥ saṃkarṣaṇasahāyavān //samāsannaśarīrās te śavabhūtāś ca dānavāḥ /sarvato viṣavṛkṣasya śerate dharaṇītale //dāruṇaiś ca vapurbhis tair bhagnair aṅgair anekadhā /āplutā rudhiraugheṇa virejur vismayāvahāḥ //dṛṣṭvā tat karma kṛṣṇasya vismitās tatra ye sthitāḥ /asādhyaṃ sumahat kāryaṃ kṛtvā kṛṣṇo vyavasthitaḥ //atha pūrvajam āmantrya kṛṣṇaḥ kamalalocanaḥ /śeṣaṃ vṛkṣaṃ samunmathya gopālair adahat saha /viṣakaṇṭakino vṛkṣās tatra ye tān vyanīnaśat //tato vallyaś ca bhūyiṣṭhā ye ca gulmās tadāśritāḥ /chittvā saṃgṛhya tān sarvān bhagno yatra viṣadrumaḥ /tatra parvatavad rāśiṃ kṛtvāgniṃ samupānayat //samūlaskandhaviṭapaṃ viṣavṛkṣam aśeṣataḥ /adahat patitaiḥ sārdhaṃ phalaiḥ puṣpaiḥ śavais tathā //adahat tad vanaṃ sarvaṃ saparvatamahādrumam /bhūyiṣṭhaṃ grīṣmakāle tu śuṣkaparṇatṛṇolapam //puṣpaparṇatṛṇopetaṃ bhasmībhūtaṃ janārdanaḥ /bhasmāvaśeṣaṃ saṃdahya śānte tasmin vibhāvasau /ākāśāt puṣpavṛṣṭiś ca papāta dharaṇītale //vavau vāyuḥ sukhasparśaḥ praśāntam abhavad rajaḥ /devaduṃdubhayo nedur nīrujaṃ cābhavad vanam //tato rāmaś ca kṛṣṇaś ca pūjyamānau mudā yutau /gopālair brahmaṇaiḥ sārdhaṃ pratiyātau mahāvanāt //samūlaghātaṃ saṃdahya siddhārthās taṃ mahādrumam /gopālāḥ kṛtakarmāṇaś cakruḥ siṃhadhvaniṃ muhuḥ //praviśya yamunāṃ gopā jalakrīḍās tv anekaśaḥ /sakṛṣṇā gopamukhyāś ca cakrur nityavihāriṇaḥ //jalavādyāny anekāni vādayantaḥ parasparam /cakruḥ śikṣāviśeṣāṃś ca vyāyāmāṃś ca jalāśrayān //nṛtyantaḥ praharantaś ca gāyanto gopadārakāḥ /āliṅgantaḥ pramuditā laṅghayantaḥ parasparam //yuddhamārgaṃ ca saṃyūhya cakrur yuddhakramaṃ muhuḥ /jalagūḍhaśarīrās te cerur nadyām adhogatāḥ //antaś copari toyasya rāmakṛṣṇau mudā yutau /praśasyamānau gopālaiḥ svāmitvam upajagmatuḥ //athāparāhṇasamaye viśeṣitajalakriyau /samutteratur īśau tau sayūthāv iva yūthapau //nandagopaniyogena tatrāsīt pūrvam eva hi /parikalpitam annādyaṃ putrayor utsave sati //tatas tasya niyogāc ca suddham āhāram āhṛtam /nyavedayaṃś ca tatraiṣāṃ gopanāryaḥ sadārakāḥ //tatra tau vimale vastre paridhāya svalaṃkṛtau /ājahrur aśanaṃ mṛṣṭam amṛtaṃ vibudhā iva //bhakṣyaṃ bhojyaṃ ca peyaṃ ca vidhivad vyañjanānvitam /bhakṣyabhojye coṣyalehye vividhair vyañjanair yute /āhṛtyācamya tatraiva kiṃcit kālaṃviśaśramuḥ //tatra maṅgalasaṃyuktāḥ śakunā yamunātaṭe /śivāś ca lokasiddhyarthaṃ śivā vāco vavāśire //tataś ca rāmakṛṣṇau tau gopaiḥ krīḍāparāyaṇau /tata utthāya gopālāḥ svadeśān prati niryayauḥ /goniveśaṃ mudā yuktāḥ sāyāhne vītakalmaṣāḥ //nṛtyantaḥ prahasantś ca dhāvantaś ca parasparam /āliṅgantaḥ pramuditā laṅghayantas tathāpare //sabhrūvilasitāṃ vīṇāṃ vādayantas tathāpare /saveṇaśṛṅgavetrāṃ ca vīnāṃ ca vādayaṃs tathā /pratiyātāḥ sukhaṃ gopāḥ sukaṇṭhā madhurasvarāḥ //paṭahānāṃ ninādaś ca veṇuvīṇāvimiśritaḥ /samantataḥ prādur āsīt kṛto gopair mudānvitaiḥ //evaṃ saṃbhūtam atulaṃ śabdaṃ kurvan kumārakāḥ /praharṣam atulaṃ labdhvā bhejire vāsam eva te //gatasya tasya devasya dharmakālo mahān abhūt /alpodako mahāraudraḥ sarvaprāṇinirāśrayaḥ //syālo 'tha nandagopasya mithileṣu gavāṃ patiḥ /pravṛddhagodhano dakṣaḥ kumbhako nāma nāmataḥ /dātā dugdhasya sarveṣāṃ takrasya ca ghṛtasya ca /janasya priyavāṅ nityaṃ yaśodāyā jaghanyajaḥ //dharmadā tasya bhāryāsīd dharmadaiva ca nāmataḥ /sā sūtāpatyayugalaṃ śobhanaṃ gopabhūṣaṇam //tayos tatra pumāñ jātaḥ śrīdāmā nāma viśrutaḥ /sarvaiś ca sadguṇair yuktaḥ sarvaprāṇimanoramaḥ //nīlā nāma ca kanyāsīd rūpaudāryaguṇānvitā /hasantī gamanair haṃsān bhūspṛṣṭacaraṇān muhuḥ //padmapatranibhau pādau vartulāyatajaṅginī /līnāsthijānusaṃdhānā māṃsalorudvayā mṛduḥ //rathavistīrṇajaghanā mṛdūtkīrṇagaḷatrikā /viśālorusamāviṣṭā cakranābhir manoramā //kramād ūrdhvavalī nimna+ tanumadhyatanūruhā /suvarṇakumbhasadṛśau dṛḍhau pīnau stanau mṛdū //dhārayantī mṛdusparśā kāmasya jananī nṛṇām /kambugrīvā sunāsā sā sukapolamanoharā //śubhavidrumabimbauṣṭhī sudatī śubhanāsikā /vinidrāmbujavaktrā sā nīlotpalanibhekṣaṇā //vilāsinī sukarṇāntā smaracāpanibhe ubhe /bhruvau dadhānā susnigdhā ardhacandralalāṭikā //dīrghakuñcitakeśāḍhyā lakṣaṇaiḥ sakalair yutā /trilokaratnabhūtā sā viśvacittavilolinī /yauvanasthā sukāntāṅgī devamartyavilobhinī //tāṃ vavruḥ sarvabhūpālā bhūyo bhūyo viśāṃ pate /na teṣāṃ kasyacid dattā pitrā vidhibalāśrayāt //etasminn eva kāle tu vṛṣarūpā mahāsurāḥ /kālanemisutāḥ sapta vikrāntā bāhuśālinaḥ //tadā devāsure yuddhe viṣṇunā prabhaviṣṇunā /saṃgrāmān bahuśaḥ kṛtvā tena yuddhe jitās tadā /diśo mūḍhāḥ prajagmus te viṣṇuṃ hantuṃ samudyatāḥ //yāvat kṛṣṇo yadukule jāto daiteyasattamāḥ /jñātvā viṣṇuṃ yadukule yatnavantaḥ samutthitāḥ //vṛṣarūpadharāḥ sapta kumbhakasya vraje vasan /balavanto mahāśṛṅgā mahākukṣiśirodharāḥ //lambasāsnā mahāgrīvā mahākumbhakakudminaḥ /pṛthudīrghamahāvālāḥ pṛthutīkṣṇakhurāḥ kharāḥ //dīrghavaktrā dīrghadantāḥ kuṇḍanetrā sukarṇakāḥ /nityadṛptāḥ mahāhrādās trāsitāḥ śeṣagogaṇāḥ //te vṛṣāḥ sarvato jaghnur gāś ca vatsāṃś ca durmadāḥ /garbhān āsrāvayan sarvān gavāṃ sasyāny abhakṣayan //videhasasyajātāni bhakṣayitvā muhur muhuḥ /sasyānāṃ pālakān sarvān ādhāvanti sma sarvataḥ /kumbhakasya vraje rātrau vasanti sma mudānvitāḥ //kṛṣīvālās tataḥ sarve rājño mithilavarmaṇaḥ /nyavedayaṃs tadā sarvaṃ vṛṣaiḥ sasyavināśanam //yāny eva tava sasyāni rāṣṭre jātāni sarvaśaḥ /bhakṣitāni samastāni kumbhakasya vṛṣair nṛpa /saptabhis taiḥ samudriktair damanena vivarjitaiḥ //te nivāryā mahīpāla yadi te syāj jagattrayam /sādayanti muhuḥ sarvān naṣṭā rājan bhavatprajāḥ //iti teṣāṃ vacaḥ śrutvā rājā janakasaṃbhavaḥ /dūtaiḥ kumbhakam āhūya vacanaṃ cedam abravīt //tava sapta vṛṣā gopa nirdamāḥ sasyaghātakāḥ /damyantām adya sarve te vṛṣāḥ sarvaprayatnataḥ //anyathā daṇḍya eva syāt sabandhuḥ saprajo bhavān /gaccha gopair matiyutair damane kuśalaiḥ samam /damyantāṃ te vṛṣāḥ sapta na bhayaṃ vidyate tava //atha rātrau kvacid dṛptān dānavān vṛṣarūpiṇaḥ /gopālair aparaiḥ sārdhaṃ niyantum upacakrame /rajjuhastās tadā sarve mandaṃ mandam upāyayuḥ //atha te ballavān dṛṣṭvā rajjuhastān samantataḥ /huṃbhāravaṃ prakurvāṇā gopān evābhidudruvuḥ /tān khuraiḥ śṛṅgakoṇaiś ca samājagmuḥ samantataḥ //te hatā gopamukhyās tair gataprāṇāḥ samaṃ bhuvi /patitāḥ śerate bhūmau vajrabhagnā ivācalāḥ //dārakā dārikā vatsās tair hatāḥ patitā bhuvi /śerate mṛtabhūyiṣṭhāḥ kumbhakasya vraje sma ha //niśceṣṭam abhavat sarvaṃ vrajaṃ nihatadārakam /na śekus te vṛṣān roddhuṃ dṛḍhair dāmabhir udyatāḥ /nirvīryāḥ sarva evāmī bhagnās tair vṛṣarūpibhiḥ //vraje tasmin mahīpāla nihate ca tathā hate /visaṃjñaḥ kumbhako bhūtvā niśceṣṭaḥ samapadyata //tato vimṛśya tair gopair matim evaṃ samādadhe /taptānāṃ vṛṣamallānāṃ damitā yo bhaved bhuvi /tasmai kanyāṃ pradāsyāmi nīlāṃ nīradalocanām //gopāḥ sarve samāyāntu ye gopā goṣu jīvinaḥ /śūdrā vā ye samarthā syus te ca gacchantu sarvaśaḥ /evam āghoṣayām āsa kumbhakaḥ sa vraje kila //tato gopagaṇaḥ sarvo mithilām anvavartata /vṛṣān sapta samāhatya nīlāṃ gṛhṇāma yatnataḥ /iti gopāḥ samājagmuḥ pratyekaṃ tāṃ jighṛkṣavaḥ //mithilā rājadhānī sā na kvacid ballavair vinā /gopālam ayam evaitad rāṣṭraṃ mithilavarmaṇaḥ //te gopās tv āyatabhujā vistīrṇabalasaṃyutāḥ /āsphoṭitabhujā mattāḥ pratyekaṃ vṛṣam anvayuḥ //kumbhakasya tadā dūtair āhūto gopanandanaḥ /gopālair aparaiḥ sārdhaṃ nandagopaḥ samāyayau //rāmakṛṣṇau ca saṃyātau kumbhakasya vrajaṃ kila /dārakair aparaiḥ sārdhaṃ savayobhir mudānvitaiḥ //mayūrāṅgadacaitrāṅgau nīlakuñcitamūrdhajau /pīte vasānau vasane haricandanacarcitau //vanamālākṛtoraskau dāmayajñopavītinau /śikyālambaddhaṭakarau parṇavādyavinodinau //kiṃkiṇījālasaṃhrādau śikhipicchair alaṃkṛtau /veṇuvīṇākṛtaravau śṛṅgadhvanisamākulau /divisthair devagandharvair anuyātau mahāmatī //gopās te naubhir uttīrya yamunām ūrmimālinīm /gaṅgāṃ caivābhisaṃyātā mithilāṃ kṛṣṇasaṃyutāḥ //kumbhakaś ca mahābuddhir maithileyo mudānvitaḥ /nandagopaṃ tadā dṛṣṭvā saputraṃ ca samāgatam //utthāyāgre samāgamya samāliṅgya mudānvitaḥ /bṛsīṃ saṃcodayām āsa yaśodāṃ caiva dharmadā //balabhadrasya kṛṣṇasya śrīdāmā cāsanaṃ dadau /kṛsaraṃ pāyasaṃ caiva tathā dadhyodanaṃ bahu /nivedya nandagopāya saputrāya mudānvitaḥ //apūpāḥ saktavo dhānāḥ śarkarākṣīramiśritāḥ /dattāḥ kṛṣṇāya rāmāya nandāyātha sajātaye //evaṃ prītāḥ sumanaso nandagopapuraḥsarāḥ /ūṣuḥ sukhaṃ tadā rātrau gopālāḥ sarva eva te //atha tasyāṃ vṛṣā rātrau goṣu vaiśasanaṃ muhuḥ /pratyekaṃ sapta te mallā dāvanā vṛṣarūpiṇaḥ /vatsāñ jaghnur atho gāś ca kuṭīr bhūyo babhañjire //āgantukāṃs tadā gopān rātrau yuddhāya niḥsṛtān /jaghnuḥ śṛṅgaiḥ khuraiś caiva śiṣṭā gopāḥ diśo yayuḥ /humbhāravaṃ prakurvanto diggajā iva tasthire /rajjūś chittvā ghaṭān bhittvā kīlakān atha śikyakān /vatsān vidrāvayām āsur gāś ca rājan diśo daśa //tataḥ prabhāte vimale vyuṣṭā sā rajanī kila /vṛṣās tasthur mahānādās tasmin kumbhakaveśmani //diggajā iva saṃhrādaṃ humbhāravapuraḥsaram /cakrire parvatākārā kālāntakayamopamāḥ //atha tasyām avasthāyāṃ niśceṣṭaḥ kumbhakaḥ kila /vṛṣāṃs tathāvidhān dṛṣṭvā vrajaniḥśeṣakāriṇaḥ /gopān sarvān samāhūya vacanaṃ cedam abravīt //śrūyantāṃ mama vākyāni gopā nandapuraḥsarāḥ /vṛṣāḥ sapta samudbhūtā vraje 'smin madadurmadāḥ //siṃhā iva grahākrāntā diggajā iva daṃśitāḥ /apratarkyā anāsādyā gogopīvyatikramāḥ //yatnāś ca bahavo 'smābhiḥ kṛtā roddhum imān muhuḥ /eṣām ekaṃ balād yoddhuṃ na śaktā smeti saṃgatāḥ /bhītās tebhyo muhur gopā visaṃjñā paryaṭāmahe //kiṃ ca rājñā muhur daṇḍyā vayaṃ mithilavarmaṇā /gatim eṣāṃ na jānīmo nāgatiṃ na ca cintitam //na ca te kevalavṛṣā rākṣasā vā vṛṣātmanā /daityā vā dānavā vāpi yakṣagandharva eva vā /asmadutsādanārthāya vraje 'smin samupasthitāḥ //yuṣmākam āgatānāṃ tu yo vṛṣān damayiṣyati /tasyeyaṃ sarvakalyāṇī nīlā deyā manasvinī /nīlā sumadhyamā tasmai dattā kamalalocanā //ity uktvāhūya tāṃ kanyāṃ gopamadhye karotthitām /yūnāṃ manāṃsi cākṣīṇi tasyām eva prapedire //stanayoḥ sthitim ājagmuḥ keṣāmcin netrapaṅkaje /anyeṣām adhare caiva pareṣāṃ ca sumadhyame /evaṃ vyālolamanaso gopāś citrasthitā iva //tatra nandasutaḥ kaścij jyeṣṭhaḥ kṛṣṇasya saṃmataḥ /sa tadāghoṣayad vācā damayiṣye vṛṣān amūn /iti pratasthe tān hantuṃ daiteyān vṛṣarūpiṇaḥ //bhujāv āsphoṭya ruddho 'pi pitrā yatnavatā tadā /iyeṣa yoddhuṃ mandātmā yān na śaknoti mādhavaḥ //rāvaṇasya raṇe hantā yaś ca hantā sumālinaḥ /teṣāṃ madhye samāsthāya humbhāravam athākarot //tena śabdena te sapta vṛṣā ghoṣavataḥ puraḥ /khurāñ śṛṅgān samuddhṛtya samuttasthuḥ samudyatāḥ //teṣāṃ sthitānām ekasya ghoṣavān mastake 'hanat /tato gopāḥ samāgamya siṃhanādaṃ vyanīnadan //āhato mastake so 'tha vṛṣo ghoṣavatā tadā /agre khurābhyām āhṛtya ghoṣavantaṃ dadaṃśa ha //punaḥ śṛṅgeṇa taṃ hatvā khurābhyāṃ dūrato 'kṣipat /vyanīnadac ca sahasā gopān vidrāvayaṃs tadā //yuvānas tv atha ye gopā nīlāgrahaṇalālasāḥ /muṣṭiṃ saṃvartya saṃvartya bhujāsphoṭanatatparāḥ /gopalīlāṃ prakurvantas teṣām agre padaṃ dadhuḥ //sthiteṣu gopavīreṣu te vṛṣā gopaghātakāḥ /sarvāṃs tāñ śṛṅgakoṇaiś ca nijaghnuḥ sarvatas tataḥ /mastakaiś ca khuraiś caiva nyahanan muditā bhṛśam //te gopā vṛṣadaityaiś ca nihatā bhuvi pātitāḥ /gatān abhimukhaṃ hatvā saṃsthitāḥ sumahāvṛṣāḥ //humbhāravaninādena bhīṣayantaḥ sagogaṇān /gopālān gopamukhyāṃś ca balād vidrāvya daṃśitān /valmīkān khādayanto vai taṭaghātaṃ pracakrire //kumbhako nandagopaś ca ye vṛddhā goṣu jīvinaḥ /kṛtyamūḍhāḥ susaṃvṛttās tadā gopapuraḥsarāḥ /rājño bhītā babhūvuś ca daṇḍyā vayam iti sthitāḥ //atha kṛṣṇas tadā rāmaṃ babhāṣe vaiśase sati /naite vṛṣā mahābāho daityāḥ sapta samutthitāḥ //kālanemisutā ārya māṃ hantum iha saṃgatāḥ /purā mayā hatā yuddhe tadā tārāmaye vibho //ete 'tibalino nityaṃ mayi vidveṣakāriṇaḥ //nihantavyā mayā rāma gogopān rakṣatā samam //etair gopā hatā bhūyo bhūyo hantuṃ samudyatāḥ /vayam etair yathāyogaṃ krīḍāṃ kūrmaḥ sagopakāḥ //nandaś ca kumbhakaś cobhau viṣaṇṇau samapadyatām /rakṣitavyau balād etau gopau bandhū mayā vibho //nīlām enāṃ grahīṣyāmi hatvā sapta vṛṣān imān /śrīdāmānaṃ sakhitvena grahīṣyāmi na saṃśayaḥ //iti niścitya rāmeṇa kṛṣṇaḥ kamalalocanaḥ /puras teṣāṃ padaṃ cakre vṛṣāṇāṃ balaśālinām //te vṛṣā didijāḥ kruddhā viṣṇuṃ dṛṣṭvā puraḥsthitam /pūrvavairaṃ samāśritya parāhantuṃ pracakramuḥ //te samaṃ sahasā petuḥ kṛṣṇasyopari dānavāḥ /tato yuddhaṃ samabhavat teṣāṃ kṛṣṇasya ca prabho //tato gopagaṇāḥ sarve kṛṣṇam evāśritābhavan /śṛṅgais te sahasā jaghnuḥ kṛṣṇaṃ hantum abhīpsavaḥ //pādaprahārais apariḥ pucchaghātaiś ca keśavam /pṛthak pṛthak samāhanyuḥ pratyekaṃ vṛṣadānavāḥ /dantair dadaṃśur apare khurair anye janārdanam //tataḥ kṛṣṇo ruṣā muṣṭiṃ saṃnihatya jaghāna ha /teṣām ekaṃ kṣaṇād dhatvā punar anyaṃ jaghāna ha //krameṇa muṣṭyā tān sarvān hatvā daiteyagopatīn /nīlāṃ haste gṛhītvātha kṛṣṇas tasmin vyarocata //kumbhako nandagopaṃ taṃ provāca vrajasaṃsadi /prasādāt tava putrasya jīvāmo vigatajvarāḥ /saputrāḥ saha gopālaiḥ savatsā godhanaiḥ samam //vṛṣaiś ca saptabhir nanda hatā gāvaḥ sahasraśaḥ /garbhāś ca niḥsṛtās tāvad vatsās tāvanta eva hi /yatas te nihatā nanda sukhaṃ tasmād avāpnumaḥ //sosahasraṃ tava vibho mahiṣā mahiṣīśatam /yāvad icchasi vā nanda tāvat te vai dadāmy aham //nīlāyai lakṣam ayutaṃ dāsyāmi bahugodhanam //alaṃ mama vibho tāta gobhir vatsair dhanair api /tiṣṭhantām adya gāvas te gāvo me bahavo matāḥ //ghṛtavatyaḥ kṣīravatyo babhūvuḥ putrajanmataḥ /yadā ca kṛṣṇa udbhūtas tadāprabhṛti me vraje //yāvad dugdhaṃ samudbhūtaṃ tāvad eva ghṛtaṃ bhavet /gulme gulme madhu bhavet svādu svādu bhavaty alam //gāvo vatsāś ca nīrogā jāte kṛṣṇe vraje mama /alpakaṃ na ca me syāt tad gehe svaṃ kṛṣṇasaṃnidhau //yāsyāmy aham atho gopa gṛhāyābhyanujānatām /ity uktvā prayayau nandaḥ savrajaḥ sahagogaṇaḥ //kṛṣṇaś ca nīlayā sārdhaṃ śrīdāmnā saha saṃgatah /sākaṃ ca balabhadreṇa yayau vṛndāvanaṃ vanam //prāpya vṛḍāvanaṃ gopā remire sahakeśavāḥ //aho citram aho citraṃ mādhavasya jagatpateḥ /krīḍeyaṃ vāsudevasya gopalīlāṃ prakurvataḥ /dhanyās ta eva deveśaṃ gopaveṣavibhūṣitam /apaśyan devam īśaṃ ye mayūrāṅgadabhūṣaṇam //kīladāmāsthitakaraṃ kiṃkiṇīkvaṇitāṅgadam /tālageyarataṃ devaṃ parṇavādyāntaraiṣiṇam //bāṇapuṣpasphuṭanmauliṃ nīlameghanibhaṃ harim /paśyanti devam īśeśaṃ namas tebhyaḥ punaḥ punaḥ //hatvā vṛṣān hariḥ sapta punar āgamya mādhavaḥ /vṛndāvanaṃ sarāmas tu gopaiḥ saha mahāmune /akarot kiṃ jagannāthas tan me brūhi tapodhana //tasyāṃ śaradi govindaḥ sukhaṃ vṛndāvane vane /cacāra godhanaḥ sākaṃ jagatāṃ prītivardhanaḥ //bhāṇḍīre sukham āsīnaṃ viharantaṃ janārdanam /vāmadevabharadvājau tatra prāptau yadṛcchayā //kṛṣṇājinadharau dāntau niyamavratakarśitau /gaṅgātīrthāya saṃkrāntau bhāskarau dvāv ivāgatau //bṛhatpiṇgajaṭābhāra+ pratibaddhaśirodharau /pramāṇaṃ sarvalokānāṃ vedavedāṇgapāragau /valkalājinasaṃvītau munī yamaparau sadā /namaskartuṃ tadā vīra bhāṇḍīraṃ yakṣasevitam //pradakṣiṇaṃ samudyuktau vatsapālān mahāmunī /dadarśatuḥ samaṃ vatsān kālyānāṃś ca gogaṇān //papracchatus tadā tatra bhāṇḍīradrumavāsinaḥ /he vatsāḥ kva ca no mārgo yamunātīrthadarśane /kva ca tīrthaṃ susopānaṃ jhaṣagrāhavivarjitam //śrutvaitad dārakā vākyaṃ jahasur munipuṃgavau /mārgajñā na vayaṃ bālā jñānibhyaḥ saṃpraśasyatām /kuto 'tra yamunā śubhrā kuto mārgaḥ kuto vayam //etasminn antare kṛṣṇas teṣāṃ vākyaṃ tayor api /śrutvā tau samupāgamya vaktum evaṃ pracakrame //eṣa vāṃ patha ādeṣṭā gavām iva suyantritaḥ /ahaṃ nandasya tanayaḥ kṛṣṇa ity abhiviśrutaḥ //mamāyam agrajo rāmaś candramā iva bhāsate /āvayor gogaṇaḥ sarvo vacanaṃ ca niśamyatām //etad dadhyodanaṃ samyag gṛhyatāṃ yadi rocate /pāyasaṃ surasaṃ dugdhaṃ dhātāś ca guḍamiśritāḥ //evam ukte tatas tasmin kṛṣṇe kamalalocane /tau kāv imāv iti tadā samādhiṃ jagmatur munī /tau netrāṇi samunmīlya prītau dṛṣṭvā jagatpatim /idam ūcatur adhyātmaṃ munī kṛṣṇasya saṃmatam //tvam ādiḥ sarvabhūtānāṃ madhyam antas tathā bhavān /sraṣṭā sarvasya lokasya pātā bhoktā janārdana //sraṣṭā vedasya yajñasya haviṣām ṛtvijāṃ hare /karmaṇāṃ phalabhoktā ca phaladaḥ karma kurvatām //niṣeddhā duṣṭasattvasya hantā tvaṃ tamasāṃ paraḥ /netre te bhānuśaśinau nāsikā ca samīraṇaḥ //vācaḥ sarasvatī devī jihvā meghaḥ prakīrtitaḥ /dantāś ca parvatā jñeyā karṇaḥ pātālagocaraḥ //lakṣmīr vakṣas tu vijṭeyā vāmo bāhus tu śaṃkaraḥ /skandhaś ca dakṣiṇo bāhur aṇgulyaḥ sāgarāḥ smṛtāḥ //ambaraṃ kukṣir ity uktaṃ vivarāṇi diśaḥ smṛtāḥ /rodasī tava pādau ca keśā devāḥ smṛtā hareḥ /lomāni yakṣagandharvāḥ piśācā rākṣasā vibho //yāny eva vastujātāni loke dṛṣṭāni mādhava /tāni gātreṣu paśyāmaḥ puruṣottama te hare //adho bhavantaṃ bhagavan drakṣyāmaḥ sakalātmanā /bhavantam ūrdhvaṃ paśyāmo bhavantam atha pṛṣṭhataḥ /pārśvataḥ purataś caiva bhavantaṃ vīkṣya nirvṛtāḥ //tvam ādau kroḍadaṃṣṭrāgre adadhā gāṃ saparvatām /athāsthānaṃ pratiṣṭhāpya hiraṇyākṣaṃ prajaghnivān //nārasiṃhavapur bhūtvā devamānuṣakaṇṭakam /daityendraṃ hatavān viṣṇo rājyaṃ dattvā marutvate //jamadagnisuto bhūtvā hatavān pitṛghātakam /kārtavīryaṃ mahātmānaṃ sakalakṣatrakaṇṭakam //raghor anvayam āpannas tvam eva jagatāṃ pate /gatvābdhau setunā viṣṇo laṇkāṃ rāvaṇapālitām //rāvaṇaṃ sasutaṃ hatvā sānujaṃ sabalaṃ prabho /niṣkaṇṭakam imaṃ lokam akaroḥ puruṣottama //baler vāmanatāṃ gatvā mahīm ādāya māyayā /dattavāṃs tridaśendrāya pātāle taṃ vyadīdadhāḥ //tattadrūpam upāgamya lokān rakṣasi mādhava /idānīm api deveśa devadeva yadoḥ kule //avatīrya hare viṣṇo devapakṣavirodhinaḥ /gopālaveṣam āsthāya kṛṣṇo 'si śubhaveṣavān //pralambaṃ keśinaṃ hatvā hantā kaṃsasya mādhava /aho ramyam idaṃ viṣṇo vapur nīlotpalacchavi /nīlakuñcitakeśāḍhyam unnidrakamalekṣaṇam /vanamālākṛtoraskaṃ rajjuyajṭopavītinam //śikyālambighaṭīkakṣaṃ karīṣaprokṣitodaram /kiṃkiṇījālasaṃchanna+ kaṭiśobhi prabhāmayam //dāmakīlasamāsakta+ bhujadvayavibhūṣitam /veṇuvīṇāravaṃ kurvan parṇavādyamanoharam /aho manoramaṃ rūpaṃ paśyāmas tava mādhava //gopālās te ciraṃ dhanyā ye rūpam idam īdṛśam /paśyanti nityaśo viṣṇo namas te puruṣottama //namaḥ kṛṣṇavapurdhātre gopaveṣavilāsine /acintyavibhave tubhyaṃ sarvagāya namo namaḥ //namaḥ sakalakalyāṇa+ kalyāṇāya namo namaḥ /namaḥ paramatattvāya namaḥ paramayogine //devadeva jagadvāsa sarvakāraṇakāraṇa /bhūyaḥ punar namasyāmas tava yogapadaṃ hare /sādhayāmo namas te 'stu tīrthāya jagatāṃ pate //ity uktvā harim īśeśaṃ tīrthāya munipuṃgavau /jagmatus tatra bhāṇḍīre sthitau tau rāmakeśavau /cikrīḍatur yathāyogaṃ sagopau rāmakeśavau //katham uktaṃ nāradena rājan devarṣiṇā purā /āścaryam etat kathitaṃ tvattaḥ śrutam ariṃdama //katham anyena jātas tvam ugrasena pitur vinā /tava mātrā kathaṃ rājan kṛtaṃ karmedam īdṛśam //anyāpi prākṛtā nārī na kuryāc ca jugupsitam /vistaraṃ śrotum icchāmi hy atra kautūhalaṃ hi me //yathā kathitavān vipro maharṣir nāradaḥ prabhuḥ /tathāhaṃ saṃpravakṣyāmi yadi te śravaṇe matiḥ //āgataḥ śakrasadanāt sa vai śakrasakho muniḥ /candrāṃśuśuklavasano jaṭāmaṇḍalam udvahan //kṛṣṇājinottarīyeṇa rukmayajñopavītavān /daṇḍī kamaṇḍaludharaḥ prajāpatir ivāparaḥ //gātā caturṇāṃ vedānāṃ vidvān gandharvavedavit /sa nārado 'tha devarṣir brahmalokacaro 'vyayaḥ //tam āgatam ṛṣiṃ dṛṣṭvā pūjayitvā yathāvidhi /pādyārghyam āsanaṃ dattvā saṃpraveśyopaveśya ha //mukhaüupaviṣṭo 'tha muniḥ dṛṣṭvā ca kuśalaṃ mama /uvāca ca prītamanā devarṣir bhāvitātmavān //pūjito 'haṃ tvayā vīra vidhidṛṣṭena karmaṇā /idaṃ eko mama vacaḥ śrūyatāṃ pratigṛhyatām //gato 'haṃ devasadanaṃ sauvarṇaṃ meruparvatam /so 'haṃ kadācid devānāṃ samāje merumūrdhani //tatra mantrayatām eva devatānāṃ mayā śrutam /bhavataḥ sānugasyeha vadhopāyaḥ sudāruṇaḥ //tatraiṣā devakī yā te mathurāyāṃ pitṛṣvasā /tatraiṣa devakīgarbho viṣṇur lokanamaskṛtaḥ /yo 'syā garbho 'ṣṭamaḥ kaṃsa sa te mṛtyur bhaviṣyati //devānāṃ sa tu sarvasvaṃ tridivasya gatiś ca saḥ /paraṃ rahasyaṃ devānāṃ sa te mṛtyur bhaviṣyati //yatnaś ca kriyatāṃ kaṃsa garbhānāṃ pātanaṃ prati /nāvajñā ripave kāryā subaleṣv abaleṣu vā //na cāyam ugrasenas tu pitā tava mahābala /drumilo nāma tejasvī saubhasya patir ūrjitaḥ //jātas tenāsi kaṃsa tvaṃ nograsenena vīryavān /śrutvāhaṃ tad vacas tasya kiṃcid roṣasamanvitaḥ /bhūyo 'pṛcchaṃ kathaṃ brahman drumilo nāma dānavaḥ //mama mātrā kathaṃ tasya brūhi vipra samāgamaḥ /etad icchāmy ahaṃ śrotuṃ vistareṇa tapodhana //hanta te vartayiṣyāmi śṛṇu rājan yathārthataḥ /drumilasya ca mātrā te saṃvādaṃ ca samāgamam //bhaviṣyaddaivayogena vidhātrā tatra nīyate //taṃ deśam agamad vīraḥ suyāmunadidṛkṣayā /ratham āruhya divyena kāmagenāśugāminā /kāmagena rathenāśu taruṇādityavarcasā /yadṛcchayāgatas tatra suyāmunadidṛkṣayā /vihāyasā kāmagamo manaso 'py āśugāminā //saṃprāptaḥ parvatavaram ṛṣisiddhaniṣevitam /dṛṣṭvā prahlādayacceto nandanopamakānanam //avatīrya rathād dhṛṣtaś cacāra drumilo nṛpaḥ /vanāntaraṃ vicaratā divyasānuṃ manoramam /sa taṃ prāpya parvatendram avatīrya rathottamāt /parvatopavane nyasya rathaṃ pararathārujam /ubhau tau sūtasahitau ceratur nagamūrdhani //tato bahūny apaśyetāṃ kānanāni vanāni ca /sarvartuguṇasaṃpanne nandanasyeva kānane //ceratur nagaśṛṅgeṣu kandareṣu nadīṣu ca /nānādhātupinaddhaiś ca śṛṅgair bahubhir ucchritaiḥ //nānāvarṇavicitreṣu kāñcanāñcanarājatān /nānākusumagandhāḍhyān nānāsattvagaṇair yutān /nānādvijagaṇoddhuṣṭān nānāpuṣpaphaladrumān /nānauṣadhisamāyuktān ṛṣisiddhānusevitān //vidādharān kiṃpuruṣān ṛkṣavānararākṣasān /siṃhān vyāghrān varāhāṃś ca mahiṣāñ śrabhāñ śaśān /sṛmarāṃś camarān nyaṅkūn mātaṅgān yakṣarākṣasān //evaṃ bahuvidhān paśyaṃś caramāṇo nagottame /dūrād dadarśa nṛpatir devīṃ surasutopamām /krīḍamānāṃ sakhībhiś ca puṣpāṇi pravicinvatīm //tataś carantīṃ suśroṇīṃ sakhībhiḥ saha saṃvṛtām /dṛṣṭvā bhaumapatir dūrād vismayan sūtam abravīt //kasyeyaṃ mṛgaśāvākṣī vanāntaravicāriṇī /rūpaudāryaguṇopetā manmathasya ratir yathā //śacīva puruhūtasya utāho vā tilottamā /nārāyaṇoruṃ nirbhidya saṃbhūtā varavarṇinī /ailasya dayitā devī yoṣidratnaṃ kim urvaśī //kṣīrārṇave mathyamāne surāsuragaṇaiḥ saha /manthānaṃ mandaraṃ kṛtvā amṛtārtheti naḥ śrutam //tato amṛtāt samuttasthau devī śrīr lokabhāvanī /nārāyaṇāṅkalalitā kiṃ śrīr eṣā varāṅganā //nīlameghāntaragatā dyotayanty aciraprabhā /tathā yoṣidgaṇān madhye rūpaṃ pradyotayad vanam /atīva sukumārāṅgī prabhevendunibhānanā //dṛṣṭvā rūpam anidyāṅgyā vibhrānto vyākulendriyaḥ /kāmasya vaśam āpanno mano vihvalatīva me //bhṛśaṃ kṛntanti me 'ṅgāni kusumāyudhasāyakāḥ //bhittvā hṛdi śarāḥ pañca nirdahantīva me manaḥ /kāmaḥ śaraiḥ pañcabhir me hṛdayaṃ nirdahann iva /hṛdayāgnir vardhayati ājyasikta ivānalaḥ //katham adya bhavet kāryaṃ śāntyarthaṃ manmathārciṣaḥ /kenopāyena kiṃ kurma bhajen māṃ mattakāśinī //evaṃ bahu cintayāno nopalabhya ca dānavaḥ /sūtam āha muhūrtaṃ tu tiṣṭhasva tvam ihānagha //ahaṃ yāsyāmi tāṃ draṣṭuṃ kasyeyam iti yoṣitam /pratīkṣamāṇas tiṣṭhasva yāvadāgamanaṃ mama //śrutvā tu vacanaṃ sūtas tathāstv iti ca so 'bravīt //evam uktvā dānavendro gamanāya mano dadhe /hṛcchayāviṣṭahṛdayo dṛṣṭvā tām asitekṣaṇām /vāry upaspṛśya balavān dhyānam evānvapadyata //muhūrtaṃ dhyānamātreṇa dṛṣṭaṃ jñānabalāt tataḥ /ugrasenasya patnīti jñātvā harṣam avāpa saḥ //ugrasenasya vai rūpaṃ kṛtvā svaṃ parivartya saḥ /upāsarpan mahābāhuḥ prahasan dānaveśaraḥ /smayamānaś ca śanakair jagrāhāmitavīryavān //āgatya yamunātīraṃ jarāputraḥ pratāpavān /vindānuvindāv āvantyau dautyena samacodayat //tau gatvā mathurāṃ vīrau dvāṣthena prativeśitau //āsanasthaṃ tadā rājann ugrasenaṃ patiṃ nṛpa /tatpārśve ca sthitaṃ kṛṣṇaṃ balabhadreṇa saṃgatam //vasudevaṃ mahāvīryaṃ sātyakiṃ ca mahāmatim /anyāṃś ca yādavān dṛṣṭvā samīpasthān mahīpateḥ //tau tu sarvān samābhāṣya kaṃsasya pitaraṃ tadā /ūcatuḥ sukham āsīnau vāsudevaṃ ca sāgrajam //āha yuṣmān mahāvīryo jarāsaṃdhaḥ pratāpavān /śrūyatāṃ mama yad vākyaṃ duḥkhitasyābalasya me //sutādvayaṃ mahārāja draṣṭum icchāmi duḥkhitam /vivaśaṃ śokasaṃtaptaṃ duḥkhasāgarasaṃśritam //yat tu kaṃso hataḥ saṃkhye kṛṣṇena hi balīyasā /aśakto 'haṃ tathā rājan kṛtasya pratikarmaṇaḥ //yat tu yuddhaṃ balavatā kṛṣṇena kṛtam ity api /nātra me vismayaḥ kāryo balavān sa hi sāgrajaḥ //kiṃ tu duḥkhaṃ mahad bhūtaṃ duḥsahaṃ mama jāyate /tad duḥkhaṃ duḥsahaṃ manye vaktuṃ ca mama duḥsaham //magadhendre mahāvīrya sabale mayi mānada /citram etan mahārāja yat kṛtaṃ mayi jīvati //kṛṣṇena sukṛtaṃ karma māṃ matvā paśum ity api /kṛṣṇe tv asukṛtaṃ karma mama tvāṃ paśya ity api /kiṃ nūnaṃ duṣkaraṃ karma kṛtvā kṛṣṇas tu jīvati //jīvaty evaṃ jarāputre māvamaṃsthā yadūttama /jīvitaṃ tu samāptaṃ me kṛṣṇe jīvati saṃprati //ity uktvā punar āhedaṃ krodhavisphāritānanaḥ /yadi kṛṣṇaṃ sthitaṃ saṃkhye haniṣye yadi manmukhe //nāhaṃ kaṃso na vā keśī nāriṣṭo na ca pūtanā /jarāsaṃdhaṃ mahīpālaṃ māvamaṃsthā mahīpate //imām apy aparāṃ rājan pratijñāṃ śṛṇu keśava /yadi tvaṃ matpuro bhūyās tadā hanmi sabāndhavam //saṃnaddho bhava yuddhāya sthito 'haṃ yuddhalālasaḥ /yatra yatra bhavān yāti tatra tatrāham āsthitaḥ //jīvati tvayi govinda jarāsaṃdho na jīvati /āgaccha saha yuddhāya balabhadreṇa dhīmatā //kim ebhir bahubhir vṛddhair ugrasenapurogamaiḥ /āgacchantu bhavāñ śīghraṃ balabhadrasahāyavān //sātyake yuktam evaitat kṛtaṃ kṛṣṇena kiṃ prabho /vasudeva yaduśreṣṭha yuktaṃ putreṇa kiṃ tava /akrūra vada satyena yuktaṃ vātrānyathāpi vā //mṛdhe kṛṣṇa yaduśreṣṭha sthiro bhava na cañcalaḥ /bahunātra kim uktena na sthiraṃ tava jīvitam //śvaḥ purīṃ tava rotsyāmi nātra kāryā vicāraṇā /ko nv idaṃ sāhasaṃ kuryāt tvāṃ vinā kṛṣṇa sāṃpratam //ity uktvā tau mahāvīryau virāmaṃ jagmatus tadā //ity ukto roṣatāmrākṣaḥ kṛṣṇa ūce vacas tadā /hataḥ kaṃso mahārāja kim ataḥ sāhasaṃ kṛtam /kiṃ citraṃ vada rājendra hataḥ kaṃsa itīha naḥ //idaṃ ca tasmai vaktavyaṃ bhavadbhyāṃ rājasattamau /sthito 'smi yuddhasaṃrakto jeṣyāmi ca raṇe ripūn //tvāṃ hatvā sabalaṃ saṃkhye rājyam ādāya sāṃpratam /ugrasenāya dāsyāmi satyena ca śapāmy aham //ity uktvā virarāmaiva keśavaḥ keśisūdanaḥ /tau tu gatvā tadā sarvaṃ tasmai ca procatuḥ prabho //gate dūtadvaye rājan māgadhendraṃ janādhipam /taṃ śrutvā rājarājendram āhavepsum amarṣaṇam //hantukāmaṃ jagannāthaṃ baladhadraṃ ca māgadham /pratāpajñā hi yadavo māgadhasya mahātmanaḥ /śaṅkamānā bhayaṃ tasmāj jarāsaṃdhān mahīpateḥ //sthite hi lokanāthe 'smin sarveṣāṃ balahāriṇi /sa pratāpo hi balavān magadhendrasya sarvataḥ //rukmiṇaṃ pañcaviṃśatyā vāsudevaḥ samarpayat /ājaghne keśavaṃ tābhyāṃ śarābhyāṃ bhojavardhanaḥ //rukmī tu vāsudevasya jyāṃ chettuṃ paricakrame /jñātvaiva vāsudevo 'pi dhanuś ciccheda tasya ha //saṃchinnadhanvā bhojo 'pi śaktiṃ jagrāha saṃyataḥ /tayā jaghne hariṃ vīraḥ so 'cchinat tāṃ śarair api //punar anyāṃ mahārāja gadāṃ preṣitavān nṛpa /ciccheda tāṃ jagannāthaḥ sarvakṣatrasya paśyataḥ //parigheṇa samājaghne vāsudevaṃ sa rājakaḥ /tad dvidhā śastrasaṃpātair akarod yadupuṃgavaḥ //rathacakraṃ samādāya viṣṇuṃ vivyādha rājakaḥ /tilaśaś ca tathā deva tac cakraṃ kṛtavāñ śaraiḥ //yadyad astraṃ samādatte rukmī bhīṣmakanandanaḥ /tattat tatra dvidhā kṛtvā jahāsa yadunandanaḥ //tantrīrathaṃ vicakraṃ ca kṛtavān yadunandanaḥ /viśastraṃ vidhanuṣkaṃ ca cakāra madhusūdanaḥ //saprāṇaṃ kṛtavān kṛṣṇaḥ sarvakṣatrasya paśyataḥ /avekṣya rukmiṇīṃ kṛṣṇo rukmiṇaṃ na vyaśātayat /āhukaḥ pañcaviṃśatyā bhīṣmakaṃ prajaghāna ha //bhīṣmako 'tha ca rājendra śarāṇāṃ ca paraḥśataiḥ /ugrasenaṃ samājaghne marmajño marmabhedibhiḥ //āhukas tu dhanuś chittvā bhīṣmakasya mahātmanaḥ /rathaṃ cāsya praciccheda dhvajaṃ ca yadupuṃgavaḥ //sārathiṃ ca hayāṃs tasya jaghāna yadunandanaḥ /apāyāt samarāt tasmād bhīṣmakas tu śramānvitaḥ //vasudevas tu rājendra krāthaṃ vivyādha patribhiḥ /krāthas tu rājan vivyādha śaraiḥ saptabhir āśugaiḥ /vāsudevo 'pi vivyādha caturbhiś caturo hayān /sārathiṃ ca jaghānāśu tathobhau pārṣṇisārathī //vasudevas tataḥ kruddho dhanuś ciccheda patribhiḥ /virathaṃ ca jaghānāśu jarāsaṃdhasya paśyataḥ //viratho vidhanuṣkaś ca prayayau māgadhaṃ prati //babhruḥ kauśikarājaṃ taṃ vivyādha vividhaiḥ śaraiḥ /atha babhrur mahātmānaṃ vivyādha niśitaiḥ śaraiḥ //kauśikaś ca tathā babhruṃ marmajño marmabhedibhiḥ /bhṛśaṃ vivyādha samare tad adbhutam ivābhavat //tasya babhruḥ kṣurapreṇa śiro jvalitakuṇḍalam /nicakarta mahābāhur jarāsaṃdhasya paśyataḥ //atha hatvā mahātmānaṃ babhruś ca sumahābalaḥ /siṃhanādaṃ cakārāśu sainyamadhye mahākṛtiḥ //gadaś ca niśitair bāṇaiś cedirājam apāhanat /cedirājo 'pi rājendra vivyādha gadam āśugaiḥ /cedirājo mahārāja sahasā yadunandanam /cedirājas tu sahasā gadaṃ yaduvaraṃ raṇe /cedirājas tu sahasā nandanaṃ yadunandanam /virathaṃ vidhanuṣkaṃ ca kṛtavāṃś cedipaḥ kila /vasudevasamīpaṃ tu yayau yādavasattamaḥ //dantavaktraṃ mahārāja śaṃbhus tu bahuśas tadā /śaraiḥ śastrāyasodagrair vivyādha yadunandanaḥ //paraḥśataiḥ sahasrāṇāṃ babādhe samare bhṛśam /sātyakiś ca mahārāja vivyādhāvantinandanau //tau ca rājan mahātmānau sātyakiṃ satyavikramam /pīḍayāṃ cakratū rājan sarvamarmasu patribhiḥ //sātyakir vimukhīkṛtya tau ca rājan mahābalau /vivyādha niśitair bāṇaiḥ sarvarājanyamadhyagau //tau ca taṃ sātyakiṃ vīraṃ jaghnatuś ca śitaiḥ śaraiḥ /vindānuvindāv āvantyau rājānau yadunandanaḥ //sātyakiḥ pañcaviṃśatyā tau ca rājan mahāmatim /samājaghne ca rājendra sarvakṣatrasya paśyataḥ //sātyakeś ca dhanur bāṇaṃ rathaṃ sārathim eva ca /ubhau vivyadhatū rājan vāsudevasya paśyataḥ //kruddho 'tha sātyakis tau tu gadayābhijaghāna ha /stanayoś ca tadā rājan bāhvor urasi cārpayat /rathaṃ ca cūrṇayām āsa tathobhau pārṣṇisārathī /āyudhāni ca sarvāṇi pothayām āsa yādavaḥ //punaś ca gadayā cāśu jaghāna yadunandanaḥ /hantukāmo mahārāja sātyakiḥ satyavikramaḥ /gadāṃ ca prāhiṇot tābhyāṃ vāsudevasya paśyataḥ //tām āpantatī (sic) saṃprekṣya palāyanaparau tadā /jarāsaṃdhasya puratas tatsamīpaṃ ca jagmatuḥ //ekalavyo 'sya vārṣṇeyaṃ śarair vivyādha saptabhiḥ //pradyumnaṃ pañcabhir bāṇair ekalavyo 'tha saptabhiḥ /saptatriṃśat tu vārṣṇeya ekalavyas tu viṃśatim /tau tu rājan mahāvīrau parasparavadhaiṣiṇau /lokeṣu pravarau vīrau dhanvināṃ pravarau raṇe //parasparaṃ dhanuś chittvā dhvajaṃ caiva parasparam /tāv ubhāv ubhayo rājan rathau jaghnatur āśugaiḥ //dhvajau ca cicchidur vīrau sārathī ca mahābalau //tau tu bhūmigatau bhūtvā gadām ādāya satvarau /parasparaṃ samāhatya gadayā tau mahāraṇe /siṃhanādaṃ mahāyuddhe cakratur yuddhalālasau //pradyumno 'tha gadāpaṇir ekalavyaṃ jaghāna ha /ekalavyo mahābāhur gadayāpothayad yadum /ekalavyaṃ samājaghne pradyumno gadayā prabhuḥ /gadāṃ ciccheda bhūyas tu tasya rājñaḥ sa yādavaḥ //utsṛjya tāṃ mahārāja muṣṭinā yādaveśvaram /jānubhyāṃ talapādaiś ca jānupādaiś ca yatnataḥ /sa ca tādṛgvidhaṃ cakre yuddhaṃ yuddhaviśāradaḥ //punaś ca muṣṭinā rājan rājā yadukulodvaham /āhatya dantapātaiś ca dadaṃśa nṛpasaṃsadi //tataś ca sainikāḥ sarve vismayaṃ paramaṃ gatāḥ /bāhuyuddhaṃ samabhavat tayor vīryavatos tadā /samantāj jagmatus tau tu yuddhāya ca mahāraṇe //tataḥ kruddho mahābāhuḥ pradyumno yādeveśvaraḥ /ājaghne muṣṭinā taṃ tu jarāsaṃdhasya paśyataḥ //pradyumnas tu tataḥ kruddho muṣṭinā taṃ jaghāna ha /udvamañ śoṇitaṃ vaktrād gatāyur iva niḥśvasan /gantum aicchat tadā yuddhāt pradyumnena prapīḍitaḥ //palāyanakṛtotsāhaṃ jarāsaṃdho mahāmatiḥ /na gantavyaṃ raṇe vīra kṣatriyo 'sīti cābravīt //anyeṣāṃ ca mahān āsīd yodhānāṃ dāruṇo raṇaḥ /sa kṛṣṇas tatra sahito rauhiṇeyena saṃgataḥ /mathurāṃ yādavādhīnāṃ purīṃ tāṃ sukham āvasat //prāptayauvanadehas tu yukto rājaśriyā vibhuḥ /cacāra mathurāṃ prītaḥ savanākarabhūṣaṇām /kasyacit tv atha kālasya rājā rājagṛheśvaraḥ /sasmāra nihataṃ kaṃsaṃ jarāsandhaḥ pratāpavān /yuddhāyodyojito bhūyo duhitṛbhyāṃ mahīpatiḥ //prāpyāpamānaṃ saṃgrāmād rājā sa magadheśvaraḥ /vrīḍayāvanato bhūtvā svapuraṃ praviveśa ha //praviveśa purīṃ so 'tha pādaspṛṣṭa ivoragaḥ /na śarma labhate rātrau na divā śokakarṣitaḥ //sarvaiḥ sa pārthivaiḥ sārdhaṃ mantrayan guptamantravit /aho dhik pauruṣaṃ manye sarveṣāṃ sarvapārthivāḥ /ye gopavanakṛṣṭābhyāṃ nirjitāḥ sabalānugāḥ //te gacchāmaḥ punas tatra mathurāṃ caturaṅgiṇaḥ /balena mahatā yuktā yatra tau gopakilbiṣau /anyathā hy ayaśo 'smākam yāval lokāḥ pratiṣṭhitāḥ //tasya tad vacanaṃ śrutvā nānādeśamahīkṣitaḥ /ūcuś ca vacanaṃ tasya sādhu sādhv iti cābruvan //gacchāmaḥ sahitāḥ sarve mathurām upamarditum /bhūmeḥ samantataḥ kṛtvā yadūn sarvān nihatya ca /sahitāḥ punar eṣyāmo jayaśabdena ghuṣyatā //tatas te susthirāṃ kṛtvā matiṃ yuddhāya pārthivāḥ /prayātāḥ sadhvajāḥ saṃkhye kampayanto vasuṃdharām //daśa sapta ca saṃgrāmāñ jarāsaṃdhasya yādavāḥ /dadur na cainaṃ samare hantuṃ śekur mahārathāḥ //tato magadharāṭ śrīmāṃs caturaṅgabalānvitaḥ /bhūyo 'ṣṭādaśamaṃ kartuṃ saṃgrāmaṃ sa samābharat //vailakṣyāt punar evāsau rājā rājagṛheśvaraḥ /jarāsaṃdho balī śrīmān pākaśāsanavikramaḥ //sa sādhanena mahatā pratāpāmitavikramaḥ /kṛṣṇasya vadham anvicchan bhūyo vai saṃnyavartata //taṃ śrutvā sahitāḥ sarve nivṛttaṃ magadheśvaram /yādavā mantrayām āsur jarāsaṃdhabhayārditāḥ //tataḥ prāha mahātejā vikadrur nayakovidaḥ /kṛṣṇaṃ kamalapatrākṣam ugrasenasya śṛṇvataḥ //śrūyatāṃ tāta govinda kulasyāsya samudbhavaḥ //śrūyatām abhidhāsyāmi prāptakālam ahaṃ nṛpa /yaduvaṃśaṃ śrotum icche prāptakālaṃ ahaṃ tava /prādhānyena dvijaśreṣṭha brūhi taṃ vai viśeṣataḥ //yuktaṃ cen manyase sādho kariṣyasi vaco mama //yādavasyāsya vaṃśasya samudbhavam aśeṣataḥ /yathā me kathitaṃ pūrvaṃ vyāsena viditātmanā //imaṃ praśnaṃ puraskṛtya vikadrur yadupūrvajaḥ /kṛṣṇena pṛṣṭaḥ pratyāha svavaṃśasya samudbhavam //āsīd rājā manor vaṃśe śrīmān ikṣvākusaṃbhavaḥ /haryaśva iti vikhyāto haryaśvasamavikramaḥ //tasyāsīd dayitā bhāryā madhor daityasya sā sutā /devī madhumatī nāma yathā devī śucī tathā //sā yauvanaguṇopetā manmathastrīva rūpiṇī /manorathakarī rājñaḥ prāṇebhyo 'pi garīyasī //vanāntararatiḥ prājñā suśroṇī kāmarūpiṇī /ekapatnīvratadharā khecarā iva rohiṇī /sā tam ikṣvākuśārdūlaṃ kāmayām āsa kāminī //bhartāraṃ kṛtakarmāṇaṃ vacanaṃ cedam abravīt /sa kadācin naraśreṣṭho bhrātrā jyeṣṭhena mādhava /rājyān nirasto viśvastaḥ so 'yodhyām saṃparityajat //sa tadālpaparīvāraḥ priyayā sahito vane /reme sametya kālajñaḥ priyayā kamalekṣaṇaḥ //bhrātrā vinikṛtaṃ rājyāt provāca kamalekṣaṇā /ehy āgaccha nṛpaśreṣṭha tyaja rājyakṛtāṃ spṛhām //gacchāva sahitau vīra madhor mama pitur gṛham /ramyaṃ madhuvanaṃ nāma kāmapuṣpaphaladrumam /sahitau tatra raṃsyāvo yathā divigatau tathā //pitur me dayitas tvaṃ hi mātuś ca mama pārthiva /matpriyatvāt priyataro bhrātuś ca lavaṇasya me //raṃsyāvas tatra sahitau rājyasthāv iva kāmagau /tatra gatvā naraśreṣṭha hy amarāv iva nandane /vihariṣyāma bhadraṃ te yathā devasutau tathā //aśvināv iva devānāṃ vihariṣyāva nityaśaḥ /tyaja cainaṃ mahārāja bhrātaraṃ te 'timāninam /āvayor dveṣiṇaṃ nityaṃ mattaṃ rājyamadena vai //dhig imaṃ garhitaṃ vāsaṃ bhṛtyavac ca parāśrayam /gacchāva sahitau vīra pitur me bhavanāntikam //tasya pūrvaviruddhasya pūrvajaṃ bhrātaraṃ prati /kāmārtasya narendrasya patnyās tad ruruce vacaḥ //tato madhupuraṃ rājā haryaśvaḥ sa jagāma ha /bhāryayā saha kāminyā kāmī puruṣasattamaḥ //madhunā dānavendreṇa sa sāmnā samudāhṛtaḥ /svāgataṃ vatsa haryaśva prīto 'smi tava darśanāt //yad imaṃ mama rājyaṃ vai sarvaṃ madhuvanaṃ vibho /dadāmi tava rājendra kṣaṇe 'smin pratigṛhyatām //vane 'smiṃl lavaṇaś cāyaṃ maithunaṃ te bhaviṣyati /lavaṇaś cāpy ayaṃ rājan vīryavān balavattaraḥ /amitranigrahe caiva karṇadhāratvam eṣyati //pālayedaṃ śubhaṃ rāṣṭraṃ samudrānūpabhūṣitam /gosamṛddhaṃ śriyā juṣṭam ābhīraprāyamānuṣam //atra te vasatas tāta durgaṃ giripuraṃ mahat /bhavitā pārthivavāsaḥ surāṣṭraviṣayo mahān //anūpaviṣayaś caiva samudrānte nirāmayaḥ /ānartaṃ nāma tad rāṣṭraṃ bhaviṣyaty āyataṃ mahat //tad bhaviṣyam ahaṃ manye kālayogena pārthiva /adhyāssva ca yathākāmaṃ pārthivaṃ vṛttam uttamam //yāyātam api vaṃśas te sameṣyati ca yādavam /atra vaṃśe ca vaṃśas te somasya bhavitā kila //eṣa me viṣayas tāta tavaiva viṣayopamaḥ /dattvā yāsyāmi tapase sāgaraṃ dānavālayam //lavaṇena samāyuktas tvam imaṃ viṣayottamam /pālayasvākhilaṃ tāta svasya vaṃśasya vṛddhaye //bāḍham ity eva haryaśvaḥ pratijagrāha tatpuram /sa ca daityas tapovāsaṃ jagāma varuṇālayam //haryaśvaś ca mahātejā durgaṃ giripurottamam /niveśayām āsa puraṃ vāsārtham amaropamaḥ //satyanāma ca tad rāṣṭraṃ surāṣṭraṃ godhanāyutam /acireṇaiva kālena samṛddhyā pratipūryate //anūpaviṣayaṃ caiva velāvanavibhūṣitam /niviṣṭaṃ kṣetrasasyāḍhyaṃ prākāragrāmasaṃkulam //śaśāsa sa nṛpaḥ sphītaṃ tad rāṣṭraṃ rāṣṭravardhanaḥ /rājadharmeṇa yaśasā prajānāṃ nandivardhanaḥ //tasya samyakpracāreṇa haryaśvasya mahātmanaḥ /samavardhata tad rājyaṃ rāṣṭraṃ sarvaguṇānvitam //sa hi rājyasthito rājye rājavṛttena śobhitaḥ /prāptaḥ kulocitāṃ lakṣmīṃ vṛttena ca nayena ca //tasyaivaṃ supravṛttasya putrakāmasya bhāryayā /madhumatyāṃ suto jajñe yadur nāma mahāyaśāḥ //so 'vardhata mahātejā yadur duṃdubhinisvanaḥ /rājalakṣaṇasaṃpannaḥ sapatnair duratikramaḥ //yadur nāmābhavat putro rājalakṣaṇasaṃyutaḥ /yathāsya pūrvako rājā pūruḥ sa sumahāyaśāḥ /sa eka eva tasyāsīt putraḥ paramaśobhanaḥ /ūrjitaḥ pṛthivībhartā haryaśvasya mahātmanaḥ //daśavarṣasahasrāṇi sa kṛtvā rājyam avyayam /jagāma tridivaṃ rājā dharmeṇāstamito bhuvi //tato yadur adīnātmā prajābhiś cābhyaṣicyata /pitary uparate śrīmān krameṇārka ivoditaḥ //śaśāsa cemāṃ vasudhāṃ śāntasāmantataskarām /yadur indrapratīkāśo nṛpo yena sma yādavāḥ //sa kadācin nṛpaś cakre jalakrīḍāṃ mahodadhau /dāraiḥ saha mahodāraiḥ satāra iva candramāḥ //sa tatra sahasā kṣiptis titīrṣuḥ sāgarāmbhasi /dhūmavarṇena nṛpatiḥ sarparājena vīryavān //so 'pakṛṣyata vegena jale sarpapuraṃ mahat /maṇistambhagṛhadvāraṃ muktādāmavibhūṣitam //kīrṇaṃ śaṅkhakulaiḥ śubhrai ratnarāśivibhūṣitam /pravālāṅkurapatrāḍhyaiḥ pādapair upaśobhitam //pūrṇaṃ pannaganārībhiḥ samudrodaracāribhiḥ /dhvajena madhye bhāsvantaṃ svastikenenduvarcasā //sa tad dadarśa rājendro majjitaḥ sāgarāmbhasi /pannagendrapuraṃ toye jagatyām iva nirmitam //svasthaś caiva pure tatra praviveśa nṛpo yaduḥ /agāraṃ toyadākāraṃ pūrṇaṃ sarpavadhūgaṇaiḥ //tasya dattaṃ maṇimayaṃ jalajaṃ paramāsanam /svāstīrṇaṃ padmapatraiś ca padmasūtrottamacchadam //samāsīnaṃ nṛpaṃ tatra parame pannagāsane /dvijihvapatir avyagro dhūmavarṇo 'bhyabhāṣata //pitā te svargatiṃ prāptaḥ kṛtvā vaṃśam imaṃ mahat /bhavantaṃ tejasā yuktam utpādya vasudhādhipam /yādavo nāma vaṃśo 'yaṃ yathā te putrasaṃjñitaḥ /pitrā te tāta loke 'smin sthāpitaḥ pārthivākaraḥ //vaṃśe cāsmiṃs tava vibho devānāṃ tanayāvyayāḥ /ṛṣīṇām uragāṇāṃ ca utpatsyante nṛyonijāḥ //tan mameha sutāḥ pañca kumāryo vṛttasaṃmatāḥ /utpannā yauvanāśvasya bhaginyo nṛpasattama //pratīcchemāḥ svadharmeṇa prājāpatyena karmaṇā /varaṃ ca te pradāsyāmi varārhas tvaṃ mato mama //bhaumāś ca kaukurāś caiva bhojāndhakasayādavāḥ /dāśārhā vṛṣṇayaś ceti khyātiṃ yāsyanti sapta te //sa tasmai dhūmavarṇo vai kanyāḥ kanyāvrate sthitāḥ /jalapūrṇena yogena dadāv indrasamāya vai //varaṃ cāsmai dadau prītaḥ sa vai pannagapuṃgavaḥ /śrāvayat kanyakā sarvā yathākramam adīnavat //etāsu te sutāḥ pañca sutāsu mama mānada /utpatsyante pitus tejo mātuś caiva samāśritāḥ //asmatsamayabaddhāś ca salilābhyantarecarāḥ /tava vaṃśe bhaviṣyanti pārthivāḥ kāmarūpiṇaḥ //sa varaṃ kanyakāś caiva labdhvā yaduvṛṣas tadā /unmamajjātha vegena salilāc candramā yathā //sa pañcakanyāmadhyastho ruruce tatra pārthivaḥ /pañcatāreṇa saṃyukto nakṣatreṇeva candramāḥ //sa tad antaḥpuraṃ sarvaṃ dadarśa nṛpasattamaḥ /vaivāhikena veṣeṇa divyasraganulepanaḥ //samāśvasya ca tāḥ sarvāḥ patnīr vai pāvakopamāḥ /jagāma svapuraṃ rājā gatvā vai ramate bhṛśam //prītyā paramayā yutaḥ |svapuraṃ tu tato rājā @sa tāsu nāgakanyāsu kālena mahatā nṛpaḥ /janayām āsa vikrāntān pañca putrān kulodvahān //mucukundaṃ mahābāhuṃ padmavarṇaṃ tathaiva ca /mādhavaṃ sārasaṃ caiva haritaṃ caiva pārthivam //etān pañca sutān saumyān pañcabhūtopamān bhuvi /īkṣamāṇo nṛpaḥ prītiṃ jagāmātulavikramaḥ //te prāptavayasaḥ sarve sthitāḥ pañca yathādrayaḥ /te jitā baladarpeṇa ūcuḥ pitaram agrataḥ //tāta yuktāḥ sma vayasā bale mahati tasthuṣaḥ /kṣipram ājñaptum icchāmaḥ kiṃ kurmas tava śāsanāt //sa tān nṛpatiśārdūlaḥ śārdūlān iva tejitān /prāha prītyā paramayā sutavīrye kutūhalaḥ //vindhyarkṣavantāv abhito dve puryau parvatāśraye /niveśayatv ayaṃ tāvan mucukundaḥ suto mama //sahyasya copari purīṃ dakṣiṇāṃ diśam āśritaḥ /padmavarṇo 'pi me putro niveśayatu māciram //tasyaiva parataḥ kānte deśe campakabhūṣite /sāraso me puraṃ tatra niveśayatu putrakaḥ //harito 'yaṃ mahābāhuḥ sāgare haritodake /dvīpaṃ pannagarājasya suto me pālayiṣyati //mādhavo 'yaṃ mama suto jyeṣṭhaḥ śreṣṭhaś ca dharmavit /yauvarājyena saṃyuktaḥ svapuraṃ pālayiṣyati //te nṛpaprakriyāṃ prāptā abhiṣiktāḥ sacāmarāḥ /pitrānuśiṣṭāś catvāro lokapālopamā nṛpāḥ //svaṃ svaṃ niveśanaṃ sarve bhejire nṛpasattamāḥ /purasthānāni puṇyāni mṛgayanto yathākramam //mucukundas tu rājarṣir vindhyamadhye vyarocata /svasthānaṃ narmadātīre dāruṇopalasaṃkaṭe //sa tu taṃ śodhayām āsa vivikte vicacāra ha /setuṃ caiva samaṃ cakre parikhāś cāmitodakāḥ //sthāpayām āsa bhāgeṣu devatāyatanāni ca /rathyā vīthyo nṛṇāṃ mārgāś catvarāṇi gṛhāṇi ca //sa tāṃ purīṃ dhanavatīṃ puruhūtapurīprabhām /nātidīrgheṇa kālena cakāra nṛpasattamaḥ //gobhir dhanena dhānyena saṃpūrṇāṃ dhvajamālinīm /nāma cāsyāḥ śubhaṃ cakre nirmitaṃ svena tejasā /tasyāḥ puryā nṛpaśreṣṭho devaśreṣṭhaparākramaḥ //mahāśmasaṃghātavatī ṛkṣavantam upāśritā /māhiṣmatī nāma purī prakāśam upayāsyati //ubhābhyām ṛkṣapādābhyāṃ parvatābhyāṃ mahāpurīm /madhye niveśayām āsa śriyā paramayā vṛtām //purikāṃ nāma dharmātmā purīṃ devapurīprabhām /udyānāmravanopetāṃ samṛddhāpaṇacatvarām //ṛkṣavanto 'bhitaś caiva tīre tatra nirāmaye /nirmitā sā purī rājñā purīkā nāma nāmataḥ //sa te dve vipule puryau rājapuryupame śubhe /pālayām āsa dharmātmā rājā dharmeṇa vīryavān //padmavarṇo 'pi rājarṣiḥ sahyapṛṣṭhe purottamam /cakāra nadyā veṇṇāyās tīre tarulatākule //viṣayasyālpatāṃ jñātvā saṃpūrṇaṃ rāṣṭram eva ca /niveśayām āsa nṛpaḥ sa vapraprāyam uttamam //padmavantaṃ janapadaṃ karavīraṃ ca tatpuram /nirmitaṃ padmavarṇena prājāpatyena karmaṇā //sārasenāpi vihitaṃ ramyaṃ krauñcapuraṃ mahat /campakāśokabahulaṃ vipulaṃ tāmramṛttikam //vanavāsīti vikhyātaḥ sphīto janapado mahān /puraṃ tu tasya tac chrīmad drumaiḥ sarvartukair vṛtam //haritaś ca mahābāhuḥ pitur ājñāpuraskṛtaḥ /harito 'pi samudrasya dvīpaṃ samabhipālayan /ratnasaṃcayasaṃpūrṇaṃ nārījanamanoharam //tasya dāśā jale magnā madgurā nāma viśrutāḥ /ye haranti sadā śaṅkhān samudrodaracāriṇaḥ //tasyāpare dāśagaṇāḥ pravālāñ jalasaṃbhavān /saṃcinvanti sadā yuktā jātarūpaṃ ca mauktikam //jalajāni ca ratnāni niṣādās tasya mānavāḥ /pracinvanto 'rṇave yuktā naubhiḥ saṃyānagāminaḥ //matsyamāṃsena te sarve vartayanti sadā narāḥ /gṛhṇantaḥ sarvaratnāni niratā dvīpavāsinaḥ //taiḥ saṃyānagatā ratnair vaṇijo dūradeśajāḥ /haritaṃ tarpayanty ekaṃ yathaiva dhanadaṃ tathā //evam ikṣvākuvaṃśāt tu yaduvaṃśo viniḥsṛtaḥ /caturdhā yaduputrais tu caturbhir bhidyate punaḥ //sa yadur mādhave rājyaṃ visṛjya yadupuṃgave /triviṣṭapaṃ gato rājā tyaktvā dehaṃ mahītale //babhūva mādhavasutaḥ satvato nāma vīryavān /sattvavṛttaguṇopeto rājā rājaguṇe sthitaḥ //satvatasya suto rājā bhīmo nāma mahān abhūt /yena bhaimāḥ sma saṃvṛttāḥ satvatāt sātvatāḥ smṛtāḥ //rājyasthe tu nṛpe tasmin rāme rājyaṃ praśāsati /śatrughno lavaṇaṃ hatvā ciccheda sa madhor vanam //tasmin madhuvanasthāne purīṃ ca mathurām imām /niveśayām āsa vibhuḥ sumitrānandivardhanaḥ //paryāye caiva rāmasya bharatasya tathaiva ca /sumitrāyāḥ sutābhyāṃ ca sthānaṃ prāptaṃ ca vaiṣṇavam //sumitrāsutayoś caiva prāptayor vaiṣṇavaṃ padam /bhīmeneyaṃ purī tena rājyasaṃbandhakāraṇāt /yādavena purī vyāptā bhīmena tu mahātmanā /svavaṃśe sthāpitā pūrvaṃ svayam adhyāsitā tathā //tataḥ kuśe sthite rājye lave ca yuvarājani /andhako nāma bhīmasya suto rājyam akārayat //andhakasya suto jajñe raivato nāma pārthivaḥ /ṛkṣas tu raivatāj jajñe ramye parvatamūrdhani //tatas tu raivatasutaḥ parvataḥ sāgarāntike /nāmnā raivatako nāma bhūmau bhūmidharaḥ smṛtaḥ //raivatasyātmajo rājā viśvagarbho mahāyaśāḥ /babhūva pṛthivīpālaḥ pṛthivyāṃ prathitaḥ prabhuḥ //tasya bhāryāsu tisṛṣu divyarūpāsu keśava /catvāro jajñire putrā rucyā proṣṭhapadopamāḥ //vasur babhruḥ suṣeṇaś ca śubhākṣaś caiva vīryavān /yadupravīrāḥ prakhyātā lokapālā ivāpare //tair ayaṃ yādavo vaṃśaḥ pārthivair bahulīkṛtaḥ /ye sma te kṛṣṇa loke 'smin prajāvantaḥ prajeśvarāḥ //vasos tu kuntiviṣaye vasudevaḥ suto 'bhavat /sātvataṃ sattvasaṃpannaṃ janayām āsa vīryavān /janayām āsa caivātra suprabhe dve ca dārike //kuntīṃ ca pāṇḍor mahiṣīṃ devatām iva bhūcarīm /bhāryāṃ ca cedirājasya damaghoṣasya suprabhām //bhāryāṃ ca damaghoṣasya cedirājasya suprabhām /eṣa te svasya vaṃśasya prabhavaḥ parikīrtitaḥ /śruto mayā purā kṛṣṇa kṛṣṇadvaipāyanāntikāt //tvaṃ tv idānīṃ pranaṣṭe 'smin vaṃśe vaṃśabhṛtāṃ vara /svayaṃbhūr iva saṃprāpto bhavāyāsmajjayāya ca //na tvāṃ paurāṇamātreṇa śaktā gūhayituṃ vayam /devaguhyeṣv api bhavān sarvajñaḥ sarvabhāvanaḥ //śaktaś cāsi jarāsaṃdhaṃ nṛpaṃ yodhayituṃ prabho /śakyaṃ cemaṃ jarāsaṃdhaṃ nṛpaṃ drāvayituṃ hare /tvadbuddhivaśagāḥ sarve vayaṃ yogavrate sthitāḥ //jarāsaṃdhas tu balavān nṛpāṇāṃ mūrdhani sthitaḥ /aprameyabalaś caiva vayaṃ ca kṛśasādhanāḥ //na ceyam ekāham api purī rodhaṃ sahiṣyati /kṛśabhaktendhanakṣāmā durgair apariniṣṭhitā //asaṃskṛtāmbuparikhā dvārāṭṭair yantravarjitaiḥ /vapraprākāramārgeṣu kartavyā bahuvistarā //saṃskartavyāyudhāgārā yoktavyā ceṣṭikācayaiḥ /kaṃsasya balavattvāt tu nātiguptā purī janaiḥ //sadyo nipatite kaṃse rājye 'smākaṃ navodaye /purī pratyagrarodheyaṃ na rodhaṃ visahiṣyati //balaṃ saṃmardabhagnaṃ ca kliśyamānaṃ pareṇa ha /asaṃśayam idaṃ rāṣṭraṃ janaiḥ saha vinaṅkṣyati //vañcanīyā bhaviṣyāmo narāṇāṃ nṛpakāraṇāt /jarāsaṃdhabhayārtānāṃ dravatāṃ rāṣṭrasaṃbhrame //ārto vakṣyati naḥ sarvo rudhyamānaḥ pure janaḥ /yādavaiḥ sma virodhena yojito rājyakāmukaiḥ //yādavanāṃ virodhena ye jitā rājyakāmukaiḥ //te sarve dvaidham icchanti yat kṣamaṃ tad vidhīyatām /etan mama mataṃ kṛṣṇa viśrambhāt samudāhṛtam /tvayi sarvasvam ity eva paras tvaṃ caiva buddhimān //tvaṃ tu vijñāpitaḥ sarvaṃ na punaḥ saṃprabodhitaḥ /yad atra naḥ kṣamaṃ kṛṣṇa tat svairam abhidhīyatām /tvam asya netā sainyasya vayaṃ tvacchāsane sthitāḥ //tvanmūlaś ca virodho 'yaṃ rakṣāsmān ātmanā saha /vikadros tu vacas tathyaṃ niśamya yadupuṃgavaḥ /pārthivena yathākramam |parituṣṭena manasā vacanaṃ cedam abravīt //rājā ṣāḍguṇyavaktā vai rājā mantrārthatattvavit /sat tattvaṃ ca hitaṃ caiva kṛṣṇoktaṃ khila dhīmatā /bhāṣitā rājadharmāś ca satyāś ca jagato hitāḥ //etac chrutvā pitur vākyaṃ vikadroś ca mahātmanā /vikadruṇā yaduśreṣṭha yad dhitaṃ tad vidhīyatām /vākyam uttamam ekāgro babhāṣe cārubhāṣaṇaḥ //bruvatāṃ vaḥ śrutaṃ vākyaṃ hetutaḥ kramatas tathā /nyāyataḥ śāstrataś caiva daivaṃ caivānupaśyatām //śrūyatām uttamaṃ vākyaṃ mama buddhyā ca gṛhyatām /nayena vyavahartavyaṃ pārthivena yathā mayā //saṃdhiṃ ca vigrahaṃ caiva yānam āsanam eva ca /dvaidhībhāvaṃ saṃśrayaṃ ca ṣāḍguṇyaṃ cintayet sadā //balinaḥ saṃnikarṣe tu na stheyaṃ paṇḍitena ca /apakramed dhi kālajñaḥ samartho yuddham āvahet //ahaṃ tāvat sahāryeṇa muhūrte 'smin prakāśitaḥ /jarāsaṃdhena saṃgrāmaṃ kariṣyāmy adya yādavāḥ /saṃrodhaṃ na sahiṣye 'haṃ tadāsya caṃkramiṣyataḥ //jīvanāśaṃ gamiṣyāmi śaktimān apy aśaktavat //tataḥ sahyācalayutaṃ sahāryeṇāham akṣayam /ātmadvitīyaḥ śrīmantaṃ pravekṣye dakṣiṇāpatham //karavīrapuraṃ caiva ramyaṃ krauñcapuraṃ tathā /vikadros tad vacaḥ śrutvā baladevānujasya ca /praśaśaṃsa tathā mene tathyaṃ tadvacanaṃ hitam /kṛṣṇaṃ prāha rato raṅgaṃ gamyatāṃ tatra saṃgatau /drakṣyāvas tatra sahitau gomantaṃ ca nagottamam //āvayor gamanaṃ śrutvā jitakāśī ca pārthivaḥ /aspṛṣṭvaiva purīṃ darpād anusāraṃ kariṣyati //tataḥ sahyavaneṣv eva rājā yāsyati sānugaḥ /āvayor darśanād eva yuddhaprītim avāpsyati //eṣā naḥ śreyasī yātrā bhaviṣyati kulasya vai /paurāṇām atha puryāś ca deśasya ca sukhāvahā //na ca śatrau paribhraṣṭe rājāno vijigīṣavaḥ /pararāṣṭreṣu mūrchanti mṛdhe śatrukṣayaṃ vinā //evam uktvā tu tau vīrau kṛṣṇasaṃkarṣaṇāv ubhau /māgadhasya puraḥ sthitvā vākyam etad avocatām //āvāṃ paśya mahārāja yat kāryaṃ tad vadasva nau /yac ca kartuṃ pravṛtto 'si tat kuruṣva yathecchasi //tac chrutvā roṣatāmrākṣo babhāṣe māgadhas tadā /eṣa vāṃ pratiyotsyāmi haniṣyāmi ca vāṃ yudhi //ity uktvā dhanur ādatta jarāputraḥ pratāpavān /tac chrutvā tau tu deveśau gantuṃ vyavasitau kila //prapedatur asaṃbhrāntau dakṣiṇau dakṣiṇāpatham //tau tu rāṣṭrāṇi śataśaś carantau kāmarūpiṇau /dakṣiṇāṃ diśam āsthāya ceratur mārgagau sukham //sahyapṛṣṭheṣu ramyeṣu modamānāv ubhau tadā /dakṣiṇāpathagau vīrāv adhvānaṃ saṃprapedatuḥ //tau ca svalpena kālena sahyācalavibhūṣitam /karavīrapuraṃ prāptau svavaṃśajanabhūṣitam //tau tatra gatvā veṇṇāyā nadyās tīraṃ samāśritau /āsedatuḥ prarohāḍhyaṃ nyagrodhaṃ tarupuṃgavam //adhastāt tasya vṛkṣasya muniṃ dīptatapodhanam /aṃsāvasaktaparaśuṃ jaṭāvalkaladhāriṇam //gauram agniśikhākāraṃ tejasā bhāskaropamam /kṣatrāntakaram akṣobhyaṃ vapuṣmantam ivārṇavam //nyastasaṃkucitādhānaṃ kāle hutahutāśanam /klinnaṃ triṣavaṇāmbhobhir ādyaṃ devaguruṃ yathā //savatsāṃ dhenukāṃ śvetāṃ homadhukkāmadohanām /dhenuṃ savatsāṃ saśvetāṃ sudughāṃ homakarmaṇi /kṣīrāraṇiṃ karṣamāṇaṃ mahendragirigocaram //bhojayantaṃ dvijān mukhyān arcayantaṃ maheśvaram /ādidevaṃ jagannāthaṃ candrārdhakṛtaśekharam //mahotsavasaktadhiyaṃ jāmadagnyaṃ mahāmatim /yasya nāmāni rājānaḥ śrotuṃ śaktāḥ sadā na hi //dadarśatus tau sahitāv apariśrāntam avyayam /bhārgavaṃ rāmam āsīnaṃ mandarasthaṃ yathā ravim //nyāyatas tau tu taṃ dṛṣṭvā pādamūle kṛtāsanau /vasudevasutau vīrau sadhiṣṇyāv iva pāvakau //kṛṣṇas tam ṛṣiśārdūlam uvāca vadatāṃ varaḥ /ślakṣṇaṃ madhurayā vācā lokadṛṣṭāntakovidaḥ //bhagavañ jāmadagnyaṃ tvāṃ avagacchāmi bhārgavam /rāmaṃ munīnām ṛṣabhaṃ kṣatriyāṇāṃ kulāntakam //tvayā sāyakavegena kṣipto bhārgava sāgaraḥ /iṣupātena nagaraṃ kṛtaṃ sūrpārakaṃ tvayā //dhanuḥpañcaśatāyāmam iṣupañcaśatodyatam /sahyasya ca nikuñjeṣu sphīto janapado mahān /atikramyodadher velām aparānte niveśitaḥ //tvayā ca sāgaro vipra velām utsārito mahān /tvayā tat kārtavīryasya sahasraṃ bāhumaṇḍalam /chinnaṃ drumavanaprakhyaṃ smaratā nidhanaṃ pituḥ //iyam adyāpi rudhiraiḥ kṣatriyāṇāṃ hatatviṣām /snigdhais tvatparaśūtsṛṣṭai raktapaṅkā vasuṃdharā //raiṇukeyaṃ vijāne tvāṃ kṣitau kṣatriyaroṣaṇam /paraśūpagrahe yuktaṃ yathaiveha raṇe tathā //tad icchāvas tvayā vipra kaṃcid artham upaśrutam /uttaraṃ ca śrutārthena pratyuktam aviśaṅkayā //āvayor mathurā rāma yamunātīraśobhinī /yādavau svo muniśreṣṭha yadi te śrutim āgatau //vasudevo yaduśreṣṭhaḥ pitā nau hi dhṛtavrataḥ /janmaprabhṛti caivāvāṃ vrajeṣv eva niyojitau //tau sma kaṃsabhayatrastau śaṅkitau parivardhitau /āvāṃ ca prathamaṃ prāptau mathurāṃ ca praveśitau //tāv āvāṃ vyutthitaṃ hatvā samāje kaṃsam ojasā /pitaraṃ tatra tasyaiva sthāpayitvā janeśvaram /svam eva karma cārabdhau gavāṃ vyāpārakārakau //athāvayoḥ puraṃ roddhuṃ jarāsaṃdho vyavasthitaḥ //saṃgrāmān subahūn kṛtvā labdhalakṣāv api svayam /tataḥ svapurarakṣārthaṃ prajānāṃ ca mahāvrata /akṛtāstrāv anudyogau kartavyabalasādhanau //arathau pattinau yuddhe nistanutrau nirāyudhau /jarāsaṃdhārpitapurau purād dvāv eva niḥsṛtau //ubhāv āvām anuprāptau muniśreṣṭha tavāntikam /āvayor mantramātreṇa kartum arhasi satkriyām //śrutvaitad bhāṣitaṃ rāmas tayor vākyam aninditam /raiṇukeyaḥ prativaco dharmasaṃhitam abravīt //aparāntād ahaṃ kṛṣṇa saṃpratīhāgataḥ prabho /eka eva vinā śiṣyair yuvayor mantrakāraṇāt //vidito me vraje vāsas tava padmanibhekṣaṇa /dānavānāṃ vadhaś cāpi kaṃsasya ca durātmanaḥ //vigrahaṃ ca jarāsaṃdhe viditvā puruṣottama /tava sabhrātṛkasyeha saṃprāpto 'smi varānana //jāne tvāṃ kṛṣṇa goptāraṃ jagataḥ prabhum avyayam /devakāryārthasiddhyartham abālaṃ bālatāṃ gatam //na tvayāviditaṃ kiṃcit triṣu lokeṣu vidyate /tathāpi bhaktimātreṇa śṛṇu vakṣyāmi te vacaḥ //pūrvajais tava govinda pūrvaṃ puram idaṃ kṛtam /karavīrapuraṃ nāma rāṣṭraṃ caiva niveśitam //pure 'smin nṛpatiḥ kṛṣṇa vāsudevo mahāyaśāḥ /sṛgāla iti vikhyāto nityaṃ paramakopanaḥ //nṛpeṇa tena govinda svavaṃśaprabhavā nṛpāḥ /dāyādā nihatāḥ sarve vīra dveṣānuyāyinā //ahaṃkārakṛto nityam ajitātmātimatsarī /rājyaiśvaryamadāviṣṭaḥ putrastrīṣv api dāruṇaḥ //tan neha bhavataḥ sthānaṃ rocate me nararṣabhau /karavīrapure ghore nityaṃ pārthivadūṣite //śrūyataṃ kathayiṣyāmi yatrobhau śatrutāpanau /jarāsaṃdhaṃ balodagraṃ bhavantau yodhayiṣyataḥ //tīrtvā veṇṇām imāṃ puṇyāṃ nadīm adyaiva saṃgatāḥ /viṣayānte nivāsāya giriṃ gacchāma durgamam //ramyaṃ yajñagiriṃ nāma sahyasya praruhaṃ girim /nivāsaṃ māṃsabhakṣāṇāṃ corāṇāṃ ghorakarmaṇām //nānādrumalatāyuktaṃ citrapuṣpitapādapam /uṣya tatra niśām ekāṃ khaṭvāṅgāṃ nāma nimnagām /saṃtariṣyāma bhadraṃ te nikaṣopalabhūṣaṇām //gaṅgāprapātapratimāṃ bhraṣṭāṃ mahiṣaparvatāt /tasyāḥ prapātaṃ drakṣyāmas tāpasāraṇyabhūṣitam //amānakāmān mānārhān gatvā tān dharaṇīdharān /drakṣyāmas tatra tān viprāñ śrāmyato vai tapodhanān //tāṃ tīrtvā nimnagāṃ tatra tāṃś ca dṛṣṭvā tapodhanān /ramyaṃ krauñcapuraṃ nāma gamiṣyāmaḥ purottamam //vaṃśajas tatra te rājā kṛṣṇa dharmarataḥ sadā /mahākapir iti khyāto vanasyāsya janādhipaḥ //tam adṛṣṭvaiva rājānaṃ nivāsāya gate 'hani /tīrtham ānaḍuhaṃ nāma prayāsyāmaḥ sanātanam //tataś cyutā gamiṣyāmaḥ sahyasya vivare girim /gomanta iti vikhyātaṃ naikaśṛṅgavibhūṣitam /khaṃgataikamahāśṛṅgaṃ durārohaṃ khagair api /viśrāmabhūtaṃ devānāṃ jyotirbhir abhisaṃvṛtam //sopānabhūtaṃ svargasya gaganādrim ivocchritam /vimānamārgāvaraṇaṃ giriṃ merum ivopamam //tasyottame mahāśṛṅge bhāsvantau devarūpiṇau /udayāstamane sūryaṃ somaṃ ca jyotiṣāṃ patim //samudram ūrmimantaṃ ca apāradvīpabhūṣanam /prekṣamāṇau sukhaṃ tatra nagāgre vicariṣyatha /śṛṅgasthau tatra śailasya gomantasya vanecarau /durgayuddhena bādhantau jarāsaṃdhaṃ vijeṣyatha //tatra śailagatau dṛṣṭvā bhavantau yuddhadurmadau /aśaktaḥ śailayuddhasya jarāsaṃdho bhaviṣyati //bhavadbhyām api yuddhe tu pravṛtte tatra dāruṇe /āyudhaiḥ saha saṃyogaṃ paśyāmi nacirād iva //saṃgrāmaś ca mahān kṛṣṇa nirdiṣṭas tatra daivataiḥ /yadūnāṃ pārthivāṇāṃ ca māṃsaśoṇitakardamaḥ //tatra cakraṃ halaṃ caiva gadāṃ kaumodakīṃ tathā /saunandaṃ musalaṃ caiva vaiṣṇavāny āyudhāni ca //śaṅkhaṃ śārṅgaṃ tathaiva ca |akṣayau caiva tūṇīrau @darśayiṣyanti saṃgrāme pāsyanti ca mahīkṣitām /rudhiraṃ kālayuktānāṃ vapurbhiḥ kālasaṃnibhaiḥ //sa cakramusalo nāma saṃgrāmaḥ kṛṣṇa viśrutaḥ /daivatair iha nirdiṣṭaḥ kālasyādeśasaṃjñitaḥ //tatra te kṛṣṇa saṃgrāme suvyaktaṃ vaiṣṇavaṃ vapuḥ /drakṣyanti ripavaḥ sarve surāś ca surabhāvana //tāṃ bhajasva gadāṃ kṛṣṇa cakraṃ ca ciravismṛtam /bhajasva svena rūpeṇa surāṇāṃ vijayāya vai //balaś cāyaṃ halaṃ ghoraṃ musalaṃ cārimardanam /vadhāya suraśatrūṇāṃ bhajatāṃ lokabhāvanaḥ //eṣa te prathamaḥ kṛṣṇa saṃgrāmo bhuvi pārthivaiḥ /pṛthivyarthe samākhyāto bhārāvataraṇe suraiḥ //āyudhāvāptir atraiva vapuṣo vaiṣṇavasya ca /lakṣmyāś ca tejasaś caiva vyūhānāṃ ca vidāraṇam //ataḥprabhṛti saṃgrāmo dharaṇyāṃ śatrumūrchitaḥ /bhaviṣyati mahān kṛṣṇa bhārataṃ caiva vaiśasam //tad gaccha kṛṣṇa śailendraṃ gomantaṃ ca nagottamam /jarāsaṃdhaṃ nimittāni śaṃsanti samupasthitam //jarāsaṃdho mṛdhe cāpi vijaye tvām upasthitaḥ /idaṃ caivāmṛtaprakhyaṃ homadhenvāḥ payomṛtam /pītvā gacchata bhadraṃ vo mayoddiṣṭena vartmanā //tatas tau rāmasahitau prasthitau yadupuṃgavau /tat tu dhenvāḥ payaḥ pītvā baladarpasamanvitau /gomantaṃ parvataṃ draṣṭuṃ mattanāgendragāminau /jāmadagnyapradiṣṭena mārgeṇa vadatāṃ varau //jāmadagnyatṛtīyās te trayas traya ivāgnayaḥ /śobhayanti sma panthānaṃ tridivaṃ tridaśā iva //adhvānaṃ vidhinā sarve tribhis te divasaiḥ kramāt /gomantam agamaṃ prāptā mandaraṃ tridaśā iva //latācāruvicitraṃ ca nānādrumavibhūṣitam /gandhāgarupinaddhāṅgaṃ citraṃ citrair manoramaiḥ //dvirephakusumāpīḍaṃ śilāsaṃkaṭaśālinam /mattabarhiṇanirghoṣair nāditaṃ meghanādibhiḥ //gaganālagnaśikharaṃ jaladāsaktapādapam /mattadvipaviṣāṇāgraiḥ kaṃdarāntaratāḍitam //vāśadbhiś cāṇḍajagaṇaiḥ satataṃ pratināditam /darīprapātāmburavaiś channaṃ śārdūlamaṇḍalaiḥ //nīlāśmacayasaṃghātair bahuvarṇaṃ yathā nabhaḥ /dhātuvisravadigdhāṅgaṃ sānuprastarabhūṣaṇam //kīrṇaṃ mṛgagaṇaiḥ kāntair mainākam iva kāmagam /sūcchritaṃ suviśālāgraṃ mūlodakaparigraham //sakānanadarīprasthaṃ śvetābhragaṇabhūṣitam /panasāmrātakāmraughaiḥ vetrasyandanacandanaiḥ //tamālailāvanayutaṃ maricakṣupasaṃkulam /pippalīvallikalilaṃ citram iṅgudapādapaiḥ //drumaiḥ sarjarasānāṃ ca sarvataḥ pratiśobhitam /jambusarjārjunayutaṃ kuṭajadrumabhūṣitam /prāṃśusālavanair guptaṃ bahucitravanair yutam /sarjanimbārjunavanaṃ kadalīkulasaṃkulam /hintālaiś ca tamālaiś ca punnāgaiś copaśobhitam //jaleṣu jalajaiś caiva sthaleṣu sthalajair api /paṅkajair drumakhaṇḍaiś ca sarvataḥ pratibhūṣitam /jambūjambūlavṛkṣāḍhyaṃ kadrukandalabhūṣitam //dhanvanāśokabahulaṃ bilvakindukaśobhitam /kuṭajair nāgapuṣpaiś ca samantād upaśobhitam //nāgayūthagaṇākīrṇaṃ mṛgasaṃghaniṣevitam /siddhacāraṇarakṣobhiḥ sevitaprastarāntaram //gandharvaiś ca samāyuktaṃ siddhacāraṇapakṣibhiḥ /vidyādharagaṇair nityam anukīrṇaśilātalam /siṃhaśārdūlasaṃnādaiḥ satataṃ pratināditam //sevitaṃ vāridhārābhiś candrapādaiś ca sevitam /stutaṃ tridaśagandharvair apsarobhir alaṃkṛtam //vanaspatīnāṃ divyānāṃ puṣpair uccāvacaiś citam /śakravajraprahārāṇām anabhijñaṃ kadācana //dāvāgnibhayanirmuktaṃ mahāvātabhayojjhitam /prapātaprabhavābhiś ca saridbhir upaśobhitam //kānanair ānanākārair unmiṣantam iva śriyā /viśeṣadbhir iva śriyam |jalaśaivalaśṛṅgābhir @kāñcanaiḥ sānubhir yuktaṃ visarpadbhir iva śriyam /sthalībhir mṛgavīthibhiḥ kāntābhir iva śobhitam //pārśvair upalakalmāṣair meṣair iva vibhūṣitam /pādapocchritasaumyābhiḥ sapuṣpābhiḥ samantataḥ //maṇḍitaṃ vanarājībhiḥ pramadābhiḥ patiṃ yathā /darībhiḥ sundarībhiś ca kandarābhis tathaiva ca //teṣu teṣv avakāśeṣu sadāram iva śobhitam /oṣadhīdīptaśikharaṃ vānaprasthaniṣevitam //jātarūpair vanoddeśaiḥ kṛtrimair iva maṇḍitam /mūlena suviśālena śirasā cocchritena ca /pṛthivīṃ cāntarikṣaṃ ca gāhayantam iva sthitam //munibhir nityayuktaiś ca sevyamānaṃ mumukṣubhiḥ /te tam āsādya gomantaṃ ramyaṃ bhūmidharottamam /ruciraṃ rurucuḥ sarve vāsāyāmarasaṃnibhāḥ //ruruhus te girivaraṃ kham ūrdhvam iva pakṣiṇaḥ /asajjamānā vegena vainateyaparākramāḥ //te tu tasyottamaṃ śṛṅgam ārūḍhās tridaśā iva /agāraṃ ruciraṃ cakrur manasā nirmitopamam //niviṣṭau yādavau dṛṣṭvā jāmadagnyo mahāmuniḥ /rāmo 'bhimatam akliṣṭam āpraṣṭum upacakrame //kṛṣṇa yāsyāmy ahaṃ tāta puraṃ sūrpārakaṃ vibho /kṛṣṇaṃ saṃkarṣaṇaṃ caiva yāsye śūrpārakaṃ prati /yuvayor nāsti vaimukhyaṃ saṃgrāme dānavair api //prāptavān asmi yāṃ prītiṃ mārgānugamanād api /sā me kṛṣṇānugṛhṇāti śarīram idam avyayam //idaṃ tat sthānam uddiṣṭaṃ yatrāyudhasamāgamaḥ /yuvayor vihito devaiḥ samayaḥ sāṃparāyikaḥ //devānāṃ mukhya vaikuṇṭha viṣṇo devair abhiṣṭutaḥ /devadeva jagannātha bhūtabhāvana bhāvana /puruhūtānujāśeṣa+ +lokavandya jagatpate //viṣṇo kṛṣṇa hṛṣīkeśa vāsudeva janārdana /jagadāde jagatpūjya sakaleśa nirañjana //jagadīśa maheśvara |viṣṇo pūrvaja deveśa @kṛṣṇa sarvasya lokasya śṛṇu me naiṣṭhikaṃ vacaḥ //yad idaṃ prastutaṃ karma tvayā govinda laukikam /mānavānāṃ hitārthāya sādhu mānuṣadehinā //tasyāyaṃ prathamaḥ kalpaḥ kālena bhuvi yojitaḥ /jarāsaṃdhena vai sārdhaṃ saṃgrāme samupasthite //tatrāyudhabalaṃ caiva rūpaṃ ca raṇakarkaśam /svayam evātmanā kṛṣṇa tvam ātmānaṃ vidhatsva ha //cakrodyatakaraṃ dṛṣṭvā tvāṃ gadāpāṇinaṃ raṇe /caturdviguṇapīnāṃsaṃ bibhyed api śatakratuḥ //adyaprabhṛti te yātrā svargoktā samupasthitā /pṛthivyām amarārthe ca kīrtyarthaṃ ca satāṃ vara //pṛthivyāṃ pārthivendrāṇāṃ kṛtāstre tvayi mānada /vainateyasya cāhvānaṃ vāhanaṃ dhvajakarmaṇi /kuru śīghraṃ mahābāho govinda vadatāṃ vara //yuddhakāmā nṛpatayas tridivābhimukhodyatāḥ /dhārtarāṣṭrasya vaśagās tiṣṭhanti raṇavṛttayaḥ //rājñāṃ nidhanadṛṣṭārthā vaidhavyenādhivāsitā /ekaveṇīdharā ceyaṃ vasudhā tvāṃ pratīkṣate //sagrahaṃ kṛṣṇa nakṣatraṃ tvatpratīkṣam upasthitam /kṣemasya saṃgrahaṃ kṛṣṇa grahanakṣatramardanam /tvayi mānuṣyam āpanne yuddhe ca samupasthite //tvarasva kṛṣṇa yuddhāya dānavānāṃ vadhāya ca /svargāya ca narendrāṇāṃ devatānāṃ sukhāya ca //satkṛto 'haṃ tvayā kṛṣṇa lokaiś caiva sahāmaraiḥ /tvayā satkṛtarūpeṇa yena satkṛtavān aham //sādhayāmi mahābāho bhavataḥ kāryasiddhaye /smartavyaś cāsmi yuddheṣu kaṃsāre pṛthivīkṣitām //smartavyas tatra tatrāhaṃ yatra yuddhaṃ bhavet sadā /na ca kṛtyaṃ mayā tubhyaṃ tvaṃ ca kartā jagadguruḥ /māṃ smṛtvā yo raṇaṃ yāti dhruvaṃ tasya jayo bhavet /ity uktvā jāmadagnyas tu kṛṣṇam akliṣṭakāriṇam /jayāśiṣā vardhayitvā jagāmābhīpsitāṃ diśam /jāmadagnye gate rāme tau yādavakulodvahau /gomantaśikhare ramye ceratuḥ kāmarūpiṇau //vanamālākuloraskau nīlapītāmbarāv ubhau /nīlaśvetavapuṣmantau gaganasthāv ivāmbudau //tau śailadhātudigdhāṅgau yuvānau śikhare sthitau /ceratus tatra kānteṣu vaneṣu ratilālasau //udayantaṃ nirīkṣantau śaśinaṃ jyotiṣāṃ varam /udayāstamane caiva grahāṇāṃ bhāskarasya ca //atha saṃkarṣaṇaḥ śrīmān vinā kṛṣṇena vīryavān /cacāra tasya śikhare nagasya nagasaṃnibhaḥ //sa phullasya kadambasya pracchāye niṣasāda ha /vāyunā madagandhena vījyamānaḥ sukhena vai //tasya tenānilaughena sevyamānasya tatra vai /madhyasaṃsparśajo bhāvaḥ saṃspṛśan ghrāṇam āgataḥ //tṛṣā cainaṃ viveśāśu vāruṇīprabhavā tadā /śuṣoca ca mukhaṃ tasya mattasyevāpare 'hani //smāritaḥ sa purāvṛttam amṛtaprāśanaṃ vibhuḥ /tṛṣito madirānveṣī tatas taṃ tarum ākṣipat //gomantasya nideśāt tu vāruṇīprabhavaṃ tadā /tasya prāvṛṣi phullasya yad ambho jaladojjhitam /tat koṭharasthā madirā samajāyata nirmalā //tāṃ tu tṛṣṇābhibhūtātmā pibann ārta ivāsakṛt /madāc ca calitākāraḥ samajāyata sa prabhuḥ //tasya mattasya vadanaṃ kiṃcic calitalocanam /ghūrṇitākāram abhavac charatlālendusaprabham //kadambakoṭare jātā nāmnā kādambarīti sā /rūpiṇī vāruṇī tatra devānām amṛtāraṇiḥ //kādambarīmadakalaṃ viditvā kṛṣṇapūrvajam /tisras tridaśanāryas tam upatasthuḥ priyaṃvadāḥ //madirā rūpiṇī bhūtvā kāntiś ca śaśinaḥ priyā /śrīś ca devī variṣṭhā strī svayam evāmbujadhvajā //sāñjalipragrahā devī rauhiṇeyam upasthitā /vāruṇy ātmahitaṃ vākyam uvāca madaviklavam //jayasva baladevānāṃ baladeva divīśvara /ahaṃ te dayitā kāntā vāruṇī samupasthitā //tvām evāntarhitaṃ śrutvā śāśvataṃ vaḍavāmukhe /kṣīṇapuṇyeva vasudhāṃ paryemi vimalānana //puṣpacakrānulipteṣu kesareṣūṣitaṃ mayā /atimukteṣu cākṣobhya puṣpacandrārkavarṣmasu //sāhaṃ kadambam ālīnā meghakāle sukhapriyā /tṛṣitaṃ manyamānā tvāṃ svena rūpeṇa chāditā //sāsmi pūrṇena yogena yathaivāmṛtamanthane /samīpaṃ preṣitā pitrā varuṇena tavānagha //sā yathaivārṇavagatā yathaiva vaḍavāmukhe /tvayopayoktum icchāmi saṃmatas tvaṃ hi me guruḥ //na tvānanta parityakṣye bhartsitāpi tvayāvyava /nāhaṃ tvayā vinā lokān utsahe deva sevitum //ādipadmaṃ ca padmākṣaṃ divyaśravaṇabhūṣaṇam /kauśeyāni ca nīlāni samudrārhāṇi bibhratī /madirānantaraṃ kāntiḥ saṃkarṣaṇam upasthitā /madenāgalitaśroṇī kiṃcid āghūrṇitekṣaṇā //provāca praṇayāt kāntiḥ saṃkarṣaṇam upasthitā /jayapūrveṇa yogena sasmitaṃ yogam icchatī //ahaṃ candrād api guruṃ sahasraśirasaṃ prabhum /svair guṇair anuraktā tvāṃ yathaiva madirā tathā //śrīś ca padmālayā devī vidheyā vaiṣṇavorasi /rauhiṇeyorasi śubhā mālevāmalatāṃ gatā //sā mālām amalāṃ gṛhya balasyorasi daṃśitā /padmāsyaṃ padmahastā vai saṃkarṣaṇam athābravīt //yady asti mayi kāruṇyaṃ vijñāpyaṃ śrūyatām idam /rāma rāmābhirāmas tvaṃ vāruṇyā samalaṃkṛtaḥ /kāntyā mayā ca deveśa saṃgataś candramā yathā //iyaṃ ca sā mayā maulir uddhṛtā varuṇālayāt /mūrdhni śīrṣasahasrasya yā te bhānur ivābabhau //jātarūpamayaṃ caikaṃ kuṇḍalaṃ vajrabhūṣitam /ādipadmaṃ ca padmākṣa divyaṃ śravaṇabhūṣaṇam //kauśeyāni ca nīlāni samudrābhāṇi bhāvataḥ /hāraṃ ca pīnataralaṃ samudrābhyantaroṣitam //pratīccha svam alaṃkāram āśīrbhir abhipūjitaḥ /devemāṃ pratigṛhṇīṣva paurāṇīṃ bhūṣaṇakriyām /samayas te mahābāho bhūtabhavyaprabhāvana //saṃgṛhya tam alaṃkāraṃ tāś ca tisraḥ surastriyaḥ /śuśubhe baladevo hi śāradendusamaprabhaḥ //sa samāgamya kṛṣṇena sajalāmbhodavarcasā /mudaṃ paramikāṃ lebhe grahamuktaḥ śaśī yathā //tābhyām ubhābhyāṃ saṃlāpe vartamāne gṛhe yathā /vainateyas tato 'dhvānam aticakrāma vegitaḥ //saṃgrāmamuktas tejasvī daityapraharaṇāṅkitaḥ /devatānāṃ jayaślāghī divyasraganulepanaḥ //suptasya śayane divye kṣīrode varuṇālaye /viṣṇoḥ kirīṭaṃ daityena hṛtaṃ vairocanena vai //tadarthaṃ tena saṃgrāmaḥ kṛto gurvartham ojasā /kirīṭārthe samudrasya madhye daityagaṇaiḥ saha //mokṣayitvā kirīṭaṃ tu vaiṣṇavaṃ patatāṃ varaḥ /vyatyakrāmata vegena gaganaṃ devatālayam //sa dadarśa guruṃ śaile viṣṇuṃ kāryāntarāgatam /tena kroḍāvalambena kirīṭena virājitaḥ //sa dṛṣṭvā mānuṣaṃ viṣṇuṃ śailarājaśirogatam /prakāśaveṣanirmuktaṃ vimaulim iva mānuṣam //abhijñas tasya bhāvānām garutmān patatāṃ varaḥ /cikṣepa khagato mauliṃ viṣṇoḥ śirasi hṛṣṭavat //upendramūrdhni sā maulir apinaddhā ivāpatat /śirasaḥ sthānanirmuktā kṛṣṇaṃ caivānvaśobhayat /yathaiva meruśikhare bhānur madhyaṃdine tathā //saṃyuktaḥ kṛṣṇaśirasā sa maulim adhikaṃ babhau /śirovinyastamukuṭaḥ kṛṣṇaś caivādhikaṃ babhau /vainateyaprayogena viditvā maulim āgatam /kṛṣṇaḥ prahṛṣṭavadano rāmaṃ vacanam abravīt //tvarate tu kāryārtho devatānāṃ na saṃśayaḥ /yatheyam āvayoḥ śaile saṃgrāmaracanā kṛtā //mūrdhni dṛṣṭvātra daityena hṛtā kṣiptvā garutmatā /vairocanena suptasya mama maulir mahaudadhau /śakrasya sadṛśaṃ rūpaṃ divyam āsthāya sāgarāt /mamāhiśayanān maulir hṛtvā kṣipto garutmatā //grāharūpeṇa yo nīta ānīto 'sau garutmatā /suvyaktaṃ saṃnikṛṣṭaḥ sa jarāsaṃdho narādhipaḥ /lakṣyante ca dhvajāgrāṇi rathānāṃ vātaraṃhasām //etāni śaśikalpāni nṛpāṇāṃ vijigīṣūnām /etāni vijigīṣūṇāṃ śaśikalpāni bhūbhṛtām /chatrāṇy ārya virājante daṃśitāni sitāni ca //aho nṛparathodagrā vimalāś chatrapaṅktayaḥ /abhivartanti naḥ śubhrā yathā khe haṃsapaṅktayaḥ //aho dyaur vimalābhānāṃ śastrāṇāṃ vimalānanā /prabhā bhāskarabhāmiśrā carantīva diśo daśa //etāni nūnaṃ samare pārthivair āyudhāni ca /kṣiptāni vinaśiṣyanti mayi sarvāṇi saṃyuge //kāle khalu nṛpaḥ prāpto jarāsaṃdho mahīpatiḥ /āvayor yuddhanikaṣaḥ prathamaḥ samarātithiḥ //ārya tiṣṭhāva sahitau na khalv anvāgate nṛpe /yuddhārambhaḥ prayoktavyo balaṃ tāvad vimṛśyatām //evam uktvā tataḥ kṛṣṇaḥ saṃsthaḥ saṃgrāmalālasaḥ /jarāsaṃdhavadhaprepsuś cakāra baladarśanam //vīkṣamāṇaś ca tān sarvān nṛpān yaduvaro 'vyayaḥ /ātmānam ātmanovāca yat pūrvaṃ divi mantritam //ime te pṛthivīpālāḥ pārthive vartmani sthitāḥ /ye vināśaṃ gamiṣyanti śāstradṛṣṭena karmaṇa //prokṣitān khalv imān anye mṛtyunā nṛpasattamān /svargagāmīni sarveṣāṃ vapūṃṣi pracakāśire //sthāne bhārapariśrāntā vasudheyaṃ divaṃ gatā /eṣāṃ nṛpatisiṃhānāṃ balaughair abhipīḍitā //kṣitir nirantarā ceyaṃ balarāṣṭrābhisaṃtatā /alpena khalu kālena viviktaṃ pṛthivītalam /bhaviṣyati narendraughair ākīrṇaṃ ca nabhastalam //jarāsaṃdhas tataḥ prāpto nṛpaṃ sarvamahākṣitām /nirgataṃ sa hariṃ jñātvā mathurāto mahīpatiḥ /nāradān nṛpaśārdūla gomante saṃsthitaṃ hariḥ //ājñāpayām āsa nṛpāṃś caidyaśālvamukhāṃs tathā /nirgacchantu nṛpāḥ sarve sasainyāḥ parvatottamam //tatas te calitāḥ sarve gomantaṃ sabalā nṛpāḥ /muktvā tu mathurāṃ rājan krodhasaṃdaṣṭadacchadāḥ //narādhipair balayutair anuyāto mahādyutiḥ //vyāyatodagraturagair vispaṣṭārthasamāhitaiḥ /rathaiḥ sāṃgrāmikair yuktair asaṅgagatibhiḥ kvacit //hemakakṣair mahāghaṇṭair vāraṇair vāridopamaiḥ /mahāmātrottamārūḍhaiḥ kalpitai raṇagarvitaiḥ //svārūḍhaiḥ sādibhir yuktaiḥ preṅkhamāṇaiḥ pravalgitaiḥ /vājibhir vāyusaṃkāśaiḥ plavadbhir iva patribhiḥ //khaḍgacarmabalodagraiḥ pattibhir valgitāmaraiḥ /sahasrasaṃkhyair nirmuktair utpatadbhir ivoragaiḥ //evaṃ caturvidhaiḥ sainyaiḥ kampamānair ivāmbudaiḥ /nṛpo 'nuyāto balavāñ jarāsaṃdho dhṛtavrataḥ //nṛpo 'bhiyātaḥ sa kṣipraṃ jarāsaṃdhaḥ pratāpavān /nṛpatir yānasaṃnaddho mahāsattvo mahādyutiḥ /sa rathair neminirghoṣair gajaiś ca madasiñjitaiḥ /heṣadbhiś caiva turagaiḥ kṣveḍitograiś ca pattibhiḥ //saṃnādayan diśaḥ sarvāḥ sarvāṃś cāpi guhāśayān /sa rājā sāgarākāraḥ sasainyaḥ pratyadṛśyata //balādhyakṣo mahāvīrya ekalavyo mahīpatiḥ /cāpapāṇiḥ śarāvāpī khaḍgī tūṇīravān balī //rathī khaḍgī śarī cāpī niṣaṅgī hemakuṇḍalī /siṃhanādān samākurvan māgadhasya mahīpatiḥ //so 'grataḥ sarvasainyānāṃ dṛṣṭo 'ntaka ivāparaḥ /tayor gopālasutayor aham eva samutthitaḥ //kim etair nṛpasiṃhaiś ca ity avocan mahābalaḥ /tad balaṃ pṛthivīśānāṃ dṛptayodhajanākulam /kṣveḍitāsphoṭitaravaṃ meghasainyam ivābabhau //rathaiḥ pavanasaṃpātair gajaiś ca jaladopamaiḥ /turagaiś ca sitābhrābhaiḥ pattibhiś cāpi daṃśitaḥ /vyāmiśraṃ tad balaṃ bhāti mattadviparathākulam /gharmānte sāgaragataṃ yathābhrapaṭalaṃ tathā //sabalās te mahīpālā jarāsaṃdhapurāgamāḥ /parivārya giriṃ sarve nivāsāyopacakramuḥ //babhau tasya niviṣṭasya babhau śrīḥ śibirasya vai /śuklaparvaṇi pūrṇasya yathā rūpaṃ mahodadheḥ //vītarātre tataḥ kāle nṛpās te kṛtakautukāḥ /ārohaṇārthaṃ śailasya sametā yuddhalālasāḥ //samavāyīkṛtāḥ sarve giriprastheṣu te nṛpāḥ /niviṣṭā mantrayām āsur yuddhakālakutūhalāḥ //teṣāṃ sutumulaḥ śabdaḥ śuśruve pṛthivīkṣitām /yugānte bhidyamānānām sāgarāṇāṃ yathā svaraḥ //teṣāṃ sakañcukoṣṇīṣāḥ sthavirāḥ vetrapāṇayaḥ /cerur mā śabda ity evaṃ bruvanto rājaśāsanāt //tasya rūpaṃ balasyāsīn niḥśabdastimitasya vai /līnamīnagrahasyeva niḥśabdasya mahodadheḥ //tasmin stimitaniḥśabde yogād iva mahārṇave /jarāsaṃdho bṛhad vākyaṃ bṛhaspatir ivādade //śīghraṃ samabhivartantāṃ balāni pṛthivīkṣitām /sarvataḥ parvataś caiva balaughaiḥ parivāryatām //aśmayantrāṇi yujyantāṃ kṣepaṇīyāś ca mudgarāḥ /ūrdhvaṃ cāpi pravāhyantāṃ prāsā vai tomarāṇi ca //ūrdhvaṃ prekṣamāṇārthāya dṛḍhāni ca laghūni ca /śastrapātavighātāni kriyantām āśu śilpibhiḥ //śurāṇāṃ yudhyamānānāṃ pramattānāṃ parasparam /yathā narapatiḥ prāha tathā śighraṃ vidhīyatām //dāryatām eṣa ṭaṅkaughaiḥ khanitaiś ca nagottamaḥ /nṛpāś ca durgayuddhajñā vinyasyantām adūrataḥ //adyaprabhṛti sainyair me girirodhaḥ pravartyatām /yāvad etau pātayāmo vasudevasutāv ubhau //acalo 'yaṃ śilāyoniḥ kriyatāṃ niścalāṇḍajaḥ /ākāśam api bāṇaughair niḥsaṃpātaṃ vidhīyatām //mayānuśiṣṭās tiṣṭhantu giribhūmiṣu bhūmipāḥ /teṣu teṣv avakāśeṣu śīghram āruhyatāṃ giriḥ //bhadraḥ kaliṅgādhipatiś cekitānaḥ sabāhlikaḥ /kāśmīrarājo gonardaḥ karūṣādhipatis tathā //drumaḥ kiṃpuruṣaś caiva pārvatīyāś ca mānavāḥ /parvatasyāparaṃ pārśvaṃ kṣipram ārohayantv amī //pauravo veṇudāriś ca vaidarbhaḥ somakas tathā /rukmī ca bhojādhipatiḥ sūryākṣaś caiva yāvanaḥ //pāñcalānām adhipatir drupadaś ca narādhipaḥ /vindānuvindāv āvantyau dantavaktraś ca vīryavān //chāgaliḥ purumitraś ca virāṭaś ca mahīpatiḥ /kauśāmbyo mālavaś caiva śatadhanvā vidūrathaḥ //bhūriśravās trigartaś ca bāṇaḥ pañcanadas tathā /uttaraṃ parvatāroham ete durgasahā nṛpāḥ /ārohantu vimardanto vajrapratimagauravāḥ //ulūkaḥ kaitaveyaś ca vīraś cāṃśumataḥ sutaḥ /ekalavyo dṛḍhākṣaś ca rathavarmā jayadrathaḥ //uttamaujās tathā sālvaḥ kairaleyaś ca kaiśikaḥ /vaidiśo vāmadevaś ca suketuś cāpi vīryavān //pūrvaṃ parvatanirvyūham eteṣv āyattam astu naḥ /dārayanto 'bhidhāvantu vātā iva balāhakān //ahaṃ ca daradaś caiva cedirājaś ca saṃgataḥ /dakṣiṇaṃ śailanicayaṃ dārayiṣyāma daṃśitāḥ //evam eṣa giriḥ kṣipraṃ samantād veṣṭito balaiḥ /vajraprapātapratimaṃ prāpnotu tumulaṃ bhayam //gadino ye gadābhis te parighaiḥ parighāyudhāḥ /apare vividhaiḥ śastrair dārayantu nagottamam //eṣa bhūmidharo 'dyaiva viṣamoccaśilānvitaḥ /kāryo bhūmisamaḥ sarvo bhavadbhir vasudhādhipaiḥ //jarāsaṃdhavacaḥ śrutvā pārthiveṣu ca śāsanam /gomantaṃ veṣṭayām āsuḥ sāgarāḥ pṛthivīm iva /uvāca rājā cedīnāṃ devānāṃ maghavā iva //kiṃ no yuddhena durge 'smin gomante ca nagottame /durārohoccaśikhare prāṃśupādapasaṃkaṭe //kāṣṭhais tṛṇaiś ca bahubhiḥ parivārya samantataḥ /adyaiva dīpyatāṃ kṣipram alam anyena karmaṇā //kṣatriyāḥ sukumārā hi raṇe sāyakayodhinaḥ /na yuktāḥ parvate durge niyoktuṃ pādayodhinaḥ //na nāma pratibandhena nāpy avaskandakarmaṇā /śakya eṣa giris tāta devair apy abhimarditum //durgayuddhakramaḥ śreyān rodhayuddhena pārthiva /bhaktodakendhanakṣīṇāḥ pātyante girisaṃśritāḥ //vayaṃ bahava ity evaṃ nāpy eṣa nipuṇo nayaḥ /yādavau nāvamantavyau dvāv apy etau raṇe sthitau //avijñātabalāv etau śrūyete devasaṃnibhau /karmabhis tv amarau vidmo bālāv atibalānvitau //karmabhis tv atulair vīrāv ubhāv api balotkaṭau /duṣkarāṇīha karmāṇi kṛtavantau yadūttamau //śuṣkakāṣṭhais tṛṇair veṣṭya sarvataḥ parvatottamam /agninā dīpayiṣyāmo dahyetāṃ gatacetanau //yadi cen niṣkramiṣyete dahyamānāv ito 'ntike /sametya pātayiṣyāmas tyakṣyato jīvitaṃ tataḥ //vākyam etat tu ruruce sabalānāṃ mahīkṣitām /yad uktaṃ cedirājena nṛpāṇāṃ hitakāmyayā //tataḥ kāṣṭhais tṛṇair vaṃśaiḥ śuṣkaśākhaiś ca pādapaiḥ /upādīpyata śailendraḥ sūryapādair ivāmbudaḥ //dadus te sarvatas tūrṇaṃ pāvakaṃ tatra pārthivāḥ /yathādeśaṃ yathāvātaṃ śailasya laghuvikramāḥ //sa vāyudīpito vahnir utpapāta samantataḥ /sadhūmajvālamālābhir bhābhiḥ kham iva śobhayan //so 'nalaḥ pavanāyastaḥ kāṣṭhasaṃcayamūlavān /dadāha śailaṃ śrīmantaṃ gomantaṃ kāntapādapam //sa dahyamānaḥ śailendro mumoca vipulāḥ śilāḥ /śataśaḥ śatadhā bhūtvā maholkākāradarśanāḥ //sacitrabhānuḥ śailendro bhābhir bhānur ivāmbudam /ālimpatīva vidhivat samantād arciṣāṃ cayaiḥ //dhātubhiḥ pacyamānaiś ca jvaladbhiś caiva pādapaiḥ /rarāsa śvāpadodbhrāntas tudyamāna ivādrirāṭ //pratataṃ dahyamānas tu sa śailaḥ kṛṣṇavartmanā /rītīr nirvartayām āsa kāñcanāñjanarājatīḥ //vahninā cāpi dīptāṅgo girir nātivirājate /dhūmāndhakāritatanur majjamāna ivāmbudaḥ //śilāniṣpiṣṭasaṃghātaḥ karkaśāṅgāravarṣaṇaḥ /girir bhāty analodgārair ulkāvṛṣṭir ivāmbudaḥ //prapātaprasravotkṣipto dhūpasaṃvartitodaraḥ /sa girir bhasmatāṃ yāto yugāntāgnihatopamaḥ //vihvalās tasya pārśvebhyaḥ sarpā dagdhārdhadehinaḥ /śvasantaḥ pṛthumūrdhāno niścerur aśivekṣaṇāḥ //utpatyotpatya gaganāt punaḥ petur avāṅmukhāḥ /resuś codvejitāḥ siṃhāḥ śārdūlāś cānalāvilāḥ /mumucuḥ pādapāś caiva dāhaniryāsajaṃ jalam //vahaty ūrdhvagatir vāto bhasmāṅgārābhipiṅgalaḥ /dhūmacchāyā ca gagane darpitāmbhodadarśanā //tyajyamāno mahāsānur vihagaiḥ śvāpadair api /girir vaikalyam āyāti prāgalbhyāt kṛṣṇavartmanaḥ //sa mumoca śilāḥ śailaś calodagraśiloccayaiḥ /vajreṇa puruhūtasya yathā syād dāritas tathā //babhūvuś ca mahāśabdāḥ śiloccaiḥ sphāṭitair nṛpa /kṛṣṇavartmā pumān natvā tayor agre samāgataḥ //namaś cakāra haraye uvāca vadatāṃ varaḥ /devadeva jagannātha kṣantavyaṃ mama vipriyam /paravaśena tu mayā dahyate 'yaṃ nagottamaḥ //tvaṃ tv enaṃ pratigṛhṇīṣva kavacaṃ rāmasaṃyutam /paridhāya jagannātha vicarasva yathāsukham //tvām ayaṃ na mahābhāga parābhūtāgnim ulbaṇaḥ /gṛḥṇīṣvānyataraṃ rāma kavacaṃ vahnivāraṇam //ity uktvā pradadau vahniḥ kavacadvayam uttamam //tatas tv antardadhe rājann ekaikaṃ rāmakṣṛṇayoḥ /ekaikaṃ kavacaṃ dhṛtvā harisaṃkarṣaṇāv ubhau //gomante śikhare ramye ceratur vahnipūjitau /na tu cakre tayoḥ sparśaṃ vahnitāpo mahīpate //ādīpya taṃ te śailendraṃ kṣatriyā vyūhadaṃśitāḥ /ardhakrośam apakrāntāḥ pāvakenābhitāpitāḥ //dahyamāne nagaśreṣṭhe sīdamānamahādrume /dhūmabhārair anālakṣye mūle śithilatāṃ gate //saroṣaṃ hi tadā rāmo vacanaṃ keśisūdanam /babhāṣe padmapatrākṣaṃ sa sākṣān madhusūdanam //dahyate 'yaṃ giris tāta sasānuśikharadrumaḥ /āvayoḥ kṛṣṇa vaireṇa vairibhir vasudhādhipaiḥ //paśya kṛṣṇānaloṣṇāni sadhūmāni samantataḥ /vanāni virasantīva nagasyāsya nagopama //ayaṃ yady āvayor arthe gomantas tāta dahyate /ayaśasyam idaṃ loke kaulīnaṃ ca bhaviṣyati //tad asyānṛṇyahetor hi nagasya nagasaṃnibha /kṣatriyān nihaniṣyāmi dorbhyām iva yudhāṃ vara //ete te kṣatriyāḥ sarve girim ādīpya daṃśitāḥ /rathinas tāta dṛśyante yathādeśaṃ yuyutsavaḥ //jarāsaṃdhaṃ haniṣyāmi sabalaṃ sahavāhanam /nirbhūmipaṃ bhūmitalaṃ kariṣyāmi yadūttamam //evam uktvā gireḥ śṛṅgān meruśṛṅgād ivoḍurāṭ /nipapāte balaḥ śrīmān vanamālādharo yuvā /kādambarīmadakṣībo nīlavāsāḥ sitānanaḥ //sa śāradendusaṃkāśo vanamālāñcitodaraḥ /kāntaikakuṇḍaladharaś cārumaulir avāṅmukhaḥ /nipapāta narendrāṇāṃ madhye keśavapūrvajaḥ //avaplute tato rāme kṛṣṇaḥ kṛṣṇāmbudopamaḥ /gomantaśikharāc chrīmān āpluto 'mitavikramaḥ //tatas taṃ pīḍayām āsa padbhyāṃ girivaraṃ hariḥ //sa pīḍito giris tena nirmamajja samantataḥ /jalākulopalas tatra prasruto dvirado yathā //sa tena vāriṇā vahnis tatkṣaṇāt praśamaṃ yayau /kalpānte vāridhārābhir meghajālair ivāṃśumān //siṃhārasitanirghoṣaḥ pītavāsā ghanākṛtiḥ /kirīṭamūrdhā saumyāsyaḥ puṇḍarīkanibhekṣaṇaḥ //śrīvatsavakṣāḥ sumukhaḥ sahasrākṣasamadyutiḥ /śrīmān haladharānujaḥ |atasīpuṣpasaṃkāśaḥ @rāmād anantaraṃ kṛṣṇaḥ pluto rāmād anantaraḥ //tābhyām avaplutābhyāṃ ca caraṇaiḥ pīḍito giriḥ /mumoca salilotpīḍān bhṛśam ūrdhvaṃ viniḥsṛtān //salilotpīḍanaṃ dṛṣṭvā pārthivān bhayam āviśat /tau nagād āplutau dṛṣṭvā vasudevasutāv ubhau /tato devāḥ sagandharvā yakṣāś ca paramarṣayaḥ /tuṣṭuvur devam īśānaṃ mantrair bhāgavatais tadā //kṣubdhaṃ naravarānīkaṃ sarvaṃ saṃmūḍhavāhanam //bāhupraharaṇau tau tu ceratus tatra yādavau /makarāv iva saṃkruddhau samudre 'ntarhitāv ubhau //tābhyām mṛdhe praviṣṭābhyāṃ yādavābhyāṃ matis tv abhūt /āyudhānāṃ purāṇānāṃ ādānakṛtalakṣaṇā //tato 'mbaratalād bhūyaḥ patanti sma mahātmanoḥ /madhye rājasahasrasya samarapratikāṅkṣiṇoḥ /yāni vai māthure yuddhe prāptāny āhavaśobhinoḥ //rudhirāsavasaktānāṃ saṃyuge 'maravidviṣām /tato 'mbarāt patanti sma divyāny āhavasaṃplave /lelihānāni divyāni dīptāgnisadṛśāni vai //nikṣipya yāni tatraiva tāni prāptau sma yādavau /krāvyādair anuyātāni mūrtimanti bṛhanti ca /tṛṣitāni āhave bhoktuṃ nṛpamāṃsāni sarvaśaḥ //divyasragdāmadhārīṇi trāsayānāni khecarān /prabhayā bhāsamānāni daṃśitāni diśo daśa //halaṃ saṃvartakaṃ nāma saunandaṃ musalaṃ tathā /cakraṃ sudarśanaṃ nāma gadā kaumodakī tathā //catvāry etāni tejāṃsi viṣṇupraharaṇāni vai /śaṅkhaṃ cakraṃ ca śatrughnaṃ sahasrāṃśusamaprabham /khaḍgaṃ ca kheṭakaṃ caiva tūṇī cākṣayasāyakau //tābhyāṃ samavatīrṇāni yādavābhyāṃ mahāmṛdhe //jagrāha prathamaṃ rāmo halam apratimaṃ raṇe /sarpantam iva sarpendraṃ divyamālākulaṃ halam //savyena sātvatāṃ śreṣṭho jagrāha musalottamam /saunandaṃ nāma musalaṃ nirānandakaraṃ nṛṇām //darśanīyaṃ ca lokeṣu cakram ādityavarcasam /nāmnā sudarśanaṃ nāma prīto jagrāha keśavaḥ //darśanīyaṃ ca lokeṣu dhanur jaladanisvanam /nāmnā śārṅgam iti khyātaṃ prīto jagrāha vīryavān //devair nigaditārthasya gadā tasyopare kare /niṣaktā kumudākṣasya nāmnā kaumodakīti sā //prādurbhūtātha devasya viṣṇos tasyopare kare /tau sapraharaṇau vīrau sākṣād viṣṇutanūpamau /samare rāmagovindau ripūṃs tān pratyayudhyatām //sāyudhapragrahau vīrau tāv anyonyamayāv ubhau /pūrvajānujasaṃjñau tau rāmagovindalakṣaṇau //samare pratirūpau tau viṣṇur eko dvidhākṛtaḥ /dviṣatsu pratikurvāṇau parākrāntau yatheśvarau //halam udyamya rāmas tu sarpendram iva kopitam /cacāra samare vīro dviṣatām antakopamaḥ //vikarṣan rathavṛndāni kṣatriyāṇāṃ mahātmanām /cakāra roṣaṃ saphalaṃ nāgeṣu ca hayeṣu ca //kuñjarāṃl lāṅgalotkṣiptān musalākṣepatāḍitān /rāmo 'bhirāmaḥ samare nirmamantha yathācalān //te vadhyamānā rāmeṇa samare kṣatriyarṣabhāḥ /jarāsaṃdhāntikaṃ bhītā virathāḥ pratijagmire //tān uvāca jarāsaṃdhaḥ kṣatradharme vyavasthitaḥ /dhig etāṃ kṣatravṛttiṃ vaḥ samare kātarātmanām //parakrāntasya samare virathasya palāyataḥ /bhrūṇahatyām ivāsahyāṃ pravadanti manīṣiṇāḥ //pattino bhuvi caikasya gopasyālpabalīyasaḥ /bhītāḥ kiṃ vinivartadhvaṃ dhig etāṃ kṣatravṛttitām //kṣipraṃ samabhivartadhvaṃ mama vākyena coditāḥ /atha vā tiṣṭhata rathaiḥ prekṣakāḥ samavasthitāḥ /yāvad etau raṇe gopau preṣayāmi yamakṣayam //tatas te kṣatriyāḥ sarve jarāsaṃdhena coditāḥ /kṣipantaḥ śarajālāni hṛṣṭā yoddhum avasthitāḥ //te hayaiḥ kāñcanāpīḍai rathaiś caivendusaprabhaiḥ /nāgaiś cāmbhodasaṃkāśair mahāmātrapracoditaiḥ //satanutrāḥ sanistriṃśāḥ sāyudhābharaṇāmbarāḥ /svāropitadhanuṣmantaḥ satūṇīrāḥ sasāyakāḥ //sacchatrotsedhinaḥ sarve cārucāmaravījitāḥ /raṇāvanigatā rejuḥ syandanasthā mahīkṣitaḥ //tau yuddharaṅgādhigatau vidhāvantau yudhāṃ varau /vasudevasutau vīrau yuyutsū pratyadṛśyatām //tad yuddham abhavat tatra tayos teṣāṃ ca saṃyuge /sāyakotsargabahulaṃ gadānirghātadāruṇam //tataḥ śarasahasrāṇi pratīcchantau raṇaiṣiṇau /tasthatur yadumukhyau tāv abhivṛṣṭau yathācalau //tair yuddharāgaraktākṣair vyāharadbhir yudhāṃ varaiḥ /gadābhiś caiva gurvībhiḥ kṣepaṇīyaiś ca mudgaraiḥ /ardyamānau maheṣvāsau yādavau na cakampatuḥ //tataḥ kṛṣṇo 'mbudākāraḥ śaṅkhacakragadādharaḥ /vyavardhata mahātejā yuktavāto yathānalaḥ //sa cakreṇārkatulyena dīpyamānena tejasā /ciccheda same vīro nṛgajāśvamahārathān //gadānipātanihatā lāṅgalena ca karṣitāḥ /na śekus te raṇe sthātuṃ pārthivāḥ naṣṭacetasaḥ //cakrakṣuranikṛttāni vicitrāṇi mahīkṣitām /rathayūthāni bhagnāni na śekuś calituṃ raṇe //musalākṣepabhagnāś ca kuñjarāḥ ṣaṣṭihāyanāḥ /ghanā iva ghanāpāye bhagnadantā vicukruśuḥ //cakrānalajvālahatāḥ sādinaḥ sapadātayaḥ /petur gatāsavas tatra yathā vajrahatās tathā //cakralāṅgalanirdagdhaṃ tat sainyaṃ vidalīkṛtam /yugāntopahataprakhyaṃ sarvaṃ patitam ābabhau //ākrīḍabhūmiṃ divyānām āyudhānāṃ vapuṣmatām /vaiṣṇavānāṃ nṛpās te tu draṣṭum apy abalīyasaḥ //kecid rathāḥ saṃmṛditāḥ kecin nihatapārthivāḥ /bhagnaikacakrās tv apare vikīrṇā dharaṇītale //tasmin viśasane ghore cakralāṅgalasaṃplave /dāruṇāni pravṛttāni rakṣāṃsy autpātikāni ca //kabandhāny utthitāni ca |muṇḍāni ca pravṛttāni @rakṣāṃsi ca piśācāś ca dṛśyante 'tra sahasraśaḥ /artānāṃ kūjamānānāṃ pāṭitānāṃ ca kāṣṭhavat /anto na śakyate 'nveṣṭuṃ nṛnāgarathavājinām //sā pātitanarendrāṇāṃ rudhirārdrā raṇakṣitiḥ /yoṣeva candanārdrāṅgī bhairavā pratibhāti vai //narakeśāsthimajjāstraiḥ śātitānāṃ ca dantinām /rudhirodā nadī tatra cchādayām āsa medinīm //tasmin mahābhīṣaṇake naravāhanasaṃkṣaye /śivānām aśivaiḥ śabdair nādite ghoradarśane //ārtastanitasaṃnāde rudhirāmbudasaṃkule /antakākrīḍasadṛśe nāgadehaiḥ samākule //apāstair bahubhir yodhaiś turagaiś cāvadāritaiḥ /kaṅkaiś ca balagṛdhraiś ca nāditapratinādite //rākṣaseṣu pravṛtteṣu piśāceṣu caratsu ca /jāmbuke ca tathā yūthe rākṣaseṣu samantataḥ //nipāte pṛthivīśānāṃ mṛtyusādhāraṇe raṇe /kṛṣṇaḥ śatruvadhaṃ kartuṃ cacārāntakadarśanaḥ //so 'ntakāgninibhaṃ cakraṃ kālīṃ caivāyasīṃ gadām /śārṅgaṃ caiva mahācāpaṃ bāṇāni vividhāni ca /gṛhya sainyāvanigato babhāṣe keśavo nṛpān //kiṃ nu yudhyata vai śūrā hastyaśvarathasaṃyutāḥ /kim idaṃ gamyate śūrāḥ kṛtāstrā nṛpapuṃgavāḥ /ahaṃ sapūrvajaḥ saṃkhye padātiḥ pramukhe sthitaḥ //adṛṣṭadoṣeṇa raṇe bhavanto yena pālitāḥ /sa idānīṃ jarāsaṃdhaḥ kimarthaṃ nābhivartate //taṃ dṛṣṭvā roṣatāmrākṣo halī musalam ādade /babhāṣe sa tu tāmrākṣaṃ ukṣāṇam iva sevanī /ehy ehi rāma yudhyasva mayā sārdham ariṃdama //evam ukte tu nṛpatir darado nāma vīryavān /rāmaṃ halāgrograbhujaṃ pratyayāt sainyamadhyagam //tad yuddham abhavat tābhyāṃ rāmasya daradasya ca /mṛdhe lokavariṣṭhābhyāṃ kuñjarābhyām ivaujasā //yojayitvā tataḥ skandhe rāmo daradam āhave /halena balināṃ śreṣṭho musalenāvapothayat //āpataj jānunā bhūmau vyavartata mahītale /sa kāyagatamūrdhā vai musalenāvapothitaḥ /papāta darado bhūmau dāritārdha ivācalaḥ //rāmeṇa nihate tasmin darade rājasattame /jarāsaṃdhasya rājñas tu rāmeṇāsīt samāgamaḥ //mahendrasyeva vṛtreṇa dāruṇo lomaharṣaṇaḥ /gade hṛhītvā vikrāntāv anyonyam abhidhāvatām //kampayantau bhuvaṃ vīrau tāv udyatamahāgadau /dadṛśāte mahātmānau girī saśikharāv iva //vyupāramante yuddhāni prekṣya tau puruṣarṣabhau /saṃrabdhāv iva dhāvantau gadāyuddheṣu viśrutau //tāv ubhau paramācāryau loke khyātau mahābalau /mattāv iva mahānāgāv anyonyaṃ samadhāvatām //tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ /yakṣāś cāpsarasaś caiva samājagmuḥ sahasraśaḥ //tad devayakṣagandharva+ +maharṣibhir alaṃkṛtam /śuśubhe 'bhyadhikaṃ rājan nabho jyotirgaṇair iva //abhidudrāva rāmaṃ tu jarāsaṃdho narādhipaḥ /savyaṃ maṇḍalam āśritya baladevas tu dakṣiṇam //tāv anyonyaṃ prajahrāte gadāyuddhaviśāradau /dantābhyām iva mātaṅgau nādayantau diśo daśa //gadānipāto rāmasya śuśruve 'śaninisvanaḥ /jarāsaṃdhasya caraṇe parvatasyeva dīryataḥ //na sma kampayate rāmaṃ jarāsaṃdhakaracyutā /gadā gadābhṛtāṃ śreṣṭhaṃ vindhyaṃ girim ivānalaḥ //rāmasya tu gadāvegaṃ rājā sa magadheśvaraḥ /sehe dhairyeṇa mahatā śikṣayā ca vyapohayat //tato 'ntarikṣe vāg āsīt susvarā lokasākṣiṇī /na tvayā rāma vadhyo 'yam alaṃ khedena mānada //vihito 'sya mayā mṛtyus tasmāt sādhu vyupārama /acireṇaiva kālena prāṇāṃs tyakṣyati māgadhaḥ //jarāsaṃdhas tu tac chrutvā vimanāḥ samapadyata /na prāharat tatas tasmai punar eva halāyudhaḥ //tau vyupāramatāṃ yuddhād vṛṣṇayas te ca pārthivāḥ /dīrghakālaṃ mahārāja nijaghnur itaretaram //parājite tv apakrānte jarāsaṃdhe mahīpatau /viviktam abhavat sainyaṃ parāvṛttamahāratham //jarāsaṃdhaṃ jaghānāśu gadayā viṣṇur avyayaḥ /punar āhatya rājānaṃ muṣṭinā ca samāhanat /talenāhatya tarasā gadayā sa punaḥ punaḥ //visaṃjño 'pi jarāsaṃdho gadām utsṛjya vīryavān /upāramat tadā yuddhāc cāpaṃ saśaram eva ca //padātiś cābhavad rājā bhītas tvaritavikramaḥ /antardhānaṃ jagāmāśu śatrau paśyati yudhyataḥ //te nṛpāś coditair nāgaiḥ syandanais turagais tathā /dudruvur bhītamanaso vyāghrāghrātā mṛgā iva //tan narendraiḥ parityaktaṃ bhagnadarpair mahārathaiḥ /ghoraṃ kravyādabahulaṃ raudram āyodhanaṃ babhau //pāñcajanyaṃ tadā viṣṇur dadhmau śatrubhayaṃkaram //devadevena vīreṇa cakriṇā śārṅgadhanvinā /ādhmāto 'tha mahāśaṅkhaḥ pūrayām āsa rodasī //tato devāḥ sagandharvāḥ vidyādharamahoragāḥ /tena śabdena saṃtuṣṭāḥ siṃhanādaṃ pracakrire //tena sarve nṛpatayo bhītā rājan diśo gatāḥ /punaś ca bhagavān viṣṇuḥ śaṅkharājaṃ samāśvasat //tato yuddhaṃ mahāviṣṇur jitvā yadukulodvahaḥ /gomante 'tha mahāśaile kiṃcit kālaṃ viśaśrame /pūrvajena tadā kṛṣṇa śrāntena yudhi bhārata //dravatsu rathamukhyeṣu cedirājo mahādyutiḥ /smṛtvā yādavasaṃbandhaṃ kṛṣṇam evānvavartata //jarāsaṃdhe gate rājñi kṛṣṇād bhīte raṇotsavāt /vṛtaḥ karūṣasainyena cedisainyena cānagha /saṃbandhakāmo govindam idam evāha cedirāṭ //ahaṃ pitṛṣvasur bhartā tava yādavanandana /sabalas tvām upāvṛttas tvaṃ hi me dayitaḥ prabho //damaghoṣo 'smi bhadraṃ te sahāyo 'ham anuvrataḥ /uktaś caiṣa mayā rājā jarāsaṃdho 'lpacetanaḥ /kṛṣṇād virama durbuddhe vigrahād raṇakarmaṇi //tad eṣa sa parityakto mama vākyasya dūṣakaḥ /bhagno yuddhe jarāsaṃdhas tvayā dravati sānugaḥ //nirvairo naiṣa saṃyāti svapuraṃ pṛthivīpatiḥ /vibhor vairavinirbandhe vigrahe raṇamūrdhani /tvayy eva bhūyo 'py aparaṃ darśayiṣyati kilbiṣam //atīva ruṣṭo vārṣṇeya gataḥ sabalavāhanaḥ /tad imāṃ saṃtyajāśu tvaṃ mahīṃ hatanarākulām /kravyādagaṇasaṃkīrṇāṃ sevitavyām amānuṣaiḥ /piśācāś cātra dṛśyante rākṣasāḥ piśitāśanāḥ /ḍākinyo 'tra pranṛtyanti pītvā śonitasaṃplavam //karavīrapuraṃ kṛṣṇa gacchāmaḥ sabalānugāḥ /sṛgālaṃ vāsudevaṃ vai drakṣyamas tatra pārthivam //imau rathavarodagrau yuvayoḥ kāritau mayā /yojitau śighraturagaiḥ khaḍgacakrākṣakūbarau //śīghram āruha bhadraṃ te baladevasahāyavān /tvarāmaḥ karavīrasthaṃ draṣṭuṃ taṃ vasudhādhipam //yādavaṃ svabalodagraṃ mahakāyā mahābalāḥ /tiṣṭhantu nṛpaśārdūlāḥ supramattā mahābalāḥ //samagrahayayuktena syandanena virājatā /cakrodyatakaraḥ śaurir gadāpāṇir adṛśyata //āstām atarjitāḥ sarve jarāsaṃdhavaśānugāḥ /ekasya sarvarājānaḥ kṛtavairā janādhipāḥ //te 'smākaṃ duṣṭamanasaḥ śaṅkitāni manāṃsi naḥ /madhurāṃ ca sthalīprāyāṃ prahareyur narādhipāḥ //tad gaccha rāmasahitaḥ sahāyaiḥ saha saṃgataḥ /rakṣemāṃ mathurāṃ vīra yādavānāṃ kulāraṇīm //pitṛṣvasuḥ pater vākyaṃ śrutvā cedipates tadā /vākyaṃ hṛṣṭamanāḥ kṛṣṇo jagāda jagato guruḥ //aho svayuddhābhiratau deśakālajitau tvayā /bāndhavapratirūpeṇa saṃsiktau vacanāmbunā //deśakālaviśiṣṭasya hitasya madhurasya vai /vākyasya durlabhā loke vaktāraś cedisattama //cedinātha sanāthau svaḥ saṃvṛttau tava darśanāt /nāvayoḥ kiṃcid aprāpyaṃ yayos tvaṃ bandhur īdṛśaḥ //jarāsaṃdhasya nidhanaṃ ye cānye tatsamā nṛpāḥ /paryāptau tvatsanāthau svaḥ kartuṃ cedikulodvaha //yuddham apratimaṃ viddhi pravṛttaṃ nau raṇe nṛpaiḥ /mayā tena mahārāja jarāsaṃdhena vai tadā /saṃgrāmaḥ sumahān vṛttaḥ pratyakṣaṃ tava cedipa //yadūnāṃ prathamo bandhus tvaṃ hi sarvamahīkṣitām /ataḥprabhṛti saṃgrāmān drakṣyase cedisattama //cakramausalam ity evaṃ saṃgrāmaṃ raṇavṛttayaḥ /kathayiṣyanti loke 'smin ye dhariṣyanti pārthivāḥ //rājñāṃ parājayaṃ yuddhe gomante 'calasattame /śravaṇād dhāraṇāc cāsya svargalokaṃ vrajanti vai //tad gacchāma mahāvīra karavīraṃ purottamam /tvayoddiṣṭena mārgeṇa cedirāja śivāya vai //te syandanagatāḥ sarve pavanotpātibhir hayaiḥ /bhejire dīrgham adhvānaṃ mūrtimanta ivāgnayaḥ //te trirātroṣitāḥ prāptāḥ karavīraṃ purottamam /śivāya ca śive deśe niviṣṭās tridaśopamāḥ //tān āgatān viditvātha sṛgālo yuddhadurmadaḥ /prātaḥ praviśya taddvāri dvāḥsthaṃ vacanam abravīt /keśavo 'tha mahābāhur vedayāsmān narādhipe //vasudevasutau vīrau cedirājena saṃgatau /dvāḥstho 'py atha tathety uktvā tasmai sarvaṃ nyavedayat //purasya dharṣaṇaṃ matvā nirjagāmendravikramaḥ //rathenādityavarṇena bhāsvatā raṇagāminā /āyudhapratipūrṇena neminirghoṣahāsinā //mandarācalakalpena citrābharaṇabhūṣiṇā /akṣayyasāyakais tūṇaiḥ pūrṇenārṇavaghoṣiṇā //haryaśvenāśugatinā+ +saktena śikhareṣv api /hemakūbaragarbheṇa dṛḍhākṣeṇābhiśobhinā //vandhureṇa sudīptena patatrivaragāminā /khe gateneva śakrasya haryaśvena rathādriṇā //sāvitre niyame pūrṇe yaṃ dadau savitā svayam /ādityaraśmibhir iva raśmibhir yo nigṛhyate //tena syandanamukhyena dviṣatsyandanaghātinā /sa sṛgālo 'bhyayāt kṛṣṇaṃ śalabhaḥ pāvakaṃ yathā //cāpapāṇiḥ sutīkṣṇeṣuḥ kavacī hemamālikaḥ /rathī khaḍgī śarī cāpī niṣaṅgī kuṇḍalī balī /gadī hārī tanutrāṇī karatrāṇī kirīṭavān //sitaprāvaraṇoṣṇīṣaḥ pāvakākāralocanaḥ //muhur muhur jyācapalaṃ vikṣipan duḥsahaṃ dhanuḥ /nirvaman roṣajaṃ vāyuṃ sānalajvālamaṇḍalam //bhābhir bhūṣaṇapaṅktīnāṃ dīpto merur ivācalaḥ /rathastha iva śailendraḥ sṛgālaḥ pratyadṛśyata //tasyārasitaśabdena rathanemisvanena ca /gurutvena ca nāmyantī cacālorvī yathā purā //tam āpatantaṃ śrīmantaṃ mūrtimantam ivānalam /sṛgālaṃ lokapālābhaṃ dṛṣṭvā kṛṣṇo na vivyathe //cedirājabalau cāpi kiṃcid vivyathatus tadā /sṛgālaś cāpi saṃrabdhaḥ taṃ rathaṃ sādhu coditam /samīpe vāsudevasya yuyutsuḥ pratyadṛśyata //vāsudevaṃ sthitaṃ dṛṣṭvā sṛgālo yuddhalālasaḥ /abhidudrāva vegena megharāśir ivācalam /vāsudevaḥ smitaṃ kṛtvā pratiyuddhāya tasthivān //sa tasya vismayaṃ dṛṣṭvā pratiyoddhum upasthitaḥ /tad yuddham abhavat tābhyāṃ samare ghoradarśanam /ubhābhyām iva mattābhyāṃ kuñjarāṇāṃ yathā vane //tataḥ śarasahasreṇa vāsudevo jaghāna ha //vāsudevaṃ mahātmānaṃ vivyādha punar aṣṭabhiḥ /vāsudevas trisaptatyā sṛgālaṃ yuddhadurmadam //vṛṣṇivīro 'tha rājendra vāsudevaṃ mahādyutim /sṛgālābhaṃ sṛgālaṃ ca jaghāna navabhiḥ śaraiḥ /tataḥ pañcaśatā viṣṇuṃ sṛgālo 'tha jaghāna ha /sṛgālaṃ pañcaviṃśatyā vāsudevaḥ samāhanat //sṛgālo vāsudevo 'tha vāsudevaṃ samāhanat /bāṇaiḥ pañcāśatā rājan baladevasya paśyataḥ //vāsudevau mahārāja viśrutau ca dhanurdharau /yuyudhāte mahāvīrau parasparavadhaiṣiṇau //vāyavyaṃ vāruṇaṃ caiva sṛgālo 'tha samādade /āgneyam atha pārjanyaṃ vāsudevaḥ samādade //tair astrais tau tu rājendra vāsudevau raṇotsukau /yuyudhāte ruṣā yuktau saṃdaṣṭoṣṭhau tadā raṇe //astrāṇi tāni rājendra samāhatya paraparam /bhūmim āpedire tāni niṣphalāni tato 'bhavan //māheśvaraṃ sṛgālas tu raudraṃ caiva janārdanaḥ /gomāyur atha yāmyaṃ tu kālam astraṃ janardanaḥ //te śastre niṣphale rājan bhūmiṃ jagmatur āture /kṣurapreṇa sṛgālas tu chettum aicchat tu śārṅgiṇaḥ /jyāṃ jātaroṣo dhanuṣā tasya devasya paśyataḥ //taj jñātvā bhagavān viṣṇur dhanuś ciccheda sāyakaiḥ /visṛjya saśaraṃ cāpaṃ punar anyat samādade //tac cāpi bhagavān viṣṇuś ciccheda ca nanāda ca /punar anyat samādatte cāpaṃ bhārasahaṃ nṛpa //tena cāpena govindaṃ jaghāna niśitaiḥ śataiḥ /navatyā ca punar viṣṇur navabhiś ca punar nṛpaḥ //aśītyā ca punar devaṃ samājaghne paraḥ śaraiḥ /śarāṇām atha lakṣāṇāṃ samājaghne hariṃ ruṣā //tataḥ kruddho 'tha bhagavāṃś ciccheda dhanur uttamam /sārathiṃ cāsya hatvā tu jaghāna prāṣṭhisārathim //siṃhanādaṃ tataś cakre viṣṇur ūrjitavikramaḥ //tataḥ sṛgālo vikrāntaś cāpaṃ bhārasahaṃ mahat /ādāya niśitaṃ bāṇaṃ sajjaṃ kṛtvā dhanus tadā //sṛgālas tv abravīt kṛṣṇaṃ samare samupasthitam /yuddharāgeṇa tejasvī mohāc calitagauravaḥ //rudhirākṣo mahāraudraḥ saṃdaṣṭhauṣṭapuṭas tathā /gomante yuddhamārgeṇa yat tvayā kṛṣṇa ceṣṭitam /anāyakānāṃ mūḍhānāṃ nṛpāṇāṃ durbale bale /sa me suviditaḥ kṛṣṇa kṣatriyāṇāṃ parājayaḥ /kṛpaṇāṇām asattvānām abudhānāṃ raṇotsave //tiṣṭhedānīṃ yathākāmaṃ sthito 'haṃ pārthive pade /mṛgavyālo mahāvyāḹaṃ na marṣayati sāgare /kva yāsyasi mayā ruddho raṇeṣv apariniṣṭhitaḥ //na cāham ekaṃ sabalo yuktas tvāṃ yoddhum āhave /aham ekas tvam apy eko dvau yudhyāva raṇe sthitau //kiṃ janena nirastena tvaṃ cāhaṃ ca raṇe sthitaḥ /dharmayuddhena nidhanaṃ vrajatv ekataro raṇe //loke 'smin vāsudevo 'haṃ bhaviṣyāmi hate tvayi /hate mayi tvam eko vā vāsudevo bhaviṣyasi //sṛgālasya vacaḥ śrutvā vāsudevaḥ kṣamāparaḥ /iṣṭataḥ praharasveti tam uktvā cakram ādade //tataḥ sāyakajālāni sṛgālaḥ krodhamūrchitaḥ /cikṣepa kṛṣṇe ghorāṇi yuddhāya laghuvikramaḥ //cikṣeporasi kṛṣṇasya yuddhasaṃdhānakovidaḥ //śastrāṇi yāni cānyāni musalādyāni saṃyuge /pātayām āsa govinde sa sṛgālaḥ pratāpavān //sṛgālaprahitair astraiḥ pāvakajvālamālibhiḥ /nirdayābhihataḥ kṛṣṇaḥ sthito girir ivācalaḥ //so 'straprahārābhihataḥ kiṃcid roṣasamīritaḥ /cakram udyamya govindaḥ sṛgālorasi pātayat //sṛgālaṃ vākyam abravīt |yadi śaknoṣi rājendra vahaitac cakram udyatam /kim anena pralāpena drakṣyase matparākramam //chetsyāmi te śiraḥ kāyāc cakreṇānena rājaka /ity uktvā roṣatāmrākṣaḥ @taṃ rathasthaṃ pramāṇasthaṃ sṛgālaṃ yuddhadurmadam /jaghāna samare cakraṃ jātadarpaṃ mahābalam /nihatya samare śūraṃ sṛgālaṃ yuddhakāmukam /tataḥ sudarśanaṃ cakraṃ punar āyād guroḥ karam //cakreṇorasi nirbhinnaḥ sa gatāsur gatotsavaḥ /papāta kṣatajasrāvī sṛgālo 'drir ivāhataḥ //niśamya taṃ nipatitaṃ vajrapātād ivācalam /tasya sainyāny apayayur vimanāṃsi hate nṛpe //kecit praviśya nagaraṃ kaśmalābhihatā bhṛśam /rurudur duḥkhasaṃtaptā bhartṛśokābhipīḍitāḥ //kecit tatraiva śocantaḥ smarantaḥ sukṛtāni ca /patitaṃ bhūmipaṃ bhūmau na tyajanti sma duḥkhitāḥ //tato meghaninādena svareṇārivimardanaḥ /kṛṣṇaḥ kamalapatrākṣo janānām abhayaṃ dadau //cakrocitena hastena rājatāṅguliparvaṇā /na bhetavyaṃ na bhetavyam iti tān abhyabhāṣata //nāsya pāpasya doṣeṇa nirābādhakaraṃ janam /ghātayiṣyāmi samare nedaṃ śūravrataṃ matam //aśrupūrṇamukhā dīnāḥ krandamānā bhṛśaṃ tadā /patito vai sṛgālākhyo bhraṣṭaḥ san dīnamānasaḥ //te sma paśyanti patitaṃ dharaṇyāṃ dharaṇīpatim /cakranirdāritoraskaṃ bhinnaśṛṅgam ivācalam //vilapanti sma te sarve sacivāḥ saprajā bhṛśam /sāśrupātekṣaṇā dīnāḥ śokasya vaśam āgatāḥ //teṣāṃ ruditaśabdena paurāṇāṃ visvaraiḥ svaraiḥ /mahiṣyas tasya niṣpetuḥ saputrā ruditānanāḥ //tās taṃ nipatitaṃ dṛṣṭvā ślāghyaṃ bhūmipatiṃ patim /stanān ārujya karajair bhṛśārtāḥ paryadevayan //urāṃsy urasijāṃś caiva śirojāny ākulāny api /nirdayaṃ tāḍayantyas tā visvaraṃ ruruduḥ striyaḥ //tasyorasi suduḥkhārtā mṛditāḥ klinnalocanāḥ /petur ūrdhvabhujāḥ sarvāḥ kṛttamūlā latā iva //tāsāṃ baṣpāmbupūrṇāni netrāṇi nṛpayoṣitām /vāriviprahatānīva paṅkajāni cakāśire //tāḥ patiṃ patitaṃ bhūmau rudantyo hṛdi tāḍitāḥ /lālapyamānāḥ karuṇaṃ yoṣitaḥ paryadevayan //putraṃ cāsya puraskṛtya bālaṃ prasrutalocanam /sṛgālaputraṃ cārabhya puraskṛtya tu bālakam /śakradevaṃ pituḥ pārśve dviguṇaṃ ruruduḥ striyaḥ //imaṃ te paśya vikrāntaṃ bālaṃ putram apaṇḍitam /tvadvihīnaḥ katham ayaṃ pade sthāsyati paitṛke /katham ekapade tyaktvā gato 'sy antaḥpuraṃ param //atṛptās tava saukhyānāṃ kiṃ kurmo vidhavā vayam //tasya padmāvatī nāma mahiṣī pramadottamā /gṛhītvā taṃ sutaṃ tatra vāsudevam upasthitā //yas tvayā pātito vīra raṇaproktena karmaṇā /tasya pretagatasyāyaṃ putras tvāṃ śaraṇaṃ gataḥ //yadi tvāṃ praṇametāsau kuryād vā śāsanaṃ punaḥ /yadi tvaṃ bāndhavaḥ ślāghyaḥ putrasya praṇatasya me /dīyatāṃ jīvitaṃ deva bāndhavasya yathātmanaḥ //nāyam ekaprahāreṇa janas tapyeta dāruṇam //yadi kuryād ayaṃ mūḍhas tvayi bāndhavakaṃ vidhim /naivaṃ parītaḥ kṛpaṇaḥ seveta vasudhātalam //ayam asya vipannasya bāndhavasya tvayānagha /saṃtatī rakṣyatāṃ vīra+ +putraḥ putra ivātmanaḥ //tasyās tad vacanaṃ śrutvā mahiṣyā yadunandanaḥ /mṛdupūrvam idaṃ vākyam uvāca vadatāṃ varaḥ //rājapatni gato roṣaḥ sahānena durātmanā /prakṛtisthā vayaṃ jātā devi saiṣo 'smi bāndhavaḥ //roṣo me vigataḥ sādhvi tava vākyair akilbiṣaiḥ /yo 'yaṃ putraḥ sṛgālasya mamāpy eṣa na saṃśayaḥ //abhayaṃ cābhiṣekaṃ ca dadāmy asmai sukhāya vai /āhūyantāṃ prakṛtayaḥ purodhā mantriṇas tathā /pitṛpaitāmahe rājye tava putro 'bhiṣicyatām //tataḥ prakṛtayaḥ sarvāḥ purodhā mantriṇas tathā /abhiṣekārtham ājagmur yatra tau rāmakeśavau //tataḥ siṃhāsanasthaṃ taṃ rājaputraṃ janārdanaḥ /abhiṣekeṇa divyena yojayām āsa vīryavān //abhiṣicya sṛgālasya karavīrapure sutam /kṛṣṇas tadahatur evāśu prasthānam abhirocayat //rathena hariyuktena tena yuddhārjitena vai /keśavaḥ prasthito 'dhvānaṃ yathendras tridivaṃ yathā //sahitau tāv anugatau mathurāṃ prati jagmatuḥ /damaghoṣo 'pi dharmātmā sasainyaḥ sasuhṛjjanaḥ /āpṛcchya keśavaṃ rājā svāṃ purīṃ pratijagmivān //śakradevo 'pi dharmātmā saha mātrā paraṃtapa /sabālavṛddhayuvatī+ +mukhyāḥ prakṛtayas tathā //śibikāyām athāropya sṛgālaṃ yuddhadurmadam /saṃhatā dūramārgeṇa paścimābhimukhā yayuḥ //naidhanena vidhānena cakrus te tasya satkriyām /satkāraṃ kārayām āsuḥ pitṝṇāṃ pāralaukikam /uddiśyoddiśya rājānaṃ śrāddhaṃ kṛtvā sahasraśaḥ //tatas te salilaṃ dattvā nāmagotrādikīrtanaiḥ /pitary uparate ghore śokasaṃvignamānasaḥ /kṛtvodakaṃ tadā rājā praviveśa purottamam //śrīvatsacchannavakṣojjvalitamaṇivaroddīptadivyāṅgarāgaṃ @bhāsvaccakraṃ saśaṅkhaṃ sphuradurumakuṭaṃ hārakeyūrahāri |meghābhaṃ pītavāsomaṇimakaralasatkuṇḍalaṃ candravaktraṃ @prodyattejombujākṣaṃ hṛdaya bhaja sadā tvaṃ vapuḥ prāṃśu jiṣṇoḥ |tau tu svalpena kālena pañcarātroṣitau pathi /damaghoṣeṇa saṇgatau |athādhvavidhinā tau tu @damaghoṣeṇa saṃgamya ekarātroṣitāv iva /jagmatuḥ sahitau vīrau mudā paramayā yutau //nagarīṃ mathurāṃ prāptau vasudevasutāv ubhau //tataḥ kṛṣṇo mahāśaṅkhaṃ pāñcajanyaṃ ca yādavaḥ /pradadhmau lokavikhyātaḥ susvaraṃ puruṣottamaḥ //tataḥ pratyudgatāḥ sarve yādavā yadunandanau /sabalā hṛṣṭamanasa ugrasenapurogamāḥ //śreṇyaḥ prakṛtayaś caiva mantriṇaḥ sapurohitāḥ /sabālavṛddhā sā caiva purī samabhivartata //nanditūryāṇy avādyanta stūyetāṃ puruṣottamau /rathyāḥ patākāmālinyo bhāsanti sma samantataḥ //hṛṣṭā pramuditā sarvā purī paramaśobhitā /akrūraḥ sātyakiś caiva mantriṇaś ca yathocitāḥ /bhrātros tayor āgamane yathaivendramahe tathā //muditās tatra gāyanti rājamārgeṣu gāyanāḥ /stavāśīḥprabhavā gāthā yādavānāṃ priyaṃkarāḥ //govindarāmau saṃprāptau bhrātarau lokaviśrutau /sve pure nibhayāḥ sarve krīḍadhvaṃ yādavāḥ sukham //na tatra kaścid dīno vā malino vā vicetanaḥ /mathurāyām abhūt kaṣcid rāmakṛṣṇasamāgame //vayāṃsi sādhuvākyāni prahṛṣṭā gohayadvipāḥ /naranārīgaṇāś caiva bhejire mānasaṃ sukham //śivāś ca pravavur vātā virajaskā diśo daśa /daivatāni ca sarvāṇi hṛṣṭāny āyataneṣv api //yāni liṅgāni lokasya vṛttānīha kṛte yuge /tāni sarvāṇy adṛśyanta bhrātror āgamanaṃ prati //tataḥ kāle śive puṇye syandanenārimardanau /hariyuktena tau vīrau praviṣṭau mathurāṃ purīm //viśantaṃ nagarīṃ ramyāṃ govindaṃ rāmam eva ca /anujagmur yadugaṇāḥ śakraṃ devagaṇā iva //vasudevasya bhavanaṃ pitus tau yadunandanau /praviṣṭau hṛṣṭavadanau candrādityāv ivācalam //tāv āyudhāni vinyasya gṛhe sve svairacāriṇau /mumudāte yaduvarau vasudevasutāv ubhau //tatas tau vasudevasya pādau samabhipīḍya ca /tatrograsenaṃ rājānam anyāṃś ca yadupuṃgavān //yathānyāyaṃ pūjayitvā tau sarvaiś cābhnanditau /jagmatur hṛṣṭamanasau mātur eva niveśanam //evaṃ tāv ekanirmāṇau mathurāyāṃ śubhānanau /ugrasenānugau bhūtvā kaṃcit kālaṃ mumodatuḥ //rāmograsenau vikrāntau viṣṇunā samalaṃkṛtau //kṛtvā prayāṇaṃ gomantād rājā sa magadheśvaraḥ /vrīḍayāvanato bhūtvā svapuraṃ praviveśa ha //sasainyaḥ sabalaś cāpi pṛṣṭhato 'nvacarat kila //ity uktvā pārthivān sarvān kṛṣṇaḥ kṛṣṇāmbudopamaḥ /pūrvajena sahāyena sthitaḥ samaramūrdhani //śrutvaiva tu jarāsaṃdhaḥ krodhavisphāritekṣaṇaḥ /pralaptaś ca tathā rājā viṣṇunā prabhviṣṇunā //dhnavī bāṇi rathī khaḍgī kuṇḍalī kavacī balī /śūrāṇām agraṇīḥ sākṣād eka evātulo nṛpaḥ /keśavasya puraḥ sthitvā babhāṣe keśisūdanam //kim etais tucchavākyair hi tiṣṭhedānīṃ mamāgrataḥ /yad balaṃ yac ca te vīryaṃ darśayasva yadīcchasi //eṣa tvāṃ prahariṣyāmi tiṣṭha tāvad raṇe kṣaṇam //ete ye nihatā gopa rājāno balamohitāḥ /etair varākair gopāla kṛtaṃ rājavidūṣakaiḥ //eṣa tvāṃ darśayiṣyāmi yamarājānam eva hi /ity uktvā sa jarāsaṃdhaḥ kṛṣṇam abhyadravad raṇe //taṃ dṛṣṭvā roṣatāmrākṣaṃ kṛṣṇo vākyam uvāca ha /icchātaḥ praharasveti yadi śaknoṣi rājaka //eṣa te pramukhe rājan sthito 'haṃ kiṃ vikatthase /naitāvatā raṇe rājañ śūrāḥ santi nṛpottamāḥ //śarair vā yadi vā śastrair darśayasva parākramam /ity uktvā sa jagannāthaḥ sarveṣām agraṇīr hariḥ /suparṇadhvajam āsthāya kṛṣṇas tu ratham uttamam /tam abhyayāj jarāsaṃdhaṃ śarair vivyādha cāṣṭabhiḥ //sārathiṃ cāsya vivyādha pañcabhiḥ niśitaiḥ śaraiḥ /jaghāna turagāṃś cājau yatamānasya vīryavān //baladevo dhanuś cāsya ciccheda nataparvaṇā //taṃ kṛcchragatam ājñāya citraseno mahābalaḥ /senānīḥ kauśikaś caiva kṛṣṇaṃ vivyādha pañcabhiḥ //tribhir vivyādha saṃkruddhaḥ kāmapālaṃ tu kauśikaḥ /baladevo dhanuś cāsya bhallenājau dvidhākarot //javenābhyarditaś cāpi tān arīñ śaravṛṣṭibhiḥ /janārdano 'pi bhagavān ājaghāna sa māgadham //jarāsaṃdho 'pi vegena dhanur anyan mahārathaḥ /sajyaṃ kṛtvā mahāvīraḥ keśavaṃ niśitaiḥ śaraiḥ /ājaghāna śarīraṃ vai nīlotpaladalaprabham //bhagavān api govindaḥ śareṇa nataparvaṇā /lalāṭe cāsya cikṣepa jarāsaṃdhasya cābhibhūḥ //punar vivyādha niśitaiḥ bāṇaiḥ śailopamais tathā /kṣurapreṇāhanac cāsya dhvajaṃ kanakabhūṣaṇam //taṃ citrasenaḥ saṃrabdho vivyādha niśitaiḥ śaraiḥ /kauśikaḥ pañcaviṃśatyā jarāsaṃdhas tu saptabhiḥ //tribhis tribhiś ca nārācais tān bibheda janārdanaḥ /pañcabhiḥ pañcabhiś caiva baladevas tu tān arīn //kṛṣṇo rathāśvāṃś ciccheda citrasenasya vīryavān /baladevo dhanuś cāsya bhallenājau dvidhākarot //saṃchinnadhanvā viratho gadām ādāya vīryavān /abhyadravat susaṃkruddho jighāṃsur musalāyudham //sisṛkṣatas tu nārācāṃś citrasenavadhaiṣiṇaḥ /dhanuś ciccheda rāmasya jarāsaṃdho mahābalaḥ //gadayā ca jaghānāśu citraseno halāyudham /jarāsaṃdhas tu balavān keśavaṃ pañcabhiḥ śaraiḥ //punar navatyā vivyādha punaś caiva hi saptabhiḥ /aśītyā ca jarāsaṃdhaḥ kṛṣṇaṃ nīlotpalacchavim //dhanuś ciccheda bhagavāñ jarāputrasya dhīmataḥ /utsṛjya saśaraṃ cāpaṃ gadām ādāya vīryavān //jaghāna ca tadā viṣṇuṃ bāhudeśe balī tadā /gadayā caiva govindo jaghānāsya ca vakṣasi //jānubhyāṃ nipapātorvyāṃ punar utthāya māgadhaḥ /gadayātha haraṃ vegāj jaghānāhatya vakṣasi //hariś ca gadayā rājañ jarāsaṃdham amarṣaṇam //na mamarṣa jarāsaṃdho gadāyātaṃ janārdanam /jaghāna stanayor madhye baladevasya paśyataḥ //tataḥ pīḍitasarvāṅgo yayau kṛṣṇo mahītalam /siṃhanādaṃ tataś cakre māgadho rājasattamaḥ /hataḥ kṛṣṇo hataḥ kṛṣṇa iti vācaṃ samādade //taṃ dṛṣṭvā patitaṃ kṛṣṇaṃ krodhād dviguṇavikramaḥ /ādāya musalaṃ rāmo jarāsaṃdham abhidravat //jaghāna stanayor madhye bāhubhyāṃ yadunandanaḥ /punaś ca gadayā rāmo lalāṭe taṃ jaghāna ha /jānubhyām apatad bhūmau gatasaṃjño jarāsutaḥ //utthāya sahasā bhūmer jarāsaṃdhaḥ pratāpavān /balabhadraṃ jaghānāśu sasvanaṃ māgadhas tadā //tato haladharo vīro gadayā sarvapuṣṭayā /ciccheda tāṃ gadāṃ vīraḥ kṛṣṇasya puratas tadā //jarāsaṃdhas tu balavān utsṛjya mahatīṃ gadām /punar anyāṃ mahāccaṇḍāṃ sarvāyudhasamanvitām //ādāya niśitāṃ ghorāṃ tāṃ jaghāna halāyudham /punaś ca gadayā taṃ tu lalāṭe 'bhyahanad balī //muṣṭinā ca samāhatya gadayā ca tadā bhṛśam /talena ca jaghānāśu vāsudevasya paśyataḥ //tato mūrcchāṃ samāpede balabhadraḥ pratāpavān /siṃhanādaṃ tataś cakre rājā sa magadheśvaraḥ //etasminn antare viṣṇuḥ saṃjñāṃ prāpya jarāsutam /gadayā pothayām āsa dānavāraktasiktayā /jarāputras tadā tasmai prāhiṇoc chaktim uttamām //tām āpatantīṃ saṃprekṣya gṛhītvā viṣṇur avyayaḥ /tasminn eva dadau vīraḥ sākṣād viṣṇur baler iva //sa tayā tāḍito rājā papāta ca mumoha ca /prāptasaṃjñas tadā rājā parigheṇa samāhanat //tayos tu yuddham abhavat parasparavadhaiṣiṇoḥ /devāsurasamaṃ yuddham āsīt prathamasaṃgame /namuceś caiva śakrasya rāmarāvaṇayor iva //ubhau tau lokavikhyātau bale cāstre ca viśrutau /ubhāv eva raṇe vīrau yuddhe ca pariviśrutau //etasminn antare viṣṇuḥ śārṅgam ādāya vīryavān /śareṇāśanikalpena vivyādha magdheśvaram //arditaḥ sa tu rājendro gadayāpothayad dharim /sa hitvā tu tadā śārṅgaṃ gadayā taṃ jaghāna ha //balabhadro 'pi dharmātmā prahartuṃ taṃ viniścitaḥ /tadantare prāha vīro darado nāma pārthivaḥ /na yuktaṃ rāma rāmeti parāsaktaṃ prati prabho //taṃ dṛṣṭvā roṣatāmrākṣo halī musalam ādade /rāmaṃ haladharaṃ rājā pratīyād yuddhadurmadam //tayos tad yuddham abhavad gajayūthapayor iva //parājito jarāsaṃdhaḥ kṛṣṇena dvijasattama /sabalaḥ sānugaś caiva kiṃ matvā svagṛhaṃ gataḥ //kaṣṭam etaj jarāsaṃdhaḥ kṛtavān balasaṃmitaḥ /palāyanaṃ dvijaśreṣṭha tayor yādavasiṃhayoḥ //purataḥ kṛtavān brahman na yuktaṃ pratibhāti me /jarāsaṃdho 'pi rājendraḥ sarveṣām agraṇīḥ sthitaḥ //lajjākaram idaṃ manye tasya rājño dvijottama /pṛṣṭhataś ca samāgamya purastāt paśyator yayau //kim uttaraṃ tato rājā jarāsaṃdhaḥ pratāpavān /akarod yadusiṃhasya mādhavasya dvijottama /etad ācakṣva me brahman vistareṇa tapodhana //dagdhvā prayāto gomantād rājā sa magadheśvaraḥ /vrīḹayāvanato bhūtvā svapurīṃ praviveśa ha //praviśya svapuraṃ so 'tha pādaspṛṣṭa ivoragaḥ /na śarma labhate rātrau na divā śokakarśitaḥ //tataḥ kadācid rājā tu duḥkhaśokasamanvitaḥ /nṛpān sarvān samāhūya vacanaṃ cedam abravīt //mantrayāmo nṛpaśreṣṭhā mahat kāryam upasthitam /parājito 'smi rājendrā gopābhyāṃ rājasaṃsadi //sa sarvaiḥ pārthivaiḥ sārdhaṃ mantrayām āsa mantravit /aho dhik pauruṣaṃ manye yad asmān prati pārthivāḥ //ye nṛpā balakṛṣṇābhyāṃ nirjitāḥ sabalānugāḥ /nirotsyāmaḥ purīṃ ramyāṃ madhurāṃ yādavair vṛtām //bhagavantaḥ purīṃ tatra madhurāṃ caturaṅgiṇaḥ /balena mahatā yuktā hantuṃ tau gopakilbiṣau //anyathā hy ayaśo 'smākaṃ yāvalloko vapuṣmatām /pratijñā ca mamāpyp eṣā śrūyatāṃ pārthivottamāḥ //yau tau gopakavīrau hi tau hatvā tu svakaṃ puram /yāsyāmi satyam etad dhi balair bahubhir anvitaḥ //balāni bahurāpāṇi mama santi nṛpottamāḥ /niḥsādhanau yādavakau niṣkośā durbalā hi te //atha sādhyā purī sarvā nātra kāryā vicāraṇā /tato yūyaṃ sthirā kṛtvā buddhiṃ yuddhāya pārthivāḥ /prayāntu sarve rājānaḥ kampayanto vasuṃdharām //sarvataḥ pariroddhavyā purī yādavapālitā /nirmūlā caiva sā kāryā bhavadbhiḥ khyātakīrtibhiḥ //etasminn antare prāptā lokaprāvṛttikā narāḥ /cakrāyudhagṛhaṃ sarve lokapālagṛ hopamam //teṣv ātyayikaśaṃsīṣu lokaprāvṛttikeṣv iha /kṛtasaṃjñā yaduśreṣṭhāḥ samīyuḥ kṛṣṇasaṃsadi //samāgateṣu sarveṣu yadumukhyeṣu saṃsadi /prāvṛttikā narāḥ prāhuḥ pārthivātyayikaṃ vacaḥ //janārdana narendrāṇāṃ pārthivānāṃ samāgamaḥ /bhavīṣyati kṣitīśānāṃ sumahān ity anekaśaḥ //tvaritās tatra gacchanti nānājanapadeśvarāḥ //kuṇḍine puṇḍarīkākṣa bhojaputrasya śāsanāt //prakāśaṃ sma kathās tatra śrūyante manujeritāḥ /rukmiṇī kila nānmā strī rukmiṇaḥ prathitā svasā //bhāvī svayaṃvaras tatra tasyāḥ kila janārdana //ity artham ete nṛvarā gacchanti sabalānugāḥ //tasyās trilokasundaryās tṛtīye 'hani yādava /rukmabhūṣaṇabhūṣiṇyā bhaviṣyati svayaṃvaraḥ //rājñāṃ tatra sametānāṃ hastyaśvarathagāminām /drakṣyāmaḥ śataśas tatra śibirāṇi mahātmanām //siṃhaśārdūladarpāṇāṃ mattadviradagāminām /sadā yuddhapriyāṇāṃ hi parasparam amarṣiṇām //jayāya śīghraṃ sahitā balaughena samanvitāḥ /niruddhāḥ pṛthivīpālāḥ kim ekāntacarā vayam /nirutsāhā bhaviṣyāmo gacchāmo yadusattama //śrutvaitat keśavo vākyaṃ hṛdi śalyam ivārpitam /nirjagāma yaduśreṣṭho yadūnāṃ sahito balaiḥ //yādavās te balodagrāḥ sarve saṃgrāmalālasāḥ /niryayuḥ syandanair divyair garvitās tridaśā iva //balāgreṇa niyuktena harir īśānasamitaḥ /cakrodyatakaraḥ kṛṣṇo gadāpāṇir vyarocata //kṛṣṇo 'pi hi gadāpāṇiḥ śārṅgaśaṅkhagadāsibhṛt /yādavāś cāpare tatra vāsudevānuyāyinaḥ /rathair ādityasaṃkaśaiḥ kiṃkiṇīpratināditaiḥ //anvayuḥ puṇḍarīkākṣaṃ sa uvāca yaduprabhum /nānāśāktipraharaṇaiḥ svānugaiḥ parivāritaḥ //ugrasenaṃ tu govindaḥ prāha niścitadarśanaḥ /tiṣṭha tvaṃ nṛpaśārdūla bhrātrā me sahito 'nagha //kṣatriyā nikṛtiprajñāḥ śāstrajñāś chidradarśinaḥ /purīṃ śūnyām imāṃ vīra jaghanyāḥ pīḍayanti naḥ //asmākaṃ śaṅkitāḥ sarve jarāsaṃdhavaśānugāḥ /modante sukhinas tatra devaloke yathāmarāḥ //tasya tadvacanaṃ śrutvā bhojarajo mahāyaśāḥ /kṛṣṇasnehena vikṛtaṃ babhāṣe vacanāmṛtam //kṛṣṇa kṛṣṇa mahābāho yadūnām nandivardhana //śrūyatāṃ yad ahaṃ tv adya vakṣyāmi ripusūdana //tvayā vihināḥ sarve sma na śaktāḥ sukham āsitum /pure 'smin viṣayānte vā patihīnā iva striyaḥ //tvatsanāthā vayaṃ tāta tvadbāhubalam āśritāḥ /bibhīmo na narendrāṇāṃ sendrāṇām api mānada /vijayāya yaduśreṣṭha yatra yatra gamiṣyasi /tatra tvaṃ sahito 'smābhir gacchethā yādavarṣabha //tasya rājño vacaḥ śrutvā sasmitaṃ devakīsutaḥ /yatheṣṭaṃ bhavatām adya tathā kartāsmy asaṃśayam //evam uktvā tu kṛṣṇo hi jagāmāśu rathena vai /bhīṣmakasya gṛhaṃ prāpto lohitāyati bhāskare //prāpte rājasamāje tu śibirākīrṇabhūtale /raṅgaṃ suvipulaṃ dṛṣṭvā rājasīṃ tanum āviśat //vitrāsanārthaṃ bhūpānāṃ prakāśārthaṃ purātanam /manasā cintayām āsa vainateyaṃ mahābalam //tataś cintitamātras tu viditvā vinatātmajaḥ /sukhalakṣyaṃ vapuḥ kṛtvā nililye keśavāntike //tasya pakṣanipātena pavanodbhrāntakāriṇā /kampitā manujāḥ sarve nyubjāś ca patitā bhuvi /śirobhiḥ patitāḥ sarve prāvepanta yathoragāḥ //tān saṃnipatitān dṛṣṭvā kṛṣṇo girir ivācalaḥ /sa tadā pakṣavātena mene patagasattamam //dadarśa garuḍaṃ prāptaṃ divyasraganulepanam /pakṣavātena pṛthivīṃ cālayantaṃ muhur muhuḥ //pṛṣṭāsaktaiḥ praharaṇair lelihadbhir ivoragaiḥ /vaiṣṇavaṃ hastasaṃśleṣaṃ nāmyamānam adhomukham //caraṇābhyāṃ prakarṣantaṃ pāṇḍuraṃ bhogināṃ varam /hemapatrair upacitaṃ dhātumantam ivācalam //amṛtārambhahartāraṃ dvijihvendravināśanam /trāsanaṃ daityasaṃghānāṃ vāhanaṃ dhvajalakṣaṇam //taṃ dṛṣṭvā sa dhvajaṃ prāptaṃ sacivaṃ sāṃparāyikam /dhṛtimantaṃ garutmantaṃ jagāda madhusūdanaḥ //dṛṣṭvā paramasaṃhṛṣṭaḥ sthitaṃ deham ivāparam //tulyasāmarthyayā vācā garutmantam upasthitam //jagāma tridivaśreṣṭhaṃ bhojasyāntaḥpuraṃ mahat /svāgataṃ khecaraśreṣṭha surasenārimardana /vinatāhṛdayānanda svāgataṃ keśavapriya //vraja patrivaraśreṣṭha kaiśikasya niveśanam /vayaṃ tatraiva gatvādya pratīkṣāmaḥ svayaṃvaram //rājñāṃ tatra sametānāṃ hastyaśvarathagāminām /drakṣyāmaḥ śataśas tatra sametānāṃ mahātmanām //evam uktvā mahābāhur vainateyaṃ mahābalam /jagāmātha purīṃ kṛṣṇaḥ kaiśikasya mahātmanaḥ /vainateyasakhaḥ śrīmān yādavaiś ca mahārathaiḥ //vidarbhanagarīṃ prāpte kṛṣṇe devakinandane /hṛṣṭāḥ pramuditāḥ sarve niveśāyopacakramuḥ /sarve śastrāyudhadharā rājāno balaśālinaḥ //etasminn eva kale tu rājā nayaviśāradaḥ /kaiśikaḥ prati cotthāya prahṛṣṭenāntarātmanā //argham ācamanaṃ dattvā sa rājā kaiśikaḥ svayam /satkṛtya vidhivat kṛṣṇaṃ svapuraṃ saṃpraveśayat //pūrvam eva tu kṛṣṇāya kāritaṃ divyamandiram /viveśa sabalaḥ śrīmān kailāsaṃ śaṃkaro yathā /khādyapānādiratnaughair arcito vāsavānujaḥ //sukhenaivoṣitaḥ kṛṣṇas tasya rājño niveśane /pūjito bahumānena snehapūrṇena cetasā //te kṛṣṇam āgataṃ dṛṣṭvā vaineteyaṃ mahādyutim /babhūvuś cintayāviṣṭāḥ sarve nṛpatisattamāḥ //te sametya gatā rājan rājāno bhīmavikramāḥ /mantrāya mantrakuśalā nītiśāstrārthavittamāḥ //bhīṣmakasya sabhāṃ gatvā ramyāṃ hemapariṣkṛtām /siṃhāsaneṣu citreṣu vicitrāstaraṇeṣu ca /niṣedus te nṛpavarā devā devasabhām iva //bhayasaṃvignamanaso babhūvuś cintayāvitāḥ /athābravīj jarāsaṃdho vacanaṃ vadatāṃ varaḥ /teṣāṃ madhye mahābāhur jarāsaṃdho mahābalaḥ /babhāṣe sumahātejā devān deveśvaro yathā //śrūyatāṃ bho nṛpaśreṣṭhā bhīṣmakaś ca mahāmatiḥ /kathyamānaṃ yathābuddhyā vacanaṃ vadatāṃ varāḥ //yo 'sau kṛṣṇa iti khyāto vasudevasuto balī /vainateyasahāyena saṃprāpta iha kuṇḍinam //kanyāhetor mahātejā yādavair abhisaṃvṛtaḥ /avaśyaṃ kurute yatnaṃ kanyāvāptir yathā bhavet //yad atra kāraṇaṃ kāryaṃ sunayopetavad hitam /kurudhvaṃ nṛpaśārdūlā viniścitya balābalam //pādātau tau mahāvīryau vasudevasutāv ubhau /vainateyaṃ vinā tasmin gomante parvatottame /yat kṛtaṃ sumahad ghoraṃ bhavadbhir viditaṃ hi tat //kṛṣṇasya yādavaiś caiva bhojāndhakamahārathaiḥ /sametya yudhyamānasya kīdṛśo vigraho bhavet //kanyārthe yatamānena garuḍasthena viṣṇunā /kaḥ sthāsyati raṇe tasminn api śakraḥ suraiḥ saha //yadā cāsmai nāpi sutā kadācit saṃpradīyate /tato hy ayaṃ balād enāṃ netuṃ śaktaḥ suraiḥ saha //purā ekārṇave ghore śrūyate medinī tv iyam /pātālasya tale magnā viṣṇunā prabhaviṣṇunā /vārāhaṃ rūpam āsthāya uddhṛtā jagadādinā /hiraṇyākṣaś ca daityendro varāheṇa nipātitaḥ //hiraṇyakaśipuś caiva mahābalaparākramaḥ /mahāvīryo mahān āsīt sarvadaityapitāmahaḥ /avadhyo 'maradaityānām ṛṣigandharvakiṃnaraiḥ //yakṣarākṣasanāgānāṃ nākāśe nāvanisthale /na cābhyantararātryahnor na śūṣkeṇārdrakena ca //avadhyastriṣu lokeṣu daityendro hy aparājitaḥ /nārasiṃhena rūpeṇa nihato viṣṇunā purā //vāmanena tu rūpeṇa kaśyapasyātmajo balī /adityā garbhasaṃbhūto baliṃ badhvāsurottamam /satyarajjumayaiḥ pāśaiḥ kṛtaḥ pātālasaṃśrayaḥ //kārtavīryo mahāvīryaḥ sahasrabhujavigrahaḥ /dattātreyaprasādena matto rājyamadena ca //jāmadagnyo mahātejā reṇukāgarbhasaṃbhavaḥ /tretādvāparayoḥ saṃdhau rāmaḥ śāstrabhṛtāṃ varaḥ //parśunā vajrakalpena saptadvīpeśvaro nṛpaḥ /viṣṇunā nihato bhūyaś chadmarūpeṇa haihayaḥ //ikṣvākukulasaṃbhūto rāmo dāśarathi purā /trilokajayinaṃ vīraṃ rāvaṇaṃ vinyapātayat //purā kṛtayuge viṣṇuḥ saṃgrāme tārakāmaye /ṣoḍaśārdhabhujo bhūtvā garuḍastho hi vīryavān /nijaghānāsurān yuddhe varadānena darpitān //kālanemiś ca daityo vai devatānāṃ bhayapradaḥ /sahasrakiraṇābhena cakreṇa nihato yudhi //mahāyogabalenājau viśvarūpeṇa viṣṇunā /antaraṃ prāpya kālasya nihatā bahavo 'surāḥ //vane vanacarā daityā mahābalaparākramāḥ //nihatā bālabhāvena pralambāriṣṭadhenukāḥ /śakunīṃ keśinaṃ caiva yamalārjunakāv api //nāgaṃ kuvalayāpīḍaṃ cāṇūraṃ muṣṭikaṃ tathā /kaṃsaṃ ca balināṃ śreṣṭhaṃ sagaṇaṃ devakīsutaḥ /nihatya gopaveṣeṇa krīḍayām āsa keśavaḥ //evamādīni divyāni chadmarūpāni viṣṇunā /kṛtāni tatra tatraiva viṣṇunā prabhaviṣṇunā /tenāhaṃ vaḥ pravakṣyāmi bhavatāṃ hitakāmyayā //taṃ manye keśavaṃ viṣṇuṃ surādyam asurāntakam /nārāyaṇaṃ jagadyoniṃ purāṇaṃ puruṣaṃ dhruvam //sraṣṭāraṃ sarvabhūtānāṃ vyaktāvyaktaṃ sanātanam /adhṛṣyaṃ sarvalokānāṃ sarvabhūtanamaskṛtam //anādimadhyanidhanaṃ kṣaram akṣaraśāśvatam /svayaṃbhuvam ajaṃ sthāṇum ajeyaṃ sacarācaraiḥ /trivikramaṃ trilokeśaṃ tridaśendrārināśanam //iti me niścitā buddhir jāto 'yaṃ mathurādhipaḥ /kule mahati vai rājñāṃ vipule cakravartinām /katham anyasya martyasya garuḍo vāhanaṃ bhavet //viśeṣeṇa tu kanyārthe vikramasthe janārdane /kaḥ sthāsyati pumān adya garuḍasyāgrato balī //svayaṃvarakṛtenāsau viṣṇuḥ svayam ihāgataḥ /viṣṇor āgamane caiva mahān doṣaḥ prakīrtitaḥ /bhavadbhir anucintyedaṃ kriyatāṃ yad anantaram //evaṃ bruvāṇaṃ taṃ bhūpaṃ magadhānāṃ janeśvaram /sunītho 'tha mahāprājño vacanaṃ cedam abravīt //samyag āha mahābāhur magadhādhipatir nṛpaḥ /samakṣaṃ naradevānāṃ yathā vṛttaṃ mahāhave /gomante rāmakṛṣṇābhyāṃ kṛtaṃ karma suduṣkaram //gajāśvarathasaṃbādhā pattidhvajasamākulā /nirdagdhā mahatī senā cakralāṅgalavahninā //tenāyaṃ māgadhaḥ śrīmān anāgatam acintayat /brūte ca rājasenāyām anusmṛtya sudāruṇam //padātyor yudhyatos tatra balakeśavayor yudhi /durnivāryataro ghoro hy abhavad vāhinīkṣayaḥ //viditaṃ vaḥ suparṇasya āgatasya nṛpottamāḥ //pakṣavegāniloddhūtā babhramur gaganecarāḥ //samudrāḥ kṣubhitāḥ sarve cacālādrir mahī muhuḥ /vayaṃ sarve susaṃtrastaḥ kim utpāteti viklavāḥ //yadā saṃnahya yudhyeta ārūḍhaḥ keśavena saḥ /katham asmadvidhaḥ śaktaḥ pratisthātuṃ raṇājire //rājñāṃ svayaṃvare nāma sumahān harṣavardhanaḥ /kṛto naravarair ādyair yaśodharmasya vai nidhiḥ //idaṃ tu kuṇḍinagaram āsādya manujeśvarāḥ /na purevaiṣyate nūnaṃ mahāpuruṣavigrahaḥ //yadi sā varayed anyaṃ rājñāṃ madhye nṛpātmajā /kṛṣṇasya bhujayor vīryaṃ kaḥ pumān prasahiṣyati //vikhyāpitas tu doṣo 'yaṃ svayaṃvaramahotsave /tadartham āgataḥ kṛṣṇo vayaṃ caiva narādhipāḥ //kṛṣṇāsyāgamanaṃ caiva nṛpāṇām atigarhitam /kanyāhetor narendrānāṃ yathā vadati māgadhaḥ //ity evam ukte vacane sunīthena mahātmanā /karūṣādhipatir vīro dantavaktro 'bhyabhāṣata //yad uktaṃ māgadhendreṇa sunīthena narādhipāḥ /yuktapūrvam idaṃ manye yad asmākaṃ vaco hitam //na ca vidveṣaṇenāhaṃ na cāhaṃkāravādinā /na cātmavijigīṣutvād dūṣayāmi vaco 'mṛtam /vākyārṇavaṃ mahāgādhaṃ nītiśāstrārthabṛṃhitam /ka eṣa nikhilaṃ vaktuṃ śakto vai rājasaṃsadi //kiṃ tv anusmaraṇārthe 'haṃ yad bravīmi śṛṇuṣva me /āgato vāsudeveti kim āśvaryaṃ narādhipāḥ //yathāgatā vayaṃ sarve kṛṣṇo 'pīha tathāgataḥ /kim atra doṣo gauṇo vā kanyāhetoḥ samāgatāḥ //yad asmābhiḥ sametyaiva kṛtaṃ gomantarodhanam /tatra yuddhakṛtaṃ doṣaṃ kathaṃ vaḥ kartum arhatha //vanavāse sthitau vīrau kaṃsavyāmohahetunā /devarṣivacanād rājan vṛndāvanataṭe sthitau //tāv āhūya vadhārthāya ubhau rāmajanārdanau /nāgenoddīpitau vīrau hatvā nāgaṃ viveśatuḥ //tataḥ svavīryam āśritya nihato raṅgasāgare /gatāsur iva cāsīno mathureśaṃ sahānugaḥ //kim atra vihito doṣo yenāsmābhir vayodhikaiḥ /uparodhaparā rājan vayaṃ sarve samāgatāḥ //senātibalam ālokya vitrastau rāmakeśavau /puraṃ balaṃ samutsṛjya gomantaṃ parvataṃ gatau /tatrāpi gatam asmābhir hantuṃ samarayodhibhiḥ //aprāptayauvanābhyāṃ ca padātibhyāṃ raṇājire /rathāśvanaranāgena tatra vai vigrahaḥ kṛtaḥ /kṛtvoparodhaṃ śailaḥ sa kṣatradharmeṇa dīpitaḥ //dāvāgnimukham āviśya mṛtau yadi tapasvinau /vinītāv iti manyāmaḥ sarve kṣatriyapuṃgavāḥ //pratiyuddhe kṛte tv evaṃ dūṣayāmo janārdanam //yatra yatra prayāsyāmo vayaṃ tatra bhavet kaliḥ /prītyarthaṃ prayatiṣyāmaḥ kṛṣṇena saha bhūmipāḥ //idaṃ kuṇḍipuraṃ kṛṣṇo nāgataḥ kalihetunā /kanyānimittāgamane kasya yuddhaṃ prayacchati //martye 'smin puruṣendro 'sau na kaścit prākṛto naraḥ /devaloke ca deveśaḥ pravaraḥ puruṣottamaḥ //devānām api kartāsau lokānāṃ ca viśeṣataḥ /na deve bāliśā buddhir na cerṣyā na ca matsaraḥ //na stabdho na kṛśo nārtaḥ praṇatārtiharaḥ sadā /eṣa viṣṇuḥ prabhur devo devānām api daivatam //āgato garuḍeneha chadmaprākāśyahetunā /na senāsahito yāti kṛṣṇaḥ śatruvināśane //iyaṃ yātrā vijānīdhvaṃ prītyarthaṃ hy āgato hariḥ /sahīto yādavendraiś ca bhojavṛṣṇyandhakair iha //argham ācamanīyaṃ ca dattvātithyaṃ narādhipāḥ /kariṣyāmo vayaṃ sarve keśavāya mahātmane //evaṃ saṃdhānataḥ kṛtvā kṛṣṇena sahitā vayam /vasāma vigatodvegā nirbhayā vigatajvarāḥ //tasya tad vacanaṃ śrutvā dantavaktrasya dhīmataḥ /sālvaḥ pravadatāṃ śreṣṭhas tān uvāca narādhipān //kiṃ bhayenāsya naḥ sarve nyastaśastrā bhavāmahe /saṃdhānakaraṇe hetoḥ kṛṣṇasya bhayakampitāḥ //parastavena kiṃ kāryaṃ vinindya balam ātmanaḥ /naiṣa dharmo narendrāṇāṃ kṣatradharme vyavasthitaḥ //mahatsu rājavaṃśeṣu saṃbhūtāḥ kulavardhanāḥ /teṣāṃ kāpuruṣā buddhiḥ kathaṃ bhavitum arhati //ahaṃ jānāmi vai kṛṣṇam ādidevaṃ sanātanam /prabhuṃ sarvanarendrāṇāṃ nārāyaṇaparāyaṇam //vaikuṇṭham ajayaṃ loke carācaraguruṃ harim /saṃbhūtaṃ devakīgarbhe viṣṇuṃ lokanamaskṛtam //kaṃsarājavadhāyārthāya bhārāvataraṇāya ca /asmākaṃ ca vināśāya lokasaṃrakṣaṇāya ca /aṃśāvataraṇe kṛtsnaṃ jāne viṣṇor viceṣṭitam //saṃgrāmam atulaṃ kṛtvā viṣṇunā saha bhūmipāḥ /cakrānalavinirdagdhā yāsyāmo yamasādanam /taṃ ca jānāmi rājendrāḥ kālenāyuḥkṣayo bhavet //nākāle mriyate kaścit prāpte kāle na jīvati /evaṃ viniścayaṃ budhvā na kuryāt kasyacid bhayam //sa eva bhagavān viṣṇur ālokya tapasaḥ kṣayam /nihantā ditijendrāṇāṃ yathākālena yogavit //baliṃ vairocaniṃ caiva budhvāvadhyaṃ mahābalam /kṛtavān devadeveśaḥ pātālatalavāsinam //evamādīni cānyāni viṣṇoś ceṣṭāni vai nṛpāḥ /tasmād ayuktaṃ bhavatāṃ vigrahārthe vicāraṇam //tasmād asmāsu yuktaṃ tad bhavatāṃ vigrahe matiḥ /na ca saṃgrāmahetor hi kṛṣṇasyāgamanaṃ tv iha /yasya vā tasya vā kanyā varayiṣyati tasya sā /kim atra vigraho rājñāṃ prītir bhavati vai dhruvam //evaṃ kathayamānānāṃ nṛpāṇāṃ buddhiśālinām /na kiṃcid abravīd rājā bhīṣṃakaḥ putrakāraṇāt //mahāvīryaṃ madotsiktaṃ bhārgavāstrābhirakṣitam /raṇe pracaṇḍātirathaṃ vicintya manasā sutam //kṛṣṇaṃ na sahate nityaṃ putro me baladarpitaḥ /nityābhimānī ca raṇe na bibheti ca kasyacit //kṛṣṇasya bhujavīryena hriyati nātra saṃśayaḥ /bhaviṣyati tato yuddhaṃ mahāpuruṣavigraham //dveṣī caivābhimānī ca kuto jīvati me sutaḥ /jīvitaṃ nātra paśyāmi mama putrasya keśavāt //kanyāhetoḥ sutaṃ jyeṣṭhaṃ pitṝṇāṃ nandivardhanam /kārayiṣye kathaṃ yuddhaṃ putreṇa saha keśavam //na ca nārāyaṇaṃ devaṃ varam icchati rukmiṇaḥ /na ca nārāyaṇād devo varadṛṣṭas tu rukmiṇaḥ /mūḍhabhāvamadonmattaḥ saṃgrāmeṣv anivartakaḥ /niyataṃ bhasmasādyāti tūlarāśir yathānalāt //karavīreśvaraḥ śūraḥ sṛgālaś citrayodhinā /kṣaṇena bhasmasānnītaḥ keśavena balīyasā //vṛndāvane vasañ śrīmān keśavo balināṃ varaḥ /uddhṛtyaikena hastena saptāhaṃ dhṛtavān girim /duṣkaraṃ karma saṃsmṛtya manaḥ sīdati me bhṛśam //nagendraṃ sahasāgamya daivataiḥ saha vṛtrahā /abhiṣicyābravīt kṛṣṇam upendreti śacīpatiḥ //yathā vai damito nāgaḥ kāliyo yamunāhrade /viṣāgnijvalito ghoraḥ kālāntakasamaprabhaḥ //keśī caiva mahāvīryo dānavo hayavigrahaḥ /nihato vāsudevena devair api durāsadaḥ //sāṃdīpanisutaś caiva ciranaṣṭo hi sāgare /daityaṃ pañcajanaṃ hatvā ānīto yamamandirāt //gomanto sumahad yuddhaṃ bahubhiś caiva tāv ubhau /kṛtvā vitrāsajananaṃ gajāśvarathasaṃkulam //gajena gajavṛndāni rathena rathayodhinaḥ /sādinaś cāśvayodhānāṃ caraṇena padātinaḥ /jaghratus tau mahāvīryau vasudevasutāv ubhau //na devāsuragandharvā na yakṣoragarākṣasāḥ /na nāgā na ca daityendrā na piśācā na guhyakāḥ //kṛtavantas tathā ghoraṃ gajāśvarathasaṃkṣayam /tam anusmṛtya saṃgrāmaṃ bhṛśaṃ sīdati me manaḥ //kṛtvā govardhanaṃ veśma rakṣitā gā nṛbhiḥ saha /vātavṛṣṭisamākrāntās tena sīdati me manaḥ //na mayā śrutapūrvo vā dṛṣṭapūrvaḥ kuto 'pi vā /tādṛśo bhuvi martye 'smin vāsudevāt surottamāt //samyag āha mahābāhur dantavaktro mahīpatiḥ /sāntvayitvā mahāvīryaṃ saṃvidhāsyāma yatkṣamam //iti saṃcintya manasā balābalaviniścayam /gamanāya matiṃ cakre prasādayitum acyutam //cintyamāno narendrais tu bahubhir balaśālibhiḥ /sūtamāgadhabandībhir bodhitaḥ stutimaṅgalaiḥ //prabhātāyāṃ rajanyāṃ tu kṛtapūrvāhnikakriyāḥ /upaviṣṭā nṛpāḥ sarve sveṣu viśrāmaveśmasu //ye viśiṣṭāś ca rājāno vidarbhāyāṃ narādhipaiḥ /tair āgamya svabhūpeṣu raho gatvā niveditam //śrutvā kṛṣṇābhiṣekaṃ tu kecid dhṛṣṭā narādhipāḥ /kecid dīnatarā bhītā udāsīnās tathāpare //tridhā prabhinnā sā senā naranāgāśvavāhinī /mahārṇava iva kṣubdhā abhiṣekeṇa cālitā //nṛpāṇāṃ bhedam ālokya bhīṣmako rājasattamaḥ /vyatikramam acintyaṃ ca kṛtaṃ nṛpatinā svayam //vicintya manasā rājan dahyamānena cetasā /jagāma naradevānāṃ samāje pratibodhitum //etasminn antare dūtāḥ saṃprāptāḥ kaiśikāntikāt /lekham uddhṛtya śirasā viviśus te nṛpārṇavam //hatvā kaṃsaṃ mahāvīryaṃ devair api durāsadam /nābhiṣiktaḥ svayaṃ rājye nopaviṣṭo nṛpāsane //kanyārthenāgataḥ kṛṣṇas tatrāpi na kṛto 'tithiḥ /amānam atulaṃ prāpya kṣāntavān kena hetunā //vinatāyāḥ sutaś caiva mahābalaparākramaḥ /sa cāpi kṣamayā yuktaḥ kāraṇaṃ kim apekṣitam /etad ākhyāhi bhagavan paraṃ kautūhalaṃ hi me //vidarbhanagarīṃ prāpte vainateye sahācyute /manasā cintayām āsa vāsudevasya kaiśikaḥ //dṛṣṭvāścaryaṃ hi naḥ sarvān dhruvaṃ pāpakṣayo bhavet /rājanyān pravadāmy aham |vasudevasute dṛṣṭe @viśuddhabhāvaḥ kṛṣṇasya āvayor dṛṣṭa tattvataḥ //ataḥ pātrataraḥ ko 'nyas triṣu lokeṣu vidyate /kṛṣṇāt kamalapatrākṣād devadevāj janārdanāt //tasyāvāṃ kiṃ pradāsyāva ātithyakaraṇe nṛpa /pātram āsādya vai rājan yathā dharmo na lupyate //evam anyonyaṃ saṃcintya bhrātarau krathakaiśikau /svaṃ rājyaṃ dātukāmau tau jagmatuḥ keśavāntikam //devam āsādya tau vīrau vidarbhanagarādhipau /ūcatus tau mahātmānau praṇamya śirasā harim //adyāvāṃ saphalaṃ janma adyāvāṃ saphalaṃ yaśaḥ /adyāvāṃ pitaras tṛptā deve tvayi gṛhāgate //cāmaraṃ vyajanaṃ chatraṃ dhvajaṃ siṃhāsanaṃ balam /sphītakośāṃ purīṃ caiva gajāśvarathasaṃyutām //upendras tvaṃ mahābāho devendreṇābhiṣiktavān /āvām iha hi rājye tvām abhiṣiñcāva vai prabho //āvayor yat kṛtaṃ kāryaṃ bahubhiḥ pārthivair api /śakyate nānyathā kartuṃ jarāsaṃdhena vā svayam //śatrus te māgadho rājā jarāsaṃdho mahādyutiḥ /kathāṃ te bruvate nityaṃ nṛpāṇām abhayapradaḥ //siṃhāsanam anadhyāsya puraṃ cāsya na vidyate /kathaṃ rājasamāje 'smin nāsate devakīsutaḥ //kṛṣṇo 'pi sumahāvīryo hy abhimānī mahādyutiḥ /na cāgamiṣyate cāsmin kanyārthe ca svayaṃvare //pārthiveṣūpaviṣṭeṣu sveṣu siṃhāsaneṣu vai /katham āsyati nīceṣu āsaneṣu mahādyutiḥ //iti saṃcodyamānas tu śrutvāsau bhīṣmako nṛpaḥ /sarvaṃ tad vāsudevāgre jarāsaṃdhacikīrṣitam /nivedayām āsa tadā tasyābhilaṣitaṃ tv idam //āvayoḥ saha saṃmantrya vigrahopaśamārthinā //tava viśrāmahetor hi kāritaṃ ca gṛhottamam /devānām ādidevo 'si sarvalokanamaskṛtaḥ //mānuṣe martyaloke 'smin rājendratvaṃ samācara /samāje manujendrāṇāṃ mā bhūd āsanasaṃkaṭam //vidarbhanagare cedaṃ rājendratvaṃ samācara /āsyatām āsane śubhre śvaḥ prabhāte mahādyute //adhivāsyātmanātmānaṃ vidhidṛṣṭena karmaṇā /yathāgamiṣyanti nṛpāḥ kariṣye devaśāsanāt //evam uktvā suraśreṣṭhaṃ praṇipatya kṛtāñjalī /preṣayām āsa tau vīrau raṅgamadhye nṛpair vṛte //devadūtasya vacanaṃ yathoktaṃ vajrapāṇinā /likhitvā sumahātejāḥ kaiśikaḥ śāpajād bhayāt //viditaṃ vo nṛpāḥ sarve vainateyasahācyutaḥ /āgato 'tithirūpeṇa vidarbhanagarīṃ hariḥ //prāptam ālokya pātro'; yam iti saṃcintya bhūpatiḥ /pradadau vāsudevāya svaṃ rājyaṃ dharmahetunā //idam āsanam āssveti bhrātrā me sahito 'naghāḥ /vāg uvācāśarīreṇa kenāpi vyomacāriṇā //na yuktam āsanaṃ dātuṃ tvayāsīnaṃ narādhipa /idam asyāsanaṃ divyaṃ sarvaratnavibhūṣitam //jāmbūnadamayaṃ divyaṃ racitaṃ viśvakarmaṇā /preṣitaṃ devarājena siṃhalakṣaṇalakṣitam //atropaviṣṭaṃ deveśaṃ carācaranamaskṛtam /abhiṣiñcata rājendraṃ bahubhiḥ pārthivaiḥ saha //āgatāḥ kuṇḍinagare kanyāhetor narābhipāḥ /nāgamiṣyati yaḥ kaścit so 'sya vadhyo bhaviṣyati //ime caivāṣṭakalaśā nidhīnām aṃśasaṃbhavāḥ /akṣayā rājarājasya dhaneśasya mahātmanaḥ //divyāḥ kāñcanaratnāḍhyā divyābharaṇayonayaḥ /rājendrasyābhiṣekārtham āgacchanti nṛpair vṛtāḥ //eṣa śakrasya saṃdeśaḥ kathito vo narādhipāḥ /lekhenāhūya tān sarvān abhiṣiñcantu keśavam //iti saṃcodya svastho 'sau devadūto gato divam /dattvāsanaṃ ca kṛṣṇāya bālārkasadṛśaprabham //tenāhaṃ codayiṣyāmi bhavanto ye samāgatāḥ /durnivāryataraṃ ghoraṃ śakreṇa svayam īritam //yuṣmābhir darśane yuktam adbhutaṃ bhuvi durlabham /kalaśair abhiṣicyantaṃ svayam eva nabhastalāt //dṛṣṭvāścaryaṃ hi naḥ sarvān dhruvaṃ pāpakṣayo bhavet /snāpanārthaṃ ca kṛṣṇāya devadevāya viṣṇave //āgacchadhvāṃ nṛpaśreṣṭā na bhayaṃ kartum arhatha /āvayoḥ kṛtasaṃdhāno yuṣmadarthe janārdanaḥ //sarveṣāṃ manujendrāṇām abhayaṃ kurute hariḥ /viśuddhabhāvaḥ kṛṣṇasya āvayor dṛṣṭa tattvataḥ //māgadhasya viśeṣeṇa na vairaṃ hṛdi dṛśyate /yad atra kāraṇaṃ kāryaṃ tad bhavadbhir vicintyatām //evaṃ saṃcintyamānās tu nṛpāḥ śāpabhayārditāḥ /bhūyaḥ śuśruvū rājendra rājānaḥ sarva eva te //meghagambhīranādena svareṇāpūrayan nabhaḥ /vāg uvācāśarīreṇa devarājasya śāsanāt //trailokyādhipatiḥ śakraḥ prajāpālanahetunā /ājñāpayati yuṣmākaṃ nṛpāṇāṃ hitakāmyayā /na yuktaṃ vadatānyonyaṃ kṛṣṇena saha vairiṇā /vasadhvaṃ prītim utpādya svarāṣṭreṣu narādhipāḥ //praṇatārtiharaḥ kṛṣṇaḥ pratisenāntako 'nalaḥ /anena saha saṃprītyā modadhvaṃ vigatajvarāḥ //mānuṣāṇāṃ nṛpā devā nṛpāṇāṃ devatāḥ surāḥ /surāṇāṃ daivataṃ śakraḥ śakrasyāpi janārdanaḥ //tasyāpi devaḥ sa śivaḥ śivasyāpi janārdanaḥ /eṣa viṣṇuḥ prabhur devo devānām api daivatam /jāto 'yaṃ mānuṣe loke nararūpeṇa keśavaḥ //ajeyaḥ sarvalokeṣu devadānavamānavaiḥ /kārttikeyasahāyasya api śūlabhṛtaḥ svayam //tasmai devātidevāya keśavāya mahātmane /abhiṣicya suraiḥ sārdhaṃ kim icchadhvam ataḥ param //na cādhikāro devānāṃ rājendrasyābhiṣecane /tenāhaṃ nābhiṣiñcāmi sarvalokanamaskṛtam //nṛpāṇām adhikāro 'yaṃ rājendrasyābhiṣecane //gatvā yūyaṃ vidarbhāyāṃ krathakaiśikayoḥ saha /saṃcintya vidhidṛṣṭena kurudhvaṃ nṛpasattamāḥ //prītisaṃdhānakālo 'yam iti saṃcintya vāsavaḥ /bodhanārthe visṛṣṭo 'haṃ yuṣmākaṃ manujeśvarāḥ //vidarbhanagare kṛṣṇaḥ śrāvito 'syādhivāsanam /rājendratvābhiṣekārthaṃ rājānau krathakaiśikau //tābhyāṃ saha nṛpaśreṣṭhāḥ kṛtvā sumahad utsavam /abhiṣekeṇa satkṛtya pratigṛhyāsya dakṣiṇām /āgamiṣyatha saṃhṛṣṭāḥ punar eva svayaṃvaram //jarāsaṃdhaḥ sunīthaś ca rukmiṇaś ca mahārathaḥ /sālvaḥ saubhapatiś caiva catvāro rājasattamāḥ /raṅgasyāśūnyahetor hi tiṣṭhantu iti pārthivāḥ /evam ājñāṃ sureśasya śrutvā citrāṅgaderitām /gamanāya matiṃ cakruḥ sarva eva nṛpottamāḥ //anujñātā narendreṇa jarāsaṃdhena dhīmatā /bhiṣmakaṃ purataḥ kṛtvā prayātāḥ svabalair vṛtāḥ //bhiṣmakaś ca mahābāhuḥ svabalena samanvitaḥ /jagāma pārthivaiḥ sārdhaṃ dahyamānena cetasā /yatra kṛṣṇo mahābāhuḥ kaiśikasya niveśane //dūrād eva prakāśāntī patākādhvajamālinī /śubhrā devasabhā ramyā snānahetor ihāgatā //divyaratnaprabhākīrṇā divyadhvajasamākulā /divyāmbarapatākāḍhyā divyābharaṇabhūṣitā //divyasragdāmakalilā divyagandhādhivāsitā /vimānayānaiḥ śrīmadbhiḥ samantāt parivāritā //divyāpsarogaṇāś caiva vidyādharagaṇās tathā /gandharvā munayaś caiva kiṃnarāś ca samantataḥ /upagāyanti deveśam ambarāntaram āśritāḥ //stuvanti munayaḥ sarve siddhāś ca paramarṣayaḥ /devaduṃdubhayaś caiva svayam evānadan divi //karpūrāgarukastūrī+ +kaṅkolaṃ candanāni ca /pañcayonisamutthāni gandhacūrṇāny anekaśaḥ /samantāt pātyamānāni ākāśasthair divaukasaiḥ //svayam āgamya rājendro devaiḥ saha śacīpatiḥ /vimānavaram āruhya saprakāśaḥ sthito 'mbare //aṣṭabhir lokapālais tu svadigbhāgeṣu saṃsthitaiḥ /upagāyadbhir nṛtyadbhiḥ stuvadbhiś ca samantataḥ //aṣṭau ye lokapālās te svāsu dikṣu samāsthitāḥ /upagāyanti nṛtyanti stuvanti ca samantataḥ //śrutvā sutumulaṃ nādaṃ sarva eva narādhipāḥ /vismayotphullanayanā viviśus te sabhāṃ śubhām //kaiśikaś ca mahātejā upagamya narādhipān /praveśayām āsa balī pratipūjya yathāvidhi //nivedite suraśreṣṭhaḥ pārthivānāṃ samāgame /nirjagāma hariḥ śrīmān sarvamaṅgalapūjitaḥ //tato 'mbarasthās te divyāḥ kalaśāś cailakaṇṭhinaḥ /sahakārasamāyuktā vavarṣur jaladā iva //divyakāñcanaratnaughair divyapuṣpasamanvitaiḥ /gandhacūrṇavimiśraiś ca rājendrasyābhiṣecane //yathoktavidhipūrveṇa abhiṣicya janārdanam /dīkṣayitvā narendrāṇāṃ divyairābharaṇaiḥ śubhaiḥ //divyāmbaravicitraiś ca divyamālyānulepanaiḥ /satkṛtya vidhivad rājñām upaviṣṭo janārdanaḥ //śubhe devasabhe ramye snānahetor ihāgate /upāsyamāno yadubhir vibabhau ca narādhipaiḥ //vainateyaś ca balavān kāmarūpī narākṛtiḥ /dakṣiṇaṃ pārśvam āśritya āsanastho babhūva ha //krathakaiśikau ca tau vīrau vāmapārśve sva āsane /upaviṣṭau mahātmānau devasyānumate nṛpau //tathaiva vāmapārśve tu vṛṣṇyandhakamahārathāḥ /sātyakipramukhā vīrā upaviṣṭā mahābalāḥ //bhāskarapratime divye divyāstaraṇasaṃvṛte /sukhopaviṣṭaṃ śrīmantaṃ devā iva śacīpatim //sacivaiḥ śrāvitāḥ pūrvaṃ praviṣṭās te narādhipāḥ /yathārheṇa ca saṃpūjya rājānaḥ sarva eva te /sukhopaviṣṭās te sveṣu āsaneṣu narādhipāḥ //kaiśikas tu mahāprājñaḥ sarvaśāstrārthavittamaḥ /pūjayitvā yathānyāyam uvāca vadatāṃ varaḥ //avijñātā nṛpāḥ sarve mānuṣo 'yām iti prabho /bhavantam uparundhānā deva tvaṃ kṣantum arhasi //na me vairaṃ nivasati ekāham api kaiśika /viśeṣeṇa narendrāṇāṃ kṣatradharme vyavasthite //yoddhavyam iti dharmeṇa adharme 'tiparāṅmukhe /teṣāṃ ko hetunā kopaḥ kartavyas tv avanīśvarāḥ //yad gataṃ tad atikrāntaṃ ye mṛtās te divaṃ gatāḥ /eṣa dharmo nṛloke 'smiñ jāyanti ca mriyanti ca //tasmād aśocyaṃ bhavatāṃ mṛtānaṃ vai narādhipāḥ /kṣantavyaṃ bhavatāsmākaṃ vītavairā bhavantu vai //evam uktvā narendrāṃs tān āśvāsya madhusūdanaḥ /kaiśikasya mukhaṃ vīkṣya virarāma mahādyutiḥ //etasminn eva kale tu bhīṣmako nayakovidaḥ /pūjayitvā yathānyāyam uvāca vadatāṃ varaḥ //putro me bālabhāvena bhaginīṃ dātum icchati /svayaṃvare narendrāṇāṃ na cāhaṃ dātumutsahe //atīva bālabhāvatvād dātum icchen matir mama /ekā tv ekaṃ samālokya varayiṣyati me matiḥ //ataḥ prasādayiṣye tvāṃ putradurnayahetunā /prasādaṃ kuru deveśa kṣantum arhasi me prabho //bālabhāvena putreṇa cālitaṃ nṛpamaṇḍalam /yadā bhavati vai prauḍhaḥ kīdṛśo 'vinayo bhavet //sūryendusadṛśaṃl lokāṃs tapasopārjitaśriyaḥ /loke 'smin naradevānāṃ mahākulasamudbhavān //ekasyāpi nṛpasyāgre mohādyo vitathaṃ vadet /na sa tiṣṭhati loke 'smin nirdahed daṇḍavāhninā //eṣa dharmo narendrāṇām iti te viditaṃ prabho /lokadharmaṃ puraskṛtya purā gītaṃ svayaṃbhuvā //kathaṃ tava sutas teṣām agrato manujeśvara /vaktum arhati rājendra vitathaṃ rājasaṃsadi //tādṛśaṃ raṅgam atulaṃ kārayaṃs tanayas tava /kathaṃ tvayā hy avijñāta iti me saṃśayo mahān //āgatānāṃ narendrāṇām analārkenduvarcasām /yathārheṇa tu saṃpūjya ātithyaṃ kṛtavān asi //rathāśvanaranāgānāṃ vimardam atulaṃ tv iha /kathaṃ na jñātavān rājaṃs tava putrasya ceṣṭitam //viṣādo na bhaved atra caturaṅgabalāgame /kathaṃ na jñāyate rājann iti me buddhisaṃśayaḥ //mamāgamanam eveha prāyeṇa na hitaṃ tava /ato na kṛtam ātithyam apātrāya narādhipa //pātrebhyo dīyatāṃ kanyā mām apāsya mahābhuja /mamāgamanadoṣeṇa kathaṃ kanyāṃ na dāsyasi //kanyāvighnaṃ prakurvāṇo narake paripacyate /iti manvādibhir gītaṃ dharmavidbhir narottamaiḥ //ato 'rthaṃ na praviṣṭo 'haṃ raṅgamadhye viśāṃ pate /viditvā nakṛtātithyaṃ naradeva tavālayam //hriyābhibhūto rājendra prārthito 'haṃ narādhipa /vidarbhanagare rājan balaviśrāmahetunā //āvābhyāṃ kṛtam ātithyaṃ kaiśikaḥ supriyātithiḥ /uṣitau ca yathā svarge purā garuḍakeśavau //evam evaṃ bruvāṇaṃ taṃ kṛṣṇaṃ vāgvajracoditam /uvāca vadatāṃ śreṣṭaḥ keśavaṃ kaṃsasūdanam /ślakṣṇavācāmbunā sicya śamitāgnim ivādhvare //prasīda devalokeśa martyalokeśa pāhi mām /ajñānatamasāviṣṭaṃ jñānacakṣuḥprado bhava //mānuṣye māṃsacakṣuṣṭvād asamyagviditā vayam /na prasidhyanti kāryāṇi kurvatām avicāraṇāt //bhavantaṃ śaraṇaṃ prāpya devānām api daivatam /samyag bhavatu me dṛsṭiḥ saṃpatsyantu ca me kriyāḥ //āniṣpannām api kriyāṃ nayopetāṃ vicakṣaṇāḥ /phaladāṃ hi prakurvanti mahāsenāpatir yathā //bhavantaṃ śaraṇaṃ prāpya nātibādhati me bhayam /yan mayā cintitaṃ kāryaṃ tad bhavāñ śrotum arhati //na dātum icche kanyāṃ vai pārthivebhyaḥ svayaṃvare /prasādaṃ kuru deveśa na kopaṃ kartum arhasi //pūrvam eva hi govinda kathitaṃ nāradena yat /eṣā tavānujā bālā śrīr eṣā hy avatāriṇī //kṛṣṇārthe janmam āsādya punar jātā tu sā svayam //purā vai jānakīr eṣā rāmeṇārthe 'vatāritā /adhunā rukmiṇī nāma punarjātā mahītale //putravātsalyadīnāsau kṛpaṇo hatavān iti /kṣantum arhasi deveśa raṇe 'hataparākramaḥ //bhavitavyaṃ bhavaty eva vedavakyaṃ janārdana /nāradena yathoktaṃ vai vitathaṃ na vaded dvijaḥ //vacanena kim uktena tvayā rājan mahāmate /khakanyāṃ dāsyase neti ko 'tra netā tavānagha /mā dehīti na cākhyeyaṃ dadasveti na me vacaḥ /rukmiṇyā divyamūrtitvāt saṃbandhe kāraṇaṃ kṣamam //merukūṭe purā devaiḥ kṛtam aṃśāvatāraṇam /tadā nisṛṣṭā sā pūrvaṃ gaccha tvaṃ patinā saha //mānuṣye kuṇḍinagare bhīṣmakasyāṅganodare /jāyes tvaṃ vipulaśroṇi pratyavekṣasva keśavam //tenāhaṃ vaḥ pravakṣyāmi rājan na kṛtakaṃ vacaḥ /śrutvā svayaṃ viniścitya yad yuktaṃ tat kariṣyasi //rukmiṇī nāma te kanyā na sā prakṛtimānuṣī /śrīr eṣā brahmavākyena jātā kenāpi hetunā //na ca sā manujendrāṇāṃ svayaṃvaravidhikṣamā /ekā tv ekāya dātavyā iti dharmo vyavasthitaḥ //na ca tāṃ śakyase rājaṃl lakṣmīṃ dātuṃ svayaṃvare /sadṛśaṃ varam ālokya dātum arhasi dharmataḥ //ato 'rthaṃ vainateyo 'yaṃ vighnakāraṇahetunā /āgataḥ kuṇḍinagare devarājena coditaḥ //ahaṃ caivāgato rājñāṃ draṣṭukāmo mahotsavam /tāṃ ca kanyāṃ varārohāṃ padmena rahitāṃ śriyam //kṣantavyam iti yat proktaṃ tvayā rājan mamepsayā /yuktapūrvam ahaṃ manye kaluṣāya na pārthiva //pūrvam eva mayā kṣāntaṃ yenāsmi viṣaye tava //āgataḥ saumyarūpeṇa tenaiva kṣāntavān prabho //kṣānteṣu guṇabāhulyaṃ doṣāpaharaṇaṃ kṣamā /katham asmadvidhe rājan kaluṣo vasate hṛdi //kulaje sattvasaṃpanne dharmajño satyavādini /bhavādṛśe kathaṃ rājan kaluṣo hṛdi vartate //pālayasva purīṃ samyak kaluṣo yadi vartate /kṣānto 'ham iti mantavyaṃ yena senāsahāgataḥ /na cāhaṃ senayā sārdhaṃ yāsyāmi ripuvāhinīm //akṣāntaś cārisenāyāṃ yāsyāmi dvijavāhanaḥ /sthitaḥ sann arkasaṃkāśāny āyudhāni kare vahan //mānyo 'smākaṃ bhavān rājan vayasā ca pituḥ samaḥ /pālayasva purīṃ samyak putreṣu pitṛvad vasa //kaluṣo nāma rājendra vaset kāpuruṣeṣu vai /śūreṣu śuddhabhāveṣu kaluṣo vasate katham //jānīdhvam eṣā me vṛttiḥ putreṣu pitṛvad dhi saḥ /āvayor api rājānau vidarbhanagarādhipau //ātithyakaraṇe 'smākaṃ svaṃ rājyaṃ dadatuḥ śubhau /tena dānaphalenābhyāṃ daśa pūrve divaṃ gatāḥ //bhaviṣyāś caiva rājendra putrapautrā daśāvarāḥ /te 'pi tatraiva yāsyanti devalokaṃ narādhipāḥ //anayoḥ suciraṃ kālaṃ bhuktvā rājyam akaṇṭakam /yadābhilāṣo bhokṣasya sukhaṃ yāsyanti nirvṛtim //narendrāś ca mahābhāgā yo 'bhiṣecitum āgatāḥ //kālena te 'pi yāsyanto devalokaṃ triviṣṭapam //svasti vo 'stu gāmiṣyāmi vainateyasahāyavān /nagarīṃ mathurāṃ ramyāṃ bhojarājena pālitām //evam uktvā tu rājānaṃ bhīṣmakaṃ yadupuṃgavaḥ /rājñāṃ caiva upāmantrya vaidarbhābhyāṃ viśeṣataḥ /sabhāṃ niṣkramya deveśo jagāma ratham antikam //tataḥ sa dṛṣṭvā rājarṣir bhīṣmakaḥ kila keśavam /te tu sarve mahīpālā viṣaṇṇavadanābhavan //ādyaṃ svāyaṃbhuvaṃ rūpaṃ surāsuranamaskṛtam /sahasrapāt sahasrākṣaṃ sahasrabhujavigraham //sahasraśirasaṃ devaṃ sahasramukuṭojjvalam /divyamālyāmbaradharaṃ divyagandhānulepanam //divyābharaṇasaṃyuktaṃ divyānekodyatāyudham /kṛṣṇaṃ raktāravindākṣaṃ candrasūryāgnilocanam //kaustubhābharaṇagrīvaṃ vanamālavibhūṣitam /dṛṣṭvā sa rājarājendraḥ praṇipatya kṛtāñjaliḥ /vāṅmanaḥkāyasaṃyuktaḥ stotum ārabdhavāṃs tadā //devadeva namas tubhyam anādinidhanāya vai /śaśvatāyādidevāya nārāyaṇa parāyaṇa //svayaṃbhuvāya viśvāya sthāṇave vedhasāya ca /padmanābhāya jaṭine daṇḍine piṅgalāya ca //haṃsaprabhāya haṃsāya catrarūpāya vai namaḥ /vaikuṇṭhāya namas tasmai ajāya paramātmane //sadasadbhāvayuktāya purāṇapuruṣāya ca /puruṣottamāya yuktāya nirguṇāya namo 'stu te //varado bhava me nityaṃ tvadbhaktāya surottama /lokanātho 'si nāthas tvaṃ viṣṇus tvaṃ viditātmanām //evaṃ stutvā mahādevaṃ nṛpāṇām agrato nṛpaḥ /mahārhamaṇimuktābhir vajravaidūryahāsinam //śātakumbhasya nicayaṃ kṛṣṇāya pradadau nṛpaḥ /punaś cakre namaskāraṃ vainateye mahābale //namas tasmai khagendrāya manomārutaraṃhase /kāmarūpāya divyāya kāśyapāya ca vai namaḥ //iti saṃkṣepataḥ stutvā satkṛtya varabhūṣaṇaiḥ /tato visarjayām āsa kṛṣṇaṃ kamalalocanam /anujagmur nṛpāś caiva prasthitaṃ vāsavānujam //pratigṛhya ca satkāraṃ nṛpān āmantrya vīryavān /jagāma mathurāṃ kṛṣṇo dyotayāno diśo daśa /vainateyaṃ puraskṛtya saumyarūpaṃ khagottamam //mahatā rathavṛndena parivārya samantataḥ /bherīpaṭahanādena śaṅkhaduṃdubhinisvanaiḥ //bṛṃhitena ca nāgānāṃ hayānāṃ heṣitena ca /siṃhanādena śūrāṇāṃ rathanemisvanena ca //tumulaḥ sumahān āsīn mahāmegharavopamaḥ /gate kṛṣṇo mahāvīrye ādāya param āsanam //sabhām ādāya devāś ca prayayus tridaśālayam //mahatā caturaṅgeṇa balena parivāritāḥ /krośamātram anuvrajya anujñāte janārdane /prayayus te nṛpāḥ sarve punar eva svayaṃvaram //tataḥ prayāte vasudevaputre @narādhipā bhūṣaṇabhūṣitāṅgāḥ |parasparaṃ jagmu surendrakalpāḥ @prabodhanārtha gamanotsukās te ||sabhāgatān somaraviprakāśān @sukhopaviṣṭān rucirāsaneṣu |samīkṣya rājā sunayārthavādī @jagāda vākyaṃ nararājasiṃhaḥ ||svayaṃvarakṛto doṣo vidito vo narādhipāḥ /kṣantavyo mama vṛddhasya durṇayasya phalodayaḥ //evam ābhāṣya tān sarvān satkṛtya ca yathāvidhi /tato visarjayām āsa nṛpāṃs tān madhyadeśajān /pūrvapaścimajāṃś caiva uttarāpathikān api //te 'pi sarve maheṣvāsāḥ prahṛṣṭamanaso nṛpāḥ /yathārheṇa ca saṃpūjya jagmus te narapuṃgavāḥ //jarāsaṃdhaḥ sunīthaś ca dantavaktraś ca vīryavān /sālvaḥ saubhapatiś caiva mahākūrmaś ca pārthivaḥ //krathakaiśikamukhyāś ca nṛpāḥ pravaravaṃśajāḥ /veṇudāriś ca rājarṣiḥ kaśmīrādhipatis tathā //ete cānye ca bahavo dakṣiṇāpathikā nṛpāḥ /śrotukāmā raho vākyaṃ sthitā vai bhīṣmakāntike //tān vai samīkṣya rājendraḥ sa rājā bhīṣmako balo /snehapūrṇena manasā sthitāṃs tān avanīśvarān //trivargasahitaṃ ślakṣṇaṃ ṣaḍguṇālaṃkṛtaṃ śubham /uvāca nayasaṃpannaṃ snigdhagambhīrayā girā //bhavatām avanīśānāṃ samālokya nayānvitam /vacanaṃ vyāhṛtaṃ śrutvā kṛtaṃ me kāryam īdṛśam /sadbhir bhavadbhiḥ kṣantavyaṃ vayaṃ nityāparādhinaḥ //evam uktvā tu rājā sa bhīṣmako nayakovidaḥ /uvāca sutam uddiśya vacanaṃ rājasaṃsadi /putrasya ceṣṭām ālokya trāsākulitalocanaḥ //manye bālān imāṃl lokān sa eṣa puruṣaḥ prabhuḥ /kīrtiḥ kīrtimatāṃ śreṣṭo yaśaś ca yaśabhāg balī /sthāpitaṃ bhuvi martye 'smin svabāhubalamūrjitam //dhanyā khalu mahābhāgā devakī yoṣitāṃ varā /putraṃ tribhuvanaśreṣṭhaṃ dhṛtvā garbheṇa keśavam //kṛṣṇaṃ padmapalāśākṣaṃ śrīpuñjam amarārcitam /netrābhyāṃ snehapūrṇābhyām īkṣate mukhapaṅkajam //evaṃ lālapyamānaṃ taṃ rājānaṃ rājasaṃsadi /uvāca ślakṣṇayā vācā sālvarājo mahādyutiḥ //alaṃ khedena rājendra sutāya ripumardine /kṣatriyasya raṇe rājan dhruvaṃ jayaparājayau //niyatā gatir martyānām eṣa dharmaḥ sanātanaḥ /balakeśavayor anyas tṛtīyaḥ kaḥ pumān iha //raṇe yodhayituṃ śaktas tava putraṃ mahābalam /rathātirathavṛndānām eka eva raṇājire /ripuṃ vārayituṃ śakto dhanur gṛhya mahābhujaḥ //bhārgavāstraṃ mahāraudraṃ devair api durāsadam /sṛjato bāhuvīryeṇa kaḥ pumān presahiṣyati //ayaṃ tu puruṣaḥ kṛṣṇo hy anādinidhano 'vyayaḥ /taṃ vijetā na loke 'sminn api śūladharaḥ svayam //tava putro mahāprājñaḥ sarvaśāstrārthatattvavit /viditvā devam īśānaṃ na yodhayati keśavam //asti tasya raṇe jetā yavanādhipatir nṛpaḥ /sa kālayavano namā avadhyaḥ keśavasya ha //taptvā sudāruṇaṃ ghoraṃ tapaḥ paramaduścaram /rudram ārādhayām āsa dvādaśābdāny ayośanaḥ //dvādaśābdāni muninā purvaṃ tena prasāditaḥ /putrakāmena muninā toṣya rudrāt suto vṛtaḥ /māthurāṇām avadhyo 'yaṃ bhaved iti ca śaṃkarāt /evam astv iti rudro 'pi pradadau munaye sutam //evaṃ gargasya tanayaḥ śrīmān rudravarod bhavaḥ /māthurāṇām avadhyo 'sau mathurāyāṃ viśeṣataḥ //kṛṣṇo 'pi balavān eṣa māthure jātavān ayam /sa jeṣyati raṇe kṛṣṇaṃ mathurāyāṃ samāgataḥ //manyadhvaṃ yadi vo yuktāṃ nṛpā vācaṃ mayeritām /tatra dūtaṃ visṛjadhvaṃ yavanendrapuraṃ prati //śrutvā saubhapater vākyaṃ sarve te nṛpasattamāḥ /kurma ity abruvan hṛṣṭāḥ sālvarājaṃ mahābalam //sa teṣāṃ vacanaṃ śrutvā jarāsaṃdho mahīpatiḥ /babhūva vimanā rājan brahmaṇo vacanaṃ smaran //māṃ samāśritya pūrve 'smin nṛpā nṛpabhayārditāḥ /prāpnuvanti hṛtaṃ rājyaṃ sabhṛtyabalavāhanam //iha māṃ nocyate bhūpaiḥ parasaṃśrayahetunā /kany eva patividveṣād anyaṃ ratiparāyaṇā //aho subalavad daivam aśakyaṃ vinivartitum /yad ahaṃ kṛṣṇahetor hi saṃśrayāmi balādhikam //nūnaṃ yogavihīno 'haṃ kārayiṣye parāśrayam /śreyo hi maraṇaṃ mahyaṃ na cānyaṃ saṃśraye nṛpāḥ //kṛṣṇo vā baladevo vā yo vā so vā naro 'paraḥ /hantāhaṃ prahiyotsyāmi yathā brahmapracoditaḥ //eṣā me niścitā buddhir etat supuruṣavratam /ato 'nyathā na śakto 'haṃ kartuṃ parasamāśrayam //bhavatāṃ sādhuvṛttānām ābādhaṃ na karoti saḥ /tena dūtaṃ pradāsyāmi nṛpāṇāṃ rakṣaṇāya vai //vyomamārgeṇa yātavyaṃ yathā kṛṣṇo na bādhate /gacchantam anucintyaivaṃ preṣayadhvaṃ nṛpottamāḥ /ayaṃ saubhapatiḥ śrīmān analārkenduvikramaḥ /rathenādityavarṇena prayātu tatpuraṃ balī //yavanendro yathābhyeti narendrāṇāṃ samāgamam /vacanaṃ ca yathāsmābhir dautyena kṛṣṇavigrahe //punar evābravīd rājā saubhasya patimūrjitam /gaccha sarvanarendrāṇāṃ sāhāyyaṃ kuru mānada //yavanendro yathābhyeti yathā kṛṣṇaṃ vijeṣyati /yathā vayaṃ ca tuṣyāmas tathā nītir vidhīyatām //evaṃ saṃdiśya sarvāṃs tān bhīṣmakaṃ pujya dharmataḥ /prayayau svapuraṃ rājā svena sainyena saṃvṛtaḥ //sālvo 'pi nṛpatiśreṣṭhas tāṃś ca saṃpūjya vīryavān /jagāmākāśamārgeṇa rathenānilagāminā //te 'pi sarve mahīpālā dakṣiṇāpathavāsinaḥ /anuvrajya jarāsaṃdhaṃ gatāḥ svanagareṣu vai //bhīṣmakaḥ saha putreṇa tāv ubhau cintya durṇayam /gṛhe viviśatur dīnau kṛṣṇam evānucintayan //rukmiṇī viditā sādhvī svayaṃvaranivartanam /kṛṣṇasyāgamane hetor nṛpāṇāṃ doṣadarśanam //gatvā tu sā sakhīmadhye uvāca vrīḍitānanā /na cānyeṣāṃ narendrāṇāṃ patnī bhavitum utsahe /kṛṣṇāt kamalapatrākṣāt satyam etad vaco mama //yavanānāṃ balodagraḥ sa kālayavano nṛpaḥ /babhūva rājadharmeṇa rakṣitā puravāsinām //trivargaviditaprajñaḥ ṣaḍguṇanupajīvakaḥ /saptavyasanasaṃmūḍho guneṣv abhirataḥ sadā //śrutimān dharmaśīlaś ca satyavādī jitendriyaḥ /sāṃgrāmikavidhijñaś ca durgalābhānusāraṇaḥ /śūro 'pratibalaś caiva mantripravarasevakaḥ //sukhāsīnaḥ sabhāṃ ramyāṃ sacivaiḥ parivāritaḥ //upāsyamāno yavanair ātmavidbhir vipaścitaiḥ /vividhāś ca kathā divyāḥ kathyamānaiḥ parasparam //etasminn eva kālo tu divyagandhavaho 'nilaḥ /pravavau madanābodhas tasya vai sukhaśītalaḥ //kasmād ity evamanasaḥ sabhāyāṃ ye samāhatāḥ /utphullanayanāḥ sarve rājā caivāvalokya saḥ //apaśyata rathaṃ divyam āyāntaṃ bhāskaropamam /śātakumbhamayair divyair athāṅgair upaśobhitam //divyaratnaprabhākīrṇaṃ divyadhvajapatākīnam /uhyantaṃ divyaturagair manomārutaraṃhasaiḥ /candrabhāskarabimbāni kṛtvā jāmbūnadaṃ śubham /racitaṃ vai viśvakṛtā vaiyāghravarabhūṣitam //ripūṇāṃ trāsajananaṃ mitrāṇāṃ harṣavardhanam /dakṣiṇādikpathāyāntaṃ rathaṃ pararathārujam //tatropaviṣṭaṃ śrīmantaṃ saubhasya patim ūr jitam /dṛṣṭvā paramasaṃhṛṣṭaś cārghyapādyeti cāsakṛt //uvāca yavanendro vai mitraṃ pravadatāṃ varaḥ /tatrotthāya mahābāhuḥ svayam eva nṛpāsanāt /pratyudnamyārgham ādāya rathāvataraṇe sthitaḥ //sālvo 'pi sumahātejā dṛṣṭvā rājānam āgatam /mudā paramayā yuktaḥ śakrapratimatejasam //avatīrya suvisrabdha eka eva rathottamāt /viveśa paramaprīto mitradarśanalālasaḥ //dṛṣṭvārgham udyātaṃ rājñā sa sālvo rājasattamaḥ /uvāca ślakṣṇayā vācā nārghārho 'smi mahādyute //dūto 'haṃ manujendrāṇāṃ sakāśādbhavato'; ntikam /preṣito bahubhiḥ sārdhaṃ jarāsaṃghena dhīmatā /tena manye mahārāja nārghārho'; smīti rājasu //jānāmy ahaṃ mahābāho dautyena tvām ihāgatam /saṃmite naradevānāṃ preṣitaṃ māgadhena vai //tena tvām arcaye rājan viśeṣeṇa mahāmate /arghapādyādisatkārair āsanena yathāvidhi //bhavaty abhyarcite rājñāṃ sarveṣām arcitaṃ bhavet /mānite tava rājendra sarveṣāṃ mānitaṃ bhavet /āsyatām āsane divye mayā sārdhaṃ janeśvara //hastāliṅganakaṃ kṛtvā pṛṣṭvā ca kuśalamayam /sukhopaviṣṭhau sahitau śubhe siṃhāsane nṛpau //yad bāhubalam aśritya vayaṃ sarve narādhipāḥ /vasāmo vigatodvegā devā iva śacīpatim /kim asādhyaṃ bhaved asya yenāsi preṣito mayi /vada satyaṃ vacas tasya kim ājñāpayati prabhuḥ /kariṣye vacanaṃ tasya api karma suduṣkaram //yathā vadati rājendra magadhādhipatis tava /tathāhaṃ saṃpravakṣyāmi śrūyatāṃ yavanādhipa //jāto 'haṃ jagatāṃ bādhī kṛṣṇaḥ paramadurjayaḥ /viditvā tasya durvṛttam ahaṃ hantuṃ samudyataḥ //pārthavair bahubhiḥ sārdhaṃ samagrabalavāhanaiḥ /uparuddhā mahāsenā gomantam acalottamam //cedirājasya vacanaṃ mahārthaṃ śrutavān aham /padātābhyāṃ vināśāya hutāśanam ayojayam //jvālāśatasahasrāḍhyaṃ yugāntāgnisamaprabham /dṛṣṭvā rāmo gireḥ kūṭād āpluto hematāladhṛk //viniṣpatya mahāsenāṃ madhye sāgarasaṃnibhām /ājaghāna durādharṣo narāśvarathadantinām //sarpantam iva sarpendraṃ vikṛṣyākṛṣya lāṅgalam /naranāgāśvavṛndāni musalena vyapothayat //gajena gajam āsphālya rathena rathayodhinam /hayena ca hayārohaṃ padātena padātinam //samare sumahātejā nṛpārkaśatasaṃkule /vicaran vividhān mārgān nidāghe bhāskaro yathā //rāmād anantaraṃ kṛṣṇaḥ pragṛhyārkasamaprabham /cakraṃ cakrabhṛtāṃ śreṣṭhaḥ siṃhaḥ kṣudramṛgaṃ yathā //cakraṃ sa ca mahātejāḥ kālīṃ caivāyasīṃ gadām /cakraṃ sudarśanaṃ cakrī gavāṃ caiva gadāgrajaḥ /pravicālya mahāvīryaḥ pādavegena taṃ girim /śatrusainye papātoccair yaduvīraḥ pratāpavān /pranṛtyann iva śailo 'sau toyadhārābhiṣecitaḥ /ghurṇamāmo viveśorvīṃ vinirvāpya hutāśanam //ādīpyamānāc chikharād avaplutya janārdanaḥ /jaghāna vāhinīṃ rājaṃś cakravyagreṇa pāṇinā //vikṣipya vipulaṃ cakraṃ gadāpātād anantaram /naranāgāśvavṛndāni musalena vyacūrṇayat //krodhānalasamudbhūta+ +cakralāṅgalavahninā /nirdagdhā mahatī senā narendrārkābhitāpitā //naranāgāśvakalilaṃ pattidhvajasamākulam /rathānīkaṃ padātābhyāṃ kṣaṇena viralīkṛtam //senāṃ prabhagnām ālokya cakrānalabhayārditām /mahatā rathavṛndena parivārya samantataḥ /tatrāhaṃ yudhyamānas tu bhrātāsya balavān balī /sthito mamāgrataḥ śuro gadāpāṇir halāyudhaḥ //dvādaśākṣauhiṇīr hatvā prabhinna iva kesarī /halaṃ saunandam uddhṛtya gadayā mām atāḍayat //vajrapātanibhaṃ vegaṃ pātayitvā mamopari /bhūyaḥ prahartukāmo māṃ vaiśākhenāsthito mahīm //vaiśākhaṃ sthānam āsthāya guhaḥ krauñcaṃ yathā purā /tathā māṃ dīrghanetrābhyām īkṣate nirdahann iva //tādṛgrūpaṃ samālokya baladevaṃ raṇājire /jīvitārthī nṛloke 'smin kaḥ pumān sthātum arhati //dṛṣṭvā mahāgadāṃ bhīmāṃ kāladaṇḍam ivoddhṛtām /kālāṅkuśena nirdhūtāṃ sthita evāgrato mama //tato jaladagambhīras vareṇāpurayan nabhaḥ /vāg uvācāśarīreṇa svayaṃ lokapitāmahaḥ /prahartavyo na rājāyam avadhyo 'yaṃ tavānagha /kalpito 'sya vadhaś cānyād viramasva halāyudha //śrūtvāhaṃ tena vākyena cintāviṣṭo nivartitaḥ /sarvaprāṇaharaṃ ghoraṃ brahmaṇā svayam īritam //tenāhaṃ vaḥ pravakṣyāmi nṛpāṇāṃ hitakāmyayā /śrūtvā tvam eva rājendra kartum arhasi madvacaḥ //tapasogreṇa mahatā putrārthī toṣya śaṃkaram /prāptavān devadevāt tvām avadhyaṃ māthurair janaiḥ //mahāmuniś cāyasacūrṇam aśnann @upasthito dvādaśavārṣikaṃ vratam |surāsuraiḥ saṃstutapādapaṅkajaṃ @sa labdhvān īpsitakāmasaṃpadam ||tapobalād gārgyamuner mahātmano @varaprabhāvācchakalendumaulinaḥ |raṇe samāsādya janārdano himaṃ @vilīyate bhāskararaśminā yathā ||yatasva rājñāṃ vacanapracodito @vrajasva yātrāṃ vijayāya keśavam |praviśya rāṣṭraṃ mathurāṃ vaśe naya @nihatya kṛṣṇaṃ prathayasva vai yaśaḥ ||māthuro vāsudevo 'yaṃ baladevaś ca bāndhavaḥ /tau vijeṣyasi saṃgrāme gatvā tāṃ mathurāṃ purīm //ity evaṃ narapatibhāskarapragītaṃ @vākyaṃ te kathitam idaṃ hitaṃ nṛpāṇām |tat sarvaṃ saha sacivair vimṛśya buddhayā @yad yuktaṃ kuru manujendra ātmaneṣṭam ||evaṃ kathayamānaṃ taṃ sālvarājaṃ nṛpājñayā /uvāca praramaprīto yavanādhipatir nṛpaḥ //dhanyo 'smy anugṛhīto 'smi saphalaṃ jīvitaṃ ca me /kṛṣṇanigrahahetor yan niyukto bahubhir nṛpaiḥ //durjayaṃ triṣu lokeṣu surāsuragaṇair api /tasya nigrahahetor mām avadhārya jayāśiṣam //prahṛṣṭai rājasiṃhais tair avadhārya jayo mama /teṣāṃ vāgambuvarṣena vijayo me bhaviṣyati //karīṣye vacanaṃ teṣāṃ nṛpasattama coditam /parājayo 'pi rājendra jayena sadṛśo mama //adyaiva tithinakṣatraṃ muhūrtakaraṇaṃ śubham /yāsyāmi mathurāṃ rājan vijetuṃ keśavaṃ raṇe //evam ābhāṣya rājānaṃ saubhasya patim ūr jitam /satkṛtya ca yathānyāyaṃ mahārhavarabhūṣaṇaiḥ //brāhmaṇebhyo dadau cittaṃ siddhādeśāya vai nṛpaḥ /purohitāya rājendra pradadau bahuśo dhanam //hutvāgniṃ vidhivad rājā kṛtakautukamaṅgalaḥ /prasthānaṃ kṛtavān samyag jetukāmo janārdanam //sālvo 'pi bharataśreṣṭha kṛtārtho hṛṣṭamānasaḥ /yavanendraṃ pariṣvajya jagāma svapuraṃ nṛpaḥ //vidarbhanagarīṃ yāte śakratulyaparākrame /kim arthaṃ garuḍo nītaḥ kiṃ ca karma cakāra saḥ //na cāruroha bhagavān vainateyaṃ mahābalam /etaṃ me saṃśayaṃ brahman brūhi tattvaṃ mahāmune //śrṇu rājan suparṇena kṛtaṃ karma hy amānuṣam /vidarbhanagarīṃ yāto vainateye mahādyutau //asaṃprāpte ca nagarīṃ mathurāṃ madhusūdane /manasā cintayām āsa vainateyo mahāmatiḥ //yad uktaṃ devadevena nṛpāṇām agrataḥ prabho /yāsyāmi mathurāṃ ramyāṃ bhojarājena pālitām //iti tadvacanasyānte gamiṣyeti vicintayan /kṛtāñjalipuṭaḥ śrīmān praṇipatyābravid idam //deva yāsyāmi nagarīṃ raivatasya kuśasthalīm /raivataṃ ca giriṃ ramyaṃ nandanapratimaṃ vanam /rākṣasodvāsitāṃ ramyāṃ śailodadhitaṭāśritām /vṛkṣagulmalatākīrṇāṃ puṣpareṇuvibhūṣitām //gajendrabhujagākīrṇam ṛkṣavānarasevitām /varāhamahiṣākrāntāṃ mṛgayūthair anekaśaḥ //tāṃ samantāt samālokya vāsārthaṃ te kṣamākṣamam /yadi syād bhavate ramyā praśastā nagarīti ca /kaṇṭakoddharaṇaṃ kṛtvā āgamiṣye tavāntikam //evaṃ vijñāpya deveśaṃ praṇipatya janārdanam /jagāma patagendro vai paścimābhimukho balī /kṛṣṇo 'pi yadubhiḥ sārdhaṃ viveśa mathurāṃ purīm //svaireṇa cograsenaś ca nāgarāś caiva sarvaśaḥ /pratyudgamyāgataṃ kṛṣṇam ānarcur janasaṃkulam //śrutvābhiṣiktaṃ rājendraṃ bahubhir vasudhādhipaiḥ /kiṃ cakāra mahābāhur ugraseno mahīpatiḥ //cāreṇaivograsenaś ca nāgarāś caiva sarvaśaḥ /śrutvābhiṣiktaṃ rājendraṃ bahubhir vasudhādhipaiḥ /indreṇa kṛtasaṃdhānaṃ dūtaṃ citrāṅgadaṃ kṛtam //ekaikaṃ nṛpater bhāgaṃ śatasāhasrasaṃmitam /ekaikaṃ śatasāhasraṃ saṃmitaṃ rājamaṇḍalam /rājendreṣvarbudaṃ dattaṃ mānaveṣu ca vai daśa //najendraṃ cārghayuktaṃ ca kṛtvā vai mānuṣeṣu ca /ye tatra samanuprāptā narendrās te gṛhaṃ gatāḥ /śaṅko yādavarupeṇa pradadau haricintitam //evaṃ nidhipatiḥ śrīmān daivatair anumoditaḥ /iti śrutvāntikajanāl lokaprāvṛttikān narāt //cakāra mahatīṃ pūjāṃ devatāyataneṣu vai /vasudevasya bhavane toraṇobhayapār śvataḥ //naṭānāṃ nṛtyageyāni vādyāni ca samantataḥ /patākādhvajamālāḍhyaṃ kārayām āsa sarvataḥ //kaṃsarājasya tu sabhāṃ vicitrāmbarasuprabhām //patākā vividhākārā dāpayām āsa bhojarāṭ //toraṇaṃ gopuraṃ caiva sudhāpaṅkavilepanam /kārayām āsa rājendra rājendrasyāsanālayam //naṭānāṃ nṛtyageyāni vādyāni ca samantataḥ /patākāvanamālāḍhyāḥ purṇakumbhās tatas tataḥ //rājamārgeṣu rājendra candanodakasecite /vastrāstaraṇakaṃ rājā dāpayām āsa bhūtale //dhūpapātropagāḥ pārśve candanāgaruguggulaiḥ /guḍasarjarasāś caiva dahyamānāḥ samantataḥ //vṛddhastrījanasaṃghaiś ca gāyadbhiḥ stutimaṅgalam /alaṃkṛtvā pratīkṣante sveṣu sthāneṣu yoṣitaḥ //evaṃ kṛtvā purānandam ugraseno narādhipaḥ /vasudevagṛhaṃ gatvā priyākhyānaṃ nivedya ca /rāmeṇa saha saṃmantrya nirgato ratham antikam //tasminn evāntare rājañ śaṅkhadhvanir abhūn mahān //pāñcajanyasya ninadaṃ śrutvā mathuravāsinaḥ /striyo vṛddhās ca bālāś ca sūtamāgadhabandinaḥ //te niryayur mahāsenā rāmaṃ kṛtvāgrato nṛpa /arghapādyaṃ puraskṛtya ugraseno mahīpatiḥ //dṛṣṭipanthānam āsādya ugraseno mahīpatiḥ /avatīrya rathāc chubhrāt pādamārgeṇa cāgrataḥ /dṛṣṭvāsīnaṃ rathe divye divyaratnavibhūṣite //aṅgeṣv ābharaṇaṃ caiva divyaratnaprabhāyutam /vanamālorasaṃ divyaṃ tapantam iva bhāskaram //cāmaravyajanaṃ chatraṃ khagendradhvajam ucchritam /rājalakṣaṇasaṃpannām āsannārkam ivojjvalam //śriyābhibhūtaṃ deveśaṃ durnirīkṣyataraṃ harim /dṛṣṭvā sa rājā rājendraṃ harṣagadgadayā girā /babhāṣe puṇḍarīkākṣaṃ rāmaṃ balaniṣūdanam //rathena na mayā gantuṃ yuktapūrvaṃ vicintya vai /avatīrṇo mahābhāga gaccha tvaṃ syandanena ca //viṣṇunā chadmarūpeṇa gatvemāṃ mathurāṃ purīm /atra prakāśitātmānaṃ devendratvaṃ nṛpārṇave /tam ahaṃ stotum icchāmi sarvabhāvena keśavam //pratyuvāca mahātejā rājānaṃ kṛṇapūrvajaḥ /na yuktaṃ nṛpate stotuṃ vrajantaṃ devasattamam /astotreṇaiva saṃtuṣṭas tava rājañ janārdanaḥ //tuṣṭasya stutibhiḥ kiṃ te darśanena tava stutiḥ //rājendratvam anuprāpya āgatas tava veśmani /tat tvaṃ kiṃ stutavān rājān divyaiḥ stotrair amānuṣaiḥ /evam ābruvamāṇau tau saṃprāptau keśevāntikam //arghodyatabhujaṃ dṛṣṭvā sthāpayitvā rathottamam /uvāca vadatāṃ śreṣṭha ugrasenaṃ narādhipam //yan mayā cābhiṣiktas tvaṃ mathureśo bhavatv iti /na yuktam anyathā kartuṃ mathurādhipate svayam //argham ācamanīyaṃ ca pādyaṃ cāsmannivedanam /na dātum arhase rājann etan me manasaḥ priyam //tavābhiprāyaṃ vijñāya bravīmi nṛpate vacaḥ /tvam eva māthuro rājā nānyathā kartum arhasi //sthānaṃ bhāgaṃ ca nṛpate dāsyāmi tava dakṣiṇam /yathā nṛpāṇāṃ sarveṣāṃ tathā te sthāpito 'grataḥ //śatasāhasriko bhāgo vastrābharaṇavarjitaḥ //āruhasva rathaṃ śubhraṃ cāmīkaravibhūṣitam /cāmaravyajanaṃ chatraṃ dhvajaṃ ca manujeśvara /divyābharaṇasaṃyuktaṃ mukuṭaṃ bhāskaraprabham //dhārayasva mahābhāga pālayasva purīm imām /putrapautraiḥ parikṛto mathurāṃ pratipālaya //jitvārigaṇasaṃghāni bhojavaṃśaṃ vivardhaya //devadevādyanantāya sīriṇe vajrapāṇinā /preṣitaṃ devarājena divyābharaṇam ambaram //māthurāṇāṃ ca sarveṣāṃ bhāgā dīnārikā daśa /sūtamāgadhabandīnām ekaikasya sahasrikam /vṛddhastrījanasaṃghānāṃ gaṇikānāṃ śataṃ śatam //nṛpena saha tiṣṭhanti vikadrupramukhāś ca ye /daśasāhasriko bhāgas teṣāṃ dhātrā prakalpitaḥ //daśasāhastrikaṃ bhāgaṃ teṣāṃ dhātā prakalpayat //evaṃ saṃpūjya rājendraṃ māthuraṇāṃ camūmukhe /kṛtvā sumahad ānandaṃ mathurāṃ madhusūdanaḥ //divyābharaṇamālyaiś ca divyām varavilepanaiḥ /dīpyamānaḥ samantāc ca devā iva triviṣṭapam //bherīpaṭahanādena śaṅkhaduṃdubhinisvanaiḥ /bṛṃhitena ca nāgānāṃ hayānāṃ heṣitena ca //siṃhanādena śūrāṇāṃ rathanemisvanena ca /tumulaḥ sumahān āsīn nādo megharavopamaḥ //bandibhiḥ stūyamānaṃ ca namaś cakrur api prajāḥ /dattvā dānam ananto 'pi na yayau vismayaṃ hariḥ //svabhāvonnatabhāvatvād dṛṣṭapūrvāt tato 'dhikam /anahaṃkārabhāvāc ca vismayaṃ na jagāma ha //dīpyamānaṃ svavapuṣā āyantaṃ bhāskaraprabham /dṛṣṭvā mathuravāsinyo namaś cakruḥ pade pade //eṣa nārāyaṇaḥ śrīmān kṣīrārṇavaniketanaḥ /nāgaparyaṅkam ut sṛjya gato 'yaṃ mathurāṃ purīm //badhvā baliṃ mahāvīryaṃ durjayaṃ tridaśair api /śakrāya pradadau rājyaṃ trailokyaṃ vajrapāṇaye //hatvā daityagaṇān sarvān kaṃsaṃ ca balināṃ varam /bhojarājāya mathurāṃ dattvā keśiniṣūdanaḥ //nābhiṣiktaḥ svayaṃ rājye nopaviṣṭo nṛpāsanam /rājendratvam abhīpsan vai mathurām āviśat tataḥ //evam anyonyasaṃjalpaṃ śrutvā puranivāsinām /sūtamāgadhabandibhya idam ucur gaṇā giraḥ //kiṃ vā śakṣyāmahe vaktuṃ guṇānāṃ te guṇodadhe /mānuṣeṇaikajihvena prabhāvotsāhasaṃbhavān //sahasrabhogī nāgendraḥ kadācid daivabuddhimān /dvisahasreṇa jihvānāṃ vāsukiḥ prathayiṣyati //kiṃ tv adbhutam idaṃ loke mānavendreṣu bhūtale /na bhūtaṃ na bhaviṣyaṃ ca śakrād āsanam āgatam //sabhāvataraṇaṃ caiva kalaśair āgataṃ svayam /na śrutaṃ na ca dṛṣṭaṃ vā tena manyāmahe 'dbhutam //dhanyā devī mahābhāgā devakī yoṣitāṃ varā /bhavantaṃ tridaśaśreṣṭhaṃ bhṛtvā garbheṇa keśavam //kṛṣṇaṃ padmapalāśākṣaṃ śrīpuñjam amarārcitam /netrābhyāṃ snehapūrṇābhyāṃ vīkṣate mukhapaṅkajam //iti saṃjalpamānānāṃ śṛṇvantau pṛthag īritam /ugrasenaṃ puraskṛtya bhrātarau rāmakeśavau //prākāradvāri saṃprāptā+ +varcayām āsa vai tadā /argham ācamanaṃ dattvā pādyṃ pādyeti cābravīt //ugrasenas tato dhīmān keśavasya rathāgrataḥ /praṇamya śirasā kṛṣṇaṃ ratham āruhya vīryavān //ghanena toyadhāreṇa vavarṣa karakāmbubhiḥ /dhanaughair varṣamāṇas tu saṃprāptāḥ pitṛveśmani //mathurābhipatiḥ śrīmān uvāca madhusūdanam /rājendratvam anuprāpya na yuktaṃ pitṛveśmani /sthāpitaṃ devarājena dattaṃ siṃhāsanaṃ prabho //neṣyāmi mathureśasya sabhe bhujabalārjite /prasādayiṣye bhagavan na kopaṃ kartum arhasi //devakī vasudevaś ca rohinī ca viśāṃ pate /na kiṃcit karaṇe śaktā harṣaklamavimohitāḥ //kaṃsamātā tato rājann argham ādāya keśavam /nānādigdeśajānītaṃ kaṃsenopārjitaṃ dhanam /deśakālaṃ samālokya pādayugme nyavedayat //ugrasenaṃ samāhūya uvāca ślakṣṇayā girā /na cāhaṃ mathurākāṅkṣī na mayā vittakāṅkṣayā /ghātitau tava putrau tau kālena nidhanaṃ gatau //yajasva vividhān yajñān dadasva vipulaṃ dhanam /jayasva ripusainyāni mama bāhubalāśrayāt //tyajasva manasas tāpaṃ kaṃsanāśodbhavaṃ bhayam /nayasva vittanicayaṃ mayā dattaṃ punas tava //iti prāśvāsya rājānaṃ kṛṣṇo 'tha halinā saha /praviveśa tataḥ śrīmān mātāpitror athāntakam //ānandaparipurṇābhyāṃ hṛdayābhyāṃ mahābalau /pitṛmātros tu pādau vai namaś cakratur ānatau //tasmin muhūrte nagarī mathurā tu babhūva sā /svargalokaṃ parityajyā+ +vatīrṇevāmarāvatī /vasudevasya bhavanaṃ samīkṣya puravāsinaḥ /manasā cintayām āsur devalokaṃ na bhūtalam //visṛjya mathureśaṃ tu mahiṣīsahitaṃ tadā /bhavanaṃ vasudevasya praviśya balakeśavau //nyastaśastrāv ubhau vīrau tasthatuḥ svairacāriṇau /tataḥ kṛtāhnikau bhūtvā sukhāsīnau kathāntare //etasminn eva kāle tu mahotpāto babhūva ha /babhramuś ca ghanākāśe celuś cāvaniparvatāḥ //samudrāḥ kṣobhitāḥ sarve vibhrāntā bhogināṃ varāḥ /kampitā yādavāḥ sarve nyubjāś ca patitā bhūvi /tau tān nipatitān dṛṣṭvā rāmakṛṣṇau ca niścalau /mahatā pakṣavātena vijñātaḥ patagottamaḥ //dadarśa samanuprāpto divyasraganulepanaḥ /praṇamya śirasā tābhyāṃ saumyarūpī kṛtāsanaḥ //taṃ dṛṣṭvā samanuprāptaṃ sacivaṃ sāṃparāyikam /dhṛtimantaṃ garutmantaṃ jagāda madhūsūdanaḥ //svāgataṃ khacaraśreṣṭha surasenārimardana /vinatāhṛdayānanda svāgataṃ keśavapriya //tam uvāca tataḥ kṛṣṇaḥ sthitaṃ deham ivāparam /tulyasāmarthyayā vācā āsīnaṃ vinatātmajam //yāsyāmaḥ patagaśreṣṭha bhojasyāntaḥpuraṃ mahat /tatra gatvā sukhāsīnā mantrayāmo manogatam //praviṣṭau tau mahāvīryau baladevajanārdanau /vainateyatṛtīyau ca guhyaṃ mantram amantrayan //avadhyo 'sau kṛto 'smākaṃ sumahac ca ripor balam /kṛtaḥ sainyakṣayaś cāpi mahān iti narādhipaiḥ //balāni ca sasainyāni hantuṃ varṣaśatair api /na śakṣyāmaḥ kṣayaṃ netuṃ jarāsaṃdhasya vāhinīm //ato 'rthaṃ vainateya tvāṃ bravīmi mathurāṃ purīm /vasator āvayoḥ śreyo na bhaved iti me matiḥ //devadevaṃ namaskṛtya gato 'haṃ bhavato 'ntikāt /vāsārtham īkṣituṃ bhūmiṃ tava deva kuśasthalīm //gatvāhaṃ khe samāsthāya samantād avalokya tām /dṛṣṭvā vai vibudhaśreṣṭha purīṃ lakṣaṇapūjitām //sāgarānūpavipulāṃ prāgudakplavaśītalām /parvatodadhimadhyasthām abhedyāṃ tridaśair api //sarvaratnākaravatīṃ sarvakāmaphaladrumām /sarvartukusumākīrṇāṃ sarvataḥ sumanoharām //sarvāśramādhivāsāṃ ca sarvakāmaguṇair yutām /naranārīgaṇākīrṇāṃ nityāmodavivardhanīm //prākāraparikhopetāṃ gopurāṭṭālamālinīm /vicitracatvarapathāṃ vipuladvāratoraṇām //yantrārgalavicitrāḍhyāṃ hemaprākāraśobhitām /naranāgāśvakalilāṃ rathasainyasamākulām //nānādigdeśajākīrṇāṃ divyapuṣpaphaladrumām /patākādhvajamālāḍhyāṃ mahābhavanaśālinīm //bhīṣaṇīṃ ripusaṃghānāṃ mitrāṇāṃ harṣavardhanīm /manujendrādhivāsebhyo viśiṣṭāṃ nagarottamām //raivataṃ ca giriśreṣṭhaṃ kuru deva surālayam /nandanapratimaṃ divyaṃ puradvārasya bhūṣaṇam //kārayitvādhivāsaṃ taṃ tatra gatvā surottama /kumārāṇāṃ pracāraś ca suramānyo bhaviṣyati //nāmnā dvāravatī nāma triṣu lokeṣu viśrutā /bhaviṣyati purī ramyā śakrasyevāmarāvatī //yadi syāt saṃvṛtāṃ bhūmiṃ pradāsyati mahodadhiḥ /yatheṣṭaṃ vividhaṃ karma viśvakarmā kariṣyati //maṇimuktāpravālaiśca vajravaidūryasaprabhaiḥ /divyair abhiprāyayutair divyaratnais trilokajaiḥ //divyastambhasamākīrṇān svarge devasabhopamān /jāmbūnadamayāñ śubhrān sarvaratnavibhūṣitān /jāmbūnadamayāṃ śubhrāṃ sarvaratnavibhūṣitām /divyadhvajapatākāḍhyān devakiṃnarapālitān /candrasūryapratīkāśān prāsādān kāraya prabho //evaṃ kṛtvātha saṃjalpaṃ vainateyo 'tha keśavam /praṇamya śirasā tābhyāṃ niṣasāda kṛtāsanaḥ //kṛṣṇo 'pi rāmasahito vicintya hitam īritam /prakāśaṃ kartukāmau tau visṛjya vinatātmajam //satkṛtya vidhivad rājan mahārhavarabhūṣaṇaiḥ /praviveśa balī śrīmān svapitur bhavanaṃ nṛpa /modete sukhinau tatra devaloke yathāmarau //tasya tad vacanaṃ śrutvā bhojarājo mahāyaśāḥ /kṛṣṇaṃ snehena visrabdhaṃ babhāṣe vacanāmṛtam //krṣṇaṃ kṛṣṇa mahābāho yadūnāṃ nandivardhana /śrūyatāṃ yad ahaṃ tvādya vakṣyāmi ripusūdana //tvayā vihīnāḥ sarve sma na śaktāḥ sukham āsitum /pure 'smin viṣayānte vā patihīnā iva striyaḥ //tvatsanāthā vayaṃ tāta tvadbāhubalam āśritāḥ /bibhīmo na narendrāṇāṃ sendrāṇām api mānada //vijayāya yaduśreṣṭha yatra yatra gāmiṣyasi /tatra tvaṃ sahito 'smābhir gacchethā yādavarṣabha //tasya rājño vacaḥ śrutvā sasmitaṃ devakīsutaḥ /yatheṣṭaṃ bhavatām adya tathā kartāsmy asaṃśayam /yathārhaṃ ca yathāyogaṃ praśrayaṃ pradadau nṛpaḥ //vivāhaṃ ghoṣayām āsa śiśupālasya māgadhaḥ /sarvamantaḥ puraṃ caiva vivāhe sotsukaṃ kila //śvobhūte tu vivāhaḥ syāc caidyasyeti ca bhūmipāḥ /saṃnaddhāḥ samapadyanta vibhavaiḥ svairyathātatham //śiśupālo 'pi rājā tu varaveṣeṇa saṃyutaḥ //kumārair ātmatulyaiś ca niyamastho 'bhavat tadā //etasminn eva kāle tu nārado munisattamaḥ /pṛthivyāṃ paryaṭann eko vīṇāsaktakaras tadā //dvāravatyāṃ tato viṣṇuṃ nivasantaṃ yadūttamam /sabhājayañ jagannāthaṃ prāpto dvāravatīṃ kila /praviśya ca purīṃ ramyāṃ keśavenābhipūjitaḥ //tasyām eva sabhāyāṃ tu yadubhir vṛṣṇibhiḥ saha /viharantaṃ jagannāthaṃ dadarśa yadunandanam //tadabhyāśe sthitaṃ rāmam ugrasenaṃ ca sātyakim /anyān api yadūn sarvān dadarśa muditān mahān //taṃ dṛṣṭvā yādavāḥ sarve pratyujjagmuḥ sasaṃbhramam //bhagavān api govindo rāmeṇa saha keśavaḥ /upatasthe yathāyogam argham ādāya cāsanam /idam arghyam idaṃ pādyam ity ūce taṃ munīśvaram //tac ca sarvaṃ yathāprāptam upayujya munīśvaraḥ /āsane ca samāsthāya nyaṣīdan muditas tadā //āsanasthaṃ muniśreṣṭhaṃ yādavāḥ sarva eva te /āsanāni yathāyogaṃ prāpnuvan svāni sarvataḥ //keśavo 'pi ca dharmātmā rāmeṇa saha saṃgataḥ /niṣasādāsane śubhre vṛṣṇānām agraṇīrhariḥ //uvāca ca muniśreṣṭhaṃ vīṇāsaktam asaṅgagam //kuśalaṃ sarvakāryeṣu vada kiṃ munisattama /api te kuśalaṃ vipra tapaso munisattama //kuśalaṃ tava vīṇāyā vada vipra yathātatham //jagatām adya viprendra kā vārtā vada me prabho //atha vā kuśalaṃ nāma yuṣmākaṃ niyatātmanām /diṣṭyā dṛṣṭo 'si saṃprāptaḥ pāvayānaś ca no vibho //prītā vayaṃ muniśreṣṭha pūtāś caiva tvadāgamāt /adyeyaṃ yādavakulaṃ loke khyātiṃ prayāsyati /tvādṛśāṃ puṇyakīrtīnāṃ saṃyogād vada sāṃpratam //ādyo hi munimukhyānāṃ bhavāṃl loke prathiṣyati /dhanyāḥ khalu vayaṃ vipra yato dṛṣṭās tvayā vibho /evamādi jagannāthaḥ kuśalaṃ pṛṣṭavān munim //tac chrutvā kuśalaṃ pṛṣṭaṃ viṣṇunā prabhaviṣṇunā /muniḥ prītamanā bhūtvā provāca yadusaṃsadi //rāmeṇa saṃgataṃ kṛṣṇam ūrdhvabāhum avasthitam /sarvāṃs tahtā yadūn vipraḥ samābhāṣya vacas tadā //kim ayaṃ kuśalapraśnaḥ pṛṣṭaḥ kṛṣṇa mayi prabho /na yuktaṃ pratibhāty etad devadeva jagatpate //yatas tvaṃ sarvabhūtānām ādiḥ kuśaladas tadā /tvadicchayā jagat sarvaṃ kuśale viniyujyate //vayaṃ tu devadeveśa nityaṃ kuśalino hare /tathā hi mūlabhṛtyā vai viṣṇo tava yuge yuge //idaṃ tu citraṃ deveśa yad uktaṃ bhavato hare /pāvayāna iti śrīmaṃl lokanātha sureśvara //tvaṃ hi śuddhaḥ sadā yogī pūtaḥ kila mamāgamāt /kim anyad vada deveśa prasādāt tava mānada //prasādāt iśayād etad yuktaṃ vaktuṃ jagatpate /idaṃ niścitavān adya prasanno mayi mānada //sarvathā kṛtakṛtyo 'smi dṛṣṭo yena tvayā vibho /prītir me hy atulā viṣṇo tava saṃdarśanena hi //ity uktvā sa jagannāthaṃ bhūyaḥ stotuṃ pracakrame /purāṇajñaḥ sadā vipro munīnām ādir avyayaḥ //tattvārthavit tadā viṣṇoḥ sākṣād vedārthatattvavit /ādāya nihitāṃ vīnāṃ saṃsthāpya layam uttamam //tantrīṃ ca vīṇāṃ saṃsphālya ... layamuttamam /tantrīṃ ca sudṛḍhāṃ kṛtvā jagau geyair jagatpatim /arthyābhir vāgbhir iṣṭābhiḥ sarvayādavasaṃsadi //namaḥ kṛṣṇāya haraye vedhase bhūtadhāriṇe /devadeva jagannātha namas te cakradhāriṇe //namas te narasiṃhāya daityavakṣaḥpradāriṇe /namas te sakaleśāya nirguṇāya guṇātmane //namo vāmanarūpāya māyālokavihāriṇe /namas te kroḍarūpāya daṃṣṭrayā kṣitidhāraṇe //namo 'śvaśirase tubhyaṃ vedāharaṇarūpiṇe /trivikrama namas tubhyaṃ trayīrūpa janārdana //nama oṃkāramātrāya trayīrūpāya viṣṇave /nirmalajñānarūpāya vijñānanilayāya ca //udgīthāya namas tubhyaṃ rathaṃtara namo 'stu te /yaṃ vidur vedatattvajñā brahmādyāḥ sanakādayaḥ //vicinvantaḥ pradīpena vijñānākhyena keśava /so 'si deva jagannātha yo dṛṣṭo brahmavādibhiḥ //yaṃ prāpya na nivartante yogino yatacetasaḥ /so 'si deva purāṇātmaṃs tubhyaṃ deva namo namaḥ //tvām āhuḥ sakalā vedā brahmeti jñānaniścaye /tvamevedaṃ jagatsarvaṃ tvayi sarvaṃ pratiṣṭhitam //tvanmāyāpaṭalacchannāḥ prāṇinaḥ sarva eva hi /ahaṃ mānakṛtā bhraṣṭrāḥ patanti narakeṣu ca /ye ca tvāṃ viṣṇur ity āhus te ca tvāṃ yānti yatnataḥ //ye tu jñānasahā martyā vedāntajñānabṛṃhitāḥ /te tu tvāṃ devadeveśa praviśanti purātanam //tavaiṣā bhagavan māyā yām āśritya jaganmayīm /prāṇino niḥśvasanti sma duḥsahā sā hi nityaśaḥ /vihāraḥ sarva evaiṣa prāṇinām udayāya hi //pūrvamāsīj jagannātha vārāha iti saṃjñitaḥ /adadhā bhūtadhātrīṃ tvaṃ prāṇināṃ ca hitāya hi /punar aśvaśirā bhūtvā vedān āhṛtya tiṣṭhasi //āsīr vāmanarūpas tvam abadhnā balim adhvare /āhṛtya rājyaṃ tasmāt tvam indrāya prāhiṇor vibho //abhūs tvaṃ nārasiṃhaś ca hatavān daityapuṃgavam //raghoratha jagannātha vaṃśe vaṃśavatāṃ vara /āsīś ca rāmasaṃjñas tvaṃ rāvaṇaṃ hatavān vibho /niṣkaṇṭakam imaṃ lokam akaror devasattama //abhūś ca jāmadagnyas tvaṃ gṛhītvā paraśuṃ prabho /hatavāṃs tvaṃ mahāvīryaṃ kṛtavīryasutaṃ raṇe /niḥkṣatriyam imaṃ lokam adadāḥ kāśyapāya vai //idānīm api govinda lokānāṃ hitakāmyayā /mānuṣaṃ vapur āsthāya dvāravatyāṃ pratiṣṭhasi //hatavān pūtanāṃ bālye gokule viharan prabho /arjunau hatavān bhūyo baddho lūkhalasaṃpuṭaḥ //punaś ca krīḍatā viṣṇo tvayaiva nihato hayaḥ //adadhās tvaṃ punaḥ śailaṃ gavāṃ saṃrakṣaṇāya hi /govardhanaṃ mahāśailaṃ sarvagopasya paśyataḥ //nanarta bhagavān bhūyo yamunāyā hrade hare /akaroḥ kāliyaṃ viṣṇo vimadaṃ yamunātaṭe //raṅgamadhye hatau viṣṇo tvayā cāṇūramuṣṭikau /duḥsahaṃ lokavidviṣṭaṃ hatavān kaṃsam ojasā //ugraseno 'bhiṣiktaś ca rājye nihatakaṇṭake /sa idānīṃ sthito rājye tvām āśrityendravad divi //kim anena jagannātha sarvaṃ tvadvaśagaṃ jagat /sarvātman sarvabhūteśa sarvabhāvana bhāvan /namas te devadeveśa namo bhūyo namo namaḥ //iti stutvā jagannātham upāraṃsīt sa nāradaḥ /tac chrutvā yādavāḥ sarve paraṃ vismayam āgatāḥ //manasā tuṣṭuvur viṣṇuṃ nāradāc chrutavistarāḥ /dhanyā vayaṃ jagannātham āśritya sukhinas tathā /nirvṛtā vayam eveti nāradaṃ ca śaśaṃsire //punaḥ prītiyutāḥ sarve vilokya ca parasparam /dhanyā vayaṃ punar dhanyā dhanyānām agrataḥ sthitāḥ //kimartham iha saṃprāpto vada nārada sāṃpratam /alam etaiḥ stutipadair yathārthair vāpi nārada //tvad āgamanajaṃ vipra tatkāryaṃ vada sāṃpratam /kutūhalaṃ mama vibho vṛṣṇīnāṃ caiva sarvaśaḥ //śrūyatāṃ bhagavan viṣṇo mamāgamanakāraṇam //hyastane devadeveśaṃ śūlinaṃ vṛṣabhadhvajam /arcayitvā haraṃ śarvaṃ dakṣine sāgare vibhum //nivṛtto 'smi tamārādhya diśaṃ dhanadapālitām /tvāṃ draṣṭuṃ devadeveśa vasantaṃ vṛṣṇisaṃsadi //vindhyasya dakṣiṇaṃ pārśvaṃ gatavān bhīṣmapālitām /praviśya ca purīṃ tāṃ tu vidarbhasya mahīpateḥ /sthito 'haṃ bhīṣmakeṇātra pūjito yādaveśvara //tatra dṛṣṭo hṛṣīkeśa rājñāṃ samudayo mahān //jarāsaṃdhaṃ puraskṛtya rājānaḥ sarva eva hi /yathāsukhaṃ yathāyogaṃ dṛṣṭāḥ keśava māciram //śiśupālo hi nṛpatiś cedīnām īśvaraś ca saḥ /pauṇḍrako vāsudevaś ca nityaṃ tvāṃ dveṣṭi yo vibho //drṣṭaś cātha mayā rājā bhīṣmako mābravīd vacaḥ /śiśupālasya viprarṣe rukmiṇyā saha saṃgamaḥ /bhavitā śvaḥ prabhāte tu tadarthaṃ rājasaṃgamaḥ //tac chrutvā tvarito deva prāptas tvāṃ vṛṣṇipuṃgava /tad gaccha vṛṣṇibhiḥ sārdhaṃ nagaraṃ tasya dhīmataḥ //gṛhāṇa rukmiṇīṃ kṛṣṇa jitvā nṛpatipuṃgavān //śiśupālo 'tha rājā tu varaveṣeṇa viṣṭhitaḥ //udvaheta jagannātha yadi rājā sa rukmiṇīm /akṛtyam ayaśasyaṃ ca bhavato nātra saṃśayaḥ //yācitā sā bhavadbhis tu na dattā bhīṣmakeṇa hi //ārakṣako jarāsaṃdhaḥ pauṇḍraś ca nṛpapuṃgavaḥ /ekalavyo hṛṣīkeśa rukmī tasya tu dāsyati //bhavantaṃ yaḥ sadā dveṣṭi na tvāmāhvayati prabho //jarāsaṃdhas tu vṛṣṇīnāṃ sadā dveṣṭā na saṃśayaḥ /tad gacchatu bhavāñ śīghraṃ yānair aśvair gajair api //ugrasenaṃ puraskṛtya sātyakiṃ ca mahābalam /tām ādāya jagannātha gatvā yāsyasi māciram //sā ca dṛṣṭā hṛṣīkeśa śokopahatacetanā /tvayy eva mana ādhāya sadā tvāṃ smarati prabho //yadi bhartā bhavec caidyaḥ syān mṛtā rukmiṇī hare /ujjīvaya hare viṣṇo rukmiṇīṃ rukmabhūṣaṇām //ity ahaṃ deva saṃprāptaḥ kṛtyaśeṣaṃ vicintyatām /na kiṃcid api duḥsādhyaṃ cakrapāṇe hare tava //sādhayāmo vayaṃ deva gacchet yuktvā jagāma saḥ //ity uktvā nārade yāte brahmalokaṃ sanātanam /vāsudevas tu dharmātmā yadūnām agraṇīr hariḥ //gamanāya matiṃ cakre rukmiṇyāharaṇe tadā /uvāca ca yadūn sarvān sajjībhavata māciram //asminn eva muhūrte tu yāsyāmaḥ kuṇḍinaṃ prati /rathamānaya me śīghraṃ sārathe dāruka prabho //āruhyantāṃ rathā aśvā gajāś ca parikalpitāḥ //agrataś cāstu no vīraḥ sātyakiḥ satyavikramaḥ /madhyato balabhadras tu rājā caiva tu pṛṣṭhataḥ //ahaṃ khaḍgī gadī cakrī śārṅgī śāṅkhī talatravān /ratham āsthāya gacchāmi dārukeṇa sahāyavān //hatvā ca rājaśārdūlāñ jarāsaṃdhapurogamān /śiśupālaṃ ca rājānaṃ varaveṣaviḍambinam //badhvā vā bhīṣmakaṃ saṃkhye hatvā caiva tu rukmiṇam /ānayiṣyāmi tāṃ rājan rukmiṇīṃ matpriyāṃ sadā //sajjībhavantu rājāno rathair aśvair gajais tathā /kiṃ vilambatha rājāno yāsyāmaḥ sarva eva hi /ity uktvā vṛṣṇayaḥ sarve gamanāyopacakrire //kṛṣṇasyājñāṃ puraskṛtya sarve te yadupuṃgavāḥ /rathān āruhya yātās te saṃnaddhāḥ śastrapāṇayaḥ //sātyakis tu mahārāja ratham āruhya daṃśitaḥ /dhanvī khaṅgī rathī bāṇī sainyāgre pratyadṛśyata /baladevo 'pi dharmātmā gajam āruhya daṃśitaḥ //sainyamadhye mahārāja mṛgamadhye yathā hariḥ //bhagavān api govindo rathaṃ dārukasaṃskṛtam /āruhya sahasā viṣṇur dārukeṇa samanvitaḥ /gantum aichaj jagannātho hartuṃ bhojapateḥ sutām //savyamakṣṇor yugaṃ kṣubdhaṃ rukmiṇīśiśupālayoḥ /samāśvastā tadā sā tu sa ca rājā suduḥkhitaḥ //vṛṣṇayo 'pi ca rājendra vāsudevapurogamāḥ /āhatya duṃdubhīn sarve śaṅkhān dadhmuḥ pṛthak pṛthak /krameṇaiva gatās te tu bhīṣmakasya purīṃ prati //pitṛṣv asuḥ priyārthaṃ ca rāmakṛṣṇāv ubhāv api /prayayur vṛṣṇayaś cānye mānyās tejobalānvitāḥ //dṛṣṭvā tān āgatān sarvān vāsudevapurogamān /krathakaiśikabhartā tu pratigṛhya yathāvidhi //pūjayām āsa pūjārhān niviṣṭān bahir eva tān /nyaveśayac ca tān sarvān bhīṣmako nagarād bahiḥ //sthite tasmiñ jarāsaṃdhe ripau teṣāṃ mahātmani /saṃbhārās tatra sarvatra vivāhāya samāhṛtāḥ //śaṅkhāś ca paṭahāś caiva sasvanuḥ sarvatas tadā /brāhmaṇāś ca samāyātā nānādigbhyas tathaiva ca /ucchritāś caiva sarvatra dhvajā vai samalaṃkṛtāḥ //śvobhāvini vivāhe tu rukmiṇī niryayau bahiḥ /caturyujā rathenendra devatāyatanaṃ śubhā //indrāṇīm arcayiṣyantī kṛtakautukamaṅgalā /keśavo me bhaved bhartā nānyaḥ kaścid bhaved iti /evaṃ manasi saṃkalpaṃ kurvatī rukmiṇī śubhā /dīpyamānena vapuṣā balena mahatā vṛtā //tāṃ dadarśa tadā kṛṣṇo lakṣmīṃ sākṣād iva sthitām /evaṃ rūpeṇa saṃpannāṃ devatāyatanāntike //vahner iva śikhāṃ dīptāṃ māyāṃ bhūmigatām iva /pṛthivīm iva gambhīrām utthitāṃ dharaṇītalāt //marīcim iva somasya saumyāṃ strīvigrahām iva /vinā padmaṃ śriyam iva bhujiṣyāstrīsahāyinīm //kṛṣṇena manasā dṛṣṭā durnirīkṣyā surair api //śyāmāvadātā sā hy āsīt pṛthucārvañcitekṣaṇā /tāmroṣṭhanayanāpāṅgī pīnorujaghanastanī //bṛhatī cārusarvāṅgī tanvī śaśinibhānanā /tāmrottuṅganakhī subhrūr nīlakuñcitamūrdhajā //tīkṣṇaśuklanakhair dantaiḥ prabhāsadbhir alaṃkṛtā //nāsty anyā pramadā loke rūpeṇa yaśasā śriyā /rukmiṇī rūpiṇī devī pāṇḍarakṣaumavāsinī //tāṃ dṛṣṭvāṃ vavṛdhe kāmaḥ kṛṣṇasya priyadarśanām /haviṣevālanasyārcir manas tasyāmathādadhāt //rukmiṇī ca tathā devī dadṛśe kṛṣṇam īśvaram /acintayac ca sā devī dṛṣṭvā kṛṣṇam avasthitam /so 'yaṃ viṣṇur jagannāthaḥ sākṣād rāmānujaḥ kṛtī //asya cakraṃ sadā śaṅkho bhujayor ubhayor api /śobhayetāṃ sadā tau tu daityadānavadāriṇau //asya haste sthitaṃ śārṅgaṃ daityadānavabhīṣaṇam /sadā bhāti mahācāpaṃ loke khyātataraṃ hareḥ //yamāśritya sadā devaṃ gadā kaumodakīti sā /daityadānavahantrī ca tanmajjāparidāriṇī //yad anujñāṃ samāśritya khaḍgo nandakasaṃjñitaḥ /ripūn hanti mahāvīryān asahyān daivatair api //asyābhūd vāhanaṃ viṣṇor garutmān pakṣipuṃgavaḥ /śakrādīnyaḥ surāñjitvā jahārāmṛtam uttamam //so 'yaṃ viṣṇur vibhuḥ sākṣād gopaveṣavibhūṣitaḥ /gopastrīs tan abhāreṣu vijahāra yathāsukham //yo nanarta hrade tasyā yamunāyās tadā hariḥ /ayamat kāliyaṃ tasmād viṣāgnijvālamālinam //ayaṃ govardhanaṃ śailaṃ dadhāraikena pāṇinā /līlayā sa jagannātho golakaṃ bālako yathā //ayaṃ sa puṇḍarīkākṣo yo gajaṃ prajaghāna ha //yaś cāṇūraṃ mṛdhe hatvā kaṃsaṃ caiva mahābalam /nanarta raṅge govindo gopaiḥ sārdhaṃ sayādavaiḥ //ayaṃ sa yādavaśreṣṭhaḥ padmakiñjalkalocanaḥ /śyāmāvadātaḥ saśrīkaḥ sākṣād indrānujaḥ kṛtī /yuvā hariḥ purāṇātmā padmākṣaḥ padmasaprabhaḥ //so 'yam adya jagannāthaḥ prāpto mām iha yādavaḥ /amuṣya pādayoryugmam udvahāmi na saṃśayaḥ //śuśrūṣāṃ pratiyokṣyāmi pādayoḥ padmasaṃjñayoḥ /evaṃ vicintayitvā sā vavande taṃ śacīṃ tadā //rāmeṇa saha niścitya keśavas tu mahābalaḥ /tatpramāthe 'karod buddhiṃ vṛṣṇibhiḥ praṇidhāya ca //kṛtvā tu devakāryāṇi niṣkrāmantīṃ surālayāt //unmathya sahasā kṛṣṇaḥ svaṃ nināya rathottamam //vṛkṣamutpāṭya rāmo 'pi jaghānāpatataḥ parān /samanahyanta dāśārhās tad ājñāya tu sarvaśaḥ //te rathair vividhākāraiḥ samucchritamahādhvajaiḥ /vājibhir vāraṇaiś caiva parivavrur halāyudham //ādāya rukmiṇīṃ kṛṣṇo jagāmāśu puraṃ prati /rāme tv āsajya taṃ bhāraṃ yuyudhāne ca vīryavān //akrūre vipṛthau caiva gade ca kṛtavarmaṇi /vasudeve sudeve ca sāraṇe ca mahābale //nikṛttaśatrau vikrānte bhaṅgakāre vidūrathe /ugrasenātmaje kahve śatadyumne ca keśavaḥ //rājādhideve mṛdare prasene citrake tathā /agnidatte bṛhaddurge śvaphalke satyake pṛthau //vṛṣṇyandhakeṣu cānyeṣu mukhyeṣu madhusūdanaḥ /gurum āsajya taṃ bhāraṃ yayau dvāravatīṃ prati //te cāpi yādavāḥ sarve yuddhāya samupasthitāḥ //balabhadrahatāḥ śiṣṭāḥ puruṣās tatra rakṣiṇaḥ /nyavedayanta tad vṛttaṃ jarāsaṃdhāya mānada //rukmiṇe bhīṣmakāyāpi pauṇḍrāya ca mahātmane /dantavaktrāya śūrāya caidyāya ca sumedhase //śiśupālāya rājñe tu varaveṣaviḍambine /anyebhyaś cāpi rājabhyaḥ praśaśaṃsur yathātatham //śrutyaivaṃ tan nṛpabalaṃ vivāhārthaṃ samāgatam /kṣubdhaṃ narāvarānīkaṃ śirasi prahṛtaṃ yathā //cacāla rājakaḥ sarvas totrārdita iva dvipaḥ /aho vīryam aho dhairyaṃ kṛṣṇasyākliṣṭakarmaṇaḥ //hatā vayaṃ nirānandā avajñātāś ca savaśaḥ /ity ūcus te nṛpatayo māgadhapramukhās tadā //atikṣubdho mahārājo jarāsaṃdho mahābalaḥ /uvāca rājñas tān sarvān māgadhaḥ krodhamūrchitaḥ /niṣpīḍya caraṇau rājā dantān kaṭakaṭāpayan //śrūyatāṃ mama vākyāni rājānaḥ sarva eva hi /eṣa gopakadāyādo yat karoti mamāgrataḥ /tasyādya phalabhākso æstu yadi jīvāmi bhūmipāḥ //eṣo æhaṃ sagaṇaṃ hatvā gopālaṃ nṛpasaṃjñitam /dvārakāṃ yādavapurīṃ bhaṅktvānīya ca rukmiṇīm //dāsyāmi nṛpatiśreṣṭhāḥ kiṃ tiṣṭhatha vilambatha /saṃnahyantāṃ rathaśreṣṭhā ratha āyātu me tvarāt //ityuktvā sa jarāsaṃdhaḥ siṃhanādam athākarot /cacāla ca balaṃ sarvaṃ jarāsaṃdhapriye sthitam //pauṇḍo 'pyatha mahābāhur vāsudevaḥ pratāpavān /āhatya tu sabhāstambhaṃ jarāsaṃdham abhāṣata //sthātavyaṃ bhavatā rājan sthite mayi narādhipa /bhṛtyo æsmi tava rājendra kim etat sāhasaṃ tava //sthite bhṛtye kathaṃ svāmī kāryaṃ kuryād vicakṣaṇaḥ /aham eva bhaviṣyāmi vāsudevo mahītale /aham ekaḥ sa evaikaḥ kṛṣṇo gopakakilbiṣaḥ //hatvā taṃ gopakaṃ yuddhe balabhadrasya paśyataḥ /aṅgāni ca mahārāja cūrṇayitvā gadābhṛtam /vṛkebhyo hi prayacchāmi nātra kāryā vicāraṇā //aham eva bhaviṣyāmi vāsudevo mahītale /hate tasmiñ jarāsaṃdha gopake mama nāmake //ity uktvā dhanur ādāya jagarja nṛpasaṃsadi //caidyo æpy atha mahārāja sarvakṣatrasya paśyataḥ /varaveṣapraticchanno lajjayā ca samanvitaḥ /ādāya parighaṃ ghoram idam āha nṛpottamān //anenaiva tu rājāno yādavān sabalān yudhi /hatvā tu yamarājāya dāsyāmi nṛpapuṃgavāḥ /tiṣṭhadhvam iha rājāno mamaivāyaṃ parābhavaḥ //naitad yuktaṃ nṛpaśreṣṭhāḥ parādārāvamarśanam /jātānāṃ kṣatriyakule nṛpāṇāṃ nṛpapuṃgavāḥ //tat tu yuktaṃ yadukule kṣatriyā na hi te vibho /viśeṣato ætha gopāle ballaveṣu vivardhite //gavāṃ vṛttiṃ tu gopālā vartayanti sadā tathā /kṛṣṇo æpi gokule vṛddho gopaiḥ sahacaraḥ kila //paradārābhiyukto hi keśavaḥ satataṃ vibho /sarvathā taṃ durātmānaṃ haniṣye sagaṇaṃ raṇe /tāṃ cānayāmi rājānas tiṣṭhadhvam iha bhūmipāḥ //kva nu te bāndhavās teṣāṃ yānāśritya tu yādavāḥ /avajñāṃ kṛtavanto no yuṣmābhir iha cintyatām //ity uktvātha sa caidyas tu yuddhāya samupasthitaḥ /te ca sarve nṛpatayaḥ kruddhā yuddhāya daṃśitāḥ /svāropitadhanuṣmantaḥ sāṅgulithāḥ sacāmarāḥ //jarāsaṃdho ætha nṛpatī ratham āruhya daṃśitaḥ /yuddhāya vai mahārāja mano dadhre mahīpatiḥ //pauṇḍro æpy atha mahārāja vāsudevo mahābalaḥ /ratham āruhya sahasā yuddhāyaiva mano dadhe //dantavaktro jarāsaṃdhaḥ śiśupālaś ca vīryavān /saṃnaddhā niryayuḥ kruddhā jighāṃsanto janārdanam //aṅgavaṅgakaliṅgaiśaiḥ sārdhaṃ pauṇḍreṇa vīryavān /niryayau cedirājaś ca bhrātṛbhiḥ saha bandhubhiḥ //kva vāsudevaḥ kva ca gopakas tathā @kuto nu rājā yaduvaṃśajanmanām |kuto nu rāmo madamattagarvitaḥ @kuto nu vīro yudhi sātyakiḥ kila ||iti bruvanto nṛpasattamās tadā @raṇāya yuktāḥ sabalāḥ samāgadhāḥ |śaraiś ca khaḍgair yudhi pātayanto @mahārathā niryayur ugravīryāḥ ||atha sainye mahārāja māgadhasya mahātmanaḥ /śaṅkhaduṃdubhayaś caiva sasvanur yuddhaśaṃsinaḥ /mādhavo 'pi mahārāja śaṅkhaṃ dadhmau pṛthak tadā //bherīṇāṃ ca mṛdaṅgānāṃ jharjharīṇāṃ ca sarvaśaḥ /nādāḥ samabhavaṃs tatra yadūnāṃ sainyasaṃcaye //tato yuddhaṃ samabhavat senayor ubhayos tadā /jarāsaṃdhapramukhato vṛṣṇayaḥ prasthitās tadā //tān pratyagṛhṇāt saṃrabdhān vṛṣṇivīrān mahārathān /jarāsaṃdho mahārājaḥ sasainyaḥ sabalānugaḥ //taṃ pratyagṛhṇan saṃrabdhā vṛṣṇivīrā mahābalāḥ /saṃkarṣaṇaṃ puraskṛtya vāsavaṃ tv amarā iva //āpatantaṃ hi vegena jarāsaṃdhaṃ mahābalam /ṣaḍbhir vivyādha nārācair yuyudhāno mahāmṛdhe //akrūro dantavaktraṃ tu vivyādha navabhiḥ śaraiḥ /taṃ pratyavidhyat kārūṣo bāṇair daśabhir āśugaiḥ //vipṛthuḥ śiśupālaṃ tu śarair vivyādha saptabhiḥ /aṣṭabhiḥ pratyavidhyat taṃ śiśupālaḥ pratāpavān //gaveṣaṇo 'pi caidyaṃ tu ṣaḍbhir vivyādha mārgaṇaiḥ /anirdāntas tathāṣṭābhir bṛhaddurgas tu pañcabhiḥ //prativivyādha tāṃścaidyaḥ pañcabhiḥ pañcabhiḥ śaraiḥ /jaghāna cāśvāṃś caturaś caturbhir vipṛthoḥ śaraiḥ /bṛhaddurgasya bhallena śiraś ciccheda cārihā /vipṛthoḥ sārathiṃ caiva prāhiṇod yamasādanam //hatāśvaṃ tu rathaṃ tyaktvā vipṛthuḥ sumahābalaḥ /āruroha rathaṃ tūrṇaṃ bṛhaddurgasya vīryavān /āruhya javanān aśvān niyantum upacakrame //te kruddhāḥ śaravarṣeṇa sunīthaṃ samavākiran /nṛtyantaṃ rathamārgeṣu cāpahastam abhītavat //śakradevo dantavaktraṃ bibhedorasi karṇinā /paṭuśaḥ pañcabhiś cāpi vivyādha yudhi mārgaṇaiḥ //tābhyāṃ sa viddho daśabhir bāṇair marmātigaiḥ śitaiḥ /tato balī śakradevaṃ bibheda daśabhiḥ krudhā //pañcabhiś cāpi vivyādha so 'vidūrād vidūratham //vidūratho 'pi taṃ ṣaḍbhir vivyādhājau śitaiḥ śaraiḥ //triṃśatā pratyavidhyat taṃ balī bāṇair mahāratham /kṛtavarmā bibhedāśu rājaputraṃ tribhiḥ śaraiḥ //nyahanat sārathiṃ cāsya dhvajaṃ ciccheda sūcchritam /prativivyādha taṃ kruddhaḥ pauṇḍraḥ ṣaḍbhiḥ śilīmukhaiḥ //dhanuś cāsya praciccheda bhallena nataparvaṇā /nikṛttaśatruḥ kāliṅgaṃ bibhedāṅgaṃ ca mārgaṇaiḥ //tomareṇāṃ sadeśe taṃ bibheda ca kaliṅgajaḥ /gajenāsādya kahvas tu gajam aṅgasya vīryavān //tomareṇa jaghānāśu bibhedāṅgaṃ ca vīryavān /citrakaś ca śvaphalkaś ca sātyakiś ca mahābalaḥ /kaliṅgasya rathānīkaṃ nārācair bibhiduḥ śitaiḥ //visṛṣṭena halenājau vaṅgarājasya vāraṇam /jaghāna rāmaḥ saṃkruddho vaṅgarājaṃ ca saṃyuge //taṃ hatvā gajam āruhya dhanur ādāya vīryavān /saṃkarṣaṇo jaghānograir nārācaiḥ kāśikān bahūn //ṣaḍbhir nihatya kārūṣān maheṣvāsāṃś ca vīryavān /śataṃ jaghāna saṃrabdho māgadhānāṃ mahārathaḥ //nihatya tān mahārāja jarāsaṃdhaṃ tato 'bhyayāt //tam āpanantaṃ vivyādha nārācair māgadhas tribhiḥ /taṃ bibhedāṣṭabhiḥ kruddho nārācair musalāyudhaḥ //ciccheda cāsya bhallena dhvajaṃ rukmavibhūṣitam /cāpaṃ ca mahādāyattaṃ śarair eva halāyudhaḥ /rathaṃ cāsya mahārāja tilaśaś ca samāhanat //sa cchinnadhanvā viratho gadāmādāya māgadhaḥ /vivyādha balabhadraṃ tu ciccheda ca punaḥ punaḥ /rathaṃ ca cūrṇayām āsa gadayāsya sa māgadhaḥ //pātyamāno rathāt tasmād avaplutya halāyudhaḥ /sātyakes tu rathaṃ prāyāt sarvakṣatrasya paṣyataḥ /sātyakis tu mahārāja śarair vivyādha māgadham //baladevo mahārāja gadāṃ saṃgṛhya satvaram /jaghāna māgadhaṃ saṃkhye vajreṇeva giriṃ hariḥ //tad yuddham abhavat teṣāṃ ghoraṃ devāsuropamam /sṛjatāṃ śaravarṣāṇi nighnatām itaretaram //gajair gajāś ca saṃkruddhāḥ saṃnipetuḥ sahasraśaḥ /rathā rathais tu saṃrabdhāḥ sādibhiś cāpi sādinaḥ //padātayas tathā pattīñ śakticarmāsipāṇayaḥ /chindantaś cottamāṅgāni vinedur yudhi te pṛthak //asīnāṃ pātyamānānāṃ kavaceṣu mahāsvanaḥ /śarāṇāṃ patatām ājau pakṣiṇām iva śuśruve //bherīśaṅkhamṛdaṅgānāṃ veṇunāṃ ca mṛdhe dhvaniḥ /babhūva ghoṣaḥ śastrāṇāṃ jyāghoṣaś ca mahātmanām //etasminn antare vīro balabhadro mahāyaśāḥ /jaghāna gadayā vīraṃ jarāsaṃdhaṃ mahāmṛdhe /mūrchāṃ jagāma rājā tu nipapāta ca bhūtale //sātyakir vaṅgarājaṃ tu jaghāna niśitaiḥ śaraiḥ /tat sainyaṃ vimukhaṃ cāsīj jarāsaṃdhe nipātite //sātyakir balabhadraś ca jitvā yodhān sahasraśaḥ /śaṅkhaṃ dadhmatū rājānau sarveṣām agrataḥ sthitau /tataś ca vidrute sainye jarāsaṃdhe parājite //tayoḥ śaṅkhasvanaṃ śrutvā gacchann eva janārdanaḥ /jitaṃ magadharājasya sainyaṃ bahunṛpāśritam //ity evaṃ cintayitvā tu vāsudevaḥ pratāpavān /pāñcajanyaṃ mahāśaṅkhaṃ dadhmau yadukulodbhavaḥ //vivāhaṃ ghoṣayāmāsur yādavāḥ śārṅgadhanvanaḥ /alaṃ kurvantu rathyāś ca patākāś caiva sarvaśaḥ //āhūyantāṃ nṛpatayo brāhmaṇāśca sahasraśaḥ /sūtāś ca māgadhāś caiva bandinaś ca tathāpare //kalaśāś ca prapūryantāṃ sumudrair api vāribhiḥ /ucchrīyantāṃ dhvajāḥ sarve āneyā vārayoṣitaḥ //purohitāś ca hūyantāṃ kumārāś caiva sarvataḥ /āhanyantāṃ mahābheryo mṛdaṅgāḥ sarvataḥ kṣitau //nṛtyantāṃ nartakāḥ sarve gāyantāṃ gāyakās tathā /bhojyantāṃ brāhmaṇāḥ sarve dīyantāṃ ca dhanāni ca //alaṃ kriyantāṃ sarvatra prāsādāḥ sarva eva hi /evam ājñāpayāmāsur yādavā utsavotsukāḥ //te ca sarve yathājñaptaṃ cakruś caiva sahasraśaḥ //kvacic ca susvaraṃ geyaṃ gāyakāś cakrire tadā /kvacid bheryaḥ samāghnātā mahāghoṣaṃ prapūrire /rodasī pūrayāmāsuḥ pātālaṃ ca prapūritam //kvacic chaṅkhā mahārāja vyādhmātā yādaveśvaraiḥ /pṛthivīṃ kampayanto vai samudrān abhyavardhayan //kvacid gajā hayāś caiva heṣāṃ cakrur mahotsave /kumārā yadumukhyānāṃ siṃhanādam aghoṣayan //adhyakṣaḥ sātyakiś cāsīt keśave hy utsavonmukhe /itaś cetaś ca saṃyāti niyuṅkte tatra tatra ha //yasya yasya ca yatkāryaṃ taṃ taṃ tatra niyuktavāṇ //baladevo æpi dharmātmā rājabhiḥ sārdham acyutaḥ /yathārhaṃ tu yathāyogaṃ saṃmānaṃ samyojayat //evaṃ kolāhale tasmin keśavaḥ paravīrahā /brāhmaṇāṃś ca mahārāja nānādigbhyaḥ samāgatān //yaduvṛddhāṃś ca rājendra ugrasenapurogamān /namaskṛtya hṛṣīkeśo vivāhāya mano dadhe //anujñātaś ca tai rājan dhautavāsāḥ svalaṃkṛtaḥ /rukmiṇyāḥ keśavaḥ pāṇiṃ jagrāha vidhivat prabhuḥ //jayaśabdaḥ samārabdho brāhmaṇair vedapāragaiḥ /tuṣṭuvuś ca jagannāthaṃ sūtamāgadhabandinaḥ //ākāśe samapadyanta śaṅkhabherīsvanās tadā /papāta puṣpavarṣaṃ ca vavau vāyuḥ sukhaṃ tathā //brāhmaṇebhyas tadā dattvā ratnāni ca janārdanaḥ /aṣṭau hayasahasrāṇi pratyekaṃ viprapuṃgavān /saṃyojya ca hṛṣīkeśo vāsāṃsi vividhāni ca //gajānāṃ ca śataṃ sāgraṃ sahasram ayutaṃ gavām /bhārāś caiva suvarṇānāṃ koṭīśatasahasraśaḥ //idaṃ covāca rājendra keśavaḥ paravīrahā /yad yac ca śobhanaṃ vastu dīyantām ratnasaṃjñitam /arcitāś cārthino rājan bhūyāsuś ca mahotsave //evam ājñāpya govindo rukmiṇyā saha yādavān /abhivādya svapitaraṃ devakīṃ tadanantaram //ugrasenaṃ ca rājendraṃ vṛddhān anyān sayādavān /te sarve cakrur aśrūṇi harṣajāni yadūttamāḥ //nirvṛtte tu tadā rājan vivāhe keśavasya ha /ye ye samāgatās tatra nṛpā viprāḥ samantataḥ /anubhūya vivāhaṃ tu jagmuḥ sarve yathāgatam //atrāścaryādbhutaṃ mantram āhnikaṃ japatāṃ vara /pradyumne dvārakāṃ prāpte hatvā taṃ kālaśambaram /baladevena rakṣārthaṃ proktam āhnikam ucyate /yaṃ japtvā tu nṛpaśreṣṭha sāyaṃ prātaḥ śubhaṃ labhet //kīrtitaṃ balabhadreṇa kṛṣṇenaivānukīrtitam /dharmakāmaiś ca munibhir ṛṣibhiś cāpi kīrtitam //mahadbhir munibhiś caiva ṛṣibhiś cāpi kīrtitam /karhicid rukmiṇīputro halinā saṃyuto gṛhe //upaviṣṭaḥ praṇamyātha tam uvāca kṛtāñjaliḥ //kṛṣṇāgraja mahābhāga rohiṇītanaya prabho /kiṃcit stotraṃ mama brūhi yaj japtvā nirbhayo 'bhavam /surāsuragurur brahmā pātu māṃ jagatīpatiḥ /athoṃkāravaṣaṭkārau sāvitrī vividhāḥ kriyāḥ //ṛco yajūṃṣi sāmāni cchandāṃsy ātharvaṇāni ca /catvāraḥ sakalā vedāḥ saharasyāḥ savistarāḥ //purāṇam itihāsaṃ ca khilāny upakhilāni ca /aṅgāny upāṅgāni tathā savyākhyānāni pāntu mām //pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam /indriyāṇi mano buddhis tathā sattvaṃ rajas tamaḥ //vyānodānaḥ samānaś ca prāṇo 'pānaś ca pañcamaḥ /vāyavaḥ sapta caivānye yeṣv āyattam idaṃ jagat //āvāhaḥ pravahaś caiva udvahaḥ saṃvahas tathā /vivahaḥ parāvahaś caiva tathā parivaho 'nilaḥ /marīcir aṅgirāś cātriḥ pulastyaḥ pulahaḥ kratuḥ /bhṛgur vasiṣṭho bhagavān pāntu te māṃ maharṣayaḥ //kaśyapādyāś ca munayaś caturdaśa diśo daśa /naranārāyaṇau devau sagaṇau pāntu māṃ sadā //rudrāś caikādaśa proktā ādityā dvādaśaiva tu //aṣṭau ca vasavo devā aśvinau dvau prakīrtitau //hrīḥ śrīr lakṣmīḥ svadhā medhā tuṣṭiḥ puṣṭiḥ smṛtir dhṛtiḥ /aditir ditir danuś caiva siṃhikā daityamātaraḥ //himavān hemakūṭaś ca niṣadhaḥ śvetaparvataḥ /ṛṣabhaḥ pāriyātraś ca vindhyo vaidūryaparvataḥ //sahyādayaś ca malayo merumandaradardurāḥ /krauñcakailāsamainākāḥ pāntu māṃ dharaṇīdharāḥ //śeṣaś ca vāsukiś caiva viśālākṣaś ca takṣakaḥ /elāpatraḥ śuktikarṇaḥ kambalāśvatarāv ubhau //hastibhadraḥ piṭharakaḥ karkoṭakadhanaṃjayau /tathā pūraṇakaś caiva nāgaś ca karavīrakaḥ //sumanāsyo dadhimukhas tathā śṛṅgārapiṇḍakaḥ /maṇināgaś ca bhagavāṃs triṣu lokeṣu viśrutaḥ //nāgarāḍ dadhikarṇaś ca tathā hāridrako 'paraḥ /ete cānye ca bahavo ye cānye nānukīrtitāḥ //bhūdharāḥ satyadharmāṇaḥ pāntu māṃ bhujageśvarāḥ /samudrāḥ pāntu catvāro gaṅgā ca saritāṃ varā //sarasvatī candrabhāgā śatadrur devikā śubhā /irāvatī vipāśā ca śarayūr yamunā tathā //kauśikī devikā caiva puṇyā divyā dṛṣadvatī /kulmāṣī rathavāmā ca bāhudā ca hiraṇyadā /plakṣā cekṣumatī caiva tāpanī ca bṛhadrathā /khyātā carmaṇvatī caiva puṇyā caiva vadhūsarā //etāś cānyāś ca sarito yāś cānyā nānukīrtitāḥ /uttarāpathagāminyaḥ salilaiḥ snapayantu mām //veṇṇā godāvarī sītā kāverī kāñcanāvatī //kṛṣṇaveṇī śuktimatī tamasā puṣpavāhinī /tāmraparṇī jyotimatī utpalodumbarāvatī //nadī vaitaraṇī puṇyā vidarbhā narmadā śubhā /vitastā vai bhīmarathī elā caiva mahānadī /kālindī gomatī puṇyā nadaḥ śoṇaś ca viśrutaḥ //etāś cānyāś ca vai nadyo yāś cānyā nānukīrtitāḥ /dakṣiṇāpathavāhinyaḥ salilaiḥ snapayantu mām //siprā carmaṇvatī puṇyā mahī sābhramatī tathā /sindhur vetravatī caiva bhojā ca vanamālikā //pūrvabhadrāparabhadrā ūrmilā ca varadrumā /khyātā vetravatī caiva cāpadāsīti viśrutā //prasthāvatī puṇyanadī nadī puṇyā sarasvatī /mitraghnī cendumālā ca tathā madhumatī nadī //umā gurunadī caiva tāpī ca vimalodakā /vimalā vimalodā ca mattagaṅgā payasvinī //etāś cānyāś ca vai nadyo yāś cānyā nānukīrtitāḥ /tā māṃ samabhiṣiñcantu paścimām āśritā diśam //bhāgīrathī puṇyajalā prācyāṃ diśi samāśritā /sā tu dahatu me pāpaṃ kīrtitā śaṃbhunā dhṛtā /prabhāsaṃ ca prayāgaṃ ca naimiṣaṃ puṣkarāṇi ca /gaṅgātīrthaṃ kurukṣetraṃ śrīkṣetraṃ gautamāśramam /rāmahradam vinaśanaṃ rāmatīrthaṃ tathaiva ca /gaṅgādvāraṃ kanakhalaṃ somo vai yatra cotthitaḥ //kapālamocanaṃ tīrthaṃ jambūmārgaṃ ca viśrutam /suvarṇabinduṃ vikhyātaṃ tathā kanakapiṅgalaṃ //daśāśvamedhikaṃ caiva puṇyāśramavibhūṣitam /badarī caiva vikhyātā naranārāyaṇāśramam //vikhyātaṃ phālgunītīrthaṃ tīrthaṃ bhadravaṭaṃ tathā /kokāmukhaṃ puṇyanadaṃ gaṅgāsāgaram eva ca /magadheṣu tapodaś ca gaṅgodbhedaś ca viśrutaḥ //revo 'risaṃgamaś caiva śūlabhedas tathaiva ca /tīrthāny etāni puṇyāni sevitāni maharṣibhiḥ /māṃ pāvayantu salilaiḥ kīrtitākīrtitāni ca //sūkaraṃ yogamārgaṃ ca śvetadvīpaṃ tathaiva ca /brahmatīrthaṃ rāmatīrthaṃ vājimedhaśatopamam //dhārāsaṃpātasaṃyuktā gaṅgā kilbiṣanāśinī /gaṅgāvaikuṇṭhakedāraṃ sūkarodbhedanaṃ param /taṃ śāpamocanaṃ tīrthaṃ punantv etāni kilbiṣāt /dharmārthakāmavidhayo yaśaḥ prāptiḥ śamo damaḥ /varuṇo 'ṃśo 'tha dhanado yamo niyama eva ca //kālo nayaḥ saṃnatiś ca krodho mohaḥ kṣamā dhṛtiḥ /vidyuto 'bhrāṇy oṣadhayaḥ pramādonmādavigrahāḥ //yakṣāḥ piśācā gandharvāḥ kiṃnarāḥ siddhacāraṇāḥ /naktaṃcarāḥ khecariṇo daṃṣṭriṇaḥ priyavigrahāḥ //lambodarāś ca balinaḥ piṅgākṣā viśvarūpiṇaḥ /marutaḥ sahaparjanyāḥ kalātruṭilavāḥ kṣaṇāḥ //nakṣatrāṇi grahāś caiva ṛtavaḥ śiśirādayaḥ /māsāhorātrayaś caiva sūryācandramasau tathā //āmodaś ca pramodaś ca praharṣaḥ śoka eva ca /manyus tamas tapaḥ satyaṃ siddhir vṛddhiḥ śrutir dhṛtiḥ //rudrāṇī bhadrakālī ca bhadraṣaṣṭhā ca vāruṇī /bhāsī ca kālikā caiva śāṇḍilī ceti viśrutāḥ //āryā kuhūḥ sinīvālī bhīmā citravatī ratiḥ /ekānaṃśā ca kūṣmāṇḍī devī kātyāyanī ca yā //lohityāyanamātā ca devakanyāś ca yāḥ smṛtāḥ /gonandā devapatnī ca māṃ rakṣantu sabāndhavam //nānābharaṇaceṣṭāś ca nānārūpāṅkitānanāḥ /nānādeśavicāriṇyo nānāśastropaśobhitāḥ //medomajjāpriyāś caiva madyamāṃsavasāpriyāḥ /mārjāradvīpivaktrāś ca gajasiṃhanibhānanāḥ //kaṅkavāyasagṛdhrāṇāṃ krauñcatulyānanās tathā /vyālayajñopavītāś ca carmaprāvaraṇas tathā //kṣatajokṣitavaktrāś ca kharabherīsamasvanāḥ /matsarāḥ krodhanāś caiva prāsādarucirapriyāḥ //mattonmattapramattāś ca praharantyaś ca dhiṣṭhitāḥ /piṅgākṣyaḥ piṅgakeśyaś ca tato 'nyā lūnamūrdhajāḥ //ūrdhvakeśyaḥ kṛṣṇakeśyaḥ śvetakeśyas tathaiva ca /nāgāyutabalāś caiva vāyuvegabalās tathā //ekahastā ekapādā ekākṣyaḥ kampitānanāḥ /bahuputrālpaputrāś ca dviputrāḥ priyamaṇḍitāḥ //mukhamaṇḍī biḍālī ca pūtanā gandhapūtanā /śītavātoṣṇavetālī revatīgrahasaṃjñitāḥ //priyahāsyāḥ priyakrodhāḥ priyavāsāḥ priyaṃvadāḥ /sukhaprasādāḥ sukhadāḥ sadādvijajanapriyāḥ //naktaṃcarāḥ sukhodarkāḥ sadā parvaṇi dāruṇāḥ /mātaro mātṛvat putraṃ rakṣantu mama nityaśaḥ //pitāmahamukhodbhūtā raudrā rudrāṅgasaṃbhavāḥ /kumāraskandajāś caiva jvarā vai vaiṣṇavādayaḥ //mahābhīmā mahāvīryā darpoddhūtā mahābalāḥ /krodhanākrodhanāḥ krūrā+ suravigrahakāriṇaḥ //naktaṃcarāḥ kesariṇo daṃṣṭriṇaḥ priyavigrahāḥ /lambodarā jaghaninaḥ piṅgākṣā viśvarūpiṇaḥ //śaktyṛṣṭiśūlaparigha+ prāsacarmāsipāṇayaḥ //pinākavajramusala+ brahmadaṇḍāyudhapriyāḥ //daṇḍinaḥ kuṇḍinaḥ śūrā jaṭāmukuṭadhāriṇaḥ /vedavedāṅgakuśalā nityayajñopavītinaḥ //vyālāpīḍāḥ kuṇḍalino vīrāḥ keyūradhāriṇaḥ /nānāvasanasaṃvītāś citrasraganulepanāḥ //gajāśvoṣṭrarkṣamārjāra+ siṃhavyāghranibhānanāḥ /varāholūkagomāyu+ mṛgākhumahiṣānanāḥ //vāmanā vikaṭāḥ kubjāḥ karālā lūnamūrdhajāḥ /sahasraśataśaś cānye sahasrajaṭadhāriṇaḥ //śvetakailāsasaṃkāśāḥ kecid dinakaraprabhāḥ /kecij jaladavarṇābhā nīlāñjanacayopamāḥ //ekapādā dvipādāś ca tathā dviśiraso 'pare /nirmāṃsās tālajaṅghāś ca vyāditāsyā bhayaṃkarāḥ //vāpīkūpataṭākeṣu samudreṣu saraḥsu ca /śmaśānaśailavṛkṣeṣu śūnyāgāranivāsinaḥ /ete grahāś ca satataṃ rakṣantu mama sarvataḥ //mahāgaṇapatir nandī mahākālo mahābalaḥ /māheśvaro vaiṣṇavaś ca jvarau lokabhayāvahau //grāmaṇīś caiva gopālo bhṛṅgarīṭir gaṇeśvaraḥ /devaś ca vāmadevaś ca ghaṇṭākarṇaḥ karaṃdhamaḥ //śvetamodaḥ kapālī ca jambhakaḥ śatrutāpanaḥ /majjanonmajjanau cobhau saṃtāpanavilāpanau //nijaghāso ghasaś caiva sthūṇākarṇaḥ praśoṣaṇaḥ /ulkāmālī dhamadhamo jvālājihvaḥ pramardanaḥ //saṃghaṭṭanaḥ saṃkucanaḥ kāṣṭhabhūtaḥ śivaṃkaraḥ /kūṣmāṇḍaḥ kumbhamūrdhā ca rocano vaikṛto grahaḥ //aniketaḥ surārighnaḥ śivaś cāśiva eva ca /kṣemakaḥ piśitāśī ca surārir harilocanaḥ //bhīmako grāhakaś caiva tathaivogramahāgrahaḥ /upagraho 'ryakaś caiva tathā skandagraho 'paraḥ //vetālo 'samavetālas tāmasaḥ sumahākapiḥ /hṛdayodvartanaś caṇḍaḥ kuṇḍāśī kaṅkaṇapriyaḥ //hariśmaśrur garutmanto manomārutaraṃhasaḥ /pārvatyā roṣasaṃbhūtāḥ sahasrāṇi śatāni ca //śaktimanto dyutimanto brahmaṇyāḥ satyasaṃgarāḥ /sarvakāmopahartāro hantāro dviṣatāṃ mṛdhe //rātrāvahani durgeṣu kīrtitāḥ sakalair guṇaiḥ /teṣāṃ gaṇānāṃ patayaḥ sagaṇāḥ pāntu māṃ sadā //nāradaḥ parvataś caiva gandharvāpsarasāṃ gaṇāḥ /pitaraḥ kāraṇaṃ kāryam ādhayo vyādhayas tathā //agastyo gālavo gārgyaḥ śaktidhaumyaḥ parāśaraḥ /kṛṣṇātreyaś ca bhagavān asito devalo 'malaḥ //bṛhaspatir utathyaś ca mārkaṇḍeyaḥ śrutaśravāḥ /dvaipāyano vidarbhaś ca jaiminir māṭharaḥ kaṭhaḥ //viśvāmitro vasiṣṭhaś ca lomaśaś ca mahān ṛṣiḥ /uttaṅkaś caiva raibhyaś ca paulomaś ca dvitas tritaḥ //ṛṣir vaikālavṛkṣīyo munir medhātithis tathā /sārasvato yavakrītaḥ kuśiko gautamas tathā //bṛhaspatir dīrghatamāḥ śunaḥśepas tathaiva ca /saṃvarto ṛśyaśṛṅgaś ca svastyātreyo vibhāṇḍakaḥ /ṛcīko jamadagniś ca tathaurvas tapasāṃ nidhiḥ //bharadvājaḥ sthūlaśirāḥ kaśyapaḥ pulahaḥ kratuḥ /bṛhadagnir hariśmaśrur vijayaḥ kaṇva eva ca //śamīkaś ca śunaḥśepaś cyavano bhārgavo 'ṅgirāḥ /vaitaṇḍī dīrghatapāś caiva vedaś cāthāṃśumāñ śivaḥ /śunaḥśephaḥ śunaḥpucchaḥ śunolāṅgūla eva ca /aṣṭāvakro dadhītiś ca śvetaketus tathaiva ca //uddālakaḥ kṣārapāṇiḥ śṛṅgī gauramukhas tathā /agniveśyaḥ śamīkaś ca pramucur mumucus tathā //ete cānye ca bahavo ṛṣayaḥ saṃśitavratāḥ /munayaḥ saṃśitātmāno ye cānye nānukīrtitāḥ /ṛjavaḥ ślāghinaḥ śāntāḥ śāntiṃ kurvantu me sadā //trayo 'gnayas trayo vedās traividyaṃ kaustubho maṇiḥ /uccaiḥśravā hayaḥ śrīmān vaidyo dhanvaṃtarir hariḥ //amṛtaṃ gauḥ suvarṇaṃ ca dadhigaurāś ca sarṣapāḥ /śuklāḥ samanasaḥ kanyāḥ śvetacchatraṃ yavākṣatāḥ //dūrvā hiraṇyaṃ gandhāś ca vālavyajanam eva ca /tathāpratihataṃ cakraṃ mahokṣaś candanaṃ viṣam //śveto vṛṣaḥ karī mattaḥ siṃho vyāghro hayaḥ śarāḥ /pṛthivī coddhṛtā lājā brāhmaṇā madhupāyasam //svastiko vardhamānaś ca nandyāvartaḥ priyaṅgavaḥ /śrīphalaṃ gomayaṃ matsyā duṃdubhiḥ paṭahasvanaḥ //ṛṣipatnyaś ca kanyāś ca śrīmad bhadrāsanaṃ dhanuḥ /rocanā rucakaś caiva nadīnāṃ saṃgamodakam //suparṇāḥ śatapatrāś ca cakorā jīvajīvakāḥ /nandīmukho mayūraś ca vajramuktāmaṇidhvajāḥ //āyuṣyāṇi praśastāni kāryasiddhikarāṇi ca /puṇyaṃ vai vigatakleśaṃ śrīmad vai maṅgalānvitam /rāmeṇodāhṛtaṃ pūrvam āyuḥśrījayakāṅkṣiṇā //yaś cedaṃ śrāvayed vidvān yaś caivaṃ śṛṇuyān naraḥ /maṅgalāṣṭaśataṃ snāto japet parvaṇi parvaṇi //vadhabandhaparikleśaṃ vyādhiśokaparābhavam /na ca prāpnoti vaikalyaṃ paratreha ca nandati //dhanyaṃ yaśasyām āyuṣyaṃ pavitraṃ vedasaṃmitam //śrīmat svargyaṃ sadā puṇyam apatyajananaṃ śivam //śubhaṃ kṣemakaraṃ nṝṇāṃ medhājananam uttamam /sarvarogapraśamanaṃ sukīrtikulavardhanam //śraddadhāno dayābhūtaḥ prapaṭhed ātmavān naraḥ /sarvapāpaviśuddhātmā gatiṃ ca labhate parām //caturmukhāl labdhavaro babādhe surasattamān /sa jātu vismayaṃ kurvan diśāṃ dānavasattamaḥ /anekaśatasāhasrair dānavaiś ca samanvitaḥ /devalokaṃ jagāmāśu kurvan siṃhadhvaniṃ muhuḥ //indrasya sadanaṃ gatvā kavāṭaṃ ghaṭṭayan danuḥ /yudhyatām iti hovāca jayo vā pratidīyatām //tac chrutvā devarājo 'pi devaiḥ sarvaiḥ samanvitaḥ /airāvataṃ samāruhya devasainyaiś ca pālitaḥ //yuddhāya dānavendreṇa narakeṇa mahātmanā /nirjagāma purāt tasmād dānavānāṃ samīpataḥ /airāvataṃ samāsthāya tasthau tatra śacīpatiḥ //tato yuddhaṃ samabhavad dānavānāṃ durātmanām /devaiḥ śakrasahāyaiś ca nighnatām itaretaram //devāḥ śaraiḥ samājaghnur dānavān nagasaṃnibhān /dānavāś ca mahārāja devān indrapurogamān /nijaghnuḥ samare tatra khaṅgaiḥ prāsaiḥ paraśvadhaiḥ //siṃhanādaṃ mahac cakrur daityā yudhi mahābalāḥ /devān babādhire te tu pratyakṣaṃ ca śacīpateḥ //ārtā yuddhapariśrāntā devāgacchan diśo daśa /śakreṇa vāritāś cāpi sthātuṃ śaktā na devatāḥ //tāṃs tu vidrāvitān dṛṣṭvā vṛtrahā balasūdanaḥ /sthātavyam iti hovāca nirjarān sa mahāprabhuḥ //dhanur ādāya vidhivaj jyāghoṣaṃ samavāsṛjat /tataḥ śarasahasrāṇi mumoca yudhi vāsavaḥ //lokapālās tathā rājan samājagmuḥ samantataḥ /yakṣaiś ca guhyakaiś caiva saha vaiśravaṇas tathā //varuṇo yādasāṃ rājā vāruṇaiś ca samanvitaḥ /nāgaiś ca śatasāhasrair anuyāto digīśvaraḥ //yamo 'pi rājā rājendra kālamṛtyusamanvitaḥ /yayau yoddhuṃ mahārāja narakaṃ dānavottamam //taiḥ sārdhaṃ devarājo 'pi yuddhaṃ cakre mahāmatiḥ /narako 'pi mahārāja yuddhaṃ cakre sudāruṇam //hayagrīvo nisumbhaś ca muraś ca ripumardanaḥ /cakrur yuddhaṃ mahāghoraṃ narakeṇa saha prabho //lokapālā mahārāja saṃsaktā yoddhum īhate //hayagrīvo mahārāja varuṇena samāgataḥ /cakre yuddhaṃ mahāghoraṃ yathā vṛtravadhe purā //nisumbho daṇḍahastena yamena saha saṃgataḥ /muro 'pi rājan vikrānto rājarājena saṃgataḥ //narako 'pi mahārāja devarājena saṃgataḥ /te ca devā mahārāja dānavaiḥ saha saṃgatāḥ //te devā dānavāś caiva parasparajayaiṣiṇaḥ /yuddhaṃ cakrur mahāghoraṃ prāsaśaktyṛṣṭitomaraiḥ //hayagrīvaṃ mahārāja varuṇo yādasāṃ patiḥ /jaghāna niśitair bāṇair marmabhedibhir āśugaiḥ //varuṇaṃ lokapāleśaṃ yādavo nagasaṃnibhaḥ /paraḥśataiḥ śarāṇāṃ tu vivyādha yudhi dānavaḥ //śarāṇāṃ ca sahasrāṇi tatra devapatī raṇe /mumoca yudhi pāśeśas tam asyantaṃ śitāñ śarān //punaḥ kruddho mahārāja dānavo nagasaṃnibhaḥ /varuṇasya mahaccāpaṃ muṣṭideśe babhañja ha /kṣurapreṇa sutīkṣṇena devarājasya paśyataḥ //visṛjya saśaraṃ cāpaṃ pāśam ādāya pāśabhṛt /samājaghne sa pāśena hayagrīvaṃ mahābalam //tam āpatantaṃ vegena pāśaṃ jagrāha dānavaḥ /tenaiva taṃ samājaghne varuṇaṃ yādasāṃ patim /sa tu pāśo 'tra nirvīryaḥ svāminaṃ na babādha ha //tataḥ kruddho hayagrīvo varuṇaṃ yādasāṃ patim /jaghāna gadayā rājan mūrdhni deśe mahābalam //sa tenābhihato mūrdhni vamañ soṇitam ulbaṇam /visaṃjño 'tha jagāmāśu tasmāt saṃgrāmadustarāt /vāruṇais taiḥ samāyuktoḥ nirjito dānavottamaiḥ //nisumbhaḥ pañcaviṃśatyā yamaṃ jaghne mahābalaḥ /yamo 'pi dhanur ādāya śareṇa nataparvaṇā /jaghāna dānavaṃ saṃkhye paśyatas tu śacīpateḥ //nisumbho roṣatāmrākṣo dhanuś ciccheda tasya tat //utsṛjya dhanuratnaṃ ca daṇḍam udyamya dānavam /dhāvati sma yamo rājan hantukāmo mahābalaḥ //utsṛjya tu mahārāja dānavo dhanur uttamam /ādāya niśitaṃ khaṅgaṃ prāyāt pretapatiṃ tadā //tayos tābhyāṃ mahāyuddham āyudhābhyāṃ tadābhavat /purā devāsure yuddhe balivāsavayor iva //daṇḍenābhyahanan mūrdhni nisumbhasya durātmanaḥ /āhato daṇḍadhāreṇa yamena sumahātmanā //kiṃcid āyastanayano nisumbho dānavottamaḥ /khaṅgena prāharat taṃ tu yamaṃ vaivasvataṃ yudhi //saṃchinnavarmā deveśo yamo yāmyaiḥ samanvitaḥ /visaṃjñendiyabhūtātmā niḥśvasan prāṇasaṃśaye /jagāmāśu puraṃ yuddhād bhīto dānavasattamāt //rājarājas tathā sārdhaṃ guhyakair devasaṃnibhaiḥ /yakṣair vidyādharaiḥ sārdhaṃ māṇibhadrapurogamaiḥ //muraṃ tu mauravaiḥ sārdhaṃ samājaghne paraḥśataiḥ /śarāṇāṃ śitadhārāṇāṃ rājarājo mahāmatiḥ //muraḥ saptatisāhasrair mauravair yuddhakovidaiḥ /jaghāna rājarājaṃ tu śaraiḥ suniśitair api /vidhvā tu rājarājaṃ taṃ guhyakāṃś ca samāhanat //khaḍgaiḥ pāśaiḥ samājaghne yakṣān devaripus tadā /yakṣāś ca guhyakāś caiva bhītā dudruvur āhavāt /parityajyāyudhaṃ mukhyaṃ māṇibhadrapurogamāḥ //yakṣasainyaṃ parājitya muro vaiśravaṇaṃ tadā /śarair āśīviṣākārair vivyādha yudhi dānavaḥ //stanayor vakṣasi tathā cakṣuṣor netrasaṃpuṭe /yatheṣṭaṃ dharṣayām āsa dānavo yuddhadurmadaḥ /sa cāpy ārto viṣaṇṇaś ca nirjagāma raṇājirāt //te ca yakṣās tadā rājan guhyakāś ca samantataḥ /alakāṃ ca samājagmur bhītā yuddhaparāṅmukhāḥ //yamo 'tha varuṇaś caiva kuberaś ca mahāmatiḥ /nirjitā dānavendreṇa svaṃ svaṃ nagaram āyayuḥ //devāś ca nirjitāḥ sarve dānavair nagasaṃnibhaiḥ /diśo daśa drutāḥ sarve bhītā vṛttavilocanāḥ //nirjitaṃ svabalaṃ dṛṣṭvā devarājaḥ śacīpatiḥ /āruhyairāvataṃ nāgaṃ prāṃśuṃ śaśinibhaṃ tadā //māhendram atha cāpaṃ ca sajyaṃ kṛtvā sudāruṇam /cakre yuddhaṃ mahāghoraṃ narakeṇa durātmanā //narako 'pi mahārāja śakraṃ dṛṣṭvā śacīpatim /nanāda vividhaṃ nādaṃ siṃho gajapatiṃ yathā //āgaccheti tadovāca jyāghoṣaṃ ca cakāra saḥ /tayoḥ samabhavad yuddhaṃ yathā vṛtravadhe purā //ādāya niśitaṃ bāṇaṃ narako duṣṭacetanaḥ /ākarṇapūrṇaṃ saṃdhāya jaghne vṛtraripuṃ punaḥ //āhatas tena devendro vihvalaḥ samapadyata /susrāva rudhiraṃ śakro gatasaṃjñas tadābhavat //samāśvastas tadā śakraḥ śarair vivyādha cāṣṭabhiḥ /rathaṃ vivyādha saptatyā sārathiṃ navabhiḥ śaraiḥ //kṣurapreṇa tadā rājan dhvajaṃ ciccheda cottamam /sārathiṃ prāhiṇot tasya yamāya niśitaiḥ śaraiḥ //jaghānāśvāṃś caturbhis tu bāṇaiḥ suniśitair api /dhanuś ciccheda bhallena narakasya durātmanaḥ //sa cchinnadhanvā viratho vibāṇo hatasārathiḥ /ādāya niśitaṃ khaḍgam utpapāta śacīpatim /āruhyairāvataṃ kumbhe devarājam apothayat //vyāvidhya tu punar daityo devarājasya vakṣasi /khaṅgena pothayām āsa devagandharvasaṃsadi //visaṃjño vihvalaś caiva devarājaḥ śatakratuḥ /utsṛjyairāvataṃ nāgaṃ gacchati sma tadārtavat //nāgaṃ taṃ pothayām āsa kumbhadeśe sa dānavaḥ /sa ca nāgo mahārāja prādravac ca bhayāt tadā //jitvātha narako bhaumo vṛtrahantāram āhave /nanāda vividhān nādān rodasī ca vinādayan //nirjityākhaṇḍalaṃ śakraṃ lokāpālāṃs tathaiva ca /jayam āghoṣayām āsa narako dānavottamaḥ //amarāvatīṃ tadā daityaḥ praviśya ca mahāsuraiḥ /urvaśīṃ ca samāhūya vacanaṃ cedam abravīt //bhaja mām iha vāmoru nirjitaḥ śakra āhave /aham indro yamo rājā varuṇo yādasāṃ patiḥ /aham eva sadā bhadre rājarājo 'smi suprabhe //ṛṣayo yadi te rājan yakṣyanti kratubhiḥ sadā /tadā bhajāmi daityendra nātra kāryā vicāraṇā //evam uktas tadā daityo bāḍham ity abravīd vacaḥ //svargaśreṇīr mahārāja pramathya ditijaiḥ saha /svargadrumān samādāya devakanyās tathāparāḥ //aṣṭau rājansahasrāṇi gṛhītvā dānavottamaḥ /jagāma daityarājas tu yatheṣṭaṃ dānavaiḥ saha //saṃprāpya mānuṣaṃ lokaṃ narako dānavottamaḥ /dvāravatyāṃ jagannāthe tasmin rakṣati bhūtalam /babādhe mānuṣān sarvān ṛṣīn viprāṃś ca dānavaḥ //rakṣaty eva jagannāthe viprān munigaṇāṃs tathā /bādhate sma tadā daityo viprān munigaṇāṃś ca saḥ //tataḥ kadācid daityendra urvaśīvacanaṃ smaran /badaryāṃ hi mahārāja yaṣṭuṃ munigaṇāṃs tadā /satreṇa śakraṃ deveśaṃ tathā devagaṇān api //dṛṣṭvā tān munivīrāṃs tu narako dānavottamaḥ /provāca vacanaṃ kāle yaṣṭavyo 'smi munīśvarāḥ //asmin kāle jagannātha indro 'haṃ vibudhādhipaḥ /jitaḥ śakro raṇe viprā lokapālaiḥ sahāmaraiḥ /tata ijyo namaskāryo vandyo lokahitāya vai //tad etad vacanaṃ śrutvā narakasya durātmanaḥ /āhus te munayaḥ sarve badarīvāsatatparāḥ //yakṣyāmo na vayaṃ daitya dānavo 'si durātmavān /indraṃ devagaṇaiḥ sārdhaṃ yakṣyāmo vigatajvarāḥ //tac chrutvā roṣatāmrākṣo dānavān idam abravīt /vadhyantām ṛṣayaḥ sarve bhidyantāṃ yajñabhūmayaḥ //na tvāṃ yakṣyāma he daitya ity ūcuḥ kila tāpasāḥ //te ca sarvaṃ tathā cakrur dānavā duṣṭacetasaḥ //yajñabhūmiṃ samāloḍya yajñabhārāṃs ca sarvaśaḥ /agnīn saṃmiśrayām āsur dadahur darbhapuñjakān //kamaṇḍalūn dvidhākṛtya jaṭā ācchidya dūrataḥ /prakṣipya dānavāḥ sarve narakeṇa samanvitāḥ //yajñavāṭaṃ samāloḍya cakrur bhasma tadā nṛpa /tāvat tāni havīṃṣy atra bhakṣayām āsur ojasā /ānītān yajñasiddhyarthaṃ paśūn yajñasamāgame /teṣv eva cāgnimukhyeṣu dagdhvā te dānavottamāḥ //evaṃ te dānavāḥ sarve cakrur vighnakriyāṃ tadā /te ca sarve munivarāḥ palāyanti diśo daśa //tatra yā munikanyās tu jahāra narakas tadā /prāgjyotiṣaṃ jagāmāśu kanyābhis tābhir eva ca /yatheṣṭaṃ mumude tatra priyābhiḥ saha dānavaḥ //gateṣu daityasainyeṣu munayo dainyapīḍitāḥ /tasminn evāśrame ramye mantrayitvā parasparam //devāya lokanāthāya kṛṣṇāya ca mahātmane /nivedayāmaḥ pāpasya dānavasya kṛtaṃ punaḥ //nivedayiṣyāma kṛtaṃ tena dānavapāpinā /yadi sa pratikuryādd hi tan naḥ śreyo bhaviṣyati //yadi jīved asau pāpo narako dānavottamaḥ /jagan na sthāsyate samyag vinaṣṭaś ca bhavej janaḥ //iti saṃmantrya munayo badarīsaṃniveśinaḥ /yajñabhāraṃ tadācchinnaṃ narakeṇa durātmanā /gṛhītvā munayaḥ sarve śiṣyair dhamanisaṃtatāḥ //keśavāya ca tasmai tu badarīphalasaṃhatim /keśavenopabhuktāṃ tu tasminn āśramasaṃpuṭe /te gatvā dūram adhvānaṃ dakṣiṇaṃ mārgam āsthitāḥ //vasiṣṭho vāmadevaś ca jābālir atha kāśyapaḥ /kaṇvo dhūmro bṛhaddurgo bharadvājaś ca gālavah /kavaṣo dhūmraketuś ca kāśyaḥ kāpilakas tathā //ete cānye ca munayo narakeṇa durātmanā /bādhitāḥ puṇḍarīkākṣaṃ draṣṭukāmās tapasvinaḥ //śiṣyaiḥ saha samāyātā ārtā dānavapāpinā /kṛtavedārthatattvajñā draṣṭukāmā janārdanam //gaṅgāṃ ca samanuprāpya sthitās tasyās taṭe taḍā /tatra snātuṃ samārabdhā munayaḥ saṃśitavratāḥ /atra snātvā vayaṃ yāmo draṣṭuṃ lokahitaiṣiṇaṃ /nityaśuddhaṃ jagannāthaṃ vasantaṃ dvārakāpure //iti saṃcintya munayaḥ snānaṃ cakrur yathāvidhi /yena yogyā munivarā draṣṭuṃ keśavam avyayam /tasmin gaṅgāmbhasi snātvā sarve śuddhās tapodhanāḥ //avatīrya tato gaṅgāṃ naubhir munivarās tadā /krameṇa samanuprāptā dvārakāṃ kṛṣṇapālitām //praviśya dvārakāṃ te tu vasiṣṭhādyā munīśvarāḥ /atītya yadumukhyānāṃ bhavanāni sahasraśaḥ //yā sabhā lokavikhyātā sudharmeti ca viśrutā /tasyā dvāraṃ samāsthāya dvāḥsthaṃ procur maharṣayaḥ //nivedyatāṃ dvārapāla keśavāya mahātmane /badaryāṃ vai samuṣitā munayaḥ saṃśitavratāḥ /draṣṭuṃ tvāṃ samanuprāptā pīḍitā dānavottamaiḥ //tac chrutvā dvārapālo 'pi keśavāya mahātmane /nivedayām āsa tadā yad uktaṃ munisattamaiḥ //śrutvā tu devadeveśo munīn yaduvarārcitaḥ /praveśyantām iti proktāḥ pradyumnaṃ samacodayat //arghyaṃ pādyaṃ tadā pātram āsanāni samantataḥ /ānīyantāṃ yathāyogaṃ sa ca sarvaṃ cakāra ha //te praviṣṭā munivarās tāṃ sabhāṃ sabhyapūjitām //tāṃ sabhāṃ viviśur hṛṣṭāḥ saśiṣyā munisattamāḥ /tān dṛṣṭvā samanuprāptān keśavaḥ keśisūdanaḥ /namaskṛtya munīn sarvān āsanānīty avocata //āsanāni samāviśya munayaḥ saṃśitavratāḥ /arghyaṃ ca tebhyaḥ pradadau pādyam ācamanaṃ tathā //utsṛjya gāṃ jagannātho madhuparkaṃ dadau punaḥ /andhakā vṛṣṇayaś caiva praṇāmaṃ cakrire munīn //tair apy anumatāḥ sarve yādavā munisattamaiḥ /svaṃ svaṃ hi bhejire te tu āsanaṃ lokaviśrutāḥ //keśavo 'pi mahārāja svaṃ sthānaṃ samavāpa ha //āsīneṣu jagannātho munivīreṣu tatra ha /uvāca vacanaṃ kāle sopaskaram idaṃ hariḥ //kuśalaṃ sarvakāryeṣu tapaḥsu ca tapodhanāḥ /yuṣmadāgamanaṃ mahyaṃ prīṇāti satataṃ bhṛśam //yādavāś ca parāṃ prītim āsthitā munisattamāḥ /yuṣmadāgamanād viprāḥ kim u vaktavyam atra ha //kulaṃ pūtaṃ sadā viprā yasmin viprāḥ samāgatāḥ /yuṣmadāgamanapraśno na yukto vaktum atra naḥ //tathāpi no manāṃsīha prasahya munisattamāḥ /kautūhalaṃ samāyānti praśnaśravaṇasaṃnidhau /tasmād viprā yathātattvaṃ vaktavyaṃ kāraṇaṃ tadā //evaṃ pṛṣṭās tadā viprāḥ keśavena mahātmanā /ūcuḥ prāñjalayaḥ sarve keśavaṃ keśisūdanam //śṛṇu deva jagannātha kāraṇaṃ kāraṇātmaka //narako nāma deveśa bhaumo dānavasattamaḥ /bādhate no jagannātha dānavair dānavādhamaḥ //jaghnus te dānavā deva hutaṃ hotavyam eva ca /abhakṣayanta te deva yajñabhāṇḍān sahasraśaḥ //idaṃ covāca duṣṭātmā ijyo 'smīti ca mādhava /bibhidus te durātmāno dānavā nagayodhinaḥ /kamaṇḍalūñ jaṭāś caiva uṭajāni sahasraśaḥ /na kvacic charma deveśa lapsyāmo yadi jīvati //tasmin duṣṭe jagannātha dhig gatā nirayaṃ vayam /jahi taṃ devadeveśa dānavaṃ duṣṭacetasam //rakṣa naḥ sakalān hatvā dānavān duṣṭapauruṣān //ṛṣipatnīḥ samānīya svapuraṃ nītavān danuḥ /rakṣā hi tvayi govinda sthitā nityaṃ jagatpate //kṣātraṃ vṛttaṃ samāsthāya dvāravatyāṃ vasan hare /nigṛhya duṣṭān rakṣasva sādhūn sādhupriyo hy asi /ārtā vayaṃ jagannātha hatās tena durātmanā //iyaṃ ca bhavate deva nītā hy asmābhir acyuta /badarīsaṃhatir deva pūrvabhuktā tvayā vibho //ity uktvā munayas te tu daduḥ sarvaṃ jagatpateḥ /āhṛtāñ chiṣyavargeṇa bhinnān dānavasattamaiḥ /yajñabhārān mahārāja darśayām āsur añjasā //dṛṣṭvā śrutvā ca deveśo roṣatāmrākulekṣaṇaḥ /kaṣṭaṃ kaṣṭaṃ mahaj jātam ṛṣīṇāṃ bhāvitātmanām /iti matvā jagannātho nottaraṃ pratyapadyata //cintāviṣṭe jagannāthe rakṣam ātmani cintite //tuṣṭavuḥ puṇḍarīkākṣam ṛṣayo vītamatsarāḥ /arthyābhir vāgbhir iṣṭābhir īśvaraṃ praṇatās tadā //namaḥ prapannārtiharādideva @jagatpate kāraṇa kāraṇātman |svabhāvaśuddhāntapurodhase namaḥ @prasannagovindagunānurūpiṇe ||namo namo deva sanātanātmane @namo namo deva janārdano 'si |namo namo mādhava bhaktavatsala @namo namo vāmana vāmanākṛte ||namaḥ svabhāvaprabhava prabho hare @jayācyutānanta jagannivāsa |jaya prapannārtiharāmareśa @jayāmareśeśa sanātano 'si ||tvayi prabuddhe jagadādideva @prabuddham āsīt sakalaṃ sadaivam |suptotthite deva jagannivāsa @prabodham āyāti kathaṃ nu lokaḥ ||ananyatulyā tava śaktir eṣā @durbodharūpā sakalaiḥ surair api |adyāpi tāṃ vettum ananyacetā @brahmā samīṣṭe niyataṃ janārdana ||kathaṃ vayaṃ vettum alaṃ jagatpate @magnā hi saṃsāramahārṇave hare |nirūpayantaḥ satataṃ bhavantaṃ @jñātuṃ vayaṃ deva yatāmahe guro ||tathāpi sūkṣmaṃ sakaleśvarasya @jagatpate te satataṃ niyāmaka |sthūlaṃ tu nityaṃ jagatāṃ nivāsa @tam arcayāmo vayam ādideva ||tam eva nityaṃ janakādayas te @bhajanti santo bhagavan yatīndrāḥ |tam arcayāmaḥ satataṃ purātana @prabho prapannārtiharādideva ||natāḥ sma nityaṃ jagatāṃ nivāsa @bhavatpadaṃ yat paramaṃ sanātanam |natāḥ sma govinda guṇānurūpa @jagatpate kāraṇa kāraṇātman ||namas tubhyaṃ namas tubhyaṃ deva deva hare hare /namo govinda durjñeya yogidhyeyāṅghripaṅkaja //yat padaṃ paramaṃ nityaṃ tava viṣṇo hare param /taṃ namāma jagannātha yat tu paśyanti yoginaḥ /namo namo hare viṣṇo namo mādhava keśava //yat tu paśyanti satataṃ yogino yatacetasaḥ /yat prāpya na nivartante tan namāma padaṃ tava //yā māyā tava govinda durjñeyā yogacintakaiḥ /tāṃ natāḥ sma jagannātha yām āśritya sthitiṃ sthitāḥ /yā rakṣati jagadviṣṇo tāṃ namāma hare sadā //ṛgyajuś ca tathā sāma yaṃ stauti satataṃ hare /ṛgyajuḥsāmabhirmantraiḥ stutastvaṃ jagatīpate /dvābhyāṃ dvābhyāṃ tribhiś caiva pañcabhiś ca janārdana //punaś caiva jagannātha dvābhyāṃ stauti jagadpate /taṃ tvāṃ natāḥ sma deveśa ṛgyajuḥsāmarūpiṇam //akāro 'si jagannātha tathaivokārasaṃjñitaḥ /makāro 'si tathā viṣṇo namas te praṇavātmaka //udgīthāya namo nityaṃ namo hotre janārdana /adhvaryave namas tubhyaṃ yaṣṭṛrūpāya te namaḥ //cāturhotra namas tubhyaṃ cāturvarṇyavibhāvana /jagat sarvaṃ tvam evāsi jagac ca tvayi tiṣṭhati //saṃhartā cāsi jagatāṃ tathā pātā jagatpate /sraṣṭāsi ca tathā deva sthitau sthitimatāṃ vara //vāsudeveśa bho viṣṇo tvayi sṛṣṭiṃ jagatpate /namaḥ sarvātmane tubhyaṃ sarvabhūtahṛdi sthita /sarvātman sarvakartāsi sarvabhāvanabhāvana /namaḥ sarvātmane tubhyaṃ bhūyo bhūyo namo namaḥ //evaṃ stutvā jagannāthaṃ praṇāmaṃ cakrire hareḥ //tataś ca vṛṣṇayaḥ sarve śinivīrapurogamāḥ /utthāya cāsanāt sarve praṇāmaṃ cakrire hareḥ //sarve te yādavās tatra prasannamanaso 'bhavan /so 'yam eṣa jagannāthaḥ pāti no 'smin vasan sadā /āśrityainaṃ sukhaṃ sarve vatsyāmo yādavīṃ purīm //iti matvā tadā sarve yādavāḥ kṛṣṇam avyayam //vavandire mahābhāgāḥ stutaṃ munibhir avyayam //evaṃ stuto jagannātho munibhiḥ puṇyakīrtibhiḥ /paribṛṃhitam ātmānaṃ mene yādavasattamaḥ //antaḥ prītiyutaś cāsīt prakṛtistho 'pi keśavaḥ /pratijñām akarot tebhyo munibhyo yadusaṃsadi //eṣo 'smi sagaṇaṃ hatvā narakaṃ duṣṭapūruṣam /niṣkaṇṭakam imaṃ lokaṃ kariṣyāmi munīśvarāḥ //sthāvaraṃ jaṅgamaṃ caiva sukhaṃ svapsyati māciram /cakreṇa niśitenaiva śiraś chetsyāmi dānavam //muraṃ ca dānavaṃ viprā hatagrīvaṃ ca dānavam /sarvān etān haniṣyāmi gacchadhvaṃ vigatajvarāḥ /ārabhyantāṃ kriyāḥ sarvāḥ kiṃ vilambatha māciram //pratijñāte jagannāthe vinedur yādavās tadā /munayaś ca tadā deve pratijñāte tu keśave /āśīrvādāṃs tadā viprā dadus tasmai mahātmane //nirvighnā tava deveśa pratijñā śatrutāpana /bhūyādbhūtahitārthāya sādhayāma ito vayam /svasti te 'stu gamiṣyāmo badarīṃ tava śobhanām //ity uktvā munayaḥ sarve praṇipatya ca keśavam /jagmuḥ śiṣyair mahārāja badarīṃ tāṃ tapodhanāḥ //gateṣu teṣu vipreṣu sahaśiṣyeṣu yādavāḥ /vismayaṃ paramaṃ gatvā yathāyogam upāsate //śaṅkhaṃ prādhmāpayām āsa śārṅgadhanvā gadādharaḥ /tasya śaṅkharavaṃ śrutvā narako yuddhadurmadaḥ /dhanur ādāya visphārya nādena mahatā tadā /nādayan rodasī yāyād yuddhāya narako balī //keśavaṃ purato dṛṣṭvā gadinaṃ śārṅgiṇaṃ tathā /uvāca narako daityaḥ ko bhavān kim ihāgataḥ /daityendro narakaḥ praṣṭā jetā śakrasya saṃyuge //ko 'yaṃ pakṣī sthitaḥ pārśve kaiṣā te vada sāṃpratam /enāṃ grahītum icchāmi jānīyāṃ yadi sāṃpratam //evam ukto jagannāthaḥ prahasya suciraṃ tadā /ālokya satyabhāmāṃ tu vacanaṃ cedam abravīt //vāsudevo 'smi daityendra yadi te śrutim āgataḥ /eṣā satrājitaḥ putrī bhāryā mama yavīyasī //eṣa tārkṣyo garutmāṃs tu vāhanaṃ mama daityapa /tvāṃ hantum iha saṃprāpto vadāmi kim ataḥ param //śrutvaitad dānavo ghoro vihasya suciraṃ tadā /vāsudevo 'si saṃprāpto māṃ hantuṃ kila yādava //diṣṭyā saṃprāptavān adya cintanīyaḥ sadā mayā /kadāsau dṛśyate yuddhe haniṣyāmīti me matiḥ //kṣaṇaṃ tiṣṭha yaduśreṣṭha kuru yuddhaṃ yadīcchasi /hatvā tvām adya saṃprāptam ānayāmi puraṃ mama //enāṃ padmapalāśākṣīṃ yudhyatāṃ kiṃ vilambase /puraḥ saṃyati sāhasrair bāṇair niśitakomalaiḥ /icchātaḥ praharasveti provāca yadunandanaḥ //śarair anekasāhasrair jaghāna puruṣottamam /punaḥ satpatisāhasrair bāṇair niśitakomalaih /garuḍaṃ pothayām āsa śarāṇāṃ ca paraḥśataiḥ /nārācānāṃ sahasreṇa vivyādha yadunandanam //kiṃcidārtamanā viṣṇur hṛṣṭo 'yaṃ dānavottamaḥ /iti saṃcintya manasā śarair vivyādha pañcabhiḥ /aṣṭābhir dānavaṃ viṣṇur navabhiś ca śitaiḥ śaraiḥ //dānavo 'pi mahārāja vivyādha niśitaiḥ śaraiḥ //vāsudevaṃ mahārāja sarvalokaguruṃ hariṃ //ṣaḍbhir vivyādha nārācair dānavaṃ devakīsutaḥ /dānavo 'pi jagannāthaṃ śarair vivyādha saptabhiḥ //tau tu yuddhaṃ mahāghoraṃ cakratur yuddhalālasau /yathā devāsure yuddhe purā śambaravāsavau /yathā yuddhaṃ mahāghoraṃ rāmarāvaṇayor bhuvi //tataḥ kruddho hṛṣīkeśaḥ śareṇa nataparvaṇā /dhvajaṃ vivyādha rājendra narakasya durātmanaḥ //tam antare sarai rājan vivyādha yudhi dānavaḥ /viddho 'tha garuḍas tena narakeṇa durātmanā /vivyādha garuḍaṃ rājan nārācena mahāmatiḥ //vivyadhe garuḍas tasya nārācena samāhataḥ /susrāva rudhiraṃ ghoraṃ vāsudevasya paśyataḥ /pakṣe samāhataḥ pakṣī cacāla ca punaḥ punaḥ //tato roṣasamāviṣṭo garuḍaḥ pakṣipuṃgavaḥ /pakṣeṇa pakṣiṇāṃ śreṣṭhaḥ pothayām āsa dānavam //āhatya sahasā bhūya ājaghne dṛḍhamuṣṭinā /tataś cacāla narako narakeṇeva kilbiṣī //tataḥ sajyaṃ dhanuḥ kṛtvā vyāvidhya ca punaḥ punaḥ /dīrgheṇa niśitenājau nārācena mahābalaḥ /ākarṇapūrṇam ākṛṣya jaghāna harim īśvaram //nārācaḥ sa ca rājendra lalāṭe prāpatat tadā /cacāla ca jagannāthas totrārdita iva dvipaḥ //visaṃjñaś ca tato bhūtvā rathopastha upāviśat //satyabhāmā ca taṃ dṛṣṭvā vāsudevaṃ tathāgatam /cāmarair vījayām āsa pakṣābhyāṃ pakṣipuṃgavaḥ //āśvasto 'tha hṛṣīkeśaḥ saṃjñāṃ prāpya ca keśavaḥ /dhanus tasyai tato dattvā śārṅgaṃ bhārasahaṃ raṇe /yudhyasva narakaṃ devi śrānto 'smi yudhi pīḍitaḥ //evam uktā tadā devī satyā satyavatāṃ varā /tadā yuddhaṃ samārebhe narakeṇa durātmanā //nārācair ardhacandraiś ca bhallaiḥ suniśitair api /jaghāna dānavaṃ satyā mahiṣī śārṅgadhanvanaḥ /babādha dānavaṃ satyā satyaṃ satyetaraṃ yathā //yudhyantīṃ tāṃ tathā dṛṣṭvā narako dānavottamaḥ /stanamadhye 'tha tasyās tu samājaghne śarottamaiḥ /bāhvantare tathā ṣaḍbhiḥ pārśve saptabhir āśugaiḥ //satyabhāmā tataḥ kruddhā bāṇena niśitena ca /dhanuś ciccheda tasyāpi narakasya durātmanaḥ //dhvajaṃ chatraṃ tathā yaṣṭiṃ ratham aśvās tathaiva ca /etān dvidhākarot sarvān satyabhāmā balānvitā //punar anyan mahaccāpam ādade dānavottamaḥ /tac cāpi cicchide cāpaṃ mahiṣī śārṅgadhanvanaḥ /punar anyat samādatte dvidhā tac cāpi sākarot //tataḥ sa dānavaḥ kruddho gadāṃ suniśitāṃ tadā /ādāya prāhiṇot tasyai vāsudevasya paśyataḥ //tām āpatantīṃ saṃprekṣya tilaśaḥ sākarot tadā /tataḥ śaktiṃ samādāya tasyai dātuṃ pracakrame //satyabhāmātha sā devī keśavaprāṇavallabhā /tāṃ cāpi tilaśaḥ kṛtvā sasvaraṃ prajahāsa ca //tataḥ parigham ādāya vyāvidhya narakas tadā /prāhiṇoc ca tadā tasyai sāntare nijaghāna ha /śaraiś ca niśitai rājan satyā vivyādha dānavam //tuṣṭuvuś ca tadā satyāṃ keśavaprāṇavallabhām /divi sthitā devagaṇā ṛṣayaś ca tathāmalāḥ //sāratheś ca śiraḥ kāyāc chareṇa nirakṛntata /śaktir bhagavato devī vāsudevasya dhīmataḥ //tatra prīto mahāviṣṇuḥ pariṣvajya ca tāṃ vibhuḥ /mahāviṣṇuḥ sasvaje tāṃ satyabhāmāṃ priyāṃ tadā /śramāmbhaś cāpi tasyās tu mārjayām āsa keśavaḥ //tasyās tu kaṇṭhābharaṇaṃ dadau prīto janārdanaḥ /na dattam atha rukmiṇyā dattaṃ tasyā mahātmanā /mahārghaṃ lokavikhyātaṃ hṛtaṃ balimukhe tadā //satyabhāmā tad ādāya bhūṣaṇaṃ lokaviśrutam /badhvā kaṇṭhe tadā devī rarāja bahuśaḥ śubhā //asakṛd yācamānāpi vihāre śayane tathā /na hi labdhavatī pūrva tadā labdhaṃ jarārdanāt //sthīyatāṃ sāṃprataṃ devi śramārtāsi varānane /ity uktvā dhanur ādāya yuyudhe dānavaṃ raṇe //narako ratham āruhya sadhvajaṃ sapatākinam /ādāya paramaṃ cāpaṃ bāṇair vivyādha cāṣṭabhiḥ //sa vāsudevam āvidhya satyāṃ ca daśabhiḥ śaraiḥ /garuḍaṃ pañcaviṃśatyā vāsudevaṃ ca saptabhiḥ //atho jagatpatir devaḥ kruddhaḥ saṃprati dānave /ādāya niśitaṃ bāṇaṃ dhanuś ciccheda tasya hi /rathaṃ ca sārathiṃ cāpi jaghāna yadunandanaḥ //tataḥ kruddho rathāt tasmād āplutya narakas tadā /gadām ādāya govindaṃ jaghānāvidhya vakṣasi /garuḍaṃ pothayam āsa talena narakas tadā //punaḥ parigham ādāya vāsudevaṃ samabhyayāt /tadantare 'tha kṛṣṇena dvidhābhūtam abhajyata //tataḥ śilāḥ samādāya prāhiṇod yadunandanam /tāś ca sarvāḥ samājaghne śaraiḥ śārṅgaviniḥsṛtaiḥ //śailair vṛkṣais tathā pāśair gadāparighapaṭṭasaiḥ /bhiṇḍipālais tathā khaṅgaiḥ paraśuprāsatomaraiḥ //tad yuddham abhavad ghoraṃ narake dānaveśvare //śastrapātaṃ mahāghātaṃ narakeṇa mahātmanā /muhūrtaṃ yodhayām āsa narakaṃ madhusūdanaḥ /atha roṣavirūpākṣaḥ keśavaḥ keśisūdanaḥ /hantum aicchaj jagannātho narakaṃ dānaveśvaram //āyudhaṃ lokavikhyātaṃ devarṣigaṇapūjitam /daityaśoṇitadigdhāṅgaṃ daityāsṛkpānalālasam //ādāya niśitaṃ cakraṃ daityacakravināśanam /narakaṃ sādhuvidviṣṭaṃ dviṣṭaṃ munigaṇaiḥ sadā /pradīptacakraṃ cakreṇa kṣiptena niśitena ca //narakasya mahābāhur hṛdayaṃ lokapūjitaḥ /dvidhā ciccheda lokeśaḥ sarvalokasya paśyataḥ //prādurbhāve muniśreṣṭha māthure caritaṃ śubham /kathaṃ devo devataruṃ hṛtavān devakīsutaḥ /tad vadāśu guro mahyam aviglānaṃ kathaṃ hariḥ //śṛṇvan vai nādhigacchāmi tṛptiṃ kṛṣṇasya dhīmataḥ //dvārakāyāṃ nivasataḥ kṛtadārasya yad guṇam /caritaṃ brūhi kṛṣṇasya sarvaṃ hi viditaṃ tava //janamejaya kṛṣṇasya kṛtadārasya bhārata /nibodha caritaṃ citraṃ tasyaiva sadṛśaṃ prabhoḥ //prāptadāro mahātejā vāsudevaḥ pratāpavān /rukmiṇyā sahito devyā yayau raivatakaṃ nṛpa //upavāsāvasānaṃ hi rukmiṇyāḥ pratipūjayan /tarpayiṣyan svayaṃ viprāñ jagāma madhusūdanaḥ //kumārāḥ prayayus tatra putrā bhrātara eva ca /preṣitā vāsudevena nāradasyābhyanujñayā //ṣoḍaśa strīsahasrāṇi jagmur eva ca dhīmataḥ /ṛddhyā paramayā rājan viṣṇor evānurūpayā //tatas tatra dvijātīnāṃ kāmān prādād adhokṣajaḥ /arthināṃ dharmanityānāṃ bandinām iṣṭavādinām //kalyāṇanāmagotrāṇāṃ mahatāṃ puṇyakarmaṇām /yaunaiḥ śrautaiś ca mākhaiś ca śuddhānāṃ kurunandana //tarpayitvā dvijān kāmair iṣṭair iṣṭaḥ satāṃ hariḥ /jñātīn saṃtarpayām āsa yathārhaṃ dharmavatsalaḥ //upavāsāvasāne ca bhagavān saviśeṣataḥ /kadācid atha rukmiṇyā vasan gehe janārdanaḥ /bahu mene priyāṃ bhāryāṃ rukmiṇīṃ bhīṣmakātmajām //vasatas tasya kṛṣṇasya sadārasyāmitaujasaḥ /sahāsīnasya rukmiṇyā nārado 'bhyāyayau muniḥ //āgataṃ cāprameyātmā munim indrānujas tadā /śāstradṛṣṭena vidhinā arcayām āsa keśavaḥ //so 'rcito vāsudevena munir arcyatamaḥ satām /pārijātataroḥ puṣpaṃ dadau kṛṣṇāya bhārata //tad vṛkṣarājakusumaṃ rukmiṇyāḥ pradadau hariḥ /pārśvasthā sā hi kṛṣṇasya bhojyā naravarābhavat //pratigṛhya tu tat puṣpaṃ kāmāraṇir aninditā /śirasy amalapatrāḍhyaṃ dadau kṛṣṇeṅgitānugā //trailokyarūpasarvasvaṃ nārāyaṇamanoharā /śuśubhe tena puṣpeṇa dviguṇaṃ rukmiṇī tadā //tāṃ nāradas tathovāca munir brahmasutas tadā /tavaivaupayikaṃ puṣpam ekaṃ devi pativrate //alaṃkṛtaṃ puṣpam etat saṃsargāt tava sarvathā /atyarhā ca matā me tvam etat puṣpaṃ dhṛtavrate //kalyāṇaguṇasaṃpanne satataṃ bhartṛvatsale /amlānam etat satataṃ puṣpaṃ bhavati kāmini //saṃvatsaraparaṃ kālaṃ kālajñe guṇasaṃmate /īpsitān api gandhāṃś ca dadāti vadatāṃ vare //śītoṣṇe cepsite devi puṣpam etat prayacchati /sravaty api rasān devi manasā kāṅkṣitān varān //sevyamānaṃ ca saubhāgyaṃ dadāti varavarṇini /sravaty api tathā gandhān īpsitān prativardhanān //yāni yāni ca puṣpāṇi tvaṃ devy abhilaṣiṣyasi /kusumaṃ vṛkṣarājasya tāni tāni pradāsyati //etad eva bhagādhānaṃ dharmiṣṭhe dharmadaṃ tathā /matiṃ ca nāśubhe dhatte dhāryamāṇaṃ sadā śubhe //yad yad icchasi varṇaṃ ca tat sarvaṃ dhārayiṣyati /svalpaṃ vā yadi vā sthūlaṃ chandatas te bhaviṣyati //aniṣṭagandhaharaṇam etat sadgandhavardhanam /pradīpakarma rātrau ca karoti kamalekṣaṇe //saṃtānakasrajo mālāṃ puṣpavastrādi vācyutam /puṣpamaṇḍapamukhyāni cintitena pradāsyati //bubhukṣā vā pipāsā vā glānir vāpy atha vā jarā /devy etaddhārayantyās te svacchandena bhaviṣyati //anugītāni gītāni dāsyaty api ca cintite /suvāditrān sumadhurāṃs tathaiva tava saṃmatān //pūrṇe saṃvatsare devi puṣpam etat tavāntikāt /nivartsyate taruvaraṃ samayena prayāsyati //kṛtir eṣā hi bhadraṃ te pārijātasya suprabhe /nisargataḥ sargakṛtā satkārārthe 'suradviṣām //umā devavarasyeṣṭā himācalasutā satī /dhārayed īśvarī nityaṃ puṣpāṇy etāni suprabhe //aditiś ca sapaulomī mahendrasuratāraṇī /sāvitrī vedamātā ca śrīś ca sarvaguṇodite //devapatnyas tathaivānyā devāś ca vasudevatāḥ /saṃvatsaraḥ paraḥ kālaḥ sarveṣāṃ tu na saṃśayaḥ //ṣoḍaśastrīsahasrāṇāṃ madhye tvaṃ khalu vartase /adyeṣṭāṃ vāsudevasya vedmi tvāṃ bhojanandini //sapatnyas te guṇopete sarvāḥ sarveśvarapriye /avamānāvasekena tvayā siktādya bhāmini //prakāśam adya saubhāgyam anivāryaṃ yaśaś ca te /mandārakusumaṃ dattaṃ yat te madhunighātinā //adya sātrājitī devī jñāsyate varavarṇinī /saubhāgyāḍhyaṃ sadā vetti yātmānaṃ subhagā satī //sāmbamātātha gāndhārī bhāryāś cānyā mahātmanaḥ /saubhāgyārthodyatākāṅkṣām adya mokṣyanti niḥspṛhāḥ //saubhāgyaikaratho jaitras tava devy adya niḥsṛtaḥ /manoratharathānāṃ yaḥ sahasrair api durjayaḥ //adyāham avagacchāmi sarvathā sarvaśobhane /ātmā dvitīyaḥ kṛṣṇasya bhoje tvam iti bhāmini //trailokyaratnasarvasvam adadād yat tavācyutaḥ /jīvitātiśayas tena tvayā prāpto haripriye //nāradenaivam uktaṃ tu tathyaṃ vākyaṃ narādhipa /tatrasthāḥ śuśruvuḥ preṣyāḥ preṣitāḥ satyabhāmayā //devīnāṃ ca tathānyāsāṃ sapatnīnāṃ viśāṃ pate /dṛṣṭvā tāṃ saviśeṣaṃ ca nāradenābhyudāhṛtam //tac ca śrutvā sunikhilaṃ preṣyābhiḥ strīsvabhāvataḥ /prakāśīkṛtam evāsīd viṣṇor antaḥpure tadā //karṇākarṇi tato devyaḥ kaulīnam iva sarvaśaḥ /mantrayāṃ cakrire hṛṣṭāḥ rukmiṇyātiguṇodayam //arheti putramāteti jyeṣṭheti ca samāgatāḥ /prāyeṇa pravadanti sma hṛṣṭā dāmodarastriyaḥ //mamṛṣe na sapatnyās tu tat saubhāgyaguṇodayam /aho yādavaputrasya matibhīkṣyaṃ tu cāgatāḥ /satyabhāmā priyā nityaṃ viṣṇor atulatejasaḥ //rūpayauvanasaṃpannā svasaubhāgyena garvitā /abhimānavatī devī śrutvaiverṣyāvaśaṃ gatā //sā śubhaṃ kauṅkumaṃ vāsaḥ samutsṛjya śucismitā /mahārajatarāgaṃ ca śukle jagrāha vāsasī //samutsṛjantī vasanaṃ sakuṅkumaṃ @śucismitā śuklatamaikam aṃśukam |jagrāha roṣākulitena cetasā @vahneḥ śikhā śrīr iva vardhitendhanā ||daṃdahyamānā jvalanena vardhatā @īrṣyāsamutthena gataprabheva |krodhānvitā krodhagṛhaṃ viviktaṃ @viveśa tāreva ghanaṃ satoyam ||badhvā lalāṭe himacandraśuklaṃ @dukūlapaṭṭaṃ priyaroṣacihnam |paryantadeśaṃ sarasena devī @vilipya sā lohitacandanena ||saṃsmṛtya saṃsmṛtya śiraḥ saroṣaṃ @prakampamānā samayopaviṣṭā |dīrghopadhāne śayane 'panīya @vibhūṣaṇāny ekanibaddhaveṇī ||akāraṇārthena viruṣyamānā @preṣyājanasyābhijanena yācitā |vicūrṇayām āsa kuśeśayaṃ sā @niḥśvasya niḥśvasya nakhair natabhrūḥ ||upaviṣṭaṃ muniṃ jñātvā rukmiṇyā saha keśavaḥ /niścakrāmāprameyātmā vyapadeśena sarvakṛt //jagāma tvaritaś caiva satyabhāmāgṛhaṃ mahat /ramye raivatakoddeśe nirmitaṃ viśvakarmaṇā //abhimānavatīm iṣṭāṃ prāṇair api garīyasīm /jānan sātrājitīṃ viṣṇur viveśa śanakair iva //ruṣitām iva tāṃ devīṃ snehāt saṃkalpayann iva /bhītabhīto 'tiśanakair viveśa yadunandanaḥ //dārukaṃ dvāradeśe tu tiṣṭhety uktvā viveśa ha /nāradasyopacārārthaṃ pradyumnaṃ viniyujya ca //sa dadarśa priyāṃ dūrat krodhāgāragatāṃ tadā /preṣyāmadhyasthitāṃ krodhān niḥśvasantīṃ muhur muhur //karajāgrāvalīḍhaṃ tu paṅkajaṃ mukhapaṅkaje /saṃśleṣayitvā niḥśvasya viharantīṃ punaḥ punaḥ //kiṃcid ākuñcitāgreṇa caraṇena vasuṃdharām /kṛtvā pṛṣṭhe 'tha vadanaṃ vihasantīṃ punaḥ punaḥ //karapadme punaḥ śaśvan mukhapadmaṃ niveśya ca /vinatāṃ cārusarvāṅgīṃ dhyāyantīṃ kamalekṣaṇām //vimanā cārusarvāṅgī dhyāyantī kamalekṣaṇā //sarasaṃ candanaṃ gṛhya preṣyāhastād aninditām /prasādhayitvā hṛdayaṃ kṣipantīṃ nirdayaṃ punaḥ //punar utthāya śayanāt patantīṃ ca punaḥ punaḥ /tās tāś ceṣṭās tathānyāś ca priyāyā dadṛśe hariḥ //avaguṇṭhya yadā vaktram upadhāne nyaveśayat /idam antaram ity eva tato matvā janārdanaḥ //preṣyājanaṃ samājñāpya anākhyeyo śmi saṃjñayā /saśaṅkitapracāraś ca tvarito 'nvagamac ca tām //jagrāha vyajanaṃ caiva sthitvā sa paripārśvataḥ /śanair avāsṛjad vātaṃ jahāsa śanakair iva //sa parijātapuṣpasya saṃsargād anuvāsitaḥ /babhāra bhagavān gandhaṃ divyaṃ mānuṣadurlabham //atyadbhutaṃ sugandhaṃ ca jighritvā vismayānvitā /apāvṛṇon mukhaṃ satyā kim etad iti cābravīt //sotthitā pṛṣṭhato devam apaśyantī suvismitā /paryapṛcchad atho preṣyā gandhasya prabhavaḥ tadā //tāḥ pṛṣṭās tv aprabhāṣantyo jānubhyāṃ dharaṇīṃ gatāḥ /adhomukhyas tatas tasthuḥ kṛtāñjalipuṭās tadā //tad apūrvam adṛṣṭvaiva gandhaṃ muñcati medinīm /katham ekataras tasyā gandho 'yam udabhūt khalu //kiṃ tv idaṃ syād iti ca sā vivekṣantī samantataḥ /dadṛśe keśavaṃ devī sahasā lokabhāvanam //yujyatīti tadovāca sahasāsrāvilekṣaṇā /avasikteva roṣeṇa babhūva praṇayānvitā //sā prasphuritacārvoṣṭhī niḥśvasyādhomukhī tadā /muhūrtam asitāpāṅgī tasthāv anyamukhī śubhā //nibadhya bhrūkuṭīṃ vāmāṃ samyag utkṣipya locane /niveśya vadanaṃ haste śobhasīty abravīd dharim //tasyāḥ susrāva netrābhyāṃ vāri praṇayakopajam /kuśeśayapalāśābhyām avaśyāyajalaṃ yathā //samutpatya jalaṃ tatra patitaṃ vadanāmbujāt /pratijagrāha padmākṣaḥ karābhyām api satvaram //athorasi patat toyaṃ śrīvatsāṅko 'mbujekṣaṇaḥ /priyānayanajaṃ devaḥ parimṛjyedam abravīt //sravaty asitapatrākṣi kimarthaṃ tava bhāmini /toyaṃ sundari netrābhyāṃ puṣkarābhyām ivodakam //prabhāte pūrṇacandrasya madhyāhne paṅkajasya ca /bibharti tava kiṃ vaktraṃ vapur mama manoharam //kimarthaṃ kauṅkumaṃ vāso mahārajatam eva ca /nānugṛhṇāsi suśroṇi śuklaṃ vāso 'nugṛhyate //vāsasy ete tavābhīṣṭe mahārajatakauṅkume /devābhigamanād ūrdhvaṃ śuklaṃ neṣṭaṃ hi te priye //kiṃ cānābharaṇaṃ gātraṃ sugātri tava kathyatām /citrakasthānam ākrāntaṃ kasmāc ca varavarṇini //śvetena tava paṭṭena vāsasā priyadarśane /lalāṭaṃ sevyate kasmāc candanena sugandhinā //sarasenāyatāpāṅgi kāntena hṛdayapriye /prabhopamardaḥ kenātha kāraṇenānanasya ca /karoṣi mama cātyarthaṃ mano glāpayasi priye //prasṛtaś candanarasaḥ kapolapraṇayī tava /patralekhāsapatnatvaṃ prāpto nātivirājate //ratnasyābharaṇair muktā tava grīvā na śobhate /grahanakṣatrarahitā dyaur ivāvyaktaśāradī //pūrṇacandrasapatnena smereṇābahubhāṣiṇā /kim u nābhāṣase mādya sukhenotpalagandhinā //ardhākṣṇāpi hi tāvan māṃ kimarthaṃ na nirīkṣase /muñcasy eva saniḥśvāsaṃ toyam añjanadurdinam //alam indīvaraśyāme ruditena manasvini /jalam añjanakalmāṣaṃ mā mokṣīr ānanadviṣam //tvadīyo 'haṃ yadā devi khyāto jagati kiṃkaraḥ /nājñāpayasi māṃ kiṃ tvaṃ pureva varavarṇini //kim akārṣam ahaṃ devi vipriyaṃ tava bhāmini /yenātimātram ātmānam āyāsayasi sundari //manasā karmaṇā vācā na tvām aticarāmy aham /sarvathā sarvacārvaṅgi satyam etad bravīmy aham //dvitīyaṃ na hi me kiṃcid uktaṃ yan meti nāgare //bahumāno mamānyāsu strīṣu sarvāsu śobhane /snehaś ca bahumānaś ca tvām ṛte 'nyāsu nāsti me //naiva tvāṃ madano jahyād amṛte mayi māmakaḥ /iti me niścitaṃ viddhi cetaḥ surasutopame //niścitaṃ viddhi ceto me tvayi nityaṃ suniścalam //kṣamādayaś ca medinyāṃ śabdādyāś cāmbare guṇāḥ /gandho guṇaś ca medinyā khe śabdaś ca yathā guṇaḥ /dhruvaṃ paṅkajagarbhābhe tvayi snehas tathā mama //rucir agnau yathā divyā prabhā caiva divākare /kāntiś ca cāśvatī candre snehas tvayi tathā mama //evaṃvādinam ātmeṣṭaṃ satyabhāmā janārdanam /śanair uvāca netrābhyāṃ pramṛjya subhagā jalam //madīyas tvam iti hy āsīn mama nityaṃ manaḥ prabho /adya sādhāraṇasnehas tvam ity avagatā hy aham //nājñāsiṣam ahaṃ pūrvam anityaṃ kālaparyayam /adya lokagatiṃ kṛtsnām avagacchāmi na dhruvām //adyālokya gatiṃ kṛtsnāṃ maivaṃ jānāmi vā dhruvam //amṛtāyā dvitīyaṃ hi janmedaṃ mama sarvathā /kim atra bahunoktena hṛdayaṃ vetti te 'cyuta //vāṅmātram iva paśyāmi mādhuryaṃ saṃprayujyate /mayi snehaś ca kṛtakas tavānyatra na kṛtrimaḥ //ṛjusvabhāvāṃ bhaktāṃ ca sarvathā puruṣottama /avajānāsi jānan māṃ kaitavīṃ vṛttim āsthitaḥ //etāvat khalu paryāptaṃ dṛṣṭaṃ draṣṭavyam adya yat /śrutaṃ vāpy atha vā śrāvyaṃ dṛṣṭaḥ snehaphalodayaḥ //yadi tv aham anugrāhyā mām anujñātum arhasi /tapasyeyaṃ paraṃ kṛtvā niścayaṃ puruṣottama //bhartuś chandena nārīṇāṃ tapo vā vratakāni vā /niṣphalaṃ khalu yad bhartur acchandena kriyeta yat //itīdam uktvā punar eva śobhanā @mumoca toyaṃ nayanodbhavaṃ satī |grahāya pītaṃ harivāsasaḥ śubhā @paṭāntam ādhāya mukhe śucismitā ||nārāyaṇaḥ satyabhāmāṃ punar evātha bhārata /provāca praṇayāt kruddhām abhimānavatīṃ satīm //dahatīva mamāṅgāni śokaḥ kamalalocane /kim u tatkāraṇaṃ yena tvam evam ativiklavā //śāpitāsi mama prāṇair ācakṣvānatyayo yadi /śrotavyaṃ yadi bhaktena bhartrā sarvāṅgaśobhane //tataḥ provāca bhartāraṃ satyā satyavrate sthitam /bāṣpagadgadayā vācā tathaivādhomukhī sthitā //tvayaiva sthāpitaṃ pūrvaṃ saubhāgyaṃ mama mānada /jagaty amalapatrākṣe tat khyātaṃ keśināśana //śiro vahāmi ceṣṭatvāt tavāhaṃ deva garvitā /sarvasīmantinīmadhye spṛhaṇīyāsmi sarvathā //sāham adyāvahāsyāsmi sapatnīnāṃ janasya ca /iti preṣyābhir ākhyātaṃ śrutvā tathyaṃ tatas tataḥ //yat pārijātakusumaṃ dattavān nāradas tava /tat kileṣṭajane dattaṃ tvayāhaṃ parivarjitā //ratnātiśayadānena tasyām abhyadhikaḥ kila /snehaś ca bahumānaś ca prakāśaṃ gamitas tvayā //tām astauṣīt samakṣaṃ te priyāṃ sa kila nāradaḥ /tam aśrauṣīś ca hṛṣṭas tvaṃ priyāyāḥ saṃstavaṃ kila //stotavyā yadi tāvat sā nāradena tavāgrataḥ /durbhago 'yaṃ janas tatra kimartham anuśabditaḥ //praṇayasya rasaṃ dattvā paścāttāpaḥ prabho yadi /anujñāṃ me prayacchasva tapaḥ kartuṃ prasīda me //svapnenāpi na dṛṣṭvāhaṃ śraddadhyāṃ puṣkarekṣaṇa /yad anyad eva nirvṛttam aśrauṣaṃ paśyatas tava //kāmaḥ kāmaṃ tu tasyaiva muner atulatejasaḥ /atra manyus tu me deva sāṃnidhyaṃ tava tatra yat //mānārthaṃ jīvyate loke sadbhir ity uktavān asi /tad evaṃ sati necchāmi jīvituṃ mānavarjitā //mamābhavad yato rakṣā bhayam adya tato mama /sarvato rakṣate yo māṃ sa māṃ nādyābhirakṣati //hā gatiṃ kāṃ gamiṣyāmi tyaktā deva tvayā vibho /kumudvatīgatāṃ nūnaṃ gatiṃ yāsyāmy asaṃgatā //kim akārṣam ahaṃ mohād īśvarāṇāṃ priyāpriyam /priyā bhūtvāpriyā bhūtā yad ahaṃ tava mānada //vasantakusumaiś citraṃ sadā raivatakaṃ girim /priyā bhūtvāpriyā bhūtā kathaṃ drakṣyāmy ahaṃ punaḥ //parapuṣṭasvanonmiśraṃ puṣpagandhavahaṃ śucim /kathaṃ nāmānilaṃ dveṣyā seveyaṃ durbhagā satī //jalakrīḍāṃ tavāṅkasthā deva kṛtvā mahodadhau /kathaṃ daurbhāgyam āpannā paśyeyam api sāgaram //sātrājiti priyā nānyā tvatto me 'stīti viddhi mām /tvam avocaḥ kva tad yātam atha vā kaḥ smariṣyati //mām uvāca bhavāṃs tathyaṃ na nūnam iti cintaye //yad adrākṣīd dhi māṃ śvaśrūr bahumānena nandinīm /avajñātā tvayā rājñī nūnaṃ daurbhāgyakīrtitā //kiṃ nu gūḍhena me premṇā susnigdhenāpi mānada /yat samānāṃ janair devo māṃ na paśyati nityadā //nāhaṃ tvāṃ kitavaṃ dhūrtam ajñāsiṣam ariṃdama /adya jñāto 'si tatpakṣaś cañcalo janavañcakaḥ //svaravarṇeṅgitākārair nigūḍho deva yatnataḥ /cora jñāto 'si tatpakṣo vāṅmātramadhuraḥ śaṭhaḥ //evam īrśyāvaśaṃ prāptāṃ devīṃ sātrājitīṃ hariḥ /abhimānavatīṃ devaḥ sāntvapūrvam athābravīt //maivaṃ padmapalāśākṣi mameśvari vada priye /kim atra bahunoktena tvadīyam avagaccha mām //tat pārijātakusumaṃ tasyā devi mamāgrataḥ /nārado matpriyaṃ kurvan munir akliṣṭakarmakṛt //dākṣiṇyād anurodhāc ca dattavān nātra saṃśayaḥ /prasīdaikāparādhaṃ me marṣayasva śucismite //pārijātasya puṣpāṇi yadīcchasy atikopane /tadā dātāsmi suśroṇi satyam etad bravīmi te //svargāspadād ānayitvā pārijātaṃ drumeśvaram /gṛhe te sthāpayiṣyāmi yāvatkālaṃ tvam icchasi //evam uktvā tu hariṇā provāca harivallabhā /yady evaṃ sa drumaḥ śakya ihānayitum acyuta //manyur eṣa pramṛṣṭo hi bhaved bahuguṇo mama /sīmantinīnāṃ sarvāsām adhikā syām adhokṣaja //tathāstu prathamaḥ kalpa iti tāṃ madhusūdanaḥ /provācāpratimo devo jagataḥ prabhavo 'vyayaḥ //tathetyukte 'tha kṛṣṇena tutoṣa samitiṃjaya /satyabhāmā satām iṣṭā kaṃsanāśanavallabhā //tataḥ snāto jagannāthaḥ sarveśaḥ sarvabhāvanaḥ /cakārāvaśyakaṃ sarvaṃ sarvakāmapradaḥ satām //dadhyau ca nāradaṃ devaḥ snāto devamuniṃ nṛpa /abhyājagāma snānānte muniśreṣṭho mahodadhau //tam āgataṃ narapate satāṃ gatir adhokṣajaḥ /satyayā saha dharmātmā yathāvidhim apūjayat //pādau prakṣālayāṃ cakre muneḥ sātrājitī svayam /jalaṃ devaḥ svayaṃ kṛṣṇo bhṛṅgāreṇa dadau tadā //athopakalpayām āsa sukhāsīnāya keśavaḥ /paramānnaṃ sa munaye prayatātmā jagadguruḥ //tal lokakartrā satkṛtya dattaṃ munir udāradhīḥ /bubhuje vadatāṃ śreṣṭhaḥ śraddhayā parayānvitaḥ //upaspṛśya tatas tṛptaḥ pradadau cāśiṣaḥ prabhoḥ /tāś ca prītena manasā pratijagrāha keśavaḥ //tataḥ sātrājitīṃ devīṃ praṇatāṃ nārado 'bravīt /prasārya dakṣiṇaṃ hastaṃ sajalaṃ jalajekṣaṇām //yathedānīṃ tathaiva tvaṃ bhava devi pativratā /saviśeṣaṃ ca subhagā bhava tvaṃ tapaso balāt //ity uktā munimukhyena satyabhāmā haripriyā /uttasthau mahatā yuktā harṣeṇa tu narādhipa //sa kṛṣṇo 'py abhyanujñāṃ tu labdhvā munivarāt tadā /bubhuje vighasaṃ dhīmān aprameyaparākramaḥ //tatas tv āvaśyakaṃ kṛtvā satyabhāmāpi bhārata /anujñayā tadā bhartur viveśāntargṛhaṃ mudā //tato vinirgatā devī kṛṣṇasyaivābhyanujñayā /sthitā pārśve ca kṛṣṇasya namaskṛtvā mahātmane //tato muhūrtam āsitvā nāradaḥ kṛṣṇam abravīt /āpṛcche tvāṃ gamiṣyāmi śakralokam adhokṣaja //tatrādyaṃ devam īśānaṃ namaskṛtya maheśvaram /gāsyanti devagandharvās tathaivāpsarasāṃ varāḥ //māsi māsy ucitaṃ hy etan mahendrasadane vibho /pūjārthaṃ devadevasya gāndharvaṃ nṛtyam eva ca //antarhito devadevaḥ somaḥ sapravaro vibhuḥ /paśyaty amaramukhyena kṛtaṃ bhaktyādrighātinā //nimantrito 'haṃ pūrvedyuḥ puṣpaṃ dātuṃ mahādyute /pārijātasya bhadraṃ te tarurājño mahātmanaḥ //yad etad āhṛtaṃ svargāt tat tvadarthaṃ mayā vibho /devopabhogyam etad dhi tarurājasamudbhavam //iṣṭaḥ sa vṛkṣaḥ satataṃ śacyāḥ puṣkaralocana /saubhāgyam āvahaty eva pūjyamāno 'pi nityaśaḥ //saubhāgyārthaṃ tavaivāhaṃ puṣpam āhṛtavāṃs tataḥ //puṇyaṃ kartuṃ tadā sṛṣṭaḥ pārijāto mahādrumaḥ /adityā dharmanityena kaśyapena mahātmanā //purādityā mahātejās toṣitaḥ kila kaśyapaḥ /vareṇa cchandayām āsa mārīcas tapaso nidhiḥ //sovāca subhagā yena bhaveyaṃ munisattama /svalaṃkṛtā kāmataś ca sarvair eva vibhūṣaṇaiḥ //īpsitaṃ gītanṛtyaṃ ca bhaven mama tapodhana /kumārī nityadā caiva bhaveyaṃ tapasāṃ nidhe //virajāḥ śokarahitā bhaveyam api nityadā /patibhaktimatī caiva dharmaśīlā tathaiva ca //pārijātaṃ tato 'srākṣīd adityāḥ priyakāmyayā /sarvakāmapradaiḥ puṣpair āvṛtaṃ divyagandhadaiḥ //triśākhaṃ sarvadā dṛśyaṃ sarvabhūtamanoharam /sarvapuṣpāṇi dṛśyante tasminn eva mahādrume //īdṛśāny asya puṣpāṇi bibharty ekātirūpiṇī /bahurūpāṇi cāpy anyā padmāni ca tathāparā //mandārād api vṛkṣāc ca sāras uddhṛtya kaśyapaḥ /tasmād eṣa taruśreṣṭhaḥ sarveṣāṃ śreṣṭhatāṃ gataḥ //adityai pradadau śrīmān pārijātaṃ mahādrumam /tatas tatra nibadhyātha kaśyapaṃ pradadau śubhā /aditir mama puṇyārthaṃ saubhāgyārthaṃ tathaiva ca //adityā kaśyapo dattaḥ puṇyārthaṃ ca tato mama /puṣpadāmnā veṣṭayitvā kaṇṭhe puṇyārtham ātmavān //niṣkrayeṇa mayā muktaḥ kaśyapas tu tapodhanaḥ /indro dattas tathendrāṇyā saubhāgyārthaṃ tato mama //somaś cāpy atha rohiṇyā ṛddhyā ca dhanadas tathā /evaṃ saubhāgyado vṛkṣaḥ pārijāto na saṃśayaḥ //pārijāto viṣṇupadyāḥ pārijāteti śabditaḥ /mandārapuṣpair yad yukto mandāras tena kathyate //ko 'py ayaṃ dārur ity āhur ajānanto yato janāḥ /kovidāra iti khyātaḥ saṃtataḥ sa mahātaruḥ //mandāraḥ kovidāraś ca pārijātaś ca nāmabhiḥ /sa vṛkṣo jñāyate divyo yasyaitat kusumottamam //tato jigamiṣuṃ tatra nāradaṃ munisattamam /provāca bhagavān viṣṇur aprameyaparākramaḥ /maharṣe dharmatattvajña svargaṃ gatvā tvayānagha /dṛṣṭvā sadasyān devasya tripuraghnasya dhīmataḥ //anujñayā madvacanād vijñāpyaḥ pākaśāsanaḥ /saṃvarṇayitvā bhrātṛtvaṃ paurāṇaṃ vetsi yan mune //yad asrākṣīn muniśreṣṭho bhagavān kaśyapas tarum /pārijātaṃ purādityāḥ priyārthaṃ dharmavittama //sa puṇyam atisaubhāgyaṃ dadāti tarusattamaḥ /tava dattaṃ purā dānaṃ vrate ca tarusattamam //devībhir dharmanityābhir dharmārtham amarottama /dattaṃ śrutvābhikāṅkṣanti dātuṃ patnyo mama prabho //puṇyārthaṃ dānadharmārthaṃ mama prītyartham eva ca /ānāyya ca dvāravatīṃ pārijātaṃ mahātarum //datte dāne punaḥ svargaṃ tatra taṃ nāyayiṣyasi /sa vācya evaṃ bhagavān balabhid bhagavaṃs tvayā //tathā tathā prayatnaś ca kāryo munivara tvayā /yathā taruvaraṃ dadyāt pārijātaṃ sureśvaraḥ //tatra dūtaguṇaṃ tāvat paśyāmas te tapodhana /saṃbhāvyā sarvakṛtyānāṃ saṃpad dhi tvayi me matā //evaṃ nārāyaṇenokto nārado bhagavān ṛṣiḥ /prahasyovāca keśighnam idaṃ vākyaṃ tapodhanaḥ //bāḍham evaṃ pravakṣyāmi yadumukhya sureśvaram /na tu dāsyati devendraḥ pārijātaṃ kathaṃcana //mandaraṃ parvataśreṣṭhaṃ dānavais tridaśais tathā /nikṣipya toyadhau pūrvaṃ pārijātaḥ samāhṛtaḥ //mandaraṃ parvataśreṣṭhaṃ nayituṃ preṣitaḥ purā /pārijātaṃ hareṇāpi lokakartrā janārdana //svayaṃ vijñāpito gatvā tataḥ śakreṇa śaṃkaraḥ /ākrīḍadruma udyāne śacyāḥ syād iti yācitaḥ //tathāstv iti varo datto mahādevena cānagha /na ca nītaḥ pārijāto mandaraṃ citrakandaram //krīḍāvṛkṣaḥ sa śacyeti vyapadeśena mokṣitaḥ /mahendreṇa mahābāho pārijātas taruḥ purā //priyārtham umayāsrākṣīt pārijātavanaṃ haraḥ /gavyūtimātravistīrṇaṃ mandarasyaikakandare //na tatra sūryabhāḥ kṛṣṇa praviśanti nagottame /na ca candraprabhāḥ śītā naiva kṛṣṇa sadāgatiḥ //śītoṣṇe chandatas tatra śailaputryā bhavanti hi /svayaṃprabhaṃ vanaṃ tad dhi mahādevasya tejasā //varjayitvā mahādevaṃ sagaṇaṃ yaduvardhana /māṃ cānyas tad vanaṃ divyaṃ na prayāti kathaṃcana //sravanti tatra vārṣṇeya pārijātāḥ samantataḥ /sarvaratnāni mukhyāni manasā kāṅkṣitāni vai //gaṇās tāny upabhuñjanti pravarāṇāṃ mahātmanām /ājñayā devadevasya lokanāthasya keśava //pārijātād bahuguṇaṃ phalaṃ teṣāṃ tathā dhanam /abhimānaṃ prabhā caiva guṇā bhūriguṇās tathā //mūrtimantaś ca te vṛkṣāḥ somaṃ devaṃ vṛṣadhvajam /upatiṣṭhanti satataṃ pravaraiḥ saha keśava //raudreṇa tejasā juṣṭā hīnā duḥkhaiḥ sukhānvitāḥ /taravo mandare te hi dayitāḥ śailakanyayā //praviveśāndhako nāma ghoras tatra mahābalaḥ /daiteyo varadānena darpitaḥ pāpaniścayaḥ //sa hato devadevena hareṇāmitraghātinā /avadhyaḥ sarvabhūtānāṃ vṛtrād daśaguṇaṃ balī //evaṃ duḥkhena te deva pārijātaṃ pradāsyati /puṣkarākṣa sahasrākṣaḥ satyam etad bravīmi te //satataṃ sahito devyā śacyā sa hi varadrumaḥ /sarvakāmapradaḥ kṛṣṇa tathendrasyāmitaujasaḥ //mune tad yujyate sādhu mahādevena dhīmatā /yac chacīṃ kāraṇaṃ kṛtvā na nītaḥ sa taruḥ purā //sa jyeṣṭhaḥ sarvabhūtānāṃ lokakṛt prabhavo 'vyayaḥ /pārāvaryasya sadṛśaṃ kṛtavān iti me matiḥ //ahaṃ yavīyān devasya sarvathā balaghātinaḥ /lālanīyaś ca bhagavañ jayanta iva sattama //sarvathā bhagavāṃs tāvad upāyair bahuvistaraiḥ /karotu yatnaṃ prītyarthaṃ śakto hy asi tapodhana //mayā mune pratijñātaṃ puṇyārthaṃ satyabhāmayā /svargād ihānayiṣyāmi pārijātam iti prabho //mayā tad anṛtaṃ śakyaṃ kathaṃ kartuṃ tapodhana /nānṛtaṃ hi vaco vipra proktapūrvaṃ mayānagha /mayi bhagnapratijñe hi lokānāṃ saṃplavo bhavet //yan mayā hi muniśreṣṭha lokā dharmaguṇānvitāḥ /paripālyāḥ sthitau sarve sa kathaṃ hy anṛtaṃ vadet //na devagandharvagaṇā na rākṣasā @na cāsurā naiva ca yakṣapannagāḥ |na devagandharvagaṇā rākṣasā naiva cāsurāḥ /naiva yakṣapiśācāś ca na ca sarve 'pi pannagāḥ //mama pratijñām apahantum udyatāḥ @sukhāya jīvanti ciraṃ mahāmune ||sa pārijātaṃ yadi na pradāsyati @prayācyamāno bhavatāmareśvaraḥ |tataḥ śacīvyāmṛditānulepane @gadāṃ vibhokṣyāmi puraṃdarorasi ||iti pravācyo yadi sāmapūrvakaṃ @prayācyamāno na taruṃ prayacchati |suniścitaṃ mām avagamya sarvathā @tvayāpi kāryaḥ khalu tatra niścayaḥ ||nārado 'tha munir gatvā mahendrasadanaṃ prabhuḥ /tāṃ rātrim avasat tatra dadṛśe ca mahotsavam //tatrādityā mahātmāno vasavaś ca surottamāḥ /rājarṣayaś ca vidvāṃsaḥ svargatāḥ karmabhiḥ śubhaiḥ //nāgā yakṣāś ca siddhāś ca cāraṇāś ca tapodhanāḥ /brahmarṣayaś ca śataśo devarṣimanavas tathā //suparṇāś ca mahātmāno marutaś ca mahābalāḥ /divaukasāṃ nikāyāś ca śataśo 'nye samāgatāḥ //upary upari sarveṣāṃ somo devo maheśvaraḥ /tasthāv amitavikrāntaḥ svair gaṇaiḥ parivāritaḥ //devarṣibhir muniśreṣṭhaiḥ saṃvṛtaḥ sarvabhāvanaḥ /kalpāntarasahasreṣu kṣayo yeṣāṃ na vidyate //yān arcayanti satataṃ devā deveśvaropamāḥ /ātmajñā nāvalepāndhā ye ca dharmapathe sthitāḥ //rudrāś ca kāśyapā devam adhyupāsanta bhārata /skandaś ca bhagavān raudrir gaṅgā ca saritāṃ varā //arciṣmāṃs tumburuś caiva bhāriś ca vadatāṃ varaḥ /netāro devadevānām ete hi tapasānvitāḥ //etān anuvidhīyante sarvadevagaṇā nṛpa /dharmanityās taponityāḥ satāṃ mārgam upāśritāḥ //ye tv ime mānuṣā devān arcayanti śubhārthinaḥ /tān arcayanti hy amarās tathā rājañ śubhārthinaḥ //pitṛkṛtyeṣu devānāṃ saṃnyāsaṃ ye tv anuṣṭhitāḥ /svādhyāyavantaḥ kauravya sadā niyamacāriṇaḥ //gandharvādhipatiḥ śrīmāṃs tatra citraratho nṛpa /saputro vādayām āsa devavādyāni hṛṣṭavat /ūrṇāyuś citrasenaś ca hāhā hūhūs tathaiva ca /ḍambaras tumburuś caiva jagur anye ca tadgaṇāḥ //urvaśī pūrvacittiś ca hemā rambhā ca bhārata /hemadantā ghṛtācī ca sahajanyā tathaiva ca //jujoṣa bhagavān devas tadupasthānam ātmavān /vṛttena tuṣṭaḥ śakrasya jagāma jagataḥ patiḥ /gate bhūtapatau sarve nṛpā jagmur yathāgatam /mahendreṇārcitā devāḥ svān eva nilayān gatāḥ //tataḥ sarveṣu yāteṣu sukhāsīnaṃ puraṃdaram /sadasyaiḥ svaiḥ sahāsīnaṃ nārado 'bhyāyayau muniḥ //tam indraḥ pūjayām āsa samutthāya tapodhanam /dideśa kuśagarbhaṃ ca pīṭham ātmāsanopamam //nārado 'tha mahātejā mahendram idam abravīt /dūto 'ham amaraśreṣṭha viṣṇor atulatejasaḥ //kiṃcit kāryaṃ puraskṛtya preṣito 'smi mahātmanā /ānartād ārtiharaṇaṃ tasyaivānaghatejasaḥ //prītivākyāni hṛdyāni prayujya munaye tadā /tataḥ prahṛṣṭo bhagavān abravīt pākaśāsanaḥ //kim āha puruṣaśreṣṭhaḥ śīghram ācakṣva me mune /cirasya khalu kṛṣṇena saṃsmṛtāḥ sma mahātmanā /priyavākyāni hṛdyāni brūhi dharmabhṛtāṃ vara //mahendrendrānujaṃ draṣṭuṃ gato 'haṃ bhrātaraṃ tava /dvārakāṃ puruṣaśreṣṭha kāśyapānāṃ yaśaskaram //taṃ tu raivatake 'drākṣaṃ tadāsīnam ariṃdamam /rukmiṇyā sahitaṃ vīram umayeva vṛṣadhvajam //pārijātataroḥ puṣpaṃ tasya dattaṃ mayānagha /vismāpanārthaṃ deveśa patnīnām urutejasaḥ //tad dṛṣṭvā tasya patnyas tu vismayaṃ paramaṃ yayuḥ /bahukāmapradaṃ puṣpaṃ vṛkṣarājasamudbhavam //guṇās tāsāṃ mayākhyātās tasya puṣpasya mānada /sṛṣṭiś ca pārijātasya kaśyapenātitejasā //adityā kaśyapo dattaḥ puṇyārthaṃ ca yathā mama /puṣpadāmnā veṣṭayitvā kaṇṭhe puṇyārtham ātmavān //tvaṃ ca datto yathā śacyā devāś cānye sureśvara /niṣkrayaś ca yathā dattaḥ kaśyapādyair mahātmabhiḥ //tac chrutvā tasya patny ekā satyabhāmeti viśrutā /puṇyakārthaṃ manaś cakre dayitā te yavīyasaḥ //tayā cābhyarthito bhartā devyā devagaṇeśvaraḥ /pratijajñe sa dharmātmā yavīyāṃs tava mānada //tato mām uktavān vīro viṣṇur balavatāṃ varaḥ /yathāvat suramukhyeśa bruvataḥ śṛṇu bhāvana //lālanīyo yavīyāṃs tu praṇipatyācyuto 'bravīt /ānāyaya suraśreṣṭha pārijātaṃ varadrumam //manoratho 'stu saphalo vadhvās te 'surasūdana /dharmakṛtye viśeṣeṇa vadhvās te 'marasattama //ayaṃ durlabhakalyāṇo loke lokagaṇeśvara /paśyantv amarakalyāṇaṃ matprabhāvāc ca mānuṣāḥ //vāsudevavacaḥ śrutvā mahendraḥ kurunandana /nāradaṃ vadatāṃ śreṣṭham idaṃ vākyam athābravīt //bhajāsanaṃ dvijaśreṣṭha śrutam uktaṃ tvayā dvija /saṃdeśaṃ pratidāsyāmi viṣṇor atulatejasaḥ //āsīne nārade śakro labdhānujño 'tha nāradāt /svam āsanaṃ tato bheje tasyaiva sadṛśaṃ vibho //upaviṣṭaḥ surapatir athovāca tapodhanam /nirīkṣya svabalaṃ vīryaṃ pārṣadaṃ vṛtranāśanaḥ //maharṣe kuśalaṃ pṛṣṭvā vaktavyas te janārdanaḥ /vacanān mama dharmajña sarvabhūtasukhāvaham //madanantaram īśas tvaṃ jagato nātra saṃśayaḥ /tvadīyaḥ pārijātaś ca ratnāny anyāni cācyuta //tvaṃ tu bhārāvataraṇaṃ kartuṃ deva mahīṃ gataḥ /tvaṃ tu bhārāvatārāya mahyā deva bhuvaṃ gataḥ /mānuṣyaṃ sarvabhūtānām āsthitaḥ kāryasiddhaye //tvayi tīrṇapratijñe hi punaḥ prāpte triviṣṭapam /pūrayiṣyāmi vadhvās te iṣṭān kāmān adhokṣaja //svargīyāṇi na ratnāni nayitavyāni keśava /svalpārthe mānuṣaṃ lokam iti pūrvakṛtā sthitiḥ //utkramya hi sthitiṃ daivīṃ pravartāmi mahābala /yady ahaṃ kiṃ pravakṣyanti prajāpatigaṇāḥ prabho //brahmaṇā sahaputreṇa sapautreṇa mahātmanā /niyamāḥ sarvakṛtyānāṃ sthāpitā jagato dhruvāḥ //prajāpatikṛtaṃ mārgam apāsya vrajato mama /śrutvā prajāpatir dhīmāñ śāpam apy utsṛjet prabhuḥ //asmābhir bhidyamānaṃ hi māryādasetubandhanam /bhetsyanty aśaṅkitā daityā daityapakṣās tathāpare //strīnimittam ito nīte pārijāte drumeśvare /svargaukaso bhaviṣyanti vimanaskāś ca mānada //upabhogā manuṣyāṇāṃ vihitā ye svayaṃbhuvā /tais tu tuṣyatu me bhrātā saṃpaśyan kālaparyayam //ihāpi tāvat tridive mama yaḥ syāt parigrahaḥ /tridivastho 'pi taṃ kṛṣṇaḥ sarvaṃ bhoktum ihārhati //jyeṣṭhyakāniṣṭhyabhāvānāṃ nābhijñaḥ kiṃ janārdanaḥ /tṛpto hy āmiṣabhojyānām abhimānāj janardanaḥ /tato dharmaṃ samutsṛjya pāpam evānuvartate //strīvaśyatā khyāpyamānā kṛṣṇasya hi mahātmanaḥ /jagaty ayaśaso yogaṃ janayed iti me matiḥ //mānuṣyaṃ mānuṣe prāpto yad etan madhusūdanaḥ /kuryān nirbandhanīyaṃ yad bhrātrā jyeṣṭhena nārada //svargaratnavilopena dharṣaṇā syān mamānagha /jñātito dharṣaṇā caiva viśeṣeṇa hi garhitā //dharmam arthaṃ ca kāmaṃ ca krameṇa madhusūdanaḥ /sevatv eṣa satāṃ dharmān sthāpitān padmayoninaḥ //mahītalaṃ pārijātam arpayiṣyāmi te yadi /paulomīm āditaḥ kṛtvā ko nu māṃ bahu maṃsyate //pārijātaṃ mahīpṛṣṭhe dṛṣṭvā spṛṣṭvā ca mānuṣāḥ /svargārthaṃ nodyamiṣyanti dṛṣṭvā svargaphalaṃ kṣitau //pārijātaguṇān martyā juṣanti yadi nārada /devānāṃ manuṣāṇāṃ ca na viśeṣo bhaviṣyati //tatra yat kriyate karma iha tad bhujyate naraiḥ /svargārthaṃ na yatiṣyanti pārijātaguṇānvitāḥ //sarvaratnavaraḥ svarge pārijātas tapodhana /tulyaṃ devasamair martyaiḥ sarvadaiva jagad bhavet //yajñair martyā na yakṣyanti labdhasvargaphalā bhuvi /na pūrtāni pradāsyanti tulyatvam amarair gatāḥ /yajñair japyāhnikaiś caiva nityam āpyāyayanti naḥ /mānuṣāḥ svargam icchantaḥ śraddadhānās tapodhana //tat sarvaṃ na kariṣyanti pārijātaguṇānvitāḥ /nistejaso bhaviṣyāmas te gatās tadvihīnatām /itaḥ suvṛṣṭyā sasyais te jīvanti puruṣā bhuvi /āpyāyayantas te 'py asmān dānair yajñais tathaiva ca //na bubhukṣā pipāsā vā bādhate yadi mānuṣān /rogo jarā vā dharmajña mṛtyur vā ratir eva vā //daurgandhyaṃ vā sughorā va ītayaḥ karmasaṃbhavāḥ /kim udyogaṃ kariṣyanti pārijātaguṇānvitāḥ //sarvathā nayanaṃ tatra pārijātasya na kṣamam /iti vācyas tvayā vipra viṣṇur akliṣṭakarmakṛt //yathā yathā ca me bhrātā tuṣyaty etad vicārayan /tathā tathā tvayā kāryaṃ kāryaṃ matprītim icchatā //hārāṃś ca maṇayaś caiva candanāny agurūṇi ca /vastrāṇi ca vicitrāṇi vadhvās tvaṃ dvārakāṃ naya //yogyāni yāni martyānāṃ yavad icchati keśavaḥ /na svargaparimoṣaṃ tu kartum arhati keśavaḥ //dadāmi ratnāni yathepsitāny ahaṃ @bahūni citrāṇi vibhūṣaṇāni ca |na pārijātaṃ ca kathaṃcana drumaṃ @mune pradāsyāmi divaukasāṃ priyam ||devarājavacaḥ śrutvā nāradaḥ kurunandana /provāca vākyaṃ vākyajño mahātmā dharmavittamaḥ //avaśyam eva vaktavyaṃ hitaṃ balaniṣūdana /mayā tava mahābāho bahumāno 'sti me tvayi //ukto mayā vāsudevo jānatā bhavato matam /na dattaḥ pārijāto hi harasyāpi tvayā purā //hetavaś ca mayā tasya darśitā bhoḥ samāsataḥ /na cāvagatavān devaḥ satyam etad bravīmi te //upendro 'haṃ mahendreṇa lālanīyaḥ sadeti mām /uvāca bhagavān devaḥ satyam etad bravīmi te /athāha puṇḍarīkākṣas tat tad uttaram eva ca //punaḥ punar mayā cāsya hetavo deva darśitāḥ /tato na buddhir vyāvṛttā vṛtranāśana tasya vai //api cāpy uktavān devo vākyaṃ te madhusūdanaḥ /prahasya puruṣaśreṣṭhaḥ saroṣam iva vāsavaḥ //na devagandharvagaṇā na rākṣasā @na cāsurā naiva ca pannagottamāḥ |mama pratijñām apahantum udyatā @mune samarthāḥ khalu bhadram astu te ||sa pārijātaṃ yadi na pradāsyati @prayācyamāno bhavatāmareśvaraḥ |tataḥ śacīvyāmṛditānulepane @gadāṃ vimokṣyāmi puraṃdarorasi ||upendrasya mahendrāyaṃ bhrātus te niścayaḥ paraḥ /yad atra manyase nyāyyaṃ saṃpradhārya kuruṣva tat //tattvaṃ hitaṃ ca deveśa śrūyatāṃ vadato mama /nayanaṃ pārijātasya dvārakāṃ mama rocate //nāradenaivam uktas tu pravyaktaṃ baladehabhit /roṣāviṣṭaḥ sahasrākṣo 'bravīd etan narādhipa //anāgasi mayi jyeṣṭhe sodare yadi keśavaḥ /evaṃ pravṛttaḥ kiṃ śakyaṃ kartum adya tapodhana //bahūni pratilomāni purā sa kṛtavān mayi /kṛṣṇo nārada soḍhāni bhrāteti sma mayānagha //khāṇḍave cārjunarathaṃ purā vāhayatā satā /madīyā vāritā meghāḥ śamayanto 'gnim uddhatam //govardhanaṃ dhārayatās vipriyaṃ ca kṛtaṃ mama //tathā vṛtravadhe prāpte sāhāyyārthaṃ vṛto mayā /samo 'ham iti sarveṣāṃ bhūtānām iti coktavān /svabāhubalam āśritya vṛtraś ca nihato mayā //devāsureṣu prāpteṣu saṃgrāmeṣu ca nārada /yudhyaty ātmecchayā kṛṣṇo mune suviditaṃ tava //bahunātra kim uktena tasmād iṣṭyā pravartatām /jñātibhedo na me kāryaḥ sākṣī tvaṃ mama nārada //mamorasi gadāṃ moktum udyato yadi keśavaḥ /anuśocyātha paulomī guṇaḥ ka iha dṛśyate //udavāsagato dhīmān pitā naḥ kaśyapaḥ prabhuḥ /adityā saha me mātrā tayor vācyam idaṃ bhavet //ajitātmā mama bhrātā rajasā mahatā vṛtaḥ /kāmena ca striyā vākyād evaṃ mām uktavān gurum //sarvathā dhik striyo vipra dhig rajastamasī tathā /sarvaṃ ca strīṣu saṃgrāhyaṃ dhik striyaḥ sa yathā tathā /yatrādhikṣiptavān viṣṇur evaṃ māṃ strījito dvija //na dṛṣṭaṃ kaśyapakulaṃ vyapadeśyaṃ mahāmune /naiva dakṣakulaṃ dṛṣṭaṃ mātur me yatra saṃbhavaḥ //na jyeṣṭhatā na rājatvaṃ devānāṃ pratimānitam /kāmarāgābhibhūtena kṛṣṇena khalu nārada //putradārasahasrair hi bhrātānagha viśiṣyate /sadvṛtto jñānasaṃpanna iti brahmā purābravīt //nāsti bhrātṛsamo bandhur āhārya itaro janaḥ /iti mām abravīn mātā pitā caiva prajāpatiḥ //sodareṣu viśeṣaṃ tu pitā me kaśyapo 'bravīt /dṛptā mayā virudhyante dānavāḥ pāpaniścayāḥ //kāmam etan na vaktavyaṃ svayam ātmastavānvitam /prāptas tv avasaro vipra yad ihādyocyate mayā //dhanur jyāyāṃ muniśreṣṭha cchinnāyāṃ hi purānagha /dhanvibhir amarāṇāṃ ca varadānān mahāmate //dhanurbhir asurāṇāṃ hi dānavānāṃ mahāmune /utkṛttaśiraso viṣṇoḥ purā deho dhṛto mayā /saṃdhitaṃ ca śiro yatnāc chinnaṃ raudreṇa tejasā //ahaṃ viśiṣṭo devānām ity uktvā punar acyutaḥ /dhanur āropya darpeṇa sthito nārada keśavaḥ //kiṃ māṃ pitā vā mātā va vakṣyatīti mayā mune /snehena vidhṛtaṃ viṣṇoḥ śarīraṃ munisattama //aindraṃ vaiṣṇavam asyaiva mune bhāgam ahaṃ dadau /yavīyāṃsam ahaṃ premṇā kṛṣṇaṃ paśyāmi nārada //saṃgrāmeṣu prahartavyaṃ tena pūrvaṃ tapodhana /rājā kilāhaṃ samare praharāmy agrato dhruvam //prādurbhāveṣu sarveṣu svaśarīram ivānagha /yatto rakṣāmi dharmajña keśavaṃ bhaktim āśritam //idaṃ bhaṅktvā madīyaṃ ca bhagavan viṣṇunā kṛtam /uparyupari lokānāṃ adhikaṃ bhavanaṃ mune //avamānaḥ sa ca mayā pṛṣṭhataḥ kriyate mune /lālanīyo mayā bāla ity evaṃ bhrātṛgauravāt //bālo 'yaṃ mama putreti yavīyān iti nārada /pitrā mātrā ca govindo nātīva paribhāṣitaḥ //iṣṭas tatra jananyāḥ sa keśavaḥ saviśeṣataḥ /vayaṃ dveṣyā na saṃdehas tatra sneho 'tiricyate //sarvajño balavāñ śūraḥ pātraṃ mānayitā tathā /keśavety eva ca dhyānaṃ yat tad vitathatāṃ gatam //gaccha nārada vaktavyaḥ keśavo vacanān mama /āhūto na nivarteyaṃ samaraṃ prati śatrubhiḥ //yadīcchasi tad āgaccha sahyaṃ te yat tvam icchasi /praharasva ca pūrvaṃ tvaṃ bhāryājita yathecchasi //rathāṅgenātha śārṅgeṇa gadayā nandakena vā /praharāruhya garuḍaṃ dṛḍho bhūtvā janārdana //prahṛte prahariṣyāmi yathāśaktyā ca keśava /aho dhig yadi māṃ sneho viklavaṃ na kariṣyati //yāvan na saṃgrāmagato jito 'haṃ cakrapāṇinā /pārijātaṃ na dāsyāmi tāvad bho munisattama //māṃ samāhvayate jyeṣṭhaṃ yavīyāṃsas tapodhana /ahaṃ taṃ marṣayiṣyāmi kimarthaṃ strījitaṃ harim //adyaiva gaccha bhagavan dvārakāṃ kṛṣṇapālitām /vivādaḥ saṃsthitaḥ so 'dya iti vācyas tvayācyutaḥ //ahaṃ sajjaḥ sthitaḥ sāṅga iti vācyas tvayācyuta /palāśapatrārdham api tvayājito @na pārijātasya tava pradāsyati |iti pravācyo madhusūdanas tvayā @vaco madīyaṃ smaratā tapodhana ||punaḥ pravācyo bhagavaṃs tvayācyuto @mama priyārthaṃ khalu nirviśaṅkitam |na māyayā hartum ihārhasi drumaṃ @suyuddham evāstu dhig astu jihmatām ||mahendravacanaṃ śrutvā nārado vadatāṃ varaḥ /vivikte devarājānam idaṃ vacanam abravīt //kāmaṃ priyāṇi rājāno vaktavyā nātra saṃśayaḥ /prāptakālaṃ tu vaktavyaṃ hitam apriyam acyuta //aniyuktaḥ purobhāgo na syād iti vadanti hi /sa lokagatitattvajño nayavijñānakovidaḥ //kāryākārye samutpanne paripṛcchati māṃ bhavān /yatas tataḥ pravakṣyāmi gṛhyatāṃ yadi rocate //anuktenāpi suhṛdā vaktavyaṃ jānatā hitam /nyāyyaṃ ca prāptakālaṃ ca parābhavam anicchatā //vaktavyaṃ sarvathā sadbhir apriyaṃ cāpi yad dhitam /ānṛṇyam etat snehasya sadbhir evādṛtaṃ purā //anṛte dharmabhagne ca na śuśrūṣati cāpriye /na priyaṃ na hitaṃ vācyaṃ sadbhir ete vininditāḥ //sarvathā deva vaktavyaṃ śrūyatāṃ śṛṇvatāṃ vara /śrutvā ca kuru sarvajña mama śreyaskaraṃ vacaḥ //anyonyabhedo bhrātṝṇāṃ suhṛdāṃ vā balāntaka /bhavaty anandakṛd deva dviṣatāṃ nātra saṃśayaḥ //hitānubandhasahitaṃ kāryaṃ jñeyaṃ sureśvara /viparītaṃ ca tad buddhvā nityaṃ buddhimatāṃ vara //yat syāt tāpakaraṃ paścād ārabdhaṃ kāryam īdṛśam /ārabhen naiva tad vidvān eṣa buddhimatāṃ nayaḥ //vipākam asya kāryasya nānupaśyāmi śobhanam /yat tu tatkāraṇaṃ deva nibodha vibudhādhipa //ya eko viśvam adhyāste pradhānaṃ jagato hariḥ /prakṛtyā yaṃ paraṃ sarve kṣetrajñaṃ vai vidur budhāḥ //tasyāvyaktasya yo vyakto bhāgaḥ sarvabhavodbhavaḥ /tasyātmā prathamo devo viṣṇuḥ sarvasya dhīmataḥ //prakṛtyāḥ prathamo bhāga umā devī yaśasvinī /vyaktaḥ sarvamayo viṣṇuḥ strīsaṃjño lokabhāvanaḥ //rukmiṇyādyāḥ striyas tasya vyaktatve prathamo guṇaḥ /avyayā prakṛtir devī guṇadevo maheśvaraḥ //na viśeṣo 'sti rudrasya viṣṇoś cāmarasattama /guṇinaś cāvyayaḥ śaśvat sadā ca prathamo guṇaḥ //nārāyaṇo mahātejāḥ sarvakṛl lokabhāvanaḥ /bhoktā maheśvaro devaḥ kartā viṣṇur adhokṣajaḥ //brahmā devagaṇāś cānye paścāt sṛṣṭā mahātmanā /mahādevena deveśa prajāpatigaṇās tathā //evaṃ purāṇapuruṣo viṣṇur deveṣu paṭhyate /acintyaś cāprameyaś ca guṇebhyaś ca paras tathā //adityā tapasā viṣṇur mahātmārādhitaḥ purā /vareṇa cchanditā tena parituṣṭena cāditiḥ //tayoktas tvām ahaṃ putram icchāmīti surottama /praṇataṃ deva vijñāya nārāyaṇam adhokṣajam //tenoktā bhuvane nāsti matsamaḥ puruṣo 'paraḥ /aṃśena tu bhaviṣyāmi putraḥ khalv aham eva te //sa evāyaṃ devadevo lokasya hitakāmyayā /pradhānaṃ jagato nāthaḥ kartā bhartā ca keśavaḥ //sa jātaḥ sarvakṛd devo bhrātā tava sureśvara /nārāyaṇo mahātejā yam upendraṃ pracakṣate //icchann eva harir devaḥ kāśyapatvam upāgataḥ /tais tair bhāvair vikurute bhūtabhavyabhavo 'vyayaḥ //prādurbhāvaṃ gato devo jagato hitakāmyayā /māthuraṃ jagato nāthaḥ kartā hartā ca keśavaḥ //yathā ca tilapiṇḍaḥ syād vyāptaḥ snehena mānada /tathā jagad idaṃ vyāptaṃ viṣṇunā prabhaviṣṇunā //brahmaṇyadevaḥ sarvātmā tais tair bhāvair vikurvate /jagaty atiguṇo devo vaikuṇṭhaḥ sarvabhāvanaḥ //ataḥ samastadevānāṃ pūjya eva ca keśavaḥ /padmanābhaś ca bhagavān prajāsargakaro vibhuḥ //ananto dhāraṇārthaṃ ca bibharti ca mahad yaśaḥ /yajña ity api sadbhiś ca kathyate vedavādibhiḥ //śvetaḥ kṛtayuge devo raktas tretāyuge tathā /dvāpare ca yathā pītaḥ kṛṣṇaḥ kaliyuge vibhuḥ //prātaḥ kṛtayugo yo me trātā vai madhyame tathā /tṛtīye dvāparo yāme saṃdhyāyāṃ kalir eva ca //caturyugasya paryāye vāsarasya prayojane /caturyugasamavāptir vāsare vāsare tathā //avadhīt sa hiraṇyākṣaṃ divyarūpadharo hariḥ /jaghne hiraṇyakaśipuṃ nārasiṃhavapur hariḥ //dadhārāpsu nimajjantīm eṣa devo vasuṃdharām /vārāhaṃ vapur āśritya jagato hitakāmyayā //jigāya jagatīṃ caiva viṣṇur vāmanarūpadhṛk /babandha ca baliṃ devaḥ śrīmān pannagabandhanaiḥ //devadānavasaṃbhūtām akāmayad api śriyam /anyāni ratnajātāni gajādīni mahāyaśāḥ /tvayy āyattaḥ purā viṣṇur udāram ativikramaḥ //sāvaśeṣaṃ tapo yasya taṃ nihanti janārdanaḥ /alīkeṣv api vartantaṃ vrataṃ etan mahātmanaḥ //jaghne ca dānavān mukhyān devānāṃ ye ca śatravaḥ /tava priyārthaṃ govindo dharmanityaḥ satāṃ gatiḥ //rāmatvam api cāvāpya jaghne rāvaṇam ātmavān /bhūtvā kāmaguṇaś caiva jaghāna dviradaṃ hariḥ //hitāya jagato 'dyāpi loke vasati mānuṣe /upendro jagato nāthaḥ sarvabhūtottamottamaḥ //jaṭī kṛṣṇājinī daṇḍī dṛṣṭapūrvo mayā hariḥ /daiteyeṣu caran devas tṛṇeṣv agnir ivoddhataḥ //adrākṣam api govindaṃ dānavaikārṇavaṃ jagat /kurvāṇaṃ dānavair hīnaṃ jagato hitakāmyayā //avaśyaṃ pārijātaṃ te nayiṣyati janārdanaḥ /dvārakām amaraśreṣṭha nānṛtaṃ ca bravīmy aham //bhrātṛsnehābhibhūtas tvaṃ kṛṣṇe na prahariṣyasi /nāpi kṛṣṇas tvayi jyeṣṭha prahariṣyati vāsava //naiva cec chroṣyasi proktaṃ mayā deva kathaṃcana /pṛccha tvaṃ nayadharmajñān ye hitās tava mantriṇaḥ //nāradenaivam uktas tu mahendro janamejaya /idam uttaram īśo 'tha pratyuvāca jagadgurum //evaṃvidhaprabhāvaṃ tvaṃ kṛṣṇaṃ vadasi yad dvija /evam etat subahuśaḥ śrutaṃ khalu mayā mune //yataś caivaṃvidhaḥ kṛṣṇas tato 'haṃ tasya taṃ tarum /na pradāsyāmi dātavyaṃ satāṃ dharmam anusmaran //mahāprabhāvo nālpārthe ruṣyed iti vicintayan /vyavasthito 'haṃ bhadraṃ te mune sarvaguṇoditaḥ //mahāprabhāvāḥ satataṃ bhavanti hi sahiṣṇavaḥ /śrotāraś caiva satataṃ vṛddhānāṃ jñānacakṣuṣām //mahātmā kāraṇe nālpe kṛṣṇo dharmabhṛtāṃ varaḥ /bhrātrā jyeṣṭhena dharmajño virodhaṃ gantum arhati //yathaiva mama mātuḥ sa varaṃ prādād adhokṣajaḥ /tathaiva tasyāḥ putrāṇāṃ jyeṣṭhānāṃ soḍhum arhati //yathaivopendratāṃ yātaḥ svayam icchañ janārdanaḥ /tathaiva bhrātur indrasya saṃmānaṃ kartum arhati //jyaiṣṭhyam etena devena nārabdhaṃ kiṃ purātane /athedānīm apīcchet sa jyeṣṭho 'stu madhusūdanaḥ //suniścitaṃ balaripum īkṣya nārado @visarjitas tridaśavareṇa dharmavit |yayau purīṃ yaduvṛṣabhābhirakṣitāṃ @kuśasthalīṃ dhṛtimatimāṃs tapodhanaḥ ||athaitya dvārakāṃ ramyāṃ nārado munisattamaḥ /dadarśa puruṣaśreṣṭhaṃ nārāyaṇam ariṃdamam //svaveśmani sukhāsīnaṃ sahitaṃ satyabhāmayā /virājamānaṃ vapuṣā sarvatejotigāminā //tam evārthaṃ mahātmānaṃ cintayantaṃ dṛḍhavratam /kevalaṃ yojayantaṃ ca vākyamātreṇa bhāminīm //dṛṣṭvaiva nāradaṃ devaḥ pratyutthāya adhokṣajaḥ /pūjayām āsa ca tadā vidhidṛṣṭena karmaṇā //sukhopaviṣṭaṃ viśrāntaṃ prahasya madhusūdanaḥ /vṛttāntaṃ paripapraccha pārijātataruṃ prati //athovāca muniḥ sarvaṃ vistareṇa tapodhanaḥ /indrānujāyendravākyaṃ nikhilaṃ janamejaya //śrutvā kṛṣṇas tu tat sarvaṃ nāradaṃ vākyam abravīt /amarāvatīṃ purīṃ yāsye so 'haṃ dharmabhṛtāṃ vara //ity uktvā nāradenaiva sahitaḥ sāgaraṃ yayau /saṃdideśa tatas tatra vivikte nāradaṃ hariḥ //mahendrabhavanaṃ gatvā vadasvādya tapodhana /abhivādya mahātmānaṃ madvākyam amarottamam //na yuddhe pramukhe śakra sthātum arhasi me prabho /pārijātasya nayane niścitaṃ tvam avehi mām //evam uktas tu kṛṣṇena nāradas tridivaṃ gataḥ /ācacakṣe ca kṛṣṇoktaṃ devendrasyāmitaujasaḥ //tato bṛhaspateḥ śakraḥ śaśaṃsa balanāśanaḥ /śrutvā bṛhaspatir devam uvāca kurunandana //aho dhig brahmasadanaṃ mayi yāte śatakrato /durnītam idam ārabdham atra bhedo hi dāruṇaḥ //anākhyāya kathaṃ nāma bhavatā bhuvaneśvara /mamaitat kṛtyam ārabdhaṃ deva kenāpi hetunā //atha vā bhavitavyena karmajena pramuhyate /jagadvṛtraghna na vidhiḥ śakyaḥ samativartitum //sahasaiva tu kāryāṇām prārambho na praśasyate /tad etat sahasārabdhaṃ kāryaṃ dāsyati lāghavam //bṛhaspatiṃ mahātmānaṃ mahendras tv abravīd vacaḥ /evaṃ gate 'dya yat kāryaṃ tad bhavān vaktum arhati //tam uvācātha dharmātmā gatānāgatatattvavit /adhomukhaś cintayitvā bṛhaspatir udāradhīḥ //yatasva sahaputreṇa yodhayasva janārdanam /tathā śakra kariṣyāmi yathā nyāyyaṃ bhaviṣyati //bṛhaspatis tv evam uktvā kṣīrodaṃ sāgaraṃ gataḥ /ācaṣṭa munaye sarvaṃ kaśyapāya mahātmane //tac chrutvā kaśyapaḥ kruddho bṛhaspatim abhāṣata /avaśyaṃ bhāvyam etad bhoḥ sarvathā nātra saṃśayaḥ //icchataḥ sadṛśīṃ bhāryāṃ maharṣer devaśarmaṇaḥ /apadhyānakṛto doṣaḥ pataty eṣa śatakratoḥ //asya doṣasya śāntyartham ārabdhaś ca mune mayā /udavāsaḥ sa doṣaś ca prāpta eva sudāruṇaḥ //tad gamiṣyāmi mātrāsya sahādityā tapodhana /ubhau tau vārayiṣyāmi daivaṃ saṃvadate yadi //bṛhaspatis tu dharmātmā mārīcam idam abravīt /prāptakālaṃ tvayā tatra bhavitavyaṃ tapodhana //tatheti kaśyapaś coktvā saṃprasthāpya bṛhaspatim /jagāmārcayituṃ devaṃ rudraṃ bhūtagaṇeśvaram //tatra somaṃ mahātmānam ānarca vṛṣabhadhvajam /varārtho kaśyapo dhīmān adityā sahitaḥ prabhuḥ //tuṣṭāva ca tam īśanaṃ mārīcaḥ kaśyapas tadā /vedoktaiḥ svakṛtaiś caiva stavaiḥ stavyaṃ jagadgurum //urukramaṃ viśvakarmāṇam īśaṃ @jagatsraṣṭāraṃ dharmadṛśyaṃ pareśam ||sarveśaṃ tvāṃ dhṛtimaddhāma divyaṃ @viśveśvaraṃ bhagavantaṃ namasye |yo devānām adhipaḥ pāpahartā @tataṃ viśvaṃ yena jaganmayatvāt |āpo garbho yasya śubhā dharitryo @viśveśvaraṃ taṃ śaraṇam ahaṃ prapadye ||śālāvṛkān yo yatirūpo nijaghne @dattān indreṇa praṇudo 'hitānām |virūpākṣaṃ sudarśanaṃ puṇyayoniṃ @viśveśvaraṃ yāmi mūrdhnā prapadye ||bhuṅkte ya eko vibhur jagato viśvam agryaṃ @dhāmnāṃ dhāma sukṛtitvān na dhṛṣyaḥ |puṣyāt sa māṃ mahasā śāśvatena @somapānāṃ marīcipānāṃ variṣṭhaḥ ||atharvāṇaṃ suśirasaṃ bhūtayoniṃ @kṛtinaṃ vīraṃ dānavānāṃ ca bādham |viyajjuṣṭaṃ saṃskṛtaṃ vaikṛtaṃ ca @viśveśvaraṃ śaraṇaṃ yāmi devam ||jagajjālaṃ vitataṃ yatra viśvaṃ @viśvātmānaṃ prītidevaṃ natānām |yad ūrdhvagaṃ ratham āsthāya yāti @viśveśvaraḥ sa sumanā me 'stu nityam ||antaścaraṃ rocanaṃ cāruśākhaṃ @mahābalaṃ dharmanetāram ādyam |sahasranetraṃ śatavartmānam ugraṃ @mahādevaṃ viśvasṛjaṃ namasye ||śociṣkeśaṃ śamanaṃ śāntapāpaṃ @śarvaṃ śaṃbhuṃ śaṃkaraṃ bhūtanātham |dhuraṃdharaṃ gopatiṃ candracihnaṃ @hṛṣīkāṇām ayanaṃ yāmi mūrdhnā ||āśuḥśaśinaṃ vṛṣabhaṃ roruvāṇaṃ @kṛtaṃ dharmaṃ vitathaṃ nāśuśeṣam |vasuṃdharaṃ samṛḍīkaṃ samarthaṃ @dhṛtavrataṃ śūladharaṃ prapadye ||anantavīryaṃ dhṛtakarmāṇam ādyaṃ @yajñasyejaṃ (??) yajatāṃ cātiyājyam |havirbhujaṃ bhuvanānāṃ sadaiva @jyeṣṭhaṃ dvijaṃ dharmabhṛtāṃ prapadye ||paraṃ guṇebhyaḥ pṛśnigarbhasvarūpaṃ @yaśaḥśṛṅgaṃ vyūhanaṃ kāntarūpam |nabho vṛṇvānaṃ puruṣaṃ satyadhāma @saṃmohanaṃ duṣkṛtināṃ namasye ||yuktoṃkāraṃ suśirasaṃ cārukarma @dṛḍhavrataṃ dṛḍhadhanvānam ājau |śūraṃ vettāraṃ dhanuṣo 'strātirekaṃ @patiṃ paśūnāṃ śamanaṃ namasye ||eko 'rātiś caiva bhūtaṃ bhaviṣyaṃ @sarvātithir yo hi juṣaty arighnaḥ |aruṃtudo 'nuttamaḥ saṃvibhāgī @vibhājako māṃ bhagavān pātu devaḥ ||ya eko yāti jagatāṃ viśvam īśo @ya eko 'dān marutāṃ prāṇam agryam |yenānṛśaṃsyāc chāśvataṃ sāma juṣṭaṃ @sa māṃ juṣyāt sukṛtī śreyase saḥ ||brahmāsṛjad yo bhuvanottamottamaṃ @hartā rudro rakṣitā viṣṇur ekaḥ ||tṛpto vidvān brāhmaṇaḥ ṣaḍguṇasya |sraṣṭāraṃ taṃ vyāhṛtisthaṃ samagraṃ @nirākartā duṣkṛtināṃca viśvam ||sa māṃ pāyād bahurūpair ihāṅgaiḥ ||vyañjano 'jano 'tha vidvān samagraḥ @spṛśiḥ śaṃbhuḥ prāṇadaḥ kṛttivāsāḥ |raso dhruvaḥ pavamānasya bhartā @pavitraḥ prathitaḥ śūlī vadato devavṛndaiḥ @śivaḥ somaḥ pāyāt tv ajaḥ ... ... ... ... ... (sic) |sapatnīśaḥ śaṃkaraḥ sāradhātā ||tryambakaṃ puṣṭidaṃ vo bruvāṇaṃ @dharmaṃ viprāṇāṃ varadaṃ yajvanāṃ ca |varād varaṃ raṇajetāram īśaṃ @devaṃ devānāṃ śaraṇaṃ yāmi rudram ||āsyaṃ devānām antakaṃ duṣkṛtīnāṃ @trivṛtsomaṃ vṛkṣahaṃ karmasākṣim |bhūtāyanaṃ bhūtapatiṃ guṇajñaṃ @guṇākāraṃ śaraṇaṃ yāmi rudram ||anuddhataṃ yajñakartāram antaṃ @madhyaṃ cādyaṃ jagato 'sāmyarūpam |devavrateṣu bahudhā gītam īśam @abhi triviṣṭapaṃ śaraṇaṃ yāmi rudram ||mahājinaṃ vratinaṃ mekhalālaṃ @sutoṣaṇaṃ krodhadhanaṃ vipāpam |bhūtaṃ kṣetrajñaṃ guṇinaṃ vā kapardinaṃ @nato 'smīśaṃ vandanaṃ vandanānām ||devaṃ devānāṃ pāvanaṃ pāvanānāṃ @kṛtiṃ kṛtīnāṃ mahato mahāntam |śatātmānaṃ saṃstutaṃ gopatīnāṃ @patiṃ devaṃ śaraṇaṃ yāmi rudram ||antaścaraṃ puruṣaṃ guhyasaṃjñaṃ @prabhāsvantaṃ praṇavaṃ dhīpradīpam |hetuṃ paraṃ paramasyākṣarasya @śubhaṃ devaṃ guṇinaṃ saṃnato 'smi ||prasūtir ubhayor na prasūtiś ca sūkṣmaḥ @pṛthag bhūtebhyo na pṛthak caikabhūtaḥ |svayaṃbhūtaḥ pātu māṃ sarvasāraḥ @pradaḥ svādaḥ saṃmadaḥ pātu ratnam ||āsannaḥ sannataraḥ sādhakānāṃ @śraddhāvatāṃ śrāddhavṛttipraṇetā |patir gaṇānāṃ mahatāṃ satkṛtīnāṃ @pāyān meśaḥ pūraṇaḥ ṣaḍguṇānām ||antar bahir vṛjinānāṃ nihantā @svayaṃ kartā bhūtabhāvī vikurvan |dhṛtāyudhaḥ sukṛtinām uttamaujāḥ @praṇudyān me vṛjinaṃ devadevaḥ ||yenoddhṛtās traipurā māyino vai @dagdhā ghoreṇa vitathāntāḥ śareṇa |mahat kurvanto vṛjinaṃ devatānāṃ @sa mām īśaḥ pātu viśvasya dhātā ||bhāgīyasāṃ bhāgamato 'ntam icchan @makho dākṣo yena kṛtto 'nvadhāvat |vidvān yajñasyādir athāntaḥ sa devaḥ @pāyād īśo māṃ dakṣayajñāntahetuḥ ||anyo dhanyaḥ saṃkṛtaś cottamaś ca @jagat sṛṣṭvā yo 'tti sarvātiguhyam |sa māṃ mukhapramukhe pātu nityaṃ @vicinvānaḥ prathamaḥ ṣaḍguṇānām ||guṇatraikālyaṃ yasya devasya nityaṃ @sattvodreko yasya bhāvāt prasūtaḥ |gopto goptṝṇāṃ sādano duṣkṛtīnām @ādyo viśvasya dhāvamānasya kruddhaḥ ||dhāmno yasya harir agro 'tha viśvo @brahmā putraiḥ sahitaś ca dvijāś ca |parābhūtā bhuvane yasya somo @juṣatv eṣa śreyase sādhugoptā ||yasmād bhūtānāṃ bhūtir anto 'tha madhyaṃ @dhṛtir bhūtir yaś ca guhā śrutiś ca |guhābhūteṣu puruṣeśvarasya @mahātmanaḥ sa mṛḍavedyasya tasya ||sa māṃ pāyād devadevo mahātmā @yal liṅgāṅkaṃ tryambakaḥ sarvam īśo @bhagāṅkaṃ yat tad dhy umā sarvadhātrī |yal liṅgāṅkaṃ yac ca loke bhagāṅkaṃ @sarvaṃ somas tvaṃ tryambakaḥ sarvam īśa |nānyat tṛtīyaṃ jagatīhāsti kiṃcin @mahādevāt sarvasarveśvaro 'sau ||iti saṃstūyamānas tu bhagavān vṛṣabhadhvajaḥ /darśayām āsa dharmātmā kaśyapaṃ dharmabhṛdvaram //uvāca cainaṃ deveśaḥ prasannenāntarātmanā /yena saṃstauṣi kāryeṇa tvaṃ taj jāne prajāpate //indropendrau mahātmānau devau prakṛtim eṣyataḥ /pārijātaṃ tu dharmātmā nayiṣyati janārdanaḥ //apadhyāto mahendro hi muninā devaśarmaṇā /asyākāṅkṣat purā bhāryāṃ tapodīptasya kaśyapa //gamyatāṃ tatra dharmajña dākṣāyaṇyā saha tvayā /adityā śakrasadanaṃ śreyas te putrayor dhruvam //iti haravacanaṃ niśamya vidvān @kamalabhavātmajasūnur aprameyaḥ |tridaśagaṇaguruṃ praṇamya rudraṃ @muditamanāḥ svam atho gṛhaṃ jagāma ||atha viṣṇur mahātejā muhūrtābhyudite ravau /mṛgayāvyapadeśena yayau raivatakaṃ girim //āropyaikarathe devaḥ sātyakiṃ narapuṃgavam /pradyumnam anugaccheti proktvā kurukulodvaha //raivataṃ ca giriṃ devo gatvā dārukam abravīt /madīyaṃ ratham etaṃ taṃ tvaṃ gṛhītvehaiva dāruka //pratipālaya māṃ saumya dinārdhaṃ cārayan harīn /rathenaiva praveṣṭāhaṃ dvārakāṃ sūtasattama //iti saṃdiśya bhagavān āruroha jayodyataḥ /tārkṣyaṃ sasātyakir dhīmān aprameyaparākramaḥ //pṛthag rathena kauravya pradyumnaḥ śatrusūdanaḥ /ākāśagāminā rājan pṛṣṭhataḥ kṛṣṇam anviyāt //nimeṣāntaramātreṇa nandanaṃ kānanaṃ hariḥ /devodyānaṃ yayau dhīmān pārijātajihīrṣayā //dadarśa yatra bhagavān devayodhān durāsadān /nānāyudhadharān vīrān nandanasthān adhokṣajaḥ //teṣāṃ saṃpaśyatām eva pārijātaṃ mahābalaḥ //utpāṭyārpayām āsa pārijātaṃ sātāṃ gatiḥ //garuḍaṃ pakṣirājānam ayatnenaiva bhārata /upasthito vigrahavān pārijātaś ca keśavam //sāntvito vāsudevena pārijātaś ca bhārata /uktaś ca vṛkṣa mā bhais tvaṃ keśavena mahātmanā //taṃ prasthitaṃ taruṃ dṛṣṭvā pārijātam adhokṣajaḥ /amarāvatīṃ purīṃ śreṣṭhāṃ tataś cakre pradakṣiṇam //te tu nandanagoptāraḥ pārijātaṃ drumottamam /hriyateti mahendrāya gatvā nṛpa śaśaṃsire //athairāvatam āruhya niryayau pākaśāsanaḥ /jayantena rathasthena pṛṣṭhato 'nugataḥ prabhuḥ //pūrvam abhyāgataṃ dvāraṃ keśavaṃ śatrusūdanam /tato viṣṇugaṇāḥ sarva yodhāḥ saṃpātanodyatāḥ /hāhākāro mahān āsīd dhruvaṃ yat tridivaukasām //dṛṣṭvovāca pravṛttaṃ bhoḥ kim idaṃ madhusūdana //praṇamya garuḍastho 'tha keśavaḥ śakram abravīt /vadhvās te puṇyakārthāya nīyate 'yaṃ varadrumaḥ //tam uvāca tataḥ śakro mā maivaṃ puṣkarekṣaṇa /ayodhayitvā na tarur nayitavyas tvayācyuta //praharasva mahābāho prathamaṃ mayi keśava /pratijñā saphalā te 'stu muktvā kaumodakīm api //tataḥ kṛṣṇaḥ śarais tīkṣṇair devarājagajottamam /bibhedāśanisaṃkāśaiḥ prahasann iva bhārata //vivyādha garuḍaṃ vajrī divyaiḥ śaravarais tathā /bāṇāṃś ca cchedayām āsa keśavasya tarasvinaḥ //yān yān mumoca devendras tāṃs tāṃś ciccheda mādhavaḥ /mādhavena prayuktāṃś ca ciccheda balavṛtrahā //mahendrasya ca śabdena dhanuṣaḥ kurunandana /śārṅgasya ca ninādena mumuhuḥ svargavāsinaḥ //tayor vartati saṃgrāme garuḍasthaṃ mahābalaḥ /pārijātaṃ jayanto 'tha hartum abhyudito balī //pradyumnam atha kaṃsaghno vārayeti tam abravīt /tatas taṃ vārayām āsa raukmiṇeyaḥ pratāpavān //jayanto jayatāṃ śreṣṭho raukmiṇeyam atheṣubhiḥ /sarvagātreṣu vihasann ājaghāna rathe sthitaḥ //rathastha eva rathinaṃ kāmas tu kamalekṣaṇaḥ /aindrim abhyardayām āsa bāṇair āśīviṣopamaiḥ //sa saṃnipātas tumulo babhūva kurunandana /tatas taṃ vārayām āsa jayantaḥ sarvavīrahā /jayantasya ca vīrasya raukmiṇeyasya cobhayoḥ //kṛtapratikṛtaṃ yuddhe cakratus tau mahābalau /mahendropendratanayau jagaty astrabhṛtāṃ varau //devāś ca munayaś caiva dadṛśur vismayānvitāḥ /taṃ saṃgrāmaṃ mahāghoraṃ siddhāś caiva sacāraṇāḥ //tatas tu pravaro nāma devadūto mahābalaḥ /pārijātaṃ punar hartum iyeṣa kurunandana //sakhā sa devarājasya mahāstravid ariṃdamaḥ /avadhyo varadānena brahmaṇaḥ kurunandana //brāhmaṇas tapasā siddho jambudvīpād divaṃ gataḥ /svaśaktyā nṛpa saṃyātaḥ sakhitvaṃ balaghātinaḥ //tam āpatantaṃ saṃprekṣya kṛṣṇaḥ sātyakim abravīt /rathastha eva pravaraṃ śarair vāraya sātyake //na tv eva nirdayaṃ bāṇā moktavyāḥ sātyake tvayā /asya brāhmaṇacāpalyaṃ soḍhavyaṃ khalu sarvathā //tataḥ ṣaṣṭyā tatheṣūṇāṃ garuḍasthaṃ dvijas tadā /ājaghāna mahābāho sātyakiṃ pravaro bhṛśam //śiner naptā tatas tasya kṣipataḥ sāyakān nṛpa /ciccheda puruṣavyāghro vacanaṃ cedam abravīt //brāhmaṇo nābhihantavyas tiṣṭha vipra svavartmani /avadhyā yādavānāṃ hi svaparādhe 'pi hi dvijāḥ //pravaras tu prahasyainam uvāca kurunandana /alaṃ kṣāntyā nṛṇāṃ śūra yudhya sarvātmanā raṇe //jāmadagnyasya rāmasya śiṣyo 'ham api yādava /nāmataḥ pravaro nāma sakhā śakrasya dhīmataḥ //na devā yoddhum icchanti manyanto madhusūdana /ānṛṇyaṃ sauhrdasyāham adya gantāsmi mādhava //tatas tayos tadā raudraḥ saṃgrāmo vavṛdhe nṛpa /astrair divyair naravyāghra śaineyadvijamukhyayoḥ //dyauś cacāla tadā rājan dyucarāś ca sahasraśaḥ /tasmin vartati saṃgrāme teṣām atimahātmanām //nātiśiṣye raṇe kārṣṇir aindram astrabhṛtāṃ varaṃ /aindriḥ kārṣṇiṃ mahātmānaṃ māyinaṃ śūrasaṃmatam //hanta gṛhṇa pratīccheti tāv ubhau yodhasattamau /tau tu bāṇān pratīcchantāv ubhau bharatasattama /yuyudhāte naraśreṣṭha parasparajayaiṣiṇau //atha śārṅgāyudhasutaṃ śacīputraḥ pratāpavān /vibhāṣyābhyahanad rājan divyenāstreṇa satvaraḥ //so 'straṃ tad atidīpyantam āpatantaṃ śitaiḥ śaraiḥ /tastambhe bāṇajālena tad adbhutam ivābhavat //tatas tad dīpyamānaṃ tu papāta raṇamūrdhani /raukmiṇeyasya kauravya ghoraṃ dānavamardanam //tenāstreṇa ratho dagdhaḥ pradyumnasya mahātmanaḥ /nādahat tat tu ghoraṃ taṃ raukmiṇeyaṃ janādhipa //dahaty agniṃ na khalv agnir uddhato 'pi viśāṃ pate /dagdhād rathān mahābāhū raukmiṇeyo 'pacakrame //atha nārāyaṇasuto viratho rathināṃ varaḥ /sthito dhanuṣmān ākāśe jayantam idam abravīt //mahendraputra divyaṃ tvaṃ yad astraṃ muktavān asi /nāham idṛśarūpāṇāṃ śakyo hantuṃ śatair api //prayatnaṃ kuru śikṣāyāṃ yatnaṃ me 'dya pradarśaya /nāsti me 'tiśayaṃ kartā saṃgrāme 'maranandana //āsīn me sādhvasaṃ dṛṣṭvā rathasthaṃ tvāṃ dhṛtāyudham /bibhemi tava nedānīṃ yuddhe dṛṣṭabalābalaḥ //manasā smaryatām eṣa pārijātas tvayā taruḥ /śakyaṃ na khalu hastābhyāṃ spraṣṭavyo yas tvayā hy asau //ratho māyāmayo dagdhas tvayā yo hy astratejasā /īdṛśāṇāṃ sahasrāṇi sraṣṭuṃ śakto 'smi māyayā /evam ukto jayantaś ca mumocāstraṃ mahābalaḥ /tapasopacitaṃ tena svayam evātitejasā //tat pradyumno mahāvegaṃ śarajālair avārayat /catvāry astrāṇi divyāni mumocaivāparāṇi saḥ //dikṣu sarvāsu rurudhus tany astrāṇy atha bhārata /raukmiṇeyaṃ mahātmānam antarikṣe ca pañcamam //maholkāsadṛśān bāṇān astrāṇy amarasattamaḥ /mumoca tāni ghorāṇi pradyumnaṃ prati sarvataḥ //tāni sarvāṇi bāṇaughaiḥ kārṣṇir astrāṇy avārayat /jayantaṃ cāparair bāṇair vivyādha niśitais tadā //tato nādaḥ samutsṛṣṭo dyucaraiḥ puṇyakarmabhiḥ /dṛṣṭvā sthairyaṃ ca śaighryaṃ ca pradyumnasya mahātmanaḥ //pravarasyāpi bāṇena śitena śinipuṃgavaḥ /cicchedeṣvasanaṃ vīro hastāvāpaṃ ca bhārata //tato 'nyat sa tu jagrāha mahat tad dhanur uttamam /mahendradattaṃ pravaro mahāśanisamasvanam //sa tena vīro mahatā dhanuṣā viprasattamaḥ /śarān mumoca viśikhān arkaraśminibhāṃs tadā //cakarta ca dhanuś citraṃ śaineyasyāmitaujasaḥ /vivyādha sarvagātreṣu bāṇair api ca sātyakim //dhanur ādāya śaineyas tato 'nyat kurunandana /dṛḍhaṃ bhārasahaṃ dhīmān vivyādha pravaraṃ raṇe //uccakartatur anyonyaṃ varmaṇī tau śitaiḥ śaraiḥ /gātrebhyaś caiva māṃsāni marmabhidbhiḥ śarottamaiḥ //athāṣṭadhārabāṇena punar iṣvasanaṃ dvidhā /ciccheda pravaro vīras tribhiś cainam atāḍayat //anyad iṣvasanaṃ taṃ tu grahītumanasaṃ dvijaḥ /gadayā tāḍayām āsa kṣiptayā laghuhastavat //so 'siṃ carma ca jagrāha sātyakiḥ prahasann iva /na jagrāha dhanur dhīmān gadayābhihato bhṛśam /tataḥ śaraśatāny eva mumoca pravaras tadā //vihastam iva vijñāya sātyakiṃ yadunandanam /pradyumno 'sya dadau khaḍgaṃ nirmalākāśasaṃnibham //tasya ciccheda bhallena nistriṃśaṃ pravaras tadā /tsarudeśe 'pātayac ca pravaraḥ prahasann iva //vyadhamac ca tathā carma śitair bāṇair ajihmagaiḥ /ājaghāna ca śaktyainaṃ hṛdi vipro nanāda ca //taṃ viklavam iva jñātvā pārijātajihīrṣayā /tārkṣyābhyāśe rathenaiva sa tasthau pravaras tadā //taṃ pakṣapuṭavegena cikṣepa garuḍas tadā /gavyūtim ekaṃ sarathaḥ sa papāta mumoha ca //taṃ jayanto nipatyātha patitaṃ brāhmaṇaṃ nṛpa /samāśvāsya rathaṃ śīghraṃ samāropitavāṃs tadā //śaineyam api muhyantaṃ patantaṃ ca muhur muhuḥ /āśvāsayānaḥ pradyumnaḥ pitṛvyaṃ pariṣasvaje //taṃ hi pasparśa hastena savyena madhusūdanaḥ /nīrujaḥ spṛṣṭamātreṇa sātyakiḥ samapadyata //pradyumno dakṣiṇe pārśve vāme tu śinipuṃgavaḥ /tasthatuḥ pārijātasya yuddhaśauṇḍatarāv ubhau //jayantaḥ pravaraś caiva rathenaikena bhārata /saṃpatantau mahendreṇa prahasyoktau mahātmanā //nāsannam abhigantavyaṃ garuḍasya kathaṃcana /balavān eṣa patatāṃ rājā ca vinatāsutaḥ //dakṣiṇe caiva savye ca pārśve mama dhṛtāyudhau /ubhau sthitau yudhyamānaṃ mām eveha prapaśyatam //evam uktau sthitau vīrau tataḥ śakrasya pārśvayoḥ /dadṛśāte yudhyamānau devarājajanārdanau //athendro garuḍaṃ bāṇair mahāśanisamasvanaiḥ /varuṇo dharmarājas tu dharmado bahubhir vṛtaḥ /kṛṣṇaṃ ca yodhayām āsa divyāstraiś ca narādhipa //sarve devā mahendreṇa kṛṣṇaṃ matvā tu mānuṣam /yāvanta eva te devā dadṛśus taṃ tam antike //vivyādha sarvagātreṣu mahāstraprabhavais tadā //sa tān bāṇān agaṇayan vainateyaḥ pratāpavān /sasārābhimukho vīraḥ śakranāgam ariṃdamaḥ //ubhau tau sahasā rājan balinau gajapakṣiṇau /prayuddhau vīryasaṃpannau mahāprāṇau durāsadau //radanaiḥ pannagaripuṃ kareṇa śirasā tadā /airāvato gajapatir ājaghāna nadaṃs tadā //tathā nakhāṅkuśais tīkṣṇair vainateyo balotkaṭaḥ /tathā pakṣanipātaiś ca śakranāgaṃ jaghāna ha //muhūrtaṃ sumahān āsīt saṃpāto gajapakṣiṇoḥ /vismāpanīyo jagataḥ prekṣakāṇāṃ bhayāvahaḥ //mūrdhny athairāvataṃ tārkṣyas tāḍayām āsa bhārata /nakhāṅkuśakarālena caraṇena mahābalaḥ //sa prahārābhisaṃtapto nipapāta triviṣṭapāt /pāriyātre giriśreṣṭhe dvīpe 'smiñ janamejaya //patantam api taṃ śakro na mumoca mahābalaḥ /kāruṇyād atha sauhārdāt pūrvābhyupagamād api //kṛṣṇo 'py anvagamac cainaṃ pṛṣṭhataḥ prabhavāvyayaḥ /pārijātavatā dhīmān garuḍena mahābalaḥ //sa tasthau parvataśreṣṭhe pāriyātre tu vṛtrahā //airāvate samāśvaste saṃgrāmo vavṛdhe punaḥ /śarair āśīviṣaprakhyair astrayuktaiḥ sutejitaiḥ /anyonyaṃ kuruśārdūla śakrakeśavayor mahān //tato vajrāyudho vajram āśaniṃ ca punaḥ punaḥ /mumoca garuḍe rājann airāvaṇaripau nṛpa //vajrāśaninipātāṃs tān sehe śakrasya nāgahā /avadhyo balināṃ śreṣṭho nisargeṇa tapobalāt //mumoca pakṣam ekaikaṃ mānayann aśaniṃ tadā /vajraṃ ca devarājño 'tha bhrātuḥ kaśyapasaṃbhavaḥ //ākramyamāṇas tārkṣyeṇa nyamajjan nṛpate giriḥ /viveśa dharaṇīṃ rājañ śīryamāṇaḥ samantataḥ //cukūja bahumānena kṛṣṇasya sa tu parvataḥ /tam adrākṣīt tataḥ kṛṣṇaḥ kiṃcic cheṣam adhokṣajaḥ //taṃ muktvā garuḍenātha tasthau devo vihāyasi /pradyumnaṃ ca tadovāca sarvakṛl lokabhāvanaḥ //ito dvāravatīṃ gatvā ratham ānaya māciram /sadārukaṃ mahābāho mattejobalam āśritaḥ //vaktavyo balabhadraś ca rājā ca kukurādhipaḥ /śvo jitvendram āgamiṣye dvārakām iti mānada //tathety uktvā tu dharmātmā pradyumnaḥ pitaraṃ vibhuḥ /gatvā yathoktam uktvā ca yādaveśabalāv ubhau //nāḍikāntaramātreṇa punas taṃ deśam āyayau /dārukeṇa samāyuktaṃ ratham asthāya bhārata //tam āruhya rathaṃ kṛṣṇaḥ pāriyātraṃ giriṃ yayau /yatrairāvatam āsthāya sthitaḥ surapatiḥ prabhuḥ //pāriyātro giriśreṣṭho dṛṣṭvāyāntaṃ janārdanam /śāṇapādasamo bhūtva praviveśa vasuṃdharām //priyārthaṃ vāsudevasya prabhāvajño mahātmanaḥ /tasya prīto hṛṣīkeśaḥ parvatasya janādhipa //tataḥ prayāntaṃ yuddhārtham acyutaṃ kurunandana /sapārijāto garuḍaḥ pṛṣṭhato 'nuyayau balī //pradyumnaḥ sātyakiś cāpi garuḍasthau mahābalau /gatāv ubhau rakṣaṇārthaṃ pārijātam ariṃdamau //tatas tv astaṃ gataḥ sūryaḥ pravṛttā rajanī nṛpa /upasthitaṃ punar yuddhaṃ śakrakeśavayos tadā //suprahārāhataṃ dṛṣṭvā viṣṇur airāvataṃ gajam /nātikalyaṃ mahātejā devarājānam abravīt //garuḍābhihataḥ pūrvaṃ nātikalyo gajottamaḥ /airāvato mahābāho rātriś ca samupohyate //śvaḥ prabhāte punaḥ kāmaṃ pravartasva yathecchasi /evam astv iti kṛṣṇaṃ tu devarājo 'bravīt prabhuḥ //uvāsa puṣkarābhyāśe devarājaḥ puraṃdaraḥ /vrajaṃ girimayaṃ kṛtvā dharmātmā nṛpasattama //brahmā tato jagāmātha kaśyapaś ca mahān ṛṣiḥ /aditiś caiva sarve ca devā munaya eva ca //sādhyā viśve ca kauravya nāsatyāv aśvinau tathā /ādityāś caiva rudrāś ca vasavaś ca janeśvara //nārāyaṇaś ca putreṇa sātyakena ca bhārata /sahovāsa girau ramye pāriyātre prahṛṣṭavat //yaḥ sa śāṇapramāṇo 'sya bhaktyā samabhavan nṛpa /varaṃ prādāt tatas tasya parvatasya mahādyutiḥ //śāṇapāda iti khyāto bhaviṣyasi mahāgire /puṇyenārdhena tulyo hi puṇyo himavataḥ śubhaḥ //evam eva ca bhūyiṣṭho bhava parvatasattama /meruṇā spardhamāno hi bahucitramṛgāyutaḥ //rame tvaṃ paśyamāno 'haṃ bahucitramṛgāyutam /tathā dattvā varaṃ tasya parvatasya tu keśavaḥ /dadhyau gaṅgāṃ saricchreṣṭhāṃ namaskṛtya vṛṣadhvajam //athāyayau viṣṇupadī smṛtā kṛṣṇena bhārata /saṃpūjya tāṃ tataḥ kṛṣṇaḥ snātvā snānam adhokṣajaḥ //udakaṃ ca grahāyātha bilvaṃ ca harir avyayaḥ /devam āvāhayām āsa rudraṃ sarvasureśvaram //tataḥ prāpto mahādevaḥ somaḥ sapravaro vibhuḥ /tasthāv upari bilvasya tathā gaṅgodakasya ca //taṃ pārijātakusumair arcayām āsa keśavaḥ /tuṣṭāva vāgbhir īśeśaṃ sarvakartāram īśvaram //rudro devas tvaṃ rudanād rāvaṇāc ca @rorūyamāṇo drāvaṇāc cādidevaḥ |bhaktaṃ bhaktānāṃ vatsalaṃ vatsalānāṃ @kīrtyā yuṅkṣveśādya prabhavāmy antareṇa ||grāmyāraṇyānāṃ tvaṃ patis tvaṃ paśūnāṃ @khyāto devaḥ paśupatiḥ sarvakarmā |nānyas tvattaḥ paramo devadeva @jagatpatiḥ suravīrārihantā ||yasmād īśo mahatām īśvarāṇāṃ @bhavān ādyaḥ prītidaḥ prāṇadaś ca |tasmād dhi tvām īśvaraṃ prāhur īśaṃ @santo vidvāṃsaḥ sarvaśāstrārthatajjñāḥ ||bhūtaṃ yasmāj jagad atyantadhīra @tvatto 'vyaktād akṣarād akṣareśa |tasmāt tvām āhur bhava ity eva bhūtaṃ @sarveśvarāṇāṃ mahatām atyudāram ||yāsmāj jitair abhiṣikto 'si sarvair @devāsuraiḥ sarvabhūtaiś ca deva |maheśvaraṃ viśvakarmāṇam āhus @tvāṃ vai sarve tena devādhideva ||pūjyo devaiḥ pūjyase nityadā vai @śaśvac chreyaḥkāṅkṣibhir varadāmeyavīrya |tasmād vikhyāto bhagavān devadevaḥ @satām iṣṭaḥ sarvabhūtātmabhāvī ||bhūmis trayāṇāṃ deva yasmāt pratiṣṭhā @mune lokānāṃ bhāvano 'meyakīrtiḥ |tryambaketi prathamaṃ tena nāma @tavāprameyeti tridaśeśanātha ||śarvaḥ śatrūṇāṃ śāsanād aprameyas @tathā bhūyaḥ śāsanāc ceśvareśa |sarvavyāpitvāc chaṃkaratvāc ca sadbhiḥ @śabdasyeśānaḥ śrīkarārkāgryatejāḥ ||saṃsaktānāṃ nityadā yat karoṣi @śamaṃ bhrātṛvyān yad vyanaiṣīḥ samastān |tasmād devaḥ śaṃkaro 'sy aprameyaḥ @sadbhir dharmajñaiḥ kathyase sarvanātha ||dattaḥ prahāraḥ kuliśena pūrvaṃ @taveśāna surarājñātivīrya |kaṇṭhe nailyaṃ tena te yat pravṛttaṃ @tasmāt khyātas tvaṃ nīlakaṇṭheti kalyaḥ ||yal liṅgāṅkaṃ yac ca loke bhagāṅkaṃ @sarvaṃ soma tvaṃ sthāvaraṃ jaṅgamaṃ ca |prāhur viprās tvāṃ guṇinaṃ tattvavijñās @tathā dhyeyām ambikāṃ bhūtadhātrīm ||vedair gītā sā hi tattvaṃ prasūtā @yajño dīkṣāṇāṃ yogināṃ cātirūpaḥ |nātyadbhutaṃ tvatsamaṃ deva bhūtaṃ @bhūtaṃ bhavyaṃ bhava devātha nāsti ||ahaṃ brahmā kapilo 'thāpy anantaḥ @putrāḥ sarve brahmaṇaś cātivīrāḥ |tvattaḥ sarve devadeva prasūtā @evaṃ sarveśaḥ kāraṇātmā tvam īḍyaḥ ||iti saṃstūyamānas tu bhagavān govṛṣadhvajaḥ /prasārya dakṣiṇaṃ hastaṃ nārāyaṇam athābravīt //manīṣitānām arhānāṃ prāptis te 'stu surottama /pārijātaṃ ca hartāsi mā bhūt te manasā vyathā //yathā mainākam āśritya tapas tvam akaroḥ prabho /tathā mama varaṃ kṛṣṇa saṃsmṛtya sthairyam āpnuhi //nītvodakena divyena snāpayiṣyasi keśava /avadhyas tvam ajeyaś ca mattaḥ śūrataras tathā /bhavitāsīty avocaṃ yat tat tathā na tad anyathā //yaś ca stavena māṃ bhaktyā stoṣyate 'marasattama /tvayā kṛtena dharmajña dharmabhāk sa bhaviṣyati //samare ca jayaṃ viṣṇo prāpya pūjāṃ tathottamām /bilvodakeśvaro nāma bhavitāham ihānagha /deśe tvayā sthāpito vai devasiddhopayācanaḥ //ihasthopoṣito vidvān bhaktimān mama keśava /trirātram īpsitāṃl lokān gamiṣyati janārdana //avandhyā nāma deśe 'smin gaṅgā caiva bhaviṣyati /gaṅgāsnānasamaṃ snānaṃ mantrato bhavitā tathā //ṣaṭpuraṃ nāma nagaraṃ dānavānāṃ janārdana /atrāntardharaṇīdeśe tac cākramya mahābalāḥ //ete daityā durātmāno jagato devakaṇṭakāḥ /channā vasanti govinda sānāv asya mahāgireḥ //avadhyā devadevānāṃ vareṇa brahmaṇo 'nagha /mānuṣāntaritas tasmāt tvam etāñ jahi keśava //evam uktvā mahādevas tatraivāntaradhīyata /pariṣvajya mahātmānaṃ vāsudevaṃ janādhipa //tato yāte mahādeve prabhātāyāṃ narādhipa /tasyāṃ niśāyāṃ govindo bhūyaḥ parvatam abravīt //tavādhaḥ parvataśreṣṭha nivasanti mahāsurāḥ /avadhyā devadevānāṃ vareṇa brahmaṇaḥ purā /tvayā ruddho hi tanmārgo jagato hitakāmyayā //nirgamiṣyanti te naiva mayā ruddhā mahābalāḥ /dvāre niruddhe tatraiva vinaṅkṣyanti mamājñayā //tvayi saṃnihitaś cāhaṃ bhaviṣyāmi mahāgire /adhiṣṭhāya mahāghorān nivatsyāmi ca parvata //āruhya mūrdhni madrūpaṃ dṛṣṭvā parvatasattama /gosahasrapradānasya phalaṃ prāpsyanti śāśvatam //tvatto 'śmabhiś ca pratimāṃ kārayitveha bhaktitaḥ /śuśrūṣiṣyanti ye nityaṃ mama yāsyanti te gatim //iti taṃ parvataṃ kṛṣṇo varado 'nugṛhītavān /tadāprabhṛti deveśas tatra saṃnihito 'cyutaḥ //pāṣāṇaiḥ pratimāṃ tatra kārayitvā ca kaurava /śuśrūṣanti kṛtātmāno viṣṇulokābhikāṅkṣiṇaḥ //tatho rathavaraṃ kṛṣṇaḥ āruhya mahātmanāḥ /bilvodakeśvaraṃ devaṃ namaskṛtya yayau nṛpa //mahendram āhvayām āsa rathastho madhusūdanaḥ /satkṛtaṃ puṣkarābhyāśe sarvair devagaṇaiḥ saha //tataḥ śakro jayanto 'tha haribhir yuktam uttamam /āruroha rathaṃ devaḥ sarvakāmapradaḥ satām //tayo rathasthayor yuddham abhavat kurunandana /devayor daivayogena pārijātakṛte tadā //tato 'hanad raṇe viṣṇur bāṇaiḥ śatrubalārdanaḥ /sainyāni devarājasya bāṇajālair ajihmagaiḥ //upendraṃ na mahendro 'tha naiva viṣṇuḥ sureśvaram /tāḍayām āsatur vīrau śastraiḥ śaktāv ubhau prabho //ekaikam aśvaṃ daśabhir mahendrasya janārdanaḥ /vivyādha bāṇair niśitair astrayuktair janeśvara //sainyāny api ca devendraḥ śarair amarasattamaḥ /sainyaṃ ca hy ardayām āsa śarair yādavasattamaḥ /chādayām āsa rājendra ghorair astrābhimantritaiḥ //sa ca bāṇasahasraiś ca kṛṣṇo gajam avākirat /garuḍaṃ ca mahātejā balabhid dharivāhanaḥ //bhūmiṣṭhābhyāṃ rathābhyāṃ tau tad ahaḥ śatrudāraṇau /yuyudhāte mahātmānau nārāyaṇasurādhipau //cakampa vasudhā kṛtsnā naur jalastheva bhārata /diśāṃ dāhena digdeśāḥ saṃvṛtāś ca samantataḥ //celur girivarāś caiva petuś ca śataśo drumāḥ /petuś ca dharaṇīpṛṣṭhe martyā dharmaguṇānvitāḥ //nirghātāḥ śataśaś cānye petus tatra narādhipa /ūhuś ca saritaḥ sarvāḥ pratisroto viśāṃ pate //viṣvag vātā vavuś caiva petur ulkāś ca niṣprabhāḥ /muhur muhur bhūtasaṃghā rathanādena mohitāḥ //prajajvāla jale caiva vahnir janapadeśvara /yuyudhuś ca grahaiḥ sārdhaṃ grahā nabhasi sarvataḥ //jyotīṃṣi śataśaḥ petuḥ svargāc ca dharaṇītale /diśāṃ gajāḥ prakupitā nāgāś ca dharaṇītale //gardabhāruṇasaṃsthānaiś channābhraiś cāvṛtaṃ nabhaḥ /vinadadbhir mahārāvair ulkāśoṇitavarṣibhiḥ //na bhūr na dyaur na gaganaṃ narendravṛṣabhābhavan /svasthāni suravīrau tau dṛṣṭvā yuddhagatau tadā //jepur munigaṇā mantrāñ jagato hitakāmyayā /brāhmaṇāś ca mahātmāno vyatiṣṭhaṃs teṣu satvarāḥ //tato brahmā mahātejāḥ kaśyapaṃ vākyam abravīt /gaccha vadhvā sahādityā putrau vāraya suvrata //sa tatheti tadā devam uktvā padmanabhaṃ muniḥ /jagāma ratham āsthāya tasthau naravarāntike //sthitaṃ tu kaśyapaṃ drṣṭvā sahādityā tadāntarā /ubhau rathābhyāṃ dharaṇīm avatīrṇau mahābalau //nyastaśastrau ca tau vīrau vavandatur ariṃdamau /pitarau dharmatattvajñau sarvabhūtahite ratau //ubhau grahāya hastābhyām aditis tv abravīd vacaḥ /asodarāv ivaivaṃ kim anyonyaṃ hantum icchatha //svalpam arthaṃ puraskṛtya pravṛttam atidāruṇam /sadṛśaṃ neti paśyāmi sarvathā mama putrayoḥ //śrotavyaṃ yadi mātuś ca pituś caiva prajāpateḥ /nyastaśastrau sthitau bhūtvā kurutaṃ vacanaṃ mama //tathety uktvā ca tau devau snātukāmau mahābalau /gaṅgāṃ jagmatur evātha prajalpantau parasparam //tvaṃ prabhur lokakṛt kṛṣṇa rājye 'haṃ sthāpitas tvayā /sthāpayitvā kathaṃ nāma punar mām avamanyase //bhrātṛtvam upagamyaivaṃ jyeṣṭhatvaṃ pratipūjya ca /kathaṃ kamalapatrākṣa nirvāṇaṃ kartum arhasi //snātau tu jāhnavītoye punar abhāgatau nṛpa /yatrāditiḥ kaśyapaś ca mahātmānau dṛḍhavratau //priyasaṃgamanaṃ nāma taṃ deśaṃ munayo 'vadan /yatra tau saṃgatau cobhau pitṛbhyāṃ kamalekṣaṇau //tataḥ śakrasya kauravya prāptā vāsājiraṃ tadā /yatra devagaṇāḥ sarve sametā dharmacāriṇaḥ //tato yayur vimānair tu devāḥ sarve triviṣṭapam /ṛddhyā paramayā yuktās teṣām evānurūpayā //kaśyapaś cāditiś caiva tathā śakrajanārdanau /vimānam ekam āruhya gatā rājaṃs triviṣṭapam //te śakrasadanaṃ prāptā ramyaṃ sarvaguṇānvitam /ūṣur ekatra kauravya muditā dharmacāriṇaḥ //śacī tu kaśyapaṃ patnyā sahitaṃ dharmavatsalā /upācaran mahātmānaṃ sarvabhūtahite ratā //tatas tasyāṃ prabhātāyāṃ rajanyām abravīd dharim /aditir dharmatattvajñā sarvabhūtahitaṃkaram //upendra dvārakaṃ gaccha pārijātaṃ nayasva ca /vadhvā saṃprāpayasvemaṃ puṇyakaṃ hṛdayepsitam //puṇyake satyayā prāpte punar eṣa tvayā taruḥ /nandane puruṣaśreṣṭha sthāpyaḥ sthāne yathocite //evam astv iti kṛṣṇena devamātā yaśasvinī /uktā dharmaguṇair yuktā yādavena mahātmanā //tato 'bhivādya pitaraṃ mātaraṃ ca janārdanaḥ /mahendraṃ saha śacyā ca pratasthe dvārakāṃ prati //dadau kṛṣṇāya paulomī niyogāt kurunandana /sarvāsām eva kṛṣṇasya bhāryāṇāṃ dharmacāriṇī //divyānāṃ sarvaratnānāṃ vāsasāṃ ca manasvinī /nānārāgaviraktānāṃ sadaivārajasām api //bhāryāṇāṃ ca sahasrāṇi yāni ṣodaśa mādhave /tāni saṃbhāvayethās tvaṃ vastrair ābharaṇais tathā /pratigṛhya mahātejāḥ prayayau dvārakāṃ prati //saṃpūjayamāno dyutimān khecaraiḥ puṇyakarmabhiḥ /sasātyakiḥ saputraś ca prāpto raivatakaṃ girim //sa tatra sthāpayitvā ca pārijātaṃ varadrumam /sātyakiṃ preṣayām āsa dvārakāṃ dvāramālimīm //pārijātam ihānītaṃ mahendrasadanān mayā /nivedaya mahābāho bhaimānāṃ bhaimavardhana //adya dvāravatīṃ caiva pārijātaṃ mahādrumam /praveśayiṣye nagare śobhā prakriyatāṃ śubhā //ity uktaḥ satyako gatvā tathoktvā punar āgataḥ /kumārair nāgaraiḥ sārdhaṃ sāmbaprabhṛtibhiḥ prabho //tato 'grataḥ pārijātam āropya garuḍe tadā /pradyumno dvārakāṃ ramyāṃ viveśa rathināṃ varaḥ //śaibyādihayayuktena rathenānuyayau hariḥ /tasyānu rathamukhyena satyakaḥ sāmba eva ca //ye tv anye nṛpa vārṣṇeyā yānair bahuvidhais tathā /yayuḥ prahṛṣṭās tat karma pūjayanto mahātmanaḥ //satyakād vistaraṃ śrutvā yādavā nāgarās tathā /vismayaṃ paramaṃ jagmur aprameyasya karmaṇaḥ //taṃ divyakusumaṃ vṛkṣaṃ dṛṣṭvānartanivāsinaḥ /rājan na tatṛpur hṛṣṭāḥ paśyamānā mahodayam //tam adbhutam acintyaṃ ca madakelikilāṇḍajam /vṛkṣottamaṃ paśyatāṃ vai vṛddhānām agamaj jarā //ye tv andhacakṣuṣaḥ sarve te 'bhavan divyacakṣuṣaḥ /virogā rogiṇaś cāsan ghrātvā gandhaṃ vanaspateḥ //lapantaḥ kokilāḥ śvetāḥ śrutvānartanivāsinaḥ /babhūvur hṛṣṭamanaso vavanduś ca janārdanam //nānāvidhāni tūryāṇi geyāni madhurāṇi ca /śuśruvus tasya vṛkṣasya nātidūragatā narāḥ //yo yaṃ saṃkalpayām āsa gandhaṃ hṛdyaṃ naras tadā /sa tadaiva tam ājaghre pārijātasamudbhavam //tataḥ praviśya ramyāṃ tu dvārakāṃ yadunandanaḥ /vasudevaṃ mahātmānaṃ dadṛśe devakīṃ tathā //kukurādhipatiṃ caiva balaṃ bhrātaram eva ca /vṛddhāṃś ca yādavānāṃ ye mānārhān amaropamān //visarjya tān vai bhagavān anādinidhano 'cyutaḥ /saṃpūjya ca yathānyāyaṃ svam eva bhavanaṃ gataḥ //sa satyabhāmayā vāsaṃ viveśa madhusūdanaḥ /pārijātaṃ taruśreṣṭḥaṃ grahāya gadapūrvajaḥ //sā devī pūjayām āsa prahṛṣṭā vāsavānujam /pratijagrāha taṃ cāpi pārijātaṃ mahādrumam /manīṣitena sa tarur alpo bhavati bhārata /mahāṃś ca vāsudevasya tad adbhutam ivābhavat //kadācid dvārakāṃ sarvāṃ pracchādayati bhārata /kadācid dhastadhāryas tu bhavaty aṅguṣṭhasaṃnibhaḥ //nananda satyā kauravya devī prāpya manoratham /puṇyakārthaṃ tu saṃbhārān saṃbhartum upacakrame //yāni dravyāṇi kauravya jambudvīpe tu kānicit /yogyāni tāni kṛṣṇena saṃhṛtāni mahātmanā //muniṃ tadā saṃsmṛtavān sa nāradaṃ @janārdanaḥ sarvaguṇānvitaṃ vaśī |pratigrahārthaṃ vratakasya satyayā @yathopadiṣṭasya puraṃdarānujaḥ ||atha kṛṣṇasya kauravya dhyātamātras tapodhanaḥ /ājagāma muniśreṣṭho nārado vadatāṃ varaḥ //taṃ pūjayitvā vidhivad vāsudevo viśāṃ pate /pratigrahārthaṃ vidhivac chrīmān abhinyamantrayat //tataḥ kāle ca saṃprāpte snātaṃ devo mahāmunim /saṃpūjya mālyair gandhaiś ca bhojayām āsa bhārata //sārvakāmikam annādyaṃ sarvabhūtakṛd avyayaḥ /satyayā priyayā sārdhaṃ prahṛṣṭenāntarātmanā //puṣpadāmāvasajyātha kaṇṭhe kṛṣṇasya bhāvanī /babandha kṛṣṇaṃ subhagā pārijāte vanaspatau //adbhir dadau nāradāya tato 'nujñāpya keśavam /devī dhenusahasraṃ ca kāñcanasya ca parvatam //hiraṇyarūpyamiśrasya maṇiratnaprabhasya ca /tilamiśrasya ca tathā dhānyair anyair yutasya ca //pratigṛhya tu tat sarvaṃ nārado munisattamaḥ /prahṛṣṭo vadatāṃ śreṣṭho bhuktvā keśavam abravīt //bhoḥ keśava madīyas tvam adbhir datto 'si satyayā /sa tvaṃ mām anugacchasva kuru yad yad bravīmy aham //prathamaḥ kalpaḥ ity evam abravīn madhusūdanaḥ /vrajantam anuvavrāja nāradaṃ ca janārdanaḥ //parihāsaṃ bahuvidhaṃ kṛtvā munivaras tadā /tiṣṭhasva gacchāmīty uktvā parihāsavicakṣaṇaḥ //apanīya tataḥ kaṇṭhāt puṣpadāmainam abravīt /kapilāṃ gāṃ savatsāṃ bho niṣkrayārthaṃ prayaccha me //kṛṣṇājinaṃ tilaiḥ pūrṇaṃ prayaccha ca sakāñcanam /eṣo 'tra niṣkrayaḥ kṛṣṇa vihito vṛṣaketunā //tathety uktvā hṛṣīkeśas tathā cakre janādhipa /sa uvāca muniśreṣṭhaṃ rahite madhusūdanaḥ /varaṃ varaya dharmajña yas te nārada kāṅkṣitaḥ /taṃ te dātāsmi dharmajña parā prītir hi me tvayi //nityam evāstu me prīto bhavān viṣṇo sanātana /tvatprabhāvāc ca sālokyaṃ vrajeyaṃ te mahāmate //ayonijo bhaveyaṃ ca nārāyaṇa satāṃ gate /bhaveyaṃ brāhmaṇaś caiva punarjātyantareṣv aham //evam astv iti taṃ devo viṣṇuḥ provāca bhārata /tutoṣa ca tato dhīmān nārado munisattamaḥ //ṣoḍaśa strīsahasrāṇi viṣṇor atulatejasaḥ /nimantritāni kauravya satyayā harikanyayā //tāsāṃ dadau saṃniyogam ekaikaṃ harivallabhā /śacyā yo vāsudevasya purā datto narādhipa //pārijāto vasaṃs tatra tataḥ pravavṛdhe tadā /ājñayā vāsudevasya nāradena mahātmanaḥ //nimantritā gaṇāḥ sarve keśavena mahātmanā /vibhūtiṃ pārijātasya dadṛśuḥ kurunandana //pāṇḍavāṃś cānayām āsa sahaiva pṛthayā hariḥ /draupadyā ca mahātejās tathaiva ca subhadrayā //śrutaśravāṃ ca sasutāṃ bhīṣmakaṃ sasutaṃ tathā /anyān api ca kauravya mitrasaṃbandhibāndhavān //reme ca saha pārthena phālgunena janārdanaḥ /sāntaḥpuro mahātejāḥ paramarddhyāvasan nṛpa //saṃvatsare tato yāte keśihāmarasaṃnibhaḥ /pārijātaṃ punaḥ svargam anayat sarvabhāvanaḥ //tatrāditiṃ kaśyapaṃ ca dṛṣṭvā svapitarau prabhuḥ /śakreṇa sahito dhīmān aprameyaparākramaḥ //tam uvācāditir mātā praṇataṃ madhusūdanam /saubhrātram astu vām evaṃ nityaṃ cāmarasattama //manorathaṃ mamaitaṃ tvaṃ pūrayasva janārdana /tathety evābravīt kṛṣṇas tato mātaram ātmavān //āmantrayitvā pitarau devarājānam abravīt /vāsudevo mahātejāḥ kālaprāptam idaṃ vacaḥ //mahādevena deveśa saṃdiṣṭo 'smi mahātmanā /antarbhūmitale vadhyān asurān prati mānada //tad ito daśarātreṇa hantāham asurottamān /tatropariṣṭāt sthātavyaṃ pravaṇena mahātmanā //jayantena ca vīreṇa dānavānāṃ jighāsayā /eko 'tra mānuṣo devo devaputras tathāparaḥ //avadhyāḥ kila te devair brahmaṇo varadarpitāḥ /asmābhiḥ kila hantavyā mānuṣatvam upāgataiḥ //tatheti kṛṣṇaṃ sa hariḥ prītarūpas tadābravīt /sasvajāte 'tha tau devāv anyonyaṃ janamejaya //dadau kirīṭaṃ kṛṣṇāya śakro 'mṛtasamudbhavam /prītātmā kuruśārdūla kuṇḍaladvayam eva ca //puṇyakānāṃ mamotpattiṃ kathayasva dvijottama /dvaipāyanaprasādena sarvaṃ hi viditaṃ tava //umayā puṇyakavidhir narendrotpāditaḥ purā /śṛṇu yena vidhānena loke djarmabhṛtāṃ vara //svargān nīte pārijāte kṛṣṇenākliṣṭakarmaṇā /yayau dvāravatīṃ dhīmān nārado munisattamaḥ //devāsure nṛpaśreṣṭha saṃgrāme samupasthite /ṣaṭpurasya vadhe ghore mahādevājñayānagha /kṛṣṇena sahitaṃ vipraṃ nāradaṃ dharmavittamam /āsīnaṃ paripapraccha rukmiṇī bhaiṣmakī nṛpa //tatra jāmbavatī devī satyamhāmā ca bhāminī /gāndhārarājaputrī ca yogayuktā narādhipa //devyaś ca nṛpa kṛṣṇasya bahvyo 'nyā vai samāgatāḥ /kulaśīlaguṇopetā dharmaśīlāḥ pativratāḥ //mune dharmabhṛtāṃ śreṣṭha sarvajñānabhṛtāṃ vara /utpattiṃ puṇyakānāṃ tvaṃn vaktum arhasy aśeṣataḥ //vidhiṃ ca phalayojaṃ ye dānakālaṃ tathaiva ca /kautūhalaṃ naḥ paramaṃ tac chindhi dvipadāṃ vara //śṛṇu vaidarbhi dharmajñe sapatnībhiḥ sahānaghe /puṇyakānāṃ vidhiḥ prokto yathā devyomayā purā //cacāromā vrataṃ devi puṇyakānāṃ śucivratā /vratāvasāne 'tha tayā sakhyo devi nimantritāḥ //adityādyāḥ sutāḥ sarvā dakṣasyākliṣṭakarmaṇaḥ /paulomī ca śacī devī khyātā like pativratā //rohiṇī ca mahābhāgā somasyadayitā satī /phalgunī ca tahtā pūrvā revatī ca visāṃ pate //tathā śatabhiṣā caiva maghā ca kurunandana /etābhir hi mahādevī pūrvam ārādhitā satī //gaṅgā sarasvatī caiva celagaṅgā ca nimnagā /tathā vaitaraṇī caiva gaṇḍakī yā ca bhārata //anyāś ca sarito ramyā lopāmudrā ca bhārata /satyaś cānyā jagaddevi dhārayanti hi tāḥ śubhāḥ //śubhāś ca girinandinyo vahnikanyāś ca suvratāḥ /svāhā vahnipriyā devī sāvitrī ca yaśasvinī //ṛddhiḥ kuberakāntā ca jaleśamahiṣī tathā /bhāryā pitṛpateś caiva vasupatnyas tathaiva ca //hrīḥ śrīr dhṛtis tathā kīrtir āśā meghā ca suvratā /prītir matiś ca khyātiś ca saṃyatiś ca tapodhanāḥ /devyaḥ satyas tathaivānyāḥ sarvabhūtahite ratāḥ //tāsāṃ vratāvasāne ca pūjāṃ cakre 'mbikā tadā /tilaratnamayaṃ dattvā parvataṃ sarvadhānyavat /vāsobhir bahubhir mukhyair nānārāgaiḥ sumadhyame //pratigṛhya tu tāṃ pūjāṃ dattāṃ devyā tapodhanāḥ /upaviṣṭāḥ kathāś citrāḥ kurvantyo bhartṛdevatāḥ //puṇyakārthaṃ kathās tāsām āsan devī śaśaṃsa yāḥ /vidhiṃ ca puṇyakasyātha satīnāṃ bhartṛdevate //tāsāṃ matena sādhvīnāṃ sarvāsāṃ somanandinī /paryapṛcchad umāṃ devīṃ puṇyakānāṃ vidhiṃ varam //umā tāsāṃ priyārthaṃ tu puṇyakāny abravīt tadā /samakṣaṃ mama vaidarbhi sarvabhūtahite ratā //mamaiva comayā dattaḥ sa tadā ratnaparvataḥ /pratigṛhya mayā caiva kṛto brāhmaṇāc chubhe //umā tv arundhatīṃ sādhvīm āmantrya yad abhāṣata /śṛṇu kalyāṇi vakṣyāmi sarvābhiḥ sahitā śubhe //puṇyakānāṃ vidhiṃ kṛtsnaṃ yathāvad anupūrvaśaḥ /yathā caiva mayā dṛṣṭas tata eṣa vidhiḥ śubhe //sarvajñāhaṃ yadā bhartuḥ prasādena śaucismite /tadā purā mayādiṣṭo dṛṣṭaḥ puṇyavidhiḥ śubhaḥ //sanātanaḥ puṇyavidhir iti buddhyāvagamyatām /mahādevaprasādena mayā dṛṣṭas tv arundhati //puṇyakāni ca sarvāṇi cīrṇavaty asmy anindite /anujñayā bhagavato bhartuḥ śarvasya dhīmataḥ //satītvaṃ dharmacaraṇaṃ yasyā nityamakhaṇḍitam /satī yā dharmacāriṇī bhartur nityasukhānvitā /puṇyakānāṃ vidhis tasyāḥ purāṇe parikīrtitaḥ //dānopavāsapuṇyāni sukṛtāny apy arundhati /niṣphalāny asatīnāṃ hi puṇyakāni tathā śubhe //yā vañcayanti bhartāraṃ yoniduṣṭāś ca yāḥ striyaḥ /yoniduṣṭāt puṇyaphalaṃ nāśnanti nirayaṃgamāḥ //sādhvyo jagad dhārayanti suśīlāḥ patidevatāḥ /ananyā dharmanityāś ca satāṃ panthānam āśritāḥ //avāgduṣṭāḥ śauciyuktā dhṛtimatyāḥ śubhavratāḥ /satataṃ sādhuvādinyo dhārayanti jagat khalu //vyādhitaḥ patito vāpi dīno vāpi katkhaṃcana /na tyaktavyaḥ striyā bhartā dharma eṣa sanātanaḥ //akāryakāriṇaṃ vāpi patitaṃ vāpi nirguṇam /strī patiṃ tārayaty eva tathātmānaṃ śubhānane //yoniduṣṭastriyo nāsti prāyaścittaṃ hataiva sā /vāgduṣṭe vihitaṃ sadbhiḥ prāyaścittaṃ purātane //bhartuś chandena kartavyaṃ vratakaṃ sarvadā striyā /upavāso 'pi vā satye kāṇkṣantyā sukṛtāṃ gatim //kalpāntarasahasreṣu na strī sā labhate gatim /tiryagyonisahasreṣu pacyate yoniviplavāt //yadi syān nāma mānuṣyaṃ strī labhed asatī satī /caṇḍālayonau durmedhā jāyate kukkurāśanā //bhartā devaḥ sadā strīṇāṃ sadbhir dṛṣṭas tapodhane /yasyā hi tuṣyate bhartā sā satī dharmacāriṇī //kautūhalahatānāṃ tu striṇāṃ loko na śobhanaḥ //bhartary eva mano yāsāṃ sadbhāvena vyavasthitam /karmaṇā manasā vācā patiṃ nāticaranti yāḥ /tāsāṃ puṇyaphalaṃ saumye puṇyakaiḥ samudāhṛtam //puṇyakānāṃ vidhiṃ kṛtsnaṃ svarlokaṃ prati śobhane /nibodha saha sarvābhir dṛṣṭo yas tapasā mayā //snātvā strī pratar utthāya patiṃ vijñāpayet satī /upavāsārtham atha vā vratakāryaṃ dhṛtavrate //śvaśurābhyāṃ ca caraṇau satataṃ saṃnamasya ca /grahāyaudambaraṃ pātraṃ sakuśaṃ sākṣataṃ tathā //gośṛṅgaṃ dakṣiṇaṃ sicya pratigṛhṇīta taj jalam /tato bhartuḥ satī dadyāt snātasya prayatasya ca //ātmano 'tha niṣektavyaṃ tataḥ śirasi taj jalam /trailokye sarvatīrtheṣu snānam etad udāhṛtam //upavāseṣu kartavyam etad dhi vratakeṣu ca /snānam etad dhi sāmānyaṃ strīṇāṃ puṃsāṃ ca bhāvini //arundhati mayā dṛṣṭaṃ tapasā haratejasā /aśalyaviddhaṃ śayanam āsanaṃ ca tathāvidham /svayaṃ prakṣālanaṃ cāpi pādayor anuśabditam //aśruprapāto roṣaś ca kalahaś ca kṛtaḥ sati /upavāsād vratād vāpi sadyo bhraṃśayati striyaḥ //śuklam eva sadā vāsaḥ praśastaṃ candrasaṃbhave /antarvāsaṃ coparaṃ caiva upavāse vrate tathā //pādukāryaṃ trṇaiḥ kāryaṃ sarvadā vratake sati /upavāse 'pi ca vidhir eṣa eva prakīrtitaḥ //añjanaṃ rocanaṃ cāpi gandhān sumanasas tathā /vratake copavāse ca nityam eva vivarjayet //dantakāṣṭaṃ śiraḥsnānam udvartanam athāpi vā /vivarjitaṃ mṛdā sarvaḥ śaucarthas tu vidhīyate //bilvāmṛtaphalair nityaṃ śrīphalaiś ca samācaret /prakṣālanaṃ vai śirasaḥ sadā mṛnmiśritair jalaiḥ //śiraso 'bhyañjanaṃ saumye naivam etat praśasyate /na pādayor na gātrasya sneheneti sthitiḥ smṛtā //goyānam uṣṭrayānaṃ ca kharayānaṃ ca varjitam /nagnasnānaṃ ca satataṃ vrate cāpy upavāsake //nadījalaṃ prasravajaṃ praśastaṃ somanandini /śubhe taḍāgavāpy ādau vistīrṇe jalajāyute //gatvā snānaṃ praśastaṃ tu sadaive khalu sarvathā /alābhe tv avaruddhā strī ghaṭasnānaṃ samācaret //navaiś ca kumbhaiḥ snātavyaṃ vidhir eṣa purātanaḥ /snānaṃ ca kāryaṃ śirasā tapaḥphalam avāpnuyāt //vidhinaitena kṛtsnena strī sadā bhatṛdevatā /caret saṃvatsaraṃ dāntā ṣaṇmāsān māsam eva vā //striyo hy āvāhayet sādhvīr ekādaśa samādhinā /svayaṃ caiva vidhir dṛṣṭo vratakānāṃ vidhiḥ śubhaḥ //adbhir dadyāt satī sarvā yā mūlavratinī bhavet /tāsāṃ tu niṣkrayo deyo deśakālānurūpataḥ //tato māsāntaśuklasya tithau ca navamī tathā /ārādhayitvā kartavyaṃ vratakasyāpavarjanam //upavāsam ahorātraṃ vratakasyāpi niścitā /ādau cānte ca kurvīta vratakasyāpi siddhaye //kṣurakarma tato bhartur ātmanaś caiva kārayet /utsādanaṃ na snānaṃ ca tasminn ahani saṃsmṛtam //tato vivāhavat snānaṃ vihitaṃ puṇyake śubhe /maṇḍanaṃ caiva vihitaṃ mālyadhāraṇam eva ca //kumbhais tu snāpyamānemaṃ sādhvī mantram udīrayet /bhartuḥ pādau namaskṛtya manasā vātha vā girā //āpo devyo ṛṣīṇāṃ hi viśvadhātryo @divyā mādantyā yāḥ śaṃkarā dharmadhātryaḥ |hiraṇyavarṇāḥ pāvakāḥ śivatamena @rasena śreyase māṃ juṣantu ||apām eṣa smṛto mantraḥ sarvatrānyatra me śṛṇu /mantraṃ purāṇavihitaṃ strīṇāṃ sarvāṅgaśobhane //śubhāvyayā guṇinī yuktadharmā @bhartrā sākaṃ mama dāsyā vateṇyā |mā karmaṇā manasā vāpi vācā @bhartur bhaveyaṃ ruśatī syāṃ vaśaṃgā ||sapatnīnām adhi nityaṃ bhaveyaṃ @suputrā syāṃ subhagā cārurūpā |saṃpannahastā guṇavādinī ca @sarvāmanā syāṃ na daridrā bhaveyam ||patiś ca me syāt sumukho matpratīkṣo @nityaṃ madbhaktaḥ syāmn manmatir madgatiś ca |prītiś ca nau syāc cakravākānurūpā @manovirāgo na bhavet sādhu ca syāt ||lokān sādhvānām uttamānāṃ vrajeyaṃ @yābhiḥ sarvaṃ dhāryate viśvarūpam |ubhe ule yāḥ śubhāḥ pāvayanti @pitur bhartuś ca patibhaktyorjitāś ca ||bhūmir vāyur jalam ākāśam agnir @antaḥkṣetrajñaḥ prakṛtir yo mahāṃś ca |ahaṃkāra7s ca mama sākṣye niyuktāḥ @smareyur me niścayaṃ ca vrataṃ ca ||yair ārabdho dehināṃ bhautiko 'yaṃ @vidhiḥ sattvādyair bhūtayuktaiḥ sabījaiḥ |santv ete me sākṣiṇaḥ sarvasaṃsthā @vrate cāsmin niścaye cāpi vṛtte ||candrādityau puṇyasākṣī yamaś ca @diśaḥ sarvā daśa cātmā ca me 'yam |santv ete vai sākṣiṇaḥ sarva eva @vrate cāsmin niścaye cāpi nityam ||mantrair etaiḥ purāṇoktaiḥ sarvadravyabhimantraṇam /vratacaryāprabhṛti vai purāṇe samudāhṛtam //snātvātha vāsasī dadyād bhartuḥ kartya svayaṃ śubhe /athātmakartitaṃ na syāc chubhe vighnena kenacit //vāso 'nyad eva dadyāc ca śvetaṃ mukhyaṃ navaṃ śuci /svakartitaṃ sūtratantuṃ vāsasā tena miśrayet //tato dvijaṃ śuciṃ dāntaṃ jñānavijñānakovidam /bhojayec ca yathāśakti saha bhartrā sumadhyame //brāhmaṇasyāpi dātavyaṃ vāsoyugmaṃ mahāmate /śayyā yānaṃ gṛhaṃ dhānyaṃ dāsīdāsaṃ tathaiva ca //alaṃkāraḥ śaktitaś ca ratnaparvata eva ca /sarvadhānyasamunmiśras tilaiś ca saviśeṣataḥ /vāsobhiś ca praticchanno nānāvarṇair arundhati //hastyaśvājarathāś caiva deyā gaur eva ca dhruvam //lavaṇapratimāṃ dadyān navanītasya cāparām /guḍasya madhunaś caiva suvarṇasya ca śobhanām //tathaiva sarvagandhānāṃ rasānāṃ pṛthag eva ca /tathā sumanasāṃ dadyād rūpasyaudumbarasya ca //phalānāṃ caiva sarveṣāṃ vāsasām api nandini /citrapratikṛtiṃ caiva yāṃś cānyān apy abhīpsyati //śilāpratikṛtiṃ caiva dadhno 'tha payasas tathā /sarpiṣā dūrvayā caiva yāṃś cānyān apy abhīpsati //kāladeśānurūpaṃ ca deyaṃ vibhavataḥ sati /alpaṃ vā bahulaṃ vāpi bhartuś chandena sarvadā //tilapātraṃ pradātavyaṃ na deyaṃ na tu śobhane /gaus tv avaśyaṃ pradātavyā kapilā kāṃsyam eva ca //kṛṣṇājinaṃ ca subhage satilaṃ vāsasānvitam /ādarśaś caiva kūrcaś ca tathājinam anindite //etad dattvā sarvakāmān āpnoti varavarṇinī /purodhikā putravatī subhagā rūpabhāvinī //mṛṣṭahastā dhanāḍhyā ca strī bhavaty amalekṣāṇā /icchayā labhate caiva kanyāṃ rūpaguṇānvitām /bhavanti subhagāś cāḍhyās tathaiva ca purodhikāḥ /putravatyo dhanāḍhyāś ca śīlavatyaś ca nityadā //arundhati kṛtaṃ hy etan mayaiva prathamaṃ yataḥ /umāvratakam ity evaṃ khyātam atra mahītale //etad evottamaṃ strīṇāṃ vrataṃ tasmāt samācaret /sarvakāmān avāpnoti strī dattvaivam anindite //etad vratakarāje ca devadevo vṛṣadhvajaḥ /purābhiṣiktavān saumye priyārthaṃ mama sarvakṛt //vratakasyāvasāne tu deyaṃ bhojyaṃ ca nityadā /strīṇāṃ pradeyāḥ kāmāś ca sadṛśāḥ kāladeśayoḥ //ekaikasya pradātavyaṃ vratakaṃ varavarṇini /chandato brāhmaṇānāṃ tu deyam annaṃ sadakṣiṇam //pāyasaṃ tatra dātavyaṃ vratake nānyad iṣyate /nātra prāṇivadhaḥ kāryaḥ purāṇe niyatā śrutiḥ //atha dvitīyaṃ vakṣyāmi vratakaṃ somasaṃbhave /mahādevaprasādeva dṛṣṭavaty asmi yac chubhe //sarvāḥ putraphalāḥ nāryaḥ sadbhir etad udāhṛtam /tasmād anviṣyatī dadyāt saputrakarakāñ śubhe //jyeṣṭhāṣāḍhau śubhau māsau puroktaṃ vidhim ācaret /atha vā jyeṣṭham evaikam āṣāḍhaṃ vā samācaret //tato māsadvaye pūrṇe māse vā varavarṇini /saputrakarakān dadyāt phāṇitapratipūritān //sarpiṣaḥ payasaś caiva dadhno 'tha madhuno 'naghe /jalasya ca tathā dadyāt pūrayitvā śaśiprabhe //ekasmai jñānavṛddhāya suvratāya jitātmane /saputrakarakān dadyād yāvanto manasaḥ priyāḥ //icched duhitaraṃ ced dhi strīnāmnā kārayet tataḥ /kiṃcid dravyaṃ sutākāmāt sutāṃ prāpnoty asaṃśayam //gaur vātha kāñcanaṃ vāpi dakṣiṇārthaṃ praśasyate /viprasyācchādanaṃ deyam avaśyaṃ tu śucismite //yajñopavītaṃ vratake dadyān nārī śucivratā /saputrakarakāṇāṃ tu vidhinaivaṃ vipaścitā //apatyākhyānayogena brāhmaṇebhyaḥ śucismite /saṃvatsaraṃ susaṃpūrṇaṃ vratadharmānupālinī //karakān api dadyāc ca pūrṇe saṃvatsare śubhe /anujñayā sadā bhartuḥ satyavādiny arundhati //suvarṇasūtraṃ viprāya kaumudyāṃ dātum arhati /yajñopavītaṃ viprasya vrataṃ saṃsthāpya kāmikam //yajñopavītaṃ karakaṃ dakṣiṇāṃ ca svaśaktitaḥ /parasya putrīti hi tā vaidhavyaṃ prāpnivanti hi /brāhmaṇodvāhanaṃ tena kartavyaṃ cāsya śaktaye //prayacchantī satī strībhiḥ sarvān kāmān samaśnute //na ca saṃbhakṣayet kiṃcin nārī dhānyam atho phalam /puṣpaṃ vā nopayuñjīta yāvad evaṃ samācaret //ekabhaktena dharmajñe sā tryahaṃ kṣantum arhati /brāhmaṇāya tato deyaṃ bhartuś ca tadanantaram //evaṃ saṃvatsaraṃ kṛtvā subhagā rūpaśālinī /bhavaty avidhavā caiva strī dhanasya tatheśvarī //vārtākāni na khāded yā strī pūrṇaṃ parivatsaram /na sā putravināśaṃ hi paśyatīty avagamyatām //śaśakaṃ mṛgamāṃsaṃ ca nityam eva vivarjayet /nāpnoti maraṇaṃ nārī prāpnoti patidevatām //alābuṃ varjayen nārī tathaivopodikām api /kalambūṃ kāñcanaṃ dadyād yā bhartuḥ sukham icchati //pūrṇe saṃvatsare dadyād ekaikaṃ śākam ādṛtā /sudakṣiṇaṃ putravatī bhavaty eṣā purodhikā //svayaṃ prakṣālayānā strī svapādāv evam āditaḥ /pratiṣṭhāṃ labhate nityam udvegaṃ nādhigacchati //divā yā sūryapūtena vartayet strī pativratā /evaṃ saṃvatsaraṃ pūrṇaṃ rātrāv annaṃ vivarjayet //sā jīvaputrā subhagā bhavaty amaravarṇinī /adhitiṣṭhati sarvāś ca sapatnyo nātra saṃśayaḥ //pūrṇe saṃvatsare dadyāt sauvarṇaṃ sūryam uttamam /brāhmaṇāyābhirūpāya daridrāya yaśasvine //phalāni vātha puṣpāṇi bhakṣāṇy api ca suvratā /dadyād anastamitake caritavratakā tathā //athkāstaṃgamite sūrye bhuṅkte strī niyatā satī /candranakṣatrapūtāni bhojyāni varavarṇinī //sā dadyāt kāñcanaṃ candraṃ nakṣatrtāṇi grahān api /abhirūpāya viprāya vāsaś ca lavaṇānvitam //candraśītalagātrī sā bhavaty amaravarṇini /subhagā darśanīyā ca putravaty api bhāmini //paurṇamāsyāṃ tu satataṃ prāpte somodaye 'ṅganā /arghyaṃ dadyāt sumanasā sākṣataṃ sakuśaṃ tathā //yāvakaṃ ca baliṃ dadyād dadhinā saha saṃyutam /evaṃ yā kurute nityaṃ sarvān kāmān avāpnuyāt //adṛṣṭvā yā tu nāśnāti sūryaṃ nārī pativratā /durdine vātha vā vyabhre sarvān kāmān avāpnuyāt //kāñcanaṃ śaktito dadyāt sā viprāya manasvinī /subhagā darśanīyā ca bhavaty amaravarṇinī //niveṣṭavyaṃ śarīraṃ yair vratakaiḥ puṇyair api /arundhati pravakṣyāmi sahaitabhir vare śṛṇu //kṛṣṇāṣṭamīṃ yā kṣipati syād vā mūlaphalāśinī /brāhmaṇāyaikam aśanaṃ dattvā bhartṛdevatā //śuklavastrā śubhācārā gurudaivatapūjakā /evaṃ saṃvatsaraṃ kṛtvā tato dadyād dvijātaye //govājarajjusukṛtaṃ cāmaraṃ balvajaṃ tathā /dakṣiṇāpūrvam iṣṭānnaṃ śaktyā vāpi śucismite //urmimantaḥ svarālāgrāḥ śroṇideśāvalambanaḥ /tasyā bhavanti keśās tu bhavatīṣṭā hi bhartare //śiro nirveṣṭukāmā tu gomayena śiraḥ satī /prakṣālayen malaṃ dhātryā bilvena śrīphalena ca //gomūtraṃ ca sadā prāśec chiraḥsnānaṃ ca miśrayet /kṛṣṇāṃ caturdaśīṃ tv etat kartavyaṃ varavarṇini //bhavaty avidhavā caiva subhagā vijvarā tathā /śirorogair naiva cāsyāḥ śarīram abhitapyate //darśanīyaṃ lalāṭaṃ yā kāṅkṣati strī śucismite /tithiṃ pratipadaṃ nityaṃ sā kṣaped ekabhojanā //payasā ca tathāśnīyād yāvat saṃvatsaro gataḥ /brāhmaṇasya tato dadyāt paṭṭaṃ rūpyamayaṃ śubham //lalāṭaṃ rūpasaṃpannam āpnoti strī sumadhyamā //satataṃ strī dvitīyāyāṃ bhruvor icchet surūpatām /anantaropavāsane śākabhaktāśanā satī //tataḥ saṃvatsare pūrṇe brāhmaṇaṃ svasti vācayet /phalaiḥ pariṇataiḥ saumye māsāṇāṃ dakṣiṇānvitaiḥ /lavaṇena ca bhadraṃ te ghṛtapātreṇa cānaghe //bhruvau vidhāya sā dadyān mṛganābhimaye śubhe /ātmanaḥ śobhanau karṇāv icchantī strī sumadhyamā /nakṣatre śravaṇe prāpte dhruvaṃ bhuñjīta yāvakam //tataḥ saṃvatsare pūrṇe karṇau dadyād dhiraṇmayau /ghṛte prakṣipya viprāya payasā sahitau śubhe /nāsām icchel lalāṭāntām avyaṅgāṃ vyādhivarjitām /tilagulmaṃ sadā siñced yāvat puṣped dhi rakṣitaḥ //anantaropavāsena sektavyaḥ salilaiḥ sadā /tasmād ādāya puṣpāṇi ghṛte prakṣipya dāpayet //svakṣī bhaveyam iti yā strī kāṅkṣaty amṛtodbhave /anantaraṃ vai bhuñjānā payasā vā ghṛtena vā //tataḥ saṃvatsare pūrṇe padmapatrāṇi paṇḍitā /tathaivotpalapatrāṇi nyaset kṣīre śucismite //plavamānāni viprāya tato dadyāt satī sati /kṛṣṇasārasamānākṣī tad dattva bhavati sma vai //icched oṣṭhau cārurūpau yā strī dharmaguṇānvitā /sā mṛṇmayena tu pibed udakaṃ vatsaraṃ satī /ayācitena bhuñjīta navamyāṃ dharmabhāginī /tataḥ saṃvatsare pūrṇe vidrumaṃ dātum arhati //tena bimbaphalābhoṣṭhī strī bhavaty eva śobhane /subhagāyavapuḥputra+ +dhanāḍhyā gomatī tathā //yā cārurūpān iccheta dantān amaravarṇini /śuklāṣṭamīṃ na sāśnīyād bhaktadvayam aninditā //tataḥ saṃvatsare pūrṇe dadyād rūpyamayān satī /dantān prkṣipya dharmajñe payasy atiguṇodite //tena sā tilapuṣpābhān dantān āpnoti sā satī /saubhāgyam api cāpnoti saputratvaṃ tathānaghe //sarvam eva mukhaṃ kāntam icched yā rucirānane /sā paurṇamāsyām aśnātu prāpte candrodaye śubhe //yāvakaṃ payasā siddhaṃ dattvā viprāya bhāminī /tataḥ saṃvatsare pūrṇe candraṃ rūpyamayaṃ śubham //padme phulle tu vinyasya brāhmaṇān svasti vācayet /pūrṇacandramukhī tena dānena strī śubhe bhavet //stanāv icchati yā nārī tṛṇarājaphalopamau /ayācitaṃ daśamyāṃ sā nityam aśnīta vāgyatā //saṃvatsare tataḥ pūrṇe dve bilve kāñcane śubhe /sadakṣiṇe brāhmaṇāya prayacchatu dhṛtātmane //saubhāgyaṃ param āpnoti bahūn putrāṃs tathaiva ca /sadonnatau stanau sā strī bibharty amaravarṇini //śātodāratvam icchantī kṣaped ekānnabhojinī /pañcamyāṃ tu na bhoktavyaṃ annaṃ toyena nityadā //tataḥ saṃvatsare pūrṇe dadyāj jatilatāṃ śubhe /phullāṃ sadakṣiṇāṃ dhanye brāhmaṇāya dhṛtāmane //hastāv icchati yā nārī rūpayuktau sumadhyame /dvādaśīṃ sā kṣaped evaṃ śākaiḥ sarvair aninditaiḥ //saṃvatsare tataḥ pūrṇe raukme padme dadātu sā /brāhmaṇāyābhirūpāya tathā padmadvayaṃ śubhe //śroṇīṃ viśālām anvicchet strī kṣapetv eva suvratā /trayodaśīm ekabhaktam aśnātv evam ayācitam //tataḥ saṃvatsare pūrṇe lavaṇaṃ saṃprayacchatu /prajāpatimukhākāraṃ kṛtvā tajjñā varānane //kāñcanaṃ caiva dātavyaṃ tadākārasya sarvadā /añjanena ca dharmajñe śanakair avacūrṇayet //ratnāni caiva pūrṇāni vāso raktaṃ ca dāpayet /tena śroṇīm abhimatāṃ strī saumye pratipadyate //madhurāṃ vācam icchantī varjayel lavaṇaṃ satī /saṃvatsare vā māsaṃ vā dāpayel lavaṇaṃ tataḥ //sadakṣiṇaṃ brāhmaṇāya paraṃ mādhuryam icchatī /śukavākyāc chataguṇaṃ bhavaty amaravarṇini //gūḍhagulphaśirau pādāv icchantyā somanandini /ṣaṣṭhyāṃ ṣaṣṭhyāṃ varārohe bhoktavyaṃ satilaudanam //agnir vā brāhmaṇo vāpi na spraṣṭavyaḥ padā sadā /padā yadā spṛśet taṃ ca vandeta tapasānvitā //pādena caiva pādaṃ na prakṣālayitum arhati /etair nityavratair yuktā dharmajñā patidevatā //kūrmau rukmamayau dadyād brāhmaṇāya pativrate /tau vācayed brāhmanāya sthāpayitvā ghṛte 'naghe //padme cādhomukhe kṛtvā dadyād viprāya nandini /raktair dravyair miśrayitvā kāñcanenābhyalaṃkṛtau //sarvam eva tu yā gātram icchaty atimanoharam /trirātraṃ puṣpakāle sā karoti patidevatā //kaumudyām atha vāṣāḍhyāṃ māghyāṃ cāśvayuje tathā /mātaraṃ pitaraṃ caiva manyate yadi daivatam //ghṛtaṃ ca nityaṃ viprebhyo dadātu lavaṇaṃ tathā /saṃmārjanaṃ gṛhe caiva karotu patidevatā //upalepanaṃ ca dharmajñe balikarma ca mānini /vāgduṣṭā caiva mā śubhre bhavatv ātmārthapaṇḍitā //paryaśnātu ca sā kaṃcid api śākaṃ yaśasvini /baliṃ sṛjatv atathyaṃ ca parityajatu bhāmini //bāndhavān saguṇān icched ekabhaktena nityadā /saptamīṃ saptamīṃ nityaṃ kṣapet strī patidevatā //tataḥ saṃvatsare pūrṇe vṛkṣaṃ dadyād dhiraṇmayam /sadakṣiṇaṃ brāhmaṇāya śubhabandhumatī bhavet //karañje dīpakaṃ dadyāt sadā yā pramadā vare /pūrṇe saṃvatsare dadyāt sauvarṇaṃ dīpakaṃ tathā //rucyā sā strī bhaved bhartur iṣṭā putravatī tathā /sapatnīnām adhi tathā dīpavaj jvalate śubhe //yā śeṣabhojinī nityaṃ naiva ca syād aruṃtudā /na ca syād vyaśanā saumye nityaṃ ca patidevatā //śaucānvitā ca satataṃ na ca rūkṣābhibhāṣiṇī /śvaśrūśvaśurayor nityaṃ śuśrūṣaniratā satī //kiṃ tasyā vratakaiḥ kāryaṃ kiṃ vā syād upavāsakaiḥ /yā bhartur devatā nityaṃ satyadharmaguṇānvitā //yā yonim icchate nārī śubhāṃ saṃkucitām api /kṛṣṇāṃ caturdaśīṃ sā tu saṃvatsaram upoṣya ca //dadyād dhaimamayīṃ yoniṃ dadhipūrṇāṃ dvijanmane /muktāyugmena saṃyuktāṃ śubhāṃ yoniṃ labhet tataḥ //vidhavā strī tu yā syād daivayogāt satī sati /tasyā vakṣyāmi yo dharmaḥ purāṇoktaḥ sumadhyame //patiṃ sṃakalpayitvā sā citrasthaṃ vātha mṛnmayam /tasya pūjāṃ sadā kuryāt satāṃ dharmam anusmaret //tata evābhyanujñāṃ ca nityaṃ yācate suvratā /vratake copavāse ca bhojane ca viśeṣataḥ //bhartṛlokān vrajaty evaṃ na ced vyuccarate patim /śāṇḍilī sūryavad bhāti satataṃ patidevatā //adyaprabhṛti sarveṣāṃ devānāṃ caiva yoṣitaḥ /drakṣyanti puṇyakavidhiṃ paurāṇo yaḥ sanātanaḥ //muniś ca nāradaḥ kṛtsnaṃ paurāṇaṃ jñāsyate vidhim /upavāsasya dharmātmā vratakānāṃ tathaiva ca //aditiś cāpi sendrāṇī tvaṃ ca somasute vare /pravartane vratakānāṃ puṇyakānāṃ ca sarvadā /kīrtanīyāḥ satīnāṃ hi bhaviṣyatha guṇānvitāḥ //upavāsavratavidhiṃ yathāvad iha kṛtsnaśaḥ /prādurbhāveṣu sarveṣu viṣṇor bhāryā mahātmanaḥ /jñāsyanti puṇyakavidhiṃ nityam eva sanātanam //saviśeṣaṃ ca dharmāṇāṃ strīdharmeṣu praśasyate /patibhaktir aduṣṭatvam avāgduṣṭatvam eva ca //yā patiṃ dūṣayen nārī duṣṭair vākyaiś ca nīcavat /sā yāti narakān ghorān yāvat tapati bhāskaraḥ //bhojanaṃ kurute yā tu agrato bhartur eva ca /yāvanti pāṃśavo bhūmau tāvad varṣāṇi valgulī //evam uktās tu tāḥ sādhvyo mahādevyā tapodhanāḥ /jagmur hṛṣṭā mahādevīṃ praṇipatya harapriyām //aditir vratakaṃ cakre śṛṇu yad dharmacāriṇī /umāvratavidhiḥ sarvaḥ pūrvoddiṣṭas tayā kṛtaḥ //pārijāte nibadhyātha mama dattas tu kaśyapaḥ /aditivratakaṃ nāma tad dattaṃ satyabhāmayā //tad eva vratakaṃ dattaṃ sāvitryā dharmanityayā //tair eva yuktaiḥ saṃyuktam idaṃ tv abhyadhikaṃ kṛtam //saṃdhyākāle ca saṃprāpte sthāne sthāne tathaiva ca /pūjanaṃ vā namaskāro japaś ca dviguṇaḥ smṛtaḥ //sāvitryā vratakaṃ kṛtvā tathādityā vrataṃ satī /bhartuḥ kulaṃ pitṛkulaṃ tathātmānaṃ ca tārayet //indrāṇī vratakaṃ cakre tathaivomā yathāvidhi /raktaṃ abhyadhikaṃ vāso bhojanaṃ caiva sāmiṣam //caturthe divase cāpi puṇyakārthavidhiḥ punaḥ /ahorātropavāsaś ca deyaṃ kumbhaśataṃ tathā //gaṅgayā vratakaṃ dattaṃ tad evaumaṃ yaśaskari /snānam abhyadhikaṃ kāryaṃ pratyūṣasyātmano jale //anyatra vā jale māghaśuklapakṣe haripriye /etad gaṅgāvrataṃ nāma sarvakāmapradaṃ smṛtam //sapta sapta ca saptātha kulāni harivallabhe /strī tārayati dharmajñā gaṅgāvratakacāriṇī //deyaṃ kumbhasahasraṃ tu gaṅgāyā vratake śubhe /tāraṇaṃ pāraṇaṃ caiva tad vrataṃ sārvakāmikam //yamabhāryā cakārātha vrataṃ yāmarathaṃ śubham /hemante tat tukartavyam ākāśe harivallabhe //imāni caiva vākyāni brūyād ākāśam āsthitā /snātā śucisamācārā namaskṛtya patiṃ śubhe //carāmy ahaṃ yāmarathaṃ himaṃ pṛṣṭhena dhāraye /pativratā jīvaputrā bhaveyaṃ ca purodhikā //sapatnīś cādhitiṣṭheyaṃ paśyeyaṃ caiva mā yamam /sabhartṛputrā jīveyaṃ ciraṃ sumukham eva ca //patilokaṃ ca gaccheyaṃ bhaveyaṃ nandinī tathā /sucelā mṛṣṭahastā ca svajaneṣṭā guṇānvitā //evaṃ kṛtvā tato vipraṃ madhunā svasti vācayet /tilair api tathā kṛṣṇaiḥ pāyasena tu bhojayet //evaṃ vratāni devībhiḥ kṛtāny amaravarṇini /mahādevyā puroktāni rudrapatnyā haripriye //ahaṃ bravīmi tapasā madīyena samanvitā /sarvā drakṣyatha puṇyāni vratakāni tathaiva ca //paurāṇāny umayā devyā yāni dṛṣṭāni vai purā /kalyāṇaguṇayuktāni pāvanāni śubhāni ca //rukmiṇī vratakaṃ cakre dṛṣṭvā vratakavistaram /umāyā varadānena dṛṣṭvā divyena cakṣuṣā //umāvrateṣu sarveṣu vṛṣadānaṃ tathādhikam /ratnamālāpradānaṃ ca tathānnaṃ sārvakāmikam //tathā jāmbavatī cakre puromāvratakaṃ tathā /dadāv abhyadhikaṃ sā tu ratnavṛkṣaṃ manoharam //satyā dadau tathaivātha puromāvratakaṃ yathā /pītam abhyadhikaṃ vāsas tayā dattam umāvrate //rohiṇyātha ca phālgunyā maghayā ca purātane /vratāni khalu dattāni bahūni kulavardhane //dadau śatabhiṣā caiva vratakaṃ puṇyalakṣaṇam /yena nakṣatramukhyatvaṃ jagāma kurunandana //amāmaheśvaraṃ dānaṃ kāryaṃ sarvavratāśane /kapilāgopradānena vivāhe nīlam utsṛjet //sarvair evāsahendraś ca (sic) umā vai rudrasaṃyutā /sve sthānena gatā rājan viṣṇor vratakaśāsanāt (sic) //vaiśaṃpāyana dharmajña vyāsaśiṣya tapodhana /pārijātasya haraṇe ṣaṭpuraṃ parikīrtitam //nivāso 'suramukhyānāṃ dāruṇānāṃ tapodhana /teṣāṃ vadhaṃ muniśreṣṭha kīrtayasvāndhakasya ca //tripure nihate vīre rudreṇākliṣṭakarmaṇā /tatra pradhānā bahavo babhūvur asurottamāḥ //śarāgninā na dagdhāste rudreṇa tripurālayāḥ /ṣaṣṭiḥ śatasahasrāṇi na nyūnāny adhikāni ca //te jñātivadhasaṃtaptāś cakrur vīrāḥ purā tapaḥ /jambumārge satām iṣṭe maharṣigaṇasevite //ādityābhimukhāvīrāḥ sahasrāṇāṃ śataṃ samāḥ /vāyubhakṣā nṛpaśreṣṭha stuvantaḥ padmasaṃbhavam //teṣām udumbaraṃ rājan gaṇa ekaḥ samāśritaḥ /vṛkṣaṃ tatrāvasan vīra te kurvanto mahat tapaḥ //kapitthaṃ vṛkṣam āśritya kecit tatroṣitāḥ purā /sṛgālavāṭīṃ tv aparre cerur ugraṃ tathā tapaḥ //vaṭamūle tathā cerus tapaḥ kauravanandana /adhīyantaḥ pare brahma vaṭaṃ gatvāsurātmajāḥ //teṣāṃ tuṣṭaḥ prajākartā naradeva pitāmahaḥ /varaṃ dātuṃ suraśreṣṭhaḥ prāpto dharmabhṛtāṃ varaḥ //varaṃ varayatety uktās te rājan padmayoninā /te neṣur varadānaṃ tu dviṣantas tryambakaṃ vibhum /icchanti 'pacitiṃ gantuṃ jñātīnāṃ kurunandana //tān uvāca tato brahmā sarvajñaḥ kurunandana /viśvasya jagataḥ kartuḥ saṃhartuś ca mahātmanaḥ /kaḥ śakto 'pacitiṃ gantum māstu vo 'tha vṛthā śramaḥ //anādimadhyanidhanaḥ somo devo maheśvaraḥ /tam astūya sukhaṃ svarge vastum icchanti ye 'surāḥ //te neṣus tatra kecit tu durātmāno mahāsurāḥ /atheṣur apare rājann asurā bhavyabhāvanāḥ //neṣur ye sudurātmānas tān uvāca tāmaḥ /varayadhvaṃ varaṃ vīrā rudrakrodham kṛte 'surāḥ //te ūcuḥ sarvadevānām avadhyāḥ syāma he vibho /purāṇi ṣaṭ ca no deva bhavantv antar mahītale //sarvakāmasamṛddhārthaṃ ṣaṭpuraṃ cāstu naḥ prabho /vayaṃ ca ṣaṭpuragatās vasema ca sukhaṃ vibho //rudrāc ca no bhayaṃ na syād yena no jñātayo hatāḥ /nihataṃ tripuraṃ dṛṣṭvā bhītāḥ sma tapasāṃ nidhe //asurā bhavatāvadhyā devānāṃ śaṃkarasya ca /na bādhiṣyatha ced viprān satpathasthān satāṃ priyān //vipropaghātaṃ mohāc cet kariṣyatha kathaṃcana /nāśaṃ yāsyatha viprā hi jagataḥ paramā gatiḥ //nārāyaṇād dhi bhetavyaṃ kurvadbhir brāhmaṇāhitam /sarvabhūteṣu bhagavān hitaṃ dhatte janārdanaḥ //te gatā asurā rājan brahmaṇā ye visarjitāḥ /antar makhītale kṛtvā ṣaṭpuraṃ roṣavarjitāḥ /ye 'pi bhaktā mahādevam asurā dharmacāriṇaḥ //svaṃ hi darśanaṃ teṣāṃ dadau tripuranāśanaḥ /śvetaṃ vṛṣabham āruhya somaḥ sapravaraḥ prabhuḥ /uvāca cedaṃ bhagavān asurān sa satāṃ gatiḥ //vairaṃ utsṛjya dambhaṃ ca hiṃsāṃ cāsurasattamāḥ /mām eva cāśritās tasmād varaṃ sādhu dadāmi vaḥ //yair dīkṣitāḥ stha munibhiḥ satkriyāparamair dvijaiḥ /saha tair gamyatāṃ svargaḥ prīto 'haṃ vaḥ sukarmaṇā //iha ye caiva vatsyanti tāpasā brahmavādinaḥ /api kāpitthikāvṛkṣe teṣāṃ lokā yathā mama //iha māsāntapakṣāntau yaḥ kariṣyati mānavaḥ /vānaprathena vidhinā pūjayan māṃ tapodhanaḥn //varṣāṇāṃ sa sahasraṃ tu tapasāṃ prāpsyate phalam /kṛtvā trirātraṃ vidhival lapsyate cepsitaṃ gatim //arkadvīpe nivasato dviguṇaṃ tad bhaviṣyati /nīce deśe ca bhadraṃ vo varam etaṃ dadāmy aham //śvetavāhananāmānaṃ yaś ca māṃ pūjayiṣyati /sarvato bhayacitto 'pi gatiṃ sa mama yāsyati //audumbarān vāṭamūlān dvijān kāpitthikān api /tathā sṛgālavāṭīyān dharmātmāno dṛḍhavratān //munīṃś ca brahmavāṭīyān saviśeṣeṇa ye narāḥ /pūjayiṣyanti satataṃ te yāsyantīpsitāṃ gatim //ity uktvātha mahādevo bhagavāñ śvetavāhanaḥ /tair eva sahitaḥ sarvai rudralokaṃ jagāma vai //jambūmārgaṃ gamiṣyāmi jambūmārge vasāmy aham /evaṃ saṃkalpamāno 'pi rudraloke mahīyate //etasminn eva kāle tu caturvedaṣaḍaṅgavit /brāhmaṇo yājñyavalkasya śiṣyo dharmaguṇānvitaḥ //brahmadatteti vikhyāto vipro vājasaneyivān /aśvamedhaḥ kṛtas tena vasudevasya dhīmataḥ //sa sāṃvatsaradīkṣāyāṃ dīkṣitaḥ ṣaṭpurālayaḥ /āvartāyāḥ śubhe tīre sunadyā munijuṣṭayā //sakhā tu vasudevasya sahādhyāyī dvijottamaḥ /upādhyāyaś ca kauravya kṣīrahotā mahātmanaḥ //vasudevas tatra yāto devakyā sahitaḥ prabho /yajamānaṃ ṣaṭpurasthaṃ yathā śakro bṛhaspatim //tat satraṃ brahmadattasya bahvannaṃ bahudakṣiṇam /upāsanti muniśreṣṭhā mahātmāno dṛḍhavratāḥ //buddhyānurūpayā yuktyā vasudevasya yājane /vyāso 'haṃ yājñavalkyaś ca sumantur jaiminis tathā /dhṛtimāñ jājaliś caiva devalādyāś ca bhārata //ṛddhyānurūpayā yuktaṃ vasudevasya dhīmataḥ /yatrepsitān dadau kāmān devakī dharmacāriṇī /vāsudevaprabhāvena jagat sraṣṭuṃ mahīpate /tasmin satre vartamāne daityāḥ ṣaṭpuravāsinaḥ /nikumbhādyāḥ samāgamya tam ucur varadarpitāḥ //kalpyatāṃ yajñabhāgo naḥ somaṃ pāsyāmahe vayam /kanyāś ca brahmadatto no yajamānaḥ prayacchatu //bahvyaḥ santy asya kanyāś ca rūpavatyo mahātmanaḥ /āhūya tāḥ pradātavyāḥ sarvathaiva hi naḥ śrutam //ratnāni ca brahmadatto viśiṣṭāni dadātu naḥ /anyathā tu na yaṣṭavyaṃ vayam ājñāpayāmahe //etac chrutvā brahmadattas tān uvāca mahāsurān /yajñabhāgo na vihitaḥ purā vo 'surasattamāḥ //kathaṃ sattre somapānaṃ śakyaṃ dātuṃ mayā hi vaḥ /pṛcchatheha muniśreṣṭhān vedabhāṣyārthakovidān //kanyā hi mama yā deyās tāś ca saṃkalpitā mayā /antarvedyāṃ pradātavyāḥ sadṛśānām asaṃśayam //ratnāni tu prayacchāmi sāntvenāhaṃ vicintya vai /balān naiva pradāsyāmi devakīputram āśritaḥ //nikumbhādyās tu ruṣitāḥ pāpāḥ ṣaṭpuravāsinaḥ /yajñavāṭaṃ vilulupur jahruḥ kanyāś ca tās tathā //taṃ dṛṣṭvā saṃpravṛttaṃ tu dadhyāv ānakaduṃdubhiḥ /vāsudevaṃ mahātmānaṃ balabhadraṃ gadaṃ tathā //viditārthas tataḥ kṛṣṇaḥ pradyumnam idam abravīt /gaccha kanyāparitrāṇaṃ kuru putrāśu māyayā /yāvad yāvanasainyena ṣaṭpuraṃ yāmy ahaṃ prabho //sa yayau ṣaṭpuraṃ vīraḥ pitur ājñākaras tadā //nimeṣāntaramātreṇa gatvā kāmo mahābalaḥ /kanyās tā māyayā dhīmān ājahre sa mahābalaḥ //māyāmayīś ca kṛtvānyā nyastavān rukmiṇīsutaḥ /mā bhair iti ca dharmātmā devakīm uktavāṃs tadā //māyāmayīs tu tā hatvā sutā hy asya durāsadāḥ /ṣaṭpuraṃ viviśur daityāḥ parituṣṭā nārādhipa //karma cāsārya te tatra vidhidṛṣṭena karmaṇā /yad viśiṣṭaṃ bahuguṇaṃ tad abhūc ca narādhipa //etasminn antare prāptā rājānas tatra bhārata /satre nimantritāḥ pūrvaṃ brahmadattena dhīmatā //jarāsaṃdho danta vaktraḥ śiśupālas tathaiva ca /pāṇḍavā dhārtarāṣṭrāś ca mālavānāṃ gaṇās tathā //rukmī caivāhvṛtiś caiva nīlo nādhrama eva ca /vindānuvindāv āvantyau ślayaḥ śakunir eva ca //rājānaś cāpare vīrā mahātmāno dṛḍhāyudhāḥ /ete caiva mahātejā rājānaś ca dṛḍhavratāḥ /āvāsitā nātidūre ṣaṭpurasya ca bhārata //tān dṛṣṭvā nāradaḥ śrīmān acintayad aninditaḥ /kṣatrasya yādavānāṃ ca bhaviṣyati samāgamaḥ //atra hetur ayaṃ yuddhe tasmāt tat prayatāmy aham /evaṃ saṃcintayitvā sa nikumbhabhavanaṃ gataḥ //pūjitaḥ sa nikumbhena dānavaiś ca tathāparaiḥ /upaviṣṭaḥ sa dharmātmā nikumbham idam abravīt //kathaṃ virodhaṃ yadubhiḥ kṛtvā svasthair ihāsyate /yo brahmadattaḥ sa kṛṣṇaḥ sa hi tasya pituḥ sakhā //śatāni pañca bhāryāṇāṃ brahmadattasya dhīmataḥ /ānītā vasudevasya sutasya priyakāmyayā //śatadvayaṃ brahmaṇīnāṃ rājanyānāṃ tathā śatam /vaiśyānāṃ śataṃ ekaṃ ca śādrīṇāṃ śatam eva ca //tābhiḥ śuśrūṣito dhīmān durvāsa dharmavittamaḥ /tena tāsāṃ varo datto muninā puṇyakarmaṇā //ekaikas tanayo rānn ekekā duhitā tathā /rūpeṇānupamāḥ sarvā varadānena dhīmataḥ //kanyā bhavanti tanayās tasyāsure punaḥ punaḥ /saṃgame saṃgame vīra bhartṛbhiḥ śayane saha //sarvaṃ puṣpamayaṃ gandhaṃ sravanti ca varāṅganāḥ /sarvadā yauvane nyastāḥ sarvāś caiva pativratāḥ //sarvaguṇair apsarasāṃ gītanṛtyaguṇodayaṃ /jānanti sarvā daiteya varadānena dhīmataḥ //putrāś ca rūpasaṃpannāḥ śāstrārthakuśalās tathā /svīkariṣyanti tāṃś caiva ye samiṣyanti vai nṛpāḥ /sve sve sthitā varṇadharme yathāvad anupūrvaśaḥ //tāḥ kanyā bhaimamukhyānāṃ dattāḥ prāyeṇa dhīmatā /avaśeṣaṃ śataṃ tv ekaṃ yad ānītaṃ kila tvayā //tadarthe yādavān vīrān yodhayiṣyasi sarvathā /sāhāyyārthe tu rājāno vriyantāṃ hetupūrvakam //brahmadattasutārthaṃ ca rātnāni vividhāni ca /dīyantāṃ bhūmipālānāṃ sāhāyyārthaṃ mahātmanām //ātithyaṃ kriyatāṃ caiva ye sameṣyanti vai nṛpāḥ /evam ukte tathā cakrur asurās te 'tihṛṣṭavat //labdhvā pañcaśataṃ kanyā ratnāni vividhāni ca /yathārheṇa narendrais tā vibhaktā bhaktivatsalāḥ //ṛte pāṇḍusutān vīrān vāritā nāradena te /nimeṣāntaramātreṇa tatra gatvā mahātmnanā //tuṣṭais tair asurā hy uktā rājan bhūmipasattamaiḥ /sarvakāmasamṛddhārthkair bhavadbhiḥ khagamaiḥ svayam //arcitāḥ sma yathānyāyaṃ kṣatraṃ suraripus tadā /kṣatraṃ nārcitapūrvaṃ hi divyair vīrair bhavadvidhaiḥ //nikumbho 'thābravīd dhṛṣṭaḥ kṣatraṃ suraripus tadā /anuvarṇayitvā kṣatrasya mahātmyaṃ satyam eva ca //yuddhaṃ no ripubhiḥ sārdhaṃ bhaviṣyati nṛpottamāḥ /sāhāyyaṃ dattam iccchāmo bhavadbhis tatra sarvathā //evam astv iti tān ūcuḥ kṣatriyāḥ kṣīṇakilbiṣāḥ /pāṇḍaveyān ṛte vīrāñ śrutārthān nāradād vibho //kṣatriyāḥ saṃniviṣṭās te yuddhārthaṃ kurunandana /patnyas tu brahmadattasya yajñavāṭaṃ gatā api //kṛṣṇo 'pi senayā sārdhaṃ prayayau ṣaṭpuraṃ vibhuḥ /mahādevasya vacanam udvahan manasā nṛpa //sthāpayitvā dvāravatyāṃ āhukaṃ pārthivaṃ tadā /sa tayā senayā sārdhaṃ paurāṇāṃ hitakāmyayā //yajñyavāṭasyāvidūre devo niviviśe vibhuḥ /deśe pravarakalyāṇe vasudevapracoditaḥ /dattāgulmāpratisaraṃ kṛtvā taṃ vidhivat prabhuḥ /pradyumnam aṭane śrīmān rakṣārthaṃ viniyujya ca //muhūrtābhyudite sūrye janacakṣuṣi nirmale /balaḥ kṛṣṇaḥ sātyakiś ca tārkṣyam āruruhur mudā //baddhagodhāṅgulitrāṇā daṃśitā yuddhakāṅkṣiṇaḥ /bilvodakeśvaraṃ devaṃ namaskṛtyāsurottamam //āvartāyā jale snātvā rudreṇa varadattayā /gaṅgāyāḥ kuruśārdūla rudravākyena puṇyayā //pradyumnam agre sainyasya viyati sthāpya mānada /rakṣārthaṃ yajñavāṭasya pāṇḍavān viniyujya ca //śeṣāṃ senāṃ guhādvāri bhagavān viniyujya ca /jayantam atha sasmāra pravaraṃ ca satāṃ gatiḥ //tāv āpetatur evātha svayaṃ cāpaśyatāṃ tathā /viyaty eva niyuktau tau pradyumna iva bhārata //tataḥ kṛṣṇasya vacanād āhato raṇaduṃdubhiḥ /jalajā murajāś caiva vādyāny apy aparāṇi ca //mākaro racito vyūhaḥ sāmbena ca gadena ca /sāraṇaś coddhavaś cobhau bhojo vaitaraṇas tathā //anādhṛṣṭiś ca dharmātmā vipṛthuḥ pṛthur eva ca /k,rtavarmā ca daṃṣṭre dve vicakṣur arimardanaḥ //sanatkumāro dhkarmātmā cārudeṇṣaś ca bhārata /aniruddhasahāyau tau pṛṣṭhānīkaṃ rarakṣatuḥ //śeṣā yādavasenā tu vyūhamadhye vyavasthitā /rathair aśvair narair nāgair ākulā kulavardhana //ṣaṭpurād api niṣkrāntā dānavā yuddhadurmadāḥ /āruhya meghanādāṃś ca gardabhān api hastinaḥ //makarāñ śiśumārāṃś ca hayān api ca bhārata /mahiṣān atha khaḍgāṃś ca drutān api ca kacchapān //etair eva rathair yuktair vividhāyudhapāṇayaḥ /kirīṭāpīḍamukuṭair aṅgadair api maṇḍitāḥ //nānardamānair vividhais tūryair nemisvanākulaiḥ /pradhmāyamānaiḥ śaṅkhaiś ca mahkkāmbudasamasvanaiḥ //tāsām asurasenāsām udyatānāṃ janeśvara /nikumbho niryayau agre devānām iva vāsavaḥ //bhūmiṃ dyāṃ ca vavṛdhire dānavās te balotkaṭāḥ /nadanto vividhān nādān kṣveḍantaś ca punaḥ punaḥ //rājasenāpi saṃyattā cedirājapurogamā /asurāṇāṃ sahāyārthaṃ niścitā janamejaya //duryodhanabhrātṛśataṃ cedirājānugāgragam /sthitaṃ narair naravyāghra gandharvanagarupamaiḥ //kaṭhinā nādino vīrā drupadasyandanās tathā /rukmī caivāhvṛtiś caiva tasthatur niścitau raṇe /tālavṛkṣapratīkāśe dhunvānau dhanuṣī śubhe //śalyaś ca śakuniś cobhau bhagadattaś ca pārthivaḥ /jarāsaṃdhas trijgartaś ca virāṭaś ca sahottaraḥ //yuddhārtham udyatā vīrā nikumbhādyā jayaiṣiṇaḥ /yuyutsamānā yadubhir devair iva mahāsurāḥ //tato nikumbhaḥ samare śarair āśīviṣopamaiḥ /mamarda samare senāṃ bhaimnānāṃ bhīmadarśanām //senāpatir anādṛṣṭir mamṛṣe tan na yādavaḥ /mamarda ghorair bāṇaughaiś citrapuṅkhaiḥ śilāśitaiḥ //na ratho 'suramukhyasya dadṛśe na ca vājinaḥ /na dhvajo na nikumbhaś ca sarvaṃ bāṇābhisaṃvṛtam //sa parītya tato vīro nikumbho māyināṃ varaḥ /astambhayad anāvṛṣṭiṃ māyayā bhaimasattamam //stambhayitvānayad vīraṃ guhāṃ ṣaṭpurasaṃjñitām /ruddhvā cābhyagamad vīraṃ māyābalam upāśritaḥ //punar eva nikumbhas tu kṛtavarmāṇam āhave /anayac cārudeṣṇaṃ ca bhojaṃ vaitaraṇaṃ tathā //sanatkumāraṃ tārkṣyaṃ ca tathaiva niśaṭholmukau /bahūṃś caivāparān bhojān māyābalasamāśritaḥ //na tasya dadṛśe deho māyācchanno janeśvara /nayato yādavān ghorān guhāṃ ṣaṭpurasaṃjñitām //tad dṛṣṭvā kadanaṃ ghoraṃ bhaimānāṃ bhītivardhanam /cukopa bhagavān kṛṣṇo balaḥ satyaka eva ca //saviśeṣaṃ tathā kāmaḥ sāmbaś ca paravīrahā /aniruddhaś ca durdharṣo bhaimāś ca bahavo 'pare //tataḥ śārṅgāyudhaḥ śārṅgaṃ kṛtvā sajyaṃ nareśvara /dānaveṣu pravṛtteṣu tṛṇeṣv iva hutāśanaḥ //taṃ dṛṣṭvā dānavā devam abhidudruvur īśvaram /śalabhāḥ kālapāśārtāḥ pradīptam iva pāvakam //samutsṛjya śataghnīś ca parighāṃś ca sahasraśaḥ /śūlāni cāgnitulyāni pradīptāṃś ca paraśvadhān //parvatāgrāṇi vṛkṣāṃś ca ghorāś ca vipulāḥ śilāḥ /utkṣipya ca gajān mattān rathān api hayān api //nārāyaṇāgnis tān sarvān dadāha prahasann iva /bāṇārciṣā mahātejā jagaddhitakaro hariḥ //śāradaṃ varṣaṇaṃ yadvat sahed vīra gavāṃ patiḥ /tadvad yaduvṛṣaḥ sehe bāṇavarṣam ariṃdamaḥ //na sehire 'surā bāṇān nārāyaṇadhanuścyutān /varṣaṃ parjanyavihitaṃ vālukāsetavo yathā //na śekuḥ pramukhe sthātuṃ kṛṣṇasyāsurasattamāḥ /vyāditāsyasya siṃhasya vṛṣabhā iva bhārata //te vadhyamānāḥ kṛṣṇena divam ācakramus tadā /jīvitāśāṃ vahantas tu nārāyaṇabhayārditāḥ //tān ākāśagatān aindrir jayantaḥ pravaras tadā /nijaghnatuḥ śarair ghorair jvalanārciḥsamaprabhaiḥ //nipetur asurāṇāṃ tu śirāṃsi dharaṇītale /tṛṇarājaphalānīva muktāni śikharāt taroḥ //nipetur bahavaś cchinnā daityānāṃ vasudhātale /kālenopahatā vīra pañcavaktrā ivoragāḥ //raukmiṇeyas tataḥ sṛṣṭvā ghorāṃ māyāmayīṃ guhām /adṛśyaniṣkramāṃ vīraḥ kṣatraṃ prakṣeptum udyataḥ //gadena saha dharmātmā sāraṇena śaṭhena ca /sāmbena cāparaiś cāpi pūrvaṃ yena praveśitāḥ //pramathya tarasā karṇaṃ yatantaṃ raṇamūrdhani /jagrāha balavān kārṣṇiḥ prasphurantaṃ tatas tataḥ //vinadya ca guhāṃ vīro ghorāṃ māyāmayīṃ nṛpa /duryodhanaṃ ca rājānaṃ virāṭadrupadāv api //śakuniṃ caiva śalyaṃ ca nīlaṃ cāpi nadīsutam /vindānuvindau rājānau jarāsaṃdhaṃ ca bhārata //trigartān mālavāṃś caiva vasātīṃś ca mahābalān /dhṛṣṭadyumnādikāṃś caiva pañcālām astrakovidām //tathāhvṛtim uvācedaṃ mātulaṃ rukmim eva ca /śiśupālaṃ ca rājānaṃ bhagadattaṃ ca bhārata //saṃbamdhaṃ ca gurutvaṃ ca mānayāmi narādhipāḥ /guhām imāṃ ghorarūpāṃ yena prakṣepayāmi vaḥ //bilvodakeśvareṇāham ājñaptaḥ śūlapāṇinā /prakṣeptavyā narendrās te guhāyām iti dhīmatā //āśritya śāmbarīṃ māyāṃ nikumbhena mahātmanā /prakṣiptān yādavāṃś caiva mākṣayiṣyāmi sarvathā //ity ukte śiśupālas tu rājā senapatis tathā /śarais tatarda tān bhaimān pradyumnaṃ saviśeṣataḥ //bilvodakeśvaraṃ devaṃ raukmiṇeyo namasya ca /ārambhan nṛpatiṃ baddhuṃ śiśupālaṃ mahābalam //tataḥ pāśasahasrāṇi grahāya pravarottamaḥ /śailādir abravīd vīraṃ raukmiṇeyaṃ mahābalam //bilvodakeśvaro devaḥ prāha tvāṃ yadunandana /sarvaṃ kuru yathā rātryāṃ proktas tvaṃ bhaima māyayā //kanyārthaṃ ratnalubdhāṃs tu badhānemān narādhipān /pāśais tvam eva moktuṃ ca pramāṇaṃ yadunandana //asurāṃs tu mahābāho niḥśeṣān kartum arhasi /evam eva ca vaktavyas tvayā vīra janārdanaḥ //tataḥ sa bhagadattaṃ ca śiśupālaṃ ca bhūmipam /āhvṛtiṃ caiva rumiṃ ca śeṣāṃś cānyān narādhipān //babandha haradattais taiḥ pāśair uttamavīryavān /māyāmayīṃ guhāṃ caiva nināya kurunandana //baddhvā ca raukmiṇeyo 'tha niḥśvasanta ivoragān /aniruddhaṃ cakārātha rakṣitāraṃ svam ātmajam //teṣāṃ niravaśeṣeṇa babandha yadunandanaḥ /senapatiṃ kṣatriyāṃś ca kośādhyakṣāṃś ca bhārata //hastyaśvarathavṛndāṃś ca cakāra ca tathātmasāt /avyagras tu tato hantum asurān udyataḥ prabho //saṃnaddha eva covāca brahmadattaṃ dvijottamam /viśrabdhaṃ vartatāṃ karma mā bhaiḥ paśya dhanaṃjayam //na devebhyo nāsurebhyo nānyebhyo dvijasattama /bhayaṃ hi vidyate tasya goptāro yasya pāṇḍavāḥ //na cāsurais tava sutāḥ spṛṣṭāḥ khalv api tejasā /yajñavaṭe nirīkṣyaitān māyayā nihitā mayā //rudreṣu bhūmipāleṣu sānugeṣu viśāṃ pate /āviveśāsurāṃś caiva kaśmalaṃ janamejaya //diśaḥ prasasrus te vārā vadhyamānāḥ samantataḥ /kṛṣṇānantaprabhṛtibhir yadubhir yuddhadurmadaiḥ //nikumbhas tān athovāca ruṣito dānavottamaḥ /bhittvā pratijñāṃ kiṃ mohād bhayārtā yātha vihvalāḥ //hīnapratijñāḥ kāṃl lokān prayāsyatha palāyitāḥ /agatvāpacitiṃ yuddhe jñātīnāṃ kṛtaniścayāḥ //phalaṃ jitveha bhoktavyaṃ ripūn samarakarkaśān /hatena cāpi śūreṇa vastavyaṃ tridive sukham //palāyitvā grḥaṃ gatvā kasya drakṣyatha he mukham /dārān vakṣyatha kiṃ cāpi dhig dhik kiṃ kiṃ na lajjatha //evam uktā nivṛttās te lajjamānā nṛpāsurāḥ /dviguṇena ca vegena yuyudhur yadubhiḥ saha //utsave yuddhaśauṇḍānāṃ nānāpraharaṇair nṛpa /ye yānti yajñavāṭaṃ tu tān nihati dhanaṃjayaḥ //yamau bhīmaś ca rājā ca dharmaputro yudhiṣṭhiraḥ /dyāṃ prayātāj jaghānaindriḥ pravaraśca dvijottamaḥ //athāsurāsṛktoyāḍhyā keśaśaivalaśāḍvalā /cakrakūrmarathāvartā gajaśailānuśobhinī //dhvajakuntatarucchannā stanitotkruṣṭaśabdinī /govindaśailaprabhavā bhīrucittapramāthinī //asṛgbudbudaphenāṣhyā asimatsyataraṃgiṇī /susrāva śoṇitanadī nadīva jalād āgame //tāṃ dṛṣṭvaiva nikumbhas tu vardhamānāṃś ca śātravān /hatān sarvān sahāyāṃś ca vīryād evotpapāta ha //sa vārito jayantena pravareṇa ca bhārata /śaraiḥ kuliśasaṃkāśair nikumbho raṇakarkaśaḥ //saṃnivṛtyātha daṣṭauṣṭaiḥ parigheṇa durāsadaḥ /pravaraṃ tāḍayām āsa sa papāta mahītale //aindris taṃ patitaṃ bhūmau bāhubhyāṃ parṣasvaje /tataḥ suniścayaṃ kṛtvā pravaraṃ mucya satvaram /viditvā caiva saprāṇaṃ hitvāsuram abhidrutaḥ //abhidrutya nikumbhaṃ ca nistriṃśena jaghana ha /parigheṇāpi daiteyo jayantaṃ samatāḍayat //tatakṣa bahulaṃ gātraṃ nikumbhasyaindrir āhave /sa cintayām āsa tadā vadhyamāno mahāsuraḥ //kṛṣṇena saha yoddhavyaṃ vairiṇā jñātighātinā /śrāvayāmi kim ātmānam āhave śakrasūnunā //evaṃ sa niścayaṃ kṛtvā tattraivāntaradhīyata /jagāma caiva yuddhārthaṃ yatra kṛṣṇo mahābalaḥn //taṃ dṛṣvairāvataskandham āsthito balanāśanaḥ /draṣṭum abhyāgato yuddhaṃ jahṛṣe saha daivataiḥ //sāghu sādhv iti putraṃ ca parituṣṭaḥ sa sasvaje /pravaraṃ cāpi dharmātmā sasvaje mohavarjitam //devaduṃdubhayaś cāpi praṇedur vāsavājñayā /jayamānaṃ raṇe dṛṣṭvā jayantaṃ raṇadurjayam //dadarśātha nikumbhas tu keśavaṃ raṇadurjayam /arjunena sthitaṃ sārdhaṃ yajñavāṭāvidūrataḥ //sa nādaṃ sumahat kṛtvā pakṣirājam atāḍayat /parigheṇa sughoreṇa balaṃ sātyakim eva ca //nārāyaṇaṃ cārjunaṃ ca bhīmaṃ cātha yudhiṣṭhiram /yamau ca vasudevaṃ ca sāmbaṃ kāmaṃ ca vīryavān //yuyudhe māyayā daityaḥ śīghrakārī ca bhārata /na cainaṃ dadṛśuḥ sarve sarvaśastraviśāradāḥ //yadā tu naiva paśyanti tadā bilvodakeśvaram /dadhyau devaṃ hṛṣīkeśaḥ pramathānāṃ gaṇeśvaram //yadā tu naiva paśyanti tadā devaṃ janārdanam /dadhyur devaṃ jagannātham arjunādyā janādhipa //tatas te dadṛśuḥ sarve prabhāvād atitejasaḥ /bilvodakeśvarasyāśu nikumbhaṃ māyināṃ varam //kailāsaśikharākāraṃ grasantam iva dhiṣṭhitam /āhvayantaṃ raṇe kṛṣṇaṃ vairiṇaṃ jñātināśanam //sajjagāṇḍīva evātha pārthas tasya ratheṣubhiḥ /parighaṃ caiva gātreṣu vivyādhainam athāsakṛt //te bāṇās tasya gātreṣu parighaś ca janādhipa /bhagnāḥ śilāśitāḥ sarve nipetuḥ kuñcitāḥ kṣitau //viphalān astrayuktāṃs tān dṛṣṭvā bāṇān dhanaṃjayaḥ /papraccha keśavaṃ vīraḥ kim etad iti bhārata //parvatān api bhindanti mama vajropamāḥ śarāḥ /kim idaṃ devakīputra vismayo 'tra mahān mama //tam uvāca tataḥ kṛṣṇaḥ prahasann iva bhārata /mahadbhūtaṃ nikumbho 'yaṃ kaunteya śṛṇu vistaram //purā gatvottarakurūṃs tapaś cakre mahāsuraḥ /śataṃ varṣasahasrāṇāṃ devaśatrur durāsadaḥ //athainaṃ chandayām āsa vareṇa bhagavān haraḥ /sa vavre trīṇi rūpāṇi navadhyāni surāsuraiḥ //tvatprasādāt paśupate etad evārthayāmy aham /tam uvāca mahādevo bhagavān vṛṣabhadhvajaḥ /mama vā brāhmaṇānāṃ vā viṣṇor vāpriyam ācaran //bhaviṣyasi harer vadhyo na tv anyasya mahāsura /bramaṇyo 'haṃ ca viṣṇuś ca viprā naḥ paramā gatiḥ //sa eṣa sarvaśastrāṇām avadhyaḥ pāṇḍunandana /trideho 'tipramāthī ca varadattaś ca dānavaḥ //bhānumatyāpahataṇe deho 'syaiko hato mayā /avadhyaṃ ṣaṭpuraṃ deham idam asya durātmanaḥ //ditiṃ śuśrūṣati tv eko deho 'sya tapasānvitaḥ /anyas tu deho ghoro 'sya yenāvasati ṣaṭpuram //etat te sarvam akhyātaṃ nikumbhacaritaṃ mayā /tvarayāsya vadhe vīra kathā paścād bhaviṣyati //tayoḥ kathayator evaṃ kṛṣṇayor asuras tadā /guhāṃ ṣaṭpurasaṃjñāṃ tāṃ viveśa taṇadurjayaḥ //anviṣya tasya bhagavān viveśa madhusūdanaḥ /tāṃ ṣaṭpuraguhāṃ ghrāṃ durdharṣāṃ kurunandana //candrasūryaprabhāhīnāṃ jvalantīṃ svena tejasā /sukhaduḥkhoṣṇaśītāni prayacchantīṃ yathepsitam //yatra praviśya bhagavān apaśyata janādhipān /yuyudhe saha ghoreṇa nikumbhena janādhipa //kṛṣṇasyānu praviṣṭās tu balādyā yādavās tathā /praviṣṭāś ca tataḥ sarve pāṇḍavāś ca mahātmanaḥ /sametās tu praviṣṭās te kṛṣṇasyānumatena vai //yuyudhe sa tu kṛṣṇena raukmiṇeyaḥ pracoditaḥ /nikumbho daityapuṃgavaḥ |tadā tu vasudevena @anayad yādavān sarvān yān ayaṃ baddhavān purā //te muktā raukmiṇeyena prāptā yatra janārdanaḥ /prahṛṣṭamanasaḥ sarve nikumbhavadhakāṅkṣiṇaḥ //rājāno vīra muñceti punaḥ kāmam athābruvan /mumoca cātha tān vīro raukmiṇeyo pratāpavān //adhomukhamukhāḥ sarve baddhamaunā narādhipāḥ /lajjayābhiplutā vīrās tasthur naṣṭaśriyas tathā //nikumbham appi govindaḥ prayatantaṃ jayaṃ prati /yodhayām āsa bhagavān ghoram ātmaripuṃ hariḥ //parigheṇāhataḥ kṛṣṇo nikumbhena bhṛśaṃ vibho /gadayā cāpi kṛṣṇena nikumbhas tāḍito bhṛśam //tāv ubhau moham āpannau suprahārahatau tadā //tataḥ pravyathitān dṛṣṭvā pāṇḍavāṃś cātha yādavān /jepur muṇigaṇās tatra kṛṣṇasya hitakāmyayā /tuṣṭuvuś ca mahātmānaṃ vedaproktais tathā stavaiḥ //tataḥ pratyāgataprāṇo bhagavān keśavas tadā /dānavaś ca punar vīrau udyatau samaraṃ prati //vṛṣabhāv iva nardantau gajāv iva ca bhārata /śālāvṛkāv iva kruddhau praharantau raṇotkaṭau //atha kṛṣṇaṃ tadovāca nṛpa vāg aśarīriṇī /cakreṇa śamasyasvainaṃ devabrāhmaṇakaṇṭakam //iti hovāca bhagavān devo bilvodakeśvaraḥ /dharmaṃ yaśaś ca vipulaṃ prāpnuhi tvaṃ mahābala //tathety uktvā namaskṛtvā lokanāthaḥ satāṃ gatiḥ /sudarśanaṃ mumocātha cakraṃ daityakulāntakam //tan nikumbhasya ciccheda śiraḥ pravarakuṇḍalam /nārāyaṇabhujotsṛṣṭaṃ sūryamaṇḍalavarcasam //tat papāta śiras tasya bhūmau jvalitakuṇḍalam /meghamatto gireḥ śṛṅgān mayūra iva bhūtale //nikumbhe nihate tasmin devo bilvodakeśvaraḥ /tutoṣa ca naravyāghra jagattrāsakare vibho //papāta puṣpavṛṣṭiś ca śakrasṛṣṭā nabhastalāt /devaduṃdubhayś caiva praṇedur arināśana /nananda ca jagat kṛtsnaṃ munayaś ca viśeṣataḥ //daityakanyāś ca bhagavān yadubhyaḥ śataśo dadau /kṣatriyāṇāṃ ca bhagavān sāntvayitvā punaḥ punaḥ /ratnāni ca vicitrāṇi vāsāṃsi pravarāṇi ca //rathānāṃ vājiyuktānāṃ ṣaṭsahasrāṇi keśavaḥ /rathānāṃ ṣaṭsahasrāṇi vājiyuktāni keśavaḥ /adadāt pāṇdaveyebhyaḥ prītātmā gadapūrvajaḥ //tad eva cātha pravaraṃ saṭpuraṃ puravardhanaḥ /dvijāya brahmadattāya dadau tārkṣyavaradhvajaḥ //sattre samāpte ca tadā śaṅkhacakragadādharaḥ /visarjayitvā tat kṣatraṃ pāṇḍavāṃś ca mahābalaḥ //bilvodakeśvarasyātha samājam akarot prabhuḥ /māṃsasūpasamākīrṇaṃ bahvannaṃ vyañjanākulam //niyuddhakuśalān mallān devo mallapriyas tadā /yodhayitvā dadau bhūri vittaṃ vastrāṇi cātmavān //mātāpitṛbhyāṃ sahito yadubhiś ca mahābalaḥ /abhivādya brahmadattaṃ yayau dvāravatīṃ purīm //sa viveśa purīṃ ramyāṃ hṛṣṭapuṣṭajanākulām /puṣpacitrapathāṃ vīro vandyamāno naraiḥ pathi //imaṃ yaḥ ṣaṭpuravadhaṃ vijayaṃ cakrapāṇinaḥ /śṛṇuyād vā paṭhed vāppi sa yuddhe jayam āpnuyāt //aputro labhate putram adhano labhate dhanam /vyādhito mucyate rogād baddhaś cpay atha bandhanāt //idaṃ puṃsavanaṃ proktaṃ gaubhādhānaṃ ca bhārata /śrāddheṣu paṭhitaṃ samyag akṣayyakaraṇaṃ smṛtam //idam amaravarasya bhārate @prathitabalasya jayaṃ mahātmanaḥ |satatam iha hi yaḥ paṭhen naraḥ @sugatim ito vrajate gatajvaraḥ ||maṇikanakavicitrapāṇipādo @niratiśayārkaguṇo 'rihādimadhyaḥ |caturudadhiśayaś caturvidhātmā @jayati jagatpuruṣaḥ sahasranāmā ||śruto 'yaṃ ṣaṭpuravadho ramyo munivarottama /puroktam andhakavadhaṃ vaiśaṃpāyana kīrtaya //bhānumatyāś ca haraṇaṃ nikumbhasya vadhaṃ tathā /prabrūhi vadatāṃ śreṣṭha paraṃ kautūhalaṃ hi me //ditir hateṣu putreṣu viṣṇunā prabhaviṣṇunā /tapasārādhayām āsa mārīcaṃ kaśyapaṃ purā //tapasā kālayuktena tathā śuśrūṣayā muneḥ /ānukūlyena ca tathā mādhuryeṇa ca bhārata //parituṣṭaḥ kaśyapas tu tām uvāca tapodhanām /parituṣṭo 'haṃ te bhadre varaṃ varaya suvrate //hataputrāsmi bhagavan devair dharmabhṛtāṃ vara /avaśyaṃ putram icchāmi devair amitavikramam //avadhyas te suto devi dākṣāyaṇi bhaved iti /devānāṃ saṃśayo nātra kaścit kamalalocane //devadevam ṛte rudraṃ tasya na prabhavāmy aham //ātmā tatas te putreṇa rakṣitavyo hi sarvathā //anvālabhata tāṃ devīṃ kaśyapaḥ satyavāg atha /aṅgulyodaradeśe tu sā putraṃ suṣuve tataḥ //sahasrabahuṃ kauravya sahasraśirasaṃ tathā /dvisahasrekṣaṇaṃ caiva tāvaccaraṇam eva ca //sa vrajaty andhavad yasmād anandho 'pi hi bhārata /tam andhako 'yaṃ nāmneti procus tatranivāsinaḥ //avadhyo 'smīti lokān sa sarvān bādhati bhārata /haraty api ca ratnāni sarvāṇy ātmabalāśrayāt //vāsayaty ātmavīryeṇa nigṛhyāpsarasāṃ guṇān /sa veśmany ūrjito 'tyarthaṃ sarvalokabhayaṃkaraḥ //paradārāpaharaṇaṃ pararatnavilopanam /cakāra satataṃ mohād andhakaḥ pāpaniścayaḥ //trailokyavijayaṃ kartum udyataḥ satu bhārata /sahāyair asuraiḥ sārdhaṃ bahubhiḥ sarvadharṣibhiḥ //taṃ śrutvā bhagavāñ śakraḥ kaśyapaṃ pitaraṃ bravīt /andhakenedam ārabdham īdṛśam munisattama //ājñāpaya vibho kāryam asmākaṃ samanantaram /yavīyasaḥ kathaṃ nāma soḍhavyaṃ syān mune mayā //iṣṭaputre prahartavyaṃ kathaṃ nāma mayā vibho /ihātrabhavatī kuryān manyuṃ mayi hate sute //devendravacanaṃ śrutvā kaśyapo 'bravīn muniḥ /vārayiṣyāmi devendra sarvathā bhadram astu te //andhakaṃ vārayām āsa dityā saha tu kaśyapaḥ /trailokyavijayād vīra kṛcchrakṛcchreṇa bharata //vārito 'pi sa duṣṭātmā bādhaty eva divaukasaḥ /tais tair upāyair duṣṭātmā pramathya ca tathā parān //babhañja kānane vṛkān udyānāni ca durmatiḥ /uccaiḥśravaḥsutān aśvān balād apy ānayad divaḥ //nāgān diśāgajasutān divyān āpi ca bhārata /balād dharati devānāṃ paśyatāṃ baladarpitaḥ //devān āpyāyante tu ye yajñais tapasā balāt /teṣāṃ cakāra vidhvaṃsaṃ duṣṭātmā devakaṇṭakaḥ //nejur yajñais trayo varṇās tepur naiva tapāṃsy api /andhakasya bhayād rājan yajñavighnāni kurvataḥ //tasyecchayā vāti vāyur ādityaś ca tapaty uta /candramāś ca sanakṣatro dṛśyate naiva vā punaḥ //na bhajanti vimānāni vihāyasy prabhāṃ prabho /andhakasyātighorasya baladṛptasya durmateḥ //niroṃkāravaṣaṭkāraṃ jagad vīra tadābhavat /andhakasyātighorasya bhayāt kurukulodvaha //kurūn athottarān pāpo drāvayām āsa bhārata /bhadrāśvān ketumālāṃś ca jambudvīpāṃs tathaiva ca //mānayanti ca taṃ devā dānavāś ca durāsadāḥ /bhūtāni ca tathānyāni samarthāny api sarvathā //ṛṣayo vadhyamānās tu sametā brahmavādinaḥ /acintayann andhakasya vadhaṃ dharmabhṛtāṃ vara //teṣāṃ bṛhaspatir madhye dhīmān idam athābravīt /nāsya rudrād ṛte mṛtyur vidyate ca kathaṃcana //tathā vare dīyamāne kaśyapenāpi śabditaḥ /nāhaṃ rudrāt paritrātuṃ śakta ity eva dhīmatā //tad upāyaṃ cintayāmaḥ śarvo yena sanātanaḥ /jānīyāt sarvabhūtāni pīḍyamānāni śaṃkaraḥ //viditārtho hi bhagavān avaśyaṃ jagataḥ prabhuḥ /aśrupramarjanaṃ devaḥ kariṣyati satāṃ gatiḥ //vrataṃ hi devadevasya bhavasya jagato guroḥ /santo 'sadbhyo rakṣitavyā brāhmaṇās tu viśeṣataḥ //te vayaṃ nāradaṃ sarve prayāmaḥ śaraṇaṃ dvijaṃ /upāyaṃ vetsyate tatra vayasyo hi bhavasya saḥ //bṛhaspativacaḥ śrutvā sarve te 'tha tapodhanāḥ /tāvad dadṛśur ākāśe prāptaṃ devarṣisattamam /pūjayitvā yathānyāyaṃ satkṛtya vidhivan munim //devarṣe bhagavan sādho kailāsaṃ vraja satvaram /vijñaptum arhase devam andhakasya vadhe haram //trāṇārthaṃ nāradaṃ procus tāṃs tatheti sa coktavān //ṛṣiṣv atha prayāteṣu tat kāryaṃ nārado muniḥ /vicārya manasā vidvān iti kāryaṃ sa dṛṣṭavān //sa devadevaṃ bhagavān draṣṭuṃ munir athāyayau /mandāravanamadhyastho yatra nityaṃ vṛṣadhvajaḥ //sa tatra rajanīm ekām uṣitvā munisattamaḥ /mandārāṇāṃ vane ramnye dayitaḥ śūlapāṇinaḥ //ājagāma punaḥ svargaṃ labdhvānujñāṃ vṛṣadhvajāt /mandārapuṣpaiḥ sukṛtāṃ mālām ābadhya bhārata //grathitāṃ saviśeṣāṃ tāṃ sarvagandhottamottamām /saṃtānamālyadāmaṃ ca sarvais taiḥ kusumaiḥ kṛtam //tac ca kaṇṭhe samāsajya mahāgandhaṃ nārādhipa /āyayāv andhako yatra durātmā baladarpitaḥ //andhakas tv atha taṃ dṛṣṭvā gandham āghrāya cottamam /saṃtānakānāṃ sraṅmālāṃ mahāgandhāṃ mahāmuneḥ //kuto 'yaṃ puṣpajātir vā kamanīyā tapodhana /gandhān varṇāñ śubhāṃs tān hi bhoḥ puṣyati muhur muhuḥ //svarge saṃtānakusumāny ativartanti sarvathā //kaḥ prabhus tasya deśasya yaḥ sa sukṛtavān mune /ācakṣya yady anugrāhyā vayaṃ te devatātithe //ācakṣva me mune sarvaṃ saṃsiśasva varaṃ hi vai /yad yad iṣṭaṃ mamāpi syāt tad deyaṃ devatātithau /tam uvāca muniśreṣṭhaḥ prahasann iva bhārata /grahāya dakṣiṇe haste mahatas tapaso nidhiḥ //mandaraḥ parvataśreṣṭho vīra kāmagamaṃ vanam /tatra caivaṃvidhaṃ puṣpaṃ bhoḥ sṛṣṭiḥ śūlapāṇinaḥ /na tu tatra vanaṃ kaścid acchandena mahātmanaḥ /praveṣṭuṃ labhate tad dhi rakṣanti pramathottamāḥ //nānāpraharaṇā ghorā nānāveṣā durāsadāḥ /avadhyāḥ sarvabhūtānāṃ mahādevābhirakṣitāḥ //nityaṃ prakrīḍate tatra somaḥ sapravaro haraḥ /mandāradrumaṣaṇḍeṣu sarvātmā sarvabhāvanaḥ //tapoviśeṣair ārādhya haraṃ tribhuvaneśvaram /śakyaṃ mandārapuṣpāṇi prāptuṃ kaśyapavaṃśaja //strīratnamaṇiratnāni yāni cānyāni cāpy atha /kāṅkṣitāni phalanti sma te drumā haravallabhāḥ //na tatra sūryaḥ somo 'tha tapaty atulavikrama /svayaṃprabhaṃ taruvanaṃ tad bho duḥkhavivarjitam //tatra gandhāḥ sravanty anye ratnāny anye mahādrumāḥ /vāsāṃsi vividhāny anye sugandhāni mahābala //bhakṣyaṃ bhojyaṃ ca peyaṃ ca coṣyaṃ lehyaṃ tathaiva ca /tarubhyaḥ sravate tebhyo vividhaṃ manasepsitam //pipāsā vā bubhukṣā vā glāniś cintāpi vānagha /na mandāravane vīra bhavatīty upadhāryatām //na te varṇayituṃ śakyā guṇā varṣaśatair api /guṇā ye tatra vartante svargād bahuguṇottarāḥ //atīva vijayel lokān samahendrān na saṃśayaḥ /ekāham api yas tatra vased vai ditijottama //svargasyāpi hi tat svargaṃ sukhānām api sat sukham /babhūva jagataḥ sarvam iti me dhīyate manaḥ //andhako nāradavacaḥ śrutvā tattvena bhārata /mandaraṃ parvataṃ gantuṃ mano dadhre mahāsuraḥ //so 'surān sumahātejāḥ samānīya mahābalaḥ /jagāma mandaraṃ kruddho mahādevālayaṃ tadā //taṃ mahābhrapraticchannaṃ mahauṣadhisamākulam /nānāsiddhasamākīrṇaṃ maharṣigaṇasevitam //candanāgaruvṛkṣāḍhyaṃ saraladrumasaṃkulam /kiṃnarodgītaramyaṃ ca bahunāgakulākulam //vātoddhūtair vanaiḥ phullair nṛtyantam iva ca kvacit /prasrutair dhātubhiś citrair viliptam iva ca kvacit //pakṣisvanaiḥ sumadhurair nadantam iva ca kvacit /haṃsaiḥ śucipadaiḥ kīrṇaṃ saṃpatadbhir itas tataḥ //mahābalaiś ca mahiṣaiś caradbhir daityanāśanaiḥ /candrāṃśuvimalaiḥ siṃhair bhūṣitaṃ himasaṃcayam //mṛgarājaśatākīrṇaṃ mṛgavṛndaniṣevitam //camarīgaṇasaṃkīrṇaṃ śabarīgaṇasaṃkulam /sa mandaraṃ giriṃ prāha rūpiṇaṃ baladarppitaḥ /vetsi tvaṃ hi yathāvadhyo varadānād ahaṃ pituḥ //mama caiva vaśe sarvaṃ trailokyaṃ sacarācaram /pratiyoddhuṃ na māṃ kaścid icchaty api gire bhayāt //pārijātavanaṃ cāsti tava sānau mahāgire /sarvakāmapradaiḥ puṣpair bhūṣitaṃ ratnam uttamam //tad ācakṣvopabhokṣyāmi tad vanaṃ tava sānujam //kiṃ kariṣyasi kruddhas tvaṃ mano hi tvarate mama //trātāraṃ nānupaśyāmi mayā khalv arditasya te /ity ukto mandaras tena tatraivāntarhito 'bhavat /tato 'ndhako 'tiruṣito varadānena darpitaḥ /mumoca nādaṃ sumahad idaṃ vacanam abravīt //mayā nāma yācyamāno yasmān na bahu manyase /ahaṃ cūrṇīkaromi tvāṃ balaṃ parvata paśya me //evam uktvā gireḥ śṛṅgam utpāṭya bahuyojanam /niṣpipeṣa gires tasya śṛṅge 'thānyatra vīryavān /saha tair asuraiḥ sarvair varadānena darpitaḥ //taṃ pracchannanadījālaṃ bhajyamānaṃ mahāgirim /viditvā bhagavān rudraś cakārānugrahaṃ gireḥ //saviśeṣataraṃ vīra mattadvipamṛgāyutam /nadījālair bahutarair ācitaṃ citrakānanam /nabhaścyutaiḥ purā yadvat tadvad eva virājate //atha devaprabhāvena śṛṅgāṇy utpāṭitāni tu /kṣiptāni cāsurān eva ghnanti ghorāṇi bhārata //kṣiptvā ye prapalāyante śṛṅgāṇi tu mahāsurāḥ /śṛṅais tais taiḥ sma vadhyante parvatasya janādhipa //ye svasthās tv asurās tatra tiṣṭhanti girisānuṣu /śṛṅgais te tasya vadhyante mandarasya mahāgireḥ //tato 'ndhakas tadā dṛṣṭvā senāṃ tāṃ sūditāṃ tathā /ruṣitaḥ sumahānādaṃ naditvedaṃ tadābravīt //āhvayaitaṃ vanaṃ yasya yuddhārtham upatiṣṭhatu /kiṃ tvayācala yuddhena hatāḥ sma cchadmanā raṇe //evam ukte tv andhakena vṛṣabheṇa maheśvaraḥ /saṃprāptaḥ śūlam udyamya devo 'ndhakajighāṃsayā //pramathānāṃ gaṇair dhīmān vṛto vai bahulocanaḥ /tathā bhūtagaṇaiś caiva dhīmān bhūtagaṇeśvaraḥ //pracakampe tataḥ kṛtsnaṃ trailokyaṃ ruṣite hare /sindhavaś ca pratisrotam ūhuḥ prajvalitodakāḥ //jagmur diśo 'gnidāhaṃ ca sarvato haratejasā /yuyudhuś ca grahāḥ sarve viparītā janādhipa //celuś ca girayas tatra kāle kurukulodvaha /pravavarṣātha parjanyaḥ sadhūmāṅgāravṛṣṭimān //uṣṇabhāś candramāś cāsīt sūryaḥ śītaprabhas tathā /na brahma vividus tatra munayyo brahmavādinaḥ //vaḍavāḥ suṣuvur gāś ca gāvo 'śvān api cānagha /petur vṛkṣāś ca medinyām acchinna bhasmasātkṛtāḥ //bādhante vṛṣabhā gāś ca gāvaś cāruruhur vṛṣān /rākṣasā yātudhānāś ca piśācāś cāpi sarvaśaḥ //andhakaṃ purataḥ kṛtvā parivavrur vṛṣabhadhvajam /andhako 'pi mahātejā bāṇair api vavarṣa tam //viparītaṃ jagad dṛṣṭvā mahādevas tathā gatam /mumoca bhagavāñ śūlaṃ pradīptāgnisamaprabham //tat papāta harotsṛṣṭam andhakorasi durdharam /bhasmasāc cākarod raudram andhakaṃ sādhukaṇṭakam //tato devagaṇāḥ sarve munayaś ca tapodhanāḥ /śaṃkaraṃ tuṣṭuvuś caiva jagacchatrau nibarhite //devaduṃdubhayo neduḥ puṣpavṛṣṭiḥ papāta ha /trailokyaṃ virvṛtaṃ cāsīn narendra vigatajvaram //prajagur devagandharvā nanṛtuś cāpsarogaṇāḥ /jepuś ca brāhmaṇā vedān ījuś ca kratubhis tathā //grahāḥ prakṛtim āpedur ūhur nadyo yathā purā /na jajvāla jale vahnir āśāḥ sarvāḥ prasedire //mandaraḥ parvataśreṣṭhaḥ pureva virarāja ha /śriyā paramayā juṣṭaḥ sarvatejaḥsamucchrayāt //reme somaś ca bhagavān pārijātavane haraḥ /supracārān surān kṛtvā śakrādīn dharmataḥ prabhuḥ //mune 'ndhakavadhaḥ śrāvyaḥ śruto 'yaṃ khalu bho mayā /śāntis trayāṇāṃ lokānāṃ kṛtā devena dhīmatā //nikumbhasya hataṃ dehaṃ dvitīyaṃ cakrapāṇinā /yadarthaṃ ca yathā caiva tad bhavān vaktum arhati //śraddadhānasya rājendra vaktavyaṃ bhavato 'nagha /caritaṃ lokanāthasya harer amitatejasaḥ //dvāravatyāṃ nivasato viṣṇor atulatejasaḥ /samudrayātrā saṃprāptā tīrthe piṇḍārake nṛpa //ugraseno narapatir vasudevaś ca bhārata /nikṣiptau nagarādhyakṣau śeṣāḥ sarve vinirgatāḥ //pṛthag balaḥ pṛthag dhīmāl lokanātho janārdanaḥ /goṣṭhyaḥ pṛthak kumārāṇāṃ nṛdevāmaratejasām //gaṇikānāṃ sahasrāṇi niḥsṛtāni narādhipa /kumaraiḥ saha vārṣṇeyai rūpavadbhiḥ svalaṃkṛtaiḥ //daityādhivāsaṃ nirjitya yadubhir dṛḍhavikramaiḥ /veśyā niveśitā vīra dvāravatyāṃ sahasraśaḥ //sāmānyās tāḥ kumārāṇāṃ krīḍānāryo mahātmanām /icchābhojyā guṇair eva rājanyā veśayoṣitaḥ /sthitir eṣā hi bhaimānāṃ kṛtā kṛṣṇena dhīmatā /strīnimittaṃ bhaved vairaṃ mā yadunām iti prabho //revatyā caikayā sārdhaṃ balo reme 'nukūlayā /cakravākānurāgeṇa yaduśreṣṭhaḥ pratāpavān //kādambarīpānakalo bhūṣito vanamālayā /cikrīḍa sāgarajale revatyā sahito balaḥ //ṣoḍaśa strīsahasrāṇi jale jalajalocanaḥ /ramayām āsa govindo vaiśvarūpyeṇa sarvakṛt //aham iṣṭā mayā sārdhaṃ jale vasati keśavaḥ /iti tā menire sarvā nārāyaṇaparāḥ striyaḥ //sarvāḥ suratacihnāṅgyaḥ sarvāḥ suratatarpitāḥ /mānam ūhuś ca tāḥ sarvā govinde bahumānajam //aham iṣṭaham iṣṭeti snigdhe parijane tadā /nārāyaṇās triyaḥ sarvā mudā śaślāghire śubhāḥ //karajadvijacihnāni kucādharagatāni tāḥ /dṛṣṭvā dṛṣṭvā jahṛṣire darpaṇeṣv aṅgalakṣaṇam //gotram uddiśya kṛṣṇasya jagire kṛṣṇayoṣitaḥ /pibantya iva kṛṣṇasya nayanair vadanāmbujam //kṛṣṇārpitamanodṛṣṭyaḥ kāntā nārāyaṇastriyaḥ /manoharatarā rājann abhavann ekaniścayāḥ //ekārpitamanodṛṣṭyo nerṣyā tāś cakrire 'ṅganāḥ //nārāyaṇena devena tarpyamāṇamanorathāḥ //śirāṃsi garvitāny ūhuḥ sarvā niravaśeṣataḥ /vāllabhyaṃ keśavamayaṃ vahantyaś cārudarśanāḥ //tābhis tu saha cikrīḍa sarvābhir harir ātmavān /vaiśvarūpyeṇa vidhinā samudre vimale jale //uvāha sarvagandhāḍhyaṃ svacchaṃ vāri mahodadhiḥ /toyaṃ cālavaṇaṃ vīra vāsudevasya śāsanāt //gulphadaghnaṃ jānudaghnam ūrudaghnam athāpi vā /nāryas tāḥ stanadaghnaṃ vā jalaṃ samabhikāṅkṣitam //siṣicuḥ keśavaṃ patnyo dhārā iva mahodadhim /siṣeca taśca govindo meghaḥ phullalatā iva //avalambyāparāḥ kaṇṭhe hariṃ hariṇalocanāḥ /upagūhasva māṃ vīra patāmīty abruvan striyaḥ //kāścit kāṣṭhamayais teruḥ plavaiḥ sarvāṅgaśobhanāḥ /krauñcabarhiṇanāgānām ākārasadṛśaiḥ striyaḥ //makarākṛtibhiś cānyā mīnābhair api cāparāḥ /bahurūpākṛtidharaiḥ pupluvuś cāparāḥ striyaḥ //stanakumbhais tathā terūḥ kumbhair iva tathāparāḥ /samudrasalile ramye harṣayantyo janārdanam //rarāma saha rūkmiṇyā jale tasmin mudā yutaḥ /yenaiva kāryayogena ramaty amarasattamaḥ /tat tad eva hi tāś cakrur mudā nārāyaṇastriyaḥ //tanuvastrāvṛtās tanvyo lilāyantyas tathāparāḥ /cikrīḍur vāsudevasya jale jalajalocanāḥ //yasyā yasyās tu yo bhāvas tāṃ tāṃ tenaiva keśavaḥ /anupraviśya bhāvajño nināyātmavaśaṃ vaśī //hṛṣīkeśo 'pi bhagavān hṛṣīkeśaḥ sanātanaḥ /babhūva vaiśvarūpyeṇa kāntāvaśagataḥ prabhuḥ //kulaśīlasamo 'smākaṃ yogyo 'yam iti menire /vaiśvarūpyeṇa vartantam aṅganās tā janārdanam //dakṣā dākṣiṇyayuktaṃ taṃ smitapūrvābhibhāṣiṇam /kṛṣṇaṃ bhāryāś cakamire bhaktyā ca bahu menire //pṛthag goṣṭhyaḥ kumārāṇāṃ prakāśaṃ strīgaṇaiḥ saha /alaṃcakrur jalaṃ vīrāḥ sāgarasya guṇākarāḥ //gītanṛtyavidhijñānāṃ tāsāṃ strīṇāṃ janeśvara /tejasāpy āhṛtānāṃ te dākṣaṇyāt tasthire vaśe /śṛṇvantaś cārugītāni tathā svabhinayāny api /tūryāṇy uttamanārīṇāṃ mumudur yadupuṃgavāḥ //pañcacūḍās tataḥ kṛṣṇaḥ kauberyaś ca varāpsarāḥ /māhendrīś cānayām āsa vaiśvarūpyeṇa hetunā //tāḥ provācāprameyātmā sāntvayitvā jagat prabhuḥ /upasthitāś ca praṇatāḥ kṛtāñjalipuṭās tathā //krīḍāyuvatyo bhaimānāṃ praviśadhvam aśaṅkitāḥ /matpriyārthaṃ varārohā ramayadhvaṃ ca yādavān //darśayadhvaṃ guṇān sarvān nṛtyagītai rahaḥsu ca /tathābhinayayogeṣu vādyeṣu vividheṣu ca //evaṃ kṛte vidhāsyāmi śreyo vo manasepsitam /maccharīrasamā hy ete sarve niravaśeṣataḥ //śirasājñāṃ tu tāḥ sarvāḥ pratigṛhya hares tadā /krīḍāyuvatyo viviśur bhaimānām apsarovarāḥ //tābhiḥ praviṣṭamātrābhir dyotitaḥ sa mahārṇavaḥ /saudāminībhir nabhasi ghanavṛnda ivānagha //tā jale sthalavat sthitvā jaguś cāthāpy avādayan /cakruś cābhinayaṃ samyak svargāvāsa ivāṅganāḥ //gandhair mālyaiś ca tā divyair vastraiś cāyatalocanāḥ /helābhir hāsabhāvaiś ca jahrur bhaimamanāṃsy atha //kaṭākṣair iṅgitair hāsaiḥ kalaroṣaiḥ prasāditaiḥ /manonukūlair bhaimānāṃ samājahrur manāṃsi tāḥ //utkṣipyotkṣipya cākāśaṃ vātaskandhān bahūṃś ca tān /madirāvaśagā bhaimā mānayanti varāpsarāḥ /kṛṣṇo 'pi teṣāṃ prītyarthaṃ vijahre viyati prabhuḥ /sarvaiḥ ṣoḍaśabhiḥ sārdhaṃ strīsahasrair mudānvitaḥ //prabhāvajñās tu te vīrāḥ kṛṣṇasyāmitatejasaḥ /na jagmur vismayaṃ bhaimā gāmbhīryaṃ paramāsthitāḥ //kecid raivatakaṃ gatvā punar āyānti bhārata /gṛhān anye vanāny anye kāṅkṣitāny arimardana //apeyaḥ peyasalilaḥ sāgaraś cābhavat tadā /ājñayā lokanāthasya viṣṇor atulatejasaḥ //adhāvan sthalavac cāpi jale jalajalocanāḥ /gṛhya haste tathā nāryo yuktā majjaṃs tathāpi ca //bhakṣyabhojyāni peyāni coṣyaṃ lehyaṃ tathaica ca /bahuprakāraṃ manasā dhyāte teṣāṃ bhavaty uta //amlānamālyadhāriṇyas tāḥ striyas tān aninditān /rahaḥsu ramayāṃ cakruḥ svarge devaratānugāḥ //naubhir gṛhaprakārābhiś cikrīḍur aparājitāḥ /snātānuliptamuditāḥ sāyāhne 'ndhakavṛṣṇayaḥ //āyatāś caturasrāś ca vṛttāś ca svastikās tathā /prāsādā nauṣu kauravya vihitā viśvakarmaṇā //kailāsamandaracchandā merucchandās tathaiva ca /tathā nānāvayaśchandās tathehāmṛgarūpiṇaḥ //vaidūryatoraṇaiś citrāś citrābhir maṇibhaktibhiḥ /masāragalvarkamayaiś citrabhaktiśatair api //prakrīḍagaruḍacchandāś citrā kanakarītibhiḥ /krauñcacchandāḥ śukacchandā gajacchandās tathāpare //karṇadhārair gṛhītās tā nāvaḥ kārtasvarojjvalāḥ /salilaṃ śobhayām āsuḥ sāgarasya mahormimat //samucchritaiḥ sitaiḥ potair yānapātrais tathaiva ca /naubhiś ca jhillikābhiś ca śuśubhe varuṇālayaḥ //purāṇy ākāśagāmīni gandharvāṇām itas tataḥ /babhramuḥ sāgarajale bhaimayānāni bhārata //nandanacchandayukteṣu yānapātreṣu bhārata /nandanapratimaṃ sarvaṃ vihitaṃ viśvakarmaṇā //udyānāni sabhā vṛkṣā dīrghikāḥ syandanāni ca /niveśitāni svalpāni tādṛśāny eva sarvathā //svargacchandeṣu cānyeṣu samāsāt svargasaṃnibhāḥ /nārāyaṇājñayā vīra vihitā viśvakarmaṇā //vaneṣu ruruvur hṛdyaṃ madhuraṃ caiva pakṣiṇaḥ /manoharataraṃ caiva bhaimānām atitejasām //devalokodbhavāḥ śvetā vilepuḥ kokilās tadā /madhurāṇi vicitrāṇi yadūnāṃ kāṅkṣitāni ca //candrāṃśusamarūpeṣu harmyapṛṣṭheṣu barhiṇaḥ /nanṛtur madhurārāvāḥ śikhaṇḍigaṇasaṃvṛtāḥ //patākā yānapātrāṇāṃ sarvāḥ pakṣigaṇāyutāḥ /bhramarair upagītāś ca sragdāmāsaktavāsibhiḥ //nārāyaṇājñayā vṛkṣāḥ puṣpāṇi mumucur bhṛśam /ṛtavaś cānurūpāṇi vihāyasigatās tadā //vavau manoharo vāto ratikhedaharaḥ sukhaḥ /rajobhiḥ sarvapuṣpāṇāṃ yuktaś candanaśaityabhṛt //śītoṣṇam icchatāṃ tatra babhūva vasudhāpate /vāsudevaprasādena bhaimānāṃ krīḍatāṃ tadā //na kṣutpipāsā na glānir na cintā śoka eva ca /āviveśa tadā bhaimān prabhāvāc cakrapāninaḥ //apraśāntamahātūryā gītanṛtyopaśobhitāḥ /babhūvuḥ sāgarakrīḍā bhaimānām atitejasām //bahuyojanavistīrṇaṃ samudraṃ salilāśayam /rūdhvā cikrīḍur indrābhā bhaimāḥ kṛṣṇābhirakṣitāḥ //paricchadasyānurūpaṃ yānapātraṃ mahātmanaḥ /nārāyaṇasya devasya vihitaṃ viśvakarmaṇā //ratnāni yāni trailaukye viśiṣṭāni viśāṃ pate /kṛṣṇasya tāni sarvāṇi yānapātre 'titejasaḥ //pṛthak pṛthaṅ nivāsāś ca strīṇāṃ kṛṣṇasya bhārata /maṇivaidūryacitrāntāḥ kārtasvaravibhūṣitāḥ //sarvartukusumākīrṇāḥ sarvagandhādhivāsitāḥ /yadusiṃhāḥ śubhair juṣṭāḥ śakunaiḥ svargavāsibhiḥ //reme balaś candanapaṅkadigdhaḥ @kādambarīpānakalaḥ pṛthuśrīḥ |raktekṣaṇo revatim āśrayitvā @pralambabāhuḥ skhalitaprayātaḥ ||nīlāmbudābhe vasane vasānaś @candrāṃśugauro madirāvilākṣaḥ |rarāja rāmo 'mbudamadhyam etya @saṃpūrṇabimbo bhagavān ivenduḥ ||vāmaikakarṇāmalakuṇḍalaśrīḥ @smeraṃ manojñābjakṛtāvataṃsaḥ |tiryakkaṭākṣaṃ priyayā mumoda @rāmo mukhaṃ cārvabhivīkṣamāṇaḥ ||athājñayā kaṃsanikumbhaśatror @udārarūpo 'psarasāṃ gaṇaḥ saḥ |draṣṭuḥ mudā revatim ājagāma @balālayaṃ svargasamānam ṛddhyā ||tāṃ revatīṃ cāpy atha vāpi rāmaṃ @sarvā namaskṛtya varāṅgayaṣṭyaḥ |vādyānurūpaṃ nanṛtuḥ sugātryaḥ @samantato 'nyā jagire ca samyak ||cakrus tathaivābhinayena labdhaṃ @yathāvad eṣāṃ priyam arthayuktam ||hṛdyānukūlaṃ ca valasya tasya @tathājñayā raivatarājaputryāḥ ||cikrīḍur anyāś ca tathaiva tāsāṃ @taddeśabhāṣākṛtiveṣayuktaḥ |sahastatālaṃ lalitaṃ salīlaṃ @varāṅganāḥ sarvaratānatāṅgyaḥ ||saṃkarṣaṇādhokṣajanandanāni @saṃkīrtayantyo 'tha ca maṅgalāni |kaṃsapralambādivadhaṃ ca ramyaṃ @cāṇūraghātaṃ ca tathaiva raṅge ||yaśodayā ca prathitaṃ yaśo 'tha @dāmodaratvaṃ ca janārdanasya |vadhaṃ tathāriṣṭakadhenukābhyāṃ @vraje ca vāsaṃ śakunīvadhaṃ ca ||tathā ca bhagnau yamalārjunau ca @sṛṣṭiṃ vṛkāṇām api kālamuktām |sa kāliyo nāgapatir hrade ca @kṛṣṇena dāntaś ca yathā durātmā ||śaṅkhahradād uddharaṇaṃ ca vīra @padmotpalānāṃ madhusūdanena |govardhano 'rthe ca gavāṃ dhṛto 'bhūd @yathā ca kṛṣṇena janārdanena ||kubjāṃ yathā gandhakapeṣikāṃ ca @kubjatvahīnāṃ kṛtavāṃś ca krṣṇaḥ |avāmanaṃ vāmanakaṃ ca cakre @kṛṣṇo yathātmānam ajo 'py anindyaḥ ||saubhapramāthaṃ ca halāyudhatvaṃ @vadhaṃ murasyāpy atha devaśatroḥ |gandhārakanyāvahane nṛpāṇāṃ @rathe tathāyojanam ūrjitānām ||tataḥ subhadrāharaṇe jayaṃ ca @yuddhe ca bālāhakajambumāle |ratnapravekaṃ ca yudhā jitair yat @samāhṛtaṃ śakrasamakṣam āsīt ||etāni cānyāni ca cārurūpā @jaguḥ striyaḥ prītikarāṇi rājan |saṃkarṣaṇādhokṣajaharṣaṇāni @citrāṇi cānekakathāśrayāṇi ||kādambarīpānamadotkaṭas tu @balaḥ pṛthuśrīḥ sa cukūrda rāmaḥ |sahastatālaṃ madhuraṃ samaṃ ca @sa bhāryayā revatarājaputryā ||taṃ kūrdamānaṃ madhusūdanaś ca @dṛṣṭvā mahātmā harṣānvitātmā |cukūrda satyāsahito mahātmā @balasya bhīmān harṣāgamārtham ||samudrayātrārtham athāgataś ca @cukūrda pārtho naralokavīraḥ |kṛṣṇena sārdhaṃ muditaś cukūrda @subhadrayā caiva varāṅgayaṣṭyā ||gadaś ca dhīmān atha sāraṇaś ca @pradyumnasāmbau nṛpa satyakaś ca |sātrājitīsūnur udāravīryaḥ @sa cārūdeṣṇaś ca sucārūrūpaḥ ||vīrau kumārau niśaṭholmukau ca @rāmātmajau vīratamau cukūrdatuḥ |akrūrasenāpatiśaṃkaraś ca @tathāpare bhaimakulapradhānāḥ ||tad yānapātraṃ vavṛdhe tadānīṃ @kṛṣṇaprabhāvena janendraputra |āpūrṇam āpūrṇam udārakīrteś @cukūrdayadbhir nṛpa bhaimamukhyaiḥ ||tai rāsasaktair atikūrdamānair @yadupravīrair amaraprakāśaiḥ |harṣānvitaṃ vīra jagat tadābhūc @chemuś ca pāpāni janendrasūno ||devātithis tatra ca nārado 'tha @vipraḥ priyārthaṃ madhukeśiśatroḥ |cukūrda madhye yadusattamānāṃ @jaṭākalāpāgalitaikadeśaḥ ||rāsapraṇetā dhuri rājaputra @sa eva tatrābhavad aprameyaḥ |madhyaṃ ca gatvā sa cukūrda bhūyo @helāvikāraiḥ saviḍ ambitāṅgaiḥ ||sa satyabhāmām atha keśavaṃ ca @pārthaṃ subhadrāṃ ca balaṃ ca devam |devīṃ tathā raivatarājaputrīṃ @saṃdṛśya saṃdṛśya jahāsa dhīmān ||tā hāsayām āsa sudhairyayuktās @tais tair ūpāyaiḥ parihāsaśīlaḥ |ceṣṭānukārair hasitānukārair @līlānukārair aparaiś ca dhīmān ||ābhāṣitaṃ kiṃcid ivopalakṣya @nādātinādān bhagavān mumoca |hasan vihāsāṃś ca jahāsa harṣād @dhāsyāgame kṛṣṇavinodanārtham ||kṛṣṇājñayā sātiśayāni tatra @yathānurūpāṇi dadur yuvatyaḥ |ratnāni vastrāṇi ca rūpavanti @jagat pradhānāni nṛdevasūno ||mālyāni ca svargasamudbhavāni @saṃtānadāmāny atimuktakāni |sarvartukāny apy anayaṃs tadānīṃ @dadur harer iṅgitakālatajjñāḥ ||rāsāvasāne tv atha gṛhya haste @mahāmuniṃ nāradam aprameyaḥ |papāta kṛṣṇo bhagavān samudre @sātrājitīṃ cārjunam eva cātha ||uvāca cāmeyaparākramo 'tha @śaineyam īṣatprahasan pṛthuśrīḥ |dvidhākṛtāḥ sma patitāḥ sma bhūtvā @krīḍā jale no 'stu sahāṅganābhiḥ ||sarevatīko 'stu balo 'rdhanetā @putrā madīyāś ca sahārdhabhaimāḥ |bhaimārdham evātha balātmajāś ca @matpakṣiṇaḥ santu samudratoye ||ājñāpayām āsa tataḥ samudraṃ @kṛṣṇaḥ sthitaṃ prāñjalinaṃ pratītaḥ |sugandhatoyo bhava mṛṣṭatoyas @tathā bhava grāhavivarjitaś ca ||dṛśyā ca te ratnavibhūṣitā tu @sā velikābhūr atha patsukhā ca |manonukūlaṃ ca janasya yat tat @prayaccha vijñāsyasi matprabhāvāt ||bhavasva peyo 'py atha ceṣṭapeyo @janasya sarvasya manonukūlaḥ |vaidūryamuktāmaṇihemacitrā @bhavantu matsyās tvayi saumyarūpāḥ ||vidhatsva ca tvaṃ kamalotpalāni @sugandhasusparśarasakṣamāṇi |ṣaṭpādajuṣṭāni manoharāṇi @cārūṇi kīlālasamanvitāni ||maireyamādhvīkasurāsavānāṃ @kumbhāṃś ca pūrṇānsthapayasva toye |jāmbūnadaṃ pānanimittameṣāṃ @pātraṃ papur yeṣu dadasva bhaimāḥ ||puṣpoccayair vāsitaśītatoyo @bhavāpramattaḥ khalu toyarāśe |yathā vyalīkaṃ na bhaved yadūnāṃ @sastrījanānāṃ kuru tat prayatnam ||itīdam uktvā bhagavān samudraṃ @tataḥ pracikrīḍa sahārjunena |siṣeca pūrvaṃ nṛpa nāradaṃ tu @sātrājitī kṛṣṇamukheṅgitajñā ||sa cāpi satyām atha rukmiṇīṃ ca @siṣeca cānyāḥ parihāsapūrvam ||tato madāvarjitacārudehaḥ @papāta rāmaḥ salile salīlam |sākāram ālambya karaṃ kareṇa @manoharāṃ raivatarājaputrīm ||kṛṣṇātmajā ye tv atha bhaimamukhyā @rāmasya patnyaḥ patitāḥ samudre |virāgavastrābharaṇāḥ prahṛṣṭāḥ @kṛīḍābhirāmā madirāvilākṣāḥ ||śeṣās tu bhaimā harim abhyupetāḥ @krīḍābhirāmā niśaṭholmukādyāḥ |vicitravastrābharaṇāś ca mattāḥ @saṃtānamālyāvṛtakaṇṭhadeśāḥ ||vīryopapannāḥ kṛtacārucihnā @viliptagātrā jalayantrahastāḥ |jītāni taddeśamanoharāṇi @kharopapannāny atha gāyamānāḥ ||tataḥ pracakrur jalavāditāni @nānāsvarāṇi priyavādyaghoṣāḥ |sahāpsarobhis tridivālayābhiḥ @kṛṣṇājñayā veśavadhūśatāni ||ākāśagaṅgājalavādyatajjñaḥ @sadāyuvatyo madanaikacittāḥ |avādayaṃs tā jaladardurāṃś ca @vādyānurūpaṃ jagire ca hṛṣṭāḥ ||kuśeśayākośaviśālanetrāḥ @kuśeśayāpīḍavibhūṣitāś ca |kuśeśayānāṃ ravibodhitānāṃ @jahruḥ śriyaṃ tāḥ suravāramukhyāḥ ||strīvaktracandraiḥ sakalendukalpai @rarāja rājañ śataśaḥ samudraḥ |yadṛcchayā devavidhānato vā @nabho yathā candrasahasrakīrṇam ||samudrameghaḥ sa rarāja rajañ @śatahradās trīprabhayābhirāmaḥ |saudāminībhinna ivāmbunātho @dedīpyamāno nabhasīva meghaḥ ||nārāyaṇaś caiva sa nāradaś ca @siṣeca pakṣe kṛtacārucihnaḥ |balaṃ sapakṣaṃ kṛtacārucihnaṃ @sa caiva pakṣaṃ madhusūdanasya ||hastapramuktair jalayantrakaiś ca @prahṛṣṭarūpāḥ siṣicus tadānīm |rāgoddhatā vāruṇimaṇḍamattāḥ @saṃkarṣaṇādhokṣajadevapatnyaḥ ||āraktanetrā jalamuktisiktāḥ @strīṇāṃ samakṣaṃ puruṣāyamāṇāḥ |te noparemuḥ suciraṃ ca bhaimā @mānaṃ vahanto madanaṃ madaṃ ca ||atiprasaṅgaṃ tu vicintya kṛṣṇas @tān vārayām āsa rathāṅgapāṇiḥ |svayaṃ nivṛtto jalavādyaśabdaiḥ @sanāradaḥ pārthasahāyavāṃś ca ||kṛṣṇeṅgitajñā jalayuddhasaṅgād @bhaimā nivṛttā dṛḍhamānino 'pi |nityaṃ tathānandakarāḥ priyāṇāṃ @priyāś ca teṣāṃ nanṛtuḥ pratītāḥ ||nṛtyāvasāne bhagavān upendras @tatyāja dhīmān atha toyasaṅgān |uttīrya toyād anukūlalepaṃ @jagrāha dattvā munisattamāya ||upendram uttīrṇam athāśu dṛṣṭvā @bhaimā hi te tatyajur eva toyam ||viliptagātrās tv atha pānabhūmiṃ @kṛṣṇājñayā te yayur aprameyāḥ ||yathānupūrvyā ca yathāvayaś ca @yatsaṃniyaugaiś ca tadopaviṣṭāḥ |annāni vīrā bubhujuḥ pratītāḥ @papuś ca peyāni yathānukūlam ||māṃsāni pakvāni phalāmlakāni @cukrottareṇātha ca dāḍimena |niṣṭaptaśūlān sakalān paśūṃś ca @tatropajahruḥ śucayo 'tha sūdāḥ ||susvinnaśūlyān mahiṣāṃś ca bālān @sthūlān suniṣṭaptaghṛtāvasiktān |vṛkṣāmlasauvarcalacukrapūrṇān @paurogavoktān upajahrur eṣām ||paurogavoktyā vidhinā mṛgāṇāṃ @māṃsāni siddhāni ca pīvarāṇi |nānāprakārāṇy upajahrur eṣāṃ @mṛṣṭāni pakvāni ca cukracūtaiḥ ||pārśvāni cānye śakalāni tatra @daduḥ paśūnāṃ ghṛtamṛkṣitāni |sāmudracūrṇair avacūrṇitāni @cūrṇena mṛṣṭena samāricena ||samūlakair dāḍimamātuluṅgaiḥ @parṇāsahiṅgvārdrakabhūstṛṇaiś ca |pāṭhīnamatsyair mahiṣaiś ca vanyaiḥ @paśūn haridrārdrakakarpaṭaiś ca ||tadopadaṃśaiḥ sumukhottarais te @pānāni hṛṣṭāḥ papur aprameyāḥ ||kaṭvaṅgaśūlair api pakṣibhiś ca @ghṛtāmlasauvarcalatailasiktaiḥ |maireyamādhvīkasurāvāṃs te @papuḥ priyābhiḥ parivāryamāṇāḥ ||śvetena yuktān api śoṇitena @bhakṣyān sugandhāṃl lavaṇānvitāṃś ca |ārdrān kilāṭān ghṛtapūrṇakāṃś ca @nānāprakārān api khaṇḍakhādyān ||apānapāścoddhavabhojamiśrāḥ @śākaiś ca sūpaiś ca bahuprakāraiḥ |peyaiś ca dadhnā payasā ca vīrāḥ @svinnāni rājan bubhujuḥ prahṛṣṭāḥ ||tathā rasālāṃś ca bahuprakārān @papuḥ sugandhān api pālavīṣu |śṛtaṃ payaḥ śarkarayā ca yuktaṃ @phalaprakārāṃś ca bahūṃś ca khādan ||ardhāḍhakaṃ suciraparyuṣitasya dadhnaḥ @khaṇḍasya ṣoḍaśapalāni śaśiprabhasya |sarpiḥ palaṃ madhu palaṃ maricaṃ dvikarṣaṃ @śuṇṭhyāḥ palārdham api cārdhapalaṃ caturṇām ||ślakṣṇe paṭe lalanayā mṛdupāṇighṛṣṭe @karpūradhūlisurabhīkṛtacārubhāṇḍe |eṣā vṛkodarakṛtā sarasā rasālā @yāsvāditā bhagavatā madhusūdanena ||tṛptāḥ pravṛttāḥ punar eva vīrās @te bhaimamukhyā vanitāsahāyāḥ |gītāni ramyāṇi jaguḥ prahṛṣṭāḥ @kāntābhinītāni manoharāṇi ||ājñāpayām āsa tataḥ sa tasyāṃ @niśi prahṛṣṭo bhagavān upendraḥ |chālikyageyaṃ bahusaṃvidhānaṃ @yad devagāndharvam udāharanti ||jagrāha vīṇām atha nāradas tu @ṣaḍgrāmarāgādisamādhiyuktām |hallīsakaṃ tu svayam eva kṛṣṇaḥ @suvaṃśaghoṣaṃ naradeva pārthaḥ ||mṛdaṅgavādyān aparāṃś ca vādyān @varāpsarās tā jagṛhuḥ pratītāḥ |āsāritān te ca tataḥ pratītā @rambhotthitā sābhinayārthatajjñā ||tayābhinīte varagātrayaṣṭyā @tutoṣa rāmaś ca janārdanaś ca |athorvaśī cāruviśālanetrā @hemā ca rājann atha miśrakeśī ||tilottamā cāpy atha menakā ca @etās tathānyāś ca haripriyārtham |jagus tathaivābhinayaṃ ca cakrur @iṣṭaiś ca kāmair manaso 'nukūlaiḥ ||tā vāsudeve 'py anuraktacittāḥ @svagītanṛtyābhinayair udāraiḥ |narendrasūno paritoṣitena @tāmbūlayogāś ca varāpsarobhiḥ ||tadāgatābhir nṛvarāhṛtās tu @kṛṣṇepsayā mānamayās tathaiva |phalāni gandhottamavanti vīrāś @chālikyagāndharvam athāhṛtaṃ ca ||kṛṣṇecchayā ca tridivān nṛdeva @anugrahārtha bhuvi mānuṣāṇām |sthitaṃ ca ramyaṃ haritejasaiva @prayojayām āsa sa raukmiṇeyaḥ ||chālikyagāndharvam udārabuddhis @tenaiva tāmbūlam atha prayuktam |prayojitaṃ pañcabhiri ndratulyaiś @chālikyam iṣṭaṃ satataṃ narāṇām ||kṛṣṇārjunābhyāṃ gadarāmasāmbaiḥ ||śubhāvahaṃ vṛddhikaraṃ praśastaṃ @maṅgalyam evātha tathā yaśasyam |puṇyaṃ ca puṣṭyabhyudayāvahaṃ ca @nārāyaṇasyeṣṭam udārakīrteḥ ||jayāvahaṃ dharmadhurāvahaṃ ca @duḥsvapnanāśaṃ parikīrtyamānam |karoti pāpaṃ ca tathā vihanti @śṛṇvan surāvāsagato narendra ||chālikyagāndharvam udārakīrtim @vidheḥ sabhāyāṃ tadadhīnacetāḥ ||mene kilaikaṃ divasaṃ sahasram |caturyugānāṃ nṛpa raivato 'tha @tataḥ pravṛttā ca kumārajātiḥ ||gāndharvajātiś ca tathāparāpi @dīpād yathā dīpaśatāni rājan |viveda kṛṣṇaś ca sa nāradaś ca @pradyumnamukhyair nṛpa bhaimamukhyaiḥ ||vijñātam etad dhi parair yathāvad @uddeśamātrāṇi janās tu loke |jānanti chālikyaguṇodayānāṃ @toyaṃ nadīnām atha vā samudraḥ ||jñātuṃ hi śakyaṃ hi mahāgirir vā @phalāgrato vā guṇato 'tha vāpi |śakyaṃ na chālikyam ṛte tapobhis @tālair vidhānāny atha mūrchanāsu ||ṣaḍgrāmarāgeṣu ca tatra kāryaṃ @tasyaikadeśāvayavena rājan |saṃgītaśāstraṃ bhuvi saṃpravṛttam ||leśābhidhānaṃ sukumārajātiṃ @niṣṭāṃ suduḥkhena narāḥ prayānti ||chālikyagāndharvaguṇodayeṣu @ye devagandharvamaharṣisattvāḥ |chālikyagāndharvam idaṃ manojñaṃ @sṛṣṭaṃ kilaikaṃ divasaṃ vicārya |caturyugānāṃ nṛpate sahasraṃ @savādyagītābhinayaṃ vidhātrā ||niṣṭāṃ prāyāntīty avagaccha buddhyā ||chālikyam evaṃ madhusūdanena @bhaimottamānāṃ naradeva dattam ||lokasya cānugrahakāmyayeha @gataṃ pratiṣṭām amaropageyam ||bālā yavānaś ca tathaiva vṛddhāḥ @krīḍanti bhaimāḥ pravarotsaveṣu |pūrvaṃ tu bālāḥ samudāharanti @vṛddhās tu paścāt pratimānayanti || (sthāneṣu nityaṃ pratimānayanti) ||(HV_App.I,29D.503) martyeṣu martyān yadavo 'tivīrāḥ @svavaṃśadharmaṃ samanusmarantaḥ |purātanaṃ dharmavidhānatajjñāḥ @prītipramāṇaṃ ha vayaḥpramāṇam ||prītipramāṇāni ha sauhṛdāni @prītiṃ puraskṛtya hi te daśārhāḥ |vṛṇyandhakāḥ putrasakhā babhūvur @visarjitāḥ keśivināśanena ||svargaṃ gatāś cāpsarasāṃ samūhāḥ @kṛtvā praṇāmaṃ madhukaṃsaśatroḥ |prahṛṣṭarūpasya suhṛṣṭarūpāḥ @vinoditāḥ keśiniṣūdanena ||bhaimādayo mumuduḥ kṛṣṇacetasaḥ ||yadupravīrā mumudus tadānīm ||teṣāṃ krīḍāprasaktānāṃ yadūnāṃ puṇyakarmaṇām /chidram āsādya durbuddhir devaśatrur durāsadaḥ //kanyāṃ bhānumatīṃ nāma bhānor duhitaraṃ nṛpa /jahārātmavadhākāṅkṣī nikumbho nāma dānavaḥ //antarhito mohayitvā yadūnāṃ pramadājanam /māyāvī māyayā rājan pūrvavairam anusmaran //bhrātur hi vajranābhasya tasya kanyā prabhāvatī /pradyūmnena hṛtā vīra vajranābhas tathā hataḥ //bhānor eva tathāraṇye vasaty avasareṇa hi /asvādhīne durādharṣe chidrajño dānavādhamaḥ //kanyāpure mahānādaḥ sahasā samupasthitaḥ /tasyāṃ hṛtāyāṃ kanyāyāṃ rudantyāṃ samitiṃjaya //vasudevāhukau vīrau daṃśitau nirgatāv ubhau /ārtanādam upaśrutya bhānoḥ kanyāpure tadā //na dṛṣṭigocare tau tu dadṛśate 'pakāriṇam /tathaiva daṃśitau yātau yatra kṛṣṇo mahābalaḥ //śrutārthaḥ svaṃ vimānaṃ tad āruroha janārdanaḥ /pārthena sahitas tārkṣyaṃ nāgaśatrum ariṃdamaḥ //rathe tvam anugaccheti saṃdiśya makaradhvajam /tvareti garuḍaṃ vīraḥ saṃdideśa ca kāśyapam //vajraṃ nagaram āyāntaṃ nikumbhaṃ raṇadurjayam /pārthakṛṣṇau mahātmānāv āsedatur ariṃdamau /pradyumnaś ca mahātejā māyināṃ pravaro nṛpa //kṛṣṇāpradyumnapārthān sa dṛṣṭvātmānaṃ dvidhākarot /nikumbhas tv atha taṃ dṛṣṭvā tridhātmānam athākarot //tān sarvān yodhayām āsa nikumbhaḥ prahasann iva /bahukaṇṭakagurvībhir gadābhir amaropamaḥ //savyenālambya hastena kanyāṃ bhānumatīṃ nṛpa /dakṣiṇenātha hastena gadayā praharaty uta //kanyārthaṃ na ca kṛṇṣau vā kāmo vā nṛpasattama /nirdayaṃ praharanti sma nikumbhe ca mahāsure //samarthās te mahātmānaḥ śatruṃ hantuṃ durāsadāḥ /niśaśvasur narapate dayābhārāvapīḍitāḥ //śreṣṭho dhanuṣmatāṃ pārthaḥ sarvathā kuśalo yudhi /nārācair vidhinā daityaṃ śaraśaktyā jaghāna ha //te tu vaitastikair bāṇair vividhur dānavaṃ yudhi /na kanyāṃ kalayā yuktyā śikṣayā ca mahīpate //tataḥ sa kanyayā sārdhaṃ tatraivāntaradhīyata /āsurīm āśrito māyāṃ na tāṃ vetti hi kaś cana //taṃ kṛṣṇau raukmiṇeyaś ca pṛṣṭhato 'nuyayus tadā /hārītaḥ śakuno bhūtvā tasthāv atha mahāsuraḥ //taṃ bāṇaiḥ punar evātha vīro bhūyo dhanaṃjayaḥ /vaitastikair marmabhidbhiḥ kanyāṃ rakṣann atāḍayat //sa imāṃ pṛthivīṃ kṛtsnāṃ saptadvīpāṃ mahāsuraḥ /babhrāmānugataś caiva tair vīrair arimardanaḥ //gokarṇasyopariṣṭāt tu parvatasya mahāsuraḥ /papāta celagaṅgāyāḥ puline saha kanyayā //na devā nāsurā vāpi laṅghayanti tapodhanāḥ /gokarṇaṃ tejasā guptaṃ mahādevasya bhārata //etad antaram āsādya pradyumnaḥ śīghravikramaḥ /kanyāṃ bhānumatīṃ bhaimo jagrāha raṇadurjayaḥ //asuraḥ so 'rdito rājan kṛṣṇābhyāṃ niśitaiḥ śaraiḥ /tyaktvāthottaragokarṇāṃ nikumbho dakṣiṇāṃ diśam /jagāma pṛṣṭhato yātau kṛṣṇau tārkṣyagatau tadā //viveśa ṣaṭpuraṃ caiva jñātīnām ālayaṃ tadā /tatra vīrau guhādvāri kṛṣṇau rātriṃ tadoṣatuḥ //raukmiṇeyo 'pi kṛṣṇena saṃdiṣṭo dvārakāṃ purīm /anayad bhānutanayāṃ prahṛṣṭenāntarātmanā //nayitvā cāyayau vīraḥ ṣaṭpuraṃ dānavākulam /dadarśa ca guhādvāri kṛṣṇau bhīmaparākramau //ūṣatur dvāram ākramya ṣaṭpurasya mahābalau /kṛṣṇau pradyumnasahitau nikumbhavadhakāṅkṣiṇau //tato 'nantaram etasmād bilād atibalas tadā /nirjagāma balī yoddhuṃ nikumbho bhīmavikramaḥ //tasya nirgacchatas tasmād bilāt pārtho viśāṃ pate /rurodha sarvato mārgaṃ śarair gāṇḍīvaniḥsṛtaiḥ //so 'bhisṛtya gadāṃ ghorām udyamya bahukaṇṭakām /śirasy atāḍayat pārthaṃ nikumbho balināṃ varaḥ //gadayābhihate pārthe raktaṃ vamati muhyati /hasitvā so 'suro dṛpto raukmiṇeyam atāḍayat //taṃ prāṅmukhamukhaṃ vīraṃ māyāvī māyināṃ varam /adṛṣṭenāhato vīraḥ śirasy atha mumoha saḥ //tathāgatau tu dṛṣṭvā tau muhyamānau sutāḍitau /abhidudrāva govindo nikumbhaṃ krodhamūrchitaḥ //kaumodakīṃ samudyamya gadapūrvodbhavo gadām /tāv anyonyaṃ durādharṣau garjantāv abhipetatuḥ //airāvatagataḥ śakraḥ sarvair devagaṇaiḥ saha /dadarśa tan mahāyuddhaṃ ghoraṃ devāsuraṃ tadā //dṛṣṭvā devān hṛṣīkeśaś citrair yuddhair ariṃdamaḥ /iyeṣa dānavaṃ hantuṃ devānāṃ hitakāmyayā //sa maṇḍalāni citrāṇi darśayām āsa keśavaḥ /kaumodakīṃ mahābāhur lālayan yuddhakovidaḥ //tathaivāsuramukhyo 'pi gadāṃ tāṃ bahukaṇṭakām /śikṣayā bhrāmayāṇo 'tha maṇḍalāni cacāra ha //ṛṣabhāv iva garjantau bṛṃhantāv iva kuñjarau /vāsitāntaram āsādya kruddhau sālāvṛkāv iva //ājaghāna nikumbhas tu gadayā gadapūrvajam /spaṣṭāṣṭaghaṇṭayā vīra nādaṃ muktvātidāruṇam //tatkālam eva kṛṣṇo 'pi bhrāmayitvā mahāgadām /nikumbhamūrdhani tadā pātayām āsa bhārata //avaṣṭabhya muhūrtaṃ tu hariḥ kaumodakīṃ gadām /tasthau jagadgurur dhīmān mumoha patitaḥ kṣitau //hāhābhūtaṃ jagat sarvaṃ tatkālam abhavat tadā /tathā gate vāsudeve naradeve mahātmani //ākāśagaṅgātoyena śītena ca sugandhinā /siṣecāmṛtamiśreṇa kṛṣṇaṃ deveśvaraḥ svayam //nūnam ātmecchayā kṛṣṇas tathā cakre surottamaḥ /ko hi śakto mahātmānaṃ yuddhe mohayituṃ harim //kṛṣṇaḥ pratyāgataprāṇaś cakram udyamya bhārata /pratīccheti durātmānam uvāca ripunāśanaḥ //nikumbho 'py atimāyāvī utpapāta durāsadaḥ /śarīraṃ tat parityajya na tu taṃ vetti keśavaḥ //mumūrṣati mṛto vāyam iti matvā janārdanaḥ /rarakṣa smaramāṇo 'tha vīro vīravrataṃ vibho //atha pradyumnakaunteyāv āgatau labdhacetanau /sthitau nārāyaṇābhyāśe nikumbhavadhaniścitau //pradyumno 'py atha māyāvī viditaḥ kṛṣṇam abravīt /nikumbhas tāta nāsty atra gataḥ kvāpi sudurmatiḥ //pradyumnenaiva mukte tu tan nanāśa kalevaram /prajahāsātha bhagavān arjunena saha prabhuḥ //tathāyutasahasrāṇi nikumbhānāṃ janādhipa /dadṛśus te tadā vīrāḥ kṣitau divi ca sarvataḥ //sahasrāṇy eva kṛṣṇaṃ tu tathā pārtham ariṃdamam /raukmiṇeyaṃ tathā vīraṃ tad adbhutam ivābhavat //pāṇḍavasya dhanuḥ kecit kecid asya mahāśarān /anye 'sya jagṛhur hastāv anye pādau mahāsurāḥ //evaṃ grahāya te vīram agamaṃs te vihāyasi /pārthānām api koṭyas tu gṛhītānāṃ tadābhavan //nāntaṃ dadarśa kṛṣṇaś ca kārṣṇiś ca ripunāśanau /vicchidya tau śarair vīrau nikumbhaṃ pārthavarjitau //ekaikas tu dvidhā chinno dvaidhībhavati bhārata /divyajñānas tadā kṛṣṇo bhagavān atra dṛṣṭvān //nikumbhaṃ tattvataś cāpi dadarśa madhusūdanaḥ /sraṣṭāraṃ sarvamāyānāṃ hartāraṃ phalgunasya ca //sa cakreṇa śiras tasya cakartāsurasūdanaḥ /paśyatāṃ sarvabhūtānāṃ bhūtabhavyabhavo hariḥ /sa muktvā phalgunaṃ rājaṃś chinne śirasi bhārata /papātāsuramukhyo 'tha chinnamūla iva drumaḥ //athākāśagataṃ pārthaṃ patamānaṃ vihāyasaḥ /kṛṣṇavākyena jagraha kārṣṇir viyati mānada //nikumbhe patite bhūmau samāśvāsya dhanaṃjayam /jagāma dvārakāṃ devaḥ pārthakāmasamanvitaḥ //samiyāyātha dāśarho dvārakāṃ mudito vibhuḥ /nāradaṃ ca mahātmānaṃ vavande yadunandanaḥ //nārado 'tha mahātejā bhānuṃ yādavam abravīt /bhāno mā kārṣīr manyuṃ tvaṃ śrūyatāṃ bhaimanandana //krīḍantyā raivatodyāne durvāsāḥ kopito 'nayā /sa śaśāpa tato roṣān munir duhitaraṃ tava //atidurlalitaiḥ kanyā śatruhastaṃ gamiṣyati /sutārthe te mayā sārdhaṃ munibhiḥ sa prasāditaḥ //bālāṃ vratavatīṃ kanyām anāgasam imāṃ mune /śaptavān asi dharmajña kathaṃ dharmabhṛtāṃ vara /anantaraṃ vidhatsvātra vayaṃ vijñāpayāmahe //asmābhir evam uktas tu durvāsā bhaimanandana /uvācādhomukho bhūtvā muhūrtaṃ kṛpayānvitaḥ //yad avocam ahaṃ vākyaṃ tat tathā na tad anyathā /ripuhastam avaśyaṃ hi gamiṣyati na saṃśayaḥ //adūṣitā tu dharmeṇa bhartāram upalapsyati //bahuputrā bahudhanā subhagā ca bhaviṣyati //sugandhagandhā ca sadā kumārī ca punaḥ punaḥ /na ca śokām imaṃ ghoraṃ tan vaṅgī dhārayiṣyati //evaṃ bhānumatī vīra sahadevāya dīyatām /śraddadhānaḥ sa śūraś ca dharmaśīlaś ca pāṇḍavaḥ //tato bhānumatīṃ bhānur dadau mādrīsutāya vai /sahadevāya dharmātmā nāradasya vacaḥ smaran //ānītaḥ sahadevaś ca preṣite cakrapāṇinā /vivāhe ca tadā vṛtte sabhāryaḥ svapuraṃ gataḥ //imaṃ kṛṣṇasya vijayaṃ yaḥ paṭhec chṛṇuyād atha /vijayaṃ sarvakṛtyeṣu śraddadhāno labhen naraḥ //bhānumatyāpaharaṇaṃ vijayaṃ keśavasya ca /chālikyānayanaṃ caiva devalokān mahāmune //krīḍāṃ ca sāgare divyāṃ kṛṣṇīnām atitejasām /aśrauṣaṃ paramāścaryaṃ mune dharmabhṛtāṃ vara //vajranābhavadhaṃ hy uktaṃ nikumbhavadhakīrtane /tan me kautūhalaṃ śrotuṃ prasādād bhavato mune //hanta te kīrtayiṣyāmi vajranābhavadhaṃ nṛpa /vijayaṃ caiva kāmasya sāmbasya ca mahātmanaḥ //meroḥ sānau narapate tapaś cakre mahāsuraḥ /vajranābha iti khyāto niścitaḥ samitiṃjayaḥ //tasya tuṣṭo mahātejā brahmā lokapitāmahaḥ /vareṇa cchandayām āsa tapasā paritoṣitaḥ //avadhyatāṃ sa devebhyo vavre dānavasattamaḥ /puraṃ vajrapuraṃ caiva sarvaratnamayaṃ śubham //svacchandena praveśaś ca na vāyor api bhārata /acintitena kāmānām upapattir narādhipa //śākhānagaramukhyānāṃ saṃvāhānāṃ śatāni ca /nagarasyāprameyasya samantāj janamejaya //tathā tad abhavat tasya varadānena bhārata /uvāsa vajranagare vajranābho mahāsuraḥ //koṭiśo varalabdhaṃ tam asurāḥ parivārya te /ūṣur vajrapure rājan saṃvāheṣu tathaiva ca //śākhānagaramukhyeṣu ramyeṣu ca narādhipa /hṛṣṭapuṣṭapramuditā nṛpa devasya śatravaḥ //vajranābho 'tha duṣṭātmā varadānena darpitaḥ /purasya cātmanaś caiva jagad bādhitum udyataḥ //mahendram abravīd gatvā devalokaṃ viśāṃ pate /aham īśitum icchāmi trailokyaṃ pākaśāsana //atha vā me prayacchasva yuddhaṃ devagaṇeśvara /sāmānyaṃ hi jagat kṛtsnaṃ kāśyapānāṃ mahātmanām //sa bṛhaspatinā sārdhaṃ mantrayitvā sureśvaraḥ /vajranābhaṃ suraśreṣṭhaḥ provāca kuruvaṃśaja //satreṣu dīkṣitaḥ saumya kaśyapo naḥ pitā muniḥ /tasmin vṛtte yathā nyāyyaṃ tathā sa hi kariṣyati //tataḥ sa pitaraṃ gatvā kaśyapaṃ dānavo 'bravīt /yathoktaṃ devarājena tam uvācātha kaśyapaḥ //satre kṛtte kariṣyāmi yathā nyāyyaṃ bhaviṣyati /tvaṃ tu vajrapure putra vasa gaccha samāśritaḥ //evam ukte vajranābhaḥ svam eva nagaraṃ gataḥ /mahendro 'pi yayau devo dvārakāṃ dvāramālinīm //gatvā cāntarhito devo vāsudevam athābravīt /vajranābhasya vṛttāntaṃ tam uvāca janārdanaḥ //śaurer upasthito deva vājimedho mahākratuḥ /tasmin vṛtte vajranābhaṃ pātayiṣyāmi vāsava //tatropāyaṃ praveśe tu cintayāvaḥ satāṃ gate /nānicchayā praveśo 'sti tatra vāyor api prabho //tato gato devarājo vāsudevena satkṛtaḥ /vājimedhe ca saṃprāpte vasudevasya bhārata //tasmin yajñe vartamāne praveśārthaṃ surottamau /cintayām āsatur vīrau devarājācyutāv ubhau //tatra yajñe vartamāne sunāṭyena naṭas tadā /maharṣīṃs toṣayām āsa bhadranāmeti nāmataḥ //taṃ vareṇa muniśreṣṭhāś chandayām āsur ātmavān /sa vavre tu naṭo bhadro varaṃ deveśvaropamaḥ //devendrakṛṣṇacchandena sarasvatyā pracoditaḥ /prāṇipatya muniśreṣṭhān aśvamedhe samāgatān //bhojyo dvijānāṃ sarveṣāṃ bhaveyaṃ munisattamāḥ /saptadvīpāṃ ca pṛthivīṃ vicareyam imām aham //prasiddhākāśagamanaḥ satkurvaṃś ca viśeṣataḥ /avadhyaḥ sarvabhūtānāṃ sthāvarā ye ca jaṅgamāḥ //yasya yasya va veṣeṇa praviśeyam ahaṃ khalu /mṛtasya jīvato vāpi bhāvenotpāditasya vā //sa bhūyas tādṛśaḥ syāṃ vai jarārogavivarjitaḥ /tuṣyeyur munayo nityam anye ca mama sarvadā //evam astv iti sa prokto brāhmaṇair nṛpate naṭaḥ /saptadvīpāṃ vasumatīṃ paryaṭaty amaropamaḥ //purāṇi dānavendrāṇām uttarāṃś ca kurūṃs tathā /bhadrāśvān ketumālāṃś ca kālāpadvīpam eva ca //parvaṇīsu tu sarvāsu dvārakāṃ yadumaṇḍitām /āyāti varadattaḥ sa lokavīra mahānaṭaḥ //tato haṃsān dhārtarāṣṭrān devalokanivāsinaḥ /uvāca bhagavāñ śakraḥ sāntvayitvā sureśvaraḥ //bhavanto bhrātaro 'smākaṃ kāśyapā devapakṣiṇaḥ /vimānavāhā devānāṃ sukṛtīnāṃ tathaiva ca //devānām asti kartavyaṃ kāryaṃ śatruvadhānvitam /tat kartavyaṃ na mantraś ca bhettavyo vaḥ kathaṃcana //akurvatāṃ devatājñām ugro daṇḍaḥ pated api /sarvatrāpratiṣiddhaṃ vo gamanaṃ haṃsasattamāḥ //gatvāpraveśyam anyeṣāṃ vajranābhapurottamam /ito 'ntaḥpuravāpīṣu caradhvam ucitaṃ hi vaḥ //tasyāsti kanyāratnaṃ hi trailokyātiśayaṃ śubham /nāmnā prabhāvatī nāma candrābheva prabhāvatī //varadānena sā labdhā mātrā kila varānanā /haimavatyā mahādevyāḥ sakāśād iti naḥ śrutam //svayaṃvarā ca sā kanyā bandhubhiḥ sthāpitā satī /ātmecchayā patiṃ haṃsā varayiṣyati śobhanā //tad bhavadbhir guṇā vācyāḥ pradyumnasya mahātmanaḥ /sadbhūtāḥ kularūpasya śīlasya vayasas tathā //yadā sā raktabhāvā ca vajranābhasutā satī /tasyāḥ sakāśāt saṃdeśo nayitavyaḥ samādhinā //pradyumnasya punas tasmād ānayadhvaṃ tathaiva ca /svabuddhyā prāptakālaṃ ca saṃvidheyaṃ hitaṃ mama /netravaktraprasādaś ca kartavyas tatra sarvathā //tathā tathā guṇā vācyāḥ pradyumnasya mahātmanaḥ /yathā yathā prabhāvatyā manas tatra bhavet sthiram //vṛttāntaś cānudivasaṃ pradeyo mama sarvathā /dvāravatyāṃ ca kṛṣṇasya bhratur mama yavīyasaḥ //tāvad yatnaś ca kartayaḥ pradyumno yāvad ātmavit /paryāvarted varārohāṃ vajranābhasutāṃ vibhuḥ //avadhyās te tu devānāṃ brahmaṇo varadarpitāḥ /devaputrair hi hantavyāḥ pradyumnapramukhair yudhi //naṭo dattavaras tasya veṣam āsthāya yādavāḥ /pradyumnādyā gamiṣyanti vajranābhavināśanāḥ //etac ca sarvaṃ kartavyam anyac ca svayam eva hi /prāptakālaṃ vidhātavyam asmākaṃ priyakāmyayā //praveśas tatra devānāṃ nāsti haṃsāḥ kathaṃcana /vajranābhepsite tatra praveśaḥ khalu sarvathā //te vāsavavacaḥ śrutvā haṃsā vajrapuraṃ yayuḥ /pūrvocitaṃ hi gamanaṃ tatra teṣāṃ janādhipa //te dīrghikāsu ramyāsu nipetur vīra pakṣiṇaḥ /padmotpalair āvṛtāsu kañcanaiḥ sparśanakṣamaiḥ //te vai nadanto madhuraṃ saṃskṛtāpūrvabhāṣiṇaḥ /pūrvam apy āgatās te tu vismayaṃ janayanti hi //antaḥpuropabhogyāsu cerūr vāpīṣu te nṛpa /iṣṭās te vajranābhasya triviṣṭapanivāsinaḥ //ālapantaḥ sumadhuraṃ dhārtarāṣṭrā janeśvara /sa tān uvāca daiteyo dhartarāṣṭrān idaṃ vacaḥ //triviṣṭape nityaratā bhavantaś cārubhāṣiṇaḥ /yadaivehotsavo 'smākaṃ bhavadbhir avagamyate //āgantavyaṃ jālapādāḥ svam idaṃ bhavatāṃ gṛham /viśrabdhaṃ ca praveṣṭavyaṃ triviṣṭapanivāsibhiḥ //te tathoktāḥ śakunayo vajranābhena bhārata /tathoty uktvā hi viviśur dānavendraniveśanam //cakruḥ paricayaṃ te ca devakāryavyapekṣayā /mānuṣālāpinas te tu kathāś cakruḥ pṛthagvidhāḥ //vaṃśabaddhāḥ kāśyapānāṃ sarvakalyāṇabhāginām /striyo remur viśeṣeṇa śṛṇvantyaḥ saṃgatāḥ kathāḥ //tato vicaratīṃ haṃsā dadṛśuś cāruhāsinīm /prabhāvatīṃ varārohāṃ vajranābhasutāṃ tadā /haṃsāḥ paricitāṃ cakrus tāṃ tataś cāruhāsinīm //sakhīṃ śucimukhī cakre haṃsī rājasutāṃ tadā //sā tāṃ kadācit papraccha vajranābhasutāṃ sakhīm /viśrambhitāṃ pṛthagyuktair ākhyānakaśatair varām //trailokyasundarīṃ vedmi tvām ahaṃ hi prabhāvati /rūpaśīlaguṇair devi kiṃcit tvāṃ vaktum utsahe //vyatikrāmati te bhīru yauvanaṃ cāruhāsini /yad atītaṃ punar naiti gataṃ srota ivāmbhasaḥ //kāmopabhogatulyā hi ratir devi na vidyate /strīṇāṃ jagati kalyāṇi satyam etad bravīmi te //svayaṃvaratve nyastā tvaṃ pitrā sarvāṅgaśobhane /na ca kiṃcid varayase devāsurakulodbhavam //vrīḍitā yānti suśroṇi pratyākhyātās tvayā śubhe /rūpaśauryaguṇair yuktāḥ sadṛśās tvatkulasya hi //āgatān necchase devi sadṛśān kularūpayoḥ /ihaiṣyati kim arthaṃ tvāṃ pradyumno rukmiṇīsutaḥ //trailokye yasya rūpeṇa sadṛśo 'tha kulena vā /gunair vā cārusarvāṅgi śauryeṇāpy atha vā śubhe //deveṣu devaḥ suśroṇi dānaveṣu ca dānavaḥ /mānuṣeṣv api dharmātmā mānuṣaḥ sa mahābalaḥ //yaṃ sadā devi dṛṣṭvā hi sravanti jaghanāni hi /āpīnānīva dhenūnāṃ srotāṃsi saritām iva //na pūrṇacandreṇa mukhaṃ nayane vā kuśeśayaiḥ /utsahāmopamātuṃ hi mṛgendreṇātha vā gatim //jagataḥ sāram uddhṛtya putraḥ sa vihitaḥ śubhe /kṛtvānaṅgaṃ vaśe sāṅgaṃ viṣṇunā prabhaviṣṇunā //hṛtena śambaro bālye yena pāpo nibarhitaḥ /māyāś ca sarvāḥ saṃprāptā na ca śīlaṃ vināśitam //yān yān guṇān pṛthuśroṇi manasā kalpayiṣyasi /eṣṭavyās triṣu lokeṣu pradyumne sarva eva te //rucyā vahnipratīkāśaḥ kṣamayā pṛthivīsamaḥ /tejasā sūryasadṛśo gāmbhīryeṇa hradopamaḥ //prabhāvatī śucimukhīm iti hovāca bhāvinī /viṣṇur mānuṣalokasthaḥ śrutaḥ sa bahuśo mayā //pituḥ kathayataḥ saumye nāradasya ca dhīmataḥ /śatruḥ sa kila daityānāṃ varjanīyaḥ kilānaghe //kulāni kila daityānāṃ tena dagdhāni mānini /pradīptena rathāṅgena śārṅgeṇa gadayā tathā //śākhānagaradeśeṣu vasanti kila ye 'surāḥ /ity ete dānavendreṇa saṃdiśyante hi taṃ prati //manoratho hi sarvāsāṃ strīṇām evaṃ śucismite /bhaved dhi me patikulaṃ śreṣṭhaṃ pitṛkulād iti //yadi nāmābhyupāyaḥ syāt tasyehāgamanaṃ prati /mahān anugraho me syāt kulaṃ syāt pāvitaṃ ca me //samarthanāṃ me pṛṣṭā tvaṃ prayaccha śucilāpini /pradyumnaḥ syād yathā bhartā mama vṛṣṇikulodbhavaḥ //atyantavairī daityānām udvejanakaro hariḥ /asurāṇāṃ striyo vṛddhāḥ kathayantyo mayā śrutāḥ //pradyumnasya tathā janma purastād api me śrutam /yathā ca tena nihato balavān kālaśambaraḥ //hṛdi me vartate nityaṃ pradyumnaḥ khalu sattame /hetuḥ sa nāsti tasyārthe yathā mama samāgamaḥ //dāsī tavāhaṃ sakhyārhe dūtye tvāṃ ca visarjaye //paṇḍitāsi vadopāyaṃ mama tasya ca saṃgame //tatas tāṃ sāntvayitvā sā prahasantīdam abravīt /tatra dūtī gamiṣyāmi tavāhaṃ cāruhāsini /imāṃ bhaktiṃ tavodārāṃ pravakṣyāmi śucismite //tathā caiva kariṣyāmi yathaiṣyati tavāntikam /sākṣāt kāmena suśroṇi bhaviṣyasi sakāminī //iti me bhāṣitaṃ satyaṃ smarethāḥ śucilocane /kathākuśalatāṃ pitre kathayasvāyatekṣaṇe //kathānukūlatāṃ pitre kathayāyatalocane /mama tvaṃ tatra me devi hitaṃ samyak prapatsyase /ity uktvā sā tathā cakre yat tat sā tām athābravīt //dānavendraś ca tāṃ haṃsīṃ papracchāntaḥpure tadā /prabhāvatyā samākhyātā kathākuśalatā tava //tattvaṃ śucimukhi brūhi kathāṃ yogyatayā vare /kiṃ tvayā dṛṣṭam āścaryaṃ jagaty uttamapakṣiṇi //adṛṣṭapūrvam anyair vā yogyāyogyam anindite /sovāca vajranābhaṃ tu haṃsī naravarottama //śrūyatām ity athāmantrya dānavendraṃ mahādyutim /dṛṣṭā me śāṇḍilī nāma sādhvī dānavasattama /āścaryaṃ karma kurvantī merupārśve manasvinī //sumanā caiva kausalyā sarvabhūtahite ratā /tathāvidūre śāṇḍilyāḥ śailaputryāḥ śubhā sakhī //naṭaś caiva mayā dṛṣṭo munidattavaraḥ śubhaḥ /kāmarūpī ca bhojyaś ca trailokye nityasaṃmataḥ //kurūn yātyuttarān vīra kālāmradvīpam eva ca /bhadrāśvān ketumālāṃś ca dvīpān anyāṃs tathānagha //devagandharvageyāni nṛtyāni vividhāni ca /sa vetti devān nṛtyena vismāpayati sarvadā //śrutam etan mayā haṃsi nacirād iva vistaram /cāraṇānāṃ kathayatāṃ siddhānāṃ ca mahātmanām //kutūhalaṃ mamāpy asti sarvathā pakṣinandini /naṭe dattavare tasmin saṃstavas tu na vidyate //saptadvīpān vicarati naṭaḥ sa ditijottama /guṇavantaṃ janaṃ śrutvā guṇahāryaḥ sa sarvathā //tava cecchṛṇuyād vīra sadbhūtaṃ guṇavistaram /naṭaṃ tadāgataṃ viddhi puraṃ tava mahāsura //upāyaḥ sṛjyatāṃ haṃsi yeneha sa naṭaḥ śubhe /āgacchen mama bhadraṃ te viṣayaṃ pakṣinandini //te haṃsā vajranābhena kāryahetor visarjitāḥ /devendrāyātha kṛṣṇāya śaśaṃsuḥ sarvam eva tat //adhokṣajena pradyumno niyuktas tatra karmaṇi /prabhāvatyāś ca saṃsarge vajranābhavadhe tathā //daivīṃ māyāṃ samāśritya saṃvidhāya harir naṭam /naṭaveṣeṇa bhaimānāṃ preṣayām āsa bharata //pradyumnaṃ nāyakaṃ kṛtvā sāmbaṃ kṛtvā vidūṣakam /pāripārśvaṃ gadaṃ vīram anyān bhaimāṃs tathaiva ca //pārśve gadāṃ vīramatyāṃ bhaimānāṃ ca tathaiva hi /vāramukhyā naṭīḥ kṛtvā tat tūryasadṛśaṃ tadā /tathaiva bhadraṃbhadrasya sahāyāṃś ca tathāvidhān //pradyumnavihitaṃ ramyaṃ vimānaṃ te mahārathāḥ /jagmur āruhya kāryārthaṃ devānām amitaijasām //ekaikasya samā rūpe puruṣāḥ puruṣasya te /strīṇāṃ ca sadṛśāḥ sarve svararūpair narādhipa //te vajranagarasyātha śākhānagaram uttamam /jagmur dānavasaṃkīrṇaṃ supuraṃ nāma nāmataḥ //tataḥ supuravāsīnām asurāṇāṃ narādhipa /dadāv ājñāṃ vajranābho dīyatāṃ gṛham uttamam /ātithyaṃ kriyatām eṣāṃ bahuratnam upāyanam //vāsāṃsi suvicitrāṇi sukhāya janarañjanam /bhartur ājñāṃ samālabhya tathā cakruś ca sarvaśaḥ //pūrvaśruto naṭaḥ prāptaḥ kautūhalam ajījanat //naṭasyātha dadur daityāḥ satkāraṃ parayā mudā /pratyayārthaṃ daduś cāpi ratnāni subahūny atha //tataḥ sa nanṛte tatra varadatto naṭas tadā /supure puravāsīnāṃ paraṃ harṣaṃ samādadhat //rāmāyaṇaṃ mahākāvyam uddeśaṃ nāṭakīkṛtam /janma viṣṇor ameyasya rākṣasendravadhepsayā //lomapādo daśaratha ṛśyaśṛṅgaṃ mahāmunim /śāntāmānāyayām āsa gaṇikābhiḥ sahānagha //rāmalakṣmaṇaśatrughnā bharataś caiva bharata /ṛśyaśṛṅgaś ca śāntā ca tathārūpair naṭaiḥ kṛtaiḥ //tatkālajīvito vṛddhā dānavā vismayaṃ gatāḥ /ācacakṣuś ca teṣāṃ vai rūpatulyatvam acyuta //saṃskārābhinayau teṣāṃ prastāvānāṃ ca dhāraṇam /dṛṣṭvā sarve praveśaṃ ca dānavā vismayaṃ gatāḥ //te raktā vismayaṃ nedur asurāḥ parayā mudā /utthāyotthāya nāṭyasya viśeṣeṣu punaḥ punaḥ //dadur vastrāṇi tuṣṭāś ca graiveyavalayāni ca /hārān manoharāṃś caiva hemavaidūryabhūṣitān //pṛthagartheṣu datteṣu ślokais te tuṣṭuvur naṭāḥ /asurāṃś ca munīṃś caiva gotrair abhijanair api //preṣitaṃ vajranābhasya śākhānagaravāsibhiḥ /naṭasya divyarūpasya narendrāgamanaṃ tadā //purā śrutārtho daityeśaḥ preṣayām āsa bharata /ānīyatāṃ vajrapuraṃ naṭo 'sāv iti harṣitaḥ //dānavendravacaḥ śrutvā śākhānagaravāsibhiḥ /nītā vajrapuraṃ ramyaṃ naṭaveṣeṇa yādavāḥ //āvāsaś ca tato dattaḥ sukṛto viśvakarmaṇā /eṣṭavyaṃ yac ca tat sarvaṃ dattaṃ śataguṇottaram //atha kālotsavaṃ cakre vajranābho mahāsuraḥ /kārayām āsa ramyaṃ ca raṅgavāṭaṃ prahṛṣṭavat //tatas tān pariviśrāntān prekṣārthāya pracodayat /dattvā ratnāni bhūrīṇi vajranābho mahāsuraḥ //upaviṣṭaś ca tān draṣṭuṃ saha jñātibhir ātmavān /chatre cāntaḥpuraṃ sthāpya cakṣur dṛśye janādhipa //bhaimāpi baddhanepathyā naṭaveṣadharās tathā /kāryārthaṃ bhīmakarmāṇo nṛtyārtham upacakramuḥ //tato ghanaṃ saśuṣiraṃ murajānakabhūṣitam /tantrīsvaraguṇair viddham ātodyān anvavādayan //tatas tu devagāndhāraṃ chālikyaṃ śravaṇām ṛtam /bhaimastriyaḥ prajagire manaḥśrotrasukhāvaham //āgāndhāragrāmarāgaṃ gaṅgāvataraṇaṃ tadā /viddham āsāritaṃ ramyaṃ jagire svarasaṃpadā //layatālasamaṃ śrutvā gaṅgāvataraṇaṃ śubham /asurāṃs toṣayām āsur utthāyothāya bhārata //nāndīṃ ca vādayām āsa pradyumno gada eva ca /sāmbaś ca vīryasaṃpannaḥ kāryārthaṃ naṭatāṃ gataḥ //nāndyante ca tadā ślokaṃ gaṅgāvataraṇāśritam /raukmiṇeyas tadovāca samyak svabhinayānvitam //rambhābhisāraṃ kauveraṃ nāṭakaṃ nanṛtus tataḥ /śūro rāvaṇarūpeṇa rambhāveṣā manovatī //nalakūbaras tu pradyumnaḥ sāmbas tasya vidūṣakaḥ /kailāso rūpitaś cāpi māyayā yadunandanaiḥ //śāpaś ca dattaḥ kruddhena rāvaṇasya durātmanaḥ /nalakūbareṇātha yathā rambho cāpy atha sāntvitā /evaṃ rāmasya caritaṃ ṣaṭkāṇḍam atha sottaram /dhanyaṃ yaśasyam āyuṣyaṃ rājñāṃ ca vijayāvaham //pūrvaṃ vālmīkinā proktaṃ śṛṅgārādirasānvitam /niṣādādisvarair yuktaṃ gāyanto madhurasvarāḥ //etat prakaraṇaṃ vīrā nanṛtur yadunandanāḥ /nāradasya muneḥ kīrtiṃ sarvajñasya mahātmanaḥ //pādoddhāreṇa nṛtyena tathaivābhinayena ca /tuṣṭuvur dānavā vīrā bhaimān amitatejasaḥ //te dadur vastramukhyāni ratnāny ābharaṇāni ca /hārāṃs taralaviddhāṃś ca vaidūryamaṇibhūṣitān //vimānāni vicitrāṇi rathāṃś cākāśagāminaḥ /gajān ākāśagāṃś caiva divyanāgakulodbhavān //candanāni ca divyāni śītāni rasavanti ca /gurūṇy agurumukhyāni gandhāḍhyāni ca bhārata /cintāmaṇīn udārāṃś ca cintite sarvakāmadān //prekṣāsu tāsu bahvīṣu dadanto dānavās tadā /dhanaratnair virahitāḥ kṛtāḥ puruṣasattama /striyo dānavamukhyānāṃ tathaiva ca janeśvara //tato haṃsī prabhāvatyāḥ sakhī prāha prabhāvatīm /gatāsmi dvārakāṃ ramyāṃ bhaimaguptām anindite //pradyumnaś ca mayā dṛṣṭo vivikte cārulocane /bhaktiś ca kathitā tasya mayā tava śucismite //tena hṛṣṭena kālaś ca kṛtaḥ kamalalocane /adya pradoṣasamaye tvayā saha samāgamaḥ //tad adya ruciraśroṇi tava priyasamāgamaḥ /na hy ātmavanto bhāṣanti mithyā bhaimakulodbhavāḥ //tataḥ prabhāvatī hṛṣṭā haṃsīṃ tām idam abravīt /uṣitāsi mamāvāse svaptum arhasi sundari //tvayāhaṃ sahitāvāse draṣṭum icchāmi kaiśavim /niḥsādhvasā bhaviṣyāmi tvayā saha vihaṃgame //haṃsī tatheti covāca sakhīṃ kamalalocanām /āruroha ca tad dharmyaṃ prabhāvatyā vihaṃgamā //viśvakarmakṛte tasmin harmyapṛṣṭhe prabhāvatī /saṃvidhānaṃ cakārāśu pradyumnāgamanakṣamam //tasmin kṛte saṃvidhāne kāmam ānayituṃ yayau /prabhāvatīm anujñāpya haṃsī vāyusamā gatau //naṭaveṣadharaṃ kāmaṃ gatvovāca śucismitā //adya bhūtaḥ sa bhagavan samayo vartate niśi /tatheti prāha tāṃ kāmaḥ sā nivṛttātha pakṣiṇī //sā gatvābhyāgatā haṃsī prabhāvatim athābravīt /abhyeti raukmiṇeyo 'sāv āśvasāyatalocane //pradyumno nīyamānaṃ tu dadṛśe mālyam ātmavān /bhramarair āvṛtaṃ vīraḥ sugandham arimardana //nililye tatra mālye tu bhūtvā madhukaras tadā /prabhāvatyā nīyamāne viditārthaḥ pratāpavān //praveśitaṃ ca tan mālyaṃ strībhir madhukarāyutam /upanītaṃ prabhāvatyai strībhis tad bhramarāvṛtam /avidūre ca vinyastaṃ prabhāvatyā janādhipa /bhramarās te yayuḥ saumya saṃdhyākāle hy upasthite //sa bhaimapravaro vīras taiḥ sahāyair vihinataḥ /karṇotpale prabhāvatyā nililye śanakair iva //tataḥ prabhāvatī haṃsīm uvāca vadatāṃ varā /udyacchantaṃ pūrṇacandraṃ samīkṣyātimanoharam /sakhi dahyanti me 'ṅgāni mukhaṃ ca pariśuṣyati /autsukyaṃ hṛdi cātīva ko 'yaṃ vyādhir anauṣadhaḥ //dadhad dviguṇam autsukyam asau pūrṇaniśākaraḥ /navoditaḥ śītaraśmiḥ saṃvihārocitapriyaḥ //na dṛṣṭapūrvo hi mayā śrutimātreṇa kāṅkṣitaḥ /aho dhūmayate 'ṅgāni strīsvabhāvasya dhik khalu //kalpayāmi yathā buddhyā yadi nābhyeti me priyaḥ /kumudvatīgataṃ mārgaṃ hā gamiṣyāmy akiṃcanā /madanāśīviṣeṇāsmi daṣṭā hāhā manasvinī //śītavīryāḥ prakṛtyaiva jagato hlādanāḥ sukhāḥ /dahanti mama gātrāṇi kiṃ nu candragabhastayaḥ //prakṛtyā śītalo vāyur nānāpuṣparajovahaḥ /dāvāgnisadṛśo me 'dya daṃdahīti śubhāṃ tanum //tataḥ saṃkalpaye eva sthairyaṃ kāryam ivātmanaḥ /nāvatiṣṭhati nirvīryaṃ manaḥ saṃkalpadharṣitam //vimanaskāsmi muhyāmi vepathur me mahān hṛdi /baṃbhramīti ca me dṛṣṭir hā hā yāmi dhruvaṃ kṣayam //āviṣṭeyaṃ mayā bālā sarvathety avagamya tu /kārṣṇir hṛṣṭena manasā saṃsīm idam uvāca ha //daityendratanayāṃ prāptam avagacchasva mām iha /ṣaṭpadaiḥ saha ṣaṭpādo bhūtvā mālye nilīya tu //vidheyo 'smi prabhāvatyā yatheṣṭaṃ mayi vartatām /ity uktvā darśayām āsa surūpo rūpam ātmanaḥ //tad dharmyapṛṣṭhaṃ prabhayā dyotitaṃ tasya dhīmataḥ /abhibhūtā prabhā caiva rājaṃś candrodbhavā śubhā //prabhāvatyās tu taṃ dṛṣṭvā vavṛve kāmasāgaraḥ /candrasyevodaye prāpte parvaṇyāṃ saritāṃ patiḥ //salajjādhomukhī kiṃcit kiṃcit tiryag avekṣiṇī /prabhāvatī tadā tasthau niścalevāmalekṣaṇā //kareṇādhaḥpradeśe tāṃ cārubhūṣaṇabhūṣitām /spṛṣṭvovāca varārohāṃ romāñcitatanus tanum //manorathaśatair labdhaṃ kiṃ pūrṇendusamaprabham /adhomukhaṃ mukhaṃ kṛtvā na māṃ kiṃcit prabhāṣase //prabhopamardaṃ mā kārṣīr vadanasya varānane /sādhvasaṃ tyajyatāṃ bhīru dāsaḥ sādhv anugṛhyatām //na kālam iva paśyāmi bhīru bhīrutvam utsṛja /yācāmy eṣo 'ñjalaṃ kṛtvā prāptakālaṃ nibodha me //gāndharveṇa vivāhena kuruṣvānugrahaṃ mama /deśakālānurūpeṇa rūpeṇānuttamā satī //upaspṛśya tato bhaimo maṇisthaṃ jātavedasam /juhāva samaye vīraḥ puṣpair mantrān udīrayan //jagrahātha karaṃ tasyā varābharaṇabhūṣitam /cakre pradakṣiṇaṃ caiva taṃ maṇisthaṃ hutāśanam //prajajvāla sa tejasvī mānayann acyutātmajam /bhagavāñ jagataḥ sākṣī śubhasyāthāśubhasya ca //uddiśya dakṣiṇāṃ vīro viprāṇāṃ yadunandanaḥ /uvāca haṃsīṃ dvārasthāṃ tiṣṭhāvāṃ rakṣa pakṣiṇi //tasyāṃ praṇamya yātāyāṃ kāmas tāṃ cārulocanām /grahāya dakṣiṇe haste nināya śayanottamam //ūrāv evopaveśyaināṃ sāntvayitvā punaḥ punaḥ /cucumba śanakair gaṇḍe vāsayan mukhamārutaiḥ //tato 'syā āpapau vaktraṃ padmaṃ madhukaro yathā /āliliṅge ca suśroṇīṃ krameṇa ratikovidaḥ //arāmayad rahasy enāṃ na codvejigavāṃs tadā /āpi kṛtsnaṃ caraty arthaṃ ratikāryaviśāradaḥ /uvāsa sa tayā sārdhaṃ raman kṛṣṇasutaḥ prabhuḥ //aruṇodayakāle ca yayau yatra naṭālayaḥ /akāmayā prabhāvatyā kathaṃcit sa visarjitaḥ /tām eva manasā kāntāṃ kāntarupaḥ samudvahan //ta ūṣur naṭaveṣeṇa kāryārthaṃ bhaimavaṃśajāḥ /pratīkṣantas tadā vākyam indrakeśavayos tadā /udyogaṃ vajranābhasya trailokyavijayaṃ prati //pratīkṣanto mahātmāno guhyasaṃrakṣaṇe ratāḥ /kaśyapasya muneḥ satraṃ yāvat tāvan narādhipa //devāsurāṇāṃ sarveṣām avirodho mahātmanām /trailokyavijayārthāya jayatāṃ dharmacāriṇām //tāvad divāyāṃ daityendraḥ nāṭayaṃś ca naṭān nṛpa /divāsu nanṛtus te vai rātrāv eva kadācana //evaṃ kālapratīkṣāṇāṃ vasatāṃ tatra dhīmatām /saṃprāptaḥ prāvṛṣo ramyaḥ sarvabhūtamanoharaḥ //ahar niśaṃ ca vṛttāntaṃ prayacchanti manojavāḥ //śakrakeśavayor haṃsāḥ kumārāṇāṃ mahātmanāṃ //reme saha prabhāvatyā pradyumnaś cānurūpayā /rātrau rātrau mahātejā dhārtarāṣṭrābhirakṣitaḥ //tair hi vajrapuraṃ haṃsair vasadbhir vāsavājñayā /vyāptaṃ nṛpa naṭāṃs tāṃś ca na viduḥ kālamohitāḥ //divāpi raukmiṇeyas tu prabhāvatyā nṛpālaye /tiṣṭhaty antarhito vīro haṃsasaṃghābhirakṣitaḥ //māyayāsya praticchāyā dṛśyate hi naṭālaye /dehārdhena tu kauravya siṣeva sa prabhāvatīm //saṃnatiṃ vinayaṃ śīlaṃ līlāṃ dākṣyaṃ vilāsitām /spṛhayanty asurā dṛṣṭvā vidvattāṃ ca mahātmanām //rūpaṃ vilāsaṃ gandhaṃ ca mṛjāṃ bhāṣām athāryatām /tāsāṃ yādavanārīṇāṃ spṛhayanty asurastriyaḥ //vajranābhasya tu bhrātā sunābho nāma viśrutaḥ /duhitṛdvayaṃ ca nṛpates tasya rūpaguṇānvitam //ekā candravatī nāmnā guṇavaty atha cāparā /prabhāvatyālayaṃ te tu vrajataḥ khalu nityadā //dadṛśāte tu te tatra ratisaktāṃ prabhāvatīm /paripapracchatuś caiva viśrambhopagatāṃ satīm //sovāca mama vidyāsti yādhītā kāṅkṣitaṃ patim /ratyartham ānayaty āśu saubhagyaṃ ca prayacchati /devaṃ vā dānavaṃ vāpi vivaśaṃ sadya eva hi //sāhaṃ ramāmi kāntena devaputreṇa dhīmatā /dṛśyatāṃ matprabhāvena pradyumnaḥ supriyo mama /te dṛṣṭvā vismayaṃ yāte rūpayauvanasaṃpadam //punar evābravīt te tu bhaginyau cāruhāsinī /prabhāvatī varārohā kālaprāptam idaṃ vacaḥ //devā dharmaratā nityaṃ dambhaśīlā mahāsurāḥ /devās tapasi raktā hi sukharaktā mahāsurāḥ //devāḥ satyaratā nityam anṛte tu mahāsurāḥ /dharmastapaś ca satyaṃ ca yatra tatra jayo dhruvam //devaputrau varayataṃ patividyāṃ dadāmy aham /ucitau matprabhāvena sadya evopalapsyatha //tāṃ tathety ūcatur hṛṣṭe bhaginyau cārulocanām /paripapraccha bhaimaṃ ca kāryaṃ tat prati māninī //sa pitṛvyaṃ gadaṃ vīraṃ sāmbaṃ cāpy abravīt tadā /rūpānvitau suśīlau ca śūrau ca raṇakarmaṇi //parituṣṭena dattā me vidyā durvāsasā purā /parituṣṭena saubhāgyaṃ sadā kanyātvam eva ca //devadānavayakṣāṇāṃ yaṃ dhyāsyasi sa te patiḥ /bhaviteti mayā caiva vīro 'yam abhikāṅkṣitaḥ //pradyumnaṃ tv aham eṣyāmi yuvāṃ tāv apy avāpsyatha /gṛhṇītaṃ tad imāṃ vidyāṃ sadyo vāṃ priyasaṃgamaḥ /tato jagṛhatur hṛṣṭe tāṃ vidyāṃ bhaginīmukhāt //dadhyatur gadasāmbau ca vidyām abhyasya te śubhe /tau pradyumnena sahitau praviṣṭau bhaimanandanau //pracchannau māyayā vīrau kārṣṇinā māyinā nṛpa //tataḥ prabhāvatī dṛṣṭvā pradyumnapramukhān imān /haṃsīmukhavinirdiṣṭān harṣanirbharamānasā //utthāya saṃbhramāviṣṭā pradyumnaṃ parirabhya ca /uvāca vākyaṃ vākyajñā siñcantī netravāriṇā //dhanyāsmy anugṛhītāsmi yan mayāliṅgato bhavān /adya mām anugṛhṇīṣva bhartṛbhāvena mānada //ity uktas tu prabhāvatyā pradyumno hṛṣṭamānasaḥ /gāndharveṇa vivāhena pratijagrāha tāṃ tadā //gāndharveṇa vivāhena tāv apy aribalārdanau /pāṇiṃ jagṛhatur vīrau mantrapūrvaṃ satāṃ priyau /candravatyā gadaḥ sāmbo guṇavatyā tu kaiśaviḥ //remire 'surakanyābhir vīrās te yadupuṃgavāḥ /mārgamāṇās tv anujñāṃ te śakrakeśavayos tadā //nabho nabhasye 'tha nirīkṣya māsi @kāmas tadā toyadavṛndakīrṇam |prabhāvatīṃ cāruviśālanetrām @uvāca pūrṇendunikāśavaktraḥ ||tavānanābho varagātri candro @na dṛśyate sundari cārubimbaḥ |tvatkeśapāśapratimair niruddho @balāhakaiś cārunirantaroru ||saṃdṛśyate subhru taḍid ghanasthā @tvaṃ hemacārvābharaṇānviteva |muñcanti dhārāś ca ghanā nadantas @tvaddhārayaṣṭeḥ sadṛśā varāṅgi ||ghanapradeśeṣu balākapaṅktayas @tvadṛntapaṅktipratimā vibhānti |nimagnapadmāni saraḥsu subhru @na bhānti toyāni rayākulāni ||amī ghanā vāyuvaśopayātā @balākamālāmalacārudantāḥ |anyonyam abhyāhanituṃ pravṛttā @vaneṣu nāgā iva śukladantāḥ ||dhanus trivarṇaṃ varagātri paśya @kṛtaṃ tavāpāṅgam ivānanastham |vibhūṣayantaṃ gaganaṃ ghanāṃś ca @praharṣaṇaṃ kāmijanasya kānte ||ghanānnadantaḥ pratinardamānān @nirīkṣya suśroṇi śikhīn prahṛṣṭān |samāhṛtān ucchritapicchabhārān @priyābhirāmānupanṛtyamānān ||harmyeṣu cānye śaśipāṇḍureṣu @rājanti suśroṇi mayūrasaṃghāḥ |muhūrtaśobhām aticārurūpāṃ @dattvā patanto valabhīmukheṣu ||praklinnapakṣās tarumastakeṣu @muhūrtacūḍāmaṇitāṃ vidhāya |prayānti bhūmiṃ navaśādvalānām @āśaṅkamānā dhṛtacārudehāḥ ||pravāti dhārāntaraniḥsṛtaś ca @sukho 'nilaś candanapaṅkaśītaḥ |kadambasarjārjunapuṣpabhūtaṃ @samāvahan gandham naṅgabandhum ||ratiśramasvedavināśahetur @navodabhārānayane ca hetuḥ |na mārutaḥ syād yadi cārugātri @na meghakālo mama vallabhaḥ syāt ||evaṃvidheṣu priyasaṃgameṣu @ratāvasāne yad upaiti vāyuḥ |ratiśramasvedaharaḥ sugandhī @tataḥ paraṃ kiṃ sukham asti loke ||jalāplutān īkṣya mahānadīnāṃ @sugātri haṃsāḥ pulināny adhṛṣṭāḥ |gatāḥ śramaṃ mānasavāsalubdhāḥ @sasārasāḥ krauñcagaṇānuviddhāḥ ||na bhānti nadyo 'dya sarāṃsi caiva @hatatviṣaś cāyatacārunetre |gateṣu haṃseṣv atha sāraseṣu @rathāṅgatulyāhvayaneṣu caiva ||bhogaikadeśena śubhaṃ śayānaṃ @druvaṃ jagannātham upendram īśam |nidrābhyupetā varakālatajjñā @śriyaṃ praṇamyottamacārurūpām ||nidrāyamāṇe bhagavaty upendre @meghāmbarākrāntaniśākaro 'dya |padmāmalābhaḥ kamalāyatākṣi @kṛṣṇasya vaktrānukṛtiṃ karoti ||kadambanīpārjunaketakānāṃ @srajo dhruvaṃ kṛṣṇam upānayanti |puṣpāṇi cānyāny ṛtavaḥ samastāḥ @kṛṣṇāt prasādān abhikāṅkṣamāṇāḥ ||nāgāś caranto viṣadigdhavaktrāḥ @spṛśanti puṣpāṇy atha pādapānām |pepīyamānān bhramarair janānāṃ @kautūhalaṃ te janayanty atīva ||toyātibhārāmbudavṛndanaddhaṃ @nabhaḥ patiṣyantam ivābhīvīkṣya |nipātagambhīram atipraviṣṭaṃ @manoharaṃ cārumukhastanoru ||balākamālākulamālyadāmnā @nirīkṣya ramyaṃ ghanavṛndam etat |sasyāni bhūmāv abhivarṣamāṇaṃ @jagaddhitārthaṃ vimalāṅgayaṣṭi ||jalāvalambāmbudavṛndakarṣī @ghanair ghanān yodhayatīva vāyuḥ |pravṛttacakro nṛpatir vanasthān @gajān gajaiḥ svair iva vīryadṛptān ||abhaumam ambho visṛjanti meghāḥ @pūtaṃ pavitraṃ pavanaiḥ sugandhi |harṣāvahaṃ cātakabarhiṇānāṃ @varāṇḍajānāṃ jaladapriyāṇām ||plavaṃgamaḥ ṣoḍaśapakṣaśāyī @virauti goṣṭhaḥ saha kāminībhiḥ |ṛco dvijātiḥ priyasatyadharmā @yathā suśiṣyaiḥ paricaryamāṇaḥ ||guṇo mahāṃs toyajakālajo 'yaṃ @pravṛddhameghasvanabhīṣitā yat |pariṣvajantyaḥ parivardhayanti @vināpi śayyāsamayaṃ priyāṇām ||doṣo 'yam ekaḥ salilāgamasya @māṃ pratyudārān vayavarṇaśīle |na dṛśyate yat tava vaktratulyo @ghanagrahagrastatanuḥ śaśāṅkaḥ ||pradṛśyate bhīru yadā śaśāṅko @ghanāntarastho jagataḥ pradīpaḥ |tadā nu paśyanti janāḥ prahṛṣṭā @banduṃ pravāsād iva saṃnivṛttam ||tatrotsavaḥ kāmasamāgamānāṃ @pradṛśyate yatra sudhāśaśāṅkaḥ ||vilāpasākṣī priyahīnitānāṃ @saṃdṛśyate bhīru yadā śaśāṅkaḥ |netrotsavaḥ proṣitakāmukānāṃ @dṛṣṭvaiva kāntaṃ bhavatīty avaimi ||netrotsavaḥ kāntasamāgatānāṃ @dāvāgnitulyaḥ priyahīnitānām |tenaiva dehena varāṅganānāṃ @candro 'pi tāvat priyavipriyaś ca ||vināpi candreṇa pure pitus te @yataḥ prabhā candragabhastigaurī |guṇāguṇaṃ candramaso na vetsi @yatas tato 'haṃ praśaśaṃsayiṣye ||avāpa yo brāhmaṇarājyam īḍyo @durāpamanyaiḥ sukṛtais tapobhiḥ |gāyanti viprāḥ pavamānasaṃjñaṃ @yaṃ sāmagāḥ parvaṇi cāpy udāram ||pitā budhasyottamavīryakarmā @purūravā yasya suto nṛdevaḥ |prāṇāgnir īḍhyo 'gnim ajījanad yo @naṣṭaṃ śamīgarbhabhavaṃ bhavātmā ||tathaiva paścāc cakame mahātmā @puror vaśīm apsarasāṃ variṣṭhām |pītaḥ purā yo 'mṛtasarvadeho @munipravīrair varagātri ghoraiḥ ||nṛpaḥ kuśāgraiḥ punar eva yaś ca @dhīmān gato 'gnir divi pūjyate ca |āyuś ca vaṃśe nahuṣaś ca yasya @yo devarājatvam avāpa vīraḥ ||devātidevo bhagavān prasūto @vaṃśe harir yasya jagat praṇetā |bhaimapravīraḥ surakāryahetor @yaḥ subhru dakṣasya vṛtaḥ sutābhiḥ ||babhūva rājā ca vasuś ca yasya @vaṃśe mahātmā śāśivaṃśaketuḥ |yaś cakravartitvam avāpa vīraḥ @svaiḥ karmabhiḥ śakrasamaprabhāvaḥ ||yaduś ca rājā śāśivaṃśamukhyo @yo 'vāpa mahyām adhirājabhāvam |bhojāḥ kule yasya narādhipasya @vīrāḥ prasūtāḥ surarājatulyāḥ ||na kutsito yasya nṛpo 'sti vaṃśe @na nāstiko naikṛtiko 'tha vāpi |aśraddadhāno 'py atha vā kadaryaḥ @śauryeṇa vā vāriruhākṣi hīnaḥ ||vaṃśe vadhūs tvaṃ kamalāyatākṣi @ślāghyā guṇānām api pātrabhūtā |kuru praṇāmaṃ śikharāgradanti @tasya tvamīśasya satāṃ priyasya ||sadāśivenāpi dhṛtasya maulau ||nārāyaṇātmabhavāyanāya @lokāyanāya tridaśāyanāya |khagendraketoḥ puruṣottamāya @kuru praṇāmaṃ śvaśurāya devi ||satrāvasāne tu muneḥ kaśyapasyātitejasaḥ /jagmur devāsurāḥ svāni sthānāny amitavikramāḥ //vajranābho 'pi nirvṛtte satre kaśyapam abhyagāt /trailokyavijayākāṅkṣi tam uvācātha kaśyapaḥ //vajranābha nibodhasva śrotavyaṃ yadi cen mama /vasa vajrapure putra svajanena samāvṛtaḥ //tapasābhyadhikaḥ śakraḥ śaktaś caiva svabhāvataḥ /brahmaṇyaś ca kṛtajñaś ca jyeṣṭhaḥ śreṣṭhatamo gunaiḥ //rājā kṛtsnasya jagataḥ pātrabhūtaḥ satāṃ gatiḥ /saṃprāpto lokarājyaṃ sa sarvabhūtahite rataḥ //naiva śakyas tvayā jetuṃ vajranābha vihanyase /ahiṃ padā vyutkraman vai na cirād vinaśiṣyasi //vajranābhas tu tad vākyaṃ nābhinandati bharata /kālapāśaparītāṅgo martukāma ivauṣadham /abhivādya sa durbuddhiḥ kaśyapaṃ lokabhāvanam /trailokyavijayārambhe matiṃ cakre durāsadaḥ //jñātiyodhān samānīya mitrāṇi subahūni ca /pratasthe svargam evāgre vijigīṣur viśāṃ pate //etasminn antare devau kṛṣṇendrau ca mahābalau /preṣayām āsatur haṃsān vajranābhavadhaṃ prati //tayos tad vacanaṃ śrutvā haṃsā vajrapuraṃ yayuḥ /ūcuś ca vacanaṃ teṣāṃ śakrakeśavayos tadā //samāgatās tu tac chrutvā yadumukhyā mahābalāḥ /mantrayitvā mahātmānaś cintām āpedire tadā /vajranābho 'dya hantavyaḥ pradyumnenety asaṃśayam /tayor duhitaro bhāryā bhaktyā tāḥ sarvabhāvanāḥ //sarvāḥ sagarbhās tāś caiva kiṃ tu kāryam anantaram /prāptaḥ prasavakālaś ca tāsāṃ nāticirād iva //saṃmantrayitvaitad arthaṃ haṃsān ūcur mahābalāḥ /ākhyeyam arthavat kṛtsnaṃ śakrakeśavayos tadā //haṃsair gatvā tadākhyātaṃ devayos tad yathātatham //tābhyāṃ haṃsās tu saṃdiṣṭā na bhetavyam iti prabho //utpatsyanti gunaiḥ ślāghyāḥ putrā vaḥ kāmarūpiṇaḥ /garbhasthāḥ sarvavedāṃś ca sāṅgān vetsyanty aninditāḥ //tathā cānāgataṃ sarvam astrāṇi vividhāni ca /sadya eṣa yuvānaś ca bhaviṣyanti supaṇḍ itāḥ //evam uktvā gatā haṃsāḥ punar vajrapuraṃ vibho /śaśaṃsuś caiva bhaimānāṃ śakrakeśavabhāṣitam //prabhāvatī tadā putraṃ suṣuve sadṛśaṃ pituḥ /sadyoyauvanasaṃprāptaṃ sarvajñaṃ caiva bhārata //māsamātreṇa suṣuve devī candravatī nṛpa /candraprabham iti khyātaṃ tanayaṃ sadṛśaṃ pituḥ //sadyaś ca yauvanaprāptaṃ sarvajñatvaṃ ca bhārata /guṇavaty- api putraṃ ca guṇavantam aninditā //yuvānāv atha sadyas tau sarvaśāstrārthakovidau /indropendraprasādena saṃvṛttau yadunandanau //harmyapṛṣṭhe vardhamānā hṛṣṭās te yadunandanāḥ /indropendrecchayā vīra nānyathety avadhāryatām //niveditāś ca saṃbhrāntair dautair ākāśarakṣibhiḥ /vajranābhāya vīrāya triviṣṭapajayaiṣiṇe //vicārya sarve gṛhyantāṃ mamaite gṛhadharṣakāḥ /ity uvācāsurapatir vajranābho durāsadaḥ //tataḥ sainyaṃ samājñaptam asurendreṇa dhīmatā /āvārayām āsa diśaḥ sarvāḥ kurukulodvaha //gṛhyantām āśu vadhyantām iti vācas tatas tataḥ /uccerur asurendrasya śāsanād ariśāsana //tac chrutvā vyathitās teṣāṃ mātaraḥ putravatsalāḥ /rurudus tā rudantyo 'tha pradyumnaḥ sahasābravīt //mā bhaiṣṭa jīvamāneṣu sthiteṣv asmāsu sarvathā /kiṃ no daityāḥ kariṣyanti sarvathā bhadram astu vaḥ //prabhāvatīm athovāca pradyumno viklavāṃ sthitām /pitā tava gadāpāṇiḥ pitṛvyaś ca sthitas tava //bhrātaraś caiva te devi jñātayaś ca tathāpare /ete pūjyāś ca mānyāś ca tavārthe khalu sarvathā //bhaginyau pṛccha bhadraṃ te kāle 'yaṃ khalu dāruṇaḥ /maraṇaṃ sahamānānāṃ yudhyatāṃ vijayo dhruvam //dānavendrādayo hy ete yotsyante 'smadvadhaiṣiṇaḥ /kim atra kāryam asmābhiḥ sarvaiś cakrāntarasthitaiḥ //prabhāvatī rudantī tu pradyumnam idam abravīt /śirasy añjalim ādhāya jānubhyāṃ patitā kṣitau //gṛhāṇa śastram ātmānaṃ rakṣa śatrunibarhaṇa /jīvanputrāṃś ca dārāṃś ca draṣṭāsi yadunandana //āryāṃ nṛvara vaidarbhīm aniruddhaṃ ca mānada /smṛtvaitān mokṣayātmānaṃ vyasanād arimardana //durvāsasā varo datto muninā mama dhīmatā /vaidhavyarahitā hṛdyā jīvaputrā bhaviṣyasi //eṣa me hṛdayāśvāso bhavitā na tad anyathā /sūryāgnitejaso vākyaṃ muner indrānujātmaja //ity uktvā sāsim ādāya sūpaspṛṣṭvā manasvinī /pradadau raukmiṇeyāya jayasveti varaṃ varā //sa taṃ jagrāha dharmātmā prahṛṣṭenāntarātmanā /praṇamya śirasā dattaṃ priyayā bhaktiyuktayā //candravaty- api nistriṃśaṃ gadāya pradadau mudā /tathā guṇavatī caiva sāmbāyāsiṃ mahātmane //haṃsaketum athovāca pradyumnaḥ praṇataṃ prabhuḥ /ihaiva sāmbasahitau yudhyasva saha dānavaiḥ //ākāśe dikṣu sarvāsu yotsyāmy aham āriṃdama /ity uktvātha rathaṃ cakre māyayā māyināṃ varaḥ //sahasraśirasaṃ nāgaṃ kṛtvā sārathim ātmavān /anantabhogaṃ kauravya sarvanāgottamottamam //sa tena rathamukhyena harṣayan vai prabhāvatīm /cacārāsurasainyeṣu tṛṇeṣv iva hutāśanaḥ //śarair āśīviṣaprakhyair ardhacandrānukāribhiḥ /bhedanair gādhanaiś caiva tatarda ditisaṃbhavān //asurāś ca raṇe mattāḥ kārṣṇiṃ śatrair itas tataḥ /jaghnuḥ kamalapatrākṣaṃ paraṃ niścayam āsthitāḥ //ciccheda bāhūn keṣāṃcit keyūravalayojjvalān /sukuṇḍalāni cānyeṣāṃ śirāṃsy api sa cicchide //kṣuracchinnaiḥ śirobhis taiḥ kāyaiś ca śakalair api //asurāṇāṃ mahī kīrṇā pradyumnenātitejasā //deveśvaro devagaṇaiḥ sahitaḥ samitiṃjayaḥ /dadarśa mudito yuddhaṃ bhaimānāṃ ditijaiḥ saha //ye gadaṃ caiva sāmbaṃ ca daityāḥ samabhidudruvuḥ /te yayur nidhanaṃ sarve yādāṃsīva mahodadhau //viṣamaṃ tu tadā yuddhaṃ dṛṣṭvā devapatir hariḥ /gadāya preṣayām āsa svarathaṃ harivāhanaḥ //dideśa mātalisutaṃ yantāraṃ ca suvarcasam /sāmbāyairāvaṇaṃ nāgaṃ preṣayām āsa ceśvaraḥ //jayantaṃ raukmiṇeyasya sahāyam adadād vibhuḥ /airāvaṇam adhiṣṭhātuṃ pravaraṃ sa niyuktavān //devaputradvijau vīrāv aprameyaparākramau /anujñāpya varādhyakṣaṃ brahmāṇaṃ lokabhāvanam //anujñaptau vajriṇaivaṃ kuśalau raṇakarmasu /taṃ mātalisutaṃ caiva gajam airāvaṇaṃ tadā /devaḥ preṣitavāñ śakro vidhijño varakarmasu //kṣīṇam asya tapo vadhyo yadunām eṣa durmatiḥ /praviśanti tu bhūtāni sarvatra tu yathepsitam //pradyumnaś ca jayantaś ca prāptau harmyaṃ mahābalau /asurāñ śarajālaughair vikrāmantau praṇeśatuḥ /parighair vikramantau ca yudhyantau ca raṇājire //gadaṃ kārṣṇis tadovāca durvāryaṃ raṇadurjayaḥ /upendrānuja śakreṇa ratho 'yaṃ preṣitas tava //hariyuṅ mātalisuto yantā cāyaṃ mahābalaḥ /pravarādhiṣṭhitaś cāyaṃ sāmbasyairāvaṇo gajaḥ //adyopahāro rudrasya dvārakāyāṃ mahābala /śva eṣyati hṛṣīkeśas tasmin vṛtte 'cyutānuja //tasyājñayā vadhiṣyāmo vajranābhaṃ sabāndhavam /abhyutthānakṛtaṃ pāpaṃ triviṣṭapajayaṃ prati //kariṣyāmi vidhānaṃ tu naiṣa śakraṃ sutānvitam /vijeṣyaty apramādas tu kartavya iti me matiḥ //kalatrarakṣaṇaṃ kāryaṃ sarvopāyair narair yudhi /kalatradharṣaṇaṃ loke maraṇād atiricyate //evaṃ saṃdiśya bhaimaḥ sa gadasāmbau mahābalau /pradyumnakoṭyaḥ sasṛje māyayā divyarūpayā //tamaś ca nāśayām āsa daityasṛṣṭaṃ durāsadam /jahṛṣe devarājaś ca taṃ dṛṣṭvā ripumardanam //dadṛśuḥ sarvabhūtāni kārṣṇiṃ sarveṣu śatruṣu /antarātmani vartantaṃ kṣetrajñam iti taṃ viduḥ /evaṃ vyatītā rajanī raukmiṇeyasya yudhyataḥ /sametya ca yathānyāyaṃ kṛṣṇo vāsavasaṃnidhau /asurāṇāṃ tribhāgaś ca nihato nātitejasā //yāvad dhi yodhayām āsa kārṣṇir daityān raṇājire /saṃdhyopāstā jayantena tāvad viṣṇupadījale //ayodhayaj jayantaś ca yāvad daityān mahābalaḥ /tāvad ākāśagaṅgāyāṃ bhaimaḥ saṃdhyām upāsta vān //jagataś cakṣuṣi tatas trimuhūrtodite ravau /prādurāsīd dharir devas tārkṣyeṇoragaśatruṇā //haṃsavāyumanobhiś ca suśīgrataragaḥ khagaḥ /tasthau viyati śakrasya samīpe kurunandana //sametya ca yathānyāyaṃ kṛṣṇo vāsavasaṃnidhau /pāñcajanyaṃ vibhur dadhmau daityānāṃ bhayavardhanam /taṃ śrutvābhyāgatas tatra pradyumnaḥ paravīrahā /vajranābhaṃ jahīty uktaḥ keśavena tvareti ca //tārkṣyam āruhya gaccheti punar eva pracoditaḥ /cakāra sa tathā vīraḥ praṇipatya surottamau //sa manoraṃhasā vīras tārkṣyeṇāśu yayau nṛpa /abhyāśaṃ vajranābhasya mahādvaṃdvasya bhārata //tatas tārkṣyagato vīras tatarda raṇamūrdhani /vajranābhaṃ sthiro bhūtvā sarvāstravid aninditaḥ //tena tārkṣyagatenaiva gadayā kṛṣṇasūnunā /urasy abhihato vīro vajranābho mahātmanā //sa tenābhihato vīro daityo mohavaśaṃ gataḥ /cakṣāra ca bhṛśaṃ raktaṃ babhrāma ca gatāsuvat //āśvasety atha taṃ kārṣṇir uvāca raṇadurjayaḥ /labdhasaṃjñaḥ sa vīras tu pradyumnam idam abravīt //sādhu yādava vīryeṇa ślāghyo mama ripur bhavān /pratiprahārakālo 'yaṃ sthiro bhava mahābala //evam uktvā mahānādaṃ muktvā meghaśatopamam /gadāṃ mumoca vegena saghaṇṭāṃ bahukaṇṭakām //tayā lalāṭe 'bhihataḥ pradyumno gadayā nṛpa /udvaman rudhiraṃ bhūri mumoha yadupuṃgavaḥ //taṃ dṛṣṭvā bhagavān kṛṣṇaḥ pāñcajanyaṃ jalodbhavam /dadhmāv āśvāsanakaraṃ putrasya ripunāśanaḥ //taṃ pāñcajanyaśabdena pratyāśvastaṃ mahābalam /dṛṣṭvā pramuditā lokā viśeṣeṇendrakeśavau //tasya cakraṃ kare jātaṃ kṛṣṇacchandena bhārata /kṣuranemisahasrāraṃ daityasaṃghakulāntakam //taṃ mumocācyutasutaḥ śatrunāśāya bhārata /namaskṛtvā surendrāya namaskṛtvā mahātmane //vajranābhasya tatkāyād uccakarta śiras tadā /nārāyaṇasutonmuktaṃ daityānām anupaśyatām //gadaḥ sunābham avadhīd yatamānaṃ raṇājire /harmyapṛṣṭhe jighāṃsantaṃ raṇadṛptaṃ bhayānakam //sāmbaḥ samaramadhyasthān asurān arimardanaḥ /nināya niśitair bāṇaiḥ pretādhipaparigraham //nikumbho 'pi hate vīre vajranābhe mahāsure /jagāma ṣaṭpuraṃ vīro nārāyaṇabhayārditaḥ //nibarhite devaripau vajranābhe durāsade /avatīrṇau mahātmānau harī vajrapuraṃ tadā //labdhapraśamanaṃ caiva cakratuḥ surasattamau /rājyasyāciralabdhasya praśamaṃ paripanthinām /rañjanaṃ prakṛtīnāṃ ca labdhapraśamanaṃ tadā //sāntvayām āsatuś caiva bālavṛddhaṃ bhayārditam //indropendrau mahātmānau mantrayitvā mahābalau /āyatyāṃ ca tadātve ca bṛhaspatimatānugau //vajranābhasya tad rājyaṃ caturdhā cakratur nṛpa /vijayasya caturbhāgaṃ jayantatanayasya vai //pradyumnasya caturbhāgaṃ raukmiṇeyasutasya ca /guṇavate caturbhāgaṃ guṇavatyāḥ sutāya vai /candraprabhasya dadatuś caturbhāgaṃ janeśvara //sāmbaputrasya ca tadā caturbhāgaṃ narādhipa /dadatuś ca caturbhāgaṃ sāmbaputrasya dhīmataḥ /koṭyaś catasro grāmāṇām adhikās tā viśāṃ pate /śākhāpurasahasraṃ ca sphītaṃ vajrapuropamam /caturdhā cakratus tatra saṃhṛṣṭau śakrakeśavau //kambalājinavāsāṃsi ratnāni vividhāni ca /caturdhā cakratur vīrau vīra vāsavakeśavau //tato 'bhiṣiktās te vīro rājāno vāsavājñayā /devaduṃdubhivādyena nṛpa viṣṇupadījalaiḥ //svayaṃ śakreṇa devena keśavena ca dhīmatā /ṛṣivaṃśe mahātmānaḥ śakramādhavanandanāḥ //vijayasya prasiddhaiva gātir viyati dhīmataḥ /mātṛjane guṇenāpi mādhavānāṃ mahātmanām //abhiṣicya jayantaṃ tu bhagavān vāsavo 'bravīt /tvayaite vīra saṃrakṣyā rājānaḥ samitiṃjaya //mama vaṃśakaro 'traikaḥ keśavasya trayo 'nagha /avadhyāḥ sarvabhūtānāṃ bhaviṣyanti mamājñayā //gamanāgamanaṃ caiva divi siddhaṃ bhaviṣyati /triviṣṭapaṃ dvārakāṃ ca ramyāṃ bhaimābhirakṣitām //diśāgajasutān nāgān hayāṃś coccaiḥśravonvayān /icchayaiṣāṃ prayacchasva rathāṃs tvaṣṭṛkṛtān api //gajāv airāvaṇasutau śatruṃjayaripuṃjayau /prayacchākāśagau vīra sāmbasya ca gadasya ca //ākāśena purīṃ yāntu dvārakāṃ bhaimarakṣitām /āyāntu ca sutaṃ draṣṭuṃ yatheṣṭaṃ bhimanandanau //iti saṃdiśya bhagavān devarājaḥ puraṃdaraḥ /jagāma bhagavān svargaṃ dvārakām api keśavaḥ //ṣaṇmāsān uṣitas tatra gadaḥ pradyumna eva ca /sāmbaś ca dvārakāṃ yātā yānārūḍhā mahābalāḥ //adyāpi tāni rājyāni meroḥ pārśve nṛpottare /sthāsyanti ca jagad yāvat tāvat te 'marasaṃnibhāḥ //nivṛtte mausale yuddhe svargaṃ yāteṣu vṛṣṇiṣu /gadapradyumnasāmbās te gatā vajrapuraṃ vibho //tataḥ proṣya punar yānti svargaṃ svaiḥ karmabhiḥ śubhaiḥ /prasādena ca kṛṣṇasya lokakartur janeśvara //pradyumnottaram etat te nṛdeva kathitaṃ mayā /dhanyaṃ yaśasyam āyuṣyaṃ śatrunāśanam eva ca //putrapautrā vivardhante ārogyadhanasaṃpadaḥ /yaśo vipulam āpnoti dvaipāyanavaco yathā //sarvamāyāsv abhijño 'sau nāma viśrāvya cāvyayaḥ //aho dānava duṣṭātman keśavasyātmajaṃ śiśum /harate nirbhayaś caiva bhayam adya karomy aham //kathaṃ vai krodham āgacched badhyate vā kathaṃ mayā /prathamaṃ kiṃ kariṣyāmi yena kupyati mandadhīḥ //asti cāsya dhvajaṃ siṃhaketuvibhūṣitam /toraṇaṃ gṛham āsādya ucchritaṃ meruśṛṅgavat //etad unmathya pātiṣye bhallena niśitena vai /dhvajacchedaṃ viditvātha śambaro niṣkramiṣyati /tato yuddhena hatvājau gantāsmi dvārakāṃ prati //ity uktvā sajyam ācakre saśaraṃ cāpam ojasā /ciccheda dhvajaratnaṃ tu śambarasya mahābhujaḥ //tac chrutvā tu dhvajacchedaṃ pradyumnena mahātmanā /kruddhas tv ājñāpayām āsa putrān vai kālaśambaraḥ //jighāṃsata mahāvīrā raukmiṇeyaṃ tvarānvitaḥ /naitaṃ vai draṣṭum icchāmi mama vipriyakārakam //śrutvā tu śambarād vākyaṃ sutās te śambarasya ha /saṃnaddhā niryayur hṛṣṭāḥ pradyumnavadhakāṅkṣayā //citraseno 'tisenaś ca viṣvakseno 'jitas tathā /śrutesenaḥ suṣeṇaś ca somaseno damas tathā //senānīḥ sainyahantā ca senahā sainikas tathā /senaskandho 'tisenaś ca senako 'sanakas tathā //sutaḥ sākocavikalaḥ sātulaḥ sarakaḥ śuciḥ /kumbhaketuḥ sudaṃṣṭraś ca keśir ity evam ādayaḥ //cakratomaraśūlāni paṭṭiśāni paraśvadhān /gṛhītvā niryayur hṛṣṭā manyunā paricoditāḥ /āhvayantam amitraṃ vai tasthuḥ saṃgrāmamūrdhani //pradyumnas tu mahābāhū ratham āruhya satvaraḥ /niryayau cāpam ādāya saṃgrāmābhimukhas tadā //tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam /śambarasya ca putrāṇāṃ keśavasya ca sūnunā //tato devāḥ sagandharvāḥ samahoragacāraṇāḥ /devarājaṃ puraskṛtya vimānāgreṣu dhiṣṭhitāḥ //nāradas tumbarus caiva hāhā hūhūś ca gāyanāḥ /apsarobhiḥ parivṛtāḥ sarve tatrāvatasthire /devarājapratīhāro gandharvaś citram adbhutam /śaśaṃsa devarājāya vajriṇe citram adbhutam //śambarasya śataṃ putrā ekaḥ kṛṣṇasya cātmajaḥ /bahūnāṃ yudhyatām eṣa kathaṃ vijayam āpnuyāt //tac chrutvā bhāṣitaṃ tasya prahasya balasūdanaḥ /uvāca vacanaṃ cedam śṛṇu yo 'sya parākramaḥ //kāmo 'yaṃ pūrvadehe tu harakrodhāgninirjitaḥ /ratyā prasādito devaḥ kāmapatnyā trilocanaḥ /parituṣṭena devena varam asyāḥ pradīyate //viṣṇur manuṣyadehas tu dvārakāyāṃ bhaviṣyati /tasya putratvam asyaiva bhaviṣyati na saṃśayaḥ //anaṅga iti vikhyātas trilokeṣu mahāyaśāḥ /tatrotpanno mahātejāḥ śambaraṃ ghātayiṣyati //saptāhajātamātraṃ tu rukmiṇyāḥ kroḍasaṃsthitam /āsthāya śambaro māyāṃ pradyumnam apaneṣyati //tac gaccha śambaragṛhaṃ bhāryā māyāvatī bhava /māyārūpapraticchannā śambaraṃ mohayiṣyasi //tatra tvam ātmanaḥ kāntaṃ bālarūpaṃ vivardhaya /prāptayauvanadehas tu śambaraṃ nihaniṣyati //tatas tvayā sahānaṅgo dvārakāṃ vai gamiṣyati /ramiṣyati tvayā sārdhaṃ śailāputryā tv ahaṃ yathā //evam ādiśya deveśo jagāma puruṣottamaḥ /kailāsaṃ merusaṃkāśaṃ siddhacāraṇasevitam //kāmapatnī praṇamyātha devadevam umāpatim /jagāma śambaragṛhaṃ kālasyāntaṃ pratīkṣatī //evam eṣa mahābāhuḥ śambaraṃ nihaniṣyati /saputriṇo vai pradyumno hantā tasya durātmanaḥ //pradyumnaḥ śambaraṃ hatvā dvārakāṃ pratiyāsyati /saha putreṇa govindo bhaviṣyati na saṃśayaḥ //tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam /śambarasya tu putrāṇāṃ rukmiṇyā nandanasya ca //tataḥ kruddhā mahādaityāḥ śaraśaktiparaśvadhān /cakratomarakuntāni bhuśuṇḍīr musalāni ca /yugapat pātayanti sma pradyumnopari vegitāḥ //kārṣṇāyanis tu saṃkruddhaḥ sarvāstrair dhanuṣaś cyutaiḥ /ekaikaṃ paṅcabhiḥ kruddhaś ciccheda raṇamūrdhani //tato 'surā kruddhatarāḥ sarve te kṛtaniścayāḥ /vavarṣuḥ śarajālāni pradyumnavadhakāṅkṣayā //tataḥ prakupito 'naṅgo dhanur āyamya satvaraḥ /śambarasya jaghānāśu daśa putrān mahaujasaḥ //tato 'pareṇa bhallena kupitaḥ keśavātmajaḥ /cicchedāśu śiras tasya citrasenasya vīryavān //tatas te hataśeṣās tu sametya samayudhyata /śaravarṣaṃ vimuñcanto abhyadhāvañ jighāṃsitum //tataḥ saṃdhāya bāṇāṃs tu vimuṅcan sa raṇotsukaḥ /krīḍann iva mahātejās teṣāṃ śīrṣāṇy apātayat //nihatya samare sarvāñ śatam uttamadhanvinām /pradyumnaḥ samarākaṅkṣī tasthau saṃgrāmamūrdhani //hataṃ putraśataṃ śrutvā śambaraḥ krodham ādadhe /sūtaṃ saṃcodayām āsa rathaṃ me saṃprayojaya //rājño vākyaṃ niśamyātha praṇamya śirasā bhuvi /sa sainyaṃ codayām āsa rathaṃ ca susamāhitam //aṣṭanalvapratīkāśaṃ kāmagaṃ kāmabhinnabham /yuktam ṛkṣasahasreṇa sarpayoktreṇa yoktritam /śārdūlacarmasaṃceṣṭaṃ kiṃkiṇījālamālinam //īhāmṛgagaṇākīrṇaṃ paṅktibhaktivirājitam /tārācitrapinaddhāṅgaṃ svarṇakūbarabhūṣitam //sapatākaṃ mahocchrāyaṃ mṛgarājograketanam /suvibhaktavarūthaṃ ca loheṣāvajrabandhuram //mandarodagraśikharaṃ cārucāmarabhūṣitam /nakṣatramālāpihitaṃ hemadaṇḍasamāhitam /virājamānaṃ śrīmantam ārohac chambaras tadā //kāñcanaṃ citrasaṃnāhaṃ dhanur gṛhya śarāṃs tathā /prasthitaḥ samarākāṅkṣī mṛtyunā paricoditaḥ //caturbhiḥ sacivaiḥ sārdhaṃ sainyena mahatā vṛtaḥ /durdharaḥ ketumālī ca śatruhantā pramardanaḥ /etaiḥ parivṛto 'mātyair yuyutsuḥ prasthito raṇe //daśa nāgasahasrāṇi rathānāṃ dve śate tathā /hayānāṃ cāṣṭasāhasraiḥ prayutaiś ca padātinām /etaiḥ parivṛto yodhaiḥ śambaraḥ prayayau tadā //prayātasya tu saṃgrāme utpātāny utthitāni vai /gṛdhracakrākule vyomni saṃdhyākārābhranādite //garjanti puruṣaṃ medhā nirghātaś cāmbarāt patat /śivā vinedur aśivaṃ sainyaṃ saṃkālayan mahat //dhvajaśīrṣe 'patad gṛdhraḥ kāṅkṣan vai dānavāsṛjam /rathāgre patitaś cāsya kabandho bhuvi dṛśyate //cīcīkūcīti vāśanti śambarasya rathopari /svarbhānugrasta ādityaḥ parighaiḥ pariveṣṭitaḥ //sphurate nayanaṃ cāsya savyaṃ bhayanivedanam /bāhuḥ prakampate savyaḥ prāskhalan rathavājinaḥ //dhvāṅkṣo mūrdhni nipatitaḥ śambarasya surāriṇaḥ /vavarṣa rudhiraṃ devaḥ sīkarodgāramiśritam //ulkāpātasahasrāṇi nipetū raṇamūrdhani /pratodo nyapatad dhastāt sārather hayayāyinaḥ //etān acintayitvā tu utpātān samupasthitān /prayayau śambaraḥ kruddhaḥ pradyumnavadhakāṅkṣayā //bherīśaṅkhamṛdaṅgānāṃ paṇavānakaduṃdubheḥ /yugapat tāḍyamānānāṃ pṛthivī samakampata //tena śabdena mahatā saṃtrastā mṛgapakṣiṇaḥ /samastād dudruvus tasmād bhayaviklavacetanāḥ //raṇamadhye sthitaḥ kārṣṇiś cintayan nidhanaṃ ripoḥ /taṃ dṛṣṭvā śambaro māyī raukmiṇeyaṃ mahābalam /sainyaiḥ parivṛtaḥ saṃkhye yuddhāya kṛtaniścayaḥ //kruddhaḥ śarasahasreṇa pradyumnaṃ samatāḍayat /asaṃprāptāṃś ca tān bāṇāṃś ciccheda kṛtahastavat //pradyumno dhanur ādāya śaravarṣaṃ mumoca ha /na tasya sainye 'bhimukho yo na viddhaḥ śareṇa vai //pradyumnaśarapātena tat sainyaṃ vimukhīkṛtam /śambarasya tathābhyāśe sthitaṃ saṃhṛtya bhītavat //svabalaṃ vidrutaṃ dṛṣṭvā śambaraḥ krodhamūrchitaḥ /ājñāpayām āsa tadā sacivān dānaveśvaraḥ //gacchadhvaṃ manniyogena praharadhvaṃ ripoḥ sutam /nopekṣaṇīyaḥ śatrur vai vadhyatāṃ kṣipram eṣa vai //upekṣita iva vyādhiḥ śarīraṃ nāśayed dhruvam /tad eṣa durgatiḥ pāpo vadhyatāṃ matpriyecchayā //tatas te sacivāḥ kruddhāḥ śirasā gṛhya śāsanam /śaravarṣaṃ pramuñcantas tvaritāś codayan rathān //tān dṛṣṭvā dhāvataḥ saṃkhye kruddho makaraketanaḥ /cāpam udyamya saṃbhrāntas tasthau pramukhato balī //durdharaṃ pañcaviṃśatyā śaraiḥ saṃnataparvabhiḥ /bibheda sumahātejāḥ ketumāliṃ triṣaṣṭibhiḥ //saptatyā śatruhantāraṃ dvyaśītyā tu pramardanam /bibheda paramāmarṣī rukmiṇyā nandivardhanaḥ //tatas te savicāḥ kruddhā pradyumnaṃ śaravṛṣṭibhiḥ /nijaghnuḥ samare vīrās tad adbhūtam ivābhavat /ekaikaśo bibhedājau ṣaṣṭibhiḥ ṣaṣṭibhiḥ śaraiḥ /tān aprāptāñ śarān bāṇaiś ciccheda makaradhvajaḥ //tato 'rdhacandram ādāya durdharasya sa sārathim /jaghāna paśyatāṃ rājñāṃ sarveṣāṃ sainikasya vai //caturbhir atha nārācaiḥ suparvaiḥ kaṅkavājitaiḥ /jaghāna caturaḥ so 'śvān durdharasya rathaṃ prati //ekena yoktraṃ chatraṃ ca dhvajam ekena bandhuram /ṣaṣṭyā ca yugacakrākṣaṃ ciccheda makaradhvajaḥ //athāparaṃ śaraṃ gṛhya kaṅkapatraṃ sutejitam /mumoca hṛdaye tasya durdharasyālpajīvinaḥ //sa gatāsur gataśrīko gatasattvo gataprabhaḥ /nipapāta rathopasthāt kṣīṇapuṇya iva grahaḥ //durdhare nihate śūre dānave dānaveśvaraḥ /ketumālī śaravrātair abhidudrāva kṛṣṇajam //pradyumnam abhisaṃkruddho bhrukuṭībhīṣaṇānanam /kṛtvābhyadhāvat sahasā tiṣṭha tiṣṭheti cābravīt //saṃkruddhaḥ kṛṣṇasūnus tu śaravarṣair avākirat /parvataṃ vāridhārābhiḥ prāvṛṣīva yathā ghanaḥ //sa viddho dānavāmātyaḥ pradyumnena dhanuṣmatā /cakram ādāya cikṣepa pradyumnavadhakaṅkṣayā //tam aprāptaṃ sahasrāraṃ kṛṣṇacakrasamadyutim /nipatyotpatya jagrāha sarveṣām eva paśyatām /tenaiva tasya ciccheda ketumāleḥ śiras tadā //tad dṛṣṭvā karma vipulaṃ raukmiṇeyasya devarāṭ /vismayaṃ paramaṃ prāptaḥ sarvair devagaṇaiḥ saha /gandharvāpsarasaś caiva puṣpavarṣair avākiran //ketumāliṃ hataṃ dṛṣṭvā śatruhantā pramardanaḥ /mahābalasamūhena pradyumnam atha dudruve //te gadāṃ musalaṃ cakraṃ prāsatomarasāyakān /bhindipālān kuṭhārāṃś ca bhāsvarān kūṭamudgarān /yugapat saṃkṣipanti sma vadhārthaṃ kṛṣṇanandane //so 'pi tāny astrajālāni śastrajālair anekadhā /ciccheda bahudhā vīro darśayan pāṇilāghavam //gajān so 'bhyahanat kruddho gajārohān sahasraśaḥ /rathān sārathibhiḥ sārdhaṃ hayāṃś caiva tu mardayan /pātayaṃs tāñ śaravrātair nāviddhaḥ kaś cid īkṣyate //evaṃ sarvāṇi sainyāni mamantha makaradhvajaḥ /nadīṃ prāvartayad ghorāṃ śoṇitāmbutaraṃgiṇīm //muktāhārormibahulāṃ māṃsamedosthipaṅkinīm /chatradvīpaśarāvartāṃ rathaiḥ pulinamaṇḍitām //keyūrakuṇḍalākūrmāṃ dhvajamatsyavibhūṣitām //nāgagrāhavatīṃ raudrīṃ matsyanakravibhūṣitām /keśaśaivālasaṃchannāṃ śroṇisūtramṛṇālikām /narānanasupadmāṃ ca haṃsacāmaravījitām //śirastimisamākīrṇāṃ śoṇitaughapravartinīm /nadīṃ dustaraṇīṃ bhīmām anaṅgena pravartitām //duṣprekṣāṃ durgamāṃ raudrāṃ hīnatejaḥsudustarām /śastragrāhavatīṃ ghorāṃ yamarāṣṭravivardhanīm //tān rukmiṇīṣutaḥ śrīmān viloḍayati dhanvinaḥ /śatruhantāram āśritya śarān abhyakiran bahūn //śatruhantā punaḥ kruddho mumoca śaram uttamam /pradyumnaṃ sa samāsādya hṛdaye nipapāta ha //sa viddhas tena bāṇena pradyumno na vyakampata /śaktiṃ jagrāha balavāñ śatruhantre mumūrṣave //sā kṣiptā raukmiṇeyena śaktir jvālākulā raṇe /patāta hṛdayaṃ bhittvā vajrāśanisamasvanā //bhinnahṛdayaḥ srastāṅgo muktamarmāsthibandhanaḥ /papāta rudhirodgārī śatruhantā mahābalaḥ //patitaṃ śatruhantāraṃ dṛṣṭvā tasthau pramardanaḥ /jagrāha musalaṃ so'tha vacanaṃ cedam ādade //tiṣṭha kiṃ prākṛtair ebhiḥ kariṣyasi raṇapriya /māṃ yodhaya sudurbuddhe tatas tvaṃ na bhaviṣyasi //vṛṣṇivaṃśakule jātaḥ śatrur asmatpitā tava /putraṃ hantāsmy ahaṃ tasya tato 'sau nihato bhavet //mṛtena tena durbuddhe sarvadevakṣayo bhavet /daiteyā dānavāḥ sarve modantāṃ hataśatravaḥ //hate tvayi mamāstreṇa tvatsamutthaiś ca śoṇitaiḥ /śambarasya tu putrāṇāṃ karomy udakasatkriyām //adya bhīṣmasutā mandā karuṇaṃ vilapiṣyati /nihataṃ tvāṃ ca śrutvaiva yauvanasthaṃ gatāyuṣam //sa te pitā cakradharo viphalāśo bhaviṣyati /hataṃ tvāṃ sa viditvā tu prāṇāṃs tyakṣyati mandadhīḥ /ity uktvā parigheṇāśu tāḍayad rukmiṇīsutam //sa tāḍito mahātejā raukmiṇeyaḥ pratāpavān /dorbhyām ākṣipya tasyaiva rathamukhyaṃ vyacūrṇayat //so 'vaplutya rathāt tasmāt padātir avatasthivān /tāṃ gadāṃ gṛhya sahasā raukmiṇeyam upādravat /tathaiva gadayā kāmaḥ pramardanam apothayat //hataṃ pramardanaṃ daityaṃ dṛṣṭvā sarve pradudruvuḥ /na śaktāḥ pramukhe sthātuṃ siṃhatrāsād gajā iva //sārameyaṃ yathā dṛṣṭvā vigaṇo vipraṇaśyate /tathā sainyā viṣīdanti pradyumnasya bhayārditāḥ //kṣatajādigdhavaktrā vai muktakeśā hy aśobhata /rajasvaleva yuvatiḥ senā samavagūhate //madanaśaravibhinnā sainikān abhyupāyād @yuvatisadṛśaveṣā sādhvasaiḥ pīḍyamānā |ratisamaram aśaktā vīkṣituṃ socchvasantī @svagṛhagamanakāmā necchate sthātum atra ||śambaras tu tataḥ kruddhaḥ sūtam āha viśāṃ pate /śatrupramukhato vīra rathaṃ me śīgram āvaha /yāvad enaṃ śarair hanmi mama vipriyakārakam //tato bhartur vacaḥ śrutvā sūtas tatpriyakārakaḥ /ṛkṣān saṃcodayaām āsa cāmīkaravibhūṣitān //taṃ dṛṣṭvā ratham āyāntaṃ pradyumnaḥ phullalocanaḥ /saṃdadhe cāpam ādāya śaraṃ kanakabhūṣaṇam /tenāhanat susaṃkruddhaḥ kopayañ śambaraṃ raṇe //hṛdaye tāḍitas tena devaśatruḥ suviklavaḥ /rathopasthaṃ samāśritya tasthau so 'tha vicetanaḥ //sa cetanāṃ punaḥ prāpya dhanur ādāya śambaraḥ /vivyādha kārṣṇiṃ kupitaḥ saptabhir niśitaiḥ śaraiḥ //tān aprāptāñ śarān so 'tha saptabhiḥ saptadhācchinat /śambaraṃ ca jaghānātha saptatyā niśitaiḥ śaraiḥ //punaḥ śarasahasreṇa kaṅkabarhiṇavāsasā /ahanac chambaraṃ krodhād dhārābhir iva parvatam //pradiśo vidiśaś caiva śaradhārāsamāvṛtāḥ /sa diśo vidiśaś caiva śaradhārāḥ samāvṛṇot /andhakārīkṛtaṃ vyoma dineśo naiva dṛśyate //tato 'ndhakāram utsārya vaidyutāstreṇa śambaraḥ /pradyumnasya rathopasthe śaravarṣaṃ mumoca ha //tad astrajālaṃ pradyumnaḥ śareṇānataparvaṇā /ciccheda bahudhā rājan darśayan pāṇilāghavam //hate tasmin mahāvarṣe śarāṇāṃ kārṣṇinā tadā /drumavarṣaṃ mumocātha māyayā kālaśambaraḥ //drumavarṣocchritaṃ dṛṣṭvā pradyumnaḥ krodhamūrchitaḥ /āgneyāstraṃ mumocātha tena vṛkṣān aśātayat //bhasmībhūte vṛkṣvarṣe śilāsaṃghātam utsṛjat /pradyumnas taṃ tu vāyavyaiḥ protsārayata saṃyuge /tato māyāṃ parāṃ cakre devaśatruḥ pratāpavān //siṃhān vyāghrān varāhāṃś ca tarakṣūn ṛkṣavānarān /vāraṇān vāridaprakhyān hayān uṣṭrān viśāṃ pate //mumoca dhanur āyamya pradyumnasya rathopari /gāndharvāstreṇa ciccheda sarvāṃs tān khaṇḍaśas tadā //pradyumnena tu sā māyā hatā tāṃ vīkṣya śambaraḥ /anyāṃ māyāṃ mumocātha śambaraḥ krodhamūrchitaḥ //gajendrān bhinnavadanān ṣaṣṭihāyanayauvanān /mahāmātrottamārūḍhān kalpitān raṇagarvitān //tām āpatantīṃ māyāṃ tu kārṣṇiḥ kamalalocanaḥ /saiṃhīṃ māyāṃ samutsraṣṭuṃ cakre buddhiṃ mahāmanāḥ //utsraṣṭukāmaṃ taṃ dṛṣṭā śambaro 'pi mumoca tām /sṛṣṭāyāṃ siṃhamāyāyāṃ raukmiṇeyena dhīmatā /māyā nāgamayī naṣṭā ādityeneva śarvarī //nihatāṃ hastimāyāṃ tu dṛṣṭvāsau dānaveśvaraḥ /māyāṃ saṃmohanīṃ nāma so 'sṛjad dānaveśvaraḥ //tāṃ sṛṣṭāṃ mohinīṃ nāma māyāṃ mayavinirmitām /saṃjñāstreṇa tu pradyumno nāśayām āsa vīryavān //śambaras tu tataḥ kruddho māyayā naṣṭayā tathā /saiṃhīṃ māyāṃ mahātejāḥ so 'sṛjad dānaveśvaraḥ //siṃhān āpatato dṛṣṭvā raukmiṇeyaḥ pratāpavān /astraṃ gāndharvam ādāya śarabhān asṛjat tadā //te 'ṣṭāpadā balodagrā nakhadaṃṣṭrāyudhā raṇe /siṃhān vidrāvayām āsur vāyur jaladharān iva //siṃhān vidrāvitān dṛṣṭvā māyayāṣṭāpadena vai /śambaraś cintayām āsa katham enaṃ nihanmi vai //aho mūrkhasvabhāvo 'haṃ yan mayā na hataḥ śiśuḥ /prāptayauvanadehas tu kṛtāstraś cāpi durmatiḥ /tat kathaṃ nihaniṣyāmi śatruṃ raṇaśiraḥsthitam //māyā sā tiṣṭhate tīvrā pannagī nāma bhīṣaṇā /dattā me devadevena hareṇāsuraghātinā //tāṃ sṛjāmi mahāmāyām āśīviṣasamākulām /tayā dahyeta duṣṭātmā hy eṣa māyāmayena vai //sā sṛṣṭā pānnagī māyā viṣajvālāsamākulā /tayā pannagamayyā tu sarathaṃ sahavājinam /sasūtaṃ sa hi pradyumnaṃ babandha śarabandhanaiḥ //badhyamānaṃ tadā dṛṣṭvā ātmānaṃ vṛṣṇivaṃśajaḥ /māyāṃ saṃcintayām āsa sauparṇīṃ sarpanāśanīm //sā cintitā mahāmāyā pradyumnena mahātmanā /abhyājagāma tāṃ so 'pi mumocāsyā vinirgataḥ /suparṇā vicaranti sma sarpā naṣṭā mahāviṣāḥ //bhagnāyāṃ sarpamāyāyāṃ praśaṃsanti surāsurāḥ //sādhu vīra mahābāho sādhu rukmiṇinandana /yat tvayā dharṣitā māyā tena sma paritoṣitāḥ //hatāyāṃ sarpamāyāyāṃ śambaro 'cintayat punaḥ /asti me kāladaṇḍābho mudgaro hemabhūṣitaḥ //tam apratihataṃ yuddhe devadānavamānuṣaiḥ /mayā sṛṣṭaṃ svadehena tapas taptvā suduścaram //purā yo mama pārvatyā dattaḥ paramatuṣṭayā /gṛhāṇa śambaremaṃ tvaṃ mudgaraṃ hemabhūṣitam //māyāntakaraṇaṃ nāma sarvāsuravināśanam //anena dānavau raudrau balinau nagacāriṇau /śumbhaś caiva niśumbhaś ca sagaṇau sūditau mayā //prāṇasaṃśayam āpanne tvayā mokṣyaḥ sa śatrave /ity uktvā pārvatī devī tatraivāntaradhīyata //tad ahaṃ mudgaraśreṣṭhaṃ mocayiṣyāmi śatrave //tasya vijñāya cittaṃ tu devarājo 'bhyabhāṣata /gaccha nārada śīgraṃ tvaṃ pradyumnasya rathaṃ prati //saṃbodhaya mahābāhuṃ pūrvajātiṃ ca smāraya /vaiṣṇavāstraṃ prayacchāsmai vadhārthaṃ śambarasya ca /abhedyaṃ kavacaṃ cāsya prayacchāsurasūdanam //evam ukto maghavatā nāradaḥ prayayau tvaran /ākāśo 'dhiṣṭhito 'vocan makaradhvajaketanam //kumāra paśya māṃ prāptaṃ devagandharvanāradam /preṣitaṃ devarājena tava saṃbodhanāya vai //smara tvaṃ pūrvakaṃ bhāvaṃ kāmadevo 'si mānada /harakopānalād dagdhas tenānaṅga ihocyase //tvaṃ vṛṣṇivaṃśe jāto 'si rukmiṇyā garbhasaṃbhavaḥ /jāto 'si keśavena tvaṃ pradyumna iti kīrtyase //āhṛtya śambareṇa tvam ihānīto 'si mānada /saptarātre tv asaṃpūrṇe sūtikāgāramadhyataḥ //vadhārthaṃ śambarasya tvaṃ hriyamāṇo hy apekṣitaḥ /keśavena mahābāho devakāryārthasiddhaye //yaiṣā māyāvatī nāma bhāryā vai śambarasya tu /ratiṃ tāṃ viddhi kalyāṇīṃ tava bhāryāṃ purātanīm /tava sā rakṣaṇārthāya śambarasya gṛhe 'vasat //māyāṃ śarīrajāṃ nyasya mohanārthaṃ durātmanaḥ //rater utpādanārthāya preṣayaty aniśaṃ tadā /evaṃ pradyumna buddhyā vai tava bhāryā pratiṣṭhitā //hatvā tvaṃ śambaraṃ vīra vaiṣṇavāstreṇa saṃyuge /gṛhya māyāvatīṃ bhāryāṃ dvārakāṃ gantum arhasi //gṛhāṇa vaiṣṇavaṃ cāstraṃ kavacaṃ ca mahāprabham /śakreṇa tava saṃgṛhya preṣitaṃ śatrusūdana //śṛṇu me hy aparaṃ vākyaṃ kriyatām aviśaṅkayā /asya devaripos tāta mudgaro nityapūjitaḥ //pārvatyā tuṣṭayā dattaḥ sarvaśatrubarhaṇaḥ /amoghaś caiva saṃgrāme devadānavamānavaiḥ //tad astrapratighātārthaṃ devīṃ saṃsmartum arhasi /gṛhāṇa vaiṣṇavaṃ cāstraṃ devyai caiva namasya ca /stavyā caiva namasyā ca mahādevī raṇotsukaiḥ //tatra vai kriyatāṃ yatnaḥ saṃgrāme ripuṇā saha /ity uktvā nārado vākyaṃ prayayau yatra vāsavaḥ //śambaras tu tataḥ kruddho mudgaraṃ taṃ samādade /mudgare gṛhyamāṇe tu dvādaśārkāḥ samutthitāḥ //parvatāś calitāḥ sarve calitaṃ vasudhātalam /udmārgāḥ sāgarā jātāḥ saṃkṣubdhāś cāpi devatāḥ /gṛdhracakrākulaṃ vyoma ulkāpāto babhūva ha /vavarṣa rudhiraṃ devaḥ puruṣaṃ pavano vavau //evaṃ dṛṣṭvā mahotpātān pradyumnaḥ sa tvarānvitaḥ /avatīrya rathād vīraḥ kṛtāñjalipuṭaḥ sthitaḥ //devīṃ sasmāra manasā pārvatīṃ śaṃkarapriyām /praṇamya śirasā devīṃ stotuṃ samupacakrame //oṃ namaḥ kātyāyanyai guhasya jananyai namaḥ /namas trailokyamāyāyai kātyāyanyai namo namaḥ //namaḥ śatruvināśinyai namo gārgyai girīśaye /namasye śumbhahananīṃ niśumbhahṛdidāraṇīm //kālarātriṃ namasye 'haṃ kumārīṃ cāpi nityaśaḥ /kāntāravāsinīṃ devīṃ namasyāmi kṛtāñjaliḥ //vindhyavāsinīṃ durgaghnīṃ raṇadurgāṃ raṇapriyām /namasyāmi mahādevīṃ jayāṃ ca vijayāṃ tathā //aparājitāṃ namasye 'ham ajitāṃ śatrutāpanīm /ghaṇṭāhastāṃ namasyāmi ghaṇṭāmālākulāṃ tathā //triśūlinīṃ namasyāmi mahiṣāsuraghātinīm /siṃhavāhāṃ namasyāmi siṃhapravaraketanām //ekānaṃśāṃ namasyāmi gāyatrīṃ yajñasatkriyām /sāvitrīṃ cāpi viprāṇāṃ namasye 'haṃ kṛtāñjaliḥ /rakṣa māṃ devi satataṃ saṃgrāme vijayaṃ kuru //iti kāmavacaḥ śrutvā durgā suprītamānasā /uvāca vacanaṃ devī suprītenāntarātmanā //paśya paśya mahābāho rukmiṇyānandavardhana /varaṃ varaya vatsa tvam amoghaṃ darśanaṃ mama //devyāstu vacanaṃ śrutvā romāñ codgatamānasaḥ /praṇamya śirasā devīṃ vijñaptum upacakrame //yadi tvaṃ devi tuṣṭāsi dīyatāṃ me yadīpsitam /varaṃ ca varade yāce sarvāmitreṣu me jayaḥ //yas tvayā mudgaro dattaḥ śambarasyātmasaṃbhavaḥ /eṣa me gātram āsādya mālā padmamayī bhavet //tathāstv iti ca sāpy uktvā tatraivantaradhīyata /pradyumnas tu mahātejā hṛṣṭo ratham athāruhat //mudgaraṃ tu gṛhītvā ca śambaraḥ krodhamūrchitaḥ /bhrāmayitvā sa cikṣepa pradyumnorasi vīryavān //sa gatvā madanābhyāśaṃ mālā bhūtvātha pauṣkarī /pradyumnasya ca kaṇṭhe sā samāyuktā vyarājata /nakṣatrāṇāṃ tu mālāyāṃ yathā parivṛto vidhuḥ //tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ /sādhu sādhv iti vācocuḥ pūjayan keśavātmajam //mudgaraṃ puṣpabhūtaṃ tu dṛṣṭvā pradyumnasaṃnidhau /vaiṣṇavaṃ paramāstraṃ tu nāradena yadāhṛtam /saṃdadhe cāpam āyamya idaṃ vacanam abravīt //yady ahaṃ rukmiṇīputraḥ keśavasyātmajo hy aham /tena satyena bāṇemaṃ jahi tvaṃ śambaraṃ raṇe //ity uktvā cāpam ākṛṣya saṃdhāya ca mahāmanāḥ /cikṣepa śambarāāyātha dahaṃl lokatrayaṃ tviṣā //sa kṣipto vṛṣṇisiṃhena bāṇaḥ kravyādamohanaḥ /hṛdayaṃ śambarasyātha bhittvā dharaṇim āgamat //naivāsya māṃsaṃ na snāyur nāsthi na tvaṅ na śoṇitam /sarvaṃ tadbhasmasādbhūtaṃ vaiṣṇavāstrasya tejasā //hate daitye mahākāye dānave śambare 'dhame /jahṛṣur devagandharvā nanṛtuś cāpsarogaṇāḥ //ūrvaśī menakā rambhā vipracittis tilottamā /nanṛtur hṛṣṭamanaso jagatsthāvarajaṃgamam //devarājas tu suprītaḥ sarvair devagaṇaiḥ saha /pradyumnaṃ puṣpavarṣeṇa samabhyarcya prahṛṣṭavat //atha samarahate tu daityarāje @madhumathanasya sutena vaiṣṇavāstraiḥ |vigataripubhayāḥ surāś ca jagmur @makaravibhūṣaṇaketanaṃ stuvantaḥ ||sa ca samarapariśramaṃ vahan vai @nagaramukhaṃ praviveśa raukmiṇeyaḥ |priyatama iva kāntayā prahṛṣṭas @tvaritapadaṃ ratidarśanaṃ cakāra ||kimarthaṃ bhagavān viṣṇur devadevo janārdanaḥ /gataḥ kailāsaśikharam ālayaṃ śaṃkarasya ha //nāradād yais tapo vṛddhair munibhis tattvadarśibhiḥ /tatra dṛṣṭo mahādevaḥ śaṃkaro nīlalohitaḥ //keśavena purā vipra kurvatā tapa uttamam /arcitas tena devena śaṃkaraś ceti viśrutam //devās tatra jagannāthaṃ dṛṣṭavantaḥ purātanam /arcayāṃ cakrire sākṣāc chakrādyās taṃ hariṃ haram //tau tu devau mahādevāv ekībhūtau dvidhā kṛtau /ekātmānau jagadyonī sṛṣṭisaṃhārakārakau //parasparasamāveśāj jagataḥ pālane sthitau /tayos tatra yathāvṛttaṃ kailāse parvatottame //ṛṣayaḥ kim aceṣṭanta dṛṣṭvā tau puruṣottamau /etat sarvam aśeṣeṇa vaktum arhasi sattama //yathāgato harir viṣṇuḥ kṛṣṇo jiṣṇuḥ purātanaḥ /yathā ca śaṃkaraḥ sākṣāt kṛtavān nāgabhūṣaṇaḥ /etat sarvaṃ vipravarya brūhi tattvena yatnataḥ //śṛṇuṣvāvahito rājan yathā kṛṣṇo gato nagam /yathā ca dṛṣṭo deveśaḥ śaṃkaro vṛṣavāhanaḥ //yathā cacāra ca tapo yathā te munayo gatāḥ /ekatvaṃ ca tayor yadvat tathā śṛṇu nṛpottama //dvaipāyano 'tha bhagavān yathā provāca māṃ tathā /namas kṛtvā pravakṣyāmi keśavaṃ khagavāhanam /yathāśakti yathāprajñaṃ śṛṇu yatnena suvrata //na hy aśuśrūṣave vācyaṃ nṛśaṃsāyātapasvine /nānadhītāya vaktavyaṃ puṇyaṃ puṇyavatāṃ sadā //svargyaṃ yaśasyaṃ dhanyaṃ ca buddhiśuddhikaraṃ sadā /dhyeyaṃ puṇyātmanā nityam idaṃ vedārthaniścitam //anekāraṇyasaṃyuktaṃ sevante nityam īdṛṣam /munayo vedaniratā nāradādyās tapodhanāḥ //atyadbhutaṃ mahāpuṇyaṃ vṛttaṃ kailāsaparvate /śivayor devayos tatra hareś caiva bhavasya ha //hateṣv asurasaṃgheṣu narakādiṣu bhūmipa /hateṣv atha nṛpeṣv eva kiṃcic chiṣṭeṣu śatruṣu //śāsati sma tadā viṣṇuḥ pṛthivīṃ puruṣottamaḥ /dvāravatyāṃ jagannātho vasan vṛṣṇibhir īśvaraḥ //rukmiṇīsaṃgato devo vasaṃs tatra pure hariḥ /kadācic ca tayā sārdhaṃ śete rātrau jagatpatiḥ /viharaṃś ca yathāyogaṃ prītaḥ prītiyujā tayā //athovāca tadā devī rukmiṇī rukmabhūṣaṇā /putram icchāmi deveśa tvatto devakinandana //balinaṃ rūpasaṃpannaṃ tvayaiva sadṛṣaṃ prabho /vṛṣṇīnām api netāraṃ vīryayuktaṃ taponvitam //sarvaśāstrārthakuśalaṃ rājavidyāpuraskṛtam /evam ādiguṇair yuktaṃ dātum arhasi sattama //tvayi sarvasya dātṛtvaṃ nityam eva pratiṣṭhitam /tvaṃ hi sarvasya kartā ca dātā bhoktā jagatpate /viśeṣatas tu bhṛtyānāṃ śuśrūṣāniyatātmanām //vaktavyaṃ kim u deveśa yadi bhaktāsmi keśava /anugraho yadi syān me devadeva jagatpate /dātum arhasi putraṃ tvaṃ vīryavantaṃ janārdana //ity ukto devadeveśaḥ priyayā prīyamāṇayā /tayā mahiṣyā rukmiṇyā rukmiśatrur yadūdvahaḥ //provāca vacanaṃ kāle rukmiṇīṃ yādaveśvaraḥ /dātāsmi tādṛśaṃ putraṃ yaṃ tvam icchasi bhāmini //nityabhaktāsi me devi nātra kāryā vicāraṇā /avaśyaṃ tava dāsyāmi putraṃ śatrunibarhaṇam //putreṇa lokāñ jayati satām kāmadughā hi ye /pud iti narakasyākhyā duḥkaṃ ca narakaṃ viduḥ //pudas trāṇāt tataḥ putram ihecchanti paratra ca /anantāḥ putriṇo lokāḥ puruṣasya priye śubhāḥ //patir jāyāṃ praviśati garbho bhūtvā sa mātaram /tasyāṃ punar navo bhūtvā daśame māsi jāyate //tajjāyā jāyā bhavati yad asyāṃ jāyate punaḥ /putravatāṃ bibhetīndraḥ kiṃ nu te nājitaṃ bhavet /nāputro vindate lokān kuputrād vandhyatā varā //kuputro narako yasmāt suputrāt svarga eva hi /tasmād vinītaṃ satputraṃ śrutavantaṃ dayāparam //vidyā hi vinatir yasmād vidyāyuktaṃ sudhārmikam /icchet putraṃ sadā putrī puruṣo yatnavān budhaḥ //tasmād dāsyāmi te putraṃ vidyāvantaṃ sudhārmikam /eṣa gacchāmi putrārthaṃ kailāsaṃ parvatottamam //tatropāsya mahādevaṃ śaṃkaraṃ nīlalohitam /tato labdhāsmi putraṃ te bhavād bhūtahite ratāt //tapasā brahmacaryeṇa bhavaṃ śaṃkaram avyayam /toṣayitvā virūpākṣam ādidevam ajaṃ vibhum //gamiṣyāmy aham adyaiva draṣṭuṃ śaṃkaram avyayam /sa ca me dāsyate putraṃ toṣitas tapasā mayā //tatra gatvā mahādevaṃ namaskṛtya sahomayā /praviśya badarīṃ puṇyām ṛṣijuṣṭāṃ tapomayīm //agnihotrākulāṃ divyāṃ gaṅgāmbuplāvitāṃ sadā /mṛgapakṣisamāyuktāṃ siṃhadvīpiśatākulām //badarīphalasaṃpūrṇāṃ vānarakṣobhitadrumām /vetrārūḍhamahāvṛkṣāṃ kadalīkhaṇḍamaṇḍitām //munibhir vedatattvārtha+ vicāranipuṇaiḥ sadā /tarkaniścitatattvārthaiḥ pramāṇakuśalair yutām //idam ekam idaṃ tattvam iti niścitamānasaiḥ /upāsamānām anyatra siddhaiḥ siddhārthatatparaiḥ //śrutismṛtipurāṇajñaiḥ sevyamānaṃ maharṣibhiḥ /gacchadbhiḥ svarganilayaṃ parityajya kalevaram //prasiddhāṃ mahatīṃ devi yāsyāmi sukṛtālayām /ity uktvā virarāmaiva devadevo janārdanaḥ //prabhātāyāṃ tu śarvaryāṃ gantum icchañ janārdanaḥ /hutāgniḥ kṛtakalyāṇaḥ samāptavaradakṣiṇaḥ //gāś ca dattvātha viprebhyo namaskṛtya dvijottamān /āsthānam aṇḍapaṃ kṛṣṇaḥ praviveśa jagatpatiḥ //āsanaṃ mahad āsthāya vṛṣṇīn āhūya sarvaśaḥ /balabhadraṃ śineḥ putraṃ hārdikyaṃ śaṭhasāraṇau //ugrasenaṃ mahābuddhim uddhavaṃ nītimattaram /yasya nītiṃ samāśritya jīvanti yadavaḥ sukham //netā ca yaduvṛṣṇīnāṃ sa tu dharmaparaḥ sadā /yasya bibhyati devāś ca nītes tasya mahātmanaḥ //yasya buddhivaśād viṣṇuḥ śaśāsa pṛthivīṃ sadā /taṃ ca vṛṣṇivaraṃ vīram uddhavaṃ devasaprabham //anyān api yadūn sarvān uvāca bhagavān hariḥ /śṛṇvantu mama vākyāni yādavāḥ sarva eva hi /śṛṇu cāpi vaco mahyaṃ pitar uddhava me sakhe //bālyāt prabhṛti yo yatno mama duṣṭanibarhaṇe /pratyakṣaṃ bhavatā dṛṣṭaṃ pūtanānidhanaṃ nṛpāḥ //keśī ca nihato bālye mayā bālena yādavāḥ /govardhano dhṛtaḥ śailo gāvaś ca paripālitāḥ //abhiṣikto 'smi śakreṇa devānām agrataḥ sthitaḥ /kaṃso 'pi nidhanaṃ nīto mayā cāṇūramallakaḥ //ugraseno 'bhiṣiktaś ca kṛtā dvāravatī mayā /anye cāpi nṛpā rājan balino nihatā mayā //yo 'pi vīro jarāsaṃdho nigṛhīto balān mayā /bhīmena balinā rājan nayena mama yādavāḥ //sṛgālo nihataḥ saṃkhye gomantād gacchatā mayā /yo 'pi vīro durātmāsau dānavo narako hataḥ /niṣkaṇṭakam imaṃ lokaṃ kṛtavān rājasattamāḥ //kiṃ tu vīro nṛpo jajñe sakhā bhaumasya yādavāḥ /pauṇḍro vīryavatāṃ netā dveṣṭā cāsau sadā mama //śiṣyo droṇasya rājendro balī brahmāstravitkṛtī /śāstrajño nītimān sākṣān netā sainyasya yatnavān /yoddhā yuddhapriyo rājā jāmadagnya ivāparaḥ //ekāntaśatrur asmākaṃ chidrānveṣī sadā mama /bādhiṣyate purīṃ yoddhā chidraṃ yadi labheta saḥ //na hy alpasādhyo balavān puṇḍrasyeśo nṛpottamāḥ /yattā bhavantas tiṣṭhantu pragṛhītaśarāsanāḥ /yathā na bādhate rājā purīṃ yadukulāśrayām //ahaṃ tu yās ye kailāsaṃ kutaścit kāraṇān nṛpāḥ /śaṃkaraṃ draṣṭukāmo 'smi bhūtabhāvanabhāvanam /yāvad āgamanaṃ mahyaṃ tāvad yattā bhavantv iha //mayā virahatāṃ cemaṃ yadi jānāti pauṇḍrakaḥ /āgamiṣyati rājendro rotsyate ca purīm imām /imāṃ niryādavāṃ kartuṃ śaknotīti ca me matiḥ //yattā bhavata rājendrāḥ khaḍgaiḥ pāśaiḥ paraśvadhaiḥ /ity uktā vāsudevena vṛṣṇayo yadupuṃgavāḥ /teṣāṃ madhye mahābāhur uddhavaḥ kṛṣṇam abravīt /pāṣāṇaiḥ karpaṇasthaiś ca saṃnaddhā bhavata svakaiḥ /pidhāya ca kapāṭāni mahādvārāṇi yatnataḥ //eka eva mahādvāro gamanāgamane sadā /mudrayā saha gacchantu rājāno gantum īpsavaḥ //na cāmudraḥ praveṣṭavyo dvārapālasya rakṣataḥ /yāvad āgamanaṃ mahyaṃ tāvad evaṃ bhaviṣyati //mṛgayā nātra kartavyā na ca krīḍā bahiḥ purāt /jñātavyāś ca pare sve ca gamanāgamane sadā //cakrāṅkitāḥ praveṣṭavyāḥ yāvad āgamanaṃ mama /nāmudritāḥ praveṣṭavyāḥ yāvad āgamanaṃ mama /evamādi kriyā kāryā yāvad āgamanaṃ mama /ity uktvā yādavān sarvān sātyakiṃ punar āha ca //sātyake śṛṇu madvākyaṃ yatto bhava yudhāṃ vara /tvaṃ tu khaḍgī gadī bhūtvā cāpī bāṇī talatravān /tiṣṭha yatnena rakṣasva purīṃ bahunṛpāśrayām //na ca nidrā tvayā kāryā rātrau yaduvṛṣa prabho /na ca vyākhyā tvayā kāryā śāstrāṇāṃ śāstratatpara /na ca vādas tvayā kāryo vādibhiḥ saha vṛṣṇipa //tvaṃ hi yoddhā balī jetā dhanurvedasya vedavit /tathā kuru yathā vīra nopahāsyā bhavemahi //kariṣyāmi vacas tubhyaṃ yathāśakti janārdana /ājñā tava jagannātha dhāryā yatnena me sadā //bhṛtyavat pracariṣyāmi kāmapālasya mādhava /yāvad āgamanaṃ tubhyaṃ tāvat sthāsyāmi yatnataḥ //prasādas tava govinda yadi syān mayi mādhava /kiṃ nāma mama duḥsādhyaṃ śatrūṇāṃ nigrahe hare //yadi śakraṃ yamaṃ vāpi kuberam api pāśinam /sarvān etān vijeṣyāmi kim u pauṇḍraṃ nṛpottamam /gaccha kāryaṃ kuruṣvedaṃ yatto 'haṃ satataṃ hare //uddhavaṃ punar āhendaṃ kṛṣṇaḥ padmanibhekṣaṇaḥ /śṛṇūddhava tvaṃ vākyaṃ me kuryās tv etat prayatnavān //rakṣyā nayena rājendra purī dvāravatī tvayā /yatto bhava sadā tāta kuru sāhāyyam atra naḥ /lajjā mama samutpannā vadatas tava sāṃpratam //tvaṃ hi netā samas tasya vidyāpārasya sarvataḥ /ko nu śakṣyati medhāvī vaktuṃ vidyāvataḥ puraḥ //yat kāryaṃ tad bhavān vetti hy akāryaṃ cāpi sarvataḥ /ato 'haṃ virame tāta vaktuṃ saṃprati vṛṣṇipa //kim idaṃ tava govinda vartate māṃ prati prabho /aho prasannatā mahyaṃ kiṃ tu prītir iyaṃ tava //jānāmy ahaṃ jagannātha prasādasyaiṣa vistaraḥ /yasya prasanno bhavasi tasya kiṃ nāsti keśava //tvaṃ hi sarvasya jagataḥ kartā hartā pradhānakṛt /prabhavaḥ sarvakāryāṇāṃ vaktā śrotā pramāṇavit //dhyātā dhyānamayo dhyeya iti brahmavido viduḥ /jetā devaripūṇāṃ ca goptā nākasadāṃ bhavān //tvannāthā vayam eveti jīvāmo nihatadviṣaḥ /iyaṃ nītir ahaṃ manye netā nīter yato bhavān //ko nu nāma na yo veda tvāṃ vinā sāṃprataṃ vada /nītis tvaṃ sarvakāryāṇām iti me niścitā matiḥ //durgāḍho nayamārgo 'yam ity āhus tadvido janāḥ /caturdhā procyate nītiḥ sāmadāne janārdana //daṇḍo bhedo manuṣyāṇāṃ nigrahāvagrahe sadā /daṇḍyeṣu daṇḍam icchanti sāmānyaṃ tu naye hare //balavatsv atha dānaṃ tu trayāṇāṃ cedagocare /prayoktavyo mahābheda iti nītimatāṃ matam //teṣu teṣv atha sarveṣu pramāṇaṃ tvāṃ vidur budhāḥ /kim atra bahunoktena sarvaṃ tvayi samarpitam /ity uktvā virarāmaiva uddhavo nītimattaraḥ //tataḥ sa bhagavān viṣṇur evam eva nṛpottama /kāmapālaṃ mahābāhum uvāca yadusaṃsadi /ugrasenaṃ nṛpaṃ rājaṃs tathā hārdikyam eva ca //kāmapālaṃ punar viṣṇur idaṃ hovāca yattvavit /na pramādas tvayā kāryaḥ sarvadā yatnavān bhava //sthite tvayi mahābāho ka pīḍā jagato bhavet //gadī bhava sadā ārya na krīḍā sarvadā bhavet //rakṣa tvaṃ sarvadā yatnāt purīṃ dvāravatīṃ prabho /nopahāsyā yathā syāma tathā kuru gadī bhava //utsāhaḥ sarvathā kāryo nirutsāho na yatnataḥ /bāḍham ity abravīd rāmaḥ kṛṣṇaṃ vṛṣṇikulodvaham //vṛṣṇayaḥ sarva evaite svaṃ svaṃ sadma samāyayuḥ /gantum aicchaj jagannāthaḥ kailāsaṃ parvatottamam //tataḥ sa cintayām āsa garuḍaṃ pakṣipuṃgavam /āgaccha tvaritaṃ tārkṣya iti viṣnur jagatpatiḥ //tataḥ sa bhagavāṃs tārkṣyo vedarāśir iti smṛtaḥ /balavān vikramī yogī śāstranetā kurūdvaha //yajñamūrtiḥ purāṇātmā sāmamūrdhā ca pāvanaḥ /ṛgvedapakṣavān pakṣī piṅgalo jaṭilākṛtiḥ //tāmratuṇḍaḥ somaharaḥ śakrajetā mahāśirāḥ /pannagāriḥ padmanetraḥ sākṣād indra ivāparaḥ //vāhanaṃ devadevasya dānavīgarbhakṛntanaḥ /rākṣasāsurasaṃghānāṃ jetā pakṣabalena yaḥ //prādur āsīn mahāvīryaḥ keśavasyāgratas tadā /jānubhyām apatad bhūmau namo viṣṇo jagatpate //namaste devadeveśa hare svāminn iti bruvan /pasparśa pāṇinā kṛṣṇaḥ svāgataṃ tārkṣyapuṃgava //ity uvāca tadā tārkṣyaṃ yāsye kailāsaparvatam /śūlinaṃ draṣṭum icchāmi śaṃkaraṃ śāśvataṃ śivam //bāḍham ity abravīt tārkṣya āruhyainaṃ janārdanaḥ /tiṣṭhadhvam iti hovāca yādavān pārśvavartinaḥ //tato yayau jagannātho diśaṃ prāguttarāṃ hariḥ /raveṇa mahatā tārkṣyas trailokyaṃ samakampayat //sāgaraṃ kṣobhayām āsa padbhyāṃ pakṣī vrajaṃs tadā /pakṣeṇa parvatān sarvān vahan devaṃ janārdanam //tato devāḥ sagandharvā ākāśe 'dhiṣṭhitās tadā /tuṣṭuvuḥ puṇḍarīkākṣaṃ vāgbhir iṣṭābhir īśvaram //jaya deva jagannātha naya viṣṇo jagatpate /jayājeya namo deva bhūtabhāvanabhāvana //namaḥ paramasiṃhāya daityadānavanāśana /jayājeya hare deva yogidhyeya bhayāpaha //nārāyaṇa namo deva kṛṣṇa kṛṣṇa hare hare /ādikartaḥ purāṇātman brahmayone sanātana /namas te sakaleśāya nirguṇāya guṇātmane /bhaktapriyāya bhaktāya namo dānavanāśana //acintyamūrtaye tubhyaṃ namas te sakaleśvara /ity ādibhis tadā devaṃ vāgbhir īśānam avyayam /tuṣṭuvur devagandharvā ṛṣayaḥ siddhacāraṇāḥ //śṛṇvann eva jagannāthaḥ stutivākyāni tāni ca /yayau sārdhaṃ suragaṇair munibhir vedapāragaiḥ //yatra pūrvaṃ svayaṃ viṣṇus tapas tepe sudāruṇam /lokavṛddhikaraḥ śrīmāṃl lokānāṃ hitakāmyayā //varṣāyutaṃ tapas taptaṃ viṣṇunā prabhaviṣṇunā /yatra viṣṇur jagannāthas tapas taptvā sudāruṇam /dvidhākarot svam ātmānaṃ naranārāyaṇākhyayā //gaṅgā yatra saricchreṣṭhā madhye dhāvati pāvanī /yatra śakraḥ svayaṃ hatvā vṛtraṃ vedārthatattvagam //brahmahatyā vināśārthaṃ tapo varṣāyutaṃ carat /yatra siddhāś ca siddhāḥ syur dhyātvā devaṃ janārdanam //yatra hatvā raṇe rāmo rāvaṇaṃ lokarāvaṇam /etacchāsanam icchaṃś ca tapo ghoram atapyata //devāś ca munayaś caiva siddhiṃ yānti śucivratāḥ /yatra nityaṃ jagannāthaḥ sākṣād vasati keśavaḥ //yatra yajñāḥ pravartante nityaṃ munigaṇaiḥ saha /yasyāḥ smaraṇamātreṇa naraḥ svargaṃ gamiṣyati //svargasopānam icchanti yāṃ puṇyāṃ munisattamāḥ /śatravo mitratāṃ yānti yatra nityaṃ nṛpottama //yām āhuḥ puṇyaśīlānāṃ sthānam uttamadharmiṇām /yatra viṣṇuṃ samārādhya devāḥ svargaṃ samāyayuḥ //siddhikṣetram idaṃ prāhur ṛṣayo vītamatsarāḥ /viśālāṃ badarīṃ viṣṇus tāṃ draṣṭuṃ sakaleśvaraḥ //sāyāhne cāmaragaṇair munibhis tattva darśibhiḥ /praviveśa mahāpuṇyām ṛṣijuṣṭāṃ tapomayīm //agnihotrākule kāle pakṣivyāhārasaṃkule /nīḍastheṣu vihaṃgeṣu duhyamānāsu goṣu ca //bṛsīṣv atha ca tiṣṭhatsu munivīreṣu sarvataḥ /samādhistheṣu siddheṣu cintayatsu janārdanam //adhiśriteṣu haviḥṣu jvālyamāneṣu cāgniṣu /hūyamāneṣu tatraiva pāvakeṣu samantataḥ /atithau pūjyamāne ca saṃdhyāviṣṭe jaganmaye //sa tasyām atha velāyāṃ devaiḥ saha janārdanaḥ /viveśa badarīṃ viṣṇur munijuṣṭāṃ tapomayīm //āśramasyātha madhyaṃ tu praviśya harir īśvaraḥ /garuḍād avaruhyātha dīpikādīpite tadā /pradeśe puṇḍarīkākṣaḥ sthitas tāvat sahāmaraiḥ //tato munigaṇā dṛṣṭvā devadevam avasthitam /samāpya cāgnihotrāṇi saṃpūjyātithisattamān //munayo dīrghatapasaḥ samādhau kṛtaniścayāḥ /jaṭino muṇḍinaḥ kecic chirādhamanisaṃtatāḥ //nirmajjānīrasāḥ kecid vetālā iva kecana /aśmakuṭṭāśanaparāḥ parṇabhakṣās tathāpare //vedavidyāvratasnātā nirāhārā mahātapāḥ /smarantaḥ sarvadā viṣṇuṃ tadbhaktās tatparāyaṇāḥ //āsannamuktayaḥ kecit kecid dhyānaikatatparāḥ /dhyānena manasā viṣṇuṃ dṛṣṭavantas tapodhanāḥ //saṃvatsarāśinaḥ kecit kecij jalavicāriṇaḥ /śakrasya bhayadātāraḥ śrutismṛtiprāyaṇāḥ //vasiṣṭho vāmadevaś ca raibhyo dhūmras tathaiva ca /jābāliḥ kāśyapaḥ kaṇvo bharadvājo 'tha gautamaḥ //atrir aśvaśirā bhadraḥ śaṅkhaḥ śaṇkhanidhiḥ kuṇiḥ /pārāśaryaḥ pavitrākṣo yājñavalkyo mahāmanāḥ //kakṣīvān aṅgirāś caiva munir dīrghatamās tathā /asito devalas tāta vālmīkiś ca mahātapāḥ //ete cānye ca munayo draṣṭum īśvaram avyayam /ādāyārghyaṃ yathāyogam uṭajāt svāt samāyayuḥ //te ca gatvā hariṃ kṛṣṇaṃ viṣṇum īśaṃ janārdanam /bhaktinamrās tadā devaṃ praṇemur bhaktavatsalam //namo 'stu kṛṣṇa krṣneti devadeveti keśavam /praṇavātmañ jagannātha natāḥ sma śirasā hare //viṣṇo jiṣṇo hṛṣīkeśa keśaveti ca sarvadā /praṇām apraṇatā viprāḥ prāhur itthaṃ jagatpatim //idam arghyam idaṃ pādyam idaṃ viṣṭaram eva ca /kṛtārthāḥ sarvathā deva prasanno no jagatpatiḥ //kiṃ kurmaḥ kiṃ nu naḥ kṛtyaṃ kaścid doṣaḥ prabho hare /iti prāñjalayaḥ sarve sthitā devasya pārśvataḥ //kṛṣno 'pi tad yathāyogam upayujya sahāmaraiḥ /kṛtaṃ sarvaṃ munivarā vardhatāṃ tapa uttamam //iti bruvan purāṇātmā prītas tena garutmatā /āsanaṃ lambhayām āsa rātrau devo janārdanaḥ //kuśalaṃ pṛṣṭavān bhūyo munīnāṃ bhāvitātmanām /agnihotreṣu tapasi tathā kṛtyeṣu sarvaśaḥ //evamādi jagannāthaḥ pṛṣṭavān īśvaras tadā /sarvatra kuśalaṃ te tu brūyuḥ kṛṣṇasya tattvataḥ //ātithyaṃ cakrire te tu nīvāraiḥ phalamūlakaiḥ /devānām atha sarveṣāṃ viṣṇoḥ kṛṣṇasya yatnataḥ /ātithyam upayuñjānas tataḥ prīto 'bhavad dhariḥ //tataḥ sa bhagavān viṣṇur durvijñeyagatiḥ prabhuḥ /yatra pūrvaṃ tapas taptam ātmanā yādaveśvaraḥ //gaṅgāyāś cottare tīre deśaṃ draṣṭum upāgataḥ /svayam eva hariḥ sākṣāt praviveśa tamālayam //praviśya suciraṃ kālaṃ dadarśa ca manoramam /niṣasāda tatas tasminn āśrame puṇyavardhane //samādhau yojayām āsa manaḥ padmanibhekṣaṇaḥ /kim apy eṣa jagannātho dhyātvā deveśvaraḥ sthitaḥ //sthite devagurau tatra samādhau dīpavad dharau /tatra śabdo mahān ghoraḥ prādur āsīt samantataḥ //khāda khāda namo deva yāta yāta mṛgān imān /preṣayeha śunaḥ sarvān prasādāc chārṅgadhanvanaḥ //eṣa viṣṇur ayaṃ kṛṣṇo harir īśa ito 'cyutaḥ /namo 'stu viṣṇo deveśa svāmin mādhava keśava //ity ādiśabdaḥ sumahān āvir āsīt tadā niśi /tataś ca sumahānādaḥ siṃhānāṃ mṛgavidviṣām /dhāvatāṃ ca śunāṃ rajan mṛgān anu vinardatām //mṛgāṇāṃ bhītiyuktānām ṛkṣāṇāṃ dvīpināṃ tathā /gajānāṃ nardatāṃ rājan bṛṃhitāni tatas tataḥ //mahāvātasamuddhūta+ kṣubhitasyeva vāridheḥ /nādas trailokyavitrāsaḥ prādur āsīt tadā niśi //śrutvā taṃ tu harir devas tādṛśaṃ tatra viṣṭhitaḥ /samādhi kṣobhanipuṇaṃ niḥśvasya ca jagatpatiḥ //tataḥ sa cintayām āsa ko 'yam eṣa mahāsvanaḥ /kasyāyam īdṛśaḥ śabdaḥ stutiyukto mama tv iti //āhosvin mṛgayā śabdaḥ śunāṃ saṃcaratāṃ vane /mṛgāṇām atha sarveṣāṃ nādaś ca sumahān ayam /vyāmiśraḥ stutiyuktābhir vāgbhir mama samantataḥ //iti saṃcintya manasā diśo viprekṣya sarvataḥ /tata āste haris tatra jñātuṃ tasya samudbhavam //tato mṛgāḥ samāyānti yatra tiṣṭhati keśavaḥ /tāṃś caivānucaro rājañ śvagaṇaḥ samapadyata //atha vai dīpikā rājañ śataśo 'tha sahasraśaḥ /tatas tamo 'pi vyanaśad diveva samapadyata //tato 'nu bhūtasaṃghāś ca samadṛśyanta tatra ha /piśācāś ca mahāghorā nardanto bahuvisvaram //bhakṣayanto 'tha piśitaṃ pibanto rudhiraṃ bahu /yatrāsau tiṣṭhate deva tāni tatraiva bhārata //tato mṛgasahasrāṇi samudīrṇāni bhārata /prādur āsan mahāghorāḥ piśācā vikṛtānanāḥ //hanyamānā hatā rājan patantaḥ patitā mṛgāḥ /itaś cetaś ca dhāvanto bāṇair viddhā mṛgadviṣaḥ //tato mṛgasahasrāṇi samudīrṇāni bhārata /yatrāsau tiṣṭhate devas tatra yātāni bhārata //antarīkṛtya deveśaṃ sthitānīty anuśuśrumaḥ /piśācyo vikṛtākārāḥ karālā lomaharṣaṇāḥ //putravatyaḥ samāpetur yatra tiṣṭhati keśavaḥ /śvagaṇas tatra rājendra caraty eva tatas tataḥ //tataḥ sa bhagavān viṣṇuḥ sarvam ālokya viṣṭhitaḥ /vismayaṃ paramaṃ gatvā paśyann āste sma keśavaḥ //kasyaiṣa visṛto nādaḥ kasya vāyaṃ janaḥ patan /ko nu māṃ stauti bhaktyā tu bhaviṣye prītimān aham //kasya muktiḥ samāyātā prīte mayi sudurlabhā /iti saṃcintya bhagavān āste prākṛtavad dhariḥ //teṣām anu mahāghorau piśācau vikṛtānanau /prāṃśū piṅgalalomānau dīrghajihvau mahāhanū //lambakeśau virūpākṣau hīhīhāhetivādinau /khādantau māṃsapiṭakaṃ pibantau śoṇitaṃ bahu //āntraveṣṭitasarvāṅgau dīrghau kṛśakṛśodarau /lambamānamahāpretau śūlaprotaśirodharau //karṣantau śavayūthāni bāhubhyāṃ tatra tatra ha /hasantau vividhaṃ hāsaṃ svajātisadṛśaṃ nṛpa //vadantau bahurūpāṇi vacāṃsi prākṛtāni ca /kampayantau mahāvṛkṣāv ūrupādapraghaṭṭanaiḥ //sṛkkiṇī lelihantau ca dantān kaṭakaṭāyinau /asthisnāyusamākīrṇau dhamanīrajjusaṃtatau //vadantau kṛṣṇa kṛṣṇeti mādhaveti ca saṃtatam //kadā nu drakṣyate viṣṇuḥ sa idānīṃ kva tiṣṭhati //svāmī naḥ kutra vasati kuto draṣṭuṃ yatāmahe /atra vā kutra deveśaḥ kuto nu sthāsyate hariḥ //kutaḥ padmapalāśākṣaḥ sākṣād indrānujo hariḥ /yam āhuḥ puṇḍarīkākṣaṃ brahma brahmavido janāḥ /tam ajaṃ puruṣaṃ viṣṇuṃ draṣṭum abhyudyatā vayam //antakāle jagannāthaṃ praviveśa jagattrayam /tam ajaṃ viśvakartāraṃ kuto drakṣyāma sāṃpratam //yasya vistāra evaiṣa lokaḥ prāṇinivāsitaḥ /taṃ devaṃ draṣṭum īśānaṃ yatāmaḥ sāṃprataṃ harim //daśā ghoratamā loke vidviṣṭā sarvajantubhiḥ /paiśācīyaṃ samutpannā kathaṃ nau prāviśad balāt /naramāṃsāsthikalilā sarvabhītipradāyinī //aho nau duṣkṛtaṃ karma prāktane janmasaṃcaye /atraiva mahatī prītir vartate sarvadā tadā //yāvanno duṣkṛtaṃ karma tāvat sthāsyati tādṛśī /daśā sā sarvavidviṣṭā prāṇipīḍanakāriṇī //sarvathā duṣkṛtaṃ karma bahubhir janmasaṃcayaiḥ /tathā hi tat phalaṃ ghoram adyāpi na nivartate //yat tāḥ smaḥ prāṇino hantuṃ śvagaṇaiḥ saha sāṃpratam /tathā hi prāṇino loke bālyam ādau samāsthitāḥ /ajñānāvṛtacittāś ca kṛtyākṛtyaṃ na jānate //tathā yauvanino mattā viṣayair bahulīkṛtāḥ /yatante śreyase naiva tato viṣayasaṃsthitāḥ /viṣayākṛṣṭacittā hi manuṣyā vijānate //tathā ca vṛddhabhāve tu vyādhibhir bahubhir vṛtāḥ /jarādibhir mahāghorair nānāduḥkhavidhāyibhiḥ /yatante na hi vai śreyo vinaṣṭendriyagocarāḥ //tato mṛtā garbhavāse vasanti satataṃ narāḥ /viṇmūtrakalile ghore duḥkhair bahubhir ācitāḥ //cyavante tu tato ghorād garbhāt saṃsāramaṇḍale /parasparaṃ vihiṃsantaḥ kurvantaḥ karmasaṃcayam //mahaty evaṃ sadā ghore saṃsāre duḥkhasaṃkule /pāpāni bahurūpāṇi kurvate 'jñānataḥ sadā //saṃsārasyaiṣa mahimā visṛtaḥ sarvajantuṣu /acchedyaḥ śastrasaṃpātair upāyair bahubhiḥ sadā /etasmān na nivartante martyāḥ prākṛtabuddhayaḥ //imaṃ hatvā manuṣyendram idam asmād dharāmy aham /corayitvā dhanam idaṃ hariṣyāmy adya yāmy aham //nirbhartsyainam idaṃ śāntaṃ hariṣyāmi dhanaṃ balī /ityādi vyākulā mūrkhā yatante prāṇipīḍanam /asyaiva duḥkhamūlasya saṃsārasya sadā hariḥ //bheṣajaṃ sarvathā devaḥ śaṅkhacakragadādharaḥ /ādidevaḥ purāṇātmā ātmā brahmavidāṃ sadā /taṃ vayaṃ sarvayatnena drakṣyāmaḥ sarvathā harim /itthaṃ piśācau bhāṣantau prādur āstāṃ hareḥ puraḥ //tataḥ sa bhagavān viṣṇuḥ piśācau māṃsabhakṣakau /dadarśātha mahāghorau dīpikāsthakarau hariḥ //vilokayāṃ cakratus tau piśācau devakīsutam /sthitaṃ sukhāsane viṣṇuṃ dṛṣṭvā lokeśvaraṃ harim //tau ca gatvā samuddeśaṃ piśācau keśavasya ha /tatas tāv ūcatur viṣṇum antarīkṛtya keśavam //ko bhavān kasya vā martya kutaś cāgamyate tvayā /kimartham iha saṃprāpto vane ghoramṛgākule //nirmanuṣye dvīpivṛte piśācagaṇasevite /śvāpadaiḥ sevyamāne ca vipine vyāghrasaṃkule //sa kumāro 'navadyāṅgaḥ sākṣād viṣṇur ivāparaḥ /padmapatrekṣaṇaḥ śyāmaḥ padmābhaḥ śrīpatiḥ svayam //asmatprītikaraḥ sākṣāt prāpto viṣṇur ivāparaḥ /devo vā yadi vā yakṣo gandharvaḥ kiṃnaro 'pi vā //indro vā dhanado vāpi yamo 'tha varuṇo 'pi vā /ekākī vipine ghore dhyānārpitamanā iva //brūhi martya yathātattvaṃ jñātum icchāmi mānada /evaṃ pṛṣṭaḥ piśācābhyām āha viṣṇur urukramaḥ //kṣatriyo 'smīti māṃ prāhur manuṣyāḥ prakṛtisthitāḥ /yaduvaṃśe samutpannaḥ kṣātraṃ vṛttam anuṣṭhitaḥ //lokānām atha pātāsmi śāstā duṣṭasya sarvadā /kailāsaṃ gantukāmo 'smi draṣṭuṃ devam upāpatim //ity evaṃ mama vṛttāntaḥ kathyatāṃ kau yuvām iti /yuvām iha samāyātau kiṃarthaṃ brāhmaṇāśramam //eṣā hi badarī puṇyā nānāvipraniṣevitā /badarīyaṃ samākhyātā na kṣudrair āśritā kvacit //tapasvibhis tapoyuktair juṣṭā siddhaniṣevitā /śvagaṇā nātra dṛśyante piśācā māṃsabhojanāḥ //na hantavyā mṛgāś cātra mṛgayā nātra vartate /na tu kṣudraiḥ praveṣṭavyā na kṛtaghnair na nāstikaiḥ //aham asya tu deśasya rakṣitā nātra saṃśayaḥ /vyatikramo yadi bhavet tasya śāstāsmi yatnataḥ //kau bhavantau kva nu yuvāṃ kasyeyaṃ mahatī camūḥ /nātaḥ paraṃ praveṣṭavyam ṛṣayas tatra saṃsthitāḥ //vighnas tatra pravarteta tapaḥsu ca tapasvinām /ihaiva sthīyatāṃ tāvad vaktavyaṃ ca tataḥ sukham //anyathāhaṃ niṣeddhā syāṃ balād bāhvos tathaiva ca /evaṃ pṛṣṭau piśācau tu vaktum evaṃ pracakratuḥ //tayor eko mahāghoraḥ piśāco dīrghabāhukaḥ /uvāca vacanaṃ tatra yathā hṛdi samarpitam /śrūyatām abhidhāsyāmi samāhitamanā bhava //namaskṛtya jagannāthaṃ hariṃ kṛṣṇaṃ jagatpatim /ādidevam ajaṃ viṣṇuṃ vareṇyam anaghaṃ śucim /vakṣyāmi sakalaṃ yadvat tathā śṛṇu yadīcchasi //ghaṇṭākarṇo 'smi nāmnāhaṃ piśāco ghoradarśanaḥ /māṃsādo vikṛto ghoraḥ sākṣān mṛtyur ivāparaḥ //dhanadasyānugantāhaṃ sākṣād rudrasakhasya ca /mamāyam anujaḥ sākṣād antakasyāntako hy ayam //mṛgayāyāṃ samāyātā viṣṇoḥ pūjārtham ity uta /mameyaṃ vartate senā śvagaṇo 'pi mamaiva tu //āgato 'yaṃ mahāśailāt kailāsād bhūtasevitāt /ahaṃ piśācaveṣeṇa saṃviṣṭaḥ pāpakarmakṛt //satataṃ dūṣayan viṣṇuṃ ghaṇṭām ābadhya karṇayoḥ /mama na praviśen nāma viṣṇor iti vicintayan //ahaṃ kailāsanilayam āsādya vṛṣabhadhvajam /ārādhya taṃ mahādevam astuvaṃ satataṃ śivam //tataḥ prasanno mām āha vṛṇīṣveti varaṃ haraḥ /tato muktir mayā tatra prārthitā devasaṃnidhau //muktiṃ prārthayamānaṃ māṃ punar āha trilocanaḥ /muktipradātā sarveṣāṃ viṣṇur eva na saṃśayaḥ //tasmād gatvā ca badarīṃ tatrārādhya janārdanam /muktiṃ prāpnuhi govindān naranārāyaṇāśrame //ity ukto devadevena śūlinā jñātavān aham /tam eva paramaṃ matvā govindaṃ garuḍadhvajam /tasmāt prārthayamānaḥ san muktideśam imaṃ gataḥ //anyac ca śṛṇu me kāryaṃ yadi kautūhalaṃ tava /purī dvāravatī nāma paścimasyodadhes taṭe //yaduvṛṣṇisamākīrṇā sāgarormisamākulā /adhyuvāsa harir viṣṇus tāṃ purīṃ puruṣottamaḥ //draṣṭuṃ lokahitārthāya vasantaṃ dvārakāpure /nirgatāḥ sāṃprataṃ martya vayam etaiḥ sahānugaiḥ /viṣṇuḥ sarveśvaraḥ sākṣād draṣṭavyo 'smābhir adya hi //lokānāṃ prabhavaḥ pātā kartā hartā jagatpatiḥ /āder ādiḥ samastasya prabhavaṃ kāraṇaṃ hariḥ //kartā samastasya hariḥ purātanaḥ @prabhuḥ prabhūṇām api yaḥ sadātmakaḥ |tam ādidevaṃ varadaṃ vareṇyaṃ @draṣṭuṃ hariṃ saṃprati saṃyatāḥ smaḥ ||yasya prasādāj jagad evam āsīt @saprāṇigandharvamahoragaugham |devaṃ jagadyonim ajaṃ janārdanaṃ @draṣṭuṃ hariṃ saṃprati saṃyatāḥ smaḥ ||yasyodarād viśvam idaṃ prabhūtaṃ @layaṃ ca yasmin samupaiti kalpe |yasyaiva sākṣād vaśavarti viśvaṃ @drakṣyāma devaṃ puruṣottamaṃ harim ||sraṣṭā ca yo 'sau sakalasya devaḥ @pātā ca hartā ca hariḥ sa eva |drakṣyāma nityaṃ bhuvaneśvaraṃ hariṃ @purāṇamādyaṃ prabhaviṣṇum avyayam ||draṣṭuṃ hariṃ saṃprati saṃyatāḥ sma ||ajasya kartā bhuvanasya goptā @bhuvaś ca kartā harir eka eva |taṃ yoginaṃ yogaviśuddhabuddiṃ @labhema keneti matiḥ samākulā ||nigīrya viśvaṃ sakalaṃ jagatpatiḥ @śete śiśutvaṃ samavāpya sākṣāt |vaṭasya patre jagatāṃ nivāsaḥ @pādau ca vikṣipya karau ca dhūnvan ||yasyodare devamuniḥ purātano @dadarśa lokān akhilān svamāyayā |praviśya viśvaṃ sakalaṃ yathāvad @bahir yathābhūtam abhūd idaṃ mahat ||nigīrya viśvaṃ jagadādikāle @śete mahāhau jaladher jalaughe |devyā śriyā cāmaralolahas tayā @niṣevyamāṇaḥ puruṣottamas tadā ||nābheś ca yasyāvir abhūt sapatraṃ @padmaṃ mahat kāñcanasaprabhaṃ prabho |janmāspadaṃ lokaguror yadāsīd @vistāri padmaṃ jagadādisṛṣṭau ||dadhāra yo bhūtapatir mahān mahīṃ @daṃṣṭrāgrasaṃsthāpitarūḍhamūlām |nadan mahāmegha ivādikāle @kurvan varāho munigītakīrtiḥ ||hariḥ purāṇaḥ puruṣottamaḥ prabhuḥ @kartā samastasya samastasākṣī |yajñātmako yajñapatir jagatpatir @draṣṭuṃ tam īśaṃ vayam udyatāḥ smaḥ ||kecid bahutvena vadanti devam @ekātmanā kecid imaṃ purātanāḥ |vedāntasaṃsthāpitasattvayuktaṃ @draṣṭuṃ tam īśaṃ vayam udyatāḥ smaḥ ||anekam ekaṃ bahudhā vadanti @śrutismṛtinyāyaniviṣṭacittāḥ |āhur yamātmānam ajaṃ purāvido @draṣṭuṃ tam īśaṃ vayam udyatāḥ smaḥ ||yaṃ prāhur īḍyaṃ varadaṃ vareṇyam @ekāntatattvaṃ munayaḥ purātanāḥ |yaṃ sarvagaṃ devam ajaṃ janārdanaṃ @draṣṭuṃ hariṃ saṃprati saṃyatāḥ smaḥ ||yasmin sarvam idaṃ protam ādikāle jagatpatau /taṃ draṣṭum adya saṃvṛttāḥ kiṃ nu vakṣyāma sāṃpratam //gacchāmo vayam anyatra gaccha tvaṃ kāmam anyataḥ /niyamo 'py asti no martya yatheṣṭaṃ gaccha sāṃpratam /rātrimadhyam anuprāptaṃ nātra kāryā vicāraṇā //ity uktvā ghorarūpo 'sau piśāco vikṛtānanaḥ /tasminn eva same deśe pītvā ca rudhiraṃ bahu //bhakṣayitvā yathākāmaṃ māṃsarāśiṃ vicakṣaṇaḥ /apaḥ samspṛśya tatraiva pārśve saṃsthāpya sādhanam //āntrapāśaṃ mahāghoraṃ saṃsthāpya vipulaṃ mahat /āsanaṃ kuśasaṃyuktaṃ kṛtvā cābhyukṣya vāriṇā //utsārya śvagaṇān sarvān yatnena mahatā tadā /sukhāsanaṃ samāsthāya samādhau yatate śvapaḥ //ekacittas tadā bhūtvā namaskṛtya ca keśavam /imaṃ mantraṃ paṭhan ghoraḥ piśāco bhaktavatsalam //namo bhagavate tasmai vāsudevāya cakriṇe /namaste gadine tubhyaṃ vāsudevāya dhīmate //oṃ namo nārāyaṇāya viṣṇave prabhaviṣṇave /mama bhūyān manaḥśuddhiḥ kīrtanāt tava keśava //janmedam īdṛśaṃ ghoraṃ mā bhūn mama durāsadam /devabhūto bhaviṣyāmi smaraṇāt tava gopate //atra pūto bhaviṣyāmi smaraṇāt tava keśava /tava cakraprahāreṇa kāyo naśyatu māmakaḥ /mama bhūyo bhavo mā bhūd eṣā me prārthanā tava //arthināṃ kalpavṛkṣo 'si dātā sarvasya sarvadā /yatra yatra bhavej janma tatra tatra bhavān hṛdi //vartatāṃ mama deveśa prārthanaiṣā mamāparā /namas tubhyaṃ namas tubhyaṃ bhavatv evaṃ sadā mama //nirvighnā prārthanā deva namas te 'stu sadā mama //yadā me maraṇaṃ bhūyāt tadā mā bhūt smṛtibhramaḥ //dine dine kṣaṇaṃ cittaṃ tvayi saṃsthaṃ bhavatv iti /evaṃ preraya māṃ deva mā bhūt te cittam īdṛśam //nṛśaṃso 'yaṃ piśāco 'yaṃ dayā kāsmin bhaved iti /evaṃ cintaya māṃ deva bhṛtyo mahyam iti prabho //parapīḍā na matto 'stu namas te bhagavan prabho /indriyāṇīndriyārtheṣu mā bhūvan sāṃpratam hi me //antakāle mamāpy evaṃ prasādāt tava keśava /pṛthivī pātu me ghrāṇam rasanā pātu me payaḥ //sūryaś ca pātu me cakṣuḥ sparśaṃ pātu ca mārutaḥ /śrotram ākāśam apyetu manaḥ prāṇaṃ ca gacchatu //jalaṃ māṃ rakṣatān nityam pṛthivī rakṣatāṃ hare /sūryo māṃ rakṣatāṃ viṣṇo namas te sūryatejase //vāyur māṃ rakṣatāṃ duḥkād ākāśaṃ ca janārdana /na manaḥ sarvagaṃ deva rakṣatāṃ viṣayād dhare //manoviparyayaṃ ghoraṃ puruṣān hanti nityaśaḥ /pāpeṣu yojayet puṃsaḥ parapīḍādikeṣu ca //manas tad rakṣatāṃ deva bhūyo bhūyo janārdana /mā bhūn manasi kāluṣyaṃ mano me nirmalaṃ bhavet //kaluṣaṃ yasya tac cittaṃ narake pātayaty amum /bāhyāni nirmalāny evam indriyāṇi bhavanti cet /na tāni kāryavantīha manaś cet kaluṣaṃ bhavet //tathā hi muṣṭināmedhyaṃ gṛhītvā yo vyavasthitaḥ /bahiḥ prakṣālanaṃ kurvan kiṃ bhavet tasya keśava /vyartho hi kevalaṃ tasya pragraho bāhyagocaraḥ //tasmāt sarvaprayatnena cittaṃ rakṣa janārdana /balavān indriyagrāmo vārayainaṃ janārdana //parivādāj jagannātha vācaṃ rakṣa durudvahām /paradravyān mano rakṣa paradārāj janārdana /sarvatra me dayā bhūyāt prasādāt tava keśava //tvayy eva bhaktir acalā bhūyād bhūteṣu me dayā /bahunātra kim uktena śṛṇuṣvedaṃ vaco mama //sukhe duḥkhe ca rāge ca bhojane gamane tathā /jāgratsvapneṣu sarvatra tvayy eva ramatāṃ manaḥ //māmakaṃ devadeveśa namaste 'stu janārdana /iti bruvan ghoratamo jātyā hīno na cittatah //piśāco bhagavad bhaktaḥ samādhiṃ samapadyata /dṛḍhaṃ badhvātmanaḥ kāyam āntrapāśena māṃsapaḥ //niścalenaiva manasā sukham āste sa māṃsapaḥ /dhyāyan hariṃ jagadyoniṃ viṣṇuṃ pītāmbaraṃ śivam //kundābham ādipuruṣam ekākāram anāmayam /nityam śuddhaṃ jñānagamyaṃ kāraṇaṃ sarvadehinām //nāsikāgraṃ samālokya paṭhan brahma sanātanam /nivātastho yathā dīpaḥ proccaran praṇavaṃ sadā //praṇavaṃ vācakaṃ matvā vācyaṃ brahmeti niścitaḥ /ekāgraṃ satataṃ kṛtvā cittaṃ viṣṇau samarpitam //vikalparahitaṃ cittaṃ hṛdi madhye nyaveśayat /puṇḍarīke śubhadale samāveśya jagatpatim //āste sukhaṃ mahāyogī piśitāśas tadā mahān /tridhāmānaṃ japaṃs tatra smaran viṣṇuṃ sanātanam //tataḥ sa bhagvān viṣṇuḥ piśācaṃ dṛṣṭavāṃs tadā /cintayantaṃ svam ātmānaṃ śuddhaṃ buddhisamanvitam //ātmany eva sthitaṃ sākṣāt paṭhantaṃ praṇavaṃ sakṛt /prārthayantaṃ svam ātmānam ekānte niyataṃ hariḥ /acintayaj jagannāthaḥ kāraṇaṃ puṇyasaṃcaye //dhyātvā tu suciraṃ viṣṇuḥ kāraṇaṃ puṇyakarmaṇaḥ /dhanadasyopadeśena paṭhan subahuśaḥ kṣitau /vāsudeveti kṛṣṇeti mādhaveti ca māṃ sadā //janārdana hare viṣṇo bhūtabhāvanabhāvana /narakāre jagannātha nārāyaṇa parāyaṇa //iti māṃ nāmabhir nityaṃ paṭhaty eṣa divāniśam /svapañjāgrat tathā tiṣṭhan bhuñjan gacchaṃs tathā vadan //bhakṣayan māṃsapiṭakaṃ pibañ śoṇitam eva ca /bādhamānaṃ ca suciraṃ hatvāpi ca mṛgān bahūn //hanane bhojane caiva jāgratsvapne tathaiva ca /sarveṣv api ca kāryeṣu kartāham iti manyate //etasya karmaṇaḥ pāka eṣa ghorasya sarvataḥ /niścityaivaṃ jagannāthaḥ prītas tasya babhūva ha //adarśayat svam ātmānam ananyasya jagatpatiḥ /śuddhe 'ntaḥkaraṇe tasya piśācasyātha bhūmipa //sa ca ghoraḥ piśāco 'pi dadarśātmani keśavam /pītakauśeyavasanaṃ padmākṣaṃ śyāmalaṃ harim //śaṅkhinaṃ cakriṇaṃ viṣṇuṃ sragviṇaṃ gadinaṃ vibhum /kirīṭinaṃ kaustubhinaṃ śrīvatsācchāditorasam //nīlameghanibhaṃ kāntam garuḍasthaṃ prabhañjanam /caturbhujaṃ śubhagiraṃ niścalaṃ sarvagaṃ śubham //anādim ajaram nityaṃ māyāvinam amāyinam /satyayuktaṃ sadā śuddhaṃ buddhigamyaṃ sadāmalam //manasaiva jagannāthaṃ dṛṣṭvā viṣṇum anekadhā /animīlyaiva nayane kṛtārtho 'smīty amanyata //adya dṛṣṭo harir viṣṇuḥ sākṣāt sarvatragaḥ śubhaḥ /prasanno hi harir mahyaṃ tenāhaṃ dṛṣṭavān harim //siddhaṃ me janmanaḥ kṛtyaṃ kim ataḥ kṛtyam asti me /granthayo mama nirbhinnā vaśyāny evendriyāṇi me //prāyeṇa jitam ity eva mano manye smṛte harau /eṣaṇāś ca nirastā me prasanno 'haṃ tathābhavam //ebhyo 'thāpi piśācebhyo nirmuktaḥ sāṃprataṃ tathā /yo 'sau mamānujaḥ sākṣāt sa ca bhaktas tathā harau /kālena caiva nirmukto viṣṇoḥ sāyujyam āpnuyāt //ity evaṃ cintayitvā sa āntrapāśaṃ vibhidya ca /krameṇa prāṇam unmucya vilokya ca diśas tathā /śarīraṃ susamaṃ kṛtvā prātiṣṭhat sa sukhena ha //piśitāśo jagannāthaṃ dadarśa jagatāṃ patim /samādhau ca yathā dṛṣṭaṃ bhūmau caiva jagatpatim //ayaṃ viṣṇur ayaṃ viṣṇur ity ūce piśitāśanaḥ /samādhau ca yathā dṛṣṭaḥ so 'yam atrāpi dṛśyate /ity uvāca punar brūte nṛtyann iva hasann iva //ayaṃ sa cakrī śaraśārṅgadhanvā @gadī rathī sadhvajatūṇapāṇiḥ |sahasramūrdhā sakalāmareśo @jagatprasūtir jagatāṃ nivāsaḥ ||viṣṇur jiṣṇur jagannāthaḥ purāṇaḥ puruṣottamaḥ /viśvātmā viśvakartā yaḥ so 'yam eṣa sanātanaḥ //asyaiva devasya hareḥ stanāntare @virājate kaustubharatnadīpaḥ |yasya prasādāj jagad etad ādau @virājate candramas eva rātriḥ ||yo 'sau pṛthvīṃ dadhārāśu daṃṣṭrayā jalasaṃcayāt /yo 'yam eṣa hariḥ sākṣād vārāhaṃ vapur āsthitaḥ //badhvā tathā dānavam ugrapauruṣam @dattvā ca śakrāya tato 'nu rājyam |baliṃ balād eṣa hariḥ sa vāmanaḥ @stutaś ca bhaktyā munibhiḥ purātanaiḥ ||daṃṣṭrākarālaḥ sumahān hatvā yo dānavaṃ raṇe /niḥśokaṃ nikhilaṃ lokaṃ cakārāsau janārdanaḥ //ādau dadhāraikabhujena mandaraṃ @nirjitya sarvān asurān mahārṇave |dadau ca śakrāya sudhāmayaṃ mahat @sa eṣa sākṣād iha mām avasthitaḥ ||yaḥ śete jaladhau nāge devyā lakṣmyā sukhāvahe /hatvā tau dānavau ghorau madhukaiṭabhasaṃjñitau //yam āhur ādyaṃ vibudhā jagatpatiṃ @sarvasya dhātāram ajaṃ janitram |aṇor aṇīyāṃsam atipramāṇaṃ @sthūlāt sthaviṣṭhaṃ harim eva viṣṇum ||yatra sthitam idaṃ sarvaṃ prāpte lokasya nāśane /ādau yasmāt samutpannaṃ so 'yaṃ viṣṇur iha sthitaḥ //yasyecchayā sarvam idaṃ pravartate @nivartate cāpi janārdanasya |ayaṃ sa viṣṇuḥ puruṣottamaḥ śivaḥ @prapadyate mām iha yādaveśvaraḥ ||bhṛgor vaṃśe samutpanno jāmadagnya iti śrutaḥ /śiṣyatvaṃ samavāpyaiva mṛgavyādhasya yaḥ sthitaḥ //jaghāna vīryād balinaṃ mahāraṇe @kuṭhāraśastreṇa girīśaśiṣyaḥ |sahasrabāhuṃ kṛtavīryasaṃbhavaṃ @hayaiś ca nāgaiś ca rathaiś ca nirgatam ||kurukṣetraṃ samāsādya yaś cakāra pitṛkriyām /niḥkṣatriyam imaṃ lokaṃ kṛtavān ekaviṃśatim //raghor atha kule jāto rāmo nāma janārdanaḥ /sītayā ca śriyā yukto lakṣmaṇānucaraḥ kṛtī //kṛtvā ca setuṃ jaladhau janārdano @hatvā ca rakṣaḥpatim āśugaiḥ śaraiḥ |dattvā ca rājyaṃ sa vibhīṣaṇāya @daśāśvamedhān ayajac ca yo 'sau ||vasudevakule jāto vāsudeveti śabditaḥ /gokule krīḍate yo 'sau saṃkarṣaṇasahāyavān //uttānaśāyī śiśurūpadhārī @pītvā stanaṃ pūtanikāpradattam |vyasuṃ cakārāśu janārdanas tadā @danoḥ sutāṃ tām avasat sukhaṃ hariḥ ||payaḥpānaṃ tathā kurvan bhakṣayan dadhipiṇḍakam /dāmnā baddhodaro viṣṇur mātrā ruṣitayā dṛḍham //tataś ca dāmnā sudṛḍhena baddho @jaghāna yo 'sau yamalārjunau ca |krīḍan hariṛ gokulavāsavāsī @gopībhir āsvādya mukhaṃ stanaṃ ca ||vṛndāvane vasan viṣṇur gopair gokulavāsibhiḥ /tatra hatvā hayaṃ ghoraṃ virarājāṃśumān iva //yaḥ krīḍate nāgaphaṇe janārdano @niṣevyamāṇaḥ sa ha gopadārakaiḥ |mahāhrade nāgapatiṃ jagatpatir @mamarda vīryātiśayaṃ pradarśayan ||yo dhenukaṃ tālavane tatphalaiḥ samamacchinat /hatvā dānavam ugraṃ taṃ gopān vismāpayann iva //dadhāra yo godharam ugrapauruṣo @mahāmatir meghasamāgame sati |viḍambayañ śakrabalaṃ pramodayan @gopāṃś ca gopīś ca sagokulaṃ hariḥ ||gopīnāṃ stanamadhye tu krīḍate kāmam īśvaraḥ /yo 'sau pibaṃs tadadharaṃ māyāmānuṣadehavān //gopībhir āsvādya mukhaṃ vivikte @śete sma rātrau sukham eva keśavaḥ |stanāntareṣv eva tadā ca tāsāṃ @kāmīva kantādharapallavaṃ piban ||akrūreṇa samāhūtas tena gacchan hi yāmune /jale yo 'bhyarcitas tena nāgaloke sa eva hi //tataś ca gacchan balavāñ janārdano @hatvā tam ugraṃ rajakaṃ balāt pathi |hṛtvā ca vastrāṇi yatheṣṭam īśvaro @yayau sarāmo mathurāṃ purīṃ hariḥ ||labdhvā ca dāmāni bahūni kāmado @dattvā varaṃ mālyakṛte mahāntam |labdhvānulepaṃ surabhiṃ ca yādavaḥ @kubjāṃ cakārāśu mahārharūpām ||yo 'sau cāpaṃ samādāya madhye chittvā mahad dhanuḥ /siṃhanādaṃ mahac cakre kalpānte jalado yathā //hatvā gajaṃ ghoram udaghrarūpaṃ @viṣāṇam ādāya tato 'nu keśavaḥ |nanarta raṅge bahurūpam īśvaraḥ @kaṃsasya dattvā bhayam ugravīryaḥ ||yo 'sau hatvā mahāmallaṃ cāṇūraṃ nihatadviṣam /yādavebhyo dadau prītiṃ kaṃsasyaiva tu paśyataḥ //jaghāna kaṃsaṃ ripupakṣaghātinaṃ @pitṛdviṣaṃ yādavanāmadheyam |saṃsthāpya rājye harir ugrasenaṃ @sāṃdīpaniṃ kāśyam upāgamadyaḥ ||vidyām avāpya sakalāṃ dattvā putraṃ mahāmuneḥ /sāgrajo 'tha jagāmāśu mathurāṃ yādavīṃ purīm //hatvā niśumbhaṃ narakaṃ mahāmatiḥ @kṛtvā sughoraṃ kadanaṃ janārdanaḥ |rarakṣa viprān munivīrasaṃghān @devāṃś ca sarvāñ jagato jagatpatiḥ ||sa eṣa bhagavān viṣṇur adya dṛṣṭo janārdanaḥ /kṛtakṛtyo 'smi saṃjātaḥ sāyujyaṃ prāpnuyām aham //yena dṛṣṭo hariḥ sākṣāt tasya muktiḥ karasthitā /so 'yam eṣa hariḥ sākṣāt pratyakṣam iha vartate //ko nu janmāntare pūrvaṃ dharmaḥ saṃcita eva me /yasya pākaḥ samutpanno yenāsau dṛśyate mayā //sarvathā puṇyavān asmi naṣṭasaṃsārabandhanaḥ /kim asmai dīyate vastu kiṃ tu vakṣyāmi sāṃpratam /kariṣye kim ahaṃ viṣṇo vadasvādya yathepsitam //ity uktvā visvaraṃ nādaṃ nanāda bahuśas tadā /jahāsa vikṛtaṃ bhūyo nanarta piśitāśanaḥ //namo namo hare kṛṣṇa yādaveśvara keśava /pratyakṣaṃ ca hares tatra nanarta vividhaṃ nṛpa //vihasya vikṛtaṃ bhūyaḥ pranṛtya ca yathābalam /brāhmaṇasya hatasyātha śavam ādāya satvaram //dvidhākṛtya mahāghoraṃ piśitaṃ keśaśāḍvalam /tataḥ khaṇḍaṃ samādāya adbhir abhyukṣya yatnataḥ //nidhāya pātre suśubhe namaskṛtya janārdanam /idaṃ provāca deveśaṃ prāñjaliḥ praṇataḥ sthitaḥ //gṛhāṇedaṃ jagannātha bhakṣyaṃ yogyaṃ tava prabho /bhavādṛśair jagannātha grāhyaṃ sarvātmanā hare //bhaktinamrā vayaṃ viṣṇo nātra kāryā vicāraṇā /dattaṃ yadbhaktinamreṇa grāhyaṃ tatsvāminā hare //navaṃ susaṃskṛtaṃ bhakṣyaṃ brāhmaṇaṃ śavam uttamam /sarveṣām eva varṇānāṃ śavaṃ brāhmaṇam uttamam /asmākaṃ piśitāśānāṃ śāstre niyatam eva hi /tato gṛhāṇa bhagavan yadi doṣo na vidyate //ity uktvā vikṛtaṃ bhūyo vihasya sa tu kāmataḥ /dātum aicchat tadā khaṇḍam aspṛśyasya śavasya ha //tataḥ prīto haris tasmai manasāpūjayac ca tam /aho 'sya snehakāruṇyaṃ mayi sarvatra vartate //iti saṃcintya manasā provāca yadupuṃgavaḥ /alam etena sarvatra piśāca piśitānana /aspṛśyaṃ mādṛśair etad brāhmaṇaṃ śavam uttamam //brāhmaṇaḥ sarvathā pūjyo jantubhir dharmakāṅkṣibhiḥ /piṣācā ghorakaṛmāṇo yatante brahmahiṃsane //na hantavyāḥ sadā viprās taddhiṃsā narakāvahā /tasmād aspṛśyam asmābhir nātra kāryā vicāraṇā //tasmāt prīto 'smi bhadraṃ te manonirmalatā yathā /manaḥ śuddhiṃ yadāpannaṃ tataḥ prīto 'smi māṃsapa //asmatsaṃkīrtanācchaśvac chuddaṃ hi karaṇaṃ tava /atīva manasā prīta ity uktvā bhagavān hariḥ //paspaṛśāṇgaṃ tadā viṣṇuḥ piśācasyātha sarvataḥ /kareṇa mṛdunā devaḥ pāpān nirmocayad dhariḥ /tatas tasya babhau rūpaṃ kāmarūpasamaprabham //dīrghakuñcitakeśāḍhyo dīrghabāhuḥ sulocanaḥ /samāṅguliḥ samanakhaḥ samavaktraḥ samunnasaḥ /padmākṣaḥ padmavarṇābhaḥ padmakesarabhūṣaṇaḥ //keyūrī cāṅgadī caiva kauśeyavasanas tadā /jñānavān sattvasaṃpannaḥ sākṣād indra ivāparaḥ /gandharva iva gāyaṃs tu siddhaḥ siddha iva svayam //sākṣāt spṛṣṭaṃ tadā viṣṇoḥ kareṇa mṛdupūrvakam /na nūnaṃ tādṛśaṃ rūpam āsīt kalpāntareṣv api //adyāpi naiva munayo labhante tādṛśaṃ vapuḥ /kṛtvā subahuśo ghoraṃ tapaḥ paramaduścaram //yac ca labdhaṃ tadā tena piśācena nṛpottama /ko nu nāma jagannātham āśritaḥ sīdate nṛpa //na hi sarvatra kalyāṇo yo hi nityaṃ janārdanam /dhyāyan paṭhañ japan vāpi tasya kiṃ nāsti bhūpate //tataḥ provāca bhagavān sthitaṃ kāmam ivāparam /akṣayaḥ svargavāsas te yāvad indro bhaviṣyati //tāvat svargī bhavān astu śāsanān mama nānyataḥ /naṣṭe śakre tataḥ svargāt sāyujyaṃ mama gaccatu //yo 'yaṃ bhrātā tava svargī yāvad indro bhavet tadā /varaṃ varaya bhadraṃ te yat te manasi vartate /dātāsmi sarvataḥ sarvaṃ nātra kāryā vicāraṇā //yaś cemaṃ saṃgamaṃ deva saṃsmaren niyatātmavān /bhaktis tasyācalā deva tvayi bhūyāj janārdana //manaḥśuddhir bhavet tasya mā bhūt kaluṣatā hare /kāluṣyaṃ manasas tasya mā bhūd eṣa varo mama //evam astv iti deveśaḥ svargaṃ gaccheti keśavaḥ /indrātithir bhavān astu tvāṃ pratīkṣya hariḥ sthitaḥ //ity uktvā bhagavān viṣṇus tato deśād apāgamat /tena stuto jagannāthaḥ pūjayitvā ca taṃ dvijam /tato visṛjya govindas tasmād deśād upāgamat //yatra te munayaḥ siddhā agnihotram upāsate /sa ca svargī tataḥ svargam ājñayā keśavasya ha //tasmāt paṭha sadā rājan manaḥśuddhiṃ yadīcchasi /manaś ca śuddhaṃ bhavati paṭhatas te jagatpate //tataḥ sa bhagavān viṣṇur munibhyas tattvam āditaḥ /kathayām āsa yad vṛttaṃ piśācasya mahātmanaḥ //tac chrutvā munayaḥ sarve vismayaṃ paramaṃ gatāḥ /aho 'sya karmaṇaḥ pākas tava saṃdarśanād iti //arcito munibhiḥ sarvaiḥ prītaḥ prītimatāṃ priyaḥ /tataḥ prabhāte vimale sūrye cābhyudite sati //āruhya garuḍaṃ viṣṇur yayau kailāsam uttamam /bhavadbhis tatra gantavyam ity uktvā munisattamān //yatra viśveśvarāḥ siddhās tapasyanti yatavratāḥ /yatra vaiśravaṇaḥ sākṣād upāste śaṃkaraṃ sadā /yatra tanmānasaṃ nāma saro haṃsālayaṃ mahat //yatra bhṛṅgī riṭir devam upāste śaṃkaraṃ śivam /gāṇapatyam avāpyātha nityaṃ pārśvacaro hare //yatra siṃhā varāhāś ca dvipadvīpimṛgaiḥ saha /krīḍanti vanyaratayaḥ parasparahite ratāḥ //yatra nadyaḥ samutpannā gaṅgādyāḥ sāgaraṃgamāḥ /yatra viśveśvaraḥ śaṃbhur acchinad brahmaṇaḥ śiraḥ /yatrotpannā mahāvetrā bhūtānāṃ daṇḍatāṃ yayuḥ //umayā yatra sahitaḥ śaṃkaro nīlalohitaḥ /ṛṣibhiḥ prārthitaḥ pūrvaṃ dadau yatra nagaḥ sutām /śaṃkarāya jagaddhātre śivāya pṛthivīpate //yatra lebhe hariś cakram upāsya bahubhir dinaiḥ /puṣkaraiḥ śatapatraiś ca netreṇa ca jagatpatim //guhāṃ yatra samāśritya krīḍante siddhakiṃnarāḥ /priyābhiḥ saha modante pibante madhu cottamam //yam uddhṛtya bhujaiḥ sarvaiḥ paulastyo virarāma ha /tam āruhya mahāśailaṃ devakīnandano hariḥ /mānasasyottaraṃ tīraṃ jagāma yadunandanaḥ //tapaś cartuṃ kila harir viṣṇuḥ sarveśvaraḥ śivaḥ /jaṭī cīrī jagannātho mānuṣaṃ vapur āsthitaḥ /tapase dhṛtacittas tu śucau bhūmāv upāviśat //avaruhya tato yānād garuḍād vedasaṃmitāt /dvādaśābdaṃ tapaś cartuṃ mano dadhre jagatpatiḥ //phālgunena tu māsena samārebhe janārdanaḥ /śākabhakṣaḥ kṛtajapo vedādhyayanatatparaḥ //kim uddiśya jagannāthas tapaś carati mānadaḥ /tan na vidmo yathākāmaṃ durjñeyeśvaracintanā //tapasyati tadā viṣṇau parvate bhūtasevite /garuḍas tārkṣyatanaya indhanāni samācinot /homārthaṃ vāsudevasya caratas tapa uttamam //cakrarājo 'tha puṣpāṇi saṃcinoti tadā hareḥ /dikṣu sarvāsu sarvatra rarakṣa jalajas tadā //khaḍga āhṛtya yatnena kuśān subahuśas tadā /gadā kaumodakī caiva paricaryāṃ cakāra ha //dhanuḥpravaram atyugraṃ śārṅgaṃ dānavabhīṣaṇam /sthitaṃ hi puratas tasya yatheṣṭaṃ bhṛtyavat svayam /juhoti bhagavān viṣṇur edhobhir bahubhiḥ sadā //ājyādibhis tadā havyair agniṃ saṃpūjya mādhavaḥ /saptārciṣaḥ samāptiṃ ca samastavyas tataḥ kṛtī //ekasminn ekadā māse bhuñjāno niyatātmavān /dvitīye tv atha paryāye bhuñjann ekena kenacit //ekasmin vatsare bhuñjaṃs tathaivaikena kenacit /samāpya vatsaraṃ sarvam evam eva jagatpatiḥ //dvādaśābde tathā pūrṇe ūnamāse jagatpatiḥ /juhvann agniṃ samādhyāyan paṭhan mantrāñ janārdanaḥ //āraṇyakaṃ paṭhan viṣṇuḥ sākṣāt sarveśvaro hariḥ /āste dhyānaparas tatra paṭhan praṇavam uttamam //tata indraḥ svayaṃ tatra āruhya gajam uttamam /draṣṭuṃ sarveśvaraṃ viṣṇuṃ tapasyantaṃ samāyayau //tato yamas tu bhagavān āruhya mahiṣaṃ varam /kiṃ karaiś ca svayaṃ sākṣād āyayau nagam uttamam //pracetā haṃsam āruhya vāruṇaiś ca samanvitaḥ /śvetacchatrasamāyuktaḥ śvetavyajanavījitaḥ /yayau kailāsaśikharaṃ draṣṭuṃ keśavam añjasā //anye 'pi ca tathā devā ādityā vasavas tathā /rudrāś caiva tathā rājan draṣṭuṃ keśavam āyayuḥ //siddhāś ca munayaś caiva gandharvā yakṣakiṃnarāḥ /sarvāś cāpsaraso rājan nṛttagītaviśāradāḥ //tato devagaṇaḥ sarvaḥ kailāsaṃ samapadyata /parvato nāradaś caiva tathānye munisattamāḥ /vismayasthitalolākṣāḥ sarve devagaṇās tathā //ko nv atra vismayo bhūyād iti te menire gaṇāḥ /āścaryaṃ khalu paśyadhvaṃ na bhūtaṃ na bhaviṣyati /yogidhyeyaḥ svayaṃ kṛṣṇo yat tapyati guruḥ svayam /ko nv atra samayo bhūyād iti te menire gaṇāḥ //tatah samāpte sakale jagatpater @vrate samūle sakaleśvaraḥ śivaḥ |draṣṭuṃ hariḥ lokahitaiṣiṇaṃ prabhuṃ @yayau bhavānyā saha bhūtasaṃghaiḥ ||sārdhaṃ kubereṇa saguhyakena @priyeṇa sakhyā prabhur īśvaraḥ śivaḥ |svayaṃ jaṭī bhūtapiśācasaṃvṛtaḥ @śarī ca khaḍgī śaśiśekharaḥ śivaḥ ||kareṇa bibhrat saha darbhakuṇḍikāṃ @kareṇa sākṣād apareṇa dīpikām |anyena bibhran mahatīṃ saḍiṇḍimāṃ @śūlaṃ ca bibhrann apareṇa bāhunā ||guṇān sarudrākṣakṛtān samudvahañ @jaṭābhir āpiṅgalatāmramūrtibhiḥ |virājamānaḥ prabhur induśekharo @vṛṣeṇa yuktaḥ susitena śaṃkaraḥ ||umāstanadvaṃdvasamarpitānanas @tayā samāśliṣya nipīḍitādharaḥ |gaṅgāmbuvikṣālitacandraśekharas @tāṃ cāpi vīkṣan bahuśas tadā śivaḥ ||bhasmāṅgarāgair anulepitānano @mahoragair baddhajaṭaḥ sanātanaḥ |śiraḥkapālaiḥ pariśobhitas tadā @draṣṭuṃ hariṃ keśavam abhyayāc chivaḥ ||yam āhur agryaṃ puruṣaṃ mahāntaṃ @purātanaṃ sāṃkhyanibaddhadṛṣṭayaḥ |yasyāpi devasya guṇān samagrāṃs @tattvāṃś caturviṃśatim āhur eke ||yam āhur ekaṃ puruṣaṃ purātanaṃ @kaṇādanāmānam ajaṃ maheśvaram |dakṣasya jajñaṃ vinihatya yo vai @vināśya devāṃś ca purā purātanaḥ ||yaṃ vidur bhūtatattvajñaṃ bhūtaṃ bhuteśabhāvanam /vāmadevaṃ virūpākṣam āhus tattvavido janāḥ //mahādevaṃ sahasrākṣaṃ kālamurtiṃ caturbhujam /rudraṃ rodananāmānam āhur viśveśvaraṃ śivam //aprameyam anādhāram āhur māheśvarā janāḥ /nagnaṃ nagnaparītaṃ tu nāginaṃ nagnavarcasam /āhur viśveśvaraṃ śāntaṃ śivam ādiṃ sanātanam //tasya mūrtir imāḥ sarvā dharādyāḥ sakalā nṛpa //bhūmir āpo 'nalo vāyuḥ khaṃ sūryaś ca tathā śaśī /agniś ca yajamānaś ca prakṛtiś caivam aṣṭadhā //mahādevo mahāyogī girīśo nīlalohitaḥ /ādikartā mahībhartā śūlapāṇir umāpatiḥ /draṣṭuṃ viśveśvaraṃ viṣṇuṃ bhūtasaṃghaiḥ samāyayau //tasyāgre samapadyanta bhūtasaṃghāḥ sahasraśaḥ /ghaṇṭākarṇo virūpākṣaḥ kuṇḍabhānuḥ kumudvahaḥ //dīrghalomā dīrghaśikho dīrghabāhur nirañjanaḥ /uruvaktraḥ śatamukhaḥ śatagrīvaḥ śatodaraḥ //kuṇḍodaro mahāgrīvaḥ sthūlajihvo dvibāhukaḥ /pārśvavaktraḥ siṃhamukha unnatāṃso mahāhanuḥ /tribāhuḥ pañcabāhuś ca vyāghravaktraḥ sitānanaḥ //ete cānye ca bahavo dīrghāsyā dīrghalocanāḥ /nṛtyantaḥ prahasantaś ca sphoṭayantaḥ parasparam //tathānye ghorarūpāś ca tathānye vikṛtānanāḥ /pretabhakṣāḥ pretavahā māṃsaśoṇitabhojanāḥ //śavāni subahūny āśu bhakṣayantas tatas tataḥ /pibanto rudhiraṃ ghoraṃ khaṇḍayantaḥ śavaṃ bahu //karālā vitatā dīrghā dhamanisnāyusaṃtatāḥ /nagnāś caiva sacīrāś ca śūlāgraprotamānuṣāḥ //śiromālāvṛtāḥ kecid āntrapāśāvapāśitāḥ /ḍiṇḍibhair aṭṭahāsaiś ca nādayanto vasuṃdharām /kapālino bhairavāś ca jaṭilā muṇḍinas tathā /evaṃ bahuvidhā ghorāḥ piśācā vikṛtānanāḥ //tathānye munivīrāś ca dhyāyantaḥ parameśvaram /paṭhanto vedaśāstrāṇi sāṅgāni vividhāni ca //kuṇḍikāsthakarāḥ kecit kecit kapiśacīriṇaḥ /kecit kaupīnavasanāḥ kecit karpaṭasaṃvṛtāḥ //stuvantaḥ śaṃkaraṃ bhaktyā stotrair māheśvarais tatha /ekatra te munigaṇā aparatra gaṇās tathā //anyatra siddhagandharvāḥ priyābhiḥ saha saṃgatāḥ /nṛtyanti nṛtyakuśalā gāyanti sma ca kanyakāḥ //vidyādharās tathānyatra stuvantaḥ śaṃkaraṃ śivam /nanṛtus tasya purato gacchanto 'psarasāṃ gaṇāḥ //evam etair mahāghoraiḥ piśācair bhūtakiṃnaraiḥ /munibhiś cāpsarobhiś ca samaṃ śarvaḥ samāyayau //yatra viśveśvaro viṣṇus tapas tepe sudāruṇam /yatra te lokapālāś ca tiṣṭhanti sma didṛkṣayā /umayā lokabhāvinyā gaṅgayā candraśekharaḥ //sa sarvalokaprabhavo hariḥ śivo @jaṭī ca sākṣāt praṇavātmakaḥ kṛtī |draṣṭuṃ hariṃ viṣṇum udāravikramo @yayau yatheṣṭaṃ piśitāśanair vṛtaḥ ||evaṃ bahuvidhair bhūtaiḥ piśācair uragaiḥ saha /āgatya bhagavān rudraḥ śaṃkaro vṛṣavāhanaḥ //dadarśa viṣṇuṃ deveśaṃ tapantaṃ tapa uttamam /juhvānam agniṃ vidhivad dhavyair medhyair jagatpatim //garuḍāhṛtakāṣṭhaṃ tu jaṭilaṃ cīravāsasam /cakreṇānītakusumaṃ khaḍgānītakuśaṃ tathā //gadākṛtasamācāraṃ devadevaṃ janārdanam //indrādyair devasaṃghaiś ca vṛtaṃ munigaṇaiḥ saha /acintyaṃ sarvabhūtānāṃ dhyāyantaṃ kim api prabhum //avaruhya vṛṣāc charvo bhagavān bhūtabhāvanaḥ /tataḥ prītaḥ prasannātmā lalāṭākṣa umāpatiḥ /tato bhūtapiśācāś ca rākṣasā guhyakās tathā /munayo vipravaryāś ca jayaśabdaṃ pracakrire //jaya deva jagannātha jaya rudra janārdana /jaya viṣṇo hṛṣīkeśa nārāyaṇa parāyaṇa //jaya rudra purāṇātmañ jaya deva hareśvara /ādideva jagannātha jaya śaṃkara bhāvana //jaya kaustubhadīptāṅga jaya bhasmavirājita /jaya cakragadāpāṇe jaya śūliṃs trilocana //jaya mauktikadīptāṅga jaya nāgavibhūṣaṇa /iti te munayaḥ sarve praṇāmaṃ cakrire harim //tata utthāya bhagavān dṛṣṭvā devam avasthitam /vṛṣadhvajaṃ virūpākṣaṃ śaṃkaraṃ nīlalohitam /tato hṛṣṭamanā viśṇus tuṣṭāva haram īśvaram //namas te śitikaṇṭhāya nīlagrīvāya vedhase /namas te astu śociṣe namas te upavāsine //namas te astu mīḍhuṣe nams te gadine hara /namas te viśvamūrtaye vṛṣāya vṛṣarūpiṇe //upaniryāya ca namo vṛṣāya vṛṣrūpiṇe /amūrtāya ca devāya namas te 'stu pinākine /namo ghorāya ghorāya ghoraghorapriyāya ca /nāmaḥ kubjāya kūpāya śivāya śivarūpiṇe //namas tuṇḍāya tuṣṭāya namas tuṭituṭāya ca /namaḥ śivāya śāntāya giriśāya ca te namaḥ //namo harāya hiprāya namo hariharāya ca /namo 'ghorāya ghorāya ghoraghorapriyāya ca //namo 'ghaṇṭāya ghaṇṭāya namo ghaṭighaṭāya ca /namaḥ śarvāya śāntāya bhūtādhipataye namaḥ //namo namo virūpāya purāya purahāriṇe /nama ādyāya bījāya śucaye bhasmarūpiṇe //namaḥ pinākahastāya namaḥ śūlāsidhāriṇe /namas te khaṭvahastāya namas te kṛttivāsase //namas te vāmadevāya nama ākāśamūrtaye /harāya harirūpāya namas te tigmatejase //bhaktapriyāya bhaktāya bhaktānāṃ varadāyine /namo 'bhramūrtaye deva jalamūrtidharāya ca //namaś candrāya devāya sūryāya ca namo namaḥ /namaḥ pradhānadevāya bhūtānāṃ pataye namaḥ //namaḥ karālamuṇḍāya vikṛtāya kapardine /ajāya ca namas tubhyaṃ bhūtabhāvana bhāvana //namo 'stu harikeśāya piṅgalāya namo namaḥ /namas te 'bhīśuhastāya bhīrubhīruharāya ca //harāya bhītirūpāya ghorāṇāṃ bhītidāyine /namo dakṣamakhaghnāya bhaganetrāpahāriṇe //umāpate namas tubhyaṃ kailāsanilayāya ca /ādidevāya devāya bhavāya bhavarūpiṇe //namaḥ kapālahastāya namo 'jamathanāya ca /tryambakāya namas tubhyaṃ tryakṣāya ca śivāya ca //varadāya vareṇyāya namas te candraśekhara /nama idhmāya haviṣe dhruvāya ca kuśāya ca //namas te śatudyumnāya nāgapāśapriyāya ca /virūpāya surūpāya bhadrapānapriyāya ca //śmaśānarataye nityaṃ jayaśabdapriyāya ca /kharapriyāya kharvāya kharāya khararūpiṇe //bhadrapriyāya bhadrāya bhadrarūpadharāya ca /virūpāya surūpāya mahāghorāya te namaḥ //ghaṇṭāya ghaṇṭanādāya ghaṇṭabhūṣaṇabhūṣiṇe /tīvrāya tīvrarūpāya tīvrarūpapriyāya ca //nagnāya nagnarūpāya nagnarūpapriyāya ca /bhūtāvāsa namas tubhyaṃ sarvāvāsa namo namaḥ //namaḥ sarvātmane tubhyaṃ namas te bhūtidāyine /nams te vāmadevāya mahādevāya te namaḥ //kā nu vākstutirūpā te ko nu stotuṃ praśaknuyāt /kasya vā sphurate jihvā stutau stutimatāṃ vara //kṣamasva bhagavan deva bhakto 'haṃ dhyāhi māṃ hara /sarvātman sarvabhūteśa dhyāhi māṃ satataṃ hara //rakṣa deva jagannātha lokān sarvātmanā hara /dhyāhi bhaktān sadā deva bhaktapriya sadā hara //tato vṛṣadhvajo devaḥ śūlī sākṣād umāpatiḥ /karaṃ kareṇa saṃspṛśya viṣṇoś cakradharasya ha //provāca bhagavān rudraḥ keśavaṃ garuḍadhvajam /śṛṇvatāṃ sarvadevānāṃ munīnāṃ bhāvitātmanām //kim idaṃ devadeveśa cakrapāṇe janārdana /tapaścaryā kim arthaṃ te prārthanā tava kā vibho /svayaṃ viṣṇur bhavān nityas tapas tvaṃ tapasāṃ hare //putrārthaṃ yadi te deva tapaścaryā janārdana /putro datto mayā deva pūrvam eva jagatpate //śṛṇu tatrāpi bhagavan kāraṇaṃ kāraṇātmaka //tapaś cartuṃ pravṛtto 'ham kutaścit kāraṇād dhare /varṣāyutaṃ mahāghoram purā kṛtayuge tadā //bhavānī tatra me deva paricartuṃ tadābhavat /pitrā niyuktā deveśa umaiṣā varavarṇinī /bhīta indras tadā deva māraṃ māṃ praiṣayat tadā //madhunā saha saṃyukto māro mām āgatas tadā /lakṣyaṃ mām akarot tatra bāṇasya preṣitasya ha //eṣā māṃ sevate tatra dānāt puṣpādinā hare //tataḥ kruddho 'ham abhavaṃ dṛṣṭvā māraṃ tathāvidham /krudhyato mama deveśa netrād agniḥ papāta ha //so 'yam agnis tadā māraṃ bhasmasāt kṛtavāṃs tadā /acintayaṃ tadā viṣṇo śakrasyaitac cikīrṣitam //tataḥprabhṛti deveśa dayā taṃ prati vartate /brahmaṇā ca niyukto 'smi prītas tatra janārdana //niyuktaḥ putrarūpeṇa sa te deva jagatpate /jyeṣṭhas tava suto deva pradyumnety abhiviśrutaḥ //smaraṃ taṃ viddhi deveśa nātra kāryā vicāraṇā /ity uktvā punar āhedaṃ yāthātmyaṃ darśayann iva /munīnāṃ śrotukāmānāṃ yāthātmyaṃ tatra sattama //añjaliṃ saṃpuṭaṃ kṛtvā viṣṇum uddiśya śaṃkaraḥ /umayā sārdham īśāno yāthātmyaṃ vaktum aihata //hare kurvati tatraivam añjaliṃ kurusattama /munayo devagandharvāḥ siddhāś ca sahakiṃnarāḥ /añjaliṃ cakrire viṣṇau devadeveśvare harau //yat tat kāraṇam āhus tat sāṃkhyāḥ prakṛtisaṃjñitam /tridhābhūtaṃ jagadyoniṃ pradhānaṃ kāraṇātmakam //sattvaṃ rajas tamo viṣṇo jagadaṇḍaṃ janārdana /tasya kāraṇam āhus tvāṃ sāṃkhyās tattvavido hare /tadrūpeṇa bhavān viṣṇo pariṇamyādhitiṣṭhati //tato mahān samutpannaḥ prakṛtir yasya kāraṇam /tasmāt tu mahato ghorād ahaṃkāro mahān abhūt /sa tvam ādau jagannātha pariṇāmas tathā hi saḥ //ahaṃkārāt prabho deva kāraṇāni mahānti ca /tanmātrāṇi tathā pañca bhūtāni prabhavanty uta //tāni tvām āhur īśānaṃ bhūtānīti jagatpate /pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam //cakṣur ghrāṇaṃ tathā sparṣo rasanā śrotram eva ca /manaḥ ṣaṣṭhaṃ tathā deva prerakaṃ tatra tatra ha //karmendriyāṇi cāpy āhuḥ pādādīni janārdana /tvam eva tāni sarvāṇi karoṣi niyatātmavān //sveṣu sveṣu jagannātha viṣayeṣu tathā hare /niveśayasi deveśa yogyām indriyapaddhatim //yadā tvaṃ rajasā yuktas tadā bhūtāni sṛṣṭavān /yadā ca sattvayukto 'si tadā pātā jagattrayam //yadā te tama utkṛṣṭaṃ tadā saṃharase jagat /tribhir eva guṇair yuktaḥ sṛṣṭirakṣāvināśane //vartase vividhāṃ bhūtim ādāya niyatātmavān /indriyāṇīndriyārtheṣu niyojayasi mādhava //prāṇinām upabhogārtham antaḥ sthitvā jagadguro /tasmāt sarvatra bhūteṣu vartase sarvago bhavān //brahmā tvaṃ sṛṣṭikāle tu sthitau viṣṇur asi prabho /saṃhāre rudranāmāsi tridhāmā tvam iti prabho //bhūmir āpo 'nalo vāyuḥ khaṃ mano buddhir eva ca /etāḥ prakṛtayo deva bhinnāḥ sarvatra te hare //sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt /sahasrodarasāhasrī sahasrātmā divaspatiḥ //bhūmiṃ sarvām imāṃ prāpya saptadvīpāṃ sasāgarām /aṇuḥ sarvatrago bhūtvā atyatiṣṭhad daśāṅgulam //tvam evedaṃ jagat sarvaṃ yad bhūtaṃ yad bhaviṣyati /tvatto virāṭ prādur abhūt samrāṭ caiva janārdana //tava vaktrāj jagannātha brāhmaṇo lokarakṣakaḥ /prādur āsīt purāṇātman ṣaṭkarmanirataḥ sadā //rājanyas tu tathā bāhvor āsīt saṃrakṣaṇe rataḥ /ūrvor vaiśyas tathā viṣṇo pādāc chūdra udāhṛtaḥ /evaṃ varṇā jagannātha tava dehāt sanātanāt //manasas tava deveśa candramāḥ samapadyata /sukhakṛt sarvabhūtānāṃ śītāṃśur amṛtaprabhaḥ //akṣṇoḥ sūryaḥ samutpannaḥ sarvaprāṇivilocanaḥ /yasya bhāsā jagat sarvaṃ bhāsate bhānumānasau //mukhād indraś cāgniś ca prāṇād vāyur ajāyata /nābher antarikṣam utpannaṃ tava deva janārdana //dyaur āsīt tu mahāghorā śirasas tava gopate /padbhyāṃ bhūmiḥ samutpannā diśaḥ śrotrāj jagatpate /evaṃ sṛṣṭvā jagat sarvaṃ vyāpya sarvaṃ vyavasthitaḥ //vyāpya sarvān imāṃl lokān sthitaḥ sarvatra keśava /tataś ca viṣṇunāmāsi dhātor vyāpteś ca darśanāt //nārā āpaḥ samākhyātās tāsām ayanam āditaḥ /yatas tvaṃ bhūtabhavyeśa tan nārāyaṇaśabditaḥ //vasanād devanād deva vāsudeveti śabditaḥ /harasi prāṇino deva tato harir iti smṛtaḥ //śaṃ karoṣi sadā deva tataḥ śaṃkaranāmavān /bṛhattvād bṛṃhaṇatvāc ca tasmād brahmeti śabditaḥ /madhur indriyanāmeti tato madhuniṣūdanaḥ //hṛṣīkāṇīndriyāṇy āhus teṣām īśo yato bhavān /hṛṣīkeśas tato viṣṇo khyāto vedeṣu paṭhyate //ko brahmeti samākhyāta īśo 'haṃ sarvadehiṣu /āvāṃ tavāṅge saṃbhūtau tataḥ keśavanāmavān //mā vidyā ca hare proktā tasyā īśo yato bhavān /tasmān mādhavanāmāsi dhavaḥ svāmīti śabditaḥ //gaur eṣā tu yato vāṇī tāṃ ca veda yato bhavān /govindas tu tato deva munibhiḥ kathyate bhavān //trir ity eva trayo vedāḥ kīrtitā munisattamaiḥ /kramate tāṃs tathā sarvāṃs trivikrama iti smṛtaḥ //aṇur vāmananāmāsi yatasvaṃ vāmanākhyayā /mananān munir evāsi yamanād yatir ucyase //apaś carasi yasmāt tvaṃ tapasvīti ca śabditaḥ /vasanti tvayi bhūtāni bhūtāvāsas tato hare //īśas tvaṃ sarvabhūtānām īśvaro 'si tato hare /praṇavaḥ sarvavedānāṃ gāyatrī chandasāṃ prabho //akṣarāṇām akāras tvaṃ sphoṭas tvaṃ varṇasaṃśrayaḥ /rudrāṇām aham evāsmi vasūnāṃ pāvako bhavān /ādityānāṃ bhavān viṣṇur indro deveśvaro bhavān //aśvattho vṛkṣajātīnāṃ brahmā lokagurur bhavān /merus tvaṃ parvatendrāṇāṃ devarṣīṇāṃ ca nāradaḥ //dānavānāṃ bhavān daityaḥ prahrādo bhaktavatsala /sarpāṇām eva sarveṣāṃ bhavān vāsukisaṃjñakaḥ //guhyakānāṃ ca sarveṣāṃ bhavān dhanada eva ca /varuṇo yādasāṃ rājā gaṅgā tripathagā bhavān //ādis tvaṃ sarvabhūtānāṃ madhyam antas tathā bhavān /tvattaḥ samabhavad viśvaṃ tvayi sarvaṃ pralīyate //ahaṃ tvaṃ sarvago deva tvam evāhaṃ janārdana /āvayor antaraṃ nāsti śabdair arthair jagatpate //nāmāni tava govinda yāni loke mahānti ca /tāny eva mama nāmāni nātra kāryā vicāraṇā //tvadupāsā jagannātha saivāstu mama gopate /yaś ca tvāṃ dveṣṭi deveśa sa māṃ dveṣṭi na saṃśayaḥ //tvadvistāro yato deva ahaṃ bhūtapatis tataḥ /na tad asti vinā deva yat te virahitaṃ hare //yad āsīd vartate yac ca yac ca bhāvi jagatpate /sarvaṃ tvam eva deveśa vinā kiṃcit tvayā na hi //stuvanti devāḥ satataṃ bhavantaṃ svair guṇaiḥ prabho /ṛk ca tvaṃ yajur evāsi sāmāsi satataṃ vibho //kiṃ ucyate mayā deva sarvaṃ tvaṃ bhūtabhāvanaḥ /namaḥ sarvātmane deva munīn āha punaḥ śivaḥ /evaṃ jānīta he viprā ye bhaktā draṣṭum āgatāḥ /etad eva paraṃ vastu naitasmāt param asti vaḥ //namaḥ sarvātmane deva viṣṇo mādhava keśava //namas karomi sarvātman namas te 'stu sadā hare /namaḥ puṣkaranābhāya vande tvām aham īśvara //ity uktvā devadeveśaṃ munīn āha punaḥ śivaḥ /evaṃ jānīta he viprā ye bhaktā draṣṭum āgatāḥ //etad eva paraṃ vastu naitasmāt param asti vaḥ /etad eva vijānīdhvam etad vaḥ paramaṃ tapaḥ //etad eva sadā viprā dhyeyaṃ prathatamānasaiḥ /etad vaḥ paramaṃ śreya etad vaḥ paramaṃ tapaḥ //etad vo janmanaḥ kṛtyam etad vas tapasaḥ phalam /eṣa vaḥ puṇyanicaya eṣa dharmaḥ sanātanaḥ //eṣa vo mokṣavaśaga eṣa mārga udāhṛtaḥ /eṣa puṇyapradaḥ sākṣād etad vaḥ karmaṇāṃ phalam //etad eva praśaṃsanti vidvāṃso brahmavādinaḥ /eṣā trayīgatir viprāḥ prārthyā brahmavidāṃ sadā //etad eva praśaṃsanti sāṃkhyayogasamāśritāḥ /eṣa brahmavidāṃ mārgaḥ kathito vedavādibhiḥ //evam eva vijānīta nātra kāryā vicāraṇā /harir ekaḥ sadā dhyeyo bhavadbhiḥ sattvasaṃsthitaiḥ //nānyo jagati devo 'sti viṣṇor nārāyaṇāt paraḥ /om ity evaṃ sadā viprāḥ paṭhadhvaṃ dhyāta keśavam /tato niḥśreyasaprāptir bhaviṣyati na saṃśayaḥ //evaṃ dhyāto hariḥ sākṣāt prasanno vo bhaviṣyati /bhavanāśam ayaṃ devaḥ kariṣyati na saṃśayaḥ //sadā dhyāta hariṃ viprā yadīcchā prāptum īśvaram /eṣa saṃsāravibhavaṃ vinaṅkṣyati jagadguruḥ //smaradhvaṃ sarvadā viṣṇuṃ paṭhadhvaṃ triśarīriṇam //manaḥsaṃyamanaṃ viprāḥ kurudhvaṃ yatnataḥ sadā /śuddhe 'ntaḥkaraṇe viṣṇuḥ prasīdati tapodhanāḥ //dhyātvā māṃ sarvayatnena tato jānīta keśavam /upāsyo 'yaṃ sadā viprā upāyo 'smi hare smṛtau //upāyo 'yaṃ mayā prokto nātra saṃdeha ity api /ayaṃ māyī sadā viprā yatadhvaṃ māyanāśane //yathā vo buddhir akhilā śuddhā bhavati yatnataḥ /tathā kuruta viprendrā yathā devaḥ prasīdati //evam uktās tataḥ sarve yatayaḥ puṇyaśālinaḥ /yathāvad upagṛhṇānā nirastāḥ saṃśayān nṛpa //evam eveti te viprāḥ prāhuḥ prāñjalayo haram /chinno naḥ saṃśayaḥ sarvo gṛhīto 'rthaḥ sa tādṛśaḥ //etadarthaṃ samāyātā vayam adya tavālayam /saṃgamād yuvayoḥ sarvo naṣṭo moho mahān iha /yathā vadasi deveśa tathā naḥ śreyase param //yathāha bhagavān rudro yatāmaḥ satataṃ harau /iti te munayaḥ prītāḥ praṇemuḥ keśavaṃ harim //tataḥ sa bhagavān rudraḥ sarvān vismāpayann iva /stutyā pracakrame stotuṃ viṣṇuṃ viśveśvaraṃ harim /arthyābhiḥ śrutiyuktābhir munīnāṃ śṛṇvatāṃ tadā //namo bhagavate tubhyaṃ vāsudevāya dhīmate /yasya bhāsā jagat sarvaṃ bhāsate nityam acyuta /namo bhagavate deva nityaṃ sūryātmane namaḥ //yaḥ śītayati śītāṃśur lokān sarvān imān prabhuḥ /namas te viṣṇave deva tubhyaṃ somātmane namaḥ //yaḥ prajāḥ prāṇayaty eko viśvātmā bhūtabhāvanaḥ /namaḥ sarvātmane deva namo vāyvātmane hare //yo dadhāra kareṇāsau kuśacīrādi yat sadā /dadhāra vedān sarvāṃś ca tubhyaṃ brahmātmane namaḥ //sarvān saṃharate yas tu saṃhāre viśvadṛk sadā /krodhātmā viśvarūpo 'si tubhyaṃ rudrātmane namaḥ //sṛṣṭau sraṣṭā samastānāṃ prāṇināṃ prāṇadāyine /ajāya viṣṇave tubhyaṃ sraṣṭre viśvasṛje namaḥ //ādau prakṛtimūlāya bhūtānāṃ prabhavāya ca /namas te devadeveśa pradhānāya namo namaḥ //pṛthivyāṃ gandharūpeṇa saṃsthitaḥ prāṇināṃ hare /dṛḍhāya dṛḍharūpāya tubhyaṃ gandhātmane namaḥ //apāṃ rasāya sarvatra prāṇināṃ sukhahetave /namas te viśvarūpāya rasāya ca namo namaḥ //tejasā bhāsvaro yas tu guṇo jantuhitaḥ sadā /tasmai deva jagannātha namo bhāsvararūpiṇe //vāyoḥ sparśo guṇo yatra śītoṣṇasukhaduḥkhadaḥ /namas te vāyurūpāya namaḥ sparśātmane hare //ākāśe 'vasthitaḥ śabdaḥ sarvaśrotraniveśanaḥ /namas te bhagavan viṣṇo tubhyaṃ śabdātmane namaḥ //yo dadhāra jagat sarvaṃ māyāmānuṣadehavān /namas tubhyaṃ jagannātha māyine 'māyadāyine //nama ādyāya bījāya nirguṇāya guṇātmane /acintyāya sucintyāya tasmai cintyātmane namaḥ //harāya harirūpāya brahmaṇe brahmavādine /namo brahmavide tubhyaṃ brahmabrahmātmane namaḥ //namaḥ sahasraśirase sahasracaraṇāya ca /namaḥ sahasravaktrāya sahasranayanāya ca //viśvāya viśvarūpāya viśvakartre namo namaḥ /viśvahartre namo nityaṃ bhūtāvāsa namo namaḥ //indriyāyendrarūpāya viṣayāya sadā hare /namo 'śvaśirase tubhyaṃ vedāharaṇarūpiṇe //agnaye 'gnipate tubhyaṃ jyotiṣāṃ pataye namaḥ /namaḥ sūryāya bhadrāya tejasāṃ pataye namaḥ //namaḥ somāya saumyāya namaḥ śītātmane hare /rudrāya rudrarūpāya viṣayāya sadā hare /namo vaṣaṭkṛte tubhyaṃ svadhāsvāhāsvarūpiṇe //namo yajñāya ījyāya haviṣe havyasaṃskṛte /namaḥ sruvāya pātrāya yajñāṅgāya parāya ca //namaḥ praṇavadehāya kṣarāyāpy akṣarāya ca /vedāya vedarūpāya akṣayyāya kṣayāya ca /vedāya vedarūpāya śastriṇe śastrarūpiṇe //gadine khaḍgine tubhyaṃ śaṅkhine cakriṇe namaḥ /śūline carmiṇe nityaṃ varadāya namo namaḥ //buddhapriyāya buddhāya prabuddhāya sukhāya ca /haraye viṣṇave tubhyaṃ namaḥ sarvātmane guro //namas te sarvalokeśa sarvakartre namo namaḥ /namaḥ svabhāvaśuddhāya namas te yajñasūkara //namo viṣṇo namo viṣṇo namo viṣṇo namo hare /namas te vāsudevāya vāsudevāya dhīmate //namaḥ kṛṣṇāya kṛṣṇāya sarvāvāsa namo namaḥ /namo bhūyo namas te 'stu pāhi lokāñ janārdana //iti stutvā jagannātham uvāca munisattamān /idaṃ stotram adhīyānā nityaṃ vrajata keśavam /śaraṇyaṃ sarvabhūtānāṃ tatra śreyo vidhāsyati //ye cemaṃ dhārayiṣyanti stavaṃ pāpavimocanam /teṣāṃ prītaḥ prasannātmā paṭhatāṃ śṛṇvatāṃ hariḥ /śreyo dāsyati sarvātmā nātra kāryā vicāraṇā //avaśyaṃ manasā dhyāta keśavaṃ bhaktavatsalam /śreyaḥ prāptuṃ yadīcchanti bhavantaḥ saṃśitavratāḥ //ity uktvā bhagavān rudras tatraivāntaradhīyata /sagaṇaḥ śaṃkaraḥ sākṣād umayā bhūtabhāvanaḥ //tatas te munayaḥ sarve parāṃ nirvṛtim āpnuyuḥ /tam eva paramaṃ tattvaṃ matvā nārāyaṇaṃ harim /vismayaṃ paramaṃ gatvā menire svakṛtārthatām //lokapālās tadā viṣṇuṃ namaskṛtya hariṃ tadā /jagmuḥ svānyatha veśmāni gaṇaiḥ sarvair nṛpottama //āruhya bhagavān viṣṇur garuḍaṃ pakṣipuṃgavam /śaṅkhī cakrī gadī khaḍgī śārṅgī tūṇītalatravān //yathāgataṃ jagannātho yayau badarikām anu /sāyāhne puṇḍarīkākṣo nityaṃ muniniṣevitām //tatra gatvā yathāyogaṃ viśramya harir īśvaraḥ /arcito munibhiḥ sarvair niṣasāda sukhāsane //etasminn eva kāle tu pauṇḍro nṛpavaro nṛpa /balavān sattvasaṃpanno yoddhā vipulavikramaḥ //vṛṣṇiśatrus tadā rājā kṛṣṇadveṣṭā balāt tadā /nṛpān sarvān samāhūya provāca nṛpasaṃsadi //jitā ca pṛthivī sarvā jitāś ca nṛpasattamāḥ /vṛṣṇayas te balonmattāḥ kṛṣṇam āśritya garvitāḥ //na dāsyanti karaṃ sarve mama te kṛṣṇasaṃśrayāt /sa tu kṛṣṇaś ca balavān mām avajñāya tiṣṭhati //ahaṃ cakrīti garvo 'bhūt tasya gopasya sarvadā /śaṅkhī cakrī gadī śārṅgī tūṇīśarasahāyavān /evamādir mahāgarvas tasya saṃprati vartate //loke ca mama yan nāma vāsudeveti nityaśaḥ /agṛhṇān mama tan nāma gopo madabalānvitaḥ //tasya cakrasya yac cakraṃ mamāpi niśitaṃ mahat /garvahantṛ sadā tasya bali nāmnā sudarśanam //sahasrāraṃ mahāghoraṃ tasya cakrasya nāśanam /anena mahatā cakraṃ gopakasya nṛpottamāḥ //mamāpy etad dhanur divyaṃ śārṅgaṃ nāma mahāvaram /nāśayāmi na saṃdehaś cakraṃ tasya yad adbhutam //pāñcajanyo mahāśaṅkho mahānādaḥ sadā babhau /tasya śaṅkhasya jetāsau paśyadhvaṃ nṛpasattamāḥ //gadā kaumodakī nāma mameyaṃ mahatī dṛḍhā /kālāyasasahasrasya bhāreṇa sukṛtā mayā //khaḍgo nandakanāmāsau mamāyaṃ vipulo dṛḍhaḥ /antakasyāntako ghoras tasya khaḍgasya nāśakaḥ //tataś cāhaṃ gadī khaḍgī śārṅgī cakrī talatravān /yudhi jetāsmi kṛṣṇasya nātra kāryā vicāraṇā //māṃ ca brūta nṛpāś caivaṃ gadinaṃ cakriṇaṃ tathā /śaṅkhinaṃ śārṅgiṇaṃ vīraṃ brūta nityaṃ nṛpottamāḥ /vāsudeveti māṃ brūta na tu gopaṃ yadūttamam //eko 'haṃ vāsudevo hi hatvā taṃ gopadārakam /sakhyur mama nihantāraṃ narakasya mahātmanaḥ //māṃ tathā yadi na brūta daṇḍyā bhāraṃ śataṃ śatam /suvarṇasya ca niṣkasya dhānyānāṃ bahuśas tathā //tathā bruvati rājendre manasā duḥsahaṃ tadā /kecil lajjāsamāyuktā āsate vīryavattarāḥ /rasajñā balavīryasya keśavasya sadā nṛpāḥ //apare tu nṛpā rājann evam eveti cukruśuḥ /anye balamadotsiktā jeṣyāmaḥ keśavaṃ raṇe //tataḥ kailāsaśikharān nirgato munisattamaḥ /nāradaḥ sarvalokajñaḥ pauṇḍrasya nagaraṃ prati //avatīrya nabhomārgāt pratyāgamya nṛpottamam /dvāḥsthena ca samājñaptaḥ praviveśa gṛhottamam //arghyādisamudācāraṃ nṛpāl labdhvā mahāmuniḥ /niṣasādāsane śubhre svāstṛte śubhravāsasā //kuśalaṃ pṛṣṭavān bhūyo nṛpasya munisattamaḥ /uvāca nāradaṃ bhūyaḥ pauṇḍrako balagarvitaḥ //bhavān sarvatra kuśalaḥ sarvakāryeṣu paṇḍitaḥ /prathito devasiddheṣu gandharveṣu mahātmasu //sarvatrago nirābādho gantā sarvatra sarvadā /agamyaṃ tava viprendra brahmāṇḍe 'tra na kiṃcana //nāradaivaṃ vada tvaṃ hi yatra yatra gataḥ sadā /tatra tatra tapaḥsiddho loke prathitavīryavān //pauṇḍra eva balī khyāto vāsudeveti śabditaḥ /śaṅkhī cakrī gadī śārṅgī khaḍgī tūṇītalatravān //vijetā rājasiṃhānāṃ dātā dānasya sarvadā /bhoktā rājyasya sarvasya śāstā rājñāṃ balād balī /ajeyaḥ śatrusainyānāṃ rakṣitā svajanasya ha //yo 'nyo gopakanāmāsau vāsudeveti śabditaḥ /tasya vīryabale na sto nāmnaś ca mama dhāraṇe //sa hi gopo vṛthā bālyād dhārayaty eva nāma me /idaṃ niścinu viprendra eka eva bhavāmy aham //vāsudevo jagaty asmin nirjitya balinaṃ yadum /vṛṣṇīn sarvān balāj jitvā nirdahiṣye ca tāṃ purīṃ //dvārakāṃ vṛṣṇinilayāṃ yoddhā cāhaṃ mahāmate /ete ca balinaḥ sarve nṛpā mama samāgatāḥ //aśvāś ca veginaḥ santi rathā vāyujavā mama /nāgā mattāḥ sahasraṃ ca śataṃ niyutam eva ca //etenaiva balenājau haniṣye keśavaṃ raṇe /tasmād evaṃ sadā vipra vada brahman pure mama //indrasyāpi sadā vipra vada nārada sāṃpratam /prārthanaiṣā mama vibho namasye tvāṃ tapodhana //sarvatragaḥ sadā cāsmi yāvad brahmāṇḍasaṃsthitiḥ /avāryaḥ sarvalokeṣu gamane kenacin nṛpa //kiṃ tu vaktuṃ tathā rājan notsahe nṛpasattama /mahīṃ śāsati deveśe cakrapāṇau janārdane //viṣṇau sarvatrage deve duṣṭān hatvā sabāndhavān /vāsudeveti ko nāma tiṣṭhaty asmin harāv iti /ko nāma vaktum evaṃ hi kṛṣṇe śāsati gopatau //ajñānād vaktum evaṃ cet samarthaḥ prākṛto janaḥ /hariḥ sarvatrago viṣṇur darpaṃ te vyaneṣyati //acintyavibhavo viṣṇuḥ śārṅgadhanvā gadādharaḥ /ādidevaḥ purāṇātmā darpaṃ te vyapaneṣyati //hāsyam etan mahārājan yac cakraṃ tava saṃsthitam /śārṅgaṃ śaṅkhaṃ tathā rājan gadā ghoratarā hi te /atīva hāsakālo 'yaṃ tava saṃprati vartate //tataḥ kruddho mahārāja pauṇḍro balamadānvitaḥ /nāradaṃ vipravaryaṃ taṃ provāca nṛpasaṃsadi //mā maivaṃ vada devarṣe rājāhaṃ vijayī sadā /gaccha tvaṃ kāmam adyaiva muniḥ śāpapradaḥ sadā /bhītas tvatto mahābuddhe gaccha tvaṃ kāmam atra ha //ity ukto nṛpavīryeṇa tūṣṇīm eva sa nāradaḥ /jagāmākāśagamano yatra tiṣṭhati keśavaḥ /sa gatvā viṣṇusakāśaṃ viṣṇoḥ sarvaṃ śaśaṃsa ha //tac chrutvā bhagavān viṣṇur yatheṣṭaṃ vadatām iti /garvaṃ tasyāpaneṣyāmi śvobhūte munisattama /ity uktvā virarāmaiva tasmin badarikāśrame //tataḥ pauṇḍro mahāvīryo balair bahubhir īśvaraḥ /aśvair anekasāhasrair gajair bahubhir anvitaḥ //saptakoṭirathair yukta īśvaraḥ satyasaṃgaraḥ /anekaśatasāhasraiḥ pattibhiś ca samanvitaḥ /ekalavyaprabhṛtibhī rājabhiś ca samanvitaḥ //aṣṭau hayasahasrāṇi nāgānāṃ niyutaṃ tathā /prayutaṃ pattisāhasraṃ tad balaṃ samapadyata //etena tu balenājau prasphuran nṛpasattama /virarāja mahārāja udayastho yathā raviḥ //yayau madhyamarātreṇa nagarīṃ dvārakām anu /pattayo dīpikāhastā rātrau mahati dāruṇe //yayur vividhaśastraughāḥ saṃpatanto mahābalāḥ /dvārakāṃ vīryasaṃpannāṃ mahāghorāṃ nṛpottamāḥ //rathaṃ mahāntam āruhya śastraughaiś ca samanvitam /paṭṭasāsisamākīrṇaṃ gadāparighasaṃkulam //śaktitomarasaṃkīṛnaṃ dhvajamālāsamācitam /kiṃkiṇījālasaṃyuktaṃ śarāsiprāsaśobhitam //mahāghoraṃ mahāraudraṃ yugāntajaladopamam /dhanurgadāsamākīrṇaṃ mahāvātajavopamam /agnyarkasadṛśākāraṃ yayau dvāravatīm anu //gṛhītadīpiko rājā vīryavān balavān nṛpa /hantum aicchaj jagannāthaṃ vṛṣṇīṃś caiva samantataḥ //ākarṣan balamukhyāṃs tān rājñaḥ sarvān mahādyutiḥ /pūrvadvāraṃ samāgamya balaṃ saṃsthāpya yatnataḥ /idaṃ provāca rājā tu nṛpān sarvān avasthitān //tāḍyatām atra bherī tu nāma viśrāvya māmakam /yudhyatāṃ yudhyatām atra deyaṃ vā pratidīyatām //āgataḥ pauṇḍrarājo 'yaṃ yuddhārthī vīryavattaraḥ /hantukāmaḥ samagrān vaḥ kṛṣṇabāhubalāśrayān //iti te preṣitāḥ sarve samāghnaṃs tūryakān bahūn /dīpikāś ca pradīpyante bahvyaḥ śatasahasraśaḥ //itaś cetaś ca rājāno vartante yuddhalālasāḥ /purīṃ te paritas tasthuḥ kṣatriyāḥ śastriṇas tathā //siṃhanādaṃ prakurvantaḥ śastradhārāsamākulāḥ /kuto nu vṛṣṇipravaraḥ kuto rājā jagatpatiḥ //kutaś ca sātyakir vīraḥ kuto hārdikya eva ca /kuto nu balabhadraś ca sarvayādavasattamaḥ /ity evaṃ kathayanto vai rājānaḥ sarva eva tu //ādāya śastrāṇi bahūni sarvataḥ @śarāṃś ca cāpāni mahānti sarve |yuddhāya saṃnāhanibaddhadṛṣṭayo @yayuḥ purīṃ dvāravatīṃ nṛpottamāḥ ||tataś ca yādavāḥ sarve dṛṣṭvā sainikasaṃcayam /rātrau ca samanuprāptaṃ mahāśastrasamākulam //mahāvātasamuddhūtaṃ kalpānte sāgaropamam /acintyaṃ sarvabhūtānāṃ kālāntakayamopamam //saṃnaddhāḥ samapadyanta śastriṇo yuddhalālasāḥ /gṛhītadīpikāḥ sarve yādavāḥ śastrayodhinaḥ //sātyakir balabhadraś ca hārdikyo niśaṭhas tathā /uddhavo 'tha mahābuddhir ugraseno mahābalaḥ //anye ca yādavāḥ sarve kavacapragrahe ratāḥ /sāmantā yuddhakuśalā rātrau saṃnāhayodhinaḥ //khaḍginaḥ śastriṇaś caiva sarve śastrasamākulāḥ /yuddhāya samapadyanta bahavo bāhuśālinaḥ //rathino gajinaś caiva sādinaḥ sāyudhās tathā /nityayuktā mahātmāno dhanvinaḥ puruṣottamāḥ //niryayur nagarāt tūrṇaṃ dīpikābhiḥ samantataḥ /kutaḥ pauṇḍraka ity eva bruvantaḥ sarvasātvatāḥ //dīpikādīpito deśo nistamāḥ samapadyata /tato vitimiro deśaḥ samantāt pratyapadyata /yuddhaṃ samabhavad ghoraṃ vṛṣṇīnāṃ kṣatriyaiḥ saha //tato mahān samabhavat saṃnādo lomaharṣaṇaḥ /hayā hayaiḥ samāyuktāḥ gajāś ca rathayūthapaiḥ //rathā rathaiḥ samāyuktāḥ sādinaḥ sādibhis tathā /khaḍgibhiḥ khaḍgino rājan gadibhir gadinas tathā //parasparavyatikaro raṇa āsīt sudāruṇaḥ /mahāpralayasaṃkṣobhaḥ śabdas teṣāṃ mahātmanām //ādhāvata praharata drutaṃ viparidhāvata /nighnataitān ity avocan vṛṣṇayaḥ sarvato nṛpān //ayam eṣa mahābāhuḥ khaḍgī patati vīryavān /ayam eṣa śarī ghoro vartate naḥ sudāruṇaḥ /gadī cāyaṃ mahāvīryaḥ sarvān no bādhate nṛpaḥ //ayaṃ rathī śarī cāpī gadī tūṇīravān prabho /paṭṭasī sarvato yāti kuntapāṇir ayaṃ balī //ayam atra mahāśūlī saṃsthitaḥ sarvatodiśam /gajo 'yaṃ suviṣāṇāgro vartate sarvataḥ pathi //aśvī sarvatragaḥ śūro vegavān vātasaṃnibhaḥ /śarāñ śaraiḥ samāhanti daṇḍān daṇḍair jagatpate //kuntān kuntaiḥ samājaghnur gadābhiś ca gadās tathā /parighān parighaiś caiva śūlāñ śūlaiḥ samantataḥ //evaṃ teṣāṃ mahārāja kurvatāṃ raṇam uttamam /saṃgrāmaḥ sumahān āsīc chabdaḥ samabhavan mahān //tūryāṇi subahūny ājau śabdavanti mahānti ca /prādur āsan sahasrāṇi śaṅkhānāṃ caiva nisvanāḥ //rātrau prādur abhūc chabdaḥ saṃgrāme lomaharṣaṇaḥ /vartamāne mahāyuddhe vṛṣṇīnāṃ caiva taiḥ saha //kecid dhatāḥ samāpetuḥ pṛthivyāṃ pṛthivīkṣitaḥ /kecin mathitamastiṣkā viprakīrṇaśirodharāḥ /petur urvyāṃ mahāvīryā rājānaḥ śastrapāṇayaḥ //kecit tu bhinnavarmāṇaḥ samāpetus tatas tataḥ /parasparaṃ samāhatya parasparavadhaiṣiṇaḥ //nyastaśastrā mahātmānaḥ samāṃsāraktavigrahāḥ /petur gatāsavaḥ kecid yamarāṣṭravivardhanāḥ /evaṃ te nihatā rājan rājānaḥ sarva eva tu //etasminn antare śūra ekalavyo niṣādapaḥ /dhanur gṛhya mahāghoraṃ kālāntakayamopamam //śarair anekasāhasrair ardayām āsa yādavān /paraḥśataiḥ śarāṇāṃ tu niśitair marmabhedibhiḥ //vṛṣṇivīrabalaṃ sarvaṃ pothayām āsa sarvataḥ /yudhyataḥ śastrapāṇīṃś ca kṣatriyān vīryavattamān //niśaṭhaṃ pañcaviṃśatyā śarāṇāṃ nataparvaṇām /sāraṇaṃ daśabhir vidhvā hārdikyaṃ pañcabhiḥ śaraiḥ //ugrasenaṃ navāśītyā vasudevaṃ ca saptabhiḥ /uddhavaṃ daśabhiś caiva akrūraṃ pañcabhiḥ śaraiḥ //evam ekaikaśaḥ sarvān nihatya niśitaiḥ śaraiḥ /vidrāvya yādavīṃ senāṃ nāma viśrāvya vīryavān //ekalavyo yadūn āha vīryavān balavān aham /idānīṃ sātyakir vīraḥ kva yāsyati mahābalaḥ //madamatto halī sākṣāt kva yātīha gadādharaḥ /ity āha siṃhanādena sarvān vismāpayann iva //vidruteṣu ca sainyeṣu vṛṣṇivīreṣu caiva hi /bhīteṣv atha mahārāja hateṣu yudhi sarvataḥ //dīpikāsu praśāntāsu niḥśabde sati sarvataḥ /jitam ity eva tan matvā vṛṣṇīnāṃ balam uttamam //tataḥ pauṇḍro mahāvīryo babhāṣe sainikān svakān /śīghraṃ gacchata rājendrāṣ ṭaṅkaiḥ kuntaiḥ purīm imām //kuṭhāraiḥ kuntalaiś caiva pāṣāṇaiḥ sarvatodiśam /karpaṇasthaiś ca pāṣāṇaiḥ sarvato yāta bhūmipāḥ //bhidyantāṃ prākāracayāḥ prāsādāś ca samantataḥ /yoṣito vāramukhyāś ca nāgāś caiva samantataḥ /gṛhyantām aśvamukhyāś ca dhanāni subahūni ca //gṛhyantāṃ kanyakāḥ sarvā dāsyaś caiva samantataḥ /gṛhyantām aśvamukhyāś ca dhanāni subahūny atha //tatheti te mahātmāno rājānaḥ sarva eva tu /kuṭhāraiḥ sarvataś caiva cicchiduḥ pauṇḍrakājñayā /prākārāṃś caiva sarvatra prāsādān ratnasaṃcayān //atha tatra mahāśabdaḥ prādur āsīt samantataḥ /ṭaṅkeṣu pātyamāneṣu prākāreṣu mahābalaiḥ /pūrvadvāre mahārāja bhinnāḥ prākārasaṃcayāḥ //śrutvā śabdaṃ mahāghoraṃ sātyakiḥ krodhamūrchitaḥ /mayi sarvaṃ samāropya keśavo yādaveśvaraḥ /gataḥ kailāsaśikharaṃ draṣṭum īśvaram avyayam //avaśyaṃ sarvathā rakṣyā purī dvāravatī mayā /iti saṃcintya manasā dhanur ādāya satvaram //rathaṃ mahāntam āruhya dārukasya mahātmanaḥ /putreṇa saṃskṛtaṃ ghoraṃ yantā ca svayam eva ha //dhanur mahat tam ādāya śarāṃś cāśīviṣopamān /āmucya kavacaṃ ghoraṃ śastrasaṃpātaduḥsaham //aṅgadī kuṇḍalī tūṇī śarī cāpī gadāsimān /yayau yuddhāya vegena saṃsmaran kaiśavaṃ vacaḥ //dīpikādīpite deśe yayau sātyakir uttamaḥ //tathā ca baladevo 'pi ratham āruhya bhāsvaram /gadī śarāsimān vīraḥ prāyād raṇacikīrṣayā //siṃhanādaṃ prakurvaṃs tu vimuñcan bhairavaṃ ravam /uddhavo 'pi balī sākṣād gajam āruhya satvaram //mattaṃ mahāravaṃ ghoraṃ saṃgrāmaṃ nītimattaraḥ /yayau nītiṃ vicinvānaḥ parāṃ prītiṃ mahābalaḥ //anye 'pi vṛṣṇayaḥ sarve yayuḥ saṃgrāmalālasāḥ /rathān gajān samāruhya hārdikyapramukhās tadā //dīpikābhiś ca sarvatra purovṛttābhir īśvarāḥ /siṃhanādaṃ prakurvantaḥ smarantaḥ kaiśavaṃ vacaḥ //pūrvadvāri samāgamya vṛṣṇayo yuddhalālasāḥ /te sametya yathāyogaṃ sthitās tatra mahābalāḥ //sthite sainye mahāghore dīpikādīpite pathi /śinir vīraḥ śarī cāpī gadī tūṇīrapāṇimān //vāyavyāstraṃ samādāya yojayitvā mahāśaram /ākarṇapūrṇam ākṛṣya dhanuḥ pravaram uttamam //mumoca parasainyeṣu śinivīraḥ pratāpavān //vāyavyāstreṇa te sarve tatrasthā nṛpasattamāḥ /vidrutā hy astravīryeṇa yatra tiṣṭhati pauṇḍrakaḥ //tatra gatvā sthitāḥ sarve nirdhūtā vātaraṃhasā /yatra pūrvaṃ sthitāḥ sarve vidrutā rājasattamāḥ //tatra sthitvā sa śaineyaḥ śaram ādāya satvaram /niśitaṃ sarpabhogābhaṃ babhāṣe sātyakis tadā //kvedānīṃ sa mahābāhuḥ pauṇḍrako rājasaṃjñakaḥ /sthito 'smi vyavasāyena śarī cāpī mahābalaḥ //yadi draṣṭā durātmānaṃ tato hantā nṛpādhamam /bhṛtyo 'smi keśavasyāhaṃ jighāṃsuḥ pauṇḍrakaṃ sthitaḥ //chittvā śiras tu tasyāhaṃ sarvakṣatrasya paśyataḥ /dāsyāmi vaḷagṛdhrebhyaḥ śvabhyaś caiva durātmanaḥ //ko nu nāmedṛśaṃ karma coravac ca samācaret /supteṣu niśi sarvatra yādaveṣu mahātmasu //coro 'yaṃ sarvathā rājā na hi rājā balānvitaḥ /yadi śakto na kuryāc ca cauryam etan nṛpādhamaḥ //aho 'sya bālatā rājñaś corakāryaṃ prakurvataḥ /sarvathā gamanaṃ tasya na hi paśyāmi sāṃpratam //ity uccaiḥ sātyakir vīraḥ prajahāsa mahāsvanam /visphārya sudṛḍhaṃ cāpaṃ saṃdadhe kārmuke śaram //ākarṇya vacanaṃ vīraḥ sātyakes tasya dhīmataḥ /vāsudevo mahāvīryaḥ pauṇḍrako nṛpasattamaḥ //ādāya niśitaṃ bāṇam āgatya purato yadoḥ /babhāṣe vāsudevas tu hasan bahuvidhaṃ nṛpaḥ //sātyake śṛṇu me vākyaṃ yadi yoddhuṃ vyavasthitaḥ /kva nu kṛṣṇaḥ kva gopālaḥ kutaḥ sa iha vartate //strīhantā paśuhantā ca kva ca svāmīti śabdyate /sa idānīṃ kva varteta gṛhītvā mama nāma tat /hantā sakhyur mahāvīryo narakasya mahātmanaḥ //mamaiva nāma tad bhūyād dhate tasmin durātmani /gaccha tvaṃ kāmato vīra yoddhuṃ na kṣamate bhavān //atha vā tiṣṭha kiṃcit tu tato draṣṭāsi me balam /śiras te pātayiṣyāmi śarair ghorair durāsadaiḥ //hatasya tava vīrasya bhūmiḥ pāsyati śoṇitam /śroṣyate sa tathā gopo hataḥ sātyakir ity api //yo garvas tasya gopasya sarvadā vartate mahān /vinaṅkṣyati sa tu kṣipraṃ hate tvayi yadūttama //tvayi rakṣāṃ samādiśya gopaḥ kailāsaparvatam /gata ity evam asmābhiḥ śrutaṃ pūrvaṃ mahāmate //śaraṃ gṛhāṇa niśitaṃ yadi śaknoṣi matpuraḥ /ity uktvā bāṇaṃ ādāya yoddhuṃ vyavasitaḥ kila //tataḥ kruddho mahārāja sātyakir vṛṣṇipuṃgavaḥ /uvāca vacanaṃ rājan vāsudevaṃ smayann iva //mā voca īdṛśaṃ vākyaṃ vāsudevaṃ nṛpādhama /ko nāma jagatāṃ nātham itthaṃ brūyāj jijīviṣuḥ //mṛtyus tvāṃ sarvathā yāti vadantaṃ tādṛśaṃ vacaḥ /jihvā te śatadhā dīryād vadatas tādṛśaṃ vacaḥ //eṣa te pātayiṣyāmi śiraḥ kāyāc ca pauṇḍraka /yan nāma vāsudeveti tava saṃprati vartate //yāvat patati kāyāt tu śiras tāvat tu vartatām /sa eva śvo hi bhagavān vāsudevo bhaviṣyati //eka eva jagannāthaḥ kartā sarvasya sarvagaḥ /durātman sarvathā devo bhaviṣyati na saṃśayaḥ //eṣa te svaśiraḥ kāyāt pātayiṣyāmi rājaka /yady asau bhagavān viṣṇur nāgamiṣyati sāṃpratam //astraṃ vīryaṃ balaṃ caiva sarvaṃ darśaya sāṃpratam /nātaḥ paraṃ balaṃ rājan vīryaṃ tava ca vartate //sarvaṃ darśaya yatnena sthito 'smi vyavasāyavān /śarī cāpī gadī khaḍgī sarvathāham upasthitaḥ //neto nagaram āyāsi satyenaitad bravīmy aham /sarvathā kṛtakṛtyo 'smi dṛṣṭvā tvāṃ vāsudevaka /tavāṅgaṃ tilaśaḥ kṛtvā śvabhyo dāsyāmi rājaka //ity uktvā bāṇam ādāya vāsudevaṃ mahābalam /ākarṇapūrṇam ākṛṣya vivyādha niśitaṃ śaram //sa tena viddho yadunā vāsudevaḥ pratāpavān /vamañ śoṇitam atyuṣṇam aṅgān netrān nṛpottama //tataś cukrodha sa nṛpo vāsudevaḥ pratāpavān /navabhir daśabhiś caiva śaraiḥ saṃnataparvabhiḥ /vivyādha sātyakiṃ rājā nadaṃś ca bahudhā kila //tato nārācam ādāya niśitaṃ yamasaṃnibham /dhanur ākṛṣya balavān vāsudevo nṛpottamaḥ /vivyādha sātyakiṃ bhūyo niśi prahlādayan svakān //nārācena samāviddhaḥ sātyakiḥ satyasaṃgaraḥ /lalāṭe sudṛḍhaṃ vīro vṛṣṇīnām agraṇīs tadā /niṣasāda rathopasthe niśceṣṭa iva sattama //tatas tat tatkṣaṇenaiva gatamohaḥ pratāpavān /saṃkruddhaḥ śinivīro 'sau prahasann idam abravīt /pātayiṣyāmi te vīryam ity uktvā bāṇam ādade //tataḥ sa pauṇḍrako rājā vidhvā daśabhir āśugaiḥ /sārathiṃ pañcaviṃśatyā hayāṃś ca caturo dṛḍham //te hayā rudhirāktāṅgāḥ sārathiś ca samantataḥ /vihvalāḥ samapadyanta vāsudevasya paśyataḥ /vāsudevo rathī cāpī siṃhanādaṃ samādade //tena nādena tatrābhūd vibuddhaḥ sātyakis tadā /viddhān hayāṃs tathā dṛṣṭvā sārathiṃ ca tathāgatam //śaineyo 'tha mahāvīryo ruṣito nṛpasattama /are drakṣyāmi te vīryam ity uktvā bāṇam ādade /vivyādha tena bāṇena vakṣasy enaṃ mahābalam //tataś cacāla tenājau vāsudevaḥ śareṇa ha /susruve rudhiraṃ ghoram atyuṣṇaṃ vakṣaso nṛpa //rathopasthe papātāśu niḥśvasan bahuśo nṛpa /kṛtyaṃ cāpi na jānāti kevalaṃ niṣasāda ha //sātyakis tu rathaṃ vidhvā daśabhiḥ sāyakais tadā /dhvajaṃ ciccheda bhallena vāsudevasya vṛṣṇipaḥ /hayāṃś ca caturo hatvā bāṇaiḥ sārathim eva ca //yuyudhāno 'tha rājendra bhallena niśitena ha /sāratheś ca śiraḥ kāyād aharat sātyakis tadā //rathagranthiṃ ca ciccheda hayāś ca vyasavo 'bhavan /aśvāṃś ca caturo hatvā caturbhiḥ patribhis tadā //cakraṃ ca tilaśaḥ kṛtvā bāṇair daśabhir añjasā /jahāsa vipulaṃ rājan vāsudevo mahābalaḥ //sātyakiś ca tadā rājan rathād āplutya satvaram /dhanur ādāya vipulaṃ tasthau bhūmau yadūttamaḥ //tato bhallena tīkṣṇena jyāṃ ca ciccheda satvaram /nimeṣād iva vīras tu sātyakiḥ satyavikramaḥ /dhanuś ciccheda bhallena sarvān vismāpayann iva //tatas tyaktvā mahācāpam anyad ghoraṃ mahāmṛdhe /anyat kārmukam ādāya vivyādha niśitaiḥ śaraiḥ //vāsudevo 'pi niḥśvasya dhanur ādāya satvaram /śarāṃś ca katicid rājan gadāṃ khaḍgaṃ ca yatnataḥ /yāvad balaṃ samādāya tato bhūmau vyatiṣṭhata //bhūmiṣṭho vāsudevas tu sātyakiṃ satyavikramam /śarair anekasāhasraiḥ ardayām āsa satvaram //sātyaker dhvajavaṃśaṃ tu ciccheda raṇamūrdhani /rathaṃ jaghāna niśitaiḥ śarair daśabhir āśugaiḥ //sātyakiḥ krūrakarmāṇam indro vṛtravadhe yathā //tataś ca yuyudhānas tu vāsudevaṃ nṛpottama /daśabhir daśabhiś caiva pañcabhiḥ pañcabhis tathā //ṣaḍbhiḥ ṣaḍbhis tathāṣṭābhir bibheda raṇamūrdhani /yathā devāsure yuddhe baliṃ baliripur nṛpa //sa ca cāpaṃ mahāghoraṃ pauṇḍro yaduvṛṣasya ha /muṣṭideśe dvidhā kṛtvā bāṇair daśabhir añjasā /jahāsa vipulaṃ rājan vāsudevo mahābalaḥ //tato 'paraṃ mahac cāpaṃ sātyakir vṛṣṇipuṅgavaḥ /sajyaṃ kṛtvā balī sākṣāt sarvakṣatrasya paśyataḥ /śaraiḥ saptatisāhasraiḥ ardayām āsa satvaram //te śarāḥ śalabhākārā nipetuḥ sarvatas tadā /śirastaḥ pārśvataś caiva pṛṣṭhataḥ puratas tathā //āsye caiva mahārāja jaṅghayor jaghane tathā /vyathāṃ ca dadur atyantaṃ vāsudevasya marmagāḥ //saṃbhrāntaḥ parvatākāro niścalaḥ samapadyata /kevalaṃ dhairyanicayas tṛṣārtaḥ śaravān yathā /yathā manasvī riktaś ca tathā tiṣṭhati pauṇḍrakaḥ //tataś cukrodha balavān vāsudevaḥ pratāpavān /ardhacandraṃ samādāya vivyādha yudhi sātyakim /vidhvā saptabhir āyāntaṃ krodhena prasphurann iva //viddho 'tha sātyakis tena śaraiḥ pañcabhir āśugaiḥ /cāpaṃ ciccheda pauṇḍrasya siṃhanādaṃ vyanīnadat //vāsudevo gadāṃ gṛhya bhrāmayitvā padātpadam /tvaritaṃ pātayām āsa sātyaker vakṣasi prabho //savyena tāṃ samākṛṣya kareṇa yadunandanaḥ /śaraṃ pragṛhya vivyādha sātyakir yudhi pauṇḍrakam //tam antare gṛhītvāśu vāsudevaḥ pratāpavān /śaktibhir daśabhiś caiva sātyakiṃ nijaghāna ha //tābhir viddho raṇe vīraḥ sātyakiḥ satyasaṃgaraḥ /vāsudevaṃ jagannāthaṃ nyahanat satyasaṃgaraḥ /apāsya dhanuratnaṃ tad gadām ādāya satvaram /ājaghāna tadā vīro vṛṣṇīnām agraṇīr nṛpa //tataḥ kruddho gadāpāṇiḥ sātyakir vṛṣṇinandanaḥ /vāsudevaṃ jaghānāśu gadayā tīkṣṇayā nṛpa /sātyakiṃ vāsudevas tu gadayābhyahanad balī //tāv udyatagadau vīrau śuśubhāte tadā raṇe /dṛptau yathā vane siṃhau parasparavadhaiṣiṇau //tataḥ sa sātyakiḥ kruddhaḥ savyaṃ maṇḍalam āgamat /jaghnatus tau tadā yuddhe gadābhyāṃ gadinau nṛpa //stanayoḥ pārśvayoḥ pṛṣṭhe tāḍitau gadadhāriṇau /ubhau tau rudhirāktāṅgau puṣpitāv iva kiṃśukau //siṃhanādaṃ prakurvantau prāvṛṣīva mahāghanau /tiṣṭha tiṣṭheti bhāṣantau parasparavadhaiṣiṇau //dakṣiṇaṃ vāsudevas tu taṃ jaghāna stanāntare /yuyudhāno 'tha vīras tu bāhvor madhyam atāḍayat //dṛḍhaṃ sa tāḍito vīro jānubhyām apatad bhuvi /tata utthāya bhūyas tu lalāṭe 'bhyahanad yadum //viṣaṇṇaḥ kiṃcid āyastas tata utthāya satvaram /gadayābhyahanad vīraḥ sātyakiḥ pauṇḍrasattamam //vāsudevo balī vīraḥ sākṣān mṛtyur ivāparaḥ /jaghāna gadayā vṛṣṇiṃ nirdahann iva cakṣuṣā //sa tayā tāḍito vṛṣṇir gadayā bāhumuktayā /ālambya bhūmiṃ sahasā mṛtyor aṅkagato yathā //saṃjñāṃ punaḥ samālambya pāṇibhyāṃ dṛḍham eva ca /gadāṃ tasya mahārāja gṛhītvā pragraheṇa ha //dvidhā kṛtvā mahāgurvīṃ gadāṃ kālāyasīṃ śubhām /utsṛjya sahasā vīraḥ siṃhanādaṃ vyanīnadat //tata utplutya rājā tu vāsudevo mahābalaḥ /savyena sātyakiṃ gṛhya dakṣiṇena kareṇa ha //muṣṭiṃ kṛtvā mahāghorāṃ vāsudevaḥ pratāpavān /tāḍayām āsa madhye tu stanayoḥ sātyakiṃ nṛpa //śaineyo vṛṣṇivīras tu gadām utsṛjya satvaram /talenābhyahanad vīro vāsudevaṃ raṇājire //talena vāsudevo 'pi sātyakiṃ satyasaṃgaram /tayor evaṃ mahāghoraṃ talayuddham avartata //jānubhyāṃ muṣṭibhiś caiva bāhubhyāṃ śirasā tathā /urasoraḥ samāhatya jānubhyāṃ śirasā tathā /karābhyāṃ karam āhatya tau yuddhaṃ saṃpracakratuḥ //tālayos tatra rājendra vṛkṣayoḥ saṃnikṛṣṭayoḥ /vane yathāgnir utpannas tathaivāsīt sudāruṇaḥ //tāv ājau prathitau vīrāv ubhau pauṇḍrakasātyakī /niśi stimitamūkāyāṃ śastraṃ tyaktvā mahābalau /yuyudhāte mahāraṅge mallau dvāv iva viśrutau //ubhe sene mahārāja saṃśayaṃ jagmatus tadā /kiṃ nu syāt sātyakir vīro hato 'nena durātmanā /āhosvid vāsudevas tu hato 'nena bhaviṣyati //atha vaitau mahāvīrau parasparavadhaiṣiṇau /hatvā parasparaṃ vīrau vīrasvargaṃ gamiṣyataḥ /anyathā noparamyetāṃ yuddhād vīrau suviśrutau //aho vīryam aho dhairyam etayor balaśālinoḥ /etau mahābhaṭau loke naitau prākṛtasaṃmatau //naivaṃ yuddhaṃ mahāghoram āsīd devāsureṣv api /na śruto na ca vā dṛṣṭaḥ saṃgrāmo 'yaṃ kadācana //evaṃ te sainikā brūyuḥ senayor ubhayor api /rātrau niśātame ghore dṛṣṭvā yuddhaṃ sudāruṇam //atha tau bāhubhir ghoraiḥ saṃnipetatur ojasā /daśabhir muṣṭibhir jaghne sātyakiḥ pauṇḍranandanam /pañcabhiḥ sātyakiṃ pauṇḍraḥ samājaghne mahābalaḥ //tayoś caṭacaṭāśabdo brahmāṇḍakṣobhaṇo mahān /prādur āsīt tu sarvatra sarvān vismāpayann iva //etasminn antare kruddha ekalavyo niṣādapaḥ /balabhadram abhiprekṣya dhanur ādāya satvaram /āruhya sa rathaṃ vīro yayau yatra halī sthitaḥ //dṛṣṭvāyāntaṃ niṣādeśam ekalavyaṃ halī tadā /rathī gadī śarī bhūtvā tasthau tasyāgrato balī //baladevaṃ ca viṃśatyā jaghāna śaramālayā /rathaṃ daśabhir āhatya sūtaṃ daśabhir āśugaiḥ //siṃhanādaṃ prakurvāṇo daśabhis tv atha sīriṇam /dhanurjyāṃ daśabhiś chittvā siṃhanādaṃ vyanīnadat //sajyaṃ ca kārmukaṃ kṛtvā baladevo niṣādapam /nārācair daśabhir vidhvā bāṇaiś ca daśabhiḥ śitaiḥ /ciccheda dhanur ardhaṃ tat sarvakṣatrasya paśyataḥ //sūtaṃ daśabhir āhatya rathaṃ triṃśadbhir eva ca /dhvajaṃ ciccheda bhallena niṣādasya jagatpate //tato 'paraṃ mahac cāpaṃ niṣādo vīryavattamaḥ /dṛḍham aurvīsamāyuktaṃ daśatālapramāṇataḥ /kāmapālaṃ śareṇāśu jaghāna stanadeśataḥ //baladevo mahāvīryaḥ śeṣaḥ sarpa iva śvasan /daśabhis tad dhanur divyaṃ śaraiḥ sarvasahair balī /ciccheda muṣṭideśe tu mādhavo mādhavāgrajaḥ //ekalavyo niṣādeśaḥ khaḍgam ādāya satvaram /prāhiṇod baladevāya niśitaṃ ghoravigraham //tam antare yaduvṛṣo vṛṣṇivīraḥ pratāpavān /tilaśaḥ pañcabhir bāṇaiś cakāra yadunandanaḥ //tato 'paraṃ mahākhaḍgaṃ sarvakālāyasaṃ śubham /prāhiṇot sāratheḥ kāyam ālokyātha niṣādapaḥ //taṃ cāpi daśabhir vīro mādhavo yadupuṃgavaḥ /bāṇair nimeṣamātreṇa nirbibheda mahāraṇe //tataḥ śaktiṃ samādāya ghaṇṭāmālākulāṃ nṛpa /niṣādo baladevāya preṣayitvā mahābalaḥ /siṃhanādaṃ mahāghoraṃ akarot sa niṣādarāṭ //sā śaktiḥ sarvakalyāṇī baladevam upāgamat //utplutya tāṃ mahāghorāṃ balabhadraḥ pratāpavān /ādāyātha niṣādeśaṃ sarvān vismāpayann iva /tayaiva taṃ jaghānāśu vakṣodeśe sa mādhavaḥ //sa tayā tāḍito vīraḥ svaśaktyātha niṣādapaḥ /vihvalaḥ sarvagātreṣu nipapāta mahītale /prāṇasaṃśayam āpanno niṣādo rāmatāḍitaḥ //niṣādās tasya rājendra śataśo 'tha sahasraśaḥ /aṣṭāśītisahasrāṇi niṣādāḥ śastrayodhinaḥ /gadinaḥ sādinaś caiva maheṣvāsā mahābalāḥ //śarair anekasāhasraiḥ śaktibhiś ca paraśvadhaiḥ /gadābhiḥ paṭṭasaiḥ śūlaiḥ parighaiḥ prāsatomaraiḥ //kuntair atha kuṭhāraiś ca vyadravan rāmam ojasā /śalabhā iva rājendra dīpyamānaṃ hutāśanam /te śaraiḥ pātayāṃ cakrū rāmaṃ rāmam ivāparam //kecit kuṭhārair ājaghnuḥ kecit kuntaiḥ paraśvadhaiḥ /gadābhiḥ kecid āyānti śaktibhiś ca tathāpare /nijaghnuḥ sahasā rāmaṃ sphurantaṃ pāvakaṃ yathā //tataḥ kruddho halī sākṣād dhalam udyamya satvaram /sarvāṃs tān karṣayām āsa musalena vyapothayat //te hanyamānā rāmeṇa niṣādāḥ parvatāśrayāḥ /nipetur dharaṇīpṛṣṭhe śataśo 'tha sahasraśaḥ //kṣaṇena tān mahārāja hatvā sarvān mahābalān /siṃhavad vinadaṃs tatra tasthau rāmo mahābalaḥ //tato rātrau mahāghorāḥ piśācāḥ piśitāśanāḥ /ākṛṣya māṃsayūthāni bhakṣayantaḥ samāsate /pibantaḥ śoṇitaṃ koṣṇaṃ saṃkṛṣya ca śavaṃ bahu //kravyādāḥ sarva evāśu bhakṣayantas tadā śavam /hasanto vividhaṃ ghoraṃ nādayanto vasuṃdharām //rākṣasāḥ piśitāśāś ca pibanto rudhiraṃ bahu /āśiṣaṃ yuñjate rājañ śavasya piśitāśanāḥ //nṛtyanti sma tadā rājan nagaryāṃ raṇatoṣiṇaḥ /kākā baḷāś ca gṛdhrāś ca śyenā gomāyukās tathā /bhakṣayantaḥ pradhāvantas tataś cetaś ca dāruṇam //etasminn antare vīro niṣādo labdhasaṃjñakaḥ /hatān sarvān samālokya niṣādān atha sīriṇā //gadām ādāya kupito rāmam eva jagāma ha /jaghāna gadayā rājañ jatrudeśe niṣādapaḥ //tato rāmo gadī rājan niṣādaṃ bāhuśālinam /ājaghne gadayā krūraṃ madamatto halāyudhaḥ /tayoś ca tumulaṃ yuddhaṃ gadābhyāṃ samavartata //ākāśe śabda āsīt tu tayor yuddhe mahāravaḥ /samudrāṇāṃ yathā ghoṣaḥ sarveṣāṃ saṃnigacchatām //kalpakṣaye mahārāja śabdaḥ sa tumulo 'bhavat /kṣubhito nāgalokaś ca nāgāḥ kṣobhaṃ samāyayuḥ /pṛthivī cāntarikṣaṃ ca sarvaṃ śabdamayaṃ babhau //tataḥ sa pauṇḍrako rājā sātyakiṃ vṛṣṇinandanam /gadayaiva jaghānāśu satvaraṃ raṇakovidaḥ /yuyudhāno balī rājan vāsudevaṃ jaghāna ha //tayoś ca tumulaḥ śabdaḥ prādur āsīn mahāraṇe /caturṇāṃ yudhyatāṃ rājan parasparavadhaiṣiṇām /brahmāṇḍakṣobhaṇo rājañ śabda āsīt subhairavaḥ //tato rajaḥ prādur abhūt tasmin saṃgrāmamūrdhani /tārakā niṣprabhā āsaṃs tamasy evaṃ kṣayaṃ gate //uṣasi pratibuddhāyāṃ tamo niḥśeṣatāṃ yayau /udito bhagavān sūryaś candraś ca kṣayam āyayau //tato yuddhaṃ prādur abhūc caturṇāṃ bāhuśālinām /devāsurasamaṃ rājann udite bhāskare mahat //tataḥ prabhāte vimale bhagavān devakīsutaḥ /gantum aicchaj jagannāthaḥ purīṃ badarikāśramāt //namaskṛtya munīn sarvān yayau dvāravatīṃ prabhuḥ /āruhya garuḍaṃ viṣṇur vegena mahatā prabhuḥ //sumahāñ śuśruve śabdas teṣāṃ yuddhaṃ prakurvatām /gacchatā devadevena purīṃ dvāravatīṃ nṛpa //acintayaj jagannāthaḥ ko nv ayaṃ śabda utthitaḥ /saṃgrāmasaṃbhavo ghora āryaśaineyasaṃyutaḥ //vyaktam āgatavān pauṇḍro nagarīṃ dvārakām anu /tena yuddhaṃ samabhavat pauṇḍrakeṇa durātmanā //yadūnāṃ vṛṣṇivīrāṇāṃ yudhyatām itaretaram /śabdo 'yaṃ sumahān vṛtto nātra kāryā vicāraṇā //ity evaṃ cintayitvā tu dadhmau śaṅkhaṃ mahāravam /pāñcajanyaṃ hariḥ sākṣāt prīṇayan vṛṣṇipuṃgavān //rodasī pūrayām āsa tena śabdena keśavaḥ /yādavā vṛṣṇayaś caiva śrutvā śaṅkhasya taṃ ravam //vyaktam āyāti bhagavān pāñcajanyaravo hy ayam /iti te menire rājan vṛṣṇayo yādavās tathā /nirbhayāḥ samapadyanta vṛṣṇayo yādavā nṛpa //tasminn eva kṣaṇe dṛṣṭas tārkṣyaś ca patatāṃ varaḥ /tataś ca devakīsūnur dṛṣṭas tair yādaveśvaraiḥ //sūtāś ca māgadhāś caiva puro yānti jagatpateḥ /stutyā stotuṃ hariṃ viṣṇum īśvaraṃ kamalekṣaṇam //tataś ca yādavāḥ sarve parivavrur janārdanam /kṛṣṇas tu garuḍaṃ bhūyo gaccha tvaṃ merum uttamam //ity uktvā garuḍaṃ viṣṇur visṛjya yadupuṃgavaḥ /dārukaṃ punar āhedaṃ ratham ānaya me prabho //sa tatheti pratijñāya ratham ānīya satvaram /ratho 'yaṃ bhagavan deva kim ataḥ kṛtyam asti me /ity uktvā ratham ādāya praṇamyāgre sthito hareḥ //gate 'tha garuḍe viṣṇū ratham āruhya satvaram /yatra yuddhaṃ samabhavat tatra yāti sma keśavaḥ //tatra gatvā mahāraṅge yudhyatāṃ ca mahātmanām /pāñcajanyaṃ mahāśaṅkhaṃ dadhmau yaduvṛṣottamaḥ //pauṇḍro 'tha vāsudevas tu kṛṣṇaṃ dṛṣṭvā raṇotsukam /sātyakiṃ pṛṣṭhataḥ kṛtvā vāsudevam upāgamat //kruddho 'tha sātyakī rājan vārayām āsa pauṇḍrakam /na gantavyam ito rājann eṣa dharmaḥ sanātanaḥ //jitvā māṃ gaccha rājendra paraṃ yoddhuṃ mahāraṇe /kṣatriyo 'si mahāvīra sthite mayi raṇotsuke //eṣa te garvam akhilaṃ nāśayiṣyāmi saṃyuge /ity uktvā cāgratas tasthau gacchato yādaveśvaraḥ //pauṇḍrasya śininaptā tu paśyataḥ keśavasya ha /avajñāya śineḥ pautraṃ kṛṣṇam eva jagāma ha //nirbhartsya sahasā bhūyaḥ sātyakiḥ krodhamūrchitaḥ /gadayā prāharat pauṇḍraṃ vāsudevasya paśyataḥ /yathāśakti yathāyogaṃ sātyakiḥ satyavikramaḥ //dṛṣṭvātha bhagavān evaṃ sātyakiṃ praśaśaṃsa ha //nivārya sātyakiṃ kṛṣṇo yatheṣṭaṃ kriyatām asau /upāramad yathāyogaṃ sātyakiḥ kṛṣṇavāritaḥ //tataḥ sa pauṇḍrako rājā vāsudevam uvāca ha /bho bho yādavagopāla idānīṃ kva gato bhavān //tvāṃ draṣṭum adya saṃprāpto vāsudevo 'smi sāṃpratam //hatvā tvāṃ sabalaṃ kṛṣṇa balair bahubhir anvitaḥ /gate 'tha yamalokaṃ tu tvayi keśava bandhubhiḥ /aham eko bhaviṣyāmi vāsudevo jagatpatiḥ //yac cakraṃ tava govinda prathitaṃ suprabhaṃ mahat /anena mama cakreṇa pāṭito 'smi ca tad raṇe //cakram astīti yad vīryaṃ tava mādhava sāṃpratam /nāśayiṣyāmi tat sarvaṃ sarvakṣatrasya paśyataḥ //śārṅgīti māṃ vijānīhi na tvaṃ śārṅgīti śabdyase /śaṅkhī cāhaṃ gadī cāhaṃ cakrīti ca janārdana /mām eva hi sadā brūyū rājāno vīryaśālinaḥ //ādau tvaṃ ballavair vṛddho hatvā strībālakān bahūn /gāś ca hatvā mahāgarvas tava saṃprati vartate //tat te 'haṃ vyapaneṣyāmi yadi tiṣṭhasi matpuraḥ /śastraṃ gṛhāṇa govinda yadi yoddhuṃ vyavasthitaḥ /ity uktvā bāṇam ādāya tasthau pārśve jagatpateḥ //etad vacanam ākarṇya vāsudevasya bhāṣitam /smitaṃ kṛtvā hariḥ kṛṣṇo babhāṣe pauṇḍrakaṃ nṛpam //kāmaṃ vada nṛpa tvaṃ hi pātaky asmi sadā nṛpa /goghātī bālaghātī ca strīhantā sarvathā nṛpa //cakrī bhava gadī rājañ śārṅgī ca satataṃ bhava /nāmāsīd yad vṛthā mahyaṃ vāsudeveti ca prabho //śārṅgī cakrī gadī śaṅkhīty evamādi vṛthā mama /kiṃ tu vakṣyāmi kiṃcit tu śṛṇuṣva yadi manyase //kṣatriyā balino ye tu sthite mayi jagatpatau /tathā nu bruvate tvāṃ hi jīvaty eva mayi prabho //yat te cakraṃ mahāghoraṃ sarvakālāyasaṃ mahat /tat tulyaṃ mama cakrasya vṛttato na tu vīryataḥ /āyudheṣv atha sarvatra śabdasādṛśyam asti te //gopo 'haṃ sarvadā rājan prāṇināṃ prāṇadaḥ sadā /goptā sarveṣu lokeṣu śāstā duṣṭasya sarvaśaḥ //katthanaṃ sarvadā kāryaṃ jitvā śatrūn raṇe nṛpa /ajitvā kiṃ bhavān brūte sthite mayi ca śastriṇi //hatvā māṃ brūhi rājendra yadi śaknoṣi pauṇḍraka /sthito 'haṃ cakram āśritya rathī cāpī gadāsimān //ratham āruhya yuddhāya saṃnaddho bhava mānada /ity uktvā bhagavān viṣṇuḥ siṃhanādaṃ vyanīnadat //tataḥ śaraṃ samādāya vāsudevaḥ pratāpavān /pauṇḍraṃ jaghāna sahasā niśitena śareṇa ha //pauṇḍro 'tha vāsudevas tu śarair daśabhir āśugaiḥ /vāsudevaṃ jaghānāśu vārṣṇeyaṃ vṛṣṇinandanam //dārukaṃ pañcaviṃśatyā hayān daśabhir eva ca /saptatyā vāsudevaṃ tu yādavaṃ vāsudevakaḥ //tataḥ prahasya suciraṃ keśavaḥ keśisūdanaḥ /dhṛṣṭo 'sītīha manasā saṃpūjya yadunandanaḥ //ākṛṣṛa śārṅgaṃ balavān saṃdhāya ripumardanaḥ /nārācena sutīkṣṇena dhvajaṃ ciccheda keśavaḥ //sāratheś ca śiraḥ kāyād āhṛtya yadupuṃgavaḥ /aśvāṃś ca caturo hatvā caturbhiḥ sāyakottamaiḥ //ratharajjūḥ samāhatya tathobhau pārṣṇisārathī /cakraṃ ca tilaśaḥ kṛtvā hasan kiṃcid avasthitaḥ //pauṇḍrako vāsudevas tu rathād āplutya satvaram /ādāya niśitaṃ khaḍgaṃ prāhiṇot keśavāya ha //sa khaḍgaṃ śatadhā kṛtvā śarair daśabhir eva ca /bālavat keśavo 'tiṣṭhan nimīlya nayane hariḥ //tataḥ śaktiṃ samādāya niśitāṃ ghoravigrahām /prāhiṇod vṛṣṇivīrāya siṃhanādaṃ samādade //tāṃ cāpi tilaśaḥ kṛtvā tūṣṇīm āsīt sa keśavaḥ //tato 'paraṃ mahāghoraṃ parighaṃ kālasaṃnibham /gṛhītvā vāsudevāya vāsudevaḥ pratāpavān //prāhiṇod vṛṣṇivīrāya sarvakṣatrasya paśyataḥ /tad dvidhā jagatāṃ nāthaś cakāra yadunandanaḥ //tataś cakraṃ mahāghoraṃ sahasrāraṃ mahāprabham /triṃśad bhārasamāyuktam ayasā nirmitaṃ mahat /ādāyātha mahārāja keśavaṃ vākyam abravīt //paśyedaṃ niśitaṃ ghoraṃ tava cakravināśanam /anena tava govinda darpaṃ darpavatāṃ vara /apaneṣyāmi vārṣṇeya sarvakṣatrasya paśyataḥ //tvām uddiśya mahāghoraṃ kṛtaṃ mama durāsadam /yadi śakto hare kṛṣṇa dārayainaṃ mahāspadam //ity uktvā tac chataguṇaṃ bhrāmayitvā mahābalaḥ /cikṣepātha mahāvīryaḥ pauṇḍrako nṛpasattama /harim uddiśya sahasā vinadad bhairavaṃ ravam //tataḥ prahasya bhagavān āpatantaṃ mahāyudham /gṛhītvā balavad ghoraṃ tenaiva prāhiṇod dhariḥ //dṛṣṭvā tam mahad āyāntaṃ pauṇḍrako nṛpasattamaḥ /avaplutya tato deśāt tad utsṛjya mahābalaḥ /siṃhanādaṃ mahāghoraṃ vyanadad vīryavāṃs tadā //tato vismayam āpanno bhagavān devakīsutaḥ /aho vīryam aho dhairyam asya pauṇḍrasya duḥsaham /iti matvā jagannāthaḥ sthita eva rathottame //tataḥ śilāḥ samādāya preṣayām āsa keśave /tāḥ śilāḥ praṣayām āsa tasmai yādavanandanaḥ //pauṇḍreṇa suciraṃ kālaṃ vikrīḍya bhagavān hariḥ /tataś cakraṃ samādāya niśitaṃ raktabhojanam //daityamāṃsapradigdhāṅgaṃ nārīgarbhavimocanam /śātakumbhanibhaṃ ghoraṃ daityadānavanāśanam //sahasrāraṃ śatāratnim adbhutaṃ daityabhīṣaṇam /vaiṣṇavaṃ paramaṃ cakraṃ nityaṃ suragaṇārcitam //viṣṇuḥ kṛṣṇo rathī śārṅgī nityayuktaḥ sadā hariḥ /jaghāna tena govindaḥ pauṇḍrakaṃ nṛpasattamam //tasya dehaṃ vidāryāśu cakraṃ piśitabhojanam /kṛṣṇasyātha karaṃ bhūyaḥ prāpa sarveśvarasya ha /tataḥ sa pauṇḍrako rājā gatāsuḥ prāpatad bhuvi //nihatya bhagavān viṣṇur durvijñeyagatiḥ prabhuḥ /pratipede sudharmāṃ tu yādavaiḥ pūjito hariḥ //niṣādeśaṃ tato rāmaḥ śaktyā vīryavatāṃ varaḥ /ājaghāna stanadvaṃdve siṃhanādaṃ vyanīnadat //tataḥ kruddho niṣādeśo rāmaṃ mattaṃ mahābalam /gadayā lokavikhyāto jaghāna stanavakṣasi //āhataḥ sa tu tenāśu balabhadro mahābalaḥ /ubhābhyāṃ caiva rāmas tu karābhyāṃ vṛṣṇipuṅgavaḥ /gadāṃ gṛhya mahāghorāṃ niṣādāya samādade //tāṃ dṛṣṭvā mahatīṃ ghorām āyāntīṃ prāṇahāriṇīm /dudrāvātha niṣādeśaḥ samudraṃ makarālayam /anvadhāvat tato rāmo dhāvantaṃ makarālayam //dhāvaty evaṃ tadā rājann ekalavye niṣādape /dhāvaty eva ca rāmo 'pi yatra yāto niṣādapaḥ //sāgaraṃ sa praviśyāśu gatvā yojanapañcakam /bhīta eva tadā rājann ekalavyo niṣādapaḥ /kaṃcid dvīpāntaraṃ rājan praviśya jaḍavat sthitaḥ //tato rāmo niṣādeśaṃ jitvā yādavanandanaḥ /tāṃ sabhāṃ maṇiratnāḍhyāṃ praviveśa halāyudhaḥ //sātyakir yuddhasaṃraktas tāṃ sabhāṃ praviveśa ha /anye ca yādavā rājan yathāyogam upasthitāḥ //āsīneṣu ca sarveṣu vṛṣṇivīreṣu sarvataḥ /abhivādya yathāyogaṃ vṛddhān sarvān sa keśavaḥ /uvāca vacanaṃ kāle bhagavān devakīsutaḥ //dṛṣṭaḥ kailāsaśikhare śaṃkaro nīlalohitaḥ /sa tu mahyaṃ yaduvarāḥ prītimāṃś ca dadau varam //tatra devāḥ samāyātā munayaś ca tapodhanāḥ /dṛṣṭvā māṃ śaṃkaraṃ caiva prītās tuṣṭāḥ samāyayuḥ //atyadbhutaṃ mayā dṛṣṭaṃ rātrau yādavasattamāḥ /piśācau dvau mahāghorau vadantau māmikāṃ kathām //mṛgayāṃ cakratus tau tu cintayantau tu māṃ sadā /dṛṣṭvā māṃ tau tu rājendrāḥ prītimantau tapasvinau /bhaktinamrau mahātmānau praṇāmaṃ cakratus tadā //tato 'haṃ sarvathā prītas tau dṛṣṭvā svargam uttamam /toṣayitvā mahādevam ahnā cāhaṃ tato gataḥ //tatas te vṛṣṇayaḥ sarve devadevaṃ praśaṃsire /sarvathā kṛtakṛtyās te vṛṣṇayaḥ keśavāśrayāḥ /yādavāḥ sarva evātra svaṃ svaṃ jagmur yathālayam //abhyantaraṃ jagannāthaḥ praviśya harir īśvaraḥ /rukmiṇīsatyabhāmābhyām ācacakṣe yathābhavat //te prīte prītiyuktena keśavena samanvite /etat te sarvam ākhyātaṃ keśavasya ca ceṣṭitam //śaśāsa pṛthivīṃ kṛtsnāṃ duṣṭān hatvā mahābalaḥ /narakaṃ ghorakarmāṇaṃ pauṇḍraṃ ca nṛpasattamam //hayagrīvaṃ niśumbhaṃ ca tathā sundopasundakau /rarakṣa viprān deveśo munīn munivarārcitaḥ //viprebhyaś ca dadau vittaṃ gāś ca ratnāni keśavaḥ /agnihotraṃ prayuñjāno brāhmaṇāṃś ca sutarpayan //munīṃś ca brahmacaryeṇa devān yajñena keśavaḥ /svadhayā ca pitṝn sarvān prīṇayaty eva sarvadā //tasmiñ śāsati deveśe rājyaṃ niṣkaṇṭakaṃ babhau /sukham eva prajāḥ sarvā jīvanti brāhmaṇottarāḥ //bhūya eva dvijaśreṣṭha śaṅkhacakragadābhṛtaḥ /caritaṃ śrotum icchāmi vistareṇa tapodhana /na hi me tṛptir astīha śṛṇvataḥ kaiśavīṃ kathām //ko nu nāma harer viṣṇor devadevasya cakriṇaḥ /śṛṇvan kathāṃ smaran vāpi tṛptiṃ yāti divāniśam //puruṣārtho 'yam evaiko yat kathāśravanaṃ hareḥ //katham āsīj jagaddhetor haṃsasya ḍibhakasya ca /samitiḥ sarvabhūtānāṃ sadā vismayadāyinī //vicakrasya kathaṃ yuddhaṃ dānavasya mahātmanaḥ /sa tayor mitratāṃ yāta ity evam anuśuśrumaḥ //tau nṛpau vīryasaṃpannau śiṣyau bhṛgusutasya ha /sarvāstrakuśalau vīrau harāl labdhavarau kila //saṃgrāmaḥ sumahān āsīd ity uktaṃ bhavatā purā /tayoś ca nṛpayor vipra keśavasya jagatpateḥ //kasya putrau samutpannau kiṃvīryau kiṃparākramau /sarvam etad dvijaśreṣṭha vaktum arhasi suvrata //śṛṇu rājan mahābāho kathāṃ pāpapraṇāśinīm /yathā saṃgrāma āsīt tu tayoś cakradharasya ca //yathā ca tau samutpannau yathābhūd vigraho mahān /aṣṭāśītisahasrāṇi dānavānāṃ mahātmanām //balāny atha vicakrasya śitaśūladharāṇi ca /āsan yuddhe mahārāja dānavasya mahātmanaḥ //yadūnām antaraṃ prepsur vicakro yuddhakāṅkṣayā /devāsure mahāyuddhe devān ajayad ambare /tadvadārthaṃ sadā yatnam akaroc caiva keśavaḥ //āsīt sālveṣu rājendra brahmadatto nṛpottamaḥ /nāmnā rājan sa bhūtātmā sarvabhūtadayāparaḥ //pañcayajñaparo nityaṃ jitāmitro jitendriyaḥ /brahmavid vedavic caiva sadā yajñaparaḥ śivaḥ //tasya bhārye mahīpāla rūpaudāryaguṇānvite /babhūvatuḥ susaṃpanne anapatye nṛpottama //sa tābhyāṃ mumude rājā śacyā śakra ivāmbare /nāmnā mitrasaho nāma sakhā cāsīd dvijottamaḥ //tasya rājño mahāyogī vedavedāṅgapāragaḥ /anapatyaḥ sa viprendro yathā rājā babhūva ha //sa rājā sahitas tābhyām arcayām āsa śaṃkaram /putrārthaṃ śūlinaṃ śarvaṃ daśa varṣāṇy ananyadhīḥ /sa vipro vaiṣṇavaṃ satraṃ putrārthaṃ samayojayat //arcitas tena rājendra śaṃkaro nīlalohitaḥ /ātmānaṃ darśayām āsa svapne rājānam abravīt /prīto 'smi tava bhadraṃ te varaṃ varaya suvrata //atha rājā jagannātham uvācedaṃ svapann api /putrau mama bhavetāṃ hi tathety uktvā vṛṣadhvajaḥ /antardhānaṃ gataḥ śaṃbhuḥ sa ca prīto 'bhavan nṛpaḥ //so 'pi mitrasaho vidvān devaṃ keśavam avyayam /pañcavarṣaṃ jagannātham arcayām āsa bhaktitaḥ //arcitas tena vipreṇa devadevo janārdanaḥ /putram ekaṃ dadau tasmai svātmanā sadṛśaṃ hariḥ //te bhārye garbham ādhattāṃ tejasā śaṃkarasya ha /viprabhāryā mahārāja vaiṣṇavaṃ teja ādadhāt //mahiṣyau te mahāvīryau putrau śaṃkarasaṃmitau /asūyetāṃ mahīpāla krameṇaiva nṛpasya ha //sa tayoś ca mahārāja jātakarmādikāḥ kriyāḥ /cakāra vidhivat sarvā viprasāc ca mahaddhanam //sa ca vipro vinītātmā putram ekaṃ prajajñivān /sākṣād iva jagannāthaṃ sthitaṃ putrātmanā nṛpa //jātakarmādikaṃ sarvaṃ karaṇaṃ sa cakāra ha /tau kumārāv ayaṃ caiva trayaḥ savayaso 'bhavan //vedān adhītya te sarvāñ śrutvā cānvīkṣikīṃ tathā /dhanurvedaṃ tathāstre ca nipuṇās te 'bhavaṃs tadā //haṃso jyeṣṭho nṛpasuto ḍibhako 'nantaro 'bhavat /sa ca viprasuto rājañ janārdana iti smṛtaḥ //anyonyaṃ mitratāṃ yātāḥ sarve caiva kumārakāḥ //haṃsaś ca ḍibhakaś caiva tapaś cartuṃ mahāmatī /manaś cakratur ātmāṃśau śaṃkarasya nṛpottama //gatvā tu himavatpārśvaṃ tapaś cakratur añjasā /uddiśya śaṃkaraṃ śarvaṃ nīlagrīvam umāpatim //vīryāstre caiva nau syātām ity ādhāya tu mānase /ekāgrau prayatau bhūtvā vāyvambuprāśinau nṛpa //namas te devadeveśa śaṃkareti divāniśam /hara śarva śivānanda nīlagrīva umāpate //vṛṣadhvaja virūpākṣa haryakṣa jagatāṃ pate /bhaktapriya girīśeśa vāmadeva śivācyuta //sadyojāta mahādeva devadeva guhāśaya /bhūtabhāvana bhūteśa praṇavātman sadāśiva //ityādināmabhir nityaṃ stuvantau śaṃkaraṃ bhavam /hṛdi kṛtvā virūpākṣaṃ tapas tepatur añjasā //nirmamau nirahaṃkārau maunavratasamāsthitau /varṣāṇīha tadā rājan pañca cakratur ojasā //tataḥ prīto 'bhavac charvas tābhyāṃ saṃyamanena ca /sa dadau darśanaṃ naijaṃ vyāghracarmāmbaro haraḥ /triyakṣaḥ śaṃkaraḥ śarvaḥ śūlapāṇir umāpatiḥ //agrataḥ saṃsthitaṃ śarvaṃ candrārdhakṛtaśekharam /tau dṛṣṭvā prītamanasau namaś cakratur añjasā //varaṃ varayatāṃ bhadrau yathecchā vāṃ tathāstu vai //tāv ūcatus tadā rājan prītas tvaṃ bhagavan yadi /devāsuracamūmukhyai rakṣogandharvadānavaiḥ /āvām ajeyau sarvātmann eṣa nau prathamo varaḥ //dvitīyo nau virūpākṣa raudrāstrāṇāṃ ca saṃgrahaḥ /māheśvaraṃ tathā raudram astraṃ brahmaśiro mahat //abhedyaṃ kavacaṃ divyaṃ acchedyaṃ cāpi kārmukam /paraśuṃ ca tathā śarva sadā rakṣārtham eva ca //sahāyau dvau mahādeva bhūtau yuddhe hi gacchatoḥ /evam astv iti deveśa āha bhṛṅgiriṭī haraḥ //kuṇḍodaraṃ virūpākṣaṃ sarvaprāṇihite ratam /yuvām atha ca bhūteśau sahāyau satataṃ raṇe //saṃgrāmaṃ gacchatāṃ ghoram etayor balaśālinoḥ /ity uktvā bhagavāñ śarvas tatraivāntar adhīyata //tatas tau vīryasaṃpannau haṃso ḍibhaka eva ca /kṛtāstrau śastrasaṃpannau cāpinau vīryavattarau //āmuktakavacau vīrāv ajeyau devadānavaiḥ /atyantabhaktau deveśe śaṃkare nīlalohite //nityotsavakarau deve bhasmoddhūlanaśobhinau /kṛtatripuṇḍrakau nityaṃ jaṭāyuktaśirodharau /rudrākṣārpitasarvāṅgau vyāghracarmāmbarāvṛtau //namaḥ śivāya śāntāya mahādevāya dhīmate /ityādibhiḥ sadā devaṃ stuvantau nāmabhiḥ śivam /sākṣād iva mahādevau rejatuḥ śūladhāriṇau //tataḥ svabhavanaṃ gatvā pituḥ pādāv agṛhṇatām /pituś ca sakhyur balinau mātuś ca caraṇau tadā //janārdano 'pi dharmātmā kālena mahatā nṛpa /vidyāpāraṃ mahābuddhir yatnenāsāv upeyivān //sa ca viṣṇuṃ hṛṣīkeśaṃ pītakauśeyavāsasam /brahmatattvaparo nityam upāste vijitendriyaḥ //haṃsaś ca ḍibhakaś caiva kṛtadārau babhūvatuḥ /janārdanaś ca dharmātmā kṛtadāro babhūva ha //sarve te yajñaparamāḥ pañcayajñaparās tathā /svadāraniratāḥ sarve guruśuśrūṣaṇe ratāḥ /dharma eva paraṃ śreya iti te menire nṛpa //tataḥ kadācit tau vīrau mṛgayāṃ cakratuḥ kila /janārdanena sahitau rathair aśvair gajair api //vanaṃ gatvā tu tau vīrau siṃhavyāghrāṃś ca jaghnatuḥ /śitair bāṇair mahārāja varāhān atha sarvaśaḥ /vyālān anyān mṛgān hiṃsrāñ śvabhiś ca sahitau nṛpa //eṣa āyāti vipulo varāho dīrghalocanaḥ /enaṃ bāṇena saṃchindhi yāti cāyaṃ mṛgādhipaḥ /ayam anyo 'tha mahiṣaḥ śṛṅgaprotasarīsṛpaḥ //ete khalu mṛgāḥ sārdhaṃ śāvair dhāvanti sarvataḥ /etad bhramati sarvatra bhītaṃ śaśakulaṃ mahat //śāvais tadanvayaiḥ sārdhaṃ na hantavyam idaṃ śubham /grahītavyam idaṃ sarvaṃ nirudhya śvagaṇair iha //ity ādiśabdaḥ sumahān mṛgayāṃ kurvatāṃ nṛpa /kṣatriyāṇāṃ nṛpaśreṣṭha vyādhānāṃ caiva dhāvatām //hatvā mṛgān subahuśo vyāghrān siṃhān nṛpottamau /śramaṃ ca jagmatur vīrau madhyaṃ gacchati bhāskare //alaṃ hi mṛgayāsmākaṃ śramaḥ samupajāyate /ity ūcatur mahārāja puṣkaraṃ jagmatuḥ saraḥ //saraḥsamīpam āgamya munisiddhaniṣevitam /vījanmārutasānūpaṃ śramāt tatra sukhaṃ sthitau //tato janāḥ saraḥ sarve vigāhya śramakarśitāḥ /bisān pravālān padmānāṃ bhakṣayām āsur ārtavat //janārdanena sahitau haṃso ḍibhaka eva ca /saraḥ kvacit samāśritya śramaṃ saṃtyajya tiṣṭhataḥ //vigāhyaḥ tatsaraḥ svādu śītaṃ pītvā jalaṃ ca tau /viśramya sarasas tīre tadāsāte sukhaṃ nṛpau /aśṛṇvatāṃ paraṃ brahma munimukhyaiḥ samīritam /mādhyaṃdinaṃ tathā sarvaiḥ savanaṃ sasvaraṃ nṛpau //tataḥ prītau nṛpau bhūtvā śrutvā vedadhvaniṃ tadā /aicchetāṃ tau tadā draṣṭuṃ yajñaṃ munikṛtaṃ tadā //sthāpayitvā tataḥ senāṃ sarvāṃ mṛgasamanvitām /ādāya ca mahācāpe śarān katicid eva ca //janārdanas tadā vīro haṃso ḍibhaka eva ca /padātinau mahārāja jagmatuś cāśramaṃ kila //maharṣeḥ kāśyapasyātha satraṃ vaiṣṇavasaṃjñitam /yajato munibhiḥ sārdhaṃ japahomaparāyaṇaiḥ //janārdanaś ca dharmātmā haṃso ḍibhaka eva ca /sadaḥ praviśya satrasya namaś cakrur munīṃs tataḥ //tān āgatān mahātmāno munayaḥ śiṣyasaṃyutāḥ /arghyapādyāsanādīni cakruḥ pūjāṃ ca yatnataḥ //tau nṛpau sa ca viprendraḥ saparyāṃ pratigṛhya ca /prītātmānau mahātmānau āsate susukhaṃ nṛpa //tato haṃso babhāṣe tān munīn saṃyatavāṅ nṛpa /pitā hi nau muniśreṣṭhā yaṣṭum aicchat sasādhanaḥ /gantavyaṃ tatra yuṣmābhiḥ satrānte munisattamāḥ //rājasūyena yajñena kṛtvā digvijayaṃ vayam /yājayiṣyāmahe viprāḥ pitaraṃ dhārmikaṃ nṛpam /āyāntu tatra viprendrāḥ saśiṣyāḥ saparicchadāḥ //vayam adyaiva sahitā diśo jeṣyāmahe dhruvam /śaktā hi vayam evaitat kartuṃ sainikasaṃcayaiḥ //āvayoḥ purataḥ sthātuṃ na śaktā devadānavāḥ /kailāsanilayād devād varaṃ labdhāḥ sma yatnataḥ //ajeyāḥ śatrusaṃghānām astrāṇi vividhāni ca /ity uktvā virarāmaiva haṃso balamadānvitaḥ //yadi syāt tatra gacchāmo vayaṃ śiṣyair nṛpottama /āsmahe cānyathā rājann ity ūcuḥ kila tāpasāḥ //tato deśān mahārāja gantuṃ niścitamānasau /puṣkarasyottaraṃ tīraṃ durvāsā yatra tiṣṭhati //yatayo yatayo bhūtvā yatra brahmaniṣeviṇaḥ /brahmasūtrapade saktās tadarthālokatatparāḥ //nirmamā nirahaṃkārāḥ kaupīnavasanāvṛtāḥ /tam ātmānaṃ jagadyoniṃ viṣṇuṃ viśveśvaraṃ śivam //brahmarūpaṃ śivaṃ śāntam akṣaraṃ sarvatomukham /vedāntamūrtim avyaktam anantaṃ śāśvataṃ śivam //nityayuktaṃ virūpākṣaṃ bhūtādhāram anāmayam /dhyāyantaṃ sarvadā devaṃ manasā sarvatomukham //durvāsasaṃ sadopāsyaṃ vedāntaikarasaṃ gurum /tarkaniścitatattvārtha+ jñānanirmalacetasaḥ //haṃsāḥ paramahaṃsāś ca śiṣyā durvāsasaḥ prabho /gatvā tatra mahātmānau dṛṣṭvā tān ūrdhvaretasaḥ //durvāsasaṃ mahābuddhiṃ vicinvānaṃ paraṃ padam /kruddho yadi sa durvāsā dagdhuṃ lokān imān kṣamaḥ //devā api ca yaṃ draṣṭuṃ kruddhaṃ cen na kṣamāḥ sadā /roṣamūrtiḥ sadā yas tu viśvātmā viśvarūpadhṛk //raktakaupīn avasano haṃsaḥ parama eva ca /dṛṣṭvenaṃ ca tayor evaṃ buddhir āsīn mahāmate //ko nāmāsau mahābhūtaḥ kāṣāyī varṇavittamaḥ /kaścāyam āśramo nāma vihāya ca gṛhāśramam //gṛhastha eva dharmātmā gṛhastho dharmavittamaḥ /gṛhastho dharmarūpas tu gṛhasthaḥ svarga eva ca //gṛhasthaś ca sadā mātā prāṇināṃ jīvanaṃ sadā /taṃ vinānyena rūpeṇa vartate yo hi mūrkhavat //unmatto 'yaṃ virūpo 'yam atha vā mūrkha eva ca /dhyāyann iva sadā cāyam āste vañcayitāpi vā //kim ete prākṛtajñānā dhyāyanta iva kiṃcana /vayam etān durārohān āśramāntarakalpitān //sthāpayiṣyāmahe sarvān mandabuddhīn imān gṛhe /balād eva dvijān etān mūḍhavijñānatatparān /asadgrāhagṛhītāṃś ca bāliśān durmatīn imān //eṣāṃ śāstā ca ko mūḍho na vidmo vayam atra ha /dharmye vartmani saṃsthāpya punar yāsyāva nirvṛtau //iti saṃcintya tau vīrau vipreṇa sahitau nṛpa /janārdanena rājānau mohād bhāgyakṣayān nṛpa //samīpaṃ tasya rājendra yateḥ saṃśitacetasaḥ /gatvā ca procatur ubhau durvāsasamatīndriyam /yatīṃś ca niyatān kruddhau rājānau rājasattama //jñānaleśād vihīnātman kiṃ te vyavasitaṃ dvija /kaś cāyam āśramo vipra bhavatā yaḥ samāśritaḥ //gṛhamedhaṃ parityajya kiṃ tvayā sādhitaṃ padam /dambha eva bhavān vyaktaṃ śaṅke nāsty atra kāraṇam //lokāṃś cemān sadā mūḍha nāśayiṣyasi nirvṛtaḥ /etān sarvān vinetāsi narake pātayiṣyasi //svayaṃ naṣṭaḥ parān mūrkha nāśayiṣyasi yatnataḥ /aho śāstā kathaṃ nāsti tava mandamate dvija //sarvathā tvadvinetā ca pāpaṃ nāsty atra saṃśayaḥ /tyaktvemam āśramaṃ vipra gṛhī bhava yatātmavān //pañca yajñān sadā vipra kuru yatnaparo bhava /tataḥ svargaṃ paraṃ gantā svarge hi sumahat sukham /eṣa śreyaḥpatho vipra jīvate cet spṛhā tava //ity uktavantau dharmātmā śrutvā vipro janārdanaḥ /uvāca ca yatiṃ dṛṣṭvā praṇamyāsau subhītavat //mā brūtām īdṛśaṃ vākyaṃ rājānau mandacetasau /aśrāvyam īdṛśaṃ ghoraṃ lokayor ubhayor api //ko vaktum īśo mandātmā yadi jīvet sabāndhavaḥ /sarvathā kāla evāyaṃ yuvayor mandacetasoḥ /samāpta āyuṣaḥ śeṣo brahmadaṇḍahatau yuvām //ete hi yatayaḥ śuddhā jñānadīpitacetasaḥ /jñānāgnidagdhakarmāṇaḥ prāṇān prāṇeṣu juhvati //ṛte vām īdṛśaṃ vākyaṃ kaḥ samartho hy anubruvan /sarvathā jñātam asmābhiḥ samāptam iha jīvitam //catvāra āśramāḥ pūrvam ṛṣibhir vihitā nṛpau /brahmacārī gṛhasthaś ca vānaprasthaś ca bhikṣukaḥ //teṣām agraś caturtho 'yam āśramo bhikṣukaḥ smṛtaḥ /āste tasmin mahābuddhiḥ sa hi puṇyatamaḥ smṛtaḥ //nopāsitā bhavadbhyāṃ ca vṛddhāḥ samyag vinītavat /jñānaṃ nāptaṃ tatas tebhyas tathā caivaṃ vadeta kaḥ //aśrāvyam īdṛśaṃ ghoraṃ mayā prāṇabhṛtā nṛpa /kiṃ kariṣyāmi mandātman mitratvād bhavator nṛpau //jñānaṃ yad āptaṃ bhavatā gurubhyas @tad atra duḥkhāya hi kevalaṃ naḥ |jñānaṃ hi dharmaprabhavaṃ yatheṣṭaṃ @balād dhi pāpasya vidhātṛrūpam ||yuvāṃ vihāya yāsye vā pateyaṃ vā śilātale /pibeyaṃ vā viṣaṃ ghoraṃ pateyaṃ vā mahormiṣu //ātmānaṃ vātra saṃtyakṣye śṛṇvatāṃ paśyatāṃ nṛpau /ity uktvā vilalāpaivaṃ mā brūteti sadā vadan //tataḥ kruddho 'tha durvāsā dhakṣyann iva tayor asūn /ekenākṣṇātha durvāsā raudreṇāgniyujā sadā //paśyaṃs tau ca durātmānau roṣavyākulitendriyaḥ /kurvann iva tadā lokān bhasmabhūtān imān nṛpa //brāhmaṇaṃ cakṣuṣā paśyan saumyenānyena kevalam /uvāca vacanaṃ rājan dhvaṃsata dhvaṃsateti ha //ito gacchata rājānau kiṃ vilambatha māciram /na vāṃ vacanasaṃbhūtaṃ roṣaṃ dhārayituṃ kṣamaḥ //anyathā vo mahīpālān sarvān dagdhum ahaṃ kṣamaḥ /kim ataḥ sāhasaṃ vaktuṃ kaś ca śaknoti matpuraḥ //darpaṃ vāṃ lokavikhyātaḥ śaṅkhacakragadādharaḥ /vyapaneṣyati mandajñau kiṃ vā vakṣyāmi sāṃpratam //tata utthāya dharmātmā gantum aicchad yatīśvaraḥ /tato niṣeddhuṃ haṃsas taṃ yatate sma yatīśvaram //tasya bāhuṃ samādāya haṃso nṛpavarottamaḥ /kaupīnaṃ cicchide krūraḥ kṛtānta iva sattama //yatayo 'nye palāyanti diśo daśa vicetasaḥ //kaṣṭaṃ heti vadan vipro mitrabhāvāj janārdanaḥ /nyavārayad yathāśakti kim idaṃ sāhasaṃ tv iti //durvāsāḥ satyadharmas tu hantum īśo 'pi taṃ tataḥ /mandaṃ mandam uvācedaṃ haṃsaṃ ḍibhakam eva ca //śāpenāhaṃ samartho 'pi hantuṃ rājakulādhamau /tathāpi na karomy evaṃ yatayo hy atra te vayam //yo hi devo jagannāthaḥ keśavo yādaveśvaraḥ /śaṅkhacakragadāpāṇir garvaṃ vāṃ vyapaneṣyati //loke tasmin yaduśreṣṭhe rakṣaty eva jagatpatau /yuvayoḥ sarvathā jīvaḥ sujīva iti me matiḥ //jarāsaṃdho 'pi vāṃ bandhuḥ sa ca vaktuṃ na cecchati /īdṛśaṃ lokavidviṣṭaṃ sa hi dharmapathe sadā //etāvatā sa vāṃ bandhur na sa bhūyo bhaviṣyati /vidveṣo hy astu vāṃ tasya māgadhasya mahīpateḥ //śrutvedaṃ ghorarūpaṃ tu sa hi bandhuḥ saheta cet /dharmanāśo bhavet tasya nātra kāryā vicāraṇā //ity uktvā gaccha gaccheti haṃsaṃ prāha punaḥ punaḥ /janārdanam uvācedaṃ durvāsā yatisattamaḥ //svasty astu tava viprendra bhaktir astu janārdane /saṃgatis tava tasyāstu śaṅkhacakragadābhṛtaḥ /adya śvo vā paraśvo vā sādhur eva sadā bhavān //na hi sādhor vināśo 'sti lokayor ubhayor api /gaccha sarvaṃ pitur brūhi jñātvā vṛttaṃ yathākhilam //tatas tau haṃsaḍibhakau kruddhau kālena coditau /śikyaṃ kamaṇḍaluṃ caiva vidalaṃ dārum eva ca //daṇḍān pātraviśeṣāṃś ca chittvā mittvā ca sarvaśaḥ /tasmin deśe mahārāja vyādhair māṃsāny adīdahan /bhakṣayitvā tato deśāt svapuraṃ tau prajagmatuḥ //janārdanaś ca dharmātmā snehād anuyayau tayoḥ /naṣṭāv imāv iti tadā sa mene duḥkhitaḥ param //gateṣu teṣu sarveṣu durvāsā yatisattamaḥ /palāyanaparān sarvān idam āha yatīśvarān //ito deśād vinirgatya puṣkarāt puṇyasaṃyutāt /mandaṃ mandaṃ samāśvasya viśramya ca tatas tataḥ //praviśya dvārakāṃ devaṃ śaṅkhacakragadādharam /dṛṣṭvā ca tasmai prabhave vakṣyāmo yatisattamāḥ //sa hi rakṣañ jagad idaṃ dharmavartmani saṃsthitaḥ /ādyo lokagurur viṣṇur yatātmā tattvavitpriyaḥ /uddhṛtya kaṇṭakān sarvāñ śaśāsa pṛthivīm imām //sa ca pāpān mahāghorān sarvān pāpakṛtān prabhuḥ /rakṣen naḥ sakalān sarvāñ jñāneṣu niyatātmanaḥ /idam adya kṣamaṃ viprā yānam adya vidhīyatāṃ //sāhasaṃ yat kṛtaṃ tābhyāṃ pātrabhedādi sattamāḥ /etat sarvam aśeṣeṇa darśayāma janārdanam //tatheti te pratijñāya yatayo jñānacakṣuṣaḥ /chinnāṃs tābhyāṃ samādāya śikyaṃ dārumayaṃ tathā //dvidalaṃ karpaṭaṃ caiva kaupīnam atha valkalam /kamaṇḍaluṃ tathā rājann ardhaprotakapālakam /etān anyān samādāya draṣṭuṃ keśavam āyayuḥ //pañca caiva sahasrāṇi puraskṛtya mahāmunim /durvāsasaṃ tapoyonim īśvarasyātmasaṃbhavam //ahorātreṇa te sarve dvārakāṃ kṛṣṇapālitām /yayur dāntā mahātmāno lomaśāḥ keśavarjitāḥ //prātaḥ praviśya rājendra vāpikāyāṃ yatīśvarāḥ /snātvopaspṛśya śucayo yatnena mahatā tadā //draṣṭum abhyudyatā viṣṇuṃ kaṇṭakoddhṛtitatparam /ekarūpaṃ samāsthāya sudharmādvāram āyayuḥ //atha sarveśvaro viṣṇuḥ padmakiñjalkalocanaḥ /śyāmaḥ pītāmbaraḥ śrīmān pralambāmbarabhūṣaṇaḥ //kirīṭī śrīpatiḥ kṛṣṇo nīlakuñcitamūrdhajaḥ /avyaktaḥ śāśvato devaḥ sakalo niṣkalaḥ śivaḥ //krīḍāvihāropagataḥ kadācid abhavad dhariḥ /kumārair aparaiḥ sārdhaṃ sātyakipramukhair nṛpa //golakrīḍāṃ sudharmāyāṃ madhye yādavasattamaḥ /cakāra priyakṛt kṛṣṇo yuyudhānena keśavaḥ //mamāyaṃ prathamo golas tava paścād bhaviṣyati /iti bruvaṃs tadā viṣṇuḥ sātyakiṃ kamalekṣaṇaḥ //pārśvasthā yādavās tasya vasudevapurogamāḥ /uddhavapramukhā rājann āseduḥ kvacid atra vai //anyavyāpārarahito bhūtātmā bhūtabhāvanaḥ /vijahāra yathā rāmaḥ sugrīveṇa purā nṛpa //madhyaṃdine mahāviṣṇuḥ śaineyena sahācyutaḥ /vikrīḍya suciraṃ kṛṣna upāraṃsīt sayādavaḥ //dvāḥsthena vāritāḥ pūrvaṃ dvāry eva ca samāsthitāḥ /idam antaram ity eva viviśus tāṃ sabhāṃ nṛpa //yatayo dīrghatapasaḥ puraskṛtya tapodhanam /durvāsasaṃ sumanaso dadṛśur yādaveśvaram //golakrīḍāsamāyuktaṃ karasaṃsthitagolakam /vikṣipantaṃ jagannāthaṃ pādāṅguṣṭhena golakam //padmapatraviśālākṣaṃ vīkṣantaṃ sātyakiṃ harim /ekenākṣṇā hlādayantaṃ pareṇālokya golakam //yatayaś ca mahārāja pratyadṛśyanta tatpuraḥ /vṛṣṇayaḥ puṇḍarīkākṣaḥ sātyakir balabhadrakaḥ /vasudevas tathākrūra ugrasenas tathā nṛpaḥ //anye ca yādavāḥ sarve saṃbhramaṃ pratipedire /idaṃ kim idam ity evaṃ vyāsaktamanaso 'bhavan //pṛṣṭhato 'py anugacchantaṃ didhakṣantaṃ jagattrayam /ardhakaupīnavasanaṃ smarantaṃ kam api dvijam //antastāpasamāyuktaṃ chinnadaṇḍadharaṃ yatim /atijvalantaṃ roṣeṇa haṃsāsāditakalmaṣam //netrotthitamahāvahniṃ prekṣantaṃ yādaveśvaram /durvāsasaṃ te dadṛśur bhītā yādavasattamāḥ //kiṃ kariṣyaty asau kruddhaḥ kiṃ vā vakṣyati naḥ prabhuḥ /iti prāñjalayaḥ sarve yādavāḥ saṃprapedire /idam āsanam ity evaṃ kiṃcid ūcuś ca vṛṣṇayaḥ //tataḥ kṛṣṇo hṛṣīkeśaḥ kiṃcid utplutya tatpuraḥ /idam āsanam ity evaṃ sthīyatām iha nirvṛtaḥ //aham atra sthito vipra kiṃ karomīti cābravīt /tataḥ kiṃcid ivāsīna āsane yativigrahaḥ //āsane saṃsthite tasmin yatayo vītamatsarāḥ /āsanāni yathāyogaṃ bhejire nirvṛtāḥ kila //arghyādisamudācāraṃ cakre kṛṣṇaḥ kirīṭabhṛt /āha bhūyo hṛṣīkeśo yatiṃ durvāsasaṃ prabhum /kim arthaṃ brūhi viprendra asmin pratyāgamo hi vaḥ //dṛṣṭaṃ vāpy atha vā kiṃcit kāraṇaṃ vo 'sti vā mahat /saṃnyāsino dvijaśreṣṭhā yūyaṃ vigatakalmaṣāḥ //niḥspṛhāś ca sadā yūyam asmatto dvijapuṅgavāḥ /prārthyaṃ nāma na caivāsti spṛhā naivāsti vo yataḥ //spṛhāpreritakarmāṇaḥ kṣatriyān yānti suvratāḥ /nirūpyamāṇam asmābhir vipra kiṃcin na dṛśyate //na jāne kāraṇaṃ brahman yuṣmadāgamanaṃ prati /etāvatā cānumeyaṃ kiṃcit kāraṇam asti hi /tad brūhi yadi vidyeta tvatto jñāsyāmahe vayam //ity uktavati deveśe cakrapāṇau janārdane /tasyāpi rājan viprasya bhūyaḥ kopo mahān abhūt /tasmād abhyadhikaḥ pūrvāt kopaḥ saṃjāyate mahān //didhakṣann iva lokāṃs trīn bhakṣayann iva paśyataḥ /roṣaraktekṣaṇaḥ kruddho hasann iva dahann iva /uvāca vacanaṃ viṣṇuṃ durvāsāḥ krodhamūrchitaḥ //na jāna iti kasmāt tvaṃ brūṣe no yādaveśvara /jānāmi tvām ahaṃ deva vañcayann iva bhāṣase /purātanā vayaṃ viṣṇo pūrvavṛttāntavedinaḥ //tathā hi devadevo 'si māyāmānuṣadehavān /nigūhase prabhur ataḥ kasmān no jagatīpate //so 'si brahmavidāṃ mūrtis tad etat paramaṃ padam /yad avyaktaṃ paraṃ brahma yac ca jñātā vayaṃ purā //yato viśvam idaṃ bhūtaṃ tad etat paramaṃ padaṃ /yac ca sthūlaṃ vijānanti purā tattvena cetasā //purāvido 'tha viśveśa tad etat paramaṃ vapuḥ /karmaṇā prāpyate yat tu yat smṛtvā nirvṛtā vayam //pratyakṣam api yad rūpaṃ naiva jānanti māṇuṣāḥ /na hi mūḍhadhiyo deva na vayaṃ tādṛśā hare //na jāna iti kasmāt tvaṃ kim ataḥ sāhasaṃ vacaḥ /ye hi mūlaṃ vijānanti teṣāṃ patravivecanam //kurvataḥ kiṃ phalaṃ deva tava keśiniṣūdana /vedānte prathitaṃ tejas tava cedaṃ vibhāvyate //yac ca vijñānatṛptās tu yogino vītakalmaṣāḥ /paśyanti hṛtsaroje hi tad evedaṃ vapuḥ prabho //vedair yad gīyate tejo brahmeti pravibhajyate /tad evedaṃ vijāne 'haṃ rūpam aiśvaram īśvara //vaiṣṇavaṃ paramaṃ teja iti vedeṣu paṭhyate /avagacchāmy ahaṃ viṣṇo tad evedaṃ vapus tava //ya om ity ucyate śabdo yasya vāg iti gīyate /sa evāsi prabho viṣṇo na jāna iti mā vada //parokṣaṃ yadi kiṃcit syāt tava vaktuṃ prayujyate /na jāna iti govinda mā vadīḥ sāhasaṃ hare //viśvaṃ yataḥ prādur āsīd yasmiṃl līnaṃ kṣaye sati /idaṃ tad aiśvaraṃ tejas tv avagacchāmi keśava //kartā tvaṃ bhūtabhavyeśa pratibhāsi sadā hṛdi /yad yad rūpaṃ smaren nityaṃ tat tad evāsi me hṛdi //vāyur eva sadā viṣṇur iti me dhīyate matiḥ /tadā tad rūpam evāsi hṛnmadhye saṃsthito vibho //ākāśo viṣṇur ity eva kadācid dhīyate matiḥ /tadā tad rūpam evāsi hṛnmadhye saṃsthito vibho //pṛthivī viṣṇur ity etat kadācid dhīyate matiḥ /tadā pārthivarūpo 'si pratibhāsi sadā mama //raso 'yaṃ deva ity eva kadācic cintyate mayā /tadā rasātmanā viṣṇo hṛnmadhye saṃsthito vibho //yadā tvaṃ teja ity eva smartā syāṃ puruṣottama /yadā tadrūpasaṃpannaḥ pratibhāsi sadā hṛdi //candramā harir ity eva tadā cāndramasaṃ vapuḥ /nirīkṣaṃś cakṣuṣā deva tataḥ prīto 'smi keśava //yadā sauraṃ vapur iti smartā syāṃ jagatīpate /tadā tadbhāvanāyogāt sūrya eva virājase //tasmāt sarvaṃ tvam evāsi niścitā matir īdṛśī /ato na jāne 'ham iti vaktuṃ neśo janārdana //ity arthe saṃsthito viṣṇo pīḍāṃ no naiva cintyase /atyantaduḥkhitā viṣṇo vayaṃ tvām anu saṃsthitāḥ //īdṛśīyam avasthā no naināṃ smartāsi keśava /tat punar bhāgadheyaṃ no naṣṭam ity eva cintaye /mandabhāgyā vayaṃ viṣṇo yato no na smareḥ prabho //kaucit kṣatriyadāyādau girīśavaragarvitau /nāmnā ca haṃsaḍibhakau bādhete no janārdana /gārhasthyaṃ hi sadā śreyo vadantāv iti keśava //itaś cetaś ca dhāvantau vadantau bahu kilbiṣam /ayuktaṃ bahu bhāṣantau dharṣayantau ca naḥ sadā //idam anyat kṛtaṃ deva asahyaṃ pāpam ucyate /paśyedaṃ bahudhā deva bhinnaṃ bhinnaṃ sahasraśaḥ /śikyaṃ ca dāravaṃ pātraṃ dvidalān veṇukān bahūn //idam apy aparaṃ paśya tayoḥ sāhasaceṣṭitam /kaupīnaṃ bahudhā chinnaṃ tad asmākaṃ mahad dhanam /kṛtaṃ kapālamātreṇa kamaṇḍalu jagadguro //tvaṃ tu no rakṣase nityaṃ kṣātravṛttaṃ samāśritaḥ /citraṃ citram idaṃ deva rakṣasy eva divāniśam //kiṃ kariṣyāmi mandātmā mandabhāgyā vayaṃ vibho /kiṃ naḥ śaraṇam adyaiva tad brūhi jagatīpate //jīvantau tau yadi syātāṃ naṣṭā lokā ime trayaḥ /na viprā na ca rājāno na vaiśyā na ca pādajāḥ //atyantabalinau mattau tīkṣṇadaṇḍadharau nṛpau /na tayoḥ purataḥ sthātuṃ śaktā devāḥ savāsavāḥ //na ca bhīṣmo na vā rājā bāhlīko bhīmavikramaḥ /yo hi vīro jarāsaṃdhaḥ kṣatriyāṇāṃ bhayaṃkaraḥ //naiva ca prāyaśaḥ sthātuṃ girīśavaradarpiṇoḥ /tayoḥ śakto hare kṛṣṇa nityam apratisaṅginoḥ //tasmāt tvaṃ jahi tau vīrau rakṣa lokān imān prabho /anyathā rakṣasīty evaṃ śabdo vyartho 'tra jāyate //bahunātra kim uktena rakṣa rakṣa jagattrayam /ity uktvā virarāmaiva durvāsāḥ krodhamūrchitaḥ //yater vacanam ākarṇya mandam ucchvasya keśavaḥ /durvāsasaṃ samālokya babhāṣe yādaveśvaraḥ //kṣantavyaṃ bhavatā pūrvaṃ doṣa eṣa mamaiva hi /śṛṇu vākyaṃ mamaitat tu śrutvā kṣamaparo bhava //jeṣyāmi tau raṇe vipra haṃsaṃ ḍibhakam eva ca /girīśo vā varaṃ dadyāc chakro vā dhanado 'pi vā //yamo vā varuṇo vāpi brahmā vātha caturmukhaḥ /sabalau sānugau hatvā punar dāsyāmi vo ratim //satyenaiva śapāmy adya mā roṣavaśam anvagāḥ /rakṣāṃ vo 'haṃ kariṣyāmi hatvā tau ca nṛpādhamau //jānāmi tau durātmānau yuṣmaddoṣakarau hi tau /śrutaṃ ca pūrvam asmābhis tīkṣṇadaṇḍadharāv iti //atyantabalinau mattau girīśavaradarpitau /nālpaprayatnasaṃsādhyau jarāsaṃdhahitaiṣiṇau //prāṇān api tayo rājā dāsyaty eva na saṃśayaḥ /jarāsaṃdho mahīpālo vinānena yatemahi //jaye tayor vipravarya tatra śreyo bhaveta naḥ /yatra yatra ca tau gatvā sthitāv ity anuśuśruma /tatra tatra ca hantāhaṃ nātra kāryā vicāraṇā //gacchadhvaṃ yatayaḥ svairaṃ nijakāryaparāyaṇāḥ /acireṇaiva kālena jeṣyāmi raṇapuṅgavau //tataḥ prītaḥ prasannātmā yādaveśvaram āha saḥ /svasty astu bhavate kṛṣṇa jagatāṃ svasti sarvadā //kiṃ nu nāma jagannātha duḥsādhyaṃ tava keśava /trilokeśa tridhāmāsi sargasaṃhārakārakaḥ //devānām api deveśa sarvatra samadarśanaḥ /viṣṇo deva hare kṛṣṇa namas te cakrapāṇaye //namaḥ svabhāvaśuddhāya śuddhāya niyatāya ca /śabdāgocara deveśa namas te bhaktavatsala /ajñānād atha vā jñānād yan mayoktaṃ kṣamasva tat //tvam evāhaṃ jagannātha nāvayor antaraṃ pṛthak /ataḥ kṣamasva bhagavan kṣamāsārā hi sādhavaḥ //kṣantavyaṃ bhavatā vipra kṣamāsārā vayaṃ sadā /saṃnyāsinaḥ kṣamāsārāḥ kṣamā teṣāṃ paraṃ balam //kṣamā mokṣakarī nityaṃ tattvajñānam iva dvija /kṣamā dharmaḥ kṣamā satyaṃ kṣamā dānaṃ kṣamā yaśaḥ //kṣamā svargasya sopānam iti vedavido viduḥ /tasmāt sarvaprayatnena kṣamāṃ pālayata svakām //pratyakṣajñānasaṃyuktā yūyaṃ sarve yatīśvarāḥ /ete te yatayo viprāḥ pūjanīyā mayādya vai //bhoktavyā yatayo viprā bhikṣukāḥ sarva eva hi /tatheti te pratijñāya bhoktum aicchan harer gṛhe //tataḥ svabhavanaṃ viṣṇuḥ praviśya harir īśvaraḥ /caturvidhaṃ tadāhāraṃ kārayitvā yathāvidhi /bhojayām āsa tān sarvān yatīn yativarārcitaḥ //chittvā chittvā ca deveśo dukūlāni mṛdūni saḥ /dadau tebhyas tadā viṣṇuḥ sarvebhyo janamejaya /te ca prītā yathāyogaṃ yataḥ pūrvaṃ tato gatāḥ //durvāsās tv atha tatraiva nāradena sahāyavān /cintayan brahmaṇas tattvaṃ vijahāra yathāsukham /bhagavān api govindas tayor vadham amanyata //tatas tau haṃsaḍibhakau tasmin kāle mahīpate /brahmadattaṃ mahīpālaṃ pitaraṃ vīryaśālinam /prāvocatām idaṃ vākyaṃ sāmantajanasaṃsadi //rājasūyaṃ mahāyajñaṃ pitaḥ kuru suyantritaḥ /asmin māsi nṛpaśreṣṭha yatāmo yajñasiddhaye //āvāṃ te 'dya mahārāja diśāṃ vijayatatparau /yatiṣyāvo balaiḥ sārdhaṃ rathair aśvair gajair api //saṃbhārā yajñasiddhyartham ānetavyā nṛpottama /tatheti sa mahārājo brahmadatto 'bravīt tadā //janārdanas tu viprendro dṛṣṭvā sāhasatatparau /aśakyam iti manvāno vayasyaṃ haṃsam abravīt //śṛṇu haṃsa vaco mahyaṃ śrutvā niścitya vīryavān /āyuṣman sāhasaṃ kartuṃ niścito 'si nṛpottama //sthite bhīṣme jarāsaṃdhe bāhlīke ca nṛpottame /kiṃ ca vīreṣu sarveṣu yādaveṣu nṛpottama //bhīṣmo hi balavān vṛddhaḥ satyasaṃdho jitendriyaḥ /triḥsaptakṛtvaḥ pṛthivīṃ yo jigāya bhṛgūttamaḥ /taṃ yuddhe jitavān bhīṣmaḥ sarvakṣatrasya paśyataḥ //jarāsaṃdhasya yad vīryaṃ tad bhavān vetti saṃyuge /vṛṣṇivīrās tu te sarve kṛtāstrā yuddhadurmadāḥ //tatra kṛṣṇo hṛṣīkeśo jitaśatruḥ kṛtī sadā /jarāsaṃdhena sahitaḥ sadā yuddhe jitaśramaḥ /pramukhe tasya na sthātuṃ śakto jīvan nṛpottama //balabhadras tathā mattaḥ kruddho yadi bhaved balī /lokān imān samāhartuṃ śaknotīti matir mama //tathā ca sātyakir vīraḥ śakto jetuṃ raṇe ripūn /tathānye yādavāḥ sarve kṛṣṇam āśritya daṃśitāḥ //asmābhiś ca kṛtaḥ pūrvaṃ virodho yatibhiḥ saha /durvāsā yatibhiḥ sārdhaṃ gato draṣṭuṃ sa keśavam //iti śrutaṃ nṛpaśreṣṭha brāhmaṇād bhoktum āgatāt /tathā sati yathā sidhyet tathā cintyaṃ ca mantribhiḥ /tataḥ paścād vidhāsyāmo rājasūyaṃ mahākratum //ko nāma bhīṣmo mandātmā vṛddho hīnabalaḥ sadā /āvayoḥ purataḥ sthātuṃ śaktaḥ kila sa vṛddhakaḥ //yādavā iti citraṃ naḥ śaktāḥ sthātuṃ raṇe dvija /kaś ca kṛṣṇaḥ puraḥ sthātuṃ baladevaś ca mattakaḥ //śaineyaś cāpi viprendra sthātuṃ nālaṃ vicitratā /jarāsaṃdhas tu dharmātmā bandhur eva sadā mama //gaccha vipra yaduśreṣṭhaṃ brūhi madvacanāt tvaran /dīyatāṃ karasarvasvaṃ yajñārthaṃ lavaṇaṃ bahu //lavaṇāni bahūny āśu gṛhya keśava māciram /āgaccha tvaritaṃ kṛṣṇa na te kāryaṃ vilambanam /iti brūhi yaduśreṣṭhaṃ yāhi tvaritavikramaḥ //na brūyāś cottaraṃ vipra śapeyaṃ tvāṃ priyo 'si me /mitrabhāvād idaṃ brūhi śapāmi tvāṃ punaḥ punaḥ //iti saṃcodito vipro nottaraṃ pratyabhāṣata /mitrabhāvāt tathā rājan snehāc ca janamejaya //janārdanas tu dharmātmā nityaṃ gantuṃ samudyataḥ /adya śvo vā paraśvo vā gacchāmīti yateta saḥ //devaṃ draṣṭuṃ jagadyoniṃ śaṅkhacakragadādharam /eka eva ca dharmātmā hayam āruhya satvaram //prātar eva jagāmāśu draṣṭuṃ dvāravatīṃ dvijaḥ /hariṃ kṛṣṇaṃ hṛṣīkeśaṃ manasā saṃsmaran dvijaḥ //prabhuṃ kṛṣṇaṃ hṛṣīkeśaṃ manasā saṃsmaran harim /tataḥ prāyād dhariṃ draṣṭuṃ brāhmaṇo brahmavittamaḥ /hayenaikena rājendra tvaritaṃ sa yayau nṛpa //yathā nidāghasamaye sūryāṃśuparipīḍitaḥ /pāntho yāti jalaṃ dṛṣṭvā tvaritaṃ tatpipāsayā /dhāvaty eva tathā vipro hariṃ draṣṭuṃ janārdanam //gacchan sa cintayām āsa codayan hayam uttamam /haṃsa eva yathā nityaṃ kuryāt priyahitaṃ mama /tathā hi preṣitas tena hariṃ paśyety ahaṃ prabhum //aham eva sadā dhanyo matto hy abhyadhiko na ca /yato drakṣyāmy ahaṃ viṣṇuṃ vasantaṃ dvārakāpure //sā hi me jananī dhanyā hariṃ dṛṣṭvā punar gatam /kṛtārthaṃ sarvathā putraṃ drakṣyaty eṣā manasvinī //mukham unnidrahemābja+ kiñjalkasadṛśaprabham /drakṣyāmi devadevasya cakriṇaḥ śārṅgadhanvanaḥ //vapur drakṣyāmy ahaṃ viṣṇor nīlotpaladalacchavi /śaṅkhacakragadāśārṅga+ vanamālāvibhūṣitam //netre te devadevasya padmakiñjalkasaprabhe /paśyāmy aham adīnātmā naṣṭaduḥkho 'smi nirvṛtaḥ //api drakṣyati yogātmā saumyenaiva svacakṣuṣā /api vā matpriyaṃ brūyāt svasti ceti ca vā vadet //drakṣyāmi cakriṇo varṣma antas trailokyasaṃyutam /pādābjaṃ cakriṇo draṣṭuṃ tvarayaty eva māṃ manaḥ //vakṣaḥsthalaṃ sadā viṣṇoḥ sphurad ratnaprabhāyutam /paśyann iva ca gacchāmi smarann aniśam īśvaram //pītakauśeyavasanaṃ lambahāravibhūṣitam /īṣat smitādharaṃ viṣṇuṃ paśyāmi ca punaḥ punaḥ //smarataś ca hare rūpaṃ lomaharṣo 'yam īdṛśaḥ /gacchataś ca puro bhāti śaṅkhacakragadāsimān //yātīva ca puro bhāti mahyaṃ devo jagadguruḥ /eṣo 'yam iti me vaktuṃ jihvā prasphuratīva tam //idaṃ duḥkhataraṃ manye karaṃ dehīti yad vacaḥ /idaṃ tat sāhasaṃ manye yad vacas tasya bhūpateḥ //haṃsasya karado viṣṇus tadājñāparicārakaḥ /tasya sarvaṃ puro gatvā vaktāhaṃ kila nirdayaḥ //mūḍhānām agraṇīr asmi nirlajjaś ca tathā vadan /karaṃ dehi hare viṣṇo haṃsasya yadupuṃgava //lavaṇāni bahūny āśu dātavyāni karātmanā /iti vaktuṃ na me yuktaṃ puratas tasya śārṅgiṇaḥ //tathāpi mitrabhāvāt tu vaktavyaṃ ghoram īdṛśam /kaṣṭo hy ayaṃ mitrabhāvo manuṣyāṇāṃ kṛtātmanām //atha vā sarvavid viṣṇuḥ sarvasya hṛdi saṃsthitam /jānāty eva sadā bhāvaṃ prāṇināṃ śobhane rataḥ //tathā sati na me doṣo mitrabhāvo yato hy ayam /sarvathā rakṣatāṃ viṣṇur ghoraṃ vaktuṃ yatasya me //drakṣyāmy ahaṃ jagannāthaṃ nīlakuñcitamūrdhajam /kambugrīvādharaṃ viṣṇuṃ śrīvatsācchāditorasam //sphuratpadmamahābāhuṃ ratnacchāyāvirājitam /drakṣyāmi cakriṇaṃ viṣṇuṃ keśavaṃ yādaveśvaram //acintyavibhavaṃ devaṃ bhūtabhavyabhavatprabhum /ātmamāyaṃ jaganmāyaṃ drakṣyāmi jalaśāyinam //kṛtārthaḥ sarvathā cāhaṃ bhavāmi vigatajvaraḥ /adya me saphalaṃ janma sākṣātkṛtavato hariṃ //adya me saphalā yajñāḥ sākṣāt kṛtavato harim /netre me saphale viṣṇuṃ paśyataś ca jaganmayam //prītimānas tu me viṣṇur vaktur ghorasya karmaṇaḥ /unmiṣan netrayugmena drakṣyāmy asakṛd īśvaram //āmūlamastakaṃ viṣṇuṃ paśyāmi ca punaḥ punaḥ /pibāmi netrayugmena vapuḥ kṛṣṇasya kevalam //dhārayiṣyāmy ahaṃ pāṃśuṃ tatpādaprabhavaṃ śivam /tataḥ kṛtārthatāṃ yāsye svargamārgo hi tadrajaḥ //meghagambhīranirghoṣaṃ śroṣyāmi ca hareḥ svaram /pādābjaṃ cakriṇo viṣṇoḥ paśyāmi ca jagatpateḥ //paśyāmīva harer vaktraṃ pūrṇendusadṛśaprabham /harer idaṃ jagadrūpaṃ paśyāmīva ca sarvataḥ //prasīdatu sadā viṣṇur ayuktaṃ vaktum icchataḥ /ālolakuṇḍalayugaṃ haricandanacarcitam /sphuratkeyūraratnārcir bāhudvayavirājitam //savyoddhṛtamahāśaṅkhaṃ raśmijālavirājitam /prodyadbhāskaravarṇābhaṃ cakrajvālāvabhāsitam //projjvalatkaṅkaṇayutaṃ taptajāmbūnadāṅgadam /pītakauśeyavasanaṃ vistīrṇoraskam acyutam //kadā drakṣyāmi deveśam idānīm atha vānyadā /sarvathā kṛtakṛtyo 'haṃ yad vapur draṣṭum udyataḥ //namo mahyaṃ namo mahyaṃ yato draṣṭum ahaṃ harim /udyato 'smi jagannāthaṃ balabhadrakṛtāspadam /drakṣyāmy avaśyam adyaiva viṣṇuṃ jiṣṇuṃ jagadgurum //śrīhārakaustubharucisphuritoruvakṣaḥ @pītāmbaraṃ makarakuṇḍalapaṅkajākṣam |kṛṣṇaṃ kirīṭadaracakragadordhvahastaṃ @tejomayaṃ mama harer vapur astu bhūtyai ||vedodadhau vividhaśāstramahābhiyoga+ @niṣṇātaśuddhamatimandaramathyamāne |uddyotamānam amarair aniśaṃ niṣevyaṃ @nārāyaṇākhyam amṛtaṃ prapibāmi cādyam ||dhyeyaṃ mumukṣubhir ameyam anādy anantaṃ @sthūlaṃ susūkṣmataram ekam anekam ādyam |jyotis trilokajanakaṃ tridaśaikavandyam @akṣṇor mamāstu satataṃ hṛdaye 'cyutākhyam ||cintayann iti viprendro yayau dvāravatīṃ purīm /matvā kṛtārtham ātmānaṃ vāhayan hayam uttamam //sa niveditasarvasvo dvāḥsthena hi janārdanaḥ /atha praviśya dharmātmā sudharmāṃ vai dvijottamaḥ //apaśyad devadeveśaṃ sudharmākṛtisaṃsthitam /balabhadreṇa saṃyuktam adhyāsitamahāsanam //agrataḥsthitaśaineyaṃ pārśvataḥsthitanāradam /durvāsasā kṛtakatham ugrasenapuraḥsaram //gāyadgandharvamukhyaiś ca nṛtyadapsarasāṃ gaṇaiḥ /sevyamānaṃ mahārāja sūtamāgadhabandibhiḥ //udgīyamānayaśasaṃ mādhavaṃ madhusūdanam /udgīyamānaṃ vipraiś ca sāmabhiḥ sāmagair harim //dṛṣṭvā prītamanā viṣṇuṃ provāca pulakacchaviḥ /nāmnā janārdano 'smīti nanāma caraṇau hareḥ /balabhadraṃ tato bhūyo vavande śirasā dvijaḥ //dūto 'smi devadeveśa haṃsasya ḍibhakasya ca /iti bruvāṇaṃ viprendram idam āha sa mādhavaḥ //āssvedaṃ viṣṭaraṃ pūrvaṃ paścād būhi prayojanam /tatheti cābravīd vipro mahad āsanam āsthitaḥ //vācā saṃpūjya viprendram apṛcchat kuśalaṃ hariḥ /brahmadattasya rājendra haṃsasya ḍibhakasya ca //śrutaṃ cāpi tayor vīryaṃ tataḥ prīto dvijottama /api vā kuśalaṃ vipra pitus tava janārdana //iti śrutvā giraṃ viṣṇos tathety āha janārdanaḥ /saṃgatiś ca girīśāt tu śrutā me vīryatas tayoḥ /iti śrutvā giraṃ viṣṇos tathety āha janārdanaḥ //kuśalaṃ brahmadattasya pituś ca mama keśava /tayor eva jagannātha haṃsasya ḍibhakasya ca //kim āhatur mahīpālau tau haṃsaḍibhakau nṛpau /brūhi sarvam aśeṣeṇa nātra śaṅkā dvijottama //vācyaṃ vāpy atha vāvācyaṃ kartavyam atha vetaram /śrutvā tasya vidhāsyāmo yuktarūpaṃ dvijottama //dūtasya sarvathā vipra na vācyāvācyakalpanā /yat karma rājanirdiṣṭaṃ tad vācyaṃ dūtajanmanā //nātra śaṅkā tvayā kāryā vaktavyasyetarasya vā /ato vada yathāproktaṃ tābhyāṃ mama janārdana //keśavenaivam uktas tu provācātho janārdanaḥ /ajānann iva kiṃ brūṣe sarvaṃ pratyakṣadarśivān //na cāsti te parokṣaṃ tu jagadvṛttāntam acyuta /sarvaṃ hi manasā paśyan kiṃ tvam āttha vadeti mām //vidvadbhir gīyase viṣṇo tvam eva jagatīpate /icchayā sarvam āpnoṣi dṛṣṭādṛṣṭavivecanam //tvam evedaṃ jagat sarvaṃ jagac ca tvayi tiṣṭhati /na tvayā rahito hy ekaḥ padārthaḥ sacarācaraḥ //nāsti kiṃcid avedyaṃ te sarvago 'si jagatpate /tvam indraḥ sarvabhūtānāṃ rudraḥ saṃhārakarmakṛt //rakṣitāsi sadā viṣṇo sarvalokasya mādhava /saṃsārasya bhavān sraṣṭā kiṃ tvam āttha vadeti mām //vidvadbhir gīyase viṣṇo jñānātmeti ca mādhava /prāṇaṃ prāṇavidaḥ prāhus tvām eva puruṣottama //śabdaṃ śabdavidaḥ prāhus tvām eva puruṣottama /tathā sati hṛṣīkeśa kiṃ tvam āttha vadeti mām //tathāpi śṛṇu deveśa codito 'si yatas tvayā /vadety asakṛd evaitat tasmād vakṣyāmi mādhava //rājasūyena yāgena brahmadatto 'dya yakṣyati /tadarthaṃ preṣitas tābhyāṃ haṃsena ḍibhakena ca //karārthaṃ yadumukhyebhyas tava cāmantraṇāya ca /lavaṇaṃ bahu deyaṃ te yajñārthaṃ tasya keśava //ity arthaṃ preṣitas tābhyāṃ karaṃ dehi tadājñayā /idam apy aparaṃ tābhyāṃ uktaṃ śṛṇu jagatpate //lavaṇāni bahūny āśu pragṛhya tvarito bhavān /āgacchatu tayo rājñoḥ seyaṃ keśava vāgvibho //ity uktavati viprendre dūte tatra tayor nṛpa /prahasya suciraṃ kṛṣṇo babhāṣe dūtam īśvaraḥ //śṛṇu dūta vaco mahyaṃ yuktam uktaṃ dvijottama /karaṃ dadāmi tābhyāṃ tu karado 'smi yato nṛpa //dhārṣṭyaṃ etat tayor vipra matto yat tu karagrahaḥ /aho dhārṣṭyam aho dhārṣṭyaṃ tayoḥ kṣatriyabījayoḥ //idam aśrutapūrvaṃ me matto yas tu karagrahaḥ /ity uktvā keśavo dūtam idam āha sma yādavān //hāsyam etad yaduśreṣṭhā matto yat tu karagrahaḥ /yaṣṭāsau rājasūyasya brahmadatto mahīpatiḥ //tau taṃ yājayitārau ca haṃso ḍibhaka eva ca /voḍhā kila yaduśreṣṭhā lavaṇasya durātmanoḥ //karado vāsudevo 'haṃ jīvāmi yadusattamāḥ /hāsyaṃ hāsyam idaṃ hāsyaṃ śṛṇudhvaṃ yādavā vacaḥ //ity uktavati dāśārhe balabhadrapurogamāḥ /yādavāḥ sarva evaite hāsāya samavasthitāḥ //karadaḥ kṛṣṇa ity evaṃ bruvantaḥ sarvasātvatāḥ /hāsaṃ mumucur atyarthaṃ talaṃ dattvā parasparam /talaśabdo hāsyaśabdo rodasī paryapūrayat //sa ca vipro nṛpaśreṣṭha nindayan maitram ātmanaḥ /aho kaṣṭam aho kaṣṭaṃ dautyaṃ yat kṛtavān aham /iti lajjāsamāviṣṭas tūṣṇīm āsīd avāṅmukhaḥ //hāsaṃ kurvatsu teṣv evaṃ keśavaḥ keśisūdanaḥ /uvāca vacanaṃ dūtaṃ gaccha madvacanād dvija /tāv itthaṃ haṃsaḍibhakau brūhi tvaritavikrama //bāṇair dāsyāmi niśitaiḥ śārṅgamuktaiḥ śilāśitaiḥ /navanītāttakusumaiḥ kaṅkapatraiḥ suvājitaiḥ //asinā vātha dāsyāmi niśitena mahātmanoḥ /śiro vaś chetsyate cakraṃ matkaraprahitaṃ bali //yo varaṃ dattavāñ śarvo yuvayor dhārṣṭyakāraṇam /sa eva rakṣitā vāṃ syāt taṃ jitvā vā nihanmy aham //deśo 'yaṃ saṃvidhātavyo yatra naḥ saṃgatir bhavet /tatra gantā tathā cāsmi sabalaḥ sahasainikaḥ //bhavantau nirbhayau bhūtvā gacchetāṃ sabalau nṛpau /puṣkare vā prayāge vā mathurāyām athāpi vā /tatrāhaṃ sabalo yātā nātra kāryā vicāraṇā //atha vā mitrabhāvāc ca vaktum evaṃ tvam akṣamaḥ /na śakyaṃ yat tvayā vaktuṃ tat tu vakṣyati sātyakiḥ /tvayā saha tato gatvā sākṣibhūto bhava dvija //idaṃ ca jāne viprendra sneho mama sadā tvayi /tena tvaṃ vijayī bhūyāḥ saṃsāre duḥkhasaṃkule /matkathāparamo nityaṃ sadā bhava janārdana //ity uktvā brāhmaṇaṃ kṛṣṇaḥ sātyakiṃ punar āha ca /gaccha śaineya vipreṇa brūhi madvacanāt tayoḥ //yan mayoktam aśeṣeṇa vada gatvā tayor yado /yathā naḥ saṃgatir yuddhe tathā vada balād yado //dhanur ādāya gaccha tvaṃ baddhagodhāṅgulitravān /ekenāśvena gaccha tvam asahāyo yadūttama //sātyakis taṃ tathety uktvā hayam āruhya śīghragam /gantum aicchat tato rājann asahāyaḥ sa sātyakiḥ //janārdanaṃ visṛjyāśu dūtaṃ taṃ yādaveśvaraḥ /aho dhārṣṭyam aho dārṣṭyam ity uvāca janārdanaḥ //namaskṛtya tato dūto mādhavaṃ yādaveśvaram /sa yayau sālvanagaraṃ śaineyena saha dvijaḥ //tataḥ praviśya dharmātmā brāhmaṇo brahmavittamaḥ /āsanaṃ mahad āsthāya visṛjya yadave punaḥ /āste yathāsukhaṃ vipraḥ śaineyena samanvitaḥ //atha taṃ haṃsaḍibhayor darśayām āsa sātyakim /dūto 'yaṃ sātyakiḥ prāptaḥ savyo bāhur ayaṃ hareḥ //tasya tad vacanaṃ śrutvā haṃsaḥ prāha vacas tadā /śrutyā samāgataḥ pūrvam adya dṛṣṭo mayā tv asau //dhanurvede ca vede ca śastraśāstre tathaiva ca /nipuṇo 'yaṃ sadā śūra ity evam anuśuśrumaḥ /adya dṛṣṭipathaṃ prāptaḥ prītiṃ me vidadhāty asau //kuśalaṃ vāsudevasya baladevasya cāpi vā /kuśalāḥ sātvatāḥ sarve ugrasenapurogamāḥ //tatheti sātyakiḥ prāha mandam unmiṣitānanaḥ /tato janārdanaṃ prāha haṃso vākyaviśāradaḥ //api dṛṣṭas tvayā cakrī siddhaṃ naḥ kāryam īhitam /vada sarvam aśeṣeṇa mā vṛthā kālam atyagāḥ //ity uktavati haṃse ca dharmātmātha janārdanaḥ /uvāca prasahan vīraḥ stuvan nārāyaṇaṃ tadā //adrākṣam adrākṣam ahaṃ janārdanaṃ @karasthacakraṃ varaśaṅkhadhāriṇam |ātaptajāmbūnadabhūṣitāṅgaṃ @sphuratprabhādyotitaratnadhāriṇam ||adrākṣam enaṃ yadubhiḥ purātanair @vivicya vedyaṃ vidhivat sahāmaraiḥ |praphullanīlotphalaśobhitaśriyaṃ @vinidrahemābjavirājitodaram ||adrākṣam enaṃ yadubhiḥ purogataṃ @saṃsevyamānaṃ munivṛndamukhyaiḥ |saṃstūyamānaṃ prabhubandimāgadhaiḥ @smitapravālāruṇapallavādharam ||adrākṣam enaṃ kavibhiḥ purātanair @vivicya vedyaṃ vidhivat sahāmaraiḥ |praphullanīlotpalaśobhitaśriyaṃ @vinidrahemābjavirājitodaram ||bhūyo 'ham adrākṣam ajaṃ jagadguruṃ @prasādayantaṃ vacanena yādavān |nirūpayantaṃ vidhivan munīśvaraiḥ @pravṛddhavedārthavidhiṃ purātanaiḥ ||adrākṣam adrākṣam ahaṃ punaḥ punaḥ @samastalokaikahitaṃ prabhuṃ harim |vasantam asmiñ jagato hitāya @jaganmayaṃ taṃ paribhūya śatrūn ||bhūyo 'py apaśyaṃ saha yādaveśvarair @vikrīḍya vikrīḍya vihārakāle |ramantam īḍyaṃ ramayantam īśvarān @yadūttamān yādavamukhyam īśvaram ||bhūyo 'py apaśyaṃ sarasīruhekṣaṇaṃ @sārdhaṃ tayā bhīṣmatanūjayā harim |vasantam ambhonidhiśāyinaṃ vibhuṃ @bhaktapriyaṃ bhaktajanāspadaṃ harim ||adrākṣam adrākṣam ahaṃ sunirvṛtaḥ @piban pibaṃs tasya vapuḥ punaḥ punaḥ |netreṇa mīladvivareṇa kevalaṃ @dhanyo 'ham eveti tadā vyacintayam ||adrākṣam ambhojayugaṃ dadhānaṃ @prabhuṃ vibhuṃ bhūtabhavaprabhāvanam |ādyaṃ kakudmānam uruṃ vibhāvasuṃ @saṃsmṛtya saṃsmṛtya tam eva nirvṛtaḥ ||adrākṣaṃ jagatām īśaṃ vakṣorājitakaustubham /vījyamānaṃ hariṃ kṛṣṇaṃ cāmarāṇāṃ śataiḥ sadā //yuvāṃ vidveṣayuktena cetasā yādaveśvaram /smarantaṃ sarvadā viṣṇuṃ kva vā tau kva ca veti vā //kuto drakṣyāmi tau mandau kuto vā matpurogatau /dhyāyantam itthaṃ deveśaṃ karasaṃśravaṇāt tadā //hasantam evam adrākṣaṃ karaṃ dehīty ataḥ param /vadantaṃ nārade vācaṃ durvāsasi yatīśvare //brahmasūtrapadāṃ vāṇīṃ dāpayantaṃ munīśvarān /dṛṣṭvā dṛṣṭvā hariṃ devaṃ punaḥ punar acintayam //asādhyam idam ārabdhaṃ tābhyām iti nṛpottama /nārabdhavyam idaṃ kāryam itaḥprabhṛti bhūmipa //nivṛttā sā kathā haṃsa yat karagrahaṇaṃ tava /eṣa te 'śeṣam akhilaṃ vakṣyaty eva hi sātyakiḥ //etad vacanaṃ ākarṇya haṃsaḥ kruddho 'bravīd vacaḥ /are brāhmaṇadāyāda kā nāma tava vāg iyam /āvayoḥ purato vaktuṃ trailokyaṃ jetum icchatoḥ //māyayā tvāṃ bhramaty eṣa kṛṣṇo līlāvidhānavit /taṃ dṛṣṭvā bhrama evaiṣa tava saṃjāyate mahān //śaṅkhacakragadāśārṅga+ vanamālāvibhūṣitam /vṛṣṇivīrasamāveśa+ samuddhṛtayaśodharam //sūtamāgadhasaṃstāva+ prakaṭadvīrabāhukam /atyadbhutayaśorāśi+ vilasallokamaṇḍalam //caturbhujabalākrānta+ vṛṣṇiyādavasaṃsadam /aho 'dya bhrama evaiṣa darśanāt tasya cakriṇaḥ //idānīṃ ca mahātmāsau bhrāmayaty eva keśavaḥ /tvām eva vipra mandātman nindrajālakṛtā hi sā //cāpalyam idam evaitat tava vipra samudbhavam /aho nu khalu sādṛśyaṃ kartavyaṃ bhavatā mama //aham etat tvayā vipra marṣaye 'troditaṃ vacaḥ /sakhibhāvād dvijaśreṣṭha anyathā kaḥ sahed idam //gaccha mandamate vipra yatheṣṭaṃ sāṃprataṃ tv itaḥ /gaccha gaccha yatheṣṭaṃ tvaṃ pṛthivīṃ pṛthivīṃ tava //jitvā gopāladāyādaṃ hatvā yādavakān bahūn /eṣa naḥ prathamaḥ kalpo jeṣyāma iti yādavān /gaccha necchāmi vipra tvāṃ draṣṭuṃ paruṣavādinam //śatrupakṣastutiparaṃ saha bhuktvā sadā mayā /na me vipravadhaḥ kāryaḥ kaṣṭāyām api cāpadi //ity uktvā brāhmaṇaṃ haṃso bhūyaḥ sātyakim abravīt /are yādavadāyāda kimarthaṃ prāptavān iha /kim abravīn nandasutaḥ kiṃ vā me nādiśat karam //idaṃ tasya vaco haṃsa śaṅkhacakragadābhṛtaḥ /śanair niśitadhārāgraiḥ śārṅgamuktaiḥ śilāśitaiḥ //dāsyāmi karasarvasvam asinā vā śitena ca /śiraś chetsyāmi te haṃsa karadānasya saṃgraham //dhārṣṭyaṃ hi tava mandātman kim ato 'pi nṛpādhama /devadevāj jagannāthāt karam icchati yo nṛpaḥ /tasyaiṣa karasaṃkṣepo jihvācchedo narādhama //tasya śārṅgaravaṃ śrutvā śaṅkhasya ca hareḥ punaḥ /ko nāma jīvitaṃ kāṅkṣaṃs tiṣṭhedānīṃ tvam adya vai /girīśavaradarpeṇa brūyād asadṛśaṃ vacaḥ //sahāyā vayam evaite balabhadrapurogamāḥ /prathamo balabhadro 'sau dvitīyo 'haṃ sa sātyakiḥ //kṛtavarmā tṛtīyas tu caturtho niśaṭho balī /pañcamo 'tha ca babhrus tu ṣaṣṭhaś caivotkalaḥ smṛtaḥ //saptamaḥ sāraṇo dhīmān astraśastraviśāradaḥ /aṣṭamas tv atha sāraṅgo navamo vipṛthus tathā /daśamaś coddhavo dhīmān vayam ete balānvitāḥ //tasyaite purato goptuḥ śaṅkhacakragadābhṛtaḥ /devadevasya yuddheṣu tiṣṭhanty eva divāniśam //yau hi vīrau sutau tasya svātmanā sadṛśau bale /tāv eva vāṃ kṣamau yuddhe hantuṃ balamadānvitau //yo girīśo girāv eva varaṃ dattvā sa tiṣṭhati /yuvāṃ hi kevalau yuddhe tiṣṭhathaḥ saśaraṃ dhanuḥ /gṛhītvā śatrubhiḥ sārdhaṃ yuddhaṃ kartuṃ samudyatau //īdṛśeṣv atha bhṛtyeṣu yuddhaṃ kurvatsu śatrubhiḥ /trailokyaṃ rakṣatas tasmāt karam icchan vrajeta kaḥ //haniṣyaty eṣa vāṃ yuddhe trailokyaṃ yo 'dya rakṣati /śareṇa niśitenājau śārṅgamuktena kevalam //kva naḥ saṃgrāma ity evaṃ punar āha jagatpatiḥ /puṣkare puṇyade nityam uta govardhane girau //mathurāyāṃ prayāge vā darśayetāṃ balāni me /śaṅkhacakradhare deve jagatpālanatatpare //rājasūyaṃ mahāyajñaṃ yaṣṭum icchati kaḥ svayam /vadan vā svastimān martyas tvāṃ vinā ko vrajet sukham //idaṃ jāḍyam idaṃ mauḍhyam idam atyadbhutaṃ vacaḥ /idam icchasi cen mūḍha hāsyatāṃ yāsi bhūtale /ity uktvā sātyakir vīro hasann iva vibho sthitaḥ //tataḥ kruddho mahārāja haṃso ḍibhaka eva ca /idaṃ prāvocatāṃ vākyaṃ roṣavyākulitekṣaṇau //didhakṣantau diśaḥ sarvāḥ sarvān vīkṣya nṛpottamān /karaṃ kareṇa niṣpīḍya smarantau tadvaco mahat //kva nu kva vā nandasūnuḥ kva vā rāmo balotkaṭaḥ /iti bruvāṇau sākṣepau sātyakiṃ satyasaṃgaram //are yādavadāyāda kiṃ brūṣe naḥ purogataḥ /ito nirgaccha mandātman dūtas tvam asi sāṃpratam //anyathā vadhya eva tvaṃ pralapan paruṣaṃ vacaḥ /satyaṃ nirlajja evāsi yad brūyā īdṛśaṃ vacaḥ //āvām idaṃ jagat sarvaṃ śāsituṃ saṃyatau nṛpau /ko nāma mānuṣe loke karado naiva jīvati //hatvā gopālakaṃ saṃkhye badhvā yādavakān bahūn /gṛhṇīmaḥ karasarvasvaṃ tato gaccha narādhama //avadhyo dūtatāṃ prāpto bahvabaddhaṃ prabhāṣase /īśvaro nau varaṃ dātā hy astrāṇām api ca prabhuḥ //rakṣitārau mahābhūtau saṃgrāmaṃ gacchatoś ca nau /pitaraṃ yājayiṣyāvo hatvā gopālakān raṇe //ete proktā bhṛśaṃ yuddhe kātarāḥ sarva eva te /hatvā tān sabalān yuddhe punar jeṣyāva keśavam //saṃskartavyā mahāsenā pragṛhītaśarāsanā /gṛhītaprāsamusalā gṛhītakavacā sadā //ārūḍharathasāhasra+ gadāparighasaṃkulā /suprabhūtendhanavatī prabhūtayavasākulā //prabhūtabalasaṃyuktā sakuṭīkā satomarā /sacchatrā sadhvajā caiva sabhaṭā sādhu sāmbarā //kalpyatāṃ vāhinī ghorā balādhyakṣāḥ samantataḥ /avadhya eva gaccha tvaṃ na te maraṇato bhayam //saṃgrāmaḥ puṣkare 'smākaṃ śvaḥ paraśvo 'pi vā nṛpa /tato jñāsyāvahe vīryaṃ keśavasya balasya ca /ye tvayoktā nṛpāḥ saṃkhye teṣām api ca yad balam //eṣa gacchāmi vāṃ hantuṃ śvaḥ paraśvo 'pi vā nṛpau /adyaiva hi mayā vadhyau na ced dūto bhavāmy aham //na hi śvo vā paraśvo vā yuvāṃ kaṭukabhāṣiṇau /dautyaṃ hi duḥkham akhilaṃ bhavaty eva sadā nṛṇām //anyathāhaṃ yuvāṃ hatvā tato yāsyāmi nirvṛtim /svavīryaṃ bāhudarpaṃ ca darśayaṃś ca nṛpādhamau //śaṅkhacakragadāpāṇiḥ sārṅgadhanvā kirīṭabhṛt /nīlakuñcitakeśāḍhyo lambabāhuḥ śriyā vṛtaḥ //sa sarvalokaprabhavo viśvarūpaḥ surūpavān /daityadānavahantāsau yogidhyeyaḥ purātanaḥ //padmakiñjalkavadanaḥ śyāmalaḥ satyavikramaḥ /sṛṣṭisthitilayasyaikaḥ kartā trijagatāṃ patiḥ //śareṇa niśitenājau darpaṃ vāṃ vyapaneśyati /ity uktvā ratham āruhya pratasthe sātyakiḥ kila //sa praviśya puraṃ viṣṇoḥ sātyakiḥ śinipuṃgavaḥ /ācacakṣe 'tha kṛṣṇāya yathā vṛttaṃ tayos tadā //tataḥ prabhāte vimale keśavaḥ keśisūdanaḥ /balādhyakṣānuvācedaṃ kṛtamaṅgalatatparaḥ //saṃnahyantāṃ balaṃ sarvaṃ rathakuñjaravājimat /anekabherīpaṇava+ prāsāsiparighākulam //sadhvajaṃ sapatākaṃ ca sālaṃkāraparicchadam /tatheti te pratiśrutya sarvaṃ cakrur anīkapāḥ //ādāya sudṛḍhaṃ cāpaṃ ratham āruhya daṃśitāḥ /agrato jagmur atyarthaṃ senāyāḥ puruṣottamāḥ //vanamālī halī rāmo nīlavāsāḥ sitaprabhaḥ /babhau sainyāgrato rājañ jagāmendrasamaprabhaḥ //sātyakiś ca tathā rājan pragṛhītaśarāsanaḥ /babhau krodhasamāyukto jagāmāgre mahābalaḥ //anye ca yādavāḥ śūrāḥ pragṛhītamahāyudhāḥ /siṃhanādaṃ prakurvanto jagmur atyartham uttamāḥ //haris tu ratham āruhya saṃnaddhaṃ dārukeṇa ha /śārṅgaṃ bhārasahaṃ ghoraṃ gṛhītvā saśaraṃ dhanuḥ //cakrapāṇis tadā śaṅkhī gadāśūlaśarāsimān /baddhagodhāṅgulitrāṇaḥ pītavāsā janārdanaḥ //padmamālākṛtorasko nīlakuñcitamūrdhajaḥ /yayau rathagato vipraiḥ stūyamāno mudānvitaiḥ //sūtair māgadhaputraiś ca stūyamānas tatas tataḥ /ānīya senāṃ sakalāṃ yayau kāṣṭhām athottarām //pāñcajanyaṃ mukhe nyasya sarvaprāṇena keśavaḥ /dadhmau mahāravaṃ kurvañ śatrūṇāṃ bhayavardhanam //ādhmātas tena hariṇā sa cakre śaṅkharāṭ svanam /ravaḥ sa rodasī rājan pūrayām āsa śaṅkhataḥ //tasmiñ śaṅkhe tathādhmāte neduḥ śaṅkhāḥ sahasraśaḥ /bheryaś cāpi samādhmātā mṛdaṅgā bahuśo nṛpa /nedur atyartham atulaṃ gharmānte jaladā yathā //atho yayur mahārāja puṣkaraṃ puṇyavardhanam /sarasas tasya rājendra puṣkarasya nṛpottamāḥ //pratīkṣya haṃsaḍibhakau yuddhāya samupasthitāḥ /niveśaṃ kārayām āsur yādavāḥ sarva eva hi /svaṃ svaṃ yathāsukhaṃ rājan pragṛhītakuṭīmaṭham //bhagavān api govindaḥ saro dṛṣṭvā suśobhanam /upaspṛśya jale tasmin praṇamya yatipuṅgavān //tayor āgamanaṃ lipsur āste tīre yathāsukham /śṛṇvan vedadhvaniṃ viṣṇur brāhmaṇānāṃ samantataḥ //atha tau haṃsaḍibhakau jagmatuḥ puṣkaraṃ prati /pragṛhītamahācāpau sarathau sadhvajau nṛpa //puraḥsaramahābhūtau saṃharantāv ivolbaṇau /prakurvantāv ururavaṃ bhasmanā pariveṣṭitau //tripuṇḍrakalalāṭāntau rudrākṣapariśobhitau /anyau dvāv iva rudrau tau lokasaṃhārakārakau //tato 'nujagmuḥ śataśaḥ sainyāni nṛpasattama /akṣauhiṇyo daśaivāsaṃs tayor atha samāgatāḥ //vicakras tu mahārāja dānavo nagasaṃnibhaḥ /tayor eva sakhā pūrvam āsīc ca balaśālinoḥ /śakro 'pi yasya purataḥ sthātuṃ śakto na vajrabhṛt //yo hi vīro mahārāja devadaitya samāgame /devān nighnaṃs tadā yuddhe devendram ajayan mahān /akaroc ca purā yuddhaṃ viṣṇunā prabhaviṣṇunā //yo hi dvāravatīṃ prāpya babādhe yadupuṅgavān /sa tadānīṃ mahārāja śrutvā yuddham upasthitaḥ //anekaśatasāhasrair dānavaiḥ parighāyudhaiḥ /vṛtaḥ samabhavad daityo vṛṣṇidveṣān nṛpottama /haṃsasya ḍibhakasyātha sāhāyyaṃ kartum udyataḥ //vicakrasyātha daityasya hiḍimbo rākṣaseśvaraḥ /atīva mitratāṃ yāto dadyāt prāṇāṃś ca saṃyati //rākṣasair aparaiḥ sārdhaṃ śilāśūlāsipāṇibhiḥ /yayau tasya sahāyārthaṃ hiḍimbaḥ puruṣādakaḥ //aṣṭāśītisahasrāṇi rākṣasās tasya cābhavan /anuyātā mahārāja śilāparighapāṇayaḥ //tayos tatra mahāsainyaṃ gacchatoḥ keśavaṃ prati /miśritaṃ daityasaṃghaiś ca rākṣasaiś ca samantataḥ /atyadbhutaṃ mahāraudraṃ trailokyabhayadāyi ca //daityena tena sahitau jagmatuḥ puṣkaraṃ prati /tāv etau haṃsaḍibhakau hantuṃ keśavam añjasā //tataḥ śrutvā jarāsaṃdho vigrahaṃ yadupuṅgavaiḥ /nākaron nṛpa sāhāyyaṃ śāpo me bhaviteti ha //gacchatoḥ saṃyugaṃ rājan haṃsasya ḍibhakasya ca /atitvaritavikrāntās te yayuḥ puṣkaraṃ nṛpa //siṃhanādaṃ vimuñcantaḥ kathayantaḥ parasparam /aham eva nṛpā yuddhaṃ karomi prathamaṃ hareḥ //ity abruvan nṛpā rājan gacchantaḥ keśavaṃ prati /saṃprāptās te nṛpaśreṣṭhāḥ puṣkaraṃ puṇyavardhanam //munijuṣṭaṃ tapovṛddhair ṛṣibhiś ca niṣevitam /atyantabhadraṃ lokeṣu puṣkaraṃ prathamaṃ nṛpa //puṣkaraṃ puṇḍarīkākṣo dvāv eva jagatīpate /darśanāt sparśanāc cāpi kilbiṣacchedinau nṛpa //puṣkaraṃ puṇḍarīkākṣo dvāv eva nṛpasattama /sevyamānau muniśreṣṭhaiḥ sāmaraughair mahātmabhiḥ //dvāv eva hi naraśreṣṭha kilbiṣaughasya nāśakau /tāv ubhau yatra sahitau tatra te saṃsthitā nṛpāḥ //dṛṣṭavantau hariṃ viṣṇuṃ viṣṭaraśravasaṃ param /puṣkaraṃ puṇyanilayaṃ tīrthaṃ brahmarṣisevitam //tebhyaḥ kuru namaskāraṃ manasā nṛpasattama /aghaṃ niḥśeṣam abhavat tava bhūpa na saṃśayaḥ //sainyaṃ tatra ca saṃprāptaṃ daityarakṣaḥsamākulam /anekabherīpaṇava+ jharjharīḍiṇḍimākulam /tālasaṃmiśrapaṇavaṃ rakṣonādasamākulam //praviśya sarasas tīraṃ puṣkarasya viśāṃ pate /adarśayat tatra devaṃ yuddhāya samupasthitam //dve sene saṃgate rājan sadhvaje saparicchade /mahāparighasaṃkīrṇe gadāśaktisamākule //bherījharjharasaṃpūrṇe ḍiṇḍimārāvasaṃkule /pragṛhītamahāśastre śūlāsivarakārmuke /parasparakṛtotsāhe cakrāte yuddham uttamam //te śarāḥ kārmukotsṛṣṭā nirbhidyātha śarīriṇām /śarīrāṇi mahārāja jagmur dūraṃ sahasraśaḥ //bhaṭabāhuvinirmuktāḥ khaḍgā nirbhidya vakṣasi /sphuṭitāś ca tadā rājañ śirāṃsy āhatya saṃyayuḥ //parighāś ca tadā rājñāṃ bāhubhiḥ paricoditāḥ /tilaśaś cakrur atulāḥ śarīraṃ nṛparakṣasām /daityānāṃ kurvatāṃ nādam anyonyavadhakāṅkṣiṇām //daityā rakṣāṃsi rājendra rājānaś ca samantataḥ /anyonyaṃ parighair jaghnuś cāpamuktair mahāśaraiḥ /śaraiś ca bhogibhogābhais tīkṣṇam anye mahābalāḥ //rākṣasā dānavāś cānye mattamātaṅgavikramāḥ /anyonyaṃ jaghnire rājaṃś cāpamuktair mahāśaraiḥ /nāgā nāgair mahārāja hayāś cāśvaiḥ samantataḥ //rathā rathaiḥ samājaghnuḥ sādinaḥ sādibhis tathā /paṭṭasāsiśaravrātaiḥ kuntaiḥ sāyakakarpaṇaiḥ //saśaktiparighaprāsa+ paraśvadhasamākulaiḥ /bhiṇḍipālair mahāraudrair jaghnur anyonyam āhave //rākṣasā dānavā rājan kṣatriyāś ca samantataḥ /itaś cetaś ca dhāvantaḥ kurvanto visvaraṃ ravam /hatāḥ kecin mahārāja petur urvyāṃ mahāsibhiḥ //kecin mathitamastiṣkā gadābhir vīryavattamāḥ /bhagnagrīvā mahārāja parighaiḥ parighāyudhaiḥ //yamarāṣṭraṃ gatāḥ kecit kecit svargaṃ samāyayuḥ /apsarobhiḥ samāseduḥ paśyantaḥ svakalevaram /kecit svāṃś ca parāṃś caiva hatvā bhrāntā ivābhavan //etasminn antare rājañ śaṅkhā bheryaḥ sahasraśaḥ /sasvanuḥ sarvataḥ sainye mṛdaṅgā bahavas tathā /madhyaṃdinagate sūrye tāpaṃ dadhati ghoravat //tataḥ piśācā vikṛtāḥ karālā nirṇatodarāḥ /rākṣasāś ca mahāghorāḥ piśitaṃ keśaśāḍvalam /muditā bhakṣayām āsuḥ pibantaḥ śoṇitaṃ bahu //saṃcitāni śavāny āsan kabandhāḥ khaḍgapāṇayaḥ /vibhajya deśaṃ bahuśo yuddhabhūmau śavārthinaḥ //atha śyenā balāś caiva kaṅkā gṛdhrās tathāpare /tuṇḍaiḥ śavāni niṣkṛṣya bhakṣayanti tatas tataḥ //saptāśītisahasrāṇi hatā nāgā nṛpottama /triṃśatsahasram ayutaṃ nihatā hayasattamāḥ //hataṃ lakṣaṃ mahārāja rathānāṃ rathibhiḥ saha /triṃśatkoṭyo hatās tatra sādinaḥ sāyudhā bhṛśam //madhyaṃdinagate sūrye hatāḥ kecana nirgatāḥ /kecic ca nihatā rājan puṣkaraṃ prāviśan saraḥ //kecid bhūmiṃ samālambya bhītā ity abruvan raṇe /muktakeśāḥ patanti sma rathaṃ saṃtyajya kecana //saṃdaṣṭauṣṭhapuṭāḥ kecit svāminaḥ purato hatāḥ /atyadbhutaṃ mahāyuddham āsīt puṣkaratīrthake /yathā devāsuraṃ yuddhaṃ pūrvam āsīn nṛpottama //etasminn antare rājan dvaṃdvayuddham avartata /vicakraṃ yodhayām āsa śārṅgadhanvā gadādharaḥ //balabhadro 'tha haṃsena ḍibhakena ca sātyakiḥ /vāsudevograsenābhyāṃ hiḍimbaḥ puruṣādakaḥ /śeṣāś ca śeṣai rājendra cakrur yuddham adīnagāḥ //vāsudevas trisaptatyā daityaṃ vakṣasy atāḍayat /śarair niśitadhārāgrair vismayaṃ darśayan raṇe //dānavo devadeveśaṃ dṛḍhena niśitena ca /śareṇākarṇam ākṛṣya dhanuḥpravaram īśvaram /jaghāna stanayor madhye paśyatas tu śacīpateḥ //tena viddho 'tha bhagavān vakṣodeśe janārdanaḥ /avamac chonitaṃ viṣṇur ādikāle yathā prajāḥ //tataḥ kruddho hṛṣīkeśaḥ kṣurapreṇāharad dhvajam /aśvāṃś ca caturo hatvā sārathiṃ ca śarais tribhiḥ /tato dadhmau śaṅkhavaraṃ yathā tārāmaye raṇe //rathād utplutya sahasā dānavaḥ krodhamūrchitaḥ /gadāṃ gṛhya mahāghorāṃ duḥsahāṃ vīryaśālinīm //tayā jaghāna daityendraḥ kirīṭe keśavasya ha /lalāṭe ca punar viṣṇuṃ siṃhanādam anīnadat //tataḥ śilāṃ ca mahatīṃ pragṛhya danujaḥ kila /bhrāmayitvā śataguṇaṃ prāharat keśavorasi //tām āpatantīṃ saṃprekṣya hastenādāya keśavaḥ /jaghāna ca tadā daityaṃ tāḍitaḥ sa tayā kṣitau /gatāsur iva saṃjajñe śvasann iva papāta ha //prāpya saṃjñāṃ tato daityaḥ krodhād dviguṇam ābabhau /ādāya parighaṃ ghoram idam āha janārdanam //anena tava govinda darpaṃ jātaṃ nihanmy aham /vikramajñaḥ sadā cāsi mama devāsure raṇe //tāv eva vipulau bāhū sa evāsmi janārdana /tathāpi yudhyase vīra jñātvā vai māmakaṃ balam //vārayainaṃ mahābāho parighaṃ bāhuniḥsṛtam /ity uktvā devadeveśaṃ śaṅkhacakragadādharam /cikṣepa daityo lokeśaṃ sarvalokasya paśyataḥ //taṃ gṛhya bāhunā kṛṣṇo duṣṭo 'sīti vadan hariḥ /khaṇḍaśaḥ kārayām āsa khaḍgena niśitena ca //utpāṭya vṛkṣaṃ daityendraḥ śataśākhaṃ mahāśikham /tena taṃ pothayām āsa viṣṭaraśravasaṃ vibhum /gṛhya taṃ cāpi khaḍgena tilaśaś ca cakāra ha //vikrīḍya suciraṃ kṛṣṇas tena daityena mādhavaḥ /hantum aicchat tadā daityam ādāya niśitaṃ śaram /āgneyāstreṇa saṃyojya jaghānainaṃ sa tena ha //pradahya sa śaro daityaṃ sarvalokasya paśyataḥ /yathāpūrvaṃ jagāmāśu karaṃ bhagavataḥ punaḥ //hataśiṣṭās tadā daityāḥ palāyanta diśo daśa /adyāpi na nivartante gacchanto vai mahodadhim //baladevas tu dharmātmā dhanur ādāya satvaram /jaghāna haṃsaṃ daśabhir bāṇair bāṇabhṛtāṃ varaḥ /taṃ pratyavidhyan nārācair haṃsaḥ pañcabhir āśugaiḥ //tān antare halī chittvā nārācair daśabhiḥ punaḥ /nārācenāśu vivyādha lalāṭe haṃsam ojasā //dṛḍhaṃ patan sa nārācas tasya saṃjñāṃ samādade /rathopasthe ciraṃ sthitvā sthūṇākarṇaṃ samādade //labdhvā haṃsaḥ sa saṃjñāṃ tu vidhvā tena yadūttamam /siṃhavad vyanadad dhaṃso devān vismāpayan raṇe //tataḥ kruddho halī viddhas tena bāṇena mādhavaḥ /vamañ śoṇitam atyarthaṃ niśaśvāsa raṇājire /lohitāviṣṭagātras tu kuṅkumārdra ivābhavat //nārācaiḥ saptasāhasrair ardayām āsa yādavaḥ /haṃsaṃ haṃsagatiṃ vīraṃ nīlavāsā halāyudhaḥ //te muktā niśitā ghorā nārācāś ca suvājinaḥ /rathe dhvaje tathā cāpe cakre tūṇīdvaye nṛpa /patitāḥ sarvato rājan vyathāṃ caiva tathā dadhuḥ //tataḥ kruddho mahārāja haṃso vīryabalānvitaḥ /śareṇa halinaṃ vidhvā dhvajaṃ ciccheda kenacit /śaraiś caturbhir aśvāṃś ca sūtaṃ pretādhipe dadau //tataḥ kruddho halī tasmād gadāṃ gṛhya mahāraṇe /āpapāta mahābāhur haṃsaṃ śeṣa iva śvasan //tayā dhvajaṃ rathaṃ cakram īṣāṃ sūtaṃ halāyudhaḥ /babhañja tilaśaḥ sarvaṃ nanāda ca punaḥ punaḥ //bhūyaś ca gadayā haṃsaṃ cikṣepa ca halī kila /so 'pi haṃso gadāṃ gṛhya rathāt tasmād avāpatat //tatas tau haṃsahalinau yuyudhāte mahāraṇe /mahārathau mahābāhū loke prathitatejasau //atyadbhutau suvikrāntau parasparavadhaiṣiṇau /kṛtaśramau mahāyuddhe siṃhavikrāntagāminau //yathā devāsure yuddhe śakravṛtrau purāmbare /ubhau saṃsiktasarvāṅgau śoṇitena mahāraṇe /atyantakheditau yuddhe parasparabalena ha //tataś ca dakṣiṇaṃ mārgaṃ balabhadro 'nvagṛhṇata /savyaṃ tu haṃso rājendra vyagṛhṇāt satyasaṃgaraḥ //pothayāṃ cakratur yuddhe gadābhyāṃ gajavikramau /yathāprāṇaṃ mahābāhū jaghnatur maraṇāya vai //atipravṛddhaṃ saṃgrāmaṃ devāsuraraṇopamam /vidadhāte mahāraṅge paśyatāṃ tridivaukasām //devāś ca munayaś caiva vismayaṃ parijagmire /aho khalv īdṛśaṃ yuddhaṃ dṛṣṭaṃ pūrvaṃ na ca śrutam //ity ūcur vismayavaśād devagandharvakiṃnarāḥ /parasparakṛtotsāhau cakratur yuddham adbhutam //atha haṃso mahāraṅge dakṣiṇaṃ dakṣiṇottamaḥ /vyacaran mārgam atyarthaṃ savyaṃ tu balavān balī //vikuñcya jānunī pūrvaṃ cakratur gadayā bhṛśam /raṇaṃ raṇavidāṃ śreṣṭhau paśyatāṃ tridivaukasām //yuddhaṃ cakratur atyarthaṃ tato ḍibhakasātyakī /tāv ubhau balinau vīrau prakhyātau kṣatriyeṣu vai //kṛtaśramau mahāyuddhe satataṃ vṛddhasevinau /sātyakir daśabhir vīro ḍibhakaṃ satyavikramam /avidhyan niśitair bāṇaiḥ stanamadhye tathorasi //sa tena viddho balinā ḍibhakaḥ kṣatriyottamaḥ /nārācaiḥ pañcasāhasrair vivyādha yudhi garvitaḥ //tān antare vṛṣṇivīro niṣedhya vyanadad raṇe /atha kruddho nṛpavaro vidhvā saptabhir āśugaiḥ /punaḥ śatasahasreṇa pratyavidhyat sa sātyakim //sātyakis tv atha vikrānto dhanuś ciccheda tasya tat /ardhacandreṇa tīkṣṇena ḍibhakasya sa yādavaḥ //athānyad dhanur ādāya ḍibhakaḥ śatrukarśanaḥ /ājaghne ḍibhako rājan yuyudhānaṃ yudhāṃ varam /kṣurapreṇātha raudreṇa tailadhautena vikramī //sa tena viddho bāṇena vamañ śoṇitakaṃ nṛpa /atīva śuśubhe rājan vasante kiṃśuko yathā //dhanuś ciccheda bhūyas tu yad gṛhītaṃ punar mahat //tato 'nyad dhanur ādāya ḍibhako yādaveśvaram /jaghāna niśitair bānaiḥ sarvakṣatrasya paśyataḥ //sa dhanuḥ punar atyugraṃ ciccheda yudhi sātyakiḥ /śareṇa tīkṣṇapuṅkhena ḍibhakasya durātmanaḥ //tato 'nyad dhanur ādāya satvaraṃ sa nṛpottamaḥ /dhanuṣā tena rājendra sātyakiṃ vivyadhe punaḥ //evaṃ dhanūṃṣi rājendra śataṃ pañca ca pañca ca /chittvā nanāda śaineyaḥ sarvakṣatrasya paśyataḥ //dhanūṃṣi tau samutsṛjya vīrau ḍibhakasātyakī /khaḍgau pragṛhya cātyugrau yuddhāya samupasthitau //tau hi khaḍgavidāṃ śreṣṭhau vīrau ḍibhakasātyakī /dauḥśāsanir mahārāja saumadattis tathaiva ca //abhimanyuś ca vikrānto nakulaś ca tathaiva ca /ete khaḍgavidāṃ śreṣṭhāḥ kīrtitā yudhi sattamāḥ //eṣv etau hi nṛpaśreṣṭhau khaḍge hi nṛpasattamau /tāv etāv asinā yuddhaṃ cakratur yuddhalālasau //bhrāntam udbhrāntam āviddhaṃ praviddhaṃ bāhuniḥsṛtam /ākaraṃ vikaraṃ bhinnaṃ nirmaryādam amānuṣam //saṃkocitaṃ vikucitaṃ savyajānu vijānu ca /āhitaṃ citrakaṃ kṣiptaṃ kuḍumbaṃ lambanaṃ dhṛtam //savyabāhu vinirbāhu savyetaram athottaram /tribāhutuṅgabāhū ca savyonnatam udāsi ca //pṛṣṭhataḥpraharaṃ caiva yaudhikaṃ prathitaṃ tathā /iti pracārān dvātriṃśac cakratuḥ khaḍgayodhinau //punaś ca praharantau tau na ca śramam upeyatuḥ /puṣkarasthau mahārāja yuddhāya kṛtaniścayau //tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ /tuṣṭuvus tau mahārāja jaye dhṛtakṛtaśramau /aho vīryam aho vīryam etayor balaśālinoḥ //etāv eva raṇe śaktau khaḍge dhanuṣi pāragau /ekaḥ śiṣyo girīśasya droṇasyānyo hi dhīmataḥ //arjunaḥ sātyakiś caiva vāsudevo jagatpatiḥ /traya ete mahārāja prathitāḥ saṃgare sadā //ḍibhakaḥ śaktibhṛc charvas traya ete mahārathāḥ /prasiddhāḥ sarva evaite vīryeṣu ca baleṣu ca //iti te devagandharvāḥ siddhā yakṣā mahoragāḥ /divi sthitāḥ samaṃ brūyur yuddhadarśanalālasāḥ //vasudevograsenau ca vṛddhau yuddheṣu nirvṛtau /jarājaritasarvāṅgau palitāṅgaśirodharau //jñānavijñānasaṃpannau rājamārgaviśāradau /yuyudhāte mahāraṅge rākṣasena durātmanā //śarair anekasāhasrair ardayām āsatū raṇe /rākṣasendraṃ durātmānaṃ hiḍimbaṃ puruṣādakam //hiḍimbo rākṣasendras tu bhakṣayan sarvato narān /atipravṛddho duṣṭātmā lambabāhur mahāhanuḥ //lambodaro virūpākṣaḥ piṅgakeśavilocanaḥ /śyenanāso mahāraudra ūrdhvaromā mahābhujaḥ //parvatākāragātraś ca dīrghadaṃṣṭraḥ śaśānanaḥ /lambodaro dīrghadanto jagadgrāsakaraḥ sadā //uttuṅgāsyo mahorasko dīrghagrīvo gajopamaḥ /bhakṣayan māṃsapiṭakaṃ pibañ śoṇitasaṃcayam //gajān gajaiḥ samāghnāno hayair aśvān nṛpottama /rathān rathaiḥ samāhatya sādinaḥ sādibhis tathā //manuṣyān svapuro dṛṣṭvā nāsyagrāsaṃ cakāra saḥ /kāṃścid dhatvā mahārāja vṛṣṇipālān samantataḥ //bhakṣayām āsa sahasā hiḍimbaḥ puruṣādakaḥ /yān paśyati puro rakṣas tāñ jaghāna virūpadhṛk //bhakṣayann aparān vṛṣṇīn pādātān rākṣasādhipaḥ /cikṣepa sahasā kāṃścid dhiḍimbaḥ puruṣādakaḥ //antakāle yathā kruddho rudraḥ prāṇabhṛto nṛpa /kṣaṇenaikena sarvāṃs tān bhakṣayām āsa rākṣasaḥ //kecid bhītā diśaḥ prāpur vṛṣṇayo vīryaśālinaḥ /kecit tu bhakṣitās tena rakṣasā vṛṣṇipuṅgavāḥ //kumbhakarṇo yathā rājan bhakṣayām āsa vānarān /niḥśeṣaṃ vṛṣṇisainyaṃ tu cakāra puruṣādakaḥ //niśceṣṭaṃ vṛṣṇisainyaṃ tu sthitaṃ citrapaṭe yathā //etasminn antare kruddhau vṛddhau yādavapuṅgavau /dhanur gṛhya mahāghoraṃ rākṣasasya puraḥ sthitau //yathā kruddhasya siṃhasya meṣau kruddhatamāv iva /vyādāyāsyaṃ mahad rakṣas tau dṛṣṭvāthābhyadhāvata //cikhādiṣur virūpākṣaḥ pātālatalasaṃnibhaḥ /paryadhāvat tato rakṣaḥ khādat khādat kalevaram //pūrayām āsatur vīrau śarair yaduvṛṣau nṛpa /hiḍimbāsyaṃ mahāghoraṃ vyāditāsyam ivāntakam //sarvāṃs tān khādayām āsa devaśatrur virūpadhṛk /dhāvati sma tato rakṣo vyāditāsyaṃ bhayānakam //tayor gṛhītvā dhanuṣī babhañja yudhi satvaram /bāhū prasārya duṣṭātmā rākṣaso vikṛtānanaḥ //vasudevaṃ mahīpālaṃ rājānaṃ vṛddhasevinam /grahītuṃ rākṣasaśreṣṭho yatate nṛpasaṃsadi //eṣa vāṃ bhakṣayiṣyāmi vasudeva nṛpādhama /ugrasena kimarthaṃ tvaṃ tiṣṭhase matpuro 'dhama //āgaccha praviśāsyaṃ me grāsabhūtau yuvāṃ mama /vidhinā nirmitau vṛddhau vasudeva hareḥ pitaḥ //bubhukṣitaḥ śramārtaś ca yuddhe tvaritavikramaḥ /manmukhān naiva gacchetaṃ praviśantau tvarānvitau //yuvayoḥ śoṇitaṃ pītvā tṛptiṃ yāsyāmi nirvṛtaḥ /khādāmi ca punar māṃsaṃ vṛddhayor yuvayoḥ sukham //iti bruvaṃs tadā kruddho vyāditāsyo mahāhanuḥ /dhāvati sma tadā kṣipraṃ hiḍimbo rākṣaseśvaraḥ //vasudevograsenau ca bhītau viprekṣya sarvataḥ /diśo 'bhyabhajatāṃ rājan niḥśastrau vṛṣṇipuṃgavau //etasminn antare dṛṣṭvā balabhadraḥ pratāpavān /dṛṣṭvā ca tau tathābhūtau vasudevograsenakau //vāsudevaṃ samādiśya haṃsaṃ yudhyantam īśvaram /nirgatya cāntaraṃ tasya rākṣasasya durātmanaḥ //mā kṛthāḥ sāhasaṃ rakṣo muñcaitau rājasattamau /sthito 'smi yudhyatāṃ rakṣo mayā śatrūñ jighāṃsatā //aham eva haniṣye tvāṃ kā ceyaṃ tava bhīṣikā /iti bruvāṇaṃ halinaṃ visṛjyaitau mahāraṇe //mahān ayam asau puṣṭo bhakṣayāmy enam agrataḥ /vidārya pūrvavad vaktraṃ balabhadram upādravat //visṛjya saśaraṃ cāpaṃ rākṣasasya puraḥ sthitaḥ /muṣṭiṃ pragṛhya balavān sphoṭayan bāhum uttamam //hiḍimbas tv atha duṣṭātmā muṣṭiṃ kṛtvā mahāravam /jaghāna vakṣo rāmasya vyāditāsya ivāntakaḥ //kruddho 'tha balabhadras tu muṣṭinā tena tāḍitaḥ /jaghāna muṣṭinā rāmo rākṣasendram aninditaḥ //muṣṭiyuddhaṃ samabhavan nararākṣasavīrayoḥ /yudhyator yuddharaṅgeṣu nararākṣasasiṃhayoḥ /tayoś caṭacaṭāśabdaḥ prādur āsīd bhayānakaḥ //atha rākṣasarājas tu muṣṭinā rāmam āhave /jaghāna vakṣodeśe tu vajreṇeva puraṃdaraḥ //atha rāmo balī sākṣān muṣṭiṃ saṃvartya yatnataḥ /hiḍimbaṃ tāḍayām āsa vakṣasy amaravidviṣam //talābhyām atha rāmas tu jaghne vaktre sa rākṣasam //āhatas talaghātena hiḍimbo rākṣaseśvaraḥ /jānubhyām apatad bhūmau gatāsur iva rākṣasaḥ //tata utpatya rāmas tu dorbhyāṃ saṃgṛhya rākṣasam /ādāya bāhuvegena bhrāmayitvā padāt padam //vyāvidhya suciraṃ rāmo darśayann ātmano balam /utkṣipya rākṣasendraṃ taṃ sarvalokasya paśyataḥ //gavyūtimātraṃ cikṣepa tato deśād dhalāyudhaḥ /gatāsur iva rakṣas tu tato deśān nirākramat //ye kecid rākṣasās tatra hataśeṣā mahāraṇe /balabhadrāt tato bhītā jagmuś caiva diśo daśa //atha bhagavān api bhāskaro raviḥ @saṃhṛtya tejāṃsi sahasraraśmiḥ |astaṃ yayau cakṣur api prajānām @īṣattamaś cāpi samāviveśa ||tasmin praviṣṭe 'tha samudratoyaṃ @prajāpatau viśvamukhe jagadgurau |nakṣatranāthaḥ samupājagāma @saṃdhyātamo 'pi vyanaśan nṛpottama ||prabhātakāle nṛpasattamā raṇe @govardhane kiṃnaragītanādite |iti bruvanto nṛpasattamās tadā @vyupāramaṃs tatra raṇotsavaṃ nṛpa ||ubhau tau haṃsaḍibhakau rātrāv eva mahāgirim /jagmatuḥ sahitau rājan govardhanam atho nṛpa //atha prabhāte vimale sūrye cābhyudite sati /govardhanaṃ jagāmāśu keśavaḥ keśisūdanaḥ //śaineyo balabhadraś ca yādavāḥ sāraṇādayaḥ /gandharvair apsarobhiś ca nāditaṃ bahudhā girim //jagmatuḥ sahitau rājan govardhanam atho girim /godhanair atha sainyaiś ca nāditaṃ bahudhā girim //tasyottaraṃ nṛpaśreṣṭha pārśvaṃ saṃprāpya yādavāḥ /nikaṣā yamunāṃ rājaṃs tato yuddham avartata /haṃsena ḍibhakenātha yādavaiś ca samantataḥ //ugrasenas trisaptatyā śarāṇāṃ nataparvaṇām /vivyādha haṃsaḍibhakau vasudevaś ca saptabhiḥ /sāraṇaḥ pañcaviṃśatyā daśabhiḥ kaṅka eva ca //niśaṭhas triṃśatā rājan sātyakiś cāpi saptabhiḥ /aśītyā vipṛthū rājann uddhavo daśabhiḥ śaraiḥ //pradyumnas triṃśatā rājan sāmbaś cāpi ca saptabhiḥ /anādhṛṣṭis tv ekaṣaṣṭyā śarāṇāṃ nataparvaṇām //evaṃ te sahitā rājaṃś cakrur yuddham adīnavat /atyadbhutaṃ mahāghoraṃ yādavāḥ sarva eva ca //cakrus tābhyāṃ mahāyuddhaṃ vāsudevasya paśyataḥ /sarvān atha mahārāja yādavān balavattarān //tāv ubhau haṃsaḍibhakau nṛpāṃs tān pratyavidhyatām /pratyekaṃ daśabhir vidhvā bāṇaiś ca kṛtasaṃyataiḥ /jaghnatuś ca śarais tīkṣṇair atyarthaṃ yādaveśvarān //vyathitāḥ sarva evaite vamantaḥ śoṇitaṃ bahu /mādhave kiṃśukā rājan puṣpitā iva te babhuḥ //bhītāś ca yādavā rājan palāyanaparāyaṇāḥ /etasminn antare rājan vasudevātmajau nṛpa //vāsudevo halī yuddhe pramukhe dhanvinau tayoḥ /cakratur yuddham atulaṃ skandaśakrāv ivāmbare //tato devāḥ sagandharvāḥ siddhā yakṣā maharṣayaḥ /vimānasthāś ca dadṛśur yuddhaṃ devāsuropamam //tataḥ prādur abhūtāṃ tau bhūtau bhūteśvarasya ha /śūlinā preṣito yuddhe rakṣārthaṃ balinau tayoḥ //haṃso 'tha vāsudevaś ca yuddhaṃ cakratur īśvarau /rāmaś ca ḍibhakaś caiva saṃyuktau yuddhakāṅkṣayā //vikrāntāḥ sarva evaite śastre hy astre tathā bale /śaṅkhān dadhmuḥ pṛthag rājan sve sve sarve rathe sthitāḥ //atha kṛṣṇo hṛṣīkeśaḥ pāñcajanyaṃ mahāsvanam /dadhmau padmapalāśākṣaḥ sarvān vismāpayann iva //atha bhūtau mahāghorau lambodaraśarīriṇau /dudruvatur mahārāja śūlam ādāya keśavam /śūlena pothayāṃ rājaṃś cakratur yādaveśvaram //tābhyāṃ samāhato viṣṇur devagandharvasaṃnidhau /īṣasmitādharo devaḥ kiṃcid utplutya satvaram /rathād rathivaraśreṣṭhas tau pragṛhya jagatpatiḥ //bhrāmayitvā śataguṇam alātam iva keśavaḥ /kailāsaṃ ca samuddiśya pracikṣepa tato hariḥ //tāv etya tu gireḥ śṛṅgaṃ kailāsasya mahāmate /dṛṣṭvā tatkarma devasya vismayaṃ jagmatuḥ param //haṃsaś ca dṛṣṭvā tatkarma roṣatāmrāyatekṣaṇaḥ /uvāca vacanaṃ viṣṇuṃ paśyatāṃ tridivaukasām //kimarthaṃ rājasūyasya vighnaṃ carasi keśava /brahmadatto mahīpālo yaṣṭā tasya mahākratoḥ /karaṃ diśa yathāyogaṃ yadi prāṇān prakāṅkṣase //atha cet tvaṃ kṣaṇaṃ tiṣṭha tato jñātvā karaṃ bahu /dadāsi nandaputra tvaṃ tato yaṣṭā sa me guruḥ //īśvaro 'haṃ sadā rājñāṃ devānām iva śūladhṛk /evaṃ te vīryavibhavaṃ nāśayiṣyāmi saṃyuge //ity uktvā saśaraṃ cāpaṃ sālatālopamaṃ nṛpa /ākṛṣya ca yathāprāṇaṃ nārācena sa keśavam /lalāṭe cikṣipe haṃso lalāma iva so 'bhavat //uvāca sātyakiṃ kṛṣṇo rathaṃ vāhaya me prabho /dārukaṃ pṛṣṭavāhaṃ taṃ kṛtvā keśava īśvaraḥ //atha tena samādiṣṭaḥ sātyakir vāhayan ratham /maṇḍalāni bahūny ājau darśayām āsa satvaram //atha viddho dṛḍhaṃ tena śareṇa harir īśvaraḥ /āgneyam astraṃ saṃyojya śare kasmiṃścid īśvaraḥ /uvāca haṃsaṃ rājendra sātyakiṃ preṣayan hayān //anena tvāṃ dahāmy adya yadi śaknoṣi vāraya /alaṃ te bahuyuddhena kṣatriyo 'si sadā śaṭha //mattaś cet karam icchaṃs tvaṃ darśayādya parākramam /yatayo bādhitā haṃsa puṣkare saṃsthitās tvayā //śāstā tvaṃ khalu viprāṇāṃ sthite mayi narādhama /sthite mayi jagannāthe hatvā kṣatriyakaṇṭakān //śāstāsmy atho 'satāṃ loke duṣṭānāṃ brahmavidviṣām /śāpena yatimukhyānāṃ hata eva purādhama //mṛtyave tvāṃ nivedyādya rakṣitā brāhmaṇān aham /iti bruvaṃs tad astraṃ tu mumoca yudhi keśavaḥ /tad astraṃ vāruṇenātha haṃso 'pi pratyaṣedhayat //vāyavyam atha govindo mumoca yudhi haṃsake /tad astraṃ vārayām āsa māhendreṇa nṛpottama //atha māheśvaraṃ kṛṣṇo mumocātyugram āhave /raudreṇa tat tato haṃso vārayām āsa tatkṣaṇāt //gāndharvaṃ rākṣasaṃ caiva paiśācam atha keśavaḥ /brahmāstram atha kauberam āsuraṃ yāmyam eva ca //chittvāsyaitāni haṃsas tu mumoca yudhi satvaram /vāraṇārthaṃ tadastrāṇāṃ caturṇāṃ mādhavasya ha //atha brahmaśiro nāma ghoraṃ śatruvināśanam /mumoca haṃsam uddiśya keśavaḥ krodhamūrchitaḥ /yojayām āsa tad dhaṃse mahāghoraparākramam //atha bhīto mahāraudram astraṃ dṛṣṭvā nṛpottamaḥ /haṃso 'pi tena rājendra vārayām āsa taṃ śaram //yamunāpa upaspṛśya devadevo janārdanaḥ /astraṃ vaiṣṇavam ādāya śare suniśite hariḥ /yojayām āsa bhūtātmā bhūtabhāvanabhāvanaḥ //yena devā raṇe hatvā rājyam āpuḥ purāsurān /tadastraṃ yojayām āsa vadhārthaṃ tasya bhūpateḥ //atha bhīto mahāraudram astraṃ dṛṣṭvā nṛpottama /haṃso rājā mahārāja niśceṣṭa iva saṃbabhau //utplutya sa rathāt tasmād yamunām abhyadhāvata /yatra kṛṣṇo hṛṣīkeśaḥ kāliyaṃ balaśālinam //mamarda ca mahāghoraṃ yāvat pātālasaṃsthitiḥ /tāvad dīrghaṃ mahānīlaṃ kālāñjananibhaṃ mahat //tasmin hrade mahāghore papātātha sa haṃsakaḥ /haṃse patati tasmiṃs tu mahān rāvo babhūva ha /girīṇāṃ pātyamānānāṃ samudra iva vajriṇā //rathād utplutya kṛṣṇo 'pi tasyopari papāta ha /devadevo jagannātho jagad vismāpayann iva /prāharat taṃ mahābāhuṃ pādābhyām atha keśavaḥ //pādakṣepaṃ tatas tasmāl labdhvā haṃso nṛpottama /mamāra ca nṛpaśreṣṭha kecid evaṃ vadanti hi //anye pātālam āyāto bhakṣitaḥ pannagair iti /adyāpi naiva rājendra dṛṣṭa ity anuśuśrumaḥ //yathāpūrvaṃ jagannātho rathaṃ samupajagmivān //hate tasmin mahārāja dharmaputro yudhiṣṭhiraḥ /akarod rājasūyaṃ ca tava pūrvapitāmahaḥ //yadi jīved asau haṃsaḥ ko nu maṃsyati taṃ kratum /sa ca sarvāstravin nityaṃ rudrāl labdhavaraḥ prabho //kṣaṇād eva mahārāja vārteyaṃ gām agāhata /hato haṃso hato haṃsaḥ kṛṣṇena ripumardinā //jagur gandharvapatayo devaloke divāniśam /kṛṣṇena lokanāthena viṣṇunā prabhaviṣṇunā /yamunāyā hrade ghore kṛṣṇeneti divāniśam //śrutvā nihatam atyugraṃ bhrātaraṃ vīryaśālinam /baladevaṃ parityajya yudhyamānaṃ mahāraṇe //ḍibhako vīryasaṃpanno yamunām anu jagmivān /tam anvadhāvad vegena balabhadro halāyudhaḥ //haṃso hi yatra patitas tatrāsau nipapāta ha /yamunāyāṃ mahārāja viloḍya jalasaṃcayam //atikruddho 'tha ḍibhako bhrāmayitvā jalaṃ bahu /unmajyonmajya sahasā nimajya ca punaḥ punaḥ /na dadarśa tadā rājan bhrātaraṃ vīryaśālinam //unmajyātha mahābāhur vāsudevaṃ vilokya ca /uvāca vacanaṃ rājan ḍibhako vīryavattamaḥ /are gopakadāyāda kvāsau haṃsa iti sthitaḥ //vāsudevo 'pi dharmātmā yamunāṃ pṛccha rājaka /ity abravīt prasannātmā vāsudevaḥ pratāpavān //tac chrutvā yamunāṃ bhūyaḥ praviśya ḍibhakaḥ kila /bahuprakāram udvīkṣya bhrātaraṃ bhrātṛvatsalaḥ //vilalāpa tato rājā ḍibhako bhrāntamānasaḥ /kva nu gacchasi rājendra vihāyaikam abāndhavam //kuto bhrātar ito gaccheḥ parityajyaiva mām iha //vilapyaivaṃ nṛpaśreṣṭha ḍibhako bhrātṛvatsalaḥ /ātmatyāge manaḥ kurvan yamunāyā mahāhrade //nimajyonmajya sahasā maraṇe kṛtaniścayaḥ /hastena jihvām ākṛṣya bhūyo bhūyo vilapya ca //tataḥ samūlām ākṛṣya jihvāṃ sāhasakṛt svayam /mamārāntarjale rājan ḍibhako narakāya vai //gate narādhame haṃse ḍibhake ca tadā hate /agamat puṇḍarīkākṣo bhūtān vismāpayann iva //tataḥ prītaḥ prasannātmā vāsudevaḥ pratāpavān /govardhane 'tha viśramya balabhadrasahāyavān /kaṃcit kālaṃ mahārāja pūrvabhuktam uvāsa ha //yaśodā nandagopaś ca kṛṣṇadarśanalālasau /govardhanagataṃ śrutvā vāsudevaṃ ca sāgrajam //navanītaṃ ca dadhi ca pāyasaṃ kṛsaraṃ tathā /vanyaṃ puṣpaṃ mahārāja mayūrāṅgadam eva ca //ballavair aparaiḥ sārdhaṃ gopībhiś ca samantataḥ /jagmatuḥ sahasā prītau govardhanam atho nṛpa //kvacid vṛkṣe samāsaktaṃ kṛṣṇaṃ kṛṣṇamṛgekṣaṇam /dadarśatur mahābāhuṃ vāsudevaṃ ca sāgrajam //praṇematuḥ susaṃhṛṣṭau tatra dṛṣṭvā mahābalau /darśayām āsatur devaṃ pāyasāni mahānti ca //nandagopaṃ yaśodāṃ ca dṛṣṭvā prīto 'bhavad dhariḥ /avocac ca tato vākyaṃ nandagopaṃ saballavam /yaśodāṃ mātaraṃ paścād vāsudevaḥ pratāpavān //tāta mātar vraje goṣṭhe kuśalaṃ vā svagodhane /api gāvaḥ kṣīravatyo vatsā vatsatarāḥ pitaḥ //api vā suśubhaṃ kṣīram api gāvaḥ suśobhanāḥ /api vā dārakā mātar vatsapālāḥ pitar divā //bahūni cāpi dāmāni kīlakā api vā bahu /tṛṇāni bahurūpāṇi kiṃ vā santi pitaḥ sadā //śakaṭāni sugandhīni kiṃ vā santi pitar dhruvam /api gopyaḥ putravatyo dārakāḥ kim ajījanan //ghaṭāḥ kiṃ bahavo mātar abhinnāḥ sarvato vraje /kiṃ gāvaḥ kṣīram atulaṃ sravany ahar ahaḥ pitaḥ //haiyaṃgavīnaṃ kṣīrāṇi dadhi vā kim ajījanan /godhanaṃ sarvam evaitan nīrogaṃ saṃprapadyate //sarvam etad yaduśreṣṭha nīrogaṃ bahuśaḥ prabho /kuśalaṃ godhanasyaivaṃ sarvakāleṣu keśava //rakṣaṇāt tava deveśa sadā kuśalino vayam /sagodhanāḥ savatsāś ca nīrogā eva keśava //ekam eva sadā duḥkhaṃ na tvāṃ drakṣyāma keśava /yad etat kevalaṃ duḥkham iti me dhīyate sadā //evamādi vilapyantaṃ gacchety āha sa keśavaḥ /mātaraṃ punar āhedaṃ mātar gaccha gṛhaṃ prati //ye ca tvāṃ kīrtayiṣyanti te ca svargam avāpnuyuḥ /ye kecit tvāṃ namasyanti te me priyatarāḥ sadā //madbhaktāḥ sarvadā santu gacchety āha ca tāṃ hariḥ /ity uktvā pitarau devo vāsudevaḥ sanātanaḥ /gāḍham āliṅgya tau prītau preṣayām āsa keśavaḥ //iti śrutvā ca tadvākyaṃ kṛṣṇād bhaktipuraḥsaram /yaśodā nandagopaś ca jagmatuḥ svagṛhaṃ kila //tataḥ kṛṣṇo hṛṣīkeśo yādavair vṛṣṇibhiḥ saha /gantum aicchat tadā viṣṇuḥ purīṃ dvāravatīṃ kila //ya etac chṛṇuyān nityaṃ paṭhed vāpi samāhitaḥ /putravān dhanavāṃś caiva ante mokṣaṃ ca gacchati //gacchann atha mahāviṣṇuḥ puṣkaraṃ prāpya yādavaiḥ /apaśyan munimukhyāṃs tu puṣkarasthān nṛpottama //te sametya mahādevam ṛṣayo vītamatsarāḥ /arghyādisamudācāraṃ kṛtvainaṃ yādavottamam /procur viśveśvaraṃ viṣṇuṃ bhūtabhavyabhavatprabhum //atyadbhutam idaṃ viṣṇo tava vīryaṃ janārdana /yena tau nihatau yuddhe haṃso ḍibhaka eva ca //yo vicakro durādharṣo devair api suduḥsahaḥ /saṃgare nihato deva duḥsādhya iti no matiḥ //kṣemo naḥ sarvakāryeṣu caratāṃ tapa uttamam /tvatprasādāj jagannātha carāmas tapa uttamam //niṣkalmaṣā bhaviṣyāmas tava saṃsmaraṇād dhare /tvaṃ hi sarvasya duḥkhasya hartā tvāṃ dhyāyatāṃ sadā //tvadanusmaraṇaṃ jantoḥ sadā puṇyapradaṃ prabho /tvaṃ hi naḥ satataṃ dhātā vidhātā tapaso hare //tvam oṃkāro vaṣaṭkāras tvaṃ yajñas tvaṃ pitāmahaḥ /tvaṃ jyotir brahmaṇo mūrtis tvaṃ brahmā rudra eva ca //prāṇas tvaṃ sarvabhūtānām antarātmeti śabdyase /upāsyaḥ sarvabhūtānāṃ yajñair dānair jagatpate //namo viśvasṛje deva namas te viśvamūrtaye /pāhi lokam imaṃ deva hatvā brahmadviṣaḥ sadā //sa tatheti harir viṣṇur yayau dvāravatīṃ purīm /avasad vṛṣṇibhiḥ sārdhaṃ stūyamānaḥ sa māgadhaiḥ //iyaṃ ca devadevasya ceṣṭā hi janamejaya /proktā te pṛcchate rājan kiṃ bhūyaḥ śrotum icchasi //tataḥ prabhṛti sā devī kāmamohaṃ gatā vibho /devyās tu vacanaṃ smṛtvā saṃsmarantī patiṃ tadā /nidrāṃ na bhajate rātrau na divā bhojanaṃ tathā /smarantī patibhāvaṃ sā vilalāpa nṛpātmajā //nindantī śaśinaṃ nāke sevatī na ca candanam /sā bālā mohitā rājan kāmena paripīḍitā //upacaryanti tāṃ sukhyo vijvarām api sajvarām /tapyate hṛdayaṃ tasyā lepitaṃ candanena ca //kapole pāṇḍimā cihnaṃ netre jalasamanvite /jṛmbhaṇaṃ ca tathā svāpo dehe tasyā vyavardhata //padminīkandacūrṇāni śītalāni muhur muhuḥ /kṣipanti sakhyo hṛdaye pīḍite manmathāgninā //vyajanāni prakurvanti pṛcchanti ca punaḥ punaḥ /kā vyathā kiṃ śarīriṃ te kim idaṃ tava bhāmini //kiṃ tubhyaṃ rocate devi tad ākhyāhi varānane /kasmād idaṃ samutpannaṃ duḥkhasādhyaṃ manorame //tvanmanonugataṃ vākyaṃ vadanty etās tu sārikāḥ /śukā nīlatamāḥ subhru paṭhanti hi pumān iva //prahlādajananaṃ vākyaṃ kimarthaṃ nādya bhāṣase /tava tāto mahāvīro devānām api durjayaḥ //tasyāgre tiṣṭhate ko 'pi na bhūmau varavarṇini /baleḥ putro mahāvīro bāṇo hi duratikramaḥ //jitvāmarāvatīkaṃ ca nagaraṃ śoṇitāhvayam /yatra saṃtiṣṭhate devaḥ śūlahasto maheśvaraḥ //putro 'yamiti jānīhi girijāṃ yo 'bravīd dharaḥ /bāṇaṃ prati mahādevas tava tātam uṣe śṛṇu //kā vyatheti mukhe cedaṃ nāsāgraṃ ca virājate /nīhārabindavaḥ padme rājante śaradāgame //saṃpūrṇacandrapratimaṃ mukhaṃ candro yathā ghane /na śobhite tu vicchāyaṃ kimarthaṃ kāraṇaṃ vada //śvāsān muñcasi bāle tvaṃ na ratiṃ yāsi bhāvataḥ /gṛhāṇa bhojanaṃ divyaṃ yat te manasi vartate //tāmbūlaṃ rocate pūrvaṃ tat kimarthaṃ na gṛhyate /miṣṭāni yāni vastūni durlabhānītarair janaiḥ /gṛhāṇa devi uttiṣṭha vada pīḍāṃ śarīrajām //iti kolāhalaṃ śrutvā uṣā veśmasamudbhavam /dāsībhiḥ kīrtitaṃ tatra mātur agre pṛthak pṛthak //rājaputrī yadā devi samāyātā gṛhe satī /jalakrīḍāvihārāc ca mūkeva parilaksyate //ato dāsījanā devi vadāmas tvāṃ vayaṃ janāḥ /ko mohaḥ kim idaṃ maunaṃ kaḥ svāpo mlānatā katham /vicārya bhiṣajo devi diśyantāṃ kaṣṭaśāntaye //śirīṣapuṣpasadṛśaṃ yac charīraṃ sukomalam /tat kathaṃ sahate devi vyādhibhāraṃ varānane //iti śrutvā tadā devī satvarā haṃsagāminī /prāpya deśam uṣā yatra kim idaṃ kaṣṭalakṣaṇam //pallavākṛtihastena komalaṃ tatkaraṃ tadā /spṛṣṭvāṅgulīr anāyāsaṃ sphoṭayām āsa bhāvinī //kim asti tava kalyāṇi kā vyathā tava vartate /ete vaidyāḥ samāgatya pṛcchanti bhavatīṃ hi tat //jalakrīḍāṃ gatā tatra rājaputrī sakhīgaṇaiḥ /pārvatyāḥ krīḍitaṃ tatra jānīmaḥ śramasaṃbhavam //śramād glāniḥ samutpannā jṛmbhaṇaṃ ca punaḥ punaḥ /svāpaś ca jāyate tena mā bhayaṃ kartum arhasi //hṛdaye nihitaṃ vaidyāś candanaṃ himasaṃyutam /amātyāḥ kim idaṃ śīghraṃ kim idaṃ budbudāyate //atidāho mahān svedaḥ pipāsā na bubhukṣate /pralāpa eva kiṃ tasyāṃ śāstrato brūta niścitam //krīḍāvihāre militāḥ strījanā devasaṃnidhau /rūpeṇāpratimā devī rājaputrī ca bhāvinī /dṛṣṭipātaḥ kṛtas tābhis tena putryāṃ vyathābhavat //rakṣāmantrais tathā pītaiḥ sarṣapais tāṃ kumārikām /pānīyair abhiṣekeṇa parā śāntir bhaviṣyati //ity uktvā bhiṣajaḥ sarve nivṛttā nṛpaveśmataḥ /sūcayanta punaḥ sarve kāmābhiprāyajāṃ vyathām //mātṛpṛṣṭā varārohā cirakālam uvāca sā /lajjāvatī mahābhāgā mātaraṃ rudatī bhṛśam //mātar na rocate nityaṃ bhāṣaṇaṃ na ca bhojanam /na cāpy utsavakaṃ mātaḥ sadāhaṃ hṛdayaṃ śṛṇu /ity uktvā virarāmātha hy uṣā nārī varāṅganā //sarvābhiḥ strībhir ārabdham anyonyaṃ mukhavīkṣaṇam /lajjānukāri nārīṇāṃ yauvanaṃ hi bhaved iti //iyaṃ ca rājakanyā hi bhartṛyogyā kim ucyate /pituḥ prasādān mātuś ca prāpnuyāt sadṛśaṃ varam //tatrasthāḥ paramā nāryaś citreṇa paramādbhutāḥ //atha dvāravatīṃ prāpya sthitā sā bhavanāntike /pravṛttiharaṇārthāya citralekhā vyacintayat //atha cintayatī sā tu buddhim vṛttiviniścitām /nāradaṃ dadṛśe tatra dhyāyantam udake munim //arcayantaṃ jagannāthaṃ manasā viṣṇum īśvaram /taṃ dṛṣṭvā citralekhā tu harṣeṇotphullalocanā /upasṛtyābhivādyātha tatra cādhomukhī sthitā //nāradas tv āśiṣaṃ dattvā citralehkām athābravīt /kim artham iha saṃprāptā śrotum icchāmi tattvataḥ //devarṣim atha taṃ divyaṃ nāradaṃ lokapūjitam /kṛtāñjalipuṭā bhūtvā citralekhābravīd vacaḥ //bhagavañ śrūyatāṃ vākyaṃ dautyenāham ihāgatā /aniruddhaṃ mune netuṃ yadarthaṃ ca śṛṇuṣva me //nagare śoṇitapure bāṇo nāma mahāsuraḥ /tasya kanyā varārohā nāmnā coṣeti viśrutā /bhagavan sānuraktā ca prādyumnau puruṣottame //devyā varātisargeṇa tasyā bhartā vinirmitaḥ /taṃ ca netuṃ samāyātā tatra siddhiṃ vidhatsva me //mayā nīte 'niruddhe tu nagaraṃ śoṇitāhvayam /pravrttiḥ puṇḍarīkākṣe tvayākhyeyā mahāmune //avaśyaṃ bhavitā caiva kṛṣṇena saha saṃgamaḥ /bāṇasya sumahān saṃkhye divyo hi sa mahāsuraḥ //na ca śakto 'niruddhas taṃ jetuṃ yuddhe mahāsuram /sahasrabāhum āyāntaṃ jayet kṛṣṇo mahābhujaḥ //bhagavat saṃnikarṣeṇa siddhaṃ me kāryam īhitam /hṛtaḥ pravṛttiṃ kṛtvā me so 'niruddhaḥ kathaṃ bhavet /kathaṃ kruddho hṛṛṣīkeśas trailokyadahanakṣamaḥ //kathaṃ hi puṇḍarīkākṣo jñāpito 'sau bhaved idam //tvat prasādāc ca bhagavan na me kṛṣṇād bhayaṃ bhavet /sa hi tattvārthadṛṣṭis tu aniruddhaḥ kathaṃ hriyet //kruddho hi sa mahābāhus trailokyam api nirdahet /pautraśokābhisaṃtaptaḥ śāpena sa daheta mām //etāv arthau hi bhagavaṃś cintituṃ vai tvam arhasi /yathā hy uṣā labhet kāntaṃ mama caivābhayaṃ bhavet //ity evam ukto bhagavāṃś citralekhāṃ sa nāradaḥ /uvāca ca śubhaṃ vākyaṃ mā bhais tvaṃ samayaṃ śṛṇu //tvayā nīte 'niruddhe tu kanyāveśma praveśite /yadi yuddhaṃ bhavet tatra smartavyo 'haṃ śucismite //mamaiṣa paramaḥ kāmo yuddhaṃ draṣṭuṃ manorame /yad dṛṣṭvā ca bhavet prītiḥ pravṛttiś ca dṛḍhā bhavet //gṛhyatāṃ tāmasī vidyā sarvalokapramohinī /kṛtakṛtyā tato devi eṣa vidyāṃ dadāmy aham //evam ukte tu vacane nāradena maharṣiṇā /tatheti vacanaṃ prāha citralekhā manojavā //abhivādya mahātmānam ṛṣīṇāṃ nāradaṃ varam /niraikṣatāniruddhasya gṛhaṃ gatvāntarikṣagā //tato 'ntarikṣād evāśu prāsādopari viṣṭhitā /prādyumniṃ vacanaṃ prāha ślakṣṇaṃ madhurayā girā //cakṣur dattvā tu sā tasmai kṛtvā cātmanidarśanam /taṃ vivikte tu vai deśe sā vākyam idam abravīt //api te kuśalaṃ vīra sarvatra yadunandana /ahas tāvatpradoṣo vā kaccid gacchati te sukham //śṛṇuṣva tvaṃ mahābāho vijñaptiṃ me ratīsuta /uṣāyā mama sakhyās tu vākyaṃ vakṣyāmi tattvataḥ //svapne tu yā tvayā dṛṣṭā strībhāvaṃ cāpi lambhitā /bibharti hṛdayena tvāṃ tayā saṃpreṣitāsmy aham //rudatī jṛmbhatī caiva niḥśvasantī muhur muhuḥ /tvaddarśanaparā saumya kāminī paritapyate //yadi tvaṃ yāsyase vīra dhārayiṣyati jīvitam /adarśanena maraṇaṃ tasyā nāsty atra saṃśayaḥ //yadi nārīsahasraṃ te hṛdisthaṃ yadunandana /striyāḥ kāmayamānāyāḥ kartavyā hastadhāraṇā //tvaṃ ca tasyā varotsarge devyā datto manorathaḥ /citrapaṭṭaṃ mayā dattaṃ tvac cihnaṃ vīkṣya jīvati //tadutsaṅge samāropya jīvate darśanepsayā /sānukrośo yaduśreṣṭha bhava tasyā manorathe /uṣā te patate mūrdhnā vayaṃ ca yadunandana //śrūyatāṃ codbhavas tasyāḥ kulaṃ śīlaṃ ca yādṛśam /saṃsthānaṃ prakṛtiṃ cāsyāḥ pitaraṃ ca bravīmi te //vairocanisuto vīro bāṇo nāma mahāsuraḥ /sa rājā śoṇitapure tasya tvām icchate sutā //tvadbhāvagatacittā sā tvām ṛte na hi jīvati /manorathakṛto bhartā devyā datto na saṃśayaḥ /tvatsaṃgamāt sā suśroṇī prāṇān dhārayate śubhā //citralekhāvacaḥ śrutvā so 'niruddho 'bravīd idam /dṛṣṭā svapne mayā sā hi tanmattaḥ śṛṇu śobhane //tataḥ prabuddhe na labhe śarma naiva ratiṃ sakhi /rūpaṃ kāntiṃ matiṃ caiva saṃyogaṃ ruditaṃ tathā /evaṃ sarvam ahorātraṃ muhyāmi paricintayan //yady ahaṃ samanugrāhyo yadi sakhyaṃ tvam icchasi /nayasva citralekhe māṃ draṣṭum icchāmy ahaṃ priyām //īpsitaṃ tasya vijñāya sāniruddhasya bhāvinā /citralekhā tatas tuṣṭā tatheti ca tam abravīt //kāmasaṃtāpasaṃtaptaḥ priyāsaṃgamakātaraḥ /eṣo 'ñjalir mayā baddhaḥ satyaṃ svapnaṃ kuruṣva me //tasya tad vacanaṃ śrutvā citralekhā varāpsarāḥ /saphalo 'dya mama kleśaḥ sakhyā me yat prayācitam //īpsitaṃ tasya vijñāya aniruddhasya bhāminī /citralekhā tatas tuṣṭā tatheti ca tam abravīt //vārtālāpaiḥ sumadhuraiḥ kāṅkṣitārtho 'pi nidrayā /nimīlitākṣaḥ so 'bhavan nṛpa śārdūlavikramaḥ //sukeśya vacanaṃ ślāghyaṃ jahāra saha śayyayā /dvyadhikaṃ ayutaṃ bhūpa trimuhūrtamanavegataḥ //yadā bāṇapure vīraḥ so 'niruddhaḥ sahoṣayā /saṃniruddho narendreṇa bāṇena balisūnunā //tadā devīṃ sa kaumārīṃ rakṣārthaṃ śaraṇaṃ gataḥ /yad gītam aniruddhena devyāḥ stotram idaṃ śṛṇu //anantam akṣayaṃ divyam ādidevaṃ sanātanam /nārāyaṇaṃ namaskṛtya pravaraṃ prathamaṃ prabhum //caṇḍīṃ kātyāyanīṃ devīm āryāṃ lokanamaskṛtām /mahendraviṣṇubhaginīṃ sarvadevanamaskṛtām /varadāṃ kīrtayiṣyāmi nāmabhir harisaṃstutaiḥ //ṛsibhir daivataiś caiva vākpuṣpair arcitāṃ śubhām /tāṃ devīṃ sarvadehasthāṃ sarvadevanamaskṛtām //mahendraviṣṇubhaginīṃ namasyāmi hitāya vai /manasā bhāvaśuddhena śuciḥ stoṣye kṛtāñjaliḥ //gautamīṃ kaṃsabhayadāṃ yaśodānandavardhinīm /medhyāṃ gokulasaṃbhūtāṃ nandagopasya nandinīm //prajñāṃ dakṣāṃ śivāṃ saumyāṃ danuputrapramardinīm /tāṃ devīṃ sarvadehasthāṃ sarvabhūtanamaskṛtām //darśanīṃ pūranīṃ māyāṃ śaśivaktrāṃ śaśiprabhām /śāntiṃ dhruvāṃ ca jananīṃ mohanīṃ śoṣaṇīṃ tathā //sevyāṃ devaiḥ sarṣigaṇaiḥ sarvadevanamaskṛtām /kālīṃ kātyāyanīṃ devīṃ bhayadāṃ bhayanāśanīm //kanyāṃ kapālinīṃ devīṃ saumyāṃ tridaśapūjitām /kātyāyanīṃ kāmagamāṃ trinetrāṃ brahmacāriṇīm /saudāminīṃ megharavāṃ vetālīṃ vipulānanām //yūthasyādyāṃ mahābhāgāṃ śakunīṃ revatīṃ tathā /tithīnāṃ pañcamīṃ ṣaṣṭhīṃ paurṇamāsīṃ caturdaśīm //saptaviṃśati ṛkṣāṇi nadyaḥ sarvā diśo daśa /nagaropavanodyāna+ +dvārāṭṭālakavāsinīm /hrīṃ śrīṃ gaṅgāṃ ca gāndhārīṃ yoginīṃ yogadāṃ satām /kīrtim āśāṃ diśaṃ sparśāṃ namasyāmi sarasvatīm //vedānāṃ mātaraṃ caiva sāvitrīṃ bhaktavatsalām /tapasvinīṃ śāntikarīm ekānaṃśāṃ sanātanīm //kauberīṃ madirāṃ caṇḍām ilāṃ malayavāsinīm /bhūtadhātrīṃ bhayakarīṃ kūṣmāṇḍīṃ kusumapriyām //dāriṇīṃ madirāvāsāṃ vindhyakailāsavāsinīm /varāṅganāṃ siṃharathāṃ bahurūpāṃ vṛṣadhvajām //durlabhāṃ durjayāṃ durgāṃ niśumbhabhayadarśinīṃ /surapriyāṃ surāṃ devīṃ vajrapāṇyanujāṃ śivām //kirātīṃ cīravasanāṃ corasenānamaskṛtām /ājyapāṃ somapāṃ saumyāṃ sarvaparvatavāsinīṃ //niśumbhaśumbhamathanīṃ gajakumbhopamastanīṃ /jananīṃ siddhasenasya siddhacāraṇasevitām /varāṃ kumāraprabhavāṃ pārvatīṃ parvatātmajām //pañcāśad devakanyānāṃ patnyo devagaṇasya ca /kadrūputrasahasrasya putrapautravarastriyaḥ //mātā pitā jaganmānyā divi devāpsarogaṇaiḥ /ṛṣipatnīgaṇānāṃ ca yakṣagandharvayoṣitām //vidyādharāṇāṃ nārīṣu sādhvīṣu manujāsu ca /evam etāsu nārīṣu sarvabhūtāśrayā hy asi //namaskṛtāsi trailokye kiṃnarodgītasevite /acintyā hy aprameyāsi yāsi sāsi namo 'stu te //ebhir nāmabhir anyaiś ca kīrtitā hy asi gautami /tvatprasādād avighnena kṣipraṃ mucyeya bandhanāt //avekṣasva viśālākṣi pādau te śaraṇaṃ vraje /sarveṣām eva bandhānāṃ mokṣaṇaṃ kartum arhasi //brahmā viṣṇuś ca rudraś ca candrasūryāgnimārutāḥ /aśvinau vasavaś caiva dhātā bhūmir diśo daśa //marutaḥ sahaparjanyo dhātā bhūmir diśo daśa /gāvo nakṣatravaṃśāś ca grahā nadyo hradās tathā /saritaḥ sāgarāś caiva nānāvidyādharoragāḥ //tathā nāgāḥ suparṇāś ca gandharvāpsarasāṃ gaṇāḥ /kṛtsnaṃ jagad idaṃ proktaṃ devyā nāmānukīrtanāt //devyāḥ stavam imaṃ puṇyaṃ yaḥ paṭhet susamāhitaḥ /sā devī saptame māsi varam agryaṃ prayacchati //aṣṭādaśabhujā devī divyābharaṇabhūṣitā /hāraśobhitasarvāṅgī mukuṭojjvalabhūṣaṇā //kātyāyani stūyase tvaṃ varade vāmalocane /varam agryaṃ prayacchasi @ataḥ stavīmi tāṃ devīṃ |namo 'stu te mahādevi suprītā hi bhajasva mām //prayacchasva varaṃ hy āyuḥ puṣṭiṃ caiva kṣamāṃ dhṛtim //prayacchāmi varaṃ hy āyuḥ puṣṭiṃ caiva kṣamāṃ dhṛtim /bandhanastho vimucyeyaṃ satyam etad bhaved iti /śrutvā kāmān avāpnoti kāṅkṣitān manujaḥ sadā /evaṃ stutā mahādevī durgā durgaparākramā /sāṃnidhyaṃ kalpayām āsa aniruddhasya bandhane //aniruddhahitārthāya devī śaraṇavatsalā /baddhaṃ bāṇapure vīram aniruddhaṃ vyamokṣayat //sāntvayām āsa taṃ vīram aniruddham amarṣaṇam /prasādaṃ darśayām āsa aniruddhasya bandhane //pūjayām āsa tāṃ vīraḥ so 'niruddhaḥ pratāpavān /nāgapāśena baddhasya tasyoṣāhṛtacetasaḥ /sphoṭayitvā karāgreṇa panñjaraṃ vajrasaṃnibham //ruddhaṃ bāṇapure vīraṃ sāniruddham abhāṣata /sāntvayantī vaco devī prasādābhimukhī tadā //cakrāyudho mokṣayitāniruddha @tvāṃ bandhanād āśu sahasva kālam |chittvā tu bāṇasya sahasrabāhuṃ @purīṃ nijāṃ neṣyati daityasūdanaḥ ||cakrāyudho bāhusahasram ājau @chittvāśu cakreṇa baleḥ sutasya ||yadāniruddhaṃ saha bāṇaputryā @netuṃ khagendreṇa hariḥ pravṛttaḥ ||mahāsure bāṇa udīrṇacakre |nyakkāram āsannataraṃ niśamya |pitṛtvabāṇasya sa bāhucakram @cakrāyudho gṛhya tadāniruddhaṃ |pure mahābāṇa suparṇa cakre @nipātito bāhuviśīrṇagātraḥ |dīrgham āyuḥ prayacchāmi yatheyaṃ paramā stutiḥ /bandhanastho vimucyeta satyam etad bhaviṣyati //tato 'niruddhaḥ punar eva devīṃ @tuṣṭāva hṛṣṭaḥ śaśikāntavaktraḥ |namo 'stu te devi varaprade śive @namo 'stu te devi surārināśini ||namo 'stu te kāmacare sadā śive @namo 'stu te mahiṣasurārimardini |namo 'stu te sarvahitaiṣiṇi priye |namo 'stu te bhītikari dviṣāṃ sadā @namo 'stu te bandhanamokṣakāriṇi ||brahmāṇīndrāṇi rudrāṇi bhūtabhavyabhave śive /trāhi māṃ sarvaduḥkhebhyo nārāyaṇi namo 'stu te //namo 'stu te jagannāthe priye dānte mahāvrate /rudrapriye jaganmātar nārāyaṇi namo 'stu te /priyabhakte jaganmātaḥ śailaputri vasuṃdhare //trāhi māṃ tvaṃ viśālākṣi nārāyaṇi namo 'stu te /trāyasva sarvaduḥkhebhyo dānavānāṃ bhayaṃkari //rudrapriye mahābhage bhaktānām ārtināśini /namāmi śirasā devīṃ bandhanastho vimokṣitaḥ /rakṣa māṃ sarvapāpebhyo nārāyaṇi namo 'stute /namo 'stu te mahādevi śailaputri vasuṃdhare /sarvaduḥkhabhayatrāsāt trāhi māṃ parameśvari /tathety uktvā rateḥ putraṃ durgā durgaparākramā /tam āśu bandhanān muktvā kṣaṇād antaradhīyata //āryāstavam imaṃ puṇyaṃ yaḥ paṭhet susamāhitaḥ /sarvapāpavinirmukto viṣṇulokaṃ sa gacchati //bandhanastho vimucyeta satyam etad bhaved iti /devyāḥ stotram idaṃ divyaṃ nityaṃ yaḥ paṭhate naraḥ /sā devī saptame māsi varam agryaṃ prayacchati /svādhanaṃ svāyuṣas tuṣṭiḥ puṣṭiś caiva kṣamā dhṛtiḥ /praṇamyātha vacaḥ prāha vainateyo mahābalaḥ /vāsudevaṃ mahātmānaṃ ślakṣṇaṃ madhurayā girā //padmanābha mahābāho kim arthaṃ cintito hy aham /kṛtyaṃ te yad ihātrāsti śrotum icchāmi tattvataḥ //kasya pakṣaparikṣepair nāśayāmi purīṃ prabho /prabhāvāt tava govinda ko na vidyād balaṃ mama //gadāvegaṃ ca te vīra cakrāgniṃ ca mahābhuja /nāvabudhyati mūḍhātmā ko darpān nāśam eṣyati //halaṃ siṃhamukhaṃ kasya vanamālī niyokṣyati /kasya dehas tu nirbhinno medinīṃ yāsyati prabho //kasya śaṅkharavaiḥ prāṇān mohayiṣyasi mādhava /ko 'yaṃ saparivāro 'dya yāsyate yam asādanam //evam ukte tu vacane vainateyena dhīmatā /vāsudevo vacaḥ prāha śṛṇuṣva patatāṃ vara //baleḥ putreṇa bāṇena prādyumnir aparājitaḥ /uṣāyāḥ kāraṇe baddho nagare śoṇitāhvaye //aniruddhas tu kāmārto baddho nāgair viṣolbaṇaiḥ /tasya mokṣārtham āhūto mayā tvaṃ patageśvara //tava vegasamo nāsti pakṣiṇāṃ pravaro bhavān /aśakyaṃ ca tad adhvānaṃ gantum anyena vai dvija /tatra prāpaya māṃ śīghraṃ prādyumnir yatra tiṣṭhati //vaidarbhī te snuṣā vīra rudate putragṛddhinī /tvatprasādād bhavaty eṣā putreṇa saha saṃgatā //amṛtaṃ tu hṛtaṃ vīra tvayā pannaganāśana /sa mayā tvaṃ samāgamya tasmin kāle mahābhuja /bhavān mama dhvajaś caiva tvadbhaktāḥ sarvavṛṣṇayaḥ //sakhitvaṃ mānayasvādya bhaktiṃ ca patageśvara //tava vegasamo nāsti paksiṇāṃ na ca te samaḥ /suparṇa sukṛtena tvāṃ śape pannaganāśana //dāsītvāc ca tvayā mātā mokṣitaikākinā purā /pakṣavikṣepam āśritya hatā yodhās tvayā purā //bhavān suragaṇān sarvān pṛṣṭham āropya vikramāt /gacchase hy agamān deśān vijayaś ca tavāsrayāṭ //gurutvān merutulyas tvaṃ laghutvāt pavanopamaḥ /bhute bhavye bhaviṣye ca na te tulyo 'sti vikrame //satyasaṃdha mahābhāga vainateya mahādyute /aniruddhe kṣaṇenāsya sāhāyyam upakalpyatām //atyadbhutam idaṃ vākyaṃ tava kṛṣṇa mahābhuja /tvatprasādāt tu vijayaḥ sarvatra mama keśava //dhanyo 'smy anugṛhīto 'smi saṃs tavān madhusūdana /stotavyas tvaṃ mayā kṛṣṇa stauṣi māṃ tvaṃ mahābhuja //vedādhyakṣaḥ surādhyakṣaḥ sarvakāmaprado bhavān /amoghadarśanas tvaṃ hi varārthiṣu varapradaḥ //caturbhujaś caturmūrtiś cāturhotrapravartakaḥ /cāturāśramyahotā ca caturnetā mahākaviḥ //dhanurdharaś cakradharo bhavāñ śaṅkhadharo mahān /bhavān pūrveṣu deheṣu khyāto bhūmidharaḥ prabho //lāṅgalī musalī cakrī devakītanayo bhavān /cāṇūramathanaś caiva gopriyaḥ kaṃsahā bhavān //govardhanadharaś caiva mallārir mallabhāvanaḥ /mallapriyo mahāmallo mahāpuruṣa ity api //viprapriyo viprahito viprajño viprabhāvanaḥ /brahmaṇyaś ca vareṇyaś ca bhavān dāmodharaḥ smṛtaḥ //pralambamathanaś caiva keśihā dānavāntakaḥ /asilomnaś ca hantā ca tathā rāvaṇanāśanaḥ //vibhīṣaṇasya bhagavān rājyado vālināśanaḥ /sugrīvarājyadātā tvaṃ balirājyāpahārakaḥ //ratnahartā mahāratnaḥ samudrodarasaṃbhavaḥ /varuṇaś ca bhavān khyāto bhavāṃś ca saridudbhavaḥ //bhavān khaḍgadharo dhanvī dhanurdharavaro mahān /dāśārha iti vikhyāto mahādhanvā dhanuḥ priyaḥ //govinda iti vikhyāta udadhis tvaṃ ca suvrata /ākāśaś ca tapaś caiva samudramathano bhavān //bhavān svargo bahuphalo bhavān svargadharo mahān /tvam eva ca mahāmegho bījaniṣpattir eva ca //trailokyamathanas tvaṃ ca krodhalobhabhayāpahaḥ /bhavān kāmapradaś caiva kāmaḥ sarvadhanurdharaḥ //saṃvarto vartanaś caiva pralayo nilayo mahān /hiraṇyagarbho rūpajño rūpavān madhusūdanaḥ //īśas tvaṃ ca mahādeva asaṃkhyeyaguṇānvitaḥ /stotum icchasi māṃ deva stotavyas tvaṃ yadūttama //cakṣuṣā ye tvayā ghorāḥ prāṇinas tu nirīkṣitāḥ /hatās te yamadaṇḍena tiryaṅnirayagāminaḥ //ye tvayā parayā prītyā prāṇino vai nirīkṣitāḥ /iha ca pretya cāpāpāḥ sarve te svargagāminaḥ //eṣa te 'haṃ mahābāho vaśagaḥ śāsane sthitaḥ //ājñāpaya mahābāho kṛtakṛtyo 'smi sarvathā /jayaśabdaṃ tataḥ kṛtvā garuḍaḥ prāha keśavam /ayam asmi sthito vīra āruhasva mahābala //tataḥ kaṇṭhe pariṣvajya mādhavo garuḍaṃ tataḥ /sakhe śatruvināśāya argho 'yaṃ pratigṛhyatāṃ //dattvārghyaṃ parayā prītyā śaṅkhacakragadāsibhṛt /āruroha mahābāhuḥ suparṇaṃ puruṣottamaḥ //etasminn antare tatra rudrapāriṣadā raṇe /evaṃ sa śūlabhṛt tatra punar yuddhaṃ pracakrame /māyāyuddhaṃ samāśritya pradyumnaṃ paryavārayan //sarvāṃs tu nidrāvaśagān kṛtvā makaraketumān /dānavān nāśayat tatra śarajālena vīryavān /pramāthagaṇabhūyiṣṭhāṃs tatra tatra mahābalaḥ //tatas tu jṛmbhamāṇasya devasyākliṣṭakarmaṇaḥ /jvālā prādurabhūd vaktrād dahantīva diśo daśa //tatas tu dharaṇī devī pīḍyamānā mahātmabhiḥ /brahmāṇaṃ paramodāraṃ vepamānābhyupāgamat //devadeva mahābāho pīḍyāmi paramaujasā /kṛṣṇarudrabharākrāntā bhaviṣyaikārṇavā punaḥ //aviṣahyam imaṃ bhāraṃ cintayasva pitāmaha /laghvībhūtā yathā deva dhārayeyaṃ carācaram //tatas tu kāsyapīṃ devīṃ pratyuvāca pitāmahaḥ /muhūrtaṃ dhārayātmānam āśu laghvī bhaviṣyasi //dṛṣṭvā tu bhagavān brahmā rudraṃ vacanam abravīt /sṛṣṭo mahāsuravadhaḥ kiṃ bhūyaḥ parirakṣase //na ca yuddhaṃ mahābāho kṛṣṇena tava rocate /na ca budhyasi kṛṣṇaṃ tvam ātmānaṃ hi dvidhākṛtam //tataḥ śarīrayogād dhi bhagavān avyayaḥ prabhuḥ /praviśya paśyate kṛtsnāṃs trīṃ lokān sacarācarān //saśaraṃ sadhanuṣkaṃ ca dṛṣṭvātmānaṃ vijṛmbhitam /praviśya yogaṃ yogātmā varāṃs tān anucintayan /dvāravatyāṃ yad uktaṃ ca tad anusmṛtya sarvaśaḥ /jagāda nottaraṃ kiṃ cin nivṛtto 'sau bhavat tadā //ātmānaṃ kṛṣṇadehasthaṃ paśyate hy ekayonijam /tato niḥsṛtya rudras tu nyastavādo 'bhavan mṛdhe //brahmāṇaṃ cābravīd rudro na yotsye bhagavann iti /kṛṣṇena saha saṃgrāme laghvī bhavatu medinī //tataḥ kṛṣṇo 'tha rudraś ca pariṣvajya parasparam /parāṃ prītim upāgamya saṃgrāmād apajagmatuḥ //etadarthe purā rājan mārkaṇḍeyaṃ tu nāradaḥ /na ca tau paśyate kaścid yoginau yogam āgatau /eko brahmā tathā kṛtvā paśyaṃl lokapitāmahaḥ //uvācaitat samuddiśya mārkaṇḍeyaṃ sanāradam /pārśvathaṃ paripapraccha jñātvā vai dīrghadarśinam //mandarasya gireḥ pārśve nalinyāṃ bhavakeśavau /rātrau svapnāntare brahman mayā dṛṣṭau harācyutau //hariṃ ca hararūpeṇa haraṃ ca harirūpiṇam /śaṅkhacakragadāpāṇiṃ pītāmbaradharaṃ haram //triśūlapaṭṭisadharaṃ vyāghracarmadharaṃ harim /garuḍasthaṃ cāpi haraṃ hariṃ ca vṛṣabhadhvajam //vismayo me mahān brahman dṛṣṭvā tat paramādbhutam /etad ācakṣva bhagavan yāthātathyena suvrata //śivāya viṣṇurūpāya viṣṇave śivarūpiṇe /yathāntaraṃ na paśyāmi tena tau diśataḥ śivam //anādimadhyanidhanam etad akṣaram avyayam /tad eva te pravakśyāmi rūpaṃ hariharātmakam //yo vai viṣṇuḥ sa vai rudro yo rudraḥ sa pitāmahaḥ /ekā mūrtis trayo devā rudraviṣṇupitāmahāḥ //varadā lokakartāro lokanāthāḥ svayaṃbhuvaḥ /ardhanārīśvarās te tu vrataṃ tīvraṃ samāśritāḥ //yathā jale jalaṃ kṣiptaṃ jalam eva tu tad bhavet /rudraṃ viṣṇuḥ praviṣṭas tu tathā rudramayo bhavet //agnim agniḥ praviṣṭas tu agnir eva yathā bhavet /tathā viṣṇuṃ praviṣtas tu rudro viṣṇumayo bhavet //rudram agnimayaṃ vidyād viṣṇuḥ somātmakaḥ smṛtaḥ /agniṣomātmakaṃ caiva jagat sthāvarajaṃgamam //kartārau cāpahartārau sthāvarasya carasya ca /jagataḥ śubhakartārau prabhū viṣṇumaheśvarau //kartṛkāraṇakartārau kartṛkāraṇakārakau /bhūtabhavyabhavau devau nārāyaṇamaheśvarau //etau tau ca pravaktārāv etau tau ca prabhāmayau /jagataḥ pālakāv etāv etau sṣṛṭikarau smṛtau /ete caiva pravarṣanti bhānti vānti sṛjanti ca /etat parataraṃ guhyaṃ kathitaṃ te pitāmaha //yaś cainaṃ paṭhate nityaṃ yaś cainaṃ śṛṇuyān naraḥ /prāpnoti paramaṃ sthānaṃ viṣṇurudraprasādajam //devau hariharau stoṣye brahmaṇā saha saṃgatau /etau ca paramau devau jagataḥ prabhavāpyayau //rudrasya paramo viṣṇur viṣṇoś ca paramaḥ śivaḥ /eka eva dvidhā bhūto loke carati nityaśaḥ //na vinā śaṃkaraṃ viṣṇur na vinā keśavaṃ śivaḥ /tasmād ekatvam āyātau rudropendrau tu tau purā //namo rudrāya kṛṣṇāya namaḥ saṃhatacāriṇe /namaḥ ṣaḍardhanetrāya dvinetrāya ca vai namaḥ /namaḥ piṅgalanetrāya padmanetrāya vai namaḥ //namaḥ kumāragurave pradyumnagurave namaḥ /namo dharaṇīdharāya ganṅgādharāya vai namaḥ //namo mayūrapicchāya namaḥ keyūradhāriṇe /namaḥ kapālamālāya vanamālāya vai namaḥ //namas triśūlahastāya cakrahastāya vai namaḥ /namaḥ kanakadaṇḍāya namas te vratadaṇḍine //namaś carmanivāsāya namas te pītavāsase /namo 'stu lakṣmīpataye umāyāḥ pataye namaḥ //namaḥ khaṭvāṅgadhārāya namo musaladhāriṇe /namo bhasmāṅgarāgāya namaḥ kṛṣṇāṅgadhāriṇe //namaḥ śmaśānavāsāya namas tv āśramavāsine /namo vṛṣabhavāhāya namo garuḍavāhine //namo 'stv anekarūpāya bahurūpāya vai namaḥ /namaḥ pralayakartre ca namaḥ sṛṣṭikarāya ca //namo 'stu bahurūpāya namo bhairavarūpiṇe /virūpākṣāya devāya namaḥ saumyekṣaṇāya ca //dakṣayajñavināśāya baler niyamanāya ca /namaḥ parvatavāsāya namaḥ sāgaravāsine //namaḥ suraripughnāya tripuraghnāya vai namaḥ /namo 'stu narakaghnāya namaḥ kāmāṅganāśine //puṣpadantavināśāya namo madhuvighātine /namo 'stv andhakanāśāya namaḥ kaiṭabhaghātine /namaḥ sahasrahastāya namo 'saṃkhyeyabāhave //namaḥ sahasraśīrṣāya bahuśīrṣāya vai namaḥ /dāmodarāya devāya muñjamekhaline namaḥ //namas te bhagavan viṣṇo namas te bhagavañ śiva /namas te bhagavan deva namas te devapūjita //namas te sāmabhir gīta namas te yajubhiḥ saha /namas te suraśatrughna namas te 'surapūjita //namas te karmiṇāṃ karma namo 'mitaparākrama /hṛṣīkeśa namas te 'stu svarṇakeśa namo 'stu te //imaṃ stavaṃ yo rudrasya viṣṇoś caiva mahātmanaḥ /sametya ṛṣibhiḥ sarvaiḥ stutau tau sumahātmabhiḥ //vyāsena devaviduṣā nāradena ca dhīmatā /bhāradvājena gārgyeṇa viśvāmitreṇa vai tathā /viśvāmitreṇa vātsyena tathā caiva sumantunā /agastyena pulastyena dhaumyena ca mahātmanā //yaś cedaṃ paṭhate stotraṃ nityaṃ hariharātmakam /arogo balavāṃś caiva jāyate nātra saṃśayaḥ /śriyaṃ ca labhate nityaṃ na ca svargān nivartate //aputro labhate putraṃ kanyā vindati satpatim /gurviṇī śṛṇute yā tu varaṃ putraṃ prasūyate //rākṣasāś ca piśācāś ca bhūtāni ca vināyakāḥ /bhayaṃ tatra na kurvanti yatrāyaṃ paṭhyate stavaḥ //tato mahābalaṃ devaṃ balabhadraṃ yaśasvinam /abhivādayate hṛṣṭaḥ so 'niruddho mahāmanāḥ //mādhavaṃ ca mahātmānam abhivādya kṛtāñjaliḥ /khagottamaṃ mahāvīryaṃ suparṇaṃ cābhivādayat //tato makaraketuṃ ca citrabāṇadharaṃ prabhum /pitaraṃ so 'bhyupāgamya pradyumnam abhivādayat //sakhīgaṇavṛtā caiva sā coṣā kulanandinī /balaṃ cātibalaṃ caiva vāsudevaṃ sudurjayam //asaṃkhyātagatiṃ caiva suparṇam abhivādya ca /puṣpabāṇadharaṃ caiva lajjamānābhyavādayat //tataḥ śakrasya vacanān nāradaḥ paramadyutiḥ /vāsudevasamīpaṃ sa prahasan punar āgataḥ //vardhāpayati taṃ devaṃ govindaṃ śatrusūdanam /diṣṭyā vardhasi govinda aniruddhasamāgamāt //tato 'niruddhasahitā nāradaṃ praṇatāḥ sthitāḥ /āśīrbhir vardhayitvā ca devarṣiḥ kṛṣṇam abravīt //aniruddhasya vīryākhyo vivāhaḥ kriyatāṃ vibho /jambūlamālikāṃ draṣṭuṃ śraddhā hi mama jāyate //tataḥ prahasitāḥ sarve nāradasya vacaḥśravāt /kṛṣṇaḥ provāca bhagavān kriyatāmāśu māciram //etasminn antare tāta kumbhāṇḍaḥ samupasthitaḥ /vaivāhikāṃs tu saṃbhārān gṛhya kṛṣṇaṃ namasya ca //kṛṣṇa kṛṣṇa mahābāho bhava tvam abhayapradaḥ /śaraṇāgato 'smi te deva prasīdaiṣo 'ñjalis tava //nāradasya vacaḥ śrutvā sarvaṃ prāg eva so 'cyutaḥ /abhayaṃ yacchate tasmai kumbhāṇḍāya mahātmane //kumbhāṇḍa mantriṇāṃ śreṣṭha prīto 'smi tava suvrata /sukṛtaṃ te vijānāmi rāṣṭriko 'stu bhavān iha //sajñātipakṣaḥ susukhī nirvṛto 'stu bhavān iha /rājyaṃ ca te mayā dattaṃ ciraṃ jīva mamāśrayāt //evaṃ dattvā rājyam asmai kumbhāṇḍāya mahātmane /vivāham akarot tatra so 'niruddhasya buddhimān //tatas tu bhagavān vahniḥ svayaṃ tatra upasthitaḥ /vivāho hy aniruddhasya nakṣatre ca śubhe 'bhavat //tato 'psarogaṇās tatra kautukaṃ kartum udyatāḥ /snātaḥ svalaṃkṛtas tatra so 'niruddhaḥ sa bhāryayā //tataḥ snigdhaiḥ śubhair vākyair gandharvāś ca jagus tadā /nṛtyanty apsarasaś caiva vivāham upaśobhayan //tato nirvartayitvā tu vivāhaṃ śatrusūdanaḥ /aniruddhasya suprājñaḥ sarvair devagaṇair vṛtaḥ //āmantrya varadaṃ tatra rudraṃ devanamaskṛtam /cakāra gamane buddhiṃ kṛṣṇaḥ parapuraṃjayaḥ //dvārakābhimukhaṃ kṛṣṇaṃ jñātvā śatruniṣūdanam /kambhāṇḍo vacanaṃ prāha prāñjalir madhusūdanam //śṛṇu me puṇḍarīkākṣa vijñāpyaṃ madhusūdana /bāṇasya gāvas tiṣṭhanti haste tu varuṇasya vai /yāsām amṛtakalpaṃ vai kṣīraṃ kṣarati mādhava /tat pītvātibalaś caiva naro bhavati durjayaḥ //kumbhāṇḍenaivam ākhyāte hariḥ prītamanās tadā /gamanāya matiṃ cakre gantavyam iti niścitaḥ //tatas tu bhagavān brahmā vardhāpya sa tu keśavam /jagāma brahmalokaṃ sa vṛtaḥ svabhavanālayaiḥ //indro marudgaṇaiś caiva dvārakābhimukhaṃ yayau /tato 'niruddhaḥ prītātmā prāñjalir vākyam abravīt /devadeva mahāyuddhe jayet tvāṃ ko nu sattamam //śakto na pramukhe sthātuṃ sākṣād api śatakratuḥ /āroha garuḍaṃ tūrṇaṃ gacchāmo dvārakāṃ purīm //yataḥ kṛṣṇas tataḥ sarve gacchanti jayakāṅkṣiṇaḥ //vāhanena mayūreṇa sakhībhiḥ parivāritā /dvārakābhimukhī soṣā devyā prasthāpitā yayau //tato balaś ca kṛṣṇaś ca pradyumnaś ca mahābalaḥ /ārūḍhavanto garuḍam aniruddhaś ca vīryavān //prasthitaś ca sa tejasvī garuḍaḥ pakṣiṇāṃ varaḥ /unmūlayaṃs tarugaṇān kampayaṃś cāpi medinīm //ākulāś ca diśaḥ sarvā reṇudhvastam ivāmbaram /garuḍe saṃprayāte 'bhūn mandaraśmir divākaraḥ //athāhuko mahābāhuḥ kṛṣṇaṃ prāha mahādyutim /harṣād utphullanayanaḥ śrūyatāṃ yadunandana //evaṃ gate 'niruddhasya kriyatāṃ mahadutsavaḥ /kṣemāt pratyāgataṃ dṛṣṭvā sevyamānāḥ sahāsate (?) //uṣāpi ca mahābhāgā sakhībhiḥ parivāritā /ramate parayā prītyā aniruddhena saṃgatā //kumbhāṇḍaduhitā rāmā uṣāyāḥ sakhimaṇḍale /praveśyatāṃ mahābhāgā vaidarbhīṃ vardhayet punaḥ //sāmbāya dīyatāṃ rāmā kumbhāṇḍaduhitā śubhā /śeṣāś ca kanyā dīyantāṃ kumārāṇāṃ yathākramam //vartate cotsavas tatra aniruddhasya veśmani /gṛhe śrīdhanvinaś caiva śubhas tatra pravartate //vādayanti pure tatra nāryo madavaśaṃ gatāḥ /nṛtyante cāparās tatra gāyanti ca tathāparāḥ //kāścit pramuditās tatra kāścid anyonyam abruvan /nānāvarṇāmbaradharāḥ krīḍamānās tatas tataḥ //abhiyānti tato 'nyonyaṃ kāś cin madavaśāt svayam /krīḍanti kāścid akṣais tu harṣād utphullalocanāḥ //māyūraṃ ratham āruhya sakhībhiḥ parivāritā /uṣā saṃpreṣitā devyā rudrāṇyā pratigṛhyatām //iyaṃ caiva kulaślāghyā nāmnoṣā nāma sundarī /bāṇaputrī tava vadhūḥ pratigṛhṇīṣva bhāminīm //tataḥ pratigṛhītā sā strībhir ācāramaṅgalaiḥ /praveśitā ca sā veśma aniruddhasya śobhanā //devakī revatī caiva rukmiṇy atha vidarbhajā /dṛṣṭvāniruddhaṃ ruruduḥ snehaharṣasamanvitāḥ //revatī rukminī caiva gṛhamukhyaṃ praveśayat /vadhūr vardhasi diṣṭyā tvam aniruddhasya darśanāt //tatas tūryapraṇādais tā varanāryaḥ śubhānanāḥ /kriyāṃ cārebhire kartum uṣā ca gṛhasaṃsthitā //tato harmyatalasthā sā vṛṣṇipuṃgavasaṃśritā /ramate sarvasadṛśair upabhogair varānanā //citralekhā ca suśroṇī apsarorūpadhāriṇī /āpṛcchya ca sakhīvargam uṣāṃ ca tridivaṃ gatā //gatāsu tāsu sarvāsu sakhīṣv asurasundarī /māyāvatyā gṛhaṃ nītā prathamaṃ sā nimantritā //tāsāṃ pradyumnagṛhiṇī snuṣāṃ dṛṣṭvā sumadhyamām /vāsobhir annapānaiś ca pūjayām āsa sundarīm //tataḥ krameṇa sarvās tā vadhūm ūṣāṃ yadustriyaḥ /ācāram anupaśyantyaḥ svavarma iti vavrire //etat te sarvamākhyātaṃ mayā kurukulodvaha /yathā bāṇo jitaḥ saṃkhye jīvanmuktaś ca viṣṇunā //bhagavan kena vidhinā śrotavyaṃ bhārataṃ budhaiḥ /saute sumahad ākhyānaṃ bhavatā parikīrtitam /prajānāṃ patibhiḥ sārdhaṃ devānām ṛṣibhiḥ saha /pitṛgandharvabhūtānāṃ piśācoragarakṣasām /daityānāṃ dānavānāṃ ca yakṣāṇām atha pakṣiṇām /pāṇḍūnāṃ dhṛtarāṣṭrāṇāṃ yadūnāṃ vṛṣṇibhiḥ saha /aileyekṣvākuvaṃśānāṃ nṛpāṇāṃ caritaṃ tathā /divyamānuṣasaṃbhūtaḥ prādurbhāvo 'nukīrtitaḥ /māhātmyaṃ devadevasya viṣṇor amitatejasaḥ /atyadbhutāni karmāṇi vikramā dharmaniścayāḥ /vicitrāś ca kathāyogā janma cāgryam anuttamam /tat kathyamānam asmākaṃ tvayā vai ślakṣṇayā girā /manaḥkarṇasukhaṃ sūta prīṇāty amṛtasaṃmitam /mahābhāratam ākhyānaṃ vidhinā kena śrūyate /paurāṇe kiṃ phalaṃ cāsya tad bhavān vaktum arhati /parvaṇāṃ śravaṇavidhiṃ pāraṇeṣu ca yat phalam /janamejayena yat pṛṣṭaṃ tasminn avabhṛte kratau /vyāsaproktaṃ mahāpuṇyaṃ vedārthasamalaṃkṛtam /śrutam ākhyānaṃ akhilam anekasamayānvitam /śrutvākhyānam idaṃ samyak pāvanaṃ vai dvijottama /ato mahattaraṃ bhūyo vakṣyāmi vidhim uttamam /phalaṃ kiṃ ke ca devāś ca pūjyā vai pāraṇeṣv iha //deyaṃ samāpte bhagavan kiṃ ca parvaṇi parvaṇi /vācakaḥ kīdṛśaś cātra eṣṭavyas tad bravīhi me //śṛṇu rājan vidhim imaṃ phalaṃ yac cāpi bhāratāt /samyak pṛṣṭo 'smi rājendra tvayā buddhimatāṃ vara /mayāpi bhagavān vyāsaḥ pṛṣṭo vedavidāṃ vara /pṛṣṭena tu mayā guhyaṃ vidhir ukto mahātmanā /tathā vakṣāmi te samyak samādhāya punaḥ punaḥ /śrutād bhavati rājendra yat tvaṃ mām anupṛcchasi //divi devā mahīpāla krīḍārtham avaniṃ gatāḥ /kṛtvā kāryam idaṃ caiva tataś ca divam āgatāḥ //hanta yat te pravakṣyāmi tac chṛṇuṣva samāhitaḥ /ṛṣīṇāṃ devatānāṃ ca saṃbhavaṃ vasudhātale //vasurudrās tathā sādhyā viśve devāś ca śāśvatāḥ /ādityāś cāśvinau devau lokapālāḥ saharṣibhiḥ //guhyakāś ca sagandharvā nāgā vidyādharās tathā /siddhā dharmaḥ svayaṃbhūś ca muniḥ kātyāyano varaḥ //girayaḥ sāgarā nadyas tathaivāpsarasāṃ gaṇāḥ /grahāḥ saṃvatsarāś caiva ayanāny ṛtavas tathā //sthāvaraṃ jaṃgamaṃ caiva jagat sarvaṃ surāsuram /bhārate bharataśreṣṭha ekastham iha dṛśyate //teṣāṃ śrutvā pratiṣṭhānaṃ nāmakarmānukīrtanāt /kṛtvāpi pātakaṃ ghoraṃ sadyo mucyeta mānavaḥ //itihāsam imaṃ śrutvā yathāvad anupūrvaśaḥ /saṃyamyāntaḥśucir bhūtvā pāraṃ gatvā ca bhārate //teṣāṃ śreṣṭhāni deyāni śrutvā bhārata bhāratam /brāhmaṇebhyo yathāśaktyā bhaktyā ca bharatarṣabha //mahādānāni deyāni ratnāni vividhāni ca /gāvaḥ kāṃsyopadohāś ca kanyāś caiva svalaṃkṛtāḥ //sarvakāmaguṇopetā yānāni vividhāni ca /bhavanāni ca vicitrāṇi bhūmir vāsāṃsi kāñcanam //vāhanāni ca deyāni hayā mattāś ca vāraṇāḥ /śayanaṃ śibikāś caiva syandanāś ca svalaṃkṛtāḥ //vācakāya pradātavyaṃ gandhamālyaṃ savastrakam /kaṭakaṃ kuṇḍalaṃ caiva yajñasūtraṃ tathaiva ca /chatraṃ copanahoṣṇīkaṃ kañcukaṃ saviśeṣataḥ /evaṃ saṃpūjya vidhivat tato dadyāc ca dakṣiṇām /vidhihīnaṃ ca yaḥ kuryāt phalaṃ samyaṅ na cāpnuyāt /kāmāl lobhāt tathā mohān na kartavyānyathā nṛpa /kurvan sa narakaṃ yāti viparītaṃ phalaṃ labhet /yad yad gṛhe varaṃ kiṃcid yad yad asti mahad vasu /tat tad deyaṃ dvijātibhya ātmā dārāś ca sūnavaḥ //śraddhayā parayā dattaṃ kramaśas tasya pāragaḥ /śaktitaḥ sumanā hṛṣṭaḥ śuśrūṣur avikatthanaḥ //satyārjavarato dāntaḥ śuciḥ śaucasamanvitaḥ /śraddadhāno jitakrodho yathā sidhyati tac chṛṇu //śrotuḥ śrāvayitā rājan kathayāmi samāsataḥ /vācake ca guṇāḥ proktā yāvantas tāñ śṛṇuṣva me /śuciḥ śīlānvitācāraḥ śuklavāsā jitendriyaḥ /saṃskṛtaḥ sarvaśāstrajñaḥ śraddadhāno 'nasūyakaḥ //chandajño lakṣaṇajñaś ca satkaviḥ kālavedikaḥ /rūpavān subhago dāntaḥ satyavādī jitendriyaḥ /dānamānagṛhītaś ca kāryo bhavati vācakaḥ //āstīkaś ca sadākrodhī lobhī caivājitendriyaḥ /mandabuddhir asaṃtoṣī tyājyo bhavati vācakaḥ /vedārthavit kṛtī vāgmī nyāyavān padavittamaḥ /avilambamanāyas tam adrutaṃ dhīram ūrjitam /asaṃsaktākṣarapadaṃ rasabhāvasamanvitam //triṣaṣṭivarṇasaṃyuktam aṣṭasthānasamanvitam /vācayed vācakaḥ svasthaḥ svāsīnaḥ susamāhitaḥ //nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /devīṃ sarasvatīṃ caiva tato jayam udīrayet //īdṛśād vācakād rājañ śrutvā bhārata bhāratam /niyamasthaḥ śuciḥ śrotā śṛṇvan sa phalam aśnute //bhārataṃ śataparvoktaṃ muninā tattvadarśinā /daśabhir daśabhiś caiva parvaṇāṃ pāraṇaṃ smṛtam //sabhāntaṃ prathamaṃ proktaṃ dvitīyaṃ vanavāsikam /udyogāntaṃ tṛtīyaṃ tu bhīṣmāntaṃ ca caturthakam //pañcamaṃ droṇaparvāntaṃ karṇāntaṃ pāraṇaṃ tataḥ /viśokāntaṃ saptamaṃ tu śāntiparvāntam aṣṭamam //navamaṃ svargaparvāntam āścaryāntaṃ tataḥ param / || kecit tu saṃkhyākathanābhāvāt samatāniyamena daśasahasraślokasamāptiḥ pāraṇam *||(**HV_App.I,40.48**9:8) || kecit tu mahābhāratasya ekāvṛttir ekapāraṇam iti ca *||(**HV_App.I,40.48**9:9) pāraṇaṃ prathamaṃ prāpya dvijān kāmaiś ca tarpayet /agniṣṭomasya yāgasya phalaṃ vai labhate naraḥ //apsarogaṇasaṃkīrṇa vimānaṃ labhate mahat /prahṛṣṭaḥ sa tu devaiś ca divaṃ yāti samāhitaḥ //haṃsayuktaṃ vimānaṃ sa prahṛṣṭaḥ saha devataiḥ /sevyamāno 'maragaṇair divaṃ yāti samāhitaḥ /dvitīyaṃ pāraṇaṃ prāpya atirātraphalaṃ labhet /sadopanṛtyamānaḥ san gandharvāpsarasāṃ gaṇaiḥ /candraraśmipratīkāśair hayair yuktam manojavaiḥ /taptahāṭakaniryūhaṃ vimānam adhirohati /svargataś ca mudā yukto ramate nandane vane /sarvaratnamayaṃ divyaṃ vimānam adhirohati //divyamālyāmbaradharo divyagandhānulepanaḥ /divyāṅgadadharo nityaṃ devaloke mahīyate //vimānaṃ sukṛtaṃ vāsaṃ sukhenaivopapadyate /mukuṭenāgnivarṇena jāmbūnadavibhūṣiṇā /divyāpsarovṛtaś caiva devagandharvasevitaḥ /tṛtīyaṃ pāraṇaṃ prāpya dvādaśāhaphalaṃ labhet /vasaty amarasaṃkāśo varṣāṇy ayutaśo divi //caturthe vājapeyasya pañcame dviguṇaṃ labhet /phalaṃ naravaraśreṣṭha pāraṇe pāraṇe sati /uditādityasaṃkāśaṃ jvalantam analopamam //vimānaṃ vibudhaiḥ sārdham āruhya divi gacchati /varṣāyutāni bhavane śakrasya divi modate //ṣaṣṭhe dviguṇam astīti saptame triguṇaṃ phalam /kailāsaśikharākāraṃ vaidūryamayavedikam //parikṣiptaṃ ca bahudhā maṇividrumabhūṣitam /vimānaṃ samadhiṣṭhāya kāmagaṃ sāpsarogaṇam //sarvāṃl lokān vicarate dvitīya iva bhāskaraḥ //aṣṭame rājasūyasya pāraṇe labhate phalam /candrodayanibhaṃ ramyaṃ vimānam adhirohati //candraraśmipratīkāśair hayair yuktaṃ manojavaiḥ /sevyamāno varastrīṇāṃ candrāt kāntatarair mukhaiḥ //mekhalānāṃ ninādena nūpurāṇāṃ ca nisvanaiḥ /aṅke paramanārīṇāṃ sukhasupto vibudhyate //navame kraturājasya vājimedhasya bhārata /phalaṃ sa labhate martyo vimānaṃ caiva kāmikam /kāñcanastambhanirvyūhaṃ vaidūryamayavedikam /jāmbūnadamayair divyair gavākṣaiḥ sarvato vṛtam //sevitaṃ cāpsaraḥsaṃghair gandharvair divicāribhiḥ /vimānaṃ samadhiṣṭhāya śriyā paramayā jvalan //divyamālyāmbaradharo divyacandanabhūṣitaḥ /modate daivataiḥ sārdhaṃ divi deva ivāparaḥ //daśamaṃ pāraṇaṃ prāpya dvijātīn abhivandya ca /kiṃkiṇījālanirghoṣaṃ patākādhvajaśobhitam //vajravedikasaṃkāśaṃ vaidūryamaṇitoraṇam /hemajālaparikṣiptaṃ pravālavalabhīmukham //gandharvair gītakuśalair apsarobhiś ca śobhitam /vimānaṃ vibudhāvāsaṃ sukhenaivopapadyate //mukuṭenāgnivarṇena jāmbūnadavibhūṣaṇaḥ /divyacandanadigdhāṅgo divyamālyavibhūṣitaḥ //divyāṃl lokān vicarati divyair bhogaiḥ samanvitaḥ /vibudhānāṃ prasādena śriyā paramayā yutaḥ //atha varṣagaṇān evaṃ svargaloke mahīyate /tato gandharvasahitaḥ sahasrāṇy ekaviṃśatim /nivāseṣu vaset sukham |tato varṣasahasrāṇāṃ @puraṃdarapure ramye śakreṇa saha modate //dīpyamāno vimāneṣu lokeṣu vividheṣu ca /divyanārīgaṇākīrṇo nivasaty amaro yathā //tataḥ sūryasya bhavane candrasya bhavane tathā /śivasya bhavane rājan viṣṇor yāti salokatām //evam etan mahārāja nātra kāryā vicāraṇā /śraddhadhānena vai bhāvyam evam āha gurur mama //lekhakasya tu dātavyaṃ manasā yad yad icchati /pustakaṃ harivaṃśasya dātavyaṃ dakṣiṇānvitam /veṣṭanaṃ rajjusaṃyuktaṃ dadyād vaibhavasārataḥ /puṭike ca śubhe caiva phalasyānantyahetave /vācakāya pradātavyam ātmanaḥ putram icchatā /kāṃsyapātraṃ pradātavyaṃ sarpiḥsaṃpūrṇam eva ca /hiraṇyaṃ dakṣiṇā caiva sarvapāpaiḥ pramucyate /hastyaśvarathayānāni vāhanaṃ ca viśeṣataḥ /kaṭake kuṇḍale caiva brahmasūtraṃ tathāparam //vastraṃ caiva vicitraṃ ca gandhaṃ caiva viśeṣataḥ /devavat pūjayet taṃ tu viṣṇulokam avāpnuyāt /daṃpatī paridhānaṃ ca deyaṃ svarṇaṃ tathā vasu //pitaraḥ pitṛlokasthā jalpanti bahuśo vacaḥ /ko 'pi asmatkule bhūyād dharivaṃśaṃ śṛṇoti yaḥ /nūnaṃ vai tāritās tena tasya tuṣṭā varapradāḥ //śrute tu harivaṃśe vai dadāmaḥ putrasaṃtatim /putravān sa bhaven nūnaṃ daśa janmāni pañca ca //putrān pavitrān āpnoti yajñakarmakarān api /vaiṣṇavān viṣṇubhaktāṃś ca dvijabhaktāṃs tathaiva ca //harivaṃśasya vai śrotā punāty ā saptamaṃ kulam //ataḥ paraṃ pravakṣyāmi yāni deyāni bhārata /vācyamāne ca viprebhyo rājan parvaṇi parvaṇi //jātiṃ deśaṃ ca sattvaṃ ca māhātmyaṃ bharatarṣabha /dharmaṃ vṛttiṃ ca vijñāya kṣatriyāṇāṃ narādhipa //svasti vācya dvijān ādau tataḥ kāryaṃ pravartate /samāpte parvaṇi tataḥ svaśaktyā tarpayed dvijān //ādau tu bharataśreṣṭha gandhamālyārcitān dvijān /ādau tu vācakaṃ caiva vastragandhasamanvitam /paulome bharataśreṣṭha gandhamālyojjvalān dvijān /vidhivad bhojayed rājan madhupāyasam uttamam //tato mūlaphalaprāyaṃ pāyasaṃ madhusarpiṣā /āstike bhojayed rājan dadyāc caiva guḍaudanam /tataḥ sarvaguṇopetam annaṃ saṃbhavaparvaṇi /apūpaiś caiva pūpaiś ca modakaiś ca samanvitam //sabhāparvaṇi rājendra haviṣyaṃ bhojayed dvijān /āraṇyake mūlaphalais tarpayeta dvijottamān //āraṇyaparvam āsādya jalakumbhaṃ pradāpayet /tarpaṇāni ca mukhyāni vanyamūlaphalāni ca //sarvakāmaguṇopetaṃ viprebhyo 'nnaṃ pradāpayet /virāṭaparvaṇi tathā vāsāṃsi vividhāni ca //kāṃsyopadohanā gāś ca kāraṇārthaṃ pradāpayet /udyoge bharataśreṣṭha sarvakāmaguṇānvitam /suvarṇaṃ ca tathā dadyād udyoge ca śrute tathā /bhojanaṃ bhojayed viprān gandhamālyair alaṃkṛtān //bhīṣmaparvaṇi rājendra dattvā yānam anuttamam /bhojanaṃ caiva mṛṣṭānnam aṣṭau dānāni dāpayet /tataḥ sarvaguṇopetam annaṃ dadyāt susaṃskṛtam //droṇaparvaṇi viprebhyo bhojanaṃ paramārcitam /sarvakāmaguṇopetaṃ droṇaparvani bhārata /śarāś ca deyā rājendra cāpāny asivarās tathā //varmavastrāṇy alaṃkārān pūjayec ca dvijottamān /karṇaparvaṇy api tathā bhojanaṃ sārvakāmikam /viprebhaḥ saṃskṛtaṃ samyag dadyāt saṃyatamānasaḥ /śalyaparvaṇi rājendra modakaiḥ saguḍaudanaiḥ //apūpais tarpaṇaiś caiva sarvam annaṃ pradāpayet /gadāparvaṇy api tathā mudgamiśraṃ pradāpayet //sauptike parvaṇi tathā bhojanaṃ sārvakāmikam /strīparvaṇi tathā ratnais tarpayeta dvijottamān /ghṛtaudanaṃ purastāc ca aiṣīke dāpayet punaḥ //tataḥ sarvaguṇopetam annaṃ dadyāt susaṃskṛtam //śāntiparvaṇy api gate haviṣyaṃ bhojayed dvijān //anuśāsanike rājan mṛṣṭānnaṃ bhojayed dvijān /āśvamedhikam āsādya bhojanaṃ sārvakāmikam /tathāśramanivāse tu haviṣyaṃ bhojayed dvijān //mausale sārvaguṇikaṃ gandhamālyānulepanam /mahāprasthānike tadvat sarvakāmaguṇānvitam /prasthāne bharataśreṣṭha dadyāc copānahau śubhau /prāsthānike tathā parve miṣṭānnaṃ dāpayed dvijān /svargaparvaṇy api tathā haviṣyaṃ bhojayed dvijān //svargārohaṇake dadyād bhojanaṃ sarvakāmikam /suvarṇena ca saṃyuktaṃ vācakāya nivedayet /harivaṃśasamāptau tu sahasraṃ bhojayed dvijān /harivaṃśe tataḥ parvaṃ pāyasaṃ tatra bhojanam /harivaṃśe tu vai deyaṃ yac cāsya dayitaṃ gṛhe /harivaṃśe tathā parve pāyasaṃ tatra bhojayet /niṣkamātrasuvarṇena pustakaṃ ca pradāpayet /śravaṇena ca dānena putraprāptir na saṃśayaḥ /gām ekāṃ niṣkasaṃyuktāṃ brāhmaṇāya nivedayet /tadardhenāpi dātavyā daridreṇāpi pārthiva //lakṣmīnārāyaṇau pūjyau gandhapuṣpādyalaṃkṛtaiḥ //umāmaheśvaraṃ caiva tadagre sthāpayed sudhīḥ /pustakaṃ pūjayitvā tu vastrāgandhādyalaṃkṛtam /śravaṇaṃ harivaṃśasya kartavyaṃ ca yathāvidhi //vācake hemakeyūraṃ uṇḍalābharaṇādikam /umāmaheśvaraṃ caiva daṃpatyoś ca yathāvidhim //pustakaṃ harivaṃśasya vācakāya pradāpayet /juhuyāc ca daśāṃśena tilamājyapariplutaiḥ //ekādaśa varṇaniṣkāḥ pradātavyā ca dakṣiṇā //pratiparvasamāptau tu pustakaṃ vai vicakṣaṇaḥ /suvarṇena ca saṃyuktaṃ vācakāya nivedayet //ślokaṃ vā ślokapādaṃ vā akṣaraṃ vā nṛpātmaja /śṛṇuyād ekacittas tu viṣṇudayito bhavet //vyāsaṃ caiva sapatnīkaṃ pūjayec ca yathāvidhi /lakṣmīnārāyaṇaṃ devaṃ pūjitaṃ tac ca pūjayet //vācakaṃ pūjayed yas tu bhūmivastrasudhenubhiḥ /viṣṇuḥ saṃpūjitas tena sa sākṣād devakīsutaḥ //pāraṇe pāraṇe rājan yathāvad bharatarṣabha //samāpya sarvāḥ prayataḥ saṃhitāḥ śāstrakovidaḥ /śubhe deśe niveśyātha kṣaumavastrābhisaṃvṛtāḥ //śuklāmbaradharaḥ sragvī śucir bhūtvā svalaṃkṛtaḥ /arcayeta yathānyāyaṃ gandhamālyaiḥ pṛthak pṛthak //pustakaṃ prayataḥ pūjya svarṇaratnair duḥkūlakaiḥ /prārthayeta tato nūnaṃ sarvakāmāny athepsitān /śrīphalārghyaṃ karābhyāṃ ca gṛhītvā tatra daṃpatī / (atha prārthanā) /(**HV_App.I,40.144**40:4) oṃ brahman viṣṇo maheśāna putrān dehi mamānaghān /sāvitrīsahito brahmaṃl lakṣmīsahita keśava /pārvatīsahitaḥ svāmiñ śiva putrān dadasva naḥ /putradānene deveśa putravantaṃ kuruṣva mām / (iti prārthanā) /(**HV_App.I,40.144**40:9) pradakṣiṇāṃ namaskāro harau pustakam eva /jaya devādhideveśa lakṣmīvāsa namo 'stu te /jaya tvaṃ jagatāṃ nātha kāmanāṃ mama pūraya /yaṃ yaṃ cintayate kāmaṃ taṃ tam āpnoti niṣcitam /harivaṃśaḥ śruto yena tasya hastagato jayaḥ /viṣṇur eva mahāyogī yogena stūyate hi yaḥ /stūyate brahmasahitair ṛṣibhiḥ śaṃkareṇa ca /stūyate sarvadevaiś ca prasannabalapauruṣaiḥ /kuryāt ṣoḍaśabhiḥ karṣair mūrtiṃ nārāyaṇasya tu /narasya daśabhiḥ karṣaiḥ suvarṇasya narādhipa /bhūṣaṇaiḥ samalaṃkṛtya pratiṣṭḥāṃ kārayet tayoḥ /mahāpuruṣasūktena hy abhiṣekaṃ tu kārayet /pūjayitvā gandhamālyaiḥ svastivācanapūrvakam /juhuyād vaiṣṇavair mantrair aṣṭottaraśataṃ tilaiḥ /homānte mūrtisahitaṃ harivaṃśasya pustakam /pūjayet prayato bhūtvā śraddadhānena cetasā /sarvālaṃkārasaṃyuktaṃ mūrtiyuktaṃ savedanam /citrapuṣṭadvayayutam ācāryāya nivedayet /tataś ca brāhmaṇān rājan prayataḥ śiṣṭamānasaḥ /saṃhitāpustakān rājan prayataḥ susamāhitaḥ /bhaktair māṃsaiś ca peyaiś ca kāmaiś ca vividhaiḥ śubhaiḥ //hiraṇyaṃ ca suvarṇaṃ ca dakṣiṇām atha dāpayet /sarvatra tripalaṃ svarṇaṃ dātavyaṃ prayatātmanā /tadardhaṃ pādaśeṣaṃ vā vittaśāṭyavivarjitam /yad yad evātmano 'bhīṣṭaṃ tad tad deyaṃ dvijātaye /sarvathā toṣayed bhaktyā vācakaṃ gurum ātmanaḥ /devatāḥ kīrtayet sarvā naranārāyaṇau tathā //tato gandhaiś ca mālyaiś ca svalaṃkṛtya dvijottamān /tarpayed dvividhaiḥ kāmair dānaiś coccāvacais tathā //atirātrasya yajñasya phalaṃ prāpnoti mānavaḥ /prāpnuyāc ca kratuphalaṃ tathā parvaṇi parvaṇi //vācako bharataśreṣṭha vyaktākṣarapadasvaraḥ /bhaviṣyaṃ śrāvayed viprān bhārataṃ bharatarṣabha /bhuktavatsu dvijendreṣu yathāvat saṃpradāpayet /vācakaṃ bharataśreṣṭha bhojayitvā svalaṃkṛtam /brāhmaṇeṣu tu tuṣṭeṣu prasannāḥ sarvadevatāḥ /anena vidhinā yas tu harivaṃśaṃ śṛṇoti hi /atirātrasya yajñasya phalaṃ prāpnoti mānavaḥ /vittaśāṭyaṃ samāśritya yo nu kuryād imaṃ vidhim /yathoktaṃ na phalaṃ tasya bhaved iha na saṃśayaḥ /śrutvā tatpustakaṃ deyaṃ pratimā parvaṇi tathā /ācāryāya prayatnena toṣayed brāhmaṇaṃ tathā /vācakaḥ parituṣṭaś ca śubhāṃ prītim anuttamām /vācake parituṣṭe tu śubhā prītir anuttamā /tato hi varaṇaṃ kāryaṃ dvijānāṃ bharatarṣabha //sarvakāmair yathānyāyaṃ sādhubhiś ca pṛthagvidhaiḥ /ity eṣa vidhir uddiṣṭo mayā te dvipadāṃ vara /śraddadhānena vai bhāvyaṃ yan māṃ tvaṃ paripṛcchasi //harivaṃśam imaṃ puṇyaṃ vidhinā kena suvrata /śṛṇuyāt puruṣo nityaṃ paṭhec ca niyatātmavān /tathā vakṣyāmi te sarvaṃ śṛṇuṣvaikamanā nṛpa /namaskṛtya jagannāthaṃ devaṃ nārāyaṇaṃ harim /pārāśaryaṃ tathā vyāsaṃ māṃ ca tvāṃ ca jagatpate /arcayet pustakaṃ pūrvaṃ gandhapuṣpādinā saha /snātvā śuciḥ prasannātmā savyenādāya pustakam /dakṣiṇena namaskṛtya kareṇa vidhinā naraḥ /adhyāyaṃ ekaṃ devebhyaḥ śrāvayeta sadā naraḥ /gandharvebhyaḥ piśācebhyo guhyakebhyas tathaiva ca /vāgyataḥ prayato bhūtvā ekam adhyāyam ācaret /tataś cāpi yathāśakti paṭheta niyatātmavān /śrāvayet satataṃ vipro nityaṃ deveśvare harau /sukhaduḥkhe tathā krodhe devakārye tathaiva ca /pitṛkārye tathā yāne vivāhe maṃgale 'pi ca /sāyaṃ prātaḥ sadā rājan manaḥkṣobhe tathaiva ca /vidyārambhe tathā cānte vidyāgrahaṇasaṃnidhau /vācayeta mahārāja tatra tatra samṛddhaye /caritaṃ devadevasya puṇyātyeva divāniśam /tasmāt sarvaprayatnena paṭhed vaṃśaṃ harer nṛpa /na nāstikeṣu vaktavyaṃ kṛtaghne na ca pāpiṣu /vācayan vāpi rājendra tadā tūṣṇīṃ tu saṃyataḥ /anyathā kilbiṣī rājan nātra kāryā vicāraṇā /caturvargapradaṃ nityaṃ caritaṃ keśavasya ha /tasmād dhi bhavatā nityaṃ gopyaṃ sarvatra bhārata /śuśrūṣave ca vaktavyaṃ namaskṛtya janārdanam /niyamasthaḥ śuciḥ śrotā śṛṇuyān nānyamānasaḥ /idaṃ cāpy aparaṃ rājañ śṛṇu yatnaparo bhava /pāraṇakramam evaitat pātre darbhān samānayet /udakumbhān samānīya kuryāt pāraṇam āditaḥ /samāpte pāraṇe rājan snānaṃ tena samārabhet /vācakasyāpi rājendra ślakṣṇaṃ vāsoyugaṃ dadet /māṇikyaṃ hāṭakaṃ vāpi bhūmiṃ gāś cāpi yatnataḥ /tena prīto harir viṣṇur ātmasāyujyam ānayet /idaṃ puṇyam idaṃ puṇyam ity uvāca mahāmuniḥ /yaḥ śrāvayed dharer nityaṃ yathāśakti naraḥ sadā /harer vaṃśaṃ harer vaṃśaṃ iti vā nityam ācaret /harivaṃśe sthite rājan ko nāma narakaṃ vrajet /kṛpaṇo vā yadi syāt tu kasyāhur narake bhayam /etasya śravaṇe rājan pāraṇe ca narottama /tasmād yatnavatā nityaṃ śreyaś ca param ṛcchati /ity etat pāraṇe puṇyaṃ śravaṇeṣu ca yo vidhiḥ /proktāv etau mayā vipra mahābhāratakīrtane /mahāgranthaṃ mahārthaṃ ca mahad yuddhasamāśrayam /mahadbhir dhāryate yasmān mahābhāratam ucyate /bhārataṃ śṛṇuyān nityaṃ bhārataṃ parikīrtayet /bhārataṃ bhavane yasya tasya haste gato jayaḥ /yaḥ śṛṇoti vividhena saṃhitāṃ @śrāvayed dvijavarāṃś ca bhaktitaḥ |sottamāṃ gatiṃ avāpya modate @devasaṃgha saṃhitas triviṣṭape ||dvaipāyanoṣṭapuṭaniḥsṛtam aprameyaṃ @puṇyaṃ pavitram atha pāpaharaṃ śivaṃ ca |yo bhārataṃ samadhigacchati vācyamānaṃ @kiṃ tasya puṣkarajalair abhiśecanena ||yo gośataṃ kanakaśṛṅgakhuraṃ pradadyād @viprāya vedaviduṣe vinayānvitāya |puṇyāṃ ca bhāratakathāṃ śṛṇuyāt sademāṃ @tulyaṃ phalaṃ bhavati tasya ca tasya caiva ||ity uktvā virarāmaivaṃ vyāsaśiṣyo mahātapāḥ /janamejayas tu rājarṣir viṣṇor bhaktiṃ samudvahan /śaśāsa ca nṛpo rājā rājyaṃ nihatakaṇṭakam /ubhau sukṛtinau loke kṛṣṇaprītisamanvitau / (niyataṃ svargagāminau) |(**HV_App.I,40.157**49A:2) bhāratād vividhaṃ puṇyaṃ bhārate vividhāḥ kathāḥ /bhārataṃ sevate yaś ca dīrgham āyur avāpnuyāt / (sa yāti paramaṃ padam) |(**HV_App.I,40.157**49A:5) bhārataṃ sarvaśāstrāṇām uttamaṃ bharatarṣabha /bhāratāt prāpyate śreyo mokṣas tena bravīmi te /mahābhāratam ākhyānaṃ kṣitiṃ gāṃ ca sarasvatīṃ /brāhmaṇān keśavaṃ caiva prātar utthāya kīrtayet / (kīrtayan nāvasīdati) |(**HV_App.I,40.157**49A:10) vande māyāraṇe puṇye bhārate bharatarṣabha /ādau cānte ca madhye ca hariḥ sarvatra gīyate /yatra viṣṇukathā divyā śrūyate ca sanātanaḥ /tac chrotavyaṃ manuṣyeṇa paraṃ sukham ihecchatā /eta . . . mahārthaṃ ca mahad yuddhasamāśrayam /mahadbhir dhriyate yasmān mahābhāratam ucyate /bhārata neha saṃhitāṃ (sic) |śrāvayed budhajanāṃś ca bhaktitaḥ @sottamāṃ gatim avāpya modate |devasaṃghasahitas triviṣṭape @putrapautrasahitaś ca vīryavān |bhārataśravaṇe rājan pāraṇe ca nṛpottama /sadā yatnavatā bhāvyaṃ śreyas tu param icchatā //bhārataṃ śṛṇuyān nityaṃ bhārataṃ parikīrtayet /bhārataṃ bhavane yasya tasya hastagato jayaḥ //bhārataṃ paramaṃ puṇyaṃ bhārate vividhāḥ kathāḥ /bhārataṃ sevyate devair bhārataṃ paramaṃ padam //bhārate śriyam abhyeti bhārataṃ yāga ucyate /bhārataṃ sarvaśāstrāṇām uttamaṃ bharatarṣabha /bhāratāt prāpyate mokṣas tattvam etad bravīmi te //mahābhāratam ākhyānaṃ kṣitiṃ gāṃ ca sarasvatīm /brahmāṇaṃ keśavaṃ caiva kīrtayan nāvasīdati //vede rāmāyaṇe puṇye bhārate bharatarṣabha /ādau cānte ca madhye ca hariḥ sarvatra gīyate //yatra viṣṇukathā divyāḥ śrutayaś ca sanātanāḥ /tac chrotavyaṃ manuṣyena paraṃ padam ihecchatā //etat pavitraṃ paramam etad dharmanidarśanam /etat sarvaguṇopetaṃ śrotavyaṃ bhūtim icchatā //yad dattaṃ śṛṇuyān nityaṃ śraddhāyuktena saṃyutam /kriyate 'sārasaṃsāre vāñchitasyaiva kāraṇam /harivaṃśasya śravaṇam iti dvaipāyano 'bravīt /aśvamedhasahasreṇa vājapeyaśatais tathā /yat phalaṃ prāpyate puṃbhis tad dharer vaṃśapāraṇāt /ajaram amaram ekaṃ dhyeyam ādyantaśūnyaṃ @saguṇam aguṇam ādyaṃ sthūlam atyantasūkṣmam |nirupamam anumeyaṃ yogināṃ jñānagamyaṃ @tribhuvanagurum īśaṃ tvāṃ prapanno 'smi viṣṇo |sarvas taratu durgāṇi sarvo bhadrāṇi paśyatu /sarveṣāṃ vāñchitā arthā bhavantv asya ca pāraṇāt /yathānukīrtanaṃ puṇyaṃ pavitraṃ pāpanāśanam /gosahasrasamaṃ puṇyaṃ vājimedhaśataṃ phalam /dharmārthakāmamokṣāṃś ca labhate nātra saṃśayaḥ /kāyikaṃ vācikaṃ caiva manasā samupārjitam /tat sarvaṃ nāśam āyāti tamaḥ sūryodaye yathā //aṣṭādaśapurāṇānām śravaṇād yat phalaṃ bhavet /tat phalaṃ samavāpnoti vaiṣṇavo nātra saṃśayaḥ //striyaś ca puruṣāś caiva vaiṣṇavaṃ padam āpnuyuḥ /strībhiś ca putrakāmābhiḥ śrotavyaṃ vaiṣṇavaṃ yaśaḥ //dakṣiṇā cātra deyā vai niṣkapañcasuvarṇakam /vācakāya yathāśaktyā yathoktaṃ phalam icchatā //svarṇaśṛṃgīṃ ca kapilāṃ savatsāṃ vastrasaṃvṛtām /vācakāya ca dadyād dhi ātmanaḥśreyaḥ icchatā //alaṃkāraṃ pradadyāc ca pāṇyor vai bharatarṣabha /karṇasyābharaṇaṃ dadyād dhanaṃ caiva viśeṣataḥ //bhūmidānaṃ samādadyād vācakāya narādhipa /bhūmidānasamaṃ dānaṃ na bhūtaṃ na bhaviṣyati //śṛṇoti śrāvayed vāpi satataṃ caiva yo naraḥ /sarvapāpavinimukto vaiṣṇavaṃ padam āpnuyāt //pitṝn uddharate sarvān ekādaśa samudbhavān /ātmānaṃ sasutaṃ caiva striyaṃ ca bharatarṣabha //daśāṃśaś caiva homo 'pi kartavyo 'tra narādhipa //idaṃ mayā tavāgre ca proktaṃ sarvaṃ nararṣabha /prabhāvaṃ padmanābhasya svapataḥ sāgarāmbhasi /puṣkare vai yathodbhūtā devāḥ sarṣigaṇāḥ purā //ādityā vasavo rudrā marutaś coṣmapās tathā /aśvinau ca mahābhāgau śataśo 'tha sahasraśaḥ /ṛṣayaś ca mahātmānaḥ sādhyā viśveśvarās tathā //vyāsarṣiṇā purā proktam etad ākhyāhi me 'khilam /bṛṃhitaḥ paramodāro vedavedāntavit tathā /kriyantaṃ caiva kālaṃ vai sa śete puruṣottamaḥ //etad ākhyāhi nikhilaṃ yogaṃ yogavidāṃ pate /tvaṃ hi naḥ paramodāro vedavedāṅgavit tathā //śṛṇvatas tasya me kīrtiṃ na tṛptir upajāyate //kiyantaṃ sa ca kālaṃ vai śete sa puruṣottamaḥ /kiyantaṃ caiva śayite kālaṃ kālasya saṃbhavaḥ //kiyatā caiva kālena uttiṣṭhati surādhipaḥ /katham utthāya bhagavān asṛjan nikhalaṃ jagat //ke prajāpatayas tatra āsan pūrvaṃ mahāmune /kathaṃ nirmitavāṃś caiva sa tu lokān sanātanaḥ //evam ekārṇave ghore naṣṭe sthāvarajaṅgame /naṣṭadevāsuragaṇe pranaṣṭoragarākṣase //naṣṭānilānale loke naṣṭākāśamahītale /kevalaṃ gahvarībhūte mahābhūtaviparyaye //prabhur mahābhūtapatir mahātejā mahākṛtiḥ /āste sa ca suraśreṣṭho vidhim ādāya kaṃ mune //śṛṇomi parayā bhaktyā tava vaktrād viśeṣataḥ /tan me tvam upapannāya brahmann etad asaṃśayam /vaktum arhasi dharmiṣṭha yaśo nārāyaṇātmakam //prādurbhāvaṃ puraskṛtya bhūtaṃ bhavyaṃ mahātmanaḥ /śrāddhānām upaviṣṭānāṃ bhagavan vaktum arhasi //nārāyaṇayaśojñāne yā bhaved bhavataḥ spṛhā /tvadvaṃśānaghapūtasya kāryaṃ kuru kularṣabha //tam āśritya spṛhā yeṣāṃ teṣāṃ yuktā jagatpate /śṛṇuṣvādipurāṇebhyo devatābhyo yathāśruti /brāhmaṇānāṃ ca vadatāṃ śruto 'smābhir mahātmanām //yathā ca tapasā dṛṣṭvā bṛhaspatisamadyutiḥ /parāśarasutaḥ śrīmān gūrur dvaipāyano 'bravīt //tat te 'haṃ saṃpravakṣyāmi yathāśakti yathāśruti /na vijñātuṃ mayā śakyam ṛṣimātreṇa bhārata //kaḥ samutsahate jñātuṃ paraṃ nārāyaṇātmakam /viśvātmano 'yaṃ brahmāpi na vedayati tattvataḥ //śrutaṃ me viśvadevānāṃ yad rahasyaṃ maharṣiṇām /yad divyaṃ sarvadevānāṃ yat tattvaṃ tattvavādinām //tad adhyātmavidāṃ cintyaṃ kāraṇaṃ caiva karmaṇām /adhidaivaṃ yad adhyātmaṃ yad daivam iti saṃjñitam //yadbhūtam adhibhūtaṃ ca yat paraṃ ca maharṣiṇām /tat satyaṃ devadṛṣṭaṃ ca yat satyaṃ yatayo viduḥ //yaḥ kartā kārako buddhir manaḥ kṣetrajña eva ca /pradhānaṃ puruṣaḥ śāstā yaḥ kaścid abhiśabdyate //kālaḥ kālaṃ svapayati draṣṭā svādhīna eva ca /prāṇaḥ pañcavidhaś caiva dhruvam akṣaram eva ca //ucyate vividhair bhāvais tasyaivānagha tatparaiḥ /sa eva bhagavān sarvaṃ karoti vikaroti ca //yo 'smān kārayate karma tena sma vyākulīkṛtāḥ /yajāmahe tam eveśaṃ tam evecchāma nirvṛtāḥ //yo vaktā yaś ca vaktavyo yaś cāhaṃ prabravīmi te /idaṃ śṛṇuta yacchreyo yac cānyat parijalpatha //yāḥ kathāś caiva vartante śrutayo vātha gahvarāḥ /viśvaṃ viśvapatir devaḥ sarvaṃ nārāyaṇātmakam //yat satyaṃ yad amṛtam ādim akṣaraṃ vai @yad bhūtaṃ bhavati mithaś ca yad bhaviṣyam |yat kiṃcic caram acarāvyayaṃ triloke @tat sarvaṃ puruṣavaraḥ prabhur variṣṭhaḥ ||catvāry āhuḥ sahasrāṇi varṣāṇāṃ tat kṛtaṃ yugam /tasya tāvacchatī saṃdhyā dviguṇā janamejaya //tatra dharmaś catuṣpādo hy adharmaḥ pādavigrahaḥ /svadharmaniratāḥ santo yajante caiva mānavāḥ //viprāḥ sthitā dharmaparā rājavṛtte sthitā nṛpāḥ /kṛṣyām abhiratā vaiśyāḥ śūdrāḥ śuśrūṣavaḥ sthitāḥ //sadā sattvaṃ ca satyaṃ ca dharmaś caiva vivardhate /sadbhir ācaritaṃ yac ca kriyate khyāyate ca vai //etat kṛtayuge vṛttaṃ sarveṣām eva bhārata /prāṇināṃ dharmabuddhīnām api cen nīcayoninām //trīṇi varṣasahasrāṇi tretāyugam ihocyate /tasya tāvacchatī saṃdhyā dviguṇā parikīrtitā //dvābhyām adharmaḥ pādābhyāṃ tribhir dharmo vyavasthitaḥ /tatra satyaṃ ca sattvaṃ ca kṛte sarvaṃ vidhīyate //tretāyāṃ vikṛtiṃ yānti varṇā laulyena saṃyutāḥ /cāturvarṇyasya vaikṛtyād yānti daurbalyam āśritaḥ //eṣā tretāyugagatir vicitrā devanirmitā /dvāparasyāpi yā ceṣṭā tām api śrotum arhasi //dvāparaṃ dve sahasre tu varṣāṇāṃ kurusattama /tasya tāvacchatī saṃdhyā dviguṇā parikīrtitā //tatrāpy arthaparā viprā jñānino rajasāvṛtāḥ /śaṭhā naikṛtikāḥ kṣudrā jāyante kurupuṃgava /dvābhyāṃ dharmaḥ sthitaḥ padbhyām adharmas tribhir utthitaḥ //viparyayaṃ yānti śanaiḥ kṛte ye dharmasetavaḥ /brāhmaṇyabhāvā naśyanti tathāstikyaṃ viśīryate /vratopavāsās tyajyante dvāpare yugaparyaye //tathā varṣasahasraṃ tu varṣāṇāṃ dve śate tathā /saṃdhyāyāḥ parisaṃkhyātaṃ krūraṃ kaliyugaṃ smṛtam //tatrādharmaś catuṣpādaṃ syād dharmaḥ pādavigrahaḥ /kāminas tamasā channā jāyante tatra mānavāḥ //naivopavāsakṛt kaścin na sādhur na ca satyavāk /nāstiko brahmavaktā vā naro bhavati vai tadā //ahaṃkāragṛhītāś ca prakṣīṇasnehabāndhavāḥ /viprāḥ śūdrasamācārāḥ śūdrās tv ācāralakṣaṇāḥ //dūṣakās tv āśramāṇāṃ ca varṇānāṃ caiva saṃkarāḥ /agamyeṣv abhirajyante vatsyanty evaṃ kalau yuge //āyus tathaiva saṃdehe yugānte janamejaya /evaṃ dvādaśasāhasraṃ tatraitad yugam ucyate /tad ekasaptatiguṇaṃ manvantaram ihocyate //bhūyaś caturdaśaguṇaṃ tad aho brahmaṇaḥ smṛtam /trayyāṃ caiva tu saṃdeho yugānte janamejaya /divyāṃ dvādaśasāhasrīṃ yugākhyaṃ kavayo viduḥ /etatsahasraparyantaṃ tad aho brāhmam ucyate //tato 'hani gate tasmin sarveṣām eva dehinām /śarīranirvṛtiṃ cakre rudraḥ saṃhārabuddhimān //devatānāṃ ca sarvāsāṃ brāhmaṇānāṃ mahīpate /daityānāṃ dānavānāṃ ca yakṣagandharvarakṣasām //devarṣīṇāṃ brahmarṣīṇāṃ tathā rājarṣiṇāṃ api /kiṃnarāṇām apsarasāṃ bhujaṅgānāṃ tathaiva ca //parvatānāṃ nadīnāṃ ca paśūnāṃ caiva bhārata /tiryagyonigatānāṃ ca sattvānāṃ kṛmiṇāṃ tathā //mahābhūtapatir devaḥ pañca bhūtāni bhūtakṛt /jagatsaṃharaṇārthāya kurute vaiśasaṃ mahat //bhūtvā sūryaś cakṣuṣī cādadāno @bhūtvā vāyuḥ saṃharan prāṇijālam |bhūtvā vahnir dahyate sarvalokān @megho bhūtvā bhūya evābhyavarṣat ||bhūtvā nārāyaṇo yogī saptamūrtir vibhāvasuḥ /gabhastibhiḥ pradīptābhiḥ saṃśoṣayati sāgarān //pītvārṇavāṃś ca sarvān sa nadīkūpāṃś ca sarvaśaḥ /parvatānāṃ ca salilaṃ sarvam ādāya raśmibhiḥ //bhittvā sahasraśaś caiva mahīṃ gatvā rasātalam /rasātalagataṃ kṛtsnaṃ pibate rasam uttamam //apsu sṛjan kledam anyad dadāti prāṇināṃ dhruvam /tat sarvam aravindākṣa ādatte puruṣottamaḥ //vāyuś ca balavān bhūtvā sa vidhūyākhilaṃ jagat /prāṇodayaṃ surāṇāṃ ca vāyunā kurute hariḥ //tato devagaṇānāṃ ca sarveṣām eva dehinām /ye cendriyagaṇāḥ sarve ye cānye rajasodbhavāḥ /rūpaṃ ghrāṇaṃ śarīraṃ ca pṛthivīm āśritā guṇāḥ //jihvā rasaś ca snehaś ca saṃśritāḥ salilaṃ guṇāḥ /rūpaṃ cakṣur vipākaś ca jyotir evāśritā guṇāḥ //ta ekībhūya sarve 'pi pralaye samupasthite /sparśaḥ prāṇaś ca ceṣṭā ca pavanaṃ saṃśritā guṇāḥ /śabdaṃ śrotraṃ ca yoniś ca gaganaṃ saṃśritā guṇāḥ /lokamāyā bhagavatā muhūrtena vināśitāḥ /mano buddhiś ca sarveṣāṃ kṣetrajñaś ceti yaḥ śrutaḥ /parameṣṭhinaṃ vareṇyaṃ ca hṛṣīkeśaṃ samāśritāḥ //tato bhagavatā tatra raśmibhiḥ parivāritāḥ /vāyunākṛṣyamāṇāś ca rūpānyonyasamāśrayāt //teṣāṃ saṃgharṣajodbhūtaḥ pāvakaḥ śatadhā jvalan /adahan nikhilāṃl lokān ugraḥ saṃvartako 'nalaḥ //sa parvatāṃs tarūn gulmāṃl latāvallīs tṛṇāni ca /vimānāni ca divyāni purāṇi vividhāni ca //āśramāṃś ca tathā puṇyān divyāny āyatanāni ca /yāni cāśrayaṇīyāni tāni sarvāṇi so 'dahat //bhasmībhūtāṃs tataḥ sarvāṃl lokāṃl lokagurur hariḥ /bhūyo nirvāpayāmāsa jalayuktena karmaṇā //sahasradṛṅ mahātejā bhūtvā kṛṣṇo mahāghanaḥ /divyatoyena haviṣā tarpayāmāsa medinīm //tataḥ kṣīranikāśena svādunā paramāmbhasā /śivena puṇyena mahī nirvāṇam agamat param //tena sā jalasaṃchannā payasā sarvato dharā /ekārṇavajalā bhūtvā sarvasattvavivarjitā //mahābhūtāny api ca taṃ praviṣṭāny amitaujasam /naṣṭārkapavanākāśe sūkṣme janavivarjite //saṃśoṣayitvā pītvā ca kalpayitvā ca dehinaḥ /dagdhvā saṃtāpayitvā ca vasaty ekaḥ sanātanaḥ //paurāṇaṃ rūpaṃ āsthāya kim apy amitabuddhimān /ekārṇavajale hy āsīd yogī yogam upāgataḥ //vaṭapatraṃ samādāya harir yogena kenacit /tasyopari jagannāthaḥ śete bālatvam āśritaḥ //ayutānāṃ sahasrāṇi gatāny ekārṇave 'mbhasi /na cainaṃ kaścid avyaktaṃ vyaktaṃ veditum arhati //ekārṇavavidhiḥ ko 'yaṃ yaś caiṣa parikīrtitaḥ /ka eṣa puruṣo nāma kiṃ yogaḥ kaś ca yogavān //etāvantam asau kālam ekārṇavavidhiṃ prati /kariṣyatīmaṃ bhagavān iti kaścin na budhyate //na draṣṭā naiva vaditā na jñātā naiva pārśvataḥ /na sma vijñāyate kaścid ṛte taṃ devaṃ uttamam //nabhaḥ kṣitiṃ pavanam atha prakāśayan @prajāpatiṃ bhuvanapatiṃ sureśvaram |pitāmahaṃ śrutinilayaṃ mahāmuniṃ @mahodadhau śayanaṃ arocayat prabhuḥ ||evam ekārṇavībhūte śete loke mahādyutiḥ /naṣṭe sthāvarajaṅgame |naṣṭānalānile loke naṣṭākāśe mahītale /candrasūryagrahe naṣṭe @pracchādya salilaṃ sarvaṃ harir nārāyaṇaḥ prabhuḥ //pracchādya salilenorvīṃ haṃso nārāyaṇāyate /mahato rajaso madhye mahārṇavasamasya vai /virajasko mahābāhur akṣaraṃ brahma yaṃ viduḥ //atmarūpaprakāśena manasā saṃvṛtaḥ prabhuḥ /divyam āsthāya kālaṃ tu tataḥ suṣvāpa so 'vyayaḥ //manasādhikam āsthāya yatra taṃ satram āsate /yathātattvaṃ paraṃ jñānaṃ sūtaṃ yad brahmaṇo matam /rahasyāraṇyakodiṣṭaṃ yatropaniṣadaṃ smṛtam //puruṣo yajña ity evaṃ yat paraṃ parikīrtitam /yac cānyat puruṣākhyaṃ syāt sarvaṃ tat puruṣottamaḥ //ye ca yajñaparā viprā ṛtvijā iti saṃjñitāḥ /ātmadehāt purā bhūtvā yajñebhyaḥ śrūyatāṃ tadā //brahmāṇaṃ paramaṃ vaktrād udgātāraṃ ca sāmagam /hotāram atha cādhvaryuṃ bāhubhyām asṛjat prabhuḥ //brāhmaṇo brāhmaṇacchaṃsī prastotāraṃ ca sarvaśaḥ /tanmitraṃ varuṇaṃ sṛṣṭvā pratiṣṭhātāram eva ca //udasat pratihartāraṃ hotāraṃ caiva bhārata /adhyāpakam athorubhyāṃ neṣṭhāraṃ caiva bhārata //pāṇibhyām atha cāgnīdhraṃ brahmaṇyaṃ caiva yajñiyam /grāvāṇam atha bāhubhyāṃ sūnetāraṃ ca cakṣuṣaḥ //evam evaiṣa bhagavān ṣoḍaśaitāñ jagatpatiḥ /pravaktṝn sarvajñānām ṛtvijo 'sṛjad uttamān //tad eṣa vai vedamayaḥ puruṣo yajñasaṃjñitaḥ /vedāś ca tanmayāḥ sarve sāṅgopaniṣad akriyāḥ //svapity ekārṇave caiva yadāścaryam abhūt tadā /śrūyatāṃ tad yathāvṛttaṃ mārkaṇḍeyo 'nubhūtavān //jīrṇo bhagavatas tasya kukṣāv eva mahāmuniḥ /bahuvarṣasahasrāyus tasyaiva varatejasā //iti tīrthaprasaṅgena pṛthivītīrthagocaraḥ /āśramān api puṇyāṃś ca tīrthāny āyatanāni ca //deśān rāṣṭrāṇi citrāṇi purāṇi vividhāni ca /japahomarataḥ kṣāntas tapo ghoraṃ samāśritaḥ //rudraṃ sarveśvaraṃ śaṃbhuṃ brahmāṇaṃ kamalāsanam /candrādityau tathā vāyum indraṃ varuṇam eva ca //agniṃ yamaṃ bhūtapatiṃ kālamṛtyuṃ tathaiva ca /parvatān atha sarvāṃś ca nadīsāgarasaptamān //dadarśa sarvaṃ bhagavān mahāmuniḥ @kukṣau jagatkartur asau jagatpateḥ |svayaṃ ca mūrteḥ puruṣottamasya @tatraiva māyāpaṭale jaganmaye ||kadācit paryaṭan bhūyo bahukālaṃ śramānvitaḥ /mārkaṇḍeyas tatas tasya śanair vaktrād viniḥsṛtaḥ /niṣkrāmantaṃ na cātmānaṃ jānīte devamāyayā //niṣkrāntas tasya vadanād ekārṇavam atho gataḥ /sarvatas tapasā channaṃ mārkaṇḍeyo nirīkṣate //tasyotpannaṃ bhayaṃ tīvraṃ saṃśayaś cātmajīvite /vaṭapatre sthitaṃ devaṃ dadarśa muditātmavān /devadarśanasaṃhṛṣṭo vismayaṃ cāgamat param //sa cintayati madhyastho mārkaṇḍeyo 'bhiśaṅkitaḥ /kiṃ svid bhaved iyaṃ cintā mohaḥ svapno 'nubhūyate //vyaktam anyatamo bhāvo hy eteṣāṃ bhavitā mama /na hīdṛśam asaṃkliṣṭam ayuktaṃ satyam arhati //naṣṭacandrārkapavane channaparvatabhūtale /katamaḥ syād ayaṃ loka iti cintāṃ vyavasthitaḥ //apaśyac cādipuruṣaṃ śayānaṃ parvatopamam /toyārdram iva jīmūtaṃ madhye magnaṃ mahārṇave //salilārdhād adho magnaṃ jīmūtam iva sāgare /tapantam iva tejobhir bhāsvantam iva varcasā /jāgrantam iva gāmbhīryāc chvasantam iva pannagam //sa devaṃ praṣṭum āyāti ko bhavān iti vismayāt /gāmbhīryāj jāgratam iva jvalantam iva tejasā //tathaiva ca śanair bhūyo muniḥ kukṣiṃ praveśitaḥ //sa praviṣṭaḥ punaḥ kukṣau mārkaṇḍeyaḥ suniścitaḥ /tathaiva carate bhūyo 'vijānan svapnadarśanam //sa tathaiva yathāpūrvaṃ pṛthivīm aṭate balāt /puṇyatīrthāni pūtāni nirīkṣann iva bhūtale //kratubhir yajamānāṃś ca samāptavaradakṣiṇaiḥ /paśyate devakukṣisthān yajñiyāñ śataśo dvijān //sadvṛttam āśritāḥ sarve varṇā brāhmaṇapūrvakāḥ /catvāraś cāśramāḥ samyag yathoddiṣṭapadānugāḥ //varṣāṇāṃ śatasāhasraṃ mārkaṇḍeyasya dhīmataḥ /carataḥ pṛthivīṃ kṛtsnāṃ na ca kukṣyantam īkṣate //tataḥ kadācid atha vai punar vaktrād viniḥsṛtaḥ /suptaṃ nyagrodhaśākhāyāṃ bālam ekaṃ nirīkṣate //yathā caikārṇavajale nīhāreṇāvṛtāntare /avyaktabhīṣaṇe loke sarvabhūtavivarjite //sa bhūyo vismayāviṣṭaḥ kautūhalasamanvitaḥ /bālam ādityasaṃkāśaṃ na śaknoty upasarpitum //so 'cintayad athaikānte sthitvā salilasaṃnidhau /pūrvadṛṣṭam idaṃ neti śaṅkito devamāyayā //agādhe salile stabdhe mārkaṇḍeyaḥ plavan muniḥ /bāhubhyām asakṛd vipraḥ plavaty eva divāniśam /tadā śramas te bahudhā na pāraṃ tasya paśyati /tataḥ plavati mūḍhātmā jānāty eva na kiṃcana //na śāntiṃ labhate tatra tejasā grastavikramaḥ //plavantam ekaṃ bahudhā mārkaṇḍeyaṃ mahāmunim /tathaiva bhagavān haṃso gato yogena bālatām /babhāṣe meghatulyena svareṇa puruṣottamaḥ //mā bhair vatsa na bhetavyaṃ mamaivāyāhi cāntikam /mārkaṇḍeya mune vīra bālas tvaṃ śramapīḍitaḥ //ko māṃ nāmnā pīḍayati tapaḥ paribhavan mama /bahuvarṣasahasrākhyaṃ dharṣayaṃś caiva me vayaḥ //na hy eṣa samudācāro deveṣv api samāhitaḥ /māṃ brahmāpi sa viśvaśo dīrghāyur iti bhāṣate //ya 'yaṃ jagadguruḥ sākṣād viṣṇuḥ sarveśvaro hariḥ /sa eṣa vatsa vatseti pitā brūte na saṃśayaḥ /kas tapoghoraśiraso mamādya tyaktajīvitaḥ /mārkaṇḍeyeti māṃ proktvā mṛtyum īkṣitum icchati //evam ābhāṣate krodhān mārkaṇḍeyo mahāmuniḥ /athainaṃ bhagavān bhūyo babhāṣe tatparāyaṇam //ahaṃ te janako vatsa hṛṣīkeśaḥ pitā guruḥ /āyuḥpradātā paurāṇaḥ kim arthaṃ nopasarpasi //māṃ putrakāmaḥ prathamaṃ pitā te hy aṅgirā muniḥ /pūrvam ārādhayām āsa tapas tīvramupāśritaḥ //tatas tvāṃ ghoratapasaṃ dahanopamatejasam /dattavān aham ātmeṣṭaṃ maharṣim amitāyuṣam //madaṃśo hi bhavān vatso na kopaṃ kartum arhasi //na mām utsahate cānyo yo na bhūyo mamātmakaḥ /draṣṭum ekārṇavagataṃ krīḍantaṃ yogadharmiṇam //tataḥ prahṛṣṭavadano vismayotphullalocanaḥ /mūrdhni baddhāñjalipuṭo mārkaṇḍeyo mahātapāḥ //nāmagotraṃ tataḥ śrutvā dīrghāyur lokapūjitaḥ /athākaron namaskāraṃ praṇataḥ śirasā prabhum //tasmai bhagavate bhaktyā namaskāram akurvata /icche 'haṃ tattvato māyām imāṃ jñātuṃ tavānagha /yad ekārṇavamadhyasthaṃ śeṣe tvaṃ bālarupavān //kiṃsaṃjñaḥ kaś ca bhagavāṃl loke vijñāyase 'nagha /tarkaye tvāṃ mahābhūtaṃ na bhūtam iha tiṣṭhati //ahaṃ nārāyaṇo brahmā saṃbhavaḥ sarvadehinām /sarvabhūtodbhavakaraḥ sarvabhūtavināśanaḥ //ahaṃ brahmā ca rudraś ca sarvavyāpī bhavāmy aham /aham aindre pade śakra ṛtūnām api vatsaraḥ /ahaṃ yuge yugākhyaś ca yugasyāvarta eva ca //ahaṃ sarvāṇi sattvāni daivatāny akhilāni ca /bhūjaṃgānām ahaṃ śeṣas tārkṣyo 'haṃ sarvapakṣiṇām //ahaṃ sahasraśīrṣā dyaur yaḥ padair abhisaṃvṛtaḥ /ādityo yajñapuruṣo devo yajñamayo makhaḥ /aham agnir havyavāho yādasāṃ patiravyayaḥ //yaḥ pṛthivyāṃ dvijendrāṇāṃ tapasā bhāvitātmanāṃ /bahujanmaniruddhātmā brāhmaṇo yatir ucyate //jñānavān dṛṣṭaviśvātmā yogināṃ yogavittamaḥ /kṛtāntaḥ sarvabhūtānāṃ viśveṣāṃ kālasaṃjñitaḥ //ahaṃ karma kriyā jīvaḥ sarveṣāṃ dharmadarśanaḥ /niṣkriyaḥ sarvabhūteṣu ātmajyotiḥ sanātanaḥ //pradhānapuruṣo devo 'ham ādyas tv akṣayo 'vyayaḥ /ahaṃ dharmas tapaś cāhaṃ sarvāśramanivāsinām //ahaṃ hayaśiro devaḥ kṣīrodadhimahārṇave /ṛtaṃ satyaṃ ca paramam aham ekaḥ prajāpatiḥ //ahaṃ sāṃkhyam ahaṃ yogo ahaṃ tatparamaṃ padam /aham īḍyo bhavaś cāham ahaṃ vidyādhipaḥ smṛtaḥ //ahaṃ jyotir ahaṃ vāyur ahaṃ bhūmir ahaṃ nabhaḥ /aham āpaḥ samudrāś ca nakṣatrāṇi diśo daśa /ahaṃ varṣam ahaṃ somaḥ parjanyo 'ham ahaṃ raviḥ //kṣīrodaḥ sāgaraś cāhaṃ samudro vaḍavāmukhaḥ /vahniḥ saṃvartako bhūtvā pibaṃs toyamayaṃ haviḥ //ahaṃ purāṇaṃ paramaṃ tathaivāhaṃ parāyaṇam /ahaṃ bhūtasya bhavyasya vartamānasya saṃbhavaḥ //bhaviṣyaṃ caiva sarvatra bhaviṣyaḥ sarvasaṃbhavaḥ /yat kiṃcit paśyase caiva yac chṛṇoṣi ca kiṃcana /yac cānubhavase loke tat sarvaṃ māmakaṃ smṛtam //viśvaṃ sṛṣṭaṃ mayā pūrvaṃ sṛjeyaṃ cādya paśya mām /yuge yuge ca srakṣyāmi mārkaṇḍeyākhilaṃ jagat //tad etad akhilaṃ sarvaṃ mārkaṇḍeyāvadhāraya /śuśrūṣur mama dharmepsuḥ kukṣau cara sukhī bhava /mama brahmā śarīrastho devāś ca ṛṣibhiḥ saha /vyaktam avyaktayogaṃ mām avagacchāparājitam //aham ekākṣaro mantras tryakṣaraś caiva sarvaśaḥ /tripadaś caiva paramas trivargārthanidarśanaḥ //evam ādipurāṇeṣu vedānte ca mahāmuniḥ /vyaktam āhṛtavān āśu mārkaṇḍeyaṃ mahāmunim //praveśayām āsa tato jaṭharaṃ viśvarūpadhṛk /tato bhagavataḥ kukṣiṃ praviṣṭo munisattamaḥ /rarāma sukham āsādya śuśrūṣur haṃsam avyayam //tad akṣaraṃ vividham apāśrito vapur @mahārṇave vyapagatacandrabhāskare |śanaiś caran prabhur api haṃsasaṃjñito @'sṛjaj jagad vicarati kālaparyaye ||āpavaḥ sa vibhur bhūtvā kārayām āsa vai tapaḥ /chādayitvātmano deham ātmanā kumbhasaṃbhavaḥ //tato mahātmātibalo matiṃ lokasya sarjane /mahatāṃ pañcabhūtānāṃ viśvabhūto vyacintayat //tasya cintayatas tatra tapasā bhāvitātmanaḥ /nirākāśe toyamaye sūkṣme jagati gahvare //īṣat saṃkṣobhayām āsa so 'rṇavaṃ salile sthitaḥ /so 'nantarormiṇā sūkṣmam atha cchidram abhūt tadā //tatra śabdagatir bhūtvā mārutadravasaṃbhavaḥ /sa labdhvāntaram akṣobhyaṃ vyavardhata samīraṇaḥ //vivirdhatā balavatā tena saṃkṣomito 'rṇavaḥ /anyonyavegābhihatā mamanthuś cormayo bhṛśam //mahārṇavasya kṣubdhasya tasminn ambhasi manthite /kṛṣṇavartmā samabhavat prabhur vaiśvānaro 'rcimān //tataḥ saṃśoṣayām āsa pāvakaḥ salilaṃ bahu /kṣayāj jalanidheś chidram abhavad vistṛtaṃ nabhaḥ //bahukṣayāj jalanidheś chidram abhavan niḥsṛtam /ātmatejopamāḥ puṇyā āpo 'mṛtarasopamāḥ /ākāśaṃ chidrasaṃbhūtaṃ vāyur ākāśasaṃbhavaḥ //ājyaṃ saṃgharṣaṇodbhūtaṃ pāvakaṃ cājyasaṃbhavam /dṛṣṭvā prītiyuto devo mahābhūtavibhāvanaḥ //dṛṣṭvā bhūtāni bhagavāṃl lokasṛṣṭyartham avyayaḥ /brahmaṇo janmasahitaṃ bahurūpo vyacintayat //caturyugādisaṃkhyāte sahasrayugaparyaye /yat pṛthivyāṃ dvijendrāṇāṃ tapasā bhāvitātmanām //bahujanmaniruddhātmā brāhmaṇo yatir uttamaḥ /jñānavān dṛṣṭaviśvātmā yogināṃ yogavittamaḥ //taṃ yogavantaṃ vijñāya saṃpūrṇaiśvaryavikramam /devo brahmaṇi viśveśo niyojayati yogavit //tatas tasmin mahātoye haviṣo harir acyutaḥ /svapan krīḍaṃś ca vividhaṃ modate caiṣa pāvakiḥ //padmaṃ nābhyudbhavaṃ caikaṃ samutpāditavāṃs tadā /sahasraparṇaṃ virajo bhāskarābhaṃ hiraṇmayam //hutāśanajvalitaśikhaprabhaṃ tadā @sugandhinaṃ śaradamalārkatejasam |virājate kamalam udāravarcasaṃ @mahātmanas tanuruhacārudarśanam ||atha yogavidāṃ śreṣṭham asṛjad bhūri tejasam /sraṣṭāraṃ sarvabhūtānāṃ brahmāṇaṃ sarvatomukham //tasmin hiraṇmaye padme bahuyojanavistṛte /sarvatejoguṇamaye pārthivair lakṣaṇair yute //tac ca padmaṃ purāṇajñāḥ pṛthivīruham uttamam /nārāyaṇāṃśasaṃbhūtaṃ pravadanti maharṣayaḥ //yā tu padmāsanā devī pṛthivīṃ tāṃ pracakṣate /ye tu garbhāṅkurāsārā tāndivyānparvatānviduḥ //himavantaṃ ca meruṃ ca nīlaṃ niṣadhameva ca /kailāsaṃ muñjavantaṃ ca tathādriṃ gandhamādanam //puṇyaṃ triśikharaṃ caiva kāntaṃ mandarameva ca /udayaṃ ca giriṃ śreṣṭhaṃ vindhyamastaṃ ca parvatam //ete devagaṇānāṃ ca siddhānāṃ ca mahātmanām /āśramāḥ puṇyaśīlānāṃ sarvakāmayutādrayaḥ //eteṣām antaro deśo jambūdvīpa iti smṛtaḥ /jambūdvīpasya saṃkhyānaṃ yajñiyā yatra cakrire //garbhādyatsravate toyaṃ devāmṛtarasopamam /divyatīrthaśatāpāṅgyas tā divyāḥ saritaḥ smṛtaḥ //yāny etāni tu padmasya kesarāṇi samantataḥ /asaṃkhyātāḥ pṛthivyāṃ tu viśve te dhātuparvataḥ //yāni padmasya patrāṇi bhūrīṇy ūrdhvaṃ narādhipa /te durgamāḥ śailacitā mlecchadeśā vikalpitāḥ //yāny adhaḥ padmapatrāṇi vāsārthaṃ tān vibhāgaśaḥ /daityānām uragāṇāṃ ca pātālaṃ tan mahātmanām //teṣāṃ adhogataṃ yat tad udakety abhisaṃjñitam /mahāpātakakarmāṇo majjante yatra mānavāḥ //padmasyānte bhṛśaṃ yat tad ekārṇavajalaṃ mahat /proktās te dikṣu saṃghātāś catvāro jalasāgarāḥ //ṛṣer nārāyaṇasyāyaṃ mahāpuṣkarasaṃbhavaḥ /pradurbhāvo 'pyayaḥ tasmān nāmnā puṣkarasaṃjñitaḥ //etasmāt kāraṇāt tajjñaiḥ purāṇaiḥ paramarṣibhiḥ /yajñiyair vedadṛṣṭārthair yajñe padmavidhiḥ smṛtaḥ //evaṃ bhagavataḥ padme viśvasya paramo vidhiḥ /parvatānāṃ nadīnāṃ ca deśānāṃ ca vinirmitaḥ //etasmād eva sarveṣāṃ devagandharvarakṣasām /utpattiḥ prakṛtā rājann ataḥ pauṣkarikās tu te //vibhus tathaivāpratimaprabhāvaḥ @prabhākaro vai bhagavān mahātmā |svayaṃ svayaṃbhūḥ śayane 'sṛjat tadā @jaganmayaṃ padmavidhiṃ mahārṇave ||caturyugādisaṃbhūte sahasrayugaparyaye /vighnas tamasi saṃbhūto madhur nāma mahāsuraḥ /tasyaiva ca sahāyo 'nyo bhūto rajasi kaiṭabhaḥ //tau rajastamasāviṣṭau saṃbhūtau kāmarūpiṇau /tapaso vighnasaṃbhūtau tāv ubhau madhukaiṭabhau /ekārṇavajalaṃ sarvaṃ kṣobhayantau mahāsurau /kṛṣṇaraktāmbaradharau śvetadīptogradaṃṣṭriṇau //ubhau mahotkaṭodagrau keyūravalayojjvalau /mahāvikṛtatāmrākṣau pīnoraskau mahābhujau //mahacchiraḥsaṃhananau jaṅgamāv iva parvatau /nīlameghābhrasaṃkāśāv ādityapratimānanau //vidyudambhodatāmrābhyāṃ karābhyām atibhīṣaṇau /pādasaṃcāravegābhyām utkṣipantāv ivārṇavam //kampayantāv iva hariṃ śayānam arisūdanam /tau tatra viharantau sma puṣkare viśvatomukham //paśyatāṃ dīptavapuṣaṃ yogināṃ śreṣṭham acyutam /yogināṃ śreṣṭham āsādya dīptaṃ dadṛśatus tadā /nārāyaṇasamājñaptaṃ sṛjantam akhilāḥ prajāḥ /daivatāni ca viśvāni mānasāṃś ca sutān ṛṣīn //tatas tāv ūcatus tatra brahmāṇam asurottamau /dṛptau yuyutsayā kruddhau roṣasaṃraktalocanau //kas tvaṃ puṣkaramadhyasthaḥ sitoṣṇīṣaś caturmukhaḥ /āvām agaṇayan mohād āsse tvaṃ vigatajvaraḥ //ehy āgacchāvayor yuddhaṃ prayaccha kamalodbhava /āvābhyām ativīrābhyāṃ na śakyaṃ sthātum āhave //āvābhyāṃ paramābhyāṃ tvam aśaktaḥ sthātum arṇave //kas tvaṃ kaś codbhavas tubhyaṃ kena vāsīha coditaḥ /kaḥ sraṣṭā kaś ca te goptā kena nāmnābhidhīyase //yaḥ ka ity ucyate loke hy avijñātaḥ sahasraśaḥ /tatsaṃbhavena yogena kiṃ māṃ nābhyavagacchathaḥ //nāvayoḥ paramaṃ loke kiṃcid asti mahāmune /āvābhyāṃ chādyate viśvaṃ tamasā rajasā tathā //rajastamomayāv āvāṃ yatīnāṃ duḥkhalakṣaṇau /chalakau dharmaśīlānāṃ dustarau sarvadehinām //āvābhyāṃ muhyate loka ucchritābhyāṃ yuge yuge /āvām arthaś ca kāmaś ca yajñāḥ sarvaparigrahāḥ //sukhaṃ yatra mudo yatra śrīḥ saṃnatir nayaḥ /eṣāṃ yat kāṅkṣitaṃ caiva tat tad āvāṃ vicintaya //yat tad yogavatāṃ śreṣṭhaṃ yac ca pūrvam ayonijam /tat samādhāya guṇavān sattve cāsmi pratiṣṭhitaḥ //yasmin sarvam idaṃ viśvam udbhūtaṃ yugaparyaye /tam eva devaṃ yogeśaṃ āsthito 'haṃ yuge yuge //yūnādyo bhavatī dṛṣṭvā yūyaṃ pūrvaṃ mayā jitāḥ /taṃ māṃ pāpau na bādhetāṃ sattve cāsmin pratiṣṭhitam //yat paraṃ yogayuktānām akṣaraṃ sattvam eva ca /rajasas tamasaś caiva yaḥ sraṣṭā jīvasaṃbhavaḥ //yato bhūtāni jāyante sāttvikānītarāṇi ca /sa eva yuktaḥ samare vaśī vāṃ śamayiṣyati //tataḥ śayānaṃ śrīmantaṃ bahuyojanavistṛtam /bāhur nārāyaṇo brahmā kṛtavān ātmamāyayā //kṛṣyamāṇau tatas tasya bāhunā bāhuśālinau /na śekatus tau calituṃ śakunāv iva pīḍitau //tatas tāv āhatur gatvā tadā devaṃ sanātanam /padmanābhaṃ hṛṣīkeśaṃ praṇipatyātha tāv ubhau //jānīvas tvāṃ viśvayonim ekaṃ puruṣasattamam /tavopāsanahetvartham idaṃ nau buddhikāraṇam //amodhadarśanaṃ satyaṃ yatas tvāṃ viśvaviśvadam /tatas tvām abhito deva kāṅkṣāvaḥ prativīkṣitum //tad icchāvo varaṃ dattaṃ tvayā hy āvām ariṃdama /amoghadarśanaṃ deva namaste 'stv ajitaṃjaya //kān icchato drutaṃ brūtaṃ varān asurasattamau /dattāyuṣau mayā bhūyo aho jīvitum icchatha //tasmād yad eṣa vāṃ yatnas tat prāpnutaṃ mahābalau /vadhyau bhavantau tu syātāṃ tāv ityevābravīd dhariḥ //evam astv iti taṃ devaṃ māvayos taṃ hitaṃ varam /ubhāv api mahātmānāv ūrjitau kṣatratatparau //yasmin na kaścin mṛtavān deśe tasmin vibho vadham /icchāvaḥ putratāṃ caiva tava gantuṃ surādhipa //bāḍhaṃ sutau me pravarau bhaviṣye kalpasaṃbhave /bhaviṣyatho na saṃdehaḥ satyam etad bravīmi vām //varaṃ pradāyātha mahāsurābhyāṃ @sanātano viśvadharottamo vibhuḥ |rajastamobhyāṃ bhavabhāvanau tau @mamantha tāv ūrutale surārī ||sthitvā tasmiṃs tu kamale brahmā brahmavidāṃ varaḥ /ūrdhvabāhur mahābāhus tapo ghoram athāśritaḥ //jvalann iva ca tejasvī bhābhiḥ svābhis tamonudaḥ /babhāse sarvadharmajñaḥ sahasrāṃśur ivāṃśubhiḥ //athānyad rūpam āstāya śaṃbhur nārāyaṇo 'vyayaḥ /dvidhā kṛtvātmanātmānam acintyātmā sanātanaḥ //ājagāma mahātejā yogācāryo mahāyaśāḥ /sāṃkhyācāryaś ca matimān kapilo brahmaṇāṃ varaḥ //devarṣibhiḥ stutāv etau brahmabrahmavidāṃ varau /ubhāv api mahātmānāv ūrjitau kṣetratatparau //tau prāptāv ūcatus tatra brahmāṇam amitaujasam /parāvaraviṣeṣajñau pūjitau paramarṣibhiḥ //bṛhatvād brahmaṇatvāc ca brahmāsi satataṃ vibho /bahutvād bahupādaś ca viśvātmā jagataḥ sthitiḥ /grāmaṇīḥ sarvabhūtānāṃ brahmā lokagurur varaḥ //tayos tad vacanaṃ śrutvā tisro vyāhṛtayo japan /trīn imān kṛtavāṃl lokān yathāha brāhmaṇī śrutiḥ //tatra bhūsaṃjñakaṃ putraṃ samutpāditavān prabhuḥ /tato gatāgatas tatra brahmā mānasam avyayam //sotpannas tv agre brahmāṇam uvāca mānasaḥ sutaḥ /karomi kiṃ te sāhāyyaṃ bravītu bhagavān iti //ya eṣa kapilo nāma brahmā nārāyaṇas tathā /vadate varadas tvāṃ tu tat kuruṣva mahāmate //brahmaṇokte tadā bhūyaḥ saṃśayaṃ samupasthitau /śuśrūṣur asmi yuvayoḥ kiṃ kurveti(!) kṛtāñjaliḥ //yat satyam akṣaraṃ brahma hy aṣṭāviṃśavidhaṃ smṛtam /yat satyam amṛtaṃ caiva paraṃ tat samanusmara //etad vaco niśamyātha sa yayau diśam uttarām /gatvā ca tatra brahmatvam agamaj jñānacakṣuṣā //tato brahmā bhuvaṃ nāma dvitīyam asṛjat prabhuḥ /taṃ kalpayitvā manasā manasaiva mahāmanāḥ //tataḥ so 'py abravīd vākyaṃ kiṃ kurveti pitāmaham /pitāmahasamājñapto brahmāṇaṃ samupasthitaḥ //brahmabhyāṃ sahitaḥ so 'tha bhūyo bhagavatīṃ gataḥ /prāptaś ca paramaṃ sthānaṃ sa tayoḥ pārśvam āgataḥ //tasminn api gate putre tṛtīyam asṛjat prabhuḥ /mokṣopapattikuśalaṃ bhūrbhuvaṃ nāma tad viduḥ //āsādya so 'pi taṃ dharmaṃ tayor evāgamad gatim /evaṃ putrās trayo 'py ete uktāḥ śaṃbhor mahātmanaḥ //tān gṛhītvā sutāṃs tasya prayātau svārjitāṃ gatim /nārāyaṇaś ca bhagavān kapilaś ca yatīśvaraḥ //yaṃ kālaṃ tau gatau muktau brahmā tat kālam eva tu /tapo ghorataraṃ bhūyaḥ saṃśritaḥ saṃśitavrataḥ //na rarāma tato brahmā prabhur ekas tapaś caran /śarīrārdhāt tato bhāryāṃ samutpāditavāñ śubhām //tapasā tejasā caiva varcasā niyamena ca /sadṛśīm ātmano bhāryāṃ samarthāṃ lokasarjane //sa tayā sahitas tatra reme brahmā tapomayaḥ /tataḥ prajāpatīn sarvān sāgarān saritas tathā //tato 'sṛjad vai tripadāṃ gāyatrīṃ vedamātaram /akaroc caiva caturo vedān gāyatrisaṃbhavān //ātmano 'rthe 'sṛjat putrāṃl lokakartā pitāmahaḥ /viśve prajānāṃ patayo yebhyo lokā viniḥsṛtāḥ //viśveśaṃ prathamaṃ nāma mahātapasam ātmajam /sarvāśramapadaṃ puṇyaṃ nāmnā dharmaṃ sa sṛṣṭavān //dakṣaṃ marīcim atriṃ ca pulastyam pulahaṃ kratum /vasiṣṭhaṃ gautamaṃ caiva bhṛgum aṅgirasaṃ munim //atharvabhūtā ity ete khyātā brahmamaharṣayaḥ /trayodaśasutānāṃ tu ye vaṃśās tu maharṣiṇām //aditir ditir danuḥ kālā anāyuḥ siṃhikā muniḥ /prādhā krodhā ca surasā vinatā kadrur eva ca //dakṣasyaitā duhitaraḥ kanyā dvādaśa bhārata /nakṣatrāṇi ca bhadraṃ te saptāviṃśatir ūrjitāḥ //marīceḥ kaśyapaḥ putras tapasā nirmitaḥ prabhuḥ /dattāḥ sutāḥ kaśyapasya dakṣeṇāmitatejasā /tasmai kanyā dvādaśemā dakṣas tā anvamanyata //nakṣatrākhyāṃś ca somāya vasave dattavān ṛṣiḥ /rohiṇyādīni sarvāṇi puṇyāni janamejaya //lakṣmīḥ kīrtis tathā sādhyā viśvāvasuratā śubhā /devī padmodbhavā caiva brahmaṇā nirmitāḥ purā //etāḥ pañca variṣṭhā vai suraśreṣṭhāya bhārata /dattā dharmāya bhadraṃ te brahmaṇā dṛṣṭadharmaṇā //yā rūpārdhamayī patnī brahmaṇaḥ kāmarūpiṇī /surabhiḥ sā tu gaur bhūtvā brahmāṇaṃ samupasthitā //tatas tām agamad brahmā maithune lokapūjitaḥ /lokasarjanahetujño gavām arthāya bhārata //jajñe caikādaśa sutān vipulān dharmasaṃhitān /raktasaṃdhyābhrasadṛśān dadhatas tīvratejasaḥ //te rudanto dravantaś ca bhagavantaṃ pitāmaham /rodanād dravaṇāś caiva tato rudrā iti smṛtāḥ //nirṛtiś caiva sarpaś ca tṛtīyo hy aja ekapāt /mṛgavyādhaḥ pinākī ca dahano 'theśvaraś ca vai //ahirbūdhnyaś ca bhagavān kapālī cāparājitaḥ /senānīś ca mahātejā rudrā ekādaśa smṛtāḥ //tasyām eva surabhyāṃ vai jajñivān govṛṣas tathā /akṛṣṭāś ca tathā māṣāḥ sikatāḥ pṛśnayo 'kṣatāḥ //avayo 'jā mahiṣyaś ca tathā prasnavaṇokṣitāḥ /lokasarjanahetujño gavām arthāya bhārata //ajāś caikaśaphāś caiva tathaivāmṛtam uttamam /oṣadhyaḥ pravarā yāś ca surabhyāṃ tāḥ samutthitāḥ //dharmāl lakṣmyudbhavaḥ kāmaḥ sādhyān sādhyā vyajāyata /bhavaṃ ca prabhavaṃ caiva īśānam aratiṃ tathā //araṇyaṃ marutaś caiva viśvāvasubaladhruvau /mahiṣaṃ ca tanūjaṃ ca vijñānam anaghaṃ tathā //matsaraṃ ca vibhūtiṃ ca sarve surabhisūnavaḥ /suvarcasaṃ vṛṣaṃ nāgaṃ sādhyā lokanamaskṛtāḥ //vāsavānugatā devī janayām āsa vai sutam /dharaṃ ca prathamaṃ devaṃ dvitīyaṃ dhruvam avyayam //viśvāvasuṃ tṛtīyaṃ ca caturthaṃ somam īśvaram /tato yogāyamānaṃ ca śamas tasmād anantaram /pañcamaṃ parvataṃ caiva yogendraṃ tadanantaram //saptamaṃ ca tato vāyum aṣṭamaṃ nirṛtiṃ vasum /dharmasyāpatyam etad vai surabhyāṃ samajāyata //viśve devāś ca viśvāyāṃ dharmodbhūtā iti śrutiḥ /dhanyaś caiva mahābāhur vivasvāṃś ca tathaiva ca /dakṣaś caiva mahābāhur vasuś ca suta eva ca /sudharmā ca mahābāhuḥ śaṅkhapāc ca mahābalaḥ /cākṣuṣasya manor ete tathānantamahīraṇau //viśvāvasusuparvāṇau viṣṭaraś ca mahāyaśāḥ /ruruś ca ṛṣiputro vai bhāskarapratimadyutiḥ //viśve devān devamātā viśveśāñ janayat sutān /marutvatī marutvanto devān ajanayac chubhān //agniś cakṣur havir jyotiḥ sāvitraṃ mitram eva ca /amaraṃ śaravṛṣṭiṃ ca saṃkṣayaṃ ca mahābhujam //virajaṃ caiva śukraṃ ca viśvāvasuvibhāvasū /aśmantaṃ citraraśmiṃ ca tathā niṣṭavinaṃ nṛpam /kuyoniṃ ca kṛtiṃ caiva cāritraṃ bahupannagam //bṛhantaṃ ca bṛhad rūpaṃ tathaiva tapanānanam /marutvatī purā jajñe dharmād vai marutāṃ gaṇam //adityāṃ jajñire rājann ādityāḥ kaśyapād atha /indro viṣṇur bhagas tvaṣṭā varuṇo 'ṃśo 'ryamā raviḥ //pūṣā mitraś ca varado manuḥ parjanya eva ca /ity ete dvādaśādityā variṣṭhās tridivaukasaḥ //ādityasya sarasvatyāṃ jajñe putradvayaṃ śubham /rūpaśreṣṭhaṃ vapuḥśreṣṭhaṃ tridive rūpiṇāṃ varam //vairajaṃ caiva babhraṃ ca viśvāvasum adas tathā /danus tu dānavāñ jajñe ditir daityān vyajāyata /kālā tu kālakeyān vai asurān rākṣasāṃs tathā //anāyuṣāyās tanayā vyādhayaś cādhayas tathā /siṃhikā grahamātā ca gandharvajananī muniḥ //prādhā cāpsarasāṃ śreṣṭhā apsarāś cāpy ajījanat /krodhāyāḥ sarvabhūtāni piśācāś caiva bhārata //tathā pakṣigaṇāś caiva guhyakāś ca viśāṃ pate /catuṣpadāni sarvāṇi ṛte gāvaś ca saurabhāḥ //aruṇo garuḍaś caiva vinatāyāṃ vyajāyata /mahīdharān sarvanāgān devī kadrūr vyajāyata //evaṃ vivṛddhim agaman viśve devāḥ parasparam /tadā pauṣkarake rājan prādurbhāve mahātmanaḥ //purāṇaṃ puṣkaraṃ caiva mayā dvaipāyanāc chrutaṃ /kathitas te 'nupūrveṇa saṃstutaḥ paramarṣibhiḥ //yaś cedam agryaṃ paramaṃ purāṇaṃ @sadāpramattaḥ paṭhate mahātmā |avāpya kāmān iha vītaśokaḥ @paratra sa svargaphalāni bhuṅkte ||kṛtaṃ naḥ paramaṃ brahman viṣṇoś caritam adbhutaṃ /vārāhaṃ caritaṃ cāpi nārasiṃham ataḥ param //caritraṃ vāmanasyāpi śrutaṃ pauṣkarikaṃ tathā /dakṣasya cādhvaraṃ brahmañ chrotum icchāmi tatvataḥ //kadācic chikhare meror nānāratnavibhṛṣite /suraiś ca munibhiḥ sārdhaṃ hariṇā śaṃkareṇa ca //dakṣaḥ pravartayām āsa vājinedham anuttamam /tasmin pravṛtte yajñe tu munayaḥ saṃśitavratāḥ /nānāvidhāni karmāṇi cakruḥ śāstravidhānataḥ //śrutaṃ naḥ paramaṃ brahman svavaṃśacaritaṃ mahat /divyam anyonyasaṃbhūtam arcitaṃ bahubhir guṇaiḥ //chandobhir vṛttasaṃjātaiḥ samāsaiś ca suvistaraiḥ /laghubhir madhurābhāṣair grathitaṃ padavigrahaiḥ //trivargeṇābhisaṃpannaṃ dharmeṇārthena yojitam /kāmena bahurūpeṇa śarīrāntargatena ca //brāhmaṇānāṃ prabhāvaiś ca yodhānāṃ ca parākramaiḥ /vairaniryātanaiś caiva pratijñānāṃ ca pāragaiḥ //ripuśravasi saṃbhagnair nānubandhaḥ pracoditaḥ /vaṃśayonivināśāya mṛgeṇa dvijavigrahāt //ye ca tasmin mahāraudre saṃgrāme nihatā nṛpāḥ /teṣāṃ sarvāṇi rāṣṭrāṇi putrāḥ sarve prapedire //kauravaḥ prathito rājā bhagavacchāsanānugaḥ /dharmaś ca bahudhā proktas trayāṇāṃ varṇasaṃpadām /śūrāṇām api vikhyātaḥ svargahetur dvijarṣabha //anugrahārthaṃ bhūtānāṃ notsekāya kathaṃcana /caturṇāṃ varṇasaṃjñānāṃ pṛthak pṛthag anekadhā //garbhavāsaṃ patantaś ca bhūtānāṃ saṃprabodhitaḥ /pṛcchatāṃ devasaṃcāre kṣīṇe puṇye ca karmaṇi //dāne yaś cāpi saṃyogaḥ sa cāpi bahudhā kṛtaḥ /dvābhyāṃ saṃyogavihitaṃ madhuvāg vacanaṃ tayoḥ //naitac chakyaṃ mayā khyātuṃ bhāratādhyayanaṃ mahat /ekāhena mahad brahmann api divyena cakṣuṣā //brahmaṇo 'hnas tu vistāraṃ saṃkṣepaṃ ca susaṃgraham /śrotum icchāmi bhagavan mahat kautūhalaṃ hi me //śṛṇuṣvaikamanā rājan pañcendriyasamāhitaḥ /kathāṃ kathayato rājan nirvikāreṇa cetasā //brahmasaṃbandhasaṃbaddham abaddhaṃ karmabhir nṛpa /purastād brahmasaṃpannaṃ brahmaṇo yad adakṣiṇam //avyaktaṃ kāraṇaṃ yat tan nityaṃ sadasadātmakam /niṣkalaḥ puruṣas tasmāt saṃbabhūvātmayonijaḥ //divyo divyena vapuṣā sarvabhūtapatir vibhuḥ /acintyaś cāvyayaś caiva yugānāṃ prabhavo 'vyayaḥ //abhūtaś cāpy ajātaś ca sarvatra samatāṃ gataḥ /avyaktāt paramaṃ yat tat tat purāṇavido viduḥ //sarvataḥ pāṇipādāntaṃ sarvato 'kṣiśiromukham /sarvataḥ śrutimal loke sarvam āvṛtya tiṣṭati //asataś ca sataś caiva vijñeyaṃ tatra kāraṇam /avyakto vyaktarūpaś ca carann api na dṛśyate //vikārapuruṣo 'vyakto hy arūpī rūpam āśritaḥ /caraty acintyaḥ sarveṣu gūḍho 'gnir iva dāruṣu //bhūtabhavyodbhavo nāthaḥ parameṣṭhī prajāpatiḥ /prabhuḥ sarvasya lokasya nāma cāsyeti tattvataḥ //apadāt tu pado jātas tasmān nārāyaṇo 'bhavat /avyakto vyaktim āpanno brahmayogena kāmataḥ //brahmabhāvena taṃ viddhi sa śabdaṃ labdhavān prabhuḥ /prabhavaḥ sarvasya lokasya sthāvarasya carasya ca //ahaṃ tv iti sa hovāca prajāḥ srakṣyāmi bhārata /prabhavaḥ sarvabhūtānāṃ yasya tantur imāḥ prajāḥ //svabhāvāj jāyate sarvaṃ svabhāvāc ca tathābhavat /ahaṃkārasvabhāvāc ca sa ca sarvam idaṃ jagat //sarvavyāpī nirālambo agrāhyo 'tha jayo dhruvaḥ /eṣa brahmamayo jyotir brahmaśabdena śabditaḥ //avyakto vyaktim āpannaḥ pañcabhiḥ kratulakṣanaiḥ /dhārayan brahmaṇo vyaktiṃ vividhaṃ vitataś caran //atha mūrtiṃ samādhāya svabhāvād brahmacoditaḥ /sasarja salilaṃ brahmā yena sarvam idaṃ tatam //vāyuṃ pūrvam atho dṛṣṭvā yo dhātur dhātṛsattamaḥ /dhāraṇād dhātṛśabdaṃ ca labhate lokasamjñitam //tad etadvāyusaṃbhūtaṃ kṛtsnaṃ jagad abhūt purā /etad devair atikrāntaṃ pūrvam eva sarasvati //pṛthaktvaṃ gamitaṃ toyaṃ pṛthivīśabdam icchatā /ghanatvāc ca dravatvāc ca nikhilenopalabhyate //phalatvāt sīdamānāc ca salile salilodbhavaḥ /vyājahāra śubhāṃ vāṇīṃ samantāt pūrayann iva //ūrdhvaṃ vai sthātum icchāmi saṃsīdāmy uddharasva mām /gambhīratoyavivaram ūrmivikṣobhitāntaram //tejomūrtidharā devī sarvabhūtaprarohiṇī /yathāyogena saṃbhūtā sarvatra viṣayaiṣiṇī //śrutvā ca gaditaṃ tasyā giraṃ tāṃ ca subhāṣitām /varāharūpam āsthāya nipapāta mahārṇave //uddhṛtya so 'vaniṃ toyāt kṛtvā karma suduṣkaram /samādhau pralayaṃ gatvā pralīno na ca dṛśyate //yat tad brahmamayaṃ jyotir ākāśam iti śabditam /tatra brahmā samudbhūtaḥ sarvabhūtapitāmahaḥ //adyāpi manasā dhātrā dhāryate brahmayoninā /jñānayogena sūkṣmeṇa bhūtānāṃ hitakāmyayā //bhittvā tu pṛthivīmadhyam upayāti samudbhavam /tapanas tūrdhvam ātiṣṭhan raśmibhiḥ pradahann iva //tasya maṇḍalamadhyāt tu niḥsṛtaṃ pratimaṇḍalam /sa sanātanajo brahmā saumyaṃ somatvam anvagāt //somamaṇḍalaparyantāt pavanaḥ samajāyata /tadakṣaramayaṃ jyotis tejas tejo 'bhivardhayan //sa tu yogamayāj jñānāt svabhāvād brahmasaṃbhavāt /sṛjate puruṣaṃ divyaṃ brahmayoniṃ sanātanam //dravaṃ yat salilaṃ tasya ghanaṃ yat pṛthivī bhavat /chidraṃ tatra tad ākāśaṃ jyotir yac cakṣur eva tat //vāyunā spandate caiva saṃghātāj jyotisaṃbhavaḥ /puruṣāt puruśo bhāvaḥ pañcabhūtamayo mahān //bhūtātmā vai sa me tasmiṃs tasmin dehaḥ sanātanaḥ /guhāyāṃ nihitaṃ jñānaṃ yogād yajñaḥ sanātanaḥ //tapanasyaiva tad rūpaṃ yo 'gnir vasati dehinām /śarīre nityaśo yukte dhātubhiḥ saha saṃgataḥ //svabhāvāt kṣayam āyāti svabhāvād bhavam eti ca /svabhāvād vindate śāntiṃ svabhāvāc ca na vindati //indriyair vyatimūḍhātmā mohito brahmaṇaḥ pade /saṃbhavaṃ nidhanaṃ caiva karmabhiḥ pratipadyate //yāvat tad brahmaviṣayaṃ nopayātīha jñānataḥ /tāvat saṃsāram āpnoti saṃbhavāṃś ca punaḥ punaḥ //indriyair vyatirikto vai yadā bhavati yogataḥ /tadā brahmatvam āpannaḥ pralayāgre pratiṣṭhati //pratiṣiddham amuṃ lokaṃ brahmavāṃś ca bhavaty uta /na ca rāgavyayair yāti na ca sajjati karhicit //āgatiṃ ca gatiṃ caiva nidhanaṃ saṃbhavaṃ tatha /bhūtebhyo vetti sarvajñaḥ parāṃ siddhim upāgataḥ //ātmano gatayaś caiva tathā viṣayagocaram /purastāt karmanirvṛttaḥ pade brāhme pratiṣṭhataḥ //cittagranthīś ca manasā rundhyāt pūrvāś ca yātanāḥ /bhidyamanāḥ pralobhena vāyubhinnam ivārṇavam //pacyate hṛdayaṃ līnaṃ parebhyo jñānacakṣuṣā /brahmaproktam ihātmā vai vimukto dehabandhanāt //sṛjed api paraṃ lokaṃ saṃhared api vidyayā /tejomūrtir ivāviddham iha lokaṃ ca saṃsṛjet //tiryagyonau gatāṃś caiva karmabhir nirayopamaiḥ /tāny api pratimucyeta brahmayuktena cetasā //akṣaraṃ ca kṣaraṃ caiva yogakarmāti vidyate /na kṣaraṃ vidyate tatra yad brahma karmabhir dhruvam //pṛthivyāṃ yat kṛtaṃ chidraṃ tapanena vivardhatā /tasmin nyasto 'tha mainākaḥ svabhāvavihito 'calaḥ //parvabhiḥ parvatatvaṃ ca labhate nāmasaṃjñitam /acalād acalatvaṃ ca svabhāvān merur eva saḥ //tasya pṛṣṭhe suvistīrṇe nagasya sumaharddhimān /tasmin sa puruṣo vyakto vasati jyotisaṃbhavaḥ /vihitaś ca svabhāvena tenaiva paramātmanā //yat tad brahmamayaṃ tejo nihitaṃ śiraso 'ntare /tasya jyotirmayaṃ rūpaṃ dīptaṃ puruṣavigraham //vadanād abhiniṣkrāntaṃ jvalantam iva tejasā /caturbhir vadanair yuktaṃ caturbhiś ca bhujottamaiḥ //vaktrād brahma sumudbhūtaṃ brahmā brāhmaṇapuṃgavaḥ /tad evaitan mahābhūtaṃ punarbhāvatvam āgatam //uddhṛtā pṛthivī devī purastāt salilāśayā /pañcāśatkoṭivistīrṇā seha pūrvā mahīpate /sahaivāṇḍakaṭāhena saśailavanakānanā //brahmatvaṃ brahmaṇaḥ sthānād aloko lokatāṃ gataḥ //padasaṃdhau brahmalokaṃ śṛṅgaṃ meros tadābhavat /ucchritaṃ yojanaśataṃ sahasraśatam eva ca //evam eva ca vistāraṃ caturbhir guṇitaṃ guṇaiḥ /atha vā naiva saṃkhyātuṃ śakyaṃ bhūtena kenacit /samāsahasrair bahubhir api divyena cetasā //caturbhiḥ pārśvavistāraiḥ śilābhir abhisaṃvṛtaiḥ /nagasya yasya rājendra vistāraiḥ śatayojanaiḥ //koṭikoṭīśataguṇair guṇitaṃ brahmavādibhiḥ /yogayuktaiḥ sadā siddhair nityaṃ brahmaparāyaṇaiḥ //marudbhiḥ saha devendrai rudraiḥ vasubhir eva ca /ādityair viśvasahitai rarakṣa vasudhādhipān //rarakṣa pṛthivīṃ caiva bhagavān viṣṇunā saha /vivisvadvaruṇābhyāṃ ca saṃghātaṃ gamitāṃ nṛpa //tena brāhmaṇe vapuṣā brahmaprāptena bhārata /yat tad viṣṇumayaṃ tejaḥ sarvatra samatāṃ gatam //yat tad brahmeti vai proktaṃ brāhmaṇair vedapāragaiḥ /niyamair bahubhiḥ prāptaiḥ satyavrataparāyaṇaiḥ //evam ete trayo lokā brāhme 'hani samāhitāḥ /ahani brahma cāvyaktaṃ vyaktaṃ prāṇe pratiṣṭhitam //brahmaṇo niyataṃ karma prabhāvena pracoditam /pravartamānaṃ bhāvena śaśvad acchalavādinām //etad dhitam iti proktaṃ brāhmaṇair vedapāragaiḥ /yad ekaṃ brahma nirdiṣṭaṃ viśvatāṃ gamitaṃ padam //yat tad viṣṇumayaṃ tejo viśvatvaṃ gamitaṃ param /bahutvād viprabhāvānāṃ viśvaśabdaḥ prayujyate /brāhmaṇair brahmabhūtātmā satyavrataparāyaṇaiḥ //viśvarūpaṃ manorūpaṃ buddhirūpatvam ānayan /evaṃ dvaṃdvaṃ sa bhagavān prathamaṃ mithunaṃ sṛjat //sa eva bhagavān viśvo devyā saha sanātanaḥ /vidhāya vipulān bhogān brahmā carati sānugaḥ //sa eṣa bhagavān brahmā nityaṃ brahmavidāṃ varaḥ /nirvāṇapathagāmīnām akiṃcanapathaiṣiṇām //somāt somaḥ samutpanno dhārāsalilavigrahāt /yathābhiṣikto bhūtānāṃ senāpatye maheśvaraḥ //abhiṣicya ca bhūteśaṃ kṛtvā karma svabhāvataḥ /nadati sma tadā nādaṃ tena sā hy ucyate nadī //sā brahmalokaṃ sambhāvyam abhibhūya sahasradhā /gāṃ gatā gaganād devī saptadhā prasasāra ha //sahasradhā ca rājendra bahudhā ca punaḥ punaḥ /imaṃ lokam amuṃ caiva bhāvayan kṣarasaṃbhavam //tato bhūtāni rohanti mahābhūtaphalāni ca /tataḥ sarve kriyārambhāḥ prāvartanta manīṣiṇām //caturbhir vadanais tasya mukhapadmād viniḥsṛtā /tadākṣaramayī siddhir īśatvaṃ samupāgatā //tasya jñānamayaṃ puṇyaṃ catuṣpādaṃ sanātanam /patitvenābhavad devo brahmā cātra pitāmahaḥ //pādā dharmasya catvāro yair idaṃ dhāryate jagat /brahmacaryeṇa vyaktena gṛhasthena ca pāvane //gurubhāvena vākyena guhyamārgānugāminā /ity ete dharmapādāḥ syuḥ svargahetoḥ pracoditāḥ //nyāyād dharmeṇa guhyena somo vardhati maṇḍale /brahmā sabrahmacaraṇā vedā vartanti śāśvatāḥ //gṛhasthān abhivākyena tṛpyanti pitaras tadā /ṛṣayo 'pi ca dharmeṇa nagasya śirasi sthitāḥ //nagasya tasya saṃpaśya meroḥ śikharam uttamam /padbhyāṃ saṃpīḍya vṛṣaṇāv ṛṣibhis tair vicāryate //grīvāṃ nigṛhya pṛṣṭhaṃ ca vināmya prahasann iva /nābhideśe karau nyasya sarvaśo 'ṅgāni saṃkṣipan //mūrdhni brahma samutkṣipya manasā sa pitāmahaḥ /asṛjan manasā viṣṇuṃ yogād yogeśvarasya ca //vyatiriktendriyo viṣṇur bimbād bimbam ivoddhṛtaḥ /tejomūrtidharo devo nabhasīndur ivoditaḥ //rarāja brahmayogena sahasrāṃśur ivāparaḥ /virājan nabhaso madhye prabhābhir atulaṃ prabhuḥ //nopalabhyati mūḍhātmā pratyakṣaṃ brahma śāśvatam /lalāṭamadhye tiṣṭhantaṃ dvidhābhūtaṃ kriyāṃ prati //jyotiś cakṣuṣi saṃbaddhaṃ bimbaṃ bhāskarasomayoḥ /buddhyā pūrvaṃ tu paśyanti adhyātmaviṣaye ratāḥ //brāhmaṇā vedavidvāṃsaḥ satyavrataparāyaṇāḥ /netare jātu paśyanti adhyātmaṃ nāvabudhyate //hiṃsāyogair ayogātmā sarvaprāṇadharair nṛpa /bhūtayo bhuvi bhūteśo mohaprāptena cetasā //karmabhiḥ kutsitair anyaiḥ sarvaprāṇavadhaiṣiṇām /narāṇāṃ yogam ādhāya sveṣu gātreṣu bhārata //samāhitamanā brahmā mokṣaprāptena hetunā /candramaṇḍalasaṃsthānaṃ jyotis tejo mahat tadā //praviśya hṛdayaṃ kṣipraṃ gāyatryā nayanāntare /garbhasya saṃbhavo yaś ca caturdhā puruṣātmakaḥ //brahmatejomayo 'vyaktaḥ śāśvato 'tha dhruvo 'vyayaḥ /na cendriyaguṇair yukto yuktas tejoguṇena ca //candrāṃśuvimalaprakhyo bhrajiṣṇur brahmasaṃsthitaḥ /netrābhyāṃ janayad devo ṛgvedaṃ yajuṣā saha //sāmavedaṃ ca jihvāgrād atharvāṇaṃ ca mūrdhataḥ /jātamātrās tu te vedāḥ kṣetraṃ vindanti tattvataḥ //tena vedatvam āpannā yasmād vindanti tatpadam /te sṛjanti tadā vedā brahma pūrvaṃ sanātanam //puruṣaṃ divyarūpābhaṃ svaiḥ svair bhāvair manobhavaiḥ /atharvaṇas tu yo bhāgaḥ śīrṣaṃ yajñasya tat smṛtam //grīvābāhvantaraṃ caiva ṛgbhāgaḥ sa bhavet tataḥ /hṛdayaṃ caiva pārśvaṃ ca sāmabhāgas tu nirmitaḥ /bastiśīrṣaṃ kaṭīdeśaṃ jaṅghorucaraṇaiḥ saha //evam eṣa yajurbhāgaḥ saṃghāto yajñakalpitaḥ /puruṣo divyarūpābhaḥ saṃbhūto hy amarāt padāt //sa hi vedamayo yajñaḥ sarvabhūtasukhāvahaḥ /ubhayor lokayos tāta hiṃsāvarjyaḥ sanātanaḥ //yogārambhaṃ karmasādhyaṃ brahmacaryaṃ sanātanam /prabhavaṃ sarvabhūtānāṃ yo vindati sa vedavit //sa siddhaḥ procyate loke siddhir eva na saṃśayaḥ /nirmuktaiḥ sarvakarmabhyo munibhir vedapāragaiḥ //vaiṣṇavaṃ yajñam ity evaṃ bruvate vedapāragāḥ /brāhmaṇā niyamaśrāntā vedopaniṣade pade //cetasas tūpalambho hi manogrāhyasya kāmataḥ /kāraṇaṃ śrotum icchāmi yathātattvaṃ mahāmune //na hy asya kāraṇaṃ kiṃcid bāhyaṃ bhavati bhārata /antargataṃ kāraṇaṃ tu śārīraṃ mānasaṃ nṛpa /yena vedyaṃ vidur martyā brāhmaṇāḥ saṃśitavratāḥ //avedyam api vedyaṃ ca śakyaṃ vettuṃ na karmaṇā /brāhmaṇena vinītena sadā brahmaniṣeviṇā /sadā viditatattvena siddhihetor mahīpate //sadā caiva śucir bhūtvā niyato brahmakarmaṇā /upatiṣṭheta sa guruṃ baddhāñjalipuṭo dvijaḥ //sāyaṃ prātaś ca tattvajño mokṣakarmāṇi kārayet /vinīto brahmabhāvena samāhitamatir muniḥ //saṃprapadyeta manasā vaiṣṇavaṃ padam uttamam /dhyāyann eva prasīdeta samāhitamatir dvijaḥ //sa gacchet paramaṃ brahma nirvikāreṇa cetasā /apunarbhavabhāvajño nirmamo bhāvabandhanāt //tad evākṣaram ity āhur yat tad brahma sanātanam /na hi tat karmayogena vidyāyogena darśitam //brāhmaṇānāṃ vinītānāṃ vaiṣṇave padasaṃcaye /sarvadravyātiriktānāṃ kāmayogavigarhiṇām //apunarbhāvināṃ lokāḥ karmayogapratiṣṭhitāḥ /anādānena manasā rājan karmaṇi karmaṇi //ādānād badhyate jantur nirādānāt pramucyate /brahmaṇebhyaḥ kriyāprāptir jantoḥ pūrvāj janādhipa //muktaś cendriyabandhena prātaś ca paramaṃ padam /na bhūyaḥ punar āyāti mānuṣaṃ dehavigraham //upasargaṃ ca yogaṃ ca dhyātavyaṃ caiva yat padam /siddhiṃ siddhiguṇāṃś caiva śrotum icchāmi tattvataḥ //śṛṇu vistarataḥ sarvaṃ yathā pṛcchasi medhayā /upapannena manasā brahmādīnām anekadhā //pañcendriyaguṇāṃs tyaktvā paśyato brahmaṇo nṛpa /yogayuktena manasā pañcendriyanivāsinaḥ //brahmaṇaś cintayānasya brahmayajñaṃ sanātanam /bahurūpam anaiśvaryāt pravakṣyāmi nibodha tat //pañcendriyasya grāmasya navadvārasya bhārata /kāmakrodhaniruddhasya saṃniruddhasya medhayā //tejasā mūrdhni cādhāya dhūmo dodhūyate mahān /nīlalohitavarṇābhaḥ pītaiḥ śvetaiś ca dhātubhiḥ //mañjiṣṭhārāgavarṇābhaiḥ kapotasadṛśais tathā /śuddhavaidūryavarṇābhaiḥ padmavarṇadalaprabhaiḥ //sphāṭikair maṇivarṇābhair nāgendrasadṛśais tathā /indragopakavarṇābhaiś candrāṃśusalilaprabhaiḥ //bahuvarṇaiḥ sadhūmaughair indrāyudhasamapramaiḥ /saṃpatadbhiś ca yugapan meghair iva samāgame //nirudhyanta ivākāśaṃ pakṣavadbhir ivādribhiḥ /te dhūmavarṇasaṃghātā ghanāḥ saliladhāriṇaḥ /nirvemuś caiva toyaughān viviśur vasudhātalam //mūrdhni caiva mahān agnir mānaso dhūyate prabhuḥ /yuktaḥ paramayogena śataśo 'rcibhir āvṛttaḥ //tasyāgner visphuliṅgānāṃ sahasrāṇi śatāni ca /visasruḥ sarvagātrebhyo jyalantīva yugāgnayaḥ //yāvantyo varṣadhārāś ca tāvantyo 'rcyo 'nalasya tu /sameyur vāridhārābhir vipule vasudhātale //varṇābhyāṃ yujyamānaś ca vāyur dodhūyate mahān /divyasiddhaguṇodbhūtaḥ sūkṣmaḥ prāṇavivardhanaḥ //vegavān bhīmanirghoṣo balavān prāṇagocaraḥ /tair eva cāgnisaṃghātair dhātubhiḥ saha saṃgataḥ //sahasraśo 'tha śataśo mūrtiṃ kṛtvā pṛthagvidhām /agnir vāyujalaṃ bhūmir dhātavo brahmacoditāḥ //samavāyatvam āpannā bījabhūtā mahīpate /saṃghātaṃ brahmavegena dhātavo gamitā nṛpa //yadbrahma cakṣuṣor madhye sa sūkṣmaḥ puruṣo virāṭ /tayor anyān bahūn sukṣmān sasṛje puruṣottamaḥ //sa eṣa bhagavān viṣṇur vyaktāvyaktaḥ sanātanaḥ /ādhāraḥ sarvabhūtānāṃ pralaye pralayāntakṛt //taṃ mūrdhni dhātubhir baddhaṃ viśanti brahmacoditāḥ /te 'ntarā puruṣāḥ sarve jñātāraḥ sukhaduḥkhayoḥ //atha ceṣṭitum ārabdhā mūrtayo brahmasaṃmitāḥ /bhittvā ca dharaṇīṃ devīṃ prapadyante diśo daśa //ity ete pārthivāḥ sarve ṛṣayo brahmanirmitāḥ /tatraiva pralayaṃ yātā bhūmitvam upayānti ca //karmakṣayād vimucyante dhātubhiḥ karmabandhanaiḥ /karmakṣayād vimuktatvād indriyāṇāṃ ca bandhanāt /tām eva prakṛtiṃ yānti ajñātāṃ karmagocaraiḥ //kṣarād dhūmakṣayaṃ caiva agnigarbhās tapomayāḥ /yena tantur iva cchanno bhāvābhāvaḥ pravartate //dhūmād abhrās tu saṃbhūtā abhrāt toyaṃ sunirmalam /jagatī jalāt tu saṃbhūtā jagaty eva ca yat phalam //phalād rasaś ca saṃjajñe rasāt prāṇaś ca dehinām /rasas tu tanmayo jajñe yat tad brahma sanātanam //pradhānaṃ brahma uddiṣṭaṃ bahubhiḥ kāraṇāntaraiḥ /brāhmaṇais tapasi śrāntaiḥ satyavrataparāyaṇaiḥ //avyaktād vyaktim āpannaṃ svena bhāvena bhārata /antaḥsthaṃ sarvabhūteṣu carantaṃ vidyayā saha //karma karteti rājendra viṣayastham anekadhā /nopalabhyati cakṣurbhyāṃ tapasā dagdhakilbiṣaiḥ //upalabhyati cakṣurbhyāṃ jñānibhir brahmavādibhiḥ /niḥsṛtas tu bhruvor madhyān meghamukta ivāṃśumān //caradbhiḥ pakṣival loke nirdvaṃdvair niṣparigrahaiḥ /yogadharmeṇa kauravya dhruvam āsādyate phalam //prādurbhāvaṃ kṣayaṃ caiva bhūtasya nidhanaṃ tathā /vidhatte śataśo brahmā saṃkṣaye ca bhavet tathā //karmaṇaḥ karmayogajño bhūtebhyo nātra saṃśayaḥ /avināśāya lokasya dharmasyāpy āyanena ca //yugaṃ dvādaśasāhasraṃ sahasrayugasaṃjñitam /etad brahmayugaṃ nāma yugānāṃ prathamaṃ yugam //sahasrayugayor ante saṃhāraḥ pralayāntakṛt /sūkṣmaṃ bhavati lokānāṃ nirvikāram acetanam //tathā pralayam āpannaṃ jagat sarvaṃ sanātanam /brahma sampadyate sūkṣmaṃ nirmitaṃ kāraṇair guṇaiḥ //prāgvaṃśaṃ śrotum icchāmi vistareṇa mahāmune /ādyayor yugayor brahman brahmaprāptasya sarvaśaḥ //śṛṇu vistaraśaḥ sarvaṃ yan māṃ pṛcchasi medhayā /upapannena manasā daivapratyayasādhinā //ṛddhiṃ prāptas tu bhagavān yogātmā brahmasaṃbhavaḥ /bhūtānāṃ bahulatvaṃ ca cakāreheśvaraḥ prabhuḥ //sthito brahmāsane brahmā vikṣiptaḥ sahasā prabhuḥ /acalenaiva bhāvena sthāṇubhūtena bhārata //raktaś ca mokṣaviṣaye sarvajñānamaye pade /yasmāt padasahasrāṇi bhavanti na bhavanti ca //brahmayajñaṃ tu yajate yogād vedātmakaṃ sadā /brahmaṇo vipulaṃ jñānam aiśvaryaṃ ca prajāyate //tataḥ prathamam aiśvaryaṃ yuñjānena pravartitam /brahmaṇā brahmabhūtena bhūtānāṃ hitam icchatā //yadā tv ākāśam aiśvaryaṃ yuñjānasya pravartate /brahmaṇo brahmabhūtasya nirvikāreṇa karmaṇā //tadāntarikṣaṃ saṃprāptaṃ nirmalaṃ brahma cāvyayam /saṃhāraḥ sarvabhūtānāṃ carāṇāṃ brahmavādinām /dhruvam aiśvaryayogānāṃ pratipadyanti dehinaḥ //ākāśaiśvaryabhūtena saṃyoge brahmavādinām /pravartamānam aiśvaryaṃ vāyubhūtaṃ karoti ca /vikārair bahubhiḥ prāptaiḥ saṃpatadbhir mahābalaiḥ //etair vikāraiḥ saṃvṛttair niruddhaiś ca samantataḥ /dhruvam aiśvaryam āpannaḥ siddho bhavati brāhmaṇaḥ //śarīrād abhiniṣkramya ākāśena pradhāvati /nirālambo nirālambān ālambya manasā tataḥ //aiśvaryabhūto bhūtātmā caran divi na dṛśyate /cakṣurbhir bahubhir loke puraṃdarasamair api //oṃkāraṃ ye tv adhīyante manasā brahmasattamāḥ /vibhaktāḥ sarvakāmebhyas te taṃ paśyanti sādhavaḥ //etad dhi paramaṃ brahma brāhmaṇānāṃ manīṣiṇām /antaścarati bhūtānāṃ viddhi cetanayā saha //eṣa śabdo mahānādaḥ purāṇo brahmasaṃbhavaḥ /vāyūbhūto 'kṣaraṃ prāpto vadanty evaṃ dvijātayaḥ //arūpī rūpasaṃpanno dhātubhiḥ saha saṃgataḥ /antaścarati bhūteṣu kāmakārakaro vaśī //tataḥ pūrvam anudhyāya manasā pūrayann iva /vedātmakaṃ tadā yajñaṃ cintayanto manīṣiṇaḥ //brāhmaṇāḥ śucayo dāntā yaśo 'yuñjaṃs tadanvayāḥ /brahmalokaṃ kāṅkṣamāṇā vaiṣṇavaṃ padam uttamam //yasya hetoḥ kriyāḥ sarvāḥ kurvanti vigatajvarāḥ /na hy ete prasavādāne bhavam icchanti bhārata //mālyopahāraiś ca tribhiḥ pratibhānaiś ca vai dvijāḥ /yajanti paramātmānaṃ viṣṇuṃ satyaparākramam //yajanaṃ vikramaṃ caiva brahmapūrvāḥ pracakrire /brahmā ca vaiṣṇavaṃ tejo vedoktair vacanair nṛpa //brāhmaṇair vedavidbhiś ca brahmajñair brahmavādibhiḥ /śucibhiḥ karmanirmuktaiḥ satyavrataparāyaṇaiḥ //dhātubhir mokṣakāle ca mahātmā saṃpradṛṣyate /tad eva paramaṃ brahma vaiṣṇavaṃ paramādbhutam //rasātmakaṃ tad aiśvaryaṃ vikārānte pradṛśyate /ghorarūpā vikārās te vyathayanti mahātmanaḥ //saṃchādyātīva toyena kṣubhyamāṇo vicetanaḥ /ūrmibhiś chādyate caiva śītoṣṇābhir vikārataḥ //mahārṇavagataś caiva dahyate na ca sajjate /bhagnāś caiva mahānadyaḥ salile caiva sīdati //sīdamānaś ca salile sa śīte pātyate balāt /aśanāc chādanāc cāpi yujyamāno vicetanaḥ //śvabhre prapadyamānaś ca toyena pariṣicyate /śuklavarṇena bahunā srotasā mūrdhni sarvaśaḥ //ūrdhvaṃ jyotir avekṣyaś ca śubhraiḥ pītaiś ca chādyate /vāripūrṇaiḥ sugambhīrair vidyudbhir iva bhāsitaiḥ //etair vikāraiḥ saṃvṛttair niruddhaiś caiva sarvaśaḥ /dhruvaiśvaryam athāsādya siddho bhavati brāhmaṇaḥ //rasātmakaṃ tad aiśvaryaṃ jihvāgrād abhiniḥsṛtam /sahasradhāraṃ vitataṃ meghatvaṃ samupāgatam //rasāṃś ca vividhān yogān sa siddhaḥ sṛjate prabhuḥ /dhātvarthaṃ sarvabhūtānāṃ yogaprāptena hetunā //tejaso rūpam aiśvaryaṃ vikāraiḥ saha vardhate /ātmano vighnajanaṃ svastho brāhmaṇakāraṇe //ugrarūpair vikāraiś ca hanyate daṇḍapāṇibhiḥ /ghorarūpaiḥ sugambhīraiḥ piṅgākṣair naravigrahaiḥ //netraṃ samuddharan bhīmaṃ jihvāgraṃ cāsya vindati /nadanti yugapan nādāñ jṛmbhamāṇāḥ punaḥ punaḥ //punar eva tadā bhūtvā bahurūpās tadābhavan /nṛtyamānāḥ pragāyanti tarpayanti viśeṣataḥ //strībhūtāś ca samaṃ sarve yuñjānāś cāvalambire /kaṇṭheṣu bahurūpatvād vighnaiś caiva pralobhayan //madhurair abhidhānaiś ca vyāharanti nabhītavat /patanti yugapat sarve pādayor mūrdhabhir natāḥ //prasādaṃ kāṅkṣamāṇāś ca yogasyāntaravighnataḥ /bahuprakāraṃ kathayan nṛtyanti ca ramanti ca //etair vikāraiḥ saṃvṛttair niruddhaiś caiva sarvaśaḥ /dhruvam aiśvaryam āsādya siddho bhavati brāhmaṇaḥ //tadarciṣa ivāgneyā ādityasyeva raśmayaḥ /tejorūpakam aiśvaryaṃ janitā jalabindavaḥ //jyotīṃṣi caiva saṃvṛttā ākāśe guṇasaṃvṛtāḥ /caranti satataṃ loke sūryācandramasor gatim //candrasūryātmakaṃ divyaṃ jyotiṣmad dhanam uttamam /etad vibhrājate loke kālacakraṃ dhruvaṃ caran //ardhamāsāś ca māsāś ca ṛtusaṃvatsarāṇy atha /kṣaṇā lavā muhūrtāś ca kalāḥ kāṣṭhās tathaiva ca //ahorātrapramāṇaṃ ca nimeṣonmeṣaṇaṃ tathā /tārāṇāṃ gatayaś caiva grahāṇāṃ ca viśeṣataḥ //atha pārthivam aiśvaryaṃ vikāragrahasaṃbhavam /yogayuktās tv abhigrastāḥ prātyante hy acalāsanāt //alobhāc chidyate sadyo vepamāno 'nukīrtyate /sīdate vasudhāmadhye bhidyamānaḥ punaḥ punaḥ //bhūtānāṃ bahurūpaiś ca anyaiś ca talavāsibhiḥ /viṣayair yujyate kṣipraṃ saṃkṣepāt saṃprarudhyate //tataḥ pārthivam aiśvaryaṃ sevamānaś ca sarvataḥ /mūrtimadbhiś ca bahudhā dhātubhiḥ sa ca hanyate /śaktitomaranistriṃśair gadābhiś cāpy anekaśaḥ //asibhiḥ pātyate caiva kṣuradhāraiḥ sahasraśaḥ /bhidyate caiva bāṇāgraiḥ sutīkṣṇair marmabhedibhiḥ //ebhir vikāraiḥ sakalair niruddhaiś cāpi sarvaśaḥ /dhruvam aiśvaryam āpannaḥ siddho bhavati brāhmaṇaḥ //tataḥ pārthivam aiśvaryaṃ nirmuktasya vikārataḥ /prādurbhavati yuñjāne samādhau pralayaṃ gate //divyaṃ tad gandham āghrāti divyārthāṃs tāñ śṛṇoti ca /divyarūpaiś ca puruṣair bhidyate na ca chidyate /gacchan prakṛtito 'nantaḥ pradhānātmā kṣarann iva //tato 'nyāṃ dhāraṇāṃ gatvā manasā sa pitāmahaḥ /brahmakarmasamārambhaṃ nirmuktenāntarātmanā //sarvāṅgadhāraṇāṃ kṛtvā manasā prahasann iva /brahmayogena yogajñaḥ sṛjate manasā prajāḥ //manasā rūpasaṃpannā hy apsarāḥ sṛjate prabhuḥ /nāsikāgrāc ca gandharvān sucitrāmbaravāsasaḥ //tumburupramukhān sarvāñ śataśo 'tha sahasraśaḥ /nṛtyavāditrakuśalān kuśalān sāmagītaye /brahmayogena yogajñaḥ svayaṃbhūr bhagavān prabhuḥ //cārunetrāṃ sukeśāntāṃ subhrūṃ cārunibhānanāṃ /padmena śatapatreṇa cāruṇā suvirājitām /dharmyāṃ śucigiraṃ sevyāṃ brāhmīṃ mūrtimatīṃ śriyam //sasṛje manasā brahmā samyakproktena cetasā /bhāvayogena bhūtātmā sarvaprāṇabhṛtāṃ nṛpa //cakṣuṣā rupasaṃpannāḥ sṛjan so 'psarasaḥ prabhuḥ /nāsikāgrāc ca gandharvān suvācaḥ supravāditān //gānaprabhāṣaṃ saṃcakre gandharvāṇāṃ viśeṣataḥ /anyeṣāṃ caiva viprāṇāṃ gānaṃ brahmaprabhāvitam //padbhyāṃ sṛjati bhūtāni gatimanti dhruvāṇi ca /narakiṃnarayakṣāṃś ca piśācoragarākṣasān //gajān siṃhāṃś ca vyāghrāṃś ca mṛgāṃś caiva sahasraśaḥ /tṛṇajātīś ca bahudhā bhāvahetoś catuṣpadān //ye tu hastān nikhādanti karmaprāptena hetunā /hastebhyaḥ karma sa sṛjan mantavyaṃ manasā tathā //pāyunā sa visargaṃ ca bhūtānāṃ sukham icchatām /upasthena tathānandaṃ pañcendriyasamādhinā //hṛdayād asṛjad gāvo bāhunā pakṣiṇas tathā /anyāni caiva sattvāni tais tair veṣaiḥ pṛthagvidhaiḥ //ṛṣiṃ tv aṅgirasaṃ caiva muniṃ jvalitatejasam /brahmavaṃśakaram divyaṃ vyatiriktaṣaḍindriyam //bhruvo 'ntare janayate yogād yogīśvaraḥ prabhuḥ /brahmavaṃśakaraṃ divyaṃ bhṛguṃ paramadhārmikam //lalāṭadeśād asṛjan nāradaṃ priyavigraham /sanatkumāraṃ mūrdhnaś ca mahāyogī pitāmahaḥ //abhiṣiktaṃ ca somaṃ ca yauvarājye pitāmahaḥ /brāhmaṇānāṃ ca rājānaṃ śāśvataṃ rajanīcaram //tapasā mahatā yukto grahaiḥ saha puraḥsaraḥ /cacāra nabhaso madhye prabhābhir bhāsayañ jagat //sa gātrair manasā yogān bhagavān siddhim āgataḥ /sṛṣṭavān sarvabhūtāni sthāvarāṇi carāṇi ca //tatra sthānāni bhūtānāṃ yogaṃś caiva pṛthagvidhān /vyadhatta śataśo brahmā sarvabhūtapitāmahaḥ //eṣa brahmamayo yajño yogaḥ sāṃkhyaś ca tattvataḥ /vijñānaṃ ca svabhāvaṃ ca kṣetraṃ kṣetrajñam eva ca //ekatvaṃ ca pṛthaktvaṃ ca saṃbhavo nidhanaṃ tathā /kālaḥ kālakṣayaś caiva jñeyo vijñānam eva ca //śrutaṃ brahmayugaṃ brahman yugānāṃ prathamaṃ yugam /kṣatrasyāpi yugam brahmañ śrotum icchāmy ahaṃ prabho //sasaṃkṣepaṃ savistaraṃ niyamair bahubhiś citam /upāyajñaiś ca kathitaṃ kratubhiś caiva śobhitam //etat te kathayiṣyāmi yajñakarmabhir arcitam /dānadharmaiś ca vividhaiḥ prajābhir upaśobhitam //te 'ṅguṣṭhamātrā munaya ādattāḥ sūryaraśmibhiḥ /mokṣaprāptena vidhinā nirābādhena karmaṇā //pravṛtte cāpravṛtte ca nityaṃ brahmaparāyaṇāḥ /parāyaṇasya saṃgamya brahmaṇas tu mahīpate //śrīvṛtāḥ pāvanāś caiva brāhmaṇāś ca mahīpate /caritabrahmacaryāś ca brahmajñānena bodhitāḥ //pūrṇe yugasahasrānte pūrvaṃ ye pralayaṃ gatāḥ /brāhmaṇā vṛttasaṃpannā jñānasiddhāḥ samāhitāḥ //vyatiriktendriyo viṣṇur yogātmā brahmasaṃbhavaḥ /dakṣaḥ prajāpatir bhūtvā sṛjate vimalāḥ prajāḥ //akṣarād brāhmaṇāḥ saumyāḥ kṣarāt kṣatriyabāndhavāḥ /vaiśyā vikārataś caiva śūdrā dhūmavikārataḥ //śvetalohitakair varṇaiḥ pītair nīlaiś ca brāhmaṇāḥ /abhinirvartitā varṇāś cintayānena viṣṇunā //tato varṇatvam āpannāḥ prajā loke caturvidhāḥ /brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś caiva mahīpate //ekaliṅgāḥ pṛthagdharmā dvipadāḥ paramādbhutāḥ /yātanāyābhisaṃpannā gatijñāḥ sarvakarmasu //trayāṇāṃ varṇajātānāṃ vedaproktāḥ kriyāḥ smṛtāḥ /tena vā brahmayogena vaiṣṇavena mahīpate //prajñayā tejasā yogāt tena prācetasaḥ prabhuḥ /viṣṇur eva mahāyogī karmaṇām antaraṃ gataḥ //tato nirmāṇasaṃbhūtāḥ śūdrāḥ karmavivarjitāḥ /tasmān nārhanti saṃskāraṃ na hy atra brahma vidyate //yathāgnau dhūmasaṃghāto hy araṇyā mathyamānayā /prādurbhūto visarpan vai nopayujyati karmaṇi //evaṃ śūdrā visarpante bhuvi kārtsnyena janmanā /nāsaṃskṛtena dharmeṇa vedaproktena karmaṇā //tato 'nye dakṣaputrās tu saṃbhūtā dharmayonayaḥ /balavanto mahotsāhā mahāvīryā mahaujasaḥ //pitrā proktā mahātmāno dakṣeṇāyajñakarmaṇā /antam icchāmy ahaṃ śrotuṃ dhātryāḥ putro 'balo hy aham /tato vidhāsye tattvajñaḥ prajānāṃ vipulaṃ balam /vipulatvād dhi kṣetrāṇāṃ mamāpi vipulāḥ prajāḥ //na teṣāṃ darśayed devī cakṣuṣā rūpam ātmanaḥ /prajāpatisutānāṃ vai vipulaṃ sāram icchatām //ātmano bhāvanirvṛtte bhāvye kṛtayuge tadā /janitrī sarvabhūtānām aṇḍajān udbhidāṃs tathā //saṃvedajananī dhātrī ceti mātrā pracoditā /aṇutāṃ tanutāṃ caiva jantūnāṃ karmabhāginām //sādhv ahaṃ śrotum icchāmi tretāyāṃ brāhmaṇottama /yaṃ jñātvā sarvavidyānāṃ paraṃ paśyeyam avyayam //dakṣas tu punar ālambya strībhāvaṃ puruṣottamaḥ /yogād yogeśvarātmanaṃ niṣaṇṇo girimūrdhani //sujānuḥ pīnajaghanā subhrūḥ padmanibhānanā /raktāntanayanā kāntā sarvabhūtamanoramā //manoramā mahābhāgā cintayātmānam ātmanā /dakṣaḥ prācetasas tasyāṃ kanyāyāṃ janayat prabhuḥ /dehād dhi yogavidhinā kanyāḥ padmanibhānanāḥ //dakṣaḥ puruṣarūpeṇa strīrūpam apahāya ca /darśane sarvabhūtānāṃ kāntaḥ kāntataro 'bhavat //tāḥ kanyāḥ pradadau dakṣaḥ svayaṃ prācetasaḥ prabhuḥ /brahmadeyena vidhinā brahmaprāptena bhārata //pradadau daśa dharmāya kaśyapāya trayodaśa /saptaviṃśati somāya patnīhetoḥ samāhitaḥ //dakṣo dattvātha tāḥ kanyā brahmakṣatraṃ prapadyata /brahmaṇādhyuṣitaṃ puṇyaṃ samāhitamanā muniḥ //tapyamāno mṛgaiḥ sārdhaṃ cacāra vasudhāṃ nṛpa /tṛṇamūlaphalair vṛddho vṛddhaś ca tapasāsakṛt //mṛgās tu tasya modanti phalaṃ modanti brāhmaṇāḥ /dīkṣitāḥ puṇyakarmāṇas tapasā dagdhakilbiṣāḥ //saṃgrāmakāle kālajñaḥ śarīrādhipatir muniḥ /karmayajñakṛtāṃ tāta siddhiṃ paśyati lakṣaṇām //dānamānapravīrāś ca nirudvegā nirāmiṣāḥ /mṛgaiḥ saha jarāṃ yānti sapatnīkāḥ saputriṇaḥ //brāhmaṇāḥ stotrasaṃsiddhā janitre prathame pade /brāhmaṇādhyuṣitatvāc ca brahmakṣetram ihocyate //yatibhiḥ karmanirmuktair jitakrodhair jitendriyaiḥ /caradbhir vasudhāṃ viprair niṣkiṃcanapathaiṣibhiḥ //yā prajā pūrvam ārūḍhā mānasī brahmacāriṇī /saivaiṣā vyaktim āpannā svabhāvaduratikramā /avyaktā vyaktim āpannā svabhāvād duratikramā //vyaktāvyaktagatiś caiṣā kāladharmān mahīpate //sthāvarā jaṅgamāś caiva sthūlāḥ sūkṣmāś ca bhārata /kālayogena yogajñā bhavanti na bhavanti ca //etāś caitāḥ prajāḥ sarvā dakṣakanyāsu jajñire /kaśyapenāvyayeneha saṃyuktāḥ kāladharmaṇā //ādityā vasavo rudrā viśve ca samarudgaṇāḥ /nāgāś cānekaśirasaḥ sādhyā vai pannagās tathā //gandharvāḥ kiṃnarāḥ yakṣāḥ suparṇāś ca tathāpare /garutmān saha yakṣaiś ca kiṃnarāś ca suvāsasaḥ //gāvaḥ paśugaṇaiḥ sārdhaṃ narāś ca vasudhādhipa /dharādharāś ca vasudhā dhātāraś ca dharādharāḥ /gajāḥ siṃhāś ca vyāghrāś ca hayāḥ pakṣadharās tathā //khaḍgā viṣāṇinaś caiva vṛṣabhāś ca mṛgās tathā //caturviṣāṇā nāgendrāḥ padmābhā varṇataḥ śubhāḥ /sarvalakṣaṇasaṃpannāḥ prāṇinaḥ kāmarūpiṇaḥ //tathārūpais tathāgātrais taiḥ śīlais taiḥ parākramaiḥ /munayaḥ punar udbhūtā dharmakṣetre sanātane //kṣetrajñā mānuṣe loke dharmiṇo vedagocarāḥ /yatrodbhūtāḥ surāḥ sarve divi loke pratiṣṭhitāḥ //ye cānye tapasā siddhā gṛhasthā manujādhipa /brahmacaryeṇa saṃsiddhāḥ paricaryāṃ gatā guroḥ //ye ca yogagatiṃ prāptāḥ siddhihetor mahīpate /kleśādhikaiḥ karmajanyair vṛttiṃ lapsyanti vai dvijāḥ //śiloñchavṛttayaḥ kṣāntāḥ sapatnīkā dṛḍhavratāḥ /sarve tv ete divicarā bhavanti caritavratāḥ //pitāmahaṃ puraskṛtya merupṛṣṭhe samāhitāḥ /jaṭājinadharā viprās tyaktakrodhā jitendriyāḥ //parvatāntarasaṃsiddhe bahupādapasaṃvṛte /dhātusaṃrañjitaśile same nistṛṇakaṇṭake //trayāṇāṃ brahmavedānāṃ pañcasvaravirājite /mantrayajñaparā nityaṃ nityaṃ vratahite ratāḥ //ekam evāgnim ādhāya sarve brāhmaṇapuṃgavāḥ /bibhidur mantraviṣayaiḥ susamāhitamānasāḥ //tridhā praṇīto jvalano munibhir vedapāragaiḥ /atas te tritvam āpannā yad ekas trividhaḥ kṛtaḥ //eka eva mahān agnir haviṣā saṃpravartate /svadhākāreṇa mantrajñā mantrāṇāṃ kāryasiddhaye //svayaṃ ca dakṣaḥ saṃprāpto bhāgavān bhūtasatkṛtaḥ /brahmā brāhmaṇanirmātā sarvabhūtapitāmahaḥ //daṇḍī carmī śarī khaḍgī śikhī padmanibhānanaḥ /abhavan nyastasaṃtāpo jitakrodho jitendriyaḥ //yajate puṣkare brahmā medhayā saha saṃgataḥ /indraproktāni sāmāni gīyante brahmavādibhiḥ //ghṛtaṃ kṣīraṃ yavā vrīhiḥ sarvaṃ paramakaṃ haviḥ /vedaproktaṃ makhe nyastaṃ kalpitaṃ brahmaṇaḥ pade //nirmathyāraṇim āgneyīṃ śamīgarbhasamutthitām /sa brahmā prathamaṃ tasminn agnim anyaṃ pravartayat //na hy anyad vihitaṃ dravyaṃ yathāgnir yajñakarmaṇi /pravartayed vibhāgair vā hutahavyamayaṃ balam //phalāni taiḥ prayuktāni havīṃṣi vitate 'dhvare /prayuñjate prayogajñā munayo brahmavādinaḥ //ṣaṇmāsāṃś caturo vedān saṃbabhāṣe bṛhaspatiḥ /brahmajño brahmaṇo yajñe parayā varṇasaṃpadā //śikṣāsvarasametāyā madhurāyāḥ samantataḥ /sānusvaritarāgāyāḥ sarasvatyāḥ prabhāṣate //tena brāhmaṇaśabdena brahmaproktena bhārata /vibhāti sa makho vyaktaṃ brahmaloka ivāparaḥ //makho brahmamukhottīrṇo brahmaśabdair anāmayaiḥ /prayogaiḥ saṃprayuktasya jalpann iva sa vardhate //samidbhiḥ somakalaśaiḥ pātraiś caiva savistaraiḥ /yavair vrīhibhir ājyaiś ca pūrṇaiś ca jalabhājanaiḥ //kramaprāptaiś ca vasubhiḥ karmabhiś cāparājitaiḥ /gobhiḥ payasvinībhiś ca parivatsaiś ca komalaiḥ //brahmavṛddho vayovṛddhas tapovṛddhaś ca bhārata /brahmavṛddhā vayovṛddhās tapovṛddhāś ca bhārata /brahmajñānamayo devo vidyayā saha saṃgataḥ //mānasaiś ca kriyāmūrtir ye ca bhūtāḥ svayaṃ nṛpa /brahmā juhoti tāṃs tasmān marudbhiḥ sahitas tadā //tejomūrtidharai rūpair na ca tatkarmaṇāspṛśat /vedaproktena vidhinā sarvaprāṇabhṛtāṃ nṛpa //nirmathyāraṇim āgneyīṃ śamīgarbhasamutthitām /yajate kratunā pūrvam agniṣṭomena sa prabhuḥ /sadasyais tatsado vyaktaṃ śuśubhe yajñakarmaṇi /jalpanti madhurā vācaḥ sānusvārāḥ kriyās tataḥ //karmabhiś ca tapoyuktair vedavedāṅgapāragaiḥ /sūryendusadṛśau rājan virarāja mahākratuḥ /brahmaghoṣeṇa mahatā brahmavāsa ivāparaḥ //vasudhām iva saṃprāptaiḥ sarvair eva divaukasaiḥ /vedavedāṅgavidbhiś ca vinītair brahmavādibhiḥ /gatāgatais tapaḥśrāntaiḥ svargaloke mahīyate //jvaladbhir iva viprais tais tribhir evādhvare 'gnibhiḥ /brahmaloka ivābhāti brahmaṇaḥ sa mahākratuḥ //indraproktāni sāmāni gīyante brahmavādibhiḥ /vacanāni pramuktāni yajūṃṣi vitate 'dhvare //tapaḥśrāntā brahmaparāḥ satyavratasamāhitāḥ /āyayur manayaḥ sarve manobhiḥ śrotravādibhiḥ //hotā cātrābhavad rājan brahmatve ca bṛhaspatiḥ /sarvadharmavidāṃ śreṣṭhaḥ purāṇo brahmasaṃbhavaḥ //yajamānaś ca yajñānte viṣṇoḥ pūjāṃ prayujya ca /adityāḥ paścime garbhe tapasā saṃbhṛte nṛpa //padaṃ viṣṇur ajo brahmā nirdvaṃdvo niṣparigrahaḥ /yataḥ padasahasrāṇi bhaviṣyanty udbhavanti ca //avandhyaṃ cāprameyaṃ ca vyatiriktaṃ ca karmabhiḥ /ātmāpi yasya munayo bhavanti niṣparigrahāḥ //parigrahāś ca viṣayā doṣaprāptā mahīpate /doṣāṃś ca yugapat sarve chādayanti manobalāt //indriyagrāmaviṣaye caranto niṣparigrahāḥ /parigrahaṃ śubhaṃ dharmam avidyālakṣaṇaṃ nṛpa //vadyālakṣaṇasaṃyogān na manaś chādyate nṛpa /yadi cen muniśabdena gṛhyate brahmavādibhiḥ //vedavidyāvratasnātair niyataiḥ kurusattama /divi lokaḥ satāṃ sthānaṃ lokānāṃ loka ucyate //yatra devā havyapuṣṭā na kṣayaṃ yānti bhārata /yajamānaś ca bhāgaiḥ svaiḥ karmaprāptodite pade /modate saha patnībhir vijvaro vasudhādhipa //yajñāvasāne śailendraṃ dvijebhyaḥ pradadau prabhuḥ /dadau ca sarvabhūtānāṃ nirmalenāntarātmanā //taṃ śailaṃ sarvagātrāṇi parasparaviśeṣiṇaḥ /na śekuḥ pravibhāgārthaṃ bhettuṃ sarvodyamair api //tatas te brāhmaṇagaṇā niṣedur vasudhātale /śrameṇābhihatāḥ sarve vivarṇavadanā nṛpa //supārśvo girimukhyas tu vāgbhir madhurabhāṣitā /abravīt praṇataḥ sarvāñ śirasā tān dvijottamān //na hi śakyo balād bhettuṃ yuṣmābhir asusaṅgibhiḥ /api varṣaśatair divyaiḥ parasparavirodhibhiḥ //ekībhūtā yadā sarve bhaviṣyatha samāhitāḥ /avivarodhena yugapad vibhajiṣyatha nirvṛtāḥ //balaṃ hi rāgadveṣābhyāṃ vardhate brahmasattamāḥ /vimuktaṃ rāgadoṣābhyāṃ brahma vardhati śāśvatam //yadāhaṃ bhedayiṣyāmi svargabhinnaiḥ śilāśitaiḥ /dhātubhiś ca visarpadbhiḥ śikharaiś cānupātibhiḥ //viśīrṇaiḥ pārśvavivarair nāgaiś cāgalitair bhuvi /bahubhir vyālarūpaiś ca codyamāno guhāśayaiḥ //pratigṛhya tu tadvākyaṃ śailendrasya subhāṣitam /tūṣṇīṃ babhūvus te sarve tadā brāhmaṇasattamāḥ //balir homāś ca vardhante ahany ahani bhārata /dvijānāṃ tapasāḍhyānāṃ gṛhadharme pratiṣṭhatāṃ //devatādyāś ca pūjyante tadāprabhṛti bhārata /teṣāṃ brahmavidāṃ rājan pṛthivyāṃ brahmavādibhiḥ //tatraiva brahmasadane same nistṛṇakaṇṭake /prājyendhanatṛṇe deśe puṇye parvatarodhasi //vāsaṃ yatra prakurvanti dṛṣṭvā bhagavataḥ kriyām /taporthino mahābhāgā brahmacaryavrate sthitāḥ //gṛhasthadharmaniratā dānaprāptena cetasā /yatayaś cāpi kāṅkṣanti dharmeṇa harikāṅkṣiṇaḥ //anye karmaphale caiva ratā brāhmaṇapuṃgavāḥ /agnihotravratasnātā jitakrodhāḥ samāhitāḥ //daivayuktena vā yuktāḥ karmaṇā brahmasattamāḥ /cīravalkalasaṃvītā niyatā niyatendriyāḥ //caranto brahmacaryaṃ ca yatnam āsthāya dāruṇam /anena vidhinā rājan kramaprāptena sarvaśaḥ //kramādye vedasaṃskāraṃ puṇyaṃ prāptāḥ sanātanam /pūrvair ācaritaṃ rājan munibhir brahmavādibhiḥ //nāvedavidvān āgacchen nāpi raudram vrataṃ caret /na ca tyāgena gaccheta gṛhadharmaṃ ca na tyajet //evaṃ na gacched utthānam aprāpto vedasaṃcayam /ṛcaś ca saṃcayaḥ pūrvaḥ sāmagānāṃ ca bhārata //asaṃcayaś ca saṃcayaṃ ca sāmagānaṃ ca bhārata //ye cāpi putriṇo na syuḥ śrutvāpi prāpnuyuḥ phalam /brāhmaṇās tapasā śrāntā guroś ca paricaryayā //yasya naivaṃ śrutam brahman na gṛhītam viśāṃ pate /kāmaṃ taṃ dhārmiko rājā śūdrakarmāṇi kārayet //atha vā naiva vidyeta yad brahma nādriyed dvijaḥ /dvābhyāṃ tu śrotraviṣaye manaḥ pūrvaṃ samāhite //evaṃ sarvendriyārambhān vedapūrvān samārabhet /brāhmaṇo bhūtisaṃpanno ya icched bhūtim ātmanaḥ //te tu gobrāhmaṇāṃs tāṃś ca candrādityapuraskṛtāḥ /brāhmaṇān pūjayan rājan vasubhir brahmasaṃbhavaiḥ //nāradapramukhāś caiva gandharvā ṛṣayo nṛpa /kurvanti satataṃ yajñaiḥ kramaprāptaiḥ pitāmaham //vacobhir madhurābhāṣaiḥ pañcendriyanivāsibhiḥ /sarvabhūtapriyakaraiḥ sarvabhūtahitaiṣibhiḥ //stūyamānaś ca yajñānte pañcendriyasamāhitaiḥ /provāca bhagavān brahma diṣṭyā diṣṭyeti bhārata //tataḥ kaśyapam ābhāṣya provāca bhagavān prabhuḥ /bhavān api sutaiḥ sārdhaṃ yakṣyate vasudhātale //kratubhiḥ paramaprāptaiḥ saṃpūrṇavaradakṣiṇaiḥ /yakṣāḥ surāś ca te sarve yathāpratiguṇaiḥ prabho //vayaṃ yakṣyāmahe sarve pūrvaṃ yakṣyāmahe vayam /evam anyonyasaṃrambhād bhidyante baladarpitāḥ //daiteyāś cāpy adaiteyāḥ parasparajayaiṣiṇaḥ /yuddhāyaiva pratiṣṭhanti pragṛhya vipulau bhujau //nivāryamāṇā ṛṣibhis tapasā dagdhakilbaṣaiḥ /anyaiś ca bahubhir viprair vedavedāṅgapāragaiḥ /nivāryamāṇā yudhyanti vṛṣabhā iva gokule //te yuddhārambhasaṃkruddhāḥ sarvaprāṇijayaiṣiṇaḥ /paśyatāṃ sarvabhūtānāṃ mṛtyor viṣayam āgatāḥ //tataḥ śabdena mahatā paraṃ kṛtvā mahābalāḥ /rundhanti bāhubhiḥ kruddhāḥ sapakṣā iva pakṣiṇaḥ //cacāla vasudhā caiva pādākrāntā ca roṣibhiḥ /naur yathā puruṣākrāntā bhārākrāntāvasīdati /parvatāś ca viśīryante nardamānā vṛṣā iva //cukṣubhuś ca mahānadyas tāḍitā mātariśvanā /tataḥ samabhavad yuddhaṃ madhor viṣṇoś ca bhārata //yugāntakaraṇaṃ ghoraṃ sarvaprāṇibhayaṃkaram /pramamātha balaṃ viṣṇuḥ samagrabalapauruṣam /vahner iva balaṃ dīptaṃ śamayaty ambunā yathā //tathā praśāmitaṃ tena bhagavaty apakāriṇā /balavān sa tu daiteyo madhur bhīmaparākramaḥ /babandha pāśair niśitair mahendraṃ parvatāntare //taṃ vai prahrādavacanāl lakṣaṇajñaś ca bhārata /aiśvaryam aindram ākāṅkṣan bhaviṣyaṃ buddhisaṃkṣayāt //badhvendraṃ sahasā madhye pāśair marmavivarjitaiḥ /āyasair bahubhiś citrair balavadbhir vidāraṇaiḥ //viṣṇum evāgraṇīr ugram āhvayad yuddhakovidaḥ /madhye gaṇānāṃ sarveṣāṃ kālasya vasām āgataḥ //dvaidhībhūtāḥ kāśyapeyā madhor vaśam upāgatāḥ /yuddhārtham abhyadhāvanta pragṛhya vipulā gadāḥ //gandharvāḥ kiṃnarāś caiva vādye gīte ca kovidāḥ /pranṛtyanti pragāyanti prahasanti ca sarvaśaḥ //tantrībhiḥ suprayuktābhir madhurābhiḥ svabhāvataḥ /mano madhor vidhunvanti yudhyamānasya rāgiṇaḥ //madhor balārthaṃ madhuno niyogāt padmayoninaḥ /etān vikārān kurvanti gandharvāḥ satyavādinaḥ //tatra saktā hi gāndharve tasmiñ śabde dadur manaḥ /dānavāś cāsurāś caiva pratyakṣaṃ yānti prāṇadan //madhoś ca mana ākṣipya paśyan yogena cakṣuṣā /mandaraṃ prāpatad viṣṇur gūḍho 'gnir iva dāruṣu //ṛṣayo dīptamanasaḥ kiṃcidvyathitamānasāḥ /pitāmahaṃ puraskṛtya kṣaṇenāntaradhīyata //viṣṇuṃ so 'bhyahanat kruddho madhur madhunibhekṣaṇaḥ /bhujena śaṅkhadeśānte na cakampe padāt padam //viṣṇuś cābhyahanad daityaṃ karāgreṇa stanāntare /sa papāta mahīṃ tūrṇaṃ jānubhyāṃ rudhiraṃ vaman //na cainaṃ patitaṃ hanti viṣṇur yuddhaviśāradaḥ /bāhuyuddhena samayaṃ matvācintyaparākramaḥ //indradhvaja ivottiṣṭhañ jānubhyāṃ sa mahītalāt /madhū roṣaparītātmā nirdahann iva cakṣuṣā //paruṣābhis tato vāgbhir anyonyam abhigarjatuḥ /samīyatur bāhuyuddhe parasparavadhaiṣiṇau //ubhau tau bāhubalināv ubhau yuddhaviśāradau /ubhau ca tapasā śrāntāv ubhau satyaparākramau //dṛḍhaprahāriṇau vīrāv anyonyaṃ vicakarṣatuḥ /śailendrāv iva yudhyantau pakṣaiḥ pāṣāṇasaṃnibhaiḥ //vikarṣantau ramantau ca anyonyaṃ vasudhātale /gajāv iva viṣāṇāgrair nakhāgraiś ca viceratuḥ //tato vraṇamukhaiś caiva susrāva rudhiraṃ bahu /grīṣmānte dhātusaṃsṛṣṭaṃ śailebhya iva kāñcanam //saṃsiktau rudhiraughaiś ca sravadbhiḥ samarañjitau /athodyataiḥ padāgraiś ca tau vyadārayatāṃ mahīm //abhihatya tu tau vīrau parasparam anekadhā /pataṃgāv iva yudhyetāṃ pakṣābhyāṃ māṃsagṛddhinau //śuśruvuś cāntarikṣe 'tha sarvabhūtāni puṣkare /siddhānāṃ vadanonmuktāḥ parayā varṇasaṃpadā /stutayo viṣṇusaṃyuktāḥ satyāḥ satyaparākrame //śarīraṃ dhātusaṃyuktaṃ saṃyuktaṃ cetanena ca /tad brahma indriyair yuktaṃ tejobhūtaṃ sanātanam //dhruvaṃ tiṣṭhanti bhūtās te sūkṣme pralayatāṃ gate /punaś codbhavate sūkṣmaṃ bahurūpam anekadhā /prabodhya bhāvam bhūtānāṃ triṣu lokeṣu kāmadaḥ //surūpo bahurūpas tāṃl lokān saṃcarate vaśī /mānasīṃ tanum āsthāya bahubhiḥ kāraṇāntaraiḥ //yogātmā dhārayann urvīṃ nāgātmā nandivardhanaḥ /brahmabhūtaṃ paraṃ caiva sūkṣmeṇātmānam īśvaraḥ //brāhmeṇa viprān vasati yuddhenaiva ca kṣatriyān /pradānakarmaṇā vaiśyāñ śūdrān paricareṇa ca //gāvaḥ kṣīrapradānena aśvān yajñeṣu prokṣaṇaiḥ /pitaraś coṣmaṇaiveha havirbhāgena devatāḥ //caturbhir vyatiriktāṅgais tribhir anyaiś ca dhātubhiḥ /saptabhiḥ pitṛbhir nityais trīṃl lokān parirakṣaṇe //candrasūryātmakaṃ nityaṃ tadrūpaṃ nihatātmakam /prakāśe cāprakāśe ca nigūḍhaṃ svena tejasā //trayas tu pitaro nityaṃ vardhayanti divākaram /caturbhiḥ pitṛbhiś caiva candro vardhati maṇḍale //trayaḥ pitṛgaṇā nityaṃ piṇḍān paścād adanti te /catvāro 'nye pitṛgaṇāḥ siddhāḥ paṇcaka ādade //tvam eva pañca tān dharmās tvam evāpañcatān vibho /sanātanamayo divyaḥ śāśvato brahmasaṃbhavaḥ //tasmāt tat teja ādatte agnir vāyuś ca sarvaśaḥ /atas tvaṃ karmaṇā tena ādityaḥ samapadyathāḥ //yad aśnāsi jagat sarvaṃ raśmibhiḥ pradahann iva /yūgāntakāle saṃprāpte parāṃ siddhim upāgataḥ //pakṣasaṃdhāvam āvāsyāṃ lokaṃ carasi mānuṣam /ṛṣibhiḥ saha gūḍhātmā sūryenduvasusaprabhaiḥ //saphalaṃ karma kurvāṇo yajatāṃ puṣṭivardhanam /hetūnām adhikāraṃ ca mā bhūt karmaviparyayaḥ //vanaspatyauṣadhīś caiva yugapat pratipadyase /bālabhāvāya vasudhāṃ pakṣe pakṣe jarāṃ tava //bhūtānāṃ bhuvi bhūteśa bhāvyarthavasudhātale /vasu yad bhuvi kiṃcic ca sarvaṃ tat tvanmayaṃ vibho //tvam eva dvividhaṃ dharmaṃ śāśvataṃ vasudhātale /devayajñam mantravākyam ātmayajñaṃ samānuṣam //dvividhaḥ svargamārgaś ca sūryaś candraś ca nirmalaḥ /candramāḥ pitṛyānaś ca devayānaś ca bhāskaraḥ //tvam eva vasudhāyukto viśvaṃ carasi māyayā /ekīkṛtya gaṇān sarvān saṃkṣipyāmutra saṃbhavaḥ //ekas tvam asi saṃbhūtaḥ purāṇaḥ puruṣo virāṭ /akṣayaś cāprameyaś ca kāmakārakaro vaśī //mūrtas tejasi saṃbhūto vāyuḥ paryeti khecaraḥ /saptabhī rūpasaṃsthānair nityam āvṛtya tiṣṭhati //sādhane vāpi nirvāṇe saṃhāre pralaye tathā /dhātā dhāraṇakāle ca diśaś cakṣuṣi sarpaṇe //sevyamāno munigaṇair nityaṃ vigatakalmaṣaiḥ /karmabhiḥ satyam āpannaiḥ samarāgair jitendriyaiḥ //stūyamānaś ca vibudhaiḥ siddhair munivarais tathā /sasmāra vipulaṃ dehaṃ harir hayaśiro mahān //kṛtvā vedamayaṃ rūpaṃ sarvadevamayaṃ vapuḥ /śiromadhye mahādevo brahmā tu hṛdaye sthitaḥ //ādityaraśmayo vālāś cakṣuṣī śaśibhāskarau /jaṅghe tu vasavaḥ sādhyāḥ sarvasaṃdhiṣu devatāḥ //jihvā vaiśvānaro devaḥ satyā devī sarasvatī /maruto varuṇaścaiva jānudeśe vyavasthitāḥ //evaṃ kṛtvā tathā rūpaṃ surāṇām adbhutaṃ mahat /asuraṃ pīḍayām āsa krodhād raktāntalocanaḥ //madhumedovasāpūrṇā pṛthivī samadṛśyata /pramadeva ghanānte ca raktāṃśukanivāsinī //medinīty eva śabdaś ca labdhaḥ pṛthvyā narottama /nāmāsurasahasreṇa dharaṇyāḥ saṃpratiṣṭhitam //madhor nipātanaṃ dṛṣṭvā sarvabhūtāni puṣkare /prahṛṣṭāni pragāyanti pranṛtyanti ca sarvaśaḥ //supārśvo girimukhyas tu kāñcanaiḥ śikharottamaiḥ /bahudhātuvicitraiś ca saṃlikhann iva cābabhau //girayaś cāpi śobhante dhātubhiḥ samarañjitāḥ /prāṃśubhiḥ śikharāgraiś ca savidyuta ivāmbudāḥ //pakṣavātoddhato reṇuś cūrṇaiḥ sāñjanavālukaiḥ /chādayan parvatāgrāṇi mahāmegha ivābabhau //meghasaṃśliṣṭaśikharāḥ pakṣavikṣiptapādapāḥ /kāñcanodbhedabahulāḥ khe tiṣṭhantīva parvatāḥ //pakṣavantaḥ saśikharā hemadhātubhir añjitāḥ /pavanena samuddhūtās trāsayanti vihaṃgamān //kāñcanāḥ parvatāḥ sarve sphāṭikair maṇibhiś citāḥ /sūryakāntaiś ca bahubhiś candrakāntaiś ca nirmalaiḥ //himavāṃś ca mahāśailaḥ śvetair dhātubhir ācitaḥ /kāñcanaiḥ śikharāgnaiś ca sūryapādaprakāśitaiḥ //maṇibhiś ca prakāśadbhiḥ pakṣāntaraviniḥsṛtaiḥ /tāmrapuṣpaiś ca śikharair dīpyamānaḥ svatejasā //mandaraś cograśikharaḥ sphāṭikair maṇibhiś citaḥ /vajragarbhair nirālambaiḥ svargopama ivābabhau //saha śṛṅgaiś ca kailāsaḥ śilādhātuvibhūṣitaḥ /toraṇaiś caiva nibiḍaiḥ prāṃśubhiś caiva pādapaiḥ //pravādayadbhir gandharvaiḥ kiṃnaraiś ca pragāyibhiḥ /devakanyāṅgahāraiś ca pratikrīḍa ivābabhau //madhurair vādyagītaiś ca nṛtyaiś cābhinayodgataiḥ /śṛṅgāraiḥ sāṅgahāraiś ca kailāso madanāyate //ādityābhāsibhiḥ śṛṅgair bhinnāñjanacayaprabhaiḥ /vindhyo nīlāmbudaśyāmo vibhinna iva toyadaḥ //dhātryarthaṃ sarvabhūtānāṃ merupṛṣṭhe mahābale /nirvemur vimalaṃ toyaṃ meghajālair ivottamaiḥ //śilābhir bahucitrābhir dhātubhir bahurūpibhiḥ /prasravadbhir guhādvāraiḥ salilaṃ sphāṭikaprabham //grīṣmānte vāyusaṃmūḍhā ghanā iva savidyutaḥ /citraiḥ puṣpais tarugaṇāḥ śobhanta iva bhūṣitāḥ //nāgāḥ kanakasaṃbhūtair vicitrair iva bhūṣitāḥ /vihaṃgamābhir līnāś ca latās tarusamāśritāḥ //vilambantyaḥ sapuṣpāś ca nṛtyante vāyughaṭṭitāḥ /pavanena samuddhūtā mahatā mādhave 'hani //mumucuḥ puṣpasaṃghātaṃ toyaṃ veleva varṣati /balavadbhiś ca vipulaiḥ śākhāskandhāvarohibhiḥ //pādapaiḥ parṇabahulair dhriyate ca vasuṃdharā /madhupriyā madhukarā madhumattā vihaṃgamāḥ /ghoṣayantīva gāyantaḥ kāmasyāgamasaṃbhavam //viṣṇur madhor nihantā ca cakāra madhuvāhinīm /nadīṃ prasravanirbhedāṃ sutīrthāṃ bahulodakām //aṅgāravarṇasikatāṃ madhutīrthāṃ manoramām /vimalair ambubhiḥ pūrṇāṃ puṣpasaṃcayavāhinīm //viveśa puṣkaraṃ sā tu brahmaṇo vākyacoditā /ṛṣibhiś cānucaritā brahmatantraniṣevibhiḥ //dhātrī kapilarūpeṇa gaur bhūtvā kṣarate payaḥ /madhuraṃ vitate yajñe brahmaṇo vākyacoditā //śiraś ca pṛthivībhūtaṃ saṃdhātuṃ prāptavān mahīm /śuddhaṃ ca bhajate lokaṃ śāśvataṃ paramādbhutam //sarasvatyāḥ samudbhūtaṃ brahmakṣetre tamonudam /marutīrtham atikramya puṣkareṣu visarpati //sucārurūpā dharmajñā ajārūpeṇa chādayan /rūpaṃ kanakavarṇābhaṃ tapoyuktena tejasā //ajagandhakṛtonmuktaḥ saṃbhūtaḥ parvato mahān /gurudvāraguṇaprāṇaḥ śāśvataḥ siddhasevitaḥ //vedikābhiḥ sacitrābhiḥ kāñcanābhir virājitaḥ /puṣkarāṇi parītāni tvaṣṭrā vipuladakṣiṇaḥ //mahāmeror yathā rūpaṃ pañcabhir dhātubhir vṛtam /cetanāyābhisaṃpanno rūpeṇādbhutadarśanaḥ //athovāca mahādevas tīrthānugrahakāmyayā /kariṣyāmy aham apy etan manasā dharmacāriṇam /rūpaṃ bahuvidhaṃ loke pārthivī cetanā yathā //trīṃś ca lokān prapadyeyaṃ pañcabhir dhātulakṣaṇaiḥ /ṣaṣṭhena ca visarjeyaṃ manasā dharmacāriṇīm //saṅgeṣu bhāvamohābhyāṃ paśyann iva samṛddhayaḥ /vimuktāḥ sarvasaṅgebhyo dhārayanti parigrahān //na ca vindeta māṃ kaścin manasā kāmarūpiṇam /pañcadhātunibaddhāś ca nānābhāṣitanoditāḥ //ye ca viṣṇum adhīyante bahudhā pādavigrahaiḥ /te māṃ paśyeyur avyaktaṃ tapasā dagdhakilbiṣāḥ //ye ca mām abhiroheyur narā dharmapathe sthitāḥ /te 'pi svargejitaḥ sarve paśyeyur māṃ gataklamāḥ //yaś caiva parvataḥ prāṃśur merupṛṣṭhe pratiṣṭhitaḥ /etam āruhya yudhyeyuḥ prāṇatyāgeṣu nirmalāḥ //apsarobhiḥ samāgamya vicareyur manojavāḥ /nandanaṃ vanam āsādya kāmyakaṃ ca mahad vanam //imāṃ vidyāṃ samāsthāya madbhaktāḥ puṣkareṣv iha /śarīraṃ kṣapayiṣyanti vratair bahuvidhaiḥ kṛśāḥ //siddhiṃ prāpya krameyus te kāmair bahuvidhair narāḥ /imaṃ lokam amuṃ caiva saṃpateyur yathāsukham //gaurī siddheti vikhyātā triṣu lokeṣu vidyayā /prabhāvaṃ tapaso vṛttaṃ darśayanti samāhitāḥ //ṣaṇṇāṃ jñānābhisaṃdhīnām abhijñāśatasaṃgrahāḥ /bhaveyus te nirārambhā dhātubhir muktabandhanāḥ //sahasraguṇam apy atra dattvā dānaphalād iva /avimānena viprāṇāṃ manaḥśuddhena karmaṇā /sarvatraivāprameyena atyantaṃ phalam āpnuyuḥ /amuṣmiṃl lokadharmajñāḥ saha sarvakulodbhavaiḥ //yeṣām iha ca sāṃnidhyaṃ yajñe brāhmaṇasaṃkule /te bhūyo yajamānādyā abhiṣicya punaḥ punaḥ //tathā tāṃ manyase gaurīṃ manasā dharmacāriṇīm /anugrahāya bhūtānāṃ mamāgre ca tapodhane //satya eṣa paro divye bhavitā nātra saṃśayaḥ /nāphalo vidyate dharmaś carito brahmacāriṇā //diśaṃ jigamiṣur divyām uttarāṃ satyasādhanaḥ /tathā sa dhātunicaye puṇye parvatarodhasi //viṣṇuḥ paramadharmātmā ekapādena tiṣṭhati /daśavarṣasahasrāṇi puṣkare puṣkarekṣaṇaḥ //ātmany ātmānam ādhāya tapasā brahmasaṃbhavaḥ /ghaṭate karmaṇogreṇa lokam utthānakāraṇāt //bhāsuro bhasmanācchādya gātrāṇi svayam ātmanaḥ /bhasmanācchādya gātrāṇi svayam ātmānam ātmanā /aṣṭau varṣasahasrāṇi sahasraṃ ca tapodhanaḥ //tejasā tena jyotīṃṣi vibhāvya brāhmaṇarṣabhaḥ /tiṣṭhate tapasā madhye yogātmā bhāvayañ jagat //somo viṣayam ākṣipya manasā dhārayan manaḥ /yuktaḥ paramadharmātmā brāhmīṃ siddhim upāgataḥ //sarvaṃ paśyati sarvatra divi bhuvy antare tathā /jyotiṣṇuḥ karma kurvāṇo bahurūpaḥ sa saṃpadā //maheśvaro nigūḍhātmā vṛṣarūpeṇa tiṣṭhati /uddhṛtya dakṣiṇaṃ pādaṃ vāyubhakṣaḥ samāhitaḥ //aṣṭau varṣasahasrāṇi sahasraṃ śatam eva ca /mahāyogī mahādevo niyamād brahmasaṃbhavaḥ //atha vāyur ghanībhūtvā ante carati gopateḥ /phenībhūtaṃ samudgāraiḥ pavanaṃ nirgiran mukhāt //sa niṣkrāntas tato vaktrāt prāṇena paramātmavān /niryāsabhūtaḥ patito naivārdro naiva pārthivaḥ //sa pheno vāriṇāviśya cacāra vasudhātale /naivārdro naiva śuṣkāṅgo vāyuḥ saṃghātam āgataḥ //tatkāle phenam utkṣipya pavanaḥ saha vāriṇā /nirālambe nirālambas tv abhrāṇi samapadyata //te kṣipanti payo bhūmāv ātmānaṃ svena ghaṭṭitāḥ /nīlameghāruṇaprakhyā naivārdrā naiva pārthivāḥ //brāhmīṃ mūrtiṃ samādhāya vāyuḥ sarvatrago vaśī /samāḥ sahasraṃ saṃpūrṇaṃ cacāra vipulaṃ tapaḥ //vahnir bahujaṭī bhūtvā cīravalkalavāsabhṛt /tapas tapyad anāhāro maunam āsthāya pauṣkare //varṣāṇāṃ ca sahasrāṇi trīṇi caikaṃ ca yatnataḥ /tasyāgnes tejaḥ saṃbhūto mahān agniḥ pravartate //svargaprakāśakṛc caiva svargavāsī tamonudaḥ /divi bhūtaprakāśākhyas tapasā brahmasaṃbhavaḥ //tapaś carati brahmāgnir lokānāṃ bhūtabhāvanaḥ /tat tamo bhuvi rājendra mānuṣeṣu pratiṣṭhitam /bhāskaras tejasaṃhāras tato bhavati sattamaḥ //martyānāṃ sarvabhūtānāṃ teja ākṣipya vartate /na tu yogabale rājan brāhmaṇasya viśeṣataḥ /tat tamo nāśayed rātrau nāpy aho bhavitā punaḥ //puṣpamitro mahātejā yakṣaḥ sarvatrago vaśī /tapaś carati dharmātmā puṣkare susamāhitaḥ //mahendraśikharād dhārā yāvantyo yānti medinīm /tāvat svarūpam āsthāya tiṣṭhate nikhilāḥ samāḥ //jānubhyāṃ patito bhūmau jyotir nabhasi paśyati /samāḥ sahasraṃ nikhilaṃ netrair animiṣair jagat //netrāṇi bahudhā tasya netrāntair abhiniḥsṛtaiḥ /madhyaṃ dinakare prāpte raśmivān saparigrahaiḥ //te raśmayaḥ prabhānetraiḥ śataśo 'tha sahasraśaḥ /rarāja tejaḥsaṃyogād vidyūdbhir iva pāvakaḥ //savisphuliṅgair netrāntair ādityam anuvartate /karmaṇo 'nte 'yugānte vā jagato bahurūpiṇaḥ //bahudhā tu punar bhūtvā niṣaṇṇo vasudhātale /samāsahasraṃ saṃpūrṇaṃ tapas tepe sudāruṇam //nigṛhītendriyo bhūtvā apsarobhir lalāma ha /meroḥ śikharam āsādya kāmaṃ kāmena nirvaman //tapaḥkāmaḥ sa yakṣas tu kubero naravāhanaḥ /viṣṇur eva tapodhyakṣas tejaso 'nte vijṛmbhati //na hi kaścit pumān asti ya evaṃ tapa ācaret /triṣu lokeṣu rājendra ṛte viṣṇuṃ sanātanam //vāsukir bahuśīrṣaś ca nāgendro maunam āsthitaḥ /tapa ācarate samyaṅ nidhāya manasā manaḥ //śeṣaḥ satyadhṛtir nāgo balavān brahmasaṃbhavaḥ /vṛkṣam āruhya dharmātmā adhaḥśīrṣo 'valambate //jihvābhir lelihānābhir gātrajaṃ viṣam utsṛjan /samāḥ sahasraṃ saṃpūrṇaṃ nirāhāras tapodhanaḥ //kālakūṭaṃ viṣaṃ tad dhi sūmahat samapadyata /yena loko hy abhigrasto na sukhaṃ vindate nṛpa //sarvatrānugataṃ tīkṣṇaṃ bhujaṃgeṣu mahīpate /jaṅgamaṃ sthāvaraṃ caiva sarvatrānugataṃ viṣam //parasparavivṛddhena siṃhayuktena bhārata /nāśayaty ātmano 'ṅgāni tena tīkṣṇena bhārata //atha brahmā mahābhāgo bhūtānāṃ hitakāmyayā /mantraṃ visṛjate rājan brahmākṣaram ahiṃsakam //āhāraś ca tato yogād vihitās tasya pannagāḥ /vedavidbhir dvijaiḥ śreṣṭhaiḥ satyavrataparāyaṇaiḥ //garutmān vitataiḥ pakṣair nakhāgraiḥ salilaṃ mahīm /samāsahasraṃ saṃpūrṇaṃ cūlāgreṇāvalambinā //parṇabhāraiś ca vikacair vistīrṇair vasudhātale /rarāja vasudhā caiva taiḥ parṇair bahucitritaiḥ //yena vṛttena jīveyuḥ sarvabhūtāni bhārata /ihaloke manuṣyendra devaloke ca bhārata /dyaur ivācitanakṣatrā mahītalavisarpibhiḥ //maghavān himasaṃpāte bhavaty ekacaro vaśī /puṣkarāmbhasi dharmātmā matsyollikhitamūrdhajaḥ //atha sutalam ākramya pṛthivīṃ prāṃśudehinīm /tapaś carati dharmātmā bāhum udyamya dakṣiṇam //sāgraṃ varṣasahasraṃ ca śatam ekaṃ ca suvṛta /tapaś carati saṃyogād vāyubhakṣaḥ samāhitaḥ /samādhiyogāt saṃyogād brahmayogasya bhārata //yeneyaṃ pṛthivī rājan dhāryate brahmayoninā /anādyantena nityena sarvatra viṣayaiṣiṇā //yo 'sau viṣṇur agādhātmā paramātmā nirākṛtiḥ /dine niṣaṇṇo bhavati rātrau bhavati vai sthiraḥ /satyasaṃdhaḥ sa dharmātmā kāmakārakaro 'bhavat //tasya yaḥ sodyataḥ pāṇiḥ pṛthivyāṃ pṛthivīsamaḥ /rātrau sa tapano bhavati maṇḍalaṃ vipulaṃ nabhaḥ //sa candraviṣayaṃ rājañ śamayām āsa rundhati /grahāṇāṃ gatayaś caiva tārāṇāṃ ca viśeṣataḥ //tāṃ chāyām ākṣipat somaḥ sravadbhir maṇḍalena vai /pṛthivyāṃ dakṣiṇo hasto mahāyogī mahāmanāḥ //saiṣā chāyā śaśībhūtā śaśimaṇḍalam āviśat /aliṅgā pṛthivīliṅgād adbhutād akṣayā divi //aṅgāṅgāny upagṛhyaiva tapaś carati niścayāt /prokṣya pādau tu satalau pṛthvī vācyam upāgatā //sūryārcibhiḥ pīyamānād ākṣipyati mahītalāt /mahīm ivāmbuvasanā yugānte viṣṇutejasā //rarāja sūryaraśmībhir vyatiṣiktā mahānadī /sphāṭikeva śūbhā yaiṣā kāñcanair dhātubhir vṛtā //ādityena samādattā raśmitejobhisaṃbhavaiḥ /maṇḍalāntargatā devī cakṣuṣā nopalabhyate //raśmibhiḥ punar uttīrṇā tato yogena dhāvati /ākāśagaṅgā saṃvṛttā vipulair ambuvigrahaiḥ //śītacchāyaiś ca tarubhir latābhiś ca sugandhibhiḥ /padmakhaṇḍaiś ca vividhaiḥ śuśubhe divyagandhibhiḥ //kāñcanāpīḍajaghanā sphāṭikāntaramekhalā /padmareṇubhir āpītā cakravākāvataṃsikā //nīlagarbhasukeśāntā puṣpasaṃcayasaṃkulā /śobhate pravisarpantī pramadeva vibhūṣitā //sakhyā gaṅgā phalaṃ lebhe puṣkareṇa samāhitā /sutapā candravihitā lokānāṃ dhāraṇe ratā //sarasvatī svarair vyaktair adhīte brahmavādinī /pṛṣṭhāt prayātā śailendre mandare mandagāminī //ṛgādyāṃś caturo vedān pādaiś caturbhir āvṛtān /yajurbhiḥ sāmabhiś caiva grathitāñ śikṣayā tathā //ṛṣibhir jvalanaprakhyais tapasā dagdhakilbiṣaiḥ /supārśvasya gireḥ pāde paridāyaiḥ sudāruṇaiḥ //nisvanaṃ sarvabhūtāni niyamena ca me śṛṇu /mandarāgre visarpantaṃ jagat kṛsnam atīndriyam //virāmaniyame prāpte tūṣṇīṃbhūtā babhūva ha /na vācam īrayed devī niyamāt satyavādinī //atha bhūtāni sarvāṇi tūṣṇīṃbhūtāni sarvaśaḥ /na śekur abhidhānārthaṃ vyāhartuṃ vadanair balāt //vibhajya yogaṃ manasā sarvabhūteṣv anugraham /sarasvatī svarayutā vyājahāra mahāsvanam //sarasvatyā samāyuktāṃ śikṣāṃ gṛhṇanti dehinaḥ /tasminn evātha te sarve gānaṃ gāyanti śikṣayā //ādityā vasavo rudrā marutaś cāśvibhiḥ saha /jaṭilāś cīravasanā muñjamekhaladhāriṇaḥ //gandharvāḥ kiṃnarāś caiva sanāgāḥ saha cāmbhasaḥ /gandharvāś cīravasanāḥ kiṃnarāś caiva sarvaśaḥ /tapaś caranti sahitāḥ puṣkareṣu manīṣiṇaḥ //api kīṭapataṃgaiś ca saha sarvaiḥ sarīsṛpaiḥ /śoṣayanti śarīrāṇi tapasogreṇa yatnataḥ //viṣṇur viṣṇutvam āpanno dehāntaraṃ visṛṣṭavān /saṃrakṣati mahāyogī sarvāṃs tān sahacāriṇaḥ //puṣkare ramate viṣṇur viṣṇur eva dvidhā kṛtaḥ /dīpyamānaḥ svatejobhir vidhūma iva pāvakaḥ //so 'gnir manaḥsamudbhūtaḥ pṛthivīṃ tāpayann iva /pradhāvati samaṃ tena maṇḍalaṃ daśayojanam //virarājārcibhir dīptaiḥ pṛṣṭhataś cāvalambibhiḥ /vistīrṇaparṇavibhavair mayūkhair iva dīpitaḥ //tasyāgner visphuliṅgānāṃ na śekur laṅghane ratāḥ /viprakīrṇasya bahudhā maryādām iva bhāskaraḥ //so 'gnir dīpya vibhajyāṃśūn vidhūma iva pāvakaḥ /ṛtvigbhir jvalanaprakhyair vikrīyata ivādhvare //so 'gnir dhūmagatas tatra tiṣṭhate vipulas tadā /yāvad viṣṇuḥ kramaprāpto niyamasya samāpanāt //rakṣāṃ kṛtvā na taṃ vidyād viṣṇur viṣṇuparākramaḥ /bhūtvā śataśarīro vai nāgo bālāhako 'bhavat //tam agnim ātmasaṃsṛṣṭaṃ lelihānaṃ mahāmatiḥ /atipravṛddhaṃ tejobhir bhūtānāṃ hitakāmyayā //vāriṇā sukhaśītena prāṇināṃ prāṇavardhanaḥ /nyaṣiñcad dahanaṃ tatra nāgo bālāhakas tadā //tataḥ siddhagaṇair juṣṭaḥ puṣkare tapyate tapaḥ /saṃhṛtya manasātmānaṃ mahāyogī mahābalaḥ //saṃhṛtya pādagātraṇi mano mūrdhni vidhārayan /acalaṃ sthānam āsādya tūṣṇīṃbhūto babhūva ha //eṣa dharmo hi dharmāṇāṃ nopadhānavikalpitaḥ /hitaḥ sarveṣu bhūteṣu iha cāmutra cobhayoḥ //atha daityā hatās tatra samāgamyodyatāyudhāḥ /māyāprāptair bahuvidhair nagarair abhisaṃvṛtāḥ //agniṃ daityāḥ parvatāgrair abhighnanti paraṃtapa /jvalantaṃ jvalanaprakhyā mahākāyā mahābalāḥ //meghībhūtāś ca māyābhir varṣanti baladarpitāḥ /tasminn evāgnisaṃghāte saṃghātaṃ tanmahābalam //te śailās tv arciṣā dagdhāḥ śataśo 'tha sahasraśaḥ /yugante prabhur ādityaḥ prajā iva didhakṣivān //na śekur agniṃ daityās te māyābhimukham udyatam /ādityam iva dīpyantaṃ nabhaḥ sūryodaye yathā //vihatair udyamaiḥ sarvair daityā bhagnaparākramāḥ /gandhamādanam āsādya niṣaṇṇā girir mūrdhani //sa cāgnir vaiṣṇave loke vidyudbhir iva saṃgataḥ /antarikṣacarān daityān nirdahan vicaran divi //nāgo bālāhakaś caiva meghaiḥ saṃghātam āgataḥ /mumoca salilaṃ bhūmau parjanya iva vṛṣṭimān //mantraiḥ saṃcodito nāgo dvijebhyo vadanodgataiḥ /juhuvur mantravidhinā brāhmaṇā mantracoditāḥ /haviṣā mantrapūtena yathā vai vidhir eva ca //mumoca toyasaṃghātaṃ mānayan viprajaṃ janam //saṃyujya tapasā devāḥ kim akurvaṃs tataḥ param /na hi tad vidyate loke tapasā yan na labhyate //atha dīkṣāṃ samāsthāya sarve viṣṇumayā gaṇāḥ /puṣkarād agnim uddhatya praṇīya ca yathāvidhi //juhuvur mantravidhinā brāhmaṇā mantracoditāḥ /haviṣā mantrapūtena yathā vai vidhir eva ca //sa cāgnir vidhivat tatra vardhate brahmatejasā /tejobhir bahulībhūtaḥ prabhuḥ puruṣavigrahaḥ //brahmadaṇḍa iti khyāto vapuṣā nirdahann iva /divyarūpapraharaṇo hy asicarmadhanurdharaḥ //gadī ca lāṅgalī cakrī śarī carmī paraśvadhī /śūlī vajrī khaḍgapāṇiḥ śaktimān varakārmukī //viṣṇuś cakradharaḥ khaḍgī musalī lāṅgalāyudhaḥ /naro lāṅgalam ālambya musalaṃ ca mahābalaḥ //vajram indras tapoyogāc chataparvāṇam ākṣipat /rudraḥ śūlaṃ pinākaṃ ca manasādhārayat prabhuḥ //mṛtyur daṇḍaṃ sapāśaṃ ca kālaḥ śaktim agṛhṇata /jagrāha paraśuṃ tvaṣṭā kuberaś ca paraśvadham //nirvikāraiḥ samāyuktāḥ śataśo 'tha sahasraśaḥ /viśvakarmā ca tvaṣṭā ca cakrāte hy āyudhāni tu //indrāyāgnī rathaṃ prādāt sūryāya ca pratāpine /paramātmā dadau viṣṇū rudrāya ca mahātmane //chandobhir eva tvaṣṭā tu sa cakārātha vāhinīm /viśvakarmā vimānāni cakāra bahubhiḥ kramaiḥ //śarīrāṃśaṃ samuddhṛtya viṣṇuḥ satyaparākramaḥ /puṣkarāt parvaṇi ghanān pṛtanārthaṃ prakalpayat //dyāṃ caiva sūryaṝkṣāṇāṃ tvarayā samakalpayat /yayābhiyujya saṃgrāme śatruṃ nirbibhide raṇe //sa taṃ daṇḍaṃ samucitaṃ nirvikāraṃ samāhitam /brahmā jagrāha vidhinā antardhānagataḥ prabhuḥ //svaiḥ prabhāvaiś ca bahudhā so 'stragrāmaṃ caturvidham /aindram āgneyavāyavyaṃ raudraṃ raudreṇa varcasā //ebhir vikāraiḥ saṃyuktā diteḥ putrā mahābalāḥ /tapasā śikṣayā caiva astraiḥ praharaṇais tathā //balena caturaṅgeṇa vīryeṇa ca samāhitāḥ /apradhṛṣyā raṇe sarve kṣaṇenaivābhavaṃs tadā //te vihāya guhāmadhye sabhāṇḍopaskare rathe /mandarasya gireḥ pāde vicerur vasudhātale //caturaṅgaṃ balaṃ sarvaṃ saṃhṛtya tamasaḥ prabhuḥ /viṣṇur eva mahāyogī cacāra vasudhātale //bhūyo 'nyat tapa āseduś caranto brāhmaṇaiḥ saha /taiś ca sarvaiḥ suragaṇaiś carmacīranivāsibhiḥ //brahman khile vartamāne nirmaryāde mahāgrahe /avināśe ca bhūtānāṃ katham āsan prajās tadā //abhyaṣiñcat pṛthuṃ vainyaṃ purā rājye prajāpatiḥ /pṛthuṃ vainyaṃ prajāpālam abhyaṣiñcat prajāpatiḥ /rājyāya ṛṣibhiḥ sārdhaṃ prajādharmaparāyaṇaḥ //eṣa vaḥ paramo rājā anurāgād ajāyata /tretāyāṃ saṃpravṛttāyām anyonyam anujalpire //eṣa no vṛttidātā ca śilpānāṃ ca samarpitā /nirmātā sarvabhūtānāṃ satyaprāptena karmaṇā //etasminn antare devā gandhamādanasānuṣu /bahubhir niyamaiḥ śrāntā niṣaṇṇā girisānuṣu //atha gandhaṃ samāsādya samantād devadānavāḥ /mādhave samaye prāpte tena gandhena darpitāḥ //puṣpamātrasya yadvīryaṃ mārutena visarpitam /manogrāhi sukhaṃ sarvaṃ pārthivaṃ gandham uttamam //te daityās tena gandhena kiṃcid vismayam āgatāḥ /prasannamanaso bhūtvā paraṃ saukhyam upāgatāḥ //ūcuś ca sahitāḥ sarve tena gandhena darpitāḥ /puṣpamātrasya yadvīryaṃ kiṃ tasya phalato bhavet //anumānena vijñeyā vividhāḥ karmabuddhayaḥ /śubhāś caivāśubhāś caiva buddhiprāṇena dehinām //tasmād vayaṃ payomadhye oṣadhīr nirmathāmahe /mandareṇa viśālena balinā kāmarūpiṇā //samudram abhisaṃrambhān mathnīmaḥ somajaṃ jalam /pītvā ca sahitāḥ sarve prasthitāḥ kāmarūpiṇaḥ //viṣṇur evāgraṇīs teṣāṃ bhaviṣyati mahābalaḥ /divaṃ ca vasudhāṃ caiva bhokṣyāmaḥ saha śatrubhīḥ //samūlapatraśākhāś ca sapuṣpāḥ sapalāśinaḥ /sarvagrahāṃś ca gṛhṇīmaḥ sudhāṃ ca vasudhātale //uddhṛtya giripādebhyo gandhamādanasānujam /prabhāṣya vacanaṃ devā mandarasya prakampane //samuddhartuṃ pradhāvanti kampayanti sma medinīm /niścayena mahāvīryā bāhubhiḥ pariṇāhayan //na śekus te samuddhartuṃ śailendraṃ danuvaṃśajāḥ /nipetur jānubhir juṣṭā vipule parvatāntare //samādhāyātmanātmānaṃ tapasā dagdhakilbiṣāḥ /pitāmahaṃ prapadyanta śirobhiḥ kāmarūpiṇaḥ //teṣāṃ manobhilaṣitaṃ brahmā sarvatrago vaśī /jñātvā bahuvidhair vākyair vyājahāra sarasvatīm //aśarīrāṃ śarīrasthāṃ parayā varṇasaṃpadā /sarvalokapatir brahmā lokānāṃ hitakāmyayā //ādityair vasubhiś caiva rudraiś ca samarudgaṇaiḥ /devair yakṣaiḥ sagandharvaiḥ kiṃnaraiś ca pragāthibhiḥ //sametya sahitaiḥ sarvaiḥ śakya uddharituṃ giriḥ /amṛtārthe mahātejā dhātubhiḥ samarañjitaḥ //surāsuragaṇāḥ sarve samutpāṭya mahāgirim /hastārūḍhāḥ prapaśyanti vīrudho himavadrasam //etac chrutvā ca vacanaṃ sarveṣām antike tadā /daiteyā bāhubalino manobhir vāgbhir eva ca //vikrīḍabhūtā vasudhā babhūva lavaṇāmbhasaḥ /na ca kecit pibanty anye devā naiva ca dānavāḥ /yatra puṣkaraṃ vinyastaṃ sahitair devadānavaiḥ //surāsuragaṇāḥ sarve sahitā lavaṇāmbhasaḥ /mandaraṃ puṣkaraṃ kṛtvā netraṃ vāsukim eva ca //kūrmapṛṣṭaṃ tataḥ prāpya mandaraṃ nyastavāṃs tadā /viṣṇur eva mahābāhuḥ parvataṃ yantravat tataḥ //tato mathitum ārebhe devadaityasamāgame /yataḥ pucchaṃ tato devā asurā mastake sthitāḥ /etasya ha saniśvāsā ukṣitā asurās tadā //samāḥ sahasraṃ mathitaṃ jalam oṣadhibhiḥ saha /kṣīrabhūtaṃ samāyogād amṛtaṃ samapadyata /kṣīrād dadhnaḥ samabhavann avanītaṃ samuddhṛtam /mathyamāne tatas tasya samutpattiḥ krameṇa saḥ //ucaiśravās tathāśvaś ca airāvatam anantaram /tato lakṣmīḥ samudbhūtā viṣṇuvakṣaḥsthalāśrayā //tato dhanvantarir deva udbhūtaḥ kalaśānvitaḥ /kalaśāt tat samudbhūtam amṛtaṃ tatra dṛṣṭavān //taj jahrur asurāḥ pūrvam ākrāntā lobhamanyunā //tadā paścāj jahrur devāḥ kāmatejobalānvitāḥ /dhanvataris tathā madyaṃ śrīr devī kaustubho maṇiḥ /śaśāṅko vimalaś cāpi samuttasthuḥ samantataḥ /uccaiḥśravā hayo ramyaḥ pīyūṣaṃ tadanantaram //paścād devās tadādātum udyatā rāhum abruvan /dṛṣṭvā daityaṃ sthitaṃ pātuṃ madhye taṃ rāhum avyayam /na tu kecit pibanty ete daityā naiva ca dānavāḥ //cicchedātha hariḥ saṃkhye rāhoś cakreṇa kaṃ tadā /anirbhuktaṃ pitṛgaṇair munibhiś ca sanātanaiḥ //tandrihastād amṛtaṃ jahāra pṛthivī svayam /jahārāntargatā devī brahmavākyapracoditā //nihate daityasaṃghāte viṣṇoś cātiparākrame /daiteyā dānaveyāś ca kim icchanti parākramāt //dānavā rājyam icchanti parākramya mahābalāḥ /tapa icchanti sahitā devāḥ satyaparākramāḥ //atha kālasya mahato hiraṇyakaśipus tadā /yajate brahmaṇaḥ kṣetre prāptaiśvaryaḥ sa kāmadaḥ //yajed bahusuvarṇena rājasūyena pārthivaḥ /kratunā dānavaśreṣṭho vasudhāyāṃ mahābalaḥ //gaṅgāyamunayor madhye yad abhūd vipulaṃ tapaḥ /sameyus tatra sahitā yajamāne mahāsure //brāhmaṇā vedavidvāṃso mahāvrataparāyaṇāḥ /yatayaś cāpare siddhā yogadharmeṇa bhārata //munayo vālakhilyāś ca dhanyā dharmeṇa śodhitāḥ /bahavo hi dvijā mukhyā nityaṃ dharmaparāyaṇāḥ //ṛṣayaś ca mahābhāgā vipraiḥ pūjyāḥ sahasraśaḥ /vipulai ratnavibhavair hriyamāṇais tatas tataḥ //śukras tu saha putreṇa daityaṃ yājayate prabhuḥ /hiraṇyakaśipur madhye gaṇānāṃ jvalanaprabhaḥ //hiraṇyakaśipuś caiva vyājahāra sarasvatīm /kāmād varaṃ dadānīti tad vai saṃpratipadyatām //viṣṇur vāmanarūpeṇa bhikṣāṃ tāṃ pratyagṛhṇata /hiraṇyakaśipor hastād dve pade padam eva ca //tataḥ kramitum ārebhe viṣṇuḥ satyaparākramaḥ /trīṃl lokāṃs tripadaiḥ krāntvā divyaṃ vapur adhārayat //hṛtarājyāś ca daiteyāḥ pātālavivaraṃ yayuḥ /sasainyagaṇasaṃbaddhāḥ saprāsāḥ sāsitomarāḥ //sayantralaguḍāś caiva sapatākārathadhvajāḥ /sacarmavarmakośāś ca sāyudhāḥ saparaśvadhāḥ //tathendraviṣṇusahitāḥ sadyas te 'bhyutthitā gaṇāḥ /abhyaṣiñcanpramuditā lokānām adhipaṃ surāḥ //sa tān svadhāmṛtenāśu pitṝn vai samatarpayat //brahmā tad amṛtaṃ divyaṃ mahendrāya prayacchati /akṣayaś cāvyayaś caiva saṃvṛtas tena karmaṇā //tataḥ śaṅkham upadhmāsīd dviṣatāṃ lomaharṣaṇam /pitāmahakarodbhūtaṃ janitre prathame pade //taṃ śrutvā śaṅkhaśabdaṃ tu trayo lokāḥ samāhitāḥ /nirvṛtiṃ paramāṃ prāptā indraṃ nātham avāpya ca //sarvaiḥ praharaṇaiś caiva saṃyuktā vahnisaṃbhavaiḥ /mandarāgreṣu vihatair jvaladbhir iva pāvakaiḥ //tato mahati vṛttānte sthite rājye mahodaye /devānāṃ mānuṣāṇāṃ ca sahavāso 'bhavat tadā //ekataḥ samadhīyante sahitāḥ prarudanti ca /ekato vedaghoṣāṃś ca pravadanti mahārṣayaḥ /svayaṃ ca bhāgaṃ gṛhṇanti yajñakarmaṇi bhārata //prācetasaṃ tato dakṣaṃ dīkṣitvā vai bṛhaspatiḥ /vājimedhāya bhagavān ṛṣibhiḥ parivāritaḥ //tasmin paitāmahe yajñe dakṣasya viditātmanaḥ /śāmitram akarod rudro bhāgārthe saha nandinā //rudrasyaiva hi tad rūpaṃ dvidhābhūtaṃ tadīpsayā /jātaḥ paramadharmātmā nandī puruṣavigrahaḥ //tena yogena rājendra yat tad brahma sanātanam /vihitaṃ satyavacanais tenaiva paramātmanā //evaṃbhūto mahādevaḥ śāmitram akarot prabhuḥ //evaṃ karmaṇi nirvṛtte vājimedhātmake tadā /devāś ca bhāgaṃ gṛhṇanti dakṣasya ca mahātmanaḥ //tataḥ kruddho mahādevaś cāpam udyamya vīryavān /nandinā saha bhūtaiś ca samuttasthau sabhāntare //sarūpaiś cāpy arūpaiś ca virūpākṣair ghaṭodaraiḥ /ūrdhvanetrair mahākāyair vikaṭair vāmanais tathā //śikhibhir jaṭibhiś caiva tryakṣair vai śaṅkukarṇibhiḥ /cīribhiś carmibhiś caiva kūṭamudgarapāṇibhiḥ //saghaṇṭācīribhiś caiva muñjamekhaladhāribhiḥ /sahasrakaṭakaiś cāpi svarṇakuṇḍaladhāribhiḥ //saḍiṇḍimaiḥ sabherīkaiḥ samṛdaṅgaiḥ saveṇubhiḥ /etaiḥ parivṛto devo makhaṃ taṃ samupārujat //saśaṅkhamurajaiś cāpi satālatalapāṇibhiḥ /ugrāyudhadharo devaḥ sapināka ivāntakaḥ //virarājārcibhir dīptair makhair makhavatāṃ varaḥ /kālāgnir iva dīptārcir jagad dagdhum ivodyataḥ //nandī pinākapāṇiś ca jaghnatur makham uttamam /yugānta iva kālāgniḥ kṣipraṃ dagdhum ivodyataḥ //yūpam utkṣipya dhāvanti niśācaragaṇās tataḥ /trāsayan munisaṃghāṃś ca cīracarmanivāsinaḥ //havīṃṣy anye pibanty eva jihvābhis tāmralocanāḥ /bhakṣayanti paśūn anye rasanāntaiḥ pralambibhiḥ //mumucuś cāpare yūpān prasabhaṃ praharanti ca /vahnim anye prasiñcanti vāribhiḥ prahasanti ca //somam anye jahuḥ kecin netrais tāmrajapopamaiḥ /darbhān kecid vilumpanti hastaiḥ padmadalaprabhaiḥ //babhañjire ca śālāgrān kalaśāṃś cāpaviddhire /cicchiduḥ kāñcanān vṛkṣāñ śobhārtham upakalpitān //bibhiduś caiva bāṇaiś ca mumucuś ca hiraṇmayān /lulupuś caiva pātrāṇi mamanthuś cāraṇīm atha //ārujaṃś caiva prāgvaṃśāṃl lulupuś ca samāhitāḥ /cakhādire puroḍāśān nakhāgraiś ca cakartire //evaṃ divā ca rātrau ca bhidyamāno mahāmakhaḥ /cukrośa ca mahānādān bhidyamāna ivārṇavaḥ //dhanuḥ saśaram ādāya pūrvadattaṃ svayaṃbhuvā /kṛtaṃ kīcakaveṇubhyāṃ saśaraṃ sumahadbalam //pratigṛhya mahādevaḥ sa śare samayojayat /dhanur vigṛhya jānubhyāṃ jaghāna sa mahākratum //sa viddhas tena bāṇena khaṃ samutpatitaḥ kratuḥ /mṛgo bhūtvā nardamāno brahmāṇam upadhāvati //śareṇābhihatas trāṇaṃ na lebhe praśamaṃ bhuvi /śaraṇārthī hy ahaṃ prāptaḥ śareṇāntargatena ca //tam uvāca mṛgaṃ brahmā śubhaṃ sānunayaṃ vacaḥ /svareṇottamavīryeṇa gambhīreṇa subhāṣiṇā /evaṃrūpo nabhasi tvaṃ bhaviṣyasi mahāmṛga //vijitaś ca triparveṇa śareṇānataparvaṇā /tiṣṭhan nakṣatraśirasi saha rudreṇa nityaśaḥ //somena saha saṃyukto hy akṣayeṇāvyayena ca /divi saṃcārabhūtaś ca dhruvaś caiva mahādhruvaḥ //jyotiṣāṃ jyotibhūtas tvaṃ dhruvaś caiva mahādhruvaḥ //yac caitad rudhiraṃ divyaṃ kṣatāt samabhiniḥsṛtam /nabhasy utpatitaṃ caiva pravegena pradhāvataḥ //kṣatajaṃ bahuvarṇaṃ ca kṣetramaṇḍalasaṃjñitam /nimittabhūtaṃ bhūtānāṃ varṣe varṣapradaṃ tathā //sukhaṃ duḥkhaṃ ca bhūtānāṃ darśane saṃpravartate /indriyaśravaṇāc caiva nabhasīndrāyudho 'bhavat //cakṣuṣī mānuṣe rājan vismayāt samavekṣitum /adbhutaṃ bahucitraṃ ca manasā saṃprakalpitam //na tu rātrau pradṛśyeta khe tu savraṇasaṃjñitam /dinasyaiva sadā tv agre mahat kāryaṃ pradṛśyate /bhūmāv eva samuttiṣṭhed ākāśe pravilīyate //śataśaś ca samaṃ sarve pradhāvanti pracetasaḥ /bhayād rudrasya mahato dhanvino bāṇapāṇayaḥ //nandī rudragaṇaiḥ sārdhaṃ pinākī samatiṣṭhata /yugāntakāle jvalito brahmadaṇḍa ivodyataḥ //viṣṇuḥ śṛṅgāgrasaṃbhūtaṃ pragṛhya vipulaṃ dhanuḥ /prātiṣṭhata mahābāhuḥ pāṇinā cakram ādadhat //gadāṃ saghaṇṭām anyena khaḍgam anyena pāṇinā /pragṛhyāpy agrato 'tiṣṭhad rudrāyodyatapāṇaye //tataḥ śṛṅgāgrasaṃbhūtaṃ pragṛhya vipulaṃ dhanuḥ /śaṅkhaṃ cāpratimaṃ loke śarāṃś ca nataparvaṇaḥ //viṣṇur agre sthito bhāti sabalaḥ saṃhatāñjaliḥ /baddhagodhāṅgulitrāṇaḥ sacandra iva toyadaḥ //ādityā vasavaś caiva divyaiḥ praharaṇaiḥ saha /viṣṇum evābhitaḥ sarve tiṣṭhanti jvalanaprabhāḥ //marutaś caiva viśve ca rudram evābhipedire /gandharvakiṃnarāś caiva nāgā yakṣāḥ sapannagāḥ //ṛṣayo nyastadaṇḍāś ca ubhayoḥ pakṣayor hitāḥ /jvalantaḥ śāntaye nityaṃ lokānāṃ hitakāmyayā //rudraḥ śareṇābhyahanad viṣṇum evāgraṇī raṇe /hṛdi sarvāṅgasaṃdhīṣu tīkṣṇāgreṇa supatriṇā //na cakampe tadā viṣṇuḥ sarvātmā sarvasaṃbhavaḥ /na ca roṣamanā nityaṃ vṛtaḥ sarvaiḥ ṣaḍindriyaiḥ //viṣṇuś ca dhanur ādāya śareṇa samayojayat /jatrudeśe mumocāśu brahmadaṇḍam ivodyatam //sa viddhas tena bāṇena mahādevo na kampate /vajreṇeva mahāsaṃdhir mandarasya vicālyate //tataḥ prasabham āplutya rudraṃ viṣṇuḥ sanātanam /kaṇṭhe jagrāha bhagavān nīlakaṇṭhas tato 'bhavat //anādinidhano devaḥ kṣamatāṃ bhagavan mama /sarvabhūtāgamācāryo mama kartā ca karmaṇām //karmaṇāṃ ca prakartā ca vikartā caiva bhārata /aroṣatvāc ca bhūtānāṃ sarvabhūteṣu cottamaḥ //svayam eva hi yat karma vidhatte karmayoniṣu /asatkarma ca satkarma nidhatte sarvayoniṣu //tayoḥ śubhatamo rājan svayam eva tathākarot //antarikṣāc chubhā vācaḥ śrūyante paramādbhutāḥ /siddhānāṃ vadanonmuktāḥ sanātana namo 'stu te //nandī pinākam udyamya balavān rudrasaṃbhavaḥ /mūrdhany abhijaghānājau viṣṇuṃ krodhena mūrchitaḥ //tataḥ prahasito viṣṇur nandīṃ dṛṣṭvā surottamaḥ /stambhayām āsa bhagavān sarvabhūtapatir hariḥ //viṣṇur brahmasamo bhūtvā tejasā prajvalann iva /kṣamayā ca samāyuktaḥ sthitaḥ sthāṇur ivācalaḥ //acintyaś cāprameyaś ca ajeyaś cāpy ariṃdamaḥ /yugāntāgnisamo bhūtvā śāntātmā harir avyayaḥ //prasannaḥ kalpayām āsa bhāgaṃ rudrāya dhīmate /viṣṇur dharmaparo nityaṃ tyaktakāmaḥ surarṣabhaḥ //viṣṇūnā caiva rājendra sa yajñaḥ saṃdhitaḥ punaḥ /yathāpakṣaṃ ca te sarve gaṇā āsan mahīpate /tasmin yuddhe mahāghore viṣṇo rudrasya caiva ha //pakṣaṃ pakṣaṃ bhavad yuddhaṃ dakṣayajñavināśane /vināśaś caiva yajñasya tadā loke pratiṣṭhitaḥ //sarvabhūteṣu rājendra hito yajñaḥ sanātanaḥ /dakṣo yajñaphalaṃ caiva prāptavān sa prajāpatiḥ //imāṃ dakṣādhvarāṃ divyāṃ kathām amitabuddhimān /śrāvayed yas tu viprebhyaḥ śuciḥ prayatamānasaḥ /adhītya sarvam adhyātmaṃ devaloke mahīyate //eṣa pauṣkarako nāma prādurbhāvo mahātmanaḥ //prādurbhāvaḥ purāṇeṣu viṣṇor amitatejasaḥ /satāṃ kathayatāṃ vipra vārāha iti naḥ śrutaḥ //na jāne tv asya caritaṃ nikhilaṃ ca savistaram /na dharmaguṇasaṃsthānaṃ na hetuṃ na manīṣitam //kimātmako varāho 'sau kiṃvīryaḥ kāsya devatā /kimācāraḥ kiṃprabhāvaḥ kiṃ vā tena purā kṛtam //etan me śaṃsa tattvena vārāhaṃ śrutivistaram /yajñārthaṃ ca sametānāṃ dvijātīnāṃ mahātmanām //jñātīnāṃ cāpi sarveṣām ṛṣīṇāṃ mokṣakāṅkṣiṇām /pramāṇārthaṃ dvijaśreṣṭha tan me vada mahāmune //hanta te kathayiṣyāmi purāṇaṃ vedasaṃmitam /nānāśrutisamāyuktaṃ kṛṣṇadvaipāyaneritam /samāhitamanā bhūtvā śṛṇu rājan yathātatham //mahāvarāhacaritaṃ kṛṣṇasyādbhutakarmaṇaḥ /yathā nārāyaṇo devo vārāhaṃ vapur āsthitaḥ //daṃṣṭrayā gāṃ samudrasthām ujjahārārisūdanaḥ /vistareṇaiva sarvāṇi karmāṇi ripughātinaḥ /chāndasībhir udārābhiḥ śrutibhiḥ samalaṃkṛtaḥ /śuciḥ prayatnavān bhūtvā nibodha janamejaya //idaṃ purāṇaṃ paramaṃ puṇyaṃ vedaiś ca saṃmitam /nānāśrutisamāyuktaṃ nāstikāya na kīrtayet //purāṇam etad akhilaṃ sāṃkhyaṃ yogaṃ ca veda yaḥ /kārtsnyena vidhinā proktaṃ so 'syārthaṃ vedayiṣyati //viśvedevās tathā sādhyā rudrādityās tathāśvinau /prajānāṃ patayaś caiva sapta caiva maharṣayaḥ //manaḥsaṃkalpajāś caiva pūrvajāś ca maharṣayaḥ /vidyādharā mahātmānaḥ pūrvajā ṛṣayas tathā /vasavo 'psarasaś caiva gandharvā yakṣarākṣasāḥ //daityāḥ piśācā nāgāś ca bhūtāni vividhāni ca /brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā mlecchādayo bhuvi //catuṣpadāni sattvāni tiryagyonigatāni ca /jaṅgamāni ca sattvāni yac cānyajjīvasaṃjñitam //pūrṇe yugasahasrānte brāhme 'hani tathāgate /nirvāṇe sarvabhūtānāṃ sarvotpātasamudbhave //hiraṇyaretās triśikhas tato bhūtvā vṛṣākapiḥ /śikhābhir vidhamaṃl lokān saṃśoṣayati dehinaḥ //dadyamānās tatas tasya tejorāśibhir agrataḥ /vivirṇavarṇā dagdhāṅgā hatārciṣmadbhir ānanaiḥ //sāṅgopaniṣadā vedā itihāsapurogamāḥ /sarvavidyākriyāś caiva satyadharmaparāyaṇāḥ //brahmāṇam agrataḥ kṛtvā prabhavaṃ viśvatomukham /pūrvadevagaṇāś caiva trayastriṃśac ca chandajāḥ //tasminn ahani saṃprāpte taṃ haṃsaṃ mahadakṣaram /praviśanti mahāyogaṃ hariṃ nārāyaṇaṃ prabhum //teṣāṃ bhūyaḥ praviṣṭānāṃ nidhanotpattir ucyate /yathā sūryasya satatam udayāstamayāv iha //pūrṇe yugasahasrānte kalpo niḥśeṣa ucyate /tasmiñ jīvakṛtaṃ sarvaṃ niḥśeṣam avatiṣṭhate //saṃhṛtya lokān sarvān sa sadevāsurapannagān /kṛtvātmagarbhaṃ bhagavān āsta eko jagadguruḥ //yaḥ sraṣṭā sarvabhūtānāṃ kalpānteṣu punaḥ punaḥ /avyaktaḥ śāśvato devas tasya sarvam idaṃ jagat //naṣṭārkakiraṇe loke candraraśmivivarjite /tyaktadhūmāgnipavane kṣīṇayajñatapaḥkriye //apakṣigaṇasaṃpāte sarvaprāṇyacare pathi /amaryādākule raudre sarvatas tamasā vṛte //adṛśye sarvaloke 'sminn abhāve sarvakarmaṇām /praśānte sarvasaṃpāte naṣṭe vairaparigrahe //gate svabhāvasaṃsthāne loke nārāyaṇātmake /parameṣṭhī hṛṣīkeśaḥ śayanāyopacakrame //pītavāsā lohitākṣaḥ kṛṣṇo jīmūtasaṃnibhaḥ /śikhāsahasravikacaṃ jaṭābhāraṃ samudvahan //śrīvatsakalilaṃ puṇyaṃ raktacandanarūṣitam /vakṣo bibhran mahābāhuḥ savidyud iva toyadaḥ //puṇḍarīkasahasrasya mālāsya śuśubhe tadā /patnī cāsya svayaṃ lakṣmīr deham āśritya tiṣṭhati //tataḥ svapiti dharmātmā sarvalokapitāmahaḥ /kim apy amitavikrānto yoganidrām upāgataḥ //nidrāviṣṭa ivābhāti nidrāyogam upāgataḥ /tato yugasahasre tu pūrṇe sa puruṣottamaḥ /svayam eva vibhur bhūtvā budhyate vibudhādhipaḥ //tataś cintayate bhūyaḥ sṛṣṭiṃ lokasya lokakṛt /pitṛdevāsuranarān pārameṣṭhyena karmaṇā //tataś cintayate kāryaṃ deveṣu samitiṃjayaḥ /saṃbhavaṃ sarvalokasya vidadhāti sa vākpatiḥ //kartā caiva vikartā ca saṃhartā ca prajāpatiḥ /dhātā vidhātā prabhavaḥ saṃyamo niyamo yamaḥ //nārāyaṇaparā devā nārāyaṇaparāḥ kriyāḥ /nārāyaṇaparā yajñā nārāyaṇaparā śrutiḥ //nārāyaṇaparo mokṣo nārāyaṇaparā gatiḥ /nārāyaṇaparo dharmo nārāyaṇaparaḥ kratuḥ /nārāyaṇaparaṃ jñānaṃ nārāyaṇaparaṃ mahat /nārāyaṇaparaṃ satyaṃ nārāyaṇaparaṃ padam //nārāyaṇaparo devo na bhūto na bhaviṣyati /sa svayaṃbhūr iti jñeyaḥ sa brahmā bhuvanādhipaḥ /sa vāyur iti vijñeya eṣa yajñaḥ prajāpatiḥ //sadasac ca sa vijñeyaḥ sa yajñaḥ sa prajākaraḥ /yad veditavyaṃ tridaśais tad eṣa parivindati /yac ca vedyaṃ bhagavato devā api na tad viduḥ //prajānāṃ patayaḥ sapta ṛṣayaś ca sahāmaraiḥ /nāsyāntam adhigacchanti tenānanta iti śrutiḥ //yad asya paramaṃ rūpaṃ tan na paśyanti devatāḥ /prādurbhāveṣu saṃbhūtaṃ yat tad arcanti devatāḥ //prādurbhāve tu yad rūpaṃ tad arcanti divaikasaḥ /darśitaṃ yad anenaiva tad avekṣanti devatāḥ /yan na darśitavān devaḥ kas tad anveṣṭum arhati //grāmaṇīḥ sarvabhūtānām agnimārutayor gatiḥ /tejasas tapasaś caiva nidhānam amṛtasya ca //caturāśramadharmeṣu cāturhotraphalāśanaḥ /catuḥsāgaraparyanta+ caturyugavivartakaḥ //tad eṣa saṃhṛtya jagat kṛtvā garbhastham ātmanaḥ /mimocāṇḍaṃ mahāyogī dhṛtaṃ varṣasahasrikam //hiraṇyagarbhagarbhasthaḥ sasṛje puruṣottamaḥ /surāsuradvijabhujagāpsarogaṇair @mahauṣadhikṣitidharayakṣaguhyakaiḥ |prajāpatiḥ śrutidhararakṣasāṃ kulaṃ @tadāsṛjaj jagad idam ātmanā prabhuḥ ||jagadaṇḍam idaṃ sarvam āsīt pūrvaṃ hiraṇmayam /prajāpater bhūtimayam itīyaṃ vaidikī śrutiḥ //tato varṣasahasrānte bibhedordhvamukhaṃ vibhuḥ /lokasaṃjananārthāya bibhedāṇḍaṃ punaḥ punaḥ //bhūyo 'ṣṭadhā bibhedāṇḍaṃ vibhur vai lokayonikṛt /cakāra jagataś cātra vibhāgaṃ sarvabhāgavit //yac chidram ūrdhvam ākāśaṃ parā sukṛtināṃ gatiḥ /vihitaṃ viśvayogena yad adhas tad rasātalam //yad aṇḍam akarot pūrvaṃ devalokasisṛkṣayā /samantād aṣṭadhā yogī chidrāṇi kṛtavāṃs tu saḥ /diśaś ca vidiśaḥ sarvā manasaivākarod vibhuḥ //nānārāgavirāgāṇi yāny aṇḍaśakalāni vai /bahuvarṇadharāś citrā babhūvus te balāhakāḥ //yad aṇḍamadhye skannaṃ tad dravam āsīt samāhitam /jātarūpaṃ tad abhavat tat sarvaṃ pṛthivītale //tasya kledo 'rṇavaughena prācchādyata samantataḥ /pṛthivī nikhilā rājan yugānte sāgarair iva //yac cāṇḍam akarot pūrvaṃ devalokacikīrṣayā /tatra yat salilaṃ skannaṃ so 'bhavat kāñcano giriḥ //tenāmbhasā plutāḥ sarvā diśaś copadiśas tathā /antarikṣaṃ ca nākaṃ ca yac cānyat kiṃcid antaram //yatra yatra jalaṃ skannaṃ tatra tatrotthito giriḥ /śailaiḥ sahasrair gahanā viṣamā medinī kṛtā //taiḥ sā parvatajālaughair bahuyojanavistṛtaiḥ /pīḍitā gurubhir devī pṛthivī vyathitābhavat //mahāmate bhūmitale divyaṃ nārāyaṇātmakam /hiraṇmayaṃ samuddiṣṭaṃ tejo vimalarūpi tat //aśaktā vai dhārayitum adhastāt praviveśa ha /pīḍyamānā bhagavatas tejasā tena sā kṣitiḥ //pṛthivīṃ viśatīṃ dṛṣṭvā tām adho madhusūdanaḥ /uddhārārthaṃ manaś cakre tasyāḥ sa hitakāmyayā //matteja eva balavat samāsādya tapasvinī /rasātalaṃ viśed devī paṅke gaur iva durbalā //matteja eṣā vasudhā samāsādya tapasvinī /tad ahaṃ dhārayiṣyāmi pṛthivyā hitakāmyayā //trivikramāyāmitavikramāya @mahānṛsiṃhāya caturbhujāya |śrīśārṅgacakrāsigadādharāya @namo 'stu tasmai puruṣottamāya ||tvayātmā dhāryate deva tvayā saṃdhāryate jagat /tvaṃ dhārayasi bhūtāni bhuvanaṃ tvaṃ bibharṣi ca //yat tvayā dhāryate kiṃcit tejasā ca balena ca /tatas tava prasādena mayā paścāt tu dhāryate //tvayā dhṛtaṃ dhārayāmi nādhṛtaṃ dhārayāmy aham /na hi tad vidyate bhūtaṃ yat tvayā nāvadhāryate //tvam eva kuruṣe vīra nārāyaṇa yuge yuge /mama bhārāvataraṇaṃ jagato hitakāmyayā //tavaiva tejasākrāntāṃ rasātalatalaṃ gatām /trāyasva māṃ suraśreṣṭha tvām eva śaraṇaṃ gatām //dānavaiḥ pīḍyamānāhaṃ rākṣasaiś ca durātmabhiḥ /tvām eva śaraṇaṃ nityam upayāmi sanātanam //tāvan me 'sti bhayaṃ bhūyo yāvan na tvāṃ kakudminam /śaraṇaṃ yāmi manasā śataśo 'py upalakṣitā //mā bhair dharaṇi kalyāṇi śāntiṃ vraja samāhitā /eṣa tvām ucitaṃ sthānaṃ mānayāmi manīṣitam //tato mahātmā manasā divyaṃ rūpam acintayat /kiṃ nu rūpam ahaṃ kṛtvā uddharāmi vasuṃdharām //jale nimagnāṃ dharaṇīṃ yenāhaṃ vai samuddhare /ity evaṃ cintayitvā tu devas tatkaraṇe matim //jalakrīḍārucis tasmād vārāhaṃ vapur asmarat /harir uddharaṇe yuktas tadā bhūmeḥ sa bhūmidhṛk //adhṛṣyaḥ sarvabhūtānāṃ vāṅmayaṃ brahmasaṃmitam /daśayojanavistāram ucchritaṃ śatayojanam //nīlameghapratīkāśaṃ meghastanitanisvanam /mahāgireḥ saṃhananaṃ śvetadīptogradaṃṣṭriṇam //vidyudagnipratīkāśam ādityasamatejasam /pīnavṛttāyataskandhaṃ dṛptaśārdūlavikramam //pīnonnatakaṭīdeśaṃ vṛṣalakṣaṇapūjitam /rūpam āsthāya vipulaṃ vārāham amitaṃ hariḥ /pṛthivyuddharaṇārthāya praviveśa rasātalam //vedapado yūpadaṃṣṭraḥ kratudantaś citīmukhaḥ /agnijihvo darbhalomā brahmaśīrṣo mahātapāḥ //ahorātrekṣaṇadharo vedāṅgaśrutibhūṣaṇaḥ /ājyanāsaḥ sruvas tuṇḍaḥ sāmaghoṣasvano mahān //dharmasatyamayaḥ śrīmān kramavikramasatkṛtaḥ /kriyāsatramahāghoṇaḥ paśujānur mahākṛtiḥ //udgātāṅgo mahāliṅgo bījauṣadhimahāphalaḥ /vāyvantarātmā mantrasphig vikṛtaḥ somaśoṇitaḥ //vediskandho havirgandho havyakavyātivegavān /prāgvaṃśakāyo matimān nānādīkṣābhirācitaḥ //dakṣiṇāhṛdayo yogī mahāsatramayo mahān /upākarmoṣṭharucakaḥ pravargyāvartabhūṣaṇaḥ //nānāchandogatipatho guhyopaniṣadāsanaḥ /chāyāpatnīsahāyo vai maṇiśṛṅga ivocchritaḥ /bhūtvā yajñavarāho 'sau drāgadhaḥ prāviśad guruḥ //adbhiḥ saṃchāditām urvīṃ sa tām ārchat prajāpatiḥ /rasātalatale magnāṃ rasātalatalaṃ gataḥ /prabhur lokahitārthāya daṃṣṭrāgreṇojjahāra gām //tataḥ svasthānam ānīya pṛthivīṃ pṛthivīdharaḥ /mumoca pūrvaṃ sahasā dhārayitvā dharādharaḥ //tato jagāma nirvāṇaṃ medinī tasya dhāraṇāt /cakāra ca namaskāraṃ tasmai devāya śaṃbhave //evaṃ yajñavarāheṇa bhūtvā bhūtahitārthinā /uddhṛtā pṛthivī devī lokānāṃ hitakāmyayā //athoddhṛtya kṣitiṃ devo jagataḥ sthāpanecchayā /pṛthivīpravibhāgāya manaś cakre 'mbujekṣaṇaḥ /rasātalagatām evaṃ vicintya sa surottamaḥ //tato vibhuḥ pravaravarāharūpadhṛg @vṛṣākapiḥ prasabham athaikadaṃṣṭrayā |adhogatām evam acintyavikramaḥ @surottamaḥ pravaravarāharūpadhṛk |samuddharad dharaṇim atulyavikramo @mahāyaśā lokahitārtham acyutaḥ ||tasyopari jalaughasya mahatī naur iva sthitā /vitatatvāt tu dehasya na yayau saṃplavaṃ mahī //tataḥ sa cintayām āsa pravibhāgaṃ kṣiter vibhuḥ /samucchrayaṃ ca sarveṣāṃ parvatānāṃ samantataḥ //vilekhanaṃ pramāṇaṃ ca gatiṃ prasavam eva ca /māhātmyaṃ ca viśeṣaṃ ca nadīnām anvacintayat //caturantāṃ dharāṃ kṛtvā kṛtvā caiva mahārṇavam /madhye pṛthivyāḥ sauvarṇam akaron meruparvatam //prācīṃ diśam atho gatvā cākarodayaparvatam /śatayojanavistāraṃ sahasraṃ ca samucchrayāt //jātarūpamayaiḥ śṛṅgais taruṇādityasaṃnibhaiḥ /ātmatejoguṇamayair vedikābhogakalpitaiḥ //vividhāṃś ca mahāskandhān kāñcanān puṣkarekṣaṇaḥ /nityapuṣpaphalān vṛkṣān kṛtavāṃs tatra parvate //śatayojanavistāraṃ tatas triguṇam ucchritam /cakāra sa mahādevaḥ punaḥ saumanasaṃ girim //sarvakāmaphalair vakṣair vṛtaṃ rasamanoramaiḥ /nānāratnasahasrāṇāṃ kṛtvā tatra susaṃcayam /vedikāṃ bahuvarṇāṃ ca saṃdhyābhrābhām akalpayat //sahasraśṛṅgaṃ ca giriṃ nānāmaṇiśatālayam /kṛtavān vṛkṣagahanaṃ ṣaṣṭiyojanavistṛtam //āsanaṃ tatra paramaṃ sarvabhūtanamaskṛtam /kṛtavān ātmanaḥ sthānaṃ viśvakarmā prajāpatiḥ //śaiśiraṃ ca mahāśailaṃ tuṣāracayasaṃnibham /cakāra durgagahanaṃ kandarāntaramaṇḍitam //śiśiraprabhavāṃ caiva nadīṃ dvijagaṇākulām /cakāra pulinopetāṃ vasudhārām iti śrutiḥ //sā diśaṃ nikhilāṃ prācīṃ puṇyair mukhaśataiś citām /śobhayaty amṛtaprakhyair muktāśaṅkhavibhūṣitaiḥ //nityapuṣpaphalopetaiś chādayadbhiḥ susaṃhitaiḥ /bhūṣitābhyadhikaṃ kāntaiḥ sā nadītīrajair drumaiḥ //kṛtvā prācīvibhāgaṃ tu dakṣiṇāyām atho diśi /cakāra parvataṃ ramyaṃ sarvaṃ kāñcanarājatam //ekataḥ sūryasaṃkāśam ekataḥ śaśisaṃnibham /sa bibhracchuśubhe 'tīva dvau varṇau parvatottamaḥ //tejasā yugapad vyāptaṃ sūryācandramasor iva /vapuṣmantam atho tatra bhānumantaṃ mahāgirim //sarvakāmaphalair vṛkṣair vṛtaṃ ramyair manoramaiḥ /cakāra kuñjaraṃ caiva kuñjarapratimākṛtim //sarvataḥ kāñcanaguhaṃ bahuyojanavistṛtam /ṛṣabhapratimaṃ caiva ṛṣabhaṃ nāma parvatam //hemakāñcanavṛkṣāḍhyaṃ puṣpahāsaṃ sa sṛṣṭavān /mahendram atha śailendraṃ śatayojanam ucchritam //jātarūpamayaiḥ śṛṅgaiḥ supuṣpitamahādrumaiḥ /medinyāṃ kṛtavān devaḥ pratikṣobham ivācalam //nānāratnasamākīrṇaṃ sūryendusadṛśaprabham /cakāra malayaṃ cādriṃ citrapuṣpitapādapam /mainākaṃ ca mahāśailaṃ śilājālasamākulam //dakṣiṇasyāṃ diśi śubhaṃ cakāra sa mahācalam /sahasraśirasaṃ vindhyaṃ nānādrumalatāyutam /nadīṃ ca vipulāvartāṃ vipulaśroṇibhūṣitām //kṣīrasaṃkāśasalilāṃ payodhārām iti śrutiḥ /suramyāṃ toyakalilāṃ vicitrāṃ dakṣiṇāṃ diśam /divyatīrthaśatāpāṅgīṃ plāvayantīṃ śubhāmbhasā //diśaṃ yāmyāṃ pratiṣṭhāpya pratīcīṃ diśam āgamat /akarot tatra śailendraṃ śatayojanam ucchritam /śobhitaṃ śikharaiś citraiḥ supravṛddhair hiraṇmayaiḥ //kāñcanībhiḥ śilābhiś ca guhābhiś ca vibhūṣitam /samākulaṃ sūryanibhaiḥ sālais tālaiś ca bhāsvaraiḥ //śuśubhe jātarūpaiś ca śrīmadbhiś citravedikaiḥ /ṣaṣṭiṃ girisahasrāṇi tatrāsau saṃnyaveśayat /merupratimarūpāṇi vapuṣā prabhayā ca ha //sahasrajaladhāraṃ ca parvataṃ merusaṃnibham /puṇyatīrthaguṇopetaṃ bhagavān saṃnyaveśayat /ṣaṣṭiyojanavistāraṃ tāvad eva samucchritam //ātmarūpopamaṃ tatra vārāhaṃ nāma nāmataḥ /niveśayām āsa vibhur divyaṃ vaidūryaparvatam /rājatāḥ kāñcanāś caiva yatra divyāḥ śiloccayāḥ //tatraiva cakrasadṛśaṃ cakravantaṃ mahābalam /sahasrakūṭaṃ vipulaṃ bhagavān saṃnyaveśayat //śaṅkhapratimarūpaṃ ca rājataṃ parvatottamam /sitadrumalatākīrṇaṃ śaṅkhaṃ nāma nyaveśayat //suvarṇarasasaṃbhūtaṃ pārijātaṃ mahādrumam /mahataḥ parvatasyāgre puṣpahāsaṃ nyaveśayat //śubhām atirasāṃ caiva ghṛtadhārām iti śrutiḥ /varāhaḥ saritaṃ puṇyāṃ pratīcyām akarot prabhuḥ //pratīcyāṃ saṃvidhiṃ kṛtvā parvatān kāñcanojjvalān /guṇottarān uttarasyāṃ saṃnyaveśayad agrataḥ //tataḥ saumyagiriṃ saumyam antarikṣapramāṇataḥ /rukmadhātupraticchannam akarod bhāskaropamam //sa tu deśo visūryo 'pi tasya bhāsā prakāśate //tasya lakṣmyādhikaṃ bhāti tapatā raviṇā yathā /sūkṣmalakṣaṇavijñeyas tapatīva divākaraḥ //sahasraśikharaṃ caiva nānātīrthasamākulam /cakāra ratnasaṃkīrṇaṃ bhūyo 'staṃ nāma parvatam //manoharaguṇopetaṃ mandaraṃ cācalottamam /uddāmapuṣpagandhaṃ ca parvataṃ gandhamādanam //cakāra tasya śṛṅgeṣu suvarṇarasasaṃbhavām /jambūṃ jāmbūnadamayīm atyantādbhutadarśanām //giriṃ triśikharaṃ caiva tathā puṣkaraparvatam /śubhraṃ pāṇḍurameghābhaṃ kailāsaṃ ca nagottamam //himavantaṃ ca śailendraṃ divyadhātuvibhūṣitam /niveśayām āsa harir vārāhīṃ tanum āsthitaḥ //nadīṃ sarvaguṇopetām uttarasyāṃ diśi prabhuḥ /madhudhārāṃ sa kṛtavān divyāṃ mukhaśatākulām //sarve caiva kṣitidharāḥ sapakṣāḥ kāmarūpiṇaḥ /tadā kṛtā bhagavatā vicitrāḥ parameṣṭhinā //sa kṛtvā pravibhāgaṃ tu pṛthivyā lokabhāvanaḥ /devāsuragaṇotpattau kṛtavān buddhim akṣayām //sarvāsu dikṣu kṣatajopamākṣaś @cakāra śailān vividhābhirāmān |hitāya lokasya sa lokanāthaḥ @puṇyāś ca nadyaḥ salilopagūḍhāḥ ||jagatsraṣṭumanā devaś cintayām āsa pūrvajaḥ /tasya cintayato vaktrān niḥsṛtaḥ puruṣaḥ kila //tataḥ sa puruṣo devaṃ kiṃ karomīty upasthitaḥ /prayuvāca smitaṃ kṛtvā devadevo jagatpatiḥ /vibhajātmānam ity uktvā gato 'ntardhānam īśvaraḥ //antarhitasya devasya saśarīrasya bhāsvataḥ /praśāntasyeva dīpasya gatis tasya na vidyate //tatas teneritāṃ vāṇīṃ so 'nvacintayata prabhuḥ /hiraṇyagarbho bhagavān ya eṣa cchandasi śrutaḥ //eṣa prajāpatiḥ pūrvam abhavad bhuvanādhipaḥ /tadāprabhṛti tasyādyo yajñabhāgo vidhīyate //jāmbūnadamayān divyān kṛtavān bhūtadarśanaḥ /vibhajātmānam ity uktas tenāsmi sumahātmanā /katham ātmā vibhajyaḥ syāt saṃśayo hy atra me mahān //iti cintayatas tasya om ity evotthitaḥ svaraḥ /sa bhūmāv antarikṣe ca nāke ca kṛtavān svanam //taṃ caivābhyasatas tasya manasāramayat prabhuḥ /hṛdayād devadevasya vaṣaṭkāraḥ samutthitaḥ //bhūmyantarikṣanākānāṃ bhūrbhuvaḥsuvarātmikāḥ /mahāsmṛtimayāḥ puṇyā mahāvyāhṛtayo 'bhavan //chandasāṃ pravarā devī caturviṃśākṣarābhavat /tatpadaṃ saṃsmaran divyāṃ sāvitrīm akarot prabhuḥ //ṛksāmātharvayajuṣaś caturo bhagavān prabhuḥ /cakāra nikhilān vedān brahmayuktena karmaṇā //tatas tasyaiva manasaḥ sanaḥ sanaka eva ca /sanātanaś ca bhagavān varadaś ca sanandanaḥ //sanatkumāraś ca vibhus tatra jajñe sanātanaḥ /mānasāś caiva pūrvādyā ity ete ṣaṇmaharṣayaḥ //brahmāṇaṃ kapilaṃ caiva ṣaḍ etāṃś caiva yoginaḥ /yatayo yogatantreṣu yān stuvanti dvijātayaḥ //tato marīcim atriṃ ca pulastyaṃ pulahaṃ kratum /bhṛgum aṅgirasaṃ caiva manuṃ caiva prajāpatim //pitṝṃś ca sarvabhūtānāṃ devatāsurarakṣasām /maharṣīn asṛjac chaṃbhur aṣṭāv etāṃs tu mānasān //ete yugasahasrānte yāś caiṣām abhavan prajāḥ /kalpe niḥśeṣamukte tu tato gacchanti nirvṛtim //tato yugasahasrānte kalpo niḥśeṣa ucyate /bhūyo varṣasahasrānte utpattis tu vidhīyate /eteṣām eva devānāṃ prajākāraṇayoginām //kiṃ tu karmaviśeṣeṇa devatānāṃ yuge yuge /nāmajanmaviśeṣāś ca tathā yugaviparyaye //aṅguṣṭhād dakṣiṇād dakṣa utpanno bhagavān ṛṣiḥ /tasthaiva tu punar bhāryā vāmāṅguṣṭhād ajāyata //tatra tasyābhavat kanyā viśrutā lokamātaraḥ /yābhir vyāptās trayo lokāḥ prajābhir manujādhipa //aditiṃ ca ditiṃ kālām anāyuṃ siṃhikāṃ munim /prādhāṃ krodhāṃ ca surabhiṃ vinatāṃ surasāṃ tathā //irāṃ krodhavaśāṃ caiva surasāṃ ca trayodaśa /danuṃ kadrūṃ ca duhitṝḥ pradadau kaśyapāya tu /prajāḥ saṃcintya manasā gatijñenāntarātmanā //arundhatīṃ vasuṃ yāmīṃ lambāṃ bhānuṃ marutvatīm /saṃkalpāṃ ca muhūrtāṃ ca sādhyāṃ viśvāṃ ca bhārata //manave brahmaputrāya kanyā dakṣo dadau daśa /tāś ca sarvān avadyāṅgyaḥ kanyāḥ kamalalocanāḥ //pūrṇacandrānanā divyā gandhavatyo manoramāḥ /kīrtiṃ lakṣmīṃ dhṛtiṃ puṣṭiṃ buddhiṃ medhāṃ kriyāṃ tathā /matiṃ lajjāṃ vasuṃ caiva dakṣo dharmāya vai dadau //ātreyas tu tato bhūtas tasya toyātmakaḥ prabhuḥ /putro gṛhāṇām adhipaḥ sahasrāṃśus tamisrahā //tasmai nakṣatrayoginyaḥ saptāviṃśatir uttamāḥ /rohiṇīpramukhāḥ kanyā dakṣaḥ prācetaso dadau //etāsāṃ putrapautraṃ tu procyamānaṃ mayā śṛṇu /kaśyapasya manoś caiva dharmasya śaśinas tathā //aryamā varuṇo mitraḥ pūṣā dhātā puraṃdaraḥ /tvaṣṭā bhago 'ṃśaḥ savitā parjanyaś ceti viśrutāḥ //adityāṃ jajñire devāḥ kaśyapasya mahātmanaḥ /dityāṃ putradvayaṃ jajño kaśyapād iti naḥ śrutam //hiraṇyakaśipuś caiva hiraṇyākṣaś ca vīryavān /dvāv apy amitavikrāntau tapasā kaśyapopamau //hiraṇyakaśipoḥ putrāś catvāraḥ saṃbabhūvire /tapaḥsiddhā yogasiddhā brahmacarye ca susthitāḥ //satyavrataparā nityaṃ śāntāś caiva jitendriyāḥ /ahiṃsāparamopetā moharāgavivarjitāḥ //ṛjuprabhāvā dakṣāś ca vīrā nikṛtiniścaye /sarve tejasvinaḥ śūrāḥ sarve bhavaparāyaṇāḥ //bhavāya tu bhavaṃ devaṃ śrīgarbhaṃ parameśvaram /piśitāśanaṃ bhūteśaṃ bhūtānāṃ patim avyayam //akṣayaṃ paramaṃ devam avyayaṃ bhavanaṃ param /parāc ca paramaṃ devaṃ parāvaraparaṃ param //anādim avyaktabhavam īśvaraṃ puruṣottamam /surāsuraguruṃ devaṃ sarvalokādim uttamam //padam avyaktabhūyiṣṭhaṃ kṛtticarmanivāsasam /hiraṇyakaśipoḥ putrāḥ prapannāś ca pinākinam //hiraṇyakaśipoḥ putrāḥ pañcaiva sumahābalāḥ /prahrādaś caiva saṃhrādas tathānuhrāda eva ca /hradaś caiva tu vikrāntaḥ pañcamo 'nuhradas tathā //prahrādaḥ pūrvajas teṣām anuhrādas tato 'paraḥ //saṃhrādaś caiva hrādaś ca kanīyāṃsau babhūvatuḥ /prahrādasya trayaḥ putrā vikrāntāḥ sumahābalāḥ /virocanaś ca prāhrādir daityendro 'bhūn mahāyaśāḥ //virocanaś ca jambhaś ca sujambhaś ceti viśrutāḥ /virocanas tu prāhrādir āsīt samitidurjayaḥ /balir virocanasuto bāṇa eko baleḥ sutaḥ //bāṇasya cendradamanaḥ putraḥ parapuraṃjayaḥ /bales tu putro balavān bāṇa eva pratāpavān //anuhlādasya ye putrā khyātāḥ sarvatra bhārata /danoḥ putrās tu bahavo vaṃśe khyātā mahāsurāḥ /vipracittiḥ prathamajas teṣāṃ rājā babhūva ha //gaṇaḥ prajajñe krodhāyāḥ putrapautram anantakam /raudrāḥ krodhavaśā nāma krūrakarmāṇa eva te //siṃhikā suṣuve rāhuṃ grahaṃ candrārkamardanam /grastāraṃ caiva candrasya sūryasya ca vināśanam //kālāyāḥ kālakalpas tu gaṇaḥ paramadāruṇaḥ /abhavad dīptasūryākṣo nīlameghasamaprabhaḥ //sahasraśīrṣā śeṣaś ca vāsukis takṣakas tathā /bahūnāṃ kadruputrāṇām ete prādhānyam āgatāḥ //dharmātmāno vedavidaḥ sadā prāṇihite ratāḥ /lokatantradharāś caiva varadāḥ kāmarūpiṇaḥ //tārkṣyaś cāriṣṭanemiś ca garuḍaś ca mahābalaḥ /aruṇaś cāruṇiś caiva vinatāyāḥ sutāḥ smṛtāḥ //imāś cāpsarasaḥ puṇyā vividhāḥ puṇyalakṣaṇāḥ /suṣuve 'ṣṭau mahābhāgā prādhā devarṣipūjitāḥ //anavadyām anūkāṃ ca anūnām aruṇapriyām /anugāṃ subhagāṃ caiva striyaḥ prādhā vyajāyata //alambuṣā miśrakeśī puṇḍarīkā tilottamā /surūpā lakṣmaṇā kṣemā tathā rambhā manoramā //amitā ca subāhū ca suvṛttā sumukhī tathā /supriyā ca sugandhā ca surathā ca pramāthinī //kāśyā śāradvatī caiva mauneyāpsarasaḥ smṛtāḥ /viśvāvasur bharaṇyā ca gandharvāś caiva viśrutāḥ //menakā sahajanyā ca parṇinī puñjikasthalā /ghṛtasthalā ghṛtācī ca viśvācī corvaśī tathā //anumloceti vikhyātā pramloceti ca tā daśa /manovatī tathā caiva divyā apsarasaḥ smṛtāḥ /prajāpates tu saṃkalpāt saṃbhūtā bhuvanaśriyaḥ //amṛtaṃ brāhmaṇā gāvo rudrāśceti catuṣṭayam /surabhyapatyam ity etat purāṇe niścayo mahān //etad vai kaśyapāpatyaṃ manor vaṃśaṃ nibodhata /saṃkṣepeṇaiva tatsarvaṃ kīrtayiṣyāmi te 'nagha //viśvedevās tu viśvāyāḥ sādhyā sādhyān vyajāyata /marutvatyā marutvanto vasos tu vasavaḥ smṛtāḥ /bhānos tu bhānavas tāta muhūrtās tu muhūrtajāḥ //lambā ghoṣaṃ vijajñe 'tha nāgavīthī ca jāmijā /pṛthivīviṣayaṃ sarvaṃ marutvatyām ajāyata //saṃkalpāyās tu kauravya jajñe saṃkalpa eva ca /dharmasya putro lakṣmyās tu kāmo jajñe jagatpriyaḥ //yaśo harṣaś ca kāmasya ratyāṃ putradvayaṃ smṛtam /somasya putro rohiṇyāṃ jajñe varcā mahāprabhaḥ //udayann eva bhagavān varcasvī yena jāyate //purūravāś ca bhagavān urvaśī yena yujyate /evaṃ putrasahasrāṇi strīṇāṃ caiva parasparam /etāvat tu jaganmūlaṃ yatra lokāḥ pratiṣṭhitāḥ //prajāpatis tu bhagavān guṇataḥ prekṣya dehinaḥ /ādhipatyeṣu yukteṣu niyojayati yogavit //diśo daśa kṣitim ṛṣayo 'rṇavān nagān @drumauṣadhīr uragasaritsurāsurān |prajāpatīn bhuvanasṛjo nabho bhuvaḥ @kriyā makhān atha kṛtavān girīṃś ca saḥ ||trayāṇām api lokānām ādityānāṃ ca bhārata /cakāra śakraṃ rājānam ādityasamatejasam //sa vajrī kavacī jiṣṇur adityām abhijajñivān /smṛtīsahāyo dyutimān yathā so 'dhvaryubhiḥ stutaḥ //jātamātro 'tha bhagavān adityā sa kuśair vṛtah /tadāprabhṛti deveśaḥ kauśikatvam upāgataḥ //abhiṣicyādhirājye tu sahasrākṣaṃ puraṃdaram /brahmā krameṇa rājyāni vyādeṣṭum upacakrame //yajñānāṃ tapasāṃ caiva nakṣatragrahayos tathā /dvijānām oṣadhīnāṃ ca somaṃ rājye 'bhyaṣecayat //dakṣaṃ prajāpatīnāṃ tu ambhasāṃ varuṇaṃ patim /pitṝṇāṃ sarvanidhanaṃ kālaṃ vaiśvānaraprabham //gandharvāṇāṃ ca sarveṣāṃ mahādevaḥ kṛtaḥ prabhuḥ /gandharvāṇāṃ ca sarveṣāṃ bhūtānāṃ ca śarīriṇām /śabdakālabalānāṃ ca vāyur īśas tadā kṛtaḥ //sarvabhūtapiśācānāṃ mātṝṇāṃ ca gavāṃ tathā /unmādagraharogāṇāṃ vyādhīnām ītināṃ tathā //pretānāṃ caiva sarveṣāṃ mahādevaḥ kṛtaḥ prabhuḥ /yakṣāṇāṃ rākṣasānāṃ ca guhyakānāṃ dhanasya ca //ratnānāṃ caiva sarveṣāṃ kṛto vaiśravaṇaḥ prabhuḥ /sarveṣāṃ daṃṣṭriṇāṃ śeṣo nāgānām atha vāsukiḥ /sarīsṛṣāṇāṃ sarveṣāṃ prabhur vai takṣakaḥ kṛtaḥ //sāgarāṇāṃ nadīnāṃ ca meghānāṃ varṣitasya ca /ādityānām avarajaḥ parjanyo 'dhipatiḥ kṛtaḥ //gandharvāṇām adhipatiṃ cakre citrarathaṃ prabhum /sarvāpsarogaṇānāṃ ca kāmadevaḥ kṛtaḥ prabhuḥ //catuṣpadānāṃ sarveṣāṃ vāhanānāṃ ca sarvaśaḥ /maheśvaradhvajaḥ śrīmān govṛṣo 'dhipatiḥ kṛtaḥ //daityānāṃ ca mahātejā hiraṇyākṣaḥ prabhuḥ kṛtaḥ /dānavānāṃ ca sarveṣām anīkānāṃ tathaiva ca //vipracittaḥ prathamajas teṣāṃ rājye 'bhiṣecitaḥ /hiraṇyakaśipuś caiva yauvarājye 'bhiṣecitaḥ //gaṇānāṃ kālakeyānāṃ mahākālaḥ kṛtaḥ prabhuḥ /anāyuṣāyāḥ putrāṇāṃ vṛtro rājā tadā kṛtaḥ //ādityasya vibhoḥ putro dharmarājo mahāyaśāḥ /siṃhikātanayo yas tu rāhur nāma mahāgrahaḥ /utpātānām anekānām aśubhānāṃ patiḥ kṛtaḥ //ṛtūnām atha sarveṣāṃ yugānāṃ caiva bhārata /pakṣāṇāṃ ca kṣapāṇāṃ ca tathāhastithiparvaṇām //kalākāṣṭhāmuhūrtānāṃ gater ayanayos tathā /kṛtaḥ saṃvatsaro rājā yogasya gaṇitasya ca //pakṣiṇām atha sarveṣāṃ nāgānāṃ ca mahābalaḥ /suparṇo bhogināṃ caiva guruḍo 'dhipatiḥ kṛtaḥ //aruṇo guruḍabhrātā japāpuṣpacayaprabhaḥ /yogānāṃ caiva sarveṣāṃ sādhyānām adhipaḥ kṛtaḥ //putro 'sya viratho nāma kaśyapasya prajāpateḥ /sārathye yojitaś cāsīt sūryasyāmitatejasaḥ /rājā prācyāṃ diśi tathā vāsavo 'dhipatiḥ kṛtaḥ //ādityasya vibhoḥ putro dharmarājo mahāyaśāḥ /dakṣiṇasyāṃ diśi yamo mahendreṇābhisatkṛtaḥ //kaśyapasyaurasaḥ putraḥ salilāntargatas tathā /amburāja iti khyātaḥ pratīcyāṃ diśi pārthivaḥ //pulastyaputro dyutimān mahedrapratimaḥ prabhuḥ /ekākṣaḥ piṅgalo nāma saumyāyāṃ diśi pārthivaḥ //evaṃ vibhajya rājyāni svayaṃbhūr lokabhāvanaḥ /lokāṃś ca tridive divyān adadāt sa pṛthak pṛthak //kasyacit sūryasaṃkāśān kasyacid vahnisaṃnibhān /kasyacid vidyududyotān kasyacic candranirmalān //nānāvarṇān kāmagamān anekaśatayojanān /satāṃ sukṛtināṃ lokān pāpaduṣkṛtidurlabhān //ye ca bhāsā vibhānty agre saumyās tārāgaṇā iva /ete sukṛtināṃ lokā ye jātāḥ puṇyakarmiṇaḥ //ye yajanti makhaiḥ puṇyaiḥ samāptavaradakṣiṇaiḥ /svadāraniratāḥ kṣāntā ṛjavaḥ satyavādinaḥ //dinānugrahakartāro brāhmaṇā lobhavarjitāḥ /te tyaktarajasaḥ śāntā yānti tatra tapojjvalāḥ //evaṃ niyujya tanayān svayaṃ lokapitāmahaḥ /puṣkaraṃ brahmasadanam āruroha prajāpatiḥ //sarve svayaṃbhudatteṣu pālaneṣu divaukasaḥ /remire sveṣu lokeṣu mahendreṇābhipālitāḥ //svayaṃbhuvā śakrapuraḥsarāḥ surāḥ @kṛtā yathārhaṃ pratipālaneṣu te |yaśo divaṃ ca pratipedire śubhaṃ @mudaṃ ca jagmur makhabhāgabhojinaḥ ||kadācit tu sapakṣās te parvatā dharaṇīdharāḥ /prasthitā dharaṇīṃ tyaktvā nūnaṃ tasyaiva māyayā //tadāsurāṇāṃ nilayaṃ hiraṇyākṣeṇa pālitam /diśaṃ pratīcīm āgamya hrade 'majjan yathā gajāḥ //tatrāsurebhyaḥ śaṃsanta ādhipatyaṃ surāśrayam /tac chrutvāthāsurāḥ sarve cakrur udyogam uttamam //krūrāṃ ca buddhim atulāṃ pṛthivīharaṇe ratāḥ /āyudhāni ca sarvaṇi jagṛhur bhīmavikramāḥ //cakrāśanīṃs tathā khaḍgān bhuśuṇḍīś ca dhanūṃṣi ca /prāsān pāśāṃś ca śaktīś ca musalāni gadās tathā //kecit kavacinaḥ sajjā mattān nāgān samāsthitāḥ /kecid aśvarathān yuktā apare 'śvā mahārathāḥ //kecid uṣṭrāṃs tathā khaḍgān mahiṣān gardabhān api /svabāhubalam āsthāya kecic cāpi padātayaḥ //parivārya hiraṇyākṣaṃ talabaddhāḥ patākinaḥ /itaś cetaś ca niścerur hṛṣṭāḥ sarve yuyutsavaḥ //tato devagaṇāḥ paścāt puraṃdarapurogamāḥ /daityānāṃ viditodyogāś cakrur udyogam uttamam //mahatā caturaṅgeṇa balena susamāhitāḥ /baddhagodhāṅgulitrāṇās tūṇavantaḥ samārgaṇāḥ //ugrāyudhadharā devāḥ sveṣv anīkeṣv avasthitāḥ /airāvatagataṃ śakram anvagacchanta pṛṣṭhataḥ //tatas tūryaninādaiś ca bherīṇāṃ ca mahāsvanaiḥ /abhyadravad dhiraṇyākṣo devarājaṃ puraṃdaram //tīkṣṇaiḥ paraśunistriṃśair gadātomaraśāktibhiḥ /musalaiḥ paṭṭisaiś caiva chādayām āsa vāsavam //tato 'strabalavegena sārciṣmatyaḥ sudāruṇāḥ /ghorarūpā mahāvegā nipetur bāṇavṛṣṭayaḥ //śiṣṭāś ca daityā balinaḥ śitadhārāparaśvadhaiḥ /parighair āyasaiḥ khaḍgaiḥ kṣepaṇīyaiś ca mudgaraiḥ //gaṇḍaśailaiś ca vipulair aśmabhiś cādrisaṃnibhaiḥ /ghātanībhiś ca gurvībhiḥ śataghnībhis tathaiva ca //yugair yantraiś ca nirmuktair argalaiś ca vidāraṇaiḥ /sarvān devagaṇān daityāḥ saṃnijaghnuḥ savāsavān //dhūmrakeśaṃ hariśmaśruṃ nānāpraharaṇāyudham /raktasaṃdhyābhrasaṃkāśaṃ kirīṭottamadhāriṇam //nīlapītāmbaradharaṃ sitodvṛttogradaṃṣṭriṇam /ājānubāhuṃ haryakṣaṃ vaidūryābharaṇojjvalam //samudyatāyudhaṃ dṛṣṭvā sarve devagaṇās tadā /te hiraṇyākṣam asuraṃ daityānām agrataḥ sthitam //yugāntasamaye bhīmaṃ sthitaṃ mṛtyum ivāgrataḥ /pravivyathuḥ surāḥ sarve tadā śakrapurogamāḥ //dṛṣṭvāyāntaṃ hiraṇyākṣaṃ mahādrim iva jaṅgamam /devāḥ saṃvignamanasaḥ pragṛhītaśarāsanāḥ /sahasrākṣaṃ puraskṛtya tasthuḥ saṃgrāmamūrdhani //sā tu daityacamū reje hiraṇyakavacojjvalā /pravṛddhanakṣatragaṇā śāradī dyaur ivāmalā //te 'nyonyam abhisaṃpetuḥ pātayantaḥ parasparam /babhañjur bāhubhir bāhūn dvaṃdvam anye yuyutsavaḥ /gadānipātair bhagnāṅgā bāṇaiś ca mathitorasaḥ //vinipetuḥ pṛthak kecit tathānye vijughūrṇire /babhañjire rathān kecit kecit saṃmṛditā rathaiḥ /saṃbādham anye saṃprāptā na śekuś calituṃ rathāḥ //dānavendrabalaṃ tat tu devānāṃ ca mahad balam /anyonyaṃ bāṇavarṣeṇa yuddhadurdinam ābabhau //hiraṇyākṣaś ca balavān kruddhaḥ sa ditinandanaḥ /vyavardhata mahātejāḥ samudra iva parvaṇi //tasya kruddhasya sahasā mukhān niścerur arciṣaḥ /taiḥ sāgnidhūmapavanair vyadahad devatāgaṇān //śastrajālair bahuvidhair dhanurbhiḥ parighair api /divyam ākāśam āvavre parvatair ucchritair iva //bahubhiḥ śatranistriṃśaiś chinnabhinnaśirorasaḥ /na śekuś calituṃ devā hiraṇyākṣārditā yudhi //tena vitrāsitā devā hiraṇyākṣeṇa saṃyuge /na śekur yatnavanto 'pi yatnaṃ kartuṃ vicetasaḥ //tena śakraḥ sahasrākṣaḥ stambhito 'streṇa dhīmatā /airāvatagataḥ saṃkhye nāśakac calituṃ bhayāt //sarvāṃś ca devān akhilān sa parājitya dānavaḥ /stambhayitvā ca deveśam ātmasthaṃ manyate jagat //satoyameghapratimogranisvanaṃ @prabhinnamātaṅgavilāsavikramam |dhanurvidhunvantam udāravarcasaṃ @tadāsurendraṃ dadṛśuḥ surāḥ sthitam ||niṣprayatne surapatau dharṣiteṣu sureṣu ca /hiraṇyākṣavadhe buddhiṃ cakre cakragadādharaḥ //vārāhaḥ parvato nāma yaḥ pūrvaṃ samudāhṛtaḥ /sa eṣa bhūtvā bhagavān ājagāmāsurāntakṛt //tataś candrapratīkāśaṃ so 'gṛhṇāc chaṅkham uttamam /sahasrāraṃ ca taccakraṃ cakraparvatasaṃsthitam //mahādevo mahābuddhir mahāyogī maheśvaraḥ /japyate yo 'maraiḥ sarvair guhyair nāmabhir avyayaḥ //sa ca sarvātmani śreṣṭhaḥ sadbhir yaḥ sevyate sadā /ijyate ca purāṇaiś ca triloke lokabhāvanaḥ //yo vaikuṇṭhaḥ surendrāṇām ananto bhoginām api /viṣṇur yo yogaviduṣāṃ yo yajño yajñakarmaṇi //makhe yasya prasādena bhuvanasthā divaukasaḥ /ājyaṃ maharṣibhir dattam aśnuvanti tridhā hutam //yo naidhano 'gnir daityānāṃ yaḥ surāṇāṃ parā gatiḥ /yaḥ pavitraṃ pavitrāṇāṃ svayaṃbhor api yo vibhuḥ //yasya cakrapraviṣṭāni dānavānāṃ yuge yuge /kulāny ākulatāṃ yānti yāni dṛptāni vīryataḥ //tato daityadravakaraṃ paurāṇaṃ śaṅkham uttamam /dadhmau prāṇena balavān vikṣipan daityajīvitam //śrutvā śaṅkhasvanaṃ ghoram asurāṇāṃ bhayāvaham /kṣubhitā dānavāḥ sarve diśo daśa vilokayan //tataḥ saṃraktanayano hiraṇyākṣo mahasuraḥ /ko 'yam ity abravīd roṣān nārāyaṇam udaikṣata //varāharūpiṇaṃ devaṃ saṃsthitaṃ puruṣaṃ yathā /śaṅkhacakrodyatakaraṃ devānām ārtināśanam //rarāja śaṅkhacakrābhyāṃ tābhyām asurasūdanaḥ /sūryācandramasor madhye yathā nīlaḥ payodharaḥ //tato 'suragaṇāḥ sarve hiraṇyākṣapurogamāḥ /udyatāyudhanistriṃśā dṛṣṭvā devam upādravan //pīḍyamāno 'tibalibhir daityaiḥ sarvāyudhodyataiḥ /na cacāla harir yuddhe 'kampamāna ivācalaḥ //tataḥ kruddho hiraṇyākṣaḥ provāca harim uddhataḥ /tiṣṭha tiṣṭha na me 'dya tvaṃ mokṣyase sahajīvitaḥ //tataḥ prajvalitāṃ śaktiṃ varāhorasi dānavaḥ /hiraṇyākṣo mahātejāḥ pātayām āsa vīryavān /tasyāḥ śaktyāḥ prahāreṇa brahmā vismayam āgataḥ //samīpam āgatāṃ dṛṣṭvā mahāśaktiṃ mahābalaḥ /huṃkāreṇaiva nirbhartsya pātayām āsa bhūtale //tasyāṃ pratihatāyāṃ tu brahmā sādhv iti cābravīt /yaḥ prabhuḥ sarvabhūtānāṃ varāhas tena tāḍitaḥ //tasyāṃ pratihatāyāṃ tu hiraṇyākṣaḥ pratāpavān /āsādya dānavendras tu talenāhatya keśavam /bāhubhyāṃ parijagrāha siṃhanādaṃ samānadat //tataś ca bhagavān viṣṇur durvijñeyagatiḥ prabhuḥ /bāhuyuddhaṃ samārebhe daityaṃ prati mahābalam //mahāvarāhaṃ daityendro muṣṭinā taṃ jaghāna ha //tayor yuddhaṃ mahac cāsīd devadaityendrayos tadā /tayoḥ śabdo mahān āsīd bāhvoḥ saṃkṣobhajas tadā //kṣubdhā devās tadā sarve bhītās tatrāvatathire /svastīty uktvā munigaṇā devadaityasamāgame //tasmin yuddhe mahāghore sanakādyās tato harim /tuṣṭuvuḥ puṇḍarīkākṣaṃ vārāhaṃ vapur āsthitam //jaya prapannārtihara prabho hare @jayasva govinda nanātanātman |jayādideveśa jayāmareśa @jayasva deva tripurārisaṃstuta ||namo namo deva mahāmate hare @mahāvarāhāya namo 'stu bhūyaḥ |namaḥ samasteśa varāharūpiṇe @janārdanāya prabhaviṣṇave namaḥ ||namo vareṇyāya varāya deva @trivikramāyādivarāharūpiṇe |namo namo bhūpavilāsavikrama @prabho hare deva sanātanāya ||acintyarūpāya hiraṇyaretase @vināśakartre kṣitipālanāya |natāḥ sma devaṃ varadaṃ vareṇyaṃ @natāḥ sma viṣṇo niyatā janārdana ||natāḥ sma śaṅkhārigadāsidhāriṇe @natāḥ sma śārṅgāyudha devadeva ||kṛṣṇa kṛṣṇa hṛṣīkeśa devadeva sanātana /nārāyana purāṇātman yogidhyeya jagatpate //jahīmaṃ dānavaṃ viṣṇo cakreṇa madhusūdana /nirvighnāḥ santu lokāś ca dānavasya vadhād dhare //ete devā namasyanti bhītās tvāṃ śaraṇaṃ gatāḥ /jahi kṣipraṃ durātmānaṃ viprāṇāṃ bhayavardhanam //ity uktvā te munivarā vācam āyamya saṃsthitāḥ /devāś ca munayaś caiva saṃsthitā bhayaviklavāḥ //evaṃ stuto jagannātho vavṛdhe viṣṇur avyayaḥ /dānavasya karaṃ gṛhya balād daṇḍam ivāyasam //mahāvarāho bhagavān nanāda bahuśas tadā /paribabhrāma sahasā bhrāmayaṃs taṃ mahāsuram /tayoś caṭacaṭāśabdaḥ prādur āsīt samantataḥ //mahāvarāhaḥ sahasā tadā hariḥ @samānadan bhīmam atīva hṛṣṭaḥ |vighūrṇayan lokam imaṃ sasāgaram @surāribhītiṃ vidadhan sanātanaḥ ||tato hiraṇyākṣamahāsuraḥ krudhā @nanāda bhūyo 'pi tato balāt sa tam |vighūrṇayām āsa diśaḥ samagrāḥ @sasāgarāḥ sāgarapattanās tadā ||tayos tadā śabda udāranisvanaḥ @sa pūrayām āsa tathaiva rodasī |susaṃmitaḥ so 'tha mahāraṇe tadā @guhāś ca sarvāḥ praviveśa parvatān ||te parvatāś cāpi tathā vineduḥ @śabdena tena prasabhaṃ samāyutāḥ |mahāvarāhaḥ sphuṭatīkṣṇadaṃṣṭravān @dadaṃśa daityaṃ samare mahāmatim ||muṣṭiprahāreṇa ca daityasattamaṃ @jaghāṇa viṣṇuḥ suralokasatkṛtaḥ |sa daityarājo 'tha mahāvarāhaṃ @jaghāna vīraḥ prasabhaṃ balād balī ||stanāntare muṣṭibhir āttasāyakas @tatāna vṛṣṭiṃ punar eva vakṣasi |mahāvarāhasya ca pādasaṃbhramaṃ @soḍhuṃ na śaktā kila bhūtadhāriṇī ||nanāda duḥkhād bahuśaḥ sasāgarā @sādridrumā parvatakandarāntarā |tathaiva daityasya ca pādapātanam @soḍhuṃ pravīṇā yudhi viṣṇusaṃgrahāt ||tayoḥ śarīre sahasā prasusruvū @raktāni māṃsāni bahūni cāsakṛt |asthīni majjāś ca babhūvur anyataḥ @kṣiteḥ sthalaṃ śoṇitakardamaṃ kṛtam ||evaṃ bahūni yuddhāni kṛtvā tau devadānavau /pīḍāṃ nāvāpatus tatra devadaityasamāgame //niśceṣṭaṃ ca jagat sarvaṃ prādur āsīt samantataḥ /evaṃ saṃkrīḍya bahudhā daityaṃ hantuṃ mano dadhe //tataś cakraṃ samādatta sahasrāraṃ mahādyutiḥ /cikṣeporasi daityasya vinadan bahuśo hariḥ //tato bhagavatā cakram āvidhyād ity asaṃnibham /pātitaṃ dānavendrasya śirasy uttamatejasaḥ //tataḥ sthitasyaiva śiras tasya bhūmau papāta ha /daityendrasyāśanihataṃ meruśṛṅgam ivottamam //hiraṇyākṣe hate daitye ye śeṣās tatra dānavāḥ /sarve tasya bhayatrastā jagmur ārtā diśo daśa //sa sarvalokāpraticakracakro @mahāhaveṣv apratimogracakraḥ |babhau varāho yudhi cakrapāṇiḥ @kālo yugānteṣv iva daṇḍapāṇiḥ ||vidrāvya tu raṇe sarvān asurān puruṣottamaḥ /mumoca tatra baddhāṃs tān puraṃdaramukhān surān //tataḥ prakṛtim āpannāḥ sarve devagaṇās tadā /puraṃdaraṃ puraskṛtya nārāyaṇam upasthitāḥ //kṛtāñjalipuṭāḥ procur jagatīpatim īśvaram /tvatprasādena bhagavaṃs tava bāhubalena ca /natāḥ sma devadeveśa tvāṃ vayaṃ śaraṇaṃ gatāḥ /natāḥ sma viṣṇuṃ sakalaṃ niṣkalaṃ bhūtabhāvanam //natāḥ sma viṣṇuṃ deveśaṃ śaṅkhacakragadādharam /natāḥ sma bhūtabhavyeśam īḍyam ādiguruṃ harim //natāḥ sma varuṇaṃ devam arcitaṃ bhuvaneśvaram /natāḥ sma pretādhipatiṃ kuberaṃ devasattamam //namas tubhyaṃ jagannātha sanātana jagatpate /namaḥ sarvātmane tubhyaṃ sarvakartre namo namaḥ //nama ādyāya bījāya pradhānāya jagatpate /namaḥ sraṣṭe namo hartre namaḥ kartre jagatpate /namo goptre jagannātha namaḥ sthātre namo namaḥ //yaṃ prāpya na nivartante yogino yatacetasaḥ /tasmai tubhyaṃ pradhānātman sarvāya jagataḥ pate //sarveśa bhūtabhavyeśa sarvalokanamaskṛta /prasīda devadeveśa bhaktānām abhayaṃkara //jīvāmo 'dya mahābāho niṣkrāntāś cāntakānanāt //tvacchāsanād dhi bhagavan kiṃ kurvantv aditeḥ sutāḥ /icchāmaḥ pādaśuśrūṣāṃ tava kartuṃ sanātana //tac chrutvā vacanaṃ teṣāṃ puṇḍarīkanibhekṣaṇaḥ /uvāca vacanaṃ devān mudā yukto hatadviṣaḥ //yo 'yaṃ sa bhavatāṃ loko mayaiva vihitaḥ purā /pālyatāṃ sa tu yatnena prādhānyena kvacit kvacit //aiśvaryaṃ pratipannāḥ stha kratubhāgapuraskṛtam /mayaiva pūrvaṃ nirdiṣṭo niyogaḥ paripālyatām //śakraṃ provāca bhagavān vacanaṃ duṃdubhisvanaḥ /idaṃ yathāvat kartavyaṃ satsu cāsatsu ca tvayā //gacchantu tapasā svargaṃ munayaḥ saṃśitavratāḥ /tava lokaṃ suraśreṣṭha sarvakāmadughaṃ sadā //yāyajūkāś ca ye kecid brāhmaṇāḥ kṣatriyā viśaḥ /teṣāṃ kāmadughā lokāḥ svargam ādimanoharāḥ //yajñair iṣṭvā yāyajūkāḥ phalaṃ te prāpnuvantu ca //bhāvaḥ svadharmaśīlānām abhāvaḥ pāpakarmaṇām /santaḥ svargajitaḥ santu sarvāśramanivāsinaḥ //satyaśūrā dānaśūrā raṇaśūrāś ca ye narāḥ /te svargaphalam aśnantu sadā ye cānasūyakāḥ //aśraddadhānāḥ puruṣāḥ kāmino 'rthaparāḥ śaṭhāḥ /abrahmaṇyā nāstikāś ca narakaṃ yāntu mānavāḥ //yogino māṃ tu ye devaṃ bhajante yogatatparāḥ /namaskāryās tvayā śakra bhaktapravaṇacetasā //sadā māṃ dhyāhi deveśa śreyas tava bhaviṣyati /matparo bhava deveśa māṃ namaskuru yatnataḥ /idam eva paraṃ śreyo nātra kāryā vicāraṇā //etāvat kriyatāṃ vākyaṃ mayoktaṃ tridaśeśvarāḥ /tato mayi sthite sarvān bādhiṣyante na cārayaḥ //ity uktvāntarhito devaḥ śaṅkhacakragadādharaḥ /devatānāṃ ca sarveṣām abhavad vismayo mahān //etad atyadbhutaṃ dṛṣṭvā varāhacaritaṃ surāḥ /namaskṛtvā varāhāya nākapṛṣṭham ito gatāḥ //tataḥ svāny ādhipatyāni pratipannāni daivataiḥ /sarvalokādhipatye ca pratiṣṭhāṃ vāsavo gataḥ /vimuktā dānavagaṇaiḥ prakṛtiṃ dharaṇī gatā //sthairyahetor dharaṇyās tu jñātvā cāgaskṛtān girīn /sveṣu sthāneṣu saṃsthāpya parvatānāṃ puraṃdaraḥ /ciccheda bhagavān pakṣān vajreṇa śataparvaṇā //sarveṣām eva pakṣā vai chinnāḥ śakreṇa dhīmatā /ekaḥ sapakṣo mainākaḥ surais tatsamayaḥ kṛtaḥ //eṣa nārāyaṇasyādyaḥ prādurbhāvo mahātmanaḥ /vārāha iti viprendraiḥ purāṇe parikīrtitaḥ //kṛṣṇadvaipāyanamataṃ nānāśrutisamāhitam /nāśūcerna kṛtaghnāya nṛśaṃsāya na kīrtayet //na kṣudrāya na nīcāya na gurudveṣakāriṇe /nāśiṣyāya tathā rājan na kṛtaghnāya caiva hi //āyuṣkāmair yaśaskāmair mahīkāmaiś ca mānavaiḥ /jayaiṣibhiś ca śrotavyo devānām eṣa vai jayaḥ //purāṇo vedasaṃbaddhaḥ śivaḥ svastyayano mahān /pāvanaḥ sarvabhūtānāṃ sāttviko vijayaṃkaraḥ //eṣa kauravya tattvena kathitas te 'nupūrvaśaḥ /varāhasya naraśreṣṭha prādurbhāvo mahātmanaḥ //ye yajanti makhaiḥ puṇyair daivatāni pitṝn api /ātmānam ātmanā nityaṃ viṣṇum eva yajanti te //lokāyanāya tridaśāyanāya @brahmāyanāyātmabhavāyanāya |nārāyaṇāyātmahitāyanāya @mahāvarāhāya namaskuruṣva ||vārāha eṣa kathito nārasiṃham ataḥ śṛṇu /vārāha eṣa kathito nārasiṃham ataḥ param /kathayasva mahābhāga hiraṇyakaśipor vadham /yatra bhūtvā mṛgendreṇa hiraṇyakaśipur hataḥ //purā kṛtayuge rājan hiraṇyakaśipuḥ prabhuḥ /daityānām ādipuruṣaś cakāra sumahattapaḥ //daśavarṣasahasrāṇi śatāni daśa pañca ca /jalavāsī samabhavat sthānamaunadhṛtavrataḥ //tataḥ śamadamābhyāṃ ca brahmacaryeṇa caiva ha /brahmā prīto 'bhavat tasya tapasā niyamena ca //tataḥ svayaṃbhūr bhagavān svayam āgatya tatra ha /vimānenārkavarṇena haṃsayuktena bhāsvatā //ādityair vasubhiḥ sādhyair marudbhir daivataiḥ saha /rudrair viśvasahāyaiś ca yakṣarākṣasakiṃnaraiḥ //digbhiś cāpi vidigbhiś ca nadībhiḥ sāgarais tathā /nakṣatraiś ca muhūrtaiś ca khecaraiś ca mahāgrahaiḥ //devair brahmarṣibhiḥ sārdhaṃ siddhaiḥ saptarṣibhis tathā /rājarṣibhiḥ puṇyakṛdbhir gandharvair apsarogaṇaiḥ //carācaraguruḥ śrīmān vṛto devagaṇaiḥ saha /brahmā brahmavidāṃ śreṣṭho daityaṃ vacanam abravīt //prīto 'smi tava bhaktasya tapasānena suvrata /varaṃ varaya bhadraṃ te yatheṣṭaṃ kāmam āpnuhi //tato hiraṇyakaśipuḥ prītātmā dānavottamaḥ /kṛtāñjalipuṭaḥ śrīmān vacanaṃ cedam abravīt /na devāsuragandharvā na yakṣoragarākṣasāḥ /na mānuṣāḥ piśācāś ca nihanyur māṃ kathaṃcana //ṛṣayo naiva māṃ kruddhāḥ sarvalokapitāmaha /śapeyus tapasā yuktā vara eṣa vṛto mayā //na śastreṇa na cāstreṇa giriṇā pādapena vā /na śuṣkeṇa na cārdreṇa na cānyenāpi me vadhaḥ //nākāśe vā na bhūmau vā rātrau vā divase 'pi vā /nāntardhāne bahir vāpi syād vadho me pitāmaha /paśubhir vā mṛgair na syāt pakṣibhir vā sarīsṛpaiḥ /na kenacid bhaved brahman mṛtyur me lokabhāvana /na svarge 'py atha pātāle nākāśe nāvanisthale /na cābhyantararātryahnor na cāpyanyena me vadhaḥ //pāṇiprahāreṇaikena sabhṛtyabalavāhanam /yo māṃ nāśayituṃ śaktaḥ sa me mṛtyur bhaviṣyati //bhaveyam aham evārkaḥ somo vāyur hutāśanaḥ /salilaṃ cāntarikṣaṃ ca nakṣatrāṇi diśo daśa //ahaṃ krodhaś ca kāmaś ca varuṇo vāsavo yamaḥ /dhanadaś ca dhanādhyakṣo yakṣaḥ kiṃpuruṣādhipaḥ //mūrtimanti ca divyāni mamāstrāṇi mahāhave /upatiṣṭhantu deveśa sarvalokapitāmaha //dadāsi ced varān etān devadeva vṛṇomy aham /ete divyā varās tāta mayā dattās tavādbhutāḥ /sarvakāmapradā vatsa prāpsyase tān na saṃśayaḥ //evam uktvā sa bhagavāñ jagāmākāśam eva ca /vairājaṃ brahmasadanaṃ brahmarṣigaṇasevitam //tato devāś ca nāgāś ca gandharvā ṛṣibhiḥ saha /varapradānaṃ śrutvaiva pitāmaham upasthitāḥ //vareṇānena bhagavan vadhiṣyati sa no 'suraḥ /tat prasīdasva bhagavan vadho 'py asya vicityatām //bhagavān sarvabhūtānām ādikartā svayaṃ prabhuḥ /sraṣṭā ca havyakavyānām avyaktaḥ prakṛtir dhruvaḥ //sarvalokahitaṃ vākyaṃ śrutvā devaḥ prajāpatiḥ /āśvāsayām āsa surān suśītair vacanāmbubhiḥ //avaśyaṃ tridasās tena prāptavyaṃ tapasaḥ phalam /tapaso 'nte 'sya bhagavān vadhaṃ viṣṇuḥ kariṣyati //etac chrutvā surāḥ sarve vākyaṃ paṅkajajanmanaḥ /svāni sthānāni divyāni pratijagmur mudānvitāḥ //labdhamātre vare tasmin sarvāḥ so 'bādhata prajāḥ /hiraṇyakaśipur daityo varadānena darpitaḥ //āśrameṣu munīn sarvān brāhmaṇān saṃśitavratān /satyadharmaratān dāntān dharṣayām āsa vīryavān //svargaśreṇīṃ samālokya gṛhītvairāvataṃ balāt /indraṃ ca pothayām āsa babādhe sa tu saṃyuge //sa tu svargaṃ parityajya gataḥ śakraḥ śacīpatiḥ /yamalokaṃ samāgamya yamaṃ vaivasvataṃ raṇe //parājitya mahāyuddhe kālamṛtyuṃ tathaiva ca /yāmyān atha samājaghne daityo dānavasaṃvṛtaḥ //narakasthān samānīya svargasthāṃs tāṃś cakāra ha /tato 'tha varuṇaṃ devaṃ parājitya mahāraṇe //vāruṇāṃś ca tathā pāśāṃś chitvā dānavapuṃgavaḥ /dānavān sthāpayām āsa yatheṣṭaṃ dānaveśvaraḥ //saumyāṃ diśam atho gatvā kuberam atha saṃyuge /gṛhītvā sabalaṃ taṃ tu padmaśaṅkhau samādade /alakāyāṃ tathā daityān sthāpayām āsa dānavaḥ //devāṃs tribhuvanasthāṃś ca parājitya mahāsuraḥ /trailokyaṃ vaśam ānīya svarge vasati dānavaḥ //yadā varamadonmattaś coditaḥ kāladharmaṇā /yajñiyān akarod daityān devāṃś caivāpy ayajñiyān //yatheṣṭaṃ bubhuje lokān dānavo vigatajvaraḥ /anekakālaḥ sumahān vyatīyād dānavasya ha //athādityāś ca sādhyāś ca viśve ca vasavas tathā /rudrā devagaṇā yakṣā devadvijamaharṣayaḥ //jitās tena mahārāja daityena ca mahaujasā /śaraṇyaṃ śaraṇaṃ viṣṇum upatasthur mahābalam /devaṃ devamayaṃ yajñaṃ brahmadevaṃ sanātanam //bhūtaṃ bhavyaṃ bhaviṣyaṃ ca prajālokanamaskṛtam /nārāyaṇaṃ mahādevaṃ devās tvāṃ śaraṇaṃ gatāḥ //tvaṃ hi naḥ paramo dhātā tvaṃ hi naḥ paramo guruḥ /tvaṃ hi naḥ paramo devo brahmādīnāṃ surottama //tvaṃ phullāmalapatrākṣa śatrupakṣakṣayāvaha /kṣayāya ditivaṃśasya śaraṇaṃ bhava naḥ prabho //trāyasva jahi daityendraṃ hiraṇyakaśipuṃ prabho /bhayaṃ tyajadhvam amarā abhayaṃ vo dadāmy aham /tathaiva tridivaṃ devāḥ pratipatsyatha māciram //eṣo 'haṃ sagaṇaṃ daityaṃ varadānena darpitam /avadhyam amarendrāṇāṃ dānavendraṃ nihanmy aham //evam uktvā tu bhagavān visṛjya tridivaukasaḥ /vadhaṃ saṃkalpayitvā tu hiraṇyakaśipoḥ prabhuḥ /so 'cireṇaiva kālena himavatpārśvam āgataḥ //kiṃ nu rūpaṃ samāsthāya nihanmy enaṃ mahāsuram /yat siddhikaram āśu syād vadhāya vibudhadviṣaḥ //anutpannaṃ tataś cakre so 'tyantaṃ rūpam īśvaraḥ /nārasiṃham anādhṛṣyaṃ daityadānavarakṣasām //sahāyaṃ tu mahābāhur jagrāhoṃkāram eva ca //athoṃkārasahāyo 'sau bhagavān viṣṇur acyutaḥ /hiraṇyakaśipoḥ sthānaṃ jagāma prabhur īśvaraḥ //tejasā bhāskara iva kāntyā candra ivāparaḥ /narasya kṛtvārdhatanuṃ siṃhasyārdhatanuṃ prabhuḥ /nārasiṃhena vapuṣā pāṇiṃ saṃspṛśya pāṇinā //tato 'paśyat suvistīrṇāṃ divyāṃ ramyāṃ manoramām /sarvakāmayutāṃ śubhrāṃ hiraṇyakaśipoḥ sabhām //vistīrṇāṃ yojanaśataṃ śatam adhyardham āyatām /vaihāyasīṃ kāmagamāṃ pañcayojanam ucchritām //sarvalokaguṇopetāṃ divyāṃ gandhavahāṃ śubhām /jarāśokaklamatyaktāṃ niṣprakampāṃ śivāṃ śubhām /śubhrāsanavatīṃ ramyāṃ jvalantīm iva tejasā //antaḥsalilasaṃyuktāṃ vihitāṃ viśvakarmaṇā /divyaratnamayair vṛkṣaiḥ phalapuṣpapradair yutām //nīlapītāsitaśyāmaiḥ sitair lohitakair api /avatānais tathā gulmair mañjarīśatadhāribhiḥ //sitābhraghanasaṃkāśā plavantīvāpsu dṛśyate /bhāsvarā divyagandhā ca raśmimaty api cātulā /śayyāsanavatī ramyā jvalantīva ca tejasā //prabhāvatī bhāsurā ca divyagandhā manoramā /nāsukhā na ca duhkhā sā na śītā na ca gharmadā //na kṣutpipāse glāniṃ vā prāpya tāṃ prāpnuvanti ha /nānārūpair viracitā vicitrair atibhāsvaraiḥ //stambhair maṇimayair divyaiḥ śāśvatī cākṣayā ca yā /ati candraṃ ca sūryaṃ ca pāvakaṃ ca svayaṃprabhā /dīpyate nākapṛṣṭhasthā bhartsayantīva bhāskaram //sarve ca kāmāḥ pracurā ye divyā ye ca mānuṣāḥ /rasavantaḥ prabhūtāś ca bhakṣyaṃ bhojyaṃ tathākṣayam //puṇyagandhāḥ srajas tatra nityapuṣpaphaladrumāḥ /uṣṇe śītāni toyāni śīte coṣṇāni santi vai /puṣpitāgrā mahāśākhāḥ pravālāṅkuradhāriṇaḥ //latāvitānasaṃchannāḥ saraḥsu ca saritsu ca /manoharāṃś ca vividhān dadarśa sa tadā prabhuḥ //drumān bahuvidhāṃs tatra mṛgendro dadṛśe prabhuḥ /gandhavanti ca puṣpāṇi rasavanti phalāni ca //tāni śītāni toyāni tatra tatra sarāṃsi ca /apaśyat sarvatīrthāni sabhāyāṃ tasya vai prabhuḥ //nalinaiḥ puṇḍarīkaiś ca śatapatraiḥ sugandhibhiḥ /raktaiḥ kuvalayair nīlaiḥ kumudaiḥ saṃtatāni ca //sakāntair dhārtarāṣṭraiś ca rājahaṃsaiḥ saraḥpriyaiḥ /kādambaiś cakravākaiś ca sārasaiḥ kurarair api //vimalasphaṭikābhāni pāṇḍuracchadanāni ca /kalahaṃsopagītāni sārasābhirutāni ca //gandhavatyaḥ śubhās tatra puṣpamañjaridhāriṇīḥ /dṛṣṭavān pādapāgreṣu nānāpuṣpadharā latāḥ //ketakāśokasaralāḥ punnāgatilakārjunāḥ /cūtā nīpā nāgapuṣpāḥ kadambā bakulā dhavāḥ //priyaṅgupāṭalā vṛkṣāḥ śālmalyaḥ saharidravāḥ /sālās tālāḥ priyālāś ca campakāś ca manoharāḥ //tathaivānye vyarājanta sabhāyāṃ puṣpitā drumāḥ /vidrumāś ca drumānīkā dāvāgnijvalitaprabhāḥ /skandhavantaḥ suśākhāś ca bahutālasamucchrayāḥ //añjanāśokavarṇābhā bhānti vañjulakā drumāḥ /varaṇā vatsanābhāś ca asanāḥ syandanaiḥ saha /nīlāḥ sumanasaś caiva pītāḥ sāśvatthatindukāḥ //nimbāś ca barbarāś caiva vṛkṣāḥ sāśvatthatindukāḥ /aṅkolodumbarāś caiva kiṃśukā bhūrjapatrakāḥ //prācīnāmalakā lodhrā mallikā bhadradāravaḥ /āmrātakās tathā jambūr lakucāś cailavālukāḥ //sarjarasāḥ kundaravāḥ pataṅgāḥ kuṭajās tathā /raktāḥ kurabakāś caiva nīpāś cāgurubhiḥ saha //kadambāś caiva bhavyāś ca dāḍimā bījapūrakāḥ /kālīyakā dukūlāś ca hiṅgavas tailaparṇikāḥ //kharjūrā nārikelāś ca dharmavṛkṣā harītakī /madhukāḥ saptaparṇāś ca bilvāḥ pārāvatās tathā //panasāś ca tamālāś ca nānāgulmalatāvṛtāḥ /latāś ca vividhākārāḥ puṣpapatraphalopagāḥ //ete cānye ca bahavas tatra kānanajā drumāḥ /nānāpuṣphaphalopetā vyarājanta samantataḥ //cakorāḥ śatapatrāś ca mattakokilasārikāḥ /puṣpitān puṣpitāgrāṃś ca saṃpatanti mahādrumān //raktapītāruṇās tatra pādapāgragatā dvijāḥ /parasparam avaikṣanta prahṛṣṭā jīvajīvakāḥ //tasyāṃ sabhāyāṃ daityendro hiraṇyakaśipus tadā /āsīna āsane citre nalvamātre pramāṇataḥ //divākaranibhe divye divyāstaraṇasaṃvṛte /rarāja suciraṃ rājañ jvalatkāñcanakuṇḍalaḥ //tasya daityapater mandaṃ virajaskaḥ samantataḥ /divyagandhavahas tatra mārutaḥ susukho vavau //tatra devāḥ sagandharvā gaṇair apsarasāṃ vṛtāḥ /divyatālena divyāni jagur gītāni gāyanāḥ //viśvācī sahajanyā ca pramlocety abhiviśrutāḥ /divyā ca saurabheyī ca samīcī puñjikasthalā //miśrakeśī ca rambhā ca citrasenā śucismitā /cārunetrā ghṛtācī ca menakā corvaśī tathā //etāḥ sahasraśaś cānyā nṛtyavāditrakovidāḥ /upatiṣṭhanti rājānaṃ hiraṇyakaśipuṃ tadā //upacerur imaṃ daityaṃ hiraṇyakaśipuṃ prabhum /hiraṇyakaśipus tatra vicitrābharaṇāmbaraḥ /strīsahasraiḥ parivṛtas tasthau jvalitakuṇḍalaḥ //tatrāsīnaṃ mahābāhuṃ hiraṇyakaśipuṃ prabhum /upāsanta diteḥ putrāḥ sarve labdhavarāḥ purā //balir virocanas tatra narakaḥ pṛthivījayaḥ /prahlādo vipracittiś ca gaviṣṭhaś ca mahāsuraḥ //cakrahantā krodhahantā sumanāḥ sumatisvanaḥ /ghaṭodaro mahāpārśvaḥ krathanaḥ piṭharas tathā //viśvarūpaḥ surūpaś ca virūpaś ca mahādyutiḥ /daśagrīvaś ca vālī ca meghavāsā mahāravaḥ //ghaṭābho vikaṭābhaś ca saṃhrādaś cendratāpanaḥ /daityadānavasaṃghāś ca sarve jvalitakuṇḍalāḥ //sragviṇo vāgminaḥ sarve sarve sucaritavratāḥ /sarve labdhavarāḥ śūrāḥ sarve vigatamṛtyavaḥ //ete cānye ca bahavo hiraṇyakaśipuṃ prabhum /upāsante mahātmānaṃ sarve divyaparicchadāḥ //vimānair vividhair agryair bhrājamānair ivārcibhiḥ /sragviṇo bhūṣitāḥ sarve yānti cāyānti cāpare //vicitrābharaṇopetā vicitravasanās tathā /vicitraśastrakavacā vicitradhvajavāhanāḥ //mahendracāpasaṃkāśair vicitrair aṅgadair varaiḥ /bhūṣitāṅgā diteḥ putrās tam upāsanta sarvaśaḥ //tasyāṃ sabhāyāṃ divyāyām asurāḥ parvatopamāḥ /hiraṇyamukuṭāḥ sarve divākarakaraprabhāḥ //kanakamaṇivicitravedikāyām @upahitavedisavajravīthikāyām |sa dadarśa mṛgādhipaḥ sabhāyāṃ @suruciradantagavākṣasaṃvṛtāyām ||kanakakamalahārabhūṣitāṇgaṃ @dititanayaṃ sa mṛgādhipo dadarśa |divasakarakaraprabhaṃ jvalantam @asurasahasragaṇair niṣevyamāṇam ||tato dṛṣṭvā mahābāhuṃ kālacakram ivāgatam /nārasiṃhavapuś channaṃ bhasmacchannam ivānalam //vikuñcitasaṭāntasya nārasiṃhasya bhārata /rūpaudāryaṃ babhau tatra samastaṃ śaśisaṃnibham //aho rūpam idaṃ citraṃ śaṅkhakundendusaṃnibham /abruvan dānavāḥ sarve hiraṇyakaśipuś ca saḥ //evaṃ hi bruvatāṃ teṣāṃ nirdagdhānāṃ mahātmanām /nārasiṃhena cakṣurbhyāṃ coditāḥ kāladharmaṇā //hiraṇyakaśipoḥ putraḥ prahrādo nāma vīryavān /sākṣād yogeśvaro yogī tanmayas tatparāyaṇaḥ /divyena cakṣuṣā siṃham apaśyad devam āgatam //taṃ dṛṣṭvā rukmaśailābham apūrvāṃ tanum āsthitam /vismitā dānavāḥ sarve hiraṇyakaśipuś ca saḥ //mahārāja mahābāho daityānām ādisaṃbhava /na śrutaṃ naiva no dṛṣṭaṃ nārasiṃham idaṃ vapuḥ //avyaktaprabhavaṃ divyaṃ kim idaṃ rūpam adbhutam /daityāntakaraṇaṃ ghoraṃ śaṃsatīva manāṃsi naḥ //asya devāḥ śarīrasthāḥ sāgarāḥ saritas tathā /himavān pāriyātraś ca ye cānye kulaparvatāḥ //candramāḥ saha nakṣatrair ādityāś cāgninā saha /dhanado varuṇaś caiva yamaḥ śakraḥ śacīpatiḥ //maruto devagandharvā ṛṣayaś ca tapodhanāḥ /nāgā yakṣāḥ piśācāś ca rākṣasā bhīmavikramāḥ //brahmā devaḥ paśupatir lalāṭasthā vibhānti vai /sthāvarāṇi ca bhūtāni jaṅgamāni tathaiva ca //bhavāṃś ca sahito 'smābhiḥ sarvadaityagaṇair vṛtaḥ /vimānaśatasaṃkīrṇā tathābhyantarajā sabhā //sarvaṃ tribhuvanaṃ rājaṃl lokadharmaś ca śāśvataḥ /dṛśyate nārasiṃhe 'smin yathendau vimale jagat //prajāpatiś cātra manur mahātmā @grahāś ca yāgāś ca mahī nabhaś ca |utpātakālaś ca dhṛtiḥ smṛtiś ca @rajaś ca sattvaṃ ca tamo damaś ca ||sanatkumāraś ca mahānubhāvo @viśve ca devā vasavaś ca sarve |krodhaś ca kāmaś ca tathaiva harṣo @darpaś ca mohaḥ pitaraś ca sarve ||ity evam uktvā sa ca daityarājaṃ @hiraṇyanāmānam avismayena |dadhyau ca daityeśvaraputra ugraṃ @mahāmatiḥ kiṃcid adhomukhaḥ prāk ||pāhi tīvraṃ mahārāja kālarūpo hi dṛśyate /evaṃ bruvati vai putre roṣākrāntabhayas tadā //yaḥ prāṇaḥ sarvabhūtānāṃ yaḥ kratuḥ svayam eva ha /praṇavaḥ sarvavedānāṃ so 'yaṃ viṣṇuḥ sanātanaḥ //pramāṇair aparicchedyaḥ pramāṇaṃ yaḥ pracakṣate /ādidevaḥ sahasrāṃśuḥ sāmagaḥ sāmavācakaḥ //ṛṅmayo 'yaṃ purāṇātmā yajñarūpaḥ sanātanaḥ /yogidhyeyaḥ sadā dāntaḥ pūjyo hi satataṃ prabho //sukhadaḥ sarvado nityam ādikartā janārdanaḥ /namaskuruṣva yatnena bhūyo bhūyaḥ pitaḥ kuru //prahrādasya tataḥ śrūtvā hiraṇyakaśipur vacaḥ /dhvaṃseti ca tadā putraṃ roṣād āha nṛpottama /ko 'yaṃ viṣṇus tvayā jñeyaḥ ko 'yaṃ devaḥ sanātanaḥ /ayaṃ kila sadā viṣṇur mokṣibhir dhyeya ity uta //ity abaddhaṃ tadā daityaḥ kruddho dṛṣṭvā janārdanam /uvāca dānavān sarvān sagaṇāṃś ca gaṇādhipaḥ //mṛgendro gṛhyatāṃ śīghram apūrvāṃ tanum āsthitaḥ /yadi vā saṃśayaḥ kaścid vadhyatāṃ vanagocaraḥ //śrutvā tu vacanaṃ tasya hiraṇyakaśipos tadā /tac chrutvā dānavāḥ sarve mṛgendraṃ bhīmavikramam /parikṣipanto muditās trāsayām āsur ojasā //daśa pañca tathā koṭir dānavātha mahābalāḥ /na vivyathur mahāsiṃhe surāstrā divyarūpiṇaḥ //siṃhanādaṃ vimucyātha narasiṃho mahābalaḥ /huṃkāreṇa tadā sarvān dānavāṃs trāsayan hariḥ /babhañja tāṃ sabhāṃ divyāṃ vyāditāsya ivāntakaḥ //sabhāyāṃ bhajyamānāyāṃ hiraṃyakaśipuḥ svayam /utthāya cāsanāt tasmāt siṃhanādaṃ vyamuñcata /cikṣepāstrāṇi siṃhasya roṣavyākulalocanaḥ //sarvāstrāṇām atha śreṣṭhaṃ daṇḍam astraṃ subhairavam /kālacakraṃ tathātyugraṃ viṣṇucakraṃ tathāparam //dharmacakraṃ mahācakram ajitaṃ nāma nāmataḥ /cakram aindraṃ tathā ghoram ṛṣicakraṃ tathaiva ca //paitāmahaṃ tathā cakraṃ trailokyam ahitasvaram /vicitrām aśanīṃ caiva śuṣkārdraṃ cāśanidvayam //raudraṃ tad ugraṃ śūlaṃ ca kaṅkālaṃ musalaṃ tathā /astraṃ brahmaśiraś caiva brāhmam astraṃ tathaiva ca //aiṣīkam astram aindraṃ ca āgneyaṃ śaiśiraṃ tathā /vāyavyaṃ mathanaṃ nāma kāpālam atha kiṃkaram //tathā cāpratimāṃ śaktiṃ krauñcam astraṃ tathaiva ca /astraṃ hayaśiraś caiva somāstraṃ śiśiraprabham //paiśācam astram amitaṃ sārpam astraṃ tathādbhutam /mohanaṃ śoṣaṇaṃ caiva saṃtāpanavilāpanam //darpaṇaṃ pātanaṃ caiva tvāṣṭraṃ caiva sudāruṇam /kālamudgaram akṣobhyaṃ kṣobhaṇaṃ ca mahābalam //saṃvartaṃ mohanaṃ caiva tathā māyādharaṃ param /gāndharvam astraṃ dayitam asiratnaṃ ca nandakam //prasvāpanaṃ pramathanaṃ vāruṇaṃ cāstram uttamam /astraṃ pāśupataṃ caiva yasyāpratihatā gatiḥ //etāny astrāṇi sarvāṇi hiraṇyakaśipus tadā /cikṣepa nārasiṃhasya dīptasyāgrer yathāhutiḥ //astraiḥ prajvalitaiḥ siṃham āvṛṇod asurādhipaḥ /vivasvān gharmasamaye himavantam ivāṃśubhiḥ //sa hi varṣāniloddhūto daityānāṃ sainyasāgaraḥ /kṣaṇenāplāvayat siṃhaṃ mainākam iva sāgaraḥ //prāsaiḥ pāśaiś ca śūlaiś ca gadābhir musalais tathā /vajrair aśanikalpaiś ca śilābhiś ca mahādrumaiḥ //mudgaraiḥ kūṭapāśaiś ca śūlolūkhalaparvataiḥ /śataghnībhiś ca dīptābhir daṇḍair api sudāruṇaiḥ //parivārya samantāt tu nihanyus te hariṃ tadā /svalpam apy asya na kṣuṇṇaṃ ūrjitasya mahātmanaḥ //te dānavāḥ pāśagṛhītahastā @mahendravajrāśanitulyavegāḥ |samantato 'bhyudyatabāhuśastrāḥ @sthitāstriśīrṣā iva nāgapotāḥ ||suvarṇamālākulabhūṣitāṅgāś @cīnāṃśukābhogavibhūṣitāṅgāḥ |muktāvalīdāmavibhūṣitāṅgā @haṃsā ivābhānti viśālapakṣāḥ ||teṣāṃ ca vāyupratimaujasāṃ vai @keyūramālāvalayotkaṭāni |tāny uttamāṅgāny abhito vibhānti @prabhātasūryāṃśusamaprabhāṇi ||kṣipadbhir ugrajvalitānalopamair @mahāstrapūgaiḥ sa samāvṛto babhau |girir yathā saṃtatavarṣibhir ghanaiḥ @kṛtāndhakāro 'dbhutakandaradrumaḥ ||tair hanyamāno 'pi mahāstrajālair @mahābalair daityagaṇaiḥ sametaiḥ |nākampatājau bhagavān pratāpavān @sthitaḥ prakṛtyā himavān ivācalaḥ ||saṃtāpitāste narasiṃharūpiṇā @diteḥ sutāḥ pāvakadīptatejasaḥ |bhayād viceluḥ pavanoddhutā yathā @mahormayaḥ sāgaravārisaṃbhavāḥ ||śatair dhanurbhiḥ sumahātivegato @yugāntakālapratimāñ śaraughān |ekāyanasthe mumucur nṛsiṃhe @mahāsurāḥ krodhavidīpitākṣāḥ ||kharāḥ kharamukhāś caiva makarāśīviṣānanāḥ /īhāmṛgamukhāś cānye varāhamukhasaṃsthitāḥ //bālasūryamukhāś caiva dhūmaketumukhās tathā /candrārdhacandravaktrāś ca dīptāgnipramukhās tathā //haṃsakukkuṭavaktrāś ca vyāditāsyā bhayāvahāḥ /pañcāsyā lelihānāś ca kākagṛdhramukhās tathā //vidyujjihvāstriśīrṣāś ca tatholkāmukhasaṃsthitāḥ /mahāgrahanibhāś cānye dānavā baladarpitāḥ //kailāsavapuṣas tasya śarīre śaravṛṣṭayaḥ /avadhyasya mṛgendrasya na vyathāṃ cakrur āhave //evaṃ bhūyo 'parān ghorān asṛjan dānavāḥ śarān /mṛgendrasyorasi kruddhā niḥśvasanta ivoragāḥ //te dānavaśarā ghorā mṛgendrāya samīritāḥ /vilayaṃ jagmur ākāśe khadyotā iva parvate //tataś cakrāṇi divyāni daityāḥ krodhasamanvitāḥ /mṛgendrāya kṣipanty āśu prajvalantīva sarvaśaḥ //tair āsīd gaganaṃ cakraiḥ saṃpatadbhiḥ samāvṛtam /yugānte saṃprakāśadbhiś candrasūryagrahair iva //tāni cakrāṇi divyāni mṛgendreṇa mahātmanā /grastāny udīrṇāni tadā pāvakārciḥsamāni vai //tāni cakrāṇi vadanaṃ praviśanti vibhānti vai /meghodaradarīṃ ghorāṃ candrasūryagrahāv iva //tāni cakrāṇi sarvāṇi mṛgendreṇa mahātmanā /nigīrṇāni pradīptāni pāvakārciḥsamāni vai //hiraṇyakaśipur daityo bhūyaḥ prāsṛjad ūrjitām /śaktiṃ prajvalitāṃ ghorāṃ hutāśanataḍitprabhām //tām āpatantīṃ saṃprekṣya mṛgendraḥ śaktim uttamām /huṃkāreṇaiva raudreṇa babhañja bhagavāṃs tadā //rarāja bhagnā sā śaktir mṛgendreṇa mahīṃ tale /savisphuliṅgā jvalitā maholkeva nabhaścyutā //nārācapaṅktiḥ siṃhasya sṛṣṭā reje vidūrataḥ /nīlotpalapalāśānāṃ mālevojjvaladarśanā //garjitvā tu yathākāmaṃ vikramya ca yathāsukham /tat sainyam utsāritavāṃs tṛṇāgrāṇīva mārutaḥ //tato 'śmavarṣaṃ daityendrā vyasṛjanta nabhogatāḥ /nagamātraiḥ śilākhaṇḍair girikūṭair mahāprabhaiḥ //tad aśmavarṣaṃ siṃhasya gātre nipatitaṃ mahat /diśo daśa prakīrṇaṃ hi khadyotaprakaro yathā //tamaśmaughair ditisutās tadā siṃham ariṃdamam /prācchādayan yathā meghā dhārābhir iva parvatam //na ca taṃ cālayām āsur daityaughā devam āsthitam /bhīmavegā balaśreṣṭhaṃ samudra iva mandaram //tato 'śmavarṣe nihate jalavarṣam anantaram /dhārābhir akṣamātrābhiḥ prādur āsīt samantataḥ //nabhasaḥ pracyutā dhārās tigmavegāḥ sahasraśaḥ /āvṛṇvan sarvato vyoma diśaś copadiśas tathā //dhārāṇāṃ saṃnipātena vāyor visphūrjitena ca /vardhatā caiva varṣeṇa na prājñāyata kiṃcana //dhārā divi ca saṃsaktā vasudhāyāṃ ca sarvaśaḥ /na spṛśanti sma taṃ tatra nipatantyo 'niśaṃ bhuvi //bāhyato vavṛśe varṣaṃ nopariṣṭāt tu vṛṣṭavān /mṛgendrapratirūpasya sthitasya yudhi māyayā //hate 'śmavarṣe tumule jalavarṣe ca śoṣite /sasṛjur dānavā māyām agniṃ vāyuṃ ca sarvaśaḥ //nabhasaḥ pracyutaś caiva tigmavegaḥ samantataḥ /jvālāmālī mahāraudro dīptatejāḥ samantataḥ //sa sṛṣṭaḥ pāvakas tena daityendreṇa mahātmanā /na śaśāka mahātejā dagdhum apratimaujasam //tam indras toyadaiḥ sārdhaṃ sahasrākṣo 'mitadyutiḥ /mahatā toyavarṣeṇa śamayām āsa pāvakam //tasyāṃ pratihatāyāṃ tu māyāyāṃ yudhi dānavāḥ /sasṛjur ghorasaṃkāśaṃ tamas tīvraṃ samantataḥ //tamasā saṃvṛte loke daityeṣv āttāyudheṣu vai /svatejasā parivṛto divākara ivābabhau //triśikhāṃ bhrukuṭīṃ cāsya dadṛśur dānavā raṇe /lalāṭasthāṃ trikūṭasthāṃ gaṅgāṃ tripathagām iva //tataḥ sarvāsu māyāsu hatāsu ditinandanāḥ /hiraṇyakaśipuṃ daityā viṣaṇṇāḥ śaraṇaṃ gatāḥ //tataḥ prajvalitaḥ krodhāt pradahann iva tejasā /nādaṃ mahāntam akaron mṛgendrasyeva paśyataḥ /hiraṇyakaśipur daityaś cālayām āsa medinīm //tataḥ prakṣubhitāḥ sarve sāgarāḥ salilākarāḥ /calitā girayaḥ sarve sakānanavanadrumāḥ //tasmin kruddhe tu daityendre tamobhūtam abhūj jagat /tamasā samavacchannaṃ na prājñāyata kiṃcana //tadā hiraṇyakaśipuḥ kruddhaḥ kālāntakopamaḥ /āvahaḥ pravahaś caiva vivahaś ca samīraṇaḥ /ete cānye ca bahavo ghorā dānavayodhinaḥ /parāvahaḥ saṃvahaś ca udvahaś ca mahābalaḥ //tathā parivahaḥ śrīmān mārutā bhayaśaṃsinaḥ /ity ete kṣubhitāḥ sapta mārutā gaganecarāḥ //ye grahāḥ sarvalokasya kṣaye prādur bhavanti vai /te grahā gagane hṛṣṭā vicaranti yathāsukham //kalpānta iva samabhavat kṣubdhā devāḥ savāsavāḥ /vicerur mārutās tatra tathā kalpāntaśaṃsinaḥ //puṣkalādyās tathā meghāḥ prāvarṣanta samantataḥ /tasmin praruṣite daitye kṣubdho mūlasamūlakaḥ //ayogataś cacārāśu sarveṣv ṛkṣeṣu candramāḥ /sagrahaṃ sahanakṣatraṃ prajajvāla nabho niśi //vivarṇatvaṃ ca bhagavān gato divi divākaraḥ /kṛṣṇaḥ kabandhaś ca mahāṃl lakṣyate sma nabhastale //amuñcac cāsitāṃ sūryo dhūmavartiṃ mahābhayām /gaganasthaś ca bhagavān abhīkṣṇaṃ pariviṣyate //sapta dhūmanibhā ghorāḥ sūryā divi samutthitāḥ /somasya gaganasthasya grahās tiṣṭhanti śṛṅgagāḥ //vāme ca dakṣiṇe caiva sthitau śukrabṛhaspatī /śanaiś caro lohitāṅgo lohitārkasamadyutiḥ //samaṃ samabhirohanti durgāṇi gaganecarāḥ /śṛṅgāṇi śanakair ghorā yugāntāvartakā grahāḥ //candramāḥ saha nakṣatrair grahaiḥ saptabhir āvṛtaḥ /carācaravināśāya rohiṇīṃ nābhyanandata //gṛhīto rāhuṇā candra ulkābhir abhihanyate /ulkāḥ prajvalitāś candre pracelur ghoradarśanāḥ //devānām api yo devaḥ so 'py avarṣata śoṇitam /apatad gadganād ulkā vidyudrūpāśanisvanā //akāle ca drumāḥ sarve puṣpitāś ca phalanti ca /latāś ca saphalāḥ sarvā yāḥ prādur daityanāśanam //phale phalāny ajāyanta puṣpe puṣpaṃ tathaiva ca /unmīlanti nimīlanti hasanti ca rudanti ca //vikrośanti ca gambhīraṃ dhūmāyanti jvalanti ca /pratimāḥ sarvadevānāṃ kathayanti yugakṣayam //āraṇyaiḥ saha saṃsṛṣṭā grāmyāś ca mṛgapakṣiṇaḥ /cukruśur bhairavaṃ tatra mṛgendre samupasthite //nadyaś ca pratilomāni vahanti kaluṣodakāḥ /aparāhṇagate sūrye lokānāṃ kṣayakārake /na prakāśanti ca diśo raktareṇusamākulāḥ //vānaspatyā na pūjyante pūjanārhāḥ kathaṃcana /vāyuvegena hanyante bhidyante praṇudanti ca //tadā ca sarvabhūtānāṃ chāyā na parivartate /aparāhṇagate sūrye lokānāṃ ca yugakṣaye //tadā hiraṇyakaśipor daityasyopari veśmanaḥ /bhāṇḍāgārāyudhāgāre niviṣṭam abhavan madhu //tathaiva cāyudhāgāre dhūmarājir adṛśyata //sa ca dṛṣṭvā mahotpātān hiraṇyakaśipus tadā /purohitaṃ tadā śukraṃ vacanaṃ cedam abravīt //kim arthaṃ bhagavann ete mahotpātāḥ samutthitāḥ /śrotum icchāmi tattvena paraṃ kautūhalaṃ hi me //śṛṇu rājann avahito vacanaṃ me mahāsura /yadarthaṃ ete dṛśyante mahotpātā mahābhayāḥ //yasyaite saṃpradṛśyante rājño rāṣṭre mahāsura /deśo vā hriyate tasya rājā vā vadham arhati //ato buddhyā samīkṣasva yathā sarvaṃ praṇaśyati /bṛhad bhayaṃ hi nacirād bhaviṣyati na saṃśayaḥ //etāvad uktvā śukras tu hiraṇyakaśipuṃ tadā /svastīty uktvā tu daityendraṃ jagāma svaṃ niveśanam //tasmin gate tu daityendro dhyātavān suciraṃ tadā /āsāṃ cakre sudīnātmā brahmavākyam anusmaran //asurāṇāṃ vināśāya surāṇāṃ vijayāya ca /dṛśyante vividhotpātā ghorā ghoranidarśanāḥ //ete cānye ca bahavo ghorā hy utpātadarśanāḥ /daityendrāṇāṃ vināśāya dṛśyante kalanirmitāḥ //tato hiraṇyakaśipur gadām ādāya satvaram /abhyadravata vegena dharaṇīm anukampayan //hiraṇyakaśipurdaityaḥ padā saṃghṛṣṭavān mahīm /saṃspṛṣṭavāṃs tadā sarvaṃ jagad etad akampayat /saṃdaṣṭauṣṭhapuṭaḥ krodhād varāha iva mūrchitaḥ //tathā kruṣṭe nṛpaśreṣṭha tasmin ghore mahāsura /cacāla pṛthivī sarvā saśailavanakānanā //medinyāṃ kampamānāyāṃ daityendreṇa mahātmanā /mahīdharebhyo nāgendrā niṣpetur bhayaviklavāḥ /viṣajvālākulair vaktrair vimuñcanto hutāśanam //catuḥśīrṣāḥ pañcaśīrṣāḥ saptaśīrṣāś ca pannagāḥ /vāsukis takṣakaś caiva karkoṭakadhanaṃjayau /elāpatraḥ kāliyaś ca mahāpadmaś ca vīryavān //sahasraśīrṣadhṛṅ nāgo hematāladhvajaḥ prabhuḥ /śeṣo 'nanto mahīpālo duṣprakampaḥ prakampitāḥ //dīptāny antarjalasthāni pṛthivīdharaṇāni ca /tadā kruddhena daityena kampitāni samantataḥ //pātālatalacāriṇyo nāgatejodharāḥ śivāḥ /nāgās tejodharāś cāpi pātālatalacāriṇaḥ /pātāle sahasā kṣubdhe duṣprakampyāḥ prakampitāḥ /āpaś ca sahasā kruddhā duṣprakampyarasāḥ śubhāḥ /nadī bhāgīrathī caiva sarayūḥ kauśikī tathā //sūryadehā tathā tāpī anyā nadyas tathaiva ca /yamunā caiva kāverī kṛṣṇā veṇṇā tathaiva ca /suveṇṇā ca mahābhāgā nadī godāvarī tathā //carmaṇvatī ca sindhuś ca tathā nadanadīpatiḥ /mekalaprabhavaś caiva śoṇo maṇinibhodakaḥ //susrotā narmadā caiva tathā vetravatī nadī /gomatī gokulākīrṇā tathā pūrvā sarasvatī //mahī kālanadī caiva tamasā puṣpavāhinī //sītā cekṣumatī caiva devikā ca mahānadī /jambūdvīpaṃ ratnavantaṃ sarvaratnopaśobhitam /survaṇakūṭakaṃ caiva suvarṇākaramaṇḍitam //mahānadaś ca lauhityaḥ śailakānanaśobhitaḥ /pattanaṃ kośakārāṇāṃ drumilaṃ rajatākaram //māgadhāṃś ca mahāgrāmān puṇḍrān vaṅgāṃs tathaiva ca /suhmān mallān videhāṃś ca mālavān kāśikosalān //bhavanaṃ vainateyasya suparṇasya ca kampitam /kailāsaśikharākāraṃ yat kṛtaṃ viśvakarmaṇā //raktatoyo bhīmavego lohito nāma sāgaraḥ /śubhaḥ pāṇḍurameghābhaḥ kṣīrodaś caiva sāgaraḥ //udayaś caiva śailendra ucchritaḥ śatayojanaḥ /suvarṇavedikaḥ śrīmān nāgapakṣiniṣevitaḥ //bhrājamāno 'rkasadṛśair jātarūpamayair drumaiḥ /sālais tālais tamālaiś ca karṇikāraiś ca puṣpitaiḥ //ayomukhaś ca vipulaḥ parvato dhātumaṇḍitaḥ /tamālavanagandhaś ca parvato malayaḥ śubhaḥ //surāṣṭrāś ca subāhlīkāḥ śūrābhīrās tathaiva ca /bhojāḥ pāṇḍyāś ca vaṅgāś ca kaliṅgās tāmraliptakāḥ //tathaivāndhrāś ca pauṇḍrāś ca vāmacūḍāḥ sakeralāḥ /kṣobhitās tena daityena sadevāḥ sāpsarogaṇāḥ //agastyabhavanaṃ caiva yad agastyakṛtaṃ purā /siddhacāraṇasaṃghaiś ca sevitaṃ sumanoharam //vicitranānāvihagaṃ supuṣpitalatādrumam /jātarūpamayaiḥ śṛṅgair apsarogaṇasevitam //giriḥ puṣpitakaś caiva lakṣmīvān priyadarśanaḥ /utthitaḥ sāgaraṃ bhittvā vayasyaś candrasūryayoḥ //rarāja sumahāśṛṅgair gaganaṃ vilikhann iva /candrasūryāṃśusaṃkāśaiḥ sāgarāmbusamāvṛtaḥ //vidyutvān parvataḥ śrīmān āyataḥ śatayojanam /vidyutāṃ yatra saṃpātā nipātyante nagottame //ṛṣabhaḥ parvataś caiva śrīmān vṛṣabhasaṃsthitaḥ /kuñjaraḥ parvataś caiva yatrāgastyagṛhaṃ mahat //viśālarathyā durdharṣā sarpāṇām ālayā purī /teṣāṃ bhogavatī cāpi daityendreṇābhikampitā //mahāmegho giriś caiva pāriyātraś ca parvataḥ /cakravāṃś ca giriśreṣṭho vārāhaś caiva parvataḥ //prāgjyotiṣapuraṃ caiva jātarūpamayaṃ śubham /yasmin vasati duṣṭātmā narako nāma dānavaḥ //meghaś ca parvataśreṣṭho meghagambhīranisvanaḥ /ṣaṣṭis tatra sahasrāṇi parvatānāṃ viśāṃ pate //taruṇādityasaṃkāśo meruś caiva mahāgiriḥ /devāvāsaḥ śubhaḥ puṇyo girirājo hiraṇmayaḥ //hemaśṛṅgo mahāśailas tathā meghasakho giriḥ /kailāsaś cāpi śailendro dānavendreṇa kampitaḥ //vindhyaś ca tu mahāśailo nānādrumalatāyutaḥ /kampito dānavendreṇa kuñjaro bāhuśālinā //yakṣarākṣasagandharvair nityaṃ sevitakaṃdaraḥ /śrīmān manoharaś caiva nityaṃ puṣpitapādapaḥ //hemapuṣkarasaṃchannaṃ tena vaikhānasaṃ saraḥ /kampitaṃ mānasaṃ caiva rājahaṃsair niṣevitam //triśṛṅgaparvataś caiva kumārī ca saridvarā /tuṣāracayasaṃkāśo mandaraś caiva parvataḥ //uśīrabījaś ca girī rudropasthas tathādrirāṭ /prajāpateś ca nilayas tathā puṣkaraparvataḥ //devāvṛtparvataś caiva tathā caivāluko giriḥ /krauñcaḥ saptarṣiśailaś ca dhūmavarṇaś ca parvataḥ //ete cānye ca girayo deśā janapadās tathā /nadyaś ca sāgarāś caiva dānavendreṇa kampitāḥ //kapilaś ca mahīputro vyāghrākṣaś caiva kampitaḥ /khecarāś ca niśāputrāḥ pātālatalavāsinaḥ //gaṇas tathāparo raudro meghanādāṅkuśāyudhaḥ /na vavau bhagavān vāyur na prabhāti sma bhāskaraḥ /brahmāṇḍaṃ kṣubdham abhavad āpātālaṃ samantataḥ /evaṃ kṣubdhaṃ jagat sarvaṃ tasmin kruddhe mahāsure //ūrdhvago bhīmavegaś ca sarva evābhikampitāḥ //tatrādityāś ca sādhyāś ca viśve ca marutas tathā /rudrā devā mahātmāno vasavaś ca mahābalāḥ //āgamya te mṛgendrasya sakāśaṃ sūryavarcasaḥ /ūcuḥ saṃtrastamanaso devalokakṣayārditāḥ //jahi deva diteḥ putraṃ dānavaṃ lokanāśanam /durvṛttam asadācāraṃ saha sarvair mahāsuraiḥ //tvaṃ hy eṣām antako nānyo daityānāṃ daityanāśanaḥ /tan nāśaya hitārthāya lokānāṃ svasti vai kuru //tvaṃ guruḥ sarvalokānāṃ tvam indras tvaṃ pitāmahaḥ /ṛte tvadanyaḥ śaraṇaṃ na bhūtaṃ na bhaviṣyati //tac chrutvā vacanaṃ devo devānām ādisaṃbhavaḥ /nanāda sumahānādam atigambhīranisvanaḥ //pāṭitāny asurendrāṇāṃ mṛgendreṇa mahātmanā /siṃhanādena mahatā hṛdayāni manāṃsi ca //gaṇaḥ krodhavaśo nāma kālakeyas tathāparaḥ /aṅgaputro gaṇaś cāpi bāhuśālī tathāparaḥ /vegaś ca vegaleyaś ca saiṃhikeyaś ca vīryavān //saṃhṛādīyo mahānādī mahāvegas tathāparaḥ /kapilaś ca mahīputro vyāghrākṣaḥ kṣitikampanaḥ /khecarāś ca niśāputrāḥ pātālatalacāriṇaḥ //gaṇas tathāparo raudro meghanādo 'ṅkuśāyudhaḥ /ūrdhvago bhīmavegaś ca bhīmakarmārkalocanaḥ /ete cānye ca bahavo vividhāyudhapāṇayaḥ /nṛsiṃham abhyadhāvanta pataṅgā iva pāvakam //tato nṛsiṃhaḥ saṃkruddhas tān sarvān daityasattamān /huṃkāreṇaiva sahasā bhasmasād akarot prabhuḥ //tatas tān nihatān dṛṣṭvā nṛsiṃhena mahātmanā /pralayānalasaṃkāśaḥ kruddhaḥ kālāntakopamaḥ //vajrī śūlī karālaś ca hiraṇyakaśipus tataḥ //jīmūtaghanasaṃkāśo jīmūtaghanavegavān /jīmūtaghananirghoṣo jīmūtasadṛśadyutiḥ /dṛptair daityagaṇais tuṣṭo mṛgendreṇa mahātmanā /devārir ditijo dṛpto nṛsiṃhaṃ samupādravat //dṛptaśārdūlavikramaḥ |dīptair daityagaṇair dṛptān @kruddho daityapatis tāvad dhanur ādāya satvaram /daśayojanavistāraṃ śatayojanam āyatam //tasmin dhanuṣi saṃdhāya vaiṣṇavāstraṃ mahādyutiḥ /nadan bhīmaravaṃ ghoraṃ siṃhasya purataḥ sthitaḥ //mumoca cāstraṃ daityendraḥ siṃho 'pi ca tad agrasat /nārāyaṇaṃ tato 'py astraṃ niyojya dhanuṣi sthitaḥ //dṛṣṭvā tat karma daityasya nārasiṃho janārdanaḥ /tam abhyadhāvad vegena daityendraṃ purataḥ sthitaṃ //jagrāha dhanuratnaṃ tat taṃ ca bāṇaṃ mahādyutiḥ /dhanuratnaṃ dvidhā kṛtvā siṃhanādaṃ vyanīnadat //tato daityapatiś caiva gadāṃ gṛhya mahābalaḥ /jaghānorasi siṃhasya tāṃ babhañja tathācyutaḥ //bāhubhyāṃ nārasiṃhaṃ tu jagrāha yudhi dānavaḥ /tayoḥ sutumulaṃ yuddham āsīd dānavadevayoḥ //bāhubhir muṣṭibhiś caiva dantair mastakasāyakaiḥ /śaraiś cāśanikalpaiś ca urasas tāḍanais tathā //tayoḥ pādaprahāreṇa namitā bhūtadhāriṇī /bāhubhir mardayām āsa nṛsiṃho ditinandanam //evaṃ saṃkrīḍya bahudhā devadevo jagatpatiḥ /vadhāya hi mano dadhre daityasya harir īśvaraḥ //bāhubhyāṃ parijagrāha sarvalokasya paśyataḥ /asidhārānibhais tīkṣṇair mṛgendro harir īśvaraḥ /hṛdayaṃ dārayām āsa daityendrasya mahātmanaḥ //samutpatya tatas tīkṣṇair mṛgendreṇa mahānakhaiḥ /tatroṃkārasahāyena vidārya nihato yudhi //mṛgendreṇa hataṃ dṛṣṭvā hiraṇyakaśipuṃ surāḥ /hṛṣṭāḥ pramuditāḥ sarve pūjayanti mṛgādhipam //mahī ca lokaś ca śasī nabhaś ca @grahāś ca sūryaś ca diśaś ca sarvāḥ |nadyaś ca śailāś ca mahārṇavāś ca @gatāḥ prakāśaṃ ditiputranāśāt ||tataḥ pramuditā devā ṛṣayaś ca tapodhanāḥ /tuṣṭuvur vidhaiḥ stotrair ādidevaṃ sanātanam //yat tvayā vihitaṃ deva nārasiṃham idaṃ vapuḥ /etad evārcayiṣyanti parāvaravido janāḥ //vayaṃ cāpi tvayāviṣṭaṃ nārasiṃham idaṃ vapuḥ /mṛgendratvaṃ ca lokeṣu sarvasattveṣu vā vibho /bhajiṣyanti mahābhāgās tvadbhāvagatamānasāḥ /svāni sthānāni bhūtāni pratipannāni devatāḥ /gāsyanti tvāṃ ca munayo mṛgendra iti nityaśaḥ /tvatprasādāt svakaṃ sthānaṃ pratipannāḥ sma vai vibho //evam ukto devasaṃghair narasiṃho mahāmanāḥ /brahmā ca paramaprīto viṣṇoḥ stotram udairayat //caturvedodāhṛtābhir ṛgbhiḥ samabhituṣṭuve /bhavān akṣaram avyaktam acintyaṃ guhyam uttamam /kūṭastham akṛtaṃ kartṛ sanātanam anāmayam //sāṃkhye yoge ca yā buddhis tattvārthapariniṣṭitā /bhagavān deva vidyātmā puruṣaḥ śāśvato dhruvaḥ //tvaṃ vyaktaś ca tathāvyaktas tvattaḥ sarvam idaṃ jagat /bhavan mayā vayaṃ devā bhavān ātmā bhavān prabhuḥ //caturvibhaktamūrtis tvaṃ sarvalokavibhur guruḥ /caturyugasahasreśaḥ sarvalokāntakāntakaḥ //caturvedaś caturhotraś caturātmā sanātanaḥ /pratiṣṭhā sarvabhūtānām anantabalapauruṣaḥ /kapilaprabhṛtīnāṃ ca yatīnāṃ paramā gatiḥ //anādimadhyanidhanaḥ sarvātmā puruṣottamaḥ /sraṣṭā tvaṃ tvaṃ ca saṃhartā tvam eko lokabhāvanaḥ //bhavān brahmā ca rudraś ca mahendro varuṇo yamaḥ /bhavān kartā vikartā ca lokānāṃ prabhavo 'vyayaḥ //parāṃ ca siddhiṃ paramaṃ ca devaṃ @paraṃ ca mantraṃ paramaṃ tapaś ca |paraṃ ca dharmaṃ paramaṃ yaśaś ca @tvām āhur agryaṃ puruṣaṃ purāṇam ||paraṃ ca satyaṃ paramaṃ haviś ca @paraṃ pavitraṃ paramaṃ ca mārgam |paraṃ ca yajñaṃ paramaṃ ca hotraṃ @tvām āhur agryaṃ puruṣaṃ purāṇam ||paraṃ parasyāpi paraṃ paraṃ yat @paraṃ parasyāpi paraṃ ca devam |parāt parasyāpi paraṃ ca lokaṃ @parāt parasyāpi paraṃ ca mokṣam |parāt parasyāpi paraṃ padaṃ yat @tvām āhur ādyaṃ puruṣaṃ purāṇam ||paraṃ śarīraṃ paramaṃ ca dhāma @paraṃ ca yogaṃ paramām ca vāṇīm |paraṃ rahasyaṃ paramām gatiṃ ca @paraṃ parasyāpi paraṃ prabhuṃ ca |paraṃ parasyāpi parāṃ ca kīrtim @tvām āhur agryaṃ munayaś ca sarve ||paraṃ parasyāpi paraṃ ca yogaṃ @paraṃ paraṃ cāpi paraṃ ca mokṣaṃ |paraṃ padaṃ viṣṇu sanātanaṃ ca @tvām āhur agryaṃ puruṣaṃ purāṇam ||paraṃ parasyāpi paraṃ padaṃ yat @paraṃ parasyāpi paraṃ ca devam |paraṃ parasyāpi param prabhuṃ ca @tvām āhur agryaṃ puruṣaṃ purāṇam ||paraṃ parasyāpi paraṃ pradhānaṃ @paraṃ parasyāpi paraṃ ca tattvam ||paraṃ parasyāpi paraṃ ca dhātṛ @tvām āhur agryaṃ puruṣaṃ purāṇam ||paraṃ parasyāpi paraṃ pradhānaṃ @paraṃ ca guptaṃ paramaṃ ca mantram |pareṇa yogena paraṃ suguptaṃ @tvām āhur agryaṃ puruṣaṃ purāṇam ||paraṃ parasyāpi paraṃ rahasyaṃ @paraṃ parasyāpi paraṃ paraṃ yat |param parasyāpi paraṃ tapo yat @tvām āhur agryaṃ puruṣaṃ purāṇam ||paraṃ parasyāpi paraṃ paro yat @paraṃ parasyāpi paraṃ vibhuṃ ca |param parasyāpi paraṃ ca dānaṃ @tvām āhur agryaṃ puruṣaṃ purāṇam ||paraṃ parasyāpi paraṃ ca yogaṃ @paraṃ parasyāpi paraṃ ca mokṣam |param parasyāpi parāṃ vibhūtiṃ @tvām āhur agryaṃ puruṣaṃ purāṇam ||paraṃ parasyāpi paraṃ purāṇaṃ @paraṃ ca mantram paramaṃ ca mantram |pareṇa yogena paramaṃ ca guhyaṃ @tvām āhur agryaṃ puruṣaṃ purāṇam ||paraṃ parasyāpi paraṃ parāyaṇaṃ @paraṃ ca guhyaṃ paramaṃ ca mantram |pareṇa yogena paraṃ suguptaṃ @tvām āhur agryaṃ puruṣaṃ purāṇam ||evam uktvā tu bhagavān sarvalokapitāmahaḥ /stutvā nārāyaṇaṃ devaṃ brahmalokaṃ gataḥ prabhuḥ //hatvā daityapatiṃ viṣṇur asurān drāvayan raṇe /daityarājaṃ tataś cakre prahrādaṃ dānaveśvaram //tato nṛsiṃho bhagavān prahrādam idam abravīt /dhyāhi māṃ satataṃ daitya manaḥśuddhir bhavet tava //tathety evābravīd daityaḥ praṇamya harim īśvaram /ādidevaṃ jagannātham akṣaraṃ puṣkarekṣaṇam //tato nadatsu tūryeṣu nṛtyantīṣv apsaraḥsu ca /kśīrodasyottaraṃ kūlaṃ jagāma prabhur īśvaraḥ //nārasiṃhīṃ tanum tyaktvā sthāpayitvā ca tad vapuḥ /paurāṇaṃ rūpam āsthāya yayau sa garuḍadhvajaḥ //aṣṭacakreṇa yānena bhūtiyuktena śobhinā /avyaktaprakṛtir devaḥ svasthānam agamat prabhuḥ //evaṃ mahātmanā tena nṛsiṃhavapuṣā tadā /devārir nihato rājan hiraṇyakaśipuḥ purā //tatrāpi yogaśayanaṃ cakre cakragadādharaḥ /kim apy acintyaṃ yogātmā cintayām āsa yogavit //lokasaṃrakṣaṇaparaḥ śeṣe śete jagatpatiḥ /śriyas tv aṅke tathānyasya pādau raktatalau hariḥ /sukhaṃ svapiti yogātmā brāhmaṇānāṃ hitāya vai //nārasiṃho mayā prokto vāmanaṃ śṛṇvataḥ param /prādurbhāvo nārasiṃhaḥ kīrtitaḥ paramādbhutaḥ /viṣṇoś ca vāmanatvaṃ hi prabravīhi sanātanam //nṛsiṃha eṣa kathito bhūyo 'yaṃ vāmanaḥ paraḥ /yatra vāmanam āsthāya rūpaṃ rūpavatāṃ varaḥ //baler balavato yajñe balinā viṣṇunā purā /vikramais tribhir ākramya trailokyam akhilaṃ hṛtam //samudravasanā corvī nānānagavibhūṣitā /hṛtvā dattā surendrāya śakrāya prabhaviṣṇunā //atra me saṃśayo brahmann atra me vismayo mahān /kathaṃ nārāyaṇo devo vāmanatvam upāgataḥ //yaḥ purāṇe purāṇātmā bhūtvā nārāyano vibhuḥ /padmanābho mahāyogī lokānāṃ prakṛtir vibhuḥ //anādimadhyanidhanas trailokyādiḥ sanātanaḥ /devadevaḥ surādhyakṣaḥ kṛṣṇo lokanamaskṛtaḥ //havyakavyavahaḥ śrīmān havyakavyabhug avyayaḥ //adityā devamātuś ca kathaṃ garbhe 'bhavat prabhuḥ /sraṣṭā yo vāsavasyāpi sa kathaṃ vāsavānujaḥ //prasūto divi deveśo viṣṇutvaṃ prāptavān katham /etad ācakṣva me vipra prādurbhāvaṃ mahātmanaḥ //śṛṇu rājan kathāṃ divyām arcitām ṛṣipuṃgavaiḥ /namas kṛtya jagannāthaṃ devadevaṃ janārdanam /samāhitamanā bhūtvā viṣṇum uddiśya bhaktitaḥ //purāṇaiḥ kavibhiḥ proktāṃ brahmoktāṃ brahmaṇeritām //mārīcasya sureśasya kaśyapasya prajāpateḥ /aditir ditir dve bhārye bhaginyau janamejaya //adityāṃ jajñire devāḥ kaśyapasya mahātmanaḥ /dhātāryamā ca mitraś ca varuṇo 'ṃśo bhagas tathā //indro vivasvān pūṣā ca parjanyo daśamas tathā /tathaikādaśamas tvaṣṭā dvādaśo viṣṇur ucyate //dityāṃ jāto hi bhagavān hiraṇyakaśipuḥ prabhuḥ /gaṇāḥ subahuśo rājan deśe deśe sahasraśaḥ /tasyānujaś ca daityendro hiraṇyākṣo mahābalaḥ //hiraṇyakaśipoḥ putrāḥ pañca ghoraparākramāḥ /prahrādaś cānuhrādaś ca jambhaḥ saṃhrāda eva ca //virocanas tu prāhrādis tasya putro baliḥ smṛtaḥ /putrapautraṃ ca balavat teṣām akṣayam avyayam //tejasvināṃ surārīṇāṃ daityendrāṇāṃ manasvinām /teṣām īśo mahāvīryo hiraṇyakaśipuḥ prabhuḥ //śaśāsa sarvān daityaindro jitvā devān savāsavān /taṃ dṛṣṭvā bhagavān viṣṇur jaghāna harirūpadhṛk //tasmin hate mahāvīrye viṣṇunā prabhaviṣṇunā /gaṇāḥ subahuśo rājan deśe deśe sahasraśaḥ //taṃ dṛṣṭvā nārasiṃhena hiraṇyakaśipuṃ hatam /daityā devavadhārthāya balim indraṃ pracakrire //dṛṣṭvā dharmaparaṃ nityaṃ satyavākyaṃ jitendriyam /śauryādhyayanasaṃpannaṃ sarvajñānaviśāradam //parāvaragṛhītārthaṃ tattvadarśinam avyayam /tejasvinaṃ suraripuṃ hiraṇyakaśipuṃ yathā //kṛtajñaṃ dṛḍhabhaktaṃ ca hiraṇyakaśipoḥ samam //abhiṣekeṇa divyena baliṃ vairocaniṃ tadā /daityādhipatye ditijās tadā sarve nyayojayan //abhiṣiktas tu daityais tair balir balivatāṃ varaḥ /brahmaṇā caiva tuṣṭena hiraṇyakaśipoḥ pade //abhiṣikto 'suragaṇair balir vairocanis tathā /kāñcanaiḥ kalaśaiḥ sphītaiḥ sarvatīrthāmbusaṃbhṛtaiḥ //jayaśabdaṃ tataś cakrur abhiṣiktasya dānavāḥ /baler atulavīryasya siṃhāsanagatasya vai //kṛtvendraṃ dānavāḥ sarve baliṃ balavatāṃ varam /tato vijñāpayām āsuḥ śirobhiḥ patitāḥ kṣitau //viditaṃ tava daityendra hiraṇyakaśipor yathā /trailokyam āsīd akhilaṃ jagat sthāvarajaṅgamam //pitāmahaṃ tu hatvā te suraiḥ suraniṣūdana /hṛtaṃ tad eva trailokyaṃ śakraś caivābhiṣecitaḥ /hatvendram amaraiḥ sārdham asmābhiḥ saha dānava /tat pitāmaharājyaṃ svaṃ pratyāhartum ihārhasi //asmābhiḥ sahito nātha trailokyam idam avyayam /pratyānayasva bhadraṃ te rājyaṃ paitāmahaṃ vibho //asuragaṇasahasrasaṃvṛtas tvaṃ @jaya divi devagaṇān sahānujas tvam |amitabalaparākramo 'si rājann @atiśayase svaguṇaiḥ pitāmahaṃ svam ||niśamya teṣāṃ vacanaṃ mahāmatir @balis tadā prītamanā mahābalaḥ |ājñāpayām āsa sa daityakoṭīs @trailokyam adyaiva jayāma sarvam ||tasya tad vacanaṃ śrutvā baler vairocanasya tu /udyogaṃ paramaṃ cakrur dānavā yuddhadurmadāḥ //mahāpadmo nikumbhaś ca kumbhakarṇaś ca vīryavān /kāñcanākṣaḥ kapiskandho mainākaḥ kṣitikampanaḥ //sitakeśordhvavastraś ca vajranābhaḥ śikhī jaṭī /sahasrabahur vikaco vyāghrākṣaḥ priyadarśanaḥ //vikṛto dīrghajihvaś ca mānuṣāśana eva ca //ekākṣa ekapānmuṇḍo vidyudakṣaś caturbhujaḥ /gajodaro gajaśirā gajaskandho gajekṣaṇaḥ //kṣitis kandhaḥ kṣobhaṇo 'tha bhagnanetro gavekṣaṇaḥ /kapis kandhaḥ kṣobhaṇo 'tha kāñcan ākṣo gavekṣaṇaḥ /aṣṭadaṃṣṭraś caturvaktro meghanādī jalaṃdhamaḥ /karālo jvālajihvaś ca śatāṅgaḥ śatalocanaḥ //sahasrapāt kṛṣṇamukhaḥ kṛṣṇaś caiva mahāsuraḥ /raṇotkaṭo dānapatiḥ śailakampī kulākuliḥ //samudro rabhasaś caṇḍo dhūmraś caiva priyaṃkaraḥ /govrajo gokṣuro raudro godantaḥ svastiko dhruvaḥ //māṃsapo māmsabhakṣaś ca vegavān ketumāñ śiniḥ /pañkadigdhaśarīraś ca bṛhatkīrtir mahāhanuḥ //samaprabho vikumbhāṇḍo virūpākṣo harāharau /śvetaśīrṣaś candrahanuś candrahā candratāpanaḥ //vikṣaro dīrghabāhuś ca madyapo mārutāśanaḥ /kālakañjo mahākrodhaḥ sarabhaḥ śalabhaḥ krathaḥ //samudramathano nādī vitataś ca mahābalaḥ /pralambo narako vālī dhenukaḥ kālalocanaḥ //variṣṭhaś ca gaviṣṭhaś ca bhūtalonmathano vibhuḥ /duṣprasādaḥ kirīṭī ca sūcīvaktro mahāsuraḥ //subāhuḥ kubjabāhuś ca karuṇaḥ kalaśodaraḥ /somapo devayājī ca pravaro vīramardanaḥ //śuśrūṣuḥ khaṇḍaśaktiś ca kuṇinetraḥ śaśidhvajaḥ /vidyuddaṃṣṭro bhīṣaṇaś ca bālanāgo mahābalaḥ /yathāsmṛti mayā proktā marīceḥ kīrtivardhanāḥ //ete cānye ca bahavo nānābhūśaṇabhūṣitāḥ /rathaughair bahusāhasrair yayur yoddhum ariṃdamāḥ //divyāmbaradharā daityā divyamālyānulepanāḥ /divyaiś ca kavacair naddhā divyaiś caivocchritair dhvajaiḥ //divyāyudhadharā daityā garjamānā yathāmbudāḥ /bhṛhadbhī rathanirghoṣaiś cālayanto vasuṃdharām //mahābalā divyabalāstradhāriṇo @bhujaṃgabhogapratimair mahābhujaiḥ |sudurjayā daityavṛṣāḥ surārayo @ditipriyā lohitalohitekṣaṇāḥ ||te jagmur arkajvalanogravīryā @mahendravajrāśanitulyavegāḥ |vivṛddhadaṃṣṭrā haridhūmakeśā @vinardamānāḥ śaradīva meghāḥ ||sahasrabāhur bāṇaś ca baleḥ putro mahāsuraḥ /rathātirathakoṭyāsau saṃnahyata mahābalaḥ //sarve māyādharā daityāḥ sarve divyās trayodhinaḥ /sarve madabalotsiktāḥ sarve labdhavarās tathā //sarve kañcanaśailābhāḥ pītakauśeyavāsasaḥ /kirīṭoṣṇīṣamukuṭā divyabhūṣaṇabhūṣitāḥ //hiraṇyakavacāḥ sarve hiraṇyadhvajaketavaḥ /syandanasthā vyarājanta śāradāḥ khe grahā iva //tāpanīyair varair niṣkair analajvalitaprabhaiḥ /hemaparvataśṛṅgasthāḥ puṣpitā iva kiṃśukāḥ //teṣāṃ madhyagato bāṇaḥ prāvṛṣīvotthito ghanaḥ /sthitaḥ śaktigadāpāṇis trinalvapratime rathe //citrākṣeṣādhvajayuge citrabhaktivirājite /gadāparighasaṃpūrne hemajālavibhūṣite //anvīyamāno ditijair vālakhilyair ivāṃśumān /nānāpraharaṇair ghorais tīkṣṇadaṃṣṭrair ivoragaiḥ //pañca tasya mahāvīryā dānavā yuddhadurmadāḥ /rarakṣū ratham avyagrā vyāditāsyā bhayāvahāḥ //subāhur meghanādaś ca bhīmavegaś ca vīryavān /tathā gaganamūrdhā ca vegavān ketumān api //kanakarajatabhakticitrapārśve @patagapatipratime rathe sthito 'bhūt |jaladaninadatulyanemighoṣe @suragaṇasainyavadhāya dānavendraḥ ||anāyuṣāyāḥ putras tu balo nāma mahāsuraḥ /vṛtaḥ śatasahasreṇa rathānāṃ bhīmavarcasām //yuktam ṛkṣasahasreṇa ratham āruhya vīryavān /nīlāyasamayaṃ ghoraṃ vāyasāṅkaṃ sudurjayam //nīlāmbaradharaḥ śrīmān vaiḍūryācalasaṃnibhaḥ /mahatā rathavṛndena prayayau dānavas tadā /tatraikārṇavasaṃkāśe sainyamadhye vyarājata /prabhātasamaye śrīmān samudrastha ivāṃśumān //sutaptajāmbūnadatulyavarcasā @niśākarākārataḍidguṇākaraḥ |kirīṭamukhyena vibhāti śobhinā @yathā giriḥ śṛṅgavareṇa bhāsvatā ||ṣaṣtiṃ rathasahasrāṇi namucer asurasya vai /kharayuktāṇi sarvāṇi meghatulyaravāṇi ca //nānāpraharaṇāḥ sarve sarve te citrayodhinaḥ /mahābhraghanasaṃkāśā vegavanto mahābalāḥ //ratho vyāghrasahasreṇa yuktaḥ paramavegavān /namucer asurendrasya sarvaratnavibhūṣitaḥ //śārdūlacihnaḥ śuśubhe tasya ketur hiraṇmayaḥ /rathamadhye 'sureśasya madhyaṃdinaravir yathā //sa bhīmavegaś ca mahābalaś ca @pragṛhya cāpaṃ himavān iva sthitaḥ |nīlāmbaraḥ kāñcanapaṭṭanaddho @diśāgajo yadvad upetakakṣaḥ ||kiṃkiṇījālanirghoṣaṃ tapanīyavibhūṣitam /sapatākadhvajopetaṃ sasaṃdhyam iva toyadam //cakraiś caturbhiḥ saṃyuktaṃ aṣṭanalvāyatāntaram /hemajālākulaṃ dīptaṃ kālacakram ivodyatam //nānāyudhadharaṃ divyaṃ vyāghracarmapariṣkṛtam /īhāmṛgagaṇākīrṇaṃ citrabhaktivirājitam //tūṇīraśatasaṃpūrṇaṃ śaktitomarasaṃkulam /gadāmudgarasaṃbādhaṃ dhanūratnavibūṣitam //yuktam ṛkṣasahasreṇa lambakesaravarcasā /rājatena vikīrṇena śobhitaṃ simhaketunā //sa tena śuśubhe daityo viśvakarmā mayo balī /ratharatne sthitaḥ śrīmān udayastha ivāṃśumān //himarajatasucāruśobhitāṅgaṃ @maṇikanakojjvalacārubhakticitram |ayutaśatasahasram ūrjitānām @ayam anuyāti mahāhave rathānām ||pulomā tu mahādaityas timirākāragahvaraḥ /ārurohāyasaṃ ghoraṃ rathaṃ pararathārujam //utkīrṇaparvatākāraṃ lohajālāntarāntaram /nemighoṣeṇa mahatā kṣubhyantam iva sāgaram //gadāparighanistriṃsaiḥ satomaraparaśvadhaiḥ /śaktim udgarasaṃkīrṇaṃ satoyam iva toyadam //ratham uṣṭrasahasreṇa saṃyuktaṃ vāyuvegiṇā /pulomāruhya yuddhāya prasthito yuddhadurmadaḥ //ṣaṣṭiṃ rathasahasrāṇi pulomānaṃ mahāratham /anvayuḥ sūryavarṇāṇi pradīptānīva tejasā //khaḍgadhvajena mahatā taptakāñcanavarcasā /bhrājate rathamadhyasthaḥ parvatastha ivāṃśumān //sa cārucāmīkarapaṭṭanaddhāṃ @mahāgadāṃ kālanibhāṃ mahābalaḥ |pragṛhya babhrāja sa sainyamadhye @kārṣṇāyasaḥ ketur ivotthitorvyām ||hayagrīvas tu balavān hayagrīvo mahābalaḥ /vṛtaḥ śatasahasreṇa rathānāṃ rathasattamaḥ //dharādharanibhākāraṃ sapatnānīkamardanam /syandanaṃ bhīmam āsthāya yuddhāyābhimukhaḥ sthitaḥ //śvetaśailapratīkāśaḥ śvetakuṇḍalabhūṣaṇaḥ /śuśubhe rathamadhyasthaḥ śvetaśṛṅga ivācalaḥ //mahatā saptaśīrṣeṇa śobhinā nāgaketunā /vaidūryamaṇicitrena pravālāṅkuraśobhinā //amitabalaparākramadyutīnām @vararathinām anujagmur ūrjitānām |asuragaṇaśatāṇi gacchamānaṃ @tridaśagaṇā iva vāsavaṃ prayāntam ||prahrādas tu mahāprājñaḥ sarvaśāstraviśāradaḥ /sarvamāyādharaḥ śrīmān yaṣṭā kratuśatair api //samanahyata tejasvī pāvakārciḥ samaprabhaḥ /rathānīkena mahatā durdināmbhodanādinā //śūreṇāmitavīryeṇa hemakuṇḍaladhāriṇā /vṛto daityasahasreṇa devair iva pitāmahaḥ //svavīryād agraṇīr dṛpto mattavāraṇavikramaḥ /surasainyasya sarvasya pratirodha iva sthitaḥ //sa dhairyeṇodadhes tulyo vapuṣāgnir iva jvalan /tejasā bhāskarākāraḥ kṣamayā pṛthivīsamaḥ //tāladhvajena dīptena rathenātivirājatā /taṃ yāntam anuyānti sma dānavāḥ śatasaṃghaśaḥ //sarve hiraṇyakavacāḥ sarve ratnavibhūṣitāḥ /divyāṅgarāgābharaṇāḥ samareṣv anivartinaḥ //jāmbūnadavicitrāṅgā vaidūryavikṛtāṅgadāḥ /divyasyandanamadhyasthāḥ khasthā iva mahāgrahāḥ //ācāravāṃś caiva jitendriyaś ca @dharme rataḥ satyaparo 'nasūyaḥ |sthito 'gnitoyāmbudavāyukalpo @rūpī yathā sarvaharaḥ kṛtāntaḥ ||śambaras tu mahāmāyo daityānāṃ rathayūthapaḥ /āruroha rathaṃ divyaṃ sarvayuddhaviśāradaḥ //lohitākṣo mahābāhuḥ prataptottamakuṇḍalaḥ /jīmūtaghanasaṃkāśo divyasraganulepanaḥ //vidyuddyotanikāśena mukuṭenārkavarcasā /maṇiratnavicitreṇa vaidūryāntaraśobhinā //tāpanīyena mahatā kavacena virājatā /saṃdhyābhreṇeva saṃchannaḥ śrīmān astaśiloccayaḥ //triṃśacchatasahasrāṇi daityānāṃ citrayodhinām /balināṃ kālakalpānām anvayuḥ śambaraṃ tadā //yuktaṃ hayasahasreṇa śukavarṇena rājatā /krauñcadhvajena dīptena rathenāhavaśobhinā //vyāsaktavaidūryasuvarṇajālaṃ @nānāvihaṃgair api bhakticitram |vidyut prabhaṃ bhīmarathaṃ suvegaṃ @rathaṃ samāruhya rarāja daityaḥ ||anuhrādas tu tatraiva daityaḥ paramadurjayaḥ /hiraṇyakaśipoḥ putraḥ prayayau yuddhalālasaḥ //catuścakreṇa yānena trinalvapratimena tu /yuktenāśvair mahāvīryaiḥ siṃhavaktrair ajihmagaiḥ //yuktenoṣṭramukhair aśvair hemajālaparicchadaiḥ /bhīmagambhīranādena nemighoṣeṇa vīryavān /cālayan vasudhāṃ sarvāṃ saśailavanakānanām //vinardamānā daityaughā anuhrādaṃ yayuḥ śubhāḥ /anuhlādaṃ vinardanto daityaughāḥ paryavārayan /śataṃ śatasahasrāṇāṃ rathānāṃ hemamālinām //parighair bhiṇḍipālaiś ca bhallaiḥ prāsaiḥ paraśvadhaiḥ /vividhāyudhahastās te śūlamudgarapāṇayaḥ //suvarṇajālanirmuktair vajraiś ca samalaṃkṛtāḥ /rathaiś cakraiś ca kavacaiḥ sajjamānā mahāsurāḥ //tadā viśālocchritaśailarūpe @babhau rathe kāñcanacitritāṅge |daityādhipaḥ sarvabalānurūpe @samāsthitas tu apratime surūpe ||virocanaś ca balavān vaiśvānarasamadyutiḥ /mahatā rathavaṃśena sarvāstrakuśalaḥ śuciḥ //vyūhānāṃ viniyogajño jñānavijñānatattvavit /baleḥ pitāsuravaraḥ surāṇām iva vāsavaḥ //sarvāyudhavaropetaṃ kiṃkiṇījālabhūṣitaṃ /yuktānāṃ vājimukhyānāṃ sahasreṇāśugāminām //ratham āruhya daityendro babhau merur ivāparaḥ /kiṃkiṇījālaparyantaṃ gajendradhvajaśobhitam /saṃdhyābhrasamavarṇābhiḥ patākābhir alaṃkṛtam //pravālajāmbūnadabhakticitraṃ @vyālaṃ vimuktāntaranemighoṣam |rathaṃ samāruhya kirīṭamālī @yayau sa yuddhāya mahāsurendraḥ ||virocanānujaś caiva kujambho nāma dānavaḥ /syandanair bahusāhasrair maṇikāñcanabhūṣitaiḥ //vṛto madabalotsiktair devārir arimardanaḥ /varadānamadotsiktair devatānāṃ ca śatrubhiḥ /prāsapāśagadāhastair dānavair yuddhakāṅkṣibhiḥ //sa parvatanibhākāro bhinnāñjanacayaprabhaḥ /mahatā bhrājamānena kirīṭena suvarcasā //sarvaratnavicitreṇa kavacena ca saṃvṛtaḥ /mahatā dīptavapuṣā rathenendur ivāṃśumān //śātakaumbhena mahatā tālavṛkṣeṇa ketunā /rarāja rathamadhyastho merustha iva bhāskaraḥ //raṇapaṭur ativīryasattvabuddhiḥ @surasamarābhimukhaḥ prayāti tūrṇam |asuragaṇasamāvṛtaḥ kujambhas @tridaśagaṇair iva vṛtrahāmarendraḥ ||asilomā ca tatraiva dānavaḥ parvatāyudhaḥ /dāruṇaṃ vapur āstāya dāruṇo dāruṇānanaḥ //raudraḥ śakaṭacakrākṣo mahāmāyo mahābalaḥ /kṛṣṇāvāsā mahādaṃṣṭro raktākṣo lohitānanaḥ //vṛto daityasahasraughair giripādapayodhibhiḥ /nānārūpadharair dīptair daityais tridaśaśatrubhiḥ //te śūlahastā gagane caranta @itas tatas toyadavṛndanādāḥ |khaṃ chādayantas tapanīyaniṣkā @yathotthitāḥ prāvṛṣi kālameghāḥ ||anāyuṣāyāḥ putras tu vṛtro nāma mahāsuraḥ /devaśatrur mahākāyas tāmrāsyo nirṇatodaraḥ //dīptajihvo hariśmaśrur ūrdhvaromā mahāhanuḥ /nīlāṅgo lohitagrīvaḥ kirīṭī lohitāṅgadaḥ //ājānubāhur vikṛtaḥ śvetadaṃṣṭro vibhīṣaṇaḥ /mahāmāyo mahābhīmo hemakeyūrabhūṣaṇaḥ //mahatā maṇicitreṇa kavacena susaṃvṛtaḥ /hemamālādharo raudraś cakraketur amarṣaṇaḥ //kiṃkiṇīśatasaṃghuṣṭaṃ tapanīyavibhūṣitam /yuktaṃ hayasahasreṇa raktadhvajapatākinā //rathānīkena mahatā yuddhāyābhimukho yayau /divyaṃ syandanam āsthāya daityānāṃ nandivardhanaḥ //tapitakanakabindupiṅgalākṣo @dititanayo 'surasainyayuddhanetā |vikasitakamalābhacāruvaktraḥ @sitadaśanaḥ śuśubhe rathāsanasthaḥ ||ekacakras tu tatraiva sūryacakra ivoditaḥ /kālacakrasamo raudraś cakrāyudha ivodyataḥ /sarvāyudhamayaṃ divyaṃ ratham āsthāya bhāsvaram /vṛto daityagaṇair dṛptaiḥ kālāyasaśilāyudhaiḥ //tasyāśītisahasrāṇi rathānāṃ citrayodhinām /sarve kālāntakaprakhyā rudhirākṣā mahābalāḥ //āyasaiḥ kāñcanaiś caiva saṃnaddhā varavarmiṇaḥ /vyarājantāntarikṣasthā nīlā iva payodharāḥ //saṃdaṣṭauṣṭhapuṭā ghorā mahākāyā mahodarāḥ /vadhāya surasainyasya saṃnahyanta mahābalāḥ //sarve kālāntakaprakhyā vīrāḥ samaradurjayāḥ /sāgarodaragambhīrā nīlavaktrā durāsadāḥ /rejur yānto 'suravarā velātītā ivārṇavāḥ //te bhīmamāyāḥ susamṛddhakāyāḥ @kirīṭinaḥ kāñcanabhūṣitāṅgāḥ |yayus tadā svāyudhadīptahastā @nabhaḥ sapakṣā iva parvatendrāḥ ||saṃdiṣṭo baliputreṇa vṛtrabhrātā mahāsuraḥ /vadhāya surasainyasya saṃnahyasveti vīryavān //hemamālī mahādaṃṣṭraḥ sragvī rucirakuṇḍalaḥ /raktamālyāmbaradharaś caṇḍaḥ samaradurjayaḥ //mahāvivṛttanayanaḥ sa kirīṭī dhanurdharaḥ /prabhinna iva mātaṅgaḥ śārdūlasamavikramaḥ //mahātālanibhaṃ cāpaṃ mahārucirasāyakam /visphārayan mahāvegaṃ vajraniṣpeṣanisvanam /rathena kharayuktena dhvajena bhujagena ca /śuśubhe syandanasthaḥ sa saṃdhyāgata ivāṃśumān //rathais tu bahusāhasrair hemapaṭṭavibhūṣitaiḥ /śūlamudgarasaṃpūrṇais toyapūrṇair ivāmbudaiḥ /saṃdaṣṭauṣṭhapuṭaḥ kruddho garjamāno 'tibhairavam //sa daityendro 'bhicakrāma tasmin yuddha upasthite //pavanasamagatir viśālavakṣā @vikasitapaṅkajacārugarbhagauraḥ |pravararathagato yayau sa tūrṇaṃ @tridaśagaṇair abhilakṣitaprabhāvaḥ ||siṃhikātanayaś caiva rāhur nāma mahāsuraḥ /vikaṭaḥ parvatākāraḥ śataśīrṣaḥ śatodaraḥ //pītamālyāmbaradharo jāmbūnadavibhūṣitaḥ /snigdhavaidūryasaṃkāśaḥ padmapatranibhekṣaṇaḥ //sarvakāñcanasaṃyuktaṃ maṇijālapariṣkṛtam /patākāśatasaṃkīrṇaṃ yuktaṃ paramavājibhiḥ //āruroha rathaṃ divyaṃ daityaḥ paramavīryavān /nanāda ca mahānādaṃ kampayan vasudhātalam //mayena vihito divyas tasya ketur hiraṇmayaḥ /mayūraṃ sūryasaṃkāśaṃ kavacaṃ cāyasaprabhaṃ //bhīmavegaravaiś cānyai rathair divyaiḥ subhāsuraiḥ /nānāpraharaṇākīrṇaiḥ sevyamāno mahābalaḥ //asuragaṇapatir gajendragāmī @gatir abhavat sugatir mahāsurāṇām |arigaṇam abhito vibhuḥ prayāto @girivaram astam ivāṃśumān prayātaḥ ||vipracittis tu tatraiva danor vaṃśavivardhanaḥ /kaśyapasyātmajaḥ śrīmān brahmaṇas tejasā samaḥ //yaṣṭā kratusahasrāṇāṃ vedavit tapasānvitaḥ /svayaṃbhuvā dattavaro varadaś ca svayaṃprabhuḥ /īśitvaṃ ca vaśitvaṃ ca mahattvaṃ ca mahādyuteḥ //aiśvaryaguṇasaṃpanno brahmeva svayam urjitaḥ /sārdhaṃ putraiś ca pautraiś ca saṃnahyata mahābalaḥ //sarve māyādharāḥ śūrāḥ kṛtāstrā raṇadurjayāḥ /sarve kamalavarṇābhā hemakūṭocchrayocchritāḥ //sarve rajatasaṃkāśāḥ kailāsaśikharopamāḥ /mayena nirmitās teṣāṃ sarve māyāmayā rathāḥ //vicaranto vyarājanta śāradā iva toyadāḥ /sarve haṃsadhvajāḥ śvetāḥ śvetadaṇḍasamucchrayāḥ //śvetāmbaradharā daityāḥ śvetamālyavibhūṣitāḥ /śvetātapatrāḥ sarve te śvetakuṇḍalamaṇḍitāḥ //muktāhāravṛtoraskā bhānti nāgeśvarā iva /mahāgrahanibhākārāḥ śatrūṇāṃ lomaharṣaṇāḥ /raktacitrāmbaradharāś citrābharaṇabhūṣitāḥ //trailokyavijayaṃ nāma ratham āsthāya vīryavān /kailāsaśikharākāram aṣṭanalvāyatāntaram //yuktaṃ vājisahasreṇa sitena śaśivarcasā /patākāśatasaṃchannaṃ nānāyudhavikalpitam //haṃsāṃśukundapratimaṃ viśālaṃ @sitātapatraṃ danujeśvarasya |vibhāti tasyopari dhāryamāṇaṃ @śvetādrimūrdhāvagataḥ śaśāṅkaḥ ||keśī dānavamukhyas tu jihmas tāmrākṣadarśanaḥ /nīlameghacayaprakhyaḥ kālaḥ puruṣavigrahaḥ //mahāgrahanibhākāraḥ śatrūnāṃ lomaharṣaṇaḥ /citramālyāmbaradharo raktābharaṇabhūṣitaḥ //śatākṣaḥ śatabāhuś ca hariśmaśrur mahābalaḥ /śaṅkukarṇo mahānādo vapuṣā raudradarśanaḥ //yuktaṃ mahiṣakair divyair ghaṇṭākoṭikṛtasvanam /mahāvāridharākāram āsthāya ratham uttamam //dhvajenoṣṭreṇa mahatā nīlakesaravarcasā /nānārāgavicitrābhiḥ patākābhir vibūṣitam //dvipañcāśatsahasrāṇi rathānām ugratejasām /yayus tasyāsurendrasya prayātasya surān prati //bhānti bhinnāñjananibhāḥ prayātasya mahātmanaḥ /daṃṣṭrārdhacandravadanāḥ sabalākā ivāmbudāḥ //tat tasya vaidūryasuvarṇacitraṃ @vidyutprabhaṃ bhāskararaśmitulyam |kirīṭam ābhāty asurottamasya @dāvāgnidīptaṃ śikharaṃ yathādreḥ ||vṛṣaparvāsuraś caiva śrīmān suraniṣūdanaḥ /āruroha rathaṃ divyaṃ meruśṛṅgam ivāṃśumān //pravālajāmbūnadacitrakūbaraṃ @mahārathaṃ bhārasahaṃ mahārham |svalaṃkṛtaṃ rājatahemamaṇḍalaṃ @gabhastinakṣatrataḍinnikāśam ||keyūrayuktāṅgadanaddhabāhuḥ @sahasratāreṇa ca carmaṇā saḥ |sāṃgrāmikair ābharaṇaiś ca citrair @madhyāhnasūryapratimo babhūva ||mahābalo baddhatalāṇgulitro @balotkaṭaḥ kiṃśukalohitākṣaḥ |pragṛhya cāmīkaracārucitraṃ @cāpaṃ sthito vṛttaviśālanetraḥ ||sainyeṣu saṃnāhavidhānatsu @bhaṭeṣu yogyeṣu raṇāya bhūpate |ratheṣu citrīkṛtakūbareṣu @nāgeṣu yatteṣu raṇāya pattibhiḥ ||mahāsurendraś ca mahāsurair vṛto @balis tadā syandanam āruroha |vaidūryahemopacitaṃ viśālaṃ @vidyutprabhaṃ ṣoḍaśanalvamātram ||yuktaṃ sahasreṇa diteḥ sutānāṃ @gajānanānāṃ vikṛtānanānām |cāmīkaroraḥsthalabhūṣitānāṃ @pranardatāṃ prāvṛṣi cāmbudānām ||mahārathaṃ devarathaprakāśaṃ @sahasramāyena mayena sṛṣṭam |īhāmṛgākrīḍitabhakticitraṃ @divyaṃ rathaṃ vīrarathānuyātam ||sarvāstrapūrnaṃ ca samīravegam |sakiṃkiṇīkaṃ vimalaṃ suvistṛtaṃ @hiraṇmayaiḥ padmaśatair alaṃkṛtam |abhyādade vaijayantīṃ jayāya @srajaṃ balir hemavicitrapuṣpām ||ābadhya mālāṃ prababhau vicitrāṃ @balis tadā bhāti bhujair viśālaiḥ |rarāja taiḥ sarvasamṛddhiyuktair @mahārciṣā sūrya ivāmbarasthaḥ ||srajaṃ tadā badhyati cāsya durgāṃ @sarvāsurāṇām iva hārabhūtām |vairocaniḥ sarvaśriyābhijuṣṭo @vibhrājate 'sau śaradīva candraḥ ||meros taṭaiḥ kāñcanarāgaraktair @ādityasaṃsaktam ivābhranīlam |prāsāś ca pāśāś ca hiraṇyanaddhāś @carmāṇi khaḍgāś ca paraśvadhāś ca ||dhanūṃṣi vajrāyudhasaprabhāṇi @divyā gadā vajramukhāś ca śaktyaḥ |divyāś ca khaḍgā viśikhāś ca dīptā @nārācapūrṇā vividhāś ca tūṇāḥ |dhṛtā rathe daityavṛṣasya tasya @cakāśire prajvalitā yatholkāḥ ||taṃ cāmarāpīḍadharāḥ sudaṃṣṭrāḥ @suvarṇamuktāmaṇihemacitrāḥ |vījanti vālavyajanair vinītāḥ @svalaṃkṛtāḥ syandanavedikāsthāḥ ||ayaḥśirā aśvaśirā durāpaḥ @śibir mataṅgo vikaṭaḥ śatākṣaḥ |ajo nikumbhaḥ kupathaś ca dānavo @rarakṣur ete daśa dānavādhipam ||puraḥsarāś caiva sahasraśo 'surāḥ @padātayo dānavarājarakṣiṇaḥ |śataghnicakrāśaniśaktipāṇayaḥ @prajagmur agre 'nilatulyaveginaḥ ||ghaṇṭāsuśabdās tapanīyanaddhā @āḍambarā jharjharaḍiṇḍimāś ca |mahāravā dundubhayaś ca nedū @rathaprayāṇe ditijeśvarasya ||tasyocchritaḥ kāñcanavedikāḍhyo @hiraṇmayo divyamahāpatākaḥ |mahādhvajo vai tapanīyanaddho @rarāja vīrasya yathā vivasvān ||samucchritaṃ kāñcanamātapatraṃ @srakkāñcanī vakṣasi cāsya bhāti |samantataś cainam upācaranti @daityarṣayaḥ prāñjalayo yajanti ||purohitāḥ śatruvadhe samāhitās @tathaiva cānye śrutaśīlavṛddhāḥ |japaiś ca mantraiś ca tathauṣadhībhir @mahātmanaḥ svastyayanaṃ pracakruḥ ||sa tatra vastrāṇi śubhāś ca gāvaḥ @phalāni puṣpāṇi tathaiva niṣkān |balir daityo brāhmaṇebhyaḥ prayacchan @virājate 'tīva yathā dhaneśaḥ ||sahasrasūryo bahukiṃkiṇīkaḥ @parārdhyajāmbūnadahemacitraḥ |sahasracandrāyutatārakaś ca @ratho baler agnir ivāvabhāti ||tam āsthito dānavasaṃgṛhītaṃ @mahābalaḥ kārmukadhṛksabāṇaḥ |udvartayiṣyaṃs tridaśendrasenām @atīva raudraṃ sa bibharti rūpam ||sa vegavān vīrarathaughasaṃkulaḥ @prayāti devān prati daityasāgaraḥ |mahārṇavo vīcitaraṃgasaṃkulo @yathā jalaughair yugasaṃkṣaye tathā ||trailokyavitrāsakarair vapurbhis @tāny agrato yānti bale rathasya |mahābalāny ucchritakārmukāṇi @saparvatānīva vanāni rājan ||śrutas te daityasainyasya vistaro janamejaya /bhūyas tridaśasainyasya śṛṇu vistaram āditaḥ //daityānām atha saṃnāhaṃ dūtāc chrutvā surādhipaḥ //surādhipas tu bhagavān ājñāpayata vai surān /marudgaṇāṃs tathādityān viśvedevāṃś ca vāsavaḥ //vasūnaṣṭau bhṛśaṃ sarvān yakṣarakṣomahoragān /aṣṭau cāpi vasūṃs tūrṇaṃ yakṣarākṣasakiṃnarān /vidyādharagaṇān sarvān gandharvāṃś ca mahābalān //mahārṇavāṃś ca śailāṃś ca tathā rudrān mahaujasaḥ /yamavaiśravaṇau cobhau varuṇaṃ ca jalādhipam //ye tu siddhā mahātmānaḥ pitaraś ca manasvinaḥ /rājarṣīṃś ca api śataśo yogasiddhāṃs tathaiva ca //tridaśājñāpakaḥ śakra ājñāpayati vīryavān /bhavanto daityanāśāya saṃnahyantām iti prabhuḥ //śakrasya vacanaṃ śrutvā tataḥ sarve divaukasaḥ /saṃnahyanta mahātmānaḥ śakrasya samavikramāḥ //nānākavacinaḥ sarve vicitrakavacadhvajāḥ /nānāyudhodyatakarā mattā iva mahāgajāḥ //kecid āruruhur vyāghrān kecid āruruhur gajān /kecid āruruhur nāgān kecid āruruhur vṛṣān //harinetro hariśmaśrur dviradairāvatadhvajam /rathaṃ harihayair yuktvā sa prāyāt samaraṃ prati //ādityavarṇaṃ virajaṃ sudhautaṃ @tvaṣṭrā svayaṃ nirmitam īśvarārtham |jālaiś ca jāmbūnadabhakticitrair @alaṃkṛtaṃ kāñcanadāmabhiś ca ||sakūbaropaskaravandhureṣaṃ @vidyutprabhābhiḥ kṛtam ābhitāmram |kailāsaśṛṅgopamam indrayānaṃ @sucārucārupraticakracakram ||tārāsahasrai rucirair jvaladbhir @devārdhamālyārcitasarvadeham |samucchritaśrīdhvajam akṣayākṣam @jājvalyamānaṃ vapuṣottamena ||āsthāya taṃ bhāsvaram āśuvegaṃ @śacīpatir lokapatiḥ sureśaḥ |vajrasya bhartā bhuvanasya goptā @yayau mahātmā bhagavān mahendraḥ ||āmucya varmātha sahasratāraṃ @hutāśanādityasamaprabhāvaṃ |sūryaprabhaṃ cāmumuce kirīṭaṃ @mālāṃ ca jāmbūnadavaijayantīm ||tvaṣṭrā kṛtaṃ bhāsvararaśmidīptaṃ @sutīkṣṇaghorāmalatīkṣṇadhāram |mahāsurāṇāṃ rudhirārdram ugraṃ @pragṛhya vajraṃ śataparvamukhyam ||mahāśanī dve ca mahāgrahābhe @dīptām amoghāṃ ca sa śaktim ugrām |cakraṃ tathaindraṃ sumahac ca cāpaṃ @pragṛhya śakraḥ prayayau raṇāya ||sahasradṛgbhūtapatiḥ sanātanaḥ @sanātanānām api yaḥ sanātanaḥ |prayāti devādhipatir mahātmā @vaiyāghram ādāya ca carma citram ||kṣīrodadhikṣobhasamutthitāni @purāmṛtād uttamabhūṣaṇāni |devāsurāṇāṃ śramanirjitāni @somārkanakṣatrataḍitprabhāṇi ||dattāny adityā maṇikuṇḍalāni @yuddhaṃ prayātasya sureśvarasya |tair bhūṣito yāti sahasracakṣur @uddyotayan vai vidiśo diśaś ca ||hariḥ prabhur netrasahasracitro @vibhāti yuddhābhimukhaḥ surendraḥ |yathā sitaṃ śāradam abhravṛndaṃ @nabhastalaṃ ṛkṣasahasracitram ||airāvataṃ nāgavaraṃ mahātmā @tadā samāruhya yayau raṇāya ||stuvanti yāntaṃ vipulair vacobhir @jayāśiṣā corjitasattvavīryam |atrir vasiṣṭho jamadagnir aurvo @bṛhaspatir nāradaparvatau ca ||samanvayur devagaṇā mahendraṃ @prayāntam ādityasamānavarcasam |viśve ca devā marutaś ca sarve @sādhyās tathā ādityagaṇāś ca sarve ||te devarājasya puraṃdarasya @hayāś ca ye mātalisaṃgṛhītāḥ |prayānti deveśvaram udvahanto @nabhastalaṃ padbhir ivākṣipantaḥ ||brahmarṣayaś caiva surarṣayaś ca @rājarṣayaś cākṣayapuṇyalokāḥ ||sarve 'nujagmuḥ sahasā jvalantaṃ @tejonvitaṃ śakram amitrasāham ||pragṛhya śūlāni paraśvadhāṃś ca @dīptāni cāpāny aśanīr vicitrāḥ |varmāṇi cāmucya hiraṇmayāni @prayānti sūryāṃśusamaprabhāṇi ||tathā kubero 'śvasahasrayuktaṃ @śreṣṭhaṃ rathaṃ sarvasahaṃ mahārham |divyaṃ samāruhya raṇāya yāto @dhaneśvaro dīptagadāgrahastaḥ ||niśācarāḥ pāvakadhūmrakāyā @rakṣovṛṣā rudrasakhasya tasya |viśālanānāyudhadīptahastā @yānty agrato vaiśravaṇasya rājñaḥ ||te lohitākṣāḥ parivārya devaṃ @vrajanti bhinnāñjanacūrṇavarṇāḥ |yakṣottamā yakṣapatiṃ dhaneśaṃ @rakṣanti vai prāsagadāsihastāḥ ||puṇyaḥ prabhuḥ prāṇapatir yatātmā @vaivasvato dharmabhṛtāṃ variṣṭhaḥ |taḍidguṇābhaṃ śatavājiyuktaṃ @rathaṃ samārohata sūryakalpam ||taṃ lokapālaṃ pitaro 'nujagmur @viviktapāpā jvalitā yaśobhiḥ |sarve ca bhūtā bhuvanapradhānā |nānāyudhavyagrakarāḥ subhīmāḥ ||daṇḍaṃ mahāstraṃ parigṛhya devo @lokāṅkuśaṃ vigrahaniścitārthaṃ |hiraṇmayānāṃ kamalotpalānāṃ @mālāṃ manojñām avasajya kaṇṭhe ||sthito 'sthimedāmiṣalohitārdraṃ @sarvāsurānāṃ nidhanaṃ vikāṅkṣan |tejomayaṃ mudgaram ugrarūpaṃ @vikarṣamāṇo 'ruṇadhūmranetraḥ ||samanvito vyādhiśatair anekair @yayau hariśmaśrur udārasattvaḥ |mahāsurāṇāṃ nidhanāya buddhiṃ @cakre tadā vyādhipatiḥ kṛtāntaḥ ||tatas triśīrṣair bhujagair bṛhadbhir @yuktaṃ rathaṃ hemacitaṃ mahātmā |āsthāya kundendunibhaṃ jaleśo @yayau raṇāyāsuradarpahantā ||vaidūryamuktāmaṇibhūṣitāṅgas @tejomayaḥ pāśagṛhītahastaḥ |mahāsurāṇāṃ nidhanāya devaḥ @prayāti rūpyākaranaddhabāhuḥ ||anvīyamāno jaladevatābhir @niṣevyamāṇo jalajaiś ca sattvaiḥ |saṃstūyamānaś ca maharṣivṛndaiḥ @saṃpūjyamānaś ca mahābhujaṅgaiḥ ||kailāsaśṛṅgapratimo 'prameyaḥ @samudranātho 'mṛtapo mahātmā |mahoragaiḥ svais tanayaiś ca gupto @yayau rathenārkasamaprabheṇa ||yuddhāya taṃ yāntam adīnasattvaṃ @nabhastale candram ivātikāntam |paśyanti bhūtāni mahānubhāvaṃ @saṃhṛṣṭaromāṇi kṛtāñjalīni ||dhātāryamāṃśo 'tha bhago vivasvān @parjanyamitrau ca śaśī ca devaḥ |tvaṣṭā tathaivorjitaviśvakarmā @pūṣā ca sākṣād iva devarājaḥ ||soraśchadaiḥ sadhvajakiṃkiṇīkair @vaidūryaniṣkaiś citahemakaṇṭhaiḥ |hayair varaiḥ śakrahayaprakāśair @yuktān rathān āruruhuḥ surās te ||divākarākāranibhāni kecid @dhutāśanārciḥpratimāni kecit |niśākarāṃśupratimāni kecit @taḍidguṇoddyotanibhāni kecit ||nīlāṃśumeghapratimāni kecit @nīlābhatāmrasthitapuṣpavarṇaiḥ |kārṣṇāyasākāranibhāni kecit @kecit suvarṇābhanibhā vibhānti |varmāṇi divyāni mahāprabhāṇi @tvaṣṭrā kṛtāny uttamabhānumanti ||āmucya mālāś ca suvarṇapadmāḥ @prayānti toyānilatulyavegāḥ |dvāv aśvinau cāpi mahānubhāvau @rūpottamau dharmabhṛtāṃ variṣṭhau ||rathaṃ samāruhya suvarṇacitraṃ @raṇaṃ gatau kāñcanatulyavarṇau |manoḥ sutā vai vasavaś ca sarve @balotkaṭā daityavadhāya devāḥ ||rathāṃś ca nāgāṃś ca mahāpramāṇān @āsthāya jagmuḥ suśubhāstrahastāḥ |rudrāś ca sarve 'ruṇadhūmravarṇāḥ @śvetair yayur gopatibhir bṛhadbhiḥ ||mahaujasaḥ sarvaguṇopapannā @dīptātmano bhābhir iva jvalantaḥ |nānāyudhavyagrakarair bhujais te @lokān samastān iva nirdahantaḥ ||yayuḥ sasainyās tapanīyanaddhāḥ @savidyutas toyadharā yathaiva |viśve ca devās tapasā jvalanto @vīryottamāḥ sūryamarīcivarṇāḥ ||yayuḥ sasainyā yudhi durnivāryā @balotkaṭāḥ padmasahasramālāḥ |rathaiḥ suyuktais tapanīyavarṇair @vaidūryamuktāmaṇidāmacitraiḥ ||nānāyudhākārasamākulās te @pāriplavaiś caiva sitātapatraiḥ |sitātapatraiḥ śaradindukāntaiḥ |tejomayaiḥ kāñcanacārucitraiḥ @sunirmalaiḥ pāvakasaṃnibhais te ||uraśchadaiḥ sadhvajakiṃkiṇīkair @hayaiś ca vāyoḥ samavegavadbhiḥ |diśāṃ gajaiś caiva mahābalais te @kailāsaśṛṅgapratimair mahadbhiḥ ||prajagmur ugrāyudhadīptahastāś @caturyugānte jvalitā ivolkāḥ |sādhyāś ca devāḥ sumahāprabhāvāḥ @svādhīnacakrāḥ pratidīptavaktrāḥ |prayānti jāmbūnadabhūṣitāṅgā @gaṅgaughamārgair gagane balaughaiḥ ||vidyotayanto vidiśo diśaś ca @mahābalās te jayatāṃ variṣṭhāḥ |variṣṭhapṛṣṭhauṣṭhabhujāḥ sudṛptā @vaiśvānarārkapratimaprabhāvāḥ ||te brahmavidbhiś ca namasyamānāḥ @saṃpūjyamānāś ca suraiḥ saśakraiḥ ||gandharvasaṃghair anugamyamānā @vadhāya teṣām asurādhipānām ||vaidūryavajrasphaṭikāgracitrair @vastraiḥ suvarṇaiś ca pariṣkṛtānām |rūpaṃ babhūvotkaṭabhūṣaṇānām @daityendranāśāya vibhūṣitānām ||ātmaprabhābhiś ca raṇotkaṭābhir @varmaprabhābhiś ca tamonudābhiḥ |dhvajottamābhiḥ svaśarīrabhābhir @mahāprabhābhiś ca mahojjvalābhiḥ |vibhānti te devavarāḥ sasādhyāḥ @pradhmātaśaṅkhasvanasiṃhanādāḥ ||mahārathasthās tridivaukasas te @mahābalāḥ śatrubalaṃ prayānti |mahāstrahastā yayur ugrarūpā @mahāsurāṇāṃ nidhanāya devāḥ ||tathaiva sarve maruto 'tivīryā @balotkaṭāḥ khe samarapratītāḥ |yayur mahāmeghasamānavarṇā @bahvāyudhās toyadanādanādāḥ ||mahendraketupratimā mahābalāḥ @pragṛhya sarvāsurasūdanāṃ gadām |raṇotkaṭā lohitacandanāktāḥ @sahemamālyāmbarabhūṣitāṅgāḥ ||te yuddhaśauṇḍāḥ subhujāstravīryā @balotkaṭāḥ krodhavilohitākṣāḥ |yayuḥ sajāmbūnadapadmamālā @yatheṣṭanānāvidhakāmarūpāḥ ||khaḍgaprabhāśyāmalitāṃsapīṭhāḥ @puraṃdaraṃ vai parivārya devāḥ |vaidūryacāmīkaracārurūpāṇy @ābadhya gātreṣu mahāprabhāṇi |varmāṇi daityāstranivāraṇāni @prayānti yuddhāya sapatnasāhāḥ ||tair ucchritaiḥ kāñcanavedikāḍhyair @varadhvajair bhāskararaśmivarṇaiḥ |yayau surāṇāṃ pṛtanogratejāḥ @samunnadantī yudhi siṃhanādān ||ity evam ugraṃ tridaśeśvarasya @sainyaṃ tad āsīt sumahāprabhāvam |yoddhuṃ prayātasya jayāvahasya @vadhāya teṣām asurādhipānām ||tataḥ pravṛtto 'suradevavigrahas @tadādbhuto bhāti surāsurākulaḥ |velām atikramya yugāntakāle @mahārṇavānyonyam ivāśrayantaḥ ||nānāyudhoddyotavidīpitāṅgā @mahābalā vyāyatakārmukās te |madotkaṭā vāraṇahastahastāḥ @sudurjayās toyadanādanādāḥ ||visphārayantaḥ sahasā dhanūṃṣi @cakrāṇi cādityasamaprabhāṇi |samutkṣipanto hy aśanīś ca ghorāḥ @khaḍgāṃś ca te vajramukhāś ca śaktīḥ ||mahāgadāḥ kāñcanapaṭṭanaddhās @tathāyasān kārmukamudgarāṃś ca |śūlāṃś ca vṛkṣāṃś ca vigṛhya dīptān @nadanti śūrāḥ śataśo raṇasthāḥ ||etasminn antare teṣām anyonyam abhinighnatām /dvandvayuddhāny avartanta devānāṃ dānavaiḥ saha //śūlais tathānye parighais tathāpare @khaḍgaiś ca pāśair itare mahīpate |cāpair athānye musalais tathāpare @kuntaiś ca kecid yudhi yuddhavīrāḥ ||cakraiḥ kuṭhārair asibhis tathāpare @gadābhir āyāmavibhūṣitābhiḥ |anyonyam ājaghnur athātra vīrāḥ @mahāsurā devavarāś ca rājan ||śūlaiś ca śūlāni samāhatāni @khaḍgāś ca khaḍgaiḥ samam āhatā nṛpa |kuntaiś ca kuntā yudhi yodhavīrāḥ @samāhatāḥ saṃprati rājamānāḥ ||śarān samāhatya śarāḥ samāhatā @bāṇān samāhatya tathaiva bāṇāḥ |rathī rathaṃ yāti balān mahāraṇe @gajī gajaṃ yāti sa kuntapāṇiḥ |aśvī hayaṃ yāti suśīghrahastaḥ @sādī padātiṃ sphuritādharoṣṭhaḥ ||khaḍgī ca hatvā yudhi yuddhavīraṃ @nanāda khaḍgena sa khaḍgapāṇiḥ |pāśena badhvā samare tu pāśī @pāśaṃ dadhānaṃ sphuritādharoṣṭhaḥ ||gajena hatvā gajam eva kevalaṃ @gajādhipe khaḍgavareṇa pātite |ākṛṣya dantau ripum anyam āśu @jaghāna tābhyāṃ vinanāda bhūyaḥ ||kaścid dhayaṃ sādinam ugravīryo @hatvā tadīyaiś ca kuṭhārakuntaiḥ |anyaṃ samāhatya tadīyam āśu @jagrāha śastraṃ samare mahābalaḥ ||gajāś ca kecit patitā mahāraṇe @hayāś ca saṃbhinnaśirodharāḥ kṣitau |rathāś ca kecid grathitograśaktayaḥ @bhaṭāś ca kecin mathitākṣakūbarāḥ ||tataḥ sapāśāḥ pracaranti yuddhe @piśācasaṃghā atha rākśasottamāḥ |gṛdhrā balāḥ śyenakapotakāś ca @vikṛṣya māṃsāni nadanti sarve ||utkṛṣya cākṛṣya ca māṃsarāśiṃ @pibanti kāmaṃ rudhiraṃ śavānāṃ |saṃchidya māṃsāni bahūni saṃkhye @sthānaṃ vibhajyātha piśācasaṃghāḥ ||tataś ca tūryāṇi bahūni saṃkhye @nādaṃ mahāntaṃ prasabhaṃ pracakruḥ |śaṅkhāś ca bheryaḥ paṇavāḥ saḍiṇḍimāḥ @cakruḥ praṇādaṃ bahuśaḥ samāhatāḥ ||saṃkṣobham īyuḥ sahasā ca lokāḥ @kṣubdhāś ca sarve jalarāśayaś ca |samāgame daityamahāsurāṇāṃ @divaukasāṃ yuddhasamutsukānām ||tasmin sughore mahati pravṛtte @raṇottame devamahāsurāṇām |dvandvāni yuddhāni babhūvur atra @devāsurāṇāṃ jayam icchatāṃ nṛpa ||marutāṃ pañcamo yas tu sa bāṇenābhyayudhyata /mahābalaḥ suravaraḥ sāvitra iti yaṃ viduḥ //anāyuṣāyāḥ putras tu balo nāma mahāsuraḥ /so 'yudhyata raṇe 'tyugro dhruveṇa vasunā saha /namuciś cāsuraśreṣṭho dhareṇa samayudhyata /sārdhaṃ sarveṇa sainyena vyāditāsya ivāntakaḥ //viśvakarmā suraśreṣṭho mayena samayudhyata /pravarau viśvakarmānau khyātau devāsureśvarau //pulomā tu mahādaityo vāyunā samayudhyata /sasainyaḥ parvatākāro raṇe 'yudhyata daṃśitaḥ /hayagrīvas tu ditijaḥ saha pūṣṇā tv ayudhyata /śūreṇāmitavīryeṇa bhāskarākāravarcasā //śambaras tu mahāvīryo mahāmāyo mahāsuraḥ /bhagenāyudhyata tadā sahito yuddhadurmadaḥ //śarabhaḥ śalabhaś caiva daityānāṃ candrabhāskarau /prayuddhau saha somena śiśirāstreṇa dhīmatā //virocanas tu balavān baler balavataḥ pitā /viṣvaksenena sādhyena devena samayudhyata //kujambhas tu mahātejā hiraṇyakaśipoḥ sutaḥ /aṃśenāyudhyata tadā prāsapraharaṇena vai //asilomā tu balinā mārutena samaṃ vibho /tadāyudhyata dīptāsyo vikṛtaḥ parvatāyudhaḥ //anāyuṣāyāḥ putras tu vṛtro nāma mahāsuraḥ /aśvibhyāṃ devavaidyābhyāṃ sahāyudhyata saṃyuge //ekacakras tu ditijaś cakrahasto durāsadaḥ /sahāyudhyata devena sādhyena ditijāriṇā //balas tu madhupiṅgākṣo vṛtrabhrātā mahāsuraḥ /mṛgavyādhena rudreṇa sahāyudhyata vīryavān //rāhus tu vikṛtākāraḥ śataśīrṣaḥ śatodaraḥ /ajaikapādena raṇe sahāyudhyata daṃśitaḥ //keśī tu dānavaśreṣṭhaḥ prāvṛṭkālāmbudaprabhaḥ /dhaneśvareṇa bhīmena sahāyudhyata saṃyuge //vṛṣaparvā tu balinā saha niṣkambhunā raṇe /viśvedevena viśveśaḥ sahāyudhyata vīryavān //prahrādas tu mahāvīryo vīraiḥ svais tanayair vṛtaḥ /yuyudhe saha kālena raṇe kāla iva sthitaḥ //anuhrādaḥ kubereṇa dhanadena mahāraṇe /gadāhastena yuyudhe kṣobhayan ripuvāhinīm //vipracittis tu daiteyo varuṇena mahātmanā /pravṛtto vai raṇaṃ kartuṃ daityānāṃ nandivardhanaḥ //balis tu saha śakreṇa sureśena mahātmanā /yuyudhe devarājena balinā balavān raṇe //śeṣā devāś ca daityāś ca jaghnur anyonyam āhave /vinadanto mahānādān prāsāsiśaraśaktibhiḥ //adṛśyanta mahotpātā ye proktā jagataḥ kṣaye /marutaḥ sapta te kṣubdhā vyaśīryanta mahīdharāḥ //sapta caivotthitāḥ sūryāḥ śoṣayanto mahārṇavān /bahudhābhidyata dharā vāyunā mathitā yathā //vyutthitāś ca mahāmeghāḥ śakracāpāṅkitodarāḥ /praṇeduḥ sarvabhūtāni sarvāḥ satimirā diśaḥ /devānām ajayo ghoro dṛśyate kālanirmitaḥ //devānām arayaḥ śūrā dṛśyante kālanirmitāḥ /ghorotpātāḥ samudbhūtā yugāntasamaye yathā /na hy antarikṣaṃ na diśo na bhūmir @na bhāskaro 'dṛśyata reṇujālaiḥ |vavuś ca vātās tumulāḥ sadhūmā @diśaś ca sarvās timiropagūḍhāḥ ||ete cānye ca bahavo dṛśyante devanirmitāḥ /bhūmau tathāntarikṣe ca ghorotpātāḥ samantataḥ //yugāntasamaye tathā ete cānye ca tattvataḥ //tad yuddhaṃ devadaityānāṃ bhīmānāṃ bhīmadarśanam /apaśyata gurur brahmā sarvair eva suraiḥ saha //vedaiś caturbhiḥ sāṅgaiś ca vidyābhiś ca sanātanaḥ /padmayonir vṛtaḥ śrīmān siddhaiś ca paramarṣibhiḥ //nānāmaṇistambhasahasracitram @āruhya yānaṃ dadṛśe svayaṃbhūḥ |subhāsvaraṃ bhūtasahasrayuktaṃ @pradīpyamānaṃ vapuṣā pareṇa ||sutaptajāmbūnadacārucitram @ānandabherīśatasaṃpraṇādam |nakṣatracandrāṃśubhir aṃśumantaṃ @vaidūryasomārkavibhūṣitāṅgam ||tam ātmajo vai pulahaḥ pulastyas @tathā marīcir bhṛgur aṅgirāś ca |ṛksāmabhiḥ samyag abhiṣṭuvantaḥ @sevanti devaṃ varadaṃ vimāne ||taṃ pāvakā lokaguruṃ svayaṃbhuvaṃ @sāṅgāś ca vedā makhadevatāś ca |sevanti devaṃ bhuvaneśvareśaṃ @bhūtāni cānyāni mahānubhāvam ||ete ca bhūyaś ca manuṣyasaṃghā @vaikhānasāḥ pāvakayonayaś ca |sarve yayur devapurohitāś ca @yuddhotsukāḥ sarvasurāsurāṇām |yogeśvarāḥ ṣaṭ ca divākarābhā @vāgbhūṣaṇair bhūṣitasarvadehāḥ |jagatpatir devapatir janārdanaḥ @śikhī ca cakrī śaraśārṅgadhanvā |antarhito mādhava eva sākṣād @draṣṭā raṇaṃ yāti nagendram īśaḥ |antarhitā vai dadṛśur nabhaḥsthā @nārāyaṇaś caiva naraś ca devaḥ ||vaktraiś caturvedadharaiś caturbhiḥ @saṃpūrṇacandrapratimaiḥ sukāntaiḥ |sarvā diśo nistimirāś cakāra @navodito 'sau śaradīva candraḥ ||ubhayoḥ senayo rājaṃs tayor yuddham avartata /śṛṇuṣvāvahito rājan yathā yuddham avartata /kīrtanād yasya yuddhasya pāpmā sadyo vimucyate //nādena saṃcālayatā trailokyam idam avyayam //gomukhāḍambarāṇāṃ ca bherīṇāṃ murajaiḥ saha /jharjharīḍiṇḍimāṇāṃ ca vyaśrūyanta mahāsvanāḥ //pravṛtto yuddhayajñas tu tumulo lomaharṣaṇaḥ /raṇabhūmau mahānādaḥ svargīyaḥ śūrasaṃmataḥ //sa yuddhayajñasya mukhe prahrādo daityasattamaḥ /virocanas tathādhvaryur yuddhayajñapravartakaḥ //hotā caivātra namucir vṛtraḥ stotropakalpakaḥ /mantrā daityāḥ samākhyātā yajñakarmaṇi tatra vai //anuyātaś ca pitaram adhiko vā parākrame /yaṣṭā tatrābhavad bāṇaḥ saṃyuge copatiṣṭhati //yaṣṭā vai tatra bāṇas tu samyag evāvatiṣṭhate /neṣṭā tatra sa bāṇas tu samare cāvatiṣṭhataḥ /aindraṃ pāśupataṃ brāhmaṃ sthūṇākarṇaṃ sudurjayam /mantrās tatrābhyavartanta sādhvanuhrādayojitāḥ //daityāś ca prathitā mantre yakṣakarmaṇi tatra vai /udgātā ca mayaḥ śrīmān sthitaḥ sarvabhayaṃkaraḥ /vinadan ditijaśreṣṭho devānīkaṃ vyadārayat //balis tu rājā dyutimāñ śaśvat tatra mahāsuraḥ /balis tu balavān rājā vaiśvānarasamadyutiḥ /japair homaiś ca saṃyukto brahmatvam akarot prabhuḥ //raṇāgnir jvalito ghoro vairendhanasamīritaḥ /devo viṣṇuḥ surais tatra rathavedyāṃ susaṃskṛtaḥ //śaṅkhaśabdaiḥ sutumulair bherīṇāṃ ca mahāsvanaiḥ /udghuṣṭaṃ vipulaṃ caiva subrahmaṇyaṃ prayujyate //balaś ca balakaś caiva pulomā ca mahāsuraḥ /praśāntarūpaṃ kṛtvā tu mantraṃ samyak pravartayan //kalmāṣadaṇḍā vimalā vipulā rathapaṅktayaḥ /yūpāś ca samakalpyanta yuddhayajñe mahāphale //karṇinālīkanārāca+ vatsadantopabṛṃhakāḥ /tomarāḥ somakalaśā vicitrāṇi dhanūṃṣi ca //asthīny atra kapālāni puroḍāśāḥ śirāṃsi ca /ājyaṃ ca rudhiraṃ raudraṃ tasmin yajñe 'bhihūyate //idhmāḥ paridhayas tatra prastārā vipulā gadāḥ /hayagrīvo 'silomā ca rāhuḥ keśī ca dānavāḥ //virocanaś ca jambhaś ca kujambhaś ca mahābalaḥ /sadasyās tatra tu makhe vipracittiś ca vīryavān //iṣavas tu sruvās tatra rathākṣasadṛśāḥ śubhāḥ /dhanuṣkoṭyo dhanurjyāś ca sruvas tatra mahāmakhe //pratiprasthānikaṃ karma vṛṣaparvākarot tadā /dīkṣitas tatra tu balis tasya patnī mahācamūḥ //śambaras tatra śāmitram akarod ditinandanaḥ /āgnīdhras tatra balavān akaroc chambaras tadā /atirātre mahābāhur vitate yajñakarmaṇi //dakṣiṇās tasya yajñasya kālanemir mahāsuraḥ /vaitāne karmaṇi vibho yaḥ khyāto havyavāḍ iva //tridaśānāṃ tu sainyasya śarīrair gatajīvitaiḥ /tasmin yajñe tu savanaṃ vardhate daityanirmitam //devānāṃ rudhiraṃ saṃkhye papur ugrā diteḥ sutāḥ /nardamānāḥ pramuditāḥ somapānaṃ raṇādhvare //yadā balir mahādaityo vijetā samare surān /tadā hy avabhṛthaṃ yajñe bhaviṣyati na saṃśayaḥ //mahāsurendrapatayo yajvāno bhūridakṣiṇāḥ /vedavanto vṛttavantaḥ śūrāḥ sarve tanutyajaḥ //trailokyaharaṇe sṛṣṭā yuddhayajñāya dīkṣitāḥ /baddhakṛṣṇājināḥ sarve vratino muñjadhāriṇaḥ /svaṃ svaṃ karma yathāśaktyā yuddhakarma pravartate //evaṃ samabhavad bhīmo yuddhayajño mahātmanām /śaktyṛṣṭiparaśuprāsair nighnatām itaretaram //svaṃ svaṃ tathā yathā cakrur yuddhakarma viśāradāḥ /ekaniścayakāryāś ca trailokyajayakāṅkṣiṇaḥ //suradānavasainyānāṃ śabdaḥ samabhavan mahān /nānāyudhanihastānāṃ tvaritānāṃ pradhāvatām //kṣveḍitotkruṣṭaninadair gajabṛṃhitanisvanaiḥ /rathanemisvanair ghorais tumulaḥ sarvato 'bhavat /śaṅkhadundubhinirghoṣair hayaheṣitanisvanaiḥ //hayānāṃ heṣamāṇānāṃ dānavānāṃ ca garjatām /kṣveḍitotkruṣṭaninadaiḥ pāṇipādaravais tathā //dānavānāṃ pareṣāṃ ca śastravanti mahānti ca /bhidyatīva nabhasthalam |daityānāṃ ca surāṇāṃ ca @samare bhīmakarmāṇi sainyāni pracakāśire //tato nāgā rathāś caiva jāmbūnadavibhūṣitāḥ /bhrājamānā hy adṛśyanta meghā iva savidyutaḥ //ṛṣṭikhaḍgagadās tīkṣṇāḥ śūlaśaktiparaśvadhāḥ /cāru bibhrājire tatra sveṣv anīkeṣu bhāgaśaḥ //rathā bahuvidhākārāḥ śataśo 'tha sahasraśaḥ /hemasaṃchannaśikharā jvalanta iva pāvakāḥ //dānavānāṃ surāṇāṃ ca samālokyanta sainikāḥ /kāṇcanaiḥ kavacaiḥ sarve jvalitārkasamaprabhaiḥ //saṃnaddhāḥ samadṛśyanta jyotīṃṣi gagane yathā /udyatair āyudhaiś citrais talabaddhāḥ patākinaḥ /ṛṣabhākṣāḥ suragaṇāś camūmukhagatā babhuḥ //nānāvarṇāḥ patākāś ca dhvajamālāś ca saṃyuge /yudhyatāṃ raṇaśauṇḍānām īrayām āsa mārutaḥ //dhvajālaṃkāravastrāṇi varmāṇi kavacāni ca /raśmibhir bhāsayām āsa raśmivarṇāni raśmimān //ubhābhyām aprameyābhyāṃ balābhyāṃ pādacāriṇām /rajaḥ pracchādayām āsa patrorṇāḥ pāṇḍurā diśaḥ //divyāyudhadharāḥ sarve dīptāyudhaparicchadāḥ /te tadā devadānavāḥ |yuddhaṃ pracakrire ramyaṃ @pratitastambhire 'nyonyam anīkaṃ pratyanīkataḥ //girikūṭocchrayāḥ sarve tadā te devadānavāḥ /anyonyam abhinighnanto raṇasthāś citrayodhinaḥ /bāṇaiḥ surucirais tīkṣṇaiḥ patravājair durāsadaiḥ //mudgarair musalaiḥ śūlair ayastuṇḍair ulūkhalaiḥ /vajrair aśanikalpaiś ca khaḍgavṛkṣādibhis tathā //evaṃ tad abhavad yuddhaṃ meruparvatamūrdhani /suradānavasainyānāṃ ghoraṃ kṣayakaraṃ mahat //tathā pravartite teṣāṃ vimarde 'dbhutavikrame /sāvitrasya vadhaṃ prepsur bāṇo jagrāha kārmukam //śarajālena divyena chādayānaḥ surottamam /mantrair huta ivārciṣmān sa prajajvāla tejasā //sāgarābhyāṃ mahāsenāṃ devānāṃ daityapuṃgavaḥ /saṃśoṣayati bāṇaughair arkāṃśubhir ivārṇavam //mārutaḥ sa mahāvegaḥ sāvitraḥ śaktim uttamām /cikṣepa baliputrāya śakro 'śanim ivādraye //āpatantī ca sā śaktir maholkā jvalitā iva /dvidhā chinnā kṣurapreṇa bāṇenādbhutakarmaṇā //hatāyām atha śaktyāṃ tu sāvitro devasattamaḥ /viśvakarmakṛtaṃ divyaṃ sutīkṣṇaṃ dānavārdanam //supītadhāraṃ vipulaṃ vimalaṃ candravarcasam /agṛhṇān niśitaṃ khaḍgam āśīviṣam ivoragam //taṃ gṛhītvā raṇamukhe prajvalantaṃ mahāprabham /bāṇābhyāśe mahātejāḥ khaḍgapāṇir avasthitaḥ //sa taṃ sthitam athālakṣya sāvitraṃ balinandanaḥ /lohitākṣaṃ mahākāyaṃ cikṣepa ca nanāda ca //tato 'rkakiraṇākārān aśanipratimāñ śitān /saṃdadhe cāśu bāṇaughān āśīviṣasamān balī //rukmapuṅkhān pradīptāgrān ugravegān alaṃkṛtān /ākarṇapūrṇāṃś cikṣepa śarān ugrān samantataḥ //dṛḍhacāpapramuktās te śarā vaiśvānaraprabhāḥ /sāvitraṃ chādayām āsuḥ kailāsam iva toyadāḥ //saṃchādyamānaḥ śastraughair bāṇena balisūnunā /parāṅmukhaḥ suravaraḥ prayātaḥ sarathadhvajaḥ //parājitya ca sāvitraṃ bāṇaḥ paramaharṣitaḥ /pragṛhya kārmukaṃ ghoraṃ gataḥ śakrarathaṃ prati //balaś cāpy asuraśreṣṭhaḥ pragṛhya mahatīṃ gadām /dhruvāya vasave mūrdhni raudrāṃ cikṣepa dānavaḥ //tasya nirmathito deho hemacitraṃ ca varma vai /gadāvegena bhīmena dhruvasya samare tadā //śeṣaś ca vasavaḥ sarve divyāstrair ghoradarśanaiḥ /prācchādayan raṇe daityam ādityam iva toyadāḥ //tataḥ so 'marṣito bāṇair balo dānavasattamaḥ /avātarad rathāt tasmād gadām udyamya vegavān //sarvāyasamayīṃ divyāṃ hemacitrāṃ gadottamām /pātayām āsa śatrūṇāṃ samāvidhya mahāsuraḥ /śiraḥsu pātayām āsa śatrūṇāṃ tāṃ gadāṃ tadā /diśaḥ prādrāvayat sarvāṃs stridaśān sā mahāgadā /indrāśanir ivendreṇa pravṛddhāḥ sumahāsvanāḥ //tasyāḥ suvidyudghoṣāyās tena śabdena vejitāḥ /vyadravanta paribhraṣṭā rathebhyo rathinas tadā //tadudīrṇaṃ rathānīkaṃ sūryābhaṃ meghanisvanam /devānāṃ śaradhārābhiḥ samantād abhyavarṣata /kṣuraprair viśikhair bhallair vatsadantaiḥ śilīmukhaiḥ //muhur muhur mahātejāḥ pratyavidhyan mahāsuraḥ /balas tu sa gadāpāṇir vyāditāsya ivāntakaḥ //taḍidguṇārkasadṛśo vaiśvānara ivāparaḥ /pibann iva śaraughāṃs tān devacāpasamutthitān //abhyadravata daityendro mahārṇava ivāparaḥ /avasphūrjan diśaḥ sarvāḥ svena vīryeṇa dānavaḥ //arujaṃs tridaśān daityaḥ sindhuvegho nagān iva /samṛddhas tarasā devān vāyur vṛkṣān ivaujasā /śamayaṃś ca maheṣvāsāṇ vasubhyāṃ samasajjata //āpaś caivānilaś caiva vavarṣatur ariṃdamau /śaravarṣāṇi dīptāni meghāv iva paraṃtapau /kṣiptāṃs tān viśikhān dīptān antarikṣe sa cicchide //prāsādān vividhān dīptān antarikṣe ca cicchiduḥ /amṛṣyamāṇas tat karma dhruvas tam abhidudruve /tau pṛthak śaravarṣābhyām anyonyam abhijaghnatuḥ //uttamābhijanau śūrau devadaityayaśaskarau /tau nakhair iva śārdūlau dantair iva mahādvipau /rathaśaktibhir anyonyaṃ viśikhaiś cābhyakṛntatām //nirbhindantau ca gātrāṇi vilikhantau ca sāyakaiḥ /stambhayantau ca balinau pratudantau sthitau raṇe /carantau vividhān mārgān maṇḍalāni ca bhāgaśaḥ //mudgarair jaghnatuḥ kruddhāv anyonyam abhimāninau /asibhyāṃ carmaṇī divye vipule ca śarāsane /nikṛtyācalasaṃkāśau bāhuyuddhaṃ pracakratuḥ //byūḍhoraskau dīrghabhujau niyuddhakuśalāv ubhau /bāhubhiḥ samasajjetām āyasaiḥ parighair iva //tayor āsīd bhujāghāta+ nigrahaḥ pragrahas tathā /atīva bhīmaḥ saṃhrādo vajraparvatayor iva //dvipāv iva viṣāṇāgraiḥ śṛṅgair iva mahāvṛṣau /anyonyam abhisaṃrabdhau muhūrtaṃ paryakarṣatām //tataḥ parājito devo balakena tadā dhruvaḥ /rathaṃ tyaktvā bhayāt tasya pranaṣṭaḥ prāṅmukho vasuḥ //punar eva ca tatrāsīn mahad yuddhaṃ sudāruṇam /kruddhasya namuceś caiva dharasya ca mahātmanaḥ //saṃrabdhau ca mahābāhū maheṣvāsāv ariṃdamau /parasparam udīkṣetāṃ dahantāv iva locanaiḥ //visphārya ca mahac cāpaṃ hemapṛṣṭhaṃ dūrāsadam /saṃrambhāt sa vasuśreṣṭhas tyaktvā prāṇān ayudhyata //sa sāyakamayair jālair vṛto daityarathaṃ prati /bhānumadbhiḥ śilādhautair bhānoḥ pracchādayat prabhām //tataḥ prahasya namucir dharasya ca śilāśitān /asṛjat sāyakān dīptān bhīmavegān durāsadān //mahātejā mahābāhur mahāvego mahārathaḥ /vivyādhātiratho daityo navabhir niśitaiḥ śaraiḥ //sa totrair iva mātaṅgo dāryamāṇaḥ patatribhiḥ /abhyadhāvata saṃkruddho namuciṃ vasusattamaḥ //tam āpatantaṃ vegena saṃrambhān namucī raṇe /daityaḥ pratyasarad devaṃ matto mattam iva dvipam //tataḥ prādhmāpayac chaṅkhaṃ bherīśatanināditam /vikṣobhya tad balaṃ harṣād uddhūtārṇavasaprabham //aśvān ṛkṣasavarṇābhān haṃsavarṇaiḥ suvājibhiḥ /bhiśrayan samare daityo vasuṃ prācchādayac charaiḥ //samāśliṣṭāv athānyonyaṃ vasudānavayo rathau /dṛṣṭvā prākampata muhus tridaśānāṃ mahad balam //krodhasaṃraktatāmrākṣau prekṣamāṇau muhur muhuḥ //garjantāv iva śārdūlau prabhinnāv iva vāraṇau //mahāmeghopamaṃ raudram āsīd āyodhanaṃ tayoḥ /rathāśvanarasaṃbādhaṃ mattavāraṇasaṃkulam //samājam iva taṃ dṛṣṭvā prekṣamānau mahārathau /āśaṃsante jayaṃ tābhyāṃ yodhās te gaṇaśaḥ sthitāḥ //parasparaṃ prārthayantaḥ parasparasamāśrayāḥ /tayoḥ praikṣanta samaraṃ saṃnikṛṣṭaṃ mahāstrayoḥ /siddhagandharvamunayo devadānavayos tadā //siddhacāraṇagandharva+ munayo dānavās tathā /tau chādayantāv anyonyaṃ samare niśitaiḥ śaraiḥ /śarajālāvṛtaṃ vyoma cakratus tau mahābalau //tāv anyonyaṃ jighāṃsantau śarais tīkṣnair mahārathau //āsādayetām anyonyaṃ tau raṇe niśitaiḥ śaraiḥ //prekṣaṇiyatarāv āstāṃ vṛṣṭimantāv ivāmbudau //suvarṇavikṛtān bāṇān pramuñcantāv ariṃdamau /bhāskarābhaṃ tadākāśam ulkābhir iva cakratuḥ //tayoḥ śarāḥ prakāśante devadānavayos tadā /paṅktyaḥ śaradi mattānāṃ sārasānām ivāmbare //tridaśāśvagajānāṃ hi śarīrair gatajīvitaiḥ /kṣaṇena saṃvṛtā bhūmir meghair iva nabhastalam //tataḥ sudhāraṃ jvalitaṃ sūryamaṇḍalasaṃnibham /dharāya vasave muktaṃ cakraṃ namucinā raṇe //patatā tena cakreṇa dharasya syandanottamaḥ //sadhvajaḥ sapatākaś ca dagdho 'rkakiraṇaprabhaḥ //sa tyaktvā syandanaṃ devaḥ pradīptaṃ cakratejasā /bhayāt tasyāsurendrasya gataḥ svagṛham uttamam //parājitya suraṃ daityo namucir baladarpitaḥ /prayātaḥ svena sainyena bhūyaḥ suracamūṃ prati //yau tau mayaś ca tvaṣṭā ca devadaityeṣu viśrutau /pravarau viśvakarmāṇau māyāśataviśāradau //ghoras tayoḥ saṃprahāraḥ prāvartata sudāruṇaḥ /tayoḥ prāṇaharas tv āsīt saṃprahāro mahātmanoḥ /anyonyaspardhinos tatra cirāt prabhṛti saṃyuge //cirāt prabhṛti saṃrambhād anyonyaspardhinau raṇe /tvaṣṭā tu niśitair bāṇair daityaṃ tu baladarpitam /parākrāntaṃ parākramya vivyādha triṃśatā śaraiḥ //mayas tu prativivyādha tvaṣṭāraṃ niśitaiḥ śaraiḥ /sudhautaiḥ suprasannāgraiḥ śātakumbhavibhūṣitaiḥ //nanāda ditijaśreṣṭho hatas tvaṣṭuḥ śarair mayaḥ //saṃkruddho daityasainyasya vicinvann iva jīvitam /śaktiṃ kanakacitrākṣāṃ citradaṇḍāṃ mahāprabhām /devo gṛhītvā samare daityendre saṃnyapātayat /bhīmāṃ sarvāyasīṃ tvaṣṭā puraṃdara ivāśanim //tāṃ tvaṣṭur bhujanirmuktām arkavaiśvānaraprabhām /mayaś ciccheda tīkṣṇāgrais tūrṇaṃ saptabhir āśugaiḥ //tataḥ kṣiṇvann iva prāṇāṃs tvaṣṭuḥ kopān mahāsuraḥ /preṣayām āsa saṃrabdhaḥ śarān barhiṇavāsasaḥ //ciccheda bāṇāṃs tvaṣṭā tāñ jvalitair nataparvabhiḥ /daityasya sumahāvegaiḥ suvarṇavikṛtaiḥ śaraiḥ //tau vṛṣāv iva nardantau balinau vāśitāntare /śārdūlāv iva cānyonyaṃ prasaktāv abhijaghnatuḥ //anyonyaṃ pratividhyantāv anyonyavadhakāṅkṣiṇau /anyonyam abhivīkṣantau kruddhāv āśīviṣāv iva //mahāgajāv ivāsādya viṣāṇāgraiḥ parasparam /śaraiḥ pūrṇāyatotsṛṣṭair anyonyam abhijaghnatuḥ //tataḥ sa vipulāṃ dīptāṃ mayo rukmāṅgadāṃ gadām /tvaṣṭuḥ saṃprāhiṇotkruddhaḥ sarvaprāṇaharāṃ raṇe //tayā jaghānātirathas tvaṣṭur uttamavājinaḥ /gadayā dānavaḥ kruddho vajreṇendra ivācalān //tataḥ kruddho mahādaityaḥ kṣurābhyāṃ tasya saṃyuge /punar dvābhyāṃ śarābhyāṃ tu niśitābhyāṃ mahāraṇe /dhvajaṃ tvaṣṭur atha cchittvā sūtaṃ ninye yamakṣayam //mahābalān mahāvegān sadaśvān gadayāhanat /dṛṣṭvā tvaṣṭā hataṃ sūtaṃ kṣurābhyāṃ vinipātitam /hatāśvaṃ ratham utsṛjya sūtaṃ ca patitaṃ bhuvi /visphārayan mahācāpaṃ sthito bhūmau mahābalaḥ //hatāśvasūtaṃ virathaṃ dṛṣṭvā ripum avasthitam /jayaśriyā sevyamāno dīpyamāna ivācalaḥ //mayaḥ kālāntakaprakhyaś cāpapāṇir ivāntakaḥ /prādahad devasainyāni dāvāgnir iva kānanam //svaṣṭuḥ so 'kṣipatātyugrān nārācāṃs tigmatejasaḥ /caturdaśa śilādhautān sāyakān vividhākṛtīn //te papus tasya devasya śoṇitaṃ rukmabhūṣaṇāḥ /āśīviṣā iva kruddhā bhujagāḥ kālacoditāḥ //te kṣitiṃ samavartanta śobhante rudhirokṣitāḥ /te patantaḥ kṣititale dṛśyante smāsṛgukṣitāḥ /ardhapraviṣṭāḥ saṃrabdhā bilānīva mahoragāḥ //te prakāśanta nārācāḥ praviśanto vasuṃdharām /astaṃ gacchantam ādityaṃ praviśanta ivāṃśavaḥ //taṃ pratyavidhyat tvaṣṭā tu jāmbūnadavibhūṣitaiḥ /caturdaśabhir atyugrair nārācair abhidārayan //te tasya daityasya bhujaṃ savyaṃ nirbhidya patriṇaḥ /vidārya viviśur bhūmiṃ bhujagā iva vegitāḥ //mayas tribhir athānarcchat tvaṣṭāraṃ tu patatribhiḥ /sapatravegair vikṛtair jvaladbhiḥ prāṇanāśanaiḥ //ardayām āsa daityendro jvalitaiḥ śoṇitāśanaiḥ /tvaṣṭātha mayanirmuktaiḥ sāyakair arditaḥ prabhuḥ //apayāto raṇaṃ hitvā vrīḍayābhisamanvitaḥ //taṃ tatra hatasūtāśvaṃ bhujaṃgam iva nirviṣam /tvaṣṭāraṃ virathaṃ dṛṣṭvā muditaḥ sa tu dānavaḥ //visphārayan suruciraṃ cāpaṃ rukmāṅgadaṃ dṛḍham /raṇe 'bhyatiṣṭhad daityendro jvalann iva hutāśanaḥ //pulomā tu balaślāghī dṛpto dānavasattamaḥ /raṇe śvetāśvayuktena rathena pratyadṛśyata //tato vai sarvabhūtānāṃ śarīrāntaracāriṇām /sarveṣām eva bhūtānāṃ yaḥ prāṇaḥ kathyate dvijaiḥ /balinā kālakalpena vāyunā saha saṃgataḥ //pulomnas tatra pavanaḥ śrutvā jyātalanisvanam /nāmṛṣyata yathā matto gajaḥ pratigajasvanam //daityacāpacyutair bāṇaiḥ prācchādyanta diśo daśa /raśmijālair ivārkasya vitataṃ sāmbaraṃ jagat //sa tāmranayanaḥ kruddhaḥ śvasann iva mahoragaḥ /vṛto daityaśatair vāyū raśmivān iva bhāskaraḥ //daityacāpabhujotsṛṣṭāḥ śarā barhiṇavāsasaḥ /rukmapuṅkhā vyarājanta haṃsāḥ śreṇīkṛtā iva //cāpadhvajapatākābhyaḥ śastrā dīptamukhāś cyutāḥ /prapatantaḥ sma dṛśyante daityasyāyutaśaḥ śarāḥ //evaṃ sutīkṣṇān khacarāñ śalabhān iva pāvake /suvarṇavikṛtāṃś citrān mumoca ditijaḥ śarān //tam antakam iva kruddham āpatantaṃ sa mārutaḥ /tyaktvā prāṇān atikramya vivyādha navabhiḥ śaraiḥ //tasya vegam asaṃhāryaṃ dṛṣṭvā vāyuḥ sanātanaḥ /uttamaṃ javam āsthāya vyadhamat sāyakavrajān //tato vidhamya balavāñ śarajālāni mārutaḥ /vivyādhorasi tīkṣṇāgraiḥ śaraiḥ śaktibhir āyasaiḥ /vivyādha daityaṃ viṃśatyā viśikhair nataparvabhiḥ //mārudgaṇānāṃ pravarā daśa divyā mahaujasaḥ /sādhu sādhv iti vegena siṃhanādaṃ pracakrire //tasmin samutthite śabde tumule lomaharṣaṇe /abhyadhāvanta ditijāḥ paulomāḥ krodhamūrchitāḥ //te samāsādya pavanaṃ samāvṛṇvañ śarottamaiḥ /tataḥ pracchādayām āsuḥ pavanaṃ śaravṛṣṭibhiḥ /parvataṃ vāridhārābhiḥ prāvṛṣīva balāhakāḥ //te pīḍayantaḥ pavanaṃ kruddhāḥ sapta mahārathāḥ /prajāsaṃharaṇe ghorāḥ somaṃ sapta grahā iva //tato dakṣiṇam akṣobhyaṃ nānāratnavibhūṣitam /karaṃ gajakarākāram udyamya yudhi mārutaḥ //teṣāṃ mūrdhasu daityānāṃ pātayām āsa vīryavān /nihatā vāyuvegena sapta tena mahārathāḥ //tyaktvā prāṇān pulomā tu vivyādha navabhiḥ śaraiḥ /tasyāpi tam asaṃhāryaṃ dṛṣtvā vāyuḥ sanātanaḥ /asaṃcintya śaraughāṃs tāñ jvalitān vai pulomataḥ //teṣāṃ vidārya tejāṃsi dānavānāṃ mahātmanām /śoṇitaklinnamukuṭā gairikārdrā ivādrayaḥ //te bhinnavarmāsthibhujāḥ patanto bhānti dānavāḥ /mātaṅgayūthasaṃrugṇāḥ puṣpitā iva pādapāḥ //teṣāṃ vidāritair dehair dānavānāṃ mahātmanām /tataḥ prāvartata nadī raudrarūpā bhayāvahā //prasravantī raṇe raktaṃ bhīrūṇāṃ bhayavardhinī /devadaityagaṇaiś caiva rudhiraughapariplutā /raṇabhūmir abhūd raudrā tatra tatra sahasraśaḥ //saṃbhṛtā gatasattvaiś ca yakṣarākṣasakhecaraiḥ /sānukarṣapatākaiś ca sopāsaṅgair dhvajai rathaiḥ //śīrṇakumbhais tathā nāgair ghaṇṭābhiḥ suvibhūṣitaiḥ /suvarṇapuṅkhair jvalitair nārācais tigmatejasaiḥ //devadānavanirmuktaiḥ saviṣair uragair iva /prāsatomaranārācaiḥ śaktikhaḍgaparaśvadhaiḥ /suvarṇavikṛtaiś cāpair gadāmusalapaṭṭisaiḥ /kanakāṅgadakeyūrair maṇibhiś ca sakuṇḍalaiḥ //tanutraiḥ satalatraiś ca hārair niṣkaiś ca śobhanaiḥ /hataiś ca ditijais tatra śastrasyandanavarjitaiḥ //patitair apaviddhaiś ca śataśo 'tha sahasraśaḥ /nipātitadhvajaratho hatavājirathadvipaḥ /nipātitair dhvajarathai rathair nihatavājibhiḥ /vimardo devasainyānāṃ sadṛśaḥ karmaṇāṃ babhau //atha daityasahasreṇa paulomena mahārathaḥ /saṃvṛtaḥ pavanaḥ śrīmān gadāmusalapāṇinā //te jaghnuḥ śatasāhasrāḥ pavanaṃ dānavottamāḥ /tair vadhyamānaḥ sa babhau samantād arpitaiḥ śaraiḥ //hatvā tu ditijaḥ pṛṣṭham āsādya yudhi varjitān /hatvāṣṭau tatra yodhānāṃ śatāni pavanaḥ prabhuḥ /kṛtvā mārgaṃ suraśreṣṭhaḥ prayātaḥ sa mahārathaḥ //adyāpi ca suvistīrṇaḥ panthāḥ saṃdṛśyate divi /nāmnā vāyupatho nāma siddhāḥ paśyanti taṃ divi //hayagrīvas tu ditijaḥ pūṣāṇaṃ prati vīryavān /nanāda sumahānādaṃ siṃhanādaṃ mahārathaḥ //visphārya sumahac cāpaṃ hemajālavibhūṣitam /pūṣāṇaṃ ditijo 'paśyat kruddho ghoreṇa cakṣuṣā //bhujābhyām ādadānasya saṃdadhānasya vai śarān /muñcataḥ karṣato vāpi dadṛśus tatra nāntaram //agnicakropamaṃ dīptaṃ maṇḍalīkṛtakārmukam /tadāsīd dānavendrasya savyadakṣiṇam agrataḥ //rukmapuṅkhais tatas tasya cāpamuktaiḥ śitaiḥ śaraiḥ /prācchādyanta śilādhautair diśaḥ sūryasya ca prabhāḥ //tataḥ kanakapuṅkhānāṃ śarāṇāṃ nataparvaṇām /nabhaścarāṇāṃ nabhasi dṛśyante bahavo vrajāḥ //girikūṭanibhāc cāpāt prabhavantaḥ śarottamāḥ /śreṇībhūtāḥ prakāśante yāntaḥ śyenā ivāmbare //gṛdhrapatrāñ śilādhautān kārtasvaravibhūṣitān /gṛdhrapatrāḥ śilādhautāḥ kārtasvaravibhūṣitāḥ /mahāvegān prasannāgrān mumoca ditijaḥ śarān //tataś cāpabaloddhūtāḥ śātakumbhavibhūṣitāḥ /dehe samavakīryanta pūṣṇaḥ suniśitāḥ śarāḥ //te vyomni vikṛtākārāḥ saṃprakāśanta sarvaśaḥ /khadyotā iva gharmānte khe carantaḥ samantataḥ //śilādhautāḥ prasannāgrāḥ pūṣaṇaṃ vikṛtāḥ śarāḥ /parvataṃ vāridhārābhir yathā prāvṛṣi toyadāḥ //daityaḥ pracchādayām āsa pūṣaṇaṃ śaravṛṣṭibhiḥ /parvataṃ vāridhārābhiś chādayann iva toyadaḥ //ācchādayata daityendro raṇe ghoraparākramaḥ /śilādhautaiḥ prasannāgraiḥ pūṣaṇaṃ bibhide śaraiḥ /pūṣāpi daityaṃ navabhiḥ śarai @vivyādha hemāṅgadabhūṣitāṅgakaḥ |nirbhidya dehaṃ ditijasya te śarā @jagmuḥ pṛthivyāṃ rudhirāruṇānanāḥ ||te bāṇā bhūtale magnāḥ pūṣṇo bhāti śilāśitāḥ /vikramaṃ śaṃsituṃ tūrṇam anantasya ca vai gatāḥ //ācchādayata daityendraṃ pūṣā ghoraparākramaḥ //ācchādyata tadā devo raṇe ghoraparākramaḥ /vyatīte dharmasamaye meghajālair ivāṃśumān //tatas tu pūṣṇo devasya balaṃ vīryaṃ parākramam /vyavasāyaṃ ca sattvaṃ ca paśyanti tridaśādbhutam //tāṃ samudrād ivodbhūtāṃ śaravṛṣṭiṃ samutthitām /nācintayat tadā pūṣā daityāṃś cābhyadravad raṇe //hemapṛṣṭhaṃ mahānādaṃ pūṣṇa āsīn mahad dhanuḥ /vikṛtaṃ maṇḍalībhūtaṃ śakrāśanim ivāparam //tataḥ śarāḥ prādur āsan pūrayanta ivāmbaram /suvarṇapuṅkhāḥ pūṣṇas te prabhavantaḥ śarāsanāt //māleva rukmapuṅkhānāṃ vitatā vyomni patriṇām /prādur āsīn mahāghorā bṛhataḥ pūṣakārmukāt //tato vyomni vibhaktāni śarajālāni sarvaśaḥ /āhatāni vyaśīryanta śaraiḥ saṃnataparvabhiḥ //tataḥ kanakapuṅkhānāṃ chinnānāṃ kaṅkavāsasām /patatāṃ pātyamānānāṃ kham āsīt saṃvṛtaṃ vrajaiḥ //pūṣā prāpūrayad bāṇair hayagrīvaṃ śilāśitaiḥ /nāmāṅkair arkasadṛśair divyahemapariṣkṛtaiḥ //tato vyasṛjad ugrāṇi śarajālāni dānavaḥ /amarṣī balavān kruddho didhakṣann iva pāvakaḥ //pūṣṇas tv ājau dhvajaṃ caiva patākāṃ dhanur eva ca /raśmīn yoktrāṇi cāśvānāṃ hayagrīvo raṇe 'cchinat //athāsyāśvān punar hatvā caturbhiḥ sāyakottamaiḥ /sārathiṃ sa mahātejā rathopasthād apātayat //kṛtas tu virathaḥ pūṣā hayagrīveṇa saṃyuge /pūṣā tasya rathābhyāśāt sa yayau tena vai jitaḥ //gataḥ śakrarathābhyāśaṃ mukto mṛtyumukhād iva /tatrādbhutam ito bhūyo yuddhaṃ vartata dāruṇam /kṛtapratikṛtaṃ ghoraṃ śambarasya bhagasya ca //saptakiṣkuparīṇāhaṃ dvādaśāratnikārmukam /vāsavāśaninirghośaṃ dṛḍhajyaṃ bhārasādhanam //vikṣipann akṣasadṛśān vyasṛjat sāyakān bahūn /krodhasaṃraktanayanaḥ śambaraḥ sarvayogavit //tena vitrāsyamānāni devasainyāni sarvaśaḥ /samakampanta bhītāni sindhor iva mahormayaḥ //tam āpatantaṃ saṃprekṣya virūpākṣaṃ vibhīṣaṇam /bhagaḥ prasphuramāṇauṣṭhas tvaramāṇo nyavārayat //tato bhago maheṣvāso divyaṃ visphārayan dhanuḥ /avākirad daityagaṇāñ śarajālena chādayan //tam abhyayād bhago daityaṃ tūrṇam asyantam antikāt /mātaṅgam iva mātaṅgo vṛṣaḥ prativṛṣaṃ yathā //tau pragṛhya mahāvegau dhanuṣī bhārasādhane /prācchādayetām anyonyaṃ takṣamāṇau raṇe śaraiḥ //tayoḥ sutumulaṃ yuddham āsīd ghoraṃ mahāraṇe /bhagaśambarayor bhīmam aprameyaṃ mahātmanoḥ //atha pūrṇāyatotsṛṣṭaiḥ śaraiḥ saṃnataparvabhiḥ /vyadārayetām anyonyaṃ kārṣṇe nirbhidya varmaṇī //tau tu vikṣatasarvāṅgau rudhireṇa samukṣitau /saṃprekṣamānau rathināv ubhau paramadurmadau /takṣamānau śitair bāṇair nānvīkṣitum aśaknutām //atha vivyādha samare tvaramāṇo 'suro bhagam /nārācaiḥ krodhatāmrākṣaḥ kālāntakayamopamaḥ //garutmān iva cākāśe pothayāno mahoragān /nārācā nyapatan dehe tūrṇaṃ śambaracoditāḥ //tān antarikṣe nārācān bhagaś ciccheda patriṇā /jvalantam acalaprakhyaṃ vaiśvānarasamaprabhān //tato bhagaṃ catuḥṣaṣṭyā vivyādhāsurasattamaḥ /śilīmukhair mahāvegair jāmbūnadavibhūṣitaiḥ //sāyakānāṃ sutīkṣṇānāṃ sumukhānāṃ suveginām /tadā tat suciraṃ kālaṃ yuddhaṃ samam ivābhavat /śambarasya ca māyābhir nādṛśyata tato 'mbaram //dorbhyāṃ vikṣipataś cāpaṃ rathaṃ viṣṭabhya tiṣṭhataḥ /śrūyate dhanuṣaḥ śabdo visphūrjitam ivāśaṇeḥ //sa bhagasya hayān hatvā chittvā ca dhvajam āhave /abhyavarṣac charair enaṃ parjanya iva vṛṣṭimān //na tasyāsīd anirbhinnaṃ gātre dvyaṅgulam antaram /bhagadevasya daityena śambareṇāstraghātinā //bhagādityasya devasya śambarāstreṇa dhīmataḥ /daityasya cādbhutaṃ divyam astram astreṇa vārayan /mumoca krodhatāṃ rākṣo didhakṣan daityam āhave /māyāyuddhena māyāvī śambaras tam ayodhayat /avañcayad bhagaṃ daityo māyābhir lāghavena ca //atha daityo bhagaṃ samyag vañcayām āsa lāghavaiḥ /bhagas tasya rathaṃ sāśvaṃ śaravarṣair avākirat /sahasramāyo dyutimān devasenāṃ niṣūdayan /adṛśyata śaraiś channaḥ śambaraḥ śatadhā raṇe //adṛśyat patito bhūmau gatacetā ivāsuraḥ /atha sma yudhyate bhūyaḥ śatadhā śailasaṃnibhaḥ //diśāgajendram ārūḍho dṛśyate sma punar balī /pādeśamātraś ca punar bhūtvā bhavati śailavat /mahāmegha iva śrīmāṃs tiryag ūrdhvaṃ ca so 'bhavat /garjamāno 'niśaṃ raudraṃ vidyut saṃpātabhīṣaṇaḥ /punaḥ kṛtvā virūpāṇi vikṛtāni ca sarvaśaḥ /sarvāṃ bhīṣayate senāṃ devānāṃ bhīmadarśanaḥ //te bhītāḥ prapalāyante siṃhatrastā mṛgā iva /tataḥ so 'nyaṃ navaṃ dehaṃ kṛtvā prāṃśutaraṃ punaḥ /gacchaty ūrdhvagatiṃ ghoro diśaḥ śabdena pūrayan /nabhastalagataś cāpi varṣate vāsavo yathā /saṃvartakāmbudaprakhyaḥ pūrayan pṛthivītalam //taj jalaṃ śoṣayitvā tu yugāntādityarūpadhṛk /saṃvartako 'nalaś caiva bhūtvā bhīmaparākramaḥ /śatavartmā śataśikho dadāha ca punaḥ surān //muhūrtāc ca mahāśailaḥ śataśīrṣaḥ śatodaraḥ /adṛśyata divaṃ stabdhvā śataśṛṅga ivācalaḥ //yo 'nye daityāś ca sādhyāś ca ye ca viśve ca devatāḥ /kṣipanty astrāṇi divyāni tāni so 'grasatāsuraḥ //yudhyamānaś ca samare sarathaḥ so 'surottamaḥ /gandharvanagarākāras tatraivāntaradhīyata //te bhītāḥ samudaikṣanta tridaśā bhīmavikramam /sahasramāyaṃ samare śambaraṃ citrayodhinam //sa bhago bhayasaṃtrasto dānavendrasya saṃyuge /rathaṃ tyaktvā mahābhāgo mahendraṃ śaraṇaṃ gataḥ //parājitya tu taṃ devaṃ dānavendraḥ pratāpavān /gato yatra mahātejā jātavedā mahāprabhaḥ //sa vahnir vāgbhir ugrābhiḥ kruddhas tarjayate balī /bhavāmy eṣa hi te mṛtyur ity uktvāntaradhīyata //etasminn antare caiva brāhmaṇendro mahābalaḥ /jaghāna somaḥ śītāstro dānavānāṃ camūṃ raṇe //kailāsaśikharākāro dyutimadbhir gaṇair vṛtaḥ /avadhīd dānavān dṛptān daṇḍapāṇir ivāntakaḥ //pothayan rathavṛndāni vājivṛndāni cābhibhūḥ /daityeṣu vyacarac chrīmān yugānte kālavac chaśī //sa karṣan rathajālāni ūruvegena candramāḥ /dadāha dānavān sarvān dāvāgnir iva coditaḥ //mṛdgan rathebhyo rathino gajebhyo gajayodhinaḥ /sādinaś cāśvapṛṣṭhebhyo bhūmau cāpi padātinaḥ //śītena vyadhamat sarvān vāyur vṛkṣān ivaujasā /candramāḥ sumahātejā dānavānāṃ mahācamūm //tad astram abhavat tasya pradigdhaṃ śatruśoṇitaiḥ /pinākam iva rudrasya kruddhasyābhighnataḥ paśūn /yugāntakopamaḥ śrīmān daityeṣu vyacarad balī //āvārya mahatīṃ senāṃ pradravantīṃ punaḥ punaḥ /candraṃ mṛtyum ivāyāntaṃ dṛṣṭvā yodhā visiṣmiyuḥ //yato yataḥ prakṣipati śiśirāstraṃ tamonudaḥ /tatas tato vyaśīryanta daityasainyāni saṃyuge //vyadārayata sainyāni svabalenābhisaṃvṛtaḥ /grasamānam anīkāni vyāditāsyam ivāntakam //taṃ tathā bhīmakarmāṇaṃ gṛhītāstraṃ mahāhave /dṛṣṭvā śaśāṅkam āyāntaṃ daityānāṃ candrabhāskarau //tālamātrāṇi cāpāni karṣamānau mahābalau /chādayetāṃ śaraiś candraṃ vṛṣṭim antāv ivāmbudau //atha visphāryamāṇānāṃ kārmukāṇāṃ surāsuraiḥ /abhavat sumahāśabdo diśaḥ saṃnādayann iva //vinadadbhir mahānāgair heṣamānaiś ca vājibhiḥ /bherīśaṅkhaninādaiś ca tumulaṃ sarvato 'bhavat //yuyutsavas te saṃrabdhā jayagṛddhā yaśasvinaḥ /anyonyam abhigarjanto goṣṭheṣv iva mahāvṛṣāḥ //śirasāṃ pātyamānānāṃ samare niśitaiḥ śaraiḥ /aśmavṛṣṭir ivākāśe hy abhavat senayos tayoḥ //kuṇḍaloṣṇīṣadhārīṇī jātarūpasrajāṃsi ca /patitāni sma dṛśyante śirāṃsi raṇamūrdhani //viśikhonmathitair gātrair bāhubhiś ca sakārmukaiḥ /sahasrābharaṇaiś cānyair vicchinnai ruciraiḥ karaiḥ //kavacair āvṛtair gātrair urubhiś candanokśitaiḥ /mukhaiś ca candrasaṃkāśais taptakuṇḍalabhūṣanaiḥ //gajavājimanuṣyāṇāṃ sarvagātraiḥ samantataḥ /āsīt sarvā samākīrṇā muhūrtena vasuṃdharā //cāpameghāś ca vipulāḥ śastravidyutprakāśinaḥ /vāhanānāṃ ca nirghoṣaḥ stanayitnusamo 'bhavat //sa saṃprahāras tumulaḥ kaṭukaḥ śoṇitodakaḥ /prāvartata surāṇāṃ ca dānavānāṃ ca saṃyuge //tasmin mahāhave raudre tumule lomaharṣaṇe /sa saṃprahāras tumolo bhīrūnāṃ bhayavardhanaḥ /vavarṣuḥ śaravarṣāṇi saṃrabdhā devadānavāḥ //vyakrośanta gajās tatra śaravarṣaprapīḍitāḥ /aśvāś ca paryadhāvanta hatārohā diśo daśa /utpatya nipatanty anye śaravarṣaprapīḍitāḥ //devānāṃ dānavānāṃ ca gajāśvarathināṃ raṇe /samare tatra śūrāṇāṃ pravarāṇāṃ tarasvinām /dhanurjyātalaśabdena na prājñāyata kiṃcana //śaraśaktigadābhis te khaḍgaiś cāmitatejasaḥ /nirjaghnur mahatīṃ senām anyonyasya paraṃtapāḥ //bāhūnām uttamāṅgānāṃ kārmukānāṃ ca saṃyuge /rāśayas tatra dṛśyante devadaityasamāgame //aśvānāṃ kuñjarāṇāṃ ca rathānāṃ ca varūthināṃ /nāntaṃ samadhigacchanti nihatānāṃ surāsuraiḥ //gadābhir asibhiḥ prāsair bhallaiḥ saṃnataparvabhiḥ /yodhās tatrābhyahanyanta hastyaśvam api tad bahu //prāvartata nadī ghorā śoṇitaughataraṃgiṇī /tadā madhyena sainyānāṃ keśaśaivalaśāḍvalā //hāhākāro mahāśabdo yodhānām abhavat tadā /dānavair hanyamānānāṃ tridaśānāṃ mahāraṇe //abhavat tumulaḥ śabdo meghānām iva garjatām /evaṃ tad abhavad yuddhaṃ devānām asuraiḥ saha /vibhīṣaṇaṃ mahāraudraṃ vikṛtaṃ bhīmadarśanam //virocanas tu tatraiva viṣvaksenaṃ mahāhave /jaghāna rudhirābhākṣaṃ sādhyaṃ paramadhanvinām //tam āyāntam abhiprekṣya viṣvaksenaḥ surair vṛtaḥ /ameyātmā suraśreṣṭhaḥ pratyavidhyat stanāntare //sādhyasya bāṇābhihatas totrārdita iva dvipaḥ /virocanaḥ prajajvāla krodhenāgnir ivādhvare //sa kārmukavinirmuktaiḥ śarair dānavasattamaḥ /viṣvaksenaṃ bibhedājau dīptaiḥ saptabhir āśugaiḥ //so 'tividdho balavatā dānavena surottamaḥ /mūrcchām abhijagāmāśu dhvajaṃ cāpy āśrayat prabhuḥ //tataḥ sa punar āśvasya sādhyo yuddhe mano dadhe /visphārya ca mahācāpaṃ daityamadhye vyavasthitaḥ //virocanaś ca balavān abhyayudhyata sarvaśaḥ /kṣobhayan surasainyāni samantān niśitaiḥ śaraiḥ //tatas tasyāsurendrasya yudhyamānasya saṃyuge /tasya vai yudhyamānasya saṃyuge niśitaiḥ śaraiḥ /śrūyate tumulaḥ śabdo jīmūtasyeva garjataḥ //jagarja ca mahāghoṣo vinighnan devavāhinīm /caṇḍamegho 'śmavarṣī ca savidyut stanayitnumān //diśo vidrāvayām āsa śaravarṣeṇa dānavaḥ /sarvasainyāni devānām udyatāstro mahāhave //te prādravanta vitrastā rathebhyo rathinas tadā /sādinaś cāśvapṛṣṭhebhyo bhūmau cāpi padātayaḥ //śrutvā kārmukanirghoṣaṃ visphūrjitam ivāśaneḥ /stambhībhūtā nirutsāhā gatasattvā ivābhavan /sasainyo 'nugato nityaṃ balaṃ yatra samāviśāt //sarvasainyāni bhītāni nivyalīyanta saṃyuge //virocanabhayatrastā rathebhyo rathinas tadā /padātīnāṃ yayuḥ saṃghā yatra devaḥ śacīpatiḥ //viṣvaksenasya sādhyasya sarvataḥ sa mahābalaḥ /pādarakṣasahasrāṇi nijaghāna caturdaśa //aśvavṛndeṣu nāgeṣu rathānīkeṣu cābhibhūḥ /padātīnāṃ ca saṃgheṣu vinighnan pratyadṛśyata //vitatya śyenavat pakṣau sarvataḥ sa varūthinīm /bhittvā bhittvā mahābāhuḥ śirāṃsy ājāv akṛntata //sādinaś ca padātāś ca hataśeṣā rathās tathā /viṣvaksenena sahitā virocanam abhidravan //te 'sicarmagadāśakti+ parighaprāsatomaraiḥ /tam ekam abhyadhāvantaṃ siṃhanādaṃ pracakrire //tataḥ so 'siṃ samudyamya javam āsthāya dānavaḥ /cakarta rathinām ājau śirāṃsi ca dhanūṃṣi ca //rathanāgāśvavṛndeṣu balavān arisūdanaḥ /virocanaś caran mārgān prakārān ekaviṃśatim //bhrāntam udbhrāntam āviddham āplutaṃ viplutaṃ plutam /saṃpātaṃ samudīrṇaṃ ca darśayām āsa dānavaḥ //kecid varāsinā rugṇā dānavena mahātmanā /vineduś chinnavarmāṇo nipetuś ca gatāsavaḥ //chinnapṛṣṭhā hatārohā dānavena mahātmanā /vidrutāḥ svāny anīkāni jaghnus tridaśavāraṇāḥ //nipetur urvyām ākāśān nikṛttā dṛḍhadhanvinā /vividhās tomarāś cāpā mahāmātraśirāṃsi ca /pratīpam āharan nāgān aśvāṃś ca dṛḍhavikramān /cakarta rathinām ājau śirāṃsi ca dhanūṃṣi ca //āplutya rathinaḥ kāṃścit parāmṛśya mahābalaḥ /sūtāṃś ciccheda khaḍgena rathān api ca dānavaḥ //muhur utpatato dikṣu dhāvataś ca yaśasvinaḥ /mārgāṃś carita vai citrān vyasmayanta tato 'surāḥ //nijaghāna padā kāṃścid ākṣipyānyān apothayat /khaḍgena cānyāṃś ciccheda nādenānyāṃś ca bhīṣayat //ūrustambhagṛhītāś ca prapatanty apare bhuvi /apare daityam ālokya bhayāt prāṇān avāsṛjan //tasmiṃs tathā vartamāne yuddhe mahati dāruṇe /rathaughavājināgānāṃ surāṇāṃ ca mahākṣaye //surāṇāṃ kampajanana+ kalpāntasadṛśo bhuvi //kujumbho dānavaśreṣṭho hy aṃśam ādityam āhave /yodhayām āsa samare vṛṣaḥ prativṛṣaṃ yathā /jaghānācalasaṃkāśo mattavāraṇavikramaḥ //sphuradbhir niśitais tīkṣnaiḥ śarair bahubhir āśugaiḥ /devasenāsahasrāṇi sarathāni mahāhave /tasya bāṇapathaṃ prāpya nābhyavartanta sarvaśaḥ //praṇeduḥ sarvabhūtāni babhuḥ satimirā diśaḥ /devānām ajayaḥ kruraḥ pratyapadyata dāruṇaḥ //aṃśaś ca dānavendrasya jaghānottamavikramaḥ /anīkaṃ daśasāhasraṃ kuñjarāṇāṃ tarasvinām //āpatantaṃ gajānīkaṃ kujambho vīkṣya dānavaḥ /gadāpāṇir avārohad rathopasthād ariṃdamaḥ /adrisāramayīṃ gurvīṃ pragṛhya mahatīṃ gadāṃ /abhyadravad gajānīkaṃ vyāditāsya ivāntakaḥ //sa gajān gadayā nighnan vyacarat samare balī /kujambho dānavaśreṣṭho gadāpāṇir balādhikaḥ //viśīrṇadantāṃś ca bahūn bhinnakumbhāṃś ca vāraṇān /akarod dānavaśreṣṭha uddiśyoddiśya tān balī //viśīrṇadantā bahavo bhinnakumbhās tathāpare /kujambhenārdinā nāgā vyadravanta diśo daśa //kujambhasya ca ye 'mātyā dānavā ghoravikramāḥ /nārācair vividhais tīkṣṇair apāsya gajayodhinaḥ //kṣuraiḥ kṣuraprair bhallaiś ca pītair añjalikaiḥ śitaiḥ /ciccheda cottamāṅgāni kujambho dānavottamaḥ //śirobhiḥ prapatadbhiś ca gaganaṃ pratyapūryata /aśmavṛṣṭir ivābhāti bāhubhiś ca sahāṅkuśaiḥ //hṛtottamāṅgāḥ skandheṣu gajānāṃ gajayodhinaḥ /adṛśyanta mahārāja tālā viśiraso yathā //āpatantaṃ mahānāgam aṃśasyāsurasattamaḥ /jaghānaikeṣuṇā kruddhas tataḥ sa vimukho 'bhavat //vigāhyaivaṃ gajānīkaṃ kujambho dānavottamaḥ /vinighnan pravarān sainyān gadayā balināṃ varaḥ //ekapraharābhihatān kujambhena mahāgajān /apaśyanta surāḥ sarve parvatān iva pātitān //kujambhasya ca mārgeṣu viśīrṇās te mahāgajāḥ /vajrāhatā ivendreṇa viśīrṇā iva parvatāḥ //apaśyaṃs tridaśāḥ sarve mūrtimantam ivāntakam /gandhādevāsya dīryante siṃhasyevetare mṛgāḥ //sa babhau tāṃ gadāṃ bibhrat prokṣitāṃ gajaśoṇitaiḥ /vyāditāsyo 'nadat kruddho raudrarūpo bhayānakaḥ /yathā hi bhagavān kruddhaḥ prajānāṃ saṃkṣaye purā /vikrīḍamāno gadayā raṇamadhye mahāsuraḥ //gopāla iva daṇḍena kālayan sa mahāgajān /kruddhaṃ kālam ivākāśe daṇḍam udyamya dānavam /apaśyanta surāḥ sarve kujambhaṃ bhīmavikramam //hatārohās tu tatrānye prabhinnā vāraṇottamāḥ /te hanyamānā gadayā bāṇaiś ca bhṛśavikṣatāḥ //asahantaḥ kujambhasya gadāvegaṃ mahāhave /svāny anīkāni mṛdnantaḥ prādravanta mahāgajāḥ //mahāvāta ivābhrāṇi vidhaman gadayā gajān /abhyadhāvad gajānīkaṃ vyāditāsya ivāntakaḥ /atiṣṭat samare daityaḥ kālaḥ saṃvartako yathā //tataḥ sarvāṇi sainyāni devarājasya śāsanāt /abhyadravanta ditijān nandanto bhairavān ravān //gadayā hanyamānāni bāṇakṣatavapūṃṣi ca /taṃ balaugham aparyantaṃ devānāṃ sudurāsadam /āpatantam apāraṃ ca samudram iva parvaṇi /rathanāgāśvakalilaṃ śaṅkhaduṃdubhinisvanam //āpatantaṃ suduṣpāraṃ rajasā sarvato vṛtam /sainyasāgaram akṣobhyaṃ veleva makarālayam //tad āścaryam apaśyanta aśraddheyam ivādbhutam /rathanāgāśvakalilaṃ samudīrṇaṃ mahābalam /udīrṇāṃ pṛtanāṃ sarvāṃ sāśvāṃ sarathakuñjarām //āvārya samare 'tiṣṭhat kujambhas tarasā balī /sainyārṇavaṃ devatānāṃ girir merur ivācalaḥ /anīkinīṃ kujambhas tu gadayā saṃnyavārayat //sā tathā vāritā senā vihvalābhūn nirudyamā /tasmiṃs tathā vartamāne saṃprahāre sudāruṇe /asilomā hariś caiva jaghnatus tau parasparam //asilomā tu balavān dānavo dānavādhipaḥ /devasainyasya sarvasya dhūmaketur ivotthitaḥ /tapaty arka ivāmoghaḥ surasainyāni saṃyuge //sahasraraśmipratimo dānavasya rathottamaḥ /śarair megha ivāvarṣad devānīkaṃ pratāpavān //śaraugharaśmibhir dīptaiḥ pratapad ghoravikramaḥ /raudraḥ krūro durādharṣo durvāryo dhvajinīmukhe //yudhyate daivataiḥ sārdhaṃ grasamāna iva prabhuḥ /ugreṣur ugravadano mṛdyamāno mahāgajān //surāṇām uttamāṅgāni pracinoti mahābalaḥ /grasan daivatasainyāni śaradaṃṣṭraḥ pratāpavān //śakracāpamahācāpo mahāmegha ivāsuraḥ /asijihvaś cakrahastaś cāpavyāttānano 'suraḥ /paraśvadhanakhaḥ śrīmān mṛdaṅgāpūritadhvaniḥ //tiṣṭhate dānavaśreṣṭhaḥ saṃyuge vyāghravad balī /pṛṣatkavṛṣṭimān ghoro jyāmeghaḥ stanayitnumān /śakracāpamahācāpo mahāmegha ivāsuraḥ //maurvīghoṣaḥ stanayitnuḥ pṛṣatkaprathito mahān //dhanur vidyudguṇāṭopo mahāmegha ivāparaḥ /iṣvastrasāgaro ghoro bāhugrāho durāsadaḥ //kārmukormitaraṅgaugho bāṇāvartamahāhradaḥ /gadāsimakaro raudro jyāvelaḥ śikṣito 'rṇavaḥ //padātimīnaḥ sumahān garjitotkruṣṭaghoṣavān /hayān gajān padātīṃś ca rathāṃś ca tarasā bahūn //nyamajjayat sa samare paravīrān mahārathān /aplāvayat sa devaughān dāruṇo dānaveśvaraḥ //prāmardata yudhi śrīmān yudhi śreṣṭo yudhi sthitaḥ /apaṣyaṃs tridaśāḥ sarve śuddhajāmbūnadaprabham //saṃnaddhaṃ tatra yudhyantaṃ jvalantam iva pāvakam /madhyaṃdinagataṃ sūryaṃ jvalantam iva tejasā /na śekuḥ sarvabhūtāni dānavaṃ prasamīkṣitum //yathā prarūḍhe gharmānte dahet kakṣaṃ hutāśanaḥ /tathā suravarān daityo dahate balatejasā //devānāṃ dānavānāṃ ca balaṃ nardati dāruṇam /vimūḍham abhavat sarvam ākulaṃ ca samantataḥ //tataḥ śūrā balodagrā hastyaśvarathadhūrgatāḥ /āryāṃ buddhiṃ samādāya na tyajanti mahāraṇam //tad utpiñjalakaṃ yuddhaṃ abhaval lomaharṣaṇam /devadānavayoḥ saṃkhye rudhirasrāvakardamam /na diśaṃ pratyajānanta bhayagrāhanipīḍitāḥ //astraghātāṃś ca vividhān dānavānāṃ tadā raṇe /anyonyaṃ mūḍhacittās te nijaghnur vyākulīkṛtāḥ /svān parān nābhijānanti vimūḍhāḥ śastrapāṇayaḥ //śiroruheṣu saṃgṛhya kaścic chūrasya saṃyuge /śūraś chinatti mūrdhānaṃ saṃdaṣṭauṣṭhapuṭānanam //bāhubhir muṣṭibhiś caiva vajrakalpaiḥ sudāruṇaiḥ /praharanti raṇe vīrā āttaśastrāḥ parasparam //yodhaprāṇahare raudre svargadvāravighaṭṭane /saṃkule tumule yuddhe vartamāne mahābhaye //hayo hayaṃ gajo nāgaṃ vīro vīraṃ mahāhave /abhyadravañ jighāṃsanto hy asamañja samāhave //abhidudrāva vegena nyahanac caivam antikāt /asurāś ca surāś caiva vikramāḍhyā mahārathāḥ /juhvataḥ samare prāṇān nijaghnur itaretaram //muktakeśā vikavacā virathāś chinnakārmukāḥ /hastaiḥ pādaiś ca yudhyante dānavās tridaśaiḥ saha //haris tu niśitaṃ bhallaṃ preṣayām āsa saṃyuge /sa tasya ghanuṣaḥ koṭiṃ chittvā bhūmāv apātayat /punaś cāpi pṛṣatkānāṃ śatāni nataparvaṇām /prāhiṇot sahasā tasya dānavendrasya saṃyuge //tasya dehe vimuktās te mārutena samīritāḥ /magnārdhakāyā viviśuḥ pannagā iva parvate //sa tair nipatitair gātraiḥ kṣaradbhir asṛg avyayam /babhau daityo mahābāhur merur dhātum ivotsṛjan //punaś cāpi pṛṣatkānāṃ śatāni nataparvaṇām /tato 'silomā saṃkruddhaḥ pragṛhyānyan mahad dhanuḥ /rukmapuṅkhāṃś ca niśitān preṣayām āsa sāyakān //tais tu marmasu vivyādha sarpānalaviṣopamaiḥ /gātraṃ saṃchādayām āsa mahābhrair iva parvatam //sarvāṅgeṣu havir devān dānavo baladarpitaḥ /bhūyaḥ saṃdhāya ca śaraṃ mumocāntakasaṃnibham /bhūyaś ca saṃdhayām āsa sapuṅkhākālasaṃnibhaḥ /supuṅkhaṃ sūryasaṃkāśaṃ bāṇam apratimaṃ raṇe //tena bāṇaprahāreṇa saṃyuge bhīmakarmaṇā /mumoha sahasā devo bhūmau cāpi papāta ha //tato hāhākṛtāḥ sarve deve bhūtalam āśrite /tataḥ sa marmābhihato vepamāna ivāpatat /jagat sadevam āvignaṃ yathārkapatane tathā //parivāraṃ tu samare tasya hatvā mahāsuraḥ /ekatriṃśat sahasrāṇi yodhānāṃ dānavottamaḥ //jayaśriyā sevyamāno dīpyamāna ivācalaḥ /pragṛhya kārmukaṃ ghoraṃ gataḥ śakrarathaṃ prati //tatraiva tu mahāyuddhe sasainyāv aśvināv ubhau /prayuddhau saha vṛtreṇa balinā devatāriṇā //bāṇakhaḍgadhanuṣpāṇiḥ samare tyaktajīvitaḥ /āsādya so 'śvinau daityaḥ sthito girir ivācalaḥ //tataḥ śaṅkham upādhmāya dviṣatāṃ lomaharṣaṇam /jyāghoṣatalaśabdaiś ca sarvabhūtāny amohayat //tataḥ saṃhṛṣṭaromāṇaḥ śaṅkhaśabdaṃ viśuśruvuḥ /yakṣarākṣasadevaughā vṛtrasyāpi ca nisvanam //gadātomaranistriṃśa+ śaktiśūlaparaśvadhāḥ /pragṛhītā vyarājanta yakṣarākṣasabāhubhiḥ //taiḥ prayuktān mahākāyaiḥ śūlaśaktiparaśvadhān /bhallair vṛtraḥ praciccheda bhīmavegaravais tathā /antarikṣacarāṇāṃ ca bhūmiṣṭhānāṃ ca garjatām /śarair vivyādha gātrāṇi devānāṃ priyadarśanaḥ //vṛtrāsurabhujotsṛṣṭair bahudhā yakṣarakṣasām /tatrāyudhabhujotsṛṣṭā bahudhā yakṣarākṣasāḥ /nikṛttāny eva dṛśyante śarīrāṇi śirāṃsi ca //atha raktamahāvṛṣṭir abhyavartata medinīm /gadāparighabhinnānāṃ devānāṃ gātrasaṃbhavā //pracchādayantaṃ bāṇaughair vṛtraṃ bhīmaparākramam /dadṛśuḥ sarvabhūtāni bhānumantam ivāṃśubhiḥ //tīkṣṇaraśmir ivādityaḥ pratapan sarvadevatāḥ /avidhyat sabalān kruddhaḥ sāyakair marmabhedibhiḥ //nadato vividhān nādān arditasyāpi sāyakaiḥ /na moham asurendrasya dadṛśus tridaśā raṇe //te 'sicarmagadābhiś ca parighaprāsatomaraiḥ /paraśvadhaiś ca śūlaiś ca pravavarṣur mahārathāḥ //tato vṛtraḥ susaṃkruddhas tais tadābhyardito balāt /vrtrāsuras tu saṃkruddhas tvaramāṇo mahābalaḥ /abhyavarṣac chitair bāṇais tān sarvān satyavikramaḥ //tena vitrāsitā devā viprakīrṇamahāyudhāḥ /ghoram ārtasvaraṃ cakrur vṛtrāsurabhayārditāḥ //utsṛjya te gadāśakti+ śūlarṣṭiparighāśanīn /uttarāṃ diśam ājagmus trāsitā dṛḍhadhanvanā //tataḥ śūlagadāpāṇir vyūḍhorasko mahābhujaḥ /prāvartata raṇe vṛtras trāsayānaś carācarān //tatraikas tu mahābāhur asiśūladharaḥ prabhuḥ /abhyadhāvata daityendraṃ vṛtram apratimaṃ raṇe //gṛhītacāpo vegena prabhinna iva vāraṇaḥ /tam āpatantaṃ saṃprekṣya prabhinnam iva vāraṇam /vatsadantais tribhiḥ pārśve vivyādhāsurasattamam //so 'tividdho maheṣvāsaḥ śarair amitavikramaḥ /gadāṃ jagrāha balavān gadāyuddhaviśāradaḥ //tāṃ pragṛhya mahābhīmām adrisāramayīṃ dṛḍhām /aśvinaṃ sahasāgamya tāḍayām āsa vīryavān //dīpyamānaṃ tataḥ śūlam aśvī suvipulaṃ dṛḍham /prāsṛjad vṛtradaityāya sa haropamavikramaḥ //bhaṅktvā śūlaṃ gadāgreṇa gadāyuddhaviśāradaḥ /aśvinaṃ sahasā bhartsya garutmān iva pannagam //so 'ntarikṣāt samutpatya vidhūya mahatīṃ gadām /nāsatyopari cikṣepa giriśṛṅgopamāṃ balī //gadayābhihataḥ so 'śvī tyaktvā śūlam anuttamam /prayātaḥ sahasā tatra yatra yudhyati vāsavaḥ //parājitya tu saṃgrāme so 'śvinaṃ bhīmavikramam /jayaśriyā sevyamāno vṛtro yuddhe vyavasthitaḥ //tatraiva tu mahāyuddhe raṇājir devasattamaḥ /yudhyate saha daityena ekacakreṇa dhīmatā //pracchādya rathapanthānam utkrośantaṃ mahāravam /ekacakrasya sainyaṃ tac charavarṣair avākirat //mahāsurā mahāvīryā mahāpaṭṭasayodhinaḥ /śūlāni ca bhuśuṇḍīś ca kṣipanti sma mahāraṇe //tac chūlavarṣaṃ sumahad gadāśaktisamākulam /aśivaṃ ditijair muktaṃ durnivāryaṃ carācaraiḥ //anyonyam abhyavarṣanta devāsuragaṇā yudhi /mahādriśikharākārā vīryavanto mahābalāḥ //turaṃgamāṇāṃ tu śataṃ tasya yuktaṃ mahārathe /mahāsuravarasyeva hiraṇyakaśipor yudhi //teṣāṃ ca raṇapātena cakranemisvanena ca /tasya bāṇanipātaiś ca hatā vai śataśaḥ surāḥ //tataḥ sa laghubhiś citraiḥ śaraiḥ saṃnataparvabhiḥ /āyudhān acchinat kruddhaḥ śataśo 'tha sahasraśaḥ //vadhyamānāḥ śarais tīkṣṇai rathadviradavājinaḥ /gamitāḥ prakṣayaṃ kecit tridaśair dānavā raṇe //tataḥ prakṣīyamāṇāṃs tān utprekṣya ca dite sutāḥ /tyaktvā prāṇān nyavartanta pragṛhītavarāyudhāḥ //te diśo vidiśaś caiva pratirudhya prahāriṇaḥ /abhyaghnan niśitaiḥ śastrair devān ditisutā raṇe //raṇājir jvalitaṃ ghoraṃ paramaṃ tigmatesam /mumocāstraṃ mahābāhur mathanaṃ nāma saṃyuge //tataḥ śastrāṇi śūlāni niśitāni sahasraśaḥ /astravīryeṇa mahatā ditijaḥ saṃpracicchide //chittvā śūlāṃś ca tān sarvān ekacakro mahāsuraḥ /abhyavidhyata taṃ sādhyaṃ daśabhir niśitaiḥ śaraiḥ //astravegaṃ nihatyaivaṃ so 'strais tasyānusainikān /jvalitair aparaiḥ śīghrais tān avidhyat sahasraśaḥ //teṣāṃ chinnāni gātrāṇi visṛjanti sma śoṇitam /prāvṛṣīvātivṛṣṭāni śṛṅgāni dharaṇībhṛtām //indrāśanisamasparśair vegavadbhir ajihmagaiḥ /ditijaiḥ kālyamānās te vitresuḥ surasattamāḥ //ekacakro raṇe tiṣṭhann apaśyad gajayūthapān /varābharaṇanirhrādān samudrasamanisvanān //mattān suvihitān dṛptān mahāmātrair adhiṣṭhitān /kulīnān vīryasaṃpannān pratidviradaghātinaḥ //śikṣitān gajaśikṣāyām airāvatasamān yudhi /nyahanat surasainyasya gajān gaja ivāsuraḥ //vikṣaranto mahānāgān bhīmavegāṃs tridhā madam /meghas tanitanirghoṣān mahādrīn iva cotthitān //sahasrasaṃmitān divyāñ jāmbūnadapariṣkṛtān /suvarṇajālair vitatāṃs taruṇādityavarcasaḥ //ekacakro gadāpāṇir balavān gadinām varaḥ /utsārayām āsa gajān mahābhrāṇīva mārutaḥ //nihatya gadayā sarvāṃs tān gajān gajamardanaḥ /bhūyo 'śvasaṃghān balino niraikṣata mahāsuraḥ //śukavarṇān ṛśyavarṇān mayūrasadṛśāṃs tathā /pārāvatasavarṇāṃś ca haṃsavarṇāṃs tathaiva ca //mallikākṣān virūpākṣān krauñcavarṇān manojavān /aśvasainyaṃ mahābāhus tad apratimapauruṣaḥ /niṣūdayām āsa balī gadayā bhīmavikramaḥ //raṇājis tasya samare sarvān dṛṣṭvāsuradviṣaḥ /acintyavikramaḥ śrīmān abhyayād devavāhinīm //gadāyuddheṣu kuśalo rathena rathayūthapaḥ /hṛṣṭasainyo mahābāhuḥ prasthitaḥ śakrasaṃnidhau //triṃśacchatasahasrāṇi prāṇināṃ vinihatya saḥ /raṇe 'tiṣṭhata daityendro vidhūma iva pāvakaḥ //tasminn eva tu saṃgrāme balodrikto mahāsuraḥ /mṛgavyādhaṃ mahātmānaṃ yodhayaty ajitaṃ raṇe //mṛgavyādhasya rudrasya mahāpāriṣadās tataḥ /samutpetur balaṃ dṛṣṭvā hutāgnisamatejasaḥ //gajair mattai rathair divyair vājibhiś ca mahājavaiḥ /astraiś ca niśitais tīkṣṇaiḥ śaraiś cānalasaṃnibhaiḥ //tatas te dadṛśur vīrā dīpyamānaṃ mahāsuraṃ /raśmivantam ivodyantaṃ svatejoraśmimālinam //saṃgrāmasthaṃ mahāvegaṃ mahāsattvaṃ mahābalam /mahāmatiṃ mahotsāhaṃ mahākāyaṃ mahāsuram //taṃ saṃīkṣya mahāyodhaṃ dikṣu sarvāsv avasthitam /tataḥ praharaṇair ghorair abhipetuḥ samantataḥ //tasya sarvāyasās tīkṣṇāḥ śarāḥ pītamukhāḥ śitāḥ /śirasy adripratīkāśe mṛgavyādhena pātitāḥ //taiś ca saptabhir āviṣṭaḥ śaraiḥ śirasi cārpitaiḥ /utpapāta tadā vyomni diśo daśa vinādayan //tatas taṃ tridaśo vīraḥ sarathaḥ sajyakārmukaḥ /anuvavrāja saṃhṛṣṭaḥ khaṃ tadā sa mahābalaḥ //avarṣad girisaṃkāśaṃ vegavān sa mahābalaḥ /asuraṃ chādayām āsa taṃ vyomni śaravṛṣṭibhiḥ /vṛṣṭimān iva jīmūto nidāghānte dharādharam //ardyamānas tatas tena mṛgavyādhena dānavaḥ /cakāra ninadaṃ ghoram ambare jalado yathā //sa dūraṃ sahasotpatya mṛgavyādharathaṃ prati /nipapāta mahāvegaḥ pakṣavān vai girir yathā //babhañja ca tato daityo bhagneṣākūbaraṃ rathaṃ /mṛgavyādhaḥ parityajya sthito bhūmau mahābalaḥ //virathaṃ prekṣya rudraṃ tu tasya pāriṣadāḥ śubhāḥ /utthitā ghoraraktākṣā vyomni mudgarapāṇayaḥ //sa tu taiḥ sahasotthāya viṣṭhito vimale 'mbare /mudgarair ardito bhīmair vṛkṣaḥ paraśubhir yathā //teṣāṃ vegavatāṃ vegaṃ nihatya sa mahāsuraḥ /nipapāta punar bhūmau suparṇasamavikramaḥ //sa sālavṛkṣam utpāṭya mahāśākhaṃ mahābalaḥ /sarvān pāriṣadān saṃkhye sūdayām āsa dānavaḥ //sa tair vikṣatadehas tu rudhiraughapariplutaḥ /śuśubhe dānavaśreṣṭho bālasūrya ivoditaḥ //athotpāṭya gire śṛṇgaṃ samṛgavyālapādapam /jaghāna tān pāriṣadān samare dānaveśvaraḥ //tatas teṣv avasanneṣu mahāpāriṣadeṣu vai /balaṃ tad avaśeṣaṃ sa nāśayām āsa vīryavān //aśvair aśvān gajair nāgān yodhān yodhai rathān rathaiḥ /dānavaḥ sūdayām āsa yugānte 'ntakavat prajāḥ //hatair aśvaiś ca nāgaiś ca bhagnākṣaiś ca mahārathaiḥ /tridaśaiś cābhavad bhūmī ruddhamārgā samantataḥ //evaṃbalaḥ sa daityendro mṛgavyādhaś ca vīryavān /yudhi prayuddhau balinau prabhinnāv iva vāraṇau //tatraiva yudhyate rudro dvitīyo rāhuṇā saha /viśrutas triṣu lokeṣu krodhātmā aja ekapāt //tat tadā sumahad yuddhaṃ tumulaṃ lomaharṣaṇam /āsīt pratibhayaṃ raudraṃ vīrāṇāṃ jayam icchatām //devadānavadehais tu dustarā keśaśāḍvalā /śarīrasaṃghātavahā prasṛtā lohitāpagā //ājaghānātha saṃkruddho rudro raudrākṛtiḥ prabhuḥ /rāhuṃ śatamukhaṃ yuddhe śatrusainyavidāraṇam //tasya kāñcanacitrāṅgaṃ rathaṃ sāśvaṃ sasārathim /jaghāna samare śrīmān kruddho daityasya sāyakaiḥ //tasya pāriṣadas tv eko rathaśaktyā mahābalaḥ /bibheda samare hṛṣṭo dānavaṃ taṃ stanāntare /sa bhinnagātro rudreṇa tathā pāriṣadair api //rudrasya ratham āyāntaṃ sa rāhur dānavottamaḥ /pramamātha talenāśu sahasā krodhamūrchitaḥ //bhinnagātraḥ śarais tīkṣṇai rudreṇāmitatejasā /meruṃ sūrya ivāṃśubhiḥ |hatair dānavamukhyais tu @rudrapāriṣadān sarvān nijaghāna mahāsuraḥ //sṛjantaṃ śaravarṣāṇi dānavaṃ ghoradarśanam /bibheda samare rudraḥ śaraiḥ saṃnataparvabhiḥ //vartamāne mahāghore saṃgrāme lomaharṣaṇe /rudhiraughā mahāvegā mahānadyaḥ prasusruvuḥ //dānavaḥ samare rudraṃ nīlāñjanacayopamaḥ /nirbibheda śarais tīkṣṇair meruṃ sūrya ivāṃśubhiḥ //hatair dānavamukhyaiś ca śaktiśūlaparaśvadhaiḥ /patitaiḥ parvatābhaiś ca dānavaiḥ kāmarūpibhiḥ //tataḥ sa rudraḥ samare muṣṭinābhihatas tadā /papāta sarathaḥ sāśvaḥ purāṭṭa iva bhūtale //vartamāne mahāghore saṃgrāme lohamarṣaṇe /virejus te tadā daityāḥ puṣpitā iva kiṃśukāḥ /rudhirodā mahāvegā mahānadyaḥ prasuśruvuḥ /mahābherīmṛdaṅgānāṃ paṇavānāṃ ca nisvanaiḥ //śaṅkhaveṇusvanonmiśraḥ saṃbabhūvādbhutopamaḥ /hatānāṃ svanatāṃ tatra daityānāṃ cāpi nisvanaiḥ /surāṇām asurāṇāṃ ca saṃbabhūva mahāsvanaḥ //turaṃgamakhurotkīrṇaṃ rathanemisamuddhatam /rurodha mārgaṃ yodhānāṃ cakṣūṃṣi ca dharārajaḥ //śastrapuṣpopahārā sā tatrāsīd yuddhamedinī /āsīt pratibhayaṃ raudraṃ vīrāṇāṃ jayam icchatāṃ //devadānavadehais tu dustarābhūd raṇotkaṭā /śarīrasahane rūḍhā prasṛtā lohitā nadī //durdarśā durvigāhyā ca māṃsaśoṇitakardamā //bhagnaiḥ khaḍgair gadābhiś ca śaktitomarapaṭṭiśaiḥ /bhagnaiḥ khaḍgagadāśakti+ tomarāsiparaśvadhaiḥ /apaviddhaiś ca bhagnaiś ca rathaiḥ sāṃgrāmikair hataiḥ //nihataiḥ kuñjarair mattais tathā tridaśadānavaiḥ /cakrākṣayugaśastraiś ca bhagnair avanipātitaiḥ /babhūvāyodhanaṃ ghoraṃ piśitāśanasaṃkulam //aṣṭāśītisahasrāṇi rathās tatra hatāḥ kila /nāgā lakṣaṃ hatā rājann aśvā lakṣatrayaṃ nṛpa //utpetuś ca kavandhāni dikṣu sarvāsu saṃyuge /anyonyabaddhavairāṇāṃ daityānāṃ jayagṛddhinām /saṃprahāras tadā yuddhe vartate 'tibhayaṃkaraḥ //sainyānāṃ saṃprayuktānāṃ śūrāṇām anivartinām /ajasya caikapādasya rāhoś caiva mahātmanaḥ //teṣāṃ tu tatra patatāṃ kruddhānām atinisvanaḥ /udvarta iva bhūtānāṃ samudrāṇāṃ ca śuśruve //tatraikas tu sadhūmrākṣaḥ śrīmān rudro munīśvaraḥ /bibheda keśinaṃ śaktyā gadāpaṭṭisaśūladhṛk //nānāpraharaṇā ghorā bhīmākṣā bhīmadarśanāḥ /nipetū rudradayitā mahāpāriṣadās tadā //ratham āsthāya ca śrīmāṃs taptakāñcanakuṇḍalaḥ /dānavaiḥ saṃvṛtaḥ keśī yudhyate yudhi durjayaiḥ //tasya saṃgrāmaśauṇḍasya saṃgrāmāgre yuyutsavaḥ /niṣpetur ugravīryasya jvālā hi prasṛtā mukhāt //sa tu siṃhāñcitaskandhaḥ śārdūlasamavīkramaḥ /mahājaladasaṃkāśo mṛdaṅgadhvaninisvanaḥ //tasya niṣpatamānasya dānavaiḥ saṃvṛtasya vai /babhūva sumahānādaḥ kṣobhayaṃs tridivaṃ tadā //tena śabdena vitrastā tridaśānāṃ mahācamūḥ /drumaśailapraharaṇā yoddhum evābhyavartata //teṣāṃ ca devadaityānāṃ yuyutsūnāṃ parasparam /saṃnipātaḥ sutumulo raudro lokabhayāvahaḥ //teṣāṃ yuddhaṃ mahāghoraṃ saṃjajñe lomaharṣaṇam /devadānavasaṃghānāṃ prāṇāṃs tyaktvā mahāhave //sarve hy atibalāḥ śūrāḥ sarve parvatasaṃnibhāḥ /sarve sarvāstravidvāṃsaḥ sarve sarvāyudhodyatāḥ /tridaśā dānavāś caiva parasparajighāṃsavaḥ //teṣāṃ ninadatāṃ śabdaḥ saṃyuge meghanisvanaḥ /śuśruve 'timahāghoṣo garuḍasyeva gacchataḥ /śuśruve 'timahāghoraś carasthāvarakampanaḥ //reṇuś cāruṇasaṃkāśaḥ sabhīmaḥ samapadyata /udbhūto devadaityaughaiḥ saṃrurodha diśo daśa //anyonyaṃ rajasā tena kauśeyāruṇapāṇḍunā /saṃvṛtā bahurūpeṇa dadṛśur na sma kiṃcana //na dhvajo na patākā vā na varma turago 'pi vā /āyudhaṃ syandanaṃ vāpi dṛśyate naiva sārathiḥ //sa śabdas tumulas teṣām anyonyam abhidhāvatām /nipetur ugravīryasya jvālā hi prasṛtā mukhāt //sa tu siṃharṣabhaskandhaḥ śārdūlasamavikramaḥ /mahājaladasaṃkāśo mahājaladanisvanaḥ //tasya niṣpatamānasya dānavaiḥ saṃvṛtasya ca /śrūyate tumulaḥ śabdo na rūpāṇi cakāśire //dānavās tatra saṃkruddhā dānavān eva jaghnire /tridaśās tridaśāṃś caiva nijaghnus tumule tadā //te parāṃś ca vinighnantaḥ svāṃś ca yuddhe mahāsurān /rudhirārdrāṃ tathā cakrur medinīm asurāḥ surāḥ //tatas tu rudhiraugheṇa saṃsiktaṃ mṛditaṃ rajaḥ /śarīraśatasaṃkīrṇaṃ babhūva sumahāraṇam //śūlaśaktigadākhaṅga+ parighaprāsatomaraiḥ /tridaśā dānavāś caiva jaghnur anyonyam āhave //bāhubhiḥ parighākārair nighnantaḥ parvatais tadā /rudrapāriṣadān sarvān sūdayanti sma dānavāḥ //rudrapāriṣadāś caiva mahādrumamahāśmabhiḥ /vyadārayann atikramya śastraiś cādityavarcasaiḥ //etasminn antare kruddhaḥ keśī dānavasattamaḥ /saṃgrāmamarṣī ghoraḥ sa svāny anīkāni harṣayan /teṣāṃ paramasaṃkruddho vajram astram udīrayat //vajreṇāstreṇa divyena śastreṇa ca mahātmanā /mahāpāriṣadāḥ sarvaṃ nihatā yudhi durjayāḥ //vajrāstrapīḍitā bhrāntā rudrapāriṣadā yudhi /viprakīrṇadrumāḥ petuḥ śailā vajrahatā iva //evaṃ tat tumulaṃ yuddham abhaval lomaharṣaṇam /keśinaḥ saha rudreṇa tad adbhutam ivābhavat //vṛṣaparvā tu daityendro viśvam adbhutadarśanam /niṣkumbhaṃ yodhayām āsa lohitārkasamadyutim //krodhamūrchitavaktras tu dhunvan paramakārmukam /dhvajinīṃ prekṣya śatrūṇāṃ sārathiṃ tvarito 'bravīt //atraiva tāvat tvaritaṃ nayemaṃ sārathe ratham /ete hi devāḥ sahitā ghnanti naḥ samare balam //etān nihantum icchāmi samaraślāghino raṇe /etair hi dānavānīkaṃ kṛtacchidram idaṃ mahat //tataḥ prajavitāśvena rathena rathināṃ varaḥ /arīn abhyahanat kruddhaḥ śarajālair mahāsuraḥ //tasya vikramataḥ saṃkhye dānavendrasya dhīmataḥ /na sthātuṃ devatāḥ śaktāḥ kiṃ punar yoddhum āhave /atyarthaṃ vai raṇe śūrāḥ saṃgrāmeṣv anivartinaḥ /vṛṣaparvavinirbhinnāḥ sarva evābhidudruvuḥ //vṛṣaparvavinirbhiṇṇā vineduś cātra sarvaśaḥ /tān mṛtyuvaśam āpannān vaivasvatavaśaṃ gatān /samīkṣya nihatāñ jñātīn avatasthe mahāsuraḥ //niṣkumbhaṃ tatra taṃ dṛṣṭvā sarve te tridaśottamāḥ /sametya sahitāḥ sarve taṃ drutaṃ paryavārayan //vyavasthitaṃ ca niṣkumbhaṃ taṃ dṛṣṭvā tridaśottamāḥ /babhūvur balavanto vai tasyāstrabalatejasā //vṛṣaparvā tu śailābhaṃ niṣkumbhaṃ samare sthitam /mahendra iva dhārābhiḥ śaravarṣair avākirat //acintayitvā tu śarāñ śarīre patitān bahūn /sthitaś ca pramukhe śrīmān sasainyaḥ sa mahābalaḥ //sa prahasya mahātejā vṛṣaparvāṇam āhave /abhidudrāva vegena kampayann iva medinīm //tasya tv ādhāvamānasya dīpyamānasya tejasā /babhūva rūpaṃ durdharṣaṃ dīptasyeva vibhāvasoḥ //rathaṃ tyaktvā sa tu śrīmān sakrodhaḥ kamalekṣaṇaḥ /vṛkṣam utpāṭayām āsa mahāśākhaṃ mahocchrayam /tataś cikṣepa taṃ vṛkṣaṃ niṣkumbho vṛṣaparvaṇaḥ //taṃ gṛhītvā mahāvṛkṣaṃ pāṇinaikena dānavaḥ /vinadya sumahānādaṃ bhrāmayitvā ca vīryavān //sagajān sagajārohān sarathān rathinas tathā /jaghāna dānavas tena śākhinā tridaśāṃs tadā //tam antakam iva kruddhaṃ samare prāṇahāriṇam /vṛṣaparvāṇam āsādya tridaśā vipradudruvuḥ //tam āpatantaṃ saṃkruddhaṃ tridaśānāṃ bhayāvaham /ālokya dhanvī niṣkumbhaś cukrodha ca nanāda ca //sa tatra niśitair bāṇair viṃśadbhir marmavedhibhiḥ /nirbibheda mahāvīryo niṣkumbho dānavādhipam //śaraśaktibhir ugrābhir daityānām adhipaṃ prabhum /daityānām atha niṣkumbhaḥ śaraśaktibhir arditaḥ /tato daityo 'bhavat kruddho dānavānāṃ camūmukhe /bibheda niśitair bāṇaiḥ niṣkumbhaṃ dānavottamaḥ //viddhaḥ samaramadhyastho rudhiraṃ prāsravad bahu //udvignā muktakeśāś ca bhagnadarpāḥ parājitāḥ /śvasanto dudruvuḥ sarve bhayād vai vṛṣaparvaṇaḥ //anyonyaṃ pramamanthus te trāsitā vṛṣaparvaṇā /pṛṣṭhatas trāsasaṃvignāḥ prekṣamāṇā muhur muhuḥ //tyaktapraharaṇāḥ sarve kṛtās te vṛṣaparvaṇā /saṃgrāme yuddhaśauṇḍena tadā niṣkumbhasainikāḥ //tatraiva tu mahāvīryaḥ prahrādaḥ kālam āhave /yodhayām āsa raktākṣo hiraṇyakaśipoḥ sutaḥ //tasya dānavavīrasya yuddhakāle jayakriyāḥ /lokanāthe harau viṣṇau jñānagamye jaganmaye /tasya dānavarājasya yuddhakālakṣamāḥ kriyāḥ //cakāra tvarayā yukto bhārgavo vijayāvahāḥ //hutāśanaṃ tarpayato brāhmaṇāṃś ca namasyataḥ /ājyagandhaprativaho mārutaḥ surabhir vavau //srajaś ca vividhāś citrā jayārtham abhimantritāḥ /prahlādasya śubhe mūrdhni ābabandhośanāḥ svayam /kālena saha saṃgrāme prayuddhaḥ sa mahāsuraḥ //prahrādasyātivīryasya śāntiṃ cakre sa bhārgavaḥ /daśa śiṣyasahasrāṇi bhārgavasya mahātmanaḥ /tāni dānavavīrāṇāṃ jepuḥ śāntim anuttamām //atharvāṇam atho divyaṃ brahmasaṃstavacoditam /raṇapraveśasāntiṃ te kramāc cakruś ca dānavāḥ /raṇapraveśasadṛśaṃ karma vaijayikaṃ kṛtam //tataḥ sarvāstraviduṣaḥ samareṣv anivartinaḥ /vidyātapaḥsamāyuktāḥ kṛtasvastyayanakriyāḥ //dhanurhastāḥ kavacino vegenāplutya dānavāḥ /balim abhyarcya rājānaṃ prahradāṃ paryavārayan //āsthāya vipulaṃ divyaṃ rathaṃ pararathārujam /nānāpraharaṇākīrṇaṃ sacakram iva parvatam //tad babhūva muhūrtena kṣveḍitāsphoṭitākulam /meroḥ śikharam ākīrṇaṃ dyaur ivāmbudharāgame //srajaḥ padmapalāśānām āmucya suvibhūṣītāḥ /bāndhavān saṃparityajya nipatanti raṇapriyāḥ //mahāyudhadharaḥ śrīmāñ śubhavarmadharaḥ prabhuḥ /śirastrāṇatanutrāṇī dhanvī paramadurjayaḥ //siṃhaśārdūladarpāṇāṃ nadatāṃ kiṃkiṇīkinām /tasya daityasahasrāṇi prayānty agre mahāraṇe //sainyapakṣahatās tasya rathāḥ paramadurjayāḥ /saptatir vai sahasrāṇi gajās tāvanta eva ca //madhye vyūhodarasthas tu kālanemir mahāsuraḥ /dhanur visphārayan ghoraṃ nanāda prajahāsa ca //tasmiñ śatasahasrāṇi puro yānti mahādyuteḥ /dānavānāṃ balavatāṃ śakrapratimatejasām //sa samaṃ vartamānas tu pakṣābhyāṃ vistṛto mahān /abhavad dānavavyūho durbhedyaḥ sarvadevataiḥ //ṣaṣtiṃ rathasasharāṇi dānavānāṃ dhanurbhṛtām /nānāpraharaṇānāṃ ca parimāṇaṃ na vidyate //gadāparighanistriṃśa+ śūlam udgarapaṭṭisaiḥ /pragṛhītair vyarājanta dānavāḥ parvatopamāḥ //garjanto vinadantaś ca vikrośantaḥ punaḥ punaḥ /ayudhyanta mahāvīryāḥ samareṣv anivartinaḥ //tatra tūryasahasrāṇāṃ saṃjajñe nisvano mahān /hayānāṃ ca gajānāṃ ca garjatām abhitaujasām //duṃdubhīnāṃ ca nirghoṣaḥ parjanyaninadopamaḥ /śuśruve śaṅkhaśabdaś ca paṭahānāṃ ca nisvanaḥ //tena śaṅkhaninādena bherītūryaraveṇa ca /nirghoṣeṇa rathānāṃ ca krośatīva nabhaḥsthalam //sāgarapratimaughena balena mahatā vṛtaḥ /prahrādo 'yudhyata kruddhaḥ kālāntakayamopamaḥ //tasya nādena raudreṇa ghoreṇāpratimaujasaḥ /vineduḥ sarvabhūtāni trailokyavisṛtaiḥ svaraiḥ //antarikṣāt papātolkā vāyuś ca paruṣo vavau /vamantyaḥ pāvakaṃ ghoraṃ śivāś caiva vavāśire //prahrādas tu mahāvīryaḥ prahasan yuddhadurmadaḥ /uvāca vacanaṃ śrīmāṃs tatkālakṣamam uttamam /adyāhaṃ darśayiṣyāmi svabāhubalam ūrjitam /adya madbāṇanihatān devān drakṣyatha saṃyuge //bāndhavā nihatā yeṣāṃ tridaśair iha saṃyuge /adya te nirvapiṣyanti śatrumāṃsāni dānavāḥ //imam adya samudbhūtaṃ reṇuṃ samaramūrdhani /ahaṃ saṃśamayiṣyāmi śatruśoṇitavisravaiḥ //timiraughahatārkaṃ ca sainyareṇvaruṇīkṛtam /ākāśaṃ saṃpatiṣyanti khadyotā iva me śarāḥ //hṛṣṭāḥ saṃparimodadhvaṃ devebhyas tyajyatāṃ bhayam /adyāhaṃ nihaniṣyāmi kālendraṃ dhanuṣā raṇe //toṣayiṣyāmi rājānaṃ baliṃ balavatāṃ varam /tridaśān sagaṇān hatvā raṇe cāntakasaṃnibhān //akṣayāḥ santi me tūṇāḥ śarāś cāśīviṣopamāḥ /sthātuṃ me purataḥ śaktāḥ ke raṇe jīvitepsavaḥ //hatvā ripugaṇāṃs tuṣṭir anurāgaś ca rājasu /hatasya tridive vāso nāsti yuddhasamā gatiḥ //te bhayaṃ pṛṣṭhataḥ kṛtvā raṇe dānavasattamāḥ /nihatyemān arīn sarvān modadhvaṃ nandane vane //evam uktvā mahāsainyaṃ prahrādo dānavottamaḥ /kālasainyaṃ mahāraudraṃ tarasāmardatāsuraḥ //sarvāstravidvāñ śūraś ca nityaṃ cāpy aparājitaḥ /yuddheṣv abhimukho nityaṃ svabāhubaladarpitaḥ //ṣaṣtiṃ rathasahasrāṇi vividhāyudhadhāriṇām /prahrādasyātivīryasya ye tasya tanayā nijāḥ //tais tu kratuśatair iṣṭaṃ vipulair āptadakṣiṇaiḥ /kṣāntā dharmaparā nityaṃ satyavrataparāyaṇāḥ //dātāraḥ priyavaktāro vaktāraḥ śāstravastuṣu /svadāraniratā nityaṃ brahmaṇyāḥ satyasaṃgarāḥ //yaṣṭāraḥ kratubhir nityaṃ nityaṃ cādhyayane ratāḥ /iṣvastrakuśalāḥ sarve bahuśo dṛṣṭavikramāḥ //mattavāraṇavikrāntāḥ śatrusainyapramardakāḥ /dārayantaḥ padākṣepaiḥ sughorān vātarecakān //yuddhotsukadhiyo nityaṃ krodharañjitalocanāḥ /saṃdaṣṭauṣṭhapuṭā daityā vinedur bhīmavikramāḥ //kṣveḍitāsphoṭitaravair anyonyaṃ samaharṣayan /veṇuśaṅkharavaiś caiva siṃhanādaiś ca puṣkalaiḥ //āplutyāplutya sahasā raṇe vavrur anekaśaḥ /tālamātrāṇi cāpāni vikṛṣya sumahābalāḥ //amṛṣyamāṇāḥ sahasā dānavā bāṇapāṇayaḥ /mahāsurair apy ajitā yodhayanti raṇe 'ntakam //prataptahemābharaṇāḥ sarve te śvetavāsasaḥ /dānavā māninaḥ sarve sarve svargābhikāṅkṣiṇaḥ //sarve jayaiṣiṇo vīrāḥ sarve śatruvadhodyatāḥ /śuśubhe sā camūr dīptā patākādhvajamālinī /gajāśvarathasaṃbādhā svargamārgābhikāṅkṣiṇī //tataḥ kālas tu niryāto bhīmo bhīmaparākramaḥ /vinadan sumahākāyo vyādhibhir bahubhir vṛtaḥ //dadarśa mahatīṃ senāṃ dānavānāṃ balīyasām /abhisaṃjātaharṣāṇāṃ kālaṃ samabhigarjatām //āpatantaṃ tadānīkaṃ dānavānāṃ tarasvinām /pratilomaṃ cakārāśu vyādhibhiḥ sahito 'ntakaḥ //praviśya dhvajinīṃ caiṣāṃ ghātayām āsa vīryavān /kālo rudhiraraktākṣaḥ svenānīkena saṃvṛtaḥ //prahrādabalam atyugraṃ prahrādaṃ ca mahābalam /ājaghāna raṇe kālo daṇḍam udgarapaṭṭisaiḥ //śaraśaktyṛṣṭikhaḍgāṃś ca śūlāni musalāni ca /gadāś ca parighāś caiva vividhāś ca paraśvadhāḥ //dhanūṃṣi ca vicitrāṇi śataghnīś ca sthirāyasīḥ /pātyante vyādhibhir yuddhe dānavānāṃ camūmukhe //atisārā jvarāś caiva yakṣmāṇaḥ śleṣmajā rujāḥ /śirorogākṣirogāś ca audarīkāś ca ye 'gadāḥ //bahavo vyādhayo yuddhe bahūn asurapuṅgavān /vyādhīn api ca daityaughā nijaghnur bahavo bahūn //śūlaiḥ pramathitāḥ kecit kecic chinnāḥ paraśvadhaiḥ /parighair āhatāḥ kecit kecic ca paramāyudhaiḥ //kecid dvidhākṛtāḥ khaḍgaiḥ sphurantaḥ patitā bhuvi /vyādhayo dānavair evaṃ nānāśastrair vidāritāḥ //te cāpi vyādhibhiḥ sarve vividhair āyudhottamaiḥ /khaḍgaiś ca vipulais tīkṣṇaiḥ prāsatomaramudgaraiḥ /bhinnāś ca dānavāḥ śūlair nikṛttāś ca paraśvadhaiḥ //mudgaraiḥ paṭṭisaiś caiva vyādhibhiś ca mahābalaiḥ /kṣatāḥ śastrair anekaiś ca muṣṭibhiś ca mahāmṛdhe //vemuḥ śonitam akṣobhyaṃ viṣṭhabdhadaśanekṣaṇāḥ //ārtasvaraṃ ca nadatāṃ siṃhanādāṃś ca garjatām /babhūva tumulaḥ śabdaḥ saṃgrāme lomaharṣaṇaḥ //muṣṭibhiś cottamāṅgāni talair gātrāṇi cāsakṛt /sāditāni mahīṃ jagmus tiṣṭhatām eva saṃyuge //astraphenā dhvajāvartā chinnabāhumahoragā /śūlaśaktimahāmatsyā cāpagrāhasamākulā //ratheṣūpalasaṃbādhā dhvajadrumasamāvṛtā /saśabdaghoravistārā lohitodābhavan nadī //sadhanuḥśakradhanuṣau kāñcanāṅgadavidyutau /tau daityakālajaladau śaradhārāṃ vyamuñcatām //tau mahāmeghasaṃkāśau rathanāgagatau tadā /babhūvatur atikruddhau sāmbugarbhāvivāmbudau //taptakāñcanasaṃnāhau divyahāravibhūṣitau /tau virejatur āyastau sūryavaiśvānaropamau //tau mahācalasaṃkāśāv anyonyasya camūmukhe /vajrāśanisamasparśair bāṇair jaghnatur āhave //parasparaṃ samāsādya tayor yudhi durāsadam /nāśaṃsanta tadā yodhā jīvitāny api saṃyuge //śaranirbhinnasarvāṅgā yudhi prakṣīṇajīvitāḥ /nipetur yodhamukhyās tu rudhirokṣitavakṣasaḥ //patitair nipatadbhiś ca pātyamānaiś ca saṃyuge /babhūva bhūḥ samākīrṇā yodhair udgatajīvitaiḥ //na gṛhṇatoḥ śarān ghorān na ca saṃdadhatos tayoḥ /antaraṃ dadṛśe kaścit prayatnād api saṃyuge //laghutvāc ca mahābāhū yuddhaśauṇḍau mahābalau /maṇḍalībhūtadhanuṣau sakṛd eva babhūvatuḥ //prahrādasya ca bāṇaughair dudrāvāntakavāhinī /tudyamānā balavatā vāyunevābhramaṇḍalam //tato mudgaram ādāya prahlādo dānavottamaḥ /antakāya pracikṣepa tena bhagnas tadāntakaḥ /prāṇasaṃśayam āpanno nipapāta mahītale //hatadarpaṃ tu vijñāya prahrādaḥ kālam āhave /apayātaṃ ca samarād dviṣantaṃ saṃpratarkya tam //tanūjaḥ śārṅgiṇa iti bhītaṃ nāma tṛṇānanam /matvā vaśagataṃ caiva prahrādo yuddhadurmadaḥ /tatraivānyāṃ camūṃ bhūyaḥ sa mamarda mahāsuraḥ //kālaprahrādayo yuddham abhavad yādṛśaṃ purā /tādṛśaṃ sarvalokeṣu na bhūtaṃ na bhaviṣyati //evam adbhutavīryaujā mahāraṇakṛtavraṇaḥ /prahrādaḥ parivṛddho 'tra kālas tv apasṛto raṇāt //dhanādhyakṣam anuhrādaḥ prahrādasyānujo balī /sasainyo yodhayām āsa kṣobhayan yakṣavāhinīm //mahatā ca balaughena anuhrādo 'surottamaḥ /ardayām āsa saṃkruddho dhanādhyakṣaṃ pratāpavān //amṛṣyamāṇas tridaśān āhavasthān udāyudhān /cakāra kadanaṃ ghoraṃ dhanuṣpāṇir mahāsuraḥ //āvarta iva saṃjajñe balasya mahato mahān /kṣubhitasyāprameyasya sāgarasyeva saṃplavaḥ //tridaśānāṃ śarīrais tu dānavānāṃ ca medinī /babhūva nicitā ghoraiḥ parvatair iva saṃplave //merupṛṣṭhaṃ tu raktena rañjitaṃ saṃprakāśate /sarvato mādhave māsi puṣpitair iva kiṃśukaiḥ //hatair vīrair gajair aśvaiḥ prāvartata mahānadī /śoṇitaughamahātoyā yamarāṣṭravivardhanī //śakṛnmedomahāpaṅkā viprakīrṇāntraśaivalā /chinnakāyaśiromīnā aṅgāvayavaśāḍvalā //gṛdhrahaṃsasamākīrṇā kaṅkasārasanāditā /vasāphenasamākīrṇā protkruṣṭastanitasvanā //tāṃ kāpuruṣadustārāṃ yuddhabhūmau mahānadīm /nadīm iva jalāpāye haṃsasārthopaśobhitām //tridaśā dānavāś caiva terus tāṃ dustarāṃ nadīm /yathā padmarajodhvas tāṃ nalinīṃ gajayūthapāḥ //tataḥ sṛjantaṃ bānaughān anuhrādaṃ rathe sthitam /dadarśa tarasā devo nighnantaṃ yakṣavāhinīm //kruddhas tato daityabalaṃ sūdayām āsa vittapaḥ /vikṣipann iva khe vāyur mahābhrapaṭalaṃ balāt //samīkṣya tumulaṃ yuddham anuhrādaś ca bhūpatiḥ /rathenādityavarṇena kuberam abhidudruve //sa dhanur dhanināṃ śreṣṭho vikṛṣya raṇamūrdhani /utsasarja śitān bāṇān vitteśasya mahātmanaḥ //kuberaṃ prāpya te bāṇā nirbhidya susamāhitāḥ /aparān pṛṣṭhato jaghnur vyāsaktān yakṣarākṣasān //devaḥ śarair abhihato niśitair jvalanopamaiḥ /anuhrādaṃ pratyudīyāt saṃkruddhaḥ paramāhave //tato vaiśravaṇo rājā kruddho yakṣagaṇaiḥ saha /vavarṣa śaravarṣāṇi dānavaṃ prati vīryavān //tad yathā śāradaṃ varṣaṃ govṛṣaḥ śīghram āgatam /apārayan vārayituṃ pratigṛhṇan nimīlitaḥ //evam eva kuberasya śaravarṣaṃ mahāsuraḥ /nimīlitākṣaḥ sahasā daityaḥ sahati dāruṇam //roṣitaḥ śaravarṣeṇa dhanadena mahābalaḥ /utpapāta rathāt tūrṇaṃ kṣitiṃ padbhyām upāgataḥ /indraketupratīkāśam abhito 'paśyata drumam //pravṛddhaśākhāviṭapaṃ taruṇāṅkurapallavam /utpāṭya kupito daityas taruṃ phalasamanvitam /nijaghāna hayāñ śreṣṭhān kuberasya mahājavān //tasya karma mahāghoraṃ dṛṣṭvā sarve mahāsurāḥ /siṃhanādaṃ nandanti sma anuhrādapraharṣitāḥ //tayos tu tumulaṃ yuddhaṃ saṃjajñe devadaityayoḥ //balīndravijayārthāya trailokyavijayāya ca /tatas tau krodharaktākṣāv anyonyavadhakāṅkṣiṇau /anyonyaṃ vividhaiḥ śastrair ghorair jaghnatur āhave //tridaśā dānavān yuddhe mathitvā prāṇadaṃs tadā /dānavais tridaśāś cāpi kruddhair bhuvi nipātitāḥ //dānavās tv atha saṃkruddhās tridaśān niśitaiḥ śaraiḥ /vivyadhur vahnisaṃkāśaiḥ kaṅkapatrair ajihmagaiḥ //vidāryamāṇā daityaughais tridaśās tu mahābalāḥ /amarṣitatarā bhūyaś cakruḥ karmāṇy abhītavat //te gadābhiḥ subhīmābhiḥ paṭṭiśaiḥ śūlam udgaraiḥ /parighaiś ca sutīkṣṇāgrair dānavāḥ pīḍitāḥ suraiḥ //śaranirbhinnagātrāś ca khaḍgavicchinnavakṣasaḥ /jagṛhus te śilāś caiva drumāṃś cāsurasattamāḥ //te bhīmavegā ditijā nardamānāḥ punaḥ punaḥ /mamanthus tridaśān vīrāñ śataśo 'tha sahasraśaḥ //tataḥ sutumulaṃ yuddhaṃ teṣāṃ samabhivartata /śilābhir vipulābhiś ca śataśākhaiś ca pādapaiḥ /parighaiḥ paṭṭisair bhallair bhiṇḍipālaiḥ paraśvadhaiḥ //kecin nikṛttaśirasaḥ kecic ca vidalīkṛtāḥ /kecid vinihatā bhūmau rudhirārdrāḥ surāsurāḥ //kecid vidrāvitā naṣṭāḥ parasparavadhārditāḥ /vibhinnahṛdayāḥ kecic chinnapādāś ca śerate /vidāritās triśūlaiś ca kecit tatra gatāsavaḥ //tat subhīmaṃ mahāyuddhaṃ devadānavasaṃkulam /babhūva śastratumulaṃ śilāpādapasaṃkulam //dhanur jyātantrimadhuraṃ hikkātālasamanvitam /ārtastanitaghoṣāḍhyaṃ yuddhaṃ gāndharvam ābabhau //kuberaḥ sa dhanuṣpāṇir dānavān raṇamūrdhani /diśo vidrāvayām āsa saṃkruddhaḥ śaravṛṣṭibhiḥ //kubereṇārditaṃ sainyaṃ vidrutaṃ prekṣya dānavaḥ /abhyadravad anuhrādaḥ pragṛhya vipulāṃ śilām //krodhād dviguṇaraktākṣaḥ pitus tulyaparākramaḥ /śilāṃ tāṃ pātayām āsa kuberasya rathottame //āpatantīṃ śilāṃ dṛṣṭvā gadāpāṇir dhanādhipaḥ /rathād āplutya vegena vasudhāyāṃ vyatiṣṭhata //sacakrakūbarahayaṃ sadhvajaṃ saśarāsanam /bhaṅktvā rathottamaṃ tasya nipapāta śilā bhuvi //vimathya tu kuberasya prahrādasyānujo ratham /surāṇāṃ kadanaṃ cakre saskandhaviṭapair drumaiḥ //vibhinnaśiraso bhagnās tridaśāḥ śoṇitokṣitāḥ /drumaiḥ pramathitāṅgāś ca nipetur dharaṇītale //vidrāvya vipulaṃ sainyam anuhrādo 'surottamaḥ /giriśṛṅgaṃ mahad gṛhya kuberam abhidudruve //tam āpatantaṃ dhanado gadām udyamya vīryavān /vinardann āhvayām āsa dānavendraṃ mahābalam //tasya kruddhasya saṃkruddho gadāṃ tāṃ bahukaṇṭakām /nyapātayata vitteśo dānavasyorasi prabhuḥ //daityas tu krodhatāmrākṣas taṃ prahāram acintayan /vitteśasyopari tadā giriśṛṅgam apātayat //sa vihvalitasarvāṅgo giriśṛṇgeṇa tāḍitaḥ /papāta sahasā bhūmau viśīrṇa iva parvataḥ //vitteśaṃ vihvalaṃ dṛṣṭvā sarve te yakṣarākṣasāḥ /parivārya mahātmānaṃ rarakṣur bhīmavikramāḥ //muhūrtaṃ vihvalo bhūtvā prabhur viśravasaḥ sutaḥ /rarāja patito bhūmau chinnapakṣa ivācalaḥ /utthitaḥ sahasā bhūyaḥ piṅgākṣaḥ sa mahābalaḥ //nanāda ca mahānādaṃ trailokyam abhinādayan /janayann iva nirghoṣaṃ vidhamann iva parvatān //tam avadhyaṃ tu vijñāya nihataṃ punar utthitam /prekṣya piṅgākṣam āyāntaṃ dānavā vipradudruvuḥ //tāṃs tu vidravato dṛṣṭvā anuhrādo 'suro 'bravīt /kālanemiṃ ca nemiṃ ca mahānemiṃ ca dānavam //ātmānaṃ caiva vīryaṃ ca vismṛtyābhijanaṃ tadā /kva gacchata bhayatrastāḥ prākṛtā iva dānavāḥ //nivartadhvaṃ mahāvīryāḥ kiṃ prāṇān parirakṣatha /nālaṃ yuddhāya yakṣo 'yaṃ mahatīyaṃ vibhīṣikā //etāṃ samutthitām adya dānavānāṃ vibhīṣikām /vikramya vidham iṣyāmi nivartadhvaṃ mahāsurāḥ //te 'surāḥ saṃnivṛtyātha samadā iva kuñjarāḥ /nijaghnuḥ paramakruddhā devasainyaṃ mahāsurāḥ //kṣīṇapraharaṇāḥ kecin mahāmeghanibhasvanāḥ /darpotkaṭā bhujair eva saṃprahāraṃ pracakrire //pāṃsubhiś caiva kāṣṭhaiś ca śilābhiś ca mahābalāḥ /bāhubhiś ca tathānyonyam ākṣipanti sma vegitāḥ //muṣtibhiś ca talaiś caiva nakhapātair mahābalāḥ /pādapaiś ca mahāśākhair ayudhyanta raṇājire //anuhrādas tu saṃkruddho devatānāṃ mahācamūm /mamantha paramāyasto vanāny agnir ivotthitaḥ //rudhirārdrās tu bahavaḥ śerate yodhasattamāḥ /nikṛttāḥ patitā bhūmau tāmrapuṣpā iva drumāḥ //anuhrādas tu vikrānto devāṃs tv āśīviṣopamān /yudhyamānāṃś ca samare vyasṛjan niśitāñ śarān //dhanādhipena viddhasya anuhrādasya saṃyuge /aṅgāramiśrāḥ kruddhasya mukhān niścerur arciṣaḥ //atha bāṇasahasreṇa vitteśaṃ dānavottamaḥ /vivyādha samare kruddho daṇḍapāṇir ivāntakaḥ //kuberas tu śarair bhinnaḥ samantāt kṣatajokṣitaḥ /rudhiraṃ parisusrāva giriḥ prasravaṇair iva //vihvalaś cāpy abhūd devo muhūrtaṃ dhanadādhipaḥ /labdhvā sa tu punaḥ saṃjñāṃ roṣaraktekṣaṇaḥ suraḥ /gadām atha samāsādya bhīmāṃ bhīmaparākramaḥ /cikṣeṣa daityam uddiśya balāt krodhena mūrchitaḥ //aprāptām antare so 'tha tāṃ gadāṃ gadayāsuraḥ /babhañja vinadan kruddhas tad āścaryam abhūt tadā /pragṛhya tu gadāṃ bhūyo hy abhidudrāva dānavam //tam āpatantaṃ dṛṣṭvaiva anuhrādo mahābalaḥ /giriśṛṅgam athotpāṭya kailāsācalasaṃnibham /dhanādhipaṃ pradudrāva vyāditāsya ivāntakaḥ //tam antakam ivāyāntam ajeyaṃ sakalaiḥ suraiḥ /grasantam iva taṃ daityaṃ trailokyam akhilaṃ ruṣā //tam ālokya tathārūpaṃ dhanādhyakṣo raṇaṃ bhayāt /apahāya yayau tatra yatra śakraḥ surādhipaḥ //tasya cāpi mahat karma dṛṣṭvā vittapatis tadā /nāhaṃ śakto raṇe yoddhum iti matvā dhanādhipaḥ /jagāma bhayasaṃtrasto yatra devaḥ śacīpatiḥ //vipracittis tu varuṇaṃ daityānām ādir avyayam /jaghāneṣugaṇaiḥ kruddho dīptair iva mahoragaiḥ //sa dahyamāno daityena dīptaiḥ śaragabhastibhiḥ /nābhyajānata kartavyaṃ saṃgrāme sa jaleśvaraḥ //sarvalokeśvarasyeva parameṣṭhī prajāpatiḥ /viṣṇor amitatejasaḥ |nārāyaṇasya balavān @na śaknoty agrataḥ sthātuṃ vipracitter jalādhipaḥ //vajro nāma mahāvyūho nirbhayaḥ sarvatomukhaḥ /taṃ vyūhya pratyayudhyanta dānavā devavāhinīm //vahnijvālāsamaṃ tatra ravimaṇḍalasaṃnibham /mukham ābhāti daityasya vipracitter mahātmanaḥ //varuṇas tu mahātejā vipracittiṃ mahāsuram /pradahann iva tejobhir jigīṣuḥ pratyavaikṣata /kṛtasyandanamātraṃ tu dattapañcāṅgulāntaram /sragdāmamālābharaṇaḥ keyūrāṅgadaśobhitaḥ /jagrāha parighaṃ daityaḥ kailāsaśikharopamam //pinaddhaṃ kāñcanaiḥ paṭṭair hemamālinam āyasam /yamadaṇḍopamaṃ ghoraṃ daityānāṃ bhayanāśanam //tam āvidhya mahātejā mahāśakradhvajopamam /vinanāda vivṛttāsyo vipracittir mahāsuraḥ /sa kaṇṭhasthena niṣkeṇa bhujasthair api cāṅgadaiḥ /kuṇḍalābhyāṃ vicitrābhyāṃ srajā caiva vicitrayā //dānavo bhūṣaṇair bhāti parigheṇāyasena ca /yathendradhanuṣā meghaḥ savidyut stanayitnumān //āviddhaḥ parighas tena sphoṭayāno nabhasthalam /prasphoṭya parighāgreṇa vātaskandhān mahāsvanaḥ /prajajvāla sadhūmārciḥ saṃgharṣeṇa yathānalaḥ //vidyādharagaṇaiḥ sārdhaṃ gandharvanagarāṇy api /saha caivāmarāvatyā siddhalokais tathā saha //grahanakṣatracaritaṃ sārkacandravibhūṣitam /daityendraparighoddhūtaṃ bhramatīva nabhaḥsthalam //durāsadaḥ sa saṃjajñe parighābharaṇaḥ prabhuḥ /surendhano 'surendrāgnir yugāntāgnir ivotthitaḥ //tridaśā varuṇaś caiva na śekuḥ spandituṃ bhayāt /tatrāsīn nirbhayas tv ekaḥ kauśiko vāsavaḥ prabhuḥ //bhāskarapratimaṃ ghoraṃ parighaṃ raudradarśanam /pātayām āsa senāyāṃ jaleśasya mahātmanaḥ //patatā tena saṃgrāme jaleśasya mahātmanaḥ /bhūtānāṃ daśasāhasraṃ parigheṇa samāhatam /papāta sa punas tūrṇaṃ varuṇasyeva vakṣasi /tasya gātraṃ samāsādya vyaśīryata sahasradhā //teṣāṃ gātrāṇi cāsādya vyaśīryata sahasraśaḥ /viśīryamāṇo vibabhāv ulkāśatam ivāmbare //bhūyaś cainaṃ tadā bhrāmya varuṇāya nyapātayat //sa papāta punas tūrṇaṃ varuṇasyeha vakṣasi /pātyamāne tadā tasmiñ śarīre varuṇas tadā /sa bhinnaḥ parigho ghoro devagātre vyaśīryata /śīryamāṇasya cūrṇāni khadyotā iva cāmbare //sa tu tena prahāreṇa cacāla salilādhipaḥ /parigheṇāhataḥ saṃkhye yathā bhūmicale 'calaḥ //sa sainyeṣv atha bhagneṣu bhinnadeheṣu cāhave /muhūrtam agamat kṣobham apāṃ patir amarṣaṇaḥ //so 'marṣavaśam āpanno varuṇo 'mitavikramaḥ /sarvasaṃhāram akarot svapakṣasyārimardanaḥ //sa sāgaraiś caturbhis tu vṛto dīptaiḥ sapannagaiḥ /śaṅkhamuktāmaṇinibho bibhrat toyam ayaṃ vapuḥ //pāṇḍuroddhūtavasano nānāratnacitāṅgadaḥ /varuṇaḥ pāśadhṛk śrīmān kūrmamīnasamākulaḥ //varuṇas tu tadā kruddhas tān nirīkṣya svasainikān /uvāca hṛṣṭā yudhyadhvaṃ dānavānāṃ jighāṃsayā //aham enaṃ haniṣyāmi bhayaṃ muktvā tu yudhyata /tatas te pannagāḥ sarve mahārṇavajalāśrayāḥ /jaghnur daityān raṇamukhe nadanto jayagṛddhinaḥ //te tu nālīkanārācair gadābhiḥ parighair api /abhyaghnan dānavān dṛptān muditā varuṇānugāḥ //vipracittis tu saṃkruddho mahābalaparākramaḥ /pannagānāṃ śarīrāṇi vyadhamad raṇamūrdhani //gāruḍena tu so 'streṇa pannagān dānavottamaḥ /ghātayām āsa samare garuḍaiḥ pannagāśanaiḥ //sa śaraiḥ sūryasaṃkāśaiḥ śātakumbhavibhūṣitaiḥ /pannagān samare vīraḥ pramamātha sudurjayaḥ //te bhinnagātrāḥ samare pannagāḥ śarapīḍitāḥ /petur mathitasarvāṅgā gajā iva mahāgajaiḥ //pratapantam ivādityaṃ dīptair bāṇagabhastibhiḥ /abhyadhāvata saṃkruddhaḥ samare varuṇaḥ prabhuḥ //taṃ dṛṣṭvā kruddham āyāntaṃ hantāraṃ dānavān bahūn /tatas tu dānavās tatra bhinnadehāḥ sahasraśaḥ /vyathitā vidravanti sma diśo daśa vicetasaḥ /indrasyārthe parākramya varuṇas tyaktajīvitaḥ /vinardamāno yuyudhe samare pāśabhṛd varaḥ //vāruṇāḥ pannagāś caiva muṣṭibhiḥ samarotkaṭāḥ /abhyavartanta samare vipracittiṃ mahāsuram //tato 'straiś ca śilābhiś ca praharan sa balotkaṭaḥ /vyapohata mahātejā vipracittir mahāsuraḥ //tataḥ pāvakasaṃkāśaiḥ sumuktaiḥ śīghragāmibhiḥ /varuṇasya mahāvegān bibheda samare hayān //karmaṇā tena mahatā vipracitter mahātmanaḥ /agner ājyāhutasyeva tejaḥ samabhivardhata //sa śaraiḥ sūryasaṃkāśaiḥ sumuktaiḥ śīghragāmibhiḥ /vāruṇīṃ tāṃ mahāsenāṃ nirmamantha mahāsuraḥ //kṣīṇāstrāṃ sāyakākrāntāṃ śarajālena mohitām /śūlaśaktyṛṣṭibhinnāṃ ca cakāra rudhirokṣitām //śūlaśaktyaṣṭisaṃbhinnaḥ śararuddhaḥ śarakṣataḥ /sa śarair vahnisaṃkāśaiḥ sumuktair nataparvabhiḥ /varuṇasya mahāvegān bibheda samare hayān /abhidruto 'tha daityena sasainyaḥ salilādhipaḥ /mahendraṃ śaraṇaṃ prāpto vipracitter bhayārditaḥ //parājayaṃ tu devānāṃ dṛṣṭvāgnis tridaśottamaḥ /cakāra buddhiṃ daityānāṃ vadhe brahmarṣibhiḥ stutaḥ //svayaṃprabhāyāḥ śāṇḍilyā yaḥ putro havyavāhanaḥ /hiraṇyaretāḥ piṅgākṣo devadūto hutāśanaḥ //lohito lohitagrīvo hartā dātā haviḥ kaviḥ /pāvako viśvabhug devaḥ sarvadevānanaḥ prabhuḥ //subrahmātmā suvarcaskaḥ sahasrārcir vibhāvasuḥ /kṛṣṇavartmā citrabhānur devāgryaś citra ekarāṭ //lokasākṣī dvijahuto vaṣaṭkārapriyo 'rcimān /havyabhakṣaḥ śamīgarbhaḥ svayoniḥ sarvakarmakṛt //pāvanaḥ sarvabhūtānāṃ tridaśānāṃ taponidhiḥ /śamanaḥ sarvapāpānāṃ lelihānas tapomayaḥ //pradakṣiṇāvartaśikhaḥ śucilomā makhākṛtiḥ /havyabhug bhūtabhavyeśo havyabhāgaharo hariḥ //somapaḥ sumahātejā bhūteśaḥ sarvabhūtahā /adhṛṣyaḥ pāvako bhūtir bhūtātmā vai svadhādhipaḥ //svāhāpatiḥ sāmagītaḥ somapūtāśano 'dridhṛk /devadevo mahākrodho rudrātmā brahmasaṃbhavaḥ //lohitāśvaṃ vāyucakraṃ ratham āsthāya bhūtakṛt /dhūmaketur dhūmaśikho nīlavāsāḥ surottamaḥ //udyamya divyam āgneyam astraṃ devo raṇe mahat /dānavāṇāṃ sahasrāṇi prayutāny arbudāni ca //dadāha bhagavān vahniḥ saṃkruddhaḥ pralaye yathā /samare vijayākāṅkṣī dadāhānilasārathiḥ /prāṇo yaḥ sarvabhūtānāṃ hṛdi tiṣṭhati pañcadhā //yantā yaś ca hutāśasya sakhā ca prabhur īśvaraḥ /prabhañjano yo lokānāṃ yugānte sarvanāśanaḥ //saptasvaragatā yasya yonir gīrbhir udīryate /yo hy ākāśagato devo dūragaḥ śabdasaṃbhavaḥ //yaś ca kartā vikartā ca gatir gatimatāṃ prabhuḥ /devakartā samo loke brahmaṇā yaḥ sanātanaḥ //amūrtimantaṃ yaṃ prāhur mahābhūtaṃ mahattaram /so 'gniṃ samīrayām āsa śamīgarbhaṃ samīraṇaḥ //tridivārohibhir jvālair jṛmbhamāṇo diśo daśa /dānavānām abhāvāya yugāntagnir ivotthitaḥ //medomajjāmahāpaṅkāṃ keśaśaivalaśāḍvalām /yodhaśīrṣopalavahāṃ mṛtadvipataṭotkaṭām /śoṇitodāṃ raṇe dṛṣṭvā saṃgrāmasaritaṃ vibhuḥ //vahniḥ praskandayām āsa daityānāṃ bhayavardhanaḥ /agnis tu sarvān ditijān prahrādapramukhāṃs tadā /parājayām āsa vibhuḥ krośamānān mahāhave //kecit pradīptair mukuṭaiḥ kecid dīptaiḥ śiroruhaiḥ /kecit pradīptair vasanaiḥ kecid dīptair bhujānanaiḥ //kecit pradīptair vacanaiḥ kecic chatrair dhvajai rathaiḥ /asurās tatra dṛśyante pradīptenāgninā vṛtāḥ /patākāś ca parāś cānye mukuteṣv aṅgadeṣu ca //sainyās te ca na dīpyante pāvakābhihatā raṇe /asurā bhayavitrastā vidrutāś ca diśo daśa //tyaktvāyudhāni sarvāṇi sadhvajāṃś ca rathottamān /dagdhāṅgāḥ samare bhītāḥ pāvakena parājitāḥ //na ca paśyanti te sarve rūpiṇaṃ dhvajinīmukhe /diśaḥ khaṃ gāṃ ca meghāṃś ca dīptān paśyanti dānavāḥ //dhruvaṃ svayaṃbhuvā sṛṣṭo yugāntas toyayoninā /ity evaṃ dānavāḥ sarve menire trastacetasaḥ //mayaś ca śambaraś caiva mahāmāyādharau tadā /pārjanyavāruṇī māye vyadhattāṃ vārivikṣare //tābhyāṃ vahniḥ sa māyābhyāṃ śāmyate vyutthitas tadā /sa vahniḥ śāmitas tadā |daityābhyāṃ ghorarūpābhyāṃ śāmito vahnir adbhutaḥ //ghanaiś ca vṛṣṭim adbhiś ca jalaughān bahuśas tadā /nīto vahnis tadā śāntiṃ mayena śambareṇa ca /toyaughaiḥ parvatanibhair mṛdvarcir abhavad raṇe //śāmyamāne tu samare pāvake daityanāśane /bṛhatkīrtir bṛhattejā vahnim āha bṛhaspatiḥ //hiraṇyaretaḥ suśikha jvalanākṣaya sarvabhuk /saptajihvānana kṣāma lelihāna mahābala //ātmā vāyus tava vibho śarīram uta vīrudhaḥ /yonir āpaś ca te śukre yonis tvam asi cāmbhasaḥ //ūrdhvaṃ cādhaś ca gacchanti saṃcaranti ca pārśvataḥ /arciṣas te mahābhāga sarvataḥ prabhavanti ca //tvam evāgne sarvam asi tvayi sarvam idaṃ jagat /tvaṃ dhārayasi bhūtāni bhuvanaṃ tvaṃ bibharṣi ca //tvam evāgne havyavāḍ ekas tvam eva paramaṃ haviḥ /yajanti ca sadā santas tvām eva paramādhvare //tvam annaṃ prāṇināṃ bhuṅkṣe jagdhapītāśitaṃ vibho /līḍhā pītāsi ca prabho |tvam ante prāṇinām atsi @tvam antaḥ prāṇinām āsīd dagdhapītāśanaḥ prabho /tvayi pravṛtto vijayas tvayi lokāḥ pratiṣṭḥitāḥ //sarvāṃl lokāṃs trīn imān havyavāha @prāpte kāle pacasi tvaṃ samiddhaḥ |tvam evaikas tapase jātavedo @nānyas taptā vidyate goṣu deva ||vṛṣākapiḥ sindhupatis tvam agne @mahāmakheṣv agraharas tvam eva |viśvasya bhūmnas tvam asi prasūtis @tvaṃ ca pratiṣṭhā bhagavan prajānām ||sṛjasy apo raśmibhir jātavedas @tathauṣadhīr oṣadhīnāṃ rasāṃś ca |viśvaṃ tvam ādāya yugāntakāle @sraṣṭā bhavasy ānala sargakāle ||tvam agne sarvabhūtānāṃ yonir vedeṣu gīyase /tvayā devahitārthāya nihatā dānavā raṇe //svayonis te mahātejas toyaṃ nakhaśatārcitaḥ /tāṃ svayoniṃ samāsādya kiṃ viṣīdasi pāvaka //gatis tavāpratihatā bhavataḥ śaraṇaṃ vibho /trāyasva devān samare daityebhyaḥ surasattama /yugāntābha surārighna viśvakarman sahasrabhuk /piṅgākṣa lohitagrīva kṛṣṇavartman hutāśana //namas te havyavāḍ eko namaste dāhaśaktaye /bṛhaspates tu vacanaṃ śrutvāgniḥ satyam īritam /bhūyaḥ prajajvāla raṇe haviṣeva mahāmakhe //hatās tu māyā daityānāṃ saṃpradīptāgninā raṇe /hatamāyā hatabalā baliṃ te samupasthitāḥ //parājiteṣu daityeṣu vahninādbhutakarmaṇā /prahrādas tūttaraṃ vākyam āha daityapatiṃ balim //bhavān agniś ca vāyuś ca bhāskaraḥ salilaṃ śaśī /nakṣatrāṇi diśo vyoma bhūś ca dānavasattama //bhaviṣyaṃ caiva bhūtaṃ ca bhavac cāsurasattama /dattaṃ hi te bhagavatā varahetoḥ svayaṃbuvā //indratvaṃ cāmaratvaṃ ca yuddhe cāpy aparājayaḥ /īśitvaṃ ca vaśitvaṃ ca balaṃ caivāmitaṃ tava /sarvabhūteśvaratvaṃ ca prabhutvaṃ ca sadā tava /mahāyogīśvaratvaṃ ca śūratvaṃ ca mahāmṛdhe //amitatvaṃ laghutvaṃ ca ye cānye sāttvikā guṇāḥ //tat parājaya devendraṃ devān sarvāṃś ca sānugān /yathoktaṃ brahmaṇā rājaṃs tat tathā na tad anyathā //tasya tad vacanaṃ śrutvā prahrādasya mahātmanaḥ /baliḥ paramasaṃhṛṣṭo gataḥ śatruratho yataḥ //tataḥ prayāntaṃ tridaśendrasaṃnidhau @mahāsurendraṃ balim uttamaśriyam |tam añjasā cakrur abhipradakṣiṇaṃ @dvijāś ca mukhyāḥ paśavaś ca maṅgalāḥ ||mahājaṭābhāradharās tapasvinas @tadā tam āhur vidhimantramaṅgalaiḥ |abhiṣṭuvantaḥ kavayaḥ svalaṃkṛtaṃ @baliṃ prayāntaṃ raṇamūrdhani sthitam ||jayāya mantraṃ kavayas tv alaṃkṛtaṃ @baliṃ saṃetyocur athāgrataḥ sthitam |prataptajāmbūnadacitrabhūṣaṇair @divyaiś ca ratnair vividhair alaṃkṛtaḥ |virājamānaḥ parameṇa varcasā @raṇe vibhāty agniśikheva dānavaḥ ||sa vai tadā śatrubalārditaṃ balaṃ @balir dadarśottamavīryavikramaḥ |jalāgame śrīmad ivābhramaṇḍalaṃ @vikīryamāṇaṃ nabhasīva vāyunā ||tato dadarśātha balāni sarvato @raṇe suguptāni hutāśanena vai |samutthitāny uttamavīryavanti @samudravegān iva parvasaṃdhiṣu ||sa śūlaśaktyṛṣṭigadāsisāyakān @kṣipan ripūṇāṃ samudagratejasāḥ |nanāda siṃharṣabhamattanāgavaj @jalāgame toyadavac ca vīryavān ||divyāstradhūmaḥ subhujaughavāyur @mahābalaḥ pauruṣavikramendhanaḥ |prajā didhakṣann iva kālavahniḥ @sughorarūpo vibabhau raṇe baliḥ ||balinā tu surāḥ sarve varjayitvā surādhipam /raṇe śaraśatair bhinnāḥ sasainyā vai parājitāḥ //vimukhā sā tu daityendrair vadhyamānā mahācamūḥ /jitāś ca balinā devāḥ śakram āhur mahābalam //bhavān indraś ca dhātā ca lokānāṃ prabhur avyayaḥ /tvam apratimakarmā ca tathaivānupamadyutiḥ //vidrutānīha sainyāni sahāsmābhiḥ sureśvara /rathacakradhvajākṣāṇi vibhinnāni mahāsuraiḥ //rathahastyaśvayodhāś ca padātāś ca sahasraśaḥ /bhinnāś chinnāś ca śataśo gadāmusalapaṭṭisaiḥ //mahābhair avarūpaṃ hi daityendreṇa kṛtaṃ raṇe /kim upekṣasi daityendrair hanyamānāṃ mahācamūm /trāyasva tridaśaśreṣṭha śaraṇya śaraṇāgatān //śrutvā tu vacanaṃ teṣāṃ devānām amarādhipaḥ /saṃvartakam iva kruddhaḥ sarvān dahati dānavān //divākarakarākāraṃ kirīṭaṃ dhārayan prabuḥ /vaidūryavarṇasaṃkāśo nānāratnacitāṅgadaḥ /mayūralomā dhūmnākṣaḥ śatabāhuḥ sahasradṛk //harikeśo hariśmaśrur nāgaketur mahābalaḥ /vajrapraharaṇaḥ śrīmān yogī śataśirodharaḥ //sa dhanur baddhasaṃnāhaḥ śatādityasamaprabhaḥ /devagandharvayakṣaughair anuyātaḥ sahasraśaḥ //sāmagaiḥ sujapaiś cāpi stūyamāno maharṣibhiḥ /śataparva mahāraudraṃ sphoṭanaṃ sarvatomukham //pragṛhya ruciraṃ vajraṃ dīptaṃ raudrāṭṭahāsinam /daityān ayodhayat sarvān mahendraḥ pākaśāsanaḥ /adhṛṣyaḥ sarvabhūtānām adityā dayitaḥ sutaḥ //tataḥ pravṛttaḥ saṃgrāmo balivāsavayos tadā /ubhābhyāṃ devadaityābhyām acirān mahadadbhutaḥ /ativīryabalodagras tumulo lomaharṣaṇaḥ //śarair anekasāhasrair ardayām āsa vāsavaḥ /baliṃ balavatāṃ śreṣṭhaṃ baliś cāpi sureśvaram //ubhau tau lokavikhyātau balivāsavaśabditau //tataḥ kruddho balir daityaḥ śakraṃ hantuṃ mahāmṛdhe /nārāyaṇaṃ mahāraudram astram ādāya dānavaḥ /siṃhanādaṃ vinadyāśu tiṣṭhety asakṛd abravīt //śakro 'pi tena deveśo vārayitvā samudyatam /parjanyam atha māhendraṃ vāruṇaṃ vāyusaṃjñitam /catvāry etāni saṃgṛhya śakras tiṣṭheti cābravīt //tais tāni ca samāhatya nanāda vipulaṃ baliḥ /sa pāśupatam ādāya balir balavatāṃ varaḥ /anena tvāṃ haniṣyāmi balir āha śatakratum //tenaiva tat samāhatya śakro dīptatvam āyayau //astre pāśupate caiva nirbhagne vaiṣṇave tadā /kṛtye caiva tadā mūḍhe śakro vajraṃ samādade //bhrāmayitvā śataguṇaṃ moktum aicchac chatakratuḥ /tato hāhākṛtaṃ sarvaṃ jagad āsij jagatpate //tato balir mahātejā brahmāstraṃ ca samādade /tena tat prahṛtaṃ ghoraṃ vajram astraṃ mahāraṇe //itthaṃ vṛtte mahāghore saṃgrāme devadaityayoḥ /ubhau tau kṛtyasaṃmūḍhau vīryavantau mahāraṇe /vijetukāmāv anyonyam īśvarau lokaviśrutau //ubhābhyāṃ devadaityābhyām acirān mahadadbhutaḥ /mahādevastutiśataiḥ karmabhir jayasaṃmitaiḥ /prabodhito daityapatir agnir iddha ivābabhau //surāsurendrayor dṛṣṭvā saṃgrāmaṃ lomaharṣaṇam /devānāṃ dānavānāṃ ca bhūyo yuddham abhūt tadā //tato 'vidhyan mahendras taṃ baliṃ śastrair mahābalaḥ /tāny astrāṇi mahābāhuś ciccheda śatadhā raṇe //tataḥ kruddhaḥ punas tatra nijaghne dānavaṃ mahat /āgneyam atha śatrughnaṃ cikṣependro mahābalaḥ /taṃ dṛṣṭvā khe samāgacchat pralayānalasaṃnibham /śātayām āsa tac caindraṃ vāruṇāstreṇa dhīmatā //saṃkruddho maghavā vajram agṛhṇāt parvatopamam /hantukāmo balaślāghī baliṃ daityādhipaṃ raṇe //tataḥ śuśrāva devendraḥ kauśiko harivāhanaḥ /aśarīrāṃ śubhāṃ vāṇīṃ tasmin mahati vaiśase //nivartasva mahābāho surāṇāṃ nandivardhana /puraṃdara suraśreṣṭha jeṣyasi baliṃ raṇe //tapasā hy uttamo daityo varadānena cādhikaḥ /svayaṃbhūparitoṣāc ca satyadharmāc ca vāsava /naiṣa śakyas tvayā jetuṃ tridaśair vā sureśvara //na śakyo bhavatā jetuṃ kuto 'nyais tridaśālayaiḥ /yo hy asya jetā bhagavāṃs taṃ śṛṇuṣva samāhitaḥ /brahmaṇaḥ sa hi sarvasvaṃ devānāṃ caiva sā gatiḥ //paraṃ rahasyaṃ dharmasya parasya ca parā gatiḥ /parāt parataraḥ śrīmāṇ parāvaragatiḥ prabhuḥ //vyaktāvyaktamahābhūto bhūtabhavyabhavatprabhuḥ /sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt /śaṅkhacakragadāpāṇiḥ pītavāsāḥ surārihā /jetājeyo jayaḥ śrīmān so 'sya jetā bhaviṣyati //śrutvā divyāṃ tu madhurāṃ vāṇīṃ tām aśarīriṇīm /apayāto raṇāc chakraḥ sārdhaṃ sarvair marudgaṇaiḥ //apayāto tu devendre kauśike harivāhane /siṃhanādo mahān āsīd dānavānāṃ mahāmṛdhe //jitaṃ tribhuvanaṃ sarvaṃ balineti mahāmṛdhe /tataḥ kilakilāśabdaḥ kṣveḍitāsphoṭitasvanaḥ /śaṅkhānāṃ ninadaś cātra yodhānāṃ valgitasvanaḥ //vāditrāṇāṃ ca nirghoṣas tumulaś cābhavat tadā /jayaśabdaravaś caiva devānāṃ tu parājaye //sasainyo daityarājas tu stūyamānaḥ suhṛdgaṇaiḥ /balir indro babhau daityo hiraṇyakaśipur yathā //niṣprayatneṣu deveṣu trailokye daityapālite /jaye baler balavato mayaśambarayos tathā //śuddhāsu dikṣu sarvāsu pravṛtte dharmakarmaṇi /apāvṛte devapathe ayanasthe divākare //prahrādaśambaramayair anuhrādena caiva hi /dikṣu sarvāsu guptāsu gagane daityapālite //deveṣu makhaśobhāś ca svargārthaṃ darśayatsu ca /prakṛtisthe tadā loke vartamāne ca satpathe //abhāve sarvapāpānāṃ bhāve caiva tathā sthite /bhāve tapasi siddhānāṃ sarvatrāśramarakṣiṣu //bhāve ca kāryasiddhīnāṃ sadvārtānayaśīliṣu /catuṣpāde sthite dharme adharme pādavigrahe /prajāpālanayukteṣu bhrājamāneṣu rājasu //svadharmasaṃprayukteṣu sarvāśramanivāsiṣu /abhiṣikto 'suraiḥ sarvair devarājye balis tadā //hṛṣṭeṣv asurasaṃgheṣu nadatsu muditeṣu ca /athābhyupagatā lakṣmīr baliṃ padmāsane sthitā /padmodyatakarā devī varadāsurasevinī //śrīr uvācāsurapatiṃ suprasannamukhī tadā /bale balavatāṃ śreṣṭha mahārāja mahādyute /prītāsmi tava bhadraṃ te devatānāṃ parājaye //yat tvayā yudhi vikramya devarājaḥ parājitaḥ /dṛṣṭvā te paramaṃ sattvaṃ tato 'haṃ svayam āgatā //nāścaryaṃ dānavaśreṣtha hiraṇyakaśipoḥ kule /prasūtasyāsurendrasya tava karmedam īdṛśam //viśeṣitas tvayā rājan daityendraḥ sa pitāmahaḥ /raso divyā nṛtyasīmā svargasthāḥ sarvasaṃpadaḥ /yena bhuktaṃ hi nikhilaṃ trailokyam idam avyayam //viśeṣatas tava vibho sarvo dharmaḥ sthitaḥ pathi /tena trailokyam akṣayyaṃ bhokṣyasy amitavikrama /evam uktvā hi sā devī lakṣmīr daityapatiṃ balim /graviṣṭā varadā saumyā sarvabhūtamanoramā //śiṣṭāś ca divyaḥ pravarā hrīḥ kīrtir dyutir eva ca /prabhā dhṛtiḥ kṣamā bhūtir nītir vidyā dayā matiḥ //smṛtir meghā tathā lajjā lakṣmīr īḍā gatis tathā /śrutiḥ prītis tathā kāntiḥ śāntiḥ puṣṭiḥ kriyā tathā //anupraviṣṭās tāḥ sarvā daityanāthaṃ mahābalam /sarvāś cāpsaraso divyā nṛtyagītaviśāradāḥ /upatasthur mahātmānaṃ baliṃ indraṃ mahāratham //pratipannaṃ tu daiteyais trailokyaṃ sacarācaram /prāptam aiśvaryam amitaṃ balinā brahmavādinā //parājitāḥ surā daityaiḥ kim akurvata vai mune /kathaṃ ca tridivaṃ labdhaṃ bhūyo devair dvijottama //śrutvā vāṇīṃ tu tāṃ divyāṃ saha devaiḥ surādhipaḥ /prāgdiśaṃ prasthitaḥ śrīmān adityālayam uttamam //devamātuḥ suraśreṣṭho devaiḥ saha puraṃdaraḥ /prāpyādityālayaṃ śakraḥ kathayām āsa tāṃ giram /adityā sā yathā yuddhe tena vāṇī purā śrutā //yady evaṃ putra yuṣmābhir na śakyo hantum āhave /balir virocanasutaḥ sarvaiś caiva marudgaṇaiḥ //sahasraśirasā hantuṃ kevalaṃ śakyate 'suraḥ /tenaikena sahasrākṣa na hy anyena śatakrato //tad vaḥ pṛcchāmi pitaraṃ kaśyapaṃ satyavādinam /tad gaccha pitaraṃ pṛccha kāśyapaṃ brahmavādinam /parājayārthaṃ daityasya bales tasya mahātmanaḥ //tato 'dityā saha surāḥ saṃprāptāḥ kaśyapāntikam /apaśyan kaśyapaṃ tatra muniṃ dīptataponidhim //ādyaṃ devaguruṃ divyaṃ klinnaṃ triṣavaṇāmbubhiḥ /tejasā bhāskarākāraṃ gauram agniśikhāprabham //nyastadaṇḍaṃ tapoyuktaṃ baddhakṛṣṇājinottaram /valkalājinasaṃvītaṃ pradīptaṃ brahmavarcasā //saṃveṣṭitajaṭābhāraṃ pradīptam iva pāvakam /hutāśam iva dīpyantam ājyamantrapuraskṛtam /svādhyāyanirataṃ nityaṃ vapuṣmantam ivānalam //taṃ brahmavādināṃ śreṣṭhaṃ surāsuraguruṃ prabhum /brahmavādī satyavādī surāsuraguruś ca saḥ /pratapantam ivādityaṃ mārīcaṃ dīptatejasam //trailokye 'pratimaṃ lakṣmyā kāśyapaṃ dīptatejasam /yaḥ sraṣṭā sarvabhūtānāṃ prajānāṃ patir uttamaḥ /ātmabhāvaviśeṣeṇa tṛtīyo yaḥ prajāpatiḥ //tataḥ praṇamya te vīrāḥ sahādityā surarṣabhāḥ /ūcuḥ prāṅjalayaḥ sarve brahmāṇam iva mānasāḥ //yac chrutaṃ yudhi śakreṇa sarasvatyā samīritam /ajeyas tridaśaiḥ sarvair balir dānavasattamaḥ //śrutvā tu vacanaṃ teṣāṃ putrāṇāṃ kaśyapas tadā /cakāra gamane buddhiṃ brahmalokāya lokakṛt //gacchāma brahmasadanaṃ brahmaghoṣanināditam /yathāśrutaṃ ca tatraiva brahmaṇe vadatānaghāḥ //tato 'dityā saha surā yāntaṃ kaśyapam anvayuḥ /prasthitaṃ brahmasadanaṃ devarṣigaṇasevitam //te muhūrtena saṃprāptā brahmalokaṃ divaukasaḥ /divyaiḥ kāmagamair yānair mahārhaiḥ sumanoharaiḥ //didṛkṣavas te brahmāṇaṃ tapaso rāśim avyayam /abhyagacchanta vistīrṇāṃ brahmaṇaḥ paramāṃ sabhām //ṣaṭpadodgītininadāṃ sāmagaiḥ samudīritām /yajuvadārthatattvajñair āvṛtāṃ vedapāragaiḥ /adhvaryuvṛṣabhaiś caiva nāditāṃ sarvataḥ śubhām //ṛco bahvṛcamukhyaiś ca proktāḥ puṇyaparākṣarāḥ /ṣaṭpadodgītaninadāṃ sāmagītavimiśritām /śreyaskarīm amitraghnīṃ dṛṣṭvā saṃjahṛṣur mudā /sarvakāmadughāṃ divyāṃ śītānte dharmadām iva /śuśruvur madhurāṃ devā brahmaṇaḥ sadane sthitāḥ //brāhmaṇaiś ca mahābhāgair vedavedāṅgapāragaiḥ /śreyaskarīm amitraghnīṃ śrutvā saṃjahṛṣur mudā /ṛco bahvṛcamukhyaiś ca preryamāṇaiḥ padakramaiḥ /śabdanirvacanārthaṃ ca preryamāṇapadākṣarāḥ /śuśruvus te 'maravyāghrā vitateṣu ca karmasu //yajñavedāṅgavidbhiś ca kramaśikṣāviśāradaiḥ /ghoṣeṇa paramarṣīṇāṃ sā babhūva vināditā //yajñasaṃstavavidbhiś ca śikṣāvidbhis tathā dvijaiḥ /śabdanirvacanārthajñair sarvavidyāviśāradaiḥ /vākyair nānārthasaṃyogaiḥ samavāyaviśāradaiḥ /hṛṣṭapuṣṭasvarais tatra dvijendrair valguvādibhiḥ /nāditaṃ brahmasadanaṃ pravaraṃ devasadmavat //te tatra samanuprāpya śṛṇvanto vai dhvaniṃ surāḥ /pūtāny ātmaśarīrāṇi menire te na saṃśayaḥ //tūṣṇībhūtā ekacittā brahmaṇyagatamānasāḥ /vismayotphullanayanā nirīkṣantaḥ parasparam //namaskurvanti ca punar guruṃ lokaguruṃ prabhum /manasaiva suraśreṣṭhāḥ puraskṛtya tu kaśyapam //punaḥ prahṛṣṭāḥ paramaṃ vedoccāraṇanisvanam /gambhīrodāramadhuraṃ susvaraṃ haṃsagadgadam //mīmāṃsāhetuvākyajñaiḥ sarvavādaviśāradaiḥ /lokāyatikamukhyaiś ca śuśruvuḥ svanam īritam /tatra tatra ca viprendrān niyatān saṃśitavratān /japahomaparān mukhyān dadṛśuḥ kaśyapātmajāḥ //tasyāṃ sabhāyām āste sma brahmā lokapitāmahaḥ /surāsuraguruḥ śrīmān vidhivad devamāyayā //upāsate ca tatrainaṃ prajānāṃ patayaḥ prabhum /dakṣaḥ pracetāḥ pulaho marīciś ca dvijottamaḥ //bhṛgur atrir vasiṣṭhaś ca gautamo nāradas tathā /mano dyaur antarikṣaṃ ca vāyus tejo jalaṃ mahī //śabdaḥ sparśaś ca rūpaṃ ca raso gandhas tathaiva ca /prakṛtiś ca vikāraś ca yac cānyat kāraṇaṃ mahat //sāṅgopāṅgāś caturvedāḥ sarahasyapadakramāḥ /kriyāś ca kratavaś caiva saṃkalpaḥ prāṇa eva ca //ete cānye ca bahavaḥ svayaṃbhuvam upasthitāḥ /artho dharmaś ca kāmaś ca dveṣo harṣaś ca nityadā //śuko bṛhaspatiś caiva saṃvarto budha eva ca /śanaiś caraś ca rāhuś ca grahāḥ sarve hy aśeṣataḥ //maruto viśvakarmā ca nakṣatrāṇi ca bhārata /divākaraś ca somaś ca brahmāṇaṃ samupāsate /sāvitrī durgataraṇī vāṇī saptavidhā tathā //sarvāṇi śrutiśāstrāṇi gāthāś ca niyamās tathā /bhāṣyāṇi sarvaśāstrāṇi dehavanti viśāṃ pate //kṣaṇā lavā muhūrtāś ca divā rātriś ca bhārata /ardhamāsāś ca māsāś ca ṛtavaḥ ṣaṭ tathaiva ca //saṃvatsarāś caturyugaṃ māsā rātriś caturvidhāḥ /kālacakraṃ ca yad divyaṃ nityam adhruvam avyayam //ete cānye ca bahavaḥ svayaṃbhuvam upasthitāḥ /te praviṣṭāḥ sabhāṃ divyāṃ brahmaṇaḥ sarvakāmadām //kaśyapas tridaśaiḥ sārdhaṃ putrair dharmaviśāradaiḥ /sarvatejomayīṃ divyāṃ brahmarṣigaṇasevitām //brāhmyā śriyā dīpyamānam acintyaṃ vigataklamam /brahmāṇaṃ vīkṣya te sarve āsīnaṃ paramāsane /śirobhiḥ praṇatāḥ sarve devāḥ kāśyapa eva ca /jagmur mūrdhnā śubhau pādau brahmaṇas te divaukasaḥ //śirobhiḥ spṛśya caraṇau tasya te parameṣṭhinaḥ /vimuktāḥ sarvapāpebhyaḥ śāntā vigatakalmaṣāḥ //dṛṣtvā tu tān surān sarvān kaśyapena sahāgatān /āha brahmā mahātejā devānāṃ prabhur īśvaraḥ //yadartham iha saṃprāptā bhavantaḥ sarva eva hi /vijānāmy aham avyagram enam arthaṃ mahābalāḥ //bhaviṣyati ca vaḥ so 'rthaḥ kāṅkṣito yaḥ surottamāḥ /baler dānavamukhyasya yo vai jetā bhaviṣyati //na khalv asurasaṃghānām eko jetā sa viśvakṛt /na kevalaṃ surārīṇāṃ vijetā viśvakarmakṛt /trailokyasyāpi jetāsau devānām api cottamaḥ //dhātā caiva hi lokānāṃ viśvayoniḥ sanātanaḥ /yo mānyaḥ sarvabhūtānāṃ yaś ca bhūtaḥ sanātanaḥ /pūrvadevaṃ sadā prāhur hemagarbhanidarśanam //ātmā vai yena vibhunā kṛto 'jeyo mahātmanā /baler asuramukhyasya viśvasya jagatas tathā //paraṃ devasya viśvasya jagataḥ śāśvatas tathā /prabhavaḥ sa hi sarveṣām asmākam api pūrvajaḥ /acintyaḥ sa hi viśvātmā yogayuktaḥ paraṃ tapaḥ //taṃ devāpi mahātmānaṃ na viduḥ ko 'py asāv iti /vedātmānaṃ ca viśvaṃ ca sa devaḥ puruṣottamaḥ //tasyaiva tu prasādena tasya vakṣye parāṃ gatim /yatra yogaṃ samāsthāya tapaś carati duścaram //kṣīrodasyottare kūle udīcyāṃ diśi devatāḥ /amṛtaṃ nāma paramaṃ sthānam āhur manīṣiṇaḥ //bhavantas tatra vai gatvā tapasā saṃśitavratāḥ /amṛtaṃ sthānam āsādya tapaś carata duścaram //tatra śroṣyatha vispaṣṭāṃ snigdhagambhīranisvanām /uṣṇage toyapūrṇasya toyadasya samasvanām //yuktākṣarapadasnigdhāṃ ramyām abhayadāṃ śivām /vāṇīṃ paramasaṃskārāṃ varadāṃ brahmavādinīm //divyāṃ sarasvatīṃ satyāṃ sarvakilbiṣanāśinīm /sarvadevādhidevasya bhāṣitāṃ bhāvitātmanaḥ //tasya vratasamāptyāṃ tu yāvad vratavisarjanāt /amoghāṃ tasya devasya viśve devā mahātmanaḥ //darśanaṃ vo bhaviṣyati |atha yuṣmān harir brūyāt kim āgamanakāraṇam /svāgataṃ vaḥ suraśreṣṭhā matsakāśe vyavasthitāḥ /kasya kaṃ vā varaṃ devā dadāmi varadaḥ sthitaḥ //taṃ kaśyapo 'ditiś caiva varaṃ gṛhṇīta vai tataḥ /praṇamya śirasā pādau tasmai yogātmane tadā //bhagavān eva naḥ putro bhavatv iti na saṃśayaḥ /uktaś ca parayā bhaktyā tathāstv iti sa vakṣyati //devā bruvantu te sarve bhrātā nas tvaṃ bhaveti ca /tathāstv iti ca sa śrīmān vakṣyate sarvalokakṛt //tasmād evaṃ gṛhītvā tu varaṃ tridaśasattamāḥ /kṛtakṛtyāḥ punaḥ sarve gacchadhvaṃ svaṃ svam ālayam //tathāstv iti surāḥ sarve kaśyapo 'ditir eva ca /vanditvā brahmacaraṇau gatāḥ saumyāṃ diśaṃ prati //te 'cireṇaiva saṃprāptāḥ kṣīrodasyottaraṃ taṭam /yathoddiṣṭhaṃ bhagavatā brahmaṇā brahmavādinā //te 'tītya sāgarān sarvān parvatāṃś ca bahūn kṣaṇāt /nadīś ca vividhā divyāḥ pṛthivyāṃ surasattamāḥ //paśyanti ca sughorāṃ vai sarvasattvavivarjitām /abhāskarām amaryādāṃ tamasā saṃvṛtāṃ diśam //amṛtaṃ sthānam āsādya kaśyapena surāḥ saha /dīkṣitāḥ kāmadaṃ divyaṃ vrataṃ varṣasahasrakam //prasādārthaṃ sureśāya tasmai yogāya dhīmate /nārāyaṇāya devāya sahasrākṣāya bhūtaye //brahmacaryeṇa maunena sthānavīrāsanena ca /damena ca sūrāḥ sarve tapo duścaram āsthitāḥ //kaśyapas tatra bhagavān prasādārthaṃ mahātmanaḥ /udīrayati vedoktaṃ yam āhuḥ paramaṃ stavam //sarvakāmayutaṃ caiva kṛṣṇadvaipāyano 'bravīt /kṛtāñjalipuṭo bhūtvā proccārya praṇavaṃ sakṛt /ekāgraḥ prayato bhūtvā tuṣṭāva jagatīpatim / ||* namo 'stu te devadeva ekaśṛṅga varāha vṛṣārciṣa vṛṣasindho vṛṣākape suravṛṣabha suranirmita anirmita bhadra kapila viṣvaksena dhruvadharma dharmarāja vaikuṇṭha śatāvarta anādimadhyanidhana dhanaṃjaya śuciśravaḥ agnija vṛṣṇija aja ajaya amṛteśa sanātana vidhātaḥ trikāma tridhāma trikakut kukudmin duṃdubhe mahānābha lokanābha padmanābha viriñce variṣṭha bahurūpa virūpa viśvarūpa akṣaya akṣara satyākṣara haṃsākṣara havyabhuja khaṇḍaparaśo śukra muñjakeśa haṃsa mahadakṣara hṛṣīkeśa sūkṣma paramasūkṣma turāṣāṭ viśvamūrte surāgraja nīla nistama viraja tamorajaḥsattvadhāma sarvalokapratiṣṭha śipiviṣṭa sutapaḥ tapogra agra agraja dharmanābha gabhastinābha dharmaneme satyadhāma satyākṣara gabhastineme vipāpman candraratha tvam eva samudravāsī aja ekapāt sahasraśīrṣa sahasrasaṃmita mahāśīrṣa sahasradṛk sahasrapāt adhomukha mahāmukha mahāpuruṣa puruṣottama sahasrabāho sahasramūrte sahasrāsya sahasrākṣa sahasrabhuja sahasrabhuva sahasraśas tvām āhur vedāḥ *|| ||* viśvadeva viśvasaṃbhava sarveṣām eva devānāṃ saubhaga ādau gatiḥ viśvaṃ tvam āpyāyanaḥ viśvaṃ tvām āhuḥ puṣpahāsa paramavaradas tvam eva tvam eva vauṣaṭ *|| ||* oṃkāra vaṣaṭkāraṃ tvām ekam āhur agryaṃ makhabhāgaprāśinam *|| ||* śatadhāra sahasradhāra bhūrda bhuvarda svarda bhūrbhuvaḥsvarda tvam eva bhūtaṃ bhuvanaṃ tvaṃ svadhā tvam eva brahmaśaya brahmamaya brahmādis tvam eva *|| ||* dyaur asi pṛthivy asi pūṣāsi mātariśvāsi dharmo 'si maghavāsi hotā potā netā hantā mantā homyahotā parātparas tvaṃ homyahotā tvam eva *|| ||* āpo 'si viśvavāk dhātrā parameṇa dhāmnā tvam eva digbhyaḥ sruk srugbhāṇḍa ijyo 'si īḍyo 'si tvaṣṭā tvam eva samiddhaḥ tvam eva gatir gatimatām asi mokṣo 'si yogo 'si guhyo 'si siddho 'si dhanyo 'si dhātāsi paramo 'si yajño 'si somo 'si yūpo 'si dakṣiṇāsi dīkṣāsi viśvam asi *|| ||* sthaviṣṭha sthavira viśvaturāṣāṭ hiraṇyagarbha hiraṇyanābha hiraṇyanārāyaṇa nārāyaṇāntara nṛṇām ayana ādityavarṇa ādityatejaḥ mahāpuruṣa surottama ādideva padmanābha padmeśaya padmākṣa padmagarbha hiraṇyāgrakeśa śukla viśvadeva viśvatomukha viśvākṣa viśvasaṃbhava viśvabhuk tvam eva *|| ||* bhūrivikrama cakrakrama tribhuvanasuvikrama svavikrama svarvikrama babhruḥ suvibhuḥ prabhākaraḥ śaṃbhuḥ svayaṃbhūś ca bhūtādiḥ bhūtātman mahābhūta viśvabhuk tvam eva viśvagoptāsi viśvaṃbhara pavitram asi havirviśārada haviḥkarmā amṛtendhana surāsuraguro mahādideva nṛdeva ūrdhvakarman pūtātman amṛteśa divaspṛk viśvasthapate ghṛtācy asi anantakarman druhiṇavaṃśa svavaṃśa viśvapās tvaṃ tvam eva viśvaṃ bibharṣi varārthino nas trāyasveti *|| nārāyaṇas tu bhagavāñ śrutvemaṃ paramaṃ stavam /brahmajñena dvijendreṇa kaśyapena samīritam //snigdhagambhīranirghoṣaṃ jīmūtasvananisvanam /manasā prītiyuktena vibudhānāṃ mahātmanām //uvāca vacanaṃ samyag hṛṣṭapuṣṭapadākṣaram /ākāśāc chuśruvur devā darśanaṃ nopalabhyate /śrīmān prītamanā devaḥ provāca prabur īśvaraḥ //prīto 'smi vaḥ suraśreṣṭhāḥ sarve matto viniścayan /varaṃ vṛṇuta bhadraṃ vo varado 'smi surottamāḥ //yadaiva bhagavān prītaḥ sarveṣām amarottama /tadaiva kṛtakṛtyāḥ sma tvaṃ hi naḥ paramā gatiḥ //yadi prasanno bhagavān dātavyo vā paro yadi /vāsavasyānujo bhrātā jñātīnāṃ nandivardhanaḥ /adityāṃ vai mama śrīmān bhagavān astu vai sutaḥ //aditir devamātā ca etam evārtham uttamam /putrārthe varadaṃ prāha bhagavantaṃ varārthinī //yācate putrakāmā vai bhavān putro bhavatv iti /niḥśreyasārthaṃ sarveṣāṃ devānāṃ hi mahātmanām /bhrātā bhartā ca dhātā ca śaraṇaṃ ca bhavasva naḥ //adityāḥ putratāṃ yāte tvayi devāḥ savāsavāḥ /devaśabdaṃ vahiṣyanti kaśyapasyātmajo bhava //tatas tān abravīd viṣṇur devān kaśyapam eva ca /evaṃ bhavatu bhadraṃ vo yatheṣṭaṃ kāmam āpnuta /sarveṣām eva yuṣmākaṃ ye bhaviṣyanti śatravaḥ /muhūrtam api te sarve na sthāsyanti mamāgrataḥ //parair mama sukhaṃ cāpi tat kariṣyāmi cādarāt //parituṣṭo 'smi vo devā mamaivaṃ niyamena ca /pitāmahavarān mattān maheśvaravarais tathā /haniṣyāmi ca durvṛttān dānavān amaradviṣaḥ /hatvāsuragaṇān sarvān ye cānye devaśatravaḥ /kariṣye devatāḥ sarvā yajñabhāgāgrabhojinaḥ /havyādāṃś ca surān sarvān kavyādāṃś ca pitṝn api //kariṣye vibudhaśreṣṭhāḥ pārameṣṭhyena karmaṇā /yathāgatena mārgeṇa nivartadhvaṃ surottamāḥ //devamātus tathādityāḥ kaśyapasyāmitātmanaḥ /yathāmanīṣitaṃ kartā gacchadhvaṃ tvaṃ svam ālayam //evam ukte tu vacane viṣṇunā prabhaviṣṇunā /devāḥ prahṛṣṭamanasaḥ pūjayanti sma sarvaśaḥ /viśve devā mahātmānaḥ kaśyapo 'ditir eva ca //sādhyā marudgaṇāś caiva śakraś caiva mahābalaḥ /namaskṛtya sureśāya tasmai devāya raṃhase /prayātāḥ prāgdiśaṃ divyaṃ vipulaṃ kaśyapāśramam //gatvā tam āśramaṃ tatra brahmarṣigaṇasevitam /ceruḥ svādhyāyaniratā adityā garbham īpsavaḥ //aditir devamātā ca garbhaṃ dadhre 'titejasam /bhūtātmānaṃ mahātmānaṃ divyaṃ varṣasahasrikam //kukṣiṃ praviṣṭe jagatāṃ nivāse @surendramātuḥ suralokavandye |kṣubdhāś ca daityāḥ sakalā mahābalāḥ @kṣobhaṃ samāyānti jagadgurau harau ||garbhasrāvaṃ samāyānti daityadānavayoṣitaḥ /akasmāt kṣobham āyānti daityānāṃ balaśālinām /manāṃsi bhūtabhavyeśe vardhamāne jagadgurau /pūrṇe varṣasahasre tu prasūtā garbham uttamam /surāṇāṃ śaraṇaṃ devam asurāṇāṃ vināśanam //garbhasthena tu devena paritrātāḥ surās tadā /ādadānena tejāṃsi trailokyasya mahātmanā //tasmiñ jāte tu deveśe trailokyasya sukhāvahe /bhayade daityasaṃghānāṃ surāṇāṃ nandivardhane //viśokā hṛṣṭamanasaḥ sarve devāḥ savāsavāḥ /prajānāṃ patayaḥ sapta sapta caiva maharṣayaḥ /tasya devasya jātasya namaskāraṃ pracakrire //bharadvājaḥ kaśyapo gautamaś ca @viśvāmitro jamadagnir vasiṣṭhaḥ |yaś codito bhāskaro vipranaṣṭe @so 'py atrātrir bhagavān ājagāma ||marīcir aṅgirāś caiva pulastyaḥ pulahaḥ kratuḥ /dakṣaḥ prajāpatiś caiva namaskāraṃ pracakrire //aurvo vasiṣṭhaputraś ca stambaḥ kaśyapa eva ca /kapīvān akapīvāṃś ca datto niścyavanas tathā //vasiṣṭhaputrāḥ saptāsan vāsiṣṭhā iti viśrutāḥ /hiraṇyagarbhasya sutāḥ aurvāj jātāḥ sutejasaḥ //gārgyaḥ pṛthus tathaivāgryo yāmyo vāmana eva ca /devabāhur yadudhraś ca parjanyaś caiva somajaḥ //hiraṇyaromā vedaśirāḥ satyanetras tathaiva ca /viśvo 'tiviśvaś cyavanaḥ sudhāmā virajās tathā /atināmā sahiṣṇuś ca namaskāram akurvata //vidyotamānā vapuṣā sarvābharaṇabhūśitāḥ /upanṛtyanti deveśaṃ viṣṇum apsarasāṃ varāḥ //tato gandharvatūryeṣu praṇadatsu vihāyasi /bahubhiḥ saha gandharvaiḥ prāgāyata ca tumburuḥ //mahāśrutiś citraśirā ūrṇāyur anaghas tathā /gomāyuḥ sūryavarcāś ca somavarcāś ca saptamaḥ //yugapas tṛṇapaḥ kārṣṇir nandiś citrarathas tathā /trayodaśaḥ śāliśirāḥ parjanyaś ca caturdaśa //kaliḥ pañcadaśaś cātra nāradaś caiva ṣoḍaśaḥ /ṣaṭpañcāśad ime proktās tatraiva tu mahīpate //hāhā hūhūś ca gandharvau haṃsaś caiva mahādyutiḥ /parvataś ca mahāvāgmī tantrīlayaviśāradaḥ /sarve te devagandharvā upagāyanti keśavam //tathaivāpsaraso hṛṣṭāḥ sarvālaṃkārabhūṣitāḥ /vapuṣmantyaḥ sujaghanāḥ sarvāṅgaśubhadarśanāḥ //nanṛtuś ca mahābhāgā jaguś cāyatalocanāḥ /sumadhyāś cārumadhyāś ca priyamukhyo varānanāḥ //anūkā ca tathā jāmī miśrakeśī alaṃbusā /marīciḥ śucikā caiva vidyutparṇā tilottamā /adrikā lakṣmaṇā caiva rambhā tadvanmanoramā //asitā ca subāhuś ca supriyā subhagā tathā /urvaśī citralekhā ca sugrīvā ca sulocanā //raktāṅgā sugarā caiva surathā pramādinī /nandā sarasvatī caiva tathānyās tatra saṃpadāḥ /puṇḍarīkā sugandhā ca surathā ca pramāthinī /nandā sārasvatī caiva tathānyās tatra saṃghaśaḥ //menakā sahajanyā ca parṇikā puñjikasthalā /etāś cāpsaraso 'nyāś ca pranṛtyanti sahasraśaḥ //dhātāryamā ca mitraś ca varuṇo 'ṃśo bhagas tathā /indro vivasvān pūṣā ca tvaṣṭā ca savitā tathā /kathito viṣṇur ity evaṃ kāśyapeyo gaṇas tathā //ity ete dvādaśādityā jvalantaḥ sūryavarcasaḥ /cakrus tasya sureśasya namaskāraṃ mahātmanaḥ //mṛgavyādhaś ca sarpaś ca nirṛtiś ca mahāyaśāḥ /ajaikapād ahirbudhnyaḥ pinākī cāparājitaḥ //dahano 'atheśvaraś caiva kapālī ca viśāṃ pate /sthāṇur bhagaś ca bhagavān rudras tatrāvatasthire //stāṇuś ca bhagavān rudras tathā ekādaśāpare /aśvinau vasavaś cāṣṭau marutaś ca mahābalāḥ /viśvedevāś ca sādhyāś ca tasya prāñjalayaḥ sthitāḥ /śeṣānujā mahābhāgā vāsukipramukhās tathā /kacchapaś cāpahantā ca takṣakaś ca mahābalaḥ //viṣolbaṇā mahāvīryā balavanto yaśasvinaḥ /adhṛṣyās tejasā yuktā mahākrodhā mahābalāḥ /ete nāgā mahātmānas tasmai prāñjalayaḥ sthitāḥ //ete cānye ca bahavo nāgās tasya mahātmanaḥ /tasthuḥ prāñjalayaḥ sarve namaskāraṃ pracakrire /tārkṣyaś cāriṣṭanemiś ca garuḍaś ca mahābalaḥ /aruṇaś cāruṇiś caiva vainateyā hy upasthitāḥ //sarve prāñjalayas tasthur namaskāraṃ pracakrire /svargasthā devatāś caiva śacīpatipurogamāḥ //ṛṣayaḥ pitaraś caiva somapāś cāmbupāś ca ye //trailokyam adahat kṛtsnaṃ sādhyā ye ca tapodhanāḥ /cakrus tasya namaskāraṃ sureśasya mahātmanaḥ /pitāmahaś ca bhagavān svayam āgamya lokakṛt /cakāra vidhivat prītyā jātakarmādikāḥ kriyāḥ /prāha devaguruḥ śrīmān saha sarvair mahātmabhiḥ //yasmāt prasūyate lokaḥ prabhaviṣṇuḥ sanātanaḥ /tasmāl lokeśvaraḥ śrīmān viṣṇur eva bhavatv ayam //evam uktvā tu bhagavān sārdhaṃ devarṣibhiḥ prabhuḥ /namas kṛtvā sureśāya jagāma tridivaṃ punaḥ //sa tu jātaḥ sureśānaḥ kaśyapasyātmajaḥ prabhuḥ /navadurdinameghābho raktākṣo vāmanākṛtiḥ //śrīvatsenorasi śrīmāṃl lomajātena rājatā /utphullalocanāḥ sarvāḥ paśyanty apsarasas tadā //divi sūryasahasrasya bhaved yugapatthitā /yadi bhāḥ sadṛśī sā syād bhāsas tasya mahātmanaḥ //surarṣipratimaḥ śrīmān bhūr bhuvo bhūtabhāvanaḥ /śucilomā mahāskandhaḥ sarvatejomayaḥ prabhuḥ //yo gatiḥ puṇyakīrtīnām agatiḥ pāpakarmiṇām /yogasiddhaṃ mahātmānaṃ yaṃ vidur yogam uttamam //yasyāṣṭaguṇam aiśvaryaṃ yam āhur devasattamam /yaṃ prāpya śāśvataṃ viprā niyatā mokṣakāṅkṣiṇaḥ /praviśanti mahātmānaṃ yogasiddhaṃ sanātanam //yaṃ prāhuḥ śāśvataṃ divyaṃ gīyatāṃ mokṣakāñkṣiṇaḥ /janmato maraṇāc caiva mucyante bhavabhīravaḥ //yad etat tapa ity āhuḥ sarvāśrayanivāsinaḥ /sevante yaṃ yatāhārā duścaraṃ vratam āsthitāḥ //yo 'nanta iti nāgeṣu sevyate sarvabhogibhiḥ /sahasramūrdhā raktākṣaḥ śeṣādibhir anuttamaiḥ //yo yajña iti viprendrair ijyate svargalipsubhiḥ /nānāsthānagataḥ śrīmān ekaḥ kavir anuttamaḥ //yaṃ vedā gānti vettāraṃ yajñabhāgapradāyinam /vṛṣārciś candrasūryākṣaṃ devam ākāśavigraham //sa prāha tridaśān sarvān vācā vai parayā vibhuḥ /jānann api mahātejā gato yogena bālatām //kiṃ karomi suraśreṣṭhāḥ kaṃ varaṃ ca dadāmi vaḥ /yat kāṅkṣitaṃ vaḥ sarveṣāṃ tad vai brūta mudā yutāḥ //tasya tad vacanaṃ śrutvā vāmanasya mahātmanaḥ /sarve te hṛṣṭamanaso devāḥ kaśyapanandanāḥ /ūcuḥ prāñjalayo viṣṇuṃ surāḥ śakrapurogamāḥ //brahmaṇo varadānena hṛtaṃ no nikhilaṃ jagat /tapasā mahatā caiva vikrameṇa damena ca //balinā daityamukhyena sarvajñena mahātmanā /avadhyaḥ kila sarveśāṃ so 'smākaṃ devasattama //bhavān prabhavate tasya nānyaḥ kaścana suvrata /tat prapadyāmahe sarvaṃ bhavantaṃ śaraṇārthinaḥ /śaraṇyaṃ varadaṃ devaṃ sarvadevabhayāpaham //ṛṣīṇāṃ ca hitārthāya lokānāṃ ca sureśvara //priyārthaṃ ca tathādityāḥ kaśyapasya tathaiva ca //kavyaṃ pitṝṇām ucitaṃ surāṇāṃ havyam uttamam /asmākaṃ ca hitārthāya trailokyasya ca sattama /pravartatāṃ mahābāho yathāpūrvaṃ surottama //priyahetor adityāś ca kāśyapasya tathaiva ca /ānṛṇyārthaṃ sureśasya vāsavasya mahātmanaḥ /pratyānaya mahendrasya trailokyam idam avyayam //kratunā vājimeghena yajate sa hi dānavaḥ /sarvartuguṇayuktena vidhidṛṣṭhena karmaṇā //asmin sthāne tu te nātha trailokyasya gataiḥ saha /yat pratyānayane yuktaṃ lokānāṃ tad vicintaya //evam uktas tadā devair viṣṇur vāmanarūpadhṛk /praharṣayann uvācātha sarvān devān idaṃ vacaḥ //tasya yajñasakāśaṃ māṃ maharṣir vedapāragaḥ /bṛhaspatir bṛhattejā nayatām aṅgiraḥsutaḥ //tasyāhaṃ samanuprāpto yajñavāṭaṃ surottamāḥ /vicariṣye yathāyuktaṃ trailokyaharaṇāya vai //tato bṛhaspatiḥ śrīmān anayad vāmanaṃ prabhum /yajñavāṭaṃ mahātejā dānavendrasya dhīmataḥ //mauñjī yajñopavītī ca chatrī daṇḍī dhvajī tathā /vāmano dhūmraraktākṣo bhagavān bālarūpadhṛk //taṃ gatvā yajñavāṭaṃ tu brahmarṣigaṇasevitam /praviśann eva sa śrīmān yajñavāṭaṃ sureśvaraḥ /ātmānam eva bhagavān varṇayām āsa taṃ kratum //lokeśvareśvaraḥ śrīmān surair brahmapurogamaiḥ /anvāsyamāno bhagavān avṛddho 'py atha vṛddhavat //dānavādhipates tasya baler vairocanasya ha /yajñavāṭam acintyātmā jagāma surasattamaḥ //pālito 'pi hi daiteyaiḥ sāṃgrāmikaparicchadaiḥ /dvāre dānavasaṃbādhe sahasaiva viveśa ha //ṛtvigbhiś caiva mantrādyaiḥ sarvataḥ parivāritam /daityadānavarājendram upatasthe baliṃ balī //varṇayitvā yathānyāyaṃ yajñaṃ yajñaḥ sanātanaḥ /vistareṇāmaraśreṣṭha prayogair vividhais tathā //śukrādīn ṛtvijaś cāpi yajñakarmavicakṣaṇān /sarvān evābhijagrāha cakāra ca niruttarān //ārād atha bales tasya ṛtvijām abhitas tathā /yajñam ātmānam evāsau hetubhiḥ kāraṇair vibhuḥ //vaidikair aprakāśaiś ca punar apy atha bhārata /pratyakṣam ṛṣisaṃghānāṃ varṇayām āsa citraguḥ //tato niruttarān dṛṣṭvā sopādhyāyān ṛṣīṃś ca tān /avṛddhenāpi vṛddhāṃs tān vāmanena mahaujasā //adbhutaṃ cāpi mene sa virocanasuto balī /mūrdhnā kṛtāñjaliś cedam abravīd dhṛṣṭavad vacaḥ //kutas tvaṃ ko 'si kasyāsi kiṃ cehāsti prayojanam /naivaṃvidhaḥ parijñāto dṛṣṭapūrvo mayā dvijaḥ //bālo matimatāṃ śreṣṭho jñānavijñānakovidaḥ /śiṣṭavāg rūpasaṃpanno manojñaḥ priyadarśanaḥ //nedṛśāḥ santi devānām ṛṣīṇām api sūnavaḥ /na nāgānāṃ na yakṣāṇāṃ nāsurāṇāṃ na rakṣasām //na pitṝnāṃ na siddhānāṃ gandharvāṇāṃ tathaiva ca /yo 'si so 'si namaste 'stu brūhi kiṃ karavāṇi te //ukta evaṃ hy acintyātmā balinā vāmanas tadā /provācopāyatattvajñaḥ smitapūrvam idaṃ vacaḥ /aho yajño 'sureśasya bahubhakṣaḥ susaṃskṛtaḥ /pitāmahasyeva purā yajataḥ parameṣṭhinaḥ //sureśvarasya śakrasya yamasya varuṇasya ca /viśeṣitās tvayā yajñā dānavendra mahābala //yajatā vājimeghena kratūnāṃ pravareṇa ha /sarvapāpavināśāya svargamārgapradarśinā //sarvakāmamayo hy eṣa saṃmato brahmavādinām /kratūnāṃ pravaraḥ śrīmān aśvamedha iti smṛtaḥ //suvarṇaśṛṅgo hi mahānubhāvo @lokeśvaro vāyumayo mahātmā |svargekṣaṇaḥ kāñcanagarbhagauraḥ @sa viśvayoniḥ paramo hi medhyaḥ ||āsthāya vai vājinam āśvamedhikam @iṣṭvā narā duṣkṛtam uttaranti |yam āhur vai vedavido dvijendrā @vaiśvānaraṃ vājinam āśvamedhikam ||yathāśramāṇāṃ pravaro gṛhāśramo @yathā nṛṇāṃ pravarā brāhmaṇāś ca |yathāsurāṇāṃ pravaro bhavān iha @tathā kratūnāṃ pravaro 'śvamedhaḥ ||etac chrutvā tu daityendro vāmanena samīritam /mudā paramayā yuktaḥ prāha daityapatir baliḥ //kasyāsi brāhmaṇaśreṣṭha kim icchasi dadāmi te /varaṃ varaya bhadraṃ te yatheṣṭaṃ kāmam āpnuhi //na rājyaṃ na ca yānāni na ratnāni na ca striyaḥ /kāmaye yadi tuṣṭo 'si dharme ca yadi te matiḥ //gurvarthaṃ me grayacchasva padāni trīṇi dānava /tvam agniśaraṇārthāya eṣa me paramo varaḥ //vāmanasya vacaḥ śrutvā prāha daityapatir baliḥ /evam ukto 'suraśreṣṭhaḥ suraśreṣṭhena bhārata /vītabhīḥ surasaṃghātam uvācedaṃ tato baliḥ /tribhiḥ kiṃ tava viprendra padaiḥ pravadatāṃ vara /śataṃ śatasahasrāṇāṃ padānāṃ mārgatāṃ bhavān //mā dadasva mahābāho na taṃ vetsi mahāsura /eṣa māyāpraticchanno bhagavān pravaro hariḥ //vāmanaṃ rūpam āsthāya śakrapriyahitepsayā /tvāṃ vañcayitum āyāto baṭurūpadharo vibhuḥ //evam uktaḥ sa śukreṇa ciraṃ saṃcintya vai baliḥ /balir dānavarājas tu avajñāya tu tad vacaḥ /praharṣeṇa samāyuktaḥ kiṃ ataḥ pātram iṣyate //gṛhya haste tv asaṃbhrānto bhṛṅgāraṃ kanakāmayam /viprendra prāṅmukhas tiṣṭha sthito 'si kamalekṣaṇa //pratīccha dehi kiṃ bhūmiṃ kiṃmātrā bhoḥ padatrayam /dattaṃ vaḥ pātaya jalaṃ naiva mithyā bhaved guruḥ //bho na deyaṃ kuto daitya vijñāto 'yaṃ yathā dhruvam /ko 'yaṃ viṣṇur aho prītir vañcitas tvaṃ na vañcitaḥ //kathaṃ sa nātho 'yaṃ viṣṇur yajñe svayam upasthitaḥ /dāsyāmi devadevāya yad yad icchaty ayaṃ prabhuḥ //ko vānyaḥ pātrabhūto 'smād viṣṇoḥ parataraṃ bhavet /evam uktvā baliḥ śīghraṃ pātayām āsa vai jalam //padāni trīṇi daityendra paryāptāni mamānagha /yan mayā pūrvam uktaṃ hi tat tathā na tad anyathā //ity etad vacanaṃ śrutvā vāmanasya mahaujasaḥ /kṛṣṇājinottarīyaṃ sa kṛtvā vairocanis tadā //evam astv iti daityeśo vākyam uktvārisūdanaḥ /tato vārisamāpūrṇaṃ bhṛṅgāraṃ sa parāmṛśat //vāmano hy asurendrasya cikīrṣuḥ kadanaṃ mahat /kṣipraṃ prasārayām āsa daityakṣayakaraṃ karam /prāṅmukhaś cāpi daityeśas tasmai sumanasā jalam /dātukāmaḥ kare yāvat tāvat taṃ pratyabodhayat //tasya tad rūpam ālokya acintyasyāmitaujasaḥ /abhūtapūrvaṃ devārthaṃ jihīrṣoḥ śriyam āsurīm /iṅgitajño 'grataḥ sthitvā prahrādas tv abravīd vacaḥ //mā dadasva jalaṃ haste baṭor vāmanarūpiṇaḥ /sa tv asau yena te pūrvaṃ nihataḥ prapitāmahaḥ /viṣṇur eva mahāprājñas tvāṃ vañcayitum āgataḥ //hanta tasmai pradāsyāmi devāyemaṃ pratigraham /anugrahakaraṃ devam īdṛśaṃ jagataḥ prabhum //brahmaṇo 'pi garīyāṃsaṃ pātraṃ lapsyāmahe vayam /avaśyaṃ cāsuraśreṣṭha dātavyaṃ dīkṣitena vai //ity uktvāsurasaṃghānāṃ madhye vairocanis tadā /devāya pradadau tasmai padāni trīṇi viṣṇave //dānaveśvara mā dās tvaṃ viprāyāsmai pratigraham /nainaṃ vipraśiśuṃ manye nedṛśo bhavati dvijaḥ //rūpeṇānena daityendra satyam etad bravīmi te /nārasiṃham ahaṃ manye tam eva punar āgatam //evam uktas tadā tena prahrādenāmitaujasā /prahrādam abravīd vākyam idaṃ nirbhartsayann iva //dehīti yācate yo hi pratyākhyāti ca yo 'sura /ubhayor apy alakṣyā vai bhāgas taṃ viśate naram //pratijñāya tu yo vipre na dadāti pratigraham /sa yāti narakaṃ pāpī mitragotrasamanvitaḥ //alakṣmībhayabhīto 'haṃ dadāmy asmai vasuṃdharām /pratigrahītā cāpy anyaḥ kaścid asmād dvijo 'tha vai //nādhiko vidyate yasmāt tad dadāmi vasuṃdharām /hṛdayasya ca me tuṣṭiḥ parā bhavati dānava //dṛṣṭvā vāmanarūpeṇa yācantaṃ dvijapuṅgavam /eṣa tasmāt pradāsyāmi na sthāsyāmi nivāritaḥ //bhūyaś ca prābravīd enaṃ vāmanaṃ baṭurūpiṇam /svalpaiḥ svalpamate kiṃ te padais tribhir anuttamam /kṛtsnāṃ dadāmi te vipra pṛthivīṃ sāgarair vṛtām //na pṛthvīṃ kāmaye kṛtsnāṃ saṃtuṣṭo 'smi padais tribhiḥ /eṣa eva ruciṣyo me varo dānavasattama /kṛtvārdhaṃ tanu siṃhasya narasyaiva paraṃ tathā /devakāryapraticchannaḥ sarvabhūtasukhāvahaḥ //devānāṃ kāryasiddhyarthaṃ nānāṃśe ni*taḥ punaḥ /karoti kadanaṃ netra(?) duṣṭānāṃ pāpakarmiṇām //eka eva asau devaḥ kāryārthe bahutāṃ gataḥ /āpo bhūḥ khaṃ sarṣigaṇā devā jyotir gaṇādayaḥ //vāyu anilendurddhā bhūdharā vīrudhādayaḥ /yad aṃśabhūtāḥ sarve te sa eva punar āgataḥ //ātmānaṃ baṭum āsthāya yayāca tvāṃ sureśvara /na deyaṃ hi na deyaṃ hi iti me niścitā matiḥ /sa kathaṃ yācate māṃ tu baṭur bhūtvā hariḥ svayam /padāni trīṇi daityendra yajñavāṭe tataḥ punaḥ //na vidyate sukṛtaṃ tāta yena sa dṛṣṭim āgataḥ /yaṃ dhyāyanti ca manasā yogino niyame sthitāḥ /brahmadevo bhavaś caiva yaṃ na paśyati cakṣuṣā //niyamena vinā tāta bhaktyā vā bhajatā mayi /īdṛśo yadi so bhūtaḥ ataḥ para karomi kim /tataḥ śukro mahātejā nivavāra mahābalim /kartavyaṃ naitad ity evaṃ māyeyaṃ prāyikī nṛpa //balir dānavarājas tu avajñāya ca tad vacaḥ /tathāstv iti baliḥ procya sparśayām āsa dānavaḥ /kampayāmy aśayām āsa tujena hṛdayena ca (?) /padāni trīṇi devāya viṣṇave 'mitatejase //dadau ca sodakaṃ daityo vāmanāya jagatpatiḥ /asakṛt pratiṣiddho 'pi śukreṇa prabhumantriṇā /toye tu patite haste vāmano 'bhūd avāmanaḥ /sarvadevamayaṃ rūpaṃ darśayām āsa vai prabhuḥ //bhūḥ pādau dyauḥ śiraś cāsya candrādityau ca cakṣuṣī /pādāṅgulyaḥ piśācāś ca hastāṅgulyaś ca guhyakāḥ //viśvedevāś ca jānusthā jaṅghe sādhyāḥ surottamāḥ /yakṣā nakheṣu saṃbhūtā lekhāś cāpsarasas tathā //dṛṣṭir dhiṣṇyāni vipulāḥ keśāḥ sūryāṃśavas tathā /tārakā lomakūpāni lomāni ca maharṣayaḥ //bāhavo vidiśaś cāsya diśaḥ śrotraṃ tathaiva ca /aśvinau śravaṇau cāsya nāsā vāyur mahābalaḥ //prasādaś candramāś caiva mano dharmas tathaiva ca /satyam asyābhavad vāṇī jihvā devī sarasvatī //grīvāditir mahādevī tāluḥ sūryaś ca dīptamān /dvāraṃ svargasya nābhir vai mitras tvaṣṭā ca vai bhruvau //mukhaṃ vaiśvānaraś cāsya vṛṣaṇau tu prajāpatiḥ /hṛdayaṃ bhagavān brahmā puṃstvaṃ vai kaśyapo muniḥ //pṛṣṭhe 'sya vasavo devā marutaḥ sarvasaṃdhiṣu /sarvacchandāṃsi daśanā jyotīṃṣi vimalāḥ prabhāḥ //uro rudro mahādevo dhairyaṃ cāsya mahārṇavaḥ /udaraṃ cāsya gandharvā bhujagāś ca mahābalāḥ //lakṣmīr medhā dhṛtiḥ kāntiḥ sarvavidyāś ca vai kaṭiḥ /lalāṭam asya paramaṃ svasthānaṃ paramātmanaḥ //sarvajyotīṃṣi yānīha tapaḥ śakras tu devarāṭ /tasya devādhidevasya tejaś cāsīn mahātmanaḥ //stanau kakṣau ca vedāś ca oṣṭhau cāsya makhāḥ sthitāḥ /iṣṭayaḥ paśubandhāś ca dvijānāṃ ceṣṭitāni ca //tasya devamayaṃ rūpaṃ dṛṣṭvā viṣṇor mahāsurāḥ /abhisarpanti saṃkruddhāḥ pataṃgā iva pāvakam //śṛṇu nāmāni sarveṣāṃ rūpāṇy abhijanāni ca /etasminn antare devaṃ jṛmbhamāṇaṃ janārdanam /ṛṣayo janalokasthā dṛṣṭvā devaṃ tathāvidham /astuvan bhaktinamrās te sanakādyā munīśvarāḥ //jaya deva jagannātha bhūtabhāvana bhāvana /jaya viśva prabho viṣṇo jaya vāmana mādhava //namaḥ sahasraśirase devadeva jagatpate /jayācyuta hare viṣṇo jayājeya jagatpate //natāḥ sma bhūtādhipam ādidevaṃ @jagajjanitraṃ sakalasya jantoḥ |parāvareśaṃ paramaṃ vareṇyaṃ @namo namaḥ satyajagatpate te ||viśvasya dhātāram aṇīyasām aṇuṃ @vedāntavedyaṃ param āmananti |tam ādidevaṃ varadaṃ vareṇyaṃ @natāḥ sma taṃ jagatāṃ patim ādibhūtam ||namo namo jagannātha viṣṇo deva jagatpate /tvām eva vividhā vedā vadanti brahma śāśvatam //jaya deva hare kṛṣṇa jaya vāmana pāvana /tvayy eva sakalaṃ lokaṃ paśyāmo jagatīpate //sarvātman sarvabhūteśa namas te 'stu janārdana /iti stuto jagannātho vyajṛmbhata jagatpatiḥ /samakṣaṃ sarvabhūtānāṃ yāvad brahmāṇḍasaṃsthitaḥ //dakṣiṇo 'py asya devasya pādapadmadalaṃ prabhum /brahmalokaṃ samāyāti brahmaṇā tatra pūjitaḥ //itaraś ca mahāpādaḥ padmakiṃjalkasaṃnibhaḥ /rasātalagatasyātha śeṣasyopari saṃsthitaḥ /tatra nāgāḥ parivṛtāḥ samānarcuḥ padaṃ mahat //evaṃ vijṛmbhatas tasya bāhavo vividhābhavan /sahasrabāhavo viṣṇoḥ pūrvāṃ diśam upāyayuḥ //yābhyāṃ sahasram anye tu vāruṇīṃ ca tathāpare /kauberīm apare viṣṇoḥ sahasraṃ bāhavo 'bhavan //antarā ca sahasrāṇi bāhūnāṃ yānti cakriṇaḥ //kecic chaṅkhaṃ samādaghmuḥ kecic chārṅgaṃ vicikṣipuḥ /anye khaḍgān samājahrur apare śaktitomarān //anye parighasaktāḥ syur itare pāśino bhavan /bahūni subahūny āsan bhīmarūpāṇi saṃtatam /evaṃ vicitrarūpo 'sau vyajṛmbhata jagatpatiḥ //etasminn antare kruddhā dānavāḥ śastrayodhinaḥ /abhipetur jagannāthaṃ jṛmbhamāṇam itas tataḥ /natāḥ sma he bhūpatim ādidevam |iti stuto jagannātho vyajṛmbhata jagatpatiḥ /jaya bhāvana vāmana |tyayy eva sakalaṃ lokaṃ paśyāmo jagatīpate //sarvātma sarvabhūteśa namas te 'stu janārdana /iti stuto jagannātho vyajṛmbhata jagatpatiḥ /samakṣaṃ sarvabhūtānāṃ @āyudhāni ca mukhyāni dānavānāṃ mahātmanām //vipracittiḥ śibiḥ śaṅkur ayaḥśaṅkus tathaiva ca /ayaḥśirā aśvaśirā hayagrīvaś ca vīryavān //vegavān ketumān ugraḥ sogravyagro mahāsuraḥ /puṣkaraḥ puṣkalaś caiva sāśvo 'śvapatir eva ca //prahrādo 'śvaśirāḥ kumbhaḥ saṃhrādo gaganapriyaḥ /anuhrādo hariharau varāhaḥ saṃharo 'rujaḥ //vṛṣaparvā virūpākṣo aticandraḥ sulocanaḥ /niṣprabhaḥ suprabhaḥ śrīmāṃs tathaiva ca nirūdaraḥ //ekacakro mahācakro dvicakraḥ kālasaṃnibhaḥ /ekavaktro mahāvaktro vidyujjihvograkarmakṛt /śarabhaḥ śalabhaś caiva kuṇapaḥ kulapaḥ krathaḥ //bṛhatkīrtir mahāgarbhaḥ śaṅkukarṇo mahādhvaniḥ /dīrghajihvo 'rkavadano mṛdubāhur mṛdupriyaḥ //vāyur gaviṣṭho namuciḥ śambaro vikṣaro mahān /candrahantā krodhahantā krodhavardhana eva ca //kālakaḥ kālakākṣaś ca vṛtraḥ krodho vimokṣaṇaḥ /gaviṣṭhaś ca haviṣṭhaś ca pralambo narakaḥ pṛthuḥ //candratāpanavātāpī ketumān baladarpitaḥ /asilomā pulomā ca bāṣkalaḥ pramado madaḥ //śṛgālavadanaś caiva karālaḥ keśir eva ca /ekākṣaś ca varāhaś ca tuhuṇḍaḥ sṛmalaḥ sṛpaḥ //ete cānye ca bahavaḥ kramamāṇaṃ trivikramam /upatasthur mahātmānaṃ viṣṇuṃ daityagaṇās tadā //pāśodyatakarāḥ ke 'pi vyāditāsyāḥ kharasvanāḥ /śataghnīcakrahastāś ca vajrahastās tathāpare //khaḍgapaṭṭiśahastāś ca paraśvadhadharāḥ pare /prāsamudgarahastāś ca tathā parighapāṇayaḥ //mahāśanivyagrakarā śūlahastā mahābalāḥ /mahāmudgarahastāś ca gadāhastās tathā pare /mahāvṛkṣodyatakarās tathaiva ca dhanurdharāḥ //mahāpaṭṭiśahastāś ca tathā musalapāṇayaḥ /gadābhuśuṇḍihastāś ca vajrahastās tathāpare /asikampanahastāś ca dānavā yuddhadurmadāḥ /nānāpraharaṇā ghorā nānāveṣā mahābalāḥ //kūrmakukkuṭavaktrāś ca hastivaktrās tathāpare /kharoṣṭravadanāś caiva varāhavadanās tathā //bhīmā makaravaktrāś ca śiśumāramukhās tathā /mārjāraśukavaktrāś ca dīrghavaktrāś ca dānavaḥ //guruḍānanāḥ khaḍgamukhā mayūravadanās tathā /aśvavaktrā babhruvaktrā ghorā mṛgamukhās tathā //śākhāmṛgānanāḥ śūrā chāgāvimahiṣānanāḥ /sārameyumukhā raudrāḥ krauñcavaktrāś ca dānavāḥ /uṣṭraśalyakavaktrāś ca krauñcavaktrāś dānavāḥ /nakulaśyenavaktrāś ca pārāvatamukhāstathā /cakravākamukhāś caiva godhāvaktrās tathāpare /nakraghorānanāḥ krūrā ṛkṣaśārdūlavaktrakāḥ /khaḍgisiṃhamukhāś caiva mayūradanās tathā /tathā mṛgānanāḥ śūrā gojāvimahiṣānanāḥ //sārameyamukhā raudrāś cāṣṭavaktrāś ca dānavāḥ /kṛkalāsamukhāś caiva vyāghravaktrās tathāpare /ṛkṣaśārdūlavaktrāś ca siṃhavaktrās tathāpare //nakrameṣānanāḥ krūrā anye ca garuḍānanāḥ /khaḍgaśyenamukhāś caiva mayūravadanās tathā /gajendracarmavasanās tathā kṛṣṇājināmbarāḥ /cīrasaṃvṛtagātrāś ca tathā phalakavāsasaḥ //uṣṇīṣiṇo mukuṭinas tathā kuṇḍalino 'surāḥ /kirīṭino lambaśikhāḥ kambugrīvāḥ suvarcasaḥ //nānāveṣadharā daityā nānāmālyānulepanāḥ /svāny āyudhāni dīptāni pragṛhyāsurasattamāḥ /kramamāṇaṃ hṛṣīkeśam upatiṣṭhanti dānavāḥ //kecic chūlaiḥ samājaghnur anye parighasāyukaiḥ /kuntaiḥ kuṭhāraiḥ parighair asibhis tomaraiḥ śaraiḥ //bāhubhir muṣṭibhiś caiva talair dantair nakhais tathā /yathāśakti yathāyogaṃ kuryur yuddhaṃ hi dānavāḥ /pramathya sarvān daiteyān pādahastatalaiḥ prabhuḥ /jahāra tridivaṃ devas tribhir vikramaṇair hariḥ /daityendrān sa samāgatya bāhubhiś ca tathā parān /niḥśeṣaṃ dānavabalaṃ cakāra harir īśvaraḥ /rūpaṃ kṛtvā mahākāyaṃ jahārāśu sa medinīm //trailokyaṃ kramamāṇasya dyutir ādityasaṃbhavā /tasya vikramato bhūmiṃ candrādityau stanāntare /nabhaḥ prakramamāṇasya sakthideśe vyavasthitau //paraṃ vikramamāṇasya jānudeśe vyavasthitau /viṣṇor amitavīryasya vadanty evaṃ dvijātayaḥ //jitvā lokatrayaṃ kṛtsnaṃ hatvā cāsurapuṃgavān /dadau śakrāya vasudhāṃ harir lokanamaskṛtaḥ //puraṃdarāya pradadau trailokyaṃ puruṣottamaḥ /prītas tasmai sureśāya dadau viṣṇur urukramaḥ /sutalaṃ nāma pātālam aghastād vasudhātale /baler dattaṃ bhagavatā viṣṇunā prabhaviṣṇunā //tad avāpyāsuraśreṣṭhaś cakāra matim uttamām /rasātalatale vāsam akarod asurādhipaḥ //tatrasthaś ca mahātejā dhyānaṃ paramam āsthitaḥ /uvāca vacanaṃ dhīmān viṣṇuṃ lokanamaskṛtam /kiṃ mayā deva kartavyaṃ brūhi sarvam aśeṣataḥ //pātāle vasatā prabho |śāsanaṃ tava viśveśa @tato daityādhipaṃ prāha devo viṣṇuḥ surottamaḥ /dadāmi te mahābhāga parituṣṭo 'smi te 'sura /varaṃ varaya bhadraṃ te yatheṣṭaṃ kāmam āpnuhi //evam uktvā tato viṣṇur atha bhūyo 'surādhipam /mā ca śakrasya vacanaṃ pratihāsīḥ kathaṃcana /aham ājñāpayāmi tvāṃ śreyaś caivam avāpsyasi //evam uktvā tadā viṣṇu+ narekaśaḥ surādhipam /atha daityādhipaṃ prāha viṣṇur devādhipānujaḥ /vācā paramayā devo vareṇyaḥ prabhur īśvaraḥ //yat tvayā salilaṃ dattaṃ gṛhītaṃ pāṇinā mayā /tasmāt te daitya devebhyo nāsti jātu bhayaṃ kvacit //te tasmin parituṣṭiś ca varaṃ caitac chṛṇuṣva me /devadānavasaṃghānāṃ na te jīvitasaṃkṣayaḥ /amaratvaṃ hi bhavato nāsti mṛtyuḥ pitus tava /dhyāhi māṃ satataṃ daitya matkathāparamo bhava /sutalaṃ nāma pātālaṃ tatra tvaṃ sānugo vasa /sarvadaitygaṇaiḥ sārdhaṃ matprasādān mahāsura //na ca te devadevasya śakrasyāmitatejasaḥ /śāsanaṃ pratihantavyaṃ smaratā śāsanaṃ mama /devatāś cāpi te sarvāḥ pūjyā eva mahāsura //pātālavāsino nityaṃ mānyās tava maharṣayaḥ /prāpsyase ca mahābhāga divyān kāmān yathepsitān /iha cāmutra cākṣayyān vividhāṃś ca paricchadān //daityādhipatyaṃ ca sadā matprasādād avāpsyasi /bhogāṃś ca vividhān samyag yajñāṃś ca sahadakṣiṇān //yadā caitāṃ mayā proktāṃ maryādāṃ cālayiṣyasi /bandhiṣyanti tadā hi tvāṃ nāgapāśā mahābalāḥ //namaskāryāś ca te nityaṃ mahendrādyā divaukasaḥ /mama jyeṣṭhaḥ suraśreṣṭhaḥ śāsanaṃ pratigṛhyatām //devadeva mahābhāga śaṅkhacakragadādhara /surāsuraguruśreṣṭha sarvalokamaheśvara //namas karomi deveśaṃ tvāṃ sadā jagatīpate /tvam eva mama govinda śaraṇaṃ nānya eva hi //cintayāmi jagannātha tvām eva satataṃ hare /idaṃ mama hare viṣṇo vadasvādya hitaṃ vibho /tatrāsato me pātāle bhāgaṃ brūhi surottama //kathaṃ tatra mayā stheyaṃ vibudhānāṃ maheśvara /mamānnam aśanaṃ deva prāśanārtham ariṃdama /tad vadasva suraśreṣṭha tṛptir yena mamākṣayā //aśrotriyaṃ śrāddam adhītam avratam @adakṣiṇaṃ yajñam anṛtvijā hutam |aśraddhayā dattam asaṃskṛtaṃ havir @ete pradattās tava daitya bhāgāḥ ||puṇyaṃ maddveṣiṇāṃ yac ca madbhaktadveṣiṇāṃ tathā /kathāsu mama daityendra kathyamānāsu yatra ha /aśṛṇvan yo naro gacchet tasya saṃvatsarārjitam /yatnena mahatā vāpi tava sarvaṃ bhaviṣyati //aśuśrūṣur hared vidyāṃ sā tavāstu bale parā //śudrānnam aśnatām yeṣāṃ puṇyaṃ yac cārjitaṃ mahat /kṣudravidyārjitaṃ puṇyaṃ śrutismṛtivivarjitam /vedoktaṃ yat parityajya dharmam anyaṃ prakurvataḥ /krayavikrayasaktānāṃ puṇyaṃ yac cāgnihotriṇām //aśraddhayā ca yad dānaṃ dadatām yajatāṃ yathā /tat sarvaṃ tava daityendra matprasādād bhaviṣyati //śaradṛtau dinaikaṃ ca rājyaṃ tava bhaviṣyati /pānabhojanasaṃyuktaṃ lakṣyāyuḥkīrtikāri ca //brahmakṣatriyaviṭśūdra+ bandināṃ surapūjitam /sarvakāmasusaṃpūrṇaṃ madprasādād bhaviṣyati /etac chrutvā tu vacanaṃ balir viṣṇor mahātmanaḥ /praṇamya pātālatalaṃ yayau vāsāya bhārata /evam astv iti taṃ proktvā pātālam asuro gataḥ /gateṣv atha mahābāhur viṣnuḥ satyaparākramaḥ /cintayām āsa bhagavān pravibhāgaṃ jite(?)s tadā //atha cintayatas tasya devā brahmādayo nṛpa /te gatā jatvare(?) cainaṃ bhagavantaṃ mahādyutim /divyāṃ vai surarājyajña sattvopāyāni nisvanaiḥ /pātālaṃ pātito divyā nigṛhāṇaṃ ca te kṣayāḥ /niṣekam idaṃ sarvaṃ kṛtaṃ te 'surasūdanaḥ /kṛṣṇāṣiṣa mahābāho vibhāgaṃ cintayat tadā /abravīc ca mahābāho rūpendro dānavāntakṛt /indro madhurayā vācā pālyatāṃ tridivaṃ punaḥ /praviveśa mahābhāgo devājñāṃ pratipālayan //etasminn antare cāpi viṣṇus tridaśapūjitaḥ /jāmbavantaṃ samāhūya vacanaṃ cedam abravīt /macchāsanaṃ samādāya bherī saṃtāḍyatām iti //jāmbavān atha tac chrutvā bherīṃ saṃnādayan bahu /yatheṣṭaṃ saṃpravartantāṃ kriyāḥ sarvā munīśvara //devāḥ svasthānam āyantu daityāḥ sarve hatāśrayāḥ /na bhayaṃ vidyate kiṃcij jitaṃ bhagavatā jagat //baliḥ praviṣṭo 'tha rasātalaṃ mahad @daityā gatāḥ sāgaram eva śeṣāḥ |svasthaṃ jagat sarvam idaṃ munīśvarāḥ @kriyāḥ kriyatāṃ mahatīs tapodhanāḥ ||vimucyantāṃ guhāḥ sarvāḥ parvatasyātha devatāḥ /sadā vedā hy adhīyantāṃ śīghraṃ nākaṃ prapadyatām /brāhmaṇāḥ svasti vo nityaṃ na bhayaṃ vidyate kvacit /viṣṇur vikramato rājyaṃ jahāra balikaṇṭakāt //ity uktvā jāmbavān ṛkṣaḥ sthito meroś ca mastake /samāghnan bahuśas tūryam ājñayā keśavasya hi //tasya bherīravaṃ sarvaṃ jagad vikṣobhya saṃsthitam /pṛthivīm antarikṣaṃ ca pātālaṃ ca samaspṛśat //śrutvā tu bherīravam ādimūrter @ājñākṛtaṃ sāgaraghoṣakalpam |lokāś ca sarve sacarācarāś ca @svasthānam āyānti bhayaṃ vimucya ||bhagavān api rājyānāṃ pravibhāgaṃ cakāra ha /dadau pūrvāṃ diśaṃ caindrīṃ śakrāyāmitatejase //yāmyāṃ yamāya devāya pitṛrājñe mahātmane //paścimām tu diśaṃ prādād varuṇāya mahātmane /uttarāṃ ca kuberāya yakṣādhipataye diśam /aghastān nāgarājāya somāyordhvāṃ diśaṃ dadau //evaṃ vibhajya trailokyaṃ viṣṇur balavatāṃ varaḥ /vāsave ca pratiṣṭhāpya trailokyādhipatir mahān /śokāpanayanaṃ cakre devānām ajitaḥ prabhuḥ /akṣayaṃ cāmṛtatvaṃ ca dadau jāmbavate hariḥ /śokāpanayanaṃ dattvā devānāṃ surapūjitaḥ /jagāma tridivaṃ devaḥ pūjyamāno maharṣibhiḥ /nāradena jagannāthaḥ stūto devaiś ca pūjitaḥ /vāmanaḥ sarvabhūteṣu pratiṣṭāpyaiva vāsavam //adhikaṃ sarvabhūteṣu pratiṣṭhāpya ca keśavaḥ //iti te kathitaṃ sarvaṃ vāmanatvaṃ yathāgatam /hariḥ sarveśvaro viṣṇuḥ prāptaṃ devair yathā divam /tasmin prayāte durdharṣe vāmane 'mitatejasi /sarve mumudire devāḥ puraskṛtya śatakratum //gate tu tridivaṃ kṛṣṇe badhvā vairocaniṃ balim /nāgaiḥ saptaśirobhiś ca kambalāśvatarādibhiḥ //nāgabandhanaduḥkhārtaṃ baliṃ vairocaniṃ tataḥ /papracchayāsau devarṣir nāradaḥ pratyapadyata //sa taṃ kṛcchragataṃ dṛṣṭvā kṛpayābhipariplutaḥ /uvāca dānavaśreṣṭhaṃ mokṣopāyaṃ dadāmi te //stavaṃ devādhidevasya vāsudevasya dhīmataḥ /anādinidhanasyāsya akṣayasyāvyayasya ca //tam adhīṣvātha daityendra viśuddhenāntarātmanā /tadgatas tanmanā bhūtvā drutaṃ mokṣam avāpsyasi //tato virocanasutaḥ prāñjaliḥ prayataḥ śuciḥ /mokṣaviṃśakam avyagro nāradāt samadhītavān //tam adhītya stavaṃ divyaṃ nāradena samīritam /pṛthivī coddhṛtā yena taṃ jajāpa mahāsuraḥ //auṃ namo 'stv anantapataye akṣayāya mahātmane /jaleśayāya devāya padmanābhāya viṣṇave //saptasūryavapuḥ kṛtvā trīṃl lokān krāntavān asi /bhagavan kālakālas tvaṃ tena satyena mokṣaya //naṣṭacandrārkagagane kṣīṇayajñatapaḥkriye /punaś cintayase lokāṃs tena satyena mokṣaya //brahmarudrendravāyvagni+ saridbhujagaparvatāḥ /tvatsthā dṛṣṭā dvijendreṇa tena satyena mokṣaya //mārkaṇḍena purākalpe praviśya jaṭharaṃ tava /carācaragataṃ dṛṣṭaṃ tena satyena mokṣaya //eko vidyāsahāyas tvaṃ yogī yogam upāgataḥ /punas trailokyam utsṛjya tena satyena mokṣaya //jagmaśayyām upāsīno yoganidrām upāgataḥ /lokāṃś cintayase bhūyas tena satyena mokṣaya //vārāhaṃ rūpam āsthāya vedayajñapuraskṛtam /dharā jaloddhṛtā yena tena satyena mokṣaya //uddhṛtya daṃṣṭrayā yajñāṃs tripiṇḍān kṛtavān asi /tvaṃ pitṝṇām api hare tena satyena mokṣaya //pradudruvuḥ surāḥ sarve hiraṇyākṣabhayārditāḥ /paritrātās tvayā deva tena satyena mokṣaya //dīrghavaktreṇa rūpeṇa hiraṇyākṣasya saṃyuge /śiro jahāra cakreṇa tena satyena mokṣaya //bhagnamūrdhāsthimastiṣko hiraṇyakaśipuḥ purā /huṃkāreṇa hato daityas tena satyena mokṣaya //dānavābhyāṃ hṛtā vedā brahmaṇaḥ paśyataḥ purā /paritrātās tvayā deva tena satyena mokṣaya //kṛtvā hayaśirorūpam hatvā tu madhukaiṭabhau /brahmaṇe te 'rpitā vedās tena satyena mokṣaya //devadānavagandharvā yakṣasiddhamahoragāḥ /antaṃ tava na paśyanti tena satyena mokṣaya //apāntaratamā nāma jāto devasya vai sutaḥ /kṛtāś ca tena vedārthās tena satyena mokṣaya //vedayajñāgnihotrāṇi pitṛyajñahavīṃṣi ca /rahasyaṃ tava devasya tena satyena mokṣaya //ṛṣir dhīrghatamā nāma jātyandho guruśāpataḥ /tvatprasādāc ca cakṣuṣmāṃs tena satyena mokṣaya //grāhagrastaṃ gajendraṃ ca dīnaṃ mṛtyuvaśaṃ gatam /bhaktaṃ mokṣitavāṃs tvaṃ hi tena satyena mokṣaya //akṣayaś cāvyayaś ca tvaṃ brahmaṇyo bhaktavatsalaḥ /ucchritānāṃ niyantāsi tena satyena mokṣaya //śaṅkhaṃ cakraṃ gadāṃ padmaṃ śārṅgaṃ garuḍam eva ca /prasādayāmi śirasā te bandhān mokṣayantu mām //śaṅkhacakragadātūṇa+ śārṅgaṃ ca garuḍādayaḥ /hariṃ prasādayām āsur baliṃ mokṣaya bandhanāt //tataḥ prasanno bhagavān ādideśa khageśvaram /garuḍaṃ nāgahantāraṃ baliṃ mokṣaya bandhanāt //tato vikṣipya garuḍaḥ pakṣāvatulavikramaḥ /jagāma vasudhāmūlaṃ yatrāste saṃyato baliḥ //āgamaṃ tasya vijñāya nāgā muktvā mahāsuram /yayuḥ purīṃ bhogavatīṃ vainateyabhayārditāḥ //muktaṃ kṛṣṇaprasādena cintayānam adhomukham /bhraṣṭaśriyam uvācedaṃ garutmān apapannagam //dānavendra mahābāho viṣṇus tvām abravīt prabhuḥ /mukto nivasa pātāle saputrajanabāndhavaḥ //itasvayā na gantavyaṃ gavyūtim api dānava /samayaṃ yadi bhindyās tvaṃ mūrdhā te śatadhā vrajet //pakṣīndravacanaṃ śrutvā dānavendro 'bravīd idam /sthito 'smi samaye tasya anantasya mahātmanaḥ //jīvyopāyaṃ tu bhagavān mama kiṃcit karotu saḥ /ihastho 'ham sukhāsīno yenāpyāye khageśvara //bales tu vacanaṃ śrutvā garutmān idam abravit /pūrvam eva kṛtas tena jīvyopāyo mahātmanā //pravartiṣyanti ye yajñā vidhihīnā hy anṛtvijaḥ /prāyaścittam ajānanto yajñabhāgas tatas tava //na teṣāṃ yajñabhāgaṃ vai pratigṛhṇanti devatāḥ /anenāpyāyitabalaḥ sukham atra nivatsyasi //saṃdeśam etaṃ bhagavān dattavān kaśyapātmajaḥ /dānavendra mahābāho viṣṇus trailokyabhāvanaḥ //imaṃ stavam anantasya sarvapāpapramocanam /yaḥ paṭheta naro bhaktyā tasya naśyati kilbiṣam //gohatyāyāḥ pramucyeta brahmaghno brahmahatyayā /aputro labhate putraṃ kanyā caivepsitaṃ patim /lagnagarbhāt pramucyeta garbhiṇī janayet sutam //ye ca mokṣaiṣiṇo loke yoginaḥ sāṃkhyakāpilāḥ /stavenānena gacchanti śvetadvīpam akalmaṣāḥ /sarvakāmaprado hy eṣa stavo 'nantasya kīrtyate //yaḥ paṭhet prātar utthāya śuciḥ prayatamānasaḥ /sarvakāmam avāpnoti mānavo nātra saṃśayaḥ //eṣa vai vāmano nāma prādurbhāvo mahātmanaḥ /vedavidbhir dvijair eva paṭhyate vaiṣṇavaṃ yaśaḥ //yas tv imaṃ vāmanaṃ divyaṃ prādurbhāvaṃ mahātmanaḥ /śṛṇuyān niyato bhaktyā sadā parvasu parvasu //parān vijayate rājā yathā viṣṇur mahābalaḥ /yaśo vipulam āpnoti vipulaṃ cāpnute vasu //priyo bhavati bhūtānāṃ sarveṣāṃ vāmano yathā /putrāṃś ca labhate dhanyān meghāguṇasamanvitā /dharmāyur arthā vardhante ārogyaguṇasaṃpadaḥ /paṭhan nityam idaṃ sarvaṃ caritaṃ vāmanasya ha /bhaktyā niṣkalmaṣo bhūtvā dīrgham āyur avāpnuyāt /cintayed vāmanaṃ nityaṃ śriyaḥ prāptuṃ yad icchasi /śrāvayed divyam ākhyānaṃ brāhmaṇebhyo dine dine /putrapautrāś ca vardhante ārogyaguṇasaṃpadā //prīyate paṭhataś cāsya devadevo janārdanaḥ /sarvakāmayutaś caiva kṛṣṇadvaipāyano 'bravīt //abhīkṣṇaṃ garbhiṇī śrutvā namasyati ca vāmanam /dhruvaṃ putraṃ janayate devadevasya kīrtanāt //yas tv imāṃ harivaṃśasya saṃhitāṃ nikhilāṃ paṭhet /so 'sukṣaye brahmalokaṃ gantā vai nātra saṃśayaḥ //pitā pitāmahaś caiva tathaiva prapitāmahaḥ /pitāmahaḥ pitā caiva viṣṇur eva na saṃśayaḥ /parivādo na kartavyo viṣṇurudrasvayaṃbhuvām /parivādāt kṛmir bhūtvā tatraiva parivartate //manasā karmaṇā vācā dveṣam eteṣu varjayet /pretyānantyaṃ phalaṃ bhuṅkte iha caiva na saṃśayaḥ //kṛṣṇadvaipāyanaṃ vyāsaṃ viddhi nārāyaṇaṃ prabhum /ko hy anyaḥ puṇḍarīkākṣān mahābhāratakṛd bhavet //dharmāṇāṃ bhāvināṃ caiva ko brūyāt tam ṛte prabhum /vartatāṃ te mahāyajño yathā saṃkalpitas tvayā //saṃkalpitāśvamedhas tvaṃ śrutvā dharmāṃś ca śāsvatān /āyuṣo 'nte tapas taptvā gantāsi tvaṃ narādhipa //etat te mahad ākhyānaṃ śrutvā tvaṃ pārthivottama /tato yajñasamāptyarthaṃ kriyāḥ sarvāḥ samārabha //prādurbhāvo vāmanasya kathitaś caiṣa te mayā /rājarṣīṇām ṛṣīṇāṃ ca nāradasya ca saṃnidhau //eṣā te vaiṣṇavī caryā mayā kārtsnyena kīrtitā /pṛcchatas tāta yajñe 'smin nivṛtte janamejaya //āścaryaparvam akhilaṃ yo hīdaṃ śṛṇuyān naraḥ /nāśubhaṃ prāpnuyā kiṃcid dīrgham āyur avāpnuyāt //yaś cedaṃ brāhmaṇo 'dhīte śucir bhūtvā sanātanaḥ /bhakto nārāyaṇaṃ devaṃ śraddadhāno jitendriyaḥ //sakhilānāṃ sakalpānāṃ sapādānāṃ kramaiḥ saha /caturṇām api vedānāṃ phalabhāgī bhaviṣyati //ā brahmabhavanāc cāpi yaśaḥ khyātim asaṃśayam /bhaviṣyati nṛpaśreṣṭha satyam etad bravīmi te //iti pārikṣito rājā vaiśaṃpāyanabhāṣitam /śrutvā niṣkalmaṣo 'bhūt sa harivaṃśaṃ dvijarṣabhāt //śaunakād yair hi saṃkṣepād bistareṇa tathaiva ca /proktas te harivaṃśas tu kim anyat kathayāmi te /tryakṣād vadham ahaṃ brahmañ śrotum icchāmi tattvataḥ /trayāṇāṃ purasaṃjñānāṃ khecarāṇāṃ samāsataḥ /śṛṇu vistarataḥ sarvaṃ yan māṃ pṛcchasi naidhanam /daityānāṃ bāhubalināṃ sarvaprāṇivirodhināṃ //śaṃkareṇa vadhaṃ rājañ śūlais tribhir ajihmagaiḥ /kṛtaṃ purāsurendrāṇāṃ sarvabhūtavadhaiṣiṇām //tripuraṃ puruṣavyāghra bṛhaddhātusamīritam /vikrāmati nabhomadhye meghavṛndam ivotthitam //prākāreṇa pravṛddhena kāñcanena virājitā /maṇibhiś ca prakāśadbhiḥ sarvaratnaiś ca toraṇaiḥ //babhāse nabhaso madhye śriyā paramayā jvalat /gandharvāṇām ivodagraṃ karmaṇā sādhitaṃ puraṃ //vājinaḥ pakṣasaṃyuktā vahanti baladarpitāḥ /puraṃ prabhākaraṃ śreṣṭhaṃ manobhiḥ kāmacāriṇaḥ //dhāvanto hreṣamāṇās te vikramaiḥ prāṇasaṃbhṛtaiḥ /āhvayanta ivākāśaṃ khuraiḥ śyāmadalaprabhaiḥ //vāyuvegasamair vegaiḥ kampayanta ivāmbaram /sarvataḥ samadṛśyanta cakṣurbhir vihitātmabhiḥ //ṛṣibhir jvalanaprakhyais tapasā dagdhakilbiṣaiḥ /gītavāditrabahulaṃ gandharvanagaropamam //citrāyudhasamākīrṇaiḥ prataptakanakaprabhaiḥ /bhavanair bahuvarṇaiś ca prāṃśubhiḥ samalaṃkṛtaiḥ //devendrabhavanākāraiḥ śuśubhe tan mahādyuti /prāsādāgraiḥ pravṛddhaiś ca kailāsaśikharaprabhaiḥ //śuśubhe daityanagaraṃ bahusūryam ivāmbaram /cayāṭṭālakasaṃpannaṃ taptakāñcanasaprabham //pradīptam iva tejobhī rarājātha mahāprabho /kṣveḍitotkruṣṭabahulaṃ siṃhanādavināditam /babhau valgujanākīrṇaṃ vanaṃ caitrarathaṃ yathā //samuddhūtapatākaṃ tad asibhiś ca virājitam /rarāja tripuraṃ rājan mahadvidyud ivāmbaram //sūryanābhaś ca daityendraś candranābhaś ca bhārata /tathānye ca mahāvīryā dānavā baladarpitāḥ //mamṛduś ca babhañjuś ca mohitāḥ parameṣṭhinā /panthānaṃ devagamanaṃ pitṛyānaṃ ca bhārata //tair evam asurāgraiś ca pragṛhītaśarāsanaiḥ /dānavair naraśārdūla devayāne mahāpathe /pitṛvahnibalopete hṛte bharatasattama //brahmāṇam abhyadhāvanta sarve suragaṇās tathā /vivarṇavadanā dīnāś chinne ca gatikarmaṇi //abruvaṃś cāgrataḥ sthitvā svareṇārtaninādinā /hanyāmahe śatrugaṇair bhāgocchedena bhāgada //teṣāṃ caiva vadhopāyaṃ vadasva vadatāṃ vara /yaṃ jñātvā bāhubalino vadhema samare parān //sāntvayitvātha varado brahmā provāca devatāḥ /gacchadhvam amarāḥ sarve rudram ārādhituṃ bhuvi /sa eva nigrahe śakto daityānāṃ nātra saṃśayaḥ //tapasā tasya devasya samartho vai tato bhavet /rudrasyārādhanārthāya devadevasya śāśvataḥ //mahādevaṃ virūpākṣaṃ bhajadhvaṃ tridaśottamāḥ /sa eva hatvā tān sarvān kuśalaṃ vo vidhāsyati //śṛṇudhvaṃ devatāḥ sarvāḥ śatrupratikṛtiṃ parām /avadhyā dānavāḥ sarve ṛte śaṃkaram avyayam //pratigṛhya ca tadvākyaṃ manobhir vāgbhir eva ca /bhūmau prapedire sarve saha rudraiś ca bhārata //vindhyapāde ca merau ca madhye ca pṛthivītale /tapasogreṇa yogajñāḥ sarve te munayo 'bhavan /kāśyapeyā haraṃ prāptā japanto brahmasaṃhitāṃ /teṣāṃ paramanārīṇām abhavad dhavyavāhane /vinyastadarbhanicaye tāmraṃ lohaṃ ca bhūṣaṇam //paridhānāni carmāṇi mṛdūni ca śubhāni ca /svayaṃmṛtānāṃ kṛṣṇānāṃ mṛgāṇāṃ kurusattama /gṛhītāni vimuktāni dehebhyo vanacāriṇām //te 'ntarikṣam athopetya viviśur māyayā vṛtāḥ /harālayaṃ surāḥ sarve vyāghracarmanivāsinaḥ //praṇipatyātha te dīnā bhagavantaṃ jagatpatim /suvyaktenābhidhānena prabhāṣante haraṃ tataḥ //havir dattam ivājñānād bhasmacchanneṣu vahniṣu /varadānaṃ vṛthāsmāsu bhagavan vimukhe tvayi //yathādeśaṃ yathākālaṃ kriyatāṃ brahmaṇo vacaḥ /yad uktaṃ devadevena khecarāṇāṃ samīpataḥ //evam ārādhito devaiḥ surāsuranamaskṛtaḥ /prasannacetā bhagavān devadevo vṛṣadhvajaḥ /pratijajñe 'suravadhaṃ sabhṛtyabalavāhanam //tataḥ provāca bhagavān puraṃdarapurogamān /sarve mām anugacchantu tripurasya jighāṃsayā //evaṃ devavacobhiś ca bhāvino 'rthasya vai balāt /samanahyan mahādevo devaiḥ saha savāsavaiḥ //ādityā ratham āsthāya saṃnaddhāḥ samalaṃkṛtāḥ /sarve kāñcana varṇābhā babhur dīptā ivāgnayaḥ //rudreṇa sahitā rudrā dahanta iva tejasā /saṃnaddhāś cārumukuṭāḥ prāṃśavaḥ parvatā iva //viśve viśvena vapuṣā balinaḥ kāmarūpiṇaḥ /samanahyan mahātmāno dānavāntaṃ vidhitsavaḥ //ebhiḥ saha balādhyakṣaiḥ samantāt parivāritaḥ /tripuraṃ yodhayat tryakṣaḥ pragṛhya saśaraṃ dhanuḥ //atha daityā bhinnadehāḥ purāṭ ṭālagatā iva /nyapatan bhuvi dehais te viśīrṇā iva parvatāḥ //abhividdhāḥ praviddhāś ca cayāṭ ṭālagatā nṛpa /nyapatan daityasaṃghāś ca vajreṇeva hatā nagāḥ //asibhiś ca hatā devaiḥ śakticakraparaśvadhaiḥ /bāṇaiś ca bhinnamarmāṇo daityendrā yudhi gocare /prapetuḥ sahitā urvyāṃ chinnapakṣā ivācalāḥ //tatra saṃjñāṃ vyamuñcanta tena dīptena tejasā /evaṃ te 'nyonyasaṃbādhe kṣīyante kṣayakarmaṇā /nopālabhyanta cakṣurbhyām api divyena cakṣuṣā //astaṃ prāpte dinakare surendrās te niśāmukhe /chinnabhinnakṣatamukhā nipetur vasudhātale //atha daityā jayaṃ prāptā niśāyāṃ niśitaiḥ śaraiḥ /vinedur vipulair nādair meghā iva mahāravāḥ //jayaprāptyāsurāś caiva te 'nyonyam abhijalpire /trāsitās tridaśāḥ sarve saṃgrāme jayakāṅkṣiṇaḥ /asmābhir balasaṃpannaiḥ saha prāsāsitomaraiḥ //virejuś ca jayaṃ prāptā uśanohavyabodhitāḥ /samare balasaṃpannāḥ sāyudhā daityasattamāḥ //suraiś ca sahitaḥ sarvai ratham āsthāya śaṃkaraḥ /darpitān abhinad daityān prabhindann iva vai diśaḥ //yugāntakāle vitato raśmivān iva nirdahan /sarvabhūtāni bhūtāgryaḥ pralaye samupasthite //sa ratho vājibhiḥ śīghrair uhyamāno manojavaiḥ /vibabhau nabhaso madhye savidyud iva toyadaḥ //vṛṣabheṇa dhvajāgreṇa garjamānena bhārata /bhāti sma sa ratho rājan sendrāyudha ivāmbudaḥ //tato 'mbaragatāḥ siddhās tuṣṭuvur vṛṣabhadhvajam /karmabhiḥ pūrvajaṃ pūrvaiḥ śucibhis tryambakaṃ tadā //ṛṣayaś ca tapaḥśrāntāḥ satyavrataparāyaṇāḥ /amṛtaprāśinaś caiva surasaṃghāḥ sahasraśaḥ //gandharvāś copagāyanti gāndharveṇa svareṇa vai /prahṛṣṭavadanāḥ saumyāḥ paitrye sthānāntare nṛpa //cayāṭṭālakasaṃpanne śataghnīśatasaṃkule /tasmiṃs tu daityanagare sarvabhūtabhayāvahe //tatas tu śaravarṣāṇi mumucur daityadānavāḥ /surāṇām arayo madhye tīkṣṇāgrāṇi samantataḥ //śataghnībhiś ca nighnanto bhallaiḥ śūlaiś ca bhārata /te cakrire mahatkarma dānavā yuddhakovidāḥ //gadābhiś ca gadā jaghnur bhallair bhallāṃś ca cicchiduḥ /astrair astrāṇy abādhanta māyāṃ māyābhir eva ca //tato 'pare samudyamya śaraśaktiparaśvadhān /aśanīś ca mahāghorā yuktāḥ śatasahasraśaḥ //asibhir māyāvihitair mṛtyor viṣayagocaraiḥ /te vadhyamānā vibudhāḥ śaravarṣair avasthitāḥ //gandharvanagarākāraḥ so 'sīdat saharo rathaḥ /hanyamāno 'suragaṇaiḥ sārdhaṃ prāsāsitomaraiḥ //daityapraharaṇais taiś ca gurubhir bhārasādibhiḥ /citraiś ca bahubhiḥ śastrair atiṣṭhata śacīpatiḥ //tato madhye divyaśabdaḥ prādur āsīn mahīpate /ṛṣīṇāṃ brahmaputrāṇāṃ mahatām api bhārata //sa eṣa śaṃkarasyāgre ratho bhūmiṃ pratiṣṭhitaḥ /ajeyo jayyatāṃ prāptaḥ sarvalokasya paśyataḥ //tasmin nipatite rājan rathānāṃ pravare rathe /nipetuḥ sarvabhūtāni vasudhāṃ vasudhādhipa //viceluḥ parvatāgrāṇi celuś caiva mahādrumāḥ /vicukṣubhuḥ samudrāś ca na rejuś ca diśo daśa //vṛddhāś ca brāhmaṇās tatra jepuś ca paramaṃ japam /yat tad brahmamayaṃ tejaḥ sarvatra vijayaiṣiṇām //śāntyartham iha bhūtānām iha loke paratra ca /samādhāyātmanātmānaṃ yogaprāptena hetunā //rathantareṇa sāmnātha brahmabhūtena bhārata /tejasā jvalayan viṣṇos tryakṣasya ca mahātmanaḥ //sarveṣāṃ caiva devānāṃ balināṃ kāmarūpiṇām /ṛṣīṇāṃ tapasāḍhyānāṃ vasatāṃ vijane vane //atha viṣṇur mahāyogī sarvato dṛṣya tattvataḥ /vṛṣarūpaṃ samāsthāya projjahāra rathottamam /samākrāntaṃ devagaṇaiḥ samagrabalapauruṣaiḥ //balavāṃs tolayitvā tu viṣāṇābhyāṃ mahābalaḥ /nanāda prāṇayogena mathyamāna ivārṇavaḥ //tṛtīyaṃ vāyuviṣayaṃ samākramya viṣāṇavān /nanāda balavan nādaṃ samudra iva parvaṇi //tato nādena vitrastā daiteyā yuddhadurmadāḥ /punas te kṛtasaṃnāhā yuyudhuḥ sumahābalāḥ //sarve vai bāhubalinaḥ samarthabalapauruṣāḥ /surasainyaṃ pramardanti pragṛhītaśarāsanāḥ //agniṃ saṃdhāya dhanuṣi taṃ ca bāṇaṃ suyantritam /brahmāstreṇābhisaṃyojya brahmadaṇḍam ivāvyayaḥ /mumuce daityanagare tridhā śabdena saṃjñitam //taṃ bāṇaṃ trividhaṃ vīryāt saṃdhāya manasā prabhuḥ /satyena brahmayogena tapogreṇa ca bhārata //mumuce daityanagare sarvaprāṇaharāñ śarān /dīptān kanakavarṇābhān suparṇāṃś ca sunirmalān //muktvā śaravarān ghorān saviṣān iva pannagān /supradīptais tribhir bāṇair vegibhis tad vidāritam //śarapātapradīptāni vindhyāgrāṇīva bhārata /gopurāṇy asuraiḥ sārdhaṃ dahyamānāni bhārata /viśīryanta ivābhānti manujendra dharādharāḥ //agninā saṃpradīptāni vahnigarbhāṇi bhārata /dharaṇīṃ pratyapadyanta purāṇi vasudhādhipa //tāni tasya tu dagdhāni vaidūryasadṛśāni vai /nipetur dahyamānāni śikharāṇi girer iva /śaṅkareṇa pradagdhāni brahmāstreṇāpatan nṛpa //tatas tu vijayī rudraḥ sevyamāno maharṣibhiḥ /vṛṣarūpaṃ tadā viṣṇuṃ pūjayan prayayau girim //ya imaṃ śṛṇuyān nityaṃ vijayaṃ śaṃkarasya ca /sarvatra vijayaṃ prāptaḥ sa tu dīrghāyur āpnuyāt //hate tu tripure devair vāco harṣāt kileritāḥ /sarvāñ jahīti śatrūṃs tvaṃ pravṛddhān puruṣottama //viṣṇur eva mahāyogī yogena prasmayann iva /stūyate brahmasadṛśair ṛṣibhiḥ śaṃkareṇa ca /brahmaṇā sahitair devaiḥ saṃpannabalapauruṣaiḥ //harivaṃśe 'tra vṛttāntāḥ kramād ete ihoditāḥ //tatrādya ādisargas tu bhūtasargas tataḥ paraḥ /pṛthor vainyasya cākhyānaṃ manūnāṃ kīrtanaṃ tathā //vaivasvatakulotpattir dhundhumārakathā tathā /gālavotpattir ikṣvāku+ vaṃśasyāpy anukīrtanam //pitṛkalpas tathotpattiḥ somasya ca budhasya ca /amāvasor anvayasya kīrtanaṃ kīrtivardhanam //cyutipratiṣṭhe śakrasya prasavaḥ kṣatravṛddhijaḥ /yayāticaritaṃ caiva pūruvaṃśānukīrtanam //divodāsapratiṣṭhā ca triśaṅkoḥ kṣatriyasya ca /kīrtanaṃ kṛṣṇasaṃbhūteḥ syamantakamaṇes tathā /saṃkṣepāt kīrtitā viṣṇoḥ prādurbhāvās tataḥ param //tārakāmayayuddhaṃ ca brahmalokasya varṇanam /yoganidrāsamutthānaṃ viṣṇor vākyaṃ ca vedhasaḥ //pṛthvīvākyaṃ ca devānām aṃśāvataraṇaṃ tathā /pralambanidhanaṃ caiva śaradvarṇanam eva ca /giriyajñapravṛttis tu govardhanavidhāraṇe /tato nāradavākyaṃ ca svapnagarbhavidhis tathā //āryāstavaḥ punaḥ kṛṣṇa+ samutpattiḥ prapañcataḥ /govraje gamanaṃ viṣṇoḥ śakaṭasya nivartanam //pūtanāyā vadho bhaṅgo yamalārjunayor api /vṛkasaṃdarśanaṃ caiva vṛndāvananiveśanam //prāvṛṣo varṇanaṃ cāpi yamunāhradadarśanam /damanaṃ kāliyasyāpi dhenukasya vadhas tathā //pralambanidhanaṃ caiva śaradvarṇanam eva ca /giriyajñapravṛttiś ca govardhanavidhāraṇam //govindasyābhiṣekaṃ ca gopīsaṃkrīḍanaṃ tathā /riṣṭāsurasya nidhanam akrūrapreṣaṇaṃ tathā //andhakasya ca vākyāni keśino nidhanaṃ tathā /akrūrāgamanaṃ caiva nāgalokasya darśanam //rājamārgasya gamanaṃ rajake vastrayācanam /mālākāre mālyayācñā varadānaṃ ca tasya vai /kubjāyā darśanaṃ cātra anulepanayācanam /vyavasthā cātra kubjāyā akṣatasvāvihaṃsanam /dhanurbhaṇgasya kathanaṃ kaṃsavākyam ataḥ param /mallasya mattraṇā cātra mahāmātre nivedanam /kuvalayāpīḍavadhaś cāṇūrasya vadhas tathā //kaṃsasya nidhanaṃ cāpi vilāpaḥ kaṃsayoṣitām /kaṃsasatkārakaraṇam ugrasenābhiṣecanam //ugrasenābhiśekaś ca yādavāśvāsanaṃ tathā /pratyāgatir gurukulād athoktā rāmakṛṣṇayoḥ /mathurāyāś coparodho jarāsaṃḍhanivartanam //vikadruvākyaṃ rāmasya darśanaṃ bhāṣaṇaṃ tathā /gomantārohaṇaṃ cāpi jarāsaṃdhāgatis tathā //gomantasya girer dāhaḥ karavīrapure gatiḥ /śṛgālasya vadhas tatra mathurāgamanaṃ tataḥ //yamunākarṣaṇaṃ caiva mathurāpakramas tathā /upāyena vadhaḥ kāla+ yavanasya prakīrtitaḥ //nirmāṇaṃ dvāravatyās tu rukmiṇīharaṇaṃ tathā /vivāhaś caiva rukmiṇyā rukmiṇo nidhanaṃ tathā //baladevāhnikaṃ puṇyaṃ balamāhātmyam eva ca /narakasya vadhaḥ pāri+ jātasya haraṇaṃ tathā //narakasya vadhaś caiva pārijātaharas tathā /narakasya vadhaś cātra pārijātāpahāraṇam /dvāravatyā viśeṣeṇa punar nirmāṇakīrtanam /dvārakāyāṃ praveśaś ca sabhāyāṃ ca praveśanam //nāradasya ca vākyāni vṛṣṇivaṃśānukīrtanam /ṣaṭpurasya vadhākhyānam andhakasya nibarhaṇam //samudrayātrā kṛṣṇasya jalakrīḍākutūhalam /tathā bhaimapravīrāṇāṃ madhupānapravartanam //tataś chālikyagāndharva+ kam udāharaṇaṃ hareḥ /bhānoś ca duhitur bhānum atyāharaṇakīrtanam /nikumbhasya vadhākhyānaṃ prapañcenaiva kīrtitam //atha vajrapure bhūri+ vicitropāyakalpanaiḥ /vajranābhavadhaś cātra prapañcenaiva darśitaḥ //śambarasya vadhaś caiva dhanyopākhyānam eva ca /vāsudevasya māhātmyaṃ bāṇayuddhaṃ prapañcitam //bhaviṣyaṃ cātra dāhaś ca tripurasya udāhṛtaḥ /bhaviṣyaṃ puṣkaraṃ caiva prapañcenaiva kīrtitam /vārāhaṃ nārasiṃhaṃ ca vāmanaṃ bahuvistaram /kailāsayātrā kṛṣṇasya pauṇḍrakasya vadhas tathā /haṃsasya ḍimbhakasyaiva vadhaś caiva prakīrtitaḥ //sudarśanena kṛtyāstu drāvaṇaṃ dahanaṃ tathā /tripurasyāpi saṃdāho bhārataśravaṇasya tu /phalamāhātmyaniyamam vācakasya ca pūjanam /ity eśa harivaṃśasya prokto vṛttāntasaṃgrahaḥ //śatāśvamedhasya yad atra puṇyaṃ @catuḥsahasraṃ ca śatakratoś ca |bhaved anantaṃ harivaṃśadānāt @prakīrtitaṃ vyāsamaharṣiṇā ca ||yad vājapeyena tu rājasūyād @dṛṣṭaṃ phalaṃ hastirathena cānyat |tal labhyate vyāsavacaḥ pramāṇaṃ @gītaṃ ca vālmīkimaharṣiṇā ca ||pārāśaryavacaḥ sarojam amalaṃ gītārthagandhotkaṭaṃ @nānākhyānakakesaraṃ harikathāsaṃbodhanābodhitam |loke sajjanaṣaṭpadair ahar ahaḥ pepīyamānaṃ mudā @bhūyād bhāratapaṅkajaṃ kalimalapradhvaṃsi naḥ śreyase ||aṣṭādaśa sahasrāṇi ślokānāṃ kīrtitāni vai /ślokāś ca caturāśītir harivaṃśaḥ prakīrtitaḥ //khileṣu harivaṃśe 'tra saṃkhyātāni mahātmanā /etat sarvaṃ samākhyātaṃ bhārataṃ pūrvasaṃgrahāt // || iti śrīmanmahābhārate śatasahasrasaṃhitāyāṃ vaiyyāsakyāṃ pārijāte sakalaharicarite khilasaṃjñaṃ samāptam *||(**HV_App.I,44.58**10:21) || śrī prayāgamādhavārpaṇam astu *||(**HV_App.I,44.58**10:22) tripurasyāpi dāhaś ca iti vṛttāntasaṃgrahaḥ //harivaṃśe śrute caiva sarvapāpaiḥ pramucyate /harivaṃśe śṛṇotīha .......tasya de.... //.... .... .... . vācayet /kathito nṛpaśārdūla sarvapāpapraṇāśanaḥ //vṛttāntaṃ śṛṇuyād yas tu sāyaṃ prātaḥ samāhitaḥ /sa yāti vaiṣṇavaṃ dhāma labdhakāmaḥ kurūdvaha //dhanyaṃ yaśasyam āyuṣyaṃ bhuktimuktiphalapradam /imāṃ ca saṃhitāṃ ceti sarvaśāstramayīṃ tathā /ekakālaṃ dvikālaṃ vā trikālaṃ vāpi yaḥ paṭhet //devatāyatane tīrthe viṣṇoś cātra viśeṣataḥ /śivālaye tathā kṣetre naimiṣe puṣkare tathā //śucir bhūtvā dampatī ca vācakaṃ pūjayet sudhīḥ /mantrāvaliṃ khilasyāpi ekena manasāpi vā //khilo viṣṇuḥ prasīdeta vācakaḥ paṭhanāt punaḥ /saṃhitāṃ harivaṃśasya tathānukramaṇīṃ śubhām //śrutvā ca labhate lakṣmīṃ saṃtatiṃ manasepsitāṃ /brahmahatyādipāpebhyo mucyate nātra saṃśayaḥ //sarvatīrtheṣu sa snātaḥ śrutvānukramaṇīṃ śubhām //vaśīṃ vibhūśitakarān navanīradābhāt @pītāmbarād aruṇabimbaphalādharoṣṭhāt |pūrṇendusundaramukhād aravindanetrāt @kṛṣṇāt paraṃ kim api tattvam ahaṃ na jāne ||ya idaṃ śrāvayed vidvān samastaṃ tv ardham eva vā /pādamātraṃ tadardhaṃ vā tv ekaṃ cākhyānaṃ uttamam /sa namasyaḥ prayatnena viṣṇoḥ saṃprītaye sadā //.... .... saṃpūjyas tv iṣṭadevavat /tasmai deyaṃ prayatnena viṣṇoḥ saṃprītaye sadā /ya etat pustakaṃ ramyaṃ leṣayitvā samarpa .. /akhilāni purāṇāni tena dattāni nānyathā /atrākhyānāni yāvanti ślokā yāvanta eva hi /tathā pādāni yāvanti varṇā yāvanta ... /yāvanty api ca mātrāṇi yāvantyaḥ patrapaṅkayaḥ /guṇe sūtrāṇi yāvanti yāvantaḥ paṭatantavaḥ /citrarūpāṇi ramya .. .... . pustake /tāvad yugasahasrāṇi dātā svarge mahīyate /aputraḥ śṛṇuyād yas tu susnātaḥ śraddhayānvitaḥ /tasya putrā bhavanty eva nārāyaṇaprabhāvataḥ /etacchravaṇataḥ puṃsāṃ sarvatra vijayo bhavet /saubhāgyaṃ cāpi sarvatra prāpnuyān nirmalāśayaḥ /yasya viśveśvaras tuṣṭas tasmai tacchravaṇe matiḥ /jāyate puṇyayuktasya mahānirmalacetasaḥ /tac chrotavyaṃ manuṣyeṇa paramaṃ padam icchatā /etat pavitraṃ paramaṃ etad dharmanidarśanam /etat sarvaguṇopetaṃ śrotavyaṃ śreya icchatā /dharmārthakāmamokhyāṃś ca labhate nātra saṃśayaḥ //harivaṃśe purāṇe tu śrute munivarottama /kiṃ phalaṃ kiṃ ca deyaṃ vai tad brūhi tvaṃ mamāgrataḥ //harivaṃśe purāṇe tu śrute ca bharatottama /kāyikaṃ vācikaṃ caiva manasā samupārjitam /tat sarvaṃ nāśam āyāti himaṃ sūryodaye yathā //aṣṭādaśapurāṇānāṃ śravaṇād yat phalaṃ labhet /tat phalaṃ samavāpnoti vaiṣṇavo nātra saṃśayaḥ //striyaś ca puruṣāś caiva vaiṣṇavaṃ padam āpnuyuḥ /ślokārdhaṃ ślokapādaṃ vā harivaṃśasamudbhavam /śṛṇvantaḥ śraddhayā yuktā vaiṣṇavaṃ padam āpnuyuḥ //jambūdvīpaṃ samāśritya śrotāro durlabhāḥ kalau /bhaviṣyanti narā rājan satyaṃ satyaṃ vadāmy aham //strībhiś ca putrakāmābhiḥ śrotavyaṃ vaiṣṇavaṃ yaśaḥ /dakṣiṇā cātra deyā vai niṣkatrayasuvarṇakam /vācakāya yathāśaktyā yathoktaṃ phalam icchatā //svarṇaśṛṅgīṃ ca kapilāṃ savatsāṃ vastrasaṃyutām /vācakāya pradadyād vai ātmanaḥ śreyakāṅkṣayā //alaṃkāraṃ pradadyāc ca pāṇyor vai bharatarṣabha /karṇasyābharaṇaṃ dadyād yānaṃ ca saviśeṣataḥ //bhūmidānaṃ samādadyād brāhmaṇāya narādhipa /bhūmidānasamaṃ dānaṃ na bhūtaṃ na bhaviṣyati //ghoṭakaṃ javinaṃ dadyād vṛṣaṃ ca dhuri yojitam /śṛṇoti śrāvayād vāpi harivaṃśaṃ tu yo naraḥ /sarvapāpavinirmukto vaiṣṇavaṃ padam āpnuyāt //kuṇḍale caiva dātavye ūrṇāvastraṃ tathaiva ca /samāptau vidhivad vastraṃ deyaṃ kṣaumaṃ dvijātaye //pitṝn uddharate sarvān ekādaśa samudbhavān /ātmānaṃ sasutaṃ caiva striyaṃ ca bharatarṣabha /daśāṃśaś cātra homo vai kāryaḥ śrotrā narādhipa //idaṃ mayā tavāgre ca sarvaṃ proktaṃ nararṣabha /yasya śravaṇamātreṇa sarvapāpaiḥ pramucyate /aputraḥ putram āpnoti adhano dhanam āpnuyāt //naramedhāśvamedhābhyāṃ yat phalaṃ prāpyate naraiḥ /tat phalaṃ labhate nūnaṃ purāṇaśravaṇād dhareḥ //brahmahā bhrūṇahā goghnaḥ surāpo gurutalpagaḥ /sakṛt purāṇaśravaṇāt pūto bhavati nānyathā //idaṃ mayā te parikīrtitaṃ mahac @chrīkṛṣṇamāhātmyam apāram adbhutam |śṛṇvan paṭhann āśu samāpnuyāt phalaṃ @yac cāpi lokeṣu sudurlabhaṃ mahat ||