Haribhadrasūri: Śāstravārttāsamuccaya # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_haribhadrasUri-zAstravArttAsamuccaya.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Yasunori Harada ## Contribution: Yasunori Harada ## Date of this version: 2020-07-31 ## Source: - K. K. Dixit, Ahmedabad : Lalbhai Dalpatbhai Bharatiya 1969 (L. D. Series, 22). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Śāstravārttāsamuccaya = HSvs, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from hsasvrau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Haribhadrasuri: Sastravartasamuccaya, Based on the ed. by K. K. Dixit, Ahmedabad : Lalbhai Dalpatbhai Bharatiya 1969 (L. D. Series, 22) Input by Yasunori Harada TEXT WITH PADA MARKERS The text has a number of metrical irregularities. Pada boundaries frequently cut through compounds, and sometimes through words. REFERENCE SYSTEM: The reference includes the stabaka and section nos. of K.K. Dixit's Viṣayasūcī [bracketed]: HSvs_[n.n]nnn = [stabaka.section]verse ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text granthaprastāvanā: mokṣa-sādhanarūpa se dharma kī upādeyatā praṇamya paramātmānaṃ vakṣyāmi hitakāmyayā sattvānām alpabuddhīnāṃ śāstravārttāsamuccayam // HSvs_1,1.1 yaṃ śrutvā sarvaśāstreṣu prāyas tattvaviniścayaḥ jāyate dveṣaśamanaḥ svargasiddhisukhāvahaḥ // HSvs_1,1.2 duḥkhaṃ pāpāt sukhaṃ dharmāt sarvaśāstreṣu saṃsthitiḥ na kartavyam ataḥ pāpaṃ kartavyo dharmasaṃcayaḥ // HSvs_1,1.3 hiṃsānṛtādayaḥ pañca tattvāśraddhānam eva ca krodhādayaś ca catvāra iti pāpasya hetavaḥ // HSvs_1,1.4 viparītāstu dharmasya eta evoditā buddhaiḥ eteṣu satataṃ yatnaḥ samyak kāryaḥ sukhaiṣiṇā // HSvs_1,1.5 sādhusevā sadā bhaktyā maitrī sattveṣu bhāvataḥ ātmīyagrahamokṣaś ca dharmahetuprasādhanam // HSvs_1,1.6 upadeśaḥ śubho nityaṃ darśanaṃ dharmacāriṇām sthāne vinaya ityetat sādhusevāphalaṃ mahat // HSvs_1,1.7 maitrīṃ bhāvayato nityaṃ śubho bhāvaḥ prajāyate tato bhāvodayājjantor dveṣāgnir upaśāmyati // HSvs_1,1.8 aśeṣadoṣajananī niḥśeṣaguṇaghātinī ātmīyagrahamokṣeṇa tṛṣṇāpi vinivarttate // HSvs_1,1.9 evaṃ guṇagaṇopeto viśuddhātmā sthirāśayaḥ tattvaviddhiḥ samākhyātaḥ samyag dharmasya sādhakaḥ // HSvs_1,1.10 upādeyaś ca saṃsāre dharma eva buddhaiḥ sadā viśuddho muktaye sarvaṃ yato 'nyad duḥkhakāraṇam // HSvs_1,1.11 anityaḥ priyasaṃyoga iherṣyāśokavatsalaḥ anityaṃ yauvanaṃ cāpi kutsitācaraṇāspadam // HSvs_1,1.12 anityāḥ sampadas tīvrakleśavargasamudbhavāḥ anityaṃ jīvitaṃ ceha sarvabhāvanibandhanam // HSvs_1,1.13 punarjanma punarmṛtyur hīnādisthānasaṃśrayaḥ punaḥ punaś ca yad ataḥ sukham atra na vidyate // HSvs_1,1.14 prakṛtyasundaraṃ hy evaṃ saṃsāre sarvam eva yat ato 'tra vada kiṃ yuktā kvacidāsthā vivekinām // HSvs_1,1.15 muktvā dharmaṃ jagad vandyam akalaṅkaṃ sanātanam parārthasādhakaṃ dhīraiḥ sevitaṃ śīlaśālibhiḥ // HSvs_1,1.16 āha tatrāpi no yuktā yadi samyag nirūpyate dharmasyāpi śubho yasmād bandha eva phalaṃ matam // HSvs_1,1.17 na cāyasasya bandhasya tadā hemamayasya ca phale kaścid viśeṣo 'sti pāratantryāviśeṣataḥ // HSvs_1,1.18 tasmād adharmavat tvājyo dharmo 'py evaṃ mumukṣubhiḥ dharmādharmakṣayānm uktir munibhir varṇitā yataḥ // HSvs_1,1.19 ucyate evam evaitat kintu dharmo dvidhā mataḥ saṃjñānayoga evaikas tathānyaḥ puṇyalakṣaṇaḥ // HSvs_1,1.20 jñānayogas tapaḥ śuddham āśaṃsādoṣavarjitam abhyāsātiśayād uktaṃ tad vimukteḥ prasādhanam // HSvs_1,1.21 dharmas tadapi cet satyaṃ kiṃ na bandhaphalaḥ sa yat āśaṃsā varjito 'nyo 'pi kiṃ naivaṃ ced na yat tathā // HSvs_1,1.22 bhogamuktiphalo dharmaḥ sa pravṛttītarātmakaḥ samyagmithyādirūpaś ca gatis tantrāntareṣv api // HSvs_1,1.23 tam antareṇa tu tayoḥ kṣayaḥ kena prasādhyate sadā syān na kadācid vā yady ahetuka eva saḥ // HSvs_1,1.24 tasmād avaśyam eṣṭavyaḥ kaścid hetus tayoḥ kṣayeṃ sa eva dharmo vijñeyaḥ śuddho muktiphalapradaḥ // HSvs_1,1.25 dharmādharmakṣayān muktir yac coktaṃ puṇyalakṣaṇam heyaṃ dharmaṃ tadāśritya na tu saṃjñānayogakam // HSvs_1,1.26 atas tatraiva yuktāsthā yadi samyag nirūpyate saṃsāre sarvam evānyat darśitaṃ duḥkhakāraṇam // HSvs_1,1.27 tasmāc ca jāyate muktir yathā mṛtyādivarjitā tathopariṣṭād vakṣyāmaḥ samyakśāstrānusārataḥ // HSvs_1,1.28 idānīṃ tu samāsena śāstrasamyaktvam ucyate kuvādiyuktyapavyākhyānirāsenāvirodhataḥ // HSvs_1,1.29 (2) bhūtacaitanyavāda-khaṇḍana pṛthivyādimahābhūtakāryamātram idaṃ jagat na cātmadṛṣṭasadbhāvaṃ manyante bhūtavādinaḥ // HSvs_1,2.30 acetanāni bhūtāni na taddharmo na tatphalam cetanāsti ca yasyeyaṃ sa evātmeti cāpare // HSvs_1,2.31 yadīyaṃ bhūtadharmaḥ syāt pratyekaṃ teṣu sarvadā upalambhyeta sattvādikāṭhinatvādayo yathā // HSvs_1,2.32 śaktirūpeṇā sā teṣu sadāto nopalabhyate na ca tenāpi rūpeṇa satyasaty eva cen na tat // HSvs_1,2.33 śaktivetanayoraivyaṃ nānātvaṃ vātha sarvathā aikye sā cetaneveti nānātve 'nyasya sā yataḥ // HSvs_1,2.34 anabhivyaktir apy asyā nyāyato nopapadyate āvṛtir na yad anyena tattvasaṃkhyāvirodhataḥ // HSvs_1,2.35 na cāsau tatsvarūpeṇa teṣām anyatareṇa vā vyañjakatvapratijñānāt nāvṛtir vyañjakaṃ yataḥ // HSvs_1,2.36 viśiṣṭapariṇāmabhā-ve 'pi hy atrāvṛtir na vai bhāvatāptestathā nāmavyañjakatvaprasaṅgataḥ // HSvs_1,2.37 na cāsau bhūtabhinno yat tato vyaktiḥ sadā bhavet bhede tvadhikabhāvena tattvasaṃkhyā na yujyate // HSvs_1,2.38 svakāle 'bhinna ity evaṃ kālābhāve na saṅgatam lokasiddhāśraye tv ātmā hanta ! nāśrīyate katham // HSvs_1,2.39 nātmāpi loke no siddho jātismaraṇasaṃśrayāt sarveṣāṃ tadabhāvaś ca citrakarmavipākataḥ // HSvs_1,2.40 loke 'pi naikataḥ sthānād āgatānāṃ tathekṣyate aviśeṣeṇa sarveṣām anubhūtārthasaṃsmṛtiḥ // HSvs_1,2.41 divyadarśanataś caiva tacchiṣṭāvyabhicārataḥ pitṛkarmādisiddheś ca hanta ! nātmāpy alaukikaḥ // HSvs_1,2.42 kāṭhinyābodharūpāṇi bhūtāny adhyakṣasiddhitaḥ cetanā tu na tadrūpā sā kathaṃ tatphalaṃ bhavet ? // HSvs_1,2.43 pratyekam asatī teṣu na ca syād reṇutailavat satī ced upalabhyeta bhinnarūpeṣu sarvadā // HSvs_1,2.44 asat sthūlatvam aṇvādau ghaṭādau dṛśyate yathā tathāsatyeva bhūteṣu cetanāpīti cen matiḥ // HSvs_1,2.45 nāsat sthūlatvam aṇvādau tebhya eva tadudbhavāt asatastatsamutpādo na yukto 'tiprasaṅgataḥ // HSvs_1,2.46 pañcamasyāpi bhūtasya tebhyo 'sattvāviśeṣataḥ bhaved utpattir evaṃ ca tattvasaṃkhyā na yujyate // HSvs_1,2.47 na tajjananasvabhāvāś cet te 'tra mānaṃ na vidyate sthūlatvotpāda iṣṭaś cet tatsadbhāve 'py asau samaḥ // HSvs_1,2.48 na ca mūrttāṇusaṅghātabhinnaṃ sthūlatvam ity adaḥ teṣām eva tathābhāvo nyāyyaṃ mānāvirodhataḥ // HSvs_1,2.49 bhede tadadalaṃ yasmāt kathaṃ sadbhāvam aśnute tadabhāve 'pi tadbhāve sadā sarvatra vā bhavet // HSvs_1,2.50 na caivaṃ bhūtasaṅghātamātraṃ caitanyam iṣyate aviśeṣeṇa sarvatra tadvat tadbhāvasaṅgateḥ // HSvs_1,2.51 evaṃ sati ghaṭādīnāṃ vyaktacaitanyabhāvataḥ puruṣān na viśeṣaḥ syāt sa ca pratyakṣabādhitaḥ // HSvs_1,2.52 atha bhinnasvabhāvāni bhūtāny eva yatastataḥ tatsaṃghāteṣu caitanyaṃ na sarveṣv etad apy asat // HSvs_1,2.53 svabhāvo bhūtamātratve sati nyāyān na bhidyate viśeṣaṇaṃ vinā yasmān na tulyānāṃ viśiṣṭatā // HSvs_1,2.54 svarūpamātrabhede ca bhedo bhūtetarātmakaḥ anyabhedakabhāve tu sa evātmā prasajyate // HSvs_1,2.55 havir guḍakaṇikkādidravyasaṅghātajāny api yathā bhinnasvabhāvāni khādyakāni tatheti cet // HSvs_1,2.56 vyaktimātrata evaiṣāṃ nanu bhinnasvabhāvatā rasavīryavipākādikāryabhedo na vidyate // HSvs_1,2.57 tadātmakatvamātratve saṃsthānādivilakṣaṇā yatheyam asti bhūtānāṃ tathā sāpi kathaṃ na cet // HSvs_1,2.58 kartrabhāvāt tathā deśakālabhedādyayogataḥ na cāsiddhamado bhūtamātratve tadasaṃbhavāt // HSvs_1,2.59 tathā ca bhūtamātratve na tatsaṅghātabhedayoḥ bhedakābhāvato bhedo yuktaḥ samyag vicintyatām // HSvs_1,2.60 ekas tathāparo neti tanmātratve tathāvidhaḥ yatas tad api no bhinnaṃ tatas tulyaṃ ca tat tayoḥ // HSvs_1,2.61 syādetad bhūtajatve 'pi grāvādīnāṃ vicitratā lokasiddheti siddhaiva na sā tanmātrajā nanu // HSvs_1,2.62 adṛṣṭākāśakālādisāmagrītaḥ samudbhavāt tathaiva lokasaṃvitter anyathā tadabhāvataḥ // HSvs_1,2.63 na ceha laukiko mārgaḥ sthito 'smābhir vicāryate kiṃ tv ayaṃ yujyate kveti tvannītau coktavan na saḥ // HSvs_1,2.64 mṛtadehe ca caitanyam upalabhyeta sarvathā dehadharmādibhāvena tat taddharmādi nānyathā // HSvs_1,2.65 na ca lāvaṇyakārkaśyaśyāmatvair vyabhicāritā mṛtadehe 'pi sadbhāvād adhyakṣeṇaiva saṃgateḥ // HSvs_1,2.66 na cel lāvaṇyasadbhāvo na sa tanmātrahetukaḥ ata evānyasadbhāvād asty ātmeti vyavasthitam // HSvs_1,2.67 na prāṇādir asau mānaṃ kiṃ tadbhāve 'pi tulyatā tadabhāvād abhāvaś ced ātmābhāve na kā pramā // HSvs_1,2.68 tena tadbhāvabhāvitvaṃ na bhūyo nalikādinā saṃpādite 'py etat siddheḥ so 'nya eveti ced na tat // HSvs_1,2.69 vāyusāmānyasaṃsiddhes tatsvabhāvaḥ sa neti cet atrāpi na pramāṇaṃ vaś caitanyotpattir eva cet // HSvs_1,2.70 na tasyām eva saṃdehāt tavāyaṃ kena neti cet tattatsvarūpabhāvena tadabhāvaḥ kathaṃ nu cet // HSvs_1,2.71 tadvailakṣaṇyasaṃvitteḥ mātṛcaitanyaje hy ayam sute tasmin na doṣaḥ syān na na bhāve 'sya mātari // HSvs_1,2.72 na ca saṃsvedajādyeṣu mātrabhāvena tad bhavet pradīpajñātam apy atra nimittatvān na bādhakam // HSvs_1,2.73 itthaṃ na tadupādānaṃ yujyate tat kathaṃcana anyopādānabhāve ca tad evātmā prasajyate // HSvs_1,2.74 na tathābhāvinaṃ hetum antareṇopajāyate kiñcin naśyati naikāntād yathāha vyāsamaharṣiḥ // HSvs_1,2.75 nāsato vidyate bhāvo nābhāvo vidyate sataḥ abhayor api dṛṣṭo 'ntas tv anayos tattvadarśibhiḥ // HSvs_1,2.76 nābhāvo bhāvam āpnoti śaśaśṛṅge tathāgateḥ bhāvo nābhāvam etīha dīpaś cen na sa sarvathā // HSvs_1,2.77 evaṃ caitanyavān ātmā siddhaḥ satatabhāvataḥ paraloky api vijñeyo yuktimārgānusāribhiḥ // HSvs_1,2.78 (3)maiṃ viṣayaka pratyakṣa anubhava se ātmā kī siddhi sato 'sya kiṃ ghaṭasyeva pratyakṣeṇa na darśanam asty eva darśanaṃ spaṣṭam ahaṃpratyayavedanāt // HSvs_1,3.79 bhrānto 'haṃ gurur ity eṣaḥ satyam anyas tv asau mataḥ vyabhicāritvato nāsya gamakatvam athocyate // HSvs_1,3.80 pratyakṣasyāpi tat tyājyaṃ tatsadbhāvāviśeṣataḥ pratyakṣābhāsam anyac ced vyabhicāri na sādhu tat // HSvs_1,3.81 ahaṃpratyayapakṣe 'pi nanu sarvam idaṃ samam atas tadvad asau mukhyaḥ samyak pratyakṣam iṣyatām // HSvs_1,3.82 gurvī me tanur ity ādau bhedapratyayadarśanāt bhrāntatābhimatasyaiva sā yuktā netarasya tu // HSvs_1,3.83 ātmanātmagraho 'py asya tathānubhavasiddhitaḥ tasyaiva tatsvabhāvatvāt na tu yuktyā na yujyate // HSvs_1,3.84 na ca buddhiviśeṣo 'yam ahaṃkāraḥ prakalpyate dānādibuddhikāle 'pi tathāhaṃkāravedanāt // HSvs_1,3.85 ātmanātmagrahe tasya tatsvabhāvatvayogataḥ sadaivāgrahaṇaṃ hy evaṃ vijñeyaṃ karmadoṣataḥ // HSvs_1,3.86 ataḥ pratyakṣasaṃsiddhaḥ sarvaprāṇabhṛtām ayam svayaṃjyotiḥ sadaivātmā tathā vede 'pi paṭhyate // HSvs_1,3.87 (4) ātmā tathā karma ke sambandha meṃ matamatāntara atrāpi varṇayantyeke saugatāḥ kṛtabuddhayaḥ kliṣṭaṃ mano 'sti yan nityaṃ tad yathoktātmalakṣaṇam // HSvs_1,4.88 yadi nityaṃ tadātmaiva saṃjñābhedo 'tra kevalam athānityaṃ tataś cedaṃ na yathoktātmalakṣaṇam // HSvs_1,4.89 yaḥ kartā karmabhedānāṃ bhoktā karmaphalasya ca saṃsarttā parinirvātā sa hy ātmā nānyalakṣaṇaḥ // HSvs_1,4.90 ātmatvenāviśiṣṭasya vaicitryaṃ tasya yadvaśāt narādirūpaṃ taccitram adṛṣṭaṃ karmasaṃjñitam // HSvs_1,4.91 tathā tulye 'pi cārambhe sadupāye 'pi yo nṛṇām phalabhedaḥ sa no yukto yuktyā hetvantaraṃ vinā // HSvs_1,4.92 tasmādavaśyameṣṭavyaṃ tatra hetvantaraṃ paraiḥ tadevādṛṣṭamityāhur anye śāstrakṛtaśramāḥ // HSvs_1,4.93 bhūtānāṃ tatsvabhāvatvād ayam ity apy anuttaram na bhūtātmaka evātmety etad atra nidarśitam // HSvs_1,4.94 karmaṇo bhautikatvena yad vaitad api sāmpratam ātmano vyatiriktaṃ tat citrabhāvaṃ yato matam // HSvs_1,4.95 śaktirūpaṃ tad anye tu sūrayaḥ saṃpracakṣate anye tu vāsanārūpaṃ vicitraphaladaṃ matam // HSvs_1,4.96 anye tv abhidadhaty atra svarūpaniyatasya vai kartur vinānyasaṃbandhaṃ śaktir ākasmikī kutaḥ // HSvs_1,4.97 tatkriyāyogataḥ sā cet tadapuṣṭau na yujyate tadanyayogābhāve ca puṣṭir asya kathaṃ bhavet // HSvs_1,4.98 asty eva sā sadā kantu kriyayā vyajyate param ātmamātrasthitāyā na tasyā vyaktiḥ kadācana // HSvs_1,4.99 tadanyāvaraṇābhāvād bhāve vāsyaiva karmatā tannirākaraṇād vyaktir iti tadbhedasaṃsthitiḥ // HSvs_1,4.100 pāpaṃ tadbhinnam evāstu kriyāntaranibandhanam evam iṣṭakriyājanyaṃ puṇyaṃ kim iti nekṣyate // HSvs_1,4.101 vāsanāpy anyasaṃbandhaṃ vinā naivopapadyate puṣpādigandhavaikalye tilādau nekṣyate yataḥ // HSvs_1,4.102 bodhamātrātiriktaṃ tad vāsakaṃ kiñcid iṣyatām mukhyaṃ tad eva vaḥ karma na yuktā vāsanānyathā // HSvs_1,4.103 bodhamātrasya tadbhāve nāsti jñānam avāsitam tato 'muktiḥ sadaiva syād vaiśiṣṭyaṃ kevalasya na // HSvs_1,4.104 evaṃ śaktyādipakṣo 'yaṃ ghaṭate nāpapattitaḥ bandhān nyūnātiriktatve tadbhāvān upapattitaḥ // HSvs_1,4.105 tasmāt tadātmano bhinnaṃ saccitraṃ cātmayogi ca adṛṣṭam avagantavyaṃ tasya śaktyādisādhakam // HSvs_1,4.106 adṛṣṭaṃ karma saṃskārāḥ puṇyāpuṇye śubhāśubhe dharmādharmau tathā pāśaḥ paryāyās tasya kīrttitāḥ // HSvs_1,4.107 hetavo 'sya samākhyātāḥ pūrvaṃ hiṃsānṛtādayaḥ tadvān saṃyujyate tena vicitraphaladāyinā // HSvs_1,4.108 naivaṃ dṛṣṭeṣṭabādhā yat siddhiś cāsyānivāritā tad enam eva vidvāṃsas tattvavādaṃ pracakṣate // HSvs_1,4.109 (5) bhūtacaitanyavādakhaṃḍana kā upasaṃhāra lokāyatamataṃ prājñair jñeyaṃ pāpaughakāraṇam itthaṃ tattvavilomaṃ yat tan na jñānavivardhanam // HSvs_1,5.110 indrapratāraṇāyedaṃ cakre kila bṛhaspatiḥ ado 'pi yuktiśūnyaṃ yan nettham indraḥ pratāryate // HSvs_1,5.111 tasmād duṣṭāśayakaraṃ kliṣṭasattvavicintitam pāpaśrutaṃ sadā dhīrair varjyaṃ nāstikadarśanam // HSvs_1,5.112 dūsarā stabaka (2)puṇya, pāpa tathā mokṣa se saṃbaṃdhita kuccha praśna hiṃsādibhyo 'śubhaṃ karma tadanyebhyaś ca tacchubham jāyate niyamo mānāt kuto 'yam iti nāpare // HSvs_2,1.113 āgamākhyāt tadanye tu tac ca dṛṣṭādyabādhitam sarvārthaviṣayaṃ nityaṃ vyaktārthaṃ paramātmanā // HSvs_2,1.114 candrasūryoparāgādes tataḥ saṃvādadarśanāt tasyāpratyakṣe 'pi pāpādau na prāmāṇyaṃ na yujyate // HSvs_2,1.115 yadi nāma kvacid dṛṣṭaḥ saṃvādo 'nyatra vastuni tadbhāvas tasya tattvaṃ vā kathaṃ samavasīyate ? // HSvs_2,1.116 āgamaikatvatas tac ca vākyādes tulyatādinā suvṛddhasaṃpradāyena tathā pāpakṣayeṇa ca // HSvs_2,1.117 anyathā vastutattvasya parīkṣaiva na yujyate āśaṅkā sarvagā yasmāt chadmasthasyopajāyate // HSvs_2,1.118 aparīkṣāpi no yuktā guṇadoṣāvivekataḥ mahat saṃkaṭamāyātam āśaṅke nyāyavādinaḥ // HSvs_2,1.119 tasmād yathoditāt samyag āgamakhyāt pramāṇataḥ hiṃsādibhyo 'śubhādīni niyamo 'yaṃ vyavasthitaḥ // HSvs_2,1.120 kliṣṭād hiṃsādyanuṣṭhānāt prāptiḥ kliṣṭasya karmaṇaḥ yathāpathyabhujo vyādher akliṣṭasya viparyayāt // HSvs_2,1.121 svabhāva eṣa jīvasya yat tathāpariṇāmabhāk badhyate puṇyapāpābhyāṃ mādhyasthyāt tu vimucyate // HSvs_2,1.122 sudūram api gatveha vihitāsūpapattiṣu kaḥ svabhāvāgamāvante śaraṇaṃ na prapadyate // HSvs_2,1.123 pratipakṣasvabhāvena pratipakṣāgamena ca bādhitvāt kathaṃ hy etau śaraṇaṃ yuktivādinām // HSvs_2,1.124 pratītyā bādhyate yo yat svabhāvo na sa yujyate vastunaḥ kalpyamāno 'pi vahnyādeḥ śītatādivat // HSvs_2,1.125 vahneḥ śītatvam asty eva tatkāryaṃ kiṃ na dṛśyate dṛśyate hi himāsanne katham itthaṃ svabhāvataḥ // HSvs_2,1.126 himasyāpi svabhāvo 'yaṃ niyamād vahnisaṃnidhau karoti dāham ity evaṃ vahnyādeḥ śītatā na kim // HSvs_2,1.127 vyavasthābhāvato hy evaṃ yā tvadbuddhir ihedṛśī sā loṣṭād asya yat kāryaṃ tat tvattas tatsvabhāvataḥ // HSvs_2,1.128 evaṃ subuddhiśūnyatvaṃ bhavato 'pi prasajyate astu cet ko vivādo no buddhiśūnyena sarvathā // HSvs_2,1.129 anyastvāheha siddhe 'pi hiṃsādibhyo 'śubhādike śubhāder eva saukhyādi kena mānena gamyate // HSvs_2,1.130 atrāpi bruvate kecit sarvathā yuktivādinaḥ pratītigarbhayā yuktyā kilaitad avasīyate // HSvs_2,1.131 tayāhur nāśubhāt saukhyaṃ tadbāhulyaprasaṃgataḥ bahavaḥ pāpakarmāṇo viralāḥ śubhakāriṇaḥ // HSvs_2,1.132 na caitad dṛśyate loke duḥkhabāhulyadarśanāt śubhāt saukhyaṃ tataḥ siddham ato 'nyac cāpy ato 'nyataḥ // HSvs_2,1.133 anye punar idaṃ śrāddhā bruvate āgamena vai śubhāder eva saukhyādi gamyate nānyataḥ kvacit // HSvs_2,1.134 atīndriyeṣu bhāveṣu prāyaḥ evaṃvidheṣu yat chadmasthasyāvisaṃvādi mānam atra na vidyate // HSvs_2,1.135 yac coktaṃ duḥkhabāhulyadarśanaṃ tan na sādhakam kvacit tathopalambhe 'pi sarvatrādarśanād iti // HSvs_2,1.136 sarvatra darśanaṃ yasya tadvākyāt kiṃ na sādhanam sādhanaṃ tad bhavaty evam āgamāt tu na bhidyate // HSvs_2,1.137 aśubhād apy anuṣṭhānāt saukhyaprāptiś ca yā kvacit phalaṃ vipākavirasā sā tathāvidhakarmaṇaḥ // HSvs_2,1.138 brahmahatyānideśānu-ṣṭhānād grāmādilābhavat na punas tata evaitad āgamād eva gamyate // HSvs_2,1.139 pratipakṣāgamānāṃ ca dṛṣṭeṣṭābhyāṃ virodhataḥ tathānāptapraṇītatvād āgamatvaṃ na yujyate // HSvs_2,1.140 dṛṣṭeṣṭābhyāṃ virodhāc ca teṣāṃ nāptapraṇītatā niyamād gamyate yasmāt tad asāv eva darśyate // HSvs_2,1.141 agamyagamanādīnāṃ dharmasādhanatā kvacit uktā lokaprasiddhena pratyakṣeṇa viruddhyate // HSvs_2,1.142 svadharmotkarṣād eva tathā muktir apīṣyate hetvabhāvena tadbhāvo nitya iṣṭena bādhyate // HSvs_2,1.143 mādhyasthyam eva taddhetur agamyagamanādinā sādhyate tat paraṃ yena tena doṣo na kaścana // HSvs_2,1.144 etad apy uktimātraṃ yad agamyagamanādiṣu tathāpravṛttito yuktyā mādhyasthyaṃ nopapadyate // HSvs_2,1.145 apravṛttyaiva sarvatra yathāsāmarthyabhāvataḥ viśuddhabhāvanābhyāsāt tanmādhyasthyaṃ paraṃ yataḥ // HSvs_2,1.146 yāvad evaṃvidhaṃ naivaṃ pravṛttis tāvad eva yā sāviśeṣeṇa sādhvīti tasyotkarṣaprasādhanāt // HSvs_2,1.147 nāpravṛtter iyaṃ hetuḥ kutaścid anivarttanāt sarvatra bhāvāvicchedād anyathāgamyasaṃsthitiḥ // HSvs_2,1.148 tac cāstu lokaśāstroktaṃ tatraudāsīnyayogataḥ saṃbhāvyate paraṃ hy etad bhāvaśuddher mahātmanām // HSvs_2,1.149 saṃsāramocakasyāpi hiṃsā yad dharmasādhanam muktiś cāsti tatas tasyāpy eṣa doṣo 'nivāritaḥ // HSvs_2,1.150 muktikarmakṣayād eva jāyate nānyataḥ kvacit janmādirahitā yat tat sa evātra nirūpyate // HSvs_2,1.151 hiṃsādyutkarṣasādhyo vā tadviparyayajo 'pi vā anyahetur ahetur vā sa vai karmakṣayo nanu // HSvs_2,1.152 hiṃsādyutkarṣasādhyatve tadabhāve na tatsthitiḥ karmakṣayāsthitau ca syān muktānāṃ muktatākṣitiḥ // HSvs_2,1.153 tadviparyayasādhyatve parasiddhāntasaṃsthitiḥ karmakṣayaḥ satāṃ yasmād ahiṃsādiprasādhanaḥ // HSvs_2,1.154 tadanyahetusādhyatve tatsvarūpam asaṃsthitam ahetutve sadā bhāvo 'bhāvo vā syāt sadaiva hi // HSvs_2,1.155 muktiḥ karmakṣayād iṣṭā jñānayogaphalaṃ ca saḥ ahiṃsādi ca taddhetur iti nyāyaḥ satāṃ mataḥ // HSvs_2,1.156 evaṃ vedavihitāpi hiṃsāpāyāya tattvataḥ śāstracoditabhāve 'pi vacanāntarabādhanāt // HSvs_2,1.157 na hiṃsyād iha bhūtāni hiṃsanaṃ doṣakṛn matam dāhavad vaidyake spaṣṭam utsargapratiṣedhataḥ // HSvs_2,1.158 tato vyādhinivṛttyarthaṃ dāhaḥ kāryas tu codite na tato 'pi na doṣaḥ syāt phaloddeśena codanāt // HSvs_2,1.159 evaṃ tatphalabhāve 'pi codanāto 'pi sarvathā dhruvam autsargiko doṣo jāyate phalacodanāt // HSvs_2,1.160 anyeṣām api buddhyaivaṃ dṛṣṭeṣṭābhyāṃ viruddhatā darśanīyā kuśāstrāṇāṃ tataś ca sthitamityadaḥ // HSvs_2,1.161 kliṣṭaṃ hiṃsādyanuṣṭhānaṃ na yat tasyānyato bhavet tataḥ kartā sa eva syāt sarvasyaiva hi karmaṇaḥ // HSvs_2,1.162 anādikarmayuktatvāt tanmohāt saṃpravartate ahite 'py ātmanaḥ prāyo vyādhipīḍitacittavat // HSvs_2,1.163 (1)kālavāda, svabhāvavāda, niyativāda, karmavāda, kālādisāmagrīvāda kālādīnāṃ ca kartṛtvaṃ manyante 'nye pravādinaḥ kevalānāṃ tadanye tu mithaḥ sāmagryapekṣayā // HSvs_2,2.164 na kālavyatirekeṇa garbhabālaśubhādikam yat kiñcij jāyate loke tad asau kāraṇaṃ kila // HSvs_2,2.165 kālaḥ pacati bhūtāni kālaḥ saṃharati prajāḥ kālaḥ supteṣu jāgartti kālo hi duratikramaḥ // HSvs_2,2.166 kiñca kālādṛte naiva mudgapaktir apīṣyate sthālyādisaṃnidhāne 'pi tataḥ kālād asau matā // HSvs_2,2.167 kālābhāve ca garbhādi sarvaṃ syād avyavasthayā pareṣṭahetusadbhāvamātrād eva tadudbhavāt // HSvs_2,2.168 na svabhāvātirekeṇa garbhabālaśubhādikam yat kiñcij jāyate loke tad asau kāraṇaṃ kila // HSvs_2,2.169 sarvabhāvāḥ svabhāvena svasvabhāve tathā tathā varttante 'tha nivarttante kāmacāraparāṅmukhāḥ // HSvs_2,2.170 na vineha svabhāvena mudgapaktir apīṣyate tathākālādibhāve 'pi nāśvamāṣasya sā yataḥ // HSvs_2,2.171 atatsvabhāvāt tadbhāve'tiprasaṃgo 'nivāritaḥ tulye tatra mṛdaḥ kumbho na paṭādītyayuktimat // HSvs_2,2.172 niyatenaiva rūpeṇa sarve bhāvā bhavanti yat tato niyatijā hy ete tatsvarūpānuvedhataḥ // HSvs_2,2.173 yad yadaiva yato yāvat tat tadaiva tatas tathā niyataṃ jāyate nyāyāt ka etāṃ bādhituṃ kṣamaḥ // HSvs_2,2.174 na carte niyatiṃ loke mudgapaktir apīkṣyate tatsvabhāvādibhāve 'pi nāsāvaniyatā yataḥ // HSvs_2,2.175 anyathāniyatatvena sarvabhāvaḥ prasajyate anyonyātmakatāpatteḥ kriyāvaiphalyam eva ca // HSvs_2,2.176 na bhoktṛvyatirekeṇa bhogyaṃ jagati vidyate na cākṛtasya bhogaḥ syān muktānāṃ bhogabhāvataḥ // HSvs_2,2.177 bhogyaṃ ca viśvaṃ sattvānāṃ vidhinā tena tena yat dṛśyate 'dhyakṣam evedaṃ tasmāt tat karmajaṃ hi tat // HSvs_2,2.178 na ca tat karmavaidhurye mudgapaktir apīkṣyate sthālyādibhaṅgabhāvena yat kvacin nopapadyate // HSvs_2,2.179 citraṃ bhogyaṃ tathā citrāt karmaṇo 'hetutānyathā tasya yasmād vicitratvaṃ niyatyāder na yujyate // HSvs_2,2.180 niyater niyatātmatvān niyatānāṃ samānatā tathāniyatabhāve ca balāt syāt tadvicitratā // HSvs_2,2.181 na ca tanmātrabhāvāder yujyate 'syā vicitratā tadanyabhedakaṃ muktvā samyag nyāyāvirodhataḥ // HSvs_2,2.182 na jalasyaikarūpasya viyatpātād vicitratā ūṣarādidharābhedam antareṇopajāyate // HSvs_2,2.183 tadbhinnabhedakatve ca tatra tasyā na kartṛtā tatkartṛtve ca citratvaṃ tadvat tasyāpyasaṃgatam // HSvs_2,2.184 tasyā eva tathābhūtaḥ svabhāvo yadi ceṣyate tyaktaḥ niyativādaḥ syāt svabhāvāśrayaṇān nanu // HSvs_2,2.185 svo bhāvaś ca svabhāvo 'pi svasattaiva hi bhāvataḥ tasyāpi bhedakābhāve vaicitryaṃ nopapadyate // HSvs_2,2.186 tatas tasyāviśiṣṭatvād yugapad viśvasaṃbhavaḥ na cāsāv iti sadyuktyā tadvādo 'ip na saṃgataḥ // HSvs_2,2.187 tattatkālādisāpekṣo viśvahetuḥ sa cen nanu muktaḥ svabhāvavādaḥ syāt kālavādaparigrahāt // HSvs_2,2.188 kālo 'pi samayādir yat kevalaṃ so 'pi kāraṇam tata eva hy asaṃbhūteḥ kasyacin nopapadyate // HSvs_2,2.189 ataś ca kāle tulye 'pi sarvatraiva na tatphalam ato hetvantarāpekṣaṃ vijñeyaṃ tad vicakṣaṇaiḥ // HSvs_2,2.190 ataḥ kālādayaḥ sarve samudāyena kāraṇam garbhādeḥ kāryajātasya vijñeyā nyāyavādibhiḥ // HSvs_2,2.191 na caikaikata eveha kvacit kiñcid apīkṣyate tasmāt sarvasya kāryasya sāmagrī janikā matā // HSvs_2,2.192 svabhāvo niyatiś caiva karmaṇo 'nye pracakṣate dharmāvanye tu sarvasya sāmānyenaiva vastunaḥ // HSvs_2,2.193 tīsarā stabaka (1) īśvaravādakhaṃḍana īśvaraḥ prerakatvena kartā kaiścid iheṣyate acintyacic chaktiyukto 'nādiśuddhaś ca sūribhiḥ // HSvs_3,1.194 jñānam apratighaṃ yasya vairāgyaṃ ca jagatpateḥ aiśvaryaṃ caiva dharmaś ca sahasiddhaṃ catuṣṭayam // HSvs_3,1.195 ajño jantur anīśo 'yam ātmanaḥ sukhaduḥkhayoḥ īśvaraprerito gacchet svargaṃ vā śvabhram eva vā // HSvs_3,1.196 anye tv abhidadhaty atra vītarāgasya bhāvataḥ itthaṃ prayojanābhāvāt kartṛtvaṃ yujyate katham ? // HSvs_3,1.197 narakādiphale kāṃścit kāṃścit svargādisādhane karmaṇi prerayaty āśu sa jantūn kena hetunā ? // HSvs_3,1.198 svayam eva pravartante sattvāś cet citrakarmaṇi nirarthakam iheśasya kartṛtvaṃ gīyate katham ? // HSvs_3,1.199 phalaṃ dadāti cet sarvaṃ tat teneha pracoditam aphale pūrvadoṣaḥ syāt saphale bhaktimātratā // HSvs_3,1.200 ādisarge 'pi na hetuḥ kṛtakṛtyasya vidyate pratijñātavirodhitvāt svabhāvo 'py apramāṇakaḥ // HSvs_3,1.201 karmādes tatsvabhāvatve na kiñcid bādhyate vibhoḥ vibhos tu tatsvabhāvatve kṛtakṛtyatvabādhanam // HSvs_3,1.202 tataś ceśvarakartṛtvavādo 'yaṃ yujyate param samyag nyāyāvirodhena yathāhuḥ śuddhabuddhayaḥ // HSvs_3,1.203 īśvaraḥ paramātmaiva taduktavratasevanāt yato muktis tatas tasyāḥ kartā syād guṇabhāvataḥ // HSvs_3,1.204 tadanāsevanād eva yat saṃsāro 'pi tattvataḥ tena tasyāpi kartṛtvaṃ kalpyamānaṃ na duṣyati // HSvs_3,1.205 kartāyam iti tadvākye yataḥ keṣāṃcid ādaraḥ atas tadānuguṇyena tasya kartṛtvadeśanā // HSvs_3,1.206 paramaiśvaryayuktatvān mata ātmaiva ceśvaraḥ sa ca karteti nirdoṣaḥ kartṛvādo vyavasthitaḥ // HSvs_3,1.207 śāstrakārā mahātmānaḥ prāyo vītaspṛhā bhave sattvārthasaṃpravṛttāś ca kathaṃ te 'yuktabhāṣiṇaḥ // HSvs_3,1.208 abhiprāyas tatas teṣāṃ samyag mṛgyo hitaiṣiṇā nyāyaśāstrāvirodhena yathāha manur apyadaḥ // HSvs_3,1.209 ārṣaṃ ca dharmaśāstraṃ ca vedaśāstrāvirodhinā yas tarkeṇānusaṃdhatte sa dharmaṃ veda netaraḥ // HSvs_3,1.210 (2) prakṛtipuruṣavāda khaṇḍana pradhānodbhavam anye tu manyante sarvam eva hi mahad ādikrameṇeha kāryajātaṃ vipaścitaḥ // HSvs_3,2.211 pradhānād mahato bhāvo 'haṃkārasya tato 'pi ca akṣatanmātravargasya tanmātrād bhūtasaṃhateḥ // HSvs_3,2.212 ghaṭādy api pṛthivyādipariṇāmasamudbhavam nātmavyāpārajaṃ kiñcit teṣāṃ loke 'pi vidyate // HSvs_3,2.213 anye tu bruvate hy etat prakriyāmātravarṇanam avicāryaiva tad yuktyā śraddhayā gamyate param // HSvs_3,2.214 yuktyā tu bādhyate yasmāt pradhānaṃ nityam iṣyate tathātvāpracyutau cāsya mahadādi kathaṃ bhavet ? // HSvs_3,2.215 tasyaiva tatsvabhāvatvād iti cet kiṃ na sarvadā ata eveti cet tasya tathātve nanu tat kutaḥ ? // HSvs_3,2.216 nānupādānam anyasya bhāve 'nyaj jātucid bhavet tadupādānatāyāṃ ca na tasyaikāntanityatā // HSvs_3,2.217 ghaṭādyapi kulālādisāpekṣaṃ dṛśyate bhavat ato na tat pṛthivyādipariṇāmasamudbhavam // HSvs_3,2.218 tatrāpi dehaḥ kartā cen naivāsāv ātmanaḥ pṛthak pṛthag eveti ced bhoga ātmano yujyate katham ? // HSvs_3,2.219 dehabhogena naivāsya bhāvato bhoga iṣyate pratibimbodayāt kintu yathoktaṃ pūrvasūribhiḥ // HSvs_3,2.220 "puruṣo 'vikṛtātmaiva svanirbhāsam acetanam manaḥ karoti sānnidhyād upādhiḥ sphaṭikaṃ yathā // HSvs_3,2.221 vibhaktedṛkpariṇatau buddhau bhogo 'sya kathyate pratibimbodayaḥ svacche yathā candramaso 'mbhasi" // HSvs_3,2.222 pratibimbodayo 'py asya nāmūrtatvena yujyate muktair atiprasaṃgāc ca na vai bhogaḥ kadācana // HSvs_3,2.223 na ca pūrvasvabhāvatvāt sa muktānām asaṃgataḥ svabhāvāntarabhāve ca pariṇāmo 'nivāritaḥ // HSvs_3,2.224 dehāt pṛthaktva evāsya na ca hiṃsādayaḥ kvacit tadabhāve 'nimittatvāt kathaṃ bandhaḥ śubhāśubhaḥ // HSvs_3,2.225 bandhādṛte na saṃsāro muktir vāsyopapadyate yamādi tadabhāve ca sarvam eva hy apārthakam // HSvs_3,2.226 ātmā na badhyate nāpi mucyate 'sau kadācana badhyate mucyate cāpi prakṛtiḥ svātmaneti cet // HSvs_3,2.227 ekāntenaikarūpāyā nityāyāś ca na sarvathā tasyāḥ kriyāntarābhāvād bandhamokṣau tu yujtitaḥ // HSvs_3,2.228 mokṣaḥ prakṛtyayogo yad ato 'syaḥ sa kathaṃ bhavet svarūpavigamāpattes tathā tantravirodhataḥ // HSvs_3,2.229 pañcaviṃśatitattvajño yatra tatrāśrame rataḥ jaṭī muṇḍī śikhī vāpi mucyate nātra saṃśayaḥ // HSvs_3,2.230 puruṣasyoditā muktir iti tantre cirantanaiḥ itthaṃ na ghaṭate ceyam iti sarvamayuktimat // HSvs_3,2.231 atrāpi puruṣasyānye muktim icchanti vādinaḥ prakṛtiṃ cāpi sannyāyāt karmaprakṛtim eva ca // HSvs_3,2.232 tasyāś cānekarūpatvāt pariṇāmitvayogataḥ ātmano bandhanatvāc ca noktadoṣasamudbhavaḥ // HSvs_3,2.233 nāmūrtaṃ mūrtatāṃ yāti mūrtaṃ na yāty amūrtatām yato bandhād yato nyāyād ātmano 'saṃgataṃ tayā // HSvs_3,2.234 dehasparśādisaṃvittyā na yāty evety atyuktimat anyonyavyāptijā ceyam iti bandhādi saṃgatam // HSvs_3,2.235 mūrtayāpyātmano yogo ghaṭate nabhaso yathā upaghātādibhāvaś ca jñānasyeva surādinā // HSvs_3,2.236 evaṃ prakṛtivādo 'pi vijñeyaḥ satya eva hi kapiloktatvataś caiva divyo hi sa mahāmuniḥ // HSvs_3,2.237 caithā stabaka (1) kṣaṇikavāda khaṃḍana kī prastāvanā manyante 'nye jagat sarvaṃ kleśakarmanibandhanam kṣaṇakṣayi mahāprajñā jñānamātraṃ tathāpare // HSvs_4,1.238 ta āhuḥ kṣaṇikaṃ sarvaṃ nāśahetor ayogataḥ arthakriyāsamarthatvāt pariṇāmāt kṣayekṣaṇāt // HSvs_4,1.239 jñānamātraṃ ca yal loke jñānam evānubhūyate nārthas tadvyatirekeṇa tato 'sau naiva vidyate // HSvs_4,1.240 atrāpy abhidadhaty anye smaraṇāder asaṃbhavāt bāhyārthavedanāc caiva sarvam etad apārthakam // HSvs_4,1.241 anubhūtārthaviṣayaṃ smaraṇaṃ laukikaṃ yataḥ kālāntare tathānitye mukhyam etan na yujyate // HSvs_4,1.242 so 'ntevāsī guruḥ so 'yaṃ pratyabhijñāpyasaṃgatā dṛṣṭakautukam udvegaḥ pravṛttiḥ prāptir eva ca // HSvs_4,1.243 svakṛtasyopabhogas tu dūrotsārita eva hi śīlānuṣṭhānahetur yaḥ sa naśyati tadaiva yat // HSvs_4,1.244 saṃtānāpekṣayāsmākaṃ vyavahāro 'khilo mataḥ sa caika eva tasmiṃś ca sati kasmān na yujyate // HSvs_4,1.245 yasminn eva tu saṃtāne āhitā karmavāsanā phalaṃ tatraiva saṃdhatte karpāse raktatā yathā // HSvs_4,1.246 etad apy uktimātraṃ yan na hetuphalabhāvataḥ santāno 'nyaḥ sa cāyukta evāsatkāryavādinaḥ // HSvs_4,1.247 (2) bhāva abhāva bana jātā hai isa mata kā khaṃḍana nābhāvo bhāvatāṃ yāti śaśaśṛṅge tathāgateḥ bhāvo nābhāvam etīha tadutpattyādidoṣataḥ // HSvs_4,2.248 sato 'sattve tadutpādas tato nāśo 'pi tasya yat tannaṣṭasya punarbhāvaḥ sadā nāśo na tatsthitiḥ // HSvs_4,2.249 sa kṣaṇasthitidharmā ced dvitīyādikṣaṇasthitau yujyate hy etad apy asya tathā coktānatikramaḥ // HSvs_4,2.250 kṣaṇasthitau tadaivāsya nāsthitir yuktyasaṃgateḥ na paścād api sā neti sato 'sattvaṃ vyavasthitam // HSvs_4,2.251 na tad bhavati cet kiṃ na sadā sattva tad eva yat na bhavaty etad evāsya bhavanaṃ sūrayo viduḥ // HSvs_4,2.252 kādācitkamado yasmād utpādyasya tad dhruvam tucchatvān nety atucchasyāpy atucchatvāt kathaṃ nanu ? // HSvs_4,2.253 tadā bhūter iyaṃ tulyā tannivṛtter na tasya kim tucchatāpterna bhāvo 'stu nāsat sat sadasat katham ? // HSvs_4,2.254 svahetor eva tajjātaṃ tatsvabhāvaṃ yato nanu tadanantarabhāvitvād itaratrāpy adaḥ samam // HSvs_4,2.255 nāhetorasya bhavanaṃ na tucche tatsvabhāvatā tataḥ kathaṃ nu tadbhāva iti yuktyā kathaṃ samam ? // HSvs_4,2.256 sa eva bhāvas taddhetus tasyaiva tathāsthiteḥ svanivṛttiḥ svabhāvo 'sya bhāvasyeva tato na kim ? // HSvs_4,2.257 jñeyatvavat svabhāvo 'pi na cāyukto 'sya tadvidhaḥ tadabhāve na tajjñānaṃ tannivṛtter gatiḥ katham ? // HSvs_4,2.258 tat tadvidhasvabhāvaṃ yat pratyakṣeṇa tathaiva hi gṛhyate tadgatis tena naitat kvacid aniścayāt // HSvs_4,2.259 samāropādasau neti gṛhītaṃ tattvatas tu tat yathābhāvagrahāt tasyātiprasaṃgādado 'pyasat // HSvs_4,2.260 gṛhītaṃ sarvam etena tattvato niścayaḥ punaḥ mitagrahasamāropād iti tattvavyavasthiteḥ // HSvs_4,2.261 ekatra niścayo 'nyatra niraṃśānubhavād api na tathā pāṭavābhāvād ity apūrvam idaṃ tamaḥ // HSvs_4,2.262 svabhāvakṣaṇato hy ūrdhvaṃ tucchatā tannivṛttitaḥ nāsāv ekakṣaṇagrāhijñānāt samyag vibhāvyate // HSvs_4,2.263 tasyāṃ ca nāgṛhītāyāṃ tat tatheti viniścayaḥ na hīndriyam atītādigrāhakaṃ sadbhir iṣyate // HSvs_4,2.264 ante 'pi darśanaṃ nāsya kapālādigateḥ kvacit na tad eva ghaṭābhāvo bhāvatvena pratītitaḥ // HSvs_4,2.265 na tadgater gatis tasya pratibandhavivekataḥ tasyaivābhavanatve tu bhāvāvicchedato 'nvayaḥ // HSvs_4,2.266 tasmād avaśyam eṣṭavyaṃ tad ūrdhvaṃ tuccham eva tat jñeyaṃ sad jñāyate hy etad apareṇāpi yuktimat // HSvs_4,2.267 notpattyādes tayor aikyaṃ tucchetaraviśeṣataḥ nivṛttibhedataś caiva buddhibhedāc ca bhāvyatām // HSvs_4,2.268 etenaitat pratikṣiptaṃ yad uktaṃ nyāyamāninā na tatra kiñcid bhavati na bhavaty eva kevalam // HSvs_4,2.269 bhāve hy eṣa vikalpaḥ syād vidher vastvanurodhataḥ na bhāvo bhavatīty uktam abhāvo bhavatīty api // HSvs_4,2.270 etenāhetukatve 'pi hy abhūtvā nāśabhāvataḥ sattānāśitvadoṣasya pratyākhyātaṃ prasañjanam // HSvs_4,2.271 pratikṣiptaṃ ca yat sattā'nāśitvāgo 'nivāritam tuccharūpā tadāsattā bhāvāpternāśitoditā // HSvs_4,2.272 bhāvasyābhavanaṃ yat tad abhāvabhavanaṃ tu yat tattathādharmake hy uktavikalpo na virudhyate // HSvs_4,2.273 tad eva na bhavatyetad viruddhamiva lakṣyate tad eva vastusaṃsparśād bhavanapratiṣedhataḥ // HSvs_4,2.274 sato 'sattvaṃ yataś caivaṃ sarvathā nopapadyate bhāvo nābhāvametīha tataś caitad vyavasthitam // HSvs_4,2.275 (3) abhāva bhāva bana jātā hai isa mata kā khaṃḍana asataḥ sattvayoge tu tattathāśaktiyogataḥ nāsattvaṃ tadabhāve tu na tatsattvaṃ tadanyavat // HSvs_4,3.276 asadutpadyate taddhi vidyate yasya kāraṇam viśiṣṭaśaktimat tac ca tatastatsattvasaṃsthitiḥ // HSvs_4,3.277 atyantāsati sarvasmin kāraṇasya na yuktitaḥ viśiṣṭaśaktimattvaṃ hi kalpyamānaṃ virājate // HSvs_4,3.278 tatsattvasādhakaṃ tan na tad eva hi tadā na yat ata evedamicchantu na vai tasyetyayogataḥ // HSvs_4,3.279 vastusthityā tathā tadyat tadanantarabhāvi tat nānyat tataś ca nāmneha na tathāsti prayojanam // HSvs_4,3.280 nāmnā vināpi tattvena viśiṣṭāvidhinā vinā cintyatāṃ yadi sannyāyād vastusthityāpi tattathā // HSvs_4,3.281 sādhakatve tu sarvasya tato bhāvaḥ prasajyate kāraṇāśrayaṇo 'py evaṃ na tatsattvaṃ tadanyavat // HSvs_4,3.282 kiñca tat kāraṇaṃ kāryabhūtikāle na vidyate tato na janakaṃ tasya tadāsattvāt paraṃ yathā // HSvs_4,3.283 anantaraṃ ca tadbhāvas tattvād eva nirarthakaḥ samaṃ ca hetuphalayor nāśotpādavasaṅgatau // HSvs_4,3.284 stastau bhinnāvabhinnau vā tābhyāṃ bede tayoḥ kutaḥ nāśotpādāvabhede tu tayorvai tulyakālatā // HSvs_4,3.285 na hetuphalabhāvaś ca tasyāṃ satyāṃ hi yujyate tannibandhanabhāvasya dvayor api viyogataḥ // HSvs_4,3.286 kalpitaś ced ayaṃ dharmadharmibhāvo hi bhāvataḥ na hetuphalabhāvaḥ syāt sarvathā tadabhāvataḥ // HSvs_4,3.287 na dharmī kalpito dharmadharmibhāvas tu kalpitaḥ pūrvo hetur niraṃśaḥ sa uttaraḥ phalam ucyate // HSvs_4,3.288 pūrvasyaiva tathābhāvābhāve hantottaraṃ kutaḥ tasyaiva tu tathābhāve 'sataḥ sattvamado na sat // HSvs_4,3.289 taṃ pratītya tadutpāda iti tuccham idaṃ vacaḥ atiprasaṃgataś caiva tathā cāha mahāmatiḥ // HSvs_4,3.290 sarvathaiva tathābhāvivastubhāvādṛte na yat kāraṇānantaraṃ kāryaṃ drāg nabhastas tato na tat // HSvs_4,3.291 tasyaiva tatsvabhāvatvakalpanāsampad apy alam na yuktā yuktivaikalyarāhuṇā janmapīḍanāt // HSvs_4,3.292 tadanantarabhāvitvamātratas tadvyavasthiteḥ viśvasya viśvakāryatvaṃ syāt tadbhāvāviśeṣataḥ // HSvs_4,3.293 abhinnadeśatādīnām asiddhatvād ananvayāt sarveṣām aviśiṣṭatvān na tanniyamahetutā // HSvs_4,3.294 yo 'py ekasyānyato bhāvaḥ santāne dṛśyate 'nyadā tata eva videśasthāt so 'pi yat tan na bādhakam // HSvs_4,3.295 etenaitat pratikṣiptaṃ yad uktaṃ sūkṣmabuddhinā nāsato bhāvakartṛtvaṃ tadavasthāntaraṃ na saḥ // HSvs_4,3.296 vastuno 'nantaraṃ sattā kasyacid yā niyogataḥ sā tatphalaṃ matā saiva bhāvotpattis tadātmikā // HSvs_4,3.297 asadutpattir apy asya prāgasattvāt prakīrtitā nāsataḥ sattvayogena kāraṇāt kāryabhāvataḥ // HSvs_4,3.298 pratikṣiptaṃ ca tad hetoḥ prāpnoti phalatāṃ vinā asato bhāvakartṛtvaṃ tadavasthāntaraṃ ca saḥ // HSvs_4,3.299 vastuno 'nantaraṃ sattā tattathātāṃ vinā bhavet nabhaḥpātād asatsattvayogād veti na tatphalam // HSvs_4,3.300 asadutpattir apy eva nāsyaiva prāg asattvataḥ kiṃ tv asat sad bhavaty evam iti samyag vicāryatām // HSvs_4,3.301 etac ca noktavad yuktyā sarvathā yujyate yataḥ nābhāvo bhāvatāṃ yāti vyavasthitam idaṃ tataḥ // HSvs_4,3.302 (4) kṣaṇikavāda meṃ sāmagrīkāraṇatāvāda kī anupapatti yāpi rūpādisāmagrī viśiṣṭapratyayodbhavā janakatvena buddhyādeḥ kalpyate sāpy anarthikā // HSvs_4,4.303 sarveṣāṃ buddhijanane yadi sāmarthyam iṣyate rūpādīnāṃ tataḥ kāryabhedas tebhyo na yujyate // HSvs_4,4.304 rūpālokādikaṃ kāryam anekaṃ copajāyate tebhyas tāvadbhya eveti tad etac cintyatāṃ katham // HSvs_4,4.305 prabhūtānāṃ ca naikatra sādhvī sāmarthyakalpanā teṣāṃ prabhūtabhāvena tadekatvavirodhataḥ // HSvs_4,4.306 tān aśeṣān pratītyeha bhavad ekaṃ kathaṃ bhavet ekasvabhāvam ekaṃ yat tat tu nānekabhāvataḥ // HSvs_4,4.307 yato bhinnasvabhāvatve sati teṣām anekatā tāvat sāmarthyajatve ca kutas tasyaikarūpatā // HSvs_4,4.308 yaj jāyate pratītyaikasāmarthyaṃ nānyato hi tat tayor abhinnatāpatter bhede bhedas tayor api // HSvs_4,4.309 na pratītyaikasāmarthyaṃ jāyate tatra kiñcana sarvasāmarthyabhūtisvabhāvatvāt tasya cen na tat // HSvs_4,4.310 pratyekaṃ tasya tadbhāve yuktā hy uktasvabhāvatā na hi tatsarvasāmarthyaṃ tatpratyekatvavarjitam // HSvs_4,4.311 atra coktaṃ na cāpy eṣāṃ tatsvabhāvatvakalpanā sādhvīty atiprasaṃgāder anyathāpy uktisaṃbhavāt // HSvs_4,4.312 athānyatrāpi sāmarthyaṃ rūpādīnāṃ prakalpyate na tad eva tad ity evaṃ nānā caikatra tat kutaḥ // HSvs_4,4.313 sāmagrībhedato yaś ca kāryabhedaḥ pragīyate nānākāryasamutpādād ekasyāḥ so 'pi bādhyate // HSvs_4,4.314 upādānādibhāvena na caikasyāstu saṃgatā yuktyā vicāryamāṇeha tadenakatvakalpanā // HSvs_4,4.315 rūpaṃ yena svabhāvena rūpopādānakāraṇam nimittakāraṇaṃ jñāne tat tenānyena vā bhavet // HSvs_4,4.316 yadi tenaiva vijñānaṃ bodharūpaṃ na yujyate athānyena balād rūpaṃ dvisvabhāvaṃ prasajyate // HSvs_4,4.317 abuddhijanakavyāvṛt-tyā ced buddhiprasādhakaḥ rūpakṣaṇo hy abuddhitvāt kathaṃ rūpasya sādhakaḥ // HSvs_4,4.318 sa hi vyāvṛttibhedena rūpādijanako nanu ucyate vyavahārārtham ekarūpo 'pi tattvataḥ // HSvs_4,4.319 agandhajananavyāvṛtty-āyaṃ kasmān na gandhakṛt ucyate tadabhāvāc ced bhāvo 'nyasyāḥ prasajyate // HSvs_4,4.320 evaṃ vyāvṛttibhede 'pi tasyānekasvabhāvatā balād āpadyate sā cā-yuktābhyupagamakṣateḥ // HSvs_4,4.321 vibhinnakāryajanana-svabhāvāś cakṣur ādayaḥ yadi jñāne 'pi bhedaḥ syāt na ced bhedo na yujyate // HSvs_4,4.322 sāmagryapekṣayāpy evaṃ sarvathā nopapadyate yad hetuhetumadbhāvas tad eṣāpy uktimātrakam // HSvs_4,4.323 (5) kṣaṇikavāda meṃ vāsyavāsakabhāva kī anupapatti nānātvābādhānācceha kutaḥ svakṛtavedanam saty apy asmin mitho 'tyantaṃ tadbhedād iti cintyatām // HSvs_4,5.324 vāsyavāsakabhāvāc cen naitat tasyāpy asaṃbhavāt asaṃbhavaḥ kathaṃ nv asya vikalpānupapattitaḥ // HSvs_4,5.325 vāsakād vāsanā bhinnā abhinnā vā bhaved yadi bhinnā svayaṃ tayā śūnyo naivānyaṃ vāsayaty asau // HSvs_4,5.326 athābhinnā na saṃkrāntis tasyā vāsakarūpavat vāsye satyāṃ ca saṃsiddhir dravyāṃśasya prajāyate // HSvs_4,5.327 asatyām api saṃkrāntau vāsayaty eva ced asau atiprasaṃgaḥ syād evaṃ sa ca nyāyabahiṣkṛtaḥ // HSvs_4,5.328 vāsyavāsakabhāvaś ca na hetuphalabhāvataḥ tattvato 'nya iti nyāyāt sa cāyukto nidarśitaḥ // HSvs_4,5.329 (6) kṣaṇikavāda meṃ kāryakāraṇa jñāna kī anupapatti tat tajjananasvabhāvaṃ janyabhāvaṃ tathāparam ataḥ svabhāvaniyamān nāyuktaḥ sa kadācana // HSvs_4,6.330 ubhayor grahaṇābhāve na tathābhāvakalpanam tayor nyāyyaṃ na caikena dvayor gahaṇam asti vaḥ // HSvs_4,6.331 ekam arthaṃ vijānāti na vijñānadvayaṃ yathā vijānāti na vijñānam ekam arthadvayaṃ tathā // HSvs_4,6.332 vastusthityā tayos tattve ekenāpi tathāgrahāt no bādhakaṃ na caikena dvayor gahaṇam asty adaḥ // HSvs_4,6.333 tathāgrahas tayor neta-retaragrahaṇātmakaḥ kadācid api yukto yad ataḥ katham abādhakam // HSvs_4,6.334 tathāgrahe ca sarvatrāvinābhāvagrahaṃ vinā na dhūmādigrahād eva hy analādigatiḥ katham // HSvs_4,6.335 samanantaravaikalyaṃ tatrety anupapattikam tulyayor api tadbhāve hanta kvacid adarśanāt // HSvs_4,6.336 na tayos tulyataikasya yasmāt kāraṇakāraṇam aughāt taddhetuviṣayaṃ na tv evam itarasya ca // HSvs_4,6.337 yaḥ kevalānalagrāhijñānakāraṇakāraṇaḥ so 'py evaṃ na ca taddhetos tajjñānād api tadgatiḥ // HSvs_4,6.338 tajjñānaṃ yan na vai dhūmajñānasya samanantaraḥ tathābhūd ity ato neha tajjñānād api tadgatiḥ // HSvs_4,6.339 tatheti hanta ko nv arthaḥ tattathābhāvato yadi itaratraikam evetthaṃ jñānaṃ tadgrāhi bhāvyatām // HSvs_4,6.340 tadabhāve 'nyathā bhāvas tasya so 'syāpi vidyate anantaracirātītaṃ tat punarvastutaḥ samam // HSvs_4,6.341 agnijñānajam etena dhūmajñānaṃ svabhāvataḥ tathā vikalpakṛn nānyad iti pratyuktam iṣyatām // HSvs_4,6.342 ataḥ kathaṃcid ekena tayor agrahaṇe sati tathāpratītito nyāyyaṃ na tathābhāvakalpanam // HSvs_4,6.343 pratyakṣānupalambhābhyāṃ hantaivaṃ sādhyate katham kāryakāraṇatā tasmāt tadbhāvāder aniścayāt // HSvs_4,6.344 na pūrvam uttaraṃ ceha tadanyāgrahaṇād dhruvam gṛhyate 'ta idaṃ nāto na tv atīndriyadarśanam // HSvs_4,6.345 vikalpo 'pi tathā nyāyād yujyate na hy anīdṛśaḥ tatsaṃskāraprasūtatvāt kṣaṇikatvāc ca sarvathā // HSvs_4,6.346 netthaṃ bodhānvayābhāve ghaṭate tadviniścayaḥ mādhyasthyam avalambyaitat cintyatāṃ svayam eva tu // HSvs_4,6.347 agnyādijñānam eveha na dhūmajñānatāṃ yataḥ vrajaty ākārabhedena kuto bodhānvayas tataḥ // HSvs_4,6.348 tadākāraparityāgāt tasyākārāntarasthitiḥ bodhānvayaḥ pradīrghaikādhy-avasāyapravartakaḥ // HSvs_4,6.349 svasaṃvedanasiddhatvāt na ca bhrānto 'yam ity api kalpanā yujyate yuktyā sarvabhrāntiprasaṃgataḥ // HSvs_4,6.350 pradīrghādhyavasāyena naśvarādiviniścayaḥ asya ca bhrāntatāyāṃ yat tat tatheti na yuktimat // HSvs_4,6.351 tasmād avaśyam eṣṭavyaṃ vikalpasyāpi kasyacit yena kena prakāreṇa sarvathābhrāntarūpatā // HSvs_4,6.352 satyām asyāṃ sthito 'smākam uktavannyāyayogataḥ bodhānvayo 'dalotpattyabhāvāc cātiprasaṃgataḥ // HSvs_4,6.353 anyādṛśapadārthebhyaḥ svayam anyādṛśo 'py ayam yataś ceṣṭas tato nāsmāt tatrāsaṃdigdhaniścayaḥ // HSvs_4,6.354 tattajjananabhāvatve dhruvaṃ tadbhāvasaṃgatiḥ tasyaiva bhāvo nānyo yaj janyāc ca jananaṃ tathā // HSvs_4,6.355 evaṃ tajjanyabhāvatve 'py eṣā bhāvyā vicakṣaṇaiḥ tad eva hi yato bhāvaḥ sa cetarasamāśrayaḥ // HSvs_4,6.356 ity evam anvayāpattiḥ śabdārthād eva jāyate anyathā kalpanaṃ cāsya sarvathā nyāyabādhitam // HSvs_4,6.357 tadrūpaśaktiśūnyaṃ tat kāryaṃ kāryāntaraṃ yathā vyāpāro 'pi na tasyāpi nāpekṣāsattvataḥ kvacit // HSvs_4,6.358 tathāpi tu tayor eva tatsvabhāvatvakalpanam anyatrāpi samānatvāt kevalaṃ dhyāndhyasūcakam // HSvs_4,6.359 (7) buddhavacanoṃ kī sahāyatā se kṣaṇikavāda kā khaṃḍana kiñcanyāt kṣaṇikatve va ārṣo 'rtho 'pi virudhyate virodhāpādanaṃ cāsya nālpasya tamasaḥ phalam // HSvs_4,7.360 ita ekanavate kalpe śaktyā me puruṣo hataḥ tena karmavipākena pāde viddho 'smi bhikṣavaḥ // HSvs_4,7.361 me mayety ātmanirdeśas tadgatoktā vadhakriyā svayam āptena yat tad vaḥ ko 'yaṃ kṣaṇikatāgrahaḥ // HSvs_4,7.362 santānāpekṣayaitac ced uktaṃ bhagavatā nanu sa hetuphalabhāvo yat tan me iti na saṃgatam // HSvs_4,7.363 mameti hetuśaktyā cet tasyārtho 'yaṃ vivakṣitaḥ nātra pramāṇam atyakṣā tadvivakṣā yato matā // HSvs_4,7.364 taddeśanā pramāṇaṃ cet na sānyārthā bhaviṣyati tatrāpi kiṃ pramāṇaṃ ced idaṃ pūrvoktam ārṣakam // HSvs_4,7.365 tathānyad api yat kalpasthāyinī pṛthivī kvacit uktā bhagavatā bhikṣūn āmantrya svayam eva tu // HSvs_4,7.366 pañca bāhyā dvivijñeyā ity anyad api cārṣakam pramāṇam avagantavyaṃ prakrāntārthaprasādhakam // HSvs_4,7.367 kṣaṇikatve yato 'mīṣāṃ na dvivijñeyatā bhavet bhinnakālagrahe hy ābhyāṃ tacchabdārthopapattitaḥ // HSvs_4,7.368 ekakālagrahe tu syāt tasyaikasyāpramāṇatā gṛhītagrahaṇād evaṃ mithyā tathāgataṃ vacaḥ // HSvs_4,7.369 indriyeṇa paricchinne rūpādau tadanantaram yadrūpādi tatas tatra manojñānaṃ pravartate // HSvs_4,7.370 evaṃ ca na virodho 'sti dvivijñeyatvabhāvataḥ pañcānām api cen nyāyād etad apy asamañjasam // HSvs_4,7.371 naiko 'pi yad dvivijñeya ekaikenaiva vedanāt sāmānyāpekṣayaitac cen na tatsattvaprasaṃgataḥ // HSvs_4,7.372 sattve 'pi nendriyajñānaṃ hanta tad gocaraṃ matam dvivijñeyatvam ity evaṃ kṣaṇabhede na tattvataḥ // HSvs_4,7.373 sarvam etena vikṣiptaṃ kṣaṇikatvaprasādhanam tathāpy ūrdhvaṃ viśeṣeṇa kiñcit tatrāpi vakṣyate // HSvs_4,7.374 pāṃcavāṃ stabaka (1)bāhyārthakhaṃḍana khaṃḍana vijñānamātravādo 'pi na samyagupapadyate mānaṃ yat tattvataḥ kiñcid arthābhāve na vidyate // HSvs_5,1.375 na pratyakṣaṃ yato 'bhāvālambanaṃ na tad iṣyate nānumānaṃ tathābhūtasalliṅgānupapattitaḥ // HSvs_5,1.376 upalabdhilakṣaṇaprāp-to 'rtho yan nopalabhyate tataś cānupalabdhyaiva tadabhāvo 'vasīyate // HSvs_5,1.377 upalabdhilakṣaṇaprāp-tis taddhatvantarasaṃhatiḥ eṣāṃ ca tatsvabhāvatve tasyāsiddhiḥ kathaṃ bhavet // HSvs_5,1.378 sahārthena tajjananasvabhāvānīti cen nanu janayaty eva saty evam anyathātatsvabhāvatā // HSvs_5,1.379 yogyatām adhikṛtyātha tatsvabhāvatvakalpanā hantaivam api siddho vaḥ kadācid upalabdhitaḥ // HSvs_5,1.380 anyathā yogyatā teṣāṃ kathaṃ yuktyopapadyate na hi loke 'śvam āṣādeḥ siddhā paktyādiyogyatā // HSvs_5,1.381 parābhiprāyato hy etad evaṃ ced ucyate na yat upalabdhilakṣaṇaprāp-to 'rthas tasyopalabhyate // HSvs_5,1.382 atadgrahaṇabhāvaiś ca yadi nāma na gṛhyate tata etāvatāsattvaṃ na tasyātiprasaṃgataḥ // HSvs_5,1.383 vijñānaṃ yat svasaṃvedyaṃ na tvartho yuktyayogataḥ atas tadvedane tasya grahaṇaṃ nopapadyate // HSvs_5,1.384 evaṃ cāgrahaṇād eva tadabhāvo 'vasīyate ataḥ kimucyate mānam arthābhāve na vidyate // HSvs_5,1.385 arthagrahaṇarūpaṃ yat tat svasaṃvedyam iṣyate tadvedane grahas tasya tataḥ kiṃ nopapadyate // HSvs_5,1.386 ghaṭādijñānam ity ādisaṃvittes tatpravṛttitaḥ prāpter arthakriyāyogāt smṛteḥ kautukabhāvataḥ // HSvs_5,1.387 jñānamātre tu vijñānaṃ jñānam evety ado bhavet pravṛttyādi tato na syāt prasiddhaṃ lokaśāstrayoḥ // HSvs_5,1.388 tadanyagrahaṇe cāsya pradveṣo 'rthe 'nibandhanaḥ jñānāntare 'pi sadṛśaṃ tadasaṃvedanādi yat // HSvs_5,1.389 yuktyayogāś ca yo 'rthasya gīyate jātivādataḥ grāhyādibhāvadvāreṇa jñānavāde 'py asau samaḥ // HSvs_5,1.390 naikāntagrāhyabhāvaṃ tad grāhakābhāvato bhuvi grāhakaikāntabhāvaṃ tu grāhyābhāvād asaṃgatam // HSvs_5,1.391 virodhān nobhayākāram anyathā tad asad bhavet niḥsvabhāvatvatas tasya sattaivaṃ yujyate katham // HSvs_5,1.392 prakāśaikasvabhāvaṃ hi vijñānaṃ tattvato matam akarmakaṃ tathā caitat svayam eva prakāśate // HSvs_5,1.393 yathāste śeta ity ādau vinā karma sa eva hi tathocyate jagaty asmiṃs tathā jñānam apīṣyatām // HSvs_5,1.394 ucyate sāṃpratam adaḥ svayam eva vicintyatām pramāṇābhāvatas tatra yady etad upapadyate // HSvs_5,1.395 evaṃ na yat tadātmānam api hanta prakāśayet atas tad itthaṃ no yuktam anyathā na vyavasthitiḥ // HSvs_5,1.396 vyavasthitau ca tattvasya tathābhāvaprakāśakam dhruvaṃ yatas tato 'karma-katvam asya kathaṃ bhavet // HSvs_5,1.397 vyavasthāpakam asyaivaṃ bhrāntaṃ caitat tu bhāvataḥ tathety abhrāntam atrāpi nanu mānaṃ na vidyate // HSvs_5,1.398 bhrāntāc cābhrāntarūpā na yuktiyuktā vyavasthitiḥ dṛṣṭā taimirikādīnām akṣādāv iti cen na tat // HSvs_5,1.399 nākṣādidoṣavijñānaṃ tadanyabhrāntivadyataḥ bhrāntaṃ tasya tathābhāve bhrāntasyābhrāntatā bhavet // HSvs_5,1.400 na ca prakāśamātraṃ tu loke kvacid akarmakam dīpādau yujyate nyāyād ataś caitad apārthakam // HSvs_5,1.401 dṛṣṭāntamātrataḥ siddhis tadatyantavidharmiṇaḥ na ca sādhyasya yat tena śabdamātram asāv api // HSvs_5,1.402 (2) vijñānādvaitavāda meṃ mokṣa kī anupapatti kiṃ ca vijñānāmātratve na saṃsārāpavargayoḥ viśeṣo vidyate kaścit tathā caitad vṛthoditam // HSvs_5,2.403 cittam eva hi saṃsāro rāgādikleśavāsitam tad eva tair vinirmuktaṃ bhavānta iti kathyate // HSvs_5,2.404 rāgādikleśavargo yan na vijñānāt pṛthag mataḥ ekāntaikasvabhāve ca tasmin kiṃ kena vāsitam // HSvs_5,2.405 kliṣṭaṃ vijñānam evāsau kliṣṭatā tasya yadvaśāt nīlyādivad asau vastu tadvad eva prasajyate // HSvs_5,2.406 muktau ca tasya bhedena bhāvaḥ syāt paṭaśuddhivat tato bāhyārthatāsiddhir aniṣṭā saṃprasajyate // HSvs_5,2.407 prakṛtyaiva tathābhūtaṃ tad eva kliṣṭateti cet tadanyūnātiriktatve kena muktir vicintyatām // HSvs_5,2.408 asaty api ca yā bāhye grāhyagrāhakalakṣaṇā dvicandrabhrāntivad bhrāntir iyaṃ naḥ kliṣṭateti cet // HSvs_5,2.409 astv etat kintu taddhetubhinnahetvantarodbhavā iyaṃ syāt timirābhāve na hīndudvayadarśanam // HSvs_5,2.410 na cāsad eva taddhetur bodhamātraṃ na cāpi tat sadaiva kliṣṭatāpatter iti muktir na yujyate // HSvs_5,2.411 muktyabhāve ca sarvaiva nanu cintā nirarthikā bhāve 'pi sarvadā tasyāḥ samyag etat vicintyatām // HSvs_5,2.412 vijñānamātravādo yat netthaṃ yuktyopapadyate prājñasyābhineveśo na tasmād atrāpi yujyate // HSvs_5,2.413 chaṭhā stabaka (1) nirhetuka vināśa se kṣaṇikavāda kī siddhi nahīṃ yaccoktaṃ pūrvam atraiva kṣaṇikatvaprasādhakam nāśahetor ayogādi tad idānīṃ parīkṣyate // HSvs_6,1.414 hetoḥ syān naśvaro bhāvo 'naśvaro vā vikalpya yat nāśahetor ayogitvam ucyate tan na yuktimat // HSvs_6,1.415 hetuṃ pratītya yad asau tathā naśvara iṣyate yathaiva bhavato hetur viśiṣṭaphalasādhakaḥ // HSvs_6,1.416 tathāsvabhāva evāsau svahetor eva jāyate sahakāriṇam āsādya yas tathāvidhakāryakṛt // HSvs_6,1.417 na punaḥ kriyate kiñcit tenāsya sahakāriṇā samānakālabhāvitvāt tathā coktam idaṃ tava // HSvs_6,1.418 upakārī virodhī ca sahakārī ca yo mataḥ prabandhāpekṣayā sarvo naikakāle kadācana // HSvs_6,1.419 sahakārikṛto hetor viśeṣo nāsti yady api phalasya tu viśeṣo 'sti tatkṛtātiśayāptitaḥ // HSvs_6,1.420 na cāsyātatsvabhāvatve sa phalasyāpi yujyate sabhāgakṣaṇajanmāptes tathāvidhatadanyavat // HSvs_6,1.421 asthānapakṣapātaś ca hetor anupakāriṇī apekṣāyāṃ niyuṅkte yat kāryametad vṛthoditam // HSvs_6,1.422 yasmāt tasyāpy adas tulyaṃ viśiṣṭaphalasādhakam bhāvahetuṃ samāśritya nanu nyāyān nidarśitam // HSvs_6,1.423 evaṃ ca vyartham eveha vyatiriktādicintanam nāśyamāśritya nāśasya kriyate yad vicakṣaṇaiḥ // HSvs_6,1.424 kiñca nirhetuke nāśe hiṃsakatvaṃ na yujyate vyāpādyate sadā yasmān na kaścit kenacit kvacit // HSvs_6,1.425 kāraṇatvāt sa santānaviśeṣaprabhavasya cet hiṃsakas tan na santānasamutpatter asaṃbhavāt // HSvs_6,1.426 sāṃvṛtatvāt vyayotpādau santānasya khapuṣpavat na stastadadharmatvāc ca hetus tatprabhave kutaḥ // HSvs_6,1.427 visabhāgakṣaṇasyātha janako hiṃsako na tat svato 'pi tasya tatprāpter janakatvāviśeṣataḥ // HSvs_6,1.428 hanmyenam iti saṃkleśād hiṃsakaś cet prakalpyate naivaṃ tvannītito yasmād ayam eva na yujyate // HSvs_6,1.429 saṃkleśo yad guṇotpādaḥ sa cākliṣṭān na kevalāt na cānyasacivasyāpi tasyānatiśayāt tataḥ // HSvs_6,1.430 taṃ prāpya tatsvabhāvatvāt tataḥ sa iti cen nanu nāśahetum avāpyaivaṃ nāśapakṣe 'pi na kṣatiḥ // HSvs_6,1.431 anye tu janyam āśritya satsvahbāvādyapekṣayā evam āhur ahetutvaṃ janakasyāpi sarvathā // HSvs_6,1.432 na satsvabhāvajanakas tadvaiphalyaprasaṃgataḥ janmāyogādidoṣāc ca netarasyāpi yujyate // HSvs_6,1.433 na cobhayādibhāvasya virodhāsaṃbhavāditaḥ svanivṛttyādibhāvādau kāryābhāvādito 'pare // HSvs_6,1.434 na cādhyakṣaviruddhatvaṃ janakatvasya mānataḥ asiddhes tatra nītyā tad vyavahāraniṣedhataḥ // HSvs_6,1.435 mānābhāve pareṇāpi vyavahāro niṣidhyate sajjñānaśabdaviṣayas tadvad atrāpi dṛśyatām // HSvs_6,1.436 (2) arthakriyākāritva se kṣaṇikavāda kī siddhi nahīṃ arthakriyāsamarthatvaṃ kṣaṇike yac ca gīyate utpattyanantaraṃ nāśād vijñeyaṃ tadayuktimat // HSvs_6,2.437 arthakriyā yato 'sau vā tadanyā vā dvayī gatiḥ tattve na tatra sāmarthyam anyatas tatsamudbhavāt // HSvs_6,2.438 na svasaṃdhāraṇe nyāyāt janmānantaranāśataḥ na ca nāśe 'pi sadyuktyā taddhetos tatsamudbhavāt // HSvs_6,2.439 anyatve 'nyasya sāmarthyam anyatreti na saṃgatam tato 'nyabhāva evaitan nāsau nyāyyo dalaṃ vinā // HSvs_6,2.440 nāsat sat jāyate yasmād anyasattvasthitāv api tasyaiva tu tathābhāve nanv asiddho 'nvayaḥ katham // HSvs_6,2.441 bhūtir yaiṣāṃ kriyā soktā na cāsau yujyate kvacit kartṛbhoktṛsvabhāvatvavirodhād iti cintyatām // HSvs_6,2.442 na cātītasya sāmarthyaṃ tasyām iti nidarśitam na cānyo laukikaḥ kaścic chabdārtho 'tretyayuktimat // HSvs_6,2.443 (3) rūparūpāntaraṇa se kṣaṇikavāda kī siddhi nahīṃ pariṇāmo 'pi no hetuḥ kṣaṇikatvaprasādhane sarvadaivānyathātve 'pi tathābhāvopalabdhitaḥ // HSvs_6,3.444 nārthāntaragamo yasmāt sarvathaiva na cāgamaḥ pariṇāmaḥ pramāsiddhaḥ iṣṭaś ca khalu paṇḍitaiḥ // HSvs_6,3.445 yac cedam ucyate brūmo'tādavasthyamanityatām etat tad eva na bhavaty ato 'nyatve dhruvo 'nvayaḥ // HSvs_6,3.446 tad eva na bhavaty etat tac ca na bhavatīti ca viruddhaṃ hanta kiṃcānyad ādimat tat prasajyate // HSvs_6,3.447 kṣīranāśaś ca dadhy eva yad dṛṣṭaṃ gorasānvitam na tu tailādyataḥ siddha pariṇamo 'nvayāvahaḥ // HSvs_6,3.448 nāsat sajjāyate jātu sac cāsat sarvathaiva hi śaktyabhāvād ativyāpteḥ satsvabhāvatvahānitaḥ // HSvs_6,3.449 nityetaradato nyāyāt tat tathābhāvato hi tat pratītisacivāt samyak pariṇāmena gamyate // HSvs_6,3.450 (4)antatogāmī nāśa se kṣaṇikavāda kī siddhi nahīṃ ante kṣayekṣaṇaṃ cādyakṣaṇakṣayaprasādhanam tasyaiva tatsvabhāvatvāt yujyate na kadācana // HSvs_6,4.451 ādau kṣayasvabhāvatve tatrānte darśanaṃ katham tulyāparāparotpattivipralambhād yathoditam // HSvs_6,4.452 ante kṣayekṣaṇād ādau kṣayo 'dṛṣṭo 'numīyate sadṛśenāvaruddhatvāt tadgrahād hi tadagrahaḥ // HSvs_6,4.453 etad apy asad eveti sadṛśo bhinna eva yat bhedāgrahe kathaṃ tasya tatsvabhāvatvato grahaḥ // HSvs_6,4.454 tadarthaniyato 'sau yad bhedam anyāgrahād hi tat na gṛhṇātīti cet tulyaḥ so 'pareṇa kuto gatiḥ // HSvs_6,4.455 tathāgater abhāve ca vacas tuccham idaṃ nanu sadṛśenāvaruddhatvāt tadgrahād hi tadagrahaḥ // HSvs_6,4.456 bhāve cāsyā balād ekam anekagrahaṇātmakam anvayi jñānam eṣṭavyaṃ sarvaṃ tat kṣaṇikaṃ kutaḥ // HSvs_6,4.457 jñānena gṛhyate cārtho na cāpi paradarśane tadabhāve tu tadbhāvāt kadācid api tattvataḥ // HSvs_6,4.458 grahaṇe 'pi yadā jñānam apaity utpattyanantaram tadā tat tasya jānāti kṣaṇikatvaṃ kathaṃ nanu // HSvs_6,4.459 tasyaiva tatsvabhāvatvāt svātmanaiva tadudbhavāt yathā nīlādi tādrūpyān naitan mithyātvasaṃśayāt // HSvs_6,4.460 na cāpi svānumānena dharmabhedasya saṃbhavāt liṅgadharmātipātāc ca tatsvabhāvādyayogataḥ // HSvs_6,4.461 nityasyārthakriyāyogo 'py evaṃ yuktyā na gamyate sarvam evāviśeṣeṇa vijñānaṃ kṣaṇikaṃ yataḥ // HSvs_6,4.462 tathā citrasvabhāvatvān na cārthasya na yujyate arthakriyā nanu nyāyāt kramākramavibhāvinī // HSvs_6,4.463 (5) kṣaṇikavāda tathā vijñānavāda ke pratipādana kā eka saṃbhava āśayaviśeṣa anye tv abhidadhaty evam etad āsthānivṛttaye kṣaṇikaṃ sarvam eveti buddhenoktaṃ na tattvataḥ // HSvs_6,5.464 vijñānamātram apy evaṃ bāhyāsaṃganivṛttaye vineyān kāṃścid āśritya yad vā tad deśanārhataḥ // HSvs_6,5.465 na caitad api na nyāyyaṃ yato buddho mahāmuniḥ suvaidyavad vinā kāryaṃ dravyāsatyaṃ na bhāṣate // HSvs_6,5.466 (6) śūnyavāda khaṃḍana bruvate śūnyam anye tu sarvam eva vicakṣaṇāḥ na nityaṃ nāpy anityaṃ yad vastu yuktyopapadyate // HSvs_6,6.467 nityam arthakriyābhāvāt kramākramavirodhataḥ anityam api cotpādavyayābhāvān na jātucit // HSvs_6,6.468 utpādavyayabuddhiś ca bhrāntānandādikāraṇam kumāryāḥ svapnavajjñeyā putrajanmādibuddhivat // HSvs_6,6.469 atrāpy abhidadhaty anye kim itthaṃ tattvasādhanam pramāṇaṃ vidyate kiñcid āhosvicchūnyam eva hi // HSvs_6,6.470 śūnyaṃ cet susthitaṃ tattvam asti cec chūnyatā katham tasyaiva nanu sadbhāvād iti samyag vicintyatām // HSvs_6,6.471 pramāṇam antareṇāpi syād evaṃ tattvasaṃsthitiḥ anyathā neti suvyaktam idam īśvaraceṣṭitam // HSvs_6,6.472 uktaṃ vihāya mānaṃ cec chūnyatāny asya vastunaḥ śūnyatve pratipādyasya nanu vyarthaḥ pariśramaḥ // HSvs_6,6.473 tasyāpy aśūnyatāyāṃ ca prāśnikānāṃ bahutvataḥ prabhūtāśūnyatāpattir aniṣṭā saṃprasajyate // HSvs_6,6.474 yāvatām asti tanmānaṃ pratipādyās tathā ca ye santi te sarva eveti prabhūtānām aśūnyatā // HSvs_6,6.475 evaṃ ca śūnyavādo 'pi tadvineyānuguṇyataḥ abhiprāyata ity ukto lakṣyate tattvavedinā // HSvs_6,6.476 sātavāṃ stabaka (1) jainasammata nityānityatvavāda kā samarthana anye tv āhur anādy eva jīvājīvātmakaṃ jagat sadutpādavyayadhrauvyayuktaṃ śāstrakṛtaśramāḥ // HSvs_7,1.477 ghaṭamaulisuvarṇārthī nāśotpādasthitiṣv ayam śokapramodamādhyasthyaṃ jano yāti sahetukam // HSvs_7,1.478 payovato na dadhyatti na payo 'tti dadhivrataḥ agorasavrato nobhe tasmāt tattvaṃ trayātmakam // HSvs_7,1.479 atrāpy abhidadhaty anye viruddhaṃ hi mithastrayam ekatraivaikadā naitad ghaṭāṃ prāñcati jātucid // HSvs_7,1.480 utpādo 'bhūtabhavanaṃ vināśas tadviparyayaḥ dhrauvyaṃ cobhayaśūnyaṃ yad ekadaikatra tat katham // HSvs_7,1.481 śokapramodamādhyasthyam uktaṃ yac cātra sādhanam tadapy asāmprataṃ yat tad vāsanāhetukaṃ matam // HSvs_7,1.482 kiñca syādvādino naiva yujyate niścayaḥ kvacit svatantrāpekṣayā tasya na mānaṃ mānam eva yat // HSvs_7,1.483 saṃsāry api na saṃsārī mukto 'pi na sa eva hi tadatadrūpabhāvena sarvam evāvyavasthitam // HSvs_7,1.484 ta āhur mukuṭotpādo na ghaṭānāśadharmakaḥ svarṇān na vānya eveti na viruddhaṃ mithastrayam // HSvs_7,1.485 na cotpādavyayau na sto dhrauvyavat taddhiyā gateḥ nāstitve tu tayor dhrauvyaṃ tattvato 'stīti na pramā // HSvs_7,1.486 na nāsti dhrauvyam apy evam avigānena tadgateḥ asyāś ca bhrāntatāyāṃ na jagaty abhrāntatāgatiḥ // HSvs_7,1.487 utpādo 'bhūtabhavanaṃ svahetvantaradharmakam tathāpratītiyogena vināśas tadviparyayaḥ // HSvs_7,1.488 tathaitad ubhayādhārasvabhāvaṃ dhrauvyam ity api anyathā tritayābhāva ekadaikatra kiṃ na tat // HSvs_7,1.489 ekatraivaikadaivaitad itthaṃ trayam api sthitam nyāyyaṃ bhinnanimittatvāt tadabhede na yujyate // HSvs_7,1.490 iṣyate ca parair mohāt tat kṣaṇasthitidharmiṇi abhāve 'nyatam asyāpi tatra tattvaṃ na yad bhavet // HSvs_7,1.491 bhāvamātraṃ tad iṣṭaṃ cet tad itthaṃ nirviśeṣaṇam kṣaṇasthitisvabhāvatvaṃ na hy utpādavyayau vinā // HSvs_7,1.492 taditthaṃ bhūtam eveti drāgnabhasto na jātucit bhūtvābhāvaś ca nāśo 'pi tad eveti na laukikam // HSvs_7,1.493 vāsanāhetukaṃ yac ca śokādi parikīrtitam tadayuktaṃ yataś citrā sā na jātvanibandhanā // HSvs_7,1.494 sadābhāvetarāpatter ekabhāvāc ca vastunaḥ tadbhāve 'tiprasaṃgādi niyamāt saṃprasajyate // HSvs_7,1.495 na mānaṃ mānam eveti sarvathāniścayaś ca yaḥ ukto na yujyate so 'pi yad ekāntanibandhanaḥ // HSvs_7,1.496 mānaṃ tanmānam eveti pratyakṣaṃ laiṅgikaṃ na tu tat tac cen mānam eveti syāt tadbhāvādṛte katham // HSvs_7,1.497 na svasattvaṃ parāsattvaṃ sadasattvavirodhataḥ svasattvāsattvavannyāyān na ca nāsty eva tatra tat // HSvs_7,1.498 parikalpitam etac cen na tv itthaṃ tattvato na tat tataḥ ka iha doṣaś cen na tu tadbhāvasaṃgatiḥ // HSvs_7,1.499 anekāntata evātaḥ samyag mānavyavasthiteḥ syādvādino niyogena yujyate niścayaḥ paraḥ // HSvs_7,1.500 etena sarvam eveti yad uktaṃ tan nirākṛtam śiṣyavyutpattaye kiñcit tathāpy aparam ucyate // HSvs_7,1.501 saṃsārī cet sa eveti kathaṃ muktasya saṃbhavaḥ mukto 'pi cet sa eveti vyapadeśo 'nibandhanaḥ // HSvs_7,1.502 saṃsārād vipramukto yan mukta ity abhidhīyate naitat tasyaiva tadbhāvam antareṇopapadyate // HSvs_7,1.503 tasyaiva ca tathābhāve tannivṛttītarātmakam dravyaparyāyavad vastu balād eva prasiddhyati // HSvs_7,1.504 lajjate bālyacaritair bāla eva na cāpi yat yuvā na lajjate cānyas tair āyatyaiva ceṣṭate // HSvs_7,1.505 yuvaiva na ca vṛddho 'pi nānyārthaṃ ceṣṭanaṃ ca tat anvayādimayaṃ vastu tadabhāvo 'nyathā bhavet // HSvs_7,1.506 anvayo vyatirekaś ca dravyaparyāyasaṃjñitau anyonyavyāptito bhedābhedavṛttyaiva vastu tau // HSvs_7,1.507 nānyonyavyāptir ekāntabhede 'bhede ca yujyate atiprasaṃgād aikyāc ca śabdārthānupapattitaḥ // HSvs_7,1.508 anyonyam iti yad bhedaṃ vyāptiś cāha viparyayam bhedābhede dvayos tasmād anyonyavyāptisaṃbhavaḥ // HSvs_7,1.509 evaṃ nyāyāviruddhe 'smin virodhodbhāvanaṃ nṛṇām vyasanaṃ dhījaḍatvaṃ vā prakāśayati kevalam // HSvs_7,1.510 nyāyāt khalu virodho yaḥ sa virodha ihocyate yadvadekāntabhedādau tayor evāprasiddhitaḥ // HSvs_7,1.511 mṛddravyaṃ yan na piṇḍādidharmāntaravivarjitam tad vā tena vinirmuktaṃ kevalaṃ gamyate kvacit // HSvs_7,1.512 tato 'sat tat tathā nyāyād ekaṃ cobhayasiddhitaḥ anyatrāto virodhas tadabhāvāpattilakṣaṇaḥ // HSvs_7,1.513 jātyantarātmake cāsmin nānavasthādidūṣaṇam niyatatvād viviktasya bhedādeś cāpy asaṃbhavāt // HSvs_7,1.514 nābhedo bhedarahito bhedo vābhedavarjitaḥ kevalo 'sti yatas tena kutas tatra vikalpanam // HSvs_7,1.515 yenākāreṇa bhedaḥ kiṃ tenāsāv eva vā dvayam asattvāt kevalasyeha sataś ca kathitatvataḥ // HSvs_7,1.516 yataś ca tat pramāṇena gamyate hy ubhayātmakam ato 'pi jātimātraṃ tad anavasthādikalpanam // HSvs_7,1.517 evaṃ hy ubhayadoṣādidoṣā api na dūṣaṇam samyag jātyantaratvena bhedābhedaprasiddhitaḥ // HSvs_7,1.518 etenaitat pratikṣiptaṃ yad uktaṃ pūrvasūribhiḥ vihāyānubhavaṃ mohāj jātiyuktyanusāribhiḥ // HSvs_7,1.519 dravyaparyāyayor bhede naikasyobhayarūpatā abhede 'nyatarasthānanivṛttī cintyatāṃ katham // HSvs_7,1.520 yannivṛttau na yasyeha nivṛttis tat tato yataḥ bhinnaṃ niyamato dṛṣṭaṃ yathā karkaḥ kramelakāt // HSvs_7,1.521 nivartate ca paryāyo na tu dravyaṃ tato na saḥ abhinno dravyato 'bhede'nivṛttis tatsvarūpavat // HSvs_7,1.522 pratikṣiptaṃ ca yad bhedābhedapakṣo 'nya eva hi bhedābhedavikalpābhyāṃ hanta jātyantarātmakaḥ // HSvs_7,1.523 jātyantarātmakaṃ cainaṃ doṣās te samiyuḥ katham bhedābhede ca ye 'tyantaṃ jātibhinne vyavasthitāḥ // HSvs_7,1.524 kiñcin nivartate 'vaśyaṃ tasyāpy anyat tathā na yat atas tadbheda evātra nivṛttyādyanyathā katham // HSvs_7,1.525 tasyeti yogasāmarthyād bheda eveti bādhitam abhinnadeśas tasyeti yat tadvyāptyā tathocyate // HSvs_7,1.526 atas tadbheda eveti pratītivimukhaṃ vacaḥ tasyaiva ca tathābhāvāt tannivṛttītarātmakam // HSvs_7,1.527 nānuvṛttinivṛttibhyāṃ vinā yad upapadyate tasyaiva hi tathābhāvaḥ sūkṣmabuddhyā vicintyatām // HSvs_7,1.528 tasyaiva tu tathābhāve tad eva hi yatas tathā bhavatyato na doṣo naḥ kaścid apy upapadyate // HSvs_7,1.529 ittham ālocanaṃ cedam anvayavyatirekavat vastunas tatsvabhāvatvāt tathābhāvaprasādhakam // HSvs_7,1.530 na ca bhedo 'pi bādhāyai tasyānekāntavādinaḥ jātyantarātmakaṃ vastu nityānityaṃ yato matam // HSvs_7,1.531 pratyabhijñābalāc caitad itthaṃ samavasīyate iyaṃ ca lokasiddhaiva tad evedam iti kṣitau // HSvs_7,1.532 na yujyate ca sannyāyād ṛte tatpariṇāmitām kālādibhedato vastvabhedataś ca tathāgateḥ // HSvs_7,1.533 ekāntaikye na nānā yan nānātve caikam apy adaḥ ataḥ kathaṃ nu tadbhāvaḥ tadetadubhayātmakam // HSvs_7,1.534 tasyaiva tu tathābhāve kathañcid bhedayogataḥ pramātur api tadbhāvāt yujyate mukhyavṛttitaḥ // HSvs_7,1.535 nityaikayogato vyaktibhede 'py eṣā na saṃgatā tad iheti prasaṃgena tad evedam ayogataḥ // HSvs_7,1.536 sādṛśyājñānato nyāyyā na vibhramabalād api etad dvayāgrahe yuktaṃ na ca sādṛśyakalpanam // HSvs_7,1.537 na ca bhrāntāpi sadbādhā'bhāvād eva kadācana yogipratyayatadbhāve pramāṇaṃ nāsti kiñcana // HSvs_7,1.538 nānā yogī vijānātyanānā nety atra na pramā deśanāyā vineyānuguṇyenāpi pravṛttitaḥ // HSvs_7,1.539 yā ca lūnapunarjātanakhakeśatṛṇādiṣu iyaṃ saṃlakṣyate sāpi tadābhāsā na saiva hi // HSvs_7,1.540 pratyakṣābhāsabhāve 'pi nāpramāṇaṃ yathaiva hi pratyakṣaṃ tadvad eveyaṃ pramāṇam avagamyatām // HSvs_7,1.541 matijñānavikalpatvān na cāniṣṭir iyaṃ yataḥ etad balāt tataḥ siddhaṃ nityānityādi vastunaḥ // HSvs_7,1.542 āṭhavāṃ stabaka (1) brahmādvaitavādakhaṃḍana anye tv advaitam icchanti sadbrahmādivyapeṣayā sato yad bhedakaṃ nānyat tac ca tanmātram eva hi // HSvs_8,1.543 yathā viśuddham ākāśaṃ timiropapluto janaḥ saṃkīrṇam iva mātrābhir bhinnābhir abhimanyate // HSvs_8,1.544 tathedam amalaṃ brahma nirvikalpam avidyayā kaluṣatvam ivāpannaṃ bhedarūpaṃ prakāśate // HSvs_8,1.545 atrāpy evaṃ vadanty anye avidyā na sataḥ pṛthak tac ca tanmātram eveti bhedābhāso 'nibandhanaḥ // HSvs_8,1.546 saivāthābhedarūpāpi bhedābhāsanibandhanam pramāṇam antareṇaitad avagantuṃ na śakyate // HSvs_8,1.547 bhāve 'pi ca pramāṇasya prameyavyatirekataḥ nanu nādvaitam eveti tadabhāve 'pramāṇakam // HSvs_8,1.548 vidyāvidyādibhedāc ca svatantreṇaiva bādhyate tatsaṃśayādiyogāc ca pratītyā ca vicintyatām // HSvs_8,1.549 anye vyākhyānayanty evaṃ samabhāvaprasiddhaye advaitadeśanā śāstre nirdiṣṭā na tu tattvataḥ // HSvs_8,1.550 na caitat bādhyate yuktyā sacchāstrādivyavasthiteḥ saṃsāramokṣabhāvāc ca tadarthaṃ yatnasiddhitaḥ // HSvs_8,1.551 anyathā tattvato 'dvaite hanta saṃsāramokṣayoḥ sarvānuṣṭhānavaiyarthyam aniṣṭaṃ samprasajyate // HSvs_8,1.552 navāṃ stabaka (1)mokṣa kī saṃbhāvanā tathā mokṣa ke sādhana anye punar vadanty evaṃ mokṣa eva na vidyate upāyābhāvataḥ kiṃ vā na sadā sarvadehinām // HSvs_9,1.553 karmādipariṇatyādisāpekṣo yady asau tataḥ anādimattvāt karmādipariṇatyādi kiṃ tathā // HSvs_9,1.554 tasyaiva citrarūpatvāt tat tatheti na yujyate utkṛṣṭā yā sthitis tasya yaj jātānekaśaḥ kila // HSvs_9,1.555 atrāpi varṇayanty anye vidyate darśanādikaḥ upāyo mokṣatattvasya paraḥ sarvajñabhāṣitaḥ // HSvs_9,1.556 darśanaṃ muktibījaṃ ca samyaktvaṃ tattvavedanam duḥkhāntakṛt sukhārambhaḥ paryāyās tasya kīrtitāḥ // HSvs_9,1.557 anādibhavyabhāvasya tatsvabhāvatvayogataḥ utkṛṣṭādyāsvatītāsu tathā karmasthitiṣv alam // HSvs_9,1.558 tad darśanam avāpnoti karmagranthiṃ sudāruṇam nirbhidya śubhabhāvena kadācit kaścid eva hi // HSvs_9,1.559 sati cāsminn asau dhanyaḥ samyagdarśanasaṃyutaḥ tattvaśraddhānapūtātmā ramate na bhavodadhau // HSvs_9,1.560 sa paśyaty asya yad rūpaṃ bhāvato buddhicakṣuṣā samyakśāstrānusāreṇa rūpaṃ naṣṭākṣirogavat // HSvs_9,1.561 tad dṛṣṭvā cintayaty evaṃ praśāntenāntarātmanā bhāvagarbhaṃ yathābhāvaṃ paraṃ saṃvegam āśritaḥ // HSvs_9,1.562 janmamṛtyujarāvyādhirogaśokādyupadrutaḥ kleśāya kevalaṃ puṃsām aho bhīmo mahodadhiḥ // HSvs_9,1.563 sukhāya tu paraṃ mokṣo janmādikleśavarjitaḥ bhayaśaktyā vinirmukto vyābādhāvarjitaḥ sadā // HSvs_9,1.564 hetur bhavasya hiṃsādir duḥkhādyanvayadarśanāt mukteḥ punar ahiṃsādir vyābādhāvinivṛttitaḥ // HSvs_9,1.565 buddhvaivaṃ bhavanairguṇyaṃ mukteś ca guṇarūpatām tad arthaṃ ceṣṭate nityaṃ viśuddhātmā yathāgamam // HSvs_9,1.566 duṣkaraṃ kṣudrasattvānām anuṣṭhānaṃ karoty asau muktau dṛḍhānurāgatvāt kāmīva vinitāntare // HSvs_9,1.567 upādeyaviśeṣasya na yat samyak prasādhanam dunoti ceto 'nuṣṭhānaṃ tadbhāvapratibandhataḥ // HSvs_9,1.568 tataś ca duṣkaraṃ tan na samyag ālocyate yadā ato 'nyad duṣkaraṃ nyāyād heyavastuprasādhakam // HSvs_9,1.569 vyādhigrasto yathārogyaleśam āsvādayan buddhaḥ kaṣṭe 'py upakrame dhīraḥ samyak prītyā pravartate // HSvs_9,1.570 saṃsāravyādhinā grastas tadvaj jñeyo narottamaḥ śamārogyalavaṃ prāpya bhāvatas tadupakrame // HSvs_9,1.571 pravartamāna evaṃ ca yathāśakti sthirāśayaḥ śuddhaṃ cāritram āsādya kevalaṃ labhate kramāt // HSvs_9,1.572 tataḥ sa sarvavid bhūtvā bhavopagrāhikarmaṇaḥ jñānayogāt kṣayaṃ kṛtvā mokṣam āpnoti śāśvatam // HSvs_9,1.573 jñānayogas tapaḥ śuddham ity ādi yad udīritam aidamparyeṇa bhāvārthas tasyāyam abhidhīyate // HSvs_9,1.574 jñānayogasya yogīndraiḥ parā kāṣṭhā prakīrtitā śaileśīsaṃjñitaṃ sthairyaṃ tato muktir asaṃśayam // HSvs_9,1.575 dharmas tac cātmadharmatvān muktidaḥ śuddhisādhanāt akṣayo 'pratipātitvāt sadā muktau tathā sthiteḥ // HSvs_9,1.576 cāritrapariṇāmasya nivṛttir na ca sarvathā siddha ukto yataḥ śāstre na cāritrī na cetaraḥ // HSvs_9,1.577 na cāvasthānivṛttyeha nivṛttis tasya yujyate samayātikrame yadvat siddhabhāvaś ca tatra vai // HSvs_9,1.578 jñānayogād ato muktir iti samyag vyavasthitam tantrāntarānurodhena gītaṃ cetthaṃ na doṣakṛt // HSvs_9,1.579 dasavāṃ stabaka (1) mīmāṃsaka ke sarvajñatākhaṃḍana kā khaṃḍana atrāpy abhidadhaty anye sarvajño naiva vidyate tadgrāhakapramābhāvād iti nyāyānusāriṇaḥ // HSvs_10,1.580 pratyakṣeṇa pramāṇena sarvajño naiva gṛhyate liṅgam apy avinābhāvi tena kiñcin na vidyate // HSvs_10,1.581 na cāgamena yad asau vidhyādipratipādakaḥ apratyakṣatvato naivopamānenāpi gamyate // HSvs_10,1.582 nārthāpattyāpi sarvo 'rthas taṃ vināpy upapadyate pramāṇapañcakāvṛttes tatrābhāvapramāṇatā // HSvs_10,1.583 dharmādharmavyavasthā tu vedākhyād āgamāt kila apauruṣeyo 'sau yasmād hetudoṣavivarjitaḥ // HSvs_10,1.584 āha cālokavad vede sarvasādhāraṇe sati dharmādharmaparijñātā kim arthaṃ kalpyate naraḥ // HSvs_10,1.585 īṣṭāpūrtādibhedo 'smāt sarvalokapratiṣṭhitaḥ vyavahāraprasiddhayaiva yathaiva divasādayaḥ // HSvs_10,1.586 ṛtvigbhir mantrasaṃskārair brāhmaṇānāṃ samakṣataḥ antarvedyāṃ tu yad dattam iṣṭaṃ tad abhidhīyate // HSvs_10,1.587 vāpīkūpataṅāgāni devatāyatanāni ca annapradānam ity etat pūrttam ity abhidhīyate // HSvs_10,1.588 ato 'pi śuklaṃ yad vṛttaṃ nirīhasya mahātmanaḥ dhyānādi mokṣaphaladaṃ śreyas tad abhidhīyate // HSvs_10,1.589 varṇāśramavyavasthāpi sarvā tatprabhavaiva hi atīndriyārthadraṣṭā tan nāsti kiñcit prayojanam // HSvs_10,1.590 atrāpi bruvate kecid itthaṃ sarvajñavādinaḥ pramāṇapañcakāvṛttiḥ kathaṃ tatropapadyate // HSvs_10,1.591 sarvārthaviṣayaṃ tac cet pratyakṣaṃ tan niṣedhakṛt abhāvaḥ katham etasya na ced atrāpy adaḥ samam // HSvs_10,1.592 dharmādayo 'pi cādhyakṣāḥ jñeyabhāvād ghaṭādivat kasyacit sarva eveti nānumānaṃ na vidyate // HSvs_10,1.593 āgamād api tatsiddhir yad asau codanāphalam prāmāṇyaṃ ca svatas tasya nityatvam ca śruter iva // HSvs_10,1.594 hṛdgatāśeṣasaṃśītinirṇayāt tadgrahe punaḥ upamānyagrahe tatra na cānyatrāpi cānyathā // HSvs_10,1.595 śāstrād atīndriyagater arthāpattyāpi gamyate anyathā tatra nāśvāsaś chadmasthasyopajāyate // HSvs_10,1.596 pramāṇapañcakāvṛttir evaṃ tatra na yujyate tathāpy abhāvaprāmāṇyam iti dhyāndhyavijṛmbhitam // HSvs_10,1.597 vedād dharmādisaṃsthāpi hantātīndriyadarśinam vihāya gamyate samyak kuta etad vicintyatām // HSvs_10,1.598 na vṛddhasampradāyena chinnamūlatvayogataḥ na cārvāgdarśinā tasyāt-īndriyārtho 'vasīyate // HSvs_10,1.599 prāmāṇyaṃ rūpaviṣaye saṃpradāye na yuktimat yathānādimadandhānāṃ tathātrāpi nirūpyatām // HSvs_10,1.600 na laukikapadārthena tatpadārthasya tulyatā niścetuṃ pāryate 'nyatra tadviparyayadarśanāt // HSvs_10,1.601 nityatvāpauruṣeyatvād yasti kiñcid alaukikam tatrānyatrāpy ataḥ śaṅkā viduṣo na nivartate // HSvs_10,1.602 tannivṛttau ca nopāyo vinātīndriyavedinam evaṃ ca kṛtvā sādhv etat kīrtitaṃ dharmakīrtinā // HSvs_10,1.603 svayaṃ rāgādimānnārthaṃ vetti vedasya nānyataḥ na vedayati vedo 'pi vedārthasya gatiḥ kutaḥ // HSvs_10,1.604 tenāgnihotraṃ juhuyāt svargakāma iti śrutau khādet śvamāṃsam ity eṣa nārtha ity atra kā pramā // HSvs_10,1.605 pradīpādivadiṣṭaś cet tacchabdo 'rthaprakāśakaḥ svata eva pramāṇaṃ na kiñcid atrāpi vidyate // HSvs_10,1.606 viparītaprakāśaś ca dhruvam āpadyate kvacit tathā hīndīvare dīpaḥ prakāśayati raktatām // HSvs_10,1.607 tasmān na cāviśeṣeṇa pratītir upajāyate saṅketasavyapekṣatve svata evetyayuktimat // HSvs_10,1.608 sādhur na veti saṅketo na cāśaṅkā nivartate tadvaicitryopalabdheś ca svāśayābhiniveśataḥ // HSvs_10,1.609 vyākhyāpy apauruṣeyyasya mānābhāvān na saṅgatā mitho viruddhabhāvāc ca tatsādhutvādyaniściteḥ // HSvs_10,1.610 nānyapramāṇasaṃvādāt tatsādhutvaviniścayaḥ so 'tīndriye na yannyāyyas tattadbhāvavirodhataḥ // HSvs_10,1.611 tasmād vyākhyānam asyedaṃ svābhiprāyanivedanam jaiminyāder na tulyaṃ kiṃ vacanenāpareṇa vaḥ // HSvs_10,1.612 eṣa sthāṇur ayaṃ mārga iti vaktīha kaścana anyaḥ svayaṃ bravīmīti tayor bhedaḥ parīkṣyatām // HSvs_10,1.613 na cāpy apauruṣeyo 'sau ghaṭate sūpapattitaḥ vaktṛvyāpāravaikalye tacchabdānupalabdhitaḥ // HSvs_10,1.614 vaktṛvyāpārabhāveti tadbhāve laukikaṃ na kim apauruṣeyam iṣṭaṃ vo vaco dravyavyapekṣayā // HSvs_10,1.615 dṛśyamāne 'pi cāśaṅkā-dṛśyakartṛsamudbhavā nātīndriyārthadraṣāram antareṇa nivartate // HSvs_10,1.616 pāpād atredṛśī buddhir na puṇyād iti na pramā na loko hi vigānatvāt tadbahutvādyaniściteḥ // HSvs_10,1.617 bahūnām api saṃmohabhāvān mithyāpravartanāt mānasaṃkhyāvirodhāc ca katham ittham idaṃ nanu // HSvs_10,1.618 atīndriyārthadraṣṭā tu pumān kaścid yadīṣyate saṃbhavadviṣayāpi syād evaṃbhūtārthakalpanā // HSvs_10,1.619 apauruṣeyatāpy asya nānyato hy avagamyate kartur asmaraṇādīnāṃ vyabhicārādidoṣataḥ // HSvs_10,1.620 nābhyāsa evam ādīnām api kartāvigānataḥ smaryate ca vigānena hantehāpy aṣṭakādayaḥ // HSvs_10,1.621 abhyāsaḥ karmaṇāṃ satyam utpādayati kauśalam svakṛtādhyayanasyāpi tadbhāvo na virudhyate gauravāpādanārthaṃ ca tathā syād anivedanam // HSvs_10,1.622 mantrādīnāṃ ca sāmarthyaṃ śābarāṇām api sphuṭam pratītaṃ sarvaloke 'pi na cāpy avyabhicāri tat // HSvs_10,1.623 vede 'pi paṭhyate hy eṣa mahātmā tatra tatra yat sa ca mānamato 'py asyā-sattvaṃ vaktuṃ na yujyate // HSvs_10,1.624 na cāpy atīndriyārthatvāj jyāyo viṣayakalpanam asākṣāddarśinas tatra rūpe 'ndhasy eva sarvathā // HSvs_10,1.625 sarvajñena hy abhivyaktāt sarvārthādāgamāt parā dharmādharmavyavastheyaṃ yujyate nānyataḥ kvacit // HSvs_10,1.626 2. bauddha ke sarvajñatākhaṃḍana kā khaṃḍana atrāpi prājña ity anya ittham āha subhāṣitam iṣṭo 'yam arthaḥ śakyeta jñātuṃ so 'tiśayo yadi // HSvs_10,2.627 ayam evaṃ na vety anyadoṣo nirdoṣatāpi vā durlabhatvāt pramāṇānāṃ durbodhety apare viduḥ // HSvs_10,2.628 atrāpi bruvate vṛddhāḥ siddham avyabhicāry api loke guṇādivijñānaṃ sāmānyena mahātmanām // HSvs_10,2.629 tannītipratipattyāder anyathā tan na yuktimat viśeṣajñānam apy evaṃ tadvad abhyāsato na kim // HSvs_10,2.630 doṣāṇāṃ hrāsadṛṣṭyeha tatsarvakṣayasaṃbhavāt tatsiddhau jñāyate prājñais tasyātiśaya ity api // HSvs_10,2.631 hṛdgatāśeṣasaṃśītinirṇayādiprabhāvataḥ tadātve vartamāne tu tadvyaktārthāvirodhataḥ // HSvs_10,2.632 na cāsyādarśane 'py adya sāmrājyasy eva nāstitā saṃbhavo nyāyayuktas tu pūrvam eva nidarśitaḥ // HSvs_10,2.633 pratibhālocanaṃ tāvad idānīm apy atīndriye suvaidyasaṃyatādīnām avisaṃvādi dṛśyate // HSvs_10,2.634 evaṃ tatrāpi tadbhāve na virodho 'sti kaścana tadvyaktārthāvirodhādau jñānabhāvāc ca sāmpratam // HSvs_10,2.635 sarvatra dṛṣṭe saṃvādād adṛṣṭe nopajāyate jñātur visaṃvādāśaṅkā tadvaiśiṣṭyopalabdhitaḥ // HSvs_10,2.636 vastusthityāpi tat tādṛg na visaṃvādakaṃ bhavet yathottaraṃ tathā dṛṣṭer iti caitan na sāṃpratam // HSvs_10,2.637 siddhyet pramāṇaṃ yady evam apramāṇam atheha kim na hy ekaṃ nāsti satyārthaṃ puruṣe bahubhāṣiṇi // HSvs_10,2.638 yata ekaṃ na satyārthaṃ kintu sarvaṃ yathāśrutam yatrāgame pramāṇaṃ sa iṣyate paṇḍitair janaiḥ // HSvs_10,2.639 ātmā nāmī pṛthak karma tatsaṃyogād bhavo 'nyathā muktir hiṃsādayo mukhyās tannivṛttiḥ sasādhanā // HSvs_10,2.640 atīndriyārthasaṃvādo viśuddho bhāvanāvidhiḥ yatredaṃ yujyate sarvaṃ yogivyaktaṃ sa āgamaḥ // HSvs_10,2.641 adhikāry api cāsyeha svayam ajño 'pi yaḥ pumān kathitajñaḥ punar dhīmāṃs tadvaiyarthyamato 'nyathā // HSvs_10,2.642 paricittādidharmāṇāṃ gatyupāyābhidhānataḥ sarvārthaviṣayo 'py eṣa iti tadbhāvasaṃsthitiḥ // HSvs_10,2.643 gyārahavāṃ stabaka 1. śabdārthasaṃbaṃdhakhaṃḍana kā khaṃḍana anye tv abhidadhaty atra yuktimārgakṛtaśramāḥ śabdārthayor na saṃbandho vastusthityeha vidyate // HSvs_11,1.644 na tādātmyaṃ dvayābhāvaprasaṃgād buddhibhedataḥ śastrādyuktau mukhacchedā-disaṃgāt samayasthiteḥ // HSvs_11,1.645 arthāsaṃnidhibhāvena taddṛṣṭāvanyathoktitaḥ anyābhāvaniyogāc ca na tadutpattir apy alam // HSvs_11,1.646 paramārthaikatānatve śabdānām anibandhanā na syāt pravṛttir artheṣu darśanāntarabhediṣu // HSvs_11,1.647 atītājātayor vāpi na ca syād anṛtārthatā vācaḥ kasyāścid ity eṣā bauddhārthaviṣayā matā // HSvs_11,1.648 vācya ittham apohas tu na jātiḥ pāramārthikī tadayogād vinā bhedaṃ tadanyebhyas tathāsthiteḥ // HSvs_11,1.649 sati cāsmin kim anyena śabdāt tadvatpratītitaḥ tadabhāve na tadvattvaṃ tadbhrāntatvāt tathā na kim // HSvs_11,1.650 abhrāntajātivāde tu na daṇḍād daṇḍivad gatiḥ tadvaty ubhayasāṅkarye na bhedād vo 'pi tādṛśam // HSvs_11,1.651 anye tv abhidadhaty evaṃ vācyavācakalakṣaṇaḥ asti śabdārthayor yogas tatpratītyāditas tataḥ // HSvs_11,1.652 naitad dṛśyavikalpyarthai-kīkaraṇena bhedataḥ ekapramātrabhāvāc ca tayos tattvāprasiddhitaḥ // HSvs_11,1.653 śabdāt tadvāsanābodho vikalpasya tato hi yat tad ittham ucyate 'smābhir na tatas tadasiddhitaḥ // HSvs_11,1.654 viśiṣṭaṃ vāsanājanma bodhas tac ca na jātucit anyatas tulyakālāder viśeṣo 'nyasya no yataḥ // HSvs_11,1.655 niṣpannatvād asattvāc ca dvābhyām anyodayo na saḥ upādānāviśeṣeṇa tatsvabhāvaṃ tu tatkutaḥ // HSvs_11,1.656 na hy uktavat svahetos tu syāc ca nāśaḥ sahetukaḥ itthaṃ prakalpane nyāyād ata eva na yuktimat // HSvs_11,1.657 anabhyupagamāc ceha tādātmyādisamudbhavāḥ na doṣā no na cānye 'pi tadbhedād hetubhedataḥ // HSvs_11,1.658 vandhyetarādiko bhedo rāmādīnāṃ yathaiva hi mṛṣāsatyādiśabdānāṃ tadvat taddhetubhedataḥ // HSvs_11,1.659 paramārthaikatānatve 'py anyadoṣopavarṇanam pratyākhyātaṃ hi śabdānām iti samyag vicintyatām // HSvs_11,1.660 anyadoṣo yad anyasya yuktyā yukto na jātucit vaktyavarṇaṃ na buddhānāṃ bhikṣvādiḥ śabarādivat // HSvs_11,1.661 jñāyate tadviśeṣas tu pramāṇetarayor iva svarūpālocanādibhyas tathā darśanato bhuvi // HSvs_11,1.662 samayopekṣaṇaṃ ceha tatkṣayopaśamaṃ vinā tatkartṛtvena saphalaṃ yogināṃ tu na vidyate // HSvs_11,1.663 sarvavācakabhāvatvāc chabdānāṃ citraśaktitaḥ vācyasya ca tathānyatra nāgo 'sya samaye 'pi hi // HSvs_11,1.664 anantadharmakaṃ vastu taddharmaḥ kaścid eva ca vācyo na sarva eveti tataś caitan na bādhakam // HSvs_11,1.665 anyad evendriyagrāhyam anyac chabdasya gocaraḥ śabdāt pratyeti bhinnākṣaḥ na tu pratyakṣam īkṣate // HSvs_11,1.666 anyathā dāhasambandhād dāhaṃ dagdho 'bhimanyate anyathā dāhaśabdena dāhārthaḥ saṃpratīyate // HSvs_11,1.667 indriyagrāhyato 'nyo 'pi vācyo 'sau na ca dāhakṛt tathāpratītito bhedā-bhedasiddhyaiva vastu naḥ // HSvs_11,1.668 apohasyāpi vācyatvam upapattyā na yujyate asattvād vastubhedena buddhyā tasyāpi bodhataḥ // HSvs_11,1.669 kṣaṇikāḥ sarvasaṃskārā anyathaitad virudhyate apoho yan na saṃskāro na ca kṣaṇika iṣyate // HSvs_11,1.670 evaṃ ca vastunas tattvaṃ hanta śāstrād aniścitam tadabhāve ca suvyaktaṃ tad etat tuṣakhaṇḍanam // HSvs_11,1.671 buddhāvarṇe 'pi cādoṣaḥ saṃstave 'py aguṇas tathā āhvānāpratipattyādi śabdārthāyogato dhruvam // HSvs_11,1.672 (2) jñāna tathā kiryā ke bīca prādhānya-aprādhānya kā praśna jñānād eva niyogena siddhim icchanti kecana anye kriyāta eveti dvābhyām anye vicakṣaṇāḥ // HSvs_11,2.673 jñānaṃ hi phaladaṃ puṃsāṃ na kiryā phaladā matā mithyājñānāt pravṛttasya phalaprāpter asaṃbhavāt // HSvs_11,2.674 jñānahīnāś ca yal loke dṛśyante hi mahākriyāḥ tāmyante 'ticiraṃ kālaṃ kleśāyāsaparāyaṇāḥ // HSvs_11,2.675 jñānavantaś ca tadvīryāt tatra tatra svakarmaṇi viśiṣṭaphalayogena sukhino 'lpakriyā api // HSvs_11,2.676 kevalajñānabhāve ca muktir apy anyathā na yat kriyayāvato 'pi yatnena tasmāt jñānād asau matā // HSvs_11,2.677 kriyaiva phaladā puṃsāṃ na jñānaṃ phaladaṃ matam yataḥ strībhakṣyabhogajño na jñānāt sukhino bhavet // HSvs_11,2.678 kriyāhīnāś ca yal loke dṛśyante jñānino 'pi hi kṛpāyatanam anyeṣāṃ sukhasampadvivarjitāḥ // HSvs_11,2.679 kriyopetāś ca tadyogād udagraphalabhāvataḥ mūrkhā api hi bhūyāṃso vipaścitsvāmino 'naghāḥ // HSvs_11,2.680 kriyātiśayayogāc ca muktiḥ kevalino 'pi hi nānyathā kevalitve 'pi tad asau tannibandhanā // HSvs_11,2.681 phalaṃ jñānakriyāyoge sarvam evopapadyate tayor api ca tadbhāvaḥ paramārthena nānyathā // HSvs_11,2.682 sādhyam arthaṃ parijñāya yadi samyak pravartate tatas tat sādhayatv eva tathā cāha bṛhaspatiḥ // HSvs_11,2.683 samyak pravṛttiḥ sādhyasya prāptyupāyo 'bhidhīyate tadaprāptāv upāyatvaṃ na tasyā upapadyate // HSvs_11,2.684 asādhyārambhiṇas tena samyag jñānaṃ na jātucit sādhyānārambhiṇaś ceti dvayam anyo'nysaṃgatam // HSvs_11,2.685 ata evāgamajñasya yā kriyā sā kriyocyate āgamajño 'pi yas tasyāṃ yathāśakti pravartate // HSvs_11,2.686 cintāmaṇisvarūpajño daurgatyopahato na hi tatprāptyupāyavaicitrye muktvānyatra pravartate // HSvs_11,2.687 na cāsau tatsvarūpajño yo 'nyatrāpi pravartate mālatīgandhagaṇavid darbhe na ramate hy aliḥ // HSvs_11,2.688 muktiś ca kevalajñānakriyātiśayajaiva hi tadbhāva eva tadbhāvāt tadabhāve 'py abhāvataḥ // HSvs_11,2.689 na viviktaṃ dvayaṃ samyag etad anyair apīṣyate svakāryasādhanābhāvād yathāha vyāsamaharṣiḥ // HSvs_11,2.690 baṭharaś ca tapasvī ca śūraś cāpy akṛtavraṇaḥ madyapā strī satītvaṃ ca rājan na śraddadhāmy aham // HSvs_11,2.691 (3) mokṣa kā svarūpa mṛtyādivarjitā ceha muktiḥ karmaparikṣayāt nākarmaṇaḥ kvacij janma yathoktaṃ pūrvasūribhiḥ // HSvs_11,3.692 dagdhe bīje yathātyantaṃ prādurbhavati nāṅkuraḥ karmabīje tathā dagdhe na rohati bhavāṅkuraḥ // HSvs_11,3.693 janmābhāve jarāmṛtyor abhāvo hetvabhāvataḥ tadabhāve ca niḥśeṣaduḥkhābhāvaḥ sadaiva hi // HSvs_11,3.694 paramānandabhāvaś ca tadabhāve hi śāśvataḥ vyābādhābhāvasaṃsiddhaḥ sidhānāṃ sukham iṣyate // HSvs_11,3.695 sarvadvandvavinirmuktāḥ sarvābādhāvivarjitāḥ sarvasaṃsiddhasatkāryāḥ sukhaṃ teṣāṃ kimucyate // HSvs_11,3.696 amūrtāḥ sarvabhāvajñās trailokyoparivartinaḥ kṣīṇasaṅgā mahātmānas te sadā sukham āsate // HSvs_11,3.697 etā vārtā upaśrutya bhāvayan buddhimān naraḥ ihopanyastaśāstrāṇāṃ bhāvārtham adhigacchati // HSvs_11,4.698 śatāni sapta ślokānām anuṣṭupchandasāṃ kṛtam ācāryaharibhadreṇa śāstravārtāsamuccayam // HSvs_11,4.699 kṛtvā prakaraṇam etad yad avāptaṃ kiñcid iha mayā kuśalam / bhavavirahabījam anaghaṃ labhatāṃ bhavyo janas tena // HSvs_11.4.700* yaṃ buddhaṃ bodhayantaḥ śikhijalamarutas tuṣṭuvur lokavṛttyai jñānaṃ yatrodapādi pratihatabhuvanālokavandhyatvahetu sarvaprāṇisvabhāṣāpariṇatisubhagaṃ kauśalaṃ yasya vācāṃ tasmin devādhideve bhagavati bhavatādhīyatāṃ bhaktirāgaḥ // HSvs_11,4.701