Gorakṣanātha (= Gorakhnāth): Gorakṣaśataka # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_gorakSanAtha-gorakSazataka.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: n.n. ## Contribution: n.n. ## Date of this version: 2020-07-31 ## Source: - Swami Kuvalayananda and S. A. Shukla's critical edition (Lonavla: Kaivalya Dham, n.d.). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Gorakṣaśataka = GorS, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from gorst1au.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Goraksanatha (=Gorakhnath): Goraksasataka Based on the ed. by Swami Kuvalayananda and S. A. Shukla's critical edition (Lonavla: Kaivalya Dham, n.d.). Another edition of this text was published by George Weston Briggs in his Gorakhnath and the Kanphata Yogis (1939). Since this text contains significant differences, it is given separately as Gorakṣa-śatakam 2. Input by ... (?) TEXT WITH PADA MARKERS ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text gorakṣa-śatakam oṃ parama-gurave gorakṣanāthāya namaḥ oṃ gorakṣa-śatakaṃ vakṣye bhava-pāśa-vimuktaye ātma-bodha-karaṃ puṃsāṃ viveka-dvāra-kuñcikām // GorS_1 etad vimukti-sopānam etat kālasya vañcanam yad vyāvṛttaṃ mano mohād āsaktaṃ paramātmani // GorS_2 dvija-sevita-śākhasya śruti-kalpa-taroḥ phalam śamanaṃ bhava-tāpasya yogaṃ bhajati sajjanaḥ // GorS_3 āsanaṃ prāṇa-saṃyāmaḥ pratyāhāro'tha dhāraṇā dhyānaṃ samādhir etāni yogāṅgāni bhavanti ṣaṭ // GorS_4 āsanāni tu tāvanti yāvatyo jīva-jātayaḥ eteṣām akhilān bhedān vijānāti maheśvaraḥ // GorS_5 caturāśīti-lakṣāṇāṃ ekam ekam udāhṛtam tataḥ śivena pīṭhānāṃ ṣoḍeśānaṃ śataṃ kṛtam // GorS_6 āsanebhyaḥ samastebhyo dvayam eva viśiṣyate ekaṃ siddhāsanaṃ proktaṃ dvitīyaṃ kamalāsanam // GorS_7 yoni-sthānakam aṅghri-mūla-ghaṭitaṃ kṛtvā dṛḍhaṃ vinyasen meḍhre pādam athaikam eva niyataṃ kṛtvā samaṃ vigraham sthāṇuḥ saṃyamitendriyo'cala-dṛśā paśyan bhruvor antaram etan mokṣa-kavāṭa-bheda-janakaṃ siddhāsanaṃ procyate // GorS_8 vāmorūpari dakṣiṇaṃ hi caraṇaṃ saṃsthāpya vāmaṃ tathā dakṣorūpari paścimena vidhinā dhṛtvā karābhyāṃ dṛḍham aṅguṣṭhau hṛdaye nidhāya cibukaṃ nāsāgram ālokayed etad-vyādhi-vikāra-hāri yamināṃ padmāsanaṃ procyate // GorS_9 ādhāraḥ prathamaṃ cakraṃ svādhiṣṭhānaṃ dvitīyakam yoni-sthānaṃ dvayor madhye kāma-rūpaṃ nigadyate // GorS_10 ādhārākhye guda-sthāne paṅkajaṃ yac caturdalam tan-madhye procyate yoniḥ kāmākhyā siddha-vanditā // GorS_11 yoni-madhye mahāliṅgaṃ paścimābhimukhaṃ sthitam mastake maṇivad bhinnaṃ yo jānāti sa yogavit // GorS_12 tapta-cāmīkarābhāsaṃ taḍil-lekheva visphurat caturasraṃ puraṃ vahner adho-meḍhram evābhidhīyate // GorS_13 sva-śabdena bhavet prāṇaḥ svādhiṣṭhānaṃ tad-āśrayaḥ svādhiṣṭhānākhyayā tasmān meḍhram evābhidhīyate // GorS_14 tantunā maṇivat proto yatra kandaḥ suṣumṇayā tan-nābhi-maṇḍalaṃ cakraṃ procyate maṇi-pūrakam // GorS_15 ūrdhvaṃ meḍhrād adho nābheḥ kanda-yoniḥ sva-gāṇḍavat tatra nāḍyaḥ samutpannāḥ sahasrāṇi dvisaptatiḥ // GorS_16 teṣu nāḍi-sahasreṣu dvisaptatir udāhṛtāḥ prādhānyāt prāṇa-vāhinyo bhūyas tatra daśa smṛtāḥ // GorS_17 iḍā ca piṅgalā caiva suṣumṇā ca tṛtīyakā gāndhārī hasti-jihvā ca pūṣā caiva yaśasvinī // GorS_18 alambuṣā kuhūś caiva śaṅkhinī daśamī smṛtā etan nāḍi-mayaṃ cakraṃ jñātavyaṃ yogibhiḥ sadā // GorS_19 iḍā vāme sthitā bhāge piṅgalā dakṣiṇe tathā suṣumṇā madhya-deśe tu gāndhārī vāma-cakṣuṣi // GorS_20 dakṣiṇe hasti-jihvā ca pūṣā karṇe ca dakṣiṇe yaśasvinī vāma-karṇe cāsane vāpy alambuṣā // GorS_21 kūhuś ca liṅga-deśe tu mūla-sthāne ca śaṅkhinī evaṃ dvāram upāśritya tiṣṭhanti daśa nāḍikāḥ // GorS_22 satataṃ prāṇa-vāhinyaḥ soma-sūryāgni-devatāḥ iḍā-piṅgalā-suṣumṇā ca tisro nāḍya udāhṛtāḥ // GorS_23 prāṇāpānau samānaś ca hy udāno vyāna eva ca nāgaḥ kūrmaś ca kṛkaro devadatto dhanañjayaḥ // GorS_24 nāgādyāḥ pañca vikhyātāḥ prāṇādyāḥ pañca vāyavaḥ ete nāḍi-sahasreṣu vartante jīva-rūpiṇaḥ // GorS_25 prāṇāpāna-vaśo jīvo hy adhaś cordhvaṃ ca dhāvati vāma-dakṣiṇa-mārgeṇa cañcalatvān na dṛśyate // GorS_26 ākṣipto bhuvi daṇḍena yathoccalati kandukaḥ prāṇāpāna-samākṣiptas tathā jīvo'nukṛṣyate // GorS_27 rajju-baddho yathā śyeno gato'py ākṛṣyate(?) guṇa-baddhas tathā jīvaḥ prāṇāpānena kṛṣyate // GorS_28 apānaḥ karṣati prāṇaḥ prāṇo'pānaṃ ca karṣati ūrdhvādhaḥ saṃsthitāv etau yo jānāti sa yogavit // GorS_29 kandordhve kuṇḍalī-śaktir aṣṭadhā kuṇḍalī-kṛtā brahma-dvāra-mukhaṃ nityaṃ mukhenāvṛtya tiṣṭhati // GorS_30 prabuddhā vahni-yogena manasā mārutā hatā prajīva-guṇam ādāya vrajaty ūrdhvaṃ suṣumṇayā // GorS_31 mahāmudrāṃ namo-mudrām uḍḍiyānaṃ jalandharam mūla-bandhaṃ ca yo vetti sa yogī siddhi-bhājanam // GorS_32 vakṣo-nyasta-hanur nipīḍya suciraṃ yoniṃ ca vāmāṅghriṇā hastābhyām avadhāritaṃ prasaritaṃ pādaṃ tathā dakṣiṇam āpūrya śvasanena kukṣi-yugalaṃ baddhvā śanai recayed eṣā pātaka-nāśinī sumahatī mudrā nṝṇāṃ procyate // GorS_33 kapāla-kuhare jihvā praviṣṭā viparītagā bhruvor antargatā dṛṣṭir mudrā bhavati khecarī // GorS_34 ūrdhvaṃ meḍhrād adho nābher uḍḍiyānaṃ pracakṣate uḍḍiyāna-jayo bandho mṛtyu-mātaṅga-kesarī // GorS_35 jālandhare kṛte bandhe kaṇṭha-saṅkoca-lakṣaṇe na pīyūṣaṃ pataty agnau na ca vāyuḥ prakupyati // GorS_36 pārṣṇi-bhāgena sampīḍya yonim ākuñcayed gudam apānam ūrdhvam ākṛṣya mūla-bandho nigadyate // GorS_37 yataḥ kāla-bhayāt brahmā prāṇāyāma-parāyaṇaḥ yogino munayaś caiva tataḥ prāṇaṃ nibandhayet // GorS_38 cale vāte calaṃ sarvaṃ niścale niścalaṃ bhavet yogī sthāṇutvam āpnoti tato vāyuṃ nibandhayet // GorS_39 ṣaṭ-triṃśad-aṅgulaṃ haṃsaḥ prayāṇaṃ kurute bahiḥ vāma-dakṣiṇa-mārgeṇa tataḥ prāṇo'bhidhīyate // GorS_40 baddha-padmāsano yogī namaskṛtya guruṃ śivam nāsāgra-dṛṣṭir ekākī prāṇāyāmaṃ samabhyaset // GorS_41 prāṇo deha-sthito vāyur āyāmas tan-nibandhanam eka-śvāsa-mayī mātrā tad yogī gaganāyate // GorS_42 baddha-padmāsano yogī prāṇaṃ candreṇa pūrayet dhārayitvā yathā-śakti bhūyaḥ sūryeṇa recayet // GorS_43 amṛtodadhi-saṅkāśaṃ kṣīroda-dhavala-prabham dhyātvā candramayaṃ bimbaṃ prāṇāyāme sukhī bhavet // GorS_44 prāṇaṃ sūryeṇa cākṛṣya pūrayed udaraṃ śanaiḥ kumbhayitvā vidhānena bhūyaś candreṇa recayet // GorS_45 prajvalaj-jvalana-jvālāpuñjam āditya-maṇḍalam dhyātvā nābhi-sthitaṃ yogī prāṇāyāme sukhī bhavet // GorS_46 recakaḥ pūrakaś caiva kumbhakaḥ praṇavātmakaḥ prāṇāyāmo bhavet tredhā mātrā dvādaśa-saṃyutaḥ // GorS_47 dvādaśādhamake mātrā madhyame dviguṇās tataḥ uttame triguṇā mātrāḥ prāṇāyāmasya nirṇayaḥ // GorS_48 adhame ca ghano gharmaḥ kampo bhavati madhyame uttiṣṭhaty uttame yogī baddha-padmāsano muhuḥ // GorS_49 aṅgānāṃ mardanaṃ śastaṃ śrama-saṃjāta-vāriṇā kaṭv-amla-lavaṇa-tyāgī kṣīra-bhojanam ācaret // GorS_50 mandaṃ mandaṃ pibed vāyuṃ mandaṃ mandaṃ viyojayet nādhikaṃ stambhayed vāyuṃ na ca śīghraṃ vimocayet // GorS_51 ūrdhvam ākṛṣya cāpānaṃ vātaṃ prāṇe niyojayet mūrdhānaṃ nīyate śaktyā sarva-pāpaiḥ pramucyate // GorS_52 prāṇāyāmo bhavaty evaṃ pātakendhana-pātakaḥ enombudhi-mahā-setuḥ procyate yogibhiḥ sadā // GorS_53 āsanena rujo hanti prāṇāyāmena pātakam vikāraṃ mānasaṃ yogī pratyāhāreṇa sarvadā // GorS_54 candrāmṛta-mayīṃ dhārāṃ pratyāhārati bhāskaraḥ tat-pratyāharaṇaṃ tasya pratyāhāraḥ sa ucyate // GorS_55 ekā strī bhujyate dvābhyām āgatā soma-maṇḍalāt tṛtīyo yo bhavet tābhyāṃ sa bhavaty ajarāmaraḥ // GorS_56 nābhideśe bhavaty eko bhāskaro dahanātmakaḥ amṛtātmā sthito nityaṃ tālumūle ca candramāḥ // GorS_57 varṣaty adhomukhaś candro grasaty ūrdhva-mukho raviḥ jñātavyaṃ karaṇaṃ tatra yena pīyūṣam āpyate // GorS_58 ūrdhva-nābhir adhas tālu ūrdhva-bhānur adhaḥ śaśī karaṇaṃ viparītākhyaṃ guru-vaktreṇa labhyate // GorS_59 tridhā baddho vṛṣo yatra rauravīti mahāsvanam anāhataṃ ca tac cakraṃ hṛdaye yogino viduḥ // GorS_60 anāhatam atikramya cākramya maṇipūrakam prāpte prāṇaṃ mahāpadmaṃ yogitvam amṛtāyate // GorS_61 viśabdaḥ saṃsmṛto haṃso nirmalaḥ śuddha ucyate ataḥ kaṇṭhe viśuddhākhye cakraṃ cakra-vido viduḥ // GorS_62 viśuddhe parame cakre dhṛtvā soma-kalā-jalam māsena na kṣayaṃ yāti vañcayitvā mukhaṃ raveḥ // GorS_63 sampīḍya rasanāgreṇa rāja-danta-bilaṃ mahat dhyātvāmṛtamayīṃ devīṃ ṣaṇ-māsena kavir bhavet // GorS_64 amṛtāpūrṇa-dehasya yogino dvi-tri-vatsarāt ūrdhvaṃ pravartate reto'py aṇimādi-guṇodayaḥ // GorS_65 indhanāni yathā vahnis taila-varti ca dīpakaḥ tathā somakalā-pūrṇaṃ dehī dehaṃ na muñcati // GorS_66 āsanena samāyuktaḥ prāṇāyāmena saṃyutaḥ pratyāhāreṇa saṃyukto dhāraṇāṃ ca samabhyaset // GorS_67 hṛdaye pañca-bhūtānāṃ dhāraṇāṃ ca pṛthak pṛthak manaso niścalatvena dhāraṇā ca vidhīyate // GorS_68 yā pṛthvī hari-tāla-deśa-rucirā pītā lakārānvitā saṃyuktā kamalāsanena hi catuṣkoṇā hṛdi sthāyinī prāṇaṃ tatra vinīya pañca-ghaṭikāś cittānvitaṃ dhārayed eṣā stambhakarī sadā kṣitijayaṃ kuryād bhuvo dhāraṇā // GorS_69 ardhendu-pratimaṃ ca kunda-dhavalaṃ kaṇṭhe'mbu-tattavṃ sthitaṃ yat pīyūṣa-va-kāra-bīja-sahitaṃ yuktaṃ sadā viṣṇunā prāṇaṃ tatra vinīya pañca-ghaṭikāś cittānvitaṃ dhārayed eṣā durvaha-kāla-kūṭa-jaraṇā syād vāriṇī dhāraṇā // GorS_70 yat tāla-sthitam indra-gopa-sadṛśaṃ tattvaṃ trikoṇojjvalaṃ tejo-repha-mayaṃ pravāla-ruciraṃ rudreṇa yat saṅgatam prāṇaṃ tatra vinīya pañca-ghaṭikāś cittānvitaṃ dhārayed eṣā vahni-jayaṃ sadā vidadhate vaiśvānarī dhāraṇā // GorS_71 yad bhinnāñjana-puñja-sānnibham idaṃ tattvaṃ bhruvor antare vṛttaṃ vāyumayaṃ ya-kāra-sahitaṃ yatreśvaro devatā prāṇaṃ tatra vinīya pañca-ghaṭikāś cittānvitaṃ dhārayed eṣā khe gamanaṃ karoti yamināṃ syād vāyavī dhāraṇā // GorS_72 ākāśaṃ suviśuddha-vāri-sadṛśaṃ yad brahma-randhre sthitaṃ tatrādyena sadā-śivena sahitaṃ śāntaṃ ha-kārākṣaram prāṇaṃ tatra vinīya pañca-ghaṭikāś cittānvitaṃ dhārayed eṣā mokṣa-kavāṭa-pāṭana-paṭuḥ proktā nabho-dhāraṇā // GorS_73 stambhanī drāvaṇī caiva dahanī bhrāmaṇī tathā śoṣaṇī ca bhavanty evaṃ bhūtānāṃ pañca dhāraṇāḥ // GorS_74 karmaṇā manasā vācā dhāraṇāḥ pañca durlabhāḥ vidhāya satataṃ yogī sarva-pāpaiḥ pramucyate // GorS_75 sarvaṃ cintā-samāvarti yogino hṛdi vartate yat tattve niścitaṃ cetas tat tu dhyānaṃ pracakṣate // GorS_76 dvidhā bhavati tad dhyānaṃ sa-guṇaṃ nirguṇaṃ tathā saguṇaṃ varṇa-bhedena nirguṇaṃ kevalaṃ viduḥ // GorS_77 ādhāraṃ prathamaṃ cakraṃ tapta-kāñcana-sannibham nāsāgre dṛṣṭim ādāya dhyātvā muñcati kilbiṣam // GorS_78 svādhiṣṭhānaṃ dvitīyaṃ tu san-māṇikya-suśobhanam nāsāgre dṛṣṭim ādāya dhyātvā muñcati pātakam // GorS_79 taruṇāditya-saṃkāśaṃ cakraṃ ca maṇipūrakam nāsāgre dṛṣṭim ādāya dhyātvā saṃkṣobhayej jagat // GorS_80 vidyut-prabhāvaṃ hṛt-padme prāṇāyāma-vibhedanaiḥ nāsāgre dṛṣṭim ādāya dhyātvā brahma-mayo bhavet // GorS_82 santataṃ ghaṇṭikā-madhye viśuddhaṃ cāmṛtodbhavam nāsāgre dṛṣṭim ādāya dhyātvā brahma-mayo bhavet // GorS_83 bhruvor madhye sthitaṃ devaṃ snigdha-mauktika-sannibham nāsāgre dṛṣṭim ādāya dhyātvā'nandamayo bhavet // GorS_84 nirguṇaṃ ca śivaṃ śāntaṃ gagane viśvatomukham nāsāgre dṛṣṭim ādāya dhyātvā duḥkhād vimucyate // GorS_85 gudaṃ meḍhraṃ ca nābhiṃ ca hṛt-padme ca tad-ūrdhvataḥ ghaṇṭikāṃ lampikā-sthānaṃ bhrū-madhye parameśvaram // GorS_86 nirmalaṃ gaganākāraṃ marīci-jala-sannibham ātmānaṃ sarvagaṃ dhyātvā yogī yogam avāpnuyāt // GorS_87 kathitāni yathaitāni dhyāna-sthānāni yoginām upādhi-tattva-yuktāni kurvanty aṣṭa-guṇodayam // GorS_88 upādhiś ca tathā tattvaṃ dvayam evam udāhṛtam upādhiḥ procyate varṇas tattvam ātmābhidhīyate // GorS_89 upādhir anyathā-jñānaṃ tattvaṃ saṃsthitam anyathā samastopādhi-vidhvaṃsi sadābhyāsena yoginām // GorS_90 ātma-varṇena bhedena dṛśyate sphāṭiko maṇiḥ mukto yaḥ śakti-bhedena so'yam ātmā praśasyate // GorS_91 nirātaṅkaṃ nirālambaṃ niṣprapañcaṃ nirāśrayam nirāmayaṃ nirākāraṃ tattvaṃ tattvavido viduḥ // GorS_92 śabdādyāḥ pañca yā mātrā yāvat karṇādiṣu smṛtāḥ tāvad eva smṛtaṃ dhyānaṃ tat-samādhir ataḥ param // GorS_93 yadā saṃkṣīyate prāṇo mānasaṃ ca vilīyate tadā sama-rasaikatvaṃ samādhir abhidhīyate // GorS_94 dhāraṇāḥ pañca-nāḍyas tu dhyānaṃ ca ṣaṣṭhi-nāḍikāḥ dina-dvādaśakenaiva samādhiḥ prāṇa-saṃyamaḥ // GorS_96 na gandhaṃ na rasaṃ rūpaṃ na sparśaṃ na ca niḥsvanam ātmānaṃ na paraṃ vetti yogī yuktaḥ samādhinā // GorS_97 khādyate na ca kālena bādhyate na ca karmaṇā sādhyate na ca kenāpi yogī yuktaḥ samādhinā // GorS_98 nirmalaṃ niścalaṃ nityaṃ niṣkriyaṃ nirguṇaṃ mahat vyoma-vijñānam ānandaṃ brahma brahma-vido viduḥ // GorS_99 dugdhe kṣīraṃ dhṛte sarpir agnau vahnir ivārpitaḥ advayatvaṃ vrajen nityaṃ yogavit parame pade // GorS_100 bhava-bhaya-vane vahnir mukti-sopāna-mārgataḥ advayatvaṃ vrajen nityaṃ yogavit parame pade // GorS_101 gorakṣa-śatakaṃ samāptam