Ekottarāgama, fragments # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_ekottarAgamafragments.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Klaus Wille ## Contribution: Klaus Wille ## Date of this version: 2020-07-31 ## Source: - Chandra Bhal Tripathi: Ekottarāgama-Fragmente der Gilgit-Handschrift, Reinbek 1995 (Studien zur Indologie und Iranistik, Monographie 2). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Ekottarāgama, fragments = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from ekottaru.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Ekottaragama (fragments). Based on the ed. by Chandra Bhal Tripathi: Ekottarāgama-Fragmente der Gilgit-Handschrift, Reinbek 1995 (Studien zur Indologie und Iranistik, Monographie 2). Input by Klaus Wille ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text (eā.trip 2.1) nāham ekadharmam api samanupaśyāmi yad evam abhāvitam amṛdu bhavati akarmaṇyaṃ yathedaṃ cittam / cittaṃ hi bhikṣavaḥ abhāvitam amṛdu bhavati akarmaṇyam / tasmāt tarhy evaṃ śikṣitavyaṃ yan naś cittam abhāvitam amṛdu bhaviṣyati akarmaṇyam evaṃ vo bhikṣavaḥ śikṣitavyam // (eā.trip 2.2) nāham ekadharmam api samanupaśyāmi yad evaṃ subhāvitaṃ mṛdu bhavati karmaṇyaṃ yathedaṃ cittaṃ / cittaṃ hi bhikṣavaḥ subhāvitaṃ mṛdu bhavati karmaṇyam / tasmāt tarhy evaṃ śikṣitavyaṃ yac cittaṃ naḥ subhāvitaṃ mṛdu bhaviṣyati karmaṇyam evaṃ vo bhikṣavaḥ śikṣitavyam // (eā.tri 2.3) nāham ekadharmam api samanupaśyāmi yad evam subhāvitaṃ mṛdu bhavati karmaṇyaṃ yathedaṃ cittam / cittaṃ hi bhikṣavaḥ subhāvitaṃ mṛdu bhavati karmaṇyaṃ / tadyathā yāni kānicid dārujātāni syuḥ candanaṃ teṣām agram ākhyāyate mṛdutāyāṃ karmaṇyatāyāṃ / evam eva nāham ekadharmam api samanupaśyāmi yad evam subhāvitaṃ mṛdu bhavati karmaṇyaṃ yathedaṃ cittam / cittaṃ hi bhikṣavaḥ subhāvitaṃ mṛdu bhavati karmaṇyam / tasmāt tarhy evaṃ śikṣitavyaṃ yac cittaṃ naḥ subhāvitaṃ mṛdu bhaviṣyati karmaṇyam evaṃ vo bhikṣavaḥ śikṣitavyam // // (eā.trip 3.11) nāham ekadharmam api samanupaśyāmi yad evam adāntam aguptam arakṣitam asaṃvṛtam abhāvitam āyatyāṃ duḥkhavipākaṃ bhavati yathedaṃ cittam / cittaṃ hi bhikṣavaḥ adāntam aguptam arakṣitam asaṃvṛtam abhāvitam āyatyāṃ duḥkhavipākaṃ bhavati / tasmāt tarhy evaṃ śikṣitavyaṃ yan na naś cittam adāntam aguptam arakṣitam asaṃvṛtam abhāvitam āyatyāṃ duḥkhavipākaṃ bhaviṣyati evaṃ vo bhikṣavaḥ śikṣitavyaṃ // (eā.trip 3.12) nāham ekadharmam api samanupaśyāmi yad evam sudāntaṃ suguptaṃ surakṣitaṃ susaṃvṛtaṃ subhāvitam āyatyāṃ sukhavipākaṃ bhavati yathedaṃ cittam / cittaṃ hi bhikṣavaḥ sudāntaṃ suguptaṃ surakṣitaṃ susaṃvṛtaṃ subhāvitam āyatyāṃ sukhavipākaṃ bhavati / tasmāt tarhy evaṃ śikṣitavyaṃ yac cittaṃ naḥ sudāntaṃ suguptaṃ surakṣitaṃ susaṃvṛtaṃ subhāvitam āyatyāṃ sukhavipākaṃ bhaviṣyaty evaṃ vo bhikṣavaḥ śikṣitavyaṃ // (eā.trip 3.13) yathā duḥkhavipākaṃ sukhavipākam eva anarthāya arthāya ahitāya hitāya duḥkhāya sukhāya vyasanāya saṃpade vipattaye saṃpattaye asamṛddhaye samṛddhaye apāripūraye pāripūraye pārihāṇāya apārihāṇāya // // (eā.trip 3.21) nāham ekadharmam api samanupaśyāmi yad evam adāntam aguptam arakṣitam asaṃvṛtam abhāvitaṃ saṃrāgāya saṃvartate yathedaṃ cittam / cittaṃ hi bhikṣavaḥ adāntam aguptam arakṣitam asaṃvṛtam abhāvitaṃ saṃrāgāya saṃvartate / tasmāt tarhy evaṃ śikṣitavyaṃ yan na naś cittam adāntam aguptam arakṣitam asaṃvṛtam abhāvitaṃ saṃrāgāya saṃvartsyati evaṃ vo bhikṣavaḥ śikṣitavyaṃ // (eā.trip 3.22) nāham ekadharmam api samanupaśyāmi yad evam sudāntaṃ suguptaṃ surakṣitaṃ susaṃvṛtaṃ subhāvitam asaṃrāgāya saṃvartate yathedaṃ cittaṃ / cittaṃ hi bhikṣavaḥ sudāntaṃ suguptaṃ surakṣitaṃ susaṃvṛtaṃ subhāvitam asaṃrāgāya saṃvartate / tasmāt tarhy evaṃ śikṣitavyaṃ yac cittaṃ naḥ sudāntaṃ suguptaṃ surakṣitaṃ susaṃvṛtaṃ subhāvitam asaṃrāgāya saṃvartsyati evaṃ vo bhikṣavaḥ śikṣitavyaṃ // (eā.trip 3.23) yathā saṃrāgāya asaṃrāgāya evaṃ sadveṣāya asadveṣāya saṃmohāya asaṃmohāya saṃyogāya visaṃyogāya saṃkleśāya vyavadānāya ācayāya apacayāya upādānāya anupādānāya ucchedāya anucchedāya saṃśreṇanāya viśreṇanāya saṃdhūpanāya vidhūpanāya bāhulyāya saṃlekhāya saṃsargāya asaṃsargāya prapañcāya niṣprapañcāya ālayāya anālayāya avyupaśamāya vyupaśamāya // // (eā.trip 4.11) tadyathā śāliśūko vā yavaśūko vā mithyāduṣpraṇihitaḥ syāt / taṃ śūkaṃ strī vā puruṣo vā sukumāraḥ sukhaiṣī padbhyām anvākrameta / sa tasya abhavyas tvacaṃ bhitvā rudhiram utpādayituṃ / tat kasya hetor / mithyāduṣpraṇihitatvāc chūkasya / (eā.trip 4.12) evam eva sa bata mithyāduṣpraṇihitena cittena ātmārthaṃ vā jñāsyati parārthaṃ vā ubhayārthaṃ vā uttaraṃ vā manuṣyadharmam alamāryaviśeṣādhigamaṃ jñānaṃ vā darśanaṃ vā sparśavihāratāṃ vā jñāsyati vā drakṣyati vā nedaṃ sthānaṃ vidyate / tat kasya hetor / mithyāduṣpraṇihitatvāc cittasya / (eā.trip 4.13) tasmāt tarhy evaṃ śikṣitavyaṃ yan na naḥ cittaṃ mithyāduṣpraṇihitaṃ bhaviṣyaty evaṃ vo bhikṣavaḥ śikṣitavyaṃ // (eā.trip 4.21) tadyathā śāliśūko vā yavaśūko vā samyaksupraṇihitaḥ syāt / taṃ śūkaṃ strī vā puruṣo vā sukumāraḥ sukhaiṣī padbhyām anvākrameta / sa tasya bhavyas tvacaṃ bhitvā rudhiram utpādayituṃ / tat kasya hetoḥ / samyaksupraṇihitatvāc chūkasya / (eā.trip 4.22) evam eva sa bata samyaksupraṇihitena cittena ātmārthaṃ vā jñāsyati parārthaṃ vā ubhayārthaṃ vā uttaraṃ vā manuṣyadharmam alamāryaviśeṣādhigamaṃ jñānaṃ vā darśanaṃ vā jñāsyati vā drakṣyati vā sthānam etad vidyate / tat kasya hetor / ṛju samyaksupraṇihitatvāc cittasya / (eā.trip 4.23) tasmāt tarhy evaṃ śikṣitavyaṃ yan naś cittaṃ samyaksupraṇihitaṃ bhaviṣyaty evaṃ vo bhikṣavaḥ śikṣitavyaṃ // // (eā.trip 5.11) tadyathā udakapātrī haridrayā vā maṣiṇā vā saṃsṛṣṭā syād āvilīkṛtā / tatra cakṣuṣmān puruṣaḥ svaṃ mukhanimittaṃ pratyavekṣamāṇo na paśyet / tat kasya hetor / āvilatvād udakapātryāḥ / (eā.trip 5.12) evam eva sa bata āvilena cittena ātmārthaṃ vā jñāsyati parārthaṃ vā ubhayārthaṃ vā uttaraṃ vā manuṣyadharmam alamāryaviśeṣādhigamaṃ jñānaṃ vā darśanaṃ vā sparśavihāratāṃ vā jñāsyati vā drakṣyati vā nedaṃ sthānaṃ vidyate / tat kasya hetor / āvilatvāc cittasya / (eā.trip 5.13) tasmāt tarhy evaṃ śikṣitavyaṃ yan na naḥ cittaṃ mithyāduṣpraṇihitaṃ bhaviṣyaty evaṃ vo bhikṣavaḥ śikṣitavyaṃ // (eā.trip 5.21) tadyathā udakapātrī haridrayā vā maṣiṇā vā asaṃsṛṣṭā syād anāvilīkṛtā / tatra cakṣuṣmān puruṣaḥ svaṃ mukhanimittaṃ pratyavekṣamāṇaḥ paśyet / tat kasya hetor / anāvilatvād udakapātryāḥ / (eā.trip 5.22) evam eva sa bata anāvilena cittena ātmārthaṃ vā jñāsyati parārthaṃ vā ubhayārthaṃ vā uttaraṃ vā manuṣyadharmam alamāryaviśeṣādhigamaṃ jñānaṃ vā darśanaṃ vā sparśavihāratāṃ vā jñāsyati vā drakṣyati vā sthānam etad vidyate / tat kasya hetor / anāvilatvāc cittasya / (eā.trip 5.23) tasmāt tarhy evaṃ śikṣitavyaṃ yac cittaṃ no 'nāvilaṃ bhaviṣyaty evaṃ vo bhikṣavaḥ śikṣitavyaṃ // // (eā.trip 6.11) tadyathā udakapātrī agninā taptā saṃtaptā kvathitā utsadakajātā syāt / tatra cakṣuṣmān puruṣaḥ svakaṃ mukhanimittaṃ pratyavekṣamāṇo na paśyet / tat kasya hetor / āvilatvād udakapātryāḥ / (eā.trip 6.12) evam eva sa bata āvilena cittena ātmārthaṃ vā jñāsyati parārthaṃ vā ubhayārthaṃ vā uttaraṃ vā manuṣyadharmam alamāryaviśeṣādhigamaṃ vā jñānaṃ vā darśanaṃ vā sparśavihāratāṃ vā jñāsyati vā drakṣyati vā nedaṃ sthānaṃ vidyate / tat kasya hetor / āvilatvāc cittasya / (eā.trip 6.13) tasmāt tarhy evaṃ śikṣitavyaṃ yan na naś cittam āvilaṃ bhaviṣyaty evaṃ vo bhikṣavaḥ śikṣitavyaṃ // (eā.trip 6.21) tadyathā udakapātrī agninā ataptā asaṃtaptā amṛṣitā anutsadakajātā syāt / tatra cakṣuṣmān puruṣaḥ svaṃ mukhanimittaṃ pratyavekṣamāṇo na paśyet / tat kasya hetor / anāvilatvād udakapātryāḥ / (eā.trip 6.22) evam eva sa bata anāvilena cittena ātmārthaṃ vā jñāsyati parārthaṃ vā ubhayārthaṃ vā uttaraṃ vā manuṣyadharmam alamāryaviśeṣādhigamaṃ jñānaṃ vā darśanaṃ vā sparśavihāratāṃ vā jñāsyati vā drakṣyati vā sthānam etad vidyate / tat kasya hetor / anāvilatvāc cittasya / (eā.trip 6.23) tasmāt tarhy evaṃ śikṣitavyaṃ yac cittaṃ no 'nāvilaṃ bhaviṣyaty evaṃ vo bhikṣavaḥ śikṣitavyaṃ // // (eā.trip 7.11) tadyathā udakapātrī śevālapaṇavaparyavanaddhā syāt / tatra cakṣuṣmān puruṣaḥ svaṃ mukhanimittaṃ pratyavekṣamāṇo na paśyet / tat kasya hetor / āvilatvād udakapātryāḥ / (eā.trip 7.12) evam eva sa bata āvilena cittena ātmārthaṃ vā jñāsyati parārthaṃ vā ubhayārthaṃ vā uttaraṃ vā manuṣyadharmam alamāryaviśeṣādhigamaṃ jñānaṃ vā darśanaṃ vā sparśavihāratāṃ vā jñāsyati vā drakṣyati vā nedaṃ sthānaṃ vidyate / tat kasya hetor / āvilatvāc cittasya / (eā.trip 7.13) tasmāt tarhy evaṃ śikṣitavyaṃ yan na naś cittam āvilaṃ bhaviṣyaty evaṃ vo bhikṣavaḥ śikṣitavyaṃ // (eā.trip 7.21) tadyathā udakapātrī na śevālapaṇavaparyavanaddhā syāt / tatra cakṣuṣmān puruṣaḥ svaṃ mukhanimittaṃ pratyavekṣamāṇo paśyet / tat kasya hetor / anāvilatvād udakapātryāḥ / (eā.trip 7.22) evam eva sa bata āvilena cittena ātmārthaṃ vā jñāsyati parārthaṃ vā ubhayārthaṃ vā uttaraṃ vā manuṣyadharmam alamāryaviśeṣādhigamaṃ vā jñānaṃ vā darśanaṃ vā sparśavihāratāṃ vā jñāsyati vā drakṣyati vā sthānam etad vidyate / tat kasya hetor / anāvilatvāc cittasya / (eā.trip 7.23) tasmāt tarhy evaṃ śikṣitavyaṃ yac cittaṃ no 'nāvilaṃ bhaviṣyaty evaṃ vo bhikṣavaḥ śikṣitavyaṃ // // (eā.trip 8.11) tadyathā udakapātrī vāyunā īritā preritā bhrāmitā /// syāt / tatra cakṣuṣmān puruṣaḥ svaṃ mukhanimittaṃ pratyavekṣamāṇo na paśyet / tat kasya hetor / āvilatvād udakapātryāḥ / (eā.trip 8.12) evam eva sa bata āvilena cittena ātmārthaṃ vā jñāsyati parārthaṃ vā ubhayārthaṃ vā uttaraṃ vā manuṣyadharmam alamāryaviśeṣādhigamaṃ vā jñānaṃ vā darśanaṃ vā sparśavihāratāṃ vā jñāsyati vā drakṣyati vā nedaṃ sthānaṃ vidyate / tat kasya hetor / āvilatvāc cittasya / (eā.trip 8.13) tasmāt tarhy evaṃ śikṣitavyaṃ yan na naś cittam āvilaṃ bhaviṣyaty evaṃ vo bhikṣavaḥ śikṣitavyaṃ // (eā.trip 8.21) tadyathā udakapātrī vāyunā anīritā syād apreritā abhrāmitā acālitā /// syāt / tatra cakṣuṣmān puruṣaḥ svaṃ mukhanimittaṃ pratyavekṣamāṇaḥ paśyet / tat kasya hetor / anāvilatvād udakapātryāḥ / (eā.trip 8.22) evam eva sa bata āvilena cittena ātmārthaṃ vā jñāsyati parārthaṃ vā ubhayārthaṃ vā uttaraṃ vā manuṣyadharmam alamāryaviśeṣādhigamaṃ vā jñānaṃ vā darśanaṃ vā sparśavihāratāṃ vā jñāsyati vā drakṣyati vā sthānam etad vidyate / tat kasya hetor / anāvilatvāc cittasya / (eā.trip 8.23) tasmāt tarhy evaṃ śikṣitavyaṃ yac cittaṃ no 'nāvilaṃ bhaviṣyaty evaṃ vo bhikṣavaḥ śikṣitavyaṃ // // (eā.trip 9.11) tadyathā udakapātrī andhakāre pradeśe upanikṣiptā syāt /// cakṣuṣpathe / tatra cakṣuṣmān puruṣaḥ svaṃ mukhanimittaṃ pratyavekṣamāṇo na paśyet / tat kasya hetor / andhakāropanikṣiptatvād udakapātryāḥ / (eā.trip 9.12) evam eva sa bata āvilena cittena ātmārthaṃ vā jñāsyati parārthaṃ vā ubhayārthaṃ vā uttaraṃ vā manuṣyadharmam alamāryaviśeṣādhigamaṃ vā jñānaṃ vā darśanaṃ vā sparśavihāratāṃ vā jñāsyati vā drakṣyati vā nedaṃ sthānaṃ vidyate / tat kasya hetor / andhakārāyitatvāc cittasya / (eā.trip 9.13) tasmāt tarhy evaṃ śikṣitavyaṃ yan na naś cittam andhakāraṃ bhaviṣyaty evaṃ vo bhikṣavaḥ śikṣitavyaṃ // (eā.trip 9.21) tadyathā udakapātrī anandhakāre pradeśe upanikṣiptā syāt /// dame sa cakṣuṣpathe / tatra cakṣuṣmān puruṣaḥ svaṃ mukhanimittaṃ pratyavekṣamāṇaḥ paśyet / tat kasya hetor / anandhakāropanikṣiptatvād udakapātryāḥ / (eā.trip 9.22) evam eva sa bata anandhakārāyitena cittena ātmārthaṃ vā jñāsyati parārthaṃ vā ubhayārthaṃ vā uttaraṃ vā manuṣyadharmam alamāryaviśeṣādhigamaṃ vā jñānaṃ vā darśanaṃ vā sparśavihāratāṃ vā jñāsyati vā drakṣyati vā sthānam etad vidyate / tat kasya hetor / anandhakārayitatvāc cittasya / (eā.trip 9.23) tasmāt tarhy evaṃ śikṣitavyaṃ yac cittaṃ no 'nandhakāraṃ bhaviṣyaty evaṃ vo bhikṣavaḥ śikṣitavyaṃ // // (eā.trip 10.11) tadyathā ādarśaḥ apariśuddhaḥ syād aparyavadātaḥ aparikarmīkṛtaḥ / tatra cakṣuṣmān puruṣaḥ svaṃ mukhanimittaṃ pratyavekṣamāṇo na paśyet / tat kasya hetor / apariśuddhatvād ādarśasya / (eā.trip 10.12) evam eva sa bata apariśuddhena cittena aparyavadātena aparikarmīkṛtena ātmārthaṃ vā jñāsyati parārthaṃ vā ubhayārthaṃ vā uttaraṃ vā manuṣyadharmam alamāryaviśeṣādhigamaṃ vā jñānaṃ vā darśanaṃ vā sparśavihāratāṃ vā jñāsyati vā drakṣyati vā nedaṃ sthānaṃ vidyate / tat kasya hetor / apariśuddhatvāc cittasya / (eā.trip 10.13) tasmāt tarhy evaṃ śikṣitavyaṃ yan na naś cittam apariśuddhaṃ bhaviṣyaty evaṃ vo bhikṣavaḥ śikṣitavyaṃ // (eā.trip 10.21) tadyathā ādarśaḥ pariśuddhaḥ syāt paryavadātaḥ suparikarmīkṛtaḥ / tatra cakṣuṣmān puruṣaḥ svaṃ mukhanimittaṃ pratyavekṣamāṇaḥ paśyet / tat kasya hetor / supariśuddhatvād ādarśasya / (eā.trip 10.22) evam eva sa bata pariśuddhena cittena paryavadātena suparikarmīkṛtena ātmārthaṃ vā jñāsyati parārthaṃ vā ubhayārthaṃ vā uttaraṃ vā manuṣyadharmam alamāryaviśeṣādhigamaṃ jñānaṃ vā darśanaṃ vā sparśavihāratāṃ vā jñāsyati vā drakṣyati vā sthānam etad vidyate / tat kasya hetor / supariśuddhatvāc cittasya / (eā.trip 10.23) tasmāt tarhy evaṃ śikṣitavyaṃ yac cittaṃ naḥ supariśuddhaṃ bhaviṣyati paryavadātaṃ evaṃ vo bhikṣavaḥ śikṣitavyaṃ // // (eā.trip 11.11) tadyathā udakahradaḥ kṣubhito luṭhitaḥ kalalībhūtaḥ syāt / tatra cakṣuṣmān puruṣaḥ svaṃ mukhanimittaṃ pratyavekṣamāṇo na paśyet / tat kasya hetor / āvilatvād udakahradasya / (eā.trip 11.12) evam eva sa bata āvilena cittena ātmārthaṃ vā jñāsyati parārthaṃ vā ubhayārthaṃ vā uttaraṃ vā manuṣyadharmam alamāryaviśeṣādhigamaṃ jñānaṃ vā darśanaṃ vā sparśavihāratāṃ vā jñāsyati vā drakṣyati vā nedaṃ sthānaṃ vidyate / tat kasya hetor / āvilatvāc cittasya / (eā.trip 11.13) tasmāt tarhy evaṃ śikṣitavyaṃ yan na naś cittam āvilaṃ bhaviṣyaty evaṃ vo bhikṣavaḥ śikṣitavyaṃ // (eā.trip 11.21) tadyathā udakahradaḥ accho viprasannaḥ anāvilaḥ syāt / tatra cakṣuṣmān puruṣaḥ svaṃ mukhanimittaṃ pratyavekṣamāṇaḥ paśyet / tat kasya hetor / anāvilatvād udakahradasya / (eā.trip 11.22) evam eva sa bata anāvilena cittena ātmārthaṃ vā jñāsyati parārthaṃ vā ubhayārthaṃ vā uttaraṃ vā manuṣyadharmam alamāryaviśeṣādhigamaṃ jñānaṃ vā darśanaṃ vā sparśavihāratāṃ vā jñāsyati vā drakṣyati vā sthānam etad vidyate / tat kasya hetor / anāvilatvāc cittasya / (eā.trip 11.23) tasmāt tarhy evaṃ śikṣitavyaṃ yac cittaṃ no 'nāvilaṃ bhaviṣyaty evaṃ vo bhikṣavaḥ śikṣitavyaṃ // // + + + gap (eā.trip 13.11) durākhyāte dharmavinaya (a) yaḥ samādāpayati bahuśaḥ pāpaṃ prasavati, evam etad bhavati yathāpi tad durākhyāto dharmavinayaḥ / svākhyāte dharmavinaye (a) yaḥ samādāpayati bahuśaḥ puṇyaṃ prasavati, evam etad bhavati yathāpi tad svākhyāto dharmavinayaḥ // (eā.trip 13.12) durākhyāte dharmavinaya (b) yaḥ samādāpayati bahuśaḥ pāpaṃ prasavati, evam etad bhavati yathāpi tad durākhyāto dharmavinayaḥ / svākhyāte dharmavinaye (b) yaḥ samādāpayati bahuśaḥ puṇyaṃ prasavati, evam etad bhavati yathāpi tad svākhyāto dharmavinayaḥ // (eā.trip 13.13) durākhyāte dharmavinaya (a) yaḥ samādāpayati (b) yaś ca samādāpyate ubhāv api bahuśaḥ pāpaṃ prasavataḥ, evam etad bhavati yathāpi tad durākhyāto dharmavinayaḥ / svākhyāte dharmavinaye (a) yaḥ samādāpayati (b) yaś ca samādāpyate ubhāv api bahuśaḥ puṇyaṃ prasavataḥ, evam etad bhavati yathāpi tad svākhyāto dharmavinayaḥ // (eā.trip 13.14) durākhyāte dharmavinaya (a) yaś ca samādāpayati (b) yaś ca samādāpyate (c) yaś ca samādāpitas tathatāṃ pratipadyate sarve te bahuśaḥ pāpaṃ prasavanti, evam etad bhavati yathāpi tad durākhyāto dharmavinayaḥ / svākhyāte dharmavinaye (a) yaś ca samādāpayati (b) yaś ca samādāpyate (c) yaś ca samādāpitas tathatāṃ pratipadyate sarve te bahuśaḥ puṇyaṃ prasavanti, evam etad bhavati yathāpi tad svākhyāto dharmavinayaḥ // (eā.trip 13.15) yathā samādāpanena catvāri sūtrāṇi evaṃ pratigrāheṇa catvāri sūtrāṇi // // (eā.trip 13.21) durākhyāte dharmavinaye yathāyathā ārabdhavīryas tathātathā pāpaṃ / svākhyāte dharmavinaye yathāyathā kusīdas tathātathā pāpaṃ / durākhyāte dharmavinaye yathāyathā kusīdas tathātathā śreyaḥ / svākhyāte dharmavinaye yathāyathā ārabdhavīryas tathātathā śreyaḥ // (eā.trip 13.22) yathā pāpaṃ śreya evaṃ duḥkhaṃ sukhaṃ, na sparśaṃ sparśo duḥkha /// (eā.trip 13.31) durākhyāte dharmavinaye yathāyathā ārabdhavīryas tathātathā anarthaḥ / svākhyāte dharmavinaye yathāyathā kusīdas tathātathā anarthaḥ / durākhyāte dharmavinaye yathāyathā kusīdas tathātathā arthaḥ / svākhyāte dharmavinaye yathāyathā ārabdhavīryas tathātathā arthaḥ // (eā.trip 13.31) yathā anartho 'rthaḥ evam (eā.trip 13.32-38) ahitaṃ hitaṃ duḥkhaṃ sukhaṃ vyasanaṃ saṃpad vipattiḥ saṃpattiḥ asamṛddhiḥ samṛddhiḥ apāripūriḥ pāripūriḥ parihāṇih aparihāṇiḥ // (eā.trip 13.41) nāham ekadharmam api samanupaśyāmi ya evam anarthāya saṃvartate yathā durākhyāto dharmavinayaḥ / durākhyāto dharmavinayaḥ anarthāya saṃvartate / nāham ekadharmam api samanupaśyāmi ya evam arthāya saṃvartate yathā svākhyāto dharmavinayaḥ / svākhyāto dharmavinayaḥ arthāya saṃvartate / (eā.trip 13.42) yathā anarthāyārthāya pūrvavat // (eā.trip 13.51) nāham ekadharmam api samanupaśyāmi yena samanvāgato bālo mūḍha avyakta asatpuruṣo veditavyaḥ yathā durākhyātena dharmavinayena / durākhyātena dharmavinayena samanvāgato bālo mūḍha avyakto asatpuruṣo veditavyaḥ // (eā.trip 13.52) nāham ekadharmam api samanupaśyāmi yena samanvāgato paṇḍito vyaktaḥ satpuruṣo veditavyaḥ yathā svākhyātena dharmavinayena / svākhyātena dharmavinayena samanvāgato paṇḍito vyaktaḥ satpuruṣo veditavyaḥ / bālaḥ kṣato bhalla upapadyate pūrvavat // // pūrvavat = apāyadurgativinipāteṣu gacchati patati upapadyate dīrgham adhvānaṃ sandhāvati saṃsarati: s. 15.61 (eā.trip 14.00) uddānaṃ pāpakā akuśalā aṣṭau aṣṭau saṃyojanais tathā / satvasaṃśabditā aṣṭau pudgalair api cāṣṭikā // (eā.trip 14.01) śrāvastyāṃ nidānaṃ / (eā.trip 14.11) (a) ye kecid anekavidhāḥ pāpakā akuśalā dharmāḥ saṃbhavanti sarve te avidyānivaraṇena / (b) avidyānivaraṇaṃ teṣām agram ākhyātaṃ yaduta saṃgrahāya // (eā.trip 14.12) (a) ye kecid anekavidhāḥ pāpakā akuśalā dharmāḥ saṃbhavanti sarve te avidyānivaraṇena / (b) avidyānivaraṇaṃ teṣām agram ākhyātaṃ yaduta saṃgrahāya / (c) avidyānivaraṇe samavahate evaṃ teṣāṃ samudghāto bhavati // (eā.trip 14.21) (a) ye kecid anekavidhāḥ pāpakā akuśalā dharmāḥ saṃbhavanti sarve te avidyānivaraṇena / (b) avidyānivaraṇaṃ teṣām agram ākhyātaṃ yaduta saṃgrahāya / (eā.trip 14.22) tadyathā (a) yāḥ kāścit kūṭāgāre sopānasya sarvās tāḥ kūṭaṃgamāḥ kūṭaniśritāḥ kūṭapratibaddhāḥ kūṭāvasaraṇāḥ / (b) kūṭās tāsām agra ākhyāto yaduta saṃgrahāya // (eā.trip 14.23) evam eva (a) ye kecid anekavidhāḥ pāpakā akuśalā dharmāḥ saṃbhavanti sarve te avidyānivaraṇena / (b) avidyānivaraṇaṃ teṣām agram ākhyātaṃ yaduta saṃgrahāya // (eā.trip 14.31) (a) ye kecid anekavidhāḥ pāpakā akuśalā dharmāḥ saṃbhavanti sarve te avidyānivaraṇena / (b) avidyānivaraṇaṃ teṣām agram ākhyātaṃ yaduta saṃgrahāya / (c) avidyānivaraṇe samavahate evaṃ teṣāṃ samudghāto bhavati // (eā.trip 14.32) tadyathā (a) yāḥ kāścit kūṭāgāre sopānasya sarvās tāḥ kūṭaṃgamāḥ kūṭaniśritāḥ kūṭapratibaddhāḥ kūṭāvasaraṇāḥ / (b) kūṭās tāsām agra ākhyāto yaduta saṃgrahāya / (c) kūṭe samavahate evaṃ tāsāṃ samudghāto bhavati // (eā.trip 14.33) evam eva (a) ye kecid anekavidhāḥ pāpakā akuśalā dharmāḥ saṃbhavanti sarve te avidyānivaraṇena / (b) avidyānivaraṇaṃ teṣām agram ākhyātaṃ yaduta saṃgrahāya / (c) avidyānivaraṇe samavahate evaṃ tāsāṃ samudghāto bhavati // (eā.trip 14.41) nānyatra ekadharmeṇa yeneyaṃ nivṛtā prajā / sandhāvati ahorātraṃ sadā mohena āvṛtā // (eā.trip 14.42) tāṃ tv avidyāṃ prahāyeha tamaḥskandhaṃ pradālya ca / nāsau punaḥ saṃsarate hetur yasya na vidyate // (eā.trip 14.51) yathā avidyānivaraṇena catvāri sūtrāṇi evaṃ tṛṣṇāsaṃyojanena catvāri sūtrāṇi // atra tv ime gāthe vaktavye / (eā.trip 14.52) tṛṣṇayā grathitāḥ satvā raktacittā bhavābhave / te yogayuktā mārasya ayogakṣemino janāḥ / jarāmaraṇam āyānti vatsaḥ kṣīrapaka iva mātaraṃ // (eā.trip 14.53) tāṃ tu tṛṣṇāṃ prahāyeha vītatṛṣṇo bhavābhave / tṛṣṇayābhibhavad bhikṣur anicchuḥ parinirvṛtaḥ // (eā.trip 14.6) yathā ye kecid anekavidhāḥ pāpakā akuśalā dharmā iti aṣṭau sūtrāṇi evaṃ ye kecid anekavidhāḥ saṃyojanīyā dharmā iti aṣṭau sūtrāṇi // (eā.trip 14.71) nāham ekadharmam api samanupaśyāmi yena samanvāgatāḥ satvā dīrgham adhvānaṃ sandhāvanti saṃsaranti yaduta avidyānivaraṇena / avidyānivaraṇena samanvāgatāḥ satvā dīrgham adhvānaṃ sandhāvanti saṃsaranti / etad eva sūtram uktvā gāthā atiriktā / (eā.trip 14.72) nānyatra ekadharmeṇa yeneyaṃ nivṛtā prajā / sandhāvati ahorātraṃ sadā mohatamovṛtā // (eā.trip 14.73) tāṃ tv avidyāṃ prahāyeha tamaḥskandhaṃ pradālya ca / nāsau punaḥ saṃsarate hetur yasya na vidyate // (eā.trip 14.81) nāham ekadharmam api samanupaśyāmi yena samanvāgatānāṃ satvānāṃ dīrgham adhvānaṃ sandhāvatāṃ saṃsaratāṃ pūrvā koṭir na prajñāyate duḥkhasya yaduta avidyānivaraṇena / avidyānivaraṇena samanvāgatānāṃ satvānāṃ dīrgham adhvānaṃ sandhāvatāṃ saṃsaratāṃ pūrvā koṭir na prajñāyate duḥkhasya / etad eva sūtram uktvā punar gāthā vācyā / (eā.trip 14.82) nānyatra ekadharmeṇa yeneyaṃ nivṛtā prajā / sandhāvati ahorātraṃ sadā mohatamovṛtā // (eā.trip 14.83) tāṃ tv avidyāṃ prahāyeha tamaḥskandhaṃ pradālya ca / nāsau punaḥ saṃsarate hetur yasya na vidyate // (eā.trip 14.91) nāham ekadharmam api samanupaśyāmi yena samanvāgatāḥ satvā dīrgham adhvānaṃ sandhāvanti saṃsaranti yaduta tṛṣṇāsaṃyojanena / tṛṣṇāsaṃyojanena samanvāgatāḥ satvā dīrgham adhvānaṃ sandhāvanti saṃsaranti / etad eva sūtram uktvā punar gāthā vācyā / (eā.trip 14.92) tṛṣṇādvitīyaḥ puruṣaḥ sudīrghe 'dhvani saṃsaran / punaḥpunar upādatte garbham eti punaḥpunaḥ / itthaṃbhāvānyathībhāvaṃ satvānām āgatiṃ gatiṃ // (eā.trip 14.93) tāṃ tu tṛṣṇāṃ prahāyeha cchitvā sroto duratyayaṃ / nāsau punaḥ saṃsarati tṛṣṇā hy asya na vidyate // (eā.trip 14.101) nāham ekadharmam api samanupaśyāmi yena samanvāgatānāṃ satvānāṃ dīrgham adhvānaṃ sandhāvatāṃ saṃsaratāṃ pūrvā koṭir na prajñāyate duḥkhasya / tṛṣṇāsamanvāgatānāṃ satvānāṃ dīrgham adhvānaṃ sandhāvatāṃ saṃsaratāṃ pūrvā koṭir na prajñāyate duḥkhasya / etad eva sūtram uktvā punar gāthā vācyā / (eā.trip 14.102) tṛṣṇādvitīyaḥ puruṣaḥ sudīrghe 'dhvani saṃsaran / punaḥpunar upādatte garbham eti punaḥpunaḥ / itthaṃbhāvānyathībhāvaṃ satvānām āgatiṃ gatiṃ // (eā.trip 14.103) tāṃ tu tṛṣṇāṃ prahāyeha cchitvā sroto duratyayaṃ / nāsau punaḥ saṃsarati tṛṣṇā hy asya na vidyate // (eā.trip 14.111) yathā satvair aṣṭau sūtrāṇi evaṃ pudgalair aṣṭau sūtrāṇi // // (eā.trip 15.0) uddānaṃ / hetuḥ pūrvaṃgamaś caiva mūlaṃ tac ca sagīyakaṃ / dve aṣṭike dve kṣatike kṛṣṇapakṣeṇa yojayet // (eā.trip 15.1) avidyā bhikṣavo hetuḥ saṃrāgāya hetuḥ sadveṣāya hetuḥ saṃmohāya / vidyā hetur asaṃrāgāya hetur asadveṣāya hetur asaṃmohāya / iti hi bhikṣavaḥ karma hetur upapattes tṛṣṇā hetur abhinivṛtteḥ iha kṣtsnasya karmaṇaḥ kuśalasya sāsravasya bhāvanāmayasya / tatropapannāḥ satvā vipākaṃ pratisaṃvedayante / tasmād ahaṃ satvān yathākarmopagān vadāmi // (eā.trip 15.21) avidyā pūrvaṃgamaṃ pūrvanimittam anekavidhānāṃ pāpakānām akuśalānāṃ dharmāṇāṃ samutpattaye anvācayaḥ āhrīkyam anapatrāpyaṃ ca / tat kasya hetor / ahrīmān hi bhikṣur anapatrāpī avidyāgato bhavati / (eā.trip 15.22) vidyā pūrvaṃgamaṃ pūrvanimittam anekavidhānāṃ kuśalānāṃ dharmāṇāṃ samutpattaye anvācayaḥ hrīś ca vyapatrāpyaṃ ca / tat kasya hetor / hrīmān hi bhikṣur apatrāpī vidyāgato bhavati // (eā.trip 15.31) ye kecid anekavidhāḥ pāpakā akuśalā dharmāḥ saṃbhavanti sarve te avidyāmūlakā avidyāsamudayā avidyājātīyā avidyāprabhavāḥ / avidyāmūlakā hi bhikṣavo ye kecid anekavidhāḥ pāpakā akuśalā dharmāḥ saṃbhavanti / tat kasya hetor / avidyāgato hi bhikṣur ajānan kuśalākuśalān dharmān yathābhūtaṃ na prajānāti sāvadyānavadyān sevitavyāsevitavyān hīnapraṇītakṛṣṇaśuklasapratibhāgapratītyasamutpannān dharmān yathābhūtaṃ na prajānāti / sa kuśalākuśalān dharmān yathābhūtaṃ aprajānan sāvadyānavadyān sevitavyāsevitavyān hīnapraṇītakṛṣṇaśuklasapratibhāgapratītyasamutpannān dharmān yathābhūtaṃ aprajānann avidyāgato bhavati / (eā.trip 15.32) ye kecid anekavidhāḥ kuśalā dharmāḥ saṃbhavanti sarve te vidyāmūlakā vidyāsamudayā vidyājātīyā vidyāprabhavāḥ / vidyāmūlakā hi bhikṣavo ye kecid anekavidhāḥ kuśalā dharmāḥ saṃbhavanti / tat kasya hetor / vidyāgato hi bhikṣur jānan kuśalākuśalān dharmān yathābhūtaṃ prajānāti sāvadyānavadyān sevitavyāsevitavyān hīnapraṇītakṛṣṇaśuklasapratibhāgapratītyasamutpannān dharmān yathābhūtaṃ prajānāti / sa kuśalākuśalān dharmān yathābhūtaṃ prajānan sāvadyānavadyān sevitavyāsevitavyān hīnapraṇītakṛṣṇaśuklasapratibhāgapratītyasamutpannān dharmān yathābhūtaṃ prajānan vidyāgato bhavati / (eā.trip 15.4) evam eva sūtram uktvā gāthā vācyāḥ / (eā.trip 15.41) yāh kāścana durgatayaḥ asmin loke paratra ca / avidyāmūlakāḥ sarvāḥ icchālobhasamarpitāḥ // (eā.trip 15.42) yataś ca bhavati pāpecchuḥ pāpair ācāragocare / athāsau prasavate pāpaṃ apāyān yena gacchati // (eā.trip 15.43) tasmāl lobham atho dveṣam avidyāṃ ca virāgayan / vidyām utpādayan bhikṣur duḥkhakṣayam avāpnuyāt // (eā.trip 15.51) nāham ekadharmam api samanupaśyāmi yad evam anarthāya saṃvartate yaduta avidyānivaraṇam / avidyānivaraṇam anarthāya saṃvartate / yathā anarthāya evam ahitāya duḥkhāya vyasanāya vipattaye asamṛddhaye aparipūraye parihāṇāya // (eā.trip 15.51) yathā avidyānivaraṇena kṛṣṇapakṣa evaṃ tṛṣṇāsaṃyojanena kṣṛṇapakṣaḥ / (eā.trip 15.61) nāham ekadharmam api samanupaśyāmi yena samanvāgato bālo mūḍho 'vyakta asatpuruṣo veditavyaḥ yathā avidyānivaraṇena / avidyānivaraṇena samanvāgato bālo mūḍha avyakta asatpuruṣo veditavyaḥ / bālaḥ kṣato bhalla upapadyate apāyadurgativinipāteṣu gacchati patati upapadyate dīrgham adhvānaṃ sandhāvati saṃsarati / (eā.trip 15.62) yathā avidyānivaraṇena kṛṣṇapakṣa evaṃ tṛṣṇāsaṃyojanena kṣṛṇapakṣaḥ // // (eā.trip 16.0) uddānaṃ / paṃca nivaraṇotpādāḥ puruṣastrīviparyayaḥ / tathobhayena kṛtveha vargo bhavati samudditaḥ // (eā.trip 16.101) nāham ekadharmam api samanupaśyāmi yenānutpannaṃ ca kāmacchandanivaraṇam utpadyate utpannaṃ ca bhūyobhāvavṛddhivipulatāṃ gacchati yathā aśubhayā anāsevitayā abhāvitayā abahulīkṛtayā / aśubhayā anāsevitayā abhāvitayā abahulīkṛtayā anutpannaṃ ca kāmacchandanivaraṇam utpadyate utpannaṃ ca bhūyobhāvavṛddhivipulatāṃ gacchati / (eā.trip 16.102) nāham ekadharmam api samanupaśyāmi yenānutpannaṃ ca vyāpādanivaraṇam utpadyate utpannaṃ ca bhūyobhāvavṛddhivipulatāṃ gacchati yathā maitryā anāsevitayā abhāvitayā abahulīkṛtayā / maitryā anāsevitayā abhāvitayā abahulīkṛtayā anutpannaṃ ca vāpādanivaraṇam utpadyate utpannaṃ ca bhūyobhāvavṛddhivipulatāṃ gacchati / (eā.trip 16.103) nāham ekadharmam api samanupaśyāmi yenānutpannaṃ ca styānamiddhanivaraṇam utpadyate utpannaṃ ca bhūyobhāvavṛddhivipulatāṃ gacchati yathā + + + anāsevitayā abhāvitayā abahulīkṛtayā / + + + anāsevitayā abhāvitayā abahulīkṛtayā (sht 974av5) anutpannaṃ ca styānamiddhanivaraṇam utpadyate utpannaṃ ca bhūyobhāvavṛddhivipulatāṃ gacchati / (eā.trip 16.104) nāham ekadharmam api (sht 974av6) samanupaśyāmi yenānutpannaṃ ca auddhatyakaukṛtyanivaraṇam utpadyate utpannaṃ ca bhūyobhāvavṛddhivipulatāṃ gacchati yathā śamathena / śamathena anāsevitena abhāvitena abahulīkṛtena / anutpannaṃ ca styānamiddhanivaraṇam utpadyate utpannaṃ ca bhūyobhāvavṛddhivipulatāṃ gacchati / (eā.trip 16.105) nāham ekadharmam api samanupaśyāmi yenānutpannaṃ ca vicikitsānivaraṇam utpadyate (sht 974ar2) utpannaṃ ca bhūyobhāvavṛddhivipulatāṃ gacchati yathā idaṃpratyayatāpratītyasamutpādaparīkṣayā anāsevitayā abhāvitayā abahulīkṛtayā / idaṃpratyayatāpratītyasamutpādaparīkṣayā anāsevitayā abhāvitayā abahulīkṛtayā anutpannaṃ ca vicikitsānivaraṇam utpadyate utpannaṃ ca bhūyobhāvavṛddhivipulatāṃ gacchati / (eā.trip 16.106) nāham ekadharmam api samanupaśyāmi (sht 974ar5) yenānutpannaṃ ca kāmacchandanivaraṇam notpadyate utpannaṃ ca prahīyate yathā śubhayā āsevitayā bhāvitayā bahulīkṛtayā / śubhayā āsevitayā bhāvitayā bahulīkṛtayā kāmacchandanivaraṇam notpadyate utpannaṃ ca prahīyate / (eā.trip 16.107) nāham ekadharmam api samanupaśyāmi yenānutpannaṃ ca vyāpādanivaraṇam notpadyate utpannaṃ ca prahīyate yathā maitryā āsevitayā bhāvitayā bahulīkṛtayā / maitryā āsevitayā bhāvitayā bahulīkṛtayā vyāpādanivaraṇam notpadyate utpannaṃ ca prahīyate / (eā.trip 16.108) nāham ekadharmam api samanupaśyāmi yenānutpannaṃ ca styānamiddhanivaraṇam notpadyate utpannaṃ ca prahīyate yathā + + + āsevitayā bhāvitayā bahulīkṛtayā / + + + āsevitayā bhāvitayā bahulīkṛtayā styānamiddhanivaraṇam notpadyate utpannaṃ ca prahīyate / (eā.trip 16.109) nāham ekadharmam api samanupaśyāmi yenānutpannaṃ ca auddhatyakaukṛtyanivaraṇam notpadyate utpannaṃ ca prahīyate yathā śamathena āsevitena bhāvitena bahulīkṛtena / śamathena āsevitena bhāvitena bahulīkṛtena auddhatyakaukṛtyanivaraṇam notpadyate utpannaṃ ca prahīyate / (eā.trip 16.110) nāham ekadharmam api samanupaśyāmi yenānutpannaṃ ca vicikitsānivaraṇam notpadyate utpannaṃ ca prahīyate yathā idaṃpratyayatāpratītyasamutpādaparīkṣayā āsevitayā bhāvitayā bahulīkṛtayā / idaṃpratyayatāpratītyasamutpādaparīkṣayā āsevitayā bhāvitayā bahulīkṛtayā vicikitsānivaraṇam notpadyate utpannaṃ ca prahīyate // (eā.trip 16.111) tasmāt tarhy evaṃ śikṣitavyaṃ yan no nvaraṇaṃ notpadyate utpannaṃ cā prahīyate evaṃ vo bhikṣavaḥ śikṣitavyam // // (eā.trip 16.2-17.3) nicht erhalten (eā.trip 17.41) nāham ekadharmam api samanupaśyāmi yena anutpannāś ca kuśalā dharmā notpadyante utpannāś ca prahīyante anutpannā akuśalā dharmā utpadyante utpannāś ca bhūyobhāvavṛddhivipulatāṃ gacchanti yathā pāpamitratayā pāpasahāyatayā pāpasaṃparkatayā / tat kasya hetoḥ / pāpamitrasya hi bhikṣor viharataḥ pāpasahāyasya pāpasaṃparkasya anutpannāś ca kuśalā dharmā notpadyante utpannāś ca prahīyante anutpannāḥ pāpakā akuśalā dharmā utpadyante utpannāś ca bhūyobhāvavṛddhivipulatāṃ gacchanti // (eā.trip 17.42) nāham ekadharmam api samanupaśyāmi yena anutpannāś ca pāpakā akuśalā dharmā notpadyante utpannāś ca prahīyante anutpannāḥ kuśalā dharmā utpadyante utpannāś ca bhūyobhāvavṛddhivipulatāṃ gacchanti yathā kalyāṇamitratayā kalyāṇasahāyatayā kalyāṇasaṃparkatayā / tat kasya hetoḥ / kalyāṇamitrasya hi bhikṣor viharataḥ kalyāṇasahāyasya kalyāṇasaṃparkasya anutpannāś ca pāpakā akuśalā dharmā notpadyante utpannāś ca prahīyante anutpannāḥ kuśalā dharmā utpadyante utpannāś ca bhūyobhāvavṛddhivipulatāṃ gacchanti // (eā.trip 17.43) yathā pāpamitratayā kalyāṇamitratayā evaṃ ayoniśo manasīkāreṇa yoniśo manasīkāreṇa evaṃ kauśīdyena vīryāraṃbena pramādena apramādena mithyādṛṣṭyā samyagdṛṣṭyā // (eā.trip 17.511) mithyādṛṣṭiḥ param avadyānāṃ / tat kasya hetor / mithyādṛṣṭeḥ puruṣapudgalasya yac ca kāyakarma tathādṛṣṭeḥ yad vākkarma yā cetanā yā prārthanā yaḥ praṇidhir ye ca saṃskārās tanmayāḥ sarve 'sya te dharmā aniṣṭatvāya saṃvartante akāntatvāya apriyatvāya amanāpatvāya amanojñatvāya anabhipretatvāya saṃvartante / tat kasya hetor / dṛṣṭir hi pāpikā yaduta mithyādṛṣṭiḥ / (eā.trip 17.512) tadyathā bhikṣavas tiktāny alābubījāni vā nimbabījāni vā kāśātakībījāni vā sukṣetre ropitāni syuḥ susnigdhe vā pṛthivīpradeśe upanikṣiptāni tāni yaṃ yam eva pṛthivyāḥ pṛthivīrasam ādadate adbhya abrasaṃ tejasas tejorasaṃ vāyor vāyurasaṃ sarve 'sya te rasās tiktatvāya saṃvartante kaṭukatvāya asvādutvāya / tat kasya hetor / bījāni hi tiktāni kaṭūny asvādūni / (eā.trip 17.513) evam eva mithyādṛṣṭir bhikṣavaḥ param avadyānāṃ / mithyādṛṣṭeḥ puruṣapudgalasya yac ca kāyakarma tathādṛṣṭeḥ yad vākkarma yā cetanā yā prārthanā yaḥ praṇidhir ye ca saṃskārās tanmayāḥ sarve 'sya te dharmā aniṣṭatvāya saṃvartante akāntatvāya apriyatvāya amanāpatvāya amanojñatvāya anabhipretatvāya saṃvartante / tat kasya hetor / dṛṣṭir hi bhikṣavaḥ pāpikā yaduta mithyādṛṣṭiḥ / (eā.trip 17.521) samyagdṛṣṭiḥ bhikṣavaḥ param anavadyānāṃ / tat kasya hetoḥ / samyagdṛṣṭeḥ puruṣapudgalasya yac ca kāyakarma tathādṛṣṭeḥ yad vākkarma yā cetanā yā prārthanā yaḥ praṇidhir ye ca saṃskārās tanmayāḥ sarve 'sya te dharmā iṣṭatvāya saṃvartante kāntatvāya priyatvāya manāpatvāya manojñatvāya abhipretatvāya saṃvartante / tat kasya hetor / dṛṣṭir hi bhikṣavo bhadrikā yaduta samyagdṛṣṭiḥ / (eā.trip 17.522) tadyathā ikṣubījāni vā śālibījāni vā mṛdvikābjāni vā sukṣetre ropitāni syuḥ susnigdhe vā pṛthivīpradeśe upanikṣiptāni tāni yaṃ yam eva pṛthivyāḥ pṛthivīrasam ādadate adbhyaḥ abrasaṃ tejasas tejorasaṃ vāyor vāyurasaṃ sarve 'sya te rasā atiktatvāya saṃvartante akaṭukatvāya svādutvāya / tat kasya hetor / bījāni hi atiktāny akaṭūni svādūni / (eā.trip 17.523) evam eva samyagdṛṣṭiḥ param anavadyānāṃ / tat kasya hetoḥ / samyagdṛṣṭeḥ puruṣapudgalasya yac ca kāyakarma tathādṛṣṭeḥ yad vākkarma yā cetanā yā prārthanā yaḥ praṇidhir ye ca saṃskārās tanmayāḥ sarve 'sya te dharmā iṣṭatvāya saṃvartante kāntatvāya priyatvāya manāpatvāya manojñatvāya abhipretatvāya saṃvartante / tat kasya hetor / dṛṣṭir hi bhikṣavo bhadrikā yaduta samyagdṛṣṭiḥ / (eā.trip 17.531) hīnān dharmān na seveta pramādena na saṃvaset / mithyādṛṣṭin na roceta na bhavel lokavardhanaḥ // (eā.trip 17.532) samyagdṛṣṭir adhīmātrā laukikī yasya vidyate / ||adhimātrā api jātisahasrāṇi nāsau gacchati durgatiṃ // // (eā.trip 18.) uddānaṃ / ahitaṃ dānadauḥśīlyaṃ śīlaṃ manomayadvayaṃ / puṇyaṃ tathāṣṭikāṃ kṛtvā kṣatikābhiś caturdaśa // (eā.trip 18.11) eko dharmo loka utpadyate bahujanāhitāya bahujanaduḥkhāya anarthāyāhitāya duḥkhāya devamanuṣyāṇāṃ yaduta mātsaryaṃ / mātsaryaṃ loka utpadyate bahujanāhitāya bahujanaduḥkhāya anarthāyāhitāya duḥkhāya devamanuṣyāṇāṃ / (eā.trip 18.12) eko dharmo loka utpadyate bahujanahitāya bahujanasukhāya lokānukaṃpāyai arthāya hitāya sukhāya devamanuṣyāṇāṃ yaduta vigatamalamātsaryaṃ / vigatamalamātsaryaṃ loka utpadyate bahujanahitāya bahujanasukhāya lokānukaṃpāyai arthāya hitāya sukhāya devamanuṣyāṇāṃ / (eā.trip 18.2) dānasūtra (eā.trip 18.21) evaṃ hi satvā jānīyur dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākaṃ yathāhaṃ jānāmi dānasya phalaṃ dānasaṃvibhāgasya ca phalavipakām / apīdānīṃ yo 'sau bhavaty apaścimakaḥ kavaṭaś ||kavaḍaś|| carama ālopas tato 'pi nādatvā nāsaṃvibhajya paribhuṃjīran sacel labheran dakṣiṇīyaṃ pratigrāhakaṃ na caiṣām utpanno mātsaryamalaś ca cittaṃ paryādāya tiṣṭhed / (eā.trip 18.22) yasmāt tarhi satvā na jānanti dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākaṃ yathāhaṃ jānāmi dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākaṃ, tasmād adatvā asaṃvibhajya paribhuṃjate āgṛhītena cetasā, utpannaṃ caiṣāṃ mātsaryaṃ cittaṃ paryādāya tiṣṭhati / (eā.trip 18.231) evaṃ hi satvā jānīyur yathā proktaṃ maharṣiṇā / vipākaḥ saṃvibhāgasya yathā bhavati mahārthikaḥ // (eā.trip 18.232) nādatvā paribhuṃjīran na syur matsariṇas tathā / na caiṣām āgrahe cittam utpadyeta kathaṃcana // (eā.trip 18.233) yasmāt tv ete na jānanti bālā mohatamovṛtāḥ / adatvā bhuṃjate tasmād āgṛhītena cetasā / utpannaṃ caiṣāṃ mātsaryaṃ cittam ādāya tiṣṭhati // // (eā.trip 18.31) evaṃ hi satvā jānīyur duḥśīlā pāpadharmāṇa ātmano gatiṃ copapattiṃ cābhisaṃparāyaṃ ca yathāhaṃ jānāmi satvānāṃ duḥśīlānāṃ pāpadharmāṇāṃ gatiṃ copapattiṃ cābhisaṃparāyaṃ ca / apīdānīṃ mlāyeyuḥ śuṣyeyur lūtā vā haritā naḍā ām. + + + + + + cchanna / (eā.trip 18.32) yasmāt tarhi satvā na jānanti duḥśīlāḥ pāpadharmāṇa ātmano gatiṃ copapattiṃ cābhisaṃparāyaṃ ca ytasmāt kāyena duścaritaṃ caranti vācā manasā duścaritaṃ caranti / te kāyena duścaritaṃ caritvā vācā manasā duścaritaṃ caritvā taddhetus tatpratyayaṃ kāyasya bhedāt paraṃmaraṇād apāyadurgativinipātaṃ narakeṣūpapadyante // (eā.trip 18.331) evaṃ hi satvā jānīyur yathā proktaṃ maharṣiṇā / yā gatiḥ pāpakarmāṇāṃ duḥśīlānām itaś cyute // (eā.trip 18.332) mlāyeyur atha śuṣyeyur lūtā vā haritā naḍāḥ / yasmāt tu na prajānanti bālā mohatamovṛtāḥ // (eā.trip 18.333) tasmāt kāyena vācā ca manasā cāpy asaṃvṛtāḥ / kurvanti pāpakaṃ karma yad bhavati kaṭukodayaṃ // (eā.trip 18.334) na tat karma kṛtaṃ sādhu kṛtvā yad anutapyate / rudann aśrumukho yasya vipākaṃ pratisevate // (eā.trip 18.335) tatra karma kṛtaṃ sādhu kṛtvā yan nānutapyate / yasya pratītaḥ sumanā vipākaṃ pratisevate // // (eā.trip 18.41) evaṃ hi satvā jānīyuḥ śīlavanto guṇavantaḥ peśalāḥ kalyāṇadharmāṇaḥ ātmano gatiṃ copapattiṃ cābhisaṃparāyaṃ ca yathāhaṃ jānāmi satvānāṃ śīlavatāṃ guṇavatāṃ peśalānāṃ kalyāṇadharmāṇāṃ gatiṃ copapattiṃ cābhisaṃparāyaṃ ca / (eā.trip 18.42) apīdānīṃ anena pūtikāyena jātīyanto jihrīyanto vitaranto vijugupsamānāḥ śastram apy ādhārayeyur viṣam api bhakṣayeyur rajvāvanaddhā mriyeran prapātād vā prapateyuḥ // (eā.trip 18.431) evaṃ hi satvā jānīyur yathā proktaṃ maharṣiṇā / yā gatiḥ śīlayuktānāṃ yā gatir dharmajīvinaḥ // (eā.trip 18.432) anena pūtikāyena jātīyantaḥ punaḥpunaḥ / śastram ādhārayeyus te devalokābhinandinaḥ // (eā.trip 18.51) yo 'sau bhavati strī vā puruṣo vā duḥśīlaḥ pāpadharmāḥ kāyaduścaritena samanvāgato vāṅmanoduścaritena samanvāgatas tasya kāyasya bhedād ayam evaṃrūpo manomayaḥ kāyo 'bhinirvartate tadyathā kṛṣṇasya kutapasya nirbhāsaḥ andhakāratamisrayā vā rātryā yeṣāṃ divyaṃ cakṣuḥ suviśuddhaṃ ta enaṃ paśyanti // (eā.trip 18.52) yo 'sau bhavati strī vā puruṣo vā śīlavān kalyāṇaadharmāḥ kāyaduścaritena samanvāgato vāṅmanahsucaritena samanvāgatas tasya kāyasya bhedād ayam evaṃrūpo manomayaḥ kāyo 'bhinirvartate tadyathā śuklasya paṭasya nirbhāsaḥ jyotsnāyā vā rātryā yeṣāṃ divyaṃ cakṣuḥ suviśuddhaṃ ta enaṃ paśyanti // (eā.trip 18.61) mā yūyaṃ bhikṣavaḥ puṇyebhyo bhaiṣṭa / tat kasya hetoḥ / sukhasyaitad adhivacanam iṣṭasya kāntasya priyasya manāpasya yaduta puṇyānīti / apuṇyāt tu yūyaṃ bhikṣavaḥ viramata / tat kasya hetor / duḥkhasyaitad adhivacanam aniṣṭasyākāntasyāpriyasyāmanaāpasya yadutāpuṇyānīti // (eā.trip 18.621) abhijānāmy ahaṃ bhikṣavo dīrgarātrakṛtānāṃ puṇyānāṃ dīrgharātram iṣtaṃ priyaṃ manaāpaṃ vipākaṃ pratyanubhavituṃ / (eā.trip 18.622) saptāhaṃ varṣāṇi maitraṃ cittaṃ bhāvayitvā sapta saṃvartavivartakalpān nemaṃ lokam upāgamam / (eā.trip 18.623) saṃvartamāne 'haṃ loke ābhāsvare devanikāye upapadye / vivartamāne loke śūnye brāhme vimāne upapadye / tatrāhaṃ bhavāmi brahmā mahābrahmā abhibhūr anabhibhūto 'nyataradaśaśatavaśavartī mahābrahmā teṣāṃ satvānām agra ākhyātaḥ / (eā.trip 18.624) ṣaḍviṃśatkṛtvaś cāhaṃ śakro 'bhūvan devānām indro (eā.trip 18.625) 'nekaśatakṛtvaś ca rājābhūvaṃ cakravartī caturanto vijetā dhārmiko dharmarājaḥ saptaratnasamanvāgataḥ tasya mama imāny evaṃrūpāṇi sapta ratnāni abhūvaṃs tadyathā cakraratnaṃ hastiratnam aśvaratnaṃ maṇiratnaṃ strīratnaṃ gṛhapatiratnaṃ pariṇāyakaratnam eva saptamaṃ pūrṇaṃ ca me 'bhūt sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānāṃ / so 'ham imām eva samudraparyantāṃ mahāpṛthivīm akhilām akaṇṭakām anutpīḍām adaṇḍenāśastreṇa dharmeṇa samenābhinirjityādhyavasitavān / (eā.trip 18.626) tasya mamaitad abhavat / kasyaitat karmaṇaḥ phalaṃ kasyaiṣa karmaṇaḥ phalavipāko yenāsmy etarhy evaṃ maharddhika evaṃ mahānubhāva iti / (eā.trip 18.627) tasya mamaitad abhavat / trayāṇām etat karmaṇāṃ phalaṃ trayāṇām eṣa karmaṇāṃ phalavipāko yenāsmy etarhy evaṃmaharddhika evaṃ mahānubhāvaḥ / (eā.trip 18.628) katameṣāṃ trayāṇāṃ / yaduta dānasya damasya saṃyamasya // (eā.trip 18.631) vipākaṃ paśya puṇyānāṃ kuśalānāṃ sukhaiṣiṇāṃ / maitraṃ cittaṃ bhāvayitvā sapta varṣāṇi bhikṣavaḥ // 1 (eā.trip 18.632) sapta saṃvartavaivartān nemaṃ lokam upāgamam / ||upagamat saṃvartamāne loke 'smin bhavāmy ābhāsvaropagaḥ // 2 (eā.trip 18.633) vivartamāne ca bhavāmy eṣa brahmopago hy ahaṃ / saptakṛtvo mahābrahmā vaśavarty abhavat purā // 3 (eā.trip 18.634) ṣaṭtriṃśadguṇakṛtvaś ca devarājyam akārayat / anekaśatakṛtvaś ca rājābhūvan pratāpavān // 4 (eā.trip 18.635) mūrdhnābhiṣiktaḥ kṣatriyo jāmbūṣaṇḍeśvaras tadā / adaṇḍenāśastreṇa vijitya pṛthivīm imāṃ // 5 (eā.trip 18.636) asāhasena dharmeṇa samyag evānuśiṣṭavān / dharmacakraṃ vartayitvā asmin pṛthivīmaṇḍale // 6 (eā.trip 18.637) mahādhano mahābhoge jāto 'haṃ tādṛśe kule / sarvadravyopasaṃpanno ratnaiḥ saptabhir eva ca // 7 (eā.trip 18.638) prabhūtavittopakaraṇo rājābhūvan pratāpavān / eṣa hetur hi māhātmye prabhūtvaṃ yena jāyate // 8 (eā.trip 18.639) buddhāḥ saṃgrāhakā loke etat teṣāṃ sudeśitam / kaḥ śrutvā na prasīdeta api kṛṣṇābhijātikaḥ // 9 (eā.trip 18.640) tasmād ihātmakāmena māhātmyam abhikāṅkṣatā / saddharmo gurukartavyaḥ smaratā buddhaśāsanam // 10 // + + + ..... + + + gap (eā.trip 22.51) rāgāya pratipannā dveṣāya mohāya pratipannā / na rāgāya pratipannā na dveṣāya na mohāya pratipannā // (eā.trip 22.52) na rāgakṣayāya pratipannā na dveṣakṣayāya na mohakṣayāya pratipannā / rāgakṣayāya pratipannā dveṣakṣayāya mohakṣayāya pratipannā // (eā.trip 22.53) na rāgaprahāṇāya pratipannā na dveṣaprahāṇāya na mohaprahāṇāya pratipannā / rāgaprahāṇāya pratipannā dveṣaprahāṇāya mohaprahāṇāya pratipannā // (eā.trip 22.54) na rāgavinayaparyavasānāya pratipannā na dveṣavinayaparyavasānāya na mohavinayaparyavasānāya pratipannā / rāgavinayaparyavasānāya pratipannā dveṣavinayaparyavasānāya mohavinayaparyavasānya pratipannā // (eā.trip 22.55) na śīlasaṃpannā na samādhisaṃpannā na prajñāsaṃpannā / śīlasaṃpannā samādhisaṃpannā prajñāsaṃpannā // (eā.trip 22.56) anatroddānaṃ / rāgakṣayaprahāṇena vinayaparyavasānena ca / tathobhayena kṛtveha vargo bhavati samudditā // // (eā.trip 23.0) uddānaṃ / /// cchandaś cāpy anuyuṃjānā / dvau vyavahārau dve mārgāṅge navamā śīlasaṃpadā // (eā.trip 23.1a) adhārmikīṃ ca vo bhiṣavaḥ parṣadaṃ deśayiṣyāmi dhārmikīṃ ca / tac chṛṇuta sādhu ca suṣṭhu ca manasikuruta bhāṣiṣye / (eā.trip 23.1b) adhārmikī parṣat katamā / yeyaṃ parṣat prāṇātipātikā adattādāyikā kāmamithyācārikā surāmaireyamadyapramādasthānikā / iyam ucyate adhārmikī parṣat / (eā.trip 23.1c) dhārmikī parṣat katamā / yeyaṃ parṣat prāṇātipātāt prativiratā adattādānāt kāmamithyācārāt surāmaireyamadyapramādasthānāt prativiratā / iyam ucyate dhārmikī parṣat / (eā.trip 23.1d) adhārmikīṃ ca vaḥ parṣadaṃ deśayiṣyāmi dhārmikīṃ ceti me yad uktam idaṃ me tat pratyuktam // (eā.trip 23.2-7) evaṃ (eā.trip 23.2) mṛṣāvādikā piśunavācikā paruṣyavācikā saṃbhinnapralāpinī / mṛṣāvādāt prativiratā paiśunyāt paruṣyāt saṃbhinnapralāpāt prativiratā / (eā.trip 23.3) chandād agatiṃ gacchanti dveṣān mohād bhāyād agatiṃ gacchati / na chandād agatiṃ gacchanti na dveṣān na mohān na bhāyād gacchati // (eā.trip 23.4) ananuyujya aparyavagāhyāvarṇārhasya varṇaṃ bhāṣate varṇārhasyāvarṇaṃ bhāṣate aprasādanīye sthāne prasīdati prasādanīye sthāne na prasīdati / anuyujya paryavagāhyāvarṇārhasyāvarṇaṃ bhāṣate varṇārhasya varṇaṃ bhāṣate aprasādanīye sthāne na prasīdati prasādanīye sthāne prasīdati // (eā.trip 23.5) adrṣṭe dṛṣṭavādinī aśrute amate avijñāte vijñātavādinī / adṛṣṭe adṛṣṭavādinī aśrute amate avijñāte avijñātavādinī // (eā.trip 23.6) drṣṭe adṛṣṭavādinī śrute mate vijñāte avijñātavādinī / drṣṭe dṛṣṭavādinī śrute mate vijñāte vijñātavādinī // (eā.trip 23.7) mithyādṛṣṭikā mithyāsaṃkalpā mithyāvāg mithyākarmāntā / samyagdṛṣṭikā samyaksaṃkalpā samyagvāk samyakkarmāntā // (eā.trip 23.8) mithyājīvā mithyāvyāyāmā mithyāsmṛtiḥ mithyāsamādhiḥ / samyagājīvā samyagvyāyāmā samyagsmṛtā samyaksamāhitā // (eā.trip 23.9) na śīlasaṃpannā na samādhisaṃpannā na prajñāsaṃpannā na vimuktisaṃpannā / śīlasaṃpannā samādhisaṃpannā prajñāsaṃpannā vimuktisaṃpannā // // (eā.trip 24.0) uddānaṃ śikṣāpadaiḥ paṃca tathendriyāṇi balaśraddhāśīlāsaṃpadā // (eā.trip 24.1a) adhārmikīṃ ca vaḥ parṣadaṃ deśayiṣyāmi dhārmikīṃ ca / tac chṛṇuta sādhu ca suṣṭhu ca manasikuruta bhāṣiṣye / (eā.trip 24.1b) adhārmikī parṣat katamā / yeyaṃ parṣat prāṇātipātikā adattādāyikā kāmamithyācārikā mṛṣāvādikā surāmaireyamadyapramādasthānikā / iyam ucyate adhārmikī parṣat / (eā.trip 24.1c) dhārmikī parṣat katamā / yeyaṃ parṣat prāṇātipātāt prativiratā adattādānāt kāmamithyācārāt surāmaireyamadyapramādasthānāt pratviratā / iyam ucyate dhārmikī parṣat / (eā.trip 24.1d) adhārmikīṃ ca vaḥ parṣadaṃ deśayiṣyāmi dhārmikīṃ ceti me yad uktam idaṃ me tat pratyuktam // (eā.trip 24.2-5) evaṃ (eā.trip 24.2) na śraddhendriyeṇa samanvāgatā na vīryendriyeṇa na smṛtīndriyeṇa na samādhīndriyeṇa na prajñendriyeṇa samanvāgatā / śraddhendriyeṇa samanvāgatā vīryendriyeṇa smṛtīndriyeṇa samādhīndriyeṇa prajñendriyeṇa samanvāgatā // (eā.trip 24.3) na śraddhābalena samanvāgatā na vīrybalena na smṛtibalena na samādhibalena na prajñābalena samanvāgatā / śraddhābalena samanvāgatā vīrybalena smṛtibalena samādhibalena prajñābalena samanvāgatā / (eā.trip 24.4) na śraddhāsaṃpannā na śīlasaṃpannā na śrutasaṃpannā na tyāgasaṃpannā na prajñāsaṃpannā / śraddhāsaṃpannā śīlasaṃpannāna śrutasaṃpannā tyāgasaṃpannā prajñāsaṃpannā // (eā.trip 24.5) na śīlasaṃpannā na samādhisaṃpannā na prajñāsaṃpannā na vimuktisaṃpannā na vimuktijñānadarśanasaṃpannā / śīlasaṃpannā samādhisaṃpannā prajñāsaṃpannā vimuktisaṃpannā vimuktijñānadarśanasaṃpannā // // (eā.trip 25.0) uddānaṃ / śīlaṃ dhanaṃ balaṃ śrāddhā dharmabhogyaṅgadṛṣṭikā / śikṣā vyavahārā mārgāṅgā pathāṅgā dharmadīpanā // (eā.trip 25.1a) adhārmikīṃ ca vaḥ parṣadaṃ deśayiṣyāmi dhārmikīṃ ca / tac chṛṇuta sādhu ca suṣṭhu ca manasikuruta bhāṣiṣye / (eā.trip 25.1b) adhārmikī parṣat katamā / yeyaṃ parṣat prāṇātipātikā adattādāyikā kāmamithyācārikā mṛṣāvādikā surāmaireyamadyapramādasthānikā / iyam ucyate adhārmikī parṣat / (eā.trip 25.1c) dhārmikī parṣat katamā / yeyaṃ parṣat prāṇātipātāt prativiratā adattādānāt kāmamithyācārāt surāmaireyamadyapramādasthānāt pratviratā / iyam ucyate dhārmikī parṣat / (eā.trip 25.1d) adhārmikīṃ ca vaḥ parṣadaṃ deśayiṣyāmi dhārmikīṃ ceti me yad uktam idaṃ me tat pratyuktam // (eā.trip 25.2-13) evaṃ (eā.trip 25.2) na śraddhādhanena samanvāgatā na śīladhanena na hrīdhanena na apatrāpyadhanena na śrutadhanena na tyāgadhanena na prajñādhanena samanvāgatā / śraddhādhanena samanvāgatā śīladhanena hrīdhanenāpatrāpyadhanena śrutadhanena tyāgadhanena prajñādhanena samanvāgatā // (eā.trip 25.3) na śraddhābalena samanvāgatā na vīrybalena na hrībalena na apatrāpyabalena na smṛtibalena na samādhibalena na prajñābalena samanvāgatā / śraddhābalena samanvāgatā vīrybalena hrībalena apatrāpyabalena smṛtibalena samādhibalena prajñābalena samanvāgatā // (eā.trip 25.4) aśraddhā ahrīmatī anapatrāpiṇī kusīdā muṣītasmṛtir asamāhitā duṣprajñā / śraddhā hrīmatī apatrāpiṇī ārabdhavīryā upasthitasmṛtiḥ samāhitā prajñāvatī / (eā.trip 25.5) na dharmajñā na arthajñā na kālajñā na mātrajñā nātmajñā na parṣajjñā na pudgalaparāparajñā / dharmajñā arthajñā kālajñā mātrajñā ātmajñā parṣajjñā pudgalaparāparajñā // (eā.trip 25.6) na smṛtisaṃbodhyaṅgena samanvāgatā na dharmapravicayasaṃbodhyaṅgena na vīryasaṃbodhyaṅgena na prītisaṃbodhyaṅgena na praśrabdhisaṃbodhyaṅgena na samādhisaṃbodhyaṅgena na upekṣāsaṃbodhyaṅgena samanvāgatā / smṛtisaṃbodhyaṅgena samanvāgatā dharmapravicayasaṃbodhyaṅgena vīryasaṃbodhyaṅgena prītisaṃbodhyaṅgena praśrabdhisaṃbodhyaṅgena samādhisaṃbodhyaṅgena upekṣāsaṃbodhyaṅgena samanvāgatā // (eā.trip 25.7) mithyādṛṣṭikā mithyāsaṃkalpā mithyāvāg mithyākarmāntā mithyājīvā mithyāvyāyāmā mithyāsmṛtā / samyagdṛṣṭikā samyaksaṃkalpā samyagvāk samyakkarmāntā samyagājīvā samyagvyāyāmā samyaksmṛtā // (eā.trip 25.8) prāṇātipātikā adattādāyikā kāmamithyācārikā surāmaireyamadyapramādasthānikā mṛṣāvādikā piśunavācikā paruṣavācikā saṃbhinnapralāpinī / prāṇātipātāt prativiratā adattādānāt kāmamithyācārāt surāmaireyamadyapramādasthānān mṛṣāvādāt paiśūnyāt pāruṣyāt saṃbhinnapralāpāt prativiratā // (eā.trip 25.9) adrṣṭe dṛṣṭavādinī aśrute amate avijñāte vijñātavādinī / dṛṣṭe adṛṣṭavādinī śrute mate vijñāte avijñātavādinī / adrṣṭe adṛṣṭavādinī aśrute amate avijñāte avijñātavādinī / drṣṭe dṛṣṭavādinī śrute mate vijñāte vijñātavādinī // (eā.trip 25.10) mithyādṛṣṭikā mithyāsaṃkalpā mithyāvāg mithyākarmāntā mithyājīvā mithyāvyāyāmā mithyāsmṛtā mithyāsamāhitā / samyagdṛṣṭikā samyaksaṃkalpā samyagvāk samyakkarmāntā samyagājīvā samyagvyāyāmā samyaksmṛtā samyaksamāhitā // (eā.trip 25.11) prāṇātipātikā adattādāyikā kāmamithyācārikā surāmaireyamadyapramādasthānikā mṛṣāvādikā piśunavācikā paruṣavācikā saṃbhinnapralāpikā abhidhyālur vyāpannacittā mithyādṛṣṭikā / prāṇātipātāt prativiratā adattādānāt kāmamithyācārāt surāmaireyamadyapramādasthānān mṛṣāvādāt paiśūnyāt pāruṣyāt saṃbhinnapralāpād anabhidhyālukā avyāpannacittā samyagdṛṣṭikā // (eā.trip 25.12) mithyādṛṣṭikā mithyāsaṃkalpā mithyāvāg mithyākarmāntā mithyājīvā mithyāvyāyāmā mithyāsmṛtā mithyāsamāhitā mithyāvimuktikā mithyājñānikā / samyagdṛṣṭikā samyaksaṃkalpā samyagvāk samyakkarmāntā samyagājīvā samyagvyāyāmā samyaksmṛtā samyaksamāhitā samyagvimuktikā samyagjñānikā // (eā.trip 25.13) adharmaṃ dharmato dīpayati dharmaṃ cādharmataḥ avinayaṃ vinayato vinayaṃ cāvinayataḥ āpattim anāpattitaḥ anāpattim āpattitaḥ gurvīṃ laghutaḥ laghvīṃ gurutaḥ sāvaśeṣāṃ niravaśeṣataḥ niravaśeṣāṃ sāvaśeṣataḥ ācīrṇām anācīrṇataḥ anācīrṇām ācīrṇataḥ abhāṣitāṃ bhāṣitataḥ bhāṣitām abhāṣitataḥ apraṇihitāṃ praṇihitataḥ praṇihitām apraṇihitataḥ aprajñaptāṃ prajñaptataḥ prajñaptām aprajñaptataḥ asamavahatāṃ samavahatataḥ samavahatām asamavahatataḥ adharmam adharmato dīpayati dharmaṃ ca dharmataḥ avinayam avinayato vinayaṃ ca vinayataḥ āpattim āpattitaḥ anāpattim anāpattitaḥ gurvīṃ gurutaḥ laghvīṃ laghutaḥ sāvaseṣāṃ sāvaśeṣataḥ niravaśeṣāṃ niravaśeṣataḥ ācīrṇām ācīrṇataḥ anācīrṇām anācīrṇataḥ abhāṣitām abhāṣitataḥ bhāṣitāṃ ca bhāṣitataḥ apraṇihitām apraṇihitataḥ praṇihitāṃ praṇihitataḥ aprajñaptām aprajñaptataḥ prajñaptāṃ prajñaptataḥ asamavahatām asamavahatataḥ samavahatāṃ ca samavahatataḥ // // (eā.trip 26.0) uddānaṃ / kaṣāyo 'gravatī vyagrā uttāna āmiṣagurukā ca / viṣamānāryā saptaitā dharmādharmeṇa yojayet // (eā.trip 26.11) parṣat kaṣāyaṃ ca vo bhikṣavo deśayiṣyāmi parṣanmaṇḍaṃ ca tac chṛṇuta sādhu ca suṣṭhu ca manasikuruta bhāṣiṣye / (eā.trip 26.12) parṣatkaṣāyaḥ katamaḥ / yasyāṃ parṣadi adharmo dīpyate dharmaḥ pratyuhyate avinayo dīpyate vinayaḥ pratyuhyate adharme khalu dīpyamāne dharme pratyuhyamāne avinaye dīpyamāne vinaye pratyuhyamāne adharmavādinaḥ avinayavādinaḥ pudgalā balavanto bhavanti dharmavādino vinayavādinaḥ pudgalāḥ durbalā bhavanti adharmavādiṣu avinayavādiṣu pudgaleṣu balavatsu dharmavādino vinayavādinaḥ pudgalās tūṣṇīṃ vāsaṃ vasanti utthāya vā viprakrāmanti / ayam ucyate parṣat kaṣāyaḥ / (eā.trip 26.13) parṣanmaṇḍaḥ katamaḥ / yasyāṃ parṣadi dharmo dīpyate adharmaḥ pratyuhyate vinayo dīpyate avinayaḥ pratyuhyate dharme khalu dīpyamāne adharme pratyuhyamāne vinaye dīpyamāne avinaye pratyuhyamāne dharmavādino vinayavādinaḥ pudgalā balavanto bhavanti adharmavādina avinayavādinaḥ pudgalā durbalā bhavanti dharmavādiṣu vinayavādiṣu pudgaleṣu balavatsu adharmavādina avinayavādinaḥ pudgalāḥ pratyantān vā bhajante sarveṇa vā sarvaṃ na bhavanti / ayam ucyate parṣanmaṇḍaḥ / (eā.trip 26.14) parṣatkaṣāyaṃ ca vo deśayiṣyāmi parṣanmaṇḍaṃ ceti me yad uktam idaṃ me tat pratyuktam // (eā.trip 26.21) anagravatīṃ ca vaḥ parṣadaṃ deśayiṣyāmi agravatīṃ ca / tac chṛṇuta sādhu ca suṣṭhu ca manasikuruta bhāṣiṣye / (eā.trip 26.22) anagravatī parṣat katamā / yasyāṃ parṣadi navakā bhikṣavaḥ sthavireṣu bhikṣuṣu agauravā viharanty apratīśā abhayavaśavartinaḥ sthavirāś ca bhikṣavaḥ śaithilikā bhavanti bāhulikā avakramaṇīye pūrvaṃgamāḥ praviveke nikṣiptadhurāḥ śikṣāyāṃ mandagauravāḥ / iyam ucyate anagravatī parṣat / (eā.trip 26.23) agravatī parṣat katamā / yasyāṃ parṣadi navakā bhikṣavaḥ sthavireṣu bhikṣuṣu sagauravā viharanti sapratīśāḥ sabhayavaśavartinaḥ sthavirāś ca bhikṣavaḥ na śaithilikā bhavanti abāhulikāḥ avakramaṇīye nikṣiptadhurāḥ praviveke pūrvaṃgamāḥ śikṣāyāṃ tīvragauravāḥ / iyam ucyate agravatī parṣat / (eā.trip 26.24) anagravatīṃ ca vaḥ parṣadaṃ deśayiṣyāṃi agravatīṃ ceti me yad uktam idaṃ me tat pratyuktam // (eā.trip 26.31) vyagrāṃ ca vaḥ parṣadaṃ deśayiṣyāmi samagrāṃ ca, tac chṛṇuta sādhu ca suṣṭhu ca manasikuruta bhāṣiṣye / (eā.trip 26.32) vyagrā parṣat katamā / yeyaṃ parṣat kalahajātā viharati bhaṇḍanajātā vigṛhitā vivādamāpannā / iyam ucyate vyagrā parṣat / (eā.trip 26.33) samagrā parṣat katamā / yeyaṃ parṣat kalahajātā viharati na bhaṇḍanajātā na vigṛhitā na vivādamāpannā / iyam ucyate samagrā parṣat / (eā.trip 26.34) vyagrāṃ ca vaḥ parṣadaṃ deśayiṣyāmi samagrāṃ ceti me yad uktam idaṃ me tat pratyuktam // (eā.trip 26.41) uttānāṃ ca vaḥ parṣadaṃ deśayiṣyāmi gaṃbhīrāṃ ca, tac chṛṇuta sādhu ca suṣṭhu ca manasikuruta bhāṣiṣye / (eā.trip 26.42) uttānā parṣat katamā / yeyaṃ parṣat uddhatā unnatā capalā mukharā pragalbhā gharṣitasmṛtir asamāhitā /// / iyam ucyate uttānā parṣat / (eā.trip 26.43) gaṃbhīrā parṣat katamā / yeyaṃ parṣad anuddhatā anunnatā acapalā amukharā apragalbhā upasthitasmṛtiḥ samāhitā /// / iyam ucyate gaṃbhīrā parṣat / (eā.trip 26.44) uttānāṃ ca vaḥ parṣadaṃ deśayiṣyāmi gaṃbhīrāṃ ceti me yad uktam idaṃ me tat pratyuktam // (eā.trip 26.51) āmiṣagurukāṃ ca vaḥ parṣadaṃ deśayiṣyāmi dharmagurukāṃ ca, tac chṛṇuta sādhu ca suṣṭhu ca manasikuruta bhāṣiṣye / (eā.trip 26.52) āmiṣagurukā parṣat katamā / yathāpīhaikatyā āmiṣahetor anyonyaṃ satkurvanti gurukurvanti mānayanti pūjayanti te āmiṣam evāntarākṛtvā anyonyaṃ takṣanti saṃtakṣanti saṃparitakṣanti apīdānīṃ kulāny uddāyādāni kurvanti / iyam ucyate āmiṣagurukā parṣat / (eā.trip 26.53) dharmagurukā parṣat katamā / yathāpīhaikatyā dharmahetor anyonyaṃ satkurvanti gurukurvanti mānayanti pūjayanti te dharmam evāntarākṛtvā nānyonyaṃ takṣanti saṃtakṣanti saṃparitakṣanti na ca kulāny uddāyādāni kurvanti / iyam ucyate dharmagurukā parṣat / (eā.trip 26.54) amiṣagurukāṃ ca vaḥ parṣadaṃ deśayiṣyāmi dharmagurukāṃ ceti me yad uktam idaṃ me tat pratyuktam // (eā.trip 26.61) viṣamāṃ ca vaḥ parṣadaṃ deśayiṣyāmi samāṃ ca, tac chṛṇuta sādhu ca suṣṭhu ca manasikuruta bhāṣiṣye / (eā.trip 26.62) viṣamā parṣat katamā / yathāpīhaikatyaḥ adhārmiko bhavaty adharmavādī / tasya parṣad apy adhārmikī adharmavādinī / sa svasyāḥ parṣadaḥ purastāt svaṃ vādam abhūtenātatvenānarthopasaṃhitenācaṣṭe prajñapayati prasthāpayati vibhajati vivṛṇoty uttanīkaroti deśayati saṃprakāśayaty anusandhim api bhāṣate / paravādānāṃ randhrāṇi cchidrāṇi śavalāni kalmāṣāṇy abhūtenātatvenānarthopasaṃhitenācaṣṭe prajñapayati prasthāpayati vibhajati vivṛṇoty uttanīkaroti deśayati saṃprakāśayaty anusandhim api bhāṣate / iyam ucyate viṣamā parṣat / (eā.trip 26.63) samā parṣat katamā / yathāpīhaikatyo dhārmiko bhavati dharmavādī / tasya parṣad api dhārmikī dharmavādinī / sa svasyāḥ parṣadaḥ purastāt svaṃ vādam bhūtena tatvenārthopasaṃhitenācaṣṭe prajñapayati prasthāpayati vibhajati vivṛṇoty uttanīkaroti deśayati saṃprakāśayaty anusandhim api bhāṣate / paravādānāṃ randhrāṇi cchidrāṇi śavalāni kalmāṣāṇi bhūtena tatvenārthopasaṃhitenācaṣṭe prajñapayati prasthāpayati vibhajati vivṛṇoty uttanīkaroti deśayati saṃprakāśayaty anusandhim api bhāṣate / iyam ucyate samā parṣat / (eā.trip 26.64) viṣamāṃ ca vaḥ parṣadaṃ deśayiṣyāmi samāṃ ceti me yad uktam idaṃ me tat pratyuktam // (eā.trip 26.71) anāryāṃ ca vaḥ parṣadaṃ deśayiṣyāmi āryāṃ ca, tac chṛṇuta sādhu ca suṣṭhu ca manasikuruta bhāṣiṣye / (eā.trip 26.72) anāryā parṣat katamā / yeyaṃ parṣad idaṃ duḥkham āryasatyam iti yathābhūtaṃ na prajānāty ayaṃ duḥkhasamudayo 'yaṃ duḥkhanirodha iyaṃ duḥkhanirodhagāminī pratipad āryasatyam iti yathābhūtaṃ na prajānāti / iyam ucyate anāryā parṣat / (eā.trip 26.73) āryā parṣat katamā / yeyaṃ parṣad idaṃ duḥkham āryasatyam iti yathābhūtaṃ prajānāty ayaṃ duḥkhasamudayo 'yaṃ duḥkhanirodha iyaṃ duḥkhanirodhagāminī pratipad āryasatyam iti yathābhūtaṃ prajānāti / iyam ucyate āryā parṣat / (eā.trip 26.74) anāryāṃ ca vaḥ parṣadaṃ deśayiṣyāmi āryāṃ ceti me yad uktam idaṃ me tat pratyuktam // (eā.trip 26.8) etāny eva sapta sūtrāṇi /// (eā.trip 26.9) antaroddānaṃ dharmo vinaya āpattir gurukā sāvaśeṣā ācīrṇā abhāṣitā apraṇihitā aprajñaptā asamavahatā // (eā.trip 27.0) piṇḍoddānaṃ saptāviṃśat* /// yaḥ / śikṣā vyākhyānataḥ kāryā dharmādharmeṇa paścimaṃ // (eā.trip 28.0) uddānaṃ saptaviṃśad dharmebhir nava jñānena kārayet / dṛṣṭiḥ saṃvṛtir ārakṣā kiṃpuruṣaḥ poṣadhena ca // /// ttraṃ piṇḍapāta āyācanavastunā // (eā.trip 28.01) evaṃ mayā śrutam ekasmin samaye bhagavāṃ cchrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme / tatra bhagavān bhikṣūn āmantrayati sma // (eā.trip 28.1a) dvau dharmau nāma ca rūpaṃ ca / avidyā ca bhavatṛṣṇā ca / bhavadṛṣṭir vibhavadṛṣṭiś ca / āhrīkyam anapatrāpyaṃ ca / hrīś cāpatrāpaṃ ca / durvacatvaṃ pāpamitratā ca / suvacatvaṃ kalyāṇamitratā ca / āpattikauśalam āpattivyutthānakauśalaṃ ca / samāpattikauśalam samāpattivyutthānakauśalaṃ ca / dhātukauśalaṃ manasikārakauśalaṃ ca / ārjavatā mārdavaṃ ca / kṣāntiḥ sauratyaṃ ca / sākhilyaṃ ca pratisaṃstaraś ca / smṛtiś ca saṃprajanyaṃ ca / pratisaṃkhyānabalaṃ bhāvanābalaṃ ca / indriyair aguptadvāratā bhojane amātrajñatā ca / indriyair guptadvāratā bhojane mātrajñatā ca / śīlavipattir dṛṣṭivipattiś ca / śīlavyasanaṃ dṛṣṭivyasanaṃ ca / śīlasaṃpad dṛṣṭisaṃpac ca / śīlaviśuddhir dṛṣṭiviśuddhiś ca / dṛṣṭiviśuddhis tathādṛṣṭasya ca yoniśaḥ pradhānam / saṃvejanīyeṣu dharmeṣu saṃvegaḥ tathāsaṃvignasya ca yoniśaḥ pradhānaṃ / asaṃtuṣṭiḥ kuśaleṣu dharmeṣu aprativāṇiś ca prahāṇe / śamathaś ca vipaśyanā ca / vidyā ca vimuktiṣ ca // (eā.trip 28.1b1) antaroddānaṃ / dvau dharmau nāma rūpaṃ ca avidyā dvitīyaṃ padaṃ / bhavadṛṣṭiś cāhrīkyaṃ hrīś cāpi durvacatvaṃ ca // (eā.trip 28.1b2) suvacatvaṃ tathāpattiḥ samāpattiś ca dhātavaḥ / ārjavakṣāntisākhilyaṃ smṛtir balendriyaiḥ śīlaṃ // (eā.trip 28.1b3) saṃpattir vyasanaṃ saṃpad viśuddhau cāparadvayaṃ / saṃvegaś cāpy asaṃtuṣṭiḥ śamatho vidya jānatā // (eā.trip 28.2) dve jñāne (eā.trip 28.21) dharmajñānam anvayajñānaṃ ca / evaṃ (eā.trip 28.22) paracittajñānaṃ saṃvṛtijñānaṃ ca / (eā.trip 28.23) duḥkhajñānaṃ samudayajñānaṃ ca / (eā.trip 28.24) nirodhajñānaṃ mārgajñānaṃ ca / (eā.trip 28.25) duḥkhe dharmajñānaṃ duḥkhe 'nvayajñānaṃ ca / (eā.trip 28.26) samudaye dharmajñānaṃ samudaya 'nvayajñānaṃ ca / (eā.trip 28.27) nirodhe dharmajñānaṃ nirodhe 'nvayajñānaṃ ca / (eā.trip 28.28) mārge dharmajñānaṃ mārge 'nvayajñānaṃ ca / (eā.trip 28.29) kṣayajñānam anutpādajñānaṃ ca // (eā.trip 28.3) dve hetū dvau pratyayau samyagdṛṣṭer utpādāya / parataś ca ghoṣa adhyātmaṃ ca yoniśo manasikāraḥ // (eā.trip 28.4) dve satye / saṃvṛtisatyaṃ paramārthasatyaṃ ca / (eā.trip 28.5) dvayor dharmayos tīvraś cetasaḥ ārakṣāsmṛtyapramāde yogaḥ karaṇīyaḥ satye cākopye ca // (eā.trip 28.61) dvāv arthavaśau saṃpaśyan kiṃpuruṣaḥ kiṃpuruṣīṃ vācaṃ na bhāṣate / mā ca mṛṣāvādaṃ kariṣyāmi mā ca pareṣām asatāṃ duḥkhadaurmanasyam utpādayiṣyāmi / (eā.trip 28.62) etāv eva dvāv arthavaśau saṃpaśyan satpuruṣaḥ kiṃpuruṣīṃ vācaṃ na bhāṣate / mā ca mṛṣāvādaṃ kariṣyāmi mā ca pareṣām asatāṃ duḥkhadaurmanasyam utpādayiṣyāmi / (eā.trip 28.7) dvau poṣathau / cāturmāsikaḥ paṃcadaśikaś ca // (eā.trip 28.8) dve varṣopanāyike / pūrvikā ca paścimikā ca // // + + + 1 blatt fehlt (eā.trip 28.y) dvau piṇḍakau samasamau vipākato yaṃ ca piṇḍakaṃ paribhujya bodhisatvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddho yaṃ ca piṇḍakaṃ paribhujya tathāgato nirupadhiśeṣe nirvāṇadhātau parinirvṛtaś ca // (eā.trip 28.z1) dve bhikṣor āyācanavastunī / bhikṣur evaṃ samyagāyācamāna āyāced aho batāham evaṃrūpaḥ syāṃ tadyathā śāriputramaudgalyāyanau bhikṣū / tat kasya hetor / eṣā hi bhikṣavas tulā etat pramāṇaṃ bhikṣūṇāṃ mama śrāvakāṇāṃ yaduta śāriputramaudgalyāyanau bhikṣū / (eā.trip 28.z2) dve bhikṣuṇyā āyācanavastuni / bhikṣuṇī evaṃ samyagāyācamāna āyāced aho batāham evaṃrūpā syāṃ tadyathā mahāprajāpatī gautamī utpalavarṇā vā bhikṣuṇī / tat kasya hetor / eṣā hi bhikṣavas tulā etat pramāṇaṃ bhikṣuṇīnāṃ mama śrāvikāṇāṃ yaduta mahāprajāpatī gautamī utpalavarṇā vā bhikṣuṇī / (eā.trip 28.z3) dve upāsakasyāyācanavastunī / upāsaka evaṃ samyagāyācamāna āyāced aho batāham evaṃrūpaḥ syāṃ tadyathā anāthapiṇḍado gṛhapatiḥ śrāvastyāṃ hastako vā ālavakaḥ kauśāmbyāṃ / tat kasya hetor / eṣā hi bhikṣavas tulā etat pramāṇaṃ upāsakānāṃ mama śrāvakāṇāṃ yaduta anāthapiṇḍado gṛhapatiḥ śrāvastyāṃ hastako vā ālavakaḥ kauśāmbyāṃ / (eā.trip 28.z4) dve upāsikāyā āyācanavastunī / upāsikā evaṃ samyagāyācamāna āyāced aho batāham evaṃrūpaḥ syāṃ tadyathā viśākā mṛgāramātā śrāvastyāṃ kubjottarā vā kauśāmbyāṃ / tat kasya hetor / eṣā hi bhikṣavas tulā etat pramāṇaṃ upāsikānāṃ mama śrāvikāṇāṃ yaduta viśākā mṛgāramātā śrāvastyāṃ kubjottarā vā kauśāmbyāṃ // // (eā.trip 29.0) uddānaṃ /// mukhāni paṃca lābhena / catvāri śamatho lobhaḥ prajñā śaikṣavargo 'yaṃ // (eā.trip 29.1) dvau dharmau śaikṣasya bahukarau bhavataḥ / (eā.trip 29.101) hrīr vyapatrāpyaṃ ca / evam suvacatvaṃ kalyāṇamitratā ca / āpattikauśalyam āpattivyutthānakauśalyaṃ ca / samāpattikauśalyam samāpattivyutthānakauśalyaṃ ca / dhātukauśalyaṃ manasikārakauśalyaṃ ca / ārjavatā mārdavaṃ ca / kṣāntiḥ sauratyaṃ ca / sākhilyaṃ ca pratisaṃstaraś ca / smṛtiś ca saṃprajanyaṃ ca / pratisaṃkhyānabalaṃ bhāvanābalaṃ ca / indriyair guptadvāratā bhojane mātrajñatā ca / śīlasaṃpattir dṛṣṭisaṃpattiś ca / śīlaviśuddhir dṛṣṭiviśuddhiś ca / dṛṣṭiviśuddhis tathādṛṣṭeś ca yoniśaḥ pradhānam / saṃvejanīyeṣu dharmeṣu saṃvegaḥ tathāsaṃvignasya ca yoniśaḥ pradhānaṃ / asaṃtuṣṭiḥ kuśaleṣu dharmeṣu aprativāṇiś ca prahāṇe / śamathaś ca vipaśyanā ca / vidyā ca vimuktiś ca // (eā.trip 29.2) dve jñāne śaikṣasya bahukare bhavataḥ / dharmajñānam anvayajñānaṃ ca / evaṃ paracittajñānaṃ saṃvṛtijñānaṃ ca / duḥkhajñānaṃ samudayajñānaṃ ca / nirodhajñānaṃ mārgajñānaṃ ca / duḥkhe dharmajñānaṃ duḥkhe 'nvayajñānaṃ ca / nirodhe dharmajñānaṃ nirodhe 'nvayajñānaṃ ca / mārge dharmajñānaṃ mārge 'nvayajñānaṃ ca // (eā.trip 29.3) dvau hetū dvau pratyayau śaikṣasya samyagdṛṣṭer utpādāya / parataś ca ghoṣa adhyātmaṃ ca yoniśo manasikāraḥ // (eā.trip 29.4) dve satye śaikṣasya bahukare bhavataḥ / saṃvṛtisatyaṃ paramārthasatyaṃ ca // (eā.trip 29.5) dvayor dharmayoḥ śaikṣeṇa tīvraś cetasaḥ ārakṣāsmṛtyapramāde yogaḥ karaṇīyaḥ / satye cākopye ca // (eā.trip 29.6) dvau dharmau śaikṣasya bahukarau bhavataḥ / upasthitasmṛtitā ca kāye notkṣiptacakṣuṣkatā ca antargṛhe / (eā.trip 29.7) dvau dharmau śaikṣasya bahukarau bhavataḥ / /// anagāre cābhiratiḥ // (eā.trip 29.81) dvau dharmau śaikṣasya parihāṇāya saṃvartate / labhenānunīyate alābhena pratihanyate / (eā.trip 29.82) dvau dharmau śaikṣasya aparihāṇāya saṃvartate / labhena nānunīyate alābhena na pratihanyate / yathā lābha alābha evaṃ yaśa ayaśo nindā praśaṃsā sukhaṃ duḥkhaṃ // (eā.trip 29.91) dvau dharmau śaikṣasya rāgaparihāṇāya saṃvartate / śamathaś ca vipaśyanā ca / (eā.trip 29.92) dvau dharmau śaikṣasya lobhaparihāṇāya saṃvartate / śamathaś ca vipaśyanā ca / yathā lobha evaṃ dveṣo mohaḥ pūrvavad yathā likhitaṃ / (eā.trip 29.101) dvau dharmau śaikṣasya prajñāpratilaṃbhāya saṃvartate / śamathaś ca vipaśyanā ca / (eā.trip 29.102) yathā prajñāpratilaṃbhāya evaṃ pūrvavad yathoktaḥ prajñāmārgaḥ // // (eā.trip 30.0) uddānaṃ // ahitaṃ mūlam anarthāya /// indriyabalabodhyaṅgā daśa aṅgikaiś ca kārayet // (eā.trip 30.11) dvau dharmau loka utpadyete bahujanāhitāya bahujanaduḥkhāya anarthāyāhitāya duḥkhāya devamanuṣyāṇāṃ yaduta adharmacaryā viṣamacaryā ca / adharmacaryā viṣamacaryā ca loka utpadyete bahujanāhitāya bahujanaduḥkhāya anarthāyāhitāya duḥkhāya devamanuṣyāṇāṃ / (eā.trip 30.12) dvau dharmau loka utpadyete bahujanahitāya bahujanasukhāya arthāya hitāya sukhāya devamanuṣyāṇāṃ yaduta dharmacaryā samacaryā ca / dharmacaryā samacaryā ca loka utpadyete bahujanahitāya bahujanasukhāya arthāya hitāya sukhāya devamanuṣyāṇāṃ // (eā.trip 30.21) ye kecid anekavidhāḥ pāpakā akuśalā dharmāḥ saṃbhavanti sarve te adharmacaryāviṣamacaryāmūlakā adharmacaryāviṣamacaryāsamudayā adharmacaryāviṣamacaryājātīyā adharmacaryāviṣamacaryāprabhavāḥ / adharmacaryāviṣamacaryāmūlakā hi ye kecid anekavidhāḥ pāpakā akuśalā dharmāḥ saṃbhavanti / (eā.trip 30.22) ye kecid anekavidhāḥ kuśalā dharmāḥ saṃbhavanti sarve te dharmacaryāsamacaryāmūlakādharmacaryāsamacaryāsamudayādharmacaryāsamacaryājātīyādharmacaryāsamacaryāprabhavāḥ / dharmacaryāsamacaryāmūlakā hi bhikṣavo ye kecid anekavidhāḥ kuśalā dharmāḥ saṃbhavanti // (eā.trip 30.301) dvau dharmāv anarthāya saṃvartete adharmacaryā viṣamacaryā ca / dvau dharmāv arthāya saṃvartete dharmacaryā samacaryā ca // yathā anarthāya arthāya evam ahitāya hitāya duḥkhāya sukhāya vyasanāya saṃpade vipattaye saṃpattaye asamṛddhaye samṛddhaye apāripūraye pāripūraye pārihāṇāya apārihāṇāya ||hs. parihāṇāya|| dṛṣṭadhārmikasyārthasyānarthāya dṛṣṭadhārmikasyārthasyārthāya sāmparāyikasyārthasyānarthāya sāmparāyikasyārthasyārthāya /// (eā.trip 30.41) dvābhyāṃ dharmābhyām anutpannāḥ pāpakā akuśalā dharmāḥ utpadyante yaduta adharmacaryayā viṣamacaryayā ca / adharmacaryayā viṣamacaryayā ca anutpannāḥ pāpakā akuśalā dharmāḥ utpadyante / (eā.trip 30.42) dvābhyāṃ dharmābhyām anutpannāḥ pāpakā akuśalā dharmā notpadyante yaduta dharmacaryayā samacaryayā ca / dharmacaryayā samacaryayā ca anutpannāḥ pāpakā akuśalā dharmā notpadyante / (eā.trip 30.43) dvābhyāṃ dharmābhyām anutpannāḥ kuśalā dharmāḥ notpadyante yaduta adharmacaryayā viṣamacaryayā ca / adharmacaryayā viṣamacaryayā ca anutpannāḥ kuśalā dharmāḥ notpadyante / (eā.trip 30.44) dvābhyāṃ dharmābhyām anutpannāḥ kuśalā dharmāḥ utpadyante yaduta dharmacaryayā samacaryayā ca / dharmacaryayā samacaryayā ca anutpannāḥ kuśalā dharmāḥ utpadyante / (eā.trip 30.45) dvābhyāṃ dharmābhyām anutpannāḥ pāpakā akuśalā dharmā utpadyante utpannāś ca bhūyobhāvavṛddhivipulatāṃ gacchanti yaduta adharmacaryayā viṣamacaryayā ca / adharmacaryayā viṣamacaryayā ca anutpannāḥ pāpakā akuśalā dharmā utpadyante utpannāś ca bhūyobhāvavṛddhivipulatāṃ gacchanti (eā.trip 30.46) dvābhyāṃ dharmābhyām anutpannāḥ pāpakā akuśalā dharmāḥ notpadyante utpannāś ca prahīyante yaduta dharmacaryayā samacaryayā ca / dharmacaryayā samacaryayā ca anutpannāḥ pāpakā akuśalā dharmāḥ notpadyante utpannāś ca prahīyante / (eā.trip 30.47) dvābhyāṃ dharmābhyām anutpannāḥ kuśalā dharmā notpadyante utpannāś ca prahīyante yaduta adharmacaryayā viṣamacaryayā ca / adharmacaryayā viṣamacaryayā ca anutpannāḥ kuśalā dharmā notpadyante utpannāś ca prahīyante / (eā.trip 30.48) dvābhyāṃ dharmābhyām anutpannāḥ kuśalā dharmā utpadyante utpannāś ca bhūyobhāvavṛddhivipulatāṃ gacchanti yaduta dharmacaryayā samacaryayā ca / dharmacaryayā samacaryayā ca anutpannāḥ kuśalā dharmā utpadyante utpannāś ca bhūyobhāvavṛddhivipulatāṃ gacchanti // // + + + gap (eā.trip 32.201) dvau dharmau saṃrāgāya saṃvartete adharmacaryā viṣamacaryā ca / adharmacaryā viṣamacaryā ca saṃrāgāya saṃvartete / dvau dharmāv asaṃrāgāya saṃvartete dharmacaryā samacaryā ca / dharmacaryā samacaryā ca asaṃrāgāya saṃvartete / idam avocat // yathā saṃrāgāya asaṃrāgāya saṃvartete evaṃ sadveṣāya asadveṣāya saṃmohāya asaṃmohāya saṃyogāya visaṃyogāya saṃkleśāya vyavadānāya ācayāya apacayāya upādānāya anupādānāya ucchedāya anucchedāya saṃśreṇanāya viśreṇanāya saṃdhūpanāya vidhūpanāya bāhulyāya saṃlekhāya saṃsargāya asaṃsargāya prapañcāya niṣprapañcāya ālayāya anālayāya avyupaśamāya vyupaśamāya saṃvartete / idam avocat // (eā.trip 32.301) dvau dharmau virāgaṇāya saṃvartete ete eva adharmacaryā viṣamacaryā ca / adharmacaryā viṣamacaryā ca virāgaṇāya saṃvartete / dvau dharmāv ārāgaṇāya saṃvartete dharmacaryā samacaryā ca / dharmacaryā ca samacaryā ca ārāgaṇāya saṃvartete / idam avocat // yathā virāgaṇāyārāgaṇāya evaṃ saṃtoṣāya asaṃtoṣāya andhakaraṇāya anandhakaraṇāya acakṣuṣkaraṇāya cakṣuṣkaraṇāya ajñānakaraṇāya jñānakaraṇāya prajñādaurbalyāya prajñāvṛddhaye vighātapakṣāya avighātapakṣāya nābhijñāya abhijñāya na saṃbodhaye saṃbodhaye + + + / idam avocat // (eā.trip 32.401) dvau dharmau duścaritāya saṃvartete adharmacaryā viṣamacaryā ca / adharmacaryā viṣamacaryā ca duścaritāya saṃvartete / dvau dharmau sucaritāya saṃvartete dharmacaryā samacaryā ca / dharmacaryā samacaryā ca sucaritāya saṃvartete / idam avocat // yathā duścaritāya sucaritāya evam akuśalāya kuśalāya sāvadyāya niravadyāya + + ... + + ya sopavādāya anupavādāya sopaghātāya anupaghātāya sānutāpyāya anutāpyāya sānubhāṣikāya ananubhāṣikāya + + ... + + pratilomikāya anulomikāya ananucchavikāya anucchavikāya anaupayikāya aupayikāya apratirūpāya pratirūpāya + + ... + + idanm avocat // (eā.trip 32.501) dvau dharmau hīnāya saṃvartete adharmacaryā viṣamacaryā ca / adharmacaryā viṣamacaryā ca hīnāya saṃvartete / dvau dharmau praṇītāya saṃvartete dharmacaryā samacaryā ca / dharmacaryā samacaryā ca praṇītāya saṃvartete / idam avocat // yathā hīnāya praṇītāya evaṃ kṛṣṇāya śuklāya + + ... + + ya ūrdhvaṃbhāgagamanīyāya mithyādṛṣṭaye samyagdṛṣṭaye mithyāpratipattaye samyakpraipattaye mithyāpraṇidhānāya samyakpraṇidhānāya + + ... + + vipade saṃpade duṣprajñāya prajñāsaṃpade muṣitasmṛtitāyai upasthitasmṛtitāyai asamādhisaṃvartanyai samādhisaṃvartanyai ajñānāya jñānāy + + ... + + anabhisamayāya abhisamayāya anālokāya ālokāya avipaśyanāya vipaśyanāya // // (eā.trip 32.601) dvau dharmāv asatpuruṣasaṃsevāyai saṃvartete adharmacaryā viṣamacaryā ca / adharmacaryā viṣamacaryā ca asatpuruṣasaṃsevāyai saṃvartete / dvau dharmau satpuruṣasaṃsevāyai saṃvartete dharmacaryā samacaryā ca / dharmacaryā samacaryā ca satpuruṣasaṃsevāyai saṃvartete / idam avocat // yathā asatpuruṣasaṃsevāyai satpuruṣasaṃsevāyai evam asaddharmaśravaṇāya saddharmaśravaṇāya / + + ... + + pāpamitratāyai kalyāṇamitratāyai pāpasahāyatāyai kalyāṇasahāyatāyai pāpasaṃparkatāyai kalyāṇsaṃparkatāyai + + ... + +anapatrāpitāyai apatrāpitāyai pramādāya apramādāya vivādāya avivādāya saṃghabhedāya saṃghasāmagryai // // (eā.trip 32.701) dvau dharmau buddhe agauravāya saṃvartete adharmacaryā viṣamacaryā ca / adharmacaryā viṣamacaryā ca buddhe agauravāya saṃvartete / dvau dharmau buddhe gauravāya saṃvartete dharmacaryā samacaryā ca / dharmacaryā samacaryā ca buddhe gauravāya saṃvartete / idam avocat // yathā agauravāya gauravāya evam apratiśatāyai supratiśatāyai / yathā buddhe evaṃ dharme saṃghe śikṣāyāṃ anuśāsane apramāde pratisaṃstare samādhau // // (eā.trip 32.801) dvau dharmau na mātṛjñatāyai saṃvartete adharmacaryā viṣamacaryā ca / adharmacaryā viṣamacaryā ca mātṛjñatāyai saṃvartete / dvau dharmau mātṛjñatāyai saṃvartete dharmacaryā samacaryā ca / dharmacaryā samacaryā ca mātṛjñatāyai saṃvartete / idam avocat // yathā na mātṛjñatāyai mātṛjñātāyai evam na pitṛjñatāyai pitṛjñatāyai na śrāmaṇyāya śrāmaṇyāya na brāhmaṇyāya brāhmaṇyāya na kule jyeṣṭhapacāyitāyai kule jyeṣṭhapacāyitāyai mahecchatāyai alpecchatāyai + + ... + + tāyai durbharatāyai subharatāyai lābhī bhavati mahecchatāyai lābhī bhavati alpecchatāyai asaṃtuṣṭo viharati cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ / saṃtuṣṭo viharati cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ / // // (eā.trip 32.9) antaroddānaṃ // dve caturdaśike jñeye daśa paṃcadaśaiva ca / saptādaśa /// (eā.trip 33.0) uddāna nicht erhalten (eā.trip 33.101) dve dāne āmiṣadānaṃ dharmadānaṃ ca dvau yogau dvau tyāgau dvau saṃgrahau dvāv anugrahau dvau saṃstarau dvau pratisaṃstarau dvau bhogau dvau saṃbhogau dvau bhāgau dvau saṃvibhāgau dvau nicayau dvau saṃnicayau dvau nidhī dvau saṃnidhī dve bale dvau pugau dvau rāśī dvau puṃjau dvau kośau dvau koṣṭhāgārau dvāv abhiṣekau dvāv abhiṣyandau dve saṃpade dve saṃpattī /// dve bhaktī / āmiṣabhaktir dharmabhaktiś ca // (eā.trip 33.2) eṣa eva vargaḥ sagīyakaḥ / (eā.trip 33.21) annaṃ pānaṃ khādyaṃ bhojyaṃ vastraṃ śayyāsanāni ca / evaṃrūpāṇi dānāni ye prayacchanti + + + / + + + + + + + + + + + + + + + śim* // yad dharmadānam adadat tathāgato hy anuttaraḥ sarvabhūtānukaṃpī / taṃ tāyinaṃ devamanuṣyaśāsakaṃ santo namasyanti bhavasya pāragaṃ // // (eā.trip 33.31) dve dāne āmiṣadānaṃ dharmadānaṃ ca / etad + + + daṃ dānānāṃ yadutāmiṣadānam / etad agraṃ dānānāṃ yaduta dharmadānaṃ // (eā.trip 33.32) yathā dve dāne evaṃ yāvad dve bhaktī amiṣabhaktir dharmabhaktiś ca // (eā.trip 33.4) /// vibhajya sagīyakaṃ // // (eā.trip 34.) piṇḍoddānaṃ / atyayaḥ kāyakaukṛtyaṃ saṃghasya ca vyavahārakaḥ / tathāgatasya vinayaḥ eṣa vargaḥ samudditaḥ // (eā.trip 35.0) uddānaṃ atyayena trayaṃ kuryād / gāḍhā gurukā sāvaśeṣā ca praticchannā ca uttānā āviṣkṛtā deśitā pratikṛtā ca saṃvarakaraṇīyena kṛtvā vargo bhavati samudditaḥ // (eā.trip 35.11) dvau balau / yaś cātyayam atyayato na jānāti yaś cātyayam atyayato jñātvā na yathādharmaṃ pratikaroti // (eā.trip 35.12) dvau paṇḍitau / yaś cātyayam atyayato jānāti yaś cātyayam atyayato jñātvā yathādharmaṃ pratikaroti // (eā.trip 35.13) dvau saṃkliśyete dvayor āśravā vardhante / dvau na saṃkliśyete dvayor āśravā na vardhante // (eā.trip 35.2) dve āpattī gāḍhā agāḍhā ca / gurvī laghvī ca / sāvaśeṣā niravaśeṣā ca / praticchannā apraticchannā ca / uttānā gaṃbhīrā ca / āviṣkṛtā anāviṣkṛtā / desitā adeśitā ca / pratikṛtā apratikṛtā ca / saṃvarakaraṇīyā deśanākaraṇīyā ca // (eā.trip 36.0) uddānaṃ kāyikī + + + + + + + + + + + + + + + + + vyutthānaṃ // kauśalyena dvayaṃ kuryāt pariśuddhyāpi ca dvayaṃ / alajjinā dvayaṃ kṛtvā vargo bhavati samudditaḥ // (eā.trip 36.11) dve āpattī kāyikī vācikī ca / /// ca / vinayātisāriṇī durbhāṣitagāminī ca // (eā.trip 36.2) dvāv āpattivyatikramau / saṃcintyavyatikramaś cāsaṃcintyavyatikramaś ca // (eā.trip 36.3) dve āpattivyutthāne / /// (eā.trip 36.41) dve kauśalye / āpattikauśalyam āpattivyutthānakauśalyaṃ ca // (eā.trip 36.42) dve kauśalye / anāpannasya ca anāpattikauśalyam āpannasya ca āpattivyutthānakauśalyaṃ ca // //