Dhvajāgrasūtra # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_dhvajAgrasUtra.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Klaus Wille ## Contribution: Klaus Wille ## Date of this version: 2020-07-31 ## Source: - E. Waldschmidt: "Kleine Brāhmī-Schriftrolle". IN: Nachrichten der Akademie der Wissenschaften in Göttingen 1959, pp. 8-13 [reprint in: E. Waldschmidt. Von Ceylon bis Turfan, Schriften zur Geschichte, Literatur, Religion und Kunst des indischen Kulturraumes (Festgabe zum 70. Geburtstag). Göttingen 1967, pp. 379-383]. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Dhvajāgrasūtra = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from dhvjgs_tu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Dhvajagrasutra Based on the ed. by E. Waldschmidt: "Kleine Brāhmī-Schriftrolle". IN: Nachrichten der Akademie der Wissenschaften in Göttingen 1959, pp. 8-13 [reprint in: E. Waldschmidt. Von Ceylon bis Turfan, Schriften zur Geschichte, Literatur, Religion und Kunst des indischen Kulturraumes (Festgabe zum 70. Geburtstag). Göttingen 1967, pp. 379-383]. Input by Klaus Wille [GRETIL-Version: 2018-08-17] MARKUP restored passagesremarks.. = illegible akṣara . = single element thereof ABBREVIATIONS BLSF = The British Library Sanskrit Fragments, 3 vols., ed. S. Karashima, J. Nagashima and K. Wille, Tokyo 2006, 2009, 2015 (Buddhist Manuscripts from Central Asia. SHT = Sanskrithandschriften aus den Turfanfunden, ed. E. Waldschmidt et al., Wiesbaden/Stuttgart 1965, 1968, 1971, 1980, 1985, 1989, 1995, 2000, 2004, 2008, 2012, 2017 (Verzeichnis der Orientalischen Handschriften in Deutschland, X, 1-12). TRANSLITERATION ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text dhvajāgrasūtra 1 evaṃ mayā śrutam / ekasmiṃ samaye bhagavāṃ śrāvastyāṃ viharati sma jetavane anāthapiṇḍadasyārāme / sht iii 504 only śrāvastyām 2 tatra bhagavāṃ bhikṣūn āmantrayate sma / sht iii 504: āmantrayati / 3 sati vo bhikṣava araṇyagatānāṃ vā vṛkṣamūlagatānāṃ vā śūnyāgāragatānāṃ vā utpadyeta bhayaṃ vā chambitatvaṃ vā romaharṣo vā / 4 māṃ yūyaṃ tasmiṃ samaye ākārataḥ samanusmarata / 5 iti hi sa bhagavāṃs tathāgato 'rhāṃ samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavāṃ / 6 māṃ vas tasmiṃ samaye ākārataḥ samanusmaratāṃ / yad utpatsyate bhayaṃ vā chambitatvaṃ vā romaharṣo vā tat prahāsyate / 7 bhūtapūrvaṃ bhikṣavaḥ śakro devendro devāsurasaṃgrāme pratyupasthite devāṃs trāyastriṃśān āmantrayati / 8 sati vo māriṣā devāsurasaṃgrāme samabhirūḍhāṇām utpadyeta bhayaṃ vā chambitatvaṃ vā romaharṣo vā / 9 mama vas tasmiṃ samaye vaijayanto dhvajāgraḥ samanusmartavyaḥ / mama vas tasmiṃ samaye vaijayantaṃ dhvajāgraṃ samanusmaratāṃ / yad utpatsyate bhayaṃ vā chambitatvaṃ vā romaharṣo vā tat prahāsyate / 10 evam eva sati vo bhikṣava araṇyagatānāṃ vā vṛkṣamūlagatānāṃ vā śunyāgāragatānāṃ vā utpadyeta bhayaṃ vā chambitatvaṃ vā romaharṣo vā / 11 māṃ yūyaṃ tasmiṃ samaye ākārataḥ samanusmarata / iti hi sa bhagavāṃ yāvad buddho bhagavāṃ / the complete text without abbreviation as in paragraph 5 "bhagavāṃs tathāgato ... budddho bhagavāṃ" is attested in sht 581a r3-6, 596r3-4, or.15004/79+80rw-z (ed. in blsf ii), 15007/288v1-2 (ed. in blsf iii), 15009/352r4 ed. (in blsf iii) 12 māṃ vas tasmiṃ samaye ākārataḥ samanusmaratāṃ yad utpatsyate bhayaṃ vā chambitatvaṃ vā romaharṣo vā tat prahāsyate / 13 tat kasmād dhetoḥ / sa hi śakro devendraḥ sarāgaḥ sadveṣaḥ samoha aparimukto jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ aparimukto duḥkhād iti vadāmi / 14 bhīru chambī uttrāsī palāyī sa ekadā bibhety api chaṃbaty apy uttrāsaty api palāyaty api / 15 ahaṃ khalu tathāgato loke utpanna arhāṃ samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavāṃ / 16 vigatarāgo vigatadveṣo vigatamohaḥ parimukto jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ parimukto duḥkhād iti vadāmi / 17 abhīrur acchaṃbī anuttrāsī apalāyī / 18 tasya mama bhikṣava abhīruṇa acchambina anuttrāsina apalāyinaḥ śrotavyaṃ vacanaṃ kartavyaṃ anuśāsanaṃ karaṇīyam idaṃ sthānam iti / 19 idam avocad bhagavāṃ āptamanasas te bhikṣavo bhagavato bhāṣitam abhyanandam / 20 dhvajāgrasūtraṃ / samāptaḥ //