Dharmakīrti: Pramāṇaviniścaya-fragment # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_dharmakIrti-pramANavinizcaya-fragment.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Klaus Wille ## Contribution: Klaus Wille ## Date of this version: 2020-07-31 ## Source: - K. Matsuda und E. Steinkellner: "The Sanskrit Manuscripts of Dharmakīrti's Pramāṇaviniścaya: Report on a Single Folio Fragment from the National Archives Collection, Kathmandu", WZKS 35 (1991), pp. 139-149. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Pramāṇaviniścaya-fragment = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from dhkprviu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Dharmakirti: Pramanaviniscaya (fragment) Based on the edition by K. Matsuda und E. Steinkellner: "The Sanskrit Manuscripts of Dharmakīrti's Pramāṇaviniścaya: Report on a Single Folio Fragment from the National Archives Collection, Kathmandu", WZKS 35 (1991), pp. 139-149. Input by Klaus Wille (Göttingen, Germany) ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text r1: d anvayam āpādayati / pratiṣedhaniṣedhasya vidhānarūpatvāt* / asataḥ sapakṣān na nivṛttir ity asapakṣa eva nāstīti cet* / neti saiva nivṛtter nirvṛttiḥ asataḥ katham iṣṭā / abhāvapratiṣedho hi bhāvo 2: 'saty apy asti / bhāvapratiṣedhas tu na saṃbhavatīty askhalitaprajño devānāṃpriyo yas tadviṣayaṃ pratiṣedhaṃ necchati / asad abhāva iti ca vyavaharati / nirloṭhitaś cāyam artho 'sati nāstitety 3: arthāntare / tena neha pratanyate / na cāsann ātmā sattāsādhanavṛtteḥ sandigdhaḥ syāt* / na ca pareṇa tathopagata iti // apramāṇād abhyupagamāt tathaiva bhavati / atiprasaṅgāt* / 4: na copagamabalena sapakṣāsapakṣau vyavasthāpya pramāṇapravartanaṃ yuktam* / evaṃ hy āgamasiddha ātmā syāt* / nānumānasiddhaḥ / tasmād avyatireke 'py asataḥ / sapakṣād vyatirekaḥ sandigdhaḥ 5: syāt* prāṇādīnāṃ / ātmanaḥ sandehāt* / ata eva vipakṣād api / ekatra hi niyame siddhe 'nyanivartanaṃ v1: sidhyet* / anyathā kvacid dṛṣṭe 'bhāvasidhāv api syād evādṛṣṭe saṃśayaḥ / tathā hy asakalavyaktibhedavyāpino 'py arthāḥ kecit tajjātisaṃbhavino dṛṣṭāḥ pārthivālohalekhyavat* / virodhasya cādṛṣṭeḥ saṃdeha 2: eva / nairātmyena prāṇādīnāṃ uktalakṣaṇasya virodhasyāsiddheḥ / sandigdho nairātmyād vyatirekaḥ / ātmapratiniyame hi tatkāryātmatayā prāṇādīnāṃ nairātmyena saha virodhaḥ 3: syāt* / sa ca na sidhyatīty uktam* / astu nāma nirātmakebhyo vyatirekaḥ prāṇādīnāṃ tadbhāve ca nairātmyavyāvṛttiḥ / tathāpi nānairātmyād ātmā jīvaccharīre sidhyati / yenāyaṃ na vyatirekasyābhāvaṃ 4: bhāvam icchati / yathā vyatirekābhave 'pi sapakṣe prāṇādir neṣṭaḥ / sapakṣāvyatirekī ced dhetur hetur ato 'nvayī / nānvayavyatirekī ced anairātmyaṃ na sātmakaṃ / iti saṃgrahaślokaḥ / 5: na prāṇādisaṃbhavena nairātmyavyāvartanād ātmagati / kiṃ tarhi vidhimukhenaiva prāṇādayaḥ