Dharmakīrti: Pramāṇavārttisvavṛtti # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_dharmakIrti-pramANavArttisvavRtti.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Motoi Ono ## Contribution: Motoi Ono ## Date of this version: 2020-07-31 ## Source: - R. GNOLI, The Pramanavarttikam of Dharmakirti, the first chapter with the autocommentary. Roma 1960. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Pramāṇavārttisvavṛtti = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from dhkpvsvu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: DHARMAKIRTI: PRAMANAVARTTIKASVAVRTTI Input by Motoi Ono Text used: R. GNOLI, The Pramanavarttikam of Dharmakirti, the first chapter with the autocommentary. Roma 1960. ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text explanatory remarks a number of five figures at the left side indicates the location of the key word in the basic texts. in the case of the sv, the hb and the vn, the first three figures indicate the page number, and the last two indicate the line number (for example, sv16026=sv 160,26; hb02314=hb 23,14; vn06110=vn 61,10). in the case of the pv and the nb, the second figure indicates the chapter number and the last three figures indicate the karika or sutra number (for example, pv02232=pv, the pramanasiddhi-chapter v.232; nb03015=nb, the pararthanumana-chapter sutra 15. in the case of the sp, the last two figures indicate the karika number (for example, sp00015=sp, v.15). 3. in this database, sentences are artificially divided into word-units, although they involve a phonetic fusion or union in the basic texts. further, compound words are divided into their shortest constitutive elements (we use a hyphen to indicate that hyphenated elements originally form a compound word) with the following exceptions: 3.1. the prefixes a-, dur-, nih- remain undivided, irrespective of attachment to words or compound words. 3.2. suffixes making an adverb, for example -vat, -vasa, are divided. but suffixes making a possessive adjective, for example -vat, -mat, remain undivided, and terms such as a numeral+ -dha/-vidha/-prakara remain also undivided. 3.3. compound words with the suffixes -ta/-tva or -bhava/-bhuta fundamentally remain undivided. for example: karyakaranabhava/-bhuta/-ta. 3.4. compound words with evam-, tat-, tatha-, para-, yatha-, su-, sva- in the wordhead fundamentally remain undivided. for example: evamjatiya, tadutpatti, tathakrta, paratantra, yathartha, yathasvam, sujnanatva, svabhava. 3.5. some compound words which are regarded as terminology remain also undivided. for example: agnihotra, ayogavyavaccheda, arthapatti, padartha, paramartha, prasajyapratisedha, viruddhavyabhicarin, samanantarapratyaya, samtanaparinama, samanyalaksana, svabhavapratibandha. 4. those terms whose wordhead is subject to the sandhi rules (for example, -d dhetu-) are cited in their original form (for example, -d *hetu-) for the sake of using this database to make an kwic index. 1. august. 1997 / tsukuba motoi ono note: this database is quite a tentative one, and i must admit that there are a lot of errors and defects in this version. i would appreciate it very much if the user would point out any errors in this version so that we can make a better new version in the future. e-mail: ono@logos.tsukuba.ac.jp 00101 oṃ namo buddhāya / 00102 vidhūta-kalpanā-jāla-gambhīra-udāra-mūrtaye / 00103 namaḥ samantabhadrāya samanta-spharaṇa-tviṣe // 00104 prāyaḥ prākṛta-saktir apratibala-prajño janaḥ kevalaṃ / 00105 na anarthy eva subhāṣitaiḥ parigato vidveṣṭy api īrṣyā-malaiḥ // 00106 tena ayaṃ na para-upakāra iti naś cintā api cetaś ciraṃ / 00107 sūkta-abhyāsa-vivardhita-vyasanam ity atra anubaddha-spṛham // 00108 artha-anartha-vivecanasya anumāna-āśrayatvāt tad-vipratipattes tad-vyavasthāpanāya 00109 āha / 00110 pakṣa-dharmas tad-aṃśena vyāpto hetus tridhā eva saḥ / 00111 avinābhāva-niyamād hetv-ābhāsās tato apare //1// 00112 pakṣo dharmī / avayave samudāya-upacārāt / prayojana-abhāvād anupacāra 00113 iti cet / na / sarva-dharmi-dharma-pratiṣedha-arthatvāt / tad-ekadeśatvāt 00114 tad-upacāra-yogya-dharmi-dharma-pratipatty-artham / tathā 00115 ca cākṣuṣatva-ādi-parihāraḥ / dharma-vacanena api dharmy-āśraya- 00201 siddhau dharmi-grahaṇa-sāmarthyāt pratyāsattyā sādhya-dharmi-siddhir 00202 iti cet / na / dṛṣṭānta-dharmiṇo api pratyāsatteḥ / tad-aṃśa- 00203 vyāptyā dṛṣṭānta-dharmiṇi sattva-siddher dharmi-vacanāt sādhya-dharmi- 00204 parigrahaḥ / siddhe punar vacanaṃ niyama-artham āśaṅkyeta / 00205 sajātīya eva sattvam iti siddhe api vijātīya-vyatireke sādhya- 00206 abhāve asattva-vacana-vat / sāmarthyād artha-gatau pratipatti - 00207 gaurava-parihāra-arthaṃ ca pakṣa-vacanam / pakṣasya dharmatve tad- 00208 viśeṣaṇa-apekṣasya anyatra ananuvṛtter asādhāraṇatā iti cet / na / ayogavyavacchedena 00209 viśeṣaṇāt / yathā caitro dhanurdharaḥ / na anyayogavyavacchedena / 00210 yathā pārtho dhanurdhara ity ākṣepsyāmaḥ / 00211 tad-aṃśas tad-dharmaḥ / vaktur abhiprāya-vaśāt / na tad-eka-deśaḥ / 00212 pakṣa-śabdena samudāya-avacanāt / vyāptir vyāpakasya tatra bhāva 00213 eva / vyāpyasya vā tatra eva bhāvaḥ etena avayava-vyatirekau yathāsvaṃ 00214 pramāṇena niścitāv uktau pakṣa-dharmaś ca / ta ete kārya- 00215 svabhāva-anupalabdhi-lakṣaṇās trayo hetavaḥ / yathā agnir atra dhūmāt / 00216 vṛkṣo ayaṃ śiṃśapātvāt / pradeśa-viśeṣe kvacin na ghaṭa upalabdhi- 00217 lakṣaṇa-prāptasya anupalabdheḥ / yadi syād upalabdhy-asattva 00218 eva syān na anyathā / tena upalabdhi-lakṣaṇa-prāpta-sattvasya ity uktaṃ 00219 bhavati / tatra dvau vastu-sādhanau ekaḥ pratiṣedha-hetuḥ / svabhāvapratibandhe 00220 hi saty artho arthaṃ na vyabhicarati / sa ca 00221 tadātmatvāt / tadātmatve sādhya-sādhana-bheda-abhāva iti cet / 00222 na / dharma-bheda-parikalpanād iti vakṣyāmaḥ / tathā ca āha / sarva 00223 eva ayam anumāna-anumeya-vyavahāro buddhy-ārūḍhena dharma-dharmi- 00301 bhedena iti / bhedo dharma-dharmitayā buddhy-ākāra-kṛto na artho 00302 api / vikalpa-bhedānāṃ svatantrāṇām anartha-āśrayatvāt / tat- 00303 kalpita-viṣayād artha-pratītāv anartha-pratilambha eva syāt / kāryasya 00304 api svabhāvapratibandhaḥ / tat-svabhāvasya tadutpatter iti / 00305 etau dvāv anumeya-pratyayau sākṣād anutpatter atat-pratibhāsitve 00306 api tadutpattes tad-vyabhicāriṇāv iti pramāṇaṃ pratyakṣa-vat / 00307 pratyakṣasya api hy artha-avyabhicāra eva prāmāṇyam / tad -abhāve 00308 bhāvinas tad-vipralambhāt / avyabhicāraś ca anyasya ko anyas tadutpatteḥ / 00309 anāyatta-rūpāṇām sahabhāva-niyama-abhāvāt / yadi tadutpatteḥ 00310 kāryaṃ gamakam sarvathā gamyagamakabhāvaḥ sarvathā 00311 janyajanakabhāvāt / na / tad-abhāve bhavatas tadutpatti- 00312 niyama-abhāvāt / tasmāt / 00313 kāryaṃ svabhāvair yāvadbhir avinābhāvi kāraṇe / 00314 teṣāṃ 00315 hetuḥ / 00316 tat-kāryatva-niyamāt tair eva dharmair ye tair vinā na bhavati / 00317 aṃśena janyajanakatva-prasaṅga iti cet / na / taj-janya-viśeṣa-grahaṇe 00318 abhimatatvāl liṅga-viśeṣa-upādhīnāṃ ca sāmānyānām / aviśiṣṭa- 00319 sāmānya-vivakṣāyāṃ vyabhicārān na iṣyate / 00401 svabhāve bhāvo api bhāva-mātra-anurodhini //2// 00402 hetur iti vartate / tādātmyaṃ hi arthasya tan-mātra-anurodhini eva 00403 na anyā āyatte / tad-bhāve abhūtasya paścād bhāva-niyama-abhāvāt / kāraṇānāṃ 00404 kārya-vyabhicārāt / 00405 apravṛttiḥ pramāṇānām / 00406 anupalabdhiḥ 00407 apravṛtti-phalā asati / 00408 saj-jñāna-śabda-vyavahāra pratiṣedha-phalā / upalabdhi-pūrvakatvāt teṣām 00409 iti idaṃ sad-asat-pratiṣedha-vidhi-hetvos tulyaṃ rūpam / tathā 00410 hi sattvam upalabdhir eva vastu-yogyatā-lakṣaṇā tad-āśrayā vā 00411 jñāna-pravṛttiḥ / tataḥ saj-jñāna-śabda-vyavahāra-vṛtteḥ / asatāṃ 00412 ca asattvam anupalabdhiḥ 00413 asaj-jñāna-phalā kācid hetu-bheda-vyapekṣayā //3// 00414 hetur anupalabdhiḥ / bhedo asyā viśeṣaṇam upalabdhi-lakṣaṇa- 00415 prāpta-sattvam / atra anupalabdher liṅgād asattāyām upalabdher 00416 abhāvo api anyayā anupalabdhyā sādhya iti anavasthānād apratipattiḥ 00417 syāt / atha upalabdhy-abhāvo vinā anupalabdhyā syāt / tathā 00418 sattā abhāvo api syāt / apārthika-anupalabdhiḥ / atha anya-upalabdhyā 00419 anupalabdhi-siddhir iti pratyakṣa-siddhā anupalabdhiḥ / tathā anya-sattayā 00420 asattā kiṃ na sidhyati iti / yadā punar evaṃvidhā anupalabdhir 00421 eva asatām asattā tadā siddhe api viṣaye mohād viṣayiṇo 00422 asaj-jñāna-śabda-vyavahārān apratipadyamāno viṣaya-pradarśanena 00423 samaye pravartyate / yathā gaur ayam sāsnā-ādi-samudāya-ātmakatvād 00424 iti / tathā ca dṛṣṭānta-asiddhi-codanā api prativyūḍhā 00501 viṣaya-pratipattāv apy apratipanna-viṣayīṇāṃ darśanāt / 00502 evam anayor anupalabdhyoḥ sva-viparyaya-hetv-abhāva-bhāvābhyāṃ 00503 sad-vyavahāra-pratiṣedha-phalatvaṃ tulyam / ekatra saṃśayād anyatra 00504 viparyayāt / tatra ādyā sad-vyavahāra-niṣedha-upayogāt pramāṇam 00505 uktā / na tu vyatireka-darśana-ādāv upayujyate / saṃśayāt / dvitīyā 00506 tv atra pramāṇaṃ niścaya-phalatvāt / sā ca prayoga-bhedāt 00507 viruddha-kāryayoḥ siddhir asiddhir hetu-bhāvayoḥ / 00508 dṛśya-ātmanor abhāva-artha-anupalabdhiś caturvidhā //4// 00509 yāvān kaścit pratiṣedhaḥ sa sarvo anupalabdheḥ / tathā hi sa dvidhā 00510 kriyeta kasyacid vidhinā niṣedhena vā / vidhau viruddho vā vidhīyeta 00511 aviruddho vā / aviruddhasya vidhau sahabhāva-virodha-abhāvād 00512 apratiṣedhaḥ / viruddhasya apy anupalabdhy-abhāvena virodha-apratipattiḥ 00513 / tathā hy aparyanta-kāraṇasya bhavato anya-bhāve 00514 abhāvād virodha-gatiḥ / sa ca anupalabdheḥ / anyonya-upalabdhi-parihāra- 00515 sthita-lakṣaṇatā vā virodho nitya-anityatva-vat / tatra apy eka-upalabdhyā 00516 anya-anupalabdhir eva ucyate / anyathā aniṣiddha-upalabdher abhāva- 00517 asiddheḥ / ekasya niṣedhena anya-abhāva-sādhane siddhā eva anupalabdhiḥ / 00518 niṣedhasya anupalabdhi-rūpatvāt / tatra apy artha-antara-niṣedhe 00519 kārya-kāraṇayor anubhavasya vā / tatra anubhavasya apratibandhāt tad- 00520 abhāve anyena na bhavitavyam iti kuta etat / kārya-anupalabdhāv 00521 api na avaśyaṃ kāraṇā api tadvanti bhavanti iti tad-abhāvaḥ kutaḥ / 00522 tasmāt kāraṇa-anupalabdhir eva abhāvaṃ gamayati iti / svabhāva-anupalabdhis 00523 tu svayam asattā eva / tatra kevalaṃ viṣayī sādhyate / 00524 asyām api yadā vyāpaka-dharma-anupalabdhyā vyāpya-abhāvam āha 00525 tadā abhāvo api iti / iyaṃ pratiṣedha-viṣaya-anupalabdhiḥ prayoga- 00601 bhedena caturdhā bhavati / viruddha-siddhyā yathā na śīta-sparśo 00602 atra agneḥ / etena vyāpaka-viruddha-siddhir uktā veditavyā yathā 00603 na tuṣāra-sparśo atra agneḥ / viruddha-kārya-siddhyā yathā na śīta- 00604 sparśo atra dhūmāt / hetv-asiddhyā yathā na atra dhūmo anagneḥ / 00605 svabhāva-asiddhyā yathā na atra dhūmo anupalabdheḥ / etena vyāpaka- 00606 svabhāva-asiddher uktā yathā na atra śiṃśapā vṛkṣā-abhāvāt / 00607 sarvatra ca asyām abhāva-sādhanyām anupalabdhau dṛśya-ātmanām eva 00608 teṣāṃ tad-viruddhānāṃ ca siddhir asiddhiś ca veditavyā / anyeṣām 00609 abhāva-virodha-asiddheḥ / yadi viruddha-kārya-upalabdhyā apy abhāva- 00610 siddhiḥ tat-kāraṇa-upalabdhyā kiṃ na sidhyati / 00611 tad-viruddha-nimittasya yā upalabdhiḥ prayujyate / 00612 nimittayor viruddhatva-abhāve sā vyabhicāriṇī //5// 00613 yathā na śīta-sparśo atra kāṣṭhād iti / nimittayoḥ punar virodhe 00614 gamikā eva yathā na asya roma-harṣa-ādi-viśeṣāḥ santi saṃnihita-dahana- 00615 viśeṣatvāt etena tat kāryād api tad-viruddha-kārya-abhāva-gatir 00616 uktā veditavyā yathā na roma-harṣa-ādi-viśeṣa-yukta-puruṣavān ayaṃ 00617 pradeśo dhūmāt / iyaṃ ca hetv-asiddhyā eva tad-viruddha-siddhiḥ 00618 prāg eva nirdiṣṭā iti iyaṃ prayoga-bhedād aṣṭadhā-anupalabdhiḥ / tatra 00619 yā iyaṃ viruddha-kārya-upalabdhir uktā tatra 00620 iṣṭaṃ viruddha-kārye api deśa-kāla-ādy-apekṣaṇam / 00621 anyathā vyabhicāri syād bhasmā iva aśīta-sādhane //6// 00622 yas tarhi samagreṇa hetunā kārya-utpādo anumīyate sa kathaṃ 00623 trividhe hetāv antarbhavati / 00624 hetunā yaḥ samagreṇa kārya-utpādo anumīyate / 00625 artha-antara-anapekṣatvāt sa svabhāvo anuvarṇitaḥ //7// 00626 asāv api yathā asaṃnihitān na anyam apekṣata iti tan-mātra-anubandhī 00627 svabhāvo bhāvasya / tatra hi kevalaṃ samagrāt kāraṇāt kārya-utpatti- 00628 sambhavo anumīyate samagrāṇāṃ kārya-utpādana-yogyatā-anumānāt / 00629 yogyatā ca sāmagrī-mātra-anubandhinī iti svabhāva-bhūtā eva anumīyate / 00701 kiṃ punaḥ kāraṇaṃ sāmagryāḥ kāryam eva na anumīyate / 00703 sāmagrī-phala-śaktīnāṃ pariṇāma-anubandhini / 00704 anaikāntikatā kārye pratibandhasya sambhavāt //8// 00705 na hi samagrāṇi ity eva kāraṇa-dravyāṇi sva-kāryaṃ janayanti sāmagrī- 00706 janmanāṃ śaktīnāṃ pariṇāma-apekṣatvāt kārya-utpādasya / atra 00707 antare ca pratibandha-sambhavān na kārya-anumānam / yogyatāyās 00708 tu dravya-antara-anapekṣatvān na virudhyate anumānam / uttarottara- 00709 śakti-pariṇāmena kārya-utpādana-samarthā iyaṃ kāraṇa-sāmagrī 00710 śakti-pariṇāma-pratyayasya anyasya apekṣaṇīyasya abhāvād iti / pūrva- 00711 sajāti-mātra-hetutvāt śakti-prasūteḥ sāmagryā yogyatā ananya-apekṣiṇī 00712 ity ucyate / yā tarhy akāryakāraṇabhūtena anyena rasa-ādinā rūpa- 00713 ādi-gatiḥ sā katham / sā api 00714 eka-sāmagry-adhīnasya rūpa-āder asato gatiḥ / 00715 hetu-dharma-anumānena dhūma-indhana-vikāra-vat //9// 00716 tatra hetur eva tathābhūto anumīyate / pravṛtta-śakti-rūpa-upādāna- 00717 kāraṇa-sahakāri-pratyayo hi rasa-hetū rasaṃ janayati / indhana-vikāra- 00718 viśeṣa-upādāna-hetu-sahakāri-pratyaya-agni-dhūma-janana-vat / tathā 00719 hi / 00720 śakti-pravṛttyā / 00721 sva-kāraṇasya phala-utpādanaṃ praty ābhimukhyena 00801 na vinā rasaḥ sa eva anya-kāraṇam / 00802 rūpa-upādāna-hetūnāṃ pravṛtti-kāraṇam / sā api rasa-upādāna-kāraṇa-pravṛttī 00803 rūpa-upādāna-kāraṇa-pravṛtti-sahakāriṇī / tasmād yathābhūtād heto 00804 rasa utpannas tathābhūtam anumāpayan rūpam anumāpayati 00805 ity / 00806 tatra api 00807 atīta-ekaikālānāṃ gatis / 00808 na anāgatānāṃ vyabhicārāt 00809 tat / 00810 tasmād iyam 00811 kārya-liṅgajā //10// 00812 tena na anyo hetur gamako asti / apratibaddha-svabhāvasya avinābhāva- 00813 niyama-abhāvāt / etena pipīlika-utsaraṇa-matsya-vikāra-āder 00814 varṣa-ādy-anumānam uktam / tatra api bhūta-pariṇāma eva varṣa-hetuḥ 00815 pipīlika-ādi saṃkṣobha-ādi-hetur iti / 00816 hetunā tv asamagreṇa yat kāryam anumīyate / 00817 śeṣavat tad asāmarthyād dehād rāga-anumāna-vat //11// 00818 samagrāṇy eva hi kāraṇāni yogyatām apy anumāpayanty asamagrasya 00819 ekānta-asāmarthyāt / yathā deha-indriya-buddhibhyo rāga-ādy-anumānam / 00820 ātma-ātmīya-abhiniveśa-pūrvakā hi rāga-ādayo ayoniśo-manaskāra- 00821 pūrvakatvāt sarva-doṣa-utpatteḥ / deha-ādīnāṃ hetutve api 00822 na kevalānāṃ sāmarthyam asti iti / vipakṣa-vṛtter adṛṣṭāv api 00823 śeṣavad-anumānāt saṃśayaḥ / tathā 00901 vipakṣe adṛṣṭi-mātreṇa kārya-sāmānya-darśanāt / 00902 hetu-jñānaṃ pramāṇa-ābhaṃ vacanād rāgita-ādi-vat //12// 00903 na hi rāga-ādīnām eva kāryaṃ spandana-vacana-ādayaḥ vaktukāmatā- 00904 sāmānya-hetutvāt / sa eva rāga iti cet iṣṭatvān na kiṃcid bādhitaṃ 00905 syāt / nitya-sukha-ātma-ātmīya-darśana-ākṣiptaṃ sāsrava-dharma-viṣayaṃ 00906 cetaso abhiṣvaṅgaṃ rāgam āhuḥ / na evaṃ karuṇā-ādayo anyathā 00907 api sambhavād iti nivedayiṣyāmaḥ / atra yathā rakto bravīti 00908 tathā virakto api iti vacana-mātrād apratipattiḥ / na api viśeṣāt / 00909 abhiprāyasya durbodhatvāt / vyavahāra-saṃkareṇa sarveṣāṃ vyabhicārāt / 00910 prayojana-abhāvād avyāhāra iti cet na parārthatvāt / 00911 na yukto vīta-rāgatvād iti cet na karuṇā api vṛtteḥ / sa eva 00912 rāga iti cet / iṣṭam / aviparyāsa-samudbhavān na doṣaḥ / asaty 00913 apy ātma-grahe duḥkha-viśeṣa-darśana-mātreṇa abhyāsa-bala-utpādinī 00914 bhavaty eva karuṇā / tathā hi / sattva-dharma-ādy-ālambanā maitry-ādaya 00915 iṣyante / etāś ca sajātīya-abhyāsa-vṛttayo na rāga-apekṣiṇyaḥ / 00916 na evaṃ rāga-ādayo viparyāsa-abhāve abhāvāt / kāruṇikasya api 00917 niṣphala ārambho aviparyāsād iti cet / na / parārthasya eva 00918 phalatvena iṣṭatvāt / icchā-lakṣaṇatvāt phalasya / sarvathā abhūta- 00919 asamāropān nirdoṣaḥ / tad-anyena doṣavattva-sādhane na kiṃcid 00920 aniṣṭam / vaktary ātmani rāga-ādi-darśanena anyatra tad-anumāne 00921 atiprasaṅgaḥ / vyabhicārāt / ananya-anumāne iha avyabhicāra iti 01001 ko niścayaḥ / karaṇa-guṇa-vaktukāmate hi vacanam anumāpayet / 01002 rāga-utpādana-yogyatā-rahite vacana-adarśanāt tad-anumāne 01003 atiprasaṅgaḥ uktaḥ / rāgasya anupayoge kathaṃ tac-śaktir upayujyate / 01004 śakty-upayoge hi sa eva upayuktaḥ syāt tac ca na asti ity uktam / 01005 tasmān nāntarīyakam eva kāryaṃ kāraṇam anumāpayati tat- 01006 pratibandhāt na anyad vipakṣe adarśane api / sarva-darśino hi darśana- 01007 vyāvṛttiḥ sarvatra abhāvaṃ gamayet / kvacit tathā dṛṣṭānām 01008 api deśa-kāla-saṃskāra-bhedena anyathā adarśanād / yathā āmalakyaḥ 01009 kṣīra-avasekena madhura-phalā bhavanti / na ca evaṃ bahulaṃ dṛśyante / 01010 tena evaṃ syād yuktaṃ vaktum mādṛśo vaktā rāgī iti 01011 rāga-utpatti-pratyaya-viśeṣeṇa ātma-darśana-ayoniśo-manaskāreṇa yogāt / 01012 tadā apy apārthako vacana-udāhāraḥ / tasmād vipakṣe adṛṣṭir ahetuḥ / 01013 na ca adarśana-mātreṇa vipakṣe avyabhicāritā / 01014 sambhāvya-vyabhicāratvāt sthālī-taṇḍula-pāka-vat //13// 01015 na hi bahulaṃ pakva-darśane api sthāly-antargamana-mātreṇa pākaḥ 01016 sidhyati / vyabhicāra-darśanāt / evaṃ tu syād evaṃ svabhāvā 01017 etat-samāna-pāka-hetavaḥ pakvā iti / anyathā tu śeṣavad etad anumānaṃ 01018 vyabhicāri / kiṃ punar etac śeṣavat / 01019 yasya adarśana-mātreṇa vyatirekaḥ pradarśyate / 01020 tasya saṃśaya-hetutvāc śeṣavat tad udāhṛtam //14// 01021 sa tasya vyatireko na niścita iti vipakṣe vṛttir āśaṅkyeta / vyatireka- 01022 sādhanasya adarśana-mātrasya saṃśaya-hetutvāt / na sarva-anupalabdhir 01023 gamikā / tasmād eka-nivṛttyā anya-nivṛttim icchatā tayoḥ 01024 kaścit svabhāvapratibandho apy eṣṭavyaḥ / anyathā agamako 01025 hetuḥ syāt / 01026 hetos triṣu api rūpeṣu niścayas tena varṇitaḥ / 01027 asiddha-viparīta-artha-vyabhicāri-vipakṣataḥ //15// 01028 na hy asati pratibandhe anvaya-vyatireka-niścayo asti / tena tam 01101 eva darśayan niścayam āha / tatra anvayasya niścayena viruddha- 01102 tat pakṣyāṇāṃ nirāsaḥ / vyatirekasya anaikāntikasya tat-pakṣasya ca 01103 śeṣavad-ādeḥ / dvayor ity eka-siddha-pratiṣedhaḥ / prasiddha-vacanena 01104 sandigdhayoḥ śeṣavad-asādhāraṇayoḥ sapakṣa-vipakṣayor 01105 api / anyathā hy asati pratibandhe adarśana-mātreṇa vyatireke / 01106 vyabhicāri-vipakṣeṇa vaidharmya-vacanaṃ ca yat / 01107 yad āha / eṣa tāvan nyāyo yad ubhayaṃ vaktavyam viruddha- anaikāntika- 01108 pratipakṣeṇa iti / vaidharmya-vacanam anaikāntika-pratipakṣeṇa / 01110 yady adṛṣṭi-phalaṃ tac ca / 01111 yadi tena vipakṣe adarśanaṃ khyāpyate / 01112 tad anukte api gamyate //16// 01113 na hi tasya prāg darśana-bhrāntir yā vacanena nivartyeta / smṛtir 01201 vāca-adarśane kriyata iti cet / darśanaṃ khalv apratīyamānam 01202 anaṅgam iti yuktaṃ tatra smaraṇa-ādhānam / adarśanaṃ tu darśana- 01203 abhāvaḥ / sa darśanena bādhyate / tad-abhāve tu siddha eva ity apārthakaṃ 01204 tat-siddhaye vacanaṃ / na vai anupalambhamānasya 01205 tāvatā na asti iti bhavati tad-arthaṃ vacanam iti cet / 01206 na ca na asti iti vacanāt tan na asty eva yathā yadi / 01207 na asti sa khyāpyate nyāyas tadā na asti iti gamyate //17// 01208 yady anupalabhamāno na asti iti na pratyeti vacanād api na eva pratyeṣyati / 01209 tad api hy anupalambham eva khyāpayati / na ca eka-anupalambho 01210 anya-abhāvaṃ sādhayaty atiprasaṅgāt / na ca tena 01211 na asti iti vacanāt tathā bhavaty atiprasaṅgāt / tat kathaṃ vaidharmya-vacanena 01212 anaikāntika-parihāraḥ / tasmād vyāvṛttim icchatā 01213 tatra nyāyo vaktavyaḥ yato asya vyāvṛttam iti bhavati / 01214 nanu tad-abhāve anupalambhāt siddhā vyāvṛttiḥ / 01215 yady adṛṣṭyā nivṛttiḥ syāc śeṣavad vyabhicāri kim / 01216 yathā pakvāny etāni phalāny evaṃ-rasāni vā rūpa-aviśeṣād eka-śākhā- 01217 prabhavatvād vā upayukta-vad iti / atra api vivakṣita-aśeṣa-pakṣīkaraṇe 01218 hetoḥ sādhya-abhāve anupalambho asti iti kathaṃ vyabhicāraḥ / 01219 pratyakṣa-bādhā-āśaṅkā vyabhicāra ity eke / na / pakṣīkṛta- 01220 viṣaye abhāvāt / kadācid bhaved iti cet / tathā śaṅkāyām atiprasaṅgaḥ / 01221 anyatra apy abhāva-niyama-abhāvāt / vṛttaṃ pramāṇaṃ bādhakam / 01222 avṛtta-bādhane sarvatra anāśvāsaḥ / vyatirekas tu siddha 01223 eva sādhanam iti tathā abhāva-niścayam apekṣate / anupalambhāt tu 01224 kvacid abhāva-siddhāv apy apratibaddhasya tad-abhāve sarvatra 01225 abhāva-asiddheḥ saṃśayād avyatireko vyabhicāraḥ śeṣavataḥ / 01226 kiṃ ca / 01301 vyatireky api hetuḥ syān / 01302 na idaṃ nirātmakaṃ jīvaccharīram aprāṇa-ādimattva-prasaṅgād iti / 01303 nirātmakeṣu ghaṭa-ādiṣu dṛṣṭeṣu prāṇa-ādy-adarśanāt tan-nivṛtty- 01304 ātma-gatiḥ syāt / adṛśya-anupalambhād abhāva-asiddhau ghaṭa-ādīnāṃ 01305 nairātmya-asiddheḥ prāṇa-āder anivṛttiḥ / abhyupagamāt siddham 01306 iti cet / katham idānīm ātma-siddhiḥ / parasya apy apramāṇikā 01307 kathaṃ nairātmya-siddhiḥ / abhyupagamena ca sātmaka-anātmakau 01308 vibhajya tatra abhāvena gamakatvaṃ kathayatā āgamikatvam 01309 ātmani pratipannaṃ syāt / na anumeyatvam / tasmād adarśane apy 01310 ātmano-nivṛtty-asiddheḥ / tan-nivṛttau kvacin nivṛttāv api prāṇa-ādīnām 01311 apratibandhāt / sarvatra nivṛtty-asiddher agamakatvam / 01312 yā apy asiddhi-yojanā tathā sapakṣe sann asann ity evam-ādiṣv api 01313 yathāyogam udāharyam ity evam-ādikā / sā api 01314 na vācyā asiddhi-yojanā //18// 01315 anupalambha eva saṃśayāt / upalambhe tad-abhāvāt / anupalambhāc 01316 ca vyatireka iti saṃśayito anivāryaḥ syāt / yathāyoga-vacanāt 01317 anivārita eva iti cet / na / ya eva tu ubhaya-niścita-vācī ity ādi-vacanāt / 01318 tena anupalambhe api saṃśayād anivṛttiṃ manyamānaḥ tat-pratiṣedham 01319 āha / kiṃ ca / 01401 viśeṣasya vyavaccheda-hetutā syād adarśanāt / 01402 śrāvaṇatvasya api nitya-anityayor adarśanād vyāvṛttir iti tad-vyavaccheda- 01403 hetutā syāt / na hi tad-vyāvṛtter anyad vyavacchedanam / 01404 avyavacchedas tu kutaścid vyāvṛtter eva aniścayāt / yo hi yatra 01405 na asti iti niścitaḥ sa bhavaṃs tad-abhāvaṃ kathaṃ na gamayet / 01406 pramāṇa-antara-bādhā cen / 01407 atha api syād ubhaya-vyavacchede pramāṇa-antaraṃ bādhakam asti / 01408 anyonya-vyavaccheda-rūpāṇām eka-vyavacchedena anya-vidhānād 01409 apratiṣedhaḥ / vidhi-pratiṣedhayor virodhāt / 01410 na idānīṃ nāstitā adṛśaḥ //19// 01411 na evam adarśanaṃ pramāṇaṃ bādhā-asambhavāt / 01412 tathā anyatra api sambhāvyaṃ pramāṇa-antara-bādhanam / 01413 lakṣaṇa-yukte bādhā-asambhave tal-lakṣaṇam eva dūṣitaṃ syād iti 01414 sarvatra anāśvāsaḥ / anumāna-viṣaye api pratyakṣa-anumāna-virodha- 01415 darśanād anāśvāsa-prasaṅga iti cet / na / yathokte asambhavāt / 01416 sambhavinaś ca atal-lakṣaṇatvāt / viruddhāvyabhicāry-avacanam iti 01417 cet / anumāna-viṣaye avacanād iṣṭam / viṣayaṃ ca asya nivedayiṣyāmaḥ / 01418 kiṃ ca / 01419 dṛṣṭā ayuktir adṛṣṭeś ca syāt sparśasya avirodhinī //20// 01420 yadi hy anupalambhena abhāvaḥ sidhyet / yad āha / yady adarśana- 01421 mātreṇa dṛṣṭebhyaḥ pratiṣedhaḥ kriyate / na ca so api yukta 01501 iti / katham ayuktaḥ / anupalambhād abhāva-siddheḥ / nanu upalabdhi- 01502 lakṣaṇa-prāpteḥ sparśasya yukta eva pratiṣedhaḥ / na yuktaḥ / 01503 dṛśya-tat-svabhāva-viṣaya-mātra-apratiṣedhāt / pṛthivy-ādi sāmānyena 01504 gṛhītvā ayaṃ pratiṣedham āha / tatra ca tūla-upala-pallava- 01505 ādiṣu tad-bhāve api sparśa-bheda-darśanāt asya api kvacid viśeṣe 01506 sambhava-āśaṅkayā bhavitavyam iti sarvatra adarśana-mātreṇa ayuktaḥ 01507 pratiṣedha iti / evam ācāryīyaḥ kaścid anupalambhād abhāvaṃ 01508 bruvāṇa upālabdhaḥ / api ca / 01509 deśa-ādi-bhedād dṛśyante bhinnā dravyeṣu śaktayaḥ / 01510 tatra eka-dṛṣṭyā na anyatra yuktas tad-bhāva-niścayaḥ //21// 01511 yadi kathaṃcid vipakṣe adarśana-mātreṇa apratibaddhasya api tad- 01512 avyabhicāraḥ / kvacid deśe kānicid dravyāṇi kathaṃcid dṛṣṭāni 01513 punar anyathā anyatra dṛśyante / yathā kāścid oṣadhayaḥ kṣetra- 01514 viśeṣe viśiṣṭa-rasa-vīrya-vipākā bhavanti / na anyatra / tathā kāla- 01515 saṃskāra-bhedāt / na ca tad-deśais tathā dṛṣṭā iti sarvās tattvena 01516 tathābhūtāḥ sidhyanti / guṇa-antarāṇāṃ kāraṇa-antara-apekṣatvāt / 01517 viśeṣa-hetv-abhāve tu syād anumānam / yathā adṛṣṭa-kartṛkam api 01518 vākyaṃ puruṣa-saṃskāra-pūrvakam iti / vākyeṣu viśeṣa-abhāvāt / 01519 sarva-prakārāṇāṃ puruṣaiḥ karaṇasya darśanāt / na evam asambhavad- 01520 viśeṣa-hetavaḥ puruṣā yena vacana-ādeḥ kiṃcin-mātra-sādharmyāt 01521 sarva-ākāra-sāmyam anumīyeta / sarva-guṇeṣu viśeṣa-darśanāt / 01522 saṃskāra-bhedena viśeṣa-pratipatteḥ / tadvad anyasya api sambhavād / 01523 asambhava-anumāne ca bādhaka-hetv-abhāvāt vairāgya-adṛṣṭeḥ 01524 adṛṣṭena ca bādhyabādhakabhāva-asiddheḥ / rāga-ādy-avyabhicāri- 01525 kārya-abhāvāt / sambhave api viśeṣāṇāṃ draṣṭum aśakyatvāt / 01601 tādṛśāṃ ca apratikṣepa-arthatvāt / na evaṃ vākyāni dṛśya-viśeṣatvāt / 01602 adṛśyatve apy adṛṣṭa-viśeṣāṇāṃ vijātīyatva-upagama-virodhāt / tad- 01603 viśeṣāṇām anyatra api śakya-kriyatvāt / pratyakṣāṇāṃ śabdānām 01604 apratyakṣa-svabhāva-abhāvāt / bhrānti-nimitta-abhāvāt / bādhaka-abhāvād 01605 bhrānty-asiddheḥ / puruṣeṣu viśeṣa-darśanasya bādhakatvād 01606 asamānam / parabhāva-bhūtasya ca vākya-viśeṣasya atad-viśeṣatvāt / 01607 tad abhinna-svabhāvānāṃ sarveṣāṃ puruṣa-kriyā na vā kasyacit / 01608 kiṃ ca / 01609 ātma-mṛc-cetanā-ādīnāṃ yo abhāvasya aprasādhakaḥ / 01610 sa eva anupalambhaḥ kiṃ hetv-abhāvasya sādhakaḥ //22// 01611 anupalambhaṃ ca asya pramāṇayata ātma-vādo nirālambaḥ syāt / 01612 apratyakṣatvād ātmanas tat-kārya-asiddheḥ / indriya-ādīnāṃ tu 01613 vijñāna-kāryasya kādācitkatvāt sāpekṣya-siddhyā prasiddhir ucyate / 01614 kim apy asya kāraṇam asti iti / ca tv evaṃbhūtam iti / 01615 na evaṃ sukha-ādi-kāryaṃ prasādhitaṃ kaṃcid arthaṃ puṣṇāti / 01616 yena kenacit kāraṇavattva-abhyupagamāt / tathā ca anupalambha 01617 eva ātmanaḥ syāt / taṃ tena pratyācakṣāṇaḥ kim iti prativyūḍho 01618 anupalambhasya asādhanatvād iti / katham asādhanaṃ vyatirekaṃ 01619 sādhayet / mṛdaḥ khalv api kaścic caitanyam anupalabhyamānam 01620 api icchann adarśanād vacana-āder vyāvṛttim āha / dadhy-ādikaṃ 01621 ca aparaḥ kṣīra-ādiṣv apara-artheṣu saṃghātatva-adarśanād vyatirekam / 01622 ko hy atra niyamaḥ saṃhatair avaśyaṃ parārthair bhavitavyam iti / 01623 asty eva upalambho dadhy-ādīnāṃ kṣīra-ādiṣv anumānam / 01624 aśaktād anutpatteḥ / atha kā iyaṃ śaktiḥ sa eva bhāvaḥ 01625 uta anyad eva kiṃcit / sa eva cet tathā eva upalabhyeta viśeṣa-abhāvāt / 01626 anyac cet katham anya-bhāve tad asti / upacāra-mātraṃ tu syād 01627 ity ayam eṣāṃ paraspara-vyāghātaḥ / 01628 tasmāt tan-mātra-sambandhaḥ svabhāvo bhāvam eva vā / 01629 nivartayet / 01630 yathā vṛkṣaḥ śiṃśapāṃ / śākhā-ādimad-viśeṣasya eva kasyacit tathā- 01701 prasiddheḥ sa tasya svabhāvaḥ / svaṃ ca svabhāvaṃ parityajya 01702 kathaṃ bhāvo bhavet / svabhāvasya eva bhāvatvād iti tasya svabhāvapratibandhād 01703 avyabhicāraḥ / 01704 kāraṇaṃ vā kāryam avyabhicārataḥ //23// 01705 kāraṇaṃ nivartamānaṃ kāryaṃ nivartayati / anyathā tat tasya 01706 kāryam eva na syāt / siddhas tu kāryakāraṇabhāvaḥ svabhāvaṃ 01707 niyamayati ity ubhayathā svabhāvapratibandhād eva nivṛttiḥ / 01708 anyathā eka-nivṛttyā anya-vinivṛttiḥ kathaṃ bhavet / 01709 na aśvavān iti martyena na bhāvyaṃ gamatā api kim //24// 01710 saṃnidhānāt tathā ekasya katham anyasya saṃnidhiḥ / 01711 gomān ity eva martyena bhāvyam aśvavatā api kim //25// 01712 tasmāt svabhāvapratibandhād eva hetuḥ sādhyaṃ gamayati / 01713 sa ca tad-bhāva-lakṣaṇas tadutpatti-lakṣaṇo vā / sa eva avinābhāvo 01714 dṛṣṭāntābhyāṃ pradarśyate / 01715 tasmād vaidharmya-dṛṣṭānte na iṣṭo avaśyam iha āśrayaḥ / 01716 tad-abhāve ca tan na iti vacanād api tad-gateḥ //26// 01717 yataḥ / 01718 tad-bhāva-hetu-bhāvau hi dṛṣṭānte tad-avedinaḥ / 01719 khyāpyete / 01720 dṛṣṭānte hi sādhya-dharmasya tad-bhāvas tan-mātra-anubandhena 01721 tat-svabhāvatayā khyāpyate / yaḥ kṛtakaṃ svabhāvaṃ janayati 01722 so anitya-svabhāvaṃ santaṃ janayati iti pramāṇaṃ dṛṣṭāntena upadarśyate / 01723 anyathā eka-dharma-sad-bhāvāt tad-anyena api bhavitavyam 01724 iti niyama-abhāvāt sādhanasya sādhya-vyabhicāra-āśaṅkā syāt / 01801 tena ca pramāṇena sādhya-dharmasya tan-mātra-anubandhaḥ khyāpyate / 01802 sva-kāraṇād eva kṛtakas tathābhūto jāto yo naśvaraḥ 01803 kṣaṇa-sthito-dharmā / anyatas tasya tad-bhāva-niṣedhāt / hetu-bhāvo 01804 vā tasmin saty eva bhāvād iti dṛṣṭāntena pradarśyate artha-antarasya 01805 tathā prasiddhe tad-bhāve hetu-bhāve vā anityatva-abhāve kṛtakatvaṃ 01806 na bhavati dahana-abhāve ca dhūmaḥ / tathā hi sa tasya 01807 svabhāvo hetur vā / kathaṃ svaṃ svabhāvaṃ hetuṃ vā antareṇa bhaved 01808 ity āśrayam antareṇa api vaidharmya-dṛṣṭānte prasidhyati vyatirekaḥ / 01809 yeṣāṃ punaḥ prasiddhāv eva tad-bhāva-hetu-bhāvau teṣām 01811 viduṣāṃ vācyo hetur eva hi kevalaḥ //27// 01812 yad-arthe dṛṣṭānta ucyate so arthaḥ siddha iti kiṃ tad-vacanena 01813 tadā / tat-pradarśane api kiṃ vaidharmya-dṛṣṭānta-āśrayeṇa iti manyamāna 01814 āśrayaṃ pratikṣipti sma / 01815 tena eva jñāta-sambandhe dvayor anyatara-uktitaḥ / 01816 arthāpattyā dvitīye api smṛtiḥ samupajāyate //28// 01817 yad āha arthāpattyā vā anyatareṇa ubhaya-pradarśanād iti / tatra api 01818 dṛṣṭāntena tad-bhāva-hetu-bhāva-pradarśanaṃ manyamāno arthāpattyā 01819 eka-vacanena dvitīya-siddhim āha / tathā hi yat kṛtakaṃ tad 01820 anityam ity ukte anartha-antara-bhāve vyaktam ayam asya svabhāvas 01821 tan-mātra-anubandhī pramāṇa-dṛṣṭas tad-bhāva-niyamād iti / jñāta- 01822 tad-bhāvasya arthāpattyā anityatva-abhāve kṛtakatvaṃ na bhavati iti 01823 bhavati / na hi svabhāvasya abhāve bhāvo bhavaty abhedāt / anyathā 01824 tad-bhāve bhavati ity eva na syāt / tathā tad-abhāve na bhavati 01825 ity ukte / tata eva tad-bhāvatā-vedinaḥ / tathā hy ayam asya 01826 svabhāvo yena tad-abhāve na bhavati / anyathā ayogād iti tat- 01901 tat-svabhāvatā-pratipattyā anvaya-smṛtir bhavati / tathā yatra 01902 dhūmas tatra agnir ity ukte kāryaṃ dhūmo dahanasya / yena 01903 dhūme avaśyam agnir bhavati / anyathā artha-antarasya tad-anubandha- 01904 niyama-abhāvāt svātantryaṃ bhāvasya syāt / atas tad-abhāve 01905 api svabhāva-avaikalyān na abhāvaḥ / kārye tv avaśyaṃ kāraṇaṃ 01906 bhavati / idam eva hi kāraṇasya kāraṇatvaṃ yad artha-antara-bhāve 01907 svabhāva-upadhānaṃ / kāryasya api tad-bhāva eva bhāvaḥ 01908 tac ca asti dhūme / tasmāt kāryaṃ dhūma ity anvayena vidhita- 01909 tat-kāryatvasya dahana-abhāve dhūmo na bhavati ity arthād vyatireka-pratipattir 01910 bhavati / tathā asaty agnau dhūmo na asti ity 01911 ukte agnir dhūme bhavaty avaśyam ity arthād anvaya-pratipattiḥ / 01912 anyathā hi tad-abhāve kiṃ na bhaved iti / nanu ca nitya-anitya- 01913 artha-kāryatva-abhāve api śravaṇa-jñānaṃ na bhavati tad-abhāve / 01914 na vai na bhavati / tayor eva tataḥ saṃśayāt / anyathā 01915 abhāvena niścitāt kathaṃ tad-bhāva-parāmarśena saṃśayaḥ syāt / 01916 kevalaṃ tu bhāva-niścaya-abhāvān na asti ity ucyate / yadā punar 01917 dṛṣṭāntena na agni-dhūmayoḥ kāryakāraṇabhāvaḥ pradarśyate / tadā 01918 yatra dhūmas tatra agnir ity eva na syāt / pratibandha-abhāvāt / 01919 kuto agny-abhāve dhūmo na asti ity arthād vyatireka-siddhiḥ / tathā 01920 vaidharmyeṇa abhāva-asiddher anvaya-smṛtiḥ tasmād dṛṣṭāntena ayam 01921 eva yathokta-svabhāvapratibandhaḥ pradarśyate / eka-sad-bhāve 01922 anyasya prasiddhy-artham / tad-abhāve asambhavāt / 01923 hetu-svabhāva-abhāvo ataḥ pratiṣedhe ca kasyacit / 01924 hetur / 01925 tāv eva hi nivartamānau sva-pratibaddhaṃ nivartayata iti kasyacid 01926 arthasya pratiṣedham api sādhayitukāmena hetor vyāpakasya 02001 vā svabhāvasya nivṛttir hetutvena ākhyeyā / apratibandhe hi katham 02002 ekasya nivṛttir anyasya nivṛttiṃ sādhayet / 02003 yukta-upalabhasya tasya ca anupalambhanam //29// 02004 pratiṣedha-hetuḥ / pratiṣedha-viṣaya-vyavahāra-hetus tad-hetur ity 02005 uktaḥ / svayaṃ tathābhūta-anupalambhasya pratiṣedha-rūpatvāt / 02006 hetu-vyāpaka-anupalabdhir ubhayasya api hetuḥ / 02007 iti iyaṃ trividhā apy ukta-anupalabdhir anekadhā / 02008 tat tad-viruddha-ādy-agati-gati-bheda-prayogataḥ //30// 02009 trividha eva hi pratiṣedha-hetuḥ / upalabhya-sattvasya hetos tathābhāva- 02010 niścaye vyāpakasya svātmanaś ca anupalabdhir iti / sa 02011 prayoga-vaśena tat-tad-viruddha-ādy-agati-gati-bheda-prayogato aneka- 02012 prakāra uktaḥ / tasya agatyā tad-viruddha-gatyā viruddha-kārya-gatyā 02013 ity ādi-bheda-prayogair yathoktaṃ prāk / 02014 kāryakāraṇabhāvād vā svabhāvād vā niyāmakāt / 02015 avinābhāva-niyamo adarśanān na na darśanāt //31// 02016 avaśyaṃbhāva-niyamaḥ kaḥ parasya anyathā paraiḥ / 02017 artha-antara-nimitte vā dharme vāsasi rāga-vat //32// 02018 ity antaraślokau / api ca / 02019 artha-antara-nimitto hi dharmaḥ syād anya eva saḥ / 02020 na hi tasmin niṣpanne aniṣpanno bhinna-hetuko vā tat-svabhāvo 02021 yuktaḥ / ayam eva khalu bhedo bheda-hetur vā bhāvānāṃ viruddha-dharma- 02022 adhyāsaḥ kāraṇa-bhedaś ca / tau cen na bhedakau tadā 02023 na kasyacit kutaścid bheda ity ekaṃ dravyaṃ viśvaṃ syāt / 02024 tataś ca saha utpatti-vināśau sarvasya ca sarvatra upayogaḥ syāt / 02101 anyathā ekam ity eva na syāt / nāma-antaraṃ vā / artha-bhedam abhyupagamya 02102 tathā abhidhānāt / nanv anartha-antara-hetutve api bhāva- 02103 kāle anityatā aniṣpattes tulyā atat-svabhāvatā / na vai kācid anyā 02104 anityatā nāma yā paścān niṣpadyeta / sa eva hi bhāvaḥ kṣaṇa- 02105 sthiti-dharmā anityatā / vacana-bhede api dharmi-dharmatayā nimittaṃ 02106 vakṣyāmaḥ / tāṃ punar asya kṣaṇa-sthito-dharmatāṃ svabhāvaṃ 02107 sva-hetor eva tathā-utpatteḥ paśyann api manda-buddhiḥ sattā- 02108 upalambhena sarvadā tadbhāva-śaṅkā-vipralabdho na vyavasyati 02109 sadṛśā-para-utpatti-vipralabdho vā / antyakṣaṇa-darśināṃ niścayāt / 02110 paścād asya anupalabdhyā asthito-pratipatter niścaya-kāla iti 02111 tadā anityatā vyavasthāpyate / kārya-utpādana-śakteḥ kāraṇa-svabhāvatve 02112 api adṛṣṭa-tat-kāryasya kāraṇa-darśane api apratipanna- 02113 tad-bhāvasya kārya-darśanāt tat-pratipatti-vat / anyathā artha-antaram 02114 eva anityatā syāt / anya-nimittatve animittatve vā / tathā ca bhāvas 02115 tadvān na syāt / tad-anupayogāt / upayoge vā sa eva asya 02116 svātmabhūto anityatā iti kim anyayā / svabhāvena vā acalasya artha-antara- 02117 yoge api tad-bhāva-anutpatteḥ / sa ca artha-antarād bhavann anityatā 02118 anyo vā dharmo hetuḥ phalaṃ vā syāt / ahetu-phalasya asambandhāt / 02119 tatra bhāva-anumānasya asambhavāt / tatra / 02120 paścād bhāvān na hetutvaṃ phale apy ekāntatā kutaḥ //33// 02121 sa hi niṣpanne bhāve artha-antarataḥ paścād bhavan kathaṃ 02122 tasya hetuḥ syāt / phalasya api na avaśyaṃ hetau bhāva iti tad- 02123 bhāva-hetor anaikāntikatvam / tan na artha-antara-nimitto dharmo 02124 bhāve avaśyaṃ bhāvi ity ananumānam / yadi tarhi darśana -adarśane 02125 na anvaya-vyatireka-gater āśrayaḥ kathaṃ dhūmo agniṃ na vyabhicarati 02126 iti gamyate / yasmāt / 02201 kāryaṃ dhūmo hutabhujaḥ kārya-dharma-anuvṛttitaḥ / 02202 yeṣām upalambhe tal-lakṣaṇam anupalabdhaṃ yad upalabhyate / 02203 tatra eka-abhāve api na upalabhyate / tat tasya kāryaṃ / tac ca dhūme 02204 asti / 02205 sa bhavaṃs tad-abhāve tu hetumattāṃ vilaṅghayet //34// 02206 sakṛd api tathā adarśanāt kāryaṃ siddhaḥ / akāryatve akāraṇāt 02207 sakṛd apy abhāvāt / kāryasya ca sva-kāraṇam antareṇa bhāve 02208 ahetumattā eva syāt / na hi yasya yam antareṇa bhāvaḥ sa tasya 02209 hetur bhavati / bhavati ca dhūmo agnim antareṇa tan na tad-hetuḥ 02210 anya-hetukatvān na ahetukatvam iti cet / na / tatra api 02211 tulyatvāt / tad-abhāve apy agnau bhavati iti / kathaṃ vā tato 02212 anyato vā ataj-janana-svabhāvād bhavet / svayam atat-svabhāvasya 02213 ajananāt tasya ahetutā syāt / na vai sa eva bhavati tādṛśasya 02214 bhāvāt / anya-adṛśād bhavan kathaṃ tādṛśaḥ syāt / tādṛśād hi 02215 bhavan tādṛśaḥ syāt / anya-adṛśād api tādṛśo bhāve tac-śakti-niyama- 02216 abhāvān na hetu-bhedo bhedaka iti akāraṇaṃ viśvasya vaiśvarūpyaṃ 02217 syāt / sarvaṃ vā sarvasmāj jāyeta / tasmāt kāraṇa- 02218 bheda-abhedābhyāṃ kārya-bheda-abhedau / tan na dhūmo arthād dṛṣṭa- 02219 ākāra-vijātīyād bhavaty ahetukatva-prasaṅgāt / tathā ca / 02220 nityaṃ sattvam asattvaṃ vā ahetor anya-anapekṣaṇāt / 02221 apekṣāto hi bhāvānāṃ kādācitkatva-sambhavaḥ //35// 02222 sa hi dhūmo ahetur bhavan nirapekṣatvān na kadācin na bhavet / 02223 tad-bhāve vaikalya-abhāvād iṣṭa-kāla-vat / tadā api vā na bhavet / 02224 abhāva-kāla-aviśeṣāt / apekṣayā hi bhāvāḥ kādācitkā bhavanti / 02301 bhāva-abhāva-kālayos tad-bhāva-yogyatā ayogyatā-yogāt tulya-yogyatā 02302 yogyatayor deśa-kālayos tadvattā itarayor niyama-ayogāt / sā ca 02303 yogyatā hetu-bhāvāt kim anyat / tasmād eka-deśa-kāla-parihāreṇa anya- 02304 deśa-kālayor vartamāno bhāvas tat-sāpekṣo nāma bhavati / 02305 tathā hi / tathā vṛttir eva apekṣā tat-kṛta-upakāra-anapekṣasya tan-niyama- 02306 ayogāt / tan niyata-deśa-kālatvād dhūmo atra dṛṣṭaḥ sakṛd 02307 vaikalye ca punar na dṛṣṭaḥ taj-janyo asya svabhāvaḥ / anyathā 02308 sakṛd apy abhāvāt / sa tat-pratiniyato anyatra kathaṃ bhavet / 02309 bhavan vā na dhūmaḥ syāt / taj-janito hi svabhāva-viśeṣo dhūma 02310 iti / tathā hetur api tathābhūta-kārya-janana-svabhāvaḥ / tasya anyato 02311 api bhāve na sa tasya svabhāva iti sakṛd api na janayet / 02312 na vā sa dhūmo adhūma-janana-svabhāvād bhāvāt / tat-svabhāvatve 02313 ca sa eva agnir ity avyabhicāraḥ / 02314 agni-svabhāvaḥ śakrasya mūrddhā yady agnir eva saḥ / 02315 atha anagni-svabhāvo asau dhūmas tatra kathaṃ bhavet //36// 02316 dhūma-hetu-svabhāvo hi vahnis tac-śakti-bhedavān / 02317 adhūma-hetor dhūmasya bhāve sa syād ahetukaḥ //37// 02318 iti saṃgrahaślokau / kathaṃ tarhi idānīṃ bhinnāt sahakāriṇaḥ kārya- 02319 utpatter yathā cakṣū-rūpa-āder vijñānasya / na vai kiṃcid ekaṃ 02320 janakaṃ tat-svabhāvam / kiṃ tu sāmagrī janikā tat-svabhāvā / sa eva 02321 anumīyate / sa eva ca sāmagrī svabhāva-sthity-āśrayaḥ kāryasya / 02322 ata eva sahakāriṇām apy aparyāyeṇa jananam / yad api kiṃcid 02323 vijātīyād bhavad dṛṣṭaṃ gomaya-ādeḥ śāluka-ādi / tatra api tathā abhidhāne 02324 apy asty eva sva-bīja-prabhavāt svabhāva-bhedaḥ / hetu-svabhāva-bhedāt / 02325 yathā kadalī bīja-kanda-udbhavā / sphuṭam eva 02326 tādṛśaṃ loko vivecayaty ākāra-bhedāt / tasmān na suvivecita-ākāraṃ 02327 kāryaṃ kāraṇaṃ vyabhicarati / 02401 anvaya-vyatirekād yo yasya dṛṣṭo anuvartakaḥ / 02402 svabhāvas tasya tad-hetur ato bhinnān na sambhavaḥ //38// 02403 iti saṃgrahaślokaḥ / tasmāt sakṛd api darśana-adarśanābhyāṃ 02404 kāryakāraṇabhāva-siddher bhavati tatas tat-pratipattiḥ / na anyathā / 02405 anvaya-vyatirekayor niḥśeṣa-darśana-adarśana-āyattatvāt / kvacid 02406 amūrtatve nityatva-darśane apy anyatra anyathā adṛṣṭeḥ / kvacin 02407 nityatva-abhāve apy adṛṣṭasya punar dṛṣṭer iti bhavatu kāryasya 02408 kāraṇena avinābhāvas tadutpatteḥ / svabhāva idānīṃ katham avinābhāvaḥ / 02410 svabhāve apy avinābhāvo bhāva-mātra-anurodhini / 02411 yo hi bhāva-mātra-anurodhī svabhāvas tatra avinābhāvo bhāvasya iṣyate / 02413 tad-abhāve svayaṃ bhāvasya abhāvaḥ syād abhedataḥ //39// 02414 ya eva bhāvo bhāva-mātra-anurodhī svabhāva ity ucyate / sa eva 02415 svayaṃ vastuto bhāvaḥ / sa ca ātmānaṃ parityajya kathaṃ bhavet / 02416 ya eva tarhi kṛtakaḥ sa eva anityo bheda-abhāvāt / pratijñārthaikadeśo 02417 hetuḥ syāt / na eṣa doṣaḥ / yasmāt / 02418 sarve bhāvāḥ svabhāvena sva-svabhāva-vyavasthiteḥ / 02419 svabhāva-parabhāvābhyāṃ yasmād vyāvṛtti-bhāginaḥ //40// 02420 tasmād yato yato arthānāṃ vyāvṛttis tan-nibandhanāḥ / 02421 jāti-bhedāḥ prakalpyante tad-viśeṣa-avagāhinaḥ //41// 02422 tasmād yo yena dharmeṇa viśeṣaḥ sampratīyate / 02423 na sa śakyas tato anyena tena bhinnā vyavasthitiḥ //42// 02424 sarva eva hi bhāvāḥ svarūpa-sthitayaḥ / te na ātmānaṃ pareṇa 02425 miśrayanti / tasya aparatva-prasaṅgāt / yad apy eṣām abhinnam 02426 ātmabhūtaṃ rūpaṃ na tat teṣām / tadānīṃ teṣām abhāvāt / 02501 tad eva hi syād abhinnasya bhāvāt / tad-vyatiriktasya bhinnasya 02502 ca abhāvāt / tasya eva ca punar bheda-virodhāt / tac ca ātmani vyavasthitam 02503 amiśram eva / artha-antaram apy aneka-sambandhe api 02504 na tat teṣāṃ sāmānyam atad-rūpatvāt / dvitva-ādi-saṃyoga-kārya- 02505 dravyeṣv api prasaṅgāt / na hi sambandhinā apy anyena anye samānā 02506 nāma / tadvanto nāma syuḥ / bhūta-vat / kaṇṭhe-guṇena / 02507 na abhinna-pratyaya-viṣayāḥ / bhūta-vat / tadātmānam eva hi buddhiḥ 02508 saṃsṛjantī sāmānya-viṣayā pratibhāsate / na eka-sambandhināv iti 02509 bhūta-vat / tad-darśinyāḥ sā bhrāntir iti cet / tad-darśinī iti kutaḥ / 02510 nirbīja-bhrānty-ayogād iti cet / ta eva tad-eka-kāryā bījam / saṃkhyā- 02511 saṃyoga-kārya-dravya-ādimatsu bhūta-ādiṣv abhāvāc ca / tan na tathā 02512 sāmānya-buddhau niveṣa-abhāvāt sāmānyam anyat / sati vā tasya api 02513 svātmani vyavasthānād amiśraṇam anyena / tasmād ime bhāvāḥ 02514 sajātīya-abhimatād anyasmāc ca vyatiriktāḥ svabhāvena eka-rūpatvāt / 02515 yato yato bhinnās tad-bheda-pratyāyanāya kṛta-saṃniveśaiḥ 02516 śabdais tatas tato bhedam upādāya svabhāva-abhede apy aneka- 02517 dharmāṇaḥ pratīyante / te api śabdāḥ sarva-bheda-anākṣepe apy eka- 02518 bheda-codanāt tat-svalakṣaṇa-niṣṭhā eva bhavanti / tad ekasmād 02519 api tasya bhedo asti iti / tasmād ekasya bhāvasya yāvanti pararūpāṇi 02520 tāvat yas tad-apekṣayā vyāvṛttayaḥ / tad-asambhavi-kārya-kāraṇasya 02521 tad-bhedāt / yāvat yaś ca vyāvṛttayas tāvat yaḥ śrutayo 02522 atat-kārya-kāraṇa-parihāreṇa vyavahāra-arthāḥ / yathā prayatnānantarīyakaḥ 02523 śabdaḥ śrāvaṇa ity atat-kārya-kāraṇa-parihāra-arthaḥ / 02524 tasmāt svabhāva-abhede api yena yena dharmeṇa nāmnā yo viśeṣo 02525 bhedaḥ pratīyate na sa śakyo anyena pratyāyayitum iti na eka-arthāḥ 02526 sarva-śabdāḥ / tan na pratijñārthaikadeśo hetur iti / kathaṃ 02527 punar etad gamyate vyavacchedaḥ śabda-liṅgābhyāṃ pratipādyate 02528 vidhinā na vastu-rūpam eva iti / pramāṇa-antarasya śabda- antarasya 02601 ca pravṛtteḥ / tathā hi / 02602 ekasya artha-svabhāvasya pratyakṣasya sataḥ svayam / 02603 ko anyo na dṛṣṭo bhāgaḥ syād yaḥ pramāṇaiḥ parīkṣyate //43// 02604 eko hy artha-ātmā / sa pratyakṣaḥ asiddhe dharmiṇi sādhana-asambhavāt / 02605 yathā anityatve sādhye śabdaḥ / tasya pratyakṣeṇa eva siddheḥ 02606 sarva-ākāra-siddhiḥ / tad-anyasya asiddhasya abhāvāt / bhāve vā 02607 atat-svabhāvatvam / na hi yo yad ekayogakṣemo na bhavati sa 02608 tat-svabhāvo yuktaḥ / tan-mātra-nibandhanatvāt / bheda-vyavahārasya / 02609 anyathā abhāva-prasaṅgād ity uktam / tasmāt pratyakṣe dharmiṇi 02610 tat-svabhāva-sākalya-paricchedāt tatra anavakāśā pramāṇa-antara- 02611 vṛttiḥ syāt / 02612 no ced bhrānti-nimittena saṃyojyeta guṇa-antaram / 02613 śuktau vā rajata-ākāro rūpa-sādharmya-darśanāt //44// 02614 yadi dṛṣṭa-sarva-tattvasya api bhāvasya tathā niścaya-pratirodhinā 02615 bhrānti-nimittena guṇa-antaraṃ na saṃyojyate / yathā śuktau rajata- 02616 ākāraḥ / na hi śuktau dve rūpe samānaṃ viśiṣṭaṃ ca tathā 02617 pratipatti-prasaṅgāt / apratipattau vā vivekena dvitva-vikalpa-ayogāt / 02618 atiprasaṅgāc ca / tasmāt paśyan śukti-rūpaṃ viśiṣṭam eva 02619 paśyati / niścaya-pratyaya-vaikalyāt tv aniścinvan tat-sāmānyaṃ 02620 paśyāmi iti manyate / tato asya rajata-samāropaḥ / tathā / sadṛśā-para-apara- 02621 utpattyā alakṣita-nānātvasya tad-bhāva-samāropāt sthito-bhrāntiḥ / 02622 yāvanto asya parabhāvās tāvanta eva yathāsvaṃ nimitta- 02623 bhāvinaḥ samāropā iti tad-vyavacchedakāni bhavanti pramāṇāni 02624 saphalāni syuḥ / teṣāṃ tu vyavaccheda-phalānāṃ na apratīta-vastv-aṃśa- 02701 pratyāyane pravṛttis tasya dṛṣṭatvāt / anaṃśasya ca eka-deśena 02702 darśana-ayogāt / 02703 tasmād dṛṣṭasya bhāvasya dṛṣṭa eva akhilo guṇaḥ / 02704 bhrānter niścīyate na iti sādhanaṃ sampravartate //45// 02705 iti saṃgrahaślokaḥ / tasmān na adṛṣṭa-grahaṇāya dṛṣṭe pramāṇa-antara-vṛttiḥ / 02707 vastu-grahe anumānāc ca dharmasya ekasya niścaye / 02708 sarva-dharma-graho apohe na ayam doṣaḥ prasajyate //46// 02709 na kevalaṃ pratyakṣa-dṛṣṭe pramāṇa-antara-avṛttiḥ kvacit / yadā anumānam 02710 api vastu vidhinā pratyāyayati na vyavaccheda-kṛt tadā eka- 02711 dharma-niścaye tad-avyatirekāt sarva-dharma-niścaya iti pramāṇa- 02712 antara-avṛttiḥ na hi tasmin niścite tadātmā aniścito yuktaḥ / 02713 yadā punar anumānena samāropa-vyavacchedaḥ kriyate tadā na eka- 02714 samāropa-vyavacchedād anya-vyavacchedaḥ kṛto bhavati iti tad-artham 02715 anyat pravartate / nanu na avaśyaṃ viparyāsa-pūrvaka eva apratīta- 02716 niścayo bhavati / yathā akasmād dhūmād agni-pratipattiḥ / na hi 02717 tatra anagni-samāropaḥ sambhāvyate / tan na sarvatra vyavacchedaḥ 02718 kriyate / uktam atra / dharmi-pratipattāv abhedāt sarva-pratipattiḥ / 02719 bhede vā asambaddhasya tatra apratipattir iti / tasmāt 02720 tatra api tad-darśinas tat-svabhāva-aniścayaḥ kutaḥ viparyāsāt / sa 02721 ca taṃ pradeśaṃ tad-viviktena rūpeṇa niścinvann agni-sattā-bhāvanā- 02722 vimuktayā buddhyā katham aviparyasto nāma / tad-ākāra- 02801 samāropa-saṃśaya-rahitaś ca tat-pratipattau na liṅgam anusaret / 02802 na ca tasya anvaya-vyatirekayor ādriyeta / 02803 tasmād apoha-viṣayam iti liṅgaṃ prakīrtitam / 02804 anyathā dharmiṇaḥ siddhāv asiddhaṃ kim ataḥ param //47// 02805 iti saṃgrahaślokaḥ / 02806 kvacid dṛṣṭe api yaj jñānaṃ sāmānya-arthaṃ vikalpakam / 02807 asamāropita-anya-aṃśe tan-mātra-apoha-gocaram //48// 02808 yad rūpa-ādi-darśana-anantaram aliṅgaṃ niścaya-jñānaṃ bhavati / 02809 tat katham asati samārope bhavad vyavaccheda-viṣayaṃ bhavati / 02810 samāropa-viṣaye tasya abhāvāt / yatra hy asya samāropo yathā 02811 sthiraḥ sātmaka iti vā na tatra bhede niścayo bhavati / 02812 niścaya-āropa-manasor bādhyabādhakabhāvataḥ / 02813 na hi sarvato bhinno dṛṣṭo api bhāvas tathā eva pratyabhijñāyate / 02814 kvacid bhede vyavadhāna-sambhavāt / yathā śukteḥ śuktitve / 02815 yatra tu pratipattur bhrānti-nimittaṃ na asti tatra eva asya tad-darśana- 02816 aviśeṣe api smārto niścayo bhavati / samāropa-niścayayor bādhyabādhakabhāvāt 02817 niścayasya 02818 samāropa-viveke asya pravṛttir iti gamyate //49// 02819 tad-viveka eva ca anyāpohaḥ / tasmāt tad api tan-mātra-apoha-gocaram / 02820 na vastu-svabhāva-niścaya-ātmakam / tathā hi kasyacin niścaye 02821 apy anyasya apratipatti-darśanāt / tat-svabhāva-niścaye ca tasya ayogāt / 02901 yāvanto aṃśa-samāropās tan-nirāse viniścayāḥ / 02902 tāvantā eva śabdāś ca tena te bhinna-gocarāḥ //50// 02903 anyathā ekena śabdena vyāpta ekatra vastuni / 02904 buddhyā vā na anya-viṣaya iti paryāyatā bhavet //51// 02905 ity antaraślokaḥ / 02906 yasya api nānā-upādher dhīr grāhika-arthasya bhedinaḥ / 02907 yo api manyate bhinnā eva upādhayaḥ parasparam āśrayāc ca / 02908 tan-nibandhanāḥ śrutayas tad-ādhāreṣu vartante / tatra eva vā 02909 tad ayam aprasaṅga iti / tasya api / 02910 nānā-upādhy-upakāra-aṅga-śakty-abhinna-ātmano grahe //52// 02911 sarvātmanā upakārasya ko bhedakaḥ syād aniścitaḥ / 02912 yady apy upādhayo bhinnā eva śabda-jñāna-antarāṇāṃ nimittam 02913 arthe / sa tu tais tadvān eka eva upalīyate / tasya nānā-upādhīnām 02914 upakāra-āśraya-śakti-svabhāvasya svātmany abhedāt sarvātmanā 02915 grahaṇe ka eva upādhi-bhedo aniścitaḥ syāt / sarva-upādhy-upakārakatvena 02916 grahaṇāt / na hy upakārakatvaṃ anyad eva tasya svarūpeṇa 02917 gṛhyamāṇasya agṛhītaṃ nāma / ato yad eva asya svabhāvena 02918 grahaṇaṃ tad eva upakāratvena api iti / 02919 tayor ātmani sambandhād eka-jñāne dvaya-grahaḥ //53// 02920 ātmabhūtasya upādhi-tadvator upakāryopakārakabhāvasya grahaṇāt 02921 eka-jñāne dvayor api grahaṇam iti eka-upādhi-viśiṣṭe api tasmin 02922 gṛhyamāṇe sarva-upādhīnāṃ grahaṇam / tad-grahaṇa- nāntarīyakatvād 02923 upādhimad-grahaṇasya / anyathā tathā api na gṛhyeta / 02924 na hy anya eva anya-upakārako yo na gṛhītaḥ syāt / na ca apy upakārake 02925 tathā gṛhīte upakārya-agrahaṇaṃ tasya apy agrahaṇa-prasaṅgāt / 02926 svasvāmitva-vat / tasmād artha-antara-upādhi-vāde api samānaḥ prasaṅgaḥ / 02927 atha api syād bhinnā eva śaktayaḥ śaktimato yābhir upādhīn 02928 upakaroti / tato na ayaṃ prasaṅga iti / 03001 dharma-upakāra-śaktīnāṃ bhede tās tasya kiṃ yadi / 03002 na upakāras tatas tāsāṃ tathā syād anavasthitiḥ //54// 03003 yadi pratyupādhy upakārakatvāni tasya na svātmabhūtāny eva 03004 na api tata upakāram anubhavanti / kiṃ tasya iti tā ucyante / upakāre 03005 vā svātmabhūtābhir ayam ekaḥ śaktibhiḥ śaktīr upakurvan 03006 eka upādhinā api gṛhyamāṇaḥ sarvātmanā gṛhyata eva / tathā 03007 hi / eka-upādhi-grahaṇe tad-upakāriṇyāḥ śakter grahaṇam / tad-grahaṇe 03008 tad-upakārī bhāvaḥ svātmabhūta-sakala-śakty-upakāro gṛhītaḥ 03009 sarvāḥ śaktīr grāhayati tāś ca sva-upādhīn iti tad-avasthaḥ 03010 prasaṅgaḥ / atha tā api śakty-upakāriṇyaḥ śaktayo bhinnā eva 03011 bhāvāt / evam upādhīnāṃ tac-śaktīnāṃ ca aparā parāsv eva śaktiṣv 03012 aparyavasānena ghaṭanāt sa ekas tābhiḥ kadācid apy agṛhītas 03013 tad-upakāra-ātmā tadvattvena na gṛhyate / yadi punaḥ kevalān 03014 eva upādhīn śabda-jñānāny upalīyeran / tadā tasya asamāveṣān na 03015 bhavati tat-pratipatti-mukhena sarva-pratipattiḥ / tadā api tasya 03016 śabdair anākṣepān na syāt tatra pravṛttir iti vyarthaḥ śabda-prayogaḥ 03017 syāt / arthakriyā-āśrayo hi sarvo vidhi-pratiṣedhābhyāṃ vyavahāraḥ 03018 upādhayaś ca tatra asamarthāḥ samarthaś ca na eva ucyata 03019 iti kiṃ śabda-prayogaiḥ / tataś ca upādhayo na upādhayaḥ syuḥ / 03020 kvacit pravṛttau hi kasyacit pradhānasya aṅga-bhāvāt tad-apekṣayā 03021 tathā ucyate / tasya śabdair anākṣepān na te kasyacid aṅga- 03022 bhūtā iti kim upādhayaḥ / lakṣita-lakṣaṇād adoṣa iti cet samānaḥ 03023 prasaṅgaḥ / sa tāvat tair upādhibhir nāntarīyakatayā upalakṣyamāṇa 03024 ekena apy upalakṣaṇe sarvātmanā upalakṣita iti tad-avasthaḥ 03025 prasaṅgaḥ / ko hy atra viśeṣaḥ śabdā vā enam upalakṣayeyus tal-lakṣitā 03101 vā upādhayaḥ / sa tāvat tadānīṃ niścīyate sarva-upakārakaḥ 03102 iti na kiṃcid etat / tasmād / 03103 eka-upakārake grāhye na upakāras tato apare / 03104 dṛṣṭe tasminn adṛṣṭā ye tad-grahe sakala-grahaḥ //55// 03105 iti saṃgrahaślokaḥ / 03106 yadi bhrānti-nivṛtty-arthaṃ gṛhīte apy anyad iṣyate / 03107 syād etat nirbhāgasya vastuno grahaṇe ko anyas tadā na gṛhīto 03108 nāma / sa tu bhrāntyā na avadhāryata iti pramāṇa-antaraṃ pravartate / 03109 yady evam / 03110 tad vyavaccheda-viṣayaṃ siddhaṃ tadvat tato aparam //56// 03111 asamāropa-viṣaye vṛtter / 03112 tat tarhi bhrānti-nivṛtty-arthaṃ pravṛttaṃ pramāṇam / anya-samāropa- 03113 vyavaccheda-phalam iti siddham anyāpoha-viṣayam / tadvat 03114 anyad api / asamāropa-viṣaye vṛtteḥ / yatra asya samāropo na tatra 03115 niścaya iti samāropa-abhāve vartamāno anyāpoha-viṣayaḥ siddhaḥ / 03116 api ca niścayaiḥ / 03117 yan na niścīyate rūpaṃ tat teṣāṃ viṣayaḥ katham //57// 03118 iyam eva khalu niścayānāṃ svārtha-pratipattir yat tan-niścayanam / 03119 tac ced ākāra-antara-vad aniścitaṃ kathaṃ tair gṛhītaṃ / 03120 katham idānīm aniścīyamānaṃ pratyakṣeṇa api gṛhītaṃ nāma / 03121 na pratyakṣaṃ kasyacin niścāyakam / tad ayam api gṛhṇāti tan 03122 na niścayena / kiṃ tarhi / tat-pratibhāsena / tan na niścaya-aniścaya- 03123 vaśāt pratyakṣasya grahaṇa-agrahaṇe / na evaṃ niścayānāṃ kiṃcin 03124 niścinvato apy anyatra aniścayena pravṛtti-bhedād grahaṇa -agrahaṇam / 03125 tasmāt tad eva asya grahaṇaṃ yo niścayaḥ / anyathā eka-ākāre 03126 api tan na syāt / kiṃ punaḥ kāraṇaṃ sarvato bhinne vastu-rūpe 03127 anubhava-utpattāv api tathā eva na smārto niścayo bhavati / sahakāri- 03128 vaikalyāt tataś ca / 03201 pratyakṣeṇa gṛhīte api viśeṣe aṃśa-vivarjite / 03202 yad viśeṣa-avasāye asti pratyakṣaḥ sa pratīyate //58// 03203 yady apy aṃśa-rahitaḥ sarvato bhinna-svabhāvo bhāvo anubhūtas 03204 tathā api na sarva-bhedeṣu tāvatā niścayo bhavati / kāraṇa-antara- 03205 apekṣyatvāt / anubhavo hi yathā avikalpa-abhyāsaṃ niścaya-pratyayān 03206 janayati / yathā rūpa-darśana-aviśeṣe api kuṇapa-kāminī-bhakṣya- 03207 vikalpāḥ / tatra buddhi-pāṭavaṃ tad-vāsanā-abhyāsaḥ prakaraṇam 03208 ity ādayo anubhavād bheda-niścaya-utpatti-sahakāriṇaḥ / teṣām 03209 eva ca pratyāsatti-tāratamya-ādi-bhedāt paurvāparyam / yathā 03210 janakatva-adhyāpakatva-aviśeṣe api pitaram āyāntaṃ dṛṣṭvā pitā me 03211 āgacchati na upādhyāya iti / so api bhavan niścayo asati bhrānti- 03212 kāraṇe bhavati / tasmān na abhūta ity eva sarva-ākāra-niścayaḥ / 03213 tatra api ca anyavyāvṛttir anyavyāvṛtta ity api / 03214 śabdāś ca niścayāś ca eva saṃketam anurundhate //59// 03215 tatra apy anyāpohe na vyāvṛttir anyā anya eva vyāvṛttas tad-vyāvṛtter 03216 nivartamānasya tad-bhāva-prasaṅgāt / tathā ca vyāvṛtter 03217 abhāvaḥ / tasmād yā eva vyāvṛttiḥ sa eva vyāvṛttaḥ / śabda- 03218 pratipatti-bhedas tu saṃketa-bhedāt / na vācya-bhedo asti / 03219 nanu ca vācya-viśeṣa-abhāvāt saṃketa-bhedo apy ayukto dvayor 03220 eka-abhidhānāt / tathā ca vyatirekiṇyā vibhakter ayogas tasyā 03221 bheda-āśrayatvāt / 03222 dvayor eka-abhidhāne api vibhaktir vyatirekiṇī / 03223 bhinnam artham iva anveti vācye leśa-viśeṣataḥ //60// 03224 na vai śabdānāṃ kācid viṣaya-svabhāva-āyattā vṛttir icchāto vṛtty- 03225 abhāva-prasaṅgāt / te yathā vyatirikte avyatirikte vā prayoktum 03226 iṣyante tathā niyuktās tam artham pratibandhena prakāśayanti / 03227 tena gaur gotvam ity eka-artha-abhidhāne api kasyacid 03228 viśeṣasya pratyāyana-arthaṃ kṛte saṃketa-bhede vyatirikta-arthā 03301 vibhaktir artha-antaram iva adarśayantī pratibhāty anartha-antare 03302 api tathā prayoga-darśana-abhyāsāt / na tāvatā sarvatra bhedaḥ / 03303 anyatra api puruṣa-icchā-vaśāt pravṛttasya pratibandha-abhāvāt / yathā 03304 ekaṃ kvacid eka-vacanena khyāpyate tad-aviśeṣe api gaurava- 03305 ādi-khyāpana-arthaṃ bahu-vacanena / prayojana-abhāvāt tu saṃketa- 03306 bhedo na syāt / tad apy asty eva / tathā hi / 03307 bheda-antara-pratikṣepa-apratikṣepau tayor dvayoḥ / 03308 saṃketa-bhedasya padaṃ jñātṛ-vāñcā-anurodhinaḥ //61// 03309 yadā ayaṃ pratipattā tad-anya-vyavaccheda-bhāva-anapekṣaḥ piṇḍa- 03310 viśeṣe aśva-vyavaccheda-mātraṃ jijñāsate tathā abhūta-jñāpana-arthaṃ 03311 tathā ākṛta-saṃketena śabdena prabodhyata anaśvatvam asya asti 03312 iti / yadā punar vyavaccheda-antara-anirākāṅkṣas taṃ jñātum icchati 03313 tadā aparityakta-vyavaccheda-antare tatra eva aśva-vyavacchede 03314 tathā aprakāśanāya prayuñjate anaśvo ayam iti / ata eva pūrvatra 03315 pratikṣipta-bheda-antaratvāc śabda-vṛtter na sāmānādhikaraṇyaṃ 03316 viśeṣaṇaviśeṣyabhāvo vā / gotvam asya śuklam iti / 03317 tan-mātra-viśeṣeṇa buddhes tad-āśraya-bhūtāyā ekatvena apratibhāsanāt / 03318 nirākāṅkṣatvāc ca / dvitīye tu bhavati / tathā saṃketa- 03319 anusāreṇa saṃhṛta-sakala-vyavaccheda-dharmair vibhāgavata ekasya 03320 iva sandarśanena pratibhāsanāt / vyavaccheda-antara-sākāṅkṣatvāc 03321 ca / 03322 bhedo ayam eva sarvatra dravya-bhāva-abhidhāyinoḥ / 03323 śabdayor na tayor vācye viśeṣas tena kaścana //62// 03401 tasmān na sarvatra dharma-dharmi-vācinoḥ śabdayor vācye arthe 03402 niścaya-pratyaya-viṣayatvena kaścid viśeṣaḥ / ekas tam eva pratyāyayan 03403 pratikṣipta-bheda-antaraḥ pratyāyayati / anyo pratikṣepeṇa 03404 ity ayaṃ viśeṣaḥ / 03405 jijñāpayiṣur arthaṃ taṃ taddhitena kṛtā api vā / 03406 anyena vā yadi brūyād bhedo na asti tato aparaḥ //63 / 03407 etāvantam eva ca bhedaṃ darśayaṃs taddhitena vā darśayet 03408 pācakatvam iti kṛtā api vā pāka ity anyena vā tathābhūta-jñāpanāya 03409 svayaṃ kṛtena samayena / na punas tathā abhidhāna-mātreṇa 03410 artha-antaram eva tad bhavati / tathābhūtasya eva jñāpanāya 03411 śabdasya kṛta-saṃketatvāt / nanu ca pācakatvam iti sambandha 03412 ucyate na pāka eva / na vai pākena anya eva kaścit pācako nāma abhidhīyate 03413 yādṛśo varṇyate / yat punar asya abhidheyaṃ tat kathitaṃ 03414 tad eva pācakatvena api ity alam apratiṣṭhair mithyā-vikalpaiḥ / 03415 yathā ca na artha-antara-bhūtā kriyā asti tat-samavāyo vā tat 03416 pratyāyayiṣyāmaḥ / 03417 tena anyāpoha-viṣaye tadvat pakṣa-upavarṇanam / 03418 pratyākhyātaṃ pṛthaktve hi syād doṣo jāti-tadvatoḥ //64// 03419 yad āhuḥ / anyāpohe api śabda-arthe tad-viśiṣṭasya abhidhānāt tadvat- 03420 pakṣa-uditaḥ sarvaḥ prasaṅgaḥ samāna iti tad apy anena prativyūḍham / 03421 tatra hy artha-antaram upādāya anyatra vartamāno dhvanir 03422 asvātantrya-ādi-doṣair upadrūyate / na ca artha-antaram anyasmād 03423 vyāvṛttir vyāvṛttād dvayor eka-abhidhānād ity uktam / katham 03424 idānīm ekasya vyāvṛttasya anya-ananugamād anyavyāvṛttiḥ 03425 sāmānyam / tad-buddhau tathā pratibhāsanāt / na vai kiṃcit 03426 sāmānyaṃ nāma asti / śabda-āśrayā buddhir anādi-vāsanā-sāmarthyād 03427 asaṃsṛṣṭān api dharmān saṃsṛjantī jāyate / tasyāḥ pratibhāsa- 03501 vaśena sāmānyaṃ sāmānādhikaraṇyaṃ ca vyavasthāpyate 03502 asad-artho api / arthānāṃ saṃsarga-bheda-abhāvāt / tasya sarvasya 03503 tat-kāryakāraṇatayā anyebhyo bhidyamānā arthāḥ samāśrayo 03504 dhvaniś ca aniṣṭa-parihāreṇa pravartayati ity anyāpoha-viṣaya uktaḥ / 03505 tatra anapekṣita-bāhya-tattvo buddhi-pratibhāsa-vaśād eko aneka- 03506 vyāvṛttaḥ śabdair viṣayīkriyate tad-anubhava-āhita-vāsanā-prabodha- 03507 janmabhir vikalpair adhyavasita-tad-bhāva-arthaiḥ / tatra eva 03508 ca ayaṃ dharma-dharmi-vyavahāraḥ parasparaṃ tattvānyatvābhyām 03509 avācyaḥ pratanyate / na hy anyo dharmo dharmiṇo anartha- 03510 antara-abhidhānāt na api sa eva / tad-vācinām iva dharma-vācinām 03511 api vyavaccheda-antara-ākṣepa-prasaṅgāt / tathā ca iṣṭa-pratyāyanāt 03512 saṃketa-bheda-akaraṇam iti / etac śabda-arthe avācyatvaṃ 03513 dharma-dharmiṇoḥ / vastuni tu svalakṣaṇe sāmānyalakṣaṇam avācyam 03514 abhāvāt / nanu ca dharma-dharmiṇor abhede bhede vā 03515 dṛṣṭāḥ ṣaṣṭhy-ādi-vibhaktayo dharma-bahutvāt tatra dṛṣṭo vacana- 03516 bhedaś ca dharmiṇi na syāt / uktam atra śabdānāṃ svātantrya- 03517 abhāvād iti / api ca / 03518 yeṣāṃ vastu-vaśā vāco na vivakṣā-parāśrayāḥ / 03519 ṣaṣṭhī-vacana-bheda-ādi-codyaṃ tān prati yuktimat //65// 03520 yadi nāma ete śabdāḥ puruṣaiḥ kvacit praṇinīṣitā api na śakyante 03601 praṇetuṃ vastu-pratibandhād dhūma-ādi-vat / tadā ayam upālambhaḥ 03602 syāt kathaṃ ṣaṣṭhy-ādaya iti / yadā punaḥ / 03603 yad yathā vācakatvena vaktṛbhir viniyamyate / 03604 anapekṣita-bāhya-arthaṃ tat tathā vācakaṃ vacaḥ //66// 03605 na hi vyatireke ṣaṣṭhī bāhulye jas-ādaya ity etad api puruṣa-abhiprāya- 03606 nirapekṣaṃ vastu-saṃnidhi-mātreṇa svayaṃ pravṛttam / te 03607 tu tatra tathā prayuñjata iti tatas tathā pratipattir bhavati / 03608 evam anyatra api kathaṃcit taiḥ prayuktās tathā eva pratīti-hetavo 03609 bhavanti / tatra vācyeṣu puruṣa-āyatta-vṛttīnāṃ śabdānām avastu- 03610 sandarśināṃ yathā abhyāsaṃ vikalpa-prabodha-hetūnāṃ pravṛtti-cintā 03611 tad-vaśād vastu-vyavasthāpanaṃ ca kevalaṃ jāḍya- 03612 khyāpanam / tathākṛta-vyavasthāḥ śabdā dharma-dharmy-ādiṣu na 03613 punar vyatireka-vastu-bhedād iti kuta etat / tathā vyavahāra- ayogāt / 03614 na hi dharma-dharmiṇor bhede tattva-rūpatve vā sāmānya- 03615 tat-sambandha-sāmānādhikaraṇya-viśeṣaṇaviśeṣyabhāvā yujyante 03616 śabdānāṃ vā yathā-avastu-vṛttāv iti vakṣyāmaḥ / yaś ca ayaṃ sarvatra 03617 vastu-kṛtam eva śabda-pravṛtti-bhedam icchati tasya 03618 dārāḥ ṣaṇṇagarī ity ādau bheda-abheda-vyavasthiteḥ / 03619 khasya svabhāvaḥ khatvaṃ ca ity atra vā kiṃ nibandhanam //67 // 03621 yadā ekā api strī dārā ekam api sikatā-dravyaṃ sikatā iti vyavahāras 03622 tatra kiṃ bāhulyaṃ yena evaṃ bhavati / śakti-bheda iti cet / 03623 sarvatra utsannam idānīṃ eka-vacanam eka-śakter abhāvāt / yatnaś 03624 ca vyarthaḥ / vastv-abhedād anyatra eka-vacanam iti cet / 03625 iha apy astu / tad ayaṃ nirvastuko niyamaḥ kriyamāṇaḥ svātantryam 03626 icchāyāḥ śabda-prayoge khyāpayati / ṣaṇṇagarī iti ca 03627 kathaṃ bahuṣv eka-vacanam / na hi nagarāṇy eva kiṃcit / 03701 kutas teṣām samāhāraḥ / prāsāda-puruṣa-ādīnāṃ vijātīyānām 03702 anārambhāt kutas tat-samudāyo dravyam / asaṃyogāś ca / 03703 na saṃyogaḥ / prāsādasya svayaṃ saṃyoga-ātmakasya pareṇa asaṃyogāc 03704 ca / tata eva saṃkhyā-abhāvaḥ / tat-saṃyoga-puruṣa-viśiṣṭā 03705 sattā nagaram iti cet / kim asyā niratiśayāyā viśeṣaṇam / 03706 sattāyāś ca ekatvāt / nagara-bahutve api nagarāṇi iti bahu-vacanaṃ 03707 na syāt / dvayasya paraspara-sahitatā iti cet / anupakārya-upakārakaḥ 03708 kaḥ sahāyībhāvaḥ / puruṣa-saṃyoga-sattānāṃ ca bahutvān 03709 nagaram iti katham eka-vacanam / tathābhūtānāṃ kvacid 03710 arthe abhinnā śaktir asti sā nimittam iti cet / na / śakter vastu- 03711 rūpa-avyatirekāt / vyatireke vā anupakāryasya pāratantrya-ayogāt / 03712 upakāre vā śakty-upakāriṇyā api śakter vyatireka ity anavasthiter 03713 apratipattiḥ / tad-avyatireke vā ādyāyām api prasaṅga iti yat 03714 kiṃcid etat / khasya svabhāvaḥ khatvam iti vyatireka-āśrayā 03715 ṣaṣṭhī na syāt / na hi tatra sāmānyam asti na api vibhutva-ādayo 03716 guṇās tathā ucyante / artha-antarasya tat-svabhāvatva-ayogāt / teṣāṃ 03717 ca niḥsvabhāvatva-prasaṅgāt / tasya apy artha-antara-svabhāvatve 03718 atiprasaṅgaḥ / tathā ca apratipattiḥ / evaṃ ṣaṭ-padārtha-varga-ādayo 03719 api vācyāḥ / na hi tatra sāmānyaṃ saṃkhyā saṃyogo vā sambhavati / 03720 katham idānīm asaty atiśaye khasya svabhāva iti na tu 03721 kham ity eva / khasya artha-antara-sādhāraṇa-rūpa-aparāmarśena kha- 03722 śabda-pravṛtti-nibandhanaṃ rūpaṃ tathā jijñāsāyām evam ucyate / 03723 nanu sarvato vyāvṛttasya rūpasya abhidhānaṃ na sambhavati / 03724 na vai tad eva rūpaṃ buddhau samarpyate / anatīndriyatva- 03725 prasaṅgāt / kevalam ayaṃ tathābhūtaṃ pratyāyayiṣyāmi iti śabdena 03726 śrotary asaṃsṛṣṭa-tat-svabhāvaṃ vikalpa-pratibimbam arpayati / 03727 yad āha / adṛṣṭa-arthe artha-vikalpa-mātram iti / na evaṃ 03801 pratipādya-pratipādakābhyāṃ svalakṣaṇaṃ pratipannaṃ pratipāditaṃ 03802 vā bhavati / svarga-ādi-śravaṇe api tad-anubhāvinām iva 03803 pratibhāsa-abheda-prasaṅgāt / tasmād ayam apratipadyamāno api 03804 bhāva-svabhāvaṃ tathābhūta eva vikalpa-pratibimbe tad-adhyavasāyī 03805 saṃtuṣyati / tathābhūtatvād eva śabda-artha-pratipattes 03806 tena etad evam ucyate śabdaḥ svarūpam āha iti / na punaḥ svarūpa- 03807 pratibhāsasya eva vijñānasya jananāt / kathaṃ tarhi idānīm ekānta- 03808 vyāvṛtta-rūpeṣu bhāveṣu sāmānyaṃ nāma / teṣām asaṃsargād 03809 anyasya ca abhāvāt / uktaṃ yādṛśaṃ sāmānyam asaṃsṛṣṭānām 03810 eka-asaṃsargas tad-vyatirekiṇāṃ samānatā iti / api ca / 03811 pararūpaṃ svarūpeṇa yayā saṃvriyate dhiyā// 03812 eka-artha-pratibhāsinyā bhāvān āśritya bhedinaḥ //68 // 03813 tayā saṃvṛta-nānā-arthāḥ saṃvṛtyā bhedinaḥ svayam / 03814 abhedina iva ābhānti bhāvā rūpeṇa kenacit //69// 03815 tasyā abhiprāya-vaśāt sāmānyaṃ sat prakīrtitam / 03816 tad asat paramārthena yathā saṃkalpitaṃ tayā //70// 03817 buddhiḥ khalu tad-anya-vyatirekiṇaḥ padārthān āśritya utpadyamānā 03818 vikalpikā sva-vāsanā-prakṛtiṃ anuvidadhatī bhinnam eṣāṃ 03819 rūpaṃ tirodhāya pratibhāsam abhinnam ātmīyam adhyasya 03820 tān saṃsṛjantī sandarśayati / sā ca eka-sādhyasādhanatayā anya- 03821 vivekināṃ bhāvānāṃ tad-vikalpa-vāsanāyāś ca prakṛtir yad evam 03822 eṣā pratibhāti tad-udbhavā / sā ca saṃvṛtiḥ saṃvriyate anayā 03823 svarūpeṇa pararūpam iti / te ca tayā saṃvṛta-bhedāḥ svayaṃ 03824 bhedino apy abhedina iva kenacid rūpeṇa pratibhānti / tad eṣāṃ 03825 buddhi-pratibhāsam anurundhānaiḥ buddhi-parivartinām eva bhāvānām 03826 ākāra-viśeṣa-parigrahād bahir iva parisphuratāṃ sāmānyam 03901 ity ucyate / katham idānīm anyāpohaḥ sāmānyaṃ / sa eva khalv 03902 anyāpohas / tam eva gṛhṇatī sā prakṛti-vibhramād vikalpānāṃ 03903 vastu-grāhiṇī iva pratibhāti / sā hi tad-anya-vivekiṣv eva bhāveṣu 03904 bhavantī viveka-viṣayā iti gamyate / nanu bāhyā vivekino na ca 03905 teṣu vikalpa-pravṛttir iti kathaṃ teṣu bhavati / vyākhyātāraḥ 03906 khalv evaṃ vivecayanti na vyavahartāraḥ / te tu sva-ālambanam 03907 eva arthakriyā-yogyaṃ manyamānā dṛśya-vikalpyāv arthāv ekīkṛtya 03908 pravartante / tad-abhiprāya-vaśād evam ucyate / tat-kāritayā 03909 atat-kāribhyo bhinnāṃs tathā śabdena pratipādayanti iti / pratibhāsa-bheda-ādibhyas 03910 tu tattva-cintakā na abhedam anumanyante / 03911 yadi pratipattṛ-abhiprāyo anuvidhīyate anyāpoho api sāmānyaṃ 03912 mā bhūt na hy evaṃ pratipattir iti / na vai kevalam 03913 evam apratipattiḥ / vyakti-vyatirikta-avyatirikta-eka-nitya-vyāpita-ādy- 03914 ākārair api na eva pratipattiḥ / kevalam abhinna-ākārā buddhir 03915 utpadyate / tasyāḥ ka āśraya ity anyāpoha ucyate / tasya vastuṣu 03916 bhāvāt / avirodhāt / vyavahārasya ca śabda-āśrayasya tathā- 03917 darśanāt / na punar vastu-bhūtaṃ kiṃcit sāmānyaṃ nāma asti 03918 yathā iyaṃ buddhiḥ pratibhāti / yasmāt / 03919 vyaktayo na anuyanty anyad anuyāyi na bhāsate // 03920 na hi imā vyaktayaḥ parasparam anvāviśanti / bheda-abhāve na sāmānyasya 03921 eva abhāva-prasaṅgāt / anyac ca na tābhyo vyatiriktaṃ 03922 kiṃcit tathā buddhau pratibhāty apratibhāsamānaṃ ca katham 03923 ātmanā anyaṃ grāhayed vyapadeśayed vā / na ca taiḥ sambaddham 03924 ekam ity eva sāmānyaṃ bhavaty atiprasaṅgād ity uktam / 03925 abhinna-abhidhāna-pratyaya-nimittam ekaṃ sāmānyaṃ na sarvam 03926 iti cet / katham anyato anyatra pratyaya-vṛttiḥ / tat-sambandhāt / 03927 saṃkhyā-kārya-dravya-ādiṣv api prasaṅgaḥ asāmānya -ātmakatvān 03928 na iti cet / nanu sa eva ayaṃ vicāryate / ko ayaṃ sāmānya-ātmā 03929 iti / tatra sati sambandhe pratyaya-vṛttis tataḥ sāmānyam ity 03930 atra ucyate / aneka-sambandhebhyaḥ kārya-dravya-ādibhyo nimitta- 04001 sambhavāt pratyaya-vṛttis tataś ca sāmānya-ātmatā / anyathā anyatra 04002 api mā bhūt / viśeṣa-abhāvāt / tathā ca dravya-guṇa-sāmānyānāṃ 04003 rūpa-saṃkara iti / evaṃ tarhi buddher eva pratibhāso jñāna-rūpatvāt 04004 san eva sāmānyam / tan na / yasmāt 04005 jñānād avyatiriktaṃ ca katham artha-antaraṃ vrajet / 71// 04006 jñānasya rūpaṃ katham arthānāṃ sāmānyam / tasya teṣv abhāvāt / 04007 tad-bhāva-adhyavasāyāt tathā-bhrāntyā vyavahāra iti cet / tatra 04008 tathā-jñāna-utpatteḥ kiṃ nibandhanam anāśrayasya ca utpattau sarvatra 04009 syāt / athavā jñānād avyatiriktam ekasmāt katham anyasya 04010 punar jñānasya rūpaṃ syāt vyakty-antara-bhāvinaḥ / ta taś ca 04011 jñāna-antaraṃ vyakty-antaraṃ vā avyāpnuvat kathaṃ sāmānyaṃ 04012 syāt / 04013 tasmān mithyā-vikalpo ayaṃ artheṣv ekātmatā-grahaḥ / 04014 na hy arthā vyatiriktena avyatiriktena vā kenacid ātmanā samānāḥ 04015 tathā eṣāṃ grahaṇaṃ mithyā-vikalpa eva / 04016 itaretara-bhedo asya bījaṃ saṃjñā yad-arthikā //72// 04017 yasya pratyāyana-arthaṃ saṃketaḥ kriyate abhinna-sādhyān bhāvān 04018 atat-sādhyebhyo bhedena jñātvā tat-parihāreṇa pravarteta iti so 04019 ayam itaretara-bhedas tasya ekātmatā-pratibhāsino mithyā-vikalpasya 04020 bījaṃ / tam eva gṛhṇan eṣa vikalpaḥ sva-vāsanā-prakṛter evaṃ 04021 pratibhāti / kathaṃ punar bhinnānām abhinnaṃ kāryaṃ yena 04022 tad-anyebhyo bhedād abheda ity ucyate / prakṛtir eṣā bhavānāṃ 04023 yad 04024 eka-pratyavamarśa-artha-jñāna-ādy-eka-artha-sādhane / 04025 bhede api niyatāḥ kecit svabhāvena indriya-ādi-vat //73// 04101 yathā indriya-viṣaya-āloka-manaskārā ātmā indriya-mano artha-tat-saṃnikarṣā 04102 vā asaty api tad-bhāva-niyate sāmānye rūpa-vijñānam ekaṃ 04103 janayanti evaṃ śiṃśapā-ādayo api bhedāḥ paraspara-ananvaye api 04104 prakṛtyā eva ekaṃ eka-ākāraṃ pratyabhijñānaṃ janayanti anyāṃ vā 04105 yathā-pratyayaṃ dahana-gṛha-ādikāṃ kāṣṭha-sādhyām arthakriyām 04106 na tu bheda-aviśeṣe api jala-ādayaḥ śrotṛ-ādi-vad rūpa-ādi-jñāne / 04107 jvara-ādi-śamane kāścit saha pratyekam eva vā / 04108 dṛṣṭā yathā vā oṣadhayo nānātve api na ca aparāḥ //74// 04109 yathā vā guḍūcī-vyakty-ādayaḥ saha pratyekaṃ vā jvara-ādi-śamana- 04110 lakṣaṇam ekaṃ kāryaṃ kurvanti / na ca tatra sāmānyam apekṣante / 04111 bhede api tat-prakṛtitvāt / na tad-aviśeṣe api dadhi-trapusā-ādayaḥ / 04112 syād etat sāmānyam eva kiṃcit tāsu tathābhūtāsu 04113 vidyate tata eva tad ekaṃ kāryam iti / tad ayuktam / 04114 aviśeṣān / 04115 sāmānyasya 04116 na sāmānyam / 04117 tat-kārya-kṛt / tasya api 04118 aviśeṣa-prasaṅgataḥ / 04119 tāsāṃ kṣetra-ādi-bhede api / 04120 yadi hi sāmānyāj jvara-ādi-śamanaṃ kāryaṃ syāt / tasya aviśeṣād 04121 vyaktīnāṃ kṣetra-ādi-bhede api cira-śīghra-praśamana-ādayo viśeṣā 04122 guṇa-tāratamyaṃ ca na syāt / viśeṣe vā sāmānyasya svabhāva- 04123 bhedāt svarūpa-hānam / 04124 dhrauvyāc ca / 04125 sāmānyasya 04201 anupakārataḥ //75// 04202 yadi hy upakuryād anādheyaviśeṣasya ananya-apekṣaṇāt sakṛt sarvaṃ 04203 sva-kāryaṃ janayet / na vā taj-janana-svabhāvam / vyaktayas 04204 tu kāla-deśa-saṃskāra-vaśena viśiṣṭa-utpattayo viśeṣa-vat kāryaṃ 04205 kuryur ity avirodhaḥ / tadvad arthā api kecit svabhāva-bhede api 04206 eka-pratyabhijñāna-ādikām arthakriyāṃ kurvantas tad-akāribhyo 04207 bhedād abhinnā ity ucyante ekena vā aneko janito ataj-janyebhyo 04208 bhedāt / kiṃ punar anena bheda-lakṣaṇena sāmānyena svalakṣaṇaṃ 04209 samānam iti pratyeyam atha anyad eva / kiṃ ca ataḥ / yadi 04210 svalakṣaṇaṃ kathaṃ vikalpasya viṣayaḥ / anyato vā katham 04211 arthakriyā / svalakṣaṇe ca anityatva-ādi-pratīter atādrūpyam teṣāṃ 04212 ca avastu-dharmatā / na eṣa doṣaḥ / jñāna-pratibhāsiny-arthe sāmānya- 04213 sāmānādhikaraṇya-dharma-dharmi-vyavahārāḥ / yad etaj jñānaṃ 04214 vastu-svabhāva-grāhiṇa-anubhavena āhitāṃ vāsanām āśritya 04215 vikalpakam utpadyate atad-viṣayam api tad-viṣayam iva tad-anubhava- 04216 āhita-vāsanā-prabhava-prakṛter adhyavasita-tad-bhāva-svarūpam 04217 abhinna-kārya-padārtha-prasūter abhinna-artha-grāhī iva tad-anya-bheda- 04218 paramārtha-samāna-ākāram tatra yo artha-ākāraḥ pratibhāti bāhya 04219 iva eka iva anarthakriyākāry api tat-kārī iva vyavahāriṇāṃ tathā adhyavasāya 04220 pravṛtteḥ anyathā pravṛtty-ayogāt tad arthakriyākāritayā 04221 pratibhāsanāt tad-akāribhyo bhinnam iva na ca tat 04222 tattvaṃ parīkṣā-anaṅgatvād iti pratipādayiṣyāmaḥ / te arthā buddhi- 04223 niveśinas tena samānā iti gṛhyante kutaścid vyāvṛttyā pratibhāsanāt 04224 na svalakṣaṇam tatra apratibhāsanāt / ta eva ca kutaścid 04225 vyāvṛttāḥ punar anyato api vyāvṛttimanto abhinnāś ca pratibhānti 04226 iti / svayaṃ asatām api tathā buddhyā upadarśanān 04301 mithyā-artha eva sāmānya-sāmānādhikaraṇya-vyavahāraḥ kriyate / 04302 sarvaś ca ayaṃ svalakṣaṇānām eva darśana-āhita-vāsanākṛto viplava 04303 iti tat-pratibaddha-janmanāṃ vikalpānām atat-pratibhāsitve api 04304 vastuny avisaṃvādo maṇi-prabhāyām iva maṇi-bhrānteḥ na anyeṣām 04305 tad-bheda-prabhave saty api yathā adṛṣṭa-viśeṣa-anusaraṇaṃ parityajya 04306 kiṃcit sāmānya-grahaṇena viśeṣa-antara-samāropād dīpa- 04307 prabhāyām iva maṇi-buddheḥ / tena na vikalpa-viṣayeṣv artheṣv 04308 arthakriyākāritvam / na api svalakṣaṇasya anityatva-ādy-abhāvaḥ / yasmān 04309 na anityatvaṃ nāma kiṃcid anyac calād vastunaḥ / kṣaṇa- 04310 pratyupasthāna-dharmatayā tasya tathābhūtasya grahaṇād etad 04311 evaṃ bhavaty anityo ayam anityatvam asya iti vā / tad-dharmatām 04312 eva avataranto vikalpā nānā-eka-dharma-vyatirekān sandarśayanti / 04313 na ca te nirāśrayās tad-bheda-darśana-āśrayatvāt / na avastu- 04314 dharmatā tat-svabhāvasya eva tathā khyāteḥ / vastunas tu 04315 nānā-eka-vyatireka-graho vibhramaḥ syāt / tasya eka-aneka-kārya-kāriṇas 04316 tathābhāva-jijñāsāsu tathābhāva-khyāpanāya tathākṛta-sthititvāt / 04317 na vastu-bhedāt / tasya ekasya anekatva-ayogāt / anekasya ca 04318 ekatva-ayogāt / vyatiriktasya ca niṣedhāt / teṣāṃ prakṛti-bhedād 04319 yathā-vastu śabda-artha-abhyupagame sāmānādhikaraṇya-ayogāt / tad- 04320 upādher ekasya dvābhyām abhidhānād adoṣa iti cet / anupakāriṇi 04321 pāratantrya-ayogād anupādhiḥ / pāratantrye ca janyajanaka bhāvāt 04322 saha anavasthiter dvayor anabhidhānam / ekasya buddhyā 04323 adhyāhāre na vastu-viṣayaḥ śabdaḥ syāt / buddhi-pratibhāsa- 04324 viṣayatve ca sarvaṃ tathā eva astu / tathā bhinna-upādhim ata ekasya 04325 grahaṇe apratibhāsanāt / upakārya-upakāriṇor apy upādhi-tadvatoḥ 04326 saha avasthānād adoṣa iti cet / na / niṣpannasya pāratantrya-abhāvād 04327 anupādhitvam / na aniṣpannasya svarūpa-asiddheḥ / sarvathā asat 04328 pāratantryam iti kalpanā-āropitaṃ kṛtvā vyavahāre sarvathā 04329 sa eva kiṃ na buddhir anuvidhīyate / eka-śabda-pramāṇena viṣayīkaraṇe 04330 vastu-balād aśeṣa-ākṣepāt tad-anya-vaiyarthyaṃ ca na syāt / 04401 buddhi-pratibhāsasya nirvastukatvāt vastu-sāmarthya-abhāvinām 04402 doṣāṇām aprasaṅgaḥ / tad abhinnam eka-ākāra-viṣayīkaraṇe apy aniścita- 04403 anya-ākāram ākāra-antara-sākāṅkṣa-buddhi-grāhyaṃ bhinna-śabda-artha- 04404 upasaṃhāre apy abhinnaṃ buddhau pratibhāti iti sāmānya- viśeṣaṇaviśeṣyabhāva- 04405 sāmānādhikaraṇyāni yathā-pratīti na virudhyante 04406 dharma-dharmi-bhedo apy asya / aneka-artha-bheda-sambhave 04407 tad-eka-artha-bheda-vidhi-pratiṣedha-jijñāsāyāṃ tad eva vastu 04408 pratikṣipta-bheda-antareṇa dharma-śabdena saṃcodya buddhes tathā- 04409 pratibhāsanād vyatiriktaṃ dharmam iva aviśeṣeṇa aparam asya svabhāvaṃ 04410 dharmitayā vyavasthāpya pradarśyate / tāvatā ca aṃśena 04411 dharma-dharmiṇor bhedād bhedavatī iva buddhiḥ pratibhāti / na 04412 vastu-bhedāt / yathokta-doṣāt / tathābhūta-bheda-bāhulya-codanayā 04413 vacana-bhedaḥ sādhya-sādhana-bhedaś ca tat-svabhāva-samāśrayair 04414 dharma-pratibhāsa-bhedais tat-svabhāva-pratipattaye kriyata iti / 04415 tat-svabhāva-grahaṇāt yā dhīs tad-arthā iva apy anarthikā // 04416 vikalpikā atat-kārya-artha-bheda-niṣṭhā prajāyate //76// 04417 tasyāṃ yad rūpam ābhāti bāhyam ekam iva anyataḥ / 04418 vyāvṛttam iva nistattvaṃ parīkṣā-anaṅga-bhāvataḥ //77// 04419 arthā jñāna-niviṣṭās te yato vyāvṛtti-rūpiṇaḥ / 04420 tena abhinnā iva ābhānti vyāvṛttāḥ punar anyataḥ //78// 04421 ta eva teṣāṃ sāmānya-samāna-ādhāra-gocaraiḥ / 04422 jñāna-abhidhānair mithyā-artho vyavahāraḥ pratanyate //79// 04423 sa ca sarvaḥ padārthānām anyonya-abhāva-saṃśrayaḥ / 04424 tena anyāpoha-viṣayo vastu-lābhasya ca āśrayaḥ //80// 04425 yatra asti vastu-sambandho yathokta-anumitau yathā / 04426 na anyatra bhrānti-sāmye api dīpa-tejo maṇau yathā //81// 04427 tatra eka-kāryo aneko api tad-akārya-anyatā-āśrayaiḥ / 04501 ekatvena abhidhā-jñānair vyavahāraṃ pratāryate //82// 04502 tathā aneka-kṛd eko api tad-bhāva-paridīpane / 04503 atat-kārya-artha-bhedena nānā-dharma-pratīyate //83// 04504 yathā-pratīti-kathitaḥ śabda-artho asāv asann api / 04505 sāmānādhikaraṇyaṃ ca vastuny asya na sambhavaḥ //84// 04506 dharma-dharmi-vyavasthānaṃ bhedo abhedaś ca yādṛśaḥ / 04507 asamīkṣita-tattva-artho yathā loke pratīyate //85// 04508 taṃ tathā eva samāśritya sādhya-sādhana-saṃsthitiḥ / 04509 paramārtha-avatārāya vidvadbhir avakalpyate //86// 04510 saṃsṛjyante na bhidyate svato arthāḥ pāramārthikāḥ / 04511 rūpam ekam anekaṃ ca teṣu buddher upaplavaḥ //87// 04512 bhedas tato ayaṃ bauddhe arthe sāmānyaṃ bheda ity api / 04513 tasya eva ca anyavyāvṛttyā dharma-bhedaḥ prakalpyate //88// 04514 sādhya-sādhana-saṃkalpe vastu-darśana-hānitaḥ / 04515 bhedaḥ sāmānya-saṃsṛṣṭo grāhyo na atra svalakṣaṇam //89// 04516 samāna-bhinna-ādy-ākārair na tad grāhyaṃ kathaṃcana / 04517 bhedānāṃ bahu-bhedānāṃ tatra ekasminn ayogataḥ //90// 04518 tad-rūpaṃ sarvato bhinnaṃ tathā tat-pratipādikā / 04519 na śrutiḥ kalpanā vā asti sāmānyena eva vṛttitaḥ //91// 04520 iti saṃgrahaślokāḥ / kiṃ punaḥ kāraṇaṃ svalakṣaṇe śabdā na 04521 prayujyante / yasmāt / 04522 śabdāḥ saṃketitaṃ prāhur vyavahārāya sa smṛtaḥ / 04523 tadā svalakṣaṇaṃ na asti saṃketas tena tatra na //92 // 04524 na hi śabdā asaṃketitam arthaṃ prakāśayanti / saṃketaś ca 04525 vyavahāra-arthaṃ kriyate api nāma itaḥ śabdāt kṛta-saṃketād 04526 uttara-kālaṃ imam arthaṃ pratipadyeta iti / na ca prākkṛta-sambandhasya 04527 ekatra svalakṣaṇe śabdasya paścād prayogo yuktaḥ / 04528 tasya deśa-kāla-vyakti-bheda-anāskandhanāt / tasmān na svalakṣaṇe 04529 samayaḥ / sāmānyaṃ tarhi vyatiriktam avyatiriktaṃ vā vyāpi 04530 śabdair abhidhīyate / tan na vyavahāra-kāla-abhāva-doṣaḥ / na etad 04531 asti / yasmāt 04532 api pravarteta pumān vijñāya-arthakriyā-kṣamān// 04601 tat sādhanāya ity artheṣu saṃyojyante abhidhāyakāḥ //93// 04602 na khalu vai vyasanam eva etal lokasya yad ayam asaṃketayann 04603 aprayuñjāno vā śabdān duḥkham āsīta / kiṃ tarhi sarva eva asya avadheya 04604 ārambhaḥ phala-arthaḥ / niṣphala-ārambhasya upekṣanīyatvāt / 04605 tad ayaṃ śabdān api kvacin niyuñjānaḥ phalam eva kiṃcid 04606 īhituṃ yuktaḥ / tac ca sarvaṃ tyāga-āpti-lakṣaṇam iṣṭa-aniṣṭayoḥ / 04607 tena ayam iṣṭa-aniṣṭayoḥ sādhanam asādhanaṃ ca jñātvā tatra 04608 pravṛtti-nivṛttī kuryāṃ kārayeyaṃ vā iti śabdān niyuñjīta niyoge 04609 vā ādriyeta / anyathā apekṣaṇīyatvāt / 04610 tatra anarthakriyā-yogyā jātiḥ / 04611 na hi jātiḥ kvacid vāha-doha-upatiṣṭhate / na ca tādṛśaṃ prakaraṇam 04612 antareṇa loke śabda-prayogo vyavahāreṣu / vyakter aśakya- 04613 codanatvāl lakṣita-lakṣaṇa-arthaṃ jāti-codanā iti cet / aśabda-codite 04614 saty api sambandhe kathaṃ pravarteta / na hi kaścid daṇḍaṃ 04615 chindhi ity ukte daṇḍinaṃ chinatti / na apy asambhavād vyaktau pravṛttiḥ / 04616 evaṃ hy asambaddha-pralāpī syāt / na tato anyatra pravṛttir 04617 balīvarda-doha-codanā-vat / na ca artha-antara-codanena artha-antarasya lakṣaṇam / 04618 na hi sambandhe saty api daṇḍa-śabdād daṇḍini pratipattiḥ / 04619 aniyata-sambandhatvāt tatra na iti cet / tat tulyaṃ jātāv 04620 api / vyaktīnām apāye kevalāyā jāter avasthānāt / bhrātṛ-ādi- 04621 śabdās tu sambandhi-śabdatvād ākṣipeyuḥ param / na tathā 04622 gotva-ādi-śrutayaḥ sambandhi-vācinyaḥ / apeta-vyaktīnām api jātīnāṃ 04623 tac-śrutibhyo nityam anugamana-prasaṅgāt / sarvadā tat-sambandha- 04624 yogyatā-pratīter iṣṭam eva iti cet / sarvadā tarhi go-śabdād 04625 apravṛttiḥ / sahita-asahita-avasthayor viśeṣeṇa anākṣepāt / vyakti- 04626 sambandhinyā jāteś codanād adoṣa iti cet / sarvadā tarhi tad-viśeṣaṇatvena 04627 avasthitā vyaktir ākṣiptā eva iti tadvān abhidheyaḥ syāt / 04628 na ca jāti-vyaktyoḥ kaścit sambandho anyonyam ajanyajanakatvena 04629 anupakārāt / tato lakṣaṇam apy ayuktam / tasmān na jātau 04630 śabda-niveśanaṃ phala-abhāvāt / evaṃ tarhi / 04631 tadvān alaṃ 04701 arthakriyāsv iti tatra śabdo niyojyate / 04702 sa ca / 04703 sākṣān na yojyate kasmād / 04704 yadi vyaktau śabda-niveśanaṃ phala-vat / sa ca śabdaḥ kasmāt sākṣād 04705 vyaktiṣv eva na niyujyate / kiṃ tatra anyena vyavadhinā / 04706 ānantyāc ced idaṃ samam //94// 04707 syād etad ānantyād vyaktīnām aśakyaḥ śabdena sambandhaḥ 04708 kartum / evaṃ sati idam ānantyaṃ tadvaty api samānam / jātyā api 04709 hi vyaktasya eva vaktavyā ity akṛta-sambandhasya anabhidhānād 04710 avaśyaṃ tatra sambandhaḥ karaṇīyaḥ / sa ca na śakyate / 04711 tat-sambandhini karaṇāt tatra api kṛta eva iti cet / uktam 04712 atra sambandhe apy ekatra kṛtād anyatra apratītiḥ na ca sambandho 04713 asti iti / api ca / 04714 tat-kāriṇām atat-kāri-bheda-sāmye na kiṃ kṛtaḥ / 04715 yām arthakriyām adhikṛtya ayam artheṣu śabdān niyuṅkte tat- 04716 kāriṇām arthānām anyebhyo bhedāt tatra eva ca eṣām abhede kiṃ 04717 na śabdaḥ prayujyate / 04718 tadvad-doṣasya sāmyāc ced astu jātir alaṃ parā //95// 04719 syād etat anyavyāvṛtte api śabda-arthe vyāvṛtti-viśiṣṭasya tadvato 04720 abhidhānān na tadvat-pakṣād viśeṣaḥ / ko hy atra viśeṣo vyāvṛttir 04801 jātir vyāvṛttimān jātimān iti / astu nāma tadvad-doṣaḥ / jātir 04802 anyā mā bhūt / jātim api hy abhyupagacchatā avaśyaṃ bhāvānāṃ 04803 bhedo abhyupagantavyaḥ / tad-abhāve tasyā apy abhāva- 04804 prasaṅgāt sa ca ekasmād bhedas tad-anyeṣām abhedas tad-viśiṣṭeṣv 04805 artheṣu pratipattir astu / sarvathā doṣa-parihārasya kartum 04806 aśakyatvāt / artha-antara-abhyupagame prayojana-abhāvāt / tad- 04807 arthasya anyena sādhanāt / tad-abhyupagamasya ca avaśyaṃ bhāvitvāt / 04808 api ca / 04809 tad-anya-parihāreṇa pravarteta iti ca dhvaniḥ / 04810 ucyate tena tebhyo asya avyavacchede kathaṃ ca saḥ //96// 04811 śabdaṃ hy eṣa prayuñjāno artheṣv aniṣṭa-parihāreṇa pravarteta iti 04812 ca prayuṅkte / tatra anyatra ca pravṛtty-anujñāyāṃ tan- nāma-grahaṇa- 04813 vaiyarthyāt pravṛtti-nivṛtty-anujñāyāṃ ca eka-codanā anādarād 04814 avacanam eva syād anyavyāvṛtty-anabhidhāne / tasmād avaśyaṃ 04815 śabdena vyavacchedaś codanīyaḥ / sa ca abhinnas tad-anyeṣv 04816 iti jāti-dharmo apy asti / tan niyata-abhyupagamaṃ niyata-codanaṃ 04817 jāty-artha-prasādhanaṃ ca parityajya-artha-antara-kalpanaṃ kevalam 04818 anartha-nirbandha eva / yathā-kalpanam asya ayogāt / na vai vyavacchedo 04819 na kriyate / pravṛtti-viṣayaṃ tu kathayadbhir jātir uktā / 04820 vyavacchedo asti ced asya nanv etāvat prayojanam / 04821 śabdānām iti kiṃ tatra sāmānyena apareṇa vaḥ //97// 04822 nanu uktaṃ pravṛtti-viṣayaḥ pradarśyate iti / uktam idam / ayuktaṃ 04823 tu uktam / tathā hi na sā pravṛtti-yogyā iti niveditam etat / 04824 tad-dvāreṇa acodite pravṛttir api pratyuktā / tadvac-codane ca 04825 vyavadhānaṃ / jāti-tadvatoḥ pravṛtti-viṣayatve vyāvṛtti-tadvantau 04826 kiṃ na iṣyete / vyāvṛtter avastutvena asādhanatvāc cet / tat 04827 tulyaṃ jāteḥ / tadvataḥ sādhanād adoṣa iti cet / tulyaṃ tad vyāvṛttimataḥ / 04828 avastu-grāhī ca vyāvṛtti-vādināṃ śābdaḥ pratyayaḥ / 04901 sa vibhrama-vaśād akārake api kāraka-adhyavasāyī pravartayati / 04902 vastu-saṃvādas tu vastu-utpattyā tat-pratibandhe sati bhavati / 04903 anyathā na eva asti / vastu-utpatter abhrāntir iti cet / na / atat-pratibhāsinas 04904 tad-adhyavasāyāt / maṇi-prabhāyāṃ maṇi-bhrānti-darśanena 04905 vyabhicārāc ca / bhrānter avastu-saṃvāda iti cet / na / 04906 yathoktena eva vyabhicārāt / vitatha-pratibhāso hi bhrānti- lakṣaṇam / 04907 tan-nāntarīyakatayā tu saṃvādo na pratibhāsa-apekṣī / vastuni 04908 tu yathābhāvam arpita-cetasaḥ pravṛttau grāhyasya sāmānyasya 04909 anarthakriyā-yogyatvād apravṛttiḥ / anyatra ca pravṛttāv 04910 atiprasaṅgaḥ / tadvad-grahaṇe ca sāmānya-vaiyarthya-ādayaḥ proktāḥ / 04911 jāti-grahaṇe api sambandhāc śliṣṭa-ābhāsā buddhiḥ pravartayati 04912 iti cet / tadā na jātir na tadvān ekasya api svabhāva-sthiter 04913 agrahaṇād iti para-vāda eva āśritaḥ syāt / evaṃ tarhy anvayinaḥ 04914 kasyacid arthasya abhāvāt prakṛti-bhinneṣv artheṣu tad eva idam iti 04915 pratyabhijñānaṃ na syāt / na eṣa doṣaḥ / yasmāt / 04916 jñāna-ādy-arthakriyāṃ tāṃ tāṃ dṛṣṭvā bhede api kurvataḥ / 04917 arthāṃs tad-anya-viśleṣa-viṣayair dhvanibhiḥ saha //98// 04918 saṃyojya pratyabhijñānaṃ kuryād apy anya-darśane / 04919 uktam etat bhede api bhāvās tulya-arthakriyākāriṇaś cakṣur-ādi-vad 04920 iti / tām ekām jñāna-ādikām arthakriyāṃ teṣu paśyato vastu-dharmatayā 04921 eva anyebhyo bhidyamānā bhāvās tad-vyāvṛtti-viṣaya-dhvani- 04922 saṃsṛṣṭaṃ tad eva idam iti sva-anubhava-vāsanā-prabodhena saṃsṛṣṭa- 04923 bhedaṃ mithyā-pratyayaṃ janayanti / anyathā na bheda- 04924 saṃsargavatī buddhiḥ syāt / yathā daṇḍiṣu / na hi tatra eka-daṇḍa- 04925 yoge apy anyatra sa eva ayam iti bhavati / kiṃ tarhi / tad iha iti / 04926 na ca evaṃ pratyabhijñānam / kiṃ tarhi / tad eva idam iti / tan na 04927 tad ekaṃ anekatra paśyato api bheda-saṃsarga-vad yuktam / vibhrama- 05001 balāt tu tathā jñāne na virodhaḥ / nimitta-abhāvād vibhramo 05002 ayukta iti cet / ta eva bhāvas tad-eka-artha-kāriṇo anubhava- dvāreṇa 05003 prakṛtyā vibhrama-phalāyā vikalpa-vāsanāyā hetutvān nimittam / 05004 marīcika-ādiṣv api hi jala-ādi-bhrāntes tāv eka-abhinna -ākāra-parāmarśa- 05005 pratyaya-nimitta-anubhava-jananau bhāvau kāraṇaṃ bhinnāv 05006 api / na hi tatra anyad eva kiṃcit sāmānyam asti yat tathā 05007 pratīyeta / sattve vā sad-artha-grāhiṇī buddhir bhrāntir na syāt / 05008 abhūta-ākāra-samāropād bhrāntir iti cet / na tarhi sā tat-sāmānya- 05009 grāhiṇī / yam eva khalv ākāram iyam āropayati sa eva asyā 05010 viṣaya iti / aviṣayīkṛtasya aśakya-samāropāt / ākāra-antara-vat / sa 05011 ca tatra na asti ity asāmānyaṃ / sati sāmānya-grahaṇe tad-āropo 05012 na anyathā atiprasaṅgād iti cet / saty eka-kārya-kāri-grahaṇa iti 05013 kiṃ na iṣyate / avaśyaṃ ca icchatā api sāmānyaṃ vyaktīnām eka- 05014 kārya-janana-śaktir eṣṭavyā / tatas ta eva anyebhyo bhidyamānās 05015 tādṛśaṃ pratyayaṃ janayanti iti kim atra sāmānyena / yathābhāvam 05016 eva asaṃsṛṣṭa-bhedaṃ kiṃ na pratyeti iti cet / aśaktir eṣā 05017 vikalpānām avidyā-prabhavād / na vai bāhya-apekṣā eva bhrāntayo 05018 bhavanti / kiṃ tu viplavād āntarād api keśa-ādi-vibhrama-vat / avidyā- 05019 udbhavād viplavatve cakṣurvijñāna-ādiṣv api prasaṅgaḥ / na / 05020 tasyā vikalpa-lakṣaṇatvāt / vikalpa eva hy avidyā / sā svabhāvena 05101 eva viparyasyati / na evam indriya-jñānāni vikalpakāni / na 05102 vā teṣv apy eṣa doṣo advayānāṃ dvaya-nirbhāsād iti vakṣyāmaḥ / 05103 sarveṣāṃ viplave api pramāṇa-tad-ābhāsa-vyavasthā ā āśrayaparāvṛtter 05104 arthakriyā-yogya-abhimata-saṃvādanāt / mithyātve api 05105 praśama-anukūlatvān mātṛ-saṃjñā-ādi-vat / marīcikāyāṃ jala-jñānasya anyasya 05106 ca bhinna-bhāva-utpatter vibhramasya ca aviśeṣe apy abhimata- 05107 arthakriyā-yogya-ayogya-utpatter artha-saṃvādā itarau / ayogyāt / 05108 katham utpattir iti cet / vikalpānām artha-pratibandha-niyama-abhāvāt / 05109 na hi vikalpā yathārtham eva jāyante / sati marīcika-adarśane 05110 jala-bhrāntir iti tad-udbhavā ity ucyate na tu yathā-svabhāvam 05111 ajala-vivekina-arthena svabhāva-anukāra-pratyarpaṇena jananāt / 05112 sā tu viśeṣa-lakṣaṇa-apāṭavāt pratyaya-apekṣiṇā sva-vāsanā- 05113 prabodhena janyate / tasmād bhinna-bhāva-janmano / vikalpa-vibhramāt 05114 tad eva idam iti pratyabhijñānaṃ na vyatiriktasya sāmānyasya 05115 darśanāt na avyatiriktasya vyakti-vad ananvayāt / api 05116 ca / 05117 parasya api na sā buddhiḥ sāmānyād eva kevalāt //99// 05118 na hi paro api enāṃ buddhiṃ kevala-sāmānya-bhāvinīṃ vaktum 05119 arhati / 05120 nityaṃ tan-mātra-vijñāne vyakty-ajñāna-prasaṅgataḥ / 05121 yadi hi nityam anayā buddhyā sāmānyam eva gṛhyeta apratītā 05122 eva vyaktiḥ syād anena jñānena / 05123 tadā kadācit sambaddhasya agṛhītasya tadvataḥ //100// 05124 tadvattā aniścayo na syād vyavahāras tataḥ katham / 05125 yadā sāmānya-grāhiṇo vijñānasya na bheda ālambana-bhāvena upayujyate 05201 tadā na tau kadācid api śliṣṭau gṛhītāv iti idam asya 05202 sāmānyam ayaṃ vā tadvān iti na syāt / tathā ca tat-pratipattyā 05203 tadvati pratipattir na syād artha-antara-vat / 05204 eka-vastu-sahāyāś ced vyaktayo jñāna-kāraṇam //101// 05205 syād etad bhavanti vyaktayas tasya ālambana-bhāvena kāraṇaṃ na 05206 tu kevalāḥ / yadā punar āsām ekaṃ sahakāry asti tadā tat-sahitā 05207 gṛhyanta iti / 05208 tad ekaṃ vastu kiṃ tāsāṃ nānātvaṃ samapohati / 05209 nānātvāc ca eka-vijñāna-hetutā tāsu na iṣyate //102// 05210 kiṃ vai teṣāṃ bhedānāṃ tena ekena nānātvaṃ nirākriyate / 05211 nānātvaṃ hi teṣv eka-vijñāna-akāraṇatve kāraṇam ucyate / 05212 anekam api yady ekam apekṣya-abhinna-buddhi-kṛt / 05213 na brūmo anekam ekaṃ pratyayaṃ na janayati bhedād iti / 05214 na bhedo janana-virodhī / kiṃ tarhi / kaivalyam / tena ekena 05215 sahitā janayanty eva / evaṃ tarhi / 05216 tābhir vinā api pratyekaṃ kriyamāṇāṃ dhiyaṃ prati //103// 05217 tena ekena api sāmarthyaṃ tāsāṃ na ity agraho dhiyā / 05218 katham idānīṃ vyaktīnāṃ tatra jñāne sāmarthya-gatiḥ / pratyekaṃ 05219 tāsām abhāve api tad-bhāvāt / asati sāmānye abhāvād itarathā 05220 ca bhāvāt / na eṣa doṣaḥ / yathā nīla-ādiṣv eka-apāye api cakṣurvijñānaṃ 05221 bhavati iti / na samūhe api teṣām asāmarthyam / 05222 tathā iha api pratyekam eka-apāye api bhavati iti na sarvadā sāmarthyaṃ / 05223 viṣama upanyāsaḥ / tathā hi / 05301 nīla-āder netra-vijñāne pṛthak sāmarthya-darśanāt //104// 05302 śakti-siddhiḥ samūhe api na evaṃ vyakteḥ kathaṃcana / 05303 nīla-ādīnāṃ hi cakṣurvijñāne pratyekam api sāmarthyaṃ dṛṣṭam 05304 iti samūhe api śaktir aviruddhā / tathā na kadācid vyaktayaḥ 05305 sāmānya-nirapekṣā anvayi vijñānaṃ janayanti / tasmād asamarthā 05306 eva vyaktayas tatra iti na tena gṛhyeran / 05307 tāsām anyatama-apekṣaṃ tac cec śaktaṃ na kevalam //105// 05308 atha api syāt na vema-rahitaḥ kuvindaḥ paṭaṃ karoti praty ekam / 05309 vema-abhāve api kuvindaḥ karoti iti na tata eva paṭa-utpattiḥ / tathā 05310 na kevalam ekaika-vyakty-apāye vijñāna-utpattāv api sāmānyaṃ 05311 tad-hetuḥ / kiṃ tarhi / vyaktīnām ekāṃ kāṃcid apekṣya vijñānam 05312 utpādayati / evaṃ sati / 05313 tad ekam upakuryus tāḥ kathaṃ ekāṃ dhiyaṃ ca na / 05314 bhinnānāṃ hy arthānām eka-artha-upakriyā virodhinī iti sarvo ayam 05315 ārambhaḥ / tāś ced vyaktayo bhinnā apy ekaṃ sāmānyam upakurvanti 05316 kaḥ punar āsāṃ vijñānena aparādhaḥ kṛto yat tan na upakurvanti / 05317 kim antargaḍunā sāmānyena / yathā asambhinnānām 05318 apy eka-sāmānya-upakaraṇa-śaktiḥ evaṃ tad eva ekaṃ vijñānaṃ kurvantu / 05319 kiṃ ca / 05320 kāryaś ca tāsāṃ prāpto asau jananaṃ yad upakriyā //106// 05321 na hy anatiśayam ātmānam asya pūrvavad bibhrataḥ kaścid 05322 upakārako nāma / atiprasaṅgāt / artha-antara-janane api tasya 05323 kiṃ tena / tasya tad-āśrayatve anupakāriṇaḥ ko ayam āśrayāśrayibhāvaḥ / 05324 atiprasaṅgo vā / upakāre api tatra eva tat-pratibandha 05325 iti kim anyas tat-karaṇāt tad-upakārī / tad-apekṣasya āśrayasya 05326 tad-upayoge anupakāryatve kā iyam apekṣā nāma / tadutpatti-dharmā 05327 dharmā bhāvaḥ svabhāvapratibandhād apekṣate nāma anādheyātiśaya- 05401 ātmā parair apekṣate ca iti vyāhatam etat / tasmād yaḥ 05402 kaścit kasyacit kvacit pratibandhaḥ sa sarvo janyatāyām eva antarbhavati / 05403 parabhāva-utpādane tad-anupakārāt / akiṃcitkarasya 05404 ca anupakārāt / tasmād vyakty-upakṛtasya sāmānyasya vijñāna-janane 05405 janane vyaktam asya tat-kāryatā-anuyujyate / kevalasya sāmarthye 05406 api vyaktīnāṃ kvacid apy atra sāmarthya-asiddheḥ agrāhyatvaṃ / 05407 samarthā vyaktayo vijñāne pratibhāsanād iti cet / 05408 katham asiddha-upakārāṇāṃ pratibhāsa iti sa eva sāmānya-abhyupagame 05409 cintyate / yasmān na anupakārako viṣayo atiprasaṅgāt / 05410 na aviṣayasya vijñāne pratibhāsaḥ / anupakārakasya aviṣayatve 05411 atīta-anāgata-ādīnām aviṣayatvam asatām upakāra-asāmarthyād 05412 iti cet / bhavantu nāma tad-viṣayāṇi nirviṣayāṇi / nirviṣayatve 05413 api tad-anukārī pratibhāsas tad-rūpa-anubhava-āhita-vāsanā-utpatter 05414 ātmabhūta eva vijñānasya / bhāva-abhāva-anuvidhānāc ca sāmarthyaṃ 05415 na pratibhāsanāt / apratibhāsino api vyakti-vyatirekeṇa sāmānyasya 05416 bhāvāt / pratibhāsinām api keśa-ādi-viplavānām abhāvāt / 05417 abhinna-pratibhāsā dhīr na bhinneṣv iti cen matam / 05418 na brūmo anekam eka-kārya-kṛn na bhavati iti / kiṃ tarhi / na 05419 bhinneṣv artheṣv arpita-tad-ākārā buddhir abhinna-pratibhāsinī 05420 syāt / na vai sāmānya-grāhiṇīṣu svalakṣaṇa-pratibhāsaḥ tad-abhāve 05421 api tāsāṃ bhāvāt ākāra-antareṇa ca sva-jñāne pratibhāsanāt 05501 aneka-ākāra-ayogād ekasya atiprasaṅgāc ca / tasmān na iyaṃ bhinna-artha- 05502 grāhiṇy abhinnā pratibhāti tad-udbhavā / atat-pratibhāsiny 05503 apy adhyavasāya-vibhramād vyavahārayati lokam / sa tu 05504 tasyāṃ pratibhāsamāna ākāro na artheṣv asti / anyatra bhedād abhedinaḥ / 05505 sa ca arūpaḥ / tam eva eṣā gṛhṇatī tathā viplavata ity 05506 uktaṃ prāk / api ca / vastu-sāmānya-vādino api hi bhinnā eva vyaktayaḥ / 05507 kathaṃ tāsv abhinna-ākārā buddhir iti tulyaṃ codyam / 05508 na tulyaṃ tatra abhinnasya sāmānyasya sadbhāvāt / nanu tatra 05509 tasya ābhāsaḥ sato api na lakṣyate / sā hi varṇa-saṃsthāna-pratibhāsavatī 05510 vibhāvyate / na ca īdṛśaṃ sāmānyam / na ca tato vyatiriktaḥ 05511 kaścid abhinna ākāro asti / ākṛti-sāmānya-vādino api viśeṣa-vat 05512 tasya avyatirekād artha-antare avṛttir iti bhedān na abhinna-pratibhāso 05513 yujyate / athavā astu 05514 pratibhāso dhiyaṃ bhinnaḥ samānā iti tad-grahāt //107// 05515 na eva tāsv abhinnaḥ pratibhāso asti samānā iti grahāt / na hy 05516 ekasmin pratibhāse samānā iti yuktaṃ / kiṃ tarhi / tad eva iti / 05517 dvayasya grahaṇād adoṣa iti cet / tathā api tad iha iti syāt / na samāna 05518 iti / tad eva tāsāṃ sāmyam iti cet / katham anyonyasya 05519 sāmyam / tat-sambandhād iti cet / na / pratibaddhasya sambandha- 05520 ayogāt / atiprasaṅgāc ca / 05521 kathaṃ tā bhinna-dhī-grāhyāḥ samāś ced / 05601 nanu samānā iti grahaṇād eva āsv abhinna-pratibhāsaḥ / na vai 05602 tad-darśane bhinna-abhinnayoḥ pratibhāsanāt samānā iti pratītiḥ / 05603 kiṃ tarhi / 05604 eka-kāryatā / 05605 sādṛśyaṃ / 05606 na hi vayam artha-jñāne dvāv ākārau paśyāmaḥ / apaśyantaś ca 05607 katham artha-dvaya-kalpanena ātmānam eva vipralabhāmahe / eka- 05608 kāryās tu vyaktayaḥ kalpanā-viṣayatām upayāntyas tathā anayā 05609 vibhramān miśrīkriyanta ity anavadyam etat / 05610 nanu dhīḥ kāryaṃ tāsāṃ sā ca vibhidyate //108// 05611 pratibhāvaṃ / tadvat tat-pratibhāsino vijñānasya api bhedāt / katham 05612 eka-kāryāḥ / tad hi tāsāṃ kāryaṃ tac ca bhidyate / yad 05613 apy udaka-āharaṇa-ādikam ekaṃ ghaṭa-ādi-kāryaṃ tad api pratidravyaṃ 05614 bhedād bhidyata eva iti na ekaṃ bhedānāṃ kāryam asti / 05615 na eṣa doṣaḥ / yasmāt / 05616 eka-pratyavamarśasya hetutvād dhīr abhedinī / 05617 eka-dhī-hetu-bhāvena vyaktīnām apy abhinnatā //109// 05618 niveditam etad yathā na bhāvānāṃ svabhāva-saṃsargo asti iti / 05619 tatra saṃsṛṣṭa-ākārā buddhir bhrāntir eva / tāṃ tu bhedinaḥ 05620 padārthāḥ krameṇa vikalpa-hetavo bhavanto janayanti svabhāvata 05621 iti ca / sa tv eṣām abhinno bheda ity ucyate jñāna-ādeḥ 05701 kasyacid ekasya karaṇāt atat-kāri-svabhāva-vivekaḥ / tad api 05702 pratidravyaṃ bhidyamānam api prakṛtyā eka-pratyavamarśasya abheda- 05703 avaskandino hetur bhavad abhinnaṃ khyāti / tathābhūta-pratyavamarśa-hetor 05704 abheda-avabhāsino jñāna-āder arthasya hetutvād 05705 vyaktayo api saṃsṛṣṭa-ākāraṃ svabhāva-bheda-paramārthaṃ svabhāvata 05706 ekaṃ pratyayaṃ janayanti ity asakṛd uktam etat / tasmād 05707 eka-kāryatā eva bhāvānām abhedaḥ / 05708 sā ca atat-kārya-viśleṣas / 05709 eva 05710 tad-anyasya anuvartinaḥ / 05711 vastunaḥ 05712 adṛṣṭeḥ pratiṣedhāc ca / 05713 na hi dṛśyaṃ vibhāgena apratibhāsamānam asti ity uktam etat 05714 sati vā kvacid anāśritaṃ kathaṃ jñāna-hetur iti / pratiṣedhasya 05715 ca vidhānāt tat-kalpanā ayuktā iti / tasmāt 05716 saṃketas / 05717 api 05718 tad-vid-arthikaḥ //110// 05719 eva yuktaḥ / yo ayam anyonyaṃ viveko bhāvānāṃ tat-pratītaya 05720 eva saṃketo api kriyamāṇaḥ śobheta atat-kāri-vivekena pravṛtty-arthatayā / 05721 yadi hi na tat-pratīty-arthaḥ saṃketas tasya vyavahāra- 05722 kāle apy asaṃsparśān na anya-parihāreṇa pravarteta / na hi sa 05723 teṣāṃ tebhyo vivekaḥ śabdena codita iti / sā ca śrutiḥ / 05801 akārya-kṛti-tat-kāri-tulya-rūpa-avabhāsinīm / 05802 dhiyaṃ vastu-pṛthagbhāva-mātra-bījām anarthikām //111// 05803 janayanty apy atat-kāri-parihāra-aṅga-bhāvataḥ / 05804 vastu-bheda-āśrayāc ca arthe na visaṃvādikā matā //112// 05805 tato anyāpoha-viṣayā tat-kartṛ-āśrita-bhāvataḥ / 05806 eka-svabhāva-rahiteṣv artheṣu tam adhyāropya-utpadyamānāṃ mithyā- 05807 pratibhāsitvād akārya-kāriṇam api tat-kārya-kāriṇam iva adhyavasyantīṃ 05808 vastu-pṛthagbhāva-mātra-bījāṃ samāna-adhyavasāyāṃ 05809 mithyā-buddhiṃ śrutir janayanty api tad-anya-parihāra-aṅga-abhāvāt 05810 paramārthatas tad-vyatirekiṣu padārtheṣu na visaṃvādikā ity ucyate / 05811 tathā hi sa teṣu vyatireko bhūtaḥ / sarvathā avyatikramaṇīyatvāt / 05812 na eko vyatirikto avyatirikto vā sarvathā ayogāt / tasya 05813 samāveśane vastuni dūra-utsṛṣṭam eva vastu syāc śabda-jñānābhyām / 05814 tad-viṣaya-abhimatasya tasya abhāvāt / anyasya ca vastu- 05815 dharmasya kasyacid asaṃsparśāt / tata eva ca sā śrutir anyāpoha- 05816 viṣayayā ity ucyate / anyavyāvṛtteṣv artheṣu vyāvṛtti-bhedam 05817 upādāya aviśeṣeṇa niveśanāt / vyavahāre apy anya-parihāreṇa 05818 pravartanāt / 05819 avṛkṣa-vyatirekeṇa vṛkṣa-artha-grahaṇe dvayam //113// 05820 anyonya-āśrayam ity eka-graha-abhāve dvaya-agrahaḥ / 05821 saṃketa-asambhavas tasmād iti kecit pracakṣate //114// 05822 yady avṛkṣebhyo bhedo vṛkṣas tasya avṛkṣa-grahaṇam antareṇa 05823 tathā grahītum aśakyatvāt avijñāta-vṛkṣeṇa avṛkṣasya api tad-vyavaccheda- 05824 rūpasya aparijñānāt buddhāv anārūḍhe arthe na saṃketaḥ 05825 śakyata ity eke / 05901 teṣām avṛkṣāḥ saṃkete vyavacchinnā na vā / 05902 ya evam ekaṃ vastu-sāmānyam abhyupagamya itaretara-āśrayam 05903 anya-vyavacchedena saṃkete codayanti / teṣāṃ tatra api saṃketa- 05904 karaṇe avṛkṣā vyavacchinnā na vā 05905 yadi / 05906 vyavacchinnāḥ kathaṃ jñātāḥ prāg vṛkṣa-grahaṇād ṛte //115// 05907 na hi tadā pratipattā vṛkṣaṃ vetti na avṛkṣaṃ taj-jñānāya eva 05908 tad-arthitayā upagamāt / so ajānānaḥ katham avṛkṣa-vyavacchedaṃ 05909 pratipadyeta saṃkete / apratipattau ca aparihṛta-tad-anya- 05910 niveśinaḥ śabdād 05911 anirākaraṇe teṣāṃ saṃkete vyavahāriṇām / 05912 na syāt tat-parihāreṇa pravṛttir vṛkṣa-bheda-vat //116// 05913 na hi saṃkete para-avyavacchedena niveśitāc śabdād vyavahāre 05914 tat-parihāreṇa pravṛttir yuktā / śiṃśapā-ādi-bheda-vat / atha api syāt / 05915 avidhāya niṣidhya-anyat pradarśya ekaṃ puraḥ sthitam / 05916 vṛkṣo ayam iti saṃketaḥ kriyate tat prapadyate //117// 05917 vyavahāre api tena ayam adoṣa iti cet / 05918 na vai vastu-sat sāmānya-vādinā kasyacid vyavacchedena kiṃcid 05919 vidhīyate / kiṃ tarhi / ekam agrato vyavasthitaṃ vastu sandarśya 05920 vṛkṣo ayam iti saṃketaḥ kriyate / saṃketa-kāle tathā-dṛṣṭam 05921 eva ayam arthaṃ tat-sambandhinaṃ vā vyavahāre api pratipadyata 06001 iti na samānaḥ prasaṅgaḥ / na samānaḥ / yasmāt tatra api / 06002 taruḥ / 06003 ayam apy ayam eva iti prasaṅgo na nivartate //118// 06004 ekaṃ pradarśya ayaṃ vṛkṣa ity api bruvāṇo ayam apy ayam eva ity 06005 ubhayīṃ gatiṃ na ativartate / tayoś ca sa eva doṣaḥ / na doṣaḥ 06006 dṛṣṭa-viparītasya sujñānatvāt / ekaṃ hi kiṃcit paśyato anyatra 06007 tad-ākāra-vivekinīṃ buddhim anubhavatas tato anyad iti yathā-anubhavaṃ 06008 tad-vivecano vaidharmya-niścaya utpadyate / sa hy 06009 ayam eva vṛkṣa iti pradarśya vyutpāditaḥ / yatra eva taṃ na 06010 paśyati tam eva avṛkṣaṃ svayam eva pratipadyate / na idaṃ vyavaccheda- 06011 vādinaḥ sambhavati / ekatra dṛṣṭasya rūpasya kvacid 06012 ananvayād darśanena pratipattau vyakty-antare api na syāt tathā 06013 pratītiḥ / evaṃ tarhi tatra api tulyam etat / yasmāt / 06014 eka-pratyavamarśa-ākhye jñāna ekatra hi sthitaḥ / 06015 prapattā tad-atad-hetūn arthān vibhajate svayam //119// 06016 niveditam etat prāg yathā ete bhāvāḥ prakṛti-bhedino api jñāna-ādikam 06017 ekaṃ kāryaṃ kecit kurvanti na anya iti / tān ayaṃ tatra svayam 06018 eva tad-hetūn atad-hetūṃś ca vibhajya pratyeti / tasya / 06019 tad-buddhi-vartino bhāvān bhāto hetutayā dhiyaḥ / 06020 ahetu-rūpa-vikalān eka-rūpān iva svayam //120// 06021 bhedena pratipadyeta ity uktir bhede niyujyate / 06022 taṃ tasyāḥ pratiyatī dhīr bhrāntyā ekaṃ vastv iva īkṣyate //121// 06023 teṣāṃ prakṛtyā eva pratyaya-vaśāt tathābhūta-vikalpa-kāraṇānām 06024 anvayāt tad-draṣṭur buddhau viparivartamānān taj-jñāna- 06025 hetutayā tad-anyavyāvṛttyā ca atathābhūtān api tathā-adhyavasitān 06026 avibhakta-bāhya-adhyātmika-bhedān pratipattā pratipattim anusṛtya 06027 ete vṛkṣā iti sva-para-vikalpeṣv eka-pratibhāsān ādarśya vikalpa- 06028 vijñāne vyavasthitas tad-vijñāna-hetūn bhedena pratipadyeta 06101 ity uktim atad-hetubhyo bhede niyuṅkte / taṃ tasyāḥ pratipadyamānā 06102 buddhir vikalpikā bhrānti-vaśād eva eka-vastu-grahiṇī iva 06103 pratibhāti / na punar ekaṃ vastu tatra dṛśyam asti yasya darśana- 06104 adarśanābhyāṃ bhinna-darśane apy eṣa vṛkṣa-avṛkṣa-vibhāgaṃ 06105 kurvīta / tasya śākhā-ādi-pratibhāsa-vibhāgena daṇḍa-vad daṇḍiny 06106 agrahaṇāt / agṛhītasya ca apara-pravibhāgena anupalakṣaṇāt / ākṛter 06107 apy ekatra dṛṣṭāyā anyatra draṣṭum aśakyatvāt / tad-atadvator 06108 vṛkṣa-avṛkṣatve vyaktir eka eva vṛkṣaḥ syāt / bhavatu nāma ghaṭa-ādi- 06109 śabdeṣv artha-antara-vyavacchedaḥ / atha jñeya-ādi-padeṣu katham / 06110 na hy ajñeyaṃ kiṃcid asti yato bhedaḥ syāt / tato bhedena 06111 viṣayīkaraṇa eva tasya jñeyatvāt / na eṣa doṣaḥ / yasmāt / 06112 kvacin niveśanāya arthe vinivartya kutaścana / 06113 buddheḥ prayujyate śabdas tad-arthasya avadhāraṇāt //122// 06114 vyartho anyathā prayogaḥ syāt taj jñeya-ādi-padeṣv api / 06115 vyavahāra-upanīteṣu vyavacchedyo asti kaścana //123// 06116 śabdaṃ hi prayuñjānaḥ sarvo anvaya-vyatirekau na ativartate / 06117 tasya pravṛtti-nivṛtty-arthatvāt / yadi hy ayaṃ na kasyacit kutaścin 06118 nivartayet pravartayed vā buddhiṃ yathābhūta-anujñānāt 06119 sarva-vyavahāreṣu na kiṃcid vyāharet / vyāhārasya avadhāraṇa- 06120 nāntarīyakatvāt / yathā ghaṭena udakam ānayeti / yadi ghaṭena añjalinā 06121 vā udaka-ānayanaṃ yathākathaṃcid abhimataṃ syāt udakam 06122 ānayety eva vaktavyaṃ syāt / na ghaṭena iti / tathā paṃśunā 06123 vā anena vā yena kenacid ānītena artha ānayety eva syād anākṣipta- 06124 karaṇa-karmakam / evam ānayanam anyad vā yat kiṃcid 06125 anuṣṭhānaṃ vā abhimataṃ tadā ānayety api na 06126 brūyāt / vyarthatvād vacanasya / tathā vyavahāra-upanītānāṃ jñeya-ādi- 06201 padānām api kenacid vyavacchedyena bhavitavyam / ananya-āśaṅkāyāṃ 06202 prayoga-ayogāt tatra hi yad eva mūḍha-mater āśaṅkā-sthānaṃ 06203 tad eva nivartyam / anāśaṅkamāno vā kiṃ parasmād 06204 upadeśam apekṣate / aśrotṛ-saṃskāraṃ ca bruvāṇaḥ kathaṃ 06205 na unmattaḥ / tat-saṃskārāya eva śabdānāṃ kṛta-saṃketatvāt / avyavahāra- 06206 upanītaś ca na eva kaścit jñeya-ādi-śabdo asti / vākya-gatasya 06207 padasya artha-cintanāt / kva punar ete śabdāḥ prayujyanta iti 06208 prayoga-viṣaya-cintāyām anyāpoha ucyate / anirdiṣṭa-prayogaṃ tu 06209 jñeya-śabdasya ko artha iti praśne na kaścid arthaḥ / tataḥ kvacid 06210 apratipatteḥ / tathā ghaṭa-ādi-śabdānām api / yā api kvacit prakaraṇe 06211 kevala-śabda-śravaṇāt pratipattir dṛṣṭa-prayoga-anusāreṇa sākāṅkṣatvāt 06212 sā aparisamāpta-tad-viplava eva ghaṭa-ādi-śabdeṣu / 06213 tādṛśo jñeya-ādi-śabdeṣv api yathā-darśanam asty eva / tasmāt 06214 sarva eva śabda-prayogaḥ kutaścid buddhiṃ nivartya kvacin niveśana- 06215 arthaḥ / tat-sāphalyāt / 06216 niveśanaṃ ca yo yasmād bhidyate vinivartya tam / 06217 tad-bhede bhidyamānānāṃ samāna-ākāra-bhāsini //124// 06218 sa ca ayam anyavyāvṛttyā gamyate tasya vastunaḥ / 06219 kaścid bhāga iti prokto rūpaṃ na asya api kiṃcana //125// 06220 tad-gatāv eva śabdebhyo gamyate anya-nivartanam / 06221 na tatra gamyate kaścid viśiṣṭaḥ kenacit paraḥ //126// 06222 na ca api śabdo dvaya-kṛd anyonya-abhāva ity asan / 06223 arūpo rūpavattvena darśanaṃ buddhi-viplavaḥ //127// 06224 niveśyamāno apy eṣa śabdo yasmād bhidyate taṃ vinivartya 06225 bhidyamānānāṃ bhede samāna-rūpa-pratibhāsiny ākṣipta-tad-anyavyāvṛttir 06226 niveśyata iti / sa eva ayam artha-antara-vyāvṛttyā 06227 tasya vastunaḥ kaścid bhāgo gamyate śabdo artha-antara-nivṛtti- 06301 viśiṣṭān eva bhāvān āha ity ādinā nirdiṣṭaḥ / sa hi taṃ bhedaṃ 06302 kathayann artha-antara-vyavacchedam ākṣipan eva vartate / 06303 eka-gata-bheda-codanāyās tad-anyavyāvṛtty-ākṣepa-nāntarīyakatvāt / 06304 sa eva bhedas tad-vyāvṛttyā gato bhāgas tad-gates tad-upādhitvāt 06305 tad-viśiṣṭo gata ity ucyate / na punar artha-antara-nivṛttir viśeṣaṇa- 06306 bhūtā keṣāṃcid arthānāṃ yayā viśiṣṭāḥ śabdaiś codyante / daṇḍi-vat / 06307 dvayor hi bhidyamānayor bhedasya ubhaya-gatatvād 06308 eka-bheda-abhidhāne api nāntarīyakas tad-anya-ākṣepo bhavati iti tayor 06309 na viśeṣaṇaviśeṣyabhāvaḥ / eka-bheda-abhidhāne apy anyavyāvṛtti- 06310 gater anvaya-vyatireka-codanayā vyavahāra-aṅgatāṃ śabdānāṃ 06311 darśayaṃs tad-vyāvṛttyā gamyate tad-viśiṣṭo vā ity āha / ata 06312 eva ca śabdasya na dvau vyāpārau tad-anyavyāvartanaṃ svārtha- 06313 abhidhānaṃ ca / svārtha-abhidhānād eva tad-anyavyāvṛtti-gateḥ / 06314 svārthasya bheda-rūpatvāt / na hy anvayo avyatireko ananvayo 06315 vā vyatirekaḥ / eka-anvayasya parihārya-abhāve niṣphala-codanatvāt 06316 tathā eka-parihārasya kvacit sthity-abhāve / sa ca ayaṃ bhedo arūpaḥ / 06317 rūpavattvena tv asya darśanaṃ kevalaṃ buddhi-viplava 06318 eva / 06401 tena eva aparamārtho asāv anyathā na hi vastunaḥ / 06402 vyāvṛttir vastu bhavati bhedo asya asmād iti īraṇāt //128// 06403 rūpaṃ hi paramārthaḥ / bhedaś ced rūpaṃ syāt / tad-rūpaṃ vā 06404 syād atad-rūpaṃ vā / tādrūpye tad eva iti na anyas tato bhidyeta / 06405 na hi tasya rūpam anyasya syāt / na tad eva bhedasya rūpaṃ / 06406 rūpaṃ ca anyad eva syāt / tataś ca bhāvas tasmād vyāvarteta / 06407 tato asmāt tasya bheda iti na syāt / yat khalu yad-bhedād vyāvartate 06408 tad eva tad bhavati iti so asya bheda iti ca na syāt / na 06409 hy anyonyasya bhedo bhavati / sambandha-abhāvāt / sati vā sa 06410 kāryakāraṇabhāva iti rūpaṃ taj-janitaṃ bheda ity aviśeṣāt / 06411 sarva-kāryāṇi sva-kāraṇānāṃ vyāvṛttayaḥ syuḥ / rūpa-antaratve 06412 ca bhedasya tato apy asya bheda iti bheda-upādhitvāt dravya-antara-van 06413 na bhedaḥ syāt / na hi bheda-upādhir eva bhedo ayam ata 06414 iti viśeṣa-nirdeśāt / tataś ca upādhy-abhāve bhedasya eva abhāvaḥ syāt / 06415 tasmān na vyatiriktaḥ / tad-anya-gaty-abhāvāc ca vastuno na paramārthaḥ / 06416 kathaṃ tarhy abhinnasya vastunaḥ śabdena codane 06417 tasya eva anyato api bhedād anaṃśaya-eka-bheda-codane sarva-bheda- 06418 gates tatra śabda-pramāṇa-antarāṇi vyarthāni na syuḥ / yasmāt / 06419 eka-artha-śleṣa-viccheda eko vyāpriyate dhvaniḥ / 06420 liṅgaṃ vā tatra vicchinnaṃ vācyaṃ vastu na kiṃcana //129// 06421 yasya abhidhānato vastu-sāmarthyād akhile gatiḥ / 06422 bhaven nānā-phalaḥ śabda eka-ādhāro bhavaty ataḥ //130// 06423 uktaṃ prāg yathā saṃsṛṣṭa-bāhya-adhyātmika-bhedā buddhiḥ svam 06424 eva ābhāsaṃ vyavahāra-viṣayam arthakriyā-yogyam adhyavasāya 06425 śabda-artham upanayati iti / tatra eva ca te śabdās tais tair bhrānti- 06426 kāraṇaiḥ saṃsṛṣṭa-rūpa iva ābhāti yathā-saṃketaṃ vicchedāya vyāpriyante/ 06427 na ca eka-sādhyaṃ vyavacchedam anyaḥ karoti / saṃketa- 06501 pratiniyamāt na ca vicchinnaṃ kiṃcid vastv ākṣipyate 06502 yasya abhidhānād vastu-balena akhile gatiḥ syāt / śabdānāṃ buddhi- 06503 viplava-viṣayatvāt / tatra ca avastuni vastu-sāmarthya-abhāvāt / tathābhūta- 06504 artha-darśana-dvāreṇa ayaṃ nānā-eka-dharma-bheda-abheda-pratibhāsa- 06505 viplava-anusārī vyavahāra iti tasya tat-pratibandhe sati 06506 tad-avyabhicāraḥ / tato vitathād apy ante tathābhūta eva vastuni 06507 jñāna-saṃvādāt / na punar bhinna-ākāra-grāhiṇāṃ jñāna-śabdānāṃ 06508 eka-vastu-viṣayatvāt nānā-phalaḥ śabda eka-ādhāro vyāghātāt / yathā varṇite 06509 tu buddhi-pratibhāsa-āśraye na doṣa iti / 06510 vicchedaṃ sūcayan ekam apratikṣipya vartate / 06511 yadā anyaṃ tena sa vyāpta ekatvena ca bhāsate //131// 06512 sāmānādhikaraṇyaṃ syāt tadā buddhy-anurodhataḥ / 06513 vastu-dharmasya saṃsparśo viccheda-karaṇe dhvaneḥ //132// 06514 syāt satyaṃ sa hi tatra iti na eka-vastv-abhidhāyini / 06515 buddhāv abhāsamānasya dṛśyasya abhāva-niścayāt //133// 06516 ity antaraślokāḥ / 06517 tena anyāpoha-viṣayāḥ proktāḥ sāmānya-gocarāḥ / 06518 śabdāś ca buddhayaś ca eva vastuny eṣām asambhavāt //134// 06519 yadi hi vidhi-rūpeṇa vastv eva śabdair vikalpair vā api viṣayīkriyeta 06520 so ayaṃ sarva-artha-sarva-ākāra-pratīti-prasaṅgo asāmānādhikaraṇya- 06521 ādayaś ca iti manyamānaḥ praṇetā nyāya-śāstrasya anyāpoha- 06522 viṣayāv etau prāha / tathā hi / 06523 ekatvād vastu-rūpasya bhinna-rūpā matiḥ kutaḥ / 06524 anvaya-vyatirekau vā na ekasya eka-artha-gocarau //135// 06525 tad ekam anaṃśaṃ vastu kathaṃ bhinna-ākārābhir buddhibhir 06526 viṣayīkriyate / ākāra-bheda-āśrayatvād bhedasya / tasya ca abhedāt / 06527 tadātmano api sāmānyasya tad-ekayogakṣematvāt / tad ayam 06528 anyonya-artha-parihāreṇa eka-viṣayayor vṛtty-abhāvāt sāmānādhikaraṇya- 06601 ādir na ca vastv-ātmana ekasya tatra eva vṛttir 06602 avṛttiś ca yuktā vyāghātāt / na ca anyatra avartamānaṃ sāmānyaṃ 06603 syāt / sāmānyasya vṛttir na viśeṣasya iti cet / na / bheda-abhāvāt / tad 06604 hi eka-rūpaṃ sāmānyaṃ vā bhavet viśeṣo vā / na hy asati rūpa-bhede 06605 ayaṃ pravibhāgo yuktaḥ sati vā avyatireko na syād ity uktam / 06606 tad ayam avibhāgo anviyād vā na vā / na punar ananvayo anvayī 06607 ca / yo api bhinnam eva sāmānyam āha / tasya api / 06608 abheda-vyavahārāś ca bhede syur anibandhanāḥ / 06609 yathāsvaṃ śabdā bhinnam artham abhidadhānāḥ katham eka-artha- 06610 buddhy-āśrayāḥ syuḥ / artha-antara-abhidhāyinaś ca anākṣepakāḥ 06611 nirākāṅkṣatvāt kathaṃ viśeṣaṇaviśeṣyabhāva-āśrayāḥ / 06612 sarvatra bhāvād vyāvṛtter na ete doṣāḥ prasaṅginaḥ //136// 06613 yathā hy ekas tasmād bhinnas tathā anyo api iti bhedasya asāmānya- 06614 doṣo api na asti / pariśiṣṭa-abhāvas tu prāg eva uktaḥ / api ca / 06615 eka-kāryeṣu bhedeṣu tat-kārya-paricodane / 06616 gaurava-aśakti-vaiphalyād bheda-ākhyāyāḥ samā śrutiḥ //137// 06617 kṛtā vṛddhair atat-kārya-vyāvṛtti-vinibandhanā / 06618 na bhāve sarva-bhāvānāṃ svabhāvasya vyavasthiteḥ //138// 06619 yad rūpaṃ śābaleyasya bāhuleyasya na asti tat / 06620 atat-kārya-parāvṛttir dvayor api ca vidyate //139// 06621 artha-abhedena ca vinā śabda-abhedo na yujyate / 06622 tasmāt tat-kāryatā api iṣṭā atat-kāryād eva bhinnatā //140// 06623 cakṣur-ādau yathā rūpa-vijñāna-eka-phale kvacit// 06624 aviśeṣeṇa tat-kārya-codanā-sambhave sati //141// 06625 sakṛt sarva-pratīty-arthaṃ kaścit sāṃketikīṃ śrutim / 06626 kuryād ṛte api tad-rūpa-sāmānyād vyatirekiṇaḥ //142// 06701 yo api manyate katham abhinnam artham antareṇa bahuṣv ekā 06702 śrutiḥ teṣām asāmyāt eka-vṛtter anyatra pratyaya-ajananāt 06703 apratyāsattike ca pratyaya-utpāde atiprasaṅgāt teṣu ca eka- 06704 śabda-niveśana-vaiphalyād eka-artha-niyoga-abhāvāt bhinna -svabhāvānāṃ 06705 pṛthaṅ niyoge ca tathā-coditānāṃ vibhāga-aparijñānād 06706 iti / tasya apy ekam asti ity eva lokena śabdo niveśanīyaḥ tad 06707 vā ekam enāṃ śrutiṃ vastu-śaktyā eva dhvanayati iti / na asty etat / 06708 kiṃ tarhi kenacit prayojanena kecic śabdāḥ kvacin niveśyante / 06709 tatra yady anekam ekatra upayujyeta tad avaśyaṃ tatra codanīyaṃ / 06710 tasya pṛthak pṛthak codane atigauravaṃ syāt / na ca asya ananya- 06711 sādhāraṇaṃ rūpaṃ śakyaṃ codayitum / na apy asya āyāsa asya 06712 kiṃcit sāphalyaṃ / kevalam anena tatra yogyās te arthāś codanīyāḥ / 06713 ta ekena vā śabdena codyeran bahubhir vā iti svātantryam 06714 atra vaktuḥ / tad iyam ekā śrutir bahuṣu vaktṛ-abhiprāya- 06715 vaśāt pravartamānā na upālambham arhati / na ca iyam aśakya- 06716 pravartanā / icchā-adhīnatvāt / yadi hi na prayoktur icchā katham 06717 iyam ekatra api pravarteta / icchāyāṃ vā ka enāṃ bahuṣv api 06718 pratibandhuṃ samarthaḥ / prayojana-abhāvād / eva apravartanam iti 06719 cet / uktaṃ prayojanam / bhinneṣv ekasmāt pratītir atat-prayojana- 06720 bhedena ity uktam / na punaḥ svabhāvasya ekatvāt / yathāsvaṃ 06721 vyavasthita-svabhāvānām anyonya-rūpa-aśleṣāt katham eka-svabhāva-nimittaḥ 06722 śabdo bhinneṣu bhaved ity uktaṃ prāk / atat-prayojana-vyāvṛttis 06723 tu bhinnānām aviruddhā iti sa eva artha-abhedaḥ śabda-abhedasya 06724 kāraṇaṃ bhavatu / tena ime tat-prayojanā ity atat-prayojanebhyo 06725 bhinnā eva uktāḥ / na punar eṣām anyā tat-kāryatā anyatra anyato 06726 bhedāt / yathā cakṣū-rūpa-āloka-manaskāresv ātma-indriya-mano artha- 06801 tat-saṃnikarṣeṣu vā rūpa-vijñāna-eka-kāryeṣu tat- kārya-sāmānya-codanā- 06802 sambhave kuto rūpa-vijñānam iti vyavahāra-lāghava-arthaṃ kaścit 06803 sāṃketikīṃ śrutiṃ niveśayet yaro rūpa-vijñāna-hetuḥ śaso 06804 vā iti / api nāma sarveṣāṃ tad-hetūnāṃ sakṛt pratītir yathā syād 06805 iti / na ca atra anugāmi kiṃcid rūpam asti / kevalaṃ tad-arthatayā 06806 te bhāvā atad-arthebhyo bhinnā iti bheda eva eṣām abhedaḥ / evaṃjātīyāś 06807 ca sarve samūha-santāna-avasthā-viśeṣa-śabdā ye samastāḥ 06808 kiṃcid ekaṃ kāryaṃ kurvanti teṣāṃ tatra viśeṣa-abhāvād apārthikā 06809 viśeṣa-codanā iti sakṛt sarveṣāṃ niyojana-artham ekam ayaṃ 06810 lokaḥ śabdaṃ teṣu niyuṅkte ghaṭa iti / te api sajātīyād anyataś ca 06811 bheda-aviśeṣe api tat-prayojana-aṅgatayā tad-anyebhyo bhidyanta 06812 ity abhedāt tato aviśeṣeṇa pratīyante / tatra ghaṭasya rūpa-ādayo 06813 ity api ghaṭa-svabhāvā rūpa-ādaya udaka-dhāraṇa-viśeṣa-ādi-kārya-samarthā 06814 iti yāvat / sāmānya-kārya-sādhana-prasiddhena ātmanā rūpa- 06815 ādi-śabdaiḥ prasiddhā viśiṣṭa-kārya-sādhana-ākhyena viśeṣeṇa viśiṣṭās 06816 ta evam ucyante / na punar atra anyat kiṃcid yathā-varṇita-lakṣaṇaṃ 06817 dravyam asti tasya tādṛśasya anupalambhāt / eka-vacanam 06818 api tad-eka-śakti-sūcana-arthaṃ saṃketa-paratantraṃ vā / tathā 06819 ye hetu-phala-viśeṣa-bhūtāḥ kiṃcid ekaṃ sādhayanti sādhyante 06820 vā te api sakṛt pratyaya-arthaṃ vrīhy-ādi-śabdaiḥ kṛta-saṃketāḥ 06821 kathyanta iti pūrvavad vācyam / ye api pṛthak samastā vā kvacid 06822 upayujyante ta avasthā-viśeṣa-vācibhiḥ sakṛd eva śabdaiḥ pratyaya- 06823 arthaṃ khyāpyante sanidarśanāḥ sapratighā vā iti tad-anyebhyo 06824 bheda-sāmānyena / yathā eka-kāryās tat-kārya-codanāyāṃ 06825 tad-anya-bhedena ghaṭa-ādi-śabdaiḥ kṛta-samayāḥ / tathā kāraṇa-apekṣayā 06901 apy aneka ekena vyavahāra-artham eva / yathā śābaleyo 06902 bāhuleyaḥ prayatnānantarīyakaḥ śabdaḥ kṛtako vā iti / tathā 06903 tat-kārya-pratiṣedhena apy acākṣuṣaḥ śabdo anityo anātma iti / 06904 tat-kāraṇa-pratiṣedhena apy asvāmikaḥ śūnya iti / evaṃ yathāyogam 06905 anyad api vācyam / śūnya-anitya-ādi-śabdeṣu yathā-kalpanaṃ samīhita- 06906 ākāraṃ buddhāv āropya tad-vyavacchedena vyapadeśaḥ kriyate / 06907 buddhi-samīhā sandarśita-vibhāgatvāt sarvasya śabda-arthasya / 06908 apratipakṣa-doṣa-upakṣepa-ādayo durmati-vispanditāni ity upekṣanīyāḥ / 06909 atha 06910 eka-vṛtter aneko api yady eka-śrutimān bhavet / 06911 na kevalam eka-kāryās tad-anya-bheda-aviśeṣād eka-śabdena ucyante 06912 api tv eka-vṛttyā apy aneka eka-śabdena ucyeta / ko virodhaḥ syāt / 06913 uktam atra / tasya upalabhya-abhimatasya anupalabdher abhāvāt 06914 anupalabhyatāyāṃ vā tad-darśana-āśrayā vyapadeśa- pratyabhijñāna- 06915 ādayo na bhaveyur ity ādi / api ca / 06916 vṛttir ādheyatā vyaktir iti tasmin na yujyate //143// 06917 yad etad ekam anekatra vartamānam ekāṃ śrutiṃ vartayati 06918 tasya kā iyaṃ vṛttiḥ / ādheyatā vā syāt / yathā kuṇḍe badarāṇi 06919 vartanta iti / vyaktir vā tair abhivyakter / yady ādheyatā / 06920 nityasya anupakāryatvān na ādhāraḥ / 06921 nityaṃ hi sāmānyam iṣyate / anityatve aparāpara-utpatter anekatvād 06922 bheda-vad eka-pratyaya-ayogāt / nityasya ca kiṃ kurvāṇa 06923 ādhāraḥ syāt / tasya tatra samavāyād ādhāra iti cet ko 07001 ayaṃ samavāyo nāma / apṛthak-siddhānām āśrayāśrayibhāvaḥ / 07002 tad eva idam anupakārakasya āśrayatvaṃ na sambhāvayāmaḥ / 07003 atiprasaṅga-bhayāt / tasmāt samavāya-saṃyogāv eka-artha-samavāya- 07004 ādayo api vastu-sambandhāḥ kāryakāraṇabhāvān na vyatiricyante / 07005 parasparam anyato vā anupakāriṇām apratibandhāt / apratibaddhasya 07006 ca asambandhāt / yady apy eka-artha-samavāyināṃ parasparam 07007 anupakāraḥ / tata ekasmād upakāreṇa bhāvyam / abhāve 07008 yathokta-doṣa-prasaṅgāt / ataḥ sva-upakāra-dvāreṇa eva param api 07009 buddhyā saṃghaṭayya khyāpyate / tasmāt tatra api kāryakāraṇabhāva- 07010 kṛta eva pratibandhaḥ / tad ayam āśrayaḥ sāmānyasya 07011 svātmany anupakurvāṇo anapekṣasya ādhāra iti yācitaka-maṇḍanam 07012 etat / kathaṃ tarhi idānīm ajanakaṃ kuṇḍaṃ badarāṇām 07013 ādhāraḥ / 07014 pravisarpataḥ / 07015 śaktis tad-deśa-jananaṃ kuṇḍa-āder badara-ādiṣu //144// 07016 prakṛtyā eva guruṇo dravyasya asamāna-deśa-kārya-utpādana dharmaṇaḥ 07017 samāna-deśa-kārya-utpādana-bhāva ādhāra-kṛtaḥ / tasmāt tat-pūrva- 07018 kṣaṇa-sahakāri kuṇḍaṃ tatra eva badara-kāryaṃ janayad ādhāra 07019 ity ucyate / anyathā iha kuṇḍe badarāṇi ity api na syāt / na vai 07020 tad-upakāra-kṛto ayaṃ vyapadeśaḥ / kiṃ tarhi / saṃyoga-kṛtaḥ / 07021 kiṃ punaḥ sa tayor eva saṃyogaḥ / tābhyāṃ jananāt samavāyād 07022 vā / sa kim ekatra eva na samavaiti janyate vā / tasya asāmarthyāt / 07023 tad asamarthaṃ pṛthak tat sahitam api tādṛśam eva ity anupakārakatvān 07024 na saṃyogena tadvat syāt / sahitasya tad-anya-upakārād 07025 viśeṣa-utpatteḥ sāmarthyam / ko ayam ajanyajanakabhūtānām 07026 upakāraḥ / svarūpasya siddher akāryatvāt pararūpa-kriyāyām 07101 api tatra anupakārāt / ubhayathā kārakasya akiṃcitkaratvena 07102 anupakārakatvād ity ukta-prāyam / tasmāt sarva eva vastu- 07103 sambandhā janakasya eva upayoga-viśeṣa-vaśāt pravibhāgena kāryakāraṇabhāvād 07104 vyavasthāpyante / tad ayaṃ kuṇḍa-ādīnām apy 07105 ādhāra-bhāvo badara-ādiṣu janana-śaktir eva 07106 na sambhavati sā apy atra / 07107 na hy ayaṃ janana-viśeṣa-lakṣaṇa ādhāra-bhāvaḥ sāmānye sāmānya- 07108 āśrayasya sambhavati / tasya ajanyatvāt 07109 tad-abhāve apy avasthiteḥ / 07110 na sthitiḥ / 07111 atha api syāt sthāpaka āśrayaḥ sāmānyasya tataḥ sthiti-hetutvād 07112 ādhāro na jananād iti / tad ayuktam / tasya tad-abhāve api sthānāt / 07113 patana-dharmāṇāṃ hi bhāvānāṃ pāta-pratibandhād ajanako api 07114 sthāpako bhavet / atra api yadi kaścit pratibandhaṃ na paryanuyuñjīta / 07115 sa hi pāta-pratibandho na artha-antaram eva yaḥ sthāpayitrā 07116 kriyeta / artha-antaratve tatra eva asya upayoga iti kaḥ patataḥ pratibandhaḥ / 07117 pratibandhād apāte api tulyaḥ paryanuyogo anavasthā 07118 vā / tasmāt pāta-abhāvaḥ pāta-pratibandhaḥ sa kathaṃ kenacit 07119 kriyate / abhāvaṃ karoti iti hi na abhāvo nāma kaścit kāryaḥ / tasya 07120 kathaṃcit kārya-rūpatve abhāva-ayogāt / tasmād bhāva- kriyā-pratiṣedha- 07121 nirdeśa eṣa bhāvaṃ na karoti iti yāvat / tathā ca ayaṃ na 07122 kiṃcit karoti ity akiṃcitkaraś ca kaḥ kasya sthāpako nāma / tena 07123 ayaṃ kenacid apratibaddha iti na kadācit tiṣṭhet / tasmāt pāta- 07124 pratibandha ity api kṣaṇikānāṃ bhāvānām upādāna-samāna- 07125 deśa-utpādanam ucyate / astu nāma ajananaṃ pātināṃ tat-pratibaddhaḥ / 07126 tat-karaṇād gatimato dravyasya kaścit sthāpako apy astu / 07127 sāmānyasya akriyasya kiṃ-lakṣaṇāṃ sthitiṃ kurvāṇaḥ sthāpakaḥ 07128 syāt / sthitir hi tasya svarūpa-apracyutir eva / sā ca na āśraya-āyattā 07129 nityatvāt / 07130 sā apy ayuktā eva bheda-abheda-vivecane //145// 07201 astu nāma āśraya-hetukā sthitiḥ sāmānyasya / sā sāmānyād anyā 07202 vā syād ananyā vā / sā anyā cet tām eva sa āśrayaḥ karoti / sā 07203 ca apratibaddhā sāmānya iti kim sāmānyasya āśrayeṇa / pratibaddhe 07204 vā kaḥ pratibandha iti vācyam / sthiti-karaṇaṃ cet tatra api tulyaḥ 07205 prasaṅgo anavasthā ca / tata upakāra-anavadhāraṇād asya iyaṃ 07206 sthitir ity apratītiḥ / jananaṃ cet kim āśrayeṇa apekṣitena anupakāriṇā / 07207 apekṣā iti hi tat-pratibandhaḥ sa ca anādheyaviśeṣasya sāmānyasya 07208 ayukta iti / kevalaṃ janayed iti / na asty anyaḥ sthiti-hetuḥ / 07209 abhede vā sthiteḥ sāmānyāt svarūpam eva tat tasya / tac ca 07210 nityam asti iti / na sthitir asya kenacit kriyate / tasmān na sāmānyasya 07211 ādhāro asti / tan na ādheyatā asya vṛttiḥ / atha punaḥ sato api 07212 sāmānyasya avyaktasya vyaktyā jñāna-kāraṇatvāt tad-vyaktis tatra 07213 vṛttiḥ syāt / na yuktam evaṃ bhavitum / yasmāt / 07214 vijñāna-utpatti-yogyatvāya ātmany anya-anurodhi yat / 07215 tad vyaṅgyaṃ yogyatāyāś ca kāraṇam kārakaṃ matam //146// 07217 prāg eva asya ca yogyatve tad-apekṣā na yujyate / 07218 sāmānyasya avikāryasya tat sāmānyavataḥ kutaḥ //147// 07219 na khalu vai kārakād vyañjakasya kaścid bhedaḥ / sva-viṣaya-vijñāna- 07220 utpādana-samartham aparaṃ sajātīya-upādāna-apekṣam anapekṣaṃ 07221 vā janayan bhāvam eva vyañjaka ucyate / paratra tu jñāna- 07222 janana-śaktir anākṣiptā janyasya iti janana-mātreṇa kārakatvam / 07223 yo hi yato vijñāna-utpādana-yogyatāṃ pratilabhate sa cen 07224 na tasya janyaḥ syāt / sā asya svabhāva-bhūtā yogyatā prāg eva asti 07225 iti na vijñāna-janane tam apekṣeta / para-bhūtāyāṃ ca asyāṃ 07226 sa eva tato bhavati iti sthiti-vat prasaṅgaḥ / tasmād vyañjako na 07227 taṃ karoti na apy anyam ity akiṃcitkaraś ca apekṣyata iti vyāhatam 07301 etat / nanv ajanakā api kāryatvād dhūma-ādayo vyañjakāḥ / 07302 satyaṃ vyañjakā na tu dhūmam apekṣya agnir ātmani jñānaṃ 07303 janayati / tathābhūtasya agneḥ sākṣād ajanakatvāt / kevalam 07304 upādāna-balena eva tatra jñānam utpadyate na viṣaya-balena asaty 07305 api tasmin bhāvāt paraṃparayā liṅga-anusāreṇa / na api sāmānyalakṣaṇa- 07306 avabhāsināṃ pratyayānāṃ saṃnihita-viṣayatā viṣaya- 07307 balena utpattir vā iti niveditam etat / nivedayiṣyate ca / tasmād ye 07308 viṣayāḥ sākṣād upayogena vijñānaṃ janayantas tatra param 07309 apekṣante te avaśyaṃ tata ātmānaṃ pratilabhante / na ca ayam 07310 ātma-pratilambhaḥ sāmānyasya nityasya kutaścit sambhavati / 07311 tasmān na tat kenacit vyaṅgyam / na vai yogyatā-pratilambhaṃ 07312 sāmānyasya vyaktiṃ brūmaḥ / kiṃ tarhi / svāśraya-samavāyam / 07313 svāśraya-samavetaṃ hi tad ātmany anyatra vā vijñāna-hetur iti / 07314 uktam atra ajanya-janakayoḥ ko ayam āśrayāśrayibhāva-lakṣaṇaḥ 07315 samavāya iti / svāśraya-samavāya-apekṣo vijñāna-hetus tena janya 07316 eva syāt / tad-hetoḥ svabhāvasya prāg-abhāvāt paścāc ca tato 07317 bhāvāt / nityaṃ tat-svabhāva-sadbhāve prāg api samavāyād vijñāna- 07318 udaya-prasaṅgāt / na vai vyaktiḥ sāmānyasya saṃskārād 07319 vyañjikā / kiṃ tarhi / tad-grāhiṇa indriyasya / so api / 07320 añjana-āder iva vyakteḥ saṃskāro na indriyasya ca / 07321 pratipatter abhinnatvāt tad-bhāva-abhāva-kālayoḥ //148// 07322 saṃskṛtam añjana-ādibhir indriyaṃ pratipattau kiṃcid atiśayam 07323 āsādayati / spaṣṭa-aspaṣṭa-bhedāt / atat-kāriṇaś ca atat-saṃskārakatvāt / 07324 na evaṃ vyakter indriyasya kaścit saṃskāras tad-bhāva-abhāva- 07401 kālayoḥ pratipattiṃ praty aviśeṣāt / viṣaya-saṃskāras tv indriya- 07402 aviśeṣe api tad-viśeṣa-ādhānād upakārī syāt / na indriya-saṃskāraḥ / 07403 prāg adṛśye darśana-śakty-ādhānād upakāraka iti cet / so atīndriyam 07404 arthaṃ darśayan kathaṃ na pratipatter bhedakaḥ / eka-pratiniyame 07405 ca sāmānya-antarasya darśako na syāt / vyaktyā ca indriya- 07406 saṃskārāt tad-darśane tad-vyaṅgyeṣu sāmānyeṣu kadācit aniścayo 07407 na syād eka-niścayo vā / tasyā avibhāgāyās teṣu viśeṣa-abhāvāt / 07408 vyakter yadi indriya-saṃskāro yadi na indriya-saṃskāraḥ sāmānyasya 07409 vijñāna-janana-svabhāva iti svabhāvād apracyuter anapekṣya eva 07410 indriya-saṃskāraṃ vijñānaṃ janayet / saṃskṛta-indriya-sahakāritvāt 07411 kevalam asamartham iti cet / ko ayam anādheyātiśayasya 07412 sahakāra-arthaḥ / anityā hi bhāvāḥ sahakāriṇo viśiṣṭa-ātma-lābhāt 07413 tam apekṣeran / yo hy eṣāṃ janaka ātmā sa tadā eva tato bhavati 07414 iti janyatā eva eṣāṃ parasparato apekṣā / sāmānyaṃ punar anāsādya 07415 paraṃ nityaṃ tat-svabhāvaṃ kim iti indriyam apekṣate / 07416 hi tasya kevalasya yo na tat-svabhāvaḥ sa punaḥ kathaṃcid 07417 bhāvī vyakter indriya-saṃskāraḥ / tat-sahakāri sāmānyaṃ vijñāna- 07418 hetur ity api pāraṃparyeṇa vyakteḥ kāryam eva sāmānyam 07419 uktaṃ syāt / api ca / 07420 vyañjakasya ca jātīnāṃ jātimattā yadi iṣyate / 07421 prāpto gotva-ādinā tadvān pradīpa-ādiḥ prakāśakaḥ //149// 07422 yo hi yad-viṣaya-vijñāna-hetuḥ sa tasya vyañjakaḥ / vijñāna-hetutvaṃ 07423 gotva-ādiṣu pradīpa-āder apy asti / tejaḥ-saṃskāra-apekṣiṇaḥ 07424 cakṣuṣo artha-pratipatteḥ / tataḥ pradīpa-ādayo gotva-ādinā tadvantaḥ 07501 syuḥ / na hi vyakter api jñāna-hetutāṃ muktvā anyā kācid asty 07502 abhivyaktiḥ sāmānyasya svabhāva-atiśayasya ādhātum aśakyatvāt / 07503 samavāyo abhivyaktir iti cet / uktā uttaram etat / tasya samavāya-ayogād 07504 iti / samavāya-mātraṃ hi vyaktyā saha asya jātaṃ na anyaḥ 07505 kaścid viśeṣa iti / pūrvavat paścād api na jñāna-hetuḥ syāt / 07506 samavāyād eva jñāna-hetutve svāśraya-samavāyinām anyeṣām api 07507 dṛśyatā-āpattiḥ / tasmāj jñāna-hetutā eva vyañjakatvaṃ / tac ca 07508 tulyaṃ pradīpa-ādāv iti sa eva prasaṅgaḥ / tan na ādheyatā na vyaktir 07509 vṛttiḥ sāmānyasya iti / avṛtter na anekatra jñāna-hetuḥ / ata eva / 07510 vyakter anyā athavā ananyā yeṣāṃ jātis tu vidyate / 07511 teṣāṃ vyaktiṣv apūrvāsu kathaṃ sāmānya-buddhayaḥ //150// 07512 vidyata eva ity avadhāraṇa-arthas tu-śabdaḥ / vidyamāno hi padārthaḥ 07513 sva-sāmarthyena anyatra buddhiṃ janayan svarūpa-anukāriṇīṃ 07514 tat-sambandham apekṣate / anyathā atiprasaṅgāt / sa ca sāmānyasya 07515 satas tattvānyattva-pakṣayor na sambhavati / 07516 ekatra dṛṣṭasya anyatra darśana-asambhavāt / 07517 sā hi buddhir eka-bhāvinī vyakty-antaram evam āskanded bhūta- 07518 grāhiṇī yadi tatra dṛṣṭaṃ kiṃcid anyatra paśyet / tac ca 07519 sataḥ / 07520 ananyatve anvaya-abhāvād anyatve apy anapāśrayāt //151// 07521 na sambhavati / svabhāvo hi svabhāvān na tattvam anyatvaṃ 07522 vā laṅghayati / rūpasya atadbhūtasya anyatva-avyatikramāt / idam 07523 eva khalu rūpasya anyatvaṃ yan na tad ākāra-antara-vad aviśeṣāt / 07524 tac cet sāmānyasya rūpam ananyat tad eva tad bhavati / atattve 07525 vastv-antara-vad anyatva-prasaṅgāt / na ca eka-vyakty-ātmano vyakty- 07526 antara-anvāveśo avyakty-antaratva-prasaṅgāt / tato na avyatirekiṇaḥ 07527 sāmānyād anvayinī buddhiḥ syāt / na api vyatirekiṇas tasya 07601 kvacid anāśrayād anyasya api vyaṅgyavyañjakabhāva-ādeḥ sambandhasya 07602 kenacid anupakāryasya apratibandhena abhāvāt / asambandhāc 07603 ca jñāna-utpattāv api prasaṅgāt / tad ayam eka-vastu- 07604 darśanena eka-vṛtteḥ pratyayasya anyatra vṛttim icchaṃs tattvānyattve 07605 na atikrāmati ity ayuktam etat / tasmād iyam artheṣv eka-rūpā 07606 pratītir vikalpa-vāsanā-samutthitā bhrāntir eva / bhāva-bhedo vāsanā- 07607 prakṛtiś ca tasya āśraya iti nirloṭhitam etat / kathaṃ tarhi idānīṃ 07608 pradhāna-īśvara-ādi-kārya-śabdā bhāveṣv atad-bhūta-bhedeṣv 07609 abhedena vartante / te api yathā-saṃketa-āhita-vāsanā-upaskṛtatvād 07610 vijñāna-santateḥ sarva-artha-darśaneṣv anapekṣya api tad-bhedaṃ tathā 07611 adhyavasāyād atathābhūta-kalpita-vyavacchedena vikalpa-vijñāna- 07612 pratibhāsiny artha upādāna-bala-prabhava-vikalpa-samutthitāḥ 07613 pravartante / na hi teṣv atathābhūteṣu kiṃcid vyatiriktam avyatiriktaṃ 07614 vā sāmānyam asti / tathābhāva-kalpanayā tu tad-anya- 07615 bhedaḥ pratipattṛ-abhiprāya-vaśāt syāt / tad-abhiprāyād eva sāmānyaṃ 07616 kiṃ na iti cet / tena avaśyaṃ hi tatra bhedo nāntarīyakatvād 07617 eṣṭavyaḥ / sa eva sāmānya-kārye paryāpta iti niḥprayojanā 07618 sāmānya-kalpanā / yadi satsv asatsu vā bhāveṣu sāmānya-buddhir 07619 na iyam arthavatī kevalaṃ viplava eva iti na asmākam asyā viṣaya- 07620 nirūpaṇaṃ prati kaścid ādaraḥ kvacid avisaṃvādo asyā vastuni 07621 kāryakāraṇabhāva-pratibandhān na tathābhūta-grāhya-samāveśāt 07622 pratyakṣa-vad atathābhāve api bhāvād iti nivedayiṣyāmo niveditaṃ 07623 ca / bheda-viṣayatvaṃ punar asyā bahulaṃ bhinna-padārtha- 07624 darśana-balena teṣu bhāva-adhyavasāyāt / tathā bhāva-kalpanāyām 07625 eva aparatra bhāvāt / api ca ayaṃ sāmānyam artha-antaraṃ kalpayan 07701 svāśraya-mātra-gataṃ vā kalpayet sarva-gataṃ vā ākāśa-ādi-vat / 07702 tatra yadi svāśraya-mātra-gataṃ ghaṭatva-ādi-śūnyeṣu pradeśeṣu 07703 ghaṭa-ādy-utpattau kathaṃ teṣu bhinna-deśa-dravya-vartinaḥ sāmānyasya 07704 sambhavaḥ / yasmāt tat pūrva-dravyād utpitsu dravyaṃ 07705 na yāti / 07706 niṣkriyatva-upagamāt / na hy anya-dravya-vṛtter bhāvasya tato avicalato 07707 bhinna-deśena bhāvena tad-ubhaya-antarāla-avyāpino yogo 07708 yuktaḥ / prāk sa 07709 na ca tatra āsīt asti paścān / 07710 na ca tatra utpanno na kutaścid āyāta iti ka imaṃ vyāghāta-bhāram 07711 udvoḍhuṃ samartho anyatra jāḍyāt / api ca 07712 na ca aṃśa-vat / 07713 jahāti pūrvaṃ na ādhāram / 07714 utpitsu-deśād bhinna-deśam / tayoś ca vartata iti / 07715 aho vyasana-santatiḥ //152// 07716 bhinna-deśayor hi bhāvayoḥ sambandho dvidhā bhavet / nānā-avayava- 07717 ātmatayā anyonyābhyām avayavābhyāṃ tat-sambandhād āloka- 07718 rajju-vaṃśa-daṇḍa-ādi-vat / na hi sa avayavatvam antareṇa bhinna- 07719 deśābhyāṃ yugapat kasyacid yogo yuktaḥ / tasya dvitīya- ātma-abhāvāt / 07720 ekātmanaś ca tat-pradeśa-varti-sambandhi-rūpatvāt / anyathā 07721 tat-sambandha-ayogāt / ekasya ādheyasya tatra sthānaṃ tadā eva 07722 tatra tena eva ātmanā asthānam iti tat-sthita-asthita-ātmanor ekasya 07801 virodhād ayuktam etat / sarvatra sarvadā sarva-ākāra-sthita-ātmā iti 07802 cet / tat-svabhāva-darśana-āśrayaḥ pratyayaḥ sarvatra sarva-ākāraḥ 07803 syāt / tathā ca gām apy aśva iti pratīyāt / aśva-sthita-ātmanā dravyatvena 07804 sambandhāt tat-svabhāva-pratipattyā ca tathā niścayāt 07805 tasya ca ekasya adṛṣṭa-ākāra-antara-abhāvāt / tasmān na anavayavam aneka- 07806 deśe yugapad ādhīyate / pūrva-ādhāra-tyāge tu bhinna-deśe api 07807 varteta / sa ca na abhimataḥ / 07808 anyatra vartamānasya tato anya-sthāna-janmani / 07809 svasmād acalataḥ sthānād vṛttir ity atiyuktimat //153// 07810 yatra asau vartate bhāvas tena sambadhyate api na / 07811 tad-deśinaṃ ca vyāpnoti kim apy etan mahādbhutam //154// 07812 ity antaraślokau / yasya tu sarva-gataṃ sāmānyaṃ tasya api 07813 vyaktā eva ekatra sā vyaktyā abhedāt sarvatragā yadi / 07814 jātir dṛśyeta sarvatra / 07815 na jāter nityāyāḥ kācid vyaktir iti niṣiddham etat / tasmān nityam 07816 anapekṣita-para-upaskārā dṛśyeta vā na vā kadācit tasmin svabhāve 07817 vyavasthānāt / svabhāva-antarasya kutaścid anutpatteḥ / abhyupagamya 07818 api vyaktiṃ vyāpiny ekatra vyaktyā bheda-abhāvād vyaktā 07819 eva sarvatra iti vyakti-śūnyeṣv api pradeśeṣu dṛśyeta / 07820 na ca sā vyakty-apekṣiṇī //155// 07821 yadi hi vyakty-apekṣiṇī syāt / 07822 vyañjaka-apratipattau hi na vyaṅgyaṃ sampratīyate / 07823 viparyayaḥ punaḥ kasmād iṣṭaḥ sāmānya-tadvatoḥ //156// 07824 yo api hi svāśraya-indriya-saṃyoga-apekṣa-pratipattikaṃ sāmānyam 07825 āśraya-śūnyeṣu pradeśeṣu na dṛśyata iti pratisamādadhīta tasya apy 07826 asty eva āśraya-indriya-saṃyoga upakāraka iti tatas tad-darśī yathā- 07827 sthitāṃ paśyet / na hi tasyāṃ dṛśyamānāyām adṛṣṭaṃ tadīyaṃ 07901 yuktam / vyakti-vyaṅgyatvāt sāmānyasya vyañjaka-rahiteṣu 07902 pradeśeṣv adarśanam ity api mithyā / tathābhūtasya vyaṅgyavyañjakabhāvasya 07903 tatra abhāvāt / sva-pratipattyā apara-pratipatti-hetur 07904 hi vyañjakaḥ pradīpa-ādiḥ svarūpa-śūnye deśe sva-vyaṅgyaṃ na 07905 darśayat / na evaṃ vyaktir viparyayāt / kathaṃ hi sā vyañjikā 07906 ca syāt sāmānyasya / tat-pratipatti-dvāreṇa ca dṛśyā syāt / vyaṅgyā 07907 ca sā eva prasajyate pradīpa-ghaṭa-vat / kathaṃcit tat-pratipattim 07908 antareṇa adṛśya-rūpatvāt / api ca anena kim asambhavad abhisamīkṣya 07909 evaṃ bahv-āyāsaḥ sāmānya-vāda āśritaḥ / parasparato bhedād 07910 vyatirekiṇīṣu vyaktiṣv anvayinaḥ pratyayasya ayogāt / katham 07911 idānīm 07912 pācaka-ādiṣv abhinnena vinā apy arthena vācakaḥ / 07913 pācaka-pāṭhaka-ādiṣv anyonyam ananvayiṣv api śabda-pratyaya-anuvṛttir 07914 asti / pācakaḥ pāṭhaka iti / na hi teṣv anyad ekam abhinnam 07915 asti yena bhinnās tathā pratīyeran / karma asti cet / vyaktibhya 07916 eva tarhi sa pratyayo astu / kim idānīṃ karmaṇā anyena vā / bhinnam 07917 abhinna-pratyaya-hetur na bhavati ity ekaṃ sāmānyam iṣṭam / 07918 tad yadi bhinnam api karma-abhinnam pratyayaṃ janayet / vyaktibhiḥ 07919 ko aparādhaḥ kṛto yena tās tathā na iṣyante / tāsām eka-rūpatvāt / 07920 asya idam iti vyatireka-pratītir atad-ākāra-viśeṣavatī ca na 07921 syād iti cet / uktam atra yathā vyatireko viśeṣa-pratyayāś ca 07922 yathāsvam artha-antara-vivekād iti / tasmād vyakti-vat 07923 bhedān na hetuḥ karma asya / 07924 pācaka-ādy-abheda-pratyayasya / tat-karma jātir abhedād hetur 07925 iti cet / 07926 na jātiḥ karma-saṃśrayāt //157// 08001 na hy artha-antara-sambandhinī jātir artha-antare pratyaya-hetur 08002 gotvam iva karka-ādiṣu / pācaka-karmasu ca karma-jātir na ca tāni 08003 karmāṇi pācaka-śabdena abhidhīyante / kiṃ tarhi / tat-karma-āśrayo 08004 dravyam / tasya karma-sāmānyasya 08005 śruty-antara-nimittatvāt / 08006 ca pākaḥ pāka iti hi tataḥ syān na punaḥ pācaka iti / tasya karma- 08007 nimittatve proktam / kiṃ ca 08008 sthity-abhāvāc ca karmaṇaḥ / 08009 na hy anityaṃ karma sarvadā asti / tasya ca pratyayasya karma-nimittatve 08010 niruddhe karmaṇi na pācaka ity ucyeta / pacata eva karma- 08011 sadbhāvāt / tata eva 08012 asambandhān na sāmānyaṃ na ayuktam śabda-kāraṇam //158// 08013 atiprasaṅgāt / 08014 vinaṣṭe hi karmaṇi tat sāmānyaṃ na karmaṇi na kartari iti sambaddha- 08015 sambandhe apy asya na asti ity asambandhān na śabda-jñāna- 08016 hetuḥ / anyathā hy atiprasaṅgaḥ syāt / atītam anāgataṃ vā 08017 nimittīkṛtya tayoḥ pravṛttir iti cet / 08018 karma api na asaj-jñāna-abhidhānayoḥ / 08019 nimittam / tayoḥ 08020 anaimittikatā-āpatteḥ / 08021 asad hi nirupākhyaṃ kathaṃ nimittaṃ syāt / kārya-karaṇa- 08101 lakṣaṇatvād vastutvasya / tat pracyuta-asamprāpta-rūpam atīta-anāgataṃ 08102 karma-nimittam / anyac ca vyakty-ādikaṃ na iṣṭam ity 08103 animitte te syātām / tathā ca na jāti-siddhis tasyā jñāna-abhidhānayoḥ / 08104 nimittatve na iṣṭatvāt / śaktiḥ pācaka-ādi-śabda-nimittaṃ 08105 na karma na sāmānyam iti cet 08106 na ca śaktir ananvayāt //159// 08107 na hi śaktir nāma kiṃcid anyad eva pācaka-ādīnām / tasyā eva 08108 pācaka-ādy-arthakriyā-upayogena dravyasya anupayogitva-prasaṅgāt / tasyāṃ 08109 tasya upayoga iti cet kim idānīṃ śaktyā / śakty-upayogāya 08110 śakty-antarasya vyatirekiṇo abhyupagame atiprasaṅgād dravyam 08111 eva upayujyata iti vācyam / tasya upayoge śaktāv arthakriyāyām 08112 eva upayujyata iti kiṃ na iṣyata iti kim antarāle anarthikayā śaktyā / 08113 tasmāc śaktir iti dravyam eva tat-kāryaṃ tac ca na anveti iti / tato 08114 anvayī śabdo na syāt / 08115 sāmānyaṃ pācakatva-ādi yadi prāg eva tad bhavet / 08116 vyaktaṃ sattā-ādi-van no cen na paścād aviśeṣataḥ //160// 08117 atha api pācakatvam iti sāmānyam eva kiṃcid bhavet / saty arthe 08118 tat-samavāyasya akādācitkatvāt sattā-ādi-vat / prāg eva vyaktaṃ 08119 syāt / yāvanti hi sāmānyāny arthe samavāya-dharmāṇi tāni saha 08120 utpādena asya samavayanti iti samayaḥ / tad-vyatikrame tasya 08121 paścād apy aviśeṣān na tat-samavāyaḥ syāt / tat-sambandhi-svabhāva- 08122 vaiguṇyād hi sa tasya prāṅ na āsīt tatra eva ca asya svabhāve 08123 sthitasya paścād bhavati iti duranvayam etat / 08124 kriyā-upakāra-apekṣasya vyañjakatve avikāriṇaḥ / 08125 na apekṣa-atiśaye apy asya kṣaṇikatvāt kriyā kutaḥ //161// 08126 karma-upakāram apekṣya pācakatvaṃ dravyeṇa vyajyata iti cet / 08201 sthira-svabhāvasya anatiśayād aviśeṣa-ādhāyini kā apekṣā / atiśaye 08202 vā kṣaṇikatvāt karmaṇaḥ pratikṣaṇaṃ svabhāva-bhūtasya anyānyasya 08203 atiśayasya utpattes tad api kṣaṇikaṃ syāt / tataḥ sva-utpatti-sthāna-vināśinaḥ 08204 kriyā kutaḥ yad-apekṣaṃ vyañjakaṃ syāt / kathaṃ 08205 tarhi idānīm asty abhinne vastuni jñāna-śabdayor anvayinor vṛttiḥ / 08206 yathā pācaka-ādiṣu / nanu tad eva idaṃ cintyate kathaṃ teṣv 08207 api iti / cintitam etad yathā na teṣu sambhavati / tat kim idānīm 08208 animitte te syātām / na animitte / kiṃ tarhi / na bāhya-tattva-nimitte / 08209 yathāsvaṃ vāsanā-prabodhād vikalpa-utpattiḥ / tataḥ śabdāḥ / 08210 na punar vikalpa-abhidhānayor vastu-sattā samāśraya ity ukta-prāyam 08211 etat / yathāsvaṃ samaya-vāsanā-vaśād virodhi-rūpa-samāveśena 08212 aparāpara-darśane apy anvayinos tayor darśanāt / na ca tatra 08213 tan-nibandhanaḥ kaścit svabhāvo asti paraspara-virodhinor yugapad 08214 ekatra samāveśa-ayogāt / aniyamena tarhi syāt / na hy animittaṃ 08215 bhavat kvacid bhavati kvacin na bhavati iti niyamam 08216 arhati / na khalu vai tad animittaṃ vāsanā-viśeṣa-nimittatvāt / 08217 bāhyaṃ tu tathābhūtaṃ dṛśyaṃ na asti iti brūmaḥ / na ca asati tasmin 08218 na bhavitavyam / supta-taimirika-upalabdheṣv artheṣv abhāveṣu 08219 samaya-vāsanā-āropita-rūpa-viśeṣeṣu ca tathā vikalpa-utpatteḥ / na 08220 ca te asatsu utpadyanta iti sarvatra sarva-ākāraḥ / vibhāge na eva tathā-upalabdhānāṃ 08221 vikalpanāt / uktaṃ ca atra kiṃcid asmābhiḥ prakṛtyā 08222 api kecid eka-jñāna-kāryāḥ svabhāva-bhedād iti / api ca / 08223 tulye bhede yayā jātiḥ pratyāsattyā prasarpati / 08224 kvacin na anyatra sa eva astu śabda-jñāna-nibandhanam //162// 08225 ity antaraślokaḥ / 08226 na nivṛttiṃ vihāya asti yadi bhāva-anvayo aparaḥ / 08227 ekasya kāryam anyasya na syād atyanta-bhedataḥ //163// 08228 yady ete bhāvā vyāvṛttiṃ muktvā svabhāvena kenacid anvayinā 08301 śūnyāḥ / na eṣāṃ bahūnām ekaṃ kāryaṃ syāt / yo hi tasya svabhāvo 08302 janakaḥ / na hi so anyasya asti / yo asti sa na janako vyatirekas ya 08303 niḥsvabhāvatvāt / yaj-janakaṃ tad eva vastu taj-janakaṃ 08304 ca aparatra na asti iti na aparaṃ janayet / sa hi tasya svabhāvo yo janakaḥ 08305 so anyasya api yadi syāt / sa tena svabhāvena tato abhinnaḥ 08306 syād iti asti svabhāva-anvayaḥ / 08307 yady ekātmatayā anekaḥ kāryasya ekasya kārakaḥ / 08308 ātmā ekatra api so asti iti vyarthāḥ syuḥ sahakāriṇaḥ //164// 08309 yady eka-svabhāvatvād aneka ekasya kārakaḥ sa teṣām abhinnaḥ 08310 svabhāvaḥ / eka-saṃnidhāne apy asti iti / avaikalyāt kāraṇasya eko 08311 api janakaḥ syāt / yasmāt / 08312 na apaity abhinnaṃ tad-rūpaṃ viśeṣāḥ khalv apāyinaḥ / 08313 na hi tasya abhinna-svabhāvasya artha-antare viśeṣo asti / viśeṣo abheda- 08314 hāneḥ / sa ca tatra apy asti iti na eka-sthitāv api tasya apāyo asti / ye 08315 viśeṣās teṣāṃ saha-sthiti-niyama-abhāvāt syād apāyaḥ / na ca te 08316 janakā iṣṭāḥ / sahakāriṇām eka-svabhāvatayā janakatva-abhyupagamāt / 08317 tato janakasya sthānāt / asthāyinaś ca ajanakatvād 08318 eka-sthitāv api kārya-utpattiḥ syāt / na ca bhavati / ataḥ 08319 eka-apāye phala-abhāvād viśeṣebhyas tad-udbhavaḥ //165// 08320 tat-kāryam aneka-sahakāri-sādhāraṇam eka-viśeṣa-apāye api na bhavati / 08321 punar apy avikaleṣu sarveṣu viśeṣeṣu bhavati / na tv avikale 08322 apy abhinne rūpe / kāryaṃ hi kutaścid bhāva-dharmi yan na bhavati 08323 tat tasya eva vaikalyāt / na ca abhinnasya rūpasya eka-sthitāv 08324 api vaikalyam asti / avikale api tasminn abhavat tasya ajanaka-ātmatāṃ 08325 sūcayati / yat-sākalya-vaikalyābhyāṃ ca kāryaṃ bhāva-abhāva-vat 08401 tata eva utpattiḥ / tasmin sati niyamena bhavatas tad-anyasmād utpatti- 08402 kalpanāyām atiprasaṅgāt / tasmād viśeṣā eva janakā na 08403 sāmānyaṃ / tatas ta eva vastu / yasmāt / 08404 sa pāramārthiko bhāvo ya eva arthakriyā-kṣamaḥ / 08405 idam eva hi vastv-avastunor lakṣaṇaṃ yad arthakriyā-yogyatā ayogyatā 08406 ca iti vakṣyāmaḥ / 08407 sa ca / 08408 arthakriyā-yogyo arthaḥ 08409 na anveti yo anveti na tasmāt kārya-sambhavaḥ //166// 08410 tasmāt sarvaṃ sāmānyam anarthakriyā-yogyatvād avastu / vastu 08411 tu viśeṣa eva tata eva tan-niṣpatteḥ / svabhāva-ananvayāt tarhy 08412 ekasya janakaṃ rūpam anyasya na asti ity ajanakaḥ syāt / janakatve 08413 vā bheda-aviśeṣāt sarvo janakaḥ syāt / na etad asti / yasmāt / 08414 tena ātmanā hi bhede api hetuḥ kaścin na ca aparaḥ / 08415 svabhāvo ayam / 08416 ekasya janakād ātmano bhidyamānāḥ sarve samaṃ janakā na vā 08417 aviśeṣe kaścid iti syād etad yady eṣāṃ na viśeṣaḥ sambhavet / tato bheda- 08418 api kutaścid ātma-atiśayāt kaścij janako na aparaḥ / sa hi 08419 tasya svabhāvo na aparasya / na hi svabhāvā bhāvānāṃ paryanuyogam 08420 arhanti kim agnir dahaty uṣṇo vā na udakam iti / etāvat tu 08421 syāt kuto ayaṃ svabhāva iti / nirhetukatve anapekṣiṇo niyama-abhāvena 08422 atiprasaṅgāt / tasmāt svabhāvo asya sva-hetor ity ucyate / 08423 tasya api taj-janana-ātmatā tad-anyasmād ity anādir hetu-paraṃparā 08501 bhinnānāṃ hi kaścid hetur na anyaḥ svabhāvād ity atra na kiṃcid 08502 bādhakam / 08503 abhede tu syātāṃ nāśa-udbhavau sakṛt //167// 08504 abhedāt / svabhāvena eva viśvasya svātma-vad vibhāga-utpatti-sthiti- 08505 nirodha-ādayo na syuḥ tathā upalakṣaṇād abhedasya / idam eva hi 08506 bheda-abheda-lakṣaṇam eka-ākārasya api vyatireko avyatirekaś ca / 08507 virodhinor ekātmany asambhavāt / 08508 bhedo api tena na evaṃ ced / 08509 na vai sarva-ākāra-avyatirekaṃ brūmo yena evaṃ syāt / kaścid asya ātmā 08510 bhinno na anya iti bhedān na sahotpatty-ādayaḥ / evaṃ tarhi 08511 ya ekasmin vinaśyati / 08512 tiṣṭhaty ātmā na tasya / 08513 bhedaḥ / sthāna-asthānayor ekātma-āśrayatve ko anyo dharmo bhedaka 08514 iti nānātvam eva kvacin na syāt / sarva-ākāra-viveka avivekinor vā arthayor 08515 abhyupagamān nāma kevalaṃ na iṣṭaṃ syān na vastv 08516 ity uktam / tad ime na ekayogakṣemā bhāvāḥ bhinnā eva 08517 ato na syāt sāmānya-bheda-dhīḥ //168// 08518 tad idam artha-antaram anāyattam ajanyatvād asya idaṃ sāmānyaṃ 08519 bhedo vā iti vyapadeśaṃ na arhati / anyāpohe apy eṣa tulyaḥ prasaṅga 08520 iti cet / na tulyaḥ / yataḥ / 08521 nivṛtter niḥsvabhāvatvān na sthāna-asthāna-kalpanā / 08522 na hy anyāpoho nāma kiṃcit tasya ca svabhāva-anuṣaṅgiṇyaḥ 08523 svabhāva-sthiti-pracyuti-kalpanā na kalpante / 08524 upaplavaś ca sāmānya-dhiyas tena apy adūṣaṇā //169// 08525 nirviṣayam eva khalv idaṃ mithyā-jñānaṃ yad anekatra eka-ākāram 08601 iti na tad-viṣayasya abhāvāt sthitir asthitir vā / yat punar etad uktaṃ 08602 taj-janako hi sa tasya svabhāvaḥ 08603 yat tasya janakaṃ rūpaṃ tato anyo janakaḥ katham / 08604 tatra na brūmo anyasya taj-janakaṃ rūpaṃ na asti iti / kiṃ tarhi / 08605 yad ekasya taj-janakaṃ tad anyasya na ity anyo api svarūpeṇa eva 08606 janako na pararūpeṇa atattvāt / te yathāsvaṃ bhinnāś ca taj-janakāś 08607 ca svabhāvena iti ko atra virodhaḥ / eka-rūpa-vikalas tad-rūpo 08608 na syāt na atat-kāryaḥ / tena eva ca tat-kāryaṃ kartavyam iti ko 08609 atra nyāyaḥ / api ca / 08610 bhinnā viśeṣā janakā / 08611 ity uktam / na ca te viśeṣās tena ātmanā parasparam anuyanti / 08612 yad ekasya janakaṃ rūpam anyasya tan na asti / na ca tāvatā 08613 ajanakāḥ / 08614 apy abhedo api teṣu cet //170// 08615 syād etat satyaṃ viśeṣā janakāḥ na punas teṣāṃ viśiṣṭam eva 08616 rūpaṃ kiṃ tv abhinnam api tad-eka-śakti-yogāj janakāḥ / 08617 tena te ajanakāḥ proktāḥ / 08618 saty api sāmānye rūpe na tena te janakās tasya anapāyād eka-sthitāv 08619 api kārya-utpatti-prasaṅgād ity uktaṃ prāk / kiṃ ca / 08620 pratibhāso api bhedakaḥ / 08621 ananya-bhāk / 08622 utpatti-sthiti-vināśa-ādi-bhedaś na ity api-śabdāt / yo ayam abhinnān 08623 sarva-arthān manyate tasya ayam artheṣu buddhi-pratibhāsa-bhedo 08624 viruddha-dharma-adhyāsaś ca na syāt / sati vā tasminn abhede api 08625 na kaścid bhedaḥ syāt / tathā ca ayaṃ pravibhāgo na syād ekātma-vat / 08626 tasmād ayaṃ bhinna-pratibhāsa-ādir viśeṣa eva / na ca atra aparam 08627 abhinnaṃ pratibhāsaṃ paśyāmo yad-balena abheda-pratītiḥ 08628 syāt / ato viśeṣa eva / 08701 sa eva arthas tasya vyāvṛttayo apare //170// 08702 tat-kāryaṃ kāraṇaṃ ca uktaṃ tat svalakṣaṇam iṣyate / 08703 tat-tyāga-āpti-phalāḥ sarvāḥ puruṣāṇāṃ pravṛttayaḥ //172// 08704 yad arthakriyākāri tad eva vastv ity uktam / sa ca viśeṣa eva / 08705 yat punar etat sāmānyaṃ nāma tat tasya eva aparasmād bhedaḥ / 08706 na hi tasya arthatve dṛśyasya rūpa-anupalakṣaṇaṃ yuktam / tad- 08707 upalakṣaṇa-kṛtatvād bhedeṣv abhinna-pratyayasya / api ca / 08708 yathā abheda-aviśeṣe api na sarvaṃ sarva-sādhanam / 08709 tathā bheda-aviśeṣe api na sarvaṃ sarva-sādhanam //173// 08710 yad uktam / kathaṃ taj-janaka-svabhāvād bhinno asya janakaḥ 08711 syāt / janakatve vā aviśeṣāt sarvo janakaḥ syād iti / uktam 08712 atra / yady aviśeṣaḥ syāt syād etad iti / yathā ca asya svayam 08713 abheda-vādino abheda-aviśeṣe api na sarvaḥ sarvasya janaka iti tathā 08714 bheda-aviśeṣe api bhaviṣyati / athavā / 08715 bhede hi kārakaṃ kiṃcid vastu-dharmatayā bhavet / 08716 abhede tu virudhyete tasya ekasya kriyā-akriye //174// 08717 bheda-mātra-aviśeṣe api sva-hetu-pratyaya-niyamita-svabhāvatvāt kecid 08718 eva kārakāḥ syuḥ na anye atat-svabhāvatvād ity atra na eva kiṃcid 08719 viruddham asti / ekatve tu tasya tatra eva tathā kārakatvam akārakatvaṃ 08720 ca iti vyāhatam etat / 08721 bhedo apy asty akriyātaś cen na kuryuḥ sahakāriṇaḥ / 08722 na vai sarva-ākāra-avivekaṃ brūmo bhedasya api bhāvāt / tasmāt 08723 kaścid akārako api iti / tathā api kathaṃcid bhedāt sahakāriṇo 08724 akārakāḥ syuḥ / 08725 paryāyeṇa atha kartṛtvaṃ sa kiṃ tasya eva vastunaḥ //175// 08726 atha api syān na eva kaścid akārako asti / sarveṣāṃ sarvatra paryāyeṇa 08727 upayogāt / śakter vā vipariṇatāyās tan-niveśinyā rūpa-antareṇa 08728 upayogāt / sa eva khalv ayaṃ paryāyo bheda-āśraya ekasya katham / 08801 pariṇāmo vā avyatirekiṇyāḥ / viśeṣe vā kathaṃcid ekatva- 08802 hānir iti yat kiṃcid etat / kiṃ ca / 08803 atyanta-bheda-abhedau ca syātāṃ tadvati vastuni / 08804 anyonyaṃ vā tayor bhedaḥ sadṛśa-asadṛśa-ātmanoḥ //176// 08805 bhāvāś ced abhinnena ātmanā svātmabhūtena bhedinas tadvantaḥ 08806 syuḥ tad-abhinna-svabhāva-ātmatvād bhedasya api kutaḥ parasparaṃ 08807 bhedaḥ / atha na sa tasya samāna ātmā / tathā sati tadātmanā 08808 tena api na yuktaṃ tathā bhavitum / tathā abhāve hy atad- 08809 dharmā syāt / na hy ayaṃ pravṛtti-nivṛttimān svabhāva eko yuktaḥ / 08810 na sarvātmanā abheda eva / 08811 tayor api bhaved bhedo yadi / 08812 na hi kvacid asya ekāntiko bhedo abhedo vā vivekena vyavasthāpanāt / 08813 sāmānyaṃ viśeṣa iti / 08814 yena ātmanā tayoḥ / 08815 bhedaḥ sāmānyam ity etad yadi bhedas tadātmanā //177// 08816 bheda eva / 08817 yadi sāmānya-viśeṣayor yam ātmānam āśritya sāmānyaṃ viśeṣa 08818 iti sthitis tena ātmanā bhedas tadā bheda eva / yasmāt tau hi 08819 tayoḥ svātmānau tau ced vyatirekiṇau vyatireka eva sāmānya- 08820 viśeṣayoḥ svabhāva-bhedāt / svabhāvo hi bhāva iti / 08821 tathā ca syān niḥsāmānyaviśeṣatā / 08822 bheda-sāmānyayor yadvad ghaṭa-ādīnāṃ parasparam //178// 08823 vyatireke ca bheda-sāmānyayor na bhedaḥ sāmānyān na sāmānyaṃ 08824 bheda-vat sambandha-abhāvāt parasparaṃ ghaṭa-ādi-vad 08825 ity uktam / api ca / 08826 yam ātmānaṃ puraskṛtya puruṣo ayaṃ pravartate / 08827 tat-sādhya-phala-vāñchāvān bheda-abhedau tad-āśrayau //179// 08828 cintyete svātmanā bhedo vyāvṛttyā ca samānatā / 08901 asty eva vastu na anveti pravṛtty-ādi-prasaṅgataḥ //180 / 08902 sarva eva gaur aśvād bhinno abhinno vā iti bhedam abhedaṃ vā 08903 pṛcchan viśeṣam eva bhāvasya svabhāva-ākhyam adhikṛtya pravartate / 08904 sa eva hi tathā ucyate / dravyatva-ādayas tu na tatra śabda-coditāḥ 08905 yathāsvaṃ pṛthag-abhidhānāt / arthasya tad-avyabhicārāt 08906 tato gatiḥ syāt / nirloṭhitaṃ ca etad ācāryeṇa / tad ayaṃ gava-ādi-śabda- 08907 pratyupasthāpitam arthaṃ bhinnam abhinnaṃ vā pṛcchann 08908 artha-antara-upakṣepeṇa tatra kim iti dvi-mukha-buddhiḥ kriyate / 08909 tasmād yo asya ātmā ananya-sādhāraṇo yaṃ puraskṛtya puruṣo 08910 viśiṣṭa-arthakriyā-arthī pravartate yathā gor vāha-doha-ādau na anya- 08911 sambhavino arthasya yathā yuddha-praveśe sa eva svabhāvo 08912 yathāsvaṃ śabda-codito na dravyatva-ādi sāmānyam / tac-codanayā 08913 tadā prāptum anabhipretatvāt / gava-ādi-samāveśāt tad ātmabhūtānāṃ 08914 ca ananvayena tatra anubhaya-rūpatvāt / tam eva ca ayaṃ bhāvaṃ 08915 prakāraiḥ paryanuyuṅkte / tasya bhede dravyatva-ādy-abhedo 08916 asya abādhaka eva / sarvatra svabhāvena bhedasya abhyupagamāt 08917 sāmānyasya ca vyāvṛtti-lakṣaṇasya svabhāva-bhūtasya ca sāmānyasya 08918 abhede apy uktam / svātmanā eva abhede tu tat-svabhāva-nibandhana- 08919 arthakriyā-arthī samaṃ dvayor api pravarteta / eko api 08920 tām arthakriyāṃ tat-svabhāvatvād eva karoti / tad-anyasya api 08921 tat tulyam iti so api kiṃ na karoti / 08922 etena eva yad ahrīkāḥ kiṃ apy aślīlam ākulam / 08923 pralapanti pratikṣiptaṃ tad apy ekānta-sambhavāt //181// 08924 yad ayam ahrīkaḥ syād uṣṭro dadhi syān na iti kim apy aślīlam 08925 ayuktam aheya-upādeyam apariniṣṭhānād ākulaṃ pralapanti / tad 08926 apy anena nirastaṃ svabhāvena ekānta-bhedāt / tad-anvaye vā / 08927 sarvasya ubhaya-rūpatve tad-viśeṣa-nirākṛteḥ / 08928 codito dadhi khādeti kim uṣṭraṃ na abhidhāvati //182// 09001 tathā hy uṣṭro api syād dadhi na api sa eva uṣṭraḥ ye na anyo api syād 09002 uṣṭraḥ / tathā dadhy api syād uṣṭraḥ na api tad eva dadhi yena anyad 09003 api syād dadhi / tad anayor ekasya api kasyacit tad-rūpa-abhāvasya 09004 abhāvāt svarūpasya vā atad-bhāvinaḥ sva-niyatasya abhāvāt 09005 na kaścid viśeṣa iti / dadhi khādeti codita uṣṭram api khādet / 09006 atha asty atiśayaḥ kaścid yena bhedena vartate / 09007 sa eva dadhi so anyatra na asti ity anubhayaṃ param //183// 09008 atha anayoḥ kaścid atiśayo asti yena ayaṃ tathā coditaḥ kṣīra-vikāra 09009 eva pravartate na anyatra / sa eva atiśayo arthakriyā-arthi-pravṛtti-viṣayo 09010 dadhi / tat-phala-upādāna-bhāva-lakṣita-svabhāvaṃ hi 09011 vastu dadhi iti / sa ca tādṛśaḥ svabhāvo anyatra na asti iti / pravṛtty-abhāvād 09012 arthinaḥ / tasmāt tan na ubhaya-rūpam ity ekānta-vādaḥ / 09013 api ca / 09014 sarvātmatve ca sarveṣāṃ bhinnau syātāṃ na dhī-dhvanī / 09015 bheda-saṃhāra-vādasya tad-abhāvād asambhavaḥ //184// 09016 so ayam ahrīkaḥ kvacid apy ekam ākāraṃ pratiniyatam apaśyan 09017 vibhāga-abhāvād bhāvānāṃ kathaṃ asaṃsṛṣṭa-anya-ākāravatyā buddhy- 09018 ādhimucyeta arthān abhilaped vā / tato bheda-agrahāt tat-saṃhāra- 09019 vādo na syāt syād uṣṭro dadhi syān na iti / atha punar asaṃsṛṣṭāv 09020 ākārau pratipadya saṃharet / eka-rūpa-saṃsargiṇyāḥ buddheḥ 09021 kvacit pratiniyamāt tat-pratibhāsa-bheda-kṛta eva tayo rūpayoḥ 09022 svabhāva-bhedo api syāt / eka-aneka-vyavasthiteḥ pratibhāsa-viṣayatvāt / 09023 tathā ca na ekas tad-ubhaya-rūpaḥ syād iti mithyā-vāda 09024 eṣaḥ / sthitam etat na bhāvānāṃ kaścit svabhāva-anvayo asti 09025 bheda-lakṣaṇam eva tu sāmānyam / atha ca prakṛtyā kecid eka-jñāna- 09026 ādi-phalāḥ kecin na iti / bhavatu nāma bhāvānāṃ svabhāva- 09101 bhedaḥ sāmānyam / yeṣāṃ tu nirupākhyānāṃ svabhāva eva na asti 09102 tatra kathaṃ svabhāva-bheda-viṣayāḥ śabdāḥ / teṣv avaśyaṃ 09103 śabda-pravṛttyā bhāvyam / kathaṃcid avyavasthāpiteṣu vidhi-pratiṣedha- 09104 ayogāt / tathā ca sarvatra ayam anvaya-vyatireka-āśrayo vyavahāro 09105 na syāt uṣṇa-svabhāvo agnir na anuṣṇa ity api / svabhāva-antarasya 09106 asataḥ kathaṃcid avyavasthāpanāt / sarvathā apratipatter 09107 agni-svabhāvasya apratipattir iti vyāmūḍhaṃ jagat syāt / syād etat 09108 na tatra kasyacid asato niṣedhaḥ anuṣṇaṃ sad eva artha-antaraṃ 09109 niṣidhyata iti / katham idānīṃ sad asan nāma / na brūmaḥ sarvatra 09110 asat tatra na asti iti deśa-kāla-dharma-niṣedha eva sarva-bhāveṣu 09111 kriyate na dharmiṇaḥ tan-niṣedhe tad-viṣaya-śabda-pravṛtty-abhāvāt 09112 anirdiṣṭa-viṣayasya naño aprayogāt / so api tarhi deśa-ādi- 09113 pratiṣedhaḥ katham / yasmān na tatra api deśa-ādīnāṃ pratiṣedho 09114 na apy arthasya / sambandho niṣedhyata iti cet / nanu tan-niṣedhe 09115 api tulyo doṣo niṣedhād asati śabda-apravṛttir ity ādi / asato vā asya 09116 niṣedhe tadvad dharmiṇo api niṣedhaḥ / na vai sambandhasya 09117 na asti iti niṣedhaḥ / kiṃ tarhi / na iha ghaṭo na idānīṃ na evam ity uktau 09118 na anena sambandho asti na etad dharmā vā iti pratītiḥ / tathā 09119 ca sambandho niṣiddho bhavati iti / tathā api kathaṃ niṣiddho yāvad 09120 asya sambandho dharmo vā na asti iti matir na bhavati / na ca asyāḥ 09121 kathaṃcid bhāve sambhavo abhāveṣu tathā abhāvāt / tasmāt sambandha- 09122 abhāva-pratīter na ayam iha ity ādyā pratītiḥ / sa tad-abhāve 09201 na syāt / pratītau vā tad-abhāvasya / yathā pratīti-matas tat-prabhavāḥ 09202 śabdāḥ kena nivāryante / sa eva hi śabdānāṃ na viṣayo 09203 yo na vitarkāṇām / te cet pravṛttāḥ ko vacanasya niṣeddhā / 09204 na hy avācyam arthaṃ buddhayaḥ samīhante / sambandhasya 09205 tu svarūpeṇa anabhidhānam uktam / abhidhāne sambandhitvena 09206 buddhāv upasthānāt / yathā-abhiprāyam apratītiḥ / tad ayaṃ pratīyamāno 09207 api sambandhi-rūpa eva iti svarūpeṇa na abhidhīyate / tasmān 09208 na abhāva-vat sambandhe api prasaṅgaḥ / api ca / ayam 09209 abhāvam abhidheyaṃ bruvāṇaṃ prati pratividadhad abruvāṇaḥ 09210 kathaṃ pratividadhyāt / vacane vā asya katham abhāvo anuktaḥ / 09211 atha abhāvam eva na icchet / tena avacanam / tad eva idānīṃ katham 09212 abhāvo na asti iti / yat punar etad artha-niṣedhe anarthaka-śabda-aprayogān 09213 nirviṣayasya naño aprayoga ity atra uttaraṃ vakṣyate / tasmāt 09214 santy abhāveṣu śabdāḥ / teṣu kathaṃ svabhāva-bheda iti / 09215 tatra api / 09216 rūpa-abhāvād abhāvasya śabdā rūpa-abhidhāyinaḥ / 09217 na āśaṅkyā eva siddhās te vyavacchedasya vācakāḥ //185// 09218 vastu-vṛttīnāṃ śabdānāṃ kiṃ rūpam abhidheyam āhosvid bheda 09219 iti śaṅkā syāt / abhāvas tu viveka-lakṣaṇa eva nimittīkartavyasya 09220 kasyacid rūpasya abhāvāt tad-bhāve abhāva-ayogāt / tad-bhāva-lakṣaṇatvād 09221 bhāvasya / tasmād ayam eva sa mukhyo vivekaḥ / 09222 tasya tathā abhāva-khyāpinaḥ śabdāḥ kiṃ viveka-viṣayā ity asthānam 09223 eva etad āśaṅkāyāḥ / tasmāt siddham etat sarve śabdā viveka-viṣayā 09301 vikalpāś ca / ta ete eka-vastu-pratiśaraṇā api yathāsvam 09302 avadhi-bheda-upakalpitair bhedair bhinneṣv iva pratibhātsu buddhau 09303 vivekeṣu upalayanād bhinna-viṣayā eva / tena svabhāvasya eva sādhyasādhanabhāve 09304 api na sādhya-sādhana-saṃsargaḥ / tau na pratijñārthaikadeśo 09305 hetur iti / sa ca ayaṃ hetutvena apadiśyamānaḥ / 09306 upādhi-bheda-apekṣo vā svabhāvaḥ kevalo athavā / 09307 ucyate sādhya-siddhy-arthaṃ nāśe kāryatva-sattva-vat //186// 09308 apekṣita-para-vyāpāro hi svabhāva-niṣpattau bhāvaḥ kṛtakaḥ / 09309 tena iyaṃ kṛtaka-śrutiḥ svabhāva-abhidhāyiny api para-upādhim enam 09310 ākṣipati / etena pratyaya-bheda-bheditva-ādayo vyākhyātāḥ / evam 09311 upādhi-bheda-apekṣaḥ kvacit svabhāvo hetur ucyate kvacid anapekṣaḥ 09312 sāmānyena yathā anityatva eva sattvam kvacit svabhāva-bhūta- 09313 dharma-viśeṣa-parigraheṇa yathā tatra eva utpattiḥ / anayā 09314 diśā anye api svabhāva-hetu-pravibhāgā draṣṭavyāḥ / 09315 sattā-svabhāvo hetuś cen na sattā sādhyate katham / 09316 ananvayo hi bhedānāṃ vyāhato hetu-sādhyayoḥ //187// 09317 yadi sattvam anityatve anyatra vā hetuḥ syāt sādhyam api kasmāt 09318 na iṣyate / tat kila evaṃ prasādhyamānaṃ viśeṣībhavati / 09319 na ca viśeṣaḥ sādhāyituṃ śakyate ananvayāt / yathā āha pramāṇa- 09320 viśeṣayā ajñānād iti / so ayaṃ viśeṣo na sādhya eva vyāhanyate / 09321 kiṃ tarhi / hetāv api tulya-doṣatvāt / na hi hetur ananvayaḥ siddher 09322 aṅgaṃ tataḥ saṃśayāt / na eṣa doṣaḥ / yasmāt / 09401 bhāva-upādāna-mātre tu sādhye sāmānya-dharmiṇi / 09402 na kaścid arthaḥ siddhaḥ syād aniṣiddhaṃ ca tādṛśam //188// 09403 na sarvathā sattā-sādhane viśeṣaḥ sādhito bhavati / bhāva-mātra- 09404 viśeṣaṇo asti kaścid dharmī iti prasādhayato anirdiṣṭa-svabhāva-viśeṣasya 09405 kasyacit sattā-mātre virodha-abhāvāt na iha sattā-sādhana- 09406 pratiṣedhaḥ kiṃ tu sa tathā asti kaścid iti kaṃcana asya bhedam 09407 aparāmṛśan bruvāṇaḥ kaṃ svārthaṃ puṣṇāti / tasmād anena upātta- 09408 bheda eva sādhyaḥ / 09409 upātta-bhede sādhye asmin bhavad hetur ananvayaḥ / 09410 sattāyāṃ tena sādhyāyāṃ viśeṣaḥ sādhito bhavet //189// 09411 sa hi dharmī pradhāna-lakṣaṇa eko nityaḥ sukha-ādy-ātmako anyo 09412 vā iti yathākathaṃcid api viśeṣitas tat-svabhāvaḥ prasādhito bhavati / 09413 sa ca tathā na anveti / yad api sattā-mātram anveti na tena 09414 siddhena kiṃcit / nanv evam agny-ādiṣv api prasaṅgaḥ / tatra api 09415 na agni-sattā-mātre kaścid vivādaḥ / viśiṣṭa-ādhāra-viśeṣasya tv abhimatasya 09416 ananvayād asiddhiḥ / na vai sa ādhāras taṃ viśeṣīkaroti / 09417 tad-ayogavyavacchedena viśeṣaṇād ity uktaṃ vakṣyate ca / tasmāt 09418 tatra sāmānyam eva sādhyate tad-ayogavyavacchedena / 09419 na tathā iha api kvacit sattāyāḥ sādhanam / pradhāna-ādi-śabda-vācyasya 09420 eva arthasya kvacid abhāvān nirviśeṣaṇā eva sā / katham abhāvo 09421 jñeya-abhidheya-prameyatvaiḥ so api siddha eva / tat kim idānīṃ 09422 jñeyam asti iti siddhir astu / tathā api kiṃ siddhaṃ syāt / anyatra 09423 tu tad eva agni-sāmānyaṃ tatra asiddham iti sādhyate / nanu tatra api 09424 tad-ayoga-virahiṇā sāmānyena anvayo na siddha eva / na vai kaścit 09425 tathā abhūtena anvayaṃ karoti / pratipādayatā hi paraṃ dhūmo 09426 agni-nāntarīyako darśanīyo yatra dhūmas tatra agnir iti / sa tathā agni- 09427 mātreṇa vyāptaḥ siddho yatra eva svayaṃ dṛśyate tatra eva agni- 09501 buddhiṃ janayati / tatra ca sādhya-nirdeśena na kiṃcit / tatra 09502 darśana-sambandha-ākhyāna-mātrād iṣṭasiddheḥ / tad-anirdeśe ca 09503 kathaṃ tad-viśiṣṭena anvayaḥ / tad ayam agninā avinābhāvī 09504 siddhaḥ / arthād eva agnes tat-pradeśa-ayogaṃ vyavacchinatti iti sa 09505 tathā sādhya ucyate / na punas tathā asya upanyāsa-pūrvako anvayaḥ 09506 sādhya-ukter iha anaṅgatvāt / tat-pūrvakatve vā kaḥ pratijñāṃ 09507 sādhanād apākaroti / tathā ca āha / 09508 liṅgasya avyabhicāras tu dharmeṇa anyatra darśyate / 09509 tatra prasiddhaṃ tad-yuktaṃ dharmiṇaṃ gamayiṣyati / 09510 tasmān na agny-ādi-sādhana-vat sattā-sādhanam apy anavadyam iti / 09511 aparāmṛṣṭa-tad-bhede vastu-mātre tu sādhane / 09512 tan-mātra-vyāpinaḥ sādhyasya anvayo na vihanyate //190// 09513 sādhane punaḥ sattve svabhāva-viśeṣa-aparigraheṇa vastu-mātra- 09514 vyāpini sādhya-dharme na anvaya-vyāghātaḥ / na hi tatra avaśyaṃ 09515 viśeṣa-parigrahaḥ kāryaḥ / san-mātra-āśraye api sādhana-sāmarthyāt / 09516 na sādhyatve / vaiphalyāt / api ca / 09517 na asiddhe bhāva-dharmo asti vyabhicāry-ubhaya-āśrayaḥ / 09518 dharmo viruddho abhāvasya sā sattā sādhyate katham //191// 09519 sattāyāṃ hi sādhyāyāṃ / sarvas tad-hetur na trayīṃ doṣa-jātim 09520 atipatati / asiddhiṃ vyabhicāraṃ virodhaṃ ca / tatra yadi bhāva- 09601 dharmo hetur ucyate / sa katham asiddha-sattāke syāt / yo hi 09602 bhāva-dharmaṃ tatra icchati / sa kathaṃ bhāvaṃ na icchet / svabhāva 09603 eva hi kayācid apekṣayā dharma iti vyatirekī iva dharmiṇo 09604 nirdiśyate / na hi dharma-dharmi-vācinoḥ śabdayor vācye kaścid 09605 viśeṣo asti ity uktam etat / atha punar ubhaya-dharmaṃ brūyāt / 09606 anāśrita-vastuno aparyudāsena vyatireka-mātrasya abhāve apy avirodhāt / 09607 yathā na bhavati mūrta iti amūrtatvaṃ nirupākhye api 09608 syāt / nirupākhyasya abhāvād na pratiṣedha-viṣayatā iti cet / tat kim 09609 idānīṃ vidhi-viṣayo astu / tad api na iti cet / katham idānīṃ na 09610 pratiṣedha-viṣayaḥ / vidhi-nivṛtti-rūpatvāt pratiṣedhasya / tad 09611 etad vyavaccheda-mātraṃ dvayor api sambhavad vipakṣa-pracāra- 09612 śaṅkā-vyavacchedena labhyaṃ gamakatvaṃ katham ātmasāt 09613 kuryāt / sa ca svayaṃ sva-vāca-ubhaya-dharmatāṃ bruvāṇaḥ sato 09614 anyatra apy asya vṛttiṃ bhāṣate sattāyāṃ ca avyabhicāram iti 09615 kathaṃ na unmattaḥ / abhāva-dharmaṃ tu bhāva-mātra-vyāpino 09616 arthasya vyavacchedaṃ hetuṃ sattāyāṃ vadato asya viruddho 09617 hetuḥ syāt / tasya bhāve kvacid asambhavāt abhāve ca bhāva- 09618 vyavacchedasya bhāvāt / tad ayaṃ triprakāro api dharmaḥ sattā- 09619 sādhane na hetu-lakṣaṇa-bhāk na ca anyā gatir asti / tasmān na 09620 sattā sādhyate / sādhanatve punar asyāḥ sāmānyena tan-mātra-vyāpini 09621 vastu-dharme siddha-sattāke dharmiṇi na asiddhiḥ / tena ca 09622 sādhya-dharmeṇa vyāptir yadi kathaṃcin niścīyate na virodha- 09623 vyabhicārāv iti na ayaṃ prasaṅgaḥ / aniścitāyāṃ tu vyāptau dharmi- 09624 samāśraye vā tat-svabhāvatayā gamako na kaścid gamakaḥ / 09625 ata eva sva-dharmeṇa vyāptaḥ 09626 siddhaḥ svabhāvo gamako / 09701 vācyaḥ / na hi prakāśatayā prakāśayan pradīpas tad-rūpa-apratipattau 09702 svām arthakriyāṃ karoti / 09703 vyāpakas tasya niścitaḥ / 09704 gamyaḥ svabhāvas / 09705 tad-dharma-niścayād eva niścito vyāpakatvena tasya dharmiṇo 09706 dharmo gamyaḥ / 09707 tasya ayaṃ nivṛttau vā nivartakaḥ //192// 09708 tasya vyāpyasya dharmasya ayaṃ nivartako vyāpako dharmaḥ 09709 svayaṃ nirvartamānaḥ / evaṃ hy ayam asya vyāpakaḥ siddho 09710 bhavati yady asya abhāve na bhavet / tad anena dvividhasya api 09711 sādhana-prayogasya gamakatā-lakṣaṇam uktaṃ veditavyam / dvividho 09712 hi prayogaḥ sādharmyeṇa vaidharmyeṇa ca / yathā āhur 09713 eke anvayī vyatirekī ca iti / na anayor vastutaḥ kaścid bhedo anyatra 09714 prayoga-bhedāt / sādharmyeṇa api hi prayoge arthād vaidharmya- 09715 gatiḥ asati tasmin sādhyena hetor anvaya-abhāvāt / tathā 09716 vaidharmye apy anvaya-gatiḥ asati tasmin sādhya-abhāve hetv-abhāvasya 09717 sandehād iti vistareṇa vakṣyāmaḥ / 09718 anityatve yathā kāryam akāryaṃ vā avināśini / 09719 anena udāharaṇam anayor darśayati / tatra anvayī yat kiṃcit kṛtakaṃ 09720 tat sarvam anityam yathā ghaṭa-ādayaḥ śabdaś ca kṛtaka 09721 iti kṛtakatvasya apy anityatvena vyāptiṃ pradarśya śabdas ya 09722 kṛtakatve kathite sāmarthyād eva anityaḥ śabda iti / tasmān 09723 na avaśyam iha pakṣa-nirdeśa iti / ayam anvayinaḥ prayogaḥ / 09724 vyatireke api na anityatva-abhāve kṛtakatvaṃ bhavati śabdaś ca 09725 kṛtaka iti / siddha-tat-svabhāvatayā tad-abhāve na bhavataḥ / 09726 kṛtakatvasya śabde ca bhāva-khyātau tadātmanaḥ sato bhāva iti 09727 sāmarthyāt siddheḥ pūrvavān na pratijñā-vacanam / anvayas tv 09801 arthāpattyā siddhaḥ / na hy atadātma-niyatasya tan-nivṛttau 09802 nivṛttiḥ / tasmāt tan-niyamaṃ prasādhya nivṛttir vaktavyā / 09803 sā cet sidhyati tadātma-niyamam arthāt sūcayati iti siddho anvayaḥ / 09804 katham idānīṃ kṛtako avaśyam anitya iti pratyetavyo 09805 yena evam ucyate / yasmāt / 09806 ahetutvād vināśasya svabhāvād anubandhitā //193// 09807 na hi bhāvā vinaśyantas tad-bhāve hetum apekṣante / sva-hetor 09808 eva vinaśvarāṇāṃ bhāvāt / tasmād yaḥ kaścit kṛtakaḥ sa prakṛtyā 09809 eva naśvaraḥ / tathā hi / 09810 sāpekṣāṇāṃ hi bhāvānāṃ na avaśyaṃbhāvitā īkṣyate / 09811 nirapekṣo bhāvo vināśe / sāpekṣatve hi ghaṭa-ādīnāṃ keṣāṃcin 09812 nityatā api syāt / yena 09813 bāhulye api hi tad-hetor bhavet kvacid asambhavaḥ //194// 09814 yady api bahulaṃ vināśa-kāraṇāni santi teṣām api sva-pratyaya- 09815 adhīna-saṃnidhitvān na avaśyaṃ saṃnidhānam iti kaścin na vinaśyed 09816 api / na hy avaśyaṃ hetavaḥ phalavanto vaikalya-pratibandha- 09817 sambhavāt / 09818 etena vyabhicāritvam uktaṃ kārya-avyavasthiteḥ / 09819 sarveṣāṃ nāśa-hetūnāṃ hetuman-nāśa-vādinām //195// 09820 ity antaraślokaḥ / tad ayaṃ bhāvo anapekṣas tad-bhāvaṃ prati 09821 tad-bhāva-niyato asambhavat-pratibandhā iva kāraṇa-sāmagrī sakalā 09822 kārya-utpādane / nanv anapekṣāṇām api keṣāṃcit kvacin na avaśyaṃ 09823 tad-bhāvo bhūmi-bīja-udaka-sāmagryām api kadācid aṅkura-anutpatteḥ / 09824 na tatra api santānapariṇāma-apekṣatvāt / na evaṃ bhāvasya kācid 09825 apekṣā / tatra apy antyā kāraṇa-sāmagrī yā avyavahitā kārya-utpatteḥ 09826 sā phalavaty eva / sa eva ca tatra aṅkura-hetuḥ / anyas tu pūrvaḥ pariṇāmas 09901 tad-artha eva / na ca tāṃ tatra kaścit pratibandhuṃ samarthaḥ / 09902 ekatra bhāve vikāra-anutpatteḥ / utpattau vā ekatva-hāneḥ / 09903 tadātmanaś ca apracyutasya tad-utpādanaṃ prati vaiguṇyaṃ kāraṇasya 09904 akurvāṇasya pratibandha-hetor apratibandhakatvāt / nanu 09905 yava-bīja-ādayo api śāly-aṅkure janye na sāpekṣāḥ / tadutpatti-pratyayānāṃ 09906 kadācit tatra api saṃnidhānāt / kathaṃ na sāpekṣāḥ / 09907 yāvatā sa eva eṣāṃ svabhāvo na asti yas tad-utpādanaḥ śāli-bījasya 09908 iti tat-svabhāva-apekṣāḥ / evaṃ tarhi kṛtakānām api keṣāṃcit 09909 satāṃ vā sa eva svabhāvo na asti yo vinaśvaraḥ / tasmāt tat-svabhāva-apekṣatvān 09910 na vinaśvarāḥ / śāli-bīja-ādīnām api sa svabhāvaḥ 09911 sva-hetor iti yo na tad-hetuḥ so atat-svabhāvaḥ syāt / niyata-śaktiś 09912 ca sa hetuḥ svarūpeṇa pratīta eva / na ca svabhāva-niyamo 09913 arthānām ākasmiko yuktaḥ / anapekṣasya deśa-kāla-dravya-niyama- 09914 ayogāt tathā atra api niyama-hetur vaktavyo yata ime kecin 09915 naśvara-ātmano jātā na ca atra kaścin niyāmakaḥ svabhāvasya asti 09916 sarva-janmināṃ vināśa-siddheḥ / janmi-svabhāvo nāśī iti cet / na vai 09917 janma nāśi-svabhāvasya hetuḥ na ca ahetoḥ svabhāva-niyamaḥ / 09918 tasmān na atra kaścid hetoḥ svabhāva-pravibhāgaḥ / tad-abhāvāt 09919 phalasya api na asti ity asamānam / sā iyaṃ nirapekṣatā vināśasya 09920 kvacit kadācic ca bhāva-virodhinī tad-abhāvaṃ svabhāvena 09921 sādhayati / yo hi svabhāvo nirapekṣaḥ sa yadi kadācid 09922 bhavet kvacid vā tat-kāla-dravya-apekṣa iti nirapekṣa eva na 09923 syād ity uktam / sa tarhi naśvaraḥ svabhāvo nirapekṣa iti ahetukaḥ 09924 syāt / na ahetukaḥ sattā-hetor eva bhāvāt tathā-utpatteḥ / sato 09925 hi bhavatas tādṛśasya eva bhāvāt / na avaśyaṃ sataḥ kutaścid 09926 bhāva iti cet / ākasmikī tarhi sattā iti / na iyaṃ kasyacit kadācit 09927 kvacit viramet / tad hi kiṃcid upalīyeta na vā yasya yatra kiṃcit 09928 pratibaddham apratibaddhaṃ vā / sā iyaṃ sattā apratibandhinī cet / 10001 niyamavatī na syāt / tasmān na iyam ākasmikī kvacit / kathaṃ 10002 tarhi idānīm ahetuko vināśa uktaḥ / jātasya tad-bhāve anya-anapekṣaṇāt / 10003 uktaṃ ca atra na vināśo nāma anya eva kaścid bhāvāt svabhāva 10004 eva hi nāśaḥ sa eva hy eka-kṣaṇa-sthāyī jāta iti / tam asya 10005 mandāḥ svabhāvam ūrdhvaṃ vyavasyanti na prāk darśane api 10006 pāṭava-abhāvād iti tad-vaśena paścād vyavasthāpyate vikāra-darśanena 10007 iva viṣam ajñaiḥ / tad ayaṃ sattā-vyatirekeṇa na anyat kiṃcid 10008 vināśo apekṣata iti tad-vyāpī / kathaṃ punar etad gamyate 10009 nirapekṣo vināśa iti / 10010 asāmarthyāc ca tad-hetor / 10011 abhāva-kāriṇaḥ kriyā-pratiṣedhāc ca iti ca-śabdāt / katham asāmarthyam / 10012 siddhe hi bhāve kārako na taṃ karoti / na apy anya-kriyāyāṃ 10013 tasya kiṃcid iti / tad-atad-rūpa-akaraṇāc ca akiṃcitkaro na apekṣyata 10014 iti / kathaṃ kriyā-pratiṣedho vināśa iti hi te bhāva-abhāvaṃ manyante / 10015 tad ayaṃ vināśa-hetur abhāvaṃ karoti iti prāptam / tatra 10016 yady abhāvo nāma kaścit kāryaḥ syāt svabhāvaḥ sa eva bhāva iti 10017 na abhāvaḥ syāt / tasmād abhāvaṃ karoti iti bhāvaṃ na karoti iti 10018 kriyā-pratiṣedho asya kṛtaḥ syāt / tathā apy ayam akiṃcitkaraḥ 10019 kim iti apekṣyata iti siddhā vināśaṃ praty anapekṣayā bhāvasya / 10020 tasmāt 10021 bhavaty eṣa svabhāvataḥ / 10022 yatra nāma bhavaty asmād anyatra api svabhāvataḥ //196// 10023 so ayaṃ kvacid bhavan dṛṣṭo anapekṣatvāt svabhāvata eva bhavati / 10024 tathā anyatra api svabhāva-bhāvī viśeṣa-abhāvād iti / 10025 yā kācid bhāva-viṣayā dvidhā eva anumitis tataḥ / 10026 sva-sādhye kārya-bhāvābhyāṃ sambandha-niyamāt tayoḥ //197// 10028 tasmāt dviprakārā eva vastu-viṣaya-anumitiḥ kārya-liṅgā svabhāva- 10101 liṅgā ca / yathāsvaṃ vyāpini sādhye tayor eva pratibandhāt liṅgayor 10102 liṅgini / yathoktaṃ prāk / 10103 pravṛtter buddhi-pūrvatvāt tad-bhāva-anupalambhane / 10104 pravartitavyaṃ na ity ukta-anupalabdheḥ pramāṇatā //198// 10105 tṛtīyas tu hetur anupalabdhir aviśeṣeṇa kvacid arthe gamaka ity 10106 ucyate / san-niścaya-śabda-vyavahāra-pratiṣedhe hi sarvā eva anupalabdhir 10107 liṅgam / san-niścayād hi śabda-vyavahārāḥ pravartante / 10108 te pravṛttir ity uktāḥ / tathā hy anupalabdhir eva asattvam 10109 ity uktam prāk / tac ca pratipattṛ-vaśān na vastu-vaśāt / tāvad hi 10110 sa bhāvo asya na asti yāvad atra apratipattiḥ / satā api te na tad-artha-akaraṇāt / 10111 vastutas tv anupalabhyamāno na san na asan / satām 10112 api svabhāva-ādi-viprakarṣāt kadācid anupalambhāt tasya asatsv api 10113 tulyatvāt / tad etat pratipattuḥ pramāṇa-abhāvān nivṛttaṃ sattvam 10114 anupalabdhi-lakṣaṇaṃ sva-nimittān śabda-vyavahārān nivartayati / 10115 tena yā api iyam anupalabdhir upalabdhi-lakṣaṇa-prāptānāṃ 10116 vastuto apy asattva-rūpā apravṛtti-yogyatvāt / tasyā apy etat tulyaṃ 10117 prāmāṇyam atra viṣaye / asan-niścaya-phalā api sā / asattāyām api iyaṃ 10118 pramāṇam eva / na hy asti sambhavo yad upalabdhi-yogyaḥ 10119 sakaleṣv anyeṣu kāraṇeṣu san na upalabhyeta / na punaḥ pūrvā 10120 asattā-sādhānī / yasmāt 10121 śāstra-adhikāra-asambaddhā bahavo arthā atīndriyāḥ / 10122 aliṅgāś ca kathaṃ teṣām abhāvo anupalabdhitaḥ //199// 10123 so ayam asattāṃ sādhayann anupalabdhi-mātreṇa sarva-arthānāṃ 10201 pramāṇa-traya-nivṛttyā sādhayet / tatra na śāstra-nivṛttir abhāva-sādhanī / 10202 tasya kvacid anadhikāre apravṛtteḥ / śāstraṃ hi pravartamānaṃ 10203 kaṃcit puruṣa-artha-sādhanam upāyam āśritya pravartate / 10204 anyathā abaddha-pralāpasya aprāmāṇyāt / tatra ca prakaraṇe 10205 bahavo arthā na avaśyaṃ nirdeśyāḥ / yathā pratyātma-niyatāḥ 10206 kāścana puruṣāṇāṃ ceto-vṛttayo aniyata-nimitta-bhāvinyaḥ deśa- 10207 kāla-vyavahitā vā prakaraṇa-anupayogino dravya-viśeṣā na tān 10208 śāstraṃ viṣayīkaroti / na ca tathā viprakṛṣṭeṣu sva-sāmarthya-upadhānāv 10209 jñāna-utpādana-śaktir asti / na ca avaśyam eṣāṃ kārya-upalambho 10210 yena anumīyeran / na ca te pramāṇa-traya-nivṛttāv api 10211 na santi iti śakyante vyavasātum / tasmān na sarva-anupalabdhiḥ 10212 sādhanī nivṛtti-niścayasya / tad iyam / 10213 sad-asan-niścaya-phalā na iti syād vā apramāṇatā / 10214 na eva vā iyam anupalabdhiḥ pramāṇaṃ vyavasāya-phalatvāt pramāṇānām / 10215 na hi pravṛtti-niṣedhe api iyaṃ niḥśaṅka-paricchedaṃ 10216 cetaḥ karoti / saṃśayād api kvacil lokasya pravṛtteḥ / tathātve 10217 tan niravadyaṃ yadi niścaya-pūrvaṃ vyavahared iti sā iyam apravṛtti- 10218 phalā proktā / 10219 pramāṇam api kācit syāl liṅga-atiśaya-bhāvinī //200// 10220 atra na sarva-anupalabdhir apramāṇam / pramāṇam api kācil liṅga- 10221 viśeṣa-bhāvinī yathā-udāhṛtā prāk / yat punar uktam apramāṇam anupalabdhir iti 10223 svabhāva-jñāpaka-ajñānasya ayaṃ nyāya udāhṛtaḥ / 10301 yasya kasyacit svabhāvo na upalabhyate deśa-ādi-viprakarṣāt na 10302 sa tad-anupalambha-mātreṇa asan nāma yathoktaṃ prāk / yo api 10303 jñāpakasya liṅgasya abhāvād atīndriyaḥ pratikṣipyate arthaḥ svabhāva- 10304 viśeṣo vā yathā na asti viraktaṃ ceto devatā-viśeṣo vā 10305 na asti dāna-hiṃsā-virati-cetanānām abhyudaya-hetutā iti pratyakṣe 10306 apy arthe phalasya ānantarya-abhāvād atat-phala-sādharmyād viparyasto 10307 apavadeta api na tāvatā tad-abhāva eva vyavahitānām 10308 api hetoḥ phalānām utpatti-darśanāt mūṣika-alarka-viṣa-vikāra-vat / 10309 tad-bhāve virodha-abhāvād atra anupalabdhi-mātram apramāṇam / 10310 bhāve kiṃ pramāṇam iti cet / ata eva saṃśayo astu bhaved 10311 vā pramāṇam ity apratikṣepaḥ / tad atra keṣāṃcid arthānāṃ 10312 svabhāvānāṃ vā darśana-pāṭava-abhāvāt kāraṇānāṃ kārya-utpādana- 10313 niyama-abhāvāc ca bhavej jñāpaka-asiddhiḥ / neyatā tad-abhāvaḥ / 10314 punaḥ paryāyeṇa keṣāṃcid abhivyakteḥ / 10315 kārye tu kāraka-ajñānam abhāvasya eva sādhakam //201// 10316 svabhāva-abhāve sādhye tad-anupalambha eva apramāṇam ucyate / 10317 kāraka-anupalambhas tu pramāṇam eva / na hy asti sambhavo yad 10318 asati kāraṇe kāryaṃ syāt / nanu kadācit kāraṇa-nāśe api kārya-sthitir 10319 dṛṣṭā / na brūmaḥ kāraṇa-sthiti-kāla-bhāvī kāryam iti / hetu-rahitā 10320 tu bhāva-utpattir na asti ity ucyate / na ca tathā sthāyī bhāvas tad-upādānaḥ / 10321 pāraṃparyeṇa tu santāna-upakārāt tat-kārya-vyapadeśaḥ / 10322 yady asya kathaṃcid abhāvaḥ sidhyet tat-phalaṃ na asti iti niścīyate / 10323 svabhāva-anupalambhaś ca svabhāve arthasya liṅgini / 10324 svabhāva-abhāva eva liṅgini svabhāva-anupalambho api kaścit pramāṇam eva / 10325 eva yady anupalabhyamāno vyāpakaḥ svabhāvo asya 10326 siddhiḥ syāt / yathā vṛkṣatvaṃ śiṃśapāyāḥ / 10327 tad-abhāvaḥ pratīyeta hetunā yadi kenacit //202// 10401 yady asya kāraṇasya svabhāvasya vyāpakasya vā abhāvaḥ kutaścid 10402 gamakād hetoḥ sidhyet / so ayaṃ asan eva sva-kāryaṃ 10403 vyāpyaṃ vā nivartayati / tad-abhāva-asiddhau nivartye api saṃśayāt / 10404 katham idānīṃ bhāvasya svayam anupalabdher abhāva- 10405 siddhiḥ / 10406 dṛśyasya darśana-abhāva-kāraṇa-asambhave sati / 10407 bhāvasya anupalabdhasya bhāva-abhāvaḥ pratīyate //203// 10408 bhāvo hi yadi bhaved yathāsvaṃ grāhakeṇa karaṇena upalabhya 10409 eva bhavet / sa darśana-pratibandhiṣu vyavadhāna-ādiṣv asatsu upalabhya 10410 eva / anupalabdhas tv asann iti niścīyate / tādṛśaḥ sata 10411 upalambha-avyabhicārāt / ayam eva hetur hetu-vyāpakayor abhāve 10412 api veditavyaḥ / 10413 viruddhasya ca bhāvasya bhāve tad-bhāva-bādhanāt / 10414 tad-viruddha-upalabdhau syād asattāyā viniścayaḥ //204// 10415 yo hi bhāvo yena saha na avatiṣṭhate tad-upādānayor anyonya-vaiguṇya- 10416 āśrayatvena ārambha-virodhāt tayor viruddhayor ekasya bhāve 10417 apy anya-abhāva-gatir bhavati yathoktaṃ prāk / idam anupalabdher 10418 na pṛthag vyavasthāpyate / tata eva virodha-gater virodhāc ca abhāva- 10419 sādhanāt / bhavatu nāma evaṃvidhāyā anupalabdher abhāva- 10420 gatiḥ / sā punaḥ katham anumānam / kathaṃ ca na syāt / 10421 dṛṣṭānta-anapekṣaṇāt / na hy asyāṃ kaścid dṛṣṭānto asti / kiṃ 10422 na nirupākhyaṃ vyomakusuma-ādi dṛṣṭāntaḥ / tad asat katham 10423 avagantavyaṃ yena evaṃ syāt / anupalabdher eva iti cet / tatra 10424 katham adṛṣṭāntikā asattā-siddhiḥ sadṛṣṭāntatve vā anavasthā-prasaṅgaḥ / 10425 tathā ca apratipattiḥ / tasmān nirupākhya-abhāva-siddhi-vad 10426 anyatra api dṛṣṭānta-anapekṣaṇād ananumānam / śṛṇvann api devānāṃpriyo 10427 na avadhāraṇa-paṭuḥ / nimittaṃ hy asac-śabda-vyavahārāṇām 10428 upalabhya-anupalabdhiḥ / sā sva-saṃnidhānāt sva-nimittān 10429 etān sādhayati iti sva-nimitta-sāmagrī-yogya-saṃnidhānaḥ sarvo atra 10501 dṛṣṭāntaḥ / asattā punar atra anupalabdhir eva / ata eva iyaṃ kāraṇāt 10502 kārya-anumāna-lakṣaṇatvāt / svabhāva-hetāv antarbhavati iti vakṣyāmaḥ / 10503 sac-śabda-vyavahāra-pratiṣedhe api pramāṇa-nivṛttyā 10504 nimitta-vaikalya-abhāvino aṅkura-ādayo dṛṣṭāntaḥ na kevalaṃ nirupākhyam / 10505 nirupākhye api iyam eva pravṛttir niṣidhyate / anupalabdhi- 10506 lakṣaṇā asattā siddhā eva / so ayaṃ mūḍho nimittaṃ tad-abhāvaṃ 10507 vā abhyupagamya pravṛtti-nivṛttī vilomayan yathā abhyupagamaṃ 10508 pratipādyate nirupākhya-vad anya-vad vā iti / sa eva tāvad 10509 upalabdhy-abhāvaḥ kathaṃ siddha iti cet / etad uttaratra vakṣyāmaḥ / 10510 anyatra apy anumāne sādhya-dharmeṇa vyāptaṃ sādhanam 10511 icchan kim iti dṛṣṭāntena pratyāyyo vyāpya-nirdeśād eva 10512 vyāpnuvataḥ siddheḥ / niścita-arthasya api smṛty-artho dṛṣṭānta iti 10513 cet / tad itaratra api samānaṃ / so ayam anyatra anupalambha-mātrād 10514 asad-vyavahāraṃ pratipadyamāno api iha vyāmūḍha iti 10515 smāryate / atha yad idaṃ na santi pradhāna-ādayo anupalabdher 10516 iti / tatra katham asad-vyavahāra-vidhiḥ sad-vyavahāra-niṣedho 10517 vā / kathaṃ ca na syāt / tad-artha-pratiṣedhe dharmi-vācino aprayogād 10518 abhidhānasya nirviṣayasya ca pratiṣedhasya ayogāt / na eṣa 10519 doṣaḥ / yasmāt / 10520 anādi-vāsanā-udbhūta-vikalpa-pariniṣṭhitaḥ / 10521 śabda-arthas trividho dharmo bhāva-abhāva-ubhaya-āśrayaḥ //205 // 10522 tasmin bhāva-anupādāne sādhye asya anupalambhanam / 10523 tathā hetur na tasya eva abhāvaḥ śabda-prayogataḥ //206// 10524 niveditam etat yathā na ete śabdāḥ svalakṣaṇa-viṣayā anādi- 10525 vāsanā-prabhava-vikalpa-pratibhāsinam arthaṃ viṣayatvena ātmasāt 10526 kurvanti vaktuḥ śrotus ca tad-vikalpa-bhājo yathāpratibhāsi- 10527 vastu-pratipādana-samīha-aprayogāt tad-ākāra-vikalpa-jananāc ca / 10601 na ca upādāna-kārya-pratyaya-apratibhāsi rūpaṃ śakyaṃ tad-viṣayatvena 10602 adhyavasātum / sa tu vikalpaḥ sad-asad-ubhaya-pratyaya-āhita- 10603 vāsanā-prabhava iti tat-pratibhāsy-ākāra-adhyavasāya-vaśena 10604 ca bhāva-abhāva-ubhaya-dharma ity ucyate / tad atra dharmiṇi vyavasthitāḥ 10605 sadasattvaṃ cintayanti kim ayaṃ pradhāna-śabda-pratibhāsy 10606 artho bhāva-upādāno na vā iti / tasya bhāva-anupādānatve 10607 sādhye sa eva pratyātma-vedyatvād apratikṣepa-arho artho dharmī / 10608 na ca sa eva arthaḥ svalakṣaṇam iti śakyaṃ vaktum / asamprāpta-niruddhayor 10609 apy arthayos tasya anapāyāt / vastu-viparīta-ākāra-niveśiṣv 10610 api tīrtha-anantarīya-pratyayeṣu bhāvāt / 10611 paramārtha-eka-tānatve śabdānām anibandhanā / 10612 na syāt pravṛttir artheṣu darśana-antara-bhediṣu //207// 10613 atīta-ajātayor vā api na ca syād anṛta-arthatā / 10614 vācaḥ kasyāścid ity eṣā bauddha-artha-viṣayā matā //208// 10615 iti saṃgrahaślokau / tasya ca yathā samīhita-rūpa-anupādānatve 10616 sādhye tathā anupalambho asya dharmo asti iti na sādhana-dharma-asiddhiḥ / 10617 na punar atra ayam eva śabda-vikalpa-pratibhāsy artho apahnūyate / 10618 tasya buddhāv upasthāpanāya śabda-prayogāt / tad-abhāve 10619 tad-ayogāt / api ca / 10620 śabda-artha-apahnave sādhye dharma-ādhāra-nirākṛteḥ / 10621 na sādhyaḥ samudāyaḥ syāt siddho dharmaś ca kevalaḥ //209// 10623 yadi hi śabda-artha eva apohyeta pradhāna-śabda-vācyasya dharmiṇa 10624 eva nirākaraṇān nirādhāraḥ sādhya-dharmaḥ syāt / tad ayam 10625 ādhāra-vyavaccheda-anapekṣo na vivāda-āśraya iti na upanyasanīya 10626 eva syāt / kiṃ ca / 10627 sad-asat-pakṣa-bhedena śabda-artha-anapavādibhiḥ / 10628 vastv eva cintyate hy atra pratibaddhaḥ phala-udayaḥ //210// 10629 arthakriyāsamarthasya vicāraiḥ kiṃ tad-arthinām / 10630 ṣaṇḍhasya rūpa-vairūpye kāminyāḥ kiṃ parīkṣayā //211// 10701 na hi śabda-artho asan san vā kaṃcit puruṣa-artham uparuṇaddhi 10702 samādadhāti vā / yathā abhiniveśam atattvāt / yathā atattvaṃ ca asamīhitatvāt / 10703 tad ayaṃ pravartamānaḥ sarvadā sad-asac-cintāyām 10704 avadhīrita-vikalpa-pratibhāso vastv eva adhiṣṭhānīkaroti yatra ayaṃ 10705 puruṣa-arthaḥ pratibaddho yathā agnau śīta-pratīkāra-ādiḥ / na hy 10706 atra śabda-arthaḥ samarthas tad-anubhava-āptāv api tad-abhāvāt / 10707 tad ayam arthakriyā-arthī tad-asamarthaṃ prati dattā-anuyogo bhavituṃ 10708 na yuktaḥ / na hi vṛṣasyantī ṣaṇḍhasya rūpa-vairūpya-parīkṣāyām 10709 avadhatte / yat punar etad uktaṃ kalpitasya anupalabdhir 10710 dharma iti tasya ko arthaḥ / 10711 śabda-arthaḥ kalpanā-jñāna-viṣayatvena kalpitaḥ / 10712 dharmo vastv-āśraya-asiddhir asya ukto nyāyavādinā //212// 10713 kalpanā-viṣayatvāc śabda-artha eva kalpitaḥ / tasya vastv -āśraya-anupalambho 10714 dharma ity abhiprāyaḥ / yad uktam na pramāṇa- 10715 traya-nivṛttāv api bhāva-abhāva-siddhir iti / tan mā bhūd anya-pramāṇa- 10716 anivṛttau nivṛttiḥ / tayor asakala-viṣayatvād āgamaḥ punar 10717 na kiṃcin na vyāpnoti / tan-nivṛttiḥ kathaṃ na gamikā iti / uktam 10718 atra na āgameṣu sarva-arthā upanibadhyante aprakaraṇa-āpannatvād 10719 iti / api ca / 10720 nāntarīyakatā abhāvāc śabdānāṃ vastubhiḥ saha / 10721 na artha-siddhis tatas te hi vaktṛ-abhiprāya-sūcakāḥ //213// 10722 na hi śabdā yathābhāvaṃ vartante yatas tebhyo artha-prakṛtir 10723 niścīyeta / te hi vaktur vivakṣā-vṛttaya iti tan-nāntarīyakās 10724 tām eva gamayeyuḥ / na ca puruṣa-icchāḥ sarvā yathārtha-bhāvinyaḥ / 10725 na ca tad-apratibaddha-svabhāvo bhāvo anyaṃ gamayati / 10801 yat tarhi idam āpta-vāda-avisaṃvāda-sāmānyād anumānatā ity āgamasya 10802 prāmāṇyam anumānatvam uktam tat kathaṃ / na ayaṃ puruṣo anāśritya āgama- 10803 āsituṃ samarthaḥ / atyakṣa-phalānāṃ keṣāṃcit 10804 pravṛtti-nivṛttyor mahā-anuśaṃsā-pāpa-śravaṇāt tad-bhāve virodha- 10805 adarśanāc ca / tat sati pravartitavye varam evaṃ pravṛtta 10806 iti parīkṣayā prāmāṇyam āha / tac ca / 10807 sambaddha-anuguṇa-upāyaṃ puruṣa-artha-abhidhāyakam / 10808 parīkṣā-adhikṛtaṃ vākyam ato anadhikṛtaṃ param //214// 10809 sambaddho vākyānām eka-artha-upasaṃhāra-upakāraḥ / na daśa-dāḍima-ādi- 10810 vākyānām iva anupasaṃhāra eva / anyathā vaktur vaiguṇyam 10811 udbhāvayet / aśakya-upāya-phalāni ca śāstrāṇi phala-arthī na ādriyeta 10812 vicārayitum apuruṣa-artha-phalāni ca / viṣa-śamanāya takṣaka- 10813 phaṇa-ratna-alaṃkāra-upadeśa-vat kāka-danta-parīkṣā-vac ca / tad viparyayeṇa 10814 upasaṃhāra-vat śakya-upāyaṃ puruṣa-artha-abhidhāyi ca 10815 śāstraṃ parīkṣyeta anyatra avadhānasya eva ayuktatvāt / tad yadi na 10816 parīkṣāyāṃ visaṃvāda-bhāk pravartamānaḥ śobheta / kaḥ punar 10817 asya avisaṃvādaḥ / 10818 pratyakṣeṇa anumānena dvividhena apy abādhakam / 10819 dṛṣṭa-adṛṣṭa-arthayor asya avisaṃvādas tad-arthayoḥ //215// 10820 pratyakṣeṇa abādhanaṃ pratyakṣa-abhimatānām arthānāṃ tathābhāvaḥ 10821 yathā nīla-ādi-sukha-duḥkha-nimitta-upalakṣaṇa-rāga-ādi-buddhīnām / 10822 atathā-abhimatānāṃ ca apratyakṣatā yathā śabda-ādi-rūpa- 10823 saṃniveśināṃ sukha-ādīnāṃ dravya-karma-sāmānya-saṃyoga-ādīnāṃ 10824 ca / tathā anāgama-apekṣa-anumāna-viṣaya-abhimatānāṃ tathābhāvaḥ 10825 yathā catūrṇām āryasatyānām / ananumeyānāṃ tathābhāvo 10901 yathā ātma-ādīnām / āgama-apekṣa-anumāne api yathā rāga-ādi- 10902 rūpaṃ tat-prabhavaṃ ca adharmam abhyupagamya tat-prahāṇāya 10903 snāna-agnihotra-āder anupadeśaḥ / sa iyaṃ śakya-pariccheda-aśeṣa-viṣaya- 10904 viśuddhir avisaṃvādaḥ / 10905 āpta-vāda-avisaṃvāda-sāmānyād anumānatā / 10906 buddher agatyā abhihitā parokṣe apy asya gocare //216// 10907 tasya ca asya evaṃbhūtasya āpta-bhūtasya avisaṃvāda-sāmānyād adṛṣṭa- 10908 vyabhicārasya pratyakṣa-anumāna-āgamye apy arthe pratipattes 10909 tad-āśrayatvāt tad-anya-pratipatti-vad avisaṃvādo anumīyate / 10910 tataḥ śabda-prabhavā api satī na śābda-vad abhiprāyaṃ nivedayaty 10911 eva ity artha-avisaṃvādād anumānam api / athavā anyathā āpta-vādasya 10912 avisaṃvādād anumānatvam ucyate / 10913 heya-upādeya-tattvasya sa upāyasya prasiddhitaḥ / 10914 pradhāna-artha-avisaṃvādād anumānaṃ paratra vā //217// 10915 heya-upādeya-tad-upāyānāṃ tad-upadiṣṭānām avaiparītyam avisaṃvādaḥ / 10916 yathā catūrṇām āryasatyānāṃ vakṣyamāṇanītyā / tasya asya 10917 puruṣa-artha-upayogino abhiyoga-arthasya avisaṃvādād viṣaya-antare 10918 api tathātva-upagamo na vipralambhāya anuparodhāt niṣprayojana- 10919 vitatha-abhidhāna-vaiphalyāc ca vaktuḥ / tad etad agatyā ubhayathā 10920 apy anumānatvam āgamasya upavarṇitam / varam āgamāt 10921 pravṛttāv evaṃ pravṛttir iti / na khalv evam anumānam anapāyam 10922 anāntarīyakatvād artheṣu śabdānām iti niveditam etat / 10923 puruṣa-atiśaya-apekṣaṃ yathārtham apare viduḥ / 10924 yathārtha-darśana-ādi-guṇa-yuktaḥ puruṣa āptas tat-praṇayanam avisaṃvāda 11001 ity anye / 11002 iṣṭo ayam arthaḥ śakyeta jñātuṃ so atiśayo yadi //218// 11003 sarve eva āgamam anāgamaṃ vā pravṛtti-kāmo anveṣate prekṣā- 11004 pūrva-kārī na vyasanena / api nāma anuṣṭheyam ato jñātvā pravṛtto 11005 arthavān syām iti / sa śakya-darśana-avisaṃvāda-pratyayena anyatra api 11006 pravartate / evaṃprāyatvāl loka-vyavahārasya / puruṣa-parīkṣayā 11007 tu pravṛttāv apravṛttir eva / tasya tathābhūtasya jñātum 11008 aśakyatvāt na aniṣṭeḥ / tādṛśām avitatha-abhidhānāt / tathā hi / 11009 ayam evaṃ na vā ity anya-doṣa-anirdoṣatā api vā / 11010 durlabhatvāt pramāṇānāṃ durbodhā ity apare viduḥ //219// 11011 caitasyebhyo hi guṇa-doṣebhyaḥ puruṣāḥ samyaṅ-mithyā-pravṛttaḥ 11012 te ca atīndriyāḥ sva-prabhava-kāya-vāg-vyavahāra-anumeyāḥ 11013 syuḥ / vyavahārāś ca prāyaśo buddhi-pūrvam anyathā api kartuṃ 11014 śakyante puruṣa-icchā-vṛttitvāt teṣāṃ ca citra-abhisandhitvāt / 11015 tad ayaṃ liṅga-saṃkarāt katham aniścinvan pratipadyeta / atha 11016 kiṃ na eva sa tādṛśaḥ puruṣo asti yo nirdoṣaḥ / 11017 sarveṣāṃ savipakṣatvān nirhrāsa-atiśaya-śritām / 11018 sa ātmībhāvāt tad-abhyāsād dhīyeran āśravāḥ kvacit //220 // 11019 sa tu prahīṇa-āśravo durjñānaḥ / doṣā hi nirhrāsa-atiśaya-dharmaṇo 11020 vipakṣa-abhibhava-utkarṣa-apakarṣaṃ sādhayanti jvālā-ādi-vat / te hi 11021 vikalpa-prabhavāḥ saty apy upādāne kasyacin mano-guṇasya abhyāsād 11022 apakarṣiṇaḥ / tat-pāṭave niranvaya-vināśa-dharmāṇaḥ 11023 syuḥ / jvālā-ādi-vad eva / tena syād api nirdoṣaḥ / kathaṃ nirdoṣo 11024 nāma / yāvatā doṣa-vipakṣa-sātmatve api doṣa-sātmano vipakṣa-utpatti-vad 11025 yathā-pratyayaṃ doṣa-utpattir api / na ayaṃ doṣaḥ / yasmāt / 11027 nirupadrava-bhūta-artha-svabhāvasya viparyayaiḥ// 11028 na bādhā yatnavattve api buddhes tat-pakṣa-pātataḥ //221 / 11101 na hi svabhāvo ayatnena vinivartayituṃ śakyaḥ / śrotriya- 11102 kāpālika-ghṛṇā-vat / yatnaś ca prāpya-nivartyayoḥ svabhāvayor 11103 guṇa-doṣa-darśanena kriyeta / tac ca vipakṣa-sātmanaḥ puruṣasya 11104 doṣeṣu na sambhavati / tasya nirupadravatvāt / aśeṣa-doṣa-hāneḥ 11105 paryavasthāna-janma-pratibaddha-duḥkha-vivekāt praśama-sukha- 11106 rasasya anudvejanāc ca / abhūta-arthaṃ khalv apy upādāna- bala-bhāvi- 11107 santānasya viparyaya-upādānān na syāt / na tu bhūta-artham vastu- 11108 bala-utpatteḥ / abhūta-arthāś ca doṣā na pratipakṣa-sātmya-bādhinaḥ / 11109 tasmān na punar doṣa-utpattiḥ / yatne api buddher guṇa-pakṣa- 11110 pātena pratipakṣa eva yatna-ādhānāt parīkṣāvato viśeṣeṇa aduṣṭa- 11111 ātmanaḥ / kaḥ punar eṣāṃ doṣāṇāṃ prabhavo yat-pratipakṣa- 11112 abhyāsāt prahīyante / 11113 sarvāsāṃ doṣa-jātīnāṃ jātiḥ satkāyadarśanāt// 11114 sā avidyā tatra tat-snehas tasmād dveṣa-ādi-sambhavaḥ //222 // 11115 na hi na ahaṃ na mama iti paśyataṃ parigraham antareṇa kvacit 11116 snehaḥ / na ca ananurāgiṇaḥ kvacid dveṣaḥ / ātma-ātmīya-anuparodhiny 11117 uparodha-pratighātini ca tad-abhāvāt / tasmāt samāna-jātīya-abhyāsajam 11118 ātma-darśanam ātmīya-grahaṃ prasūte / tau ca tat-snehaṃ 11119 sa ca dveṣa-ādīni iti satkāyadarśanajāḥ sarva-doṣāḥ / tad eva ca ajñānam 11120 ity ucyate / 11121 moho nidānaṃ doṣāṇām ata eva abhidhīyate// 11122 satkāyadṛṣṭir anyatra tat-prahāṇe prahāṇataḥ //223 // 11123 mohaṃ doṣa-nidānam āhuḥ amūḍhasya doṣa-anutpatteḥ punar 11124 anyatra satkāyadṛṣṭim / tac ca etat pradhāna-nirdeśe sati syād 11125 aneka-janmanāṃ doṣāṇām eka-utpatti-virodhāt / na ca dvayoḥ prādhānye 11201 ekaika-nirdeśaḥ para-bhāga-bhāk / ubhayathā apy ekasya 11202 nirdeśe na virodhaḥ / prādhānyaṃ punas tad-upādānatvena / 11203 tat-prahāṇe doṣāṇāṃ prahāṇāt / tasmāt sambhavati satkāyadarśana- 11204 janmanāṃ doṣāṇāṃ tat-pratipakṣa-nairātmya-darśana-abhyāsāt 11205 prahāṇam / sa tu kṣīṇa-doṣo duranvayo yad-upadeśād ayaṃ pratipadyeta / 11206 mā bhūt puruṣa-āśrayaṃ vacanam āgamaḥ praṇetur 11207 duranvayatvāt / 11208 girāṃ mithyātva-hetūnāṃ doṣāṇāṃ puruṣa-āśrayāt// 11209 apauruṣeyaṃ satya-artham iti kecit pracakṣate //224 // 11210 na khalu sarva eva āgamaḥ sambhāvya-vipralambhaḥ / vipralambha- 11211 hetūnāṃ doṣāṇāṃ puruṣa-āśrayād apauruṣeyaṃ satya-artham ity 11212 eke / kāraṇa-abhāvo hi kārya-abhāvaṃ sādhayati iti / ya evaṃvādinas 11213 tān eva prati / 11214 girāṃ satya-artha-hetūnāṃ guṇānāṃ puruṣa-āśrayāt// 11215 apauruṣeyaṃ mithyā-arthaṃ kiṃ na ity anye pracakṣate //225 // 11216 yathā rāga-ādi-parītaḥ puruṣo mṛṣā-vādī dṛṣṭas tathā dayā-dharmatā- 11217 ādi-yuktaḥ satya-vāk / tad yathā vacanasya puruṣa-āśrayān mithyā-arthatā 11218 tathā satya-arthatā api iti / sa nivartamānas tām api nivartayati 11219 ity ānarthakyaṃ syād viparyayo vā / na hi śabdāḥ prakṛtyā arthavantaḥ / 11220 samayāt tato artha-khyāteḥ kāya-saṃjñā-ādi-vat / aprātikūlyaṃ 11221 tu yogyatā samaye tad-icchā-praṇayanāt / nisarga-siddheṣv 11222 icchā-vaśāt pratipādana-ayogāt / te anarthakāḥ puruṣa-saṃskārād 11223 arthavantaḥ syuḥ / tat-saṃskāryatā eva ca eṣāṃ pauruṣeyatā yuktā 11224 na utpattiḥ / tata eva artha-vipralambhāt / utpanno apy anyathā samito 11225 na uparodhī tad-anya-puruṣa-dharma-vat / tad ayaṃ nivartamānaḥ 11226 sva-kṛta-samaya-sambhavām artha-pratibhāṃ nivartayati / 11227 tat kutas tan-nivṛttyā satya-arthatā / atha punar utpattir eva pauruṣeyatā / 11301 na samaya-ākhyānam / 11302 artha-jñāpana-hetur hi saṃketaḥ puruṣa-āśrayaḥ// 11303 girām apauruṣeyatve apy ato mithyātva-sambhavaḥ //226 // 11304 kiṃ hy asya apauruṣeyatayā yato hi samayād artha-pratipattiḥ 11305 sa pauruṣeyo vitatho api syāt / śīla-sādhana-svarga-vacanaṃ tad anyathā 11306 samayena viparyāsayet / tena ayathārtham api prakāśana-sambhavāt 11307 sa eva doṣaḥ / 11308 sambandha-apauruṣeyatve syāt pratītir asaṃvidaḥ// 11309 syād etad akārya-sambandhā eva śabdāḥ / na te artheṣu puruṣair 11310 anyathā viparyasyante / tena adoṣa iti / kim idānīṃ saṃketena / 11311 sa hi sambandho yato artha-pratītiḥ / sa ced apauruṣeyo na ayaṃ 11312 samayam apekṣeta / apratīty-āśrayo vā kathaṃ sambandhaḥ / 11313 saṃketāt tad-abhivyaktāv asamartha-anya-kalpanā //227 // 11314 na vai sambandho vidyamāno apy anabhivyaktaḥ pratīti-hetuḥ / 11315 saṃketas tv enam abhivyanakti / sa tarhi siddha-upasthāyī kim 11316 akāraṇaṃ poṣyate / nanv iyān sambandhasya vyāpāro yad artha- 11317 pratīti-jananam / tat samayena eva kṛtam iti / na ayogye samayaḥ 11318 samartha iti yogyatā tat-sambandhaś cet / tat kiṃ vai śabdaḥ 11319 sambandho astu / samarthaṃ hi rūpaṃ śabdasya yogyatā kārya- 11320 kāraṇa-yogyatā-vat / sā ced artha-antaraṃ kiṃ śabdasya iti sambandho 11321 vācyaḥ / yogyatā-upakāra iti cet / na / nityāyāḥ niratiśayatvāt / 11322 tatra apy atiprasaṅgāt upakāra-asiddheḥ / yogyatāyāṃ ca svato yogyatve 11323 artha eva kiṃ na iṣyate / samayas tarhi kathaṃ śabda-artha- 11324 sambandhāḥ / puruṣeṣu vṛtteḥ / na amiśrāṇāṃ siddhānāṃ kaścit 11325 sambandho abheda-prasaṅgāt anapekṣaṇāc ca / artha-viśeṣa-samīha- 11326 apreritā vāg ata idam iti viduṣaḥ sva-nidāna-ābhāsinam arthaṃ 11327 sūcayati iti buddhi-rūpa-vāg vijñaptyor janyajanakabhāvaḥ sambandhaḥ 11401 tataḥ śabdāt pratipattir avinābhāvāt / tad-ākhyānaṃ 11402 samayaḥ / tataḥ pratyāyaka-sambandha-siddheḥ sambandha-ākhyānāt / 11403 na tu sa eva sambandhaḥ / astu vā anya eva nityaḥ sambandhaḥ / 11404 tena 11405 girām eka-artha-niyame na syād artha-antare gatiḥ// 11406 na hi tena sambandhena asambaddhe arthe pratītir yuktā / tasya 11407 vaiphalya-prasaṅgāt / dṛṣṭaś ca icchā-vaśāt kṛta-samayaḥ sarvaḥ 11408 sarvasya dīpakaḥ / 11409 aneka-artha-abhisambandhe viruddha-vyakti-sambhavaḥ //228 // 11410 atha mā bhūd dṛṣṭa-virodha iti sarve sarvasya vācakāḥ / tathā na 11411 sarvaḥ sarva-sādhano asaṃkarāt kāryakāraṇatāyāḥ / tatra pratiniyata- 11412 sādhane abhimate arthe sarva-sādhya-sādhana-sādhāraṇasya 11413 śabdasya-iṣṭa-vyaktim eva samayakāraḥ karoti iti kuta etat so aniyato 11414 niyamaṃ puruṣāt pratipadyate / tadā / 11415 apauruṣeyatāyāś ca vyarthā syāt parikalpanā// 11416 api nāma asaṃkīrṇam arthaṃ jānīyām iti saṃkara-hetuḥ puruṣa-upākīrṇaḥ / 11417 tatra yādṛśāḥ puruṣaiḥ kvacit prayuktāḥ saṃkīryante 11418 tādṛśā eva sarva-sādhāraṇāḥ santaḥ kvacit tair viniyamitās 11419 tattva-aparijñānāt / prakṛtyā eva vaidikā niyatā iti cet / na upadeśam 11420 apekṣeran na anyathā saṃketena prakāśayeyuḥ vyākhyā-vikalpaś 11421 ca na syāt / upadeśasya ca iṣṭa-saṃvādaḥ śakya-vikalpe na asti iti 11422 vyarthā eva apauruṣeyatā / 11423 vācyaś ca hetur bhinnānāṃ sambandhasya vyavasthiteḥ //229 // 11425 arthā hi bāhyā na rūpaṃ śabdasya na śabdo arthānām / yena abhinna- 11426 ātmatayā vyavasthā-bhede api nāntarīyakatā syāt / kṛtakatva- 11427 anityatva-vat / na apy ete vivakṣā-janmāno dhvanayo ajanmāno 11428 vā vivakṣā-vyaṅgyāḥ na artha-āyattāḥ / tataḥ katham idānīṃ 11501 tat-pratiniyama-saṃsādhyaṃ tad-anvayaṃ sādhayeyuḥ / na hy 11502 apratibaddhas tat-sādhana iti / 11503 asaṃskāryatayā pumbhiḥ sarvathā syān nirarthatā// 11504 saṃskāra-upagame mukhyaṃ gaja-snānam idaṃ bhavet //230// 11505 iti saṃgrahaślokaḥ / api ca / śabda-arthayoḥ sambandho nityo vā 11506 syād anityo vā / yady anityaḥ puruṣa-icchā vṛttir avṛttir vā / apuruṣa- 11507 adhīnatve puruṣāṇāṃ yathā abhiprāyaṃ deśa-ādi-parāvṛttyā tena 11508 pratipādanaṃ na syāt / icchāyām apy anāyattasya kadācid ayogāt / 11509 parvata-ādi-vat / ayam eva nityatve api doṣas tasya sthira-rūpasya 11510 parāvṛtty-ayogād iti samaṃ sarva-avasthāne api iṣṭa-pratiniyama-abhāvāt / 11511 tato viśeṣa-pratipattir na syād iti pūrvavat prasaṅgaḥ / 11512 icchā-vṛttau ca pauruṣeyatvam iti vipralambha-āśaṅkā / api ca / 11513 sambandhinām anityatvān na sambandhe asti nityatā / 11514 parāśrayo hi sambandho apratibandhe tayoḥ sambandhitā ayogāt / 11515 sa ca āśrayo anityaḥ / apāye asya sambandhasya apy apāyaḥ anyathā anāśritaḥ 11516 syāt / tato na nityaḥ / tad-āśraya-arthaś ca vaktavyaḥ / 11517 nityasya anupakāryatvāt / anupakurvāṇaś ca anāśrayaḥ / jāter vācyatvād 11518 adoṣa iti cet / na / tad-vacane prayojana-abhāvād iti nirloṭhitam 11519 etat / sarvatra ca jāty-asambhavād ayogo yādṛcchikeṣu vyakti- 11520 vāciṣu sarvadā jāti-codane viśeṣa-antara-vyudāsena pravṛtty-ayogāc 11521 ca / tasmād anvaya-vyatirekiṇo bhāvasya bhāva-abhāvau sambandhaḥ / 11523 arthair ataḥ sa śabdānāṃ saṃskāryaḥ puruṣair dhiyā //231 / 11524 tāv eva bhāva-abhāvāv āśritya-asaṃsṛṣṭāv api saṃsṛṣṭāv iva puruṣasya 11601 vyavahāra-bhāvanātaḥ pratibhāta iti pauruṣeyo bhāvānāṃ 11602 saṃśleṣaḥ / kiṃ ca āśraya-vināśān naṣṭe sambandhe sa śabdaḥ punar 11603 asambandhatvān na apūrveṇa yojyeta / utpanna-utpannāś ca bhāvāḥ 11604 sthita-sambandha-abhāvād asambandhino avācyāḥ syuḥ / tatra 11605 api / 11606 arthair eva saha utpāde / 11607 kalpyamāne 11608 na svabhāva-viparyayaḥ / 11609 śabdeṣu yuktaḥ / 11610 atha mā bhūn naṣṭa-sambandhasya śabdasya artha-antare vaiguṇyaṃ 11611 arthānāṃ ca avācyatā ity utpanno arthaḥ sambandhavān yady utpadyeta 11612 sa sambandha utpanno api na śabde syāt / tasya tena asambandhi- 11613 svabhāvasya svabhāva-viparyayam antareṇa tad-bhāva-ayogāt / 11614 arthena saha utpannasya anyataḥ siddhasya anupakāriṇi śabde 11615 asamāśrayāc ca / tasya api tadutpatti-sahakāritve samarthasya nitya-utpādana- 11616 prasaṅgaḥ / anapekṣatvān nityasya anupakārāt / asāmarthye 11617 api paścād api svabhāva-atyāgād aśaktiḥ / 11618 sambandhe na ayaṃ doṣo vikalpite //232// 11619 na hi bhāva-śleṣa-apekṣī puruṣa-bhāvanā-pratibhāsī tad-apekṣa-alakṣaṇaḥ 11620 sambandhaḥ / so ayam nityānām apy aparāvartayan svabhāvaṃ 11621 kutaścit svayam utprekṣya ghaṭayed iti te api tathā 11622 syuḥ / na ca cyavana-dharmāṇaḥ / yad uktam āśraya-apāyena āśrita- 11623 sambandha-vināśād anityaḥ sa iti tatra / 11624 nityatvād āśraya-apāye apy anāśo yadi jāti-vat / 11625 nityeṣv āśraya-sāmarthyaṃ kiṃ yena iṣṭaḥ sa āśrayaḥ //233// 11626 śrūyata etan nityā jātir āśrayitā ca na apy āśrayeṇa saha naśyati iti / 11627 kevalaṃ nityeṣv āśraya-sāmarthyaṃ na paśyāmaḥ yena asāv āśrayaḥ / 11628 kṛtasya karaṇa-abhāvād akārakasya ca anapekṣatvāt / vyaktir 11629 upakāro jāteḥ sambandhasya ca āśrayāt tena āśraya iti cet 11701 jñāna-utpādana-hetūnāṃ sambandhāt sahakāriṇām / 11702 tad-utpādana-yogyatvena utpattir vyaktir iṣyate //234// 11703 ghaṭa-ādiṣv api yukti-jñair aviśeṣe avikāriṇām / 11704 vyañjakaiḥ svaiḥ kutaḥ ko artho vyaktās tais te yato matāḥ //235 // 11706 sahakāriṇaḥ sakāśād upādāna-apekṣād jñāna-janana-yogya-kṣaṇa-antara- 11707 utpattir eva ghaṭa-ādīnām abhivyaktiḥ / anyathā anapekṣya tad-upakāraṃ 11708 jñāna-utpādana-prasaṅgāt / sāmarthya-kāriṇaś ca janakatvāt / 11709 tasya ca tadātmakatvāt / arthāntaratve ca bhāva-anupakāra- 11710 prasaṅgāt sāmarthyāc ca jñāna-utpatter nityaṃ ghaṭa-ādīnām 11711 agrahaṇa-āpatter anāloka-apekṣa-grahaṇa-prasaṅgād anapekṣa-ātma-anupakārāt / 11712 tad ime sva-viṣaya-jñāna-janane param apekṣamāṇās 11713 tataḥ svabhāva-atiśayaṃ svīkurvanti / tena asya te janyāḥ / jñeya- 11714 rūpa-asādhanāt tu jñāna-vaśena kārya-atiśaya-vācinā śabdena viśeṣa- 11715 khyāty-arthaṃ vyaṅgyāḥ khyāpyante / na evaṃ jāti-sambandha-ādayaḥ 11716 kathaṃcid apy anupakāryatvād anupakāriṇā vyaktā yujyate / 11717 sambandhasya ca vastutve syād bhedād buddhi-citratā / 11718 sa ca ayaṃ sambandho vastu bhavan niyamena śabda-arthābhyāṃ 11719 bheda-abhedau na ativartate / rūpaṃ hi vastu / tasya atattvam eva anyattvam 11720 ity uktam / sa ca ayam aindriyaḥ san sva-buddhau tad-anya-vivekina- 11721 apratibhāsamāno rūpeṇa kathaṃ tathā syāt / dṛśya- aviveka-adarśanayor 11722 viveka-sattā-viparyaya-āśrayatvāt / anyathā tat-sthiter 11723 abhāva-prasaṅgāt / atīndriyatvād apratibhāse api indriya-ādiṣv iva adoṣa 11724 iti cet / na / tato apratipatti-prasaṅgāt aprasiddhasya ajñāpakatvāt / 11725 saṃnidhi-mātreṇa jñāpane avyutpannānām api syāt / 11726 na anumānāt pratipattir liṅga-abhāvāt dṛṣṭānta-asiddheś ca tatra apy 11801 atīndriyatvena sādhana-apekṣaṇāt / tulyam indriya-ādiṣv api iti cet / na / 11802 teṣām anyathā-anumānāt / jñānaṃ hi keṣucit satsu vyatireka-anvaya-vat 11803 tan-mātra-asambhavaṃ tad-vyatirikta-apekṣāṃ ca sādhayati / 11804 tataḥ kārya-dvāreṇa indriya-siddhiḥ / na evaṃ sambandhasya / tasya asiddhau 11805 tat-kāryasya eva jñānasya abhāvāt / na hi tatra śabda-rūpam 11806 artho vā liṅgaṃ tayoḥ sarvatra yogyatvāt / viśeṣa-pratīti-samāśrayasya 11807 apratyāyanād apratītir asya / na hy asati sambandha-viśeṣe 11808 sā yuktā / tasyāṃ vā animittāyāṃ tad-viśeṣa-pratīti-niyama-vad 11809 artha-pratipādanam api śabdānām animittaṃ kiṃ na iṣyate / tasmāt 11810 tat sadṛśaṃ liṅgaṃ sarva-sambandhe tato aviśeṣeṇa gamayet / 11811 tato aviśeṣeṇa eva pratītiḥ syāt sarvasya ca / tasmāt sambandha- 11812 siddhy-artha-pratīter na kaścit sampradāyam apekṣeta / sampradāya- 11813 sahitasya liṅgatvam iti cet / tat kim anayā paraṃparayā / 11814 sa eva sampradāya-apekṣo artha-jñāpanaṃ kiṃ na karoti / sa ca śabdo 11815 yad abhiprāyaiḥ prayujyamāno dṛṣṭo anyathā na dṛṣṭo darśana- 11816 adarśanābhyāṃ dhūma-ādi-vat tat-pratītiṃ janayati iti sa eva 11817 sambandho avinābhāva-ākhyaḥ / na ca atra anyasya sāmarthyaṃ paśyāmaḥ / 11818 na api siddhy-upāyam / atha punar na śabda-arthayor anya eva 11819 sambandhaḥ / 11820 tābhyām abhede tāv eva na ato anyā vastuno gatiḥ //236// 11821 rūpa-bheda-nibandhanatvād vyavasthā-antarasya tad-rūpaṃ tad eva 11822 syāt / dharma-bhedas tu syāt pūrva-ukta-krameṇa / sa ca aviruddha 11823 eva na vastu-bhedaḥ / na ca bheda-abhedau muktvā vastuno anyā 11824 gatiḥ / tasya rūpa-lakṣaṇatvād / rūpasya ca etad-vikalpa-anativṛtteḥ / 11825 api ca / 11826 bhinnatvād vastu-rūpasya sambandhaḥ kalpanā-kṛtaḥ / 11827 ity uktaṃ prāk / na hi śleṣa-lakṣaṇaḥ sambandho aśliṣṭeṣu padārtheṣu 11828 sambhavati / na ca artha-antaram eṣāṃ sambandhaḥ / yasmāt 11901 sad-dravyaṃ syāt para-adhīnaṃ sambandho anyasya vā katham //237 // 11903 na hi siddhaṃ sat param apekṣate / na anapekṣaḥ svatantraḥ sambandhaḥ / 11904 dravyam iti ca svabhāva ucyate / sa kathaṃ parabhāvasya 11905 śleṣaḥ syāt / na hi svabhāva-antara-sattayā anyaḥ śliṣṭo nāma / 11906 mā bhūd aśliṣṭena śliṣṭena tu syād iti cet / na / tasya eva 11907 tābhyāṃ śleṣa-asiddheḥ sa eva asiddho yas tau śleṣayet / tad ayam 11908 atiprasaṅgo yady arthāv artha-antareṇa śliṣyato viśeṣa-abhāvāt / kiṃ 11909 ca / 11910 varṇā nirarthakāḥ santaḥ pada-ādi parikalpitam / 11911 avastuni kathaṃ vṛttiḥ sambandhasya asya vastunaḥ //238// 11912 vācako hi vacana-aṅgena tadvān syāt / santo apy avācakā varṇāḥ / 11913 tan na teṣu vācyavācakasambandhaḥ / tad-vṛttau svarūpa-hāni- 11914 prasaṅgāt / krama-viśeṣeṇa vācakā varṇā iti cet / na / kramasya anartha- 11915 antaratvena abhedakatvāt / tad-rūpasya krama-antare apy aviśeṣāt 11916 tulyā syāt pratipattiḥ / arthāntaratvam api kramasya niṣetsyāmaḥ / 11917 tad asati varṇānāṃ vācakatve pada-ādi vācakaṃ syāt / 11918 tac ca na kiṃcid vyatireka-avyatireka-virodhāt / tasmād indriya- 11919 vijñāna-viśeṣa-anubandhī sabhāga-vāsanā-upādāna -vikalpa-pratibhāsa-vibhramaḥ 11920 padam / vākyaṃ ca eka-avabhāsi mithyā eva / eka-anekatva- 11921 ayogāt / na hy ekam / anekayā buddhyā krameṇa grahaṇa-ayogāt / 11922 na ca tad ekayā grāhyaṃ varṇa-anukrama-grahaṇāt / eka-varṇa- 11923 grahaṇa-kāle ca aneka-buddhi-vyatikramāt / kṣaṇikatvāt buddhīnām / 11924 kṣaṇasya eka-paramāṇu-vyatikrama-kālatvāt / ādhikye vibhāgavataḥ 11925 paryavasāna-ayogāt / aneka-aṇu-vyatyaya-nimeṣa-tulyakālatvād 11926 antya-varṇa-parisamāpteḥ / yathā-anubhavaṃ smaraṇāt 11927 smṛtir api tat-kāla eva / anubhava-smaraṇa-anukramayor viśeṣa-anupalakṣaṇatvāc 11928 ca / na apy anekaṃ pada-ādi / abheda-pratibhāsanād buddhes 11929 tad-anekatvasya niṣetsyamānatvāc ca / tan na vastu / tasya 11930 etad-vikalpa-anatikramāt / vastu ca sambandhaḥ / sa kathaṃ 12001 tad-āśrayaḥ syāt / āśrayanīya-ayogāt / anāśrito hy evaṃ syāt / 12002 tathā ca asambandhaḥ / tasmān na svābhāvikaḥ śabda-arthayoḥ 12003 sambandhaḥ / tad-abhiprāyasya prayogād utpanno abhivyakto 12004 vā śabdo tad-avyabhicārī iti tattvam asya sambandhaḥ / sā ca utpattir 12005 abhivyaktir vā avyabhicāra-āśrayaḥ pauruṣeyī iti pauruṣeya eva 12006 sambandhas tad-dvāreṇa ca artha-pratyāyane aniyamaḥ śabdānām 12007 ity apauruṣeyatve api sa eva vipralambhaḥ / 12008 apauruṣeyatā api iṣṭā kartṛṛṇām asmṛteḥ kila / 12009 yā api iyam apauruṣeyatā veda-vākyānāṃ kartur asmaraṇād varṇyate / 12011 santy asya apy anuvaktāra iti dhig vyāpakaṃ tamaḥ //239// 12012 tasya eva tāvad īdṛśaṃ prajñā-skhalitaṃ kathaṃ vṛttam iti savismaya- 12013 anukampaṃ naś cetaḥ / tad apare apy anuvadanti iti nirdaya- 12014 ākrānta-bhuvanaṃ dhig vyāpakaṃ tamaḥ / kaḥ prāṇino hita-īpsā- 12015 vipralabdhasya aparādhaḥ / tathā hi smaranti saugatā mantrāṇāṃ 12016 kartṛṛn aṣṭaka-ādīn / hiraṇyagarbhaṃ ca kāṇādāḥ / teṣāṃ 12017 sa mithyā-vāda iti cet / ka idānīm evaṃ pauruṣeyo anyo api / 12018 kumārasambhava-ādiṣv ātmānam anyaṃ vā praṇetāram upadiśanto 12019 yad evaṃ prativyūhyeran / tatra prativahane abhyupeta- 12020 bādhā iti cet / nanv idam eva abhyupagama-aṅgam iti kasya bādhā / 12021 tat parasya api tulyam eva / tasya iṣṭatvād adoṣa iti cet / kuto asya iyam 12022 iṣṭir apramāṇikā prāg āsīt / akasmād grāhī ca ayaṃ kiṃ punaḥ 12023 kvacit sādhanam apekṣate / yat pauruṣeya-apauruṣeya-cintayā 12024 ātmānam āyāsayati / tata eva iṣṭer anabhyupeta-bādhāyāṃ tad-anyasya 12025 api tulyam ity anupālambhaḥ / anatiśaya-darśī ca ayaṃ 12026 vākyeṣv evaṃprakārāṇām apauruṣeyatva-sādhanānāṃ kārya-dharmāṇāṃ 12101 vā kvacid atiśayam abhyupeta ity apratyaya eva asya vṛttiḥ / 12102 dṛśyante ca vicchinna-kriyā-sampradāyāḥ kṛtakāś ca / tān yatnavanta 12103 upalabhanta iti cet / na / niyama-abhāvāt / anyatra anupalambhasya 12104 upalambhasya vā para-upadeśād apratyayād aniścaya-arthatvāt / 12105 svayaṃ-kṛtānām apy apahnotṛ-darśanāt / niṣṭhā-gamanasya 12106 aśakyatvāt / 12107 yathā ayam anyato aśrutvā na imaṃ varṇa-pada-kramam / 12108 vaktuṃ samarthaḥ puruṣas tathā anyo api iti kaścana //240// 12109 tasya api tad eva uttaram evam apauruṣeyatve api kim idānīṃ pauruṣeyam 12110 ity ādi / tathā hi / 12111 anyo vā racito granthaḥ sampradāyād ṛte paraiḥ / 12112 dṛṣṭaḥ ko abhihito yena so apy evaṃ na anumīyate //241// 12113 na khalu kiṃcid anyad apauruṣeyatva-āśrayo anyatra idānīntanānām 12114 anupadeśa-pāṭha-aśakteḥ / sā ca anyatra apy ekena racite granthe anyasya 12115 tulyā / tad-anusāriṇā sarvas tathā unneyo na vā kaścit / tasya 12116 tathā aniṣṭatvād ity ādāv apy uktam iṣṭes tad-āśrayatvād ity ādi / 12117 api ca / 12118 yaj-jātīyo yataḥ siddhaḥ sa tasmād agni-kāṣṭha-vat / 12119 adṛṣṭa-hetur anyo apy aviśiṣṭaḥ sampratīyate //242// 12120 na adarśanād hetur ahetuko nāma / adṛṣṭa-hetavo api hi bhāvās 12121 tad-anyaiḥ svabhāva-abhedam anubhavantas tathāvidhāḥ samunnīyante / 12122 hetu-rūpa-nivṛttāv api tad-rūpam anivṛttaṃ kārya-dharma- 12123 vyatikramān na tataḥ syād iti na kaścit tathā vacanīyaḥ / 12124 rūpa-viśeṣo vā tathā darśanīyo ya enaṃ hetum anuvidadhyāt / yena iṣṭa- 12125 aniṣṭayor iṣṭa-viparyayo na syāt / svabhāva-nivṛtteś ca hetor 12126 abhedane bhāvānāṃ bhedaḥ syād ākasmika iti na kvacid vinivarteta / 12127 tasmād yaḥ svabhāvo yaj-janmā dṛṣṭaḥ so anyatra apy avibhajyamānaḥ 12128 svātmanā tat-kārya-dharmatāṃ na ativartate agni-indhana-vat / 12201 tatra apradarśya ye bhedaṃ kārya-sāmānya-darśanāt / 12202 hetavaḥ pravitanyante sarve te vyabhicāriṇaḥ //243// 12203 yathā-adyo api pathika-kṛto agnir jvālā-antara-pūrvako na araṇi-nirmathana- 12204 pūrvakaḥ / pathika-agnitvāt / anantara-agni-vad iti / kathaṃ 12205 punaḥ pathika-agner vyabhicāraḥ / jvālā-udbhava-sāmarthyaṃ hy 12206 āśritya dahanasya hetv-antaraṃ pratikṣipyate / yadi hi vinā jvālayā 12207 syād anyatra api syād iti / tatra jvālā-itara-janmanor abādhyabādhakatve 12208 jvālā-aprabhavatvam anyathā api syād iti dharmayor 12209 ekatra arthe sambhavāt sa pathika-agnir anyo vā artha eka-pratiniyato 12210 na syād ity āśaṅkyate vyabhicāraḥ / so apy anyonya-vyatirekī 12211 dharma-dvaya-avatāro vastu-sāmānye aviruddha ity ucyate na avasthā- 12212 bhedini viśeṣe / niṣkalasya ātmanas tad-atattva-virodhāt / na ca 12213 jvālā-itara-janmanor bādhyabādhakatā pathika-agnau / tasya jvālā-prabhava- 12214 vyatirekeṇa asambhava-abhāvāt / evaṃbhūtaḥ pathika-agnir 12215 jvālā-prabhava iti syāt / na sarvaḥ / tatra viśeṣa-pratikṣepasya 12216 kartum aśakyatvāt / sambhavad-viśeṣasya ca tādavasthya-aniyamāt / 12217 yad api vinā jvālayā syād anyatra api syād iti / bhavaty eva / 12218 yayā sāmagryā sambhavati sā yadi syāt asyāḥ sambhavaṃ pradarśya 12219 tad-abhāvaṃ pradarśayet tatra vā jvālām syād etat / 12220 tasmān na ekasya para-pūrvakam adhyayanaṃ sarvasya tathābhāvaṃ 12221 sādhayati / tasya anyathā asambhava-abhāvāt / tathāvidhasya 12222 tu tat-kriyā-pratibhā-rahitasya tathā syād iti / tathābhūtam 12223 evaṃ vācyaṃ syāt tad aviśeṣeṇa sambhavad-viśeṣam ucyamānaṃ 12224 chāyāṃ na puṣṇāti / kathaṃ viśeṣasya sambhavo yāvatā 12225 teṣām api puruṣāṇām aśaktir eva idānīntana-puruṣa-vat / atra api 12226 śakti-puruṣayor na kiṃcid virodha-darśanam iti na aviruddha-vidhir 12227 anupalabdhi-prayogo gamakaḥ / na hy atīndriyeṣu virodha-gatir 12228 asti ity uktam / na ca ayaṃ pūrva-prayogād bhidyate / yadi puruṣāḥ 12229 śaktāḥ syur idānīntanā api iti / viśeṣa-asambhava etat syāt / 12301 sa ca duḥsādhaḥ / yatra ekasya aśaktis tatra sarva-puruṣāṇām ity api 12302 pūrvavad vyabhicāri / bhārata-ādiṣv idānīntanānām aśaktāv 12303 api kasyacit śakti-siddheḥ / tasmāt kāraṇāni vivecayata artheṣv 12304 api tad-atat-pratibhaveṣu svabhāva-bhedo darśanīyaḥ / tad-abhāve 12305 sarvas tadātmā na vā kaścit / na ca atra laukika-vaidikayoḥ svabhāva- 12306 bhedaṃ paśyāmaḥ / asati tasmiṃs tayoḥ sāmānyasya eva 12307 dṛṣṭer ekasya kaścid dharmaṃ vivecayan tat-svabhāva-sambhavinā 12308 tena āśaṅkya-vyabhicāra-vādaḥ kriyate / nanu veda-avedayos 12309 tattva-lakṣaṇo asty eva viśeṣaḥ / satyam asti / na kevalaṃ 12310 tayor eva / kiṃ tarhi / ḍiṇḍika-purāṇa-itarayor api / na ca sva-prakriyā- 12311 bheda-dīpano nāma-bhedaḥ puruṣa-kṛtiṃ bādhate / anyatra 12312 api prasaṅgāt / yadi tādṛśīṃ racanāṃ puruṣāḥ kartuṃ na śaknuyuḥ 12313 kṛtāṃ vā akṛta-saṃketo vivecayet vyaktam apauruṣeyo 12314 vedaḥ / nanu na śaknuvanty eva puruṣā mantrān kartum / etad 12315 uttaratra vicārayiṣyāmaḥ / api ca / na mantro nāma anyad eva 12316 kiṃcit / kiṃ tarhi / satya-tapaḥ-prabhāvavatāṃ samīhita-artha-sādhanaṃ 12317 vacanam / tad adyatve api puruṣeṣu dṛśyata eva / yathāsvaṃ 12318 satya-adhiṣṭhāna-balā viṣa-dahana-ādi-stambhana-darśanāt / 12319 śabarāṇāṃ ca keṣāṃcid adya api mantra-karaṇāt / avaidikānāṃ 12320 ca bauddha-ādīnāṃ mantra-kalpānāṃ darśanāt / teṣāṃ ca puruṣa- 12321 kṛteḥ / tatra apy apauruṣeyatve katham idānīm apauruṣeyam 12322 avitatham / tathā hi bauddha-itarayor mantra-kalpayor hiṃsā- 12323 maithuna-ātma-darśana-ādayo anabhyudaya-hetavo anyathā ca varṇyate / 12324 tat katham ekatra viruddha-abhidhāyi dvayam satyaṃ 12325 syāt / tatra artha-antara-kalpane tad anyatra api tulyam ity artha-anirṇayāt 12326 kvacid apratipattiḥ / tathā ca sad apy anupayogam apauruṣeyam / 12327 bauddha-ādīnām amantratve tad-anyatra api koṣa-pānaṃ 12328 syāt karaṇīyam / viṣa-karma-adhikṛto bauddhā api dṛśyante / tatra amantratvam 12401 api vipratiṣiddham / mudrā-maṇḍala-dhyānair apy 12402 anakṣaraiḥ karmāṇi kriyante / na ca tāny apauruṣeyāṇi nityāni 12403 yujyate / teṣāṃ kriyā-sambhave akṣara-racanāyāṃ kaḥ pratighātaḥ 12404 puruṣāṇām / tasmān na kiṃcid aśakya-kriyam eṣām / katham 12405 idānīṃ satya-prabhavau mantra-kalpau paraspara-virodhinau / na 12406 vai sarvatra tau satya-prabhavau / prabhāva-yukta-puruṣa-pratijñā- 12407 lakṣaṇāv api tau staḥ / sa prabhāvo gati-siddhi-viśeṣābhyām api 12408 syāt / yadi pauruṣeyā mantrāḥ kiṃ na sarve puruṣā mantra-kāriṇaḥ / 12409 tat-kriyā-sādhana-vaikalyāt / yadi tādṛśaiḥ satya-tapaḥ-prabhṛtibhir 12410 yuktāḥ syuḥ kurvanty eva / api ca kāvyāni puruṣaḥ karoti iti 12411 sarvaḥ puruṣaḥ kāvya-kṛt syāt / akaraṇe vā na eva kaścit tadvad 12412 ity apūrvā eṣā vāco-yuktiḥ / satyaṃ mantra-kriyā-sādhana-vikalā 12413 mantrān na kurvate / tat tu kasyacit sākalyaṃ na paśyāmaḥ / 12414 puruṣāṇāṃ samāna-dharmatvāt / uktam atra na mantro nāma anyad 12415 eva kiṃcit satya-ādimatāṃ vacana-samayād iti / tāni ca kvacit 12416 puruṣeṣu dṛśyante / sarva-puruṣās tad-rahitā ity api tat-sambhava- 12417 virodha-abhāvād anirṇayaḥ / na ca atyakṣa-svabhāveṣv anupalabdhir 12418 niścaya-hetuḥ / na ca smṛti-mati-prativedha-satya-śaktayaḥ 12419 sarva-bhāvinyaḥ / tat-sādhana-sampradāya-bheda-vad guṇa-antara- 12420 sādhanāny api syuḥ / na api sann api sarvo draṣṭuṃ śakyaḥ / ata 12421 eva adṛṣṭasya anapahnavaḥ / na api puruṣeṣu utpitsoḥ kasyacid guṇasya 12422 pratiroddhā / bādhya-adṛṣṭer bādhyabādhakabhāva-asiddheḥ / etena 12423 sarva-jñāna-pratiṣedha-ādayo api nirvarṇita-uttarāḥ / tatra apy evaṃbhūto 12424 yādṛśo ayam asambhavat-tat-sādhana-sampradāyo na iti nyāyaḥ / 12425 na adṛṣṭa-jñāpako atat-svabhāva ity api / satāṃ api kārya-anārambha- 12426 sambhavāt / svabhāva-viprakarṣeṇa draṣṭum aśakyatvāc ca / 12427 tasmād adhyayanam adhyayana-antara-pūrvakam adhyayanād iti 12428 bhārata-adhyayane api bhāvād vyabhicāri / nanu vedane viśeṣaṇād 12429 adoṣaḥ / kaḥ punar atiśayo veda-adhyayanasya yad anyathā adhyetuṃ 12430 na śakyate / na hi viśeṣaṇam aviruddhaṃ vipakṣeṇa asmād 12431 hetuṃ vyāvartayati / aviruddhayor ekatra sambhavāt / idānīntanānām 12501 adhyayanād iti cet / ukta-uttaram etat / adarśanād 12502 iti cet / idam api prativyūḍham / na apy adarśana-mātram abhāvaṃ 12503 gamayati iti vyabhicāra eva / tasmān na viśeṣaṇam atiśaya- 12504 bhāg ity anupātta-samam / yat kiṃcid veda-adhyayanaṃ sarvaṃ 12505 tad-adhyayana-antara-pūrvakam ity api vyāptir na sidhyati / 12506 sarvasya tathābhāva-asiddheḥ / yādṛśaṃ tu tan-nimittaṃ dṛṣṭaṃ 12507 tat tathā iti syāt / dṛṣṭe viśeṣe tan-nimittatayā tat-tyāgena sāmānya- 12508 grahaṇaṃ vyabhicāry eva / hutāśana-saṃsiddhau pāṇḍu-dravyatva-vat / 12509 etena vacana-ādayo rāga-ādi-sādhane pratyuktāḥ / astu 12510 vedam adhyayanam adhyayana-pūrvatā-sādhanam / 12511 sarvathā anāditā sidhyed evaṃ na apuruṣa-āśrayaḥ / 12512 tasmād apauruṣeyatve syād anyo apy anara-āśrayaḥ //244// 12513 puruṣa eva hi svayam abhyūhya parato vā ādhīyate / na eṣām avyāpṛta- 12514 karaṇānāṃ svayaṃ śabdā dhvananti yena apauruṣeyāḥ syuḥ / 12515 api syur apauruṣeyā yadi puruṣāṇām ādiḥ syāt / tadā apy anya- 12516 pūrvakaṃ na sidhyati / adhyāpayitur abhāvāt / tat prathamo 12517 adhyetā kartā eva syāt / tad ayam anādiḥ pūrva-pūrva-darśana- 12518 pravṛtto ḍimbhaka-pāṃsu-krīḍā-ādi-vat puruṣa-vyavahāra iti syāt / 12519 na apauruṣeya iti / anāditvād apauruṣeyatve bahutaram idānīm 12520 apauruṣeyam / tathā hi / 12521 mleccha-ādi-vyavahārāṇāṃ nāstikya-vacasām api / 12522 anāditvāt tathābhāvaḥ pūrva-saṃskāra-santateḥ //245// 12523 mleccha-vyavahārā api kecin mātṛ-vivāha-ādayo madana-utsava-ādayaś 12524 ca anādayaḥ / nāstikya-vacāṃsi ca apūrva-paraloka-ādy-apavādīni / na 12525 hi tāny anāhita-saṃskārāḥ paraiḥ pravartayanti / sva- pratibhā-racita- 12526 samayānām api yathā aśruta-artha-vikalpa-saṃhāreṇa eva pravṛtteḥ / 12527 tat kiṃcit kutaścid āgatam ity ekasya upadeṣṭuḥ prabandhena abhāvād 12528 apara-pūrvakam ity ucyate / prāg eva yathā-darśana- 12529 pravṛttayaḥ samyaṅ-mithyā-pravṛttayo loka-vyavahārāḥ / nanv 12530 ādi-kalpikeṣv adṛṣṭā eva vyavahārāḥ paścāt pravṛttā iṣyante / 12601 na / teṣām apy anya-saṃskāra-āhitānāṃ yathā-pratyayaṃ prabodhāt / 12602 bhavatu sarveṣām apauruṣeyatvam iti cet / 12603 tādṛśe apauruṣeyatve kaḥ siddhe api guṇo bhavet / 12604 kāmam avisaṃvādakam ity apauruṣeyatvam iṣṭam / tad visaṃvādakānām 12605 api keṣāṃcid anāditvād asti iti kim apauruṣeyatvena / 12606 sati vā veda-vākyānām eva apauruṣeyatve / 12607 artha-saṃskāra-bhedānāṃ darśanāt saṃśayaḥ punaḥ //246// 12608 yadi apauruṣeyatve api pratiniyatām eva tad-artha-pratibhāṃ 12609 janayed āśvāsanaṃ syāt / yatheṣṭaṃ tu samāropa-apavādābhyāṃ 12610 nairukta-mīmāṃsaka-ādayo veda-vākyāni viśasanto dṛśyante / na 12611 ca te arthās teṣāṃ na saṃghaṭante / samaya-prādhānyād artha-niveśasya 12612 ekasya api vākyasya aneka-vikalpa-sambhavāt / prakṛti-pratyayānām 12613 aneka-artha-pāṭhāt / rūḍher apy ekāntena ananumateḥ / arūḍha- 12614 śabda-bāhulyāt / tad-arthasya puruṣa-upadeśa-apekṣaṇāt / tad-upadeśasya 12615 tad-icchā-anuvṛtter anirṇaya eva veda-vākya-artheṣu / 12616 api ca / ayam apauruṣeyatvaṃ sādhayan varṇānāṃ vā sādhayed 12617 vākyasya vā / tatra / 12618 anya-aviśeṣād varṇānāṃ sādhane kiṃ phalaṃ bhavet / 12619 na hi loka-vedayor nānā varṇāḥ / bhede api ca pratyabhijñāna-aviśeṣāt 12620 tata ekatva-asiddhi-prasaṅgād bheda-anupalakṣaṇāc ca vaidika- 12621 varṇa-asiddhiḥ pratyabhijñānād apratipatti-prasaṅgāt / anabhyupagamāc 12622 ca / teṣāṃ ca apauruṣeyatva-sādhane te tulyāḥ sarvatra 12623 iti kim anena pariśeṣitam / tathā ca sarvo vyavahāro apauruṣeyaḥ / 12624 na ca sarvo avitatha iti vyarthaḥ pariśramaḥ / atha vākyam 12625 apauruṣeyam iṣṭam / 12701 vākyaṃ na bhinnaṃ varṇebhyo vidyate anupalambhanāt //247// 12703 na hi vayaṃ devadatta-ādi-pada-vākyeṣu dakāra-ādi-pratibhāsaṃ muktvā 12704 anyaṃ pratibhāsaṃ buddheḥ paśyāmaḥ / dvitīya-varṇa-pratibhāsa-vat / 12705 na ca apratibhāsamānaṃ grahaṇe grāhyatayā iṣṭam asty 12706 anyad vā iti śakyam avasātum / ākāra-antara-vat / anya-asambhavi 12707 kāryaṃ gamakam iti cet / syād etat yadi teṣu varṇeṣu satsu api 12708 tat kāryaṃ na syāt / na bhavati teṣām aviśeṣe api pada-vākya-antare 12709 abhāvād iti cet / na / teṣām aviśeṣa-asiddheḥ / aviśeṣaḥ pratyabhijñānāt 12710 siddha iti cet / na / tasya vyabhicārād anidarśanatvāc 12711 ca / varṇa-aviśeṣe api vākya-bhedāt pratipatti-bhedaḥ kārya-bhedaḥ 12712 syāt / sā ca vākyāt / tac ca atīndriyam iti kutaḥ syāt / saṃnidhāna- 12713 mātreṇa janane avyutpannasya api syāt / tasmān na vākyaṃ 12714 nāma kiṃcid artha-antaraṃ varṇebhyo yasya apauruṣeyatvaṃ sādhyeta / 12715 tad-abhāvād veda-aviśiṣṭa-varṇa-apauruṣeyatvam api prathama- 12716 pakṣe pratyuktam / api ca astv artha-antaraṃ vākyam / 12717 tad aneka-avayava-ātmakaṃ vā syād anavayavaṃ vā / 12718 aneka-avayava-ātmatve pṛthak teṣāṃ nirarthatā / 12719 te api tasya bahavo avayavāḥ pṛthak prakṛtyā yady anarthakāḥ / 12720 atad-rūpe ca tādrūpyaṃ kalpitaṃ siṃhatā-ādi-vat //248// 12721 arthavān eva ātmā vākyam / te ca avayavāḥ svayam anarthakāḥ / 12722 teṣu sa ātmā kalpanā-samāropitaḥ syāt / siṃhatā-ādi-van māṇavaka- 12723 ādiṣv iti pauruṣeya eva / atha mā bhūd eṣa doṣa iti pratyekaṃ 12724 te avayavāḥ sā arthakā iṣyante / 12801 pratyekaṃ sā arthakatve api mithyā-anekatva-kalpanā / 12802 eka-avayava-gatyā ca vākya-artha-pratipad bhavet //249// 12803 parisamāpta-arthaṃ hi śabda-rūpaṃ vākyam / te ca avayavās tathāvidhāḥ 12804 pṛthak pṛthag iti pratyekaṃ te vākyam / tathā ca na aneka- 12805 avayavaṃ vākyam / eka-avayava-pratipattyā ca vākya-artha-pratipatter 12806 avayava-antara-apekṣā kāla-kṣepaś ca na syāt / tasya niṣkala- 12807 ātmanaḥ kṣaṇena pratipatter eka-jñāna-utpattau niḥśeṣa-avagamāt / 12808 anyathā ca ekatva-virodhāt / 12809 sakṛc śrutau ca sarveṣāṃ kāla-bhedo na yujyate / 12810 atha mā bhūd avayava-antara-apratīkṣaṇena ekasmād eva avayavād 12811 vākya-artha-siddher aneka-avayavatva-hānir vākyasya iti sakṛt sarva- 12812 avayavānāṃ śravaṇam iṣyate / tadā api kāla-kṣepo na yukta eva / 12813 eka-avayava-pratipatti-kāla eva sarveṣāṃ śravaṇāt / krama-śravaṇe 12814 ca pṛthag arthavatām ekasmād eva tad-artha-siddher anyasya 12815 vaiyarthyāt / sakṛc śrutau ca pṛthag artheṣv adṛṣṭa-sāmarthyānām 12816 arthavattā ca na sidhyati / sahiteṣv artha-darśanād adoṣaḥ / 12817 na / pṛthag asato rūpasya saṃghāte apy asambhavāt / artha-antara-anutpatteś 12818 ca / śabda-utpāda-vādinas tāvad ayam adoṣa eva / pṛthag 12819 asamarthānām apy avayavānām upakāra-viśeṣād atiśayavatāṃ 12820 kārya-viśeṣa-upayogāt / pratyekaṃ tv avayaveṣu samartheṣu vyarthā 12821 syād anya-kalpanā / atha punar ekam eva anavayavaṃ vākyam / 12822 tatra / 12823 ekatve api hy abhinnasya kramaśo gaty-asambhavāt //250// 12824 kāla-bheda eva na yujyate / na hy ekasya krameṇa pratipattir 12825 yuktā / gṛhīta-agṛhītayor abhedāt / krameṇa ca vākya-pratipattir 12826 dṛṣṭā / sarva-vākya-vyāhāra-śravaṇa-smaraṇa-kālasya aneka-kṣaṇa-nimeṣa- 12827 anukrama-parisamāpteḥ / varṇa-rūpa-asaṃsparśinaś ca eka-buddhi-pratibhāsinaḥ 12828 śabda-ātmano apratibhāsanāt / varṇa-anukrama-pratīteḥ / 12829 tad-aviśeṣe apy anukrama-kṛtatvād vākya-bhedasya anukramavatī 12901 vākya-pratītiḥ / varṇa-anukrama-upakāra-anapekṣaṇe tair yathā kathaṃcit 12902 prayuktair api yat kiṃcid vākyaṃ pratīyeta vinā vā 12903 varṇaiḥ / tair anukramavadbhir akramasya upakāra-ayogāt / akrameṇa 12904 ca vyāhartum aśakyatvāt / gaty-antara-abhāvāc ca / na eva 12905 vākye varṇāḥ santi tad ekam eva śabda-rūpaṃ vyañjaka-anukrama- 12906 vaśād anukrama-vad varṇa-vibhāga-vac ca pratibhāti iti cet / 12907 anukramavatā vyañjakena akramasya vyaktiḥ pratyuktā / vyakta- 12908 avyakta-virodhād avarṇa-bhāge ca vākye asakala-śrāviṇo asakala-vākya- 12909 gatir na syāt ekasya śakala-abhāvāt sakala-śrutir na vā kasyacit / 12910 samasta-varṇa-saṃskāravatyā antyayā buddhyā vākya-avadhāraṇam 12911 ity api mithyā / tasya avarṇa-rūpa-saṃsparśinaḥ kasyacit kadācid 12912 apratipatteḥ / varṇānāṃ ca akrameṇa apratipatteḥ kuto akramam 12913 eka-buddhi-grāhyaṃ vākyaṃ nāma / na ca antya-varṇa-pratipatter 12914 ūrdhvam anyam aśakalaṃ śabda-ātmānam upalakṣayāmaḥ / na api 12915 svayam ayaṃ vaktā vibhāvayati / kevalam evaṃ yadi syāt sādhu 12916 me syād iti kalyāṇa-kāmatā-mūḍha-matir antyāyāṃ buddhau samāpta-kalaḥ 12917 śabdo bhāti iti svapnāyate / na hi smaryamāṇāyor 12918 api pada-vākyayor varṇāḥ krama-viśeṣam antareṇa vibhāvyante / 12919 akramāyāṃ buddhau paurvāparya-abhāvāt / teṣāṃ tat-kṛtaḥ pada- 12920 vākya-bhedānāṃ bhedo na syāt / na apy avarṇa-kramam anyac 12921 śabda-rūpaṃ paśyāma ity uktam / sati vā tad anityaṃ vā syān 12922 nityaṃ vā / yadi / 12923 anityaṃ yatna-sambhūtaṃ pauruṣeyaṃ kathaṃ na tat / 12924 avaśyaṃ hy anityam utpattimat kutaścid bhavati / tathā hy ākasmikatve 12925 sattvasya deśa-ādi-niyamo na syād ity uktam / tac ca yatna- 12926 prerita-aviguṇa-karaṇānāṃ dṛṣṭam anyathā na iti / kāraṇa-dharma- 13001 darśanāt puruṣa-vyāpāra eva kāraṇam / ataḥ pauruṣeyaṃ syāt / 13002 nitya-upalabdhir nityatve apy anāvaraṇa-sambhavāt //251// 13003 atha tac śabda-rūpaṃ nityaṃ syād upalabhya-svabhāvaṃ ca / 13004 sa ca tasya svabhāvaḥ kadācin na apaiti iti nityam upalabhyeta / 13005 evaṃ hi sa nityaḥ syād yadi na kutaścit sāmarthyāt pracyavet / 13006 jñāna-janana-sāmarthyasya tadātmakatvāt / arthāntaratvasya ca 13007 prāg eva niṣiddhatvāt / na api tasya upalabhya-ātmanaḥ kiṃcid upalambha- 13008 āvaraṇaṃ sambhavati / tasya sato api tadātmanam akhaṇḍayataḥ 13009 sāmarthya-tiraskāra-ayogāt / na hi tatra atiśayam anutpādayan 13010 kiṃcitkaro nāma / akiṃcitkaraś ca kaḥ kasya āvaraṇam anyad 13011 vā iti nirloṭhita-prāyam etat / kuḍya-ādayo ghaṭa-ādīnāṃ kam atiśayam 13012 utpādayanti khaṇḍayanti vā yena āvaraṇam iṣyante / na brūmas 13013 te kaṃcid atiśāyayanti iti / api tu na sarve ghaṭa-kṣaṇāḥ sarvasya indriya- 13014 vijñāna-hetavaḥ paraspara-sahitās tu viṣaya-indriya-ālokāḥ 13015 parasparato viśiṣṭa-kṣaṇa-antara-utpādād vijñāna-hetavaḥ / anupakāryasya 13016 apekṣā-ayogāt / śakta-svabhāvasya nityaṃ jananam ajananaṃ 13017 vā anyasya sarvadā syād ity uktam / te ca avyavahitāḥ pratighātinā 13018 anyena anyonyasya upakāriṇaḥ / avyavadhāna-deśa-yogyatā-sahakāritvāt 13019 teṣām anyonya-atiśaya-utpatteḥ / vyavadhāne tu hetv-abhāvāt 13020 samartha-kṣaṇa-antara-anutpatter jñāna-anutpattiḥ / tasmāt pūrva-utpanna- 13021 samartha-nirodhāt sati kuḍye anyasya utpitsoḥ kāraṇa-abhāvena anutpatteḥ 13022 kāraṇa-vaikalyāj jñāna-anutpattir iti kuḍya-ādaya āvaraṇam 13023 ucyante / na prāg yogyasya pratibandhāt / tasya svabhāvād apracyuteḥ / 13024 athavā sambhavaty api bhāvānāṃ kṣaṇikānām anyonya-upakāro 13025 acintyatvād hetu-pratyaya-sāmarthyasya asarvavidā / tena 13026 yad indriya-viṣaya-madhya-sthitam āvaraṇaṃ tat tau vijñāna-utpatti- 13027 vaiguṇya-tāratamya-bhedena atiśayayed api / āvaraṇa-bhede na śabda- 13028 ādau śruti-māndya-pāṭava-darśanāt / anyathā kvacid apy akiṃcitkarasya 13101 saṃnidhānasya apy asaṃnidhāna-tulyatvāt tasya idam ity / 13102 upasaṃhāro vikalpa-nirmita eva syāt / na vastv-āśrayaḥ / na ca 13103 samāropa-anuvidhāyino arthakriyāḥ / na hi māṇavako dahana-upacārād 13104 ādhīyate pāke / tasmāt satyām api kalpanāyām atat-parāvṛttayo 13105 bhāvā yathā-svabhāva-vṛttaya eva syuḥ / tat saty apy 13106 āvaraṇe vijñāpayeyur eva indriya-ādayaḥ / na ca tathā / tasmāt tena ādheyaviśeṣā 13107 iti gamyante / na khalv evaṃ nityānāṃ śabdānāṃ 13108 kasmiṃścit saty atiśaya-hānir utpattir vā / tad yadi teṣāṃ jñāna-jananaḥ 13109 svabhāvaḥ sarvasya sarvadā sarvāṇi sva-viṣaya-jñānāni sakṛj 13110 janayeyuḥ / no cen na kadācit kasyacit kiṃcid ity ekānta eṣaḥ / 13111 aśrutir vikalatvāc cet kasyacit sahakāriṇaḥ / 13112 syād etat / na āvaraṇān nityaṃ sarve śabdā na śrūyante / api tu 13113 kiṃcit teṣāṃ pratipattau sahakāri pratiniyatam asti / tat kadācit 13114 kasyacid bhavati iti tat-kṛtam eṣāṃ kadācit kvacic śravaṇam iti / 13115 kāmam anya-pratīkṣā astu niyamas tu virudhyate //252// 13116 na vai vayaṃ kāraṇānāṃ sahakārīṇi pratikṣipāmaḥ / kiṃ tv 13117 apekṣanta eva kāraṇāni tad-avasthā-upakāriṇam / tato labhyasya atiśayasya 13118 kārya-upayogāt / tathā śabdo api yadi kiṃcid apekṣya 13119 kāryaṃ kuryāt karotu pūrva-svabhāva-niyata ity etan na syāt / 13120 tasya pracyuteḥ / apekṣyāc ca svabhāva-antara-pratilambhāt / 13121 na hy anupakāry apekṣyata ity uktam etat / tad-upakārasya 13122 ca arthāntaratve tasya iti sambandha-abhāva-ādayo apy uktāḥ / tasya 13123 ca ajñeyatvam / upakārād eva jñāna-utpatteḥ / tasmād eva śabdo na indriyaṃ 13124 na saṃnikarṣaṃ na ātmānam anyad vā kiṃcij jñāna-utpatti-samāśrayaṃ 13125 sva-vijñāna-janane apekṣate / sarvasya tatra akiṃcitkaratvād / 13126 api ca / ete śabdā vyāpino vā syur avyāpino vā / 13127 sarvatra anupalambhaḥ syāt teṣām avyāpitā yadi / 13128 kathaṃ eka-deśa-vartitaṃ tac-śūnya-deśa-sthita upalabdheta / aprāpta- 13201 grahaṇa-pakṣe adoṣa iti cet / na / tatra api yogya-deśa-sthiti-tāratamya- 13202 apekṣaṇād ayaskānta-ādi-vat / anyathā spaṣṭa-aspaṣṭa-śruti- 13203 bhedo na syāt / sati ca upalambha-pratyaye sarvatra deśe tulyam 13204 upalabhyeran / tasmān na avyāpinaḥ / 13205 sarveṣām upalambhaḥ syād yugapad vyāpitā yadi //253// 13206 na hi kaścic śabda kvacin na asti iti sarve yugapad upalabhyeran 13207 sarva-deśa-sthitaiś ca / yogya-indriyatvād viṣaya-saṃnidhānād apratibandhāc 13208 ca / 13209 saṃskṛtasya upalambhe ca kaḥ saṃskartā avikāriṇaḥ / 13210 syād etat / sann api na sarvaḥ śabda upalabhyate sarveṇa / saṃskṛtasya 13211 saṃskṛtena eva upalambhād iti / tatra na saṃskṛtasya upalambho 13212 anādheyavikārasya saṃskāra-ayogāt / 13213 indriyasya hi saṃskāraḥ śṛṇuyān nikhilaṃ ca tat //254// 13214 tatra yadi saṃskṛtena upalambha ity asaṃskṛtena indriyo na upalabhate / 13215 yasya saṃskāra indriyasya kṛtaḥ sa sarva-śabdān yugapac śṛṇuyād 13216 iti prasaṅgo anivṛtta eva / 13217 saṃskāra-bhedād bhinnatvād eka-artha-niyamo yadi / 13218 aneka-śabda-saṃghāte śrutiḥ kalakale katham //255// 13219 atha api syāt / pratiniyatāḥ te saṃskārāḥ śabdānām / tatra kenacit 13220 saṃskṛtam indriyaṃ kasyacid eva grāhakam iti na yugapat sarva- 13221 śabda-śrutir iti / saṃskāra-viśeṣāc śruti-niyame indriyāṇām aneka- 13222 śabda-saṃghātasya kalakalasya śrutir na syāt / na hy ekaḥ 13223 śabdaḥ kalakalo nāma / bhinna-svabhāvānāṃ yugapac śravaṇāt / 13224 svabhāva-bheda-āśrayatvāc ca bheda-vyavasthiteḥ / laghuvṛtteḥ 13225 sakṛc-śrutir bhrāntir iti cet / vaṃśa-ādi-svara-dhārāyāṃ gamaka-avayava- 13226 saṃhārāt saṃkulā pratipattiḥ syāt / vakṣyate ca atra pratiṣedhaḥ / 13227 tasmād eka-gati-śakti-pratiniyamād indriyasya anekātmā 13228 kalakalo na śrūyeta / 13229 dhvanayaḥ kevalaṃ tatra śrūyante cen na vācakāḥ / 13301 na vai kalakale varṇa-pada-vākyāni śrūyante / dhvanīnām eva 13302 kevalānāṃ śravaṇāt / vācake ca pratiniyata-śakti-indriyaṃ na 13303 dhvaniṣu / tatra / 13304 dhvanibhyo bhinnam asti iti śraddhā iyaṃ atibahv idam //256// 13305 na hi vayaṃ dhvaniṃ śabdaṃ ca vācakaṃ pṛthag-rūpam upalakṣayāmaḥ / 13306 ekam eva ekadā varṇa-anukrama-śravaṇe śabda-ātmānaṃ 13307 vyavasyāmaḥ / tat kathaṃ vyavasāya-pūrvakaṃ vyavahāram 13308 avyavasyantaḥ pravartayāmaḥ / tasmād dhvani-viśeṣa eva iyaṃ 13309 varṇa-ādy-ākhyaḥ / api ca / 13310 sthiteṣv anyeṣu śabdeṣu śrūyate vācakaḥ katham / 13311 na dhvanir ato bhinnas tena saha pṛthag vā / na hi pratyakṣe 13312 arthe para-upadeśo garīyān / tad ayaṃ sthiteṣv anyeṣu vyāhartṛṣu 13313 kevalam eva śabdaṃ śṛṇvaṃs tad-upalambha-pratyayānāṃ tad-anya- 13314 niṣpādane sāmarthya-abhāvaṃ pratyeti / yadi hi samarthāḥ syus 13315 tat-sādhitaṃ tad upalabhyeta / tat-svabhāvā eva punaḥ pratyayāḥ 13316 kathaṃ kalakale artha-antaram ārabheran / na hi kāraṇa-abhede 13317 kārya-bhedo yuktaḥ / bhedasya ahetukatva-prasaṅgād ity uktam / 13318 na ca kalakale vācako na śrūyate / pada-vākya-vicchedānām upalakṣaṇāt / 13320 kathaṃ vā śakti-niyamād bhinna-dhvani-gatir bhavet //257// 13321 tāni pratiniyata-śaktīny api indriyāṇi nānā-rūpān prati-śabda-niyatān 13322 dhvanīn śṛṇvanti na tv evaṃ śabdān iti kaḥ śabdeṣv eṣāṃ 13401 nirvedaḥ / yad uktaṃ na dhvanayo bhedena vācakebhyaḥ siddhā 13402 iti kathaṃ na siddhāḥ / vacanād artha-pratipatteḥ / na hi dhvani- 13403 bhāgād alpīyasaḥ śabda-artha-pratītiḥ / na ca so anyaṃ sama iti / 13404 tad iyaṃ samasta-pada-vākya-rūpa-sādhya-artha-pratītir asamasta- 13405 bhāgeṣu dhvaniṣu na sambhavati iti siddham akrama-sattvaṃ 13406 śabda-rūpam / kramavad-bhāgaś ca dhvanir iti / tan na / akramasya 13407 kramavad-vyatirekiṇaḥ prāg eva niṣiddhatvāt / atiprasaṅgaś ca evam / 13408 karma-bhāgānāṃ pūrveṇa aparasya apratisandhānāt eka-aṃśāc 13409 ca apratipatteḥ tad-vyatirekī hasta-saṃjñā-ādiṣv artha-pratipatti- 13410 hetuḥ samasta-rūpaḥ karma-ātma-abhyupagantavyaḥ syāt / śabda-vad 13411 eva / krama-bhāvina eva yathāsvaṃ karaṇa-prayogād bhinnā 13412 varṇa-bhāgāḥ karma-bhāgā vā krameṇa vikalpa-viṣayā yathā- 13413 saṃketam eva artha-pratītiṃ janayanti iti nyāyyam / kiṃ ca / 13414 dhvanayaḥ sammatā yais te doṣaiḥ kair apy avācakāḥ / 13415 dhvanibhir vyajyamāne asmin vācake api kathaṃ na te //258// 13416 krama-utpādibhir dhvani-bhāgair vyaktaḥ kila vācako vakti / tam 13417 api te na eva sakṛt prakāśayanti / krama-bhāvāt / na apy eka eva 13418 bhāgaḥ śabdaṃ vyanakti / tad-anya-vaiyarthya-prasaṅgāt / eka-varṇa- 13419 bhāga-kāle ca samasta-rūpa-anupalakṣaṇāt / tad ayam apratisaṃhita- 13420 sakala-upalambho dhvani-vad upalambha-sākalya-saṃnidhāna- 13421 arthaṃ kathaṃ sādhayet / ko hi viśeṣo atyanta-anupalambhe 13422 sad-asator upalambha-sādhyeṣv artheṣu / na ca saṃnidhi-mātreṇa 13423 sādhanaḥ / vyakty-apekṣaṇāt / sā ca iyaṃ krama-bhāvinī sad-asatos 13424 tulya-upayoga iti dhvanibhir aśakya-sādhanaṃ kāryam / tatra api 13425 tathā ity alaṃ anyena / tasmān na varṇeṣu vākye vā apauruṣeyatā / 13426 varṇa-anupūrvī vākyaṃ cen na varṇānām abhedataḥ / 13501 na artha-antaram eva śabda-rūpaṃ vākyam apauruṣeyam / kiṃ tarhi / 13502 varṇa-anukrama-lakṣaṇaṃ hi no vākyam / tad apauruṣeyaṃ sādhyam 13503 iti cet / na / varṇānām ānupūrvyā abhedāt / na iyam artha-antaraṃ 13504 varṇebhyaḥ / dṛśyāyāṃ vibhāga-upalambhāt / adṛśyāyāṃ tato 13505 apratipatter liṅga-abhāvāt / bhedavatyāś ca ānupūrvyā abhāve varṇa- 13506 mātram avaśiṣṭaṃ sarvatra iti pūrvavat prasaṅgaḥ / 13507 teṣāṃ ca na vyavasthānaṃ krama-antara-virodhataḥ //259// 13508 yady akṛtaka-anupūrvī varṇānāṃ te ca na bahavaḥ samāna-jātīyāḥ 13509 yena kecid vyavasthita-kramāḥ syuḥ anye yathā iṣṭa-parāvṛttayaḥ 13510 kiṃ tarhi eka eva trailokye akāras tathā gakāraḥ tadā agnir ity 13511 eva syāt na gaganam iti akāra-gakārayoḥ pūrvāpara-bhāvasya 13512 vyavasthitatvāt / kṛtakānām api hetu-pariṇāma-niyamavatām 13513 aśakyaḥ krama-viparyayaḥ kartum / yathā bīja-aṅkura-patra-ādīnām 13514 ṛtu-saṃvatsara-ādīnāṃ ca / kiṃ punar acalita-avasthā-svabhāvānām 13515 akṛtakānāṃ kathaṃcit sthitānāṃ pūrva-avasthā-tyāgam antareṇa 13516 anyathā abhāva-ayogāt / tyāge vā vināśa-prasaṅgāt / viśeṣeṇa nityāyām 13517 ānupūrvyāṃ / tad etat pratipadaṃ krama-anyatvaṃ varṇa- 13518 anyatve apūrva-utpādāt varṇa-bāhulyād vā syāt / tac ca anabhimatam / 13519 api ca / 13520 deśa-kāla-krama-abhāvo vyāpti-nityatva-varṇanāt / 13521 sā ca iyam ānupūrvī vārṇānāṃ deśa-kṛtā vā syāt / yathā pipīlikānāṃ 13522 paṅktau / kāla-kṛtā vā yathā bīja-aṅkura-ādīnām / sā dvividhā api 13523 varṇeṣu na sambhavati / vyāpter nityatvāc ca / anyonya-deśa- 13601 parihāreṇa vṛttir hi deśa-paurvāparyam / tat sarvasya sarveṇa 13602 tulyadeśatvād varṇeṣu na sambhavati / vāta-ātapa-vad ātma-ādi-vac 13603 ca / tathā kāla-parihāreṇa vṛttiḥ kāla-paurvāparyam / yadā eko 13604 na asti tadā anyasya bhāvāt / tad api nityeṣu na sambhavati / sarvadā 13605 sarvasya bhāvāt / na ca anyā gatir asti / tat kathaṃ varṇa-paurvāparyaṃ 13606 vākyaṃ yad apauruṣeyaṃ sādhyeta / 13607 anitya-avyāpitāyāṃ ca doṣaḥ prāg eva kīrtitaḥ //260// 13608 atha mā bhūd ayaṃ doṣa ity anityān avyāpinaś ca varṇān icchet / 13609 tāv api pakṣau prāg eva nirākṛtāv ity aparihāraḥ / 13610 vyakti-kramo api vākyaṃ na nitya-vyakti-nirākṛtaḥ / 13611 na varṇānāṃ rūpa-anupūrvī vākyam / kiṃ tarhi / tad-vyakteḥ / sā 13612 yathā sva-varṇa-abhivyakti-pratyaya-kramād bhavantī krama-yoginī 13613 iti tadā anupūrvī vākyam ity api mithyā / tasyā nityeṣu prāg eva 13614 niṣiddhatvāt / kāryatā-viśeṣa eva sākṣāc-śakty-upadhānena jñāna- 13615 janakānāṃ vyaktir ity ākhyātam etat / 13616 vyāpārād eva tat-siddheḥ karaṇānāṃ ca kāryatā //261// 13617 yat khalu rūpaṃ yata eva upalabhyate tasya tad-upalabdhi-nāntarīyakām 13618 upalabdhim eva āśritya lokaḥ kāryatāṃ prajñāpayati / sā 13619 varṇeṣv apy asti / sa eva ca anyatra api tad-āśrayaḥ / na viśeṣaḥ / tat 13620 kathaṃ tulye abhyupagama-nibandhane na varṇāḥ kāryāḥ / na 13621 ca etad upalabdhy-āśrayā kāryatā-sthitiḥ / kiṃ tarhi / yat saty eva 13622 bhavati iti sattā-āśrayā / sā sattā kutaḥ siddhā ye na kāryatāṃ sādhayet / 13623 na hy asiddhāyām asyām evaṃ bhavati iti / tasmāt sattā- 13624 siddhis tat-sādhanī / sā ca upalabdhir eva / satyam evaṃ yadi tasya 13625 prāṅ na sattā siddhā syāt / sā hi sattā-siddhir yā asiddhi-pūrvikā / 13701 nanu tad rūpam asiddham eva yat tathābhūta-vijñāna-avyavadhāna- 13702 upayogi / siddham eva tad anya-vaikalyān na upayuktam iti 13703 cet / katham idānīm upayukta-anupayuktayor abhedaḥ / na api bhedaḥ 13704 śabda-svabhāva-asaṃsparśī tasya eva atiśayasya upayoga-siddhes tasyā 13705 kāraṇatva-prasaṅgāt / yasya eva bhāve sādhya-siddhis tad eva hi 13706 tatra upayogi yuktam / tad-atiśaya-upayoge apy asya tadvat prasaṅgaḥ / 13707 tasmād atiśeta eva avyavahita-sāmarthya-upayogo avasthā- 13708 bhedas tad-anyam / anatiśayasya apekṣā ca prāg eva niṣiddhā / 13709 sa ca karaṇa-vyāpārād eva siddha iti sarva-kārya-tulya-dharmā / 13710 tasya tādṛśasya vyaktau sarvaṃ vyaṅgyaṃ na vā kiṃcid apy 13711 aviśeṣāt / tathā hi / 13712 sva-jñānena anya-dhī-hetuḥ siddhe arthe vyañjako mataḥ / 13713 yathā dīpo anyathā vā api ko viśeṣo asya kārakāt //262// 13714 sva-pratipatti-dvāreṇa anya-pratipatti-hetur loke vyañjakaḥ siddhaḥ 13715 dīpa-ādi-vat sa cet prāk siddhaḥ syāt samāna-jātīya-upādāna-kṣaṇa-siddheḥ / 13716 na tasya eva atiśayasya jñāna-hetoḥ tasya tat-sāmagrī-pratyayatvāt / 13717 ye punar asiddha-upalambhanāḥ kārakā eva kulāla-ādi-vad 13718 ghaṭa-ādau / pratyabhijñāna-ādayo api siddhi-hetavo na hetu-lakṣaṇaṃ 13719 puṣṇanti / yad api kiṃcid uttarā akāra-pratītir akāra-pratīteḥ pūrva-abhinna- 13720 viṣayā tadvad ity ādi / tad api na svalakṣaṇayor abheda- 13721 sādhane samartham / tat-svabhāva-siddheḥ / sāmānyena vacane 13801 bhinna-viṣayatvasya apy avirodhaḥ / eka-viṣayayoś ca pratītyoḥ 13802 pūrvāpara-bhāva-ayogāt saṃnihita-asaṃnihita-kāraṇatvena utpāda-anutpādāt 13803 saṃnidhāne apy anutpannasya atat-kāraṇatvāt tayor 13804 bhinna-akhila-kāraṇatvam / tatra eka-abhede api śaktasya apratīkṣaṇād 13805 yukti-viruddhaṃ pūrvāparayoḥ pratītyor eka-viṣayatvam / pratīti- 13806 pratibhāsa-svabhāva-bhede api nāma-sāmyād eka-viṣayatvam apy 13807 ayuktam / ghaṭa-ādiṣv api prasaṅgāt / tatra dṛṣṭa-virodhād asādhanatvam 13808 iti cet / iha api virodha-abhāvaḥ kena siddhaḥ / yāvat tathā abhidheyatā- 13809 artha-bhedena vyāptā na sādhyate tāvat sandigdho 13810 vyatirekaḥ / pratikaraṇa-bhedaṃ ca bhinna-svabhāvaḥ śabdaḥ 13811 śrutau niviśamāno yadā ekaḥ sādhyate kiṃ na ghaṭa-ādayaḥ / tatra 13812 api śakyam evaṃ vyañjaka-bhedāt pratibhāsa-bheda iti pratyavasthātum / 13813 api ca / 13814 karaṇānāṃ samagrāṇāṃ vyāpārād upalabdhitaḥ / 13815 niyamena ca kāryatvaṃ vyañjake tad-asambhavāt //263// 13816 na hi kadācid vyāpṛteṣu karaṇeṣu śabda-anupalabdhiḥ / na ca avaśyaṃ 13817 vyañjaka-vyāpāro artham upalambhayati / kvacit prakāśe 13818 api ghaṭa-ādy-anupalabdheḥ / sā iyaṃ niyamena upalabdhis tad-vyāpārāc 13819 śabdasya tad-udbhave syāt / akartur vyāpāre api tat-siddhy-ayogāt / 13820 vyāpi-nityatvād upalambha iti cet / ka idānīṃ ghaṭa-ādiṣu 13821 samāśvāsaḥ / teṣāṃ tathā aniṣṭer iti cet / śabdaḥ kim iṣṭas tat-samāna- 13822 dharmā / na ca asya kaścid atiśaya ity uktam / pratiṣiddhe ca 13823 vyāpi-nityatve / ghaṭa-ādīnāṃ vyañjaka-antara-sambhavād adoṣaḥ / 13824 prakāśo hy eṣāṃ vyañjakaḥ siddhaḥ / kulāla-ādīnāṃ vyañjakatve 13825 tādṛśā eva syuḥ / atiśerate ca / tato vyañjaka-atiśayāt kārakā eva / 13826 upakārakasya gaty-antara-abhāvāt / tad etac śabdeṣv api tulyam / 13827 tatra api indriya-yogya-deśatā-ādibhyaḥ karaṇānām atiśayāt / ghaṭa-ādi- 13828 kāraka-dharmasya ca karaṇeṣu dṛṣṭeḥ / tasya eva pradīpa-āder 13829 viṣaya-antarasya ca kasyacid vyañjaka-antara-abhāvāt / tat- kāraṇāni 13830 teṣāṃ vyañjakāni syuḥ / tasmān na vyaktiḥ śabdasya / bhavantī 13901 vā karaṇebhyo atiśayattā vā śabdasya vyaktir āvaraṇa-vigamo 13902 vijñānaṃ vā gaty-antara-abhāvāt / tatra na atiśaya-utpattir anityatā- 13903 prasaṅgāt / tasyāḥ pūrvāpara-rūpa-hāny-upajanana-lakṣaṇatvāt / 13904 atha 13905 tad-rūpa-āvaraṇānāṃ ca vyaktis te vigamo yadi / 13906 abhāve karaṇa-grāma-sāmarthyaṃ kiṃ nu tad bhavet //264// 13907 na hy āvaraṇasya akiṃcitkarāṇi karaṇāni samarthāni nāma / vigamaś 13908 ca abhāvaḥ / na ca abhāvaḥ kāryam iti niveditam etat / na api śabdasya 13909 nityasya kiṃcid āvaraṇam asāmarthyād ity apy uktam / 13910 tasmān na āvaraṇe karaṇa-upakṣepaḥ / na apy eṣām asāmarthyam / tad- 13911 vyāpāra-abhāve śabda-anupalabdheḥ / ato yuktam ete yac śabdān 13912 kuryuḥ / anyathā / 13913 śabda-aviśeṣād anyeṣām api vyaktiḥ prasajyate / 13914 tathā abhyupagame sarva-kāraṇānāṃ nirarthatā //265// 13915 yadi sarva-kāraṇa-samāna-dharmāṇy api karaṇāni vyañjakāni na 13916 kiṃcid idānīṃ kāryaṃ syāt / na ca etad yuktam / sarva-kāraṇānām 13917 ānarthakya-prasaṅgāt / vastuno anādheyaviśeṣatvāt / āvaraṇa-abhāvasya 13918 akāryatvāt / vastu-vad eva jñānasya api siddhatvāt / jñānaṃ 13919 prati kārakatve kasyacit tathābhūtānām anyeṣām api tathābhāva- 13920 prasaṅgena sarvasya kāryatā-prasaṅgāt / tasmād ayaṃ 13921 kāraka-abhimato artha-kalāpo na vyaktau na kriyāyām iti vyartha 13922 eva syāt / tathā ca idam anupakārya-upakārakaṃ nirīhaṃ jagat syāt / 13923 śabda-nityatve ca / 13924 sādhanaṃ pratyabhijñānaṃ sat-prayoga-ādi yan matam / 13925 anudāharaṇaṃ sarva-bhāvānāṃ kṣaṇa-bhaṅgataḥ //266// 14001 kṣaṇa-bhaṅgino hi sarva-bhāvā vināśasya akāraṇatvād ity uktaṃ 14002 vakṣyate ca / utpattimantaś ca parataḥ / sattāyā ākasmikatva-ayogāt / 14003 tan na idaṃ pratyabhijñānaṃ sat-prayoga-ādikaṃ kvacid anveti 14004 sthira-eka-rūpe / aparāpara-svabhāva-parāvṛttiṣv eva dīpa-ādiṣu 14005 dṛṣṭam iti viruddham eva / na / abhinna-janmanaḥ sādharmya-vipralambhād 14006 bhrāntyā dīpa-ādiṣu bhāvāt / abhinna-janma iti kena avaṣṭambhena 14007 ucyate / tasya eva abhedasya sarvatra paurvāparyeṇa 14008 cintyatvāt / tathā bhedasya api iti cet / tena eva saṃśayo astu / na ca 14009 saṃśayitāt siddhiḥ / viveka-adarśanād ekatvam iti cet / na / jñāna- 14010 paurvāparyeṇa sadasattva-siddheḥ / svabhāva-viveka-sadbhāvāt / 14011 yady aparāṇi jñānāni prāk saṃnihita-kāraṇāni pūrva-jñāna-vaj jātāni 14012 eva syuḥ / ajātāni tu kāraṇa-vaikalyaṃ sūcayanti / samarthasya 14013 jananād asamarthasya api punaḥ sāmarthya-apratilambhāt / 14014 pratilambhe vā sthairya-ayogāt / tad ayam sat-prayoga ity api jananam 14015 eva prayoktuḥ sāmarthyāt / svayaṃ samarthe tasya anupayogāt / 14016 prayoga ity api iṣṭa-sādhana-samartha-utpādanam eva samāna- 14017 jātīya-upādāna-apekṣam anapekṣaṃ vā vāsy-ādi-prayoga-vat karma- 14018 ādi-prayoga-vac ca kathyate / yo api manyate samakṣe pratyabhijñānaṃ 14019 pratyakṣam eva tataḥ pratyakṣād eva sthairya-siddhir 14020 iti / tad apy uttaratra niṣetsyāmaḥ / 14021 dūṣyaḥ kuhetur anyo api / 14022 na eva kaścid dharmo yaḥ samāna-jātīyam anveti / sarva-dharmāṇām 14023 etad-avasthatvāt / sarva-sthairya-pratijñāyāś ca yathā abhidhānaṃ 14024 yukti-virodhād anye api nitya-hetavo vācya-doṣāḥ / 14025 buddher apuruṣa-āśraye / 14026 bādhā abhyupeta-pratyakṣa-pratīta-anumitaiḥ samam //267// 14027 yadi vyaktir buddhis tadā ānupūrvī vādyam / tasyā apauruṣeyatva- 14101 prasādhane buddhīnāṃ puruṣa-guṇatva-abhyupagamāt sama yo 14102 asya bādhyate / pratyakṣaṃ khalv apy etad yad imā buddhayaḥ 14103 puruṣa-saṃkhyātebhyaḥ puruṣa-guṇebhyo vā manaskāra-ādibhyo 14104 bhavanti iti / na ca kāryatā nāma anyā bhāva-abhāva-viśeṣābhyām / 14105 sa ca bhāvaḥ pratyakṣo abhāvo apy anupalabdhi-lakṣaṇaḥ pratyakṣa- 14106 sāmarthya-siddha iti vakṣyāmaḥ / tata eva puruṣa-kāryatā 14107 buddhīnām anumeya-anvaya-vyatireka-liṅgatvād asyāḥ / kiṃ ca / 14108 ānupūrvyāś ca varṇebhyo bhedaḥ sphoṭena cintitaḥ / 14109 kalpanā-āropitā sā syāt kathaṃ vā apuruṣa-āśrayā //268// 14110 varṇa-vyatirekiṇy ānupūrvī sphoṭa-vicāra-anukrameṇa eva prativihitā / 14111 na api sā varṇa-svabhāvā / vastu-svabhāvasya etad-vikalpa -anatikramāt / 14112 atad-rūpeṣu tad-rūpa-samāropa-pratibhāsinyā buddher 14113 ayaṃ vibhramaḥ syād ānupūrvī iti / sā ca katham apauruṣeyī / buddhi- 14114 viṭhapana-pratyupasthāpanāt / api ca / ātyantikasya kasyacit 14115 svabhāvasya abhāvād bhavatā dhvaninā anātyantikena bhavitavyam / 14116 sa ca ahetuko anya-hetuko vā nityaṃ bhaven na ca puruṣa- 14117 vyāpārāt / tasmān na apauruṣeyaḥ / katham idaṃ gamyate anātyantiko 14118 dhvanir anyo vā bhāva iti / 14119 sattā-mātra-anubandhitvān nāśasya anityatā dhvaneḥ / 14120 na hi nāśo bhāvānāṃ kutaścid bhavati / tad bhāva-svabhāvo bhavet / 14121 bhāvasya eva sva-hetubhyas tad-dharmaṇo bhāvāt / na ca bhāva- 14122 viśeṣa-svabhāvaḥ / tasya niṣetsyamānatvāt / tasmād bhāva- 14123 mātra-svabhāvaḥ syāt / tena śabdo anyo vā sattā-bhājanaḥ sarva 14124 eva bhāvo anātyantika iti siddham / na siddham / tasya eva vināśasya 14125 apara-janma-asiddheḥ / tathā hy agninā kāṣṭhaṃ daṇḍena 14201 ghaṭa iti vināśa-hetavo bhāvānāṃ dṛśyante / anvaya-vyatireka-anuvidhānaṃ 14202 hetu-tadvator lakṣaṇam āhuḥ / na / pūrvasya sva-rasa- 14203 nirodhe anyasya viśiṣṭa-pratyaya-āśrayeṇa vikṛtasya utpatteḥ / 14204 astu vā agniḥ kāṣṭha-vināśa-hetuḥ / sa vināśo agni-janmā kiṃ kāṣṭham 14205 eva āhosvid artha-antaram / 14206 agner artha-antara-utpattau bhavet kāṣṭhasya darśanam //269// 14207 avināśāt / 14208 kim ity artha-antarād artha-antara-janmani kāṣṭham abhūtaṃ nāma 14209 na dṛśyate vā / atiprasaṅgo hy evaṃ syāt / 14210 sa eva asya vināśa iti cet / 14211 yadi sa eva artho agni-janmā abhāvas tad idam abhūtatvān na dṛśyata 14212 iti / bhavatu tasya idaṃ nāma abhāva iti / tathā api 14213 katham / 14214 anyo anyasya vināśaḥ / na hi kasyacid arthasya nāma-karaṇa-mātreṇa 14215 kāṣṭhaṃ na dṛśyata iti yuktam / na ca anyo anyasya vināśaḥ / 14216 atiprasaṅgāt / viśeṣa-abhāvāt tasya arthāntaratvena vastu-bhūtasya 14217 tad-anyebhyaḥ / kāṣṭhe agni-kṛtaḥ svabhāvo vināśo na sarva iti 14218 cet / kāṣṭhā iti kaḥ sambandhaḥ / āśrayāśrayi sambandhaś cet / 14219 na / tasya niṣetsyamānatvāt / janyajanakabhāvāś cet / agner iti 14220 kim / kāṣṭhād eva bhāvāt / tad-apekṣād utpatter adoṣa iti cet / 14221 anatiśaya-lābhinaḥ kā apekṣā / lābhe vā apara-kāṣṭha-janma syāt / 14222 pūrvaṃ tv apracyuti-kāraṇam / tathā eva dṛśyata / tata eva agneḥ 14223 pūrva-vināśa iti cet / pūrveṇa asya kaḥ sambandha iti sa eva prasaṅgo 14224 aparyavasānaś ca / tad avaśyaṃ vināśa-sambandha-yogyam uttaram 14225 atiśayaṃ pratyupakurvāṇo agnir apūrvam eva janayati iti 14226 pūrvaṃ tad-avasthaṃ dṛśyeta / kāṣṭha-vināśa iti ca kāṣṭha-abhāva 14301 ucyate / na ca abhāvaḥ kāryaḥ / tat-kārī ca akāraka eva ity anapekṣaṇīya 14302 ity uktam / svabhāva-abhāvasya ca tato bhede tato nivartamānasya 14303 bhāvasya svabhāva eva samarthitaḥ syād iti katham 14304 abhūto nāma / tasmān na 14305 anyo anyasya vināśo astu kāṣṭhaṃ kasmān na dṛśyate //270// 14306 ko ayam artha-antara-bhāva-kāṣṭha-darśanayor virodhaḥ / 14307 tat-parigrahataś cen na tena anāvaraṇaṃ yataḥ / 14308 yadi tena artha-antareṇa parigṛhītam iti kāṣṭhaṃ na dṛśyeta tat 14309 kāṣṭhasya āvaraṇam ity āpannam / na ca etad yuktam / āvaraṇaṃ 14310 hi darśanaṃ bibadhnīyān na abhighāṭa-ādīni dravya-sāmarthyāni / 14311 sarva-pratibandhe ca nanv anena eva dravyaṃ vināśitaṃ syāt / 14312 sarva-śakti-pracyāvanāt / punas tatra apy agnāv iva prasaṅgād 14313 anavasthā / apracyuteṣu vā asya abhighāṭa-sāmarthya-ādiṣu satā vā 14314 tena anyena kiṃ vināśitam / yadi ca agni-samudbhavasya vināśa-ākhyasya 14315 arthasya parigrahāt kāṣṭhaṃ na dṛṣṭam / 14316 vināśasya vināśitvaṃ syād utpattes tataḥ punaḥ //271// 14317 kāṣṭhasya darśanaṃ / 14318 avaśyaṃ hy utpattimatā vināśena vinaṣṭavyam / tasmin vinaṣṭe 14319 punaḥ kāṣṭha-ādīnām unmajjanaṃ syāt / 14320 hantṛ-ghāte caitra-apunarbhavaḥ / 14321 yathā atra apy evam iti ced dhantur na amaraṇatvataḥ //272// 14322 vināśa-vināśe api ca vastunaḥ pratyāpattiḥ / na hi hantari hate api 14323 tadvataḥ pratyujjīvati iti cet / na / hantus tad-ghāta-hetutvāt / 14324 na brūmo vināśa-hetor agni-daṇḍa-āder nivṛttau bhāvena bhavitavyam 14325 iti / kiṃ tarhi / bhāva-abhāvasya atyanta-anupalabdhi-lakṣaṇasya / 14326 tan-nivṛttau kānyā gatiḥ svabhāva-sthiteḥ / hantā hi caitrasya 14327 na nāśa-kalpaḥ / kiṃ tarhi / daṇḍa-ādi-kalpaḥ / nāśa-kalpaṃ 14401 hy asya maraṇaṃ / tan-nivṛttau ca syād eva asya punarbhāvaḥ / 14402 ananyatve api nāśasya syān nāśaḥ kāṣṭham eva tu / 14403 tasya sattvād ahetutvaṃ na ato anyā vidyate gatiḥ //273 / 14404 anartha-antara-bhūto vināśaḥ kāṣṭhāt / tad eva tad bhavati / tac 14405 ca prāg eva asti iti kim atra sāmarthyaṃ vahny-ādīnām / tasmāt 14406 tad-anupakārāt tena na apekṣyante kathaṃcit / na apy asya idam iti 14407 sambandham arhati / tasya upakāra-nibandhanatvāt / anyathā atiprasaṅgāt / 14408 pāraṃparyeṇa upakāre apy avaśyam ayaṃ vikalpo anveti 14409 sa kim upakāro artha-antaram āhosvit tad eva iti / tad-arthāntaratve 14410 api tasya iti punar upakāratva-ādi-paryanuyogas tad-avasthā 14411 eva / tathā ananyatve / tasmāt sato rūpasya tattvānyattva-avyatikramāt / 14412 upakāra-utpādanasya ca rūpa-niṣpādana-lakṣaṇatvāt / 14413 tad-atat-kriyā-vikalo na kartā eva iti na kasyacid hetur ahetuś ca 14414 na apekṣate / tasmāt svayam ayaṃ bhāvas tat-svabhāva iti siddham / 14415 ahetutve api nāśasya nityatvād bhāva-nāśayoḥ// 14416 sahabhāva-prasaṅgaś ced asato nityatā kutaḥ //274// 14417 syād etad yasya api vināśo ahetukaḥ so avaśyaṃ nitya iti bhāvas 14418 tad-abhāva-lakṣaṇo vināśaś ca saha syātām iti / na / tasya nitya-anitya- 14419 dharma-ayogāt / na hy asaty ayaṃ vikalpaḥ sambhavati / 14420 tayor vastu-dharmatvāt / vināśasya ca akiṃcitvāt / bhavato hi 14421 kenacit sahabhāvaḥ syāt / na ca vināśo bhavati / tasmād adoṣaḥ / 14422 asattve abhāva-nāśitva-prasaṅgo api na yujyate / 14423 yasmād bhāvasya nāśena na vināśanam iṣyate //275// 14424 katham asan vināśo bhāvaṃ nāśayet / ato avināśī bhāvaḥ syād 14425 ity aprasaṅga eva / vināśād bhāva-nāśa-anabhyupagamāt / yo hi 14501 vināśa iti kiṃcin na ity āha sa kathaṃ tato bhāva-nāśam icchet / 14502 katham idānīm asati vināśe bhāvo naṣṭo nāma / na hy asad-vināśā 14503 naṣṭā gaṇyante pratyutpanna-avasthāyām / na hi yo yena atadvān 14504 sa tena tathā vyapadiśyate pratīyate vā / yathā aśvo viṣāṇena / 14505 na vai vināśo na asty eva / sa tu na asti yo bhāvasya bhavanti / bhāva 14506 eva tu kṣaṇa-sthiti-dharmā vināśaḥ / tam asya svabhāvam uttara- 14507 kālaṃ vibhāvayanto vināśo asya bhūta iti yathā-pratīti vyapadiśanti 14508 ity uktam / na hi bhāvasya kiṃcit kadācid bhavati / sa eva 14509 kevalaṃ sva-hetubhyas tathābhūto bhavati / tan na kenacid bhavatā 14510 sa naṣṭaḥ / kiṃ tarhi / svabhāva eva asya yena sa naṣṭo nāma / 14511 kathaṃ tarhi idānīm ahetuko vināśo bhavati ity ucyate / 14512 naśyan bhāvo apara-apekṣa iti taj-jñāpanāya sā / 14513 avasthā ahetur uktā asyā bhedam āropya cetasā //276// 14514 na bhāvo jāto aparasmān nāśaṃ pratilabhate tathābhūtasya eva 14515 svayaṃ jāter ity apara-apekṣa-dharma-antara-pratiṣedha-arthaṃ tat- 14516 svabhāva-jñāpanena artha-antaram iva dharmiṇo dharmaṃ cetasā 14517 vibhajya tan-mātra-jijñāsāyāṃ svabhāva eva tathā ucyate / tad etan 14518 manda-buddhayaḥ kvacit tathā darśanād ghoṣa-mātra-vipralabdhā 14519 nāśaṃ guṇaṃ tasya ca bhāvam āropya sahetukam ahetukaṃ 14520 vā apratiṣṭhita-tattvayā bhāva-cintayā ātmānam ākulayanti / 14521 svato api bhāve abhāvasya vikalpaś ced ayaṃ samaḥ / 14522 nanv aparabhāvitve api vināśasya svata eva bhāvasya bhavato 14523 ayaṃ tattvānyattva-vikalpas tulyaḥ / tadā kim artha-antara-bhāve 14524 bhāvo na dṛśyate anarthāntaratve api tad eva tad bhavati / 14525 tan na kiṃcid asya jātam iti kathaṃ vinaṣṭo nāma / nanv atra / 14526 na tasya kiṃcid bhavati na bhavaty eva kevalam //277// 14527 ity uktam / na hy ayaṃ vināśo anyo vā kaścid bhāvasya bhavati ity 14528 āha / kiṃ tarhi / sa eva bhāvo na bhavati iti / yadi hi kasyacid bhāvaṃ 14529 brūyāt na bhāvo anena nivartitaḥ syāt / tathā ca bhāva-nivṛttau 14530 prastutāyām aprastutam eva uktaṃ syāt / na hi kasyacid 14531 bhāvena bhāvo na bhūto nāma / tadā na bhūto yadi svayaṃ na 14601 bhavet / na bhavati iti ca prasajyapratiṣedha eṣa na paryudāsaḥ / 14602 anyathā iha api kasyacid bhāve na pratiṣedha-paryudāsayo rūpa- 14603 bhedaḥ syād ubhayatra vidheḥ prādhānyāt / evaṃ ca apratiṣedhāt 14604 kasyacit paryudāso api kvacin na syāt / yadi hi kiṃcit kutaścin 14605 nivarteta tadā tad-vyatireki saṃspṛśyeta / tat-paryudāsena / tac 14606 ca na asti / sarvatra nivṛttir bhavati ity ukte kasyacid bhāvasya eva 14607 pratītiḥ / tathā ca anena artha-antara-bhāva eva uktaḥ syāt / na tayoḥ 14608 parasparaṃ vivekaḥ / aviveke ca na paryudāsaḥ / tad evaṃ vyatireka- 14609 abhāvād anvayo api na syāt / tasya eka-svabhāva-sthiti-lakṣaṇatvāt / 14610 tat-sthitiś ca tad-anya-vyatireke sati syāt / sa ca na asti ity apravṛtti- 14611 nivṛttikaṃ jagat syāt / tasmād yasya nāśo bhavati ity ucyate sa 14612 svayam eva na bhavati ity uktaṃ syāt / na vai ghoṣa-sāmyād viṣaya- 14613 antara-dṛṣṭo vidhiḥ sarvatra yojanām arhati / na hi gardabha iti 14614 nāma-karaṇād bāleya-dharmā manuṣye api saṃyojyāḥ / tathā na 14615 caitrasya putro bhavati ity atra dṛṣṭo vidhir nāśe api virodhāt / 14616 evaṃ ca abhidhāne api prayojanam āveditam eva / ataḥ 14617 bhāve hy eṣa vikalpaḥ syād vidher vastv-anurodhataḥ / 14618 bhāvo avaśyaṃ bhavantam apekṣate / sa ca svabhāva eva / niḥsvabhāvasya 14619 kvacid vyāpāre samāveśa-abhāvāt / vyāpāra iti hi 14620 tathābhūta-svabhāva-utpattiḥ / sā niḥsvabhāvasya kathaṃ syāt / 14621 katham idānīṃ bhavaty abhāvaḥ śaśa-viṣāṇam ity ādi-vyavahāraḥ / 14622 na vai śaśa-viṣāṇaṃ kiṃcid bhavati ity ucyate / api tv evam 14623 asya na bhavati iti bhāva-pratiṣedha eva kriyate / api ca / vyavahartāra 14624 eva etad evaṃ vyāpāra-vad iva samāropya ādarśayanti 14625 prakaraṇena kenacit / na tu tat tathā / sarva-artha-vivecanaṃ hi 14626 tatra tattvaṃ na kasyacit samāveśaḥ / na khalv evaṃ vināśo vastuni 14627 tad-bhāvāt / asāv api yadi vaktṛbhir evaṃ khyāpyate na 14628 tu svayaṃ tathā tadā na kiṃcid bhavati iti iṣṭam eva / tasmāt svayaṃ 14701 bhavan svabhāvo vikalpa-dvayaṃ na ativartate tattvam anyattvam 14702 iti / atattvam eva svabhāvasya anyattvam / na hi rūpa-rasayor 14703 apy anyad eva parasparam anyattvam / svabhāva-apratibandho 14704 anyattvam iti cet / ko ayaṃ pratibandho nāma yena sa ca na 14705 syāt / na anya-svabhāvaś ca / janma iti cet / sarva-kāraṇānāṃ parasparam 14706 avācyatā syāt / tathā ca sarvaḥ sarvasya kathaṃcid upayogi 14707 iti na kaścit kutaścid anyaḥ syāt / evaṃ ca avācyatā ity api kāryakāraṇabhāva 14708 eva śabda-antareṇa uktaḥ syāt / na artha-bhedaḥ / svabhāva-ananugamanaṃ 14709 tv anyattvaṃ brūmaḥ / sa ca svabhāvavatāṃ parasparam 14710 asty eva ity anyattvam eva / na ca taj-janma-lakṣaṇāt 14711 svabhāvapratibandhād anyaḥ pratibandho nāma / anāyattasya 14712 vyabhicāra-avirodhāt / tato dharma-bhedāc ca anyattvam / jñāna-kṛtaḥ 14713 pratibandha iti cet / syād etat / yat-pratipatti-nāntarīyakaṃ 14714 yaj-jñānaṃ tad-gatau niyamena tat-pratibhāsanāt tad atad-rūpam 14715 apy avācyam iti / na / tasya niḥsvabhāvatvāt svayam / sa eva hi 14716 tasya svabhāvo yaḥ pratibhāti / svabhāvavattve asya tadvat pratibhāsa- 14717 prasaṅgāt / apratibhāsamānasya ca dṛśya-abhāvāt / adṛśyatve 14718 api na tad-rūpaṃ jñānam iti kasya kim āyattā pratipattiḥ / na 14719 ca yad yad āyattā-pratītikaṃ tasya svabhāva-pratibhāsa eva naśyati / 14720 prakāśa-āyatta-pratītīnām iva nīla-ādīnām / kā vā tasya pratyāsattiḥ / 14721 tatra yat tasminn anātma-rūpe pratīyamāne sa svayaṃ 14722 pratyupatiṣṭhate / atiprasaṅgo hy evaṃ syāt / pratīyamānasya 14723 tad-upādānatā iti cet / ko ayam upādāna-arthaḥ / na kāryakāraṇabhāvo 14724 anabhyupagamāt / abhyupagame vā na kārya-kāraṇe anyonya- 14725 pratīti-pratyupasthāpane / pratīter eva tan-nāntarīyakatā 14726 pratyāsattir iti cet / nanu sa eva asati pratibandhe na yuktā ity ucyate / 14801 na akārya-kāraṇayoḥ kaścit pratibandha iti ca uktam / yat -pratipatti- 14802 nāntarīyakaṃ yaj-jñānam ity api taj-jñāne sati syāt / na hi yo 14803 vijñāne svarūpeṇa asvarūpa-asaṃsargeṇa na pratibhāsate tasya kiṃcij 14804 jñānam / tad-abhāvān na sidhyati avācyatā-lakṣaṇam artha- 14805 rūpasya / tad bhavatā vastutas tattvānyattva-bhājā bhavitavyam / 14806 yasya tu vinaśyato bhāvasya na kiṃcid bhavati / tena 14807 na bhāvo bhavati ity uktam abhāvo bhavati ity api //278// 14808 yad apy ayaṃ bhāvasya abhāvo bhavati ity āha / tad api bhāvo 14809 na bhavati ity eva uktaṃ bhavati / evaṃ hi sa nivartito bhavati / 14810 pratiṣedhe vidher asambhavāt / tata eva asya vināśe na kaścid hetuḥ / 14811 tathā hi / 14812 apekṣyeta paraḥ kāryaṃ yadi vidyata kiṃcana / 14813 yad akiṃcitkaraṃ vastu kiṃ kenacid apekṣyate //279// 14814 sati hi kārye kāraṇaṃ bhavati / na ca naśyato bhāvasya kiṃcit 14815 kāryam ity uktam / tasmād yo nāma nāśa-hetuḥ sa bhāve na 14816 kiṃcit karoti ity akiṃcitkaro na apekṣyaṇīyaḥ / tat kathaṃ idānīm 14817 anutpanna-atiśayas tad-avastha eva bhāvo naṣṭo nāma / 14818 nanv atiśaya-utpattāv api sa eva tasya atiśaya utpanna iti kathaṃ 14819 sa naṣṭo nāma / tena na ayaṃ tad-avastho naṣṭo nāma / yena svayaṃ 14820 na bhavati tena naṣṭaḥ / na artha-antara-utpādād ity uktam / na hy 14821 atiśaya-utpattyā svayaṃ na bhūto nāma / abhāvasya sarva-atiśaya-upākhyā- 14822 nivṛttyā sarva-bhāva-dharma-viveka-lakṣaṇatvāt / bhāvasya 14823 ca utpatti-samāveśa-lakṣaṇatvāt / tasmān na abhāve kasyacid bhāva-upakṣepo 14824 anyasya / 14825 etena ahetukatve api hy abhūtvā nāśa-bhāvataḥ / 14826 sattā-nāśitva-doṣasya pratyākhyātaṃ prasañjanam //280// 14827 yo api manyate ahetuke api vināśe abhūtvā asya bhāvāt sattā-anityatvaṃ 14901 ca durnivāram / abhūtvā bhavann ahetuko bhavati ity api 14902 viruddham iti / so apy anena eva pratyākhyātaḥ / kasyacid bhāvān abhyupagamāt / 14904 yathā keṣāṃcid eva iṣṭaḥ pratigho janmināṃ tathā / 14905 nāśaḥ svabhāvo bhāvānāṃ na anutpattimatāṃ yadi //281// 14906 atha api syād / bhavatu nāma svabhāva eṣa bhāvānāṃ ya ime kṣaṇa- 14907 sthiti-dharmāṇāḥ / sa tu utpattimatām eva bhaviṣyati / na hi svabhāva 14908 iti sarvaḥ sarvasya svabhāvo bhavati pratigha-ātmatā-vat / 14909 satyam etat / tathā api / 14910 svabhāva-niyamād hetoḥ svabhāva-niyamaḥ phale / 14911 na anitye rūpa-bhedo asti bhedakānām abhāvataḥ //282// 14912 na vai pratigho anyo vā svabhāvo akasmāt pratiniyamavān / yādṛśī 14913 tu sva-hetoḥ śakti-sthitis tādṛśaṃ phalaṃ bhavati iti hetu-svabhāva- 14914 niyamāt phala-svabhāva-niyamaḥ / ākasmikatve apy asya ukto 14915 doṣaḥ / pratighāta-ātmatā-hetu-svabhāva-pratiniyamavan na naśvara- 14916 janana-pratiniyata-svabhāvaṃ bhāvaṃ paśyāmaḥ / yena taj-janmā 14917 tathā syān na anyaḥ / sarva-ākāra-janmanāṃ vināśa-darśanāt / 14918 nanv idam apy aniśceyam eva sarva-ākāra-janmāno naśyanti iti / 14919 tāsām aniḥśeṣa-darśanāt / vicitra-śaktayo hi sāmagryo dṛśyante / 14920 tatra kācit syād api yā anaśvara-ātmānaṃ janayet / na / jñeya-adhikārāt / 14921 ye kadācit kvacit kenacij jñātāḥ santo na jñāyante 14922 teṣāṃ sattā-anubandhī nāśa iti brūmaḥ / ta eva kṛtakā anityāḥ 14923 sādhyante / na hy ayaṃ sambhavo asti yat te jñāna-janana- 14924 svabhāvāḥ punar anaṣṭā na janayeyur apekṣeran vā param / 14925 taj-janana-svabhāvasya niṣpatteḥ / na ca teṣv anapekṣeṣu kasyacit 14926 kadācit kiṃcij jñānaṃ nivarteta / na ca evaṃbhūtaṃ kiṃcid asti / 14927 sarvasya kenacit kadācit jñānāt / jñāna-mātra-arthakriyāyām apy 15001 asāmarthye vastv eva na syāt / tathā hi tal-lakṣaṇaṃ vastv iti 15002 vakṣyāmaḥ / tasya ca vināśa-avyabhicārāt sa sattā-anubandhī / 15003 pratyākhyeyā ata eva eṣāṃ sambandhasya api nityatā / 15004 ata eva yathā uktād vastu-mātra-anubandhād vināśasya śabda-vat 15005 sambandha-nityatā api pratyākhyeyā / yā ca śabda-śaktir yogyatā-ākhyā 15006 artha-pratipattyā āśrayo jaiminīyair varṇyate sa artha-antaram 15007 eva na bhavati / tathā hi / yogyatā iti rūpa-atiśaya eva bhāvānām ity 15008 āveditaṃ prāk / astu vā artha-antaram / tathā api 15009 sambandha-doṣaiḥ prāg uktaiḥ śabda-śaktiś ca dūṣitā //283// 15010 ukto hi sambandha-artha-antara-vāde aneka-prakāro doṣaḥ / tena eva 15011 sā śabda-śaktir dūṣitā iti na punar ucyate / api ca / 15012 na apauruṣeyam ity eva yathā artha-jñāna-sādhanam / 15013 dṛṣṭo anyathā api vahny-ādir aduṣṭaḥ puruṣa-āgasā //284// 15014 bhavantu nāma apauruṣeyā vaidikāḥ śabdāḥ tathā api sambhāvyam 15015 eva eṣām ayathārtha-jñāna-hetutvam / na hi puruṣa-doṣa-upadhānād 15016 eva artheṣu jñāna-vibhramaḥ / tad-rahitānām api pradīpa-ādīnāṃ nīla-utpala- 15017 ādiṣu vitatha-jñāna-jananāt / tad ime śabdāḥ saṃskāra-nirapekṣāḥ 15018 prakṛtyā ca artheṣu pratibhāna-hetavaḥ syuḥ / svabhāva-viśeṣād 15019 vahny-ādi-vat / vitatha-vyaktayaś ca niyamena eva niyama- 15020 kāraṇa-abhāvād ayuktam iti cet / avitatha-vyakti-niyame kiṃ 15021 kāraṇam / tasmād yathārtha-vyakti-niyama-vat prakṛtyā ayathārtha- 15022 vyakti-niyamaḥ kiṃ na kalpyate / athavā vahny-ādi-vad eva artheṣu 15023 ubhaya-jñāna-hetutvaṃ syāt / na hy apauruṣeyā api vahny-ādaya 15024 ekatra yathārtha-jñāna-hetavo api sarvatra tathā bhavanti iti / 15025 tathā śabdānām apy apauruṣeyatve apy ubhayaṃ syād iti / bhavatu 15026 vahny-ādīnām kṛtakatvād yathā-pratyayam anyatra anyathātvam 15027 na punar nityeṣu śabdeṣv etad asti / nanv evaṃvidho anyatra 15028 apy asty eva dharmas teṣām api saṃketa-balād anyathā-vṛtteḥ 15029 kārya-janana-svabhāva-sthitau ca eṣāṃ samaya-āder apekṣaṇīyasya abhāvāt / 15101 tataḥ pratītir artheṣu sarvasya sarvadā syāt / na ca asti 15102 tasmān na śabdāḥ sthita-svabhāvā iti / api ca / 15103 na jñāna-hetutā eva syāt tasminn akṛtake mate / 15104 nityebhyo avastu-sāmarthyān na hi janma asti kasyacit //285// 15105 yady akṛtakaḥ śabdo na tasmād artheṣu pratītir eva syāt / pratīti- 15106 janma-itara-kālayos tulya-rūpasya pratīti-janmani sāmarthya- 15107 sambhāvanā-ayogāt / evam ayaṃ janako na evam iti vivecanīyasya 15108 rūpa-bhedasya abhāvāt / na yādṛśo asya ajanakas tādṛśa eva janako 15109 yuktaḥ / anya-apekṣā api niṣiddhā eva / tasmān na nityānāṃ kvacid 15110 vijñāna-janana-sāmarthyam / kadācid ajanane nityam ajanana- prasaṅgāt / 15111 kārya-sātatya-adarśanāc ca na te kathaṃcit kartāra ity 15112 ukta-prāyam / yā apy etā nitya-abhimateṣv ākāśa-ādiṣu pratipattayas 15113 tā api na tat-svabhāva-bhāvinyaḥ / tathā hi / 15114 vikalpa-vāsanā-udbhūtāḥ samāropita-gocarāḥ / 15115 jāyante buddhayas tatra kevalaṃ na artha-gocarāḥ //286// 15116 svalakṣaṇa-viṣayā hi buddhir niyamena tad-yogyatā-upasthāpana-anuvidhāyinī 15117 iti tasmin saty asyāḥ kāraṇe yogye sā bhavaty eva / 15118 tad yadi nityānāṃ padārthānāṃ svalakṣaṇe kasyacit jñānaṃ syāt 15119 sarvasya sarvadā syāt / kārya-viśeṣā hi vyaktayaḥ kathaṃcit 15120 kvacid upayujyamānās tad-upajanana-yogya-atiśaya-pratilambha-hetum 15121 vastu-viśeṣam apekṣanta iti yuktam / tathā akārya-viśeṣo nityo 15122 bhāvaḥ kenacid gṛhyamāṇas tat-kāraṇa-apekṣo yadi grahaṇam asya 15123 janayet yuktaṃ yat tena eva gṛhyeta / tac ca sthita-svabhāvatvān 15124 na sambhavati iti / sarveṇa samaṃ gṛhyeta na vā kenacid iti 15125 san kenacid dṛṣṭo na nityaḥ kaścid atīndriyaḥ syāt / na ca etad asti / 15126 tasmād artha-sāmarthya-anapekṣāḥ samāropita-gocarā āntaram eva upādānaṃ 15127 vikalpa-vāsanā-prabodham āśritya bāhya-artha-śūnyā bhrāntaya 15128 eva ākāśa-ādiṣu sarvasya sambhavanti iti / tasmān na aparāvṛtti- 15201 dharmāḥ śabdāḥ / tattve vā kuta etad avitatha-artha-pratītaya 15202 eva iti / na hy agnir himasya bheṣajam ity ādiṣu śīta-pratighāta- 15203 sāmarthyaṃ loka-prasiddhaṃ agneḥ khyāpyata iti sarvaṃ tathā 15204 bhavati / lokasya sva-icchā-kṛta-saṃketa-anuvyavahārāt kim ayaṃ 15205 lokaḥ sva-saṃketam anuvidadhad evaṃ pratyeti āhosvic śabda- 15206 svabhāva-sthiter iti sandehaḥ / loka-icchayā api parāvartyamānāḥ 15207 śabdāḥ punar anyatra anyathā dṛśyanta iti loka-prasiddhy-anuvidhāne 15208 api sambhavaty eṣām anyathābhāvaḥ / tasmāt kasyacid avaiparītya- 15209 darśane api sarveṣāṃ tathābhāvo na sidhyati / akṛtaka-svabhāvatve 15210 api hy eṣāṃ kaścin mithyā-artha-niyato api syād iti svabhāva- 15211 aparijñānāt sarvatra saṃśayaḥ syāt / 15212 mithyātvaṃ kṛtakeṣv eva dṛṣṭam ity akṛtaṃ vacaḥ / 15213 satya-arthaṃ vyatirekasya virodhi-vyāpanād yadi //287// 15214 atha yan mithyā-arthaṃ vacanaṃ tad akhilaṃ kṛtakam iti hetu-vyatirekeṇa 15215 sādhya-vyatirekasya vyāpter anyatra asambhavād akṛtakaṃ 15216 satya-artham iti syād vinā apy anvayena / yo hi yena avyāptas 15217 tatra tad-vyatirekaḥ śaṅkyeta / na ca viruddhayor ekatra sambhavo 15218 asti / asambhave ca vijātīyasya gaty-antara-abhāvād iṣṭa-artha-siddhes 15219 tat-sādhanatvāc ca liṅgasya vyartham anvaya-darśanaṃ 15220 vyatireka-mātreṇa eva siddher iti / satyam etat yadi vipakṣayor 15221 vyāpyavyāpakabhāvaḥ sidhyet / sa tu na siddhaḥ / yasmāt 15222 hetāv asambhave anukte bhāvas tasya api śaṅkyate / 15223 viruddhānāṃ padārthānām api vyāpaka-darśanāt //288// 15224 yadi hetoḥ sādhya-vipakṣe abhāvaḥ sidhyet tadā sādhya-vyatirekaṃ 15225 hetu-vyatireko vyāpnuyāt / na ca tatra tasya asambhave 15226 pramāṇaṃ paśyāmaḥ / na ca aviruddha-vidhiḥ pratiṣedha-sādhano 15227 yuktaḥ / atiprasaṅgāt / na ca ekatra dṛṣṭasya anyatra asambhava 15228 eva pṛthag viruddha-sahabhāvinām api darśanāt / anityatva-vat 15229 prayatnānantarīyaka-itarayor / na ca tathāvidhasya adarśanād asattvam 15230 eva / yasmāt / 15301 na asattā-siddhir ity uktaṃ sarvato anupalambhanāt / 15302 asiddhāyām asattāyāṃ sandigdhā vyatirekitā //289// 15303 na hy ayaṃ puruṣa-mātrakaḥ sarvaṃ draṣṭuṃ samartho yena asya 15304 darśana-nivṛttyā na tathā syāt / yasya hi jñānaṃ jñeya-sattāṃ 15305 na vyabhicarati sa evaṃ bruvāṇaḥ śobheta adarśanān na asti iti / 15306 tad ime svabhāva-deśa-kāla-viprakarṣeṇa santo apy anupalakṣyāḥ 15307 syuḥ / tathā hi / ko atyantaparokṣe arthe saṃvādanam itarad 15308 vā sarva-darśī vacanasya akṛtakasya itarasya vā vibhāvayituṃ samarthaḥ / 15309 pratipāditaṃ ca etat kvacit tathā dṛṣṭānām apy arthānāṃ 15310 punaḥ kathaṃcid anyathābhāvaḥ yathā kvacid deśe madhurāṇi 15311 nimba-phalāni saṃskāra-viśeṣād āmalakī-phalāni ca na 15312 ca idānīm atad-darśinā tāni pratikṣeptavyāny eva iti / tasmād akṛtakaṃ 15313 ca syād syān mithyā-arthaṃ ca iti na virodhaṃ paśyāmaḥ / na 15314 hi iyam anupalabdhir adṛśya-ātmasv abhāva-sādhikā ity uktam / tena 15315 yat kiṃcin mithyā-arthaṃ tat sarvaṃ pauruṣeyam ity aniścayād 15316 avyāptiḥ / tathā hi / 15317 anvayo vyatireko vā sattvaṃ vā sādhya-dharmiṇi / 15318 tan-niścaya-phalair jñānaiḥ sidhyanti yadi sādhanam //290// 15319 tathā ca uktam / ya eva tu ubhaya-niścita-vācī sa sādhanam dūṣaṇam 15320 vā na anyatara-prasiddha-sandigdha-vācī punaḥ sādhana-apekṣatvād 15321 iti / ko hy adṛṣṭa-virodhasya sambhavaṃ pratyācakṣīta / tad ayaṃ 15322 vyatirekaḥ saṃśayād asādhanam / api ca / 15323 yatra sādhya-vipakṣasya varṇyate vyatirekitā / 15324 sa eva asya sapakṣaḥ syāt sarvo hetur ato anvayī //291// 15401 yat kiṃcin mithyā-arthaṃ tat sarvaṃ pauruṣeyam iti hetu-vipakṣeṇa 15402 sādhya-vipakṣasya vyāptis tad-abhāve abhāva-siddhau syāt / tad-abhāve 15403 bhavatas tena vyāpty-ayogāt / yā eva ca vijātīyayor vyāvṛtti-siddhiḥ 15404 sā eva anvaya-sthitir vipakṣa-vyavaccheda-lakṣaṇatvāt sādhyasya / 15405 pratiṣedha-dvayāc ca vidhi-siddhir iti kā ananvaya-avyatireka-vyāpti- 15406 siddhiḥ / tan na kaścid hetur ananvayo nāma / eka-vyavacchedasya 15407 tad-vijātīya-siddhi-nāntarīyakatvāt / anitya-nirātmatā-ādi-vyavacchede 15408 api tathā syāt / na / vyatireka-vyavacchedasya bhāva-rūpatvāt / 15409 na bhāva-rūpa-vyavacchede bhāva-anuṣaṅgaḥ / abhāva-vyavacchedas 15410 tu niyamena bhāva-upasthāpanaḥ / bhāva-abhāvayor anyonya-viveka- 15411 rūpatvāt / abhāva-rūpas tu vyatirekaḥ sa ca vyatiricyamāno 15412 bhāvam upasthāpayati na evaṃ nairātmya-ādayaḥ svabhāva-viśeṣāt / 15413 kriyā-bhoga-adhiṣṭhāna-asvatantro hy ātmā nirātmā / tat-svātantrya- 15414 lakṣaṇatvād ātmanaḥ / tad rūpaṃ nairātmyaṃ na ātma-nivṛtti- 15415 mātram anyathā nirupākhye kṛtakatva-ādy-ayogān na tato nairātmya- 15416 siddhiḥ syāt / ātma-vyavacchedena nirātmano bhāvasya parāmarśād 15417 adoṣa iti cet / paryudāsena vastu-saṃsparśād tad eva 15418 vastu-rūpaṃ nairātmyam āyātam / yasya api na abhāva-rūpo vyatirekas 15419 tasya bhāva-rūpa-vyavacchede na bhāva-siddhiḥ syād iti 15420 na anvaya-anuṣaṅgaḥ / tathā anairātmye api na bhāva-siddhiḥ / yathā 15421 na idaṃ nirātmakaṃ jīvaccharīraṃ prāṇa-ādimattvād iti vipakṣayor 15422 vyāpyavyāpakabhāva-cintāyām aprāṇa-ādimattva eva nairātmyaṃ 15423 dṛṣṭam / tad-abhāve ca na asti iti svayaṃ na bhavad api prāṇa-ādīnāṃ 15424 na ātmani siddhim upasthāpayati / tathā sādhye api prāṇa-ādibhir 15425 vyudasyamānaṃ syāt kevalam / nairātmye abhāvāt prāṇa- 15426 ādayas tan-nirasanā na ātma-upasthāpanāḥ / tatra bhāva-asiddheḥ / 15427 na ca nairātmya-nivṛttyā ātma-siddhiḥ syāt / vipakṣa-vyatireka-darśane 15428 api prasaṅgāt / tan na viparyaya-vyāptir vyatireka-asiddhau / 15429 tat-siddhir eva ca anvaya-siddhiḥ / asiddhau vā tad-vyatireka-nivṛtti- 15430 siddhāv api tad-asiddhir iti sādhye api prasaṅgaḥ / tan na ananvayā 15431 vyatireka-vyāptiḥ / mithyā-arthatāyās tu pauruṣeyatvena vyāptyā 15501 apauruṣeyān nivṛttāv api na satya-arthatvam / prakāra-antara-sambhavāt / 15502 dvairāśye tu śabdānām etat syād eka-nivṛttau gaty-antara- 15503 abhāvāt / te tv anarthakā api syur iti na iṣṭasiddhiḥ / artha-pratīter 15504 na anarthakā iti cet / eṣa puruṣa-vyāpāraḥ syāt / artha-antara-vikalpa-vat / 15505 yathā atad-arthatve api bharata-urvaśy-ādi-carita-ādikam artham 15506 anye anyathā vyācakṣate / tad-anusāreṇa ca keṣāṃcit pratītiḥ / 15507 tathā ayam anarthakeṣv artha-vikalpaḥ puruṣa-kṛtaḥ na tu śabda- 15508 svabhāva-kṛtaḥ puruṣa-upadeśa-apekṣaṇāt artha-antara-vad eva / 15509 na hi prakṛtyā prakāśanās tam apekṣante vahny-ādayaḥ / puruṣas 15510 tu sva-samaya-vyāpāram ācakṣāṇa upadiśati iti nyāyyam / 15511 puruṣa-samita-nisarga-siddhayor upadeśa-apekṣaṇa-aviśeṣād anya-viśeṣa-abhāvāc 15512 ca eko naisargiko anyas tu pauruṣeya iti duravasānam / asti 15513 viśeṣaḥ pramāṇa-saṃvāda iti cet / etad uttaratra niṣetsyāmaḥ na asty 15514 atyantaparokṣe arthe pramāṇa-antara-vṛttir iti / samāna-dharmiṇor 15515 arthayoḥ pramāṇa-saṃvāda-mātra-viśeṣād ekatra apauruṣeyatve bahutaram 15516 idānīm apauruṣeyam / santi puruṣa-kṛtāny api vākyāni kānicid 15517 evaṃvidhāni iti teṣv api prasaṅgaḥ / tadvad eṣām apy abhimata- 15518 arthavattā pauruṣeyī ca syāt pramāṇa-anurodhinī ca / api 15519 ca idaṃ mantrā apauruṣeyāś ca iti vyāhataṃ paśyāmaḥ / tathā hi / 15520 samayatve hi mantrāṇāṃ kasyacit kārya-sādhanam / 15521 yuktam / yady ete mantrāḥ kasyacit samayo yathā mat-praṇītam / 15522 etad abhimata-artha-upanibandhanaṃ vākyam evaṃ niyuñjānam 15523 anena arthena yojayāmi iti parārtha-paratā-anurodhena anyato vā kutaścid 15524 hetoḥ kṛtaḥ syāt tadā mantra-prayogāt kadācit artha- 15525 niṣpattir yuktā kavi-samayād iva pāṭhakānām / 15526 atha api bhāva-śaktiḥ syād anyatra apy aviśeṣataḥ //292// 15527 na vai puruṣa-samayān mantrebhyo artha-siddhiḥ / kiṃ tarhi / bhāva- 15528 svabhāva eṣa yad ime kathaṃcin niyuktāḥ phaladāḥ / tat tarhi 15601 rūpaṃ varṇānāṃ sarvatra aviśiṣṭam iti yathākathaṃcit prayuktād 15602 api phalaṃ syāt / varṇā eva hi mantro na anyat kiṃcit / tat-kramo 15603 mantra iti cet / 15604 kramasya arthāntaratvaṃ ca pūrvam eva nirākṛtam / 15605 na varṇa-vyatirikto anyaḥ krama iti niveditam etat / avyatireke 15606 ca varṇā eva mantras / te ca aviśiṣṭāḥ sarvatra iti sarvadā phaladāḥ 15607 syuḥ / upaplavas tv alpīyaso api kramasya bhraṃśād dṛṣṭaḥ / 15608 kasyacid anuṣṭhānād devatā-saṃnidher asākalyena virādhanāc 15609 ca / sarva-bhraṃśe tu kasyacid eva samayasya ananuṣṭhānād asaṃnidher 15610 na artha-anarthau / kiṃ ca kramasya arthāntaratve anarthāntaratve 15611 vā varṇa-ātmanas tat-krama-ātmano vā mantrasya artha-hetor 15612 akṛtakatvān nityasya nityaṃ saṃnidhānam iti 15613 nityaṃ tad-artha-siddhiḥ syād / 15614 yato hi bhāva-śakteḥ phala-utpattiḥ sā avikalā iti na phala-vaikalyaṃ 15615 syāt / na hi kāraṇa-sākalye kārya-vaikalyaṃ yuktam / tasya 15616 akāraṇatva-prasaṅgāt / na kevalān mantra-prayogād iṣṭasiddhis 15617 tasya vidhāna-apekṣatvād iti cet / 15618 asāmarthyam apekṣaṇe //293// 15619 yadi mantrā vidhānād anyato vā kaṃcit svabhāva-atiśayam āsādayeyuḥ 15620 sa tatra samartho apekṣyaḥ syāt / na ca nityeṣv etad 15621 asti ity uktam / tat kim ayam asamartho apekṣyata ity anapekṣāḥ 15622 sadā kuryur na vā kadācid anatiśayāt / 15623 sarvasya sādhanaṃ te syur bhāva-śaktir yad īdṛśī / 15624 prayoktṛ-bheda-apekṣā ca na asaṃskāryasya yujyate //294// 15625 yadi bhāva-śaktayā eva mantrāḥ siddhi-pradā na te kaṃcit parihareyur 15626 yajamānam anyaṃ vā / na hy anyaṃ prati svabhāvo atad-bhāvo 15627 bhavati / tasya tena anapakarṣaṇād anyena ca anutkarṣaṇāt / 15701 kenacit saha kāryakāraṇabhāva-ayogāt / pratyāsatti-viprakarṣa- 15702 abhāvāt / ata eva asya asaṃskāryatvāt prayoktā api na asti / ataḥ 15703 prayoktā phalam aśnuvīta / 15704 saṃskāryasya api bhāvasya vastu-bhedo hi bhedakaḥ / 15705 prayoktṛ-bhedān niyamaḥ śaktau na samaye bhavet //295// 15706 ādheyaviśeṣā hy anityā bhāvāḥ / tad-hetoḥ svabhāva-bhede tataḥ 15707 samāsādita-atiśayatvād anyatra anyathā syuḥ / na abhede / kāraṇa-aviśeṣe 15708 kārya-aviśeṣāt / viśeṣe tasya ahetukatva-prasaṅgād ity ukta- 15709 prāyam / tad ime mantrāḥ svabhāva-atiśayāt phaladāyinaḥ kāryā 15710 api na śūdra-ādi-prayoge apy anyathā syuḥ / śūdra-vipra-abhidhānayoḥ 15711 puruṣayoḥ svabhāva-abhedāt / na hi puruṣa-icchā-anuvidhāyino 15712 nāma-vyavahāra-bhedāt svabhāva-bheda-anubandhinām arthānām anyathātvam 15713 asti / tayor jāti-bheda iti cet / sa khalv ākṛti-guṇa-śakti- 15714 bhede dṛṣṭo gava-aśva-vat / anupadeśaṃ ca enaṃ lokaḥ pratipadyate / 15715 na tadvad anayoḥ kaṃcid api guṇaṃ viniyataṃ paśyāmaḥ / apaśyantaś 15716 ca kathaṃ bhedaṃ pratipadyemahi / yo apy ayaṃ nāma- 15717 bheda-anvayo loke pratīti-bhedaḥ so asaty api jāti-bhede vyāpāra- 15718 viśeṣa-anuṣṭhānād anvayāc ca syād vaidya-vaṇig-vyapadeśa-ādi-vat / 15719 tad ime aviśiṣṭena prayujyamānā mantrās tato aviśiṣṭam eva 15720 svabhāvam āsādayanti / tena aviśeṣeṇa eva phaladāḥ syuḥ / yadā 15721 tu samayād ebhyaḥ phalaṃ tadā ayam adoṣaḥ / samayakārasya 15722 ruceḥ phala-utpatti-niyamāt / svabhāva-vṛttayo hi bhāvās tan-mukhena 15723 prasaṅgam arhanti / na puruṣa-icchā-vṛttayas teṣāṃ 15724 yathākathaṃcid vṛtteḥ / yad api prayoktā phalam aśnuta iti 15725 prayogaṃ samīhita-artha-yogyasya utpādanaṃ santānapariṇāmanaṃ 15726 vā paśyāmaḥ / tad ubhayaṃ viśeṣa-janmani syāt / anyathā / 15727 anādheyaviśeṣāṇāṃ kiṃ kurvāṇaḥ prayojakaḥ / 15728 yena tataḥ kaścit phalam aśnute anyo na / 15729 prayogo yady abhivyaktiḥ sā prāg eva nirākṛtā //296// 15801 na hi nityānāṃ kācid abhivyaktir ity uktam yato abhivyañjakaḥ 15802 prayoktā syāt / 15803 vyaktiś ca buddhiḥ sā yasmāt sa phalair yadi yujyate / 15804 syāc śrotaḥ phala-sambandho vaktā hi vyakti-kāraṇam //297// 15806 na hi śabdasya anyataḥ svarūpa-pariṇāmo vyaktir na apy āvaraṇa-vigamanam / 15807 kiṃ tu tad-viṣayā pratītir aśrūyamāṇe avyakta-vyapadeśāt / 15808 tatra yadi buddhi-hetur vaktā syāt tat tulyaṃ śrotary api iti 15809 so api phalaṃ vaktṛ-vad aśnuvīta / na hi vaktuḥ kaścid anyas 15810 tad-bhāvo anyatra tad-buddhi-hetutvāt / para-upādhi-buddhiḥ śrotur 15811 na vaktur iti viśeṣa iti cet / kaḥ punar upayogo vaktuḥ śrotari 15812 yena upādhir iṣyate / tataḥ śabda-śrutir iti cet / nanu tad eva idaṃ 15813 paryanuyujyate kathaṃ tata iti / asambandhāt / viṣaya-upanayanād 15814 ayam asya śrāvakaḥ syāt / tac ca na śakyam tasya kathaṃcid 15815 apy apariṇāmāt / indriya-saṃskāra-ādayo apy uktāḥ / māṃ 15816 śrāvayaty ahaṃ śrāvayāmi iti tayoḥ pratyayād vaktṛ-śrotṛ-bheda 15817 iti cet / anupakārya-upakārakād bhrānti-mātrāt tad-bhāve atiprasaṅgāt / 15818 anyatra api bhrāntyā pratyaya-darśanāt / sarvathā upakāra-abhāve 15819 ca tathā pratyayo na yuktaḥ / sarveṣāṃ parasparam evaṃ 15820 prasaṅgāt / bhrāntir api kutaścid upakāre sati kayācit pratyāsattyā 15821 anyatra bhavati / sa apy atyanta-anupakāre na syāt / tasmād 15822 vaktṛ-śrotror vyakti-hetutve aviśeṣāt tulyaḥ phala-sambandhaḥ 15823 syāt / api ca / 15824 anabhivyakta-śabdānāṃ karaṇānāṃ prayojanam / 15825 manojapo vā vyarthaḥ syāc śabdo hi śrotra-gocaraḥ //298// 15826 śrotra-grahaṇa-lakṣaṇaḥ śabdaḥ / tad-atikrame atiprasaṅgāt / nanv 15827 evaṃ sāmānye api prasaṅgaḥ / na brūmaḥ śabda eva iti / śabdas tv 15828 avaśyaṃ tal-lakṣaṇas tasya lakṣaṇa-antara-abhāvāt / tatra yadi 15829 śabda-ātmanāṃ mantrāṇāṃ vyakti-hetuḥ prayoktā anabhivyakta- 15901 śruti-viṣayāṇāṃ karaṇānāṃ prayoktā jāpī na mantra-phalena 15902 yujyate na api manasā japan / na hi tadā śrotreṇa kaṃcid arthaṃ 15903 vibhāvayāmaḥ / na ca aśabda-ātmā mantraḥ / 15904 pāraṃparyeṇa tajjatvāt tad-vyaktiḥ sā api cen matiḥ / 15905 na hi manasā dhyāyato api mantra-ābhāsā buddhiḥ śabda-śravaṇād 15906 ṛte / tataḥ śabda-prabhavāt sā api śabda-vyaktir eva / anavasthā evaṃ 15907 syāt / śabda-artha-vikalpānām api paraṃparayā prasūtir asti iti / 15908 te / 15909 api 15910 tathā syus tad-arthā ced asiddhaṃ kalpanā-anvayāt //299// 15911 na brūmaḥ sarvā śabda-prabhavā buddhis tad-vyaktir iti / yā tu 15912 tad-viṣayā sā tasya vyaktir iti / mano-vikalpasya tad-viṣayatvam 15913 asiddham / na hi svalakṣaṇe vikalpānāṃ vṛttir iti nivedayiṣyāmaḥ / 15914 te hi yathāsvam āntarād vikalpa-vāsanā-prabodhād anapekṣita- 15915 bāhya-artha-upanidhayo bhavanti / bāhya-apāyāna-āgame api bhāvāt / 15916 na hi yo yasya sattā-upadhānaṃ na apekṣate sa tasya hetuḥ / ahetuś 15917 ca kathaṃ viṣayaḥ / tasmān na mano-vikalpaḥ śabda-vyaktir 15918 yatas tadvān prayoktā syāt / tat-prasūtā tad-viṣayā buddhis tad-vyaktiḥ / 15919 tad-āśrayaḥ prayoktā iti / atra apy uktaṃ śrotary api prasaṅga 15920 iti / taj-jñāne ca prayoge śabdaḥ puruṣe vyāpriyate / tasya jñāna- 15921 jananāt / na puruṣaḥ śabde / tadātmany anupakārāt / atha ca 15922 puruṣaḥ śabdānāṃ prayoktā ity alaukiko ayaṃ vyavahāraḥ / 15923 sarvathā śabda-svabhāvānāṃ mantrāṇāṃ prayogāt phala-avāptau 15924 vyartho manojapo vikalpasya śabda-rūpa-asaṃsparśāt / 15925 sva-sāmānya-svabhāvānām eka-bhāva-vivakṣayā / 15926 ukteḥ samayakārāṇām avirodho na vastuni //300// 15927 samayakāras tu svalakṣaṇam indriya-viṣayaṃ sāmānyalakṣaṇaṃ 15928 ca vikalpa-pratibhāsaṃ yathā-vyavahāraṃ saṃvṛtyā saṃkalayya 15929 samayam ārocayet yathā-samayaṃ ca arthaṃ niṣpādayed iti 16001 na manojapa-ādāu doṣaḥ / vastu-svabhāvāt tu phalāv āptāv atat- 16002 svabhāva-saṃsparśe na syāt / yad uktaṃ na varṇebhyo anyā kācid 16003 ānupūrvī iti tatra / 16004 ānupūrvyām asatyāṃ syāt saro rasa iti śrutau / 16005 na kārya-bheda iti ced / 16006 na hi saro rasa ity ādi-pādeṣu kaścid varṇa-bhedo na ca varṇa-vyatiriktam 16007 anyad yataḥ kārya-bhedaḥ syāt / bhinnāṃ ca tayoḥ 16008 pratibhāṃ paśyāmaḥ ānupūrvīm eva ca atulyām / na ca kāraṇa-abhede 16009 kārya-bhedo yuktaḥ / tasmād asti sā bhedavatī yato ayam 16010 pratīti-bhedaḥ / satyam 16011 asti sā puruṣa-āśrayā //301// 16012 tathā hi / 16013 yo yad-varṇa-samutthāna-jñānajāj jñānato dhvaniḥ / 16014 jāyate tad-upādhiḥ sa śrutyā samavasīyate //302// 16015 taj-jñāna-janita-jñānaḥ sa śrutāv apaṭu-śrutiḥ / 16016 apekṣya tat-smṛtiṃ paścād ādhatte smṛtim ātmani //303// 16017 ity eṣā pauruṣeyy eva tad-hetu-grāhi-cetasām / 16018 kāryakāraṇatā varṇeṣv ānupūrvī iti kathyat //304// 16019 citta-samutthānā hi vāg-vijñaptir varṇa-pada-vākya-abhidhānā / tatra 16020 sakāra-samutthāpana-cetasā samanantarapratyayena akara-utthāpana- 16021 cittam utthāpyate / tathā repha-ākāra-visarjanīya-utthāpanāni pūrva- 16022 pūrva-pratyayāni / tad ime anyānya-hetavo varṇāḥ sva-kāraṇa- 16101 ānupūrvī-janmānaḥ / śruti-kāle api yadā manda-cāriṇaḥ pūrva- 16102 varṇa-jñāna-sahakāri-pratyaya-apekṣāḥ sva-jñānaṃ janayanti tadā 16103 pūrva-varṇa-smaraṇa-apekṣā eva smṛtim upalīyante / sa eṣa varṇānāṃ 16104 bhinna-kāryakāraṇabhāva-pratyaya-nirvṛtti-dharmā bhinna- 16105 nirvartana-dharmā ca svabhāvaḥ puruṣa-saṃskāra-bheda-bhinnaḥ 16106 krama ity ucyate / 16107 anyad eva tato rūpaṃ tad varṇānāṃ padaṃ padam / 16108 kartṛ-saṃskārato bhinnaṃ sahitaṃ kārya-bheda-kṛt //305// 16109 tasmān na khalv eka eva padeṣu varṇānāṃ svabhāvaḥ kartṛ-citta- 16110 saṃskāra-bhedena bhedāt / sa ca paraspara-sahitaḥ kārya-bheda- 16111 hetuḥ / 16112 sā ca ānupūrvī varṇānāṃ pravṛttā racana-ākṛtaḥ / 16113 icchā aviruddha-siddhīnāṃ sthita-krama-virodhataḥ //306// 16114 kāryakāraṇabhūta-pratyaya-utpanna-svabhāva-viśeṣo varṇānām ānupūrvī 16115 ity uktam / sā ca puruṣa-vitarka-vicāra-kṛtā iti na sthita-kramā 16116 varṇāḥ / icchā aviruddha-siddhi-kramatvāt / krama-viśeṣa-anukrama-vat / 16117 na hi sthita-kramāṇāṃ deśa-kālayor himavad-vindhya-malaya- 16118 ādīnāṃ bīja-aṅkura-ādīnāṃ ca sva-icchayā krama-racanā śakyate 16119 kartum / tata eva puruṣa-dharma-saṃkhyāte vikalpa-anukrame sati 16120 bhāvād asati ca abhāvāt / 16121 kāryakāraṇatā-siddheḥ puṃsāṃ varṇa-kramasya ca / 16122 sarvo varṇa-kramaḥ pumbhyo dahana-indhana-yukti-vat //307// 16123 sati indhane dāha-vṛtter asaty abhāvād adṛṣṭa-indhano api dahano 16124 na anindhanas tasya deśa-kāla-niyama-ayogāt / niyame ca tasya eva indhanatvād 16125 dahana-upādāna-lakṣaṇatvād indhanasya / tathā ayam 16201 api varṇa-anukramaḥ puruṣa-vikalpaṃ yadi na apekṣeta nirālambanaḥ 16202 svayaṃ prakāśeta / yatne api na śakyeta / atat-prabhavāt / 16203 kvacic śaktau sarvas tathā syāt / viśeṣa-abhāvāt / tad-bhāva-bhāvino 16204 atad-viśiṣṭasya ca atat-kṛtau sarvatra kāryakāraṇabhāvaś ca 16205 nirākṛtaḥ syāt / anvaya-vyatireka-lakṣaṇatvāt tasya / lakṣaṇa-antaraṃ 16206 vā vaktavyam / sarve api ghaṭa-ādayo bhāvāḥ kṛtrimā akṛtrimā 16207 prasajanti / tatra apy evaṃ vikalpanāyāḥ sambhavāt / viśeṣa-abhāvāc 16208 ca / tān api hi para-kriyā-darśana-pūrvakam eva anyaḥ karoty avidita 16209 kartāraś ca kecid iti sarveṣāṃ keṣāṃcid vā akriyā-abhiniveśo astu / 16210 tasmāt sarvā eva iyaṃ varṇa-ānupūrvī prasiddha-kāryakāraṇabhāva- 16211 vastu-dharma-anatikramāt puruṣa-kṛtā / ata eva / 16212 asādhāraṇatā siddhā mantra-ākhya-krama-kāriṇām / 16213 puṃsāṃ jñāna-prabhāvābhyām anyeṣāṃ tad-abhāvataḥ //308// 16214 ayaṃ kramo varṇānāṃ viṣa-nirghāta-ādi-samartho na anya iti yady 16215 anyo api jānīyat taṃ tathā eva pratipadyeta / na ca evam / tasmād 16216 ayam anukramaḥ svabhāvato api kārya-kṛt kaiścid eva vijñāta ity 16217 asti parokṣa-artha-darśī puruṣaḥ / na hy ayam arthaḥ samartho 16218 na ayam iti śakyam unnetum asaṃkīrṇasya liṅga-viśeṣasya asiddheḥ / 16219 pratyakṣayor apy anupadiṣṭayor mantra-amantrayor aparijñānāt / 16220 upadeśe api kathaṃcit svabhāva-viveka-apratīter anyatra kārya- 16221 saṃvādāt tasya ca karaṇāt prāg draṣṭum aśakyatvāt / na 16222 ca ayam anukramaḥ svabhāvataḥ kārakaḥ kasyacid āśu-siddher 16223 anyasya cirād aparasya vrata-caraṇa-ādy-apekṣaṇāt / ekasmād api 16224 karmaṇaḥ kayościd artha-anartha-sandarśanāt / vahatām api 16225 mantrāṇāṃ punaḥ kvacid visaṃvādāt / na hy ayaṃ prakāraḥ 16226 svabhāve yuktaḥ / svabhāvasya sarvatra aviśeṣāt / puruṣas 16227 tu sva-icchā-pravṛttiḥ sattva-sabhāgatā-ādi-vaśāt sā iva aviśeṣād vā 16301 kaṃcid anugṛhṇāti na aparam iti yuktam / vrata-caryā-bhraṃśa- 16302 ādinā dharma-adharma-upacaye dharma-adharma-ātmanor vā prakṛtyā 16303 siddhy-asiddhī iti cet / na / dharma-viruddhānām api kraurya- 16304 steya-maithuna-hīna-karma-ādi-bahulānāṃ vratānāṃ ḍākinī-bhaginī- 16305 tantra-ādiṣu darśanāt / taiś ca siddhi-viśeṣāt / na ca evaṃvidho 16306 dharma-svabhāva iti ca yathāvasaraṃ nivedayiṣyāmaḥ / maitrī- 16307 śauca-dharma-parāyaṇānāṃ ca tan-nimittam eva kasyāścid siddher 16308 asiddher viparyaye ca punaḥ siddheḥ / na ca eka-rūpāt karmaṇaḥ 16309 sa tad-virodhī dharmo yukto adharmaś ca / katham idānīṃ dharma- 16310 phalam iṣṭam adharma-ātmano vrata-āder aśnute / na vai tasya eva 16311 tad iṣṭaṃ phalaṃ vrata-āder vipāko api tu pūrvasya karmaṇaḥ / 16312 brahma-haty-ādeśa-anuṣṭhānād grāma-pratilambha-vat / tasya tv 16313 adharma-ātmano vratasya āgāmi phalam aniṣṭam / sa tu mantra-ādi- 16314 prayogas tasya iṣṭa-phalasya karmaṇaḥ kathaṃcid upakārāt pācakaś 16315 citratvād upakāraka-śakteḥ / puruṣa-viśeṣa-āśraya-vipāka- 16316 dharmā sa dharmas tena kṛtaḥ sa tathā tad-ārādhanena phalati iti / 16317 tat-prayoga-upakāra-vipāka-dharmaṇaḥ kṛtatvāt tat-phalasya karmaṇaḥ / 16318 vinā api puruṣeṇa tad-upakārāt phalam iti cet / na / puruṣa-ākāra- 16319 svabhāva-caryā-adhimukti-vaiyarthya-prasaṅgāt / tasya apy upakāratve 16320 siddhaḥ puruṣa-viśeṣo asādhāraṇa-guṇaḥ / tad-adhimukter 16321 eva hi viṣa-karma-ādi-karaṇāt / tasmāt ca mantrāḥ puruṣa-pranītā 16322 api tad-upayoga-nirapekṣāḥ svabhāvena phaladāḥ / 16323 ye api tantravidaḥ kecin mantrān kāṃścana kurvate / 16324 prabhu-prabhāvas teṣāṃ sa tad-ukta-nyāya-vṛttitaḥ //309// 16325 rathyā-puruṣā api kecana tantrajñāḥ svayaṃ-kṛtair mantraiḥ 16326 kiṃcit karma kurvanti / tathā anyo apy anatiśayaś ca kartā ca 16327 mantrāṇām iti / na / teṣāṃ prabhāvavatā eva adhiṣṭhānāt / tat-kṛtaṃ 16328 hi te samayam anupālayantas tad-upadeśena ca vartamānāḥ samarthāḥ / 16329 tat-samaya-upadeśa-nirapekṣāṇām asāmarthyāt / tatra api 16401 tad-ākāra-dhyāna-āder eva prayogāt / tasmāt tad-adhiṣṭhānam eva 16402 tat tādṛśam ity unneyam / api ca / so api tādṛśaḥ prabhāvavān 16403 eva ananya-sādhāraṇa-śaktitvād iti puruṣa-viśeṣa eva samarthitaḥ 16404 kṛtakāḥ pauruṣeyāś ca vācyā mantrāḥ phala-īpsunā / 16405 na hy akṛtakānāṃ prayogaḥ sambhavati na ca aprayuktebhyaḥ 16406 phalam iti prayogāt phalam icchatā kṛtakā mantrā vācyāḥ pauruṣeyāś 16407 ca / puruṣa-adhiṣṭhānam antareṇa anyato asambhavat-phalānāṃ 16408 phala-darśanāt / kṛta-samaya-kāvya-ādi-vat / 16409 aśakti-sādhanaṃ puṃsām anena eva nirākṛtam //310// 16410 pratipāditā hi puruṣa-kṛtās tad-adhiṣṭhānāc ca phaladā mantrāḥ / 16411 tad asti kaścid atiśayavān iti tat-pratikṣepa-sādhanāny api prativyūḍhāni / 16413 buddhi-indriya-ukti-puṃstva-ādi sādhanaṃ yat tu varṇyate / 16414 pramāṇa-ābhaṃ yathārthā asti na hi śeṣavato gatiḥ //311// 16415 yat tu buddhi-indriya-vacana-yogāt puṃstvād iti puruṣa-atiśaya-pratikṣepa- 16416 sādhanaṃ tat tv agamakam eva / pratikṣepa-sāmānya- 16417 sādhanayor asambhavāt / na hy atīndriyeṣv atad-darśinaḥ pratikṣepaḥ 16418 sambhavati / satām apy eṣām ajñānāt / ata eva virodha-asiddheḥ / 16419 avirodhinā ca saha sambhava-avirodhād ity apy uktam / 16420 na api itara-sāmānya-siddhir viśeṣa-asambhavasya jñātum aśakyatvāt / 16421 īdṛśeṣu ca anupalabdher hetutva-pratikṣepāt / puṃstva-ādi-sāmye 16422 api kasyacid viśeṣasya darśanāt / sambhavad-viśeṣe ca sāmya-asiddhir 16423 ity uktam / tasmāc śeṣavad anumānam etat / vyatirekasya 16424 sandehād asamartham adarśane api vipakṣa-vṛtteḥ / api 16425 ca evaṃvādino jaiminīyāḥ svam eva vādaṃ sva-vācā vidhurayanti / 16426 tathā hi / 16501 artho ayaṃ na ayam artho na iti śabdā vadanti na / 16502 kalpyo ayam arthaḥ puruṣais te ca rāga-ādi-saṃyutāḥ //312// 16503 tatra ekas tattvavin na anya iti bhedaś ca kiṃ-kṛtaḥ / 16504 tadvat puṃstve katham api jñānī kaścit kathaṃ na vaḥ //313// 16506 na khalv ete vaidikāḥ śabdā evaṃ vikrośanti eta bhavanto brāhmaṇā 16507 ayam asmākam artho grāhyo na anya iti kevalam anabhivyakta- 16508 artha-viśeṣa-saṃsargāḥ śrutim abhipatanti / tatra ekaḥ puruṣaḥ 16509 kaṃcid arthaṃ kalpayaty anyo aparam / na ca śabdānāṃ 16510 kaścit svabhāva-pratiniyamo yena ekam artham anurundhate na aparam / 16511 kevalaṃ samaya-vaśāt taṃ tam āviśanto dṛśyante / teṣām 16512 avidita-artha-niyamānām atyakṣa-āveśād avidvān eva doṣa-upaplavaḥ 16513 kaścit tattvaṃ vyācaṣṭe na apara iti na nyāyyam / atha 16514 kutaścid atiśayād buddhi-indriya-ādīnāṃ sa eva vetti na aparaḥ / tasya 16515 kuto ayam atīndriya-jñāna-atiśayaḥ / tathā anyo api draṣṭā deśa-kāla- 16516 svabhāva-viprakṛṣṭānām arthānāṃ kim asambhavī dṛṣṭaḥ / na 16517 hi tat-pratikṣepa-sādhanāni kānicid yāni na enam upalīyante / 16518 yathā ayaṃ tat-sādhana-sambhave apy asya viśeṣas tathā anyasya api 16519 syād ity anabhiniveśa eva yuktaḥ / 16520 yasya pramāṇa-saṃvādi vacanaṃ so arthavid yadi / 16521 na hy atyantaparokṣeṣu pramāṇasya asti sambhavaḥ //314// 16522 syād etan na vayaṃ puruṣa-prāmāṇyāt kasyacid vyākhyānam 16523 abhiniviṣṭāḥ / kiṃ tarhi / pramāṇa-antara-saṃvādād / bahuṣv api 16524 vyākhyātṛṣu yaḥ pramāṇaṃ pratyakṣa-ādikaṃ saṃsyandayati so 16525 anumanyate / tan na / atīndriyeṣv adṛṣṭa-ādiṣu pramāṇa-antara-avṛtteḥ / 16526 tad-asambhavād eva hy āgamas tat-pratipatty-artham upayācyate / 16527 anyathā saty api tasmin pramāṇa-antara-avṛttāv apratipatteḥ / tataś 16601 ca kevalād artha-pratipatter asādhanam eva āgamaḥ syāt / kevalād anyato 16602 apy atīndriyeṣv apratipattir iti cet / katham atīndriyaś ca nāma 16603 pratyakṣa-ādi-viṣayaś ca / te punaḥ sva-viṣaye apy āgamam apekṣya eva 16604 sādhakāś cet / anāgamād dhūma-āder agny-ādi-pratyayo na syāt / 16605 na vai pravṛtta āgame pramāṇa-antaram anviṣyate kiṃ tarhi 16606 sa eva āgama-pravṛttir na jñāyata iti cet / svayaṃ samarthasya prasādhane 16607 asya tad-āgama-upadhānaṃ kam atiśayaṃ puṣṇāti / asamarthaṃ 16608 tv āgama-pravṛttim api na eva sādhayiṣyati / sā ca atīndriya- 16609 artha-sambaddhā āgama-pravṛttir atīndriyā katham anyena 16610 siddhā / anyac ca evam āgama-lakṣaṇaṃ syāt / tathā hi / 16611 yasya pramāṇa-saṃvādi vacanaṃ tat-kṛtaṃ vacaḥ / 16612 sa āgama iti prāptaṃ nirarthā apauruṣeyatā //315// 16613 tulye apy āgama-vāde pramāṇa-balād āgamasya kvacid āgamatve 16614 pramāṇa-saṃvādo vacanānām āgama-lakṣaṇaṃ syāt / na apuruṣa- 16615 kriyā / tasyāḥ sarva-artheṣu tulyatve api pramāṇa-abādhanāt pratipatteḥ / 16516 tad-bhāve apy anyatra pramāṇa-asaṃvādiny aniṣṭatvāt / 16617 kiṃ ca / 16618 yady atyantaparokṣe arthe anāgama-jñāna-sambhavaḥ / 16619 atīndriyārthavit kaścid asti ity abhimataṃ bhavet //316// 16620 yady āgama-anapekṣaṃ jñāna-ayāthātathyaṃ puruṣasya iṣyate parokṣe 16621 arthe santi puruṣā atīndriyārthadṛśa iti iṣṭaṃ syāt / pratyakṣa- 16622 pūrvakānāṃ pramāṇānām atad-darśane asambhavāt / pratyakṣa- 16624 pramāṇam āgamaḥ / pramāṇa-antara-vṛttis tu pratyakṣam 16625 anvākarṣati iti na puruṣa-atiśayo nivāryaḥ syāt / tasmān na asty atīndriyeṣu 16626 pramāṇa-antara-vṛttiḥ / ata eva āgamasya artha-viśeṣa-vṛtter 16627 aparijñānād ayaṃ jaiminir anyo vā 16628 svayaṃ rāga-ādimān na arthaṃ vetti vedasya na anyataḥ / 16701 na vedayati vedo api veda-arthasya kuto gatiḥ //317// 16702 sarva eva hi puruṣo anatikrānta-doṣa-viplavas tam atīndriyam 16703 artha-viśeṣa-pratiniyamaṃ vyākhyātā na svayaṃ vetti / na apy enam 16704 anyo vedayati / tasya api tulya-prasaṅgatvāt / na hy andhena ākṛśyamāṇo 16705 andhaḥ panthānaṃ pratipadyate / na api svayaṃ vedaḥ 16706 svārthaṃ vivṛṇoti / upadeśa-vaiyarthya-prasaṅgāt / tad ayam aparijñāta- 16707 arthaḥ śabda-gaḍur evaṃ śalyabhūto asad-darśana-snāyu 16708 vinibaddho duruddharo duḥkham āsayati / 16709 tena agnihotraṃ juhuyāt svargakāma iti śrutau / 16710 khādec śvamāṃsam ity eṣa na artha ity atra kā pramā //318// 16711 kvacid apy arthe pratyāsatti-viprakarṣa-rahitasya agnihotraṃ juhuyāt 16712 svargakāma ity ādi-vākyasya bhūta-viśeṣe yathā-abhimataṃ 16713 ghṛta-ādi prakṣiped ity ayam arthaḥ na punaḥ śvamāṃsaṃ khāded 16714 iti na atiśayaṃ paśyāmaḥ / nanv ayaṃ sarvatra samānaḥ prasaṅgaḥ 16715 parokṣa-daiśikānāṃ vacanānām arthaṃ yathā-abhiprāyam idānīntanāḥ 16716 kiṃ samanuyanti āhosvid viparyayam iti / na / upadeṣṭuḥ 16717 sva-abhiprāya-prakāśanena sampradāya-sambhavāt / na hy 16718 ayam adaiśikānāṃ śabdānāṃ sambhavati / loka-pratyāyana-abhiprāyaś 16719 ca bruvāṇo loka-saṃketa-prasiddhim anupālayati iti tato api 16720 tad-artha-siddhiḥ syāt na apauruṣeyāṇāṃ śabdānām / tatra kasyacit 16721 samīha-abhāvāt / api ca nyāyam eva anupālayantaḥ paṇḍitā heya-upādeya- 16722 tad-āśrayeṣu saṃghaṭante na tu pravāda-mātreṇa iti na samānaḥ 16723 prasaṅgaḥ / tac ca yathāvasaraṃ pratipādayiṣyāmaḥ / nanu 16724 kaścil loka-saṃniveśa-ādir ayukti-viṣayo api sambhāvanīya-puruṣa- 16725 vacanād arthaḥ pratipadyate / na / apratyayāt / na hi kvacid 16726 askhalita iti sarvaṃ tathā / vyabhicāra-darśanāt / tat pravṛtter 16801 avisaṃvādena vyāpty-asiddheś ca / agatyā ca idam āgama-lakṣaṇam 16802 iṣṭam / na ato niścayaḥ / tan na pramāṇam āgama ity apy uktam / 16803 apauruṣeyānāṃ śabdānām artha-jñānaṃ na sampradāyān 16804 na yukter na lokād iti tatra apratipattir nyāyyā / tatra api / 16805 prasiddho loka-vādaś cet / 16806 pratipatti-hetuḥ / 16807 tatra ko atīndriyārthadṛk / 16808 aneka-artheṣu śabdeṣu yena artho ayaṃ vivecitaḥ //319// 16809 na hy ayaṃ loka-vyavahāro apauruṣeyāc śabda-artha-sambandhāt / 16810 kiṃ tarhi / samayāt / sva-śāstrakāra-samayāt pāṇinīya-ādi-vyavahāra-vat / 16811 upadeśa-apekṣaṇāt / na hy apauruṣeye tasminn upadeśo 16812 yuktaḥ / tasya kenacid ajñānāt / atīndriyatvāt / aindriyakatve 16813 svayaṃ pratipatti-prasaṅgāt / rūpa-ādi-vat / upadeśe ca puruṣāṇāṃ 16814 svatantrāṇāṃ yathā-tattvam upadeśena avisaṃvādasya asiddher anāśvāsaḥ / 16815 veda-vat tad-vyākhyānam apy apauruṣeyaṃ sampradāya-avicchedād 16816 āgatam tato artha-siddhir iti cet / tasya api śabda-ātmakatve 16817 tulyaḥ paryanuyogaḥ katham asya artho vidita iti / puruṣo 16818 hi svayaṃ samitānāṃ śabdānām arthaṃ śṛṅga-grāhikayā api tāvad 16819 abudhaṃ bodhayed ity asti pauruṣeyānāṃ śabdānām artha-gatāv 16820 upāyaḥ / apauruṣeyas tu śabdo na evaṃ karoti / na ca asya kaścit 16821 kvacit sambandha-niyamaṃ jñātum īśa ity apratipattir eva 16822 tad-arthasya / api ca vedas tad-vyākhyānaṃ vā puruṣeṇa puruṣāya upadiśyamānam 16823 anaṣṭa-sampradāyam eva anuvartata ity atra api samayaḥ 16824 śaraṇam / āgama-bhraṃśa-kāriṇām āhopuruṣikayā tad-darśana- 16825 vidveṣeṇa vā tat-pratipanna-khalīkārāya dhūrta-vyasanena anyato 16826 vā kutaścit kāraṇād anyathā racana-adarśanāt / api ca atra 16827 bhavān svam eva mukha-varṇaṃ sva-vāda-anurāgān nūnaṃ vismṛtavān 16901 puruṣo rāga-ādibhir upapluto anṛtam api brūyād iti na asya 16902 vacanaṃ pramāṇam iti / tad iha api kiṃ na pratyavekṣyate 16903 sambhavati na vā iti / sa eva upadiśann upaplavād vedaṃ veda-arthaṃ 16904 vā anyathā apy upadiśed iti / śrūyante hi kaiścit puruṣair utsanna-uddhṛtāni 16905 śākhā-antarāṇi / idānīm api kānicid virala-adhyetṛkāṇi / 16906 tadvat pracura-adhyetṛkāṇām api kasmiṃścit kāle kathaṃcit 16907 saṃhāra-sambhavāt / punaḥ sambhāvita-puruṣa-pratyayāt pracuratā- 16908 upagamana-sambhāvanā-asambhavāt / teṣāṃ ca punaḥ pratānayitṛṛṇāṃ 16909 kadācid adhīta-vismṛta-adhyanānām anyeṣāṃ vā sambhāvanā- 16910 bhraṃśa-bhaya-ādinā anyathā upadeśa-sambhavāt / tat-pratyayāc 16911 ca tad-bhaktānām avicāreṇa pratipatter bahuṣv adhyetṛṣu 16912 sambhāvitāt puruṣād bahulaṃ pratipatti-darśanāt / tato api kathaṃcid 16913 vipralambha-sambhavāt / kiṃ ca / parimita-vyākhyātṛ- 16914 puruṣa-paraṃparām eva ca atra bhavatām api śṛṇumaḥ / tatra 16915 kaścid dviṣṭājña-dhūrtānām anyatamaḥ syād api ity anāśvāsaḥ / 16916 tasmān na apauruṣeyād vyākhyānān na api sāmayikāl loka-vyavahārād 16917 veda-artha-siddhiḥ / asāmayikatve api nānā-arthānāṃ śabdānāṃ 16918 vyavahāre darśanāt kasyacid aprasiddha-arthasya aprasiddhasya vā 16919 punar vyutpatti-darśanena sarvatra tad-āśaṅkā-anivṛtteḥ / sarveṣāṃ 16920 yathārtha-niyoge apy avaiguṇyena yathā-samayaṃ pratīti- 16921 jananāt / iṣṭa-aniṣṭayor aviśeṣāt / aviśiṣṭānāṃ sarva-artheṣv ekam artham 16922 atyakṣa-saṃyogam anatyakṣa-darśini puruṣa-sāmānye ko vivecayed 16923 yato lokāt pratītiḥ syāt / api ca / svayam apy ayaṃ na 16924 sarvatra prasiddhim anusarati / yasmāt / 16925 svarga-urvaśy-ādi-śabdaś ca dṛṣṭo arūḍha-artha-vācakaḥ / 16926 anena eva nirvarṇyamānaḥ / manuṣya-atiśāyi-puruṣa-viśeṣa-niketo atimānuṣa- 16927 sukha-adhiṣṭhāno nānā-upakaraṇaḥ svargaḥ tan-nivāsiny 16928 apsarā urvaśī nāma iti loka-vādaḥ / tam anādṛtya-anyām eva artha-kalpanām 16929 ayaṃ kurvāṇaḥ śabda-antareṣu kathaṃ prasiddhiṃ pramāṇayet / 16930 tatra avirodhād abhyupagama iti cet / na / atra apy atīndriye 16931 virodha-asiddheḥ / anyatra apy avirodhasya duranvayatvāt / viruddhām 16932 apy agnihotrāt svarga-avāptiṃ māndyād ayaṃ na lakṣayed 16933 api / virodha-avirodhau ca bādhaka-sādhaka-pramāṇa-vṛttī / te ca atyakṣe 17001 na abhimate / tat kathaṃ tad-vaśāt pratītiḥ / na ca vacana- 17002 vṛtter eva avirodho anyatra api prasaṅgāt / apauruṣeya āgamas tasya 17003 pravādād artha-siddhiḥ / tatra punar virodha-cintāyām anāśvāsa 17004 āgame syāt / saty api tasminn atathābhāvād arthasya apramāṇa- 17005 vṛtter anyasya api śaṅkanīyatvāt / yad uktam agnihotraṃ 17006 juhuyāt svargakāma ity atra śvamāṃsa-bhakṣaṇa-deśanā-vikalpo 17007 bhavatv iti sa na bhavati / pradeśa-antareṣu tathā tasya carcanāt / 17008 na / tasya artha-aparijñānāt / pradeśa-antareṣv api tathāvidha-artha- 17009 kalpanāyā anivāryatvāt / yadi hi kvacid vidita-artho ayam apauruṣeyaḥ 17010 śabda-rāśiḥ syāt tadā tato artha-pratītiḥ syāt / te tu bāhulye 17011 apy andhā eva sarva iti yatheṣṭam praṇīyante / tasmāt / 17012 śabda-antareṣu tādṛkṣu tādṛśy eva astu kalpanā //320// 17013 yādṛśy agnihotraṃ juhuyāt svargakāma ity asya vākyasya / api 17014 ca 17015 prasiddhiś ca nṛṇāṃ vādaḥ pramāṇaṃ sa ca na iṣyate / 17016 tataś ca bhūyo artha-gatiḥ kim etad dviṣṭa-kāmitam //321// 17017 na prasiddhir nāma anyā anyatra jana-pravādāt / te ca sarve janā 17018 rāga-ādy-avidyā-aparītatvād asambhāvanīya-yāthātathya-vacanāḥ / 17019 tad eṣāṃ pravādo na pramāṇam / na hi kasyacid api samyak-pratipatter 17020 abhāve bāhulyam artha-vad bhavati / pāraśīka-mātṛ-mithyā- 17021 cāra-vat / teṣām eva puruṣāṇāṃ vacanāt punaḥ parokṣa-artha-sampratipattir 17101 iti kathaṃ tad eva yugapad dveṣyaṃ ca kāmyaṃ ca / 17102 atha prasiddhim ullaṅghya kalpane na nibandhanam / 17103 prasiddher apramāṇatvāt tat-grahe kiṃ nibandhanam //322// 17105 prāpta-pratilomanena anyatra pravṛttir guṇa-doṣa-sandarśanena yuktā 17106 iti prasiddher anvaya iti cet / na / prāpteḥ pramāṇa-vṛtti-lakṣaṇatvāt / 17107 yat kiṃcana grahaṇaṃ hi prasiddhim apramāṇayatas 17108 tan-mukhena pratītiḥ / nyāyāt prāpti-pratiṣedhāt / tulyā sva-para- 17109 vikalpayor ubhayathā api vṛttir iti kaḥ prasiddhāv anurodhaḥ / 17110 api ca iyam 17111 utpāditā prasiddhyā eva śaṅkā śabda-artha-niścaye / 17112 yasmān nānā-artha-vṛttitvaṃ śabdānāṃ tatra dṛśyate //323// 17113 na prasiddher eka-artha-niścayaḥ śabdānāṃ tata eva śaṅkā-utpatteḥ / 17114 nānā-arthā hi śabdā loke dṛśyante / loka-vādaś ca pratītiḥ / ata eva 17115 nānā-arthā iti tata eka-artha-niyamo na yuktaḥ / 17116 anyathā asambhava-abhāvān nānā-śakteḥ svayaṃ dhvaneḥ / 17117 avaśyaṃ śaṅkayā bhāvyaṃ niyāmakam apaśyatām //324// 17118 ity antaraślokaḥ / tasmād avidita-artha-vibhāgeṣu śabdeṣv ekam 17119 artham atyakṣa-saṃyogam anālambana-samāropaṃ viniścitya vyācakṣāṇo 17120 jaiminis tad-vyājena svam eva matam āha iti na tīrthakara- 17121 antarād asya viśeṣaṃ paśyāmaḥ / tathā hi / tad-artha-vacana-vyāpāra- 17122 śūnyasya tat-samāropeṇa abhidhānaṃ na sva-vacanam atiśete / 17123 tat-kāriṇā kevalaṃ mithyā-vinītatā eva ātmanaḥ samuddyotitā syāt 17124 tathā hi / 17125 eṣa sthāṇur ayaṃ mārga iti vakti iti kaścana / 17126 anyaḥ svayaṃ bravīmi iti tayor bhedaḥ parikṣyatām //325// 17201 nirabhiprāya-vyāpāra-vacane sthāṇau samāropya-upadiśataḥ svatantrasya 17202 vā svayaṃ vacana-upagame na kaścid viśeṣo anyatra jaḍasya 17203 pratipatti-māndyāt / api ca eka-artha-niyame saty enaṃ jaiminir 17204 jānīyāt / sa eva śabdasya 17205 sarvatra yogyasya eka-artha-dyotane niyamaḥ kutaḥ / 17206 na hi śabdasya kaścid arthaḥ svabhāva-niyataḥ sarvatra yogyatvāt / 17207 ayogyatve ca tad-apracyuter avidheyasya puruṣāṇāṃ kvacid 17208 upanayana-apanayana-asambhavāt / 17209 jñātā vā atīndriyāḥ kena vivakṣā-vacanād ṛte //326// 17210 puruṣa-praṇīte hi śabde kayācid vivakṣayā sa tāṃ kadācit kvacin 17211 nivedayed api iti vivakṣā-pūrvakānāṃ śabdānām artha-niyamaḥ 17212 pratīyeta api / apauruṣeye tu vidyamāno apy artha-niyamaḥ kathaṃ 17213 vijñeyaḥ / svabhāva-bhedasya abhāvāt / sati vā pratyakṣasya svayaṃ 17214 pratīti-prasaṅgāt / apratyakṣe api kenacij jñātum aśakyatvāt / 17215 na ca asti kaścid viśeṣaḥ / sarva-śabdā hi sarva-artha- pratyāsatti-viprakarṣa- 17216 rahitāḥ / tatas teṣām 17217 vivakṣā niyame hetuḥ saṃketas tat-prakāśanaḥ / 17218 apauruṣeye sā na asti tasya sā ekārthatā kutaḥ //327// 17219 vivakṣayā hi śabdo arthe niyamyate na svabhāvataḥ tasya 17220 kvacid apratibandhena sarvatra tulyatvāt / yatra api pratibandhas 17221 tad-abhidhāna-niyama-abhāvāt / sarva-śabdaiḥ karaṇānām abhidhāna- 17222 prasaṅgāt / tasmād vivakṣā-prakāśanāya abhiprāya- nivedana-lakṣaṇaḥ 17223 saṃketaḥ kriyate / apauruṣeye tu na vivakṣā na saṃketaḥ 17224 kasyacid abhiprāya-abhāvād iti na niyamo na taj-jñānam / 17225 svabhāva-niyame anyatra na yojyeta tayā punaḥ / 17226 yadi saṃketa-nirapekṣaḥ svabhāvata eva artheṣu śabdo nilīnaḥ 17227 syāt uktam atra apratibandhād aniyama iti / api ca / svābhāvike 17228 vācyavācakabhāve na punar vivakṣayā yatheṣṭaṃ niyujyeta / 17301 saṃketaś ca nirarthaḥ syād / 17302 na hi svabhāva-bheda indriya-gamyaḥ sva-pratītau paribhāṣā-ādikam 17303 apekṣate / nīla-ādi-bheda-vat / tad-apekṣa-pratītayas tu na vastu-svabhāvāḥ / 17304 kiṃ tarhi / sāmayikā rāja-cihna-ādi-vat / yaś ca sāmayikaḥ 17305 sa svabhāva-niyato ayuktas tasya icchā-vṛtteḥ / ata eva saṃketāt 17306 svabhāva-viśeṣasya 17307 vyaktau ca niyamaḥ kutaḥ //328// 17308 sva-icchā-vṛttiḥ saṃketaḥ sa iha eva kartuṃ śakyate na anyatra iti 17309 na uparodho asti / sa ca puruṣaiḥ sva-icchayā kriyamāṇas tam eva 17310 svabhāvaṃ vyanakti na anyam iti na niyamo asti / 17311 yatra svātantryam icchāyā niyamo nāma tatra kaḥ / 17312 dyotayet tena saṃketo na iṣṭām eva asya yogyatām //329// 17313 iti antaraślokaḥ / 17314 yasmāt kila īdṛśaṃ satyaṃ yathā agniḥ śīta-nodanaḥ / 17315 vākyaṃ veda-ekadeśatvād anyad apy aparo abravīt //330// 17316 anyas tv apauruṣeyam āgama-lakṣaṇaṃ parityajya anyathā prāmāṇyaṃ 17317 vedasya sādhayitukāmaḥ prāha avitathāni veda-vākyāni 17318 yatra apratipattir veda-ekadeśatvāt yathā agnir himasya 17319 bheṣajam ity ādi-vākyam iti / tasya idam / 17320 rasa-vat tulya-rūpatvād eka-bhāṇḍe ca pāka-vat / 17321 śeṣavad vyabhicāritvāt kṣiptaṃ nyāyavidā īdṛśam //331// 17322 svayam īdṛśam ācāryeṇa anumānaṃ naiyāyika-śeṣavad-anumāna- 17323 vyabhicāram udbhāvayatā tulya-rūpatayā phalānāṃ tulya-rasa- 17324 sādhana-vad eka-sthāly-antargamād dṛṣṭa-vad adṛṣṭa-taṇḍula-pāka- 17325 sādhana-vac ca asādhanam uktam / tad-asādhanatva-nyāyaś ca 17326 pūrvam eva uktaḥ / uktaṃ ca idam āgama-lakṣaṇam asmābhiḥ tat tu 17327 sarvasya śakya-vicārasya viṣayasya yathāsvaṃ pramāṇena vidhi- 17328 pratiṣedha-viśuddhau nāntarīyakatva-abhāve api śabdānām artheṣu 17401 varaṃ saṃśayitasya vṛttiḥ tatra kadācid avisaṃvāda-sambhavāt 17402 na tv anyatra dṛṣṭa-pramāṇa-uparodhasya puruṣasya pravṛttir iti / 17403 yaḥ punaḥ prākṛta-viṣayasya vahneḥ śīta-pratighāta-sāmarthyasya 17404 abhidhānaṃ satya-artham upadarśya sarvaṃ satya-artham āha 17405 śāstraṃ śakya-paricchede api viṣaye pramāṇa-virodhād bahutaram 17406 ayuktam api / 17407 nityasya puṃsaḥ kartṛtvaṃ nityān bhāvān atīndriyān / 17408 aindriyān viṣamaṃ hetuṃ bhāvānāṃ viṣamāṃ sthitim //332// 17409 nivṛttiṃ ca pramāṇābhyām anyad vā vyasta-gocaram / 17410 viruddham āgama-apekṣeṇa anumānena vā vadat //333// 17411 virodham asamādhāya śāstra-arthaṃ ca apradarśya saḥ / 17412 satya-arthaṃ pratijānāno jayed dhārṣṭyena bandhakīm //334// 17414 apracyuta-anutpanna-pūrvāpara-rūpaḥ pumān kartā krameṇa karmaṇāṃ 17415 karma-phalānāṃ ca bhoktā samavāyi-kāraṇa-adhiṣṭhāna-bhāva-ādinā 17416 ity āha vedaḥ tac ca ayuktam ity āvedita-prāyam nityatvaṃ ca 17417 keṣāṃcid bhāvānām akṣaṇikasya vastu-dharma-atikramād ayuktam 17418 apratyakṣāny eva hi sāmānya-ādīni pratyakṣāni janma-sthiti- 17419 nivṛttīś ca viṣamāḥ padārthānām anādheyaviśeṣasya prāg akartuḥ 17420 para-apekṣayā janakatvam niṣpatter akārya-rūpasya āśraya-vaśena 17421 sthānam kāraṇāc ca vināśa ity ādikam anyad api pratyakṣa- 17422 anumānābhyāṃ prasiddhi-viparyayam āgama-āśrayeṇa ca anumānena 17423 bādhitam agnihotra-ādeḥ pāpa-śodhana-sāmarthya-ādikam / tasya 17424 evaṃvādino vedasya sarvatra śāstra-śarīre pramāṇa-virodham 17425 apratisamādhāya sambandha-anuguṇa-upāya-puruṣa-artha-abhidhānāni ca 17426 śāstra-dharmān apradarśya-atyanta-prasiddha-viṣaya-satya-abhidhāna- 17427 mātreṇa prajñā-prakarṣa-duravagaha-gahane api niratyayatāṃ sādhayitukāmo 17428 bandhakīm api prāgalbhyena vijayate / kācit kila 17429 bandhakī svayaṃ svāminā vipratipatti-sthāne dṛṣṭvā upālabdhā / sā 17430 taṃ pratyuvāca / paśyata mātaḥ puruṣasya vaiparītyaṃ / mayi 17431 dharma-patnyāṃ pratyayam akṛtvā ātmīyayor na itara-abhidhānayor 17432 jala-budbudayoḥ / karoti / tena jaratkāṇena grāmya-kāṣṭha-hārakeṇa 17501 prārthitā api na saṃgatā / rūpa-guṇa-anurāgena kila mantri-mukhya- 17502 dārakaṃ kāmaye aham iti / evaṃjātīyakam etad api vahneḥ 17503 śīta-pratīkāra-vacanena dṛṣṭa-pramāṇa-virodhasya apy atyantaparokṣe 17504 arthe avisaṃvāda-anumānam / 17505 sidhyed pramāṇaṃ yady evam apramāṇam atha iha kim / 17506 na hy ekaṃ na asti satya-arthaṃ puruṣe bahu-bhāṣiṇi //335// 17507 yathā idam atiduṣkaram atyanta-satya-abhidhānaṃ tathā atyanta-asatya- 17508 abhidhānam api / tatra ekasya vacanasya kathaṃcit saṃvādena aviśiṣṭasya 17509 tad-vacana-rāśes tathābhāve na kaścit puruṣo anāptaḥ 17510 syāt / api ca / 17511 na ayaṃ svabhāvaḥ kāryaṃ vā vastūnāṃ vaktari dhvaniḥ / 17512 na ca tad-vyatiriktasya vidyate avyabhicāritā //336// 17513 na tāvad etad vacanaṃ vācyānāṃ svabhāvaḥ / na apy eṣāṃ kāryam 17514 tad-abhāve api vaktur vivakṣā-mātreṇa bhāvāt / na ca anyaḥ 17515 kaścit kasyacid avyabhicārī / vyabhicāre ca tato anyathā api 17516 tat-sambhavāt tad-bhāvāt tat-pratītir ayuktā / 17517 pravṛttir vācakānāṃ ca vācya-dṛṣṭi-kṛtā iti cet / 17518 syād etat kāryam eva vacanaṃ vācakasya vācya-darśana-vṛtter / 17519 evaṃ sati / 17520 paraspara-viruddha-arthā katham ekatra sā bhavet //337// 17521 yady eṣa pratiniyamo vācyaṃ vastv antareṇa śabdo na pravartata 17522 iti / bhinneṣu pravādeṣv ekatra vastuni viruddha-svabhāva-upasaṃhāreṇa 17523 vacana-vṛttir na syāt / na hy ayaṃ sambhavo asti ekaḥ 17524 śabdo niṣparyāyaṃ nityaś ca syād anityaś ca iti / 17525 vastubhir na āgamās tena kathaṃcin nāntarīyakāḥ / 17526 pratipattuḥ prasidhyanti kutas tebhyo artha-niścayaḥ //338// 17527 āgamaṃ pramāṇaṃ tad-ādarśita-artha-pratipattaye ajño janaḥ samanveṣate 17528 samadhigata-yāthātathyānām upadeśa-anapekṣaṇāt / ajñasya 17529 ca atīndriya-guṇa-puruṣa-vivecane asāmarthyāt / vacanānāṃ 17601 samīhita-artha-sattām antareṇa api vṛttiṃ paśyato bhavitavyam eva adṛṣṭa- 17602 vyabhicāra-vacasām api puruṣāṇāṃ vāci śaṅkayā kiṃ yathārthā 17603 na vā iti / tena na yuktam anena kasyacid vacanena kiṃcin 17604 niścetum / 17605 tasmān na tan-nivṛttyā api bhāva-abhāvaḥ prasidhyati / 17606 yad uktaṃ sarva-viṣayatvād āgamasya sati vastuny avisaṃvādena 17607 asya vṛttes tan-nivṛtti-lakṣaṇa-anupalabdhir abhāvaṃ sādhayati 17608 iti tad asya sarva-viṣayatve api vastv-antareṇa āvṛttau syāt / tac 17609 ca na asti / tataḥ pratipattukāmasya asiddhir ity uktam / 17610 tena asaṃniścaya-phalā anupalabdhir na sidhyate //339// 17611 tasmān na pramāṇa-traya-nivṛttāv api viprakṛṣṭeṣv abhāva-niścayaḥ / 17613 veda-prāmāṇyaṃ kasyacit kartṛ-vādaḥ / 17614 snāne dharma-icchā jāti-vāda-avalepaḥ / 17615 santāpa-ārambhaḥ pāpa-hānāya ca iti / 17616 dhvasta-prajñāne pañca liṅgāni jāḍye //340// 17617 iti pramāṇavārttike prathamaḥ paricchedaḥ // //