Dharmakīrti: Nyāyabinduprakaraṇa with Vinītadeva's Nyāyabinduvistaraṭīkā (Śiṣyahita) and Dharmottara's Nyāyabinduṭīkā # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_dharmakIrti-nyAyabinduprakaraNa-comm.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Digital Sanskrit Buddhist Canon Input Project ## Contribution: members of the Digital Sanskrit Buddhist Canon Input Project ## Date of this version: 2020-07-31 ## Source: - Swami Dwarikadas Shastri: Nyāyabindu Prakaraṇa of Ācārya Dharmakīrti, with Commentary of Ārya Vinītadeva and Dharmottara. Varanasi 1994 (Bauddha Bhārati Series, 18). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Nyāyabinduprakaraṇa+comm = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from dhnyabpu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Dharmakirti: Nyayabinduprakarana, with Vinitadeva's Nyayabindutikasisyahita and Dharmottara's Nyayabindutika. Based on the ed. by Swami Dwarikadas Shastri: Nyāyabindu Prakaraṇa of Ācārya Dharmakīrti, with Commentary of Ārya Vinītadeva and Dharmottara. Varanasi 1994 (Bauddha Bhārati Series, 18). Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Version: 2009-04-28 15:15:18 Proof Reader: Milan Shakya The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text {...} = akṣara unclear prathamaḥ pratyakṣaparicchedaḥ āryavinītadevakṛtiḥ nyāyabinduvistaraṭīkā (śiṣyahitā) yasya kulaprabhāveṇa viśuddhanyāyavartmani | siddhi prāhuḥparāṃ, tasmai pravāce munaye namaḥ || ācāryedharmottarakṛtā nyāyabinduṭīkā jayanti jātivyasanaprabandhaprasūtihetorjagato vijetuḥ | rāgādayarateḥ sugatasya vāco manastamastānavamādadhānāḥ || ācāryadharmottarakṛtāyā nyāyabinduṭīkāyāḥ ājñātakartuḥ ṭippaṇī sarva eva hi viśiṣṭo janaḥ śāstrārambhe sveṣṭhadevatāstutiṃ kṛtavān | tathāyamapi āryadharmottaraḥ sadācārānuvṛttimātmanaḥ khyāpayan, sveṣṭadevatāstuteśca puṇyopacayam, tataśca śāstrasyābidhnena parisamāptiṃ vyākhyāyāḥ, śrotṛṇāṃ stutipuraḥsarayā pravṛttyā puṇyātiśayotpādanāt pārārthya cālocya buddhasya bhagavataḥ stutimārabdhavān- jayantītyādi | anena ślokena buddhasya bhagavata eva pūjā stotrataḥ, nānyepām nirdiṣṭaguṇodbhavāt | stotramapi sva- parārthasampattyai sambhāvtīti pūrva svārthasampada bhagavatī darsahyati jayanti jātivyasanetyādinā sugataparyantenaḥ manastamastānabetyādinā parārthasampadam | jayanti =jayaṃ kurvanti | vāca iti sambandhaḥ | kasya vācaḥ? ityāha- sugatasye ti | suśabdo 'tra śobhane, atiśaye, apunarāvṛtau ca vartateḥ anekārthatvāt nipātānām | tadavamayaṃḥ-śobhanaṃ gataḥ sugataḥ sucaritavat | atiśayena gataḥ sugataḥ suparipūrṇa 1 samyagjñānapūrvikā sarvapuruṣārthasiddhiriti tad vyutpādayate || [nyā] atha nyāyabinduḥ pratipadaṃ vibhajyate- samyagiti | 'samyagjñānapūrvikā sarvapruṣārthasiddhiriti tadvayutpādayate' iti prathamavākyenāsya prakaraṇasya sambandha-prayojana-abhiveyāni, tathā prayojanasya prayojanamapyupadiśyante | tathā hi sambandha prayojana abhidheyānāmabhāve prakaraṇaśāstrarmadaṃ prekṣāpūrva[dha] samyagjñānapūrviketyādinā asya prakaraṇasyābhidheya- prayojanamucyate | [ṭi] ghaṭavat | apunarāvṛttyā gata sugataḥ, pradīpavat | kiviśiṣṭasya tasya? ityāha- rāgādayarāteriti | rāgaśaktirādau | sa ādiryeṣāṃ dveṣādīnāṃ te rāgādayo bhavanti kleśāḥ | teṣāmarātiḥ = śatruḥ | yato bhagavatā sarvakleśāḥ niḥśeṣa nirdagdhāḥ, yata eva rāgādayarātirbhagavān, ata eva jagatastraidhātukajīvalokasya vijetā | anena svārthasampat sopāyā darśitā | kiṃviśiṣṭasya jagato vijetuḥ? ityāha- jātivyasanetyādi | vyasanam= anarthasajananam | jātau vyasanamiti "saptamī' (pā sū 2 1 40) iti yogavibhāgāt samāsaḥ | tatrābhilāṣa iti yāvat | 'devāhaṃ syām', 'manuṣyo 'haṃ syām' ityabhilāṣaḥ | yadvā- vividhamanekaprakāreṇāsyate ksipyate iti vyasanam | sāmānyana kamasādhanam | paścājjātiśabdasya viśeṣaṇasamāsaḥ- jātireva vyasanam | jātyā vyasanaṃ viśiṣyate | tena jātiśabdasya viśeṣaṇatvāt pūrvanipātaḥ | jātivyasanasya prabandhaḥ=pravāhaḥ, tasya prasūtiḥ= prasavaḥ, utpattiḥ | tasyā hetuḥ= kāraṇam, jagat tasya jagato vijeturiti | tatrāyaṃ samudāyārthaḥ- yasmāccobhanādinā gato bhagavān, ataeva rāgādayarātiḥ, yata eva nirdagdhakleśo 'to jagato vijeteti | kiṃviśiṣṭā vāco jayanti? ityāha- manastama ityād | manasaḥ= vikalpavijñānasya | tṛṣṇā avidayā tama eva | tama iti kṛtvā na gamatayā tamo 'ndhakārī dhaṭādipratibandhaṃ karoti | tanorbhavastānavam | "igantācca laghupūrvāt" (pā sū 5 1 131) ityaṇ | manastamasi tānavam, ṣaṣṭhī- samāso vā vacana pramātho draṣṭavyaḥ | manastamastānavamādadhānāḥ=tanutvaṃ kurvāṇāḥ sakalajanasya śruticintābhāvanākrameṇa sugatasya vācaḥ sutra abhidharma vinayasvabhāvāḥ jayanti | jayaḥ punastāsā tīrthikaśāstrābhibhavalakṣaṇaḥ | yasmād bhagavatpravacane pramāṇaparicinna upāyo vimukti lakṣaṇaśca upāyo nirdiśyate, teṣāṃ cāgama upāyopeyayoḥ pramāṇarahitatvāt tato bhagavata eva vāco jayanti, nānyeṣāmiti bhagavataḥ stutiḥ | samyagjñānetyādinā vinītadevavyākhyā dūṣayati | yato 'bhidheyasyaiva prayojanam, [nyā] gāmināmanumarta na syāt | tataśca kimiha vyākhyeyam?- ityāśaṅkānirāsārtham abhidheyamuktam phalābhāvaśaṅkānirākaraṇārtha prayojanamuktam | upāyābhāvaśaṅkānirākaraṇārtha sambandha uktaḥ | tena śrotrutsāhavivardhanārtha sambandhādikamuktamiti | tatra tad vyutpādayate ityanena abhidheyaṃ prayojanaṃ ca sākṣādukte | sambandastu sāmarthyāt pratipādayate | etacca tatra sāmarthyam- samyagjñānapratipādanārtha prakaraṇārambhād arthād prakaraṇamupāya eveti darśitam anyathā yadi upāyo na syāt, kimarthamārabhyeta | tasmāt sambandho 'rthāt pratipādayate | atra samyagjñānamityetadabhidheyam | samyagjñānavyutpattistu prayojanam | tacca vyutpattayātmakaṃ samyagjñānapratipādanamanena kriyata iti prakaraṇamidaṃ tasyārthasya sādhanaṃ bhavati | tena prakarana prayojanayoḥ sādhyasādhanalakṣaṇaḥ sambandhaḥ | tathā ca- etatprakaraṇaśravaṇāt | samyagjñānasvarūpamabhrāntatayā jñāyate | tena prakaraṇaṃ sādhanam, samyagjñāna parijñānaṃ ca upāyasādhyamiti sthitiḥ | sa ca sādhya sādhanalakṣaṇaḥ sambandhaḥ kāryakāraṇalakṣaṇa eva | tathā ca prakaraṇaṃ sādhanaṃ, phalaṃ ca sādhyamḥ prakāṇaṃ kāraṇam, phalaṃ ca kāryamiti | tasmāt samyagjñānaparijñānahetoretatprakaraṇārambha iti sthitiḥ || athaivaṃ sthite 'pi, yadi kaścit pṛcchati- ko 'rthaḥ samyagjñānabyutpādane? tadeva tāvanniṣprayojanamiti | etat kākadantāprīkṣākalpam | mā bhūdupadeśaḥ, kimarthamayaṃ śrama iti? tasmādāha- samyagjñānapūrvikāṃ sarvapuruṣārthasiddhiriti | tena prayojanasya prayojanamuktam | tatrāyaṃ vākyārthaḥ- yasmāt sarvapuruṣārtha dvividhaṃ hi prakaraṇaśarīram- śabdaḥ arthaśca | tatra śabdasya svābhidheyapratipādanameva prayojanam, nānyat | atastanna nirūpyate | na samyagjñānavyutpatteḥ śāstraprayojanasya prayojanam | sarvapuruṣārthasiddhirbyutpatteḥ samyagjñānaparijñānasyaiva prayojanam | sarvapuruṣārthasiddhiḥ prayojanaṃ yena syāt prayojana prayojanam, tena ca prayojana prayojanamākhyātamiti dūṣitam sāmarthyāt | atha kasmāt prakaraṇasyābhidheyaprayojanamityuktam, na punaḥ prakaraṇasya śarīra prayojanam? ityāha- dvividhaṃ hītyādi | yato dvividhaṃ prakaraṇasya śarīraṃ prakaraṇasya svabhāvaḥ | tasmāt abhidheyeti viśeṣaṇaṃ kṛtam | nanu yathābhidheyasya prayojanaṃ cintyate, tathā śabdasyāpi kimiti na cintyate? ityāha- tatretyādi | tatpratipattaya iti | abhidheyapratipattaye | sabdarbho racanāviśeṣaḥ | apiśabdādarthasambandho 'pi gṛhyate | [nyā] siddhau samyagjñānamāvaśyakam, tasmādanubaddhaṃ puruṣārthasiddhayā | tacca vyutpāddam | taddhi vyutpādanaṃ prakaraṇād bhavati | tena āvaśyakasamyagjñānavyutpattihetoḥ prakaraṇamidamārabdhamiti | eṣa samāsārthaḥ || avayavārthastu- samaygjñānapūrvikā iti | atra avisaṃvādakaṃ jñānaṃ asmyagjñānam | arthakriyāyāṃ yadavisaṃvādakaṃ tadabhrāntam, tadeva ca samyagjñānam | anyathā prakaraṇena yogācāranayanirāsaḥ syāt | iṣṭaśca prakaraṇārambhaḥ sautrāntikaḥ yogācārobhayanayānu abhidheyaṃ tu yadi nipprayojanaṃ syāt, tadā tatpratipattaye śabdasandarbho 'pi nārambhaṇīyaḥ syāt | yathā kākadantaprayojanābhāvāt na tatparīkṣā ārambhaṇīyā prekṣāvatā | tasmādasya prakaraṇasyārambhaṇīyatvaṃ darśayatā abhidheyaprayojanamanenocyate | yasmāt samyagjñānapūrvikā sarvapuruṣārthasiddhiḥ, tasmāt tatpratipattaye idamārabhayate- ityayamatra vākyārthaḥ | atra ca prakaraṇābhidheyasya samaygjñānasya sarvapuruṣārthasiddhihetutvaṃ prayojanamuktam | asmiṃmaścārtha ucyamāne sambandhaprayojanābhidheyāni uktāni bhavanti | tathā hi- 'puruṣārthopayogi samyagjñānaṃ vyutpādayitavyamanena prakaraṇena' iti bruvatā samyagjñānamaraya śabdasandarbhasya abhidheyam, tadvayutpādanaṃ prayojanam, prakaraṇaṃ cedamupāyo vyutpādanasya- ityukta bhavati | tasmādabhidheyabhāgaprayojanābhidhānasāmarthyāt sambandhādīni uktāni bhavanti | na tvidamekaṃ vākayaṃ sambandham, abhidheyaṃ, prayojanaṃ ca vaktuṃ sākṣāt samartham | ekaṃ tu vadat trayaṃ sākṣāt sāmarthyād darśayati | parīkṣeti | parīkṣyate 'nayeti parīkṣā, śāstramucyate | aneneti | ādivākyena | yasmādityādinā samudāyārtha darśayati | atreti | ādivākye | nanu ca yatrābhidheyaprayojanaṃ prekṣāvatāṃ pravṛttāvaṅga tathā samvandhādīnyapi, atastāni kimiti na kathyante? ityāha- asminniti | asminnabhidheyaprayojane kathite tānyapi sāmarthyāt kathitāni bhavantītyarhtaḥ | abhidheya eva bhāgaḥ= aṃśaḥ, sambandhādirāśeḥ | tasya prayojanaṃ kathayatītyarthaḥ | tad darśayati | abhidheyaprayojanameva sakṣād vācyatayā nirdiśyate, abhidheyādīni tu tadviśeṣaṇatayā | codakena pradhānavācyatayābhidheyādīnyapaśyatā coditam | sāmarthyāpātatayā parihṛtaṃ siddhāntavādinā | na caikena vākyenārthatrayaṃ sākṣāchakyate darśayitumiti darśayati- na tvidamityādi | ekaṃ tvittyādivākyaṃ prādhānyenaikaṃ vadadabhidheyavyutpattiprayojanasambandhārthatrayaṃ pratipadayati tatra tadityādinā | apoddhāreṇāvayavārtha darśayati tatretyādivākye | nanu ca taddhāavnārtham | tasmādubhayanayasaṃgrahādavisaṃvādaka jñānameva samyagjñānamiti bodhyam | samyagjñānaṃ pūrva yasyāḥ sā samyagjñānapūrvikā | pūrvaśabdo 'yaṃ kāraṇaparaḥ | yasmāt kāraṇaṃ pūrva kāryasya, tasmāt tat pūrvamityucyate | samyagjñānakraṇiketi śeṣaḥ | sarvapuruṣārthasiddhiriti | puruṣasyārthaḥ puruṣārthaḥ | arthaśabdena prayojanamukyate | puruṣaprayojanamiti śeṣaḥ | sarvaścāsau puruṣārthaśceti sarvapruṣārthaḥ | sarva iti sannikṛṣṭaviprakṛṣṭa laukika lokottara heyopādeyopekṣaṇīyāḥ | tatra samīpadeśavartī sannikṛṣṭaḥ | dūradeśavartī viprakṛṣṭaḥ | laukikaḥ saṃsāramadhyaparyāpannaḥ | lokottarastu duḥkhātītaḥ | heyaḥ aniṣṭaḥ, ahi kaṇṭaka viṣa śūlādilakṣaṇaḥ | upādeya iṣṭaḥ, strak candana vasanāśana tatra tad ityābhidheyam, vyutpādyate iti prayojanapadam | prayojane cātra vaktuḥ prakaraṇakaraṇavyāpārasya cintyate, śrotuśca śravaṇavyāpārasya | tathā hi- sarve prekṣāvantaḥ pravṛttiprayojanamanviṣya pravartante | tataścācāryeṇa prakaraṇe kimartha kṛtam, śrotṛbhiśca kimartha śrūyate?- iti saṃśaye vyutpādanaṃ prayojanamabhidhauyate | samyagjñānaṃ vyutpadyamānānāmātmānaṃ vyutpādakaṃ kartu prakaraṇamidaṃ kṛtam | śiṣyaiścācāryaprayuktāmātmano vyutpattimiccadbhiḥ prakaraṇamidaṃ śrūyata iti prakaraṇakaraṇa śravaṇayo prayojanaṃ vyutpādanam | sambandhapradarśanapadaṃ tu na bidyate | sāmarthyādeva tu sa pratipattavyaḥ | vyutpattiḥ kriyata ityevaṃ yujyate vaktum kimiti atdvayutpādyate iti ṇicā nirdeśa iti | tatphalamāha- prayojanaṃ cātretyādi | atreti prakaraṇe | vakturiti śāstrakartu śrotuśca prakaraṇakaraṇaśravaṇavyāpārasya prayojanaṃ vintyate | yasmād dvayorapi vaktṛśrotrostatra prakaraṇe prakaraṇakaraṇaśravaṇāsyo vyāpārau staḥ, kimiti punastayoḥ karaṇaśravaṇayoḥ prayojanaṃ cintyate? ityāha- tathā hītyādi | tata ācāryeṇetyādinā dvayorvyāpārasya prayojanaṃ darśayati | yasmādanena samyagjñānaṃ vyutpādayate ityatra vākye vyutpattikriyāniṣpattau karaṇaśravaṇakriyādvayakartavyatayā praviṣṭam | tacca vyutpattikaraṇa śāstrakārasyaiva nānyasyeti ṇicā nidarśitam | yasmāt samyagjñānaṃ vyutpādyamānān śiṣyān prerayati- vyutpāditaṃ samyagjñānaṃ vyutpadyadhvam iti | ātmānaṃ vyutpādakaṃ kartumārabdhaṃ prakaraṇam | tasmād vaktureva karaṇavyāpārasya prayojana vyutpādanam, na bhājanādīnām | yadyapi tairvinā vyutpādanaṃ na bavati, tathāpi na tāni vyutpādakāniḥ teṣāṃ śiṣyaviṣaye prerakatvābhāvāt | śiṣyaiścetyādi | yasmāchiṣyā ācāryaprayuktāṃ vyutpattimātmanaḥ sambandhinī kartumichanti yataste pracidyāḥ | tasmāt tat prakaraṇaṃ taiḥ śrūyate iti śravaṇasya prayojanaṃ vyutpādanam | etaccārthadvayaṃṇicā pratipāditam | anyathā asādhāraṇavyāpāro vakturvyutpattau na darśitaḥ syāt, śiṣyāṇāṃ śravaṇavyāpāraśca | yasmāt sarva eva prayojakaparatantro pāna śayyāsanalakṣaṇaḥ | iṣṭāniṣṭayoro viparītaḥ sa upekṣaṇauyaḥ | sarasyaitasya uruṣārthasya kāraṇaṃ samyagjñānam | tathāhi- pratyakṣādijñānena virdhārya śūla viṣa kaṇṭha kādikaṃ pariharati puṣpamālyādikamādatte, tadbhinnānanyāścopekṣate | prekṣāvatā hi samyagjñānavyutpādanāya prakaraṇamidamārabdhavatā ayamevipāyo nānya iti darśita evopāyopeyabhāvaḥ prakaraṇaprayojanayoḥ sambandha iti | nanu ca prakaraṇaśravaṇāt prāguktānyapi abhidheyādīni pramāṇābhāvāt prekṣāvadbhirna gṛhyante, tat kimetairārambhapradeśa uktaiḥ? satyam aśrute prakaraṇe kathitānyapi na niścauyante | ukteṣu tvapramāṇakeṣvapi abhidheyādiṣu saṃśaya utpadyate, saṃśayācca pravartante | arthasaṃśayo 'pi hi pravṛtyaṅga prekṣāvatām | anarthasaṃśayo 'pi nivṛttyaṅgam | ataeva śāstrakāreṇava sambandhādīni yujyante vaktum | bhavati, asatiṇici śiyyā aprayojyāḥ | ye cāprayojyāste svatantrāḥ | svatantrāṇāṃ cācāryaprayukta vyutpattimaniccatāṃ śravaṇābhāvāt kathaṃ śravaṇavyāpārasya prayojanaṃ cintyate?- iti syitam | nanu ca yathābhidheyavyutpādanaprayojanayorapoddhāreṇa pratipādakapadaṃ kathaṃ sambandhasyāpi kimīt na kathitam? ityāha- sambandhapradarśanapadaṃ tvityādi | ayameva prakaraṇaviśeṣo laghūpāyatayā vakṣyamāṇaya nītyopāyaḥ vyutpādanam= upeyam | upāyopeyasambandhaśca kāryakāraṇasambandha eva, sa ca pratīyata iti na padāntareṇa kathitaḥ | tathā coktam- "śāstraṃ prayojanaṃ caiva sambandhasyāśrayādubhau | taduktyantargatastena bhinno noktaḥ prayojanāt" iti | evamādivākyenābhidheyaprayojanādau kathite sati prāmāṇikānāṃ prabṛttau tadasaṅgata emveti manyamānaścodayati- nanvityādinā | evaṃ manyate- yo hi prāmāṇikaḥ, sa pramāṇe pravartate | na cādivākye prayojanādinā kathitena śāstraśravaṇāt prāgvartate śāstram, ādivākyasyāprāmāṇyāt | aprāmāṇyaṃ cārthena sahāsambandhāccabdasya | etairiti | abhidheyādibhiḥ | ārambhapradeśoktairiti prakaraṇasyai kadeśoktaiḥ, ādāvuktai rityarthaḥ | ukteṣvityādi | evaṃ manyate- yadyapyasyāpramāṇaṃ prayojanapratipādakamādivacanam, tathāpi śāstrādau pratipādanīyam arthasaṃśayajananārtham | yo hi samaygjñānārthī sa tathābhutaṃ śāstrakartu rādivākyaṃ śrutvātatra saṃśete, saṃśayācca pravartata iti tātparyam | ata eveti | yata evādivākye nārthasaṃśayaḥ, saṃśayācca pravṛtiḥ, ataeva śāstrakāreṇaiva sarvapuruṣārthasiddhiriti sarvapuruṣārthasādhakam | siddhiśabdenātra sādhakamucyate | tena sarvapuruṣārthasiddhau niścitameva samyagjñānaṃ kāraṇaṃ bhavatīti pradarśitam | itiśabdaḥ vyākhyātaṇāṃ hi vacana krīḍādyarthamanyathāpi sambhāvyate | śastrakṛtāṃ tu prakaraṇaprārambhe na viparītabhidheyādyabhidhāne prayojanamutpaśyāmaḥ, nāpi pravṛttim | atasteṣu saṃśayo yuktaḥ | anukteṣu tu pratipattṛbhirniṣprayojanamabhidheyaṃ sambhāvyetāsya prakaraṇasya, kākadantaparīkṣāyā iva | aśakyānuṣṭhānaṃ vā, jvaraharatakṣakacūḍāratnālaṅkāropadeśavat | anabhimataṃ vā prayojanamḥ mātṛvivāhakramopadeśavat, ato vā prakaraṇāllaghutara upāyaḥ prayojanasya, anupāya eva vā prakaraṇaṃ sambhāvyeta | etāsu cānarthasambhāvanāsu ekasyāmapyanarthasambhavanāyām na prekṣāvantaḥ pravartante | abhidheyādiṣu tūkteṣvathasambhāvanā anarthasambhāvanāviruddhā utpadyate, tathā prekṣāvantaḥ pravartante | iti prekṣāvatāṃ pravṛttyaṅgamarthasambhāvanāṃ kartu sambandhādīnyabhidhīyanta iti sthitam | yujyate vaktum, nākhyānakartreti | tena yaduktaṃ kenacid- 'vyākhyānakārā eva prayojanādīni pratipādayaisaynti' iti, tat pratyuktam | utpaśyāma ityādinaitad darśayati- yadyapi pramāṇaṃ nāsti, mahatā prabandhena śāstrakaraṇāt sambhāvyata ityarthaḥ | nanu ca vādhakasādhakapramāṇābhāvāt samyagjñānavyutpattyarthī vināpi āvidacanena saṃśayānastatra pravartate- iti kimādivākyena tatroktena? ityāha- anukteṣvityādi | evaṃ manyate- yo hyamūḍhaḥ, taṃ prati na kartavyameva | yo hi kākadantaparīkṣādiśāstraṃ dṛṣṭvā prayojanādirahitam, atrāpyaprayojanā dīn sambhāvayannanartha saṃśete, anarthasaṃśayācca pravarttate, taṃ pratyetat kathanasya prayojanam | kathite ca vacane śāstrakāreṇa tadanurodhād vacanādarthasaṃśayo jāyate, tataḥ pravartata ityarthaḥ | anarthasaṃśayo yaiḥ kāraṇairbhavati tannidarśayati- niṣprayojananityādinā | ato vā prakaraṇādanyasya prakaraṇasya laghutaropāyatāṃ sambhāvyāsya prakaraṇasyasāratayā anupāyatā syādityarthaḥ | evaṃ samudāyena vākyasya tātparya vyākhyāyāvayavārtha darśayitumāha- avisaṃvādakamityādi | 'avisaṃvādakaṃ jñānaṃ samyagjñānaṃ' iti bruvatā ṭīkākṛtā arthāvabodhakaṃ jñānaṃ mīmāṃsakaparikalpitam, arthadarśanaṃ ca cārvākopakalpitam, athāpi viparītaṃ jñānaṃ kaiścit parikalpitaṃ samyaktvena, tannirastaṃ sarvam, eteṣāṃ samyagjñānalakṣaṇābhāvāt | yathā na ca tāni samyagjñānāni, tathā svayaṃ ṭīkāyāmapahastitāni | tasmādityarthe | yattado nityasaṃbandhau | tena yasmāt sarvapuruṣārthasiddhau samyagjñānaṃ pūrvabhāvi, tasmādeva tad vyutpādyata ityukta bhavati | avisaṃvādakaṃ jñānaṃ samyagjñānam | loke ca pūrvamupadarśitamartha prāpayat saṃvādakamucyate | pradarśite cārthe pravartakatvameva prāpakam, nānyat | tathā hi- na jñānaṃ janayad artha prāpayati, api tvarthe puruṣaṃ pravartayat prāpayatyartham | pravartakatvamapi pravṛttiviṣayapradarśakatvameva | na hi puruṣaṃ haṭhāt pravartayituṃ śaknoti vijñānam | ata eva cārthādhigatireva pramāṇaphalam | adhigate cārthe pravartitaḥ puruṣaḥ, prāpitaścarthaḥ | tathā ca sati arthādhigamāt samāptaḥ pramāṇavyāpāraḥ | ata eva ca anadhigataviṣayaṃ pramāṇam | yenaiva hi jñānena prathamamadhigato 'rthaḥ, tenaiva pravartita pruruṣaḥ, prāpitaścārthaḥ | tatreva ca arthe kimanyena jñānenādhikaṃ kāryam | ato 'dhigataviṣayamapramāṇam | tatra yo 'rtho dṛṣṭatvena jñāttaḥ sa pratyakṣeṇa pravṛttiviṣayīkṛtaḥ | yasmād yasminnarthe pratyakṣasya sākṣātkāritvavyāpāro vikalpenānugamyate, tasya ekasminnevārthe trayāṇāṃ jñānātāṃ pradarśaka pravartaka prāpakabhedena prāmāṇyamiṣṭaṃ pareṇa, tannirākartu māha, pradarśite cārtha ityādi | pradarśite cārthe prathamena darśakena jñānena yad dvitīyaṃ jñānaṃ tatraivārthe puruṣasya pravarttakam, tṛtīyamapi tatraivarthe prāpakam, tato nādyādadhikaṃ prāpaṇayogyīkaraṇeneti tadeva pramāṇam | amumevārtha samarthayati tathā hī tyādinā | na janayan notpādayadarthamḥ svahetorevārthasyotpannatvāt | anena pravartakāt prāpakasyābhedo darśitaḥ | pravartakasyāpi pradarśakādabhedaṃ darśayitumāha-3 pravṛttītyādi | yat pradarśakamādāvutpannamarthe jñānaṃ tadeva pravṛttiviṣayaṃ karoti, pravṛttiviṣayayogyī karotītyarthaḥ, na tu dvitīyaṃ jñānam, ādayenaiva pravṛttiviṣayayogyīkṛtatvāt | apiśabdaḥ pūrvapekṣaḥ | ata evetyādinā ācāryagranthe svamataṃ saṃvādayati | kuto 'yaṃ labhyate yadā prathamaṃ darśayatyeva, na pravartayati na prāpayati, dvitīyamapi pravarttayatyeva, na prāpayati | evaṃ satyanyat pradarśakapramāṇamḥ anyat pravartanādikaphalam? na caivam, tasmād yuktamuktam | nanu ca yadyapyarthādhigatireva pramāṇaphalaṃ tathāpi yāvaduttare pravartaka-prāpakajñane na bhavataḥ, tatrārthe tāvanna pramāṇavyāpāraparisamāptirityāha- adhigata ityādi | evaṃ manyate- adhigate cārthe samāptaḥ pramāṇavyāpāra iti tayoḥ prāmāṇye karttavye 'nupayogitvam, ato 'pramāṇe te | kathaṃ samāptaḥ pramāṇavyāpāraḥ ko vāsau? ityāha- ata eveti | svavyāpāraḥ svaviṣayaniścayajanakartva nāma | sa ca niścayaḥ prathamayā cārthādhigatyā kṛta iti samāpto tadvayutpādyata iti | atra taditi samyagjñānaṃ yojanīyam napusaṃkaliṅgena svarupanirdeśāt | natu avyavahitā sarvapuruṣārthasiddhiḥ, aprādhānyāt || 1 || pradarśakaṃ pratyakṣam tasmād dṛṣṭatayā jñātaḥ pratyakṣadarśitaḥ | anumānaṃ tu liṅgadarśanānniścinvat pravṛttidiṣayaṃ darśayati | tathā ca pratyakṣaṃ partibhāsamānaṃ niyatamarthadarśayati | anumānaṃ ca liṅgasambaddhaṃ niyatamartha darśayati | ata ete niyatasyārthasya pradarśake | tena te pramāe, nānyad vijñānam | prāptuṃ śakyamarthamādarśayat prāpakam | prāpakatvācca pramāṇam | ābhyāṃ pramāṇābhyāmanyena ca jñānena darśito 'rthaḥ kaścid atyanta vipartyastaḥ, yathā- marīcikāsu jalamḥ sa cāsatvāt prāptumaśakyaḥ | kaścidaniyato bhāvābhāvayoḥ, yathā- saṃśayārthaḥ | na ca bhāvābhāvābhyāṃ yukto 'rtho jagatyastiḥ tataḥ prāptumaśakyastādṛśaḥ | vyāpāraḥ tavataiva puruṣasya pravṛtteḥ | ato dvitīyādīnāmatraivārthe 'dhiko vyāpāro nāstīti | adhigatagantṛtvādaprāmāṇyamityarthaḥ | pravartitaḥ puruṣa iti | pravartanayogyatvāt pravartita ityucyate | prāpaṇayogyatvāt prāpitaḥ | evam sāmānyena saṃvādakaṃ samyagjñānaṃ pratipādya viśeṣeṇa ca pratyakṣānumāne svavyāpāraṃ kurvatī samyagjñāne bhavata iti darśayannāha- tatra yo 'rtha ityādinā | tatra tayormadhye pratyakṣasya vyāpāraṃ darśayati | dṛṣṭatvena jñāto dṛṣṭatvena niścitaḥ | vikalpenānugamyata iti | tatpṛṣṭhabhāvinā vikalpe nāvasīyate | etaduktaṃ bhavati- pratibhāsamānārthavyavasāyaṃ kurvat pratyakṣaṃ pramāṇaṃ samvādakanityarthaḥ | anumānaṃ tvityādinā anumānasya pravṛttiviṣayaṃ darśayati | liṅgadarśanam=liṅgajñānam | tacca vahnayavyabhivāridhūmaniścayanaṃ sāmānyena sādhyābinābhāvi ca smaraṇajñānam | yathā dhūmaṃpratyakṣeṇa gṛhītvā sarvatra ayaṃ vahnijaḥ iti smaraṇam | tasmālliṅgajñānānniścinvat pravṛttiviṣayaṃ darśayati | tadanumānaṃ viśiṣṭasambandhena yadudeti jñānam, yathā atratyo dhūmo vahnijaḥ iti jānam | etaduktaṃ bhavati- pratyakṣasyasvaviṣayaniścayajananavyāpāro 'bhinnaḥ, anumānasya tuliṅgadarśanāt svaviṣaye niścayātmanotpattireva niścayavyāpāra iti | tathā ce yādinā anayordaśitaṃ vyāpāraṃ spaṣṭayati | ata ete pramāṇe nānyadvijñānam ityevaṃ bruvatā ete eva samyagjñāne nānyāni śabdādīni | teṣāṃ niyatārthānupadarśakatvā diti samyagjñānasya pravṛttirdaśitā | yathaite pramāṇe, saśayādijñānaṃ na tathā pramāṇam | prāptu śakyamtyādinā darśayati | etaduktaṃ bhavati- yathā pratyakṣānumāne svenasvena pramāṇenopadarśitārthasya prāpake, na tathā saṃśayaviparyayajñāneḥ tathabhūtasyārthasyā bhāvāditi | sarveṇa cāliṅgajena vikalpena vinyāmakamadṛṣṭvā pravṛttena bhavābhāvayo raniyata evārtho darśayitavyaḥ | sa ca prāptumaśakyaḥ | tasmādaśakyaprāpaṇam- atyantaviparītam, bhāvābhāvāniyataṃ cārtha darśa yat apramāṇam anyad vijñānam | arthakriyārthibhiśca arthakriyāsamarthavastuprāptinimittaṃ jñānaṃ mṛgyate | yacca tairmṛgyate tadeva śāstre vicāryate | tato 'rthakriyāvastupradarśakaṃ samyagjñānam | yacca tena pradarśitaṃ yadeva prāpaṇīyam | arthādhigamātmakaṃ hi prāpakam- ityuktam | tatra pradarśitādanyad vastu bhinnākāram, bhinnakālam, bhinnadeśaṃ ca | viruddhadharmasaṃsargāddhi anyad vastu | deśakālākārabhedasca viruddhadharmasaṃsargaḥ | yasmādanyākāravadvastugrāhi nākārāntaravati vastuni pramāṇam yathā prītaśaṅkhagrāhi śukle śaṅkha | deśāntarasthagrāhi ca na deśāntarasthe pramāṇam yathā- kuñcikāvivaradiśasthāyāṃ maṇiprabhāyāṃ maṇigrāhi jñānaṃ nāpavarakasye maṇau | kālāntarayyuktagrāhi ca na kālāntaravarti vastuni pramāṇam yathā ardharātre madhyāhnakālavastugrāhi svapnajñānaṃ ardharātrakāle vastuni pramāṇam | nanu ca mā bhūt saṃśaryāvaparyajñanayoḥ prāmāṇyam, tathābhūtasyārthasyāsattvāditiḥ yat punaḥ iha kūpe jalam iti jñānaṃ tat pramāṇāntaraṃ kimiti na bhavati? na tāvat pratyakṣam, tatra jalasya parokṣatvāt nāpyanumānam, liṅgābhāvāt nāpi saṃśayarūpam, ubhayāṃśābhāvāt nāpi viparītam, viparītārthābhāvāt? ityāśaṅkayāha- sarveṇa cāliṅgajenetyādi | evaṃ manyate- yadayapi sākṣāt saṃśayajñānaṃ na pratīyate, yastu saṃśayavikalpakasya jñānasya iha kūpe jalam ityevañjātīyasyaḥ tathāpi niyāmakaṃ liṅgamantareṇa tadapramāṇam, niyatārthāpariccedāt | tataścāyamarthaḥ- syāt kadācit kūpe jalam iti taccaivaṃ svarūpam, tat saṃśayajñānamevetyapramāṇam | yat punastatra pravṛttena kadācijjalaṃ labhayate tajjñānāntarāditi viniścayaṭīkāyāṃ pratipāditam | nanu ca yadayapi saṃśayādīnāmupadarśitasyārthasya prāpakatvaṃ nāsti, kiṃ tāni na vyutpādayante? ityāha- arthakriyārthibhiścetyādi | puruṣārthasiddhāvanupayogagādityabhiprāyaḥ | nanu ca yadapyupadarśitārthaprāpaṇāt pramāṇaṃ samyagjñānam, śuklaśaṅkhe pītajñānam, kuñcikāvivare maṇiprabhāyāṃ maṇijñānam, ardharatre madhyāhnakālavastugrāhi svapnajñānaṃ nanu ca deśaniyatam, ākāraniyataṃ ca prāpayitu śakyam yatkālaṃ tu pariccinnaṃ tatkālaṃ na śakyaṃ prāpayitum? nocyate- yasminneva kāle pariccidayate tasminneva kāle prāpayitavyamiti, ayo hi darśanakālaḥ, anyaśca prāptikālaḥ, kintu yatkālaṃ pariccinnaṃ tadeva tena prāpaṇīyam | abhedādhyavasayācca santānagatamekatvaṃ draṣṭavyamiti | samayagjñānaṃ pūrva kāraṇaṃ yasyāḥsā yathoktā | kāryāt pūrva bhavat kāraṇaṃ pūrvamuktam | kāraṇaśabdopādāne tu pruṣārthasiddhaḥ sākṣāt kāraṇaṃ gamyeta | pūrvaśabde pūrvamātram | dvividhaṃ ca samyagjñānam, arthakriyānirbhāsam, arthakriyāasmarthe ca pravartakam | tayormadhye yat pravartakaṃ tadiha parikṣayate | tacca pūrvamātram, na tu sākṣāt kāraṇam | samyagjñāne hi sati pūrvadṛṣṭasmaraṇam, smaraṇādabhilāṣaḥ abhilāṣāt pravṛttiḥ, pravatteśca prāptiḥ | tato na sākṣād hetuḥ | ca pramāṇaṃ prāpnotītyebhirupadaśitasyārthamātrasya prāpteḥ, tataśca samyagjñānamityāśaṅkayāha- arthādhigamātmakaṃ hītyādi | evaṃ manyate- ebhirupadarśitasyārthasya pītākārasya kuñjikāvivarasthasya maṇairniyatadeśasya, niyatakālasya cardharātre 'prāpaṇāt, deśakālavyatiriktasyāvayavāderabhāvāt | ata eva tānyapramāṇānyeva, na samyagjñānānīti | yadayapyetānyabhrāntagrahaṇasya vyāvarttyāni tatraivābhrāntagrahaṇaprastāve darśayitavyāni, tathāpīha samyajñānavyāvartyaprastāvāt kathitānītyadoṣaḥ | nanu cetyādi | evaṃ manyate codakaḥ- deśākrābhyāṃ niyatasya prāptuṃ śakyatvāda bhavatvanyākārasyānyadeśasya ca prāptāvapramāṇam, na tvanyakālasya, niyata kālasya cāprāpteḥ kṣaṇikatvāda bhagavānām | tataśca yathā satyanīle nīlajñānasyānyo grāhyakālo 'nyaśca prāpyakālaḥ, atha ca kālabhede 'pi prāmāṇyam, tathā svapanajñānasyārtharātropadarśitaṃ madhyāhnakālaputraprāpaṇasya prāmāṇyaṃ bhaviṣyatīti | nocyate ityādinā siddhāntavādī tvevaṃ manyate- satyaṃ kṣaṇabhedena vastuno bhedo 'styevaḥ kintu kṣaṇāpekṣayā na prāmānyalakṣaṇamucyate, api tu santānāpekṣayā | tataśca nīlādo ya eva santānaḥ pariccinno nīlajñānena, sa eva tena prāpitaḥ | tena pramāṇaṃ nīlajñānam | na tathā sthūlakālabhedena pradarśitasya putrasya svaptnajñānam | na prāptikālabhedenaḥ, santānaikādhyavasāyāyogāt | santānagatamekatvaṃ draṣṭavyamityanena niścayapravṛttyorhetuhetumadbhāvaṃ darśayati | sa ca hetuhetusadbhāvaḥ kathaṃ bhavati, yadi santānāpekṣayā prāmāṇyamavatiṣṭhate, na alkṣaṇāpekṣayeti samyagjñānaṃ pūrvaṃ kāraṇaṃ yasyā iti | kathaṃ pūrvaśabdaḥ kāraṇe vartate? ityāha- kāryādityādi | kāraṇaśabda eva kasmānnakṛtaḥ? ityāha- kāraṇaśabda ityādi | kima arthakriyānirbhāsaṃ tu yadyapi sākṣātprāptiḥ tathāpi tanna parīkṣyam | yatraiva hi prekṣāvanto 'rthinaḥ sāśaṅkāḥ, yat parīkṣyate | arthakriyānirbhāse ca jñāte sati siddhaḥ puruṣārthaḥ, tena tatra na sāśaṅkā arthinaḥ | atastanna parīkṣaṇīyam | tasmāt parīkṣārhamasākṣāt kāraṇaṃ samyagjñānamādarśayituṃ kāraṇaśabdaṃ parityajya pūrvagrahaṇaṃ kṛtam | puruṣasyārthaḥ puruṣārthaḥ | arthyate iti arthaḥ, kāmyate iti yāvat | heyo 'rthaḥ, upādeyo vā | heyo hyartho hātumiṣyate, upādeyo 'pi upādātum | na ca heyopādeyābhyāmanyo rāśirasti | upekṣaṇīyo hyanupādeyatvād heya nantakāraṇaṃ jñānaṃ bhavati, yadapekṣayā vyavahitasya grahaṇārtha pūrvaśabdagrahaṇa kṛtam? ityāha- dvividhānityādi | nanu kimucyate arthakriyānirbhāsaṃ jñānamanantaraṃ kāraṇam, nahi tat kāraṇajñānam, evaṃm tuyujyate vaktum- yat sādhananirbhāsyanantaraṃ jñānamarthakriyānirbhāsajñānamupajanayati, tat sādhanajñānamanantarakāraṇamityucyate, tadevātrābhipretamarthakriyānirbhāsaśabdena | katham? arthakriyāyā nirbhāsaḥ= pratibimbanam, tadākārajñānotpattiryasmādanantarajñānāt tat sādhanajñānam, tadarthakriyānirbhāsaṃ sādhanajñānam | evamatrāpi samāsaḥ kartavyaḥ | athavā- arthakriyājñānamevānantarakāraṇam, tat prāpitaheyopādayānuṣṭhāan vyavhārāpekṣayā pravartakamiti vyavahitaṃ sādhananirbhāsajñānam | yadyevama, anantarameva kimiti na parīkṣayate? ityāha- aytraiva hītyādi | yatraiva jñāne 'rthakriyāsamarthavastupravartaka puruṣasya sandehaḥ, tadeva parīkṣyate | na cānantarasādhanajñāne sandehaḥ tadanantaraṃ sukhaḥdukhapratibhāsajñānodayāt | tayoranubhave sati sādhanajñānāt pravatituṃ vā yujyata iti na praikṣārham | yadvā- arthakriyānirbhāsasyānayā yuktyā na parīkṣārhatvamiti | arthyata ityādi | artha yācñāyām ityasya karmaṇi ghañ | aryate ityapi draṣṭavyam | upalakṣaṇatvādasyārterauṇādikaḥ sthanpratyayaḥ | heyo 'rtha ityādinā vinītadevasya vyākhyā dūṣitā | tena hya vaṃ vyākayātam arthaśabdena prayojanamucyate,puruṣasya prayojanaṃ dārupākādi, tasya siddhirniṣpattiḥ iti | taccāyuktam yasmādarthasya dārupākāderna samyagjñānānniṣpattiḥ, kiṃ tarhi? svahetoreva vahnayādeḥ dharmottaravyākhyāne tu heyopādeyārthaviṣayā yā siddhiḥ= anuṣṭhitiḥ, sā samyagjñānapūrviketi na doṣaḥ | amumevārtha darśayiṣyati heyasya ca hānamanuṣthānam iti | nanu ca heyopādeyāgbhyāmanyo 'pyupekṣaṇī'sti, tasya kimiti na kathanam? eva | tasy asiddhiḥ- hānam, upādānaṃ ca | hetunibandhanā hi siddhiutpattirucyate | jñānanibandhanā tu siddhiranuṣthānam | heyasya ca hānamanuṣṭhānam, upādeyasya copādānam | tato heyopādeyayorhānopādānalakṣaṇānuṣṭhitiḥ siddhirucyate | sarvā cāsau puruṣārthasiddhiśceti | sarvaśabda iha dravyakārtsnye vṛttaḥ, na tu prakārakātsnrye | tato nāyamarthaḥ- dviprakārāpi siddhiḥ samyagjñānanibandhanaiveti | api tvayamarthaḥ- yā kācit siddhiḥ sā sarvā kṛtsnaivāsau samyagjñānanibandhaneti | mithyājñānāddhi kākatālīyāpi nārstyarthasiddhiḥ | tathā hi yadi pradarśitamartha prāpayati, evaṃ tato bhavatyarthasiddhiḥ | pradarśitaṃ ca prāpayat samyagjñānameva | pradarśitaṃ cāprāpayat miethyajñānam aprāpakaṃ ca kathamarthasiddhinibandhanaṃ syāt tasmād yanmithyājñānaṃ na tato 'rthasiddhiḥ | yatasccārthasiddhistat samyagjñānameva | ata eva samyagjñānaṃ yatnato vyutpādanīyam yatastadeva puruṣārthasiddhinibandhanam | tato yāvadū brūyāta-yā kācit puruṣārthasiddhiḥ sā samyagjñānanibandhanaiveti, tāvaduktam- sarvā sā samyagjñānapūrviketi | itiśabdaḥ tasmādityasminnartha yattadośca nityamabhisambandhaḥ | tadayamarthaḥ- yasmāt samyagityāha- na ca heyetyādi | evaṃ manyate- satyamasti, kintu tasyānupādeyatvād heyatvameveti na pṛthakkathanam | tena yaduktaṃ kaiścit- heyopādeyayoḥ puruṣārthopayogitvāt kathanam, upekṣaṇīyasya tadviparyamānna kathanam iti, tat pratyuktam | amymevārtha vyācaṣṭe uttareṇa granthena | sarvaśabda ityādinā ṭīkākṛtāṃ vyākhyāṃ dūṣayati | vinītadeva śāntabhadrābhyāmevamāśaṅkaya vyākhyātam | kathamāśaṅkitam? natu sarvā hānopādānārthasiddhiḥ samyag, jñānādeva, api tu mithyājñānādapiv kākatālīyetyāśaṅkaya parihutam | satyamasti kintvevaṃ vyākhyāyate- sarvaśabdho 'yaṃ prakāravācī | tenāyamarthaḥ- sarvapuruṣārthasiddhiḥ dviprakārā hānopādānārthasiddhilakṣaṇā, laukikalokottarārthasiddhilakṣaṇā samyagjñānanibandhanā bāhulyeneti | tad dūṣitam yasmāt sarvaśabdo 'tra draṣṭavyaḥ, kātsnrye varatte, sarva brahmaṇā sṛṣṭam iti, tenāyamarthaḥ- yavattī kṛtsnārthasiddhirhānopādānalakṣaṇā, sarvā samyagjñānādeva, na mithyājñānādaprārthaptyasiddheriti | amumevārthamanantareṇa granthena darśayati | dviprakārāpītyādinā paravyākhyāṃ darśayati | api tvayamartha ityādinātmīyāṃ vyākhyām | tato yāvad brūyādityādinopasaṃhāravyājenevaśabdena prayuktenāvadhāraṇārthavācinā yāvānarthastāvāneva sarvaśabdena prayuktena kṛtsnārthavācinā bhavatīti darśayati | 2 dvividhaṃ samyagjñānam || tacca samyagjñānaṃ vipratipatticatuṣṭayanirākaraṇena yathārthato jñāyate | vipratipatticatuṣṭayaṃ tu- 1 saṃkhyāvipratipattiḥ, 2 svarūpavipratipattiḥ, 3 viṣayavipratipattiḥ, 4 phalavipratipattiśceti | tatra saṃkhyāvipratipattiḥ- keṣāñcidekamiti, yathā bārhaspatyānām | keṣāñcit trīṇoti, yathā sāṅkhayānām | naiyāyikānāṃ catvāri | mīmāṃsakānāṃ ca ṣaḍiti | jñānapūrvikā sarvapuruṣārthasiddhiḥ tasmāt tat samyagjñānaṃ vyupādayate | yadayapi ca samāse guṇībhūtaṃ samyagjñānam, tathāpīha prakaraṇe vyutpādayitavyatvāt pradhānam, tatastasyaiva taccabdena sambandhaḥ | vyutpādayate iti | vipratipattinirākaraṇena pratipādayate || 1 || caturvidhā cātra vipratipattiḥ saṃkhyā lakṣaṇa gocara phalaviṣayā | tatra saṃkhyāvipratipatti nirākartumāha- dvividhamiti | dvau vidhau= prakārāvasyeti dvividham | saṃkhyāpradarśanadvāreṇa ca vyaktibhedo darśito bhavati | nan bahubrīhiṇā puruṣārthasiddhirucyate, tasyāḥ prādhānyāt taccabdena sambandho yukto na samyagjñanasya? ityāha- yadayapītyādi | evaṃ manyate- śabdārthī hi dvividhaḥ śābdaḥ, pratipādayaśca | śabdāpekṣayā codayaṃ pratipādayāpekṣayā parihṛtam, smyagjñānasyaiva vyutpādayatayā prastutatvāditarasyāḥ siddhastadviparyayāditi | nanu ca kimidaṃ jñānasya vyutpādanam? ki jñānasyotpādanam, utadoṣāpanayanam, atha svarūpakathanamiti? na tāvadutpādnamanena prakaraṇena kriyate, svahetorevotpatteḥ | nāpi doṣāpanayanam, na hayanena prakaraṇena doṣo 'panetu śakyate, akārakatvādasya | nāpi jñāpayitum, avidayamānatvāda doṣāsya | nāpi svarūpakathanaṃ yujyate, niṣprayojanatvāt prakaraṇasya? ityāśaṅkayāha- vyutpādayata iti vipratipattinirākaraṇeneti | evaṃ manyate- vipratipattinirākaraṇadvāreṇa samyagjñānasvarūpaṃ jñāpyate 'nena prakaraṇeneti || 1 || vakṣyamāṇalakṣaṇayuktaṃ samyagjñānaṃ nānyalakṣaṇayuktam iti svarūpakathanam | tāmeva vipratipatti krameṇa darśayati- caturvidheti | catuḥprakārā saṃkhyālakṣaṇetyadinā | tatretyādinā saṃkhyāpratipatttinirākaraṇaṃ darśayati | anekaprakārā punaḥ samyagjñānasya vipratipattiḥ | tathāhi- mīmāsakāḥ pratyakṣānumānaśabdopamānārthāpattyabhāvalakṣaṇaṃ padavyākhyāyuktaṃ samyagjñānaṃ manyante | naiyāyikāścatuḥsaṃkhyāyuktaṃ pratyakṣānumānaśabdopamānalakṣaṇaṃ manyante | cārvākāstu kecit pratyakṣamevaikamiti | tannirāsena darśayati- dvividhamiti | svarūpavipratipattiryathā- keṣāñcit pratyakṣaṃ savikalpakam | keṣāñcit nirvikalpakamīti | viṣāyavipratipattiryathā- kecidāhuḥ- pratyakṣasya viṣayaḥ svalakṣaṇameva, anumānasya viṣayaḥ sāmānyalakṣaṇameveti | anyaistu anye uktāḥ | phalavipratipattiryathā- kecit pramāṇapahalyobhedabhyupagaccanti, kecit punarabhedamabhyupagaccantīti | tasmāt tādṛśavipratipatticatuṣṭhayanirākaraṇena srvathā abhāntatayā samyagjñanasvarūpaṃ pratipāditaṃ bhavati | tatra ca prathamameva saṅkhayāvipratipattinirākaraṇārthamuktam- dvividhaṃ samyagjñānamiti | dve vidhe asya iti dvividham | saṅkhayāśabdakathanaṃ tu dvividhameveti spaṣṭapratipādnārtham | tena trividhatvaikavidhatādīnaṃ nirāsaḥ | saṅkhayāyā dvaividhyamātraṃ pratipāditam || 2 || | dve eva samyagjñānavyaktī iti | vyaktibhede ca pradarśite prativyaktiniyataṃ samyagjñānalakṣaṇamākhyātuṃ śakyam | apradarśite tu vyaktibhede sakalavyaktyanuyāyi samyagjñānalakṣaṇamekaṃ na śakyaṃ vaktum | tato lakṣaṇakathanāṅgameva saṃkhyābhedakathanam | apradarśite tu vyaktibhedātmake saṃkhyāhede lakṣaṇabhedasya darśayitumaśakyatvāt | lakṣaṇanirdeśāṅgatvādeva ca prathamaṃ saṃkhyābhedakathanam || 2 || kiṃ punastad dvaividhyam? ityāha- pratyakṣamiti | pratigatamāścitam akṣam | " atyādyaḥ krāntādyarthe dvitīyayā" iti samāsaḥ | prāptāpannālaṅgatisamāseṣu paravalliṅgapratiṣedhāt abhidheyavalliṅge sati sarvaliṅgaḥ pratyakṣaśabdaḥ siddhaḥ | nanu ca samyagjñānasya lakṣaṇe kathite sati paścāt tadbhedaḥ pradarśayitu yujyate- ityambhutalakṣaṇaṃ samyagjñānaṃ dvividhamiti, tat kimityādāveva pradarśitam? ityāha vyaktibhede cetyādi | evaṃ manyate- satyamevameva, kintvatra saṃkhyābhede 'kathite samyagjñānasya lakṣaṇameva na śakyate kathayitum, ataḥ pratyakṣasyānyallakṣaṇaṃ pratiniyataṃ śakyate kathayitumityato lakṣaṇāṅgamevādau saṃkhyābhedakathanamiti | nanu ca pratyakṣamanumānaṃ ca iti nirdeśād dvividhamiti labdham, kimartha dvividhagrahaṇam? ucyate dvividhameva samyagjñānam ityavadhāraṇārtham, tenaikatricaturā saṃkhyā nirastā syāt | asati dvitvakathane pratyakṣānumāne tāvat sambhavati'nyānyapi pramāṇāni bhaviṣyantīti syādāśaṅkā || 2 || pratigatamakṣamityādinā gatisamāsaṃ darśayati | akṣamakṣaṃ prati pratyakṣamityavyayībhāvasamāsaḥ, kasmānna pradarśyate 'yaṃ samāsaḥ? yato 'vyayobhāvaścennapusakaliṃgatā syāt 3 pratyakṣama, anumānaṃ ceti || kodṛśaṃ ca dvaivivyam? kathaṃ na vā caturvidhaṃ jñānamiti? ataḥ viśeṣeṇoktam pratyakṣam anumānaṃ ceti | akṣeṣu āśritaṃ pratyakṣam | nipāto 'yaṃ jñānaviṣayasya pratyakṣakārakatvaṃ sūcayita | yathā- gamanena gauriti | tatra gamanaṃ gotvasyopalakṣaṇam, tasmād gotvāścayapiṇḍo gośabdābhiveya ityupārśyate | tathātrāpi indriyāśritatvena jñānaviṣayasya pratyakṣakārakatvasūcanāt pratyakṣacatuṣṭhayameva pratyakṣatvenāśrīyate | moyate 'neneti mānam | pariccedakamiti śeṣaḥ | anuśabdaṃ ānantaryabodhakaḥ | apścānmānam anumānam | pakṣadharmagranapratibandhasmaraṇapūrvakaṃ pravartamānamiti śeṣaḥ | akṣāśritatvaṃ ca vyutpattinimittaṃ śabdasya, na tu pravṛttinimittam | anena tvakṣāśritatvenaikārthasamavetamarthasākṣātkāritvaṃ lakṣyate | tadeva śabdasya pravṛttinimittam tataścayatkiñcidarśasya sākṣātkāri jñānaṃ tat pratyakṣamucyate | yadi tvakṣāśritatvameva pravṛttinimittaṃ syāt, indriyavijñānameva pratyakṣamucyeta, na mānasādi | yathā gaccatoti gauḥ iti gamanakriyāyāṃ vyutpādito 'pi gośabdo gamanakriyopalakṣitamekārthasamavetaṃ gotvaṃpravṛttinimittī karoti | yathā ca gaccatyagaccati ca gavi gośabdaḥ siddho bhavati | mīyate 'neneti mānam | karaṇasādhanena māna śabdena sārūpyalakṣaṇaṃ pramāṇamabhidīyate | liṅgagrahaṇasambandhasymaraṇasya paścāt mānam anumānam | gṛhote pakṣadharma, smṛte ca sādhyasādhanasambandhe 'numānaṃ pravartate iti paścātkālabhāvi ucyate | pratyakṣasy, tataśva pratyakṣā buddhiḥ, pratyakṣo ghaṭaiti na syātḥ idameva syātpratyakṣājñānam, pratyakṣaṃ kuṇḍaṃ ceti | gatisamāse tu sarvaligatā bhavati | nanu ca pratigatamakṣamityasyāṃ vyutpattāvakṣāśritasyaividnriyajñanasya pratyakṣaśabdavācyatā syāt, na yonijñānādaḥ, teṣābhakṣānāśrayāt? ityāśaṅkayāha- akṣāśritatvaṃ cetyādi | ekārthasamavetamityekasminnindriyajñāne samavetamakṣāśritatvamarthasākṣātkāritvaṃ ca sambaddhamityathaṃ | sārūpyalakṣaṇamityanenārthasārūpyalakṣitaṃ jñānamevocyate, tanna sārūpyamātram, anyathā virūpālligādanumeye jñānamiti viruddhayeta | apapi paścānmānamanumānamityavyayībhāvasamāse pūrvaccodayamudbhāvya gatisamāsa āśrayitavyaḥ- anugataṃ mānamanumānamiti | paścādityarthakathanaṃ kṛtam, na tasmin vākye samāsaḥ | pratyakṣāmanumānaṃ ceti vibhaktibhedena nirviṣṭham | athadi viṣayabhedo gamyate | yathā tayovibhaktibhedaḥ, tathā tayorviṣayabedho 'pīti śeṣaḥ | ca śabdaḥ samuccāyārthaḥ | tena pratyaksānumānayoḥ samabalatvasaṃgrahaḥ | yathā pratyakṣāmarthenotpannaṃ sad abhrāntamiti pramāṇaṃ bhavativ tathānumānamapi tādātmyadutpattibhyāmarthapratibandhādabhrāntamiti tat pramāṇaṃ bhavati | etena yaduvata kaiścit- sarveṣu pramāṇeṣu mukhyaṃ pratyakṣam iti tannirastam | abhrāntatvamubhayorapi samānameva | pratipāditaṃ hi kenacit pratyakṣasya mukhyatvam || 3 || svarūpavipratipattinirākaraṇārtha tatra pratyakṣaṃ kalpanāpoḍhamabhrāntamityuktam | tatreti śabdaḥ nirdhāraṇārthaḥ | samyagjñānasya pratyakṣamagholakṣāṇena nirdhāyate | pratykṣamityanena lakṣyamuktam kalpanāpoḍhamabhrāntamityanena lakṣaṇamuktam | tena kalpanāpoḍhamabhrāntaṃ yad bhavati tadeva pratyakṣaṃ viditavyam ityartha ukto bhavati | cakāraḥ pratyakṣānumānayostulyabalatvaṃ samuccinoti | yathārthāvinābhāvitvādartha prāpayat pratyakṣaṃ pramāṇam, tadvadarthāvinābhāvitvāda anumānamapi pariccannamartha prāpayat pramāṇamiti || 3 || tatreti saptamyarthe vartamāno nirdhāraṇe vartate | tato 'yaṃ vākyārthaḥ- tatra tayoḥ pratyakṣānumānayoriti samudāyanirdeśaḥ | pratyakṣamiti ekadeśanirdeśaḥ | cakāraḥ pratyakṣānumānayostulyavalatvaṃ samuccinotītyādinā yaduvataṃ śabarasvāmiprabhṛtibhiḥ- pratyakṣaṃ śreṣṭhaṃ nānumānam, tathā coktaṃ mīsāṃsābhāsye- pratyakṣe valīyasi kathamanumānam iti tat prayuktam yato dvayorapi svavyāpāre tulyabalatbam | amumevārtha darśayati- yathārthāvinābhāvītyādinā | anena vinītadeva śāntabhadrayovyākhyā ca dūṣitā | tābhyāmevaṃ vyākhyātam- pratyakṣamanumānaṃ ca iti bhinnavibhaktinirdeśo 'rthād viṣayabhedaṃ darśayati | yathānayovribhaktibhinnā, evaṃ viṣayo 'pi bhinnaḥ iti, etaccāyuktam yasmād ekavibhaktinirdeśe kriyamāṇe cakāreṇa tulyabalatvaṃ na pradarśitaṃ syāditi || 3 || pratykṣatvajātyeti | pratyakṣāṇāṃ bahutvāt tajjātyā niryāyate | pratyakṣamanūdbhayeti lakṣayanirdeśaḥ | kalpanāpoḍhatvamabhrāntatvaṃ ca vidhīyata iti lakṣaṇanirdeśa | anena lakṣyalakṣaṇabhāvaṃ darśayatā vinītadevavyākhyānaṃ saṃjñāsaṃjñisambandharūpaṃ pratyuktam | na hi saṃjñā yathārtha sambhavati | yathārthakathanena hi vipratipattinirākṛtā syāt | yadayapyanvarthasaṃjñayā kalpanāpoḍhaṃ yadbhrāntaṃ ca tatpratyakṣamiti śakyate yathārtha kathayitum, tathāpi na svarūpaṃ pratyakṣasya kathitaṃ syat, yato 'nyadapi pratyakṣasya svarūpamartha avayavārthastu- kalpanābhya apoḍhamiti kalpanāpoḍham | kalpanāviyuktamiti śeṣaḥ | yaddhā- kalpanayā apoḍhaṃ kalpanāpoḍham | kalpanāvivarjitamiti śeṣaḥ | na bhrāntamabhrāntam | prāpakaviṣaye 'visaṃvādakamiti śeṣaḥ | kasmād viśeṣaṇadvayamuktamiti ced? ucyate, timiravato bhrāntajñānavyaccedārtham abhrāntamityuktam | kalpanāpoḍhamiti cānumānavyavaccedārthamuktam | evamabhrāntatve tatra samudāyāt pratyakṣatvajātyaikadeśasya pṛthakkaraṇaṃ nirdhāraṇam | pratyakṣamanūdaya kalpanāpoḍhatvam, aśrāntatvaṃ vidhīyate | yat tad bhavatām asmākaṃ cārtheṣu sākṣātkāri jñāni prasiddham, tat kalpanāpoḍhābhrāntatvayuktaṃ draṣṭavyam | na caitanmatavyam- kalpanāpoḍhābhrāntatvaṃ cedaprasiddham, kimanyat pratyakṣasya jñānasya rūpamavaśiṣyate yat pratyakṣaśabdavācyaṃ sad anūdyeteti, yasmādindriyānvayavyatirekānuvidhāyyartheṣu sākṣātkāri jñānaṃ pratyakṣaśabda vācyaṃ sarveṣāṃ prasiddham, tadanuvādena kalpanāpoḍhābhrāntatvavidhiḥ | sākṣātkārādikamastīti | lakṣyalakṣaṇetukathite yathārtha kathitaṃ bhavati yat kiñcit pratyakṣaṃ tat kalpanāpoḍhābhrāntamiti pratipattavyam | ata eva lakṣaṇakaraṇaṃ saṃjñākaraṇaṃ bhavati, saṃjñākaraṇatvenāpratītelakṣaṇakaraṇasya | śabdamanūdayānityatvaṃ lakṣaṇaṃ vidhīyate, na cānityatvaṃ saṃjñeti gamyata iti saṃjñā lakṣaṇakaraṇayorbhedaḥ | yastvamayoḥ pradeśāntarapradisśayoranuvādaṃ kṛtvā pratyakṣatvaṃ vidadhāti, tenāpyatra lakṣyalakṣaṇabhāvo viparītamākhyātaṃ bhaṅgayāḥ yato lakṣaṇavidhānakāle lakṣyamanūdaya lakṣaṇavidhīyate, na tu lakṣaṇamanūdaya lakṣyaṃ vidhīyate | siddhe tu lakṣyalakṣaṇabhāve sati lakṣaṇasanūdaya lakṣyaṃ vidhīyate, aythā- yaḥ śikhāvān sa parivrājakaḥ iti | śikhālakṣaṇavidhānakāle tu parivrājakānuvādena śikhaiva vidhīyate | viparītavidhānamityanyadapi asminmate dūṣaṇaṃ dattvaṃ viniścayaṭīkāyā ṭīkākṛtteti tatraiva draṣṭavyam | nanu ca lakṣaṇavidhipakṣe pratyakṣasyādyāpyasiddhatvādanūdyaṃ na sambhavati, tataśca kathaṃ pratyakṣalakṣaṇamanūdya lakṣaṇaṃ vijñāpyate, aythā- śikhayā parivrājakaḥ ityatra śikhālakṣaṇamanūdya kalpanāpoḍhādi vidhīyate? ityāśaṅkyāha- yat tad bavatāmityādi | evaṃ manyate- yadyapi kalpanāpoḍhatvena pratyakṣaṃ na siddham, tathāpi arthasākṣātkāritvena sāmānyaṃ pratyakṣāṃ prasiddham, tato 'pyucyate- pratyakṣamanūdyeti | nanu ca tayoraprasiddhatvāt pratyakṣasyāprasiddhireva, pratyasya tatsvabhāvatvāt? ityāśaṅkayāha- na caitanmantavyamityādi | subodham | prāpakaviṣaye upādeyam, na tu ālambanaviṣaye | yadyālambanaviṣaye abhrāntatvamabhyupagamyate, tahayatra yogācāranayanirāsaḥ syāt | yogācārā hi sarvamālambanajñānaṃ bhrāntaṃ kalpanāyāḥ apoḍham apeta kalpanāpoḍham | kalpanāsvabhāvarahitamityarthaḥ | abhrāntam arthakriyākṣame ca vasturūpe 'viparyastamucyate | arthakriyākṣamaṃ ca vasturūpaṃ sanniveśopādhivarṇātmakam | tatra yanna bhrāmyati tadabhrāntām | etacca lakṣaṇadvayaṃ vipratipattinirāsārtham, na tvanumānanivṛttyarthamḥ yataḥ kalpanāpoḍhagrahaṇenaivānumānaṃ vivartitam | tatrāsati abhrāntagrahaṇe gaccadvṛkṣadarśanādi pratyakṣaṃ kalpanāpoḍhatvāt syāt | tato hi pravṛttena vṛkṣamātramavāpyate iti saṃvādakatvāt samyagjñānam, kalpanāpoḍhatvācca pratyakṣamiti syādāśaṅkā | tannivṛttyaryam abhrāntagrahaṇam | kalpanāsvabhāvarahitamiti | bhāvapradhānī nirdeśaḥ | kalpanātvasvabhāvarahitamiryarthaḥ | abhrāntamarthakriyākṣame ca vasturūpa ityādināvisaṃvādo 'rtho 'bhrāntaśabdasya na sambhavatīti darśayati | avisaṃvādārthe 'bhrāntaśabde gṛhyamāṇa utaratra dūṣaṇa pratipādayati | sanniveśopādhivarṇātmakamityanenaitad darśayati- varṇādanyat saṃsyānādikaṃ paraparikalpitaṃ nāstīti | etacca lakṣaṇadvayamityādinā padadvayena vipratipattinirāsaṃ darśayatā vinītadevavyakhyā padadvayavyavacedakathanarūpā dūṣitā | tena tvevaṃ vyākhyātam- abhrāntamiti yad visaṃvādi na bhavati | evaṃ satyanumāsyāpi pratyakṣalakṣaṇaṃ prāpnotīti kalpanāpoḍhagrahaṇaṃ tannivṛttyartham | yadyevaṃ vyākhyāyate, ālambane yanna bhrāntaṃ tadabhrāntam ityevamucyamāne sarva pratyakṣaṃ jñānamālambane bhrāntamiti na kasyacit pratyakṣatvaṃ syāt | tathā cāha- sarvamālambane bhrāntaṃ muktvā tathāgatajñānam, iti yogācāramatenaḥ tadapyatrācāryeṇa saṃgṛhītamiti tadayuktam, yata ācāryeṇa vipratipattinirāsārtha padadvayaṃ kṛtam, na vyavaccedārtham | ata evācāryamanumāpayatā dharmotatreṇa padadvayaṃ vyākhyāmiti | nanu ca bhavataḥ pakṣe 'pi kimiti vyavaccedārtha na bhavati? ityāha- etaccetyādi | evaṃ manyate- bhrāntaśabdo 'yaṃ nāvisaṃvādārtho gṛhyate, api tvarthakriyākṣame vasturūpa ālamabane yanna bhrāmyati tadabhrāntaśabdena gṛhyate | nanūkraṃ yogācāramatamasaṃgṛhītaṃ syāditi? ucyate bāhyanayena sautāntrikamatānusāreṇācāryeṇa lakṣaṇaṃ kṛtamityadoṣaḥ | yogācāramatena tvabhrāntagrahaṇaṃ na kartavyamḥ saṃvādakasya samyagjñānasya prastutatvāt | anyavyāvartyasyābhavāt | tasmādabhrāntagrahaṇenānumāne niraste kalpanāpoḍhagrahaṇamadhikaṃ siddhivipratipatti nirākaroti | ata evāha- na tvanumānanivṛttyarthamiti | asti cātra manyante | tataśca prakaraṇārambhastannayanirākaraṇārthaḥ syāt | iṣṭaśca prakaraṇārambhaḥ sītrāntika- yogācārobhayamatānughāvanārtham | prāpakaviṣaye 'visaṃvādakalakṣaṇama taddi bhrāntatvānna pratyakṣam | trirūpaliṅgajatvābhāvācca nānumānam | na ca pramāṇāntaramasti | ato gaccad{bri}kṣadarśanādi mithyājñānam- ityuktaṃ bhavati | yadi mithyājñānam, kathaṃ tato vṛkṣāvāptiḥ? iti cet, na tato vṛkṣāvāptiḥ | nānādeśagāmī hi vṛkṣastena pariccinnaḥ | ekadeśaniyataśca vṛkṣo 'vāpyate | tato yaddeśo gaccad vṛkṣo dṛṣṭaḥ taddeśo nāvāpyate | yaddeśaścāvāpyate sa na dṛṣṭa iti tasmāt kaścidartho 'vāpyate | jñānānantarādeva tu vṛkṣādirartho 'vāpyate | ityevamabhrāntagrahaṇaṃ vipratipattinirāsārtham | vipratipattiḥ | tathā hi momāṃsakādaya evamāhuḥ yathā nirvikalpakaṃ jñānaṃ samyagjñānaṃ tathā jātyādiyojanājñānamapi samyagjñānamindriyajamḥ upadarśitasyārthasya prāpaṇāt | tathā cāha- tataḥ paraṃ punarvastudharmairjātyādibhiryayā | buddhayāvasīyate sāpi pratyakṣatvena sammatā | tathā ca vaiyākaraṇā āhuḥ- vāgrūpatā cedutkāmedavabodhasya śāśvatī | na prakāśaḥ prakāśena sā hi pratyavamaśinī || na so 'sti pratyayo loke yaḥ śabdānugamadṛte | anubiddhamiva jñāna sarva śabdena bhāsate || tathā naiyāyikādīnāṃ savikalpakaṃ pratyakṣamiti kalpanāpoḍhagrahaṇena nirākriyate | tathā kalpanāpoḍhagrahaṇena nirvikalpe siddhe 'grahaṇamatiricyamāna dvicandrajñānādeḥsamyagjñānādhikaraṇa eva nirastatvād vipratipattinirāsārthatvameva bhavati | tathācāryaikadeśīyāśukle śaṃkhe pītajñānam, gaccadvṛkṣadarśanajñānaṃ cālātacakrajñānamabhrāntamapi samyagjñānamiccantiḥ vastuno 'bhrāntatvāt pītākārādeśca bhrāntatvāda- ityasti vipratipatti, tannirākriyate 'brhāntagrahaṇeneti sthitaṃ dvayorapi vipratipattinirāsārthatvamiti | tathā sati abhrāntagrahaṇa ityādinābhrāntaviṣayasya vipratipattiviṣayaṃ darśayati | na tato vṛkṣāvāptirityupadarśitasya gaccadvṛkṣasyāprāpterityaniprāyaḥ | jñānāntarādeva tvati | pratyakṣāntarāt sthiravṛkṣasya prāpteḥ | 5 abhilāpasaṃsagayogyapratibhāsapratītiḥ kalpanā || bhrāntatvaṃ cobhayātumatameva | evamanumānasyāpi pratyakṣatvaprasaṅgaḥ, tadapi hi avisaṃvādakamabhrāntameveṣṭam | ataḥ evānumānanirāsārtha kalpanāpoḍhamityuktam | tasmād viśeṣaṇadvayamuktaprayojanakam || 4 || siddhānte prasiddhakalpanā nirastā | laukikakalpanopadeśārtham abhilāpasaṃsargayogyapratibhāsapratītiḥ kalpanā ityuktam | abhilapyate 'neneti abhilāpaḥ=vācyaḥ tathā abhrāntagrahaṇenāpyanumāne nivartite kalpanāpoḍhagrahaṇaṃ vipratipattinirākaraṇārtham | bhrāntaṃ hi anumānaṃ svapratibhāseanartha'dhyavasāyena pravṛttatvāt | pratyakṣaṃ tu grāhya rūpe na viparyastam | na tvavisaṃvādakamabhrāntimiha grahītavyam yataḥ samyagjñānameva pratyakṣam, nānyat | tatra samyagjñānatvādevāvisaṃvādakatve labdhe punaravisaṃvādakagrahaṇaṃ niṣprayojanameva | evaṃ hi vākyārthaḥ syāt- pratyakṣākhyaṃ yadavisaṃvādakaṃ jñānaṃ tat kalpanāpoḍhamavisaṃvādakaṃ ceti | na canena dviravisaṃvādakagrahaṇena kiñcit | tasmād grāhya'rthakriyākṣame vasturūpe yadaviparyastaṃ tadabhrāntamiha veditavyam | || 4 || kīdṛśī panaḥ kalpaneha gṛhyate? ityāha- abhilāpetyādi | abhilapyate 'neneti abhilāpaḥ, vācakaḥ śabdaḥ | abhilāpena saṃsargaḥ abhilāpasaṃsargaḥ= ekasmin jñāne 'bhidheyākārasyābhidhānākāreṇa saha ghrāhyākāratayā milanam | tato yadaikasmin jñāne 'bhidheyābhidhānayorākārau sanniviṣṭau bhavataḥ tadā tathā bhrāntagrahaṇenetyādinā kalpanāpoḍhagrahaṇadya vipratipattinirāsārthatvaṃ darśayati | vipratipattiviṣayaśca ṭīkākṛtā na darśitaḥ atiprasiddhatvāt | yaduktaṃ prāknāvirsavādārtho 'bhrāntārtha iti | tasyārthasma grahaṇe doṣaṃ darśayati- na tvavisaṃvādakamityādinā || 4 || kīdṛśī punaḥ kalpanetyādinā kalpanābahutvāt kasyāḥ kalpanāyā grahaṇamiti kalpanāviśeṣamajānan pṛccati | tathā hi- vaibhāṣikā indriyavijñānaṃ vitarka vicāra caitasikasamprayuktaṃ kalpanāmiccanti | yogācāramatena ca tathāgatajñānamadvayaṃ muktvā sarvajñānaṃ grahyagrāhakatvena vikalpitaṃ kalpanā | jātyādisaṃsṛṣṭaṃ tu manojñānaṃ kalpanetyanye kathayanti | abhilāpetyādinā śabdasaṃsṛṣṭasya vikalpasya grahaṇaṃ nāgamaparipaṭhitānāmiti darśayati | teṣāṃ grahaṇe satīndriyavijñānasya pratyakṣatvānupapatteḥ | abhilapyate 'neneti karaṇasādhanena etad darśayati- vācako 'bhilāpaśabdeneṣṭhaḥ, na tu vācyaṃ śabdasāmānyarūpaḥ | abhilāpena saṃsarga iti abhilāpasaṃsargaḥ | saṃsargastu sambandhaḥ | abhilāpasaṃsargasya yogyamiti abhilāpasaṃsargayogyam | arthasāmānyam | tadeva hi anvayavyatirekavattvād vyāptatvād abhilāpayituṃ śakyam | arthaviśeṣaḥ svalakṣaṇarūpastu saṃsṛṣṭe abhidhānābhidheye bhavataḥ | abhilāpasaṃsargasya yogyo 'bhidheyākārābhāso yasyāṃ pratītau sā tathoktā | tatra kācit pratītiḥ abhilāpasaṃsṛṣṭābhāsā bhavati, yathā- vyutpanna saṃketasya ghaṭārthakalpanā ghaṭaśabdasaṃsṛṣṭārthāvabhāsā bhavati | kācittu abhilāpenāsaṃsṛṣṭāpi abhilāpasaṃsargayogyābhāsā bhavatiḥ yathā- bālakasyāvyutpannasaṃketasya kalpanā | tatra abhilāpasaṃsṛṣṭābhāsā kalpanā ityuktāvavyutpannasaṃketasya kalpanā na saṃgṛhyeta | yogyagrahaṇe tu sāpi saṃgṛhyate, yadayapi abhilāpasaṃsṛṣṭābhāsā na bhavati tadaharjātasya bālakasya kalpanā, abhilāpasaṃsargayogyapratibhāsā tu bhavatyeva | yā cābhilāpasaṃsṛṣṭā, sāpi yogyā | tata ubhayorapi yogyagrahaṇena saṃgrahaḥ | sāmānyadi tena vinītadevavyākhyā dūṣitā- abhilapyata ityabhilāpaḥ= vācyaḥ sāmānyādiḥ ityevaṃrūpā | evamevātrāśrayaṇīyam, anyathā yogyagrahaṇena śabdasaṃsargayogyo na kathitaḥ syāditi | yadayevam, dharmottaravyākhyāne jātyādervācakasya saṃsargabhāvo na pradarśitaḥ syāt? satyamanena na pratipāditaḥ, viṣayacintāyāṃ sāmānyādeviṣayabhāvakathanena sāmarthyāt kathitaṃ bhavatīti nirodhaḥ | ekasmin jñāne vācya vācakākratayā saṃghaṭarnāmatyarthaḥ | nanu ca yadayapi tasmin jñāne ākārayormīlanaṃ tathapi śabdārthayoḥ saṃsargo nāsti? ityāha- tato yadaikasminnityādi | śabdārthayoḥ sasargavijñāne 'pi tayorākārayormīlanaṃ na sambhavatītyabhirpāyaḥ | tatra kācit pratītirityādinā yogyagrahaṇasya viṣayaṃ darśayati | vyutpannasaṃketāpakṣayākāradvayapratibhāsanam | nanu cāvyutpannasaṃketasya bālamūkāderanumato vijñāne na śabdasaṃsarga iti tadayogyatvamapi nāsti | kaśca saṃsargayogyapratibhāsaḥ? yaḥ śabdapratibhāsaḥ | mūkādijñāne tu saṃketābhāve sati śabdaratibhāso 'pi na sambhavatīti sasargayogyatvamapi nāsti | kimidaṃ yogyatvaṃ nāma? abhidheyākārasya saṃketakaraṇayogyatvam | na cābhighānollekhābhāve satyabhidheyapratibhāsam, nāpi yogyatvamiti | tathā ca kumārilaḥ prāha- asti hyālocanājñānaṃ prathamaṃ nirvikalpakam | bālamūkādivijñānasadṛśa śuddhavastujam || abhilāpayituṃ na śakyateḥ tadvayāptatvāt | jñāne 'bhilāpasaṃsargayogyo yaḥ pratibhāsaḥ sa evābhilāpasaṃsargayogyapratibhāsaḥ | arthasāmānyasyārthākāra iti śeṣaḥ | yadvā- na abhilapyate iti abhilāpaḥ= abhidherya yadarthasāmānyam | abhilāpena saṃsarga iti abhilāpasaṃsargaḥ | abhilāpasaṃsargasya yogyamiti abhilāpasaṃsargayogyam | śabdasāmānyam | anvayavyatirekavaśāt tenārthābhidhānaṃ śakyam | śabdaviśeṣeṇa tu na śakyamḥ tasyāsāmānatvāt | jñāne 'bhilāpasaṃsargayogyo yaḥ pratibhāsaḥ sa evābhilāpa asatyabhilāpasaṃsarge kuto yogyatāvasitiḥ? iti cetḥ aniyatapratibhāsatvāt | aniyatapratibhāsatvaṃ ca pratibhāsaniyamahetorabhāvāt | grahyo hyartho vijñānaṃ janayan niyatapratibhāsaṃ kuryāt | yathā rūpaṃ cakṣurvijñānaṃ janayanniyatapratibhāsaṃ janayati, vikalpavijñānaṃ tvarthānnotpadayate | tataḥ pratibhāsaniyamahetorabhāvādaniyatapratibhāsam | kutaḥ punaretad- vikalpo 'rthānnotpadayate iti? arthasannidhinirapekṣatvāt | bālo 'pi hi yāvad dṛśyamānaṃ stanaṃ sa evāyam iti pūrvaduṣṭatvena na pratyavamṛśati tāvannoparatarudito mukhamarpayati stane | pūrvadṛṣṭāparadṛṣṭaṃ cārthamekīkurvada vijñānamasannihitaviṣayam, pūrvadṛṣṭasyāsannihitatvāt | asanninahitaviṣayaṃ cārthanirapekṣam | anapekṣaṃ ca pratibhāsaniyamahetorabhāvādaniyatapratibhāsam | tādṛśaṃ cābhilāpasaṃsargayogyam | tataśca vyāavarttyābhavāda yogyagrahaṇaṃ na kartavyamityāśaṅkāṃ parasya darśayati asatyabhilāpetyādinā | aniyatapratibhāsetyādinottaramāha | evaṃ manyate- śabdasaṃsargitvaṃ kimucyate? vikalpajñānasyāniyatabhasatvameva | kutastat siddham? ityāha- aniyatetyādi | arthādeva hyutpadayamānaṃ niyatapratibhāsaṃ bhavati | tathā cakṣurvijñānamityabhiprāyaḥ | nanu kalpanājñānamapyarthādutpadayamānaṃ niyatākāarṃ bhaviṣyati? ityāha- vikalpavijñānamityādi | arthasannidhi vinā vikalpajñānasyotpattirityabhiprāyaḥ |tenendriyajñānameva niyatapratibhāsam, vikalpajñānaṃ tvaniyatapratibhāsamiti | tathā niyatapratibhāsaṃ vikalpajñānaṃ bālamūkāderapyastīti darśayati- bālo 'pi hītyādinā | nanu ca bālasya tālvādikaraṇapāṭavābhāve sāmānyaviśeṣaśabdoccāraṇaṃ nāsti, tat kimucyate- sa evāyamiti? satyaṃ nāstiḥ kintu sa evāyam ityenena vikalpasyāvasthocyate | sa evāyam ityanena pūrvadṛṣṭatvamevocyate | uparataruditaḥ= apagataruditaḥ | etad darśayati- bālasyāpi pūrvaparaparāmarśarūpaṃ vikalpakaṃ vijñānamasti, niyataviṣaye pravṛtteḥ, yathā gṛhītasaṃketasya pūrvāparaparāmaśena pravṛtiriti | yacca pūrvāparaparāmarśa tadaniyatapratibhāsaṃ pūrvāparayorā saṃsargayogyapratibhāsaḥ, śabdasāmānyākāra iti śeṣa ityetaduktaṃ bhavati | evaṃ śleṣeṇa vākyasya vyākhyānena ubhayorapi tadvikalpākāraḥ abhilāpasaṃsargayogyapratibhāsa ityuktaṃ veditavyam | indriyavijñānaṃ tu sannihitārthamātragrāhitvādarthasāpekṣam | arthasya ca pratibhāsaniyamahetutvānniyatapratibhāsam | tato nābhilāpasaṃsargayogyam | ata eva svalakṣaṇasyāi vācyavācakabhāvamabhyupgamya etadavikalpakatvamucyate | yadayapi hi svalakṣaṇameva vācyaṃ vācakaṃ ca bhavet, tathāpi abhilāpasaṃsṛṣṭārtha vijñānaṃ savikalpakam | na cendriyavijñānam arthena niyamitapratibhāsatvāt abhilāpasaṃsargayogyapratibhāsaṃ bhavatīti nirvikalpakam | śrotravijñānaṃ tarhi śabdasvalakṣaṇagrāhi, śabdasvalakṣaṇaṃ ca kiñcit vācyaṃ kiñcid vācakam- ityabhilākasaṃsargayogyapratibhāsaṃ syāt, tathā ca savikalpakaṃ syāt? ropitatvāditi saṃsagaṃyogyaṃ bālamūkādervijñānamiti tannivṛttyarthaṃ yogyagrahaṇaṃ kartavyamiti sthitam | indriyavijñānamityādinā kumarilena yadindriyavijñānasyālocanākhyasya bālamūkādivijñānena sādṛśyaṃ pratipāditam, tad dūṣayitumukasṃhāravyājena vailakṣaṇyaṃ darśayati ata evetvādi | yadindriyavijñānamarthabalenotpadayamānaṃ niyatapratibhāsaṃ tannirvikalpasam | ata eva svalakṣaṇasyāpi śabdasyārthasya ca vācya vācakatvamamyupagamya nirvikalpakatvamindriyavijñānasya sādhyate | vikalpavijñānasya tu svalakṣaṇavācya vācakatvaṃ pratibhāsino 'pi savikalpakatvamiti sthitam | yadayapītyanena svalakṣaṇayorvācyavācakabhāvābhyupagamaṃ darśayati | paramārthataḥ sāmānyayoreva vācyavācakatvaṃ nārthaśabdaviśeṣasyetyādinā nyānena | avaśyaṃ ca svalakṣaṇayoḥ vācyavācakabhavo 'bhyupagamya | kutaḥ? sāmānyayorviṣayacintāyāmeva nirasyamānatvāditi nirvikalpakatvakathanaṃ vyartha syādiha | tadapi hi viṣayāviṣayacintādvāreṇa nirvikalpakaviṣayameveti | tena yad vinītadevena sāmānyayorvācyavācakabhāvamaṅgīkṛtya nirvikalpakatvamindriyāvijñānasya pratipāditam, tad dūṣitaṃ bhaṅgayā | śrotravijñānaṃ tahīṃtyādinā svalakṣaṇasya vācyavācakabhāvapakṣe 'tiprasaṅgamāpādayati paraḥ | kiñcinnirvikalpakatvamindriyavijñānasya sādhanīyam | na sāmānyayorvācya vācakabhāvamabhyupagamya śabdasvalakṣaṇaṃ vācyam | yadā ghaṭaśabdaḥ | śabdaśabdo vā śabdaṃ śabdena pratipadayate, tadā kiñcid vācyaṃ śabdasvalakṣaṇaṃ kiñcid vācakaṃ śabdasvalakṣaṇa 6| tayā rahitaṃ timirāśubhramaṇanauyānasaṃkṣobhādyanāhitavibhramaṃ jñānaṃ pratyakṣam || pratītiriti saṃvidanam | buddhariti śeṣaḥ || 5 || tayā rahitamiti kalpanayā rahitam | kalpanākaluṣeṇa rahitamiti śeṣaḥ | tena etaduktyā śabdārthasāmānyākārarahitāyā pratītiḥ sā eva pratītiḥ, sā eva pratyakṣapramāṇamityuktaṃ bhavati | timirāśubhramaṇa nauyāna saṃkṣobhādyanāhitavibhramamiti | atra timiramiti akṣipīḍā | āśubhrramaṇamiti alātacakrādi | nauyānamiti nāvā yānam | saṃkṣoma naiṣa doṣaḥ, satyapi svalakṣaṇasya vācyavācakabhāve saṃketakāladṛṣṭatvena gṛhyamāṇaṃ svalakṣaṇaṃ vācyaṃ vācakaṃ ca gṛhītaṃ syāt | na ca saṃketakālabhāvi darśanaviṣayatvaṃ vastunaḥ saṃpratyamti | yathā hi- saṃketakālabhāvi darśanamadya niruddham, tadvat tadviṣayatvamapi arthasyādya nāsti | tataḥ pūrvakāladdaṣṭatvamapaśyaccrotrajñānaṃ ca vācyavācakabhāvagrāhi | anenaiva nyānena yogijñānamapi sakalaśabdārthāvabhāsitve 'pi saṃketakāladṛṣṭatvāgrahaṇaṇānnirvikalpakam || 5 || tayeti | tayā kalpanayā kalpanāsvabhāvena rahitaṃ śūnyaṃ sahjñānaṃ yadabhrāntaṃ tat pratyakṣam iti pareṇa sambandhaḥ | kalpanāpoḍhatvābhrāntatve parasparasāpekṣe miti | tataḥ śuddhayoḥ śravaṇe sati śabdavijñāne dvayorapi śabdayoḥ pratibhāsanāccotrendriyajñānamaniyatapratibhāsitvāt savikalpakaṃ syādityākūtam | satyapītyādi | evaṃ manyate- yadyapi svalakṣaṇayorvācyavācakatvam, tathāpi śrotravijñāne na vācyavācakatayā tayoḥ pratibhāsanam, api tu śuddhayoreva pratibhāsanam, yasmāt śabdasannidhibalena śrotravijñānamutpadyate | na ca sannihitayoḥ śabdayorvācya vācakatvamasti | yāvat saṃketakālabhāvi śabdasmaraṇaṃ na bhavati, tāvat kuto vācyatvaṃ vācakatvaṃ vā syāt, etatpratyabhijñayā sa evāyaṃ vācako bhaviṣyatotyāha na ca saṃketakāletyādi | viṣayabhedāt tayoḥ pūrvottarayorbhedaḥ | kaśca saṃketaviṣayaḥ śabdaḥ? yaḥ saṃketakālabhāvinā jñānena viṣayīkṛtaḥ | yaśca pūrva jñānena viṣayīkṛtaḥ sa idānī nāsti, pūrvajñānavināśe pūrvajñānaviṣayatvasyābhāvāt | ataḥ pūrvakālaviṣayatvamapaśyat sannihite śrotravalenotpadyamānāṃ nirvikalpakameva | yogijñānena yadyekasmin kāle manovijñānena ca yugapaccabdāthau gṛhyate, tathāpi sannihitavastutayā tena gṛhītavyāviti darśayati- yogijñānamityādinā || |5 || nanu kalpanājñānamapi parayā kalpanayā śūnyam, tataśca tasyāpi nirvikalpakatvaṃ prāpnoti? ityāśaṅkayāha- tathā kalpanayā kalpanāsvabhāvenetyādi | evaṃ iti vātapittakaphaprakopeṇa dhātukhedaḥ | timiraṃ ca āśubhramaṇaṃ ca nauyānaṃ ca saṃkṣobhaśceti te ādayo yeṣāṃ te timirāśubhramaṇanauyānasaṃkṣobhādayaḥ | ādiśabdena naṣṭadṛṣṭipītadṛṣṭayādīnāṃ saṃgrahaḥ | āhito vibhrabho yasmiṃmastad āhitavibhramam, na āhitavibhramamityanāhitavibhramam | timirāśubhramaṇanauyānasaṃkṣobhairanāhitavibhramamiti timirāśubhramaṇanauyānasaṃkṣobhānāhitavibhramam | tathā ca timirarogeṇa dvicandradarśanaṃ bhavati | nauyānagatyā torataruścalan dṛśyate | vātapittādikopena vastu jvalitādikaṃ dṛśyate | pratyakṣalakṣaṇam, na pratyekam- iti darśayituṃ tayā rahitaṃ yadabhrāntaṃ tat pratyakṣamiti lakṣaṇayoḥ parasparasāpekṣayoḥ pratyakṣaviṣayatvaṃ darśitamiti | timiram {asṇo}rviplavaḥ | indriyagatamidaṃ vibhramakāraṇam | āśubhramaṇam alātādeḥ | mandaṃ hi bhramyamāṇe 'lātādau n acakrabhrāntirutpadyate | tadartham āśugrahaṇena viśeṣyate bhramaṇam | etacca viṣayagataṃ vibhramakāraṇam | nāvā gamanaṃ nauyānam | gaccantyāṃ nāvi sthitasya gaccadvṛkṣādibhrāntirutpadyate iti yaunagrahaṇam | etacca bāhyāśrayasthitaṃ vibhramakāraṇam | saṃkṣābho vātapittaśleṣmaṇām | vātādiṣu hi kṣobhaṅgateṣu jvalitastambhāvibhrāntirutpadyate| etaccādhyātmagataṃ vibhramakāraṇam | sarvareva ca vibhramakāraṇairindriyaviṣayabāhyādhyātmikāśrayagatairindriya- manyate-dharmiṇā kalpanājñānena dharmo 'tra kalpanātvaṃ lakṣyate | yathā viṣāṇītyava viṣāṇitvamḥ tataśca kalpanātvena rahitaṃ yajjñānaṃ tannirvikalpakam | na ca kalpanājñānaṃ kalpanātvarahitamityadoṣaḥ | kalpanāpoḍhābhrāntatvayolaṃkṣaṇayoḥ parasparaṃ viśeṣaṇaviśeṣyatvam, na svātantryeṇa pṛthaglakṣaṇatvamiti darśayitumante pratyakṣaśabdaṃ gṛhītvā tayorapi sambadhnāti-tatpratyakṣamiti pareṇa sambandha ityanena | indriyagatamidaṃ vibhramakāraṇamiti | indriyasya timireṇākrāntatvāt | āśubhramaṇamiti | mandaṃ bhramyamāṇaḥ iti viśeṣaṇasya vyāvṛttiḥ | viṣayagatamiti | viṣayasyālātādeścakrākāraṃ prati nimittatvāt | nauyānamiti | samudāyapraśnaḥ | gaccatyāṃ nāvītyādinā | prayojanaṃ darśayati bāhyāśrayasthitamiti | bāhyā nauḥ saivāśrayastatra sthitasyāśrayadvārako vibhrama uccate | saṃkṣobho vātādīnāṃ vikārāpattirādhyātmikavibhramakāraṇam | nanu cendriyagatameva vibhramakāraṇam pratyucyateḥ nānyairindriyagatairindriyaṃ bikriyāṃ gatam? ityāha- sarvairevetyādi | timirasya sākṣādalātādeḥ pāramparyeṇeti | itacca viniścayaṭīkāyāṃ vistareṇa prtipāditamiti | saṃkṣobhapadena saha dvandvaṃ kṛtvā bahuvrīhi- 7 taccaturvidham || jñānaṃ prayakṣamiti | sūtre jñānaṃ noktam | kathaṃ tallamyate iti ced? kalpanā jñānenaiva pratibaddhā, bhrāntirapi jñānadharma iti dṛṣṭam | tasmāt kalpanārahitamabhrāntaṃ jñāmameveti | yathā avatsā gaurānīyatām ityanena kācit aśvā nānīyate ghenurevā noyate tasyā eva vatsambandhadarśanāt | tathā avāpi bhrāntikalpanayorjñānenaiva sambandho dṛṣṭaḥ, nānyeneti jñānameva pratyakṣatayeṣyate || 6 || taccaturvidhamiti | pratyakṣamiti yaduktaṃ tat- 1 indriyajanyam, 2 mānasam, 3 ātmasaṃvedanam, 4 yogijñānaṃ ceti caturvidhaṃ jñeyam | pravibhāgo 'yaṃ viprati- meva vikartavyam avikṛte indriye indriyabhrāntyayogāt | ete sṃkṣobhaparyantā ādayo yeṣāṃ te tathoktāḥ | ādigrahaṇena kācakāmalādaya indriyasthā gṛhyante, āśunayanānayanādayo viṣayasthāḥ | āśunayanāyane hi kāryamāṇe 'lāte 'gnivarṇadaṇḍābhāksā bhrāntirbhavati | hastiyānādayo bāhyāśrayasthāḥ, gāḍhamarmaprahārādaya ādhyātmikāśrayasthā vhibhramahetavo gṛhyante | tairanāhito vibhrabho yasmistat tathāvidhaṃ jñānaṃ pratyakṣam || 6 || tadevaṃ lakṣaṇamākhyāya yairindrayameva draṣṭa kalpiatm, mānasapratyakṣariti darśayati | viniścaro tu saṃkṣobhaśabdena ṣaṣṭhīsamāsaṃ kṛtvādiśabdena bahubrīhisamāsaṃ darśayataḥ ko 'bhirpāyaṣṭhīkākṛta iti | vyutpattibhedakathanameva, nārthabheda iti | yadā saṃkṣobhaśabdena ṣaṣṭhīsamāsastadāśrayagatasya vibhramakāraṇasya upalakṣaṇatvād vātapittādergrahaṇaṃ bhavatīti nārthabhedaḥ | atha kimarthamāśubhramaṇagrahaṇāderupādānam, timirādītyeva kriyatām, ādigrahaṇena sarveṣāṃ saṃgraho bhaviṣyati? ucyateḥ, asatyāśubhramaṇādigrahaṇe indriyagatamevādiśabdena kācakāmalādi gṛhyata ityāśaṃkyeta | tasmādāśubhramaṇādirupādīyate | teṣāmupādāne, yadyādigrahaṇaṃ na kriyeta, tadā teṣāṃ svarūpagrahaṇameva syāt, na prakāropalakṣaṇamityādigrahaṇam | tata ubhayopādāne sati timirādīmybhayakātsnrya labhyata iti sthitam | tat tathāvidhaṃ jñānamiti yadayapi sūtre jñānagrahaṇaṃ nāsti, tathāpi bhrānte jñānadharmatvād tadvayudāsena jñānameva pratyakṣaṃ gṛhyata ityadoṣaḥ | vinītadevavyākhyāyāṃ bhavati tu pratykṣasūtresyārthakathanaṃ jñānaṃ pratykṣamiti, tasmāt sthitaṃ nirvikalpakaṃ jñānaṃ pratyakṣamabhrāntamiti || 6 || yairindriyameva draṣṭa parikalpatamiti | vaibhāṣikaiḥ- cakṣuḥ paśyati rūpāṇi iti atiriṣyate| mānase ca pratyakṣe doṣa udbhāvita iti | dvābhyāṃ, bhikṣavo, rūpaṃ dṛśyate cakṣurvijñānena tadākṛṣṭena manovijñānena iti, tadāmamasiddhaṃ mano- 8 indriyajanyam || (1) pattinirāsārthampadiśyate | keṣāñcit indriyameva darhsakartuṃ iṣṭam, tannirāsārtha prathamam | indriyajanyaṃ jñānṃ hi pratyakṣam, na tvindriyamiti | kaiścit mānasapratyakṣe doṣa udbhāvitaḥ, taddopaparihāratha dvitīyam | kecit cittacaitānāmātmasaṃvedanaṃ nāṅgokurvanti tannirāsārtha tṛtīyam | kecid yogipratyakṣaṃ nānumanyante, tannirāsārtha caturtha pratyakṣamuktam || 7 || indriyajanyamiti | cakṣurādīni pañcendriyāṇyeva indriyatveneṣyante | manastu indriyaṃ naḥ mānasapratyakṣasya pṛthaṅ nirdeśāt | tasmāt cakṣurādīndriyeṣu āśritaṃ jñānameva indriyajanya pratyakṣam || 8 || lakṣaṇe ca doṣa udbhāvitaḥ, svasaṃvedanaṃ ca nābhyupagatam, yogijñānaṃ ca, teṣāṃ vipratipattinirākaraṇārtha pratyakṣasya prakārabhedaṃ darśayannāha- taccaturvidhamiti || 7 || indriyajñānamiti | indriyasya jñānam indriyajñānam | indiryāśritaṃ yat jñānaṃ tat pratyakṣam || 8 || vijñānamācāryadiṅnāgena pratyakṣaṃ daśitam | tat paraiḥ kumāriloādibhilaṃkṣaṇamajānadbhirdūṣitam | tanmanojñānaṃ yadīndriyavijñānaviṣaye pravatate tadā gṛhītagrāhitayā pramāṇam athānyaviṣaya pravartate, vyavahite pratyakṣaṃ bhavat ki tanmanovijñānamindriyasavyapekṣaṃ syāt? nirapekṣa vā? indriyasavyapekṣatve satīndriyavijñānameva, nirapekṣatve vānindrisyāpi manovijñānaṃ pratyakṣaṃ syādityandhavadhirādyabhāvacodayaṃ kṛtam | svasaṃvedanaṃ ca nābhyupagatamiti | mīmāṃsakaiḥ parīkṣaṃ vijñānamarthāpatigamyaṃ pratyakṣo 'yaṃ ipyate, naiyāyikādibhistu jñānāntaragamyaṃ jñānamiṣyate, na svasaṃvedanaṃsiddham svātmani kāritvavirodhāt | yogijñānaṃ ca nābhyupagatamiti sambandhaḥ | mīmāṃsakādaya evamāhuḥ- yogina eva na santi samprati pramāṇābhāvāt, ki punasteṣāṃ jñānamiti || 7 || indriyāśritamiti | cakṣurādīndriyacatuṣṭayaṃ gṛhyate, na manaindriyam, tasya svasaṃvedanapratyakṣe pratipādayamānatvāt | indriyāśritaṃ vijñānaṃ pratyakṣam iti bruvatā vārttikakṛtā na cakṣuḥ pramāṇam iti kathitaṃ bhavati yasmājjñānasyaivānvayavyatirekānuvidhānād rūpādidarśane sāmarthyam, na cakṣuṣaḥ | yattūktam- jñānaṃ cet paśyati, vyavahitamapi ki na paśyati? amūrtasyāvācakābhāvāt iti, tadayuktam yato yogyadeśenaivārthena tajjñānaṃ janyate, na vyavahitena vijñānādarśanāt || 8 || 9 svaviṣayānantaraviṣayasahakāriṇendriyajñānena samanantarapratyayena janitaṃ tanmanovijñānam || svaviṣayānantaraviṣayasahakāriṇā indriyajñānena samanantarapratyena janitaṃ manovijñānamiti | tatra svasya viṣaya iti svaviṣayaḥ | svakauyamālambanamiti śeṣaḥ | svaviṣayeṇānantaraḥ svaviṣayānantaraḥ | dvitīyakṣaṇabhavī sarūpaścānantaraśabdenocyate| svaviṣayānantaraścāsau viṣayaśceti svavisayānantaraviṣayaḥ, sa sahakāriī yasya indriyajñānasya taqt svaviṣayānantaraviṣayasahakāri indriyajñānam | samanantarapratyayabhūtena indriyajñānena janitaṃ yat tadeva manomātrāśrayatvānmānasaṃ pratyakṣamiti | mānasapratyakṣe parairyodoṣa udbhāvitaḥ, taṃ nirākartu mānasapratykṣalakṣaṇamāha- svaviṣayetyādi | sva ātmīyo viṣaya indriyajñānasya tasya anantaraḥ | na vidyate 'ntaramasyeti anantaraḥ | anantaraṃ ca vyavadhānaṃ viśeṣaścocyate | tataścāntare pratiṣiddhe samānajātīyo dvitīyakṣaṇabhavyupadeyakṣaṇa indriyavijñānaviṣayasya gṛhyate | tathā ca satīndriyajñānaviṣayakṣaṇāduttarakṣaṇa ekasantānāntarbhūto gṛhītaḥ | sa sahakārī yasya indriyajñānasya tattathoktam | dvividhaśca sahakārī- parasparopakārī, ekakāryakārī ca | iha ca kṣaṇike vastuni atiśayādhānāyogādekakāyakāritvena sahakārī gṛhyate | viṣayaviānābhyāṃ hi manovijñānamekaṃ kriyate yataḥ, tadanayoḥ paraspara sahakaritvam | svaśabdasya vivaraṇam- ātmīya iti | indriyavijñānasyātmīyo viṣayakṣaṇaḥ | tasyanantara ityasya vivaraṇam- na vidayata ityādi | antaraśabdasya vivaraṇaṃ vyavadhānamityādi | samānajātīya upādeyakṣaṇa indriyavijñānaviṣayasyāvyavahitaḥ samanajātīyakṣaṇa ucyate | sa vipādeyakṣaṇo viṣayaḥ | viṣayagrahaṇenālokasyāntarasya nirāsaḥ | sa tathābhūtaḥ sahakārī yasyeti sambandhaḥ | nanu ca kathaṃ viṣayakṣaṇasya sahakāritvam, ekasmin kṣaṇe upakāryopakārakabhavābhāvāt? ityāha- dvividheścetyādi | evaṃ manyate- nātropakāraktvāt sahakāritvam, api tu ekakāryakāritvāditi | tadeva darśayati- viṣayetyādinā | īdṛśeneti | svaviṣayānantaraviṣayasahakāriṇendriyajñānena | ālambanapratyayabhūtenenti | yadā yogijñānaṃ parasyairvavidhajñānamālambate, tadālambanabhūtena yogijñānaṃ janyata iti | samaścāsāviti | anantarakṣaṇasyāpi jñānatvāt | smantara iti ca bhavati śakan'vādiṣu pāṭhāt ṣararūpatvam, yataḥ sa ceti iha svaviṣayānantaraviṣaya it kathanaṃ gṛhītagrahaṇādavabodhakaṃ na bhavatīti doṣam, tathā asamānajātīyaviṣayagrahaṇadoṣaṃ ca parihatu bodhyam | tathā hi mānasa pratyakṣamindriyavijñānaviṣayānantaradvitīyakṣaṇotpattikaṃ yat tadviṣayakamiṣṭam | tasmāt kuto gṛhītagrahaṇam | īdṛśenendriyavijñānena ālambanabhūtenāpi yogijñānaṃ janyate, tannirāsārtha samanantarapratyayagrahaṇaṃ kṛtam | samaścāso jñānatvena, anantaraścāsau avyavahitatvena, sa cāsau pratyayaśca hetutvāt samanantarapratyayaḥ, tena janitam | tadanenaikasantānāntarbhūtayoreva indriyajñāna manovijñānayojanyajanakabhāve manovijñānaṃ pratyakṣamiti uktaṃ bhavati | tato yogijñānaṃ parasantānavarti nirastam | yadā cendriyajñānaviṣayādanyo viṣayo manovijñānasya, tadā gṛhītagrahaṇādāsañjito 'prāmāṇyadoṣo nirastaḥ | samanantaraḥ | hetutvāditi | pratyayārthakathanametat | tena janitamityādinetat kathayati- indriyavijñānena svaviṣayāntaraviṣayasahakāriṇopādānabhūtena yajjanitaṃ tadeva manovijñānaṃ pratyakṣam | na ālambanabhūtena janitamityarthā | yadā cetyādinā dvayorekaṃ viṣayaṃ gṛhītvā yaccoditaṃ pareṇa tat parihṛtam | pūrvakṣaṇe indriyavijñānasya viṣayo dvitīyakṣaṇe manovijñānasya viṣaya ityagṛhītagrāhi manovijñānam | yadā cityādinā yaccodayaṃ kṛtam- yadi manovijñānamindriyasavyapekṣam, na syānmanovijñānasyendriyavijñānaviṣayādanyo viṣāyaḥ, tadāndhabadhirādayabhāvaḥ | vyavahitasya nīlādergrahaṇai bhavatu iti, tat parihṛtam | yasmādindriyavijñānaviṣayasya dvitīyopādeyabhūtaviṣayakṣaṇo gṛhīto manovijñānaviṣayaḥ, tasmād vyavahitakṣaṇo viṣayo na bhavatyasyāndhavadhirādeścātīndriyavijñānam | vijñānaviṣayānantaraviṣayasahakārividayate | tena teṣāṃ na manovijñānaṃ bhavatīti parihṛtam | svaviṣayānantaraviṣayasahakāriṇetyucyamāne śabdaviṣayaṃ mānasaṃ na prāpnotiḥ, śrotravijñānaviṣayāccavdādaparasyopādeyakṣaṇasyānutpatteḥ, śabdasyocceditvāt | aparasya śabdasya śabdādanutpatterityavaśyaṃ mānasaṃ pratyakṣaśabdaviṣayameṣṭavyam, anyathā pañca bāhyā vijñeyāḥ ityasya vyaghātaḥ syāt | svaviṣayānantaraviṣayaśabdena śrotravijñānaviṣayānantarayogyaviṣayo gṛhyate, nopādeyakṣaṇa evaḥ tena vijñānaviṣayadeśe 'paraśbdo yadotpadyate tadā mānasaṃ pratykṣaṃ svaviṣayānantaraviṣayasahakāriṇā janitaṃ bhavatītyadoṣaḥ | anantaraśabdaśca samānajātīyapara tena asamānajātīyaviṣayagrahaṇaprasaṅgo vā | kutaḥ? indriyavijñānena samanantarapratyayena janitamityukterandhavadhirādayabhavayadā cidnriyavijñānaviṣayopādeyabhūtaḥ kṣaṇo gṛhītaḥ, tadā indriyajñānenāgṛhītasya viṣayāntarasya grahaṇādandhavadhirādayabhāvadoṣaprasaṅgo nirastaḥ | etacca manovijñānamuparatavyāpāre cakṣuṣi pratyakṣamiṣyate | cyapāravati tu cakṣuṣi yad rūpajñānaṃ tat sarva cakṣuraśritamevaḥ itarathā cakṣurāśritatvānu papattiḥ kasyacidapi vijñānasya | etacca siddhāntaprasiddhaṃ mānasaṃ pratyakṣam, na tvasya prasādhakamasti pramāṇam | evañjātīyakaṃ tad yadi syāt na kaścid doṣaḥ syād- iti vaktuṃ lakṣaṇamākhyātamasyeti || 9 || etaccetyādinā manovijñanasyotpattiviṣayaṃ darśayati | uparute cakṣuṣauti | yadā cakṣuviṣayamālocyoparataṃ bhavati tadālocanāviṣaye cakṣurvijñānamutpannaṃ sat punadvitīye kṣaṇa ātmīyaviṣayānantaraviṣaye notpadayateḥ indriyāṇāṃ tatra vyāpārābhāvāt | tataśca tenendriyavijñānena svaviṣayānantaraviṣayasahakāriṇā pratyakṣamutpadayate iti sthitam | nanvekasmin kṣaṇe tasyotpadake sati na tatra kācidarthakriyāvāpyate- iti puruṣārthānupayogitvāt prāmāṇyaṃ prāpnoti? ucyateḥ na mānasapratyakṣeṇāsmadvighānāmarthakriyāvāptirbhavati, api tu yogino vītarāgādeḥ | te ca tasmin kṣaṇe mānase copadarśitaṃ viṣayaṃ pratipadaya dharmadeśanādikamarthakriyāmāsādayantītyanavadayam | atha vyāpāravati cakṣuṣi kimiti mānasotpattilupyate? ityāha- vyāpāravatītyādi | sarvendriyāśritaṃ jñānaṃ cakṣurvijñānameva, na mānasasyopattirastītyabhiprāyaḥ | nanu vyāpāravati cakṣuṣi prathame kṣaṇa indriyavijñānaṃ bhavati, dvitīye kṣaṇe mānasaṃ bhavati, yadayapi samānajātīyayoryugapadutpattirnāsti? ityāha- itarathetyādi | evaṃ manyate- vyāāravati cakṣuṣi kimitīndriyavijñānaṃ notpadayate, dvitīye kṣaṇe yogyakaraṇe sati samānarūpam, tena tayoḥ kathamindriyavijñānavyapdeśo na syāditi | nanu ca yadi mānasaṃ pratyakṣamindriyavijñānād bhitre pratyakṣādipramāṇasiddhaṃ bhavet, tadā tasya lakṣaṇaṃ yāvatā pramāṇasiddhameva nāsti? ityaha- etacce tyādi | evañjātīyakamiti | indriyavijñānasadṛśam | tadetad dharmottareṇāgamasiddhaṃ darśayatāmācāryajñānagarbhaprabhṛtīnāṃ mānasasiddhaye yat pramāṇamupanyastam vikalpodayāt iti, tad bhaṅgayāvadhāraṇādeva dūṣitam | terevaṃ vyakhyātam- vyāpāravati cakṣuṣi indriyajñānamtpadayate, mānasaṃ ca, na śakyate 10 sarvacittacaittānāmātmasaṃvedanan || (3) prasaṅgadoṣo nirastaḥ | andhavadhirayomanovijñāne samanantarapratyaya indriyavijñānaṃ nāsti | tena yadāhuḥ kecit- manovijñānena bāhyāviṣayapratyakṣamaṅgīkriyate, evamandhababirādayabhāvaprasaṅga iti, tadvacanamapāstaṃ veditavyam || 9 || sarvacittacaitānāmātmasaṃvedanamiti | sarve ca te cittacaitāśceti sarvacitacaittāḥ | svasaṃvedanamākhyātumāha- sarvacittetyādi | cittam arthamātragrāhi | caittā viśeṣāvasthāgrāhiṇaḥ sukhādayaḥ | sarve ca te cittcaittāśca sarvacitta vaktum- dvayoyugapadutpattirnāstītiḥ yataḥ samānendriyayornāsti, na bhinnendriyayoḥ, ṣaṇṇā yugapadutpattiḥ iti vacanāt | tataśca dvayorbhinnendriyayoyugapadutpattiḥ | na ca tatra bhedenānupalabhyamānaṃ mānasa nāstīti śakyate vaktumḥ samānajātīyanīlavikalpīdayāt | yadi ca tanna mānasaṃ syāt, tatpṛṣṭhabhāvī nīlavikalpo na syādeva | samānāddhi mānasātmano vikalpasyotpattirbhavati, na vijātīyādindriyavijñānāditi | yathā- devadattena nīle gṛhīte na yajñadattasya nīlaniścayo bhavati, tathendriyavijñānasantanayo bhinnatvāt | na thā mānasamanovikalpasantānayorbhinnasantānatvam dvayorapyanindriyatvāt, manovyapadeśācca iti | atrocyate- yaduktaṃ tāvat samānajātīyavikalpodayāt iti, tatsaddhau yat sādhanaṃ tadanekāntikamḥ vijātīyādapyutpattidarśanādanvayavyatirekābhyām | na ca vyāpāravati cakṣuṣi mānasasyotpattirasti | na ca dvayonīlavijñānayorutpattinirvikalpakayordṛśyate, anupalabhyamānatvāt tayoḥ | tenendriyavijñānādeva vijātīyād vikalpakasyotpattenaṃ dikalpasyodayāditi mānasasiddhau hetuḥ | na ca devadattayajñadattayoriva bhinnasantānavartitvaṃ savikalpakanirvikalpakayoḥ, yena bhinnasantānānnirvikalpakādutpattinaṃ syād, ekasantānapātitvāt tayoḥ | avaśyaṃ cāṅgīkartavyā vikalpasyotpattiḥ, yena vārttikakāra evamāha- tad dṛṣṭāveva dṛṣṭeṣu saṃvit sāmarthyabhāvinaḥ | svavyāpāratvakaraṇāt smaraṇāt || () ityādi | saviccabdena indriyavijñānamevocyate, na mānasam | tataśca tatsāmarthyabhavi kathaṃ vikalpavijñānaṃ smaraṇam? vijātīyatvāt | na ca tatra mānasaṃ saṃviducyate indriyavijñānasya vyavahāreṇa, prāmāṇyasya cintyatvāt kiñca indriyavijñānasya kathaṃ prāmānyam, yadi svavyāpāraṃ karoti? svavyāpārastu svaviṣaye vikalpajanakatvaṃ nāma, tataśca vijātīyādapi vikalpasyodayāditi yat kiñcidetat || 9 || nanu cittacaitā iti vaktavye sarvagrahaṇasya vyāvartyābhāvādapārthakaṃ tadgrahaṇam? sarvetyuktyā bhramajñānānyapi parigṛhyante | teṣā ca yat svarūpaprakāśanaṃ tadātmasaṃvedanam | sarve hi cittacaittāḥ pratītisvabhāvatvāt svarūpajñāpakā bhavanti | yathā pradīpaḥ prakāśasvabhāvatvād ātmano 'pi prakāśako bhavati, svarūpaprakāśe ca pradīpāntaraṃ nāpekṣateḥ caittāḥ | sukhādaya eva sphuṭānubhavatvāt svasaṃviditāḥ, nānyā cittāyasthā- itpetadāśaṅkānivṛttyartha sarvagrahaṇaṃ kṛttam | nāsti sā kācit cittāvasthā, yasyāmātmanaḥ saṃvedanaṃ na pratyakṣaṃ syāt | yena hi rūpeṇātmā vedayate tadrūpamātmasavedanaṃ pratyakṣam | iha ca rūpādau vastuni dṛśyamāne āntaraḥ sukhādayākārastulyakālaṃ saṃvedayate | na ca gṛhayamāṇākāro nīlādiḥ sātarūpo vedayate- iti vaktuṃ śakyamḥ yato nīlādiḥ sātarūpeṇānubhūyate iti ca niścīyate | yadi hi sātarūpo 'yaṃ nīlādiranubhūyate iti niścīyeta, syāt tadā tasya sātādirupatvam | yasmin rūpe pratyakṣasya sākṣātkāritvavyāpāro vikalpenānugamyate tat pratykṣam | ityāha- sukhādaya evetyādi | na kevalaṃ prasiddhāḥ sukhaḥ dayaścittarcattāḥ svasaṃvedanā gṛhyanteḥ anye 'pi svasaṃvedanā iti tātparyam | amumevārtha darśayati- nāstītyādinā | śuddhasya cittāvasthārūpasyāsaṃveditasyābhāvamāheti bhāvaḥ | evaṃ brubatā ṭīkākṛtānena nirodhasamāpattyasthāyāṃ śuddhacittābhāva evetyabhiprāyaḥ pradarśitaḥ | tasyāmavasthāyāṃ na kācit cittāvasthā saṃvedayate yataḥ | nanu cittacaittānāmātmasaṃvedarna nāsti, svātmani kāritvavirodhādityuktam? ityāha- yena hītyādi | yasmādanena bodhasvarūpeṇātmasvarūpaṃ vedayate, tat pratyakṣamātmasaṃvedanamucyate | evaṃ manyate- yathā pradīpaḥ prakāśatayā svarūpaṃ nivedayannātmaprakāśane na pradīpāntamapekṣate, tathā cittādikamapi saṃvidrūpatayā svarūpaṃ nivedayadātmasaṃvedane na jñānāntaramapekṣate | na ca svātmani kāritvavirodhaḥ, yato vāstavakārakatvābhāvaḥ | atrāpi kalpanayā prakāścyaprakāśakatvena karmakartṛbhāvaḥ | tatrāpi nīlākārotpattireva prakāśakatvaṃ jñānasya pradīpasyāpi prāgbhāvitvameva | prakāśatvaṃ kalpanāparo vyāpāraḥ | bodhasya tu bodharūpatayotpattireva svaprakāśakatvam | tataśca vijñānaṃ bodharūpatayā pratyakṣeṇānubhūyamānaṃ kathamapahnuyate bhavatā parokṣaṃ vijñānamiti | evaṃ tāvat mausāṃsakādīn prati vijñānaṃ saṃvedanapratyakṣanirdiṣṭam | yastu sāṃkhyo 'pi bāhyārūpāḥ sukhādayaḥ iti manyate, taṃ pratyāha- iha ca 11 mūtārthabhāvanāprakarṣaparyantajaṃ yogijñānaṃ ceti || (4) tathā cittacaitā api svarūpāvabodhe jñānāntaraṃ nāpekṣante | tataśca svasiddhabhāvāḥ svayaṃ pratyakṣapramāṇaṃ bhavanti || 10 || bhūtārthabhāvanāprakarṣaparyantajaṃ yogijñānamiti | bhūtaḥ= aviparītaḥ artha iti bhūtārthaḥ | yathā catvāri āryasatyāni | tasya bhāvanā bhūtārthabhāvanā | bhāvanā iti na ca nīlasya sātarūpatvamanugamyate | tasmādasātānnīlādayarthādanyadeva sātamanubhṛyate nīlānubhavakāle | tacca jñānameva | tato 'sti jñānānubhavaḥ | tacca jñānarūpadevadanamātmanaḥ sākṣātkāri nirvikalpakam, abhrāntaṃ ca | tataḥ pratyakṣam || 10 || yogipratkṣaṃ vyākhyātukāma āha- bhatārthetyādi | bhūtaḥ sadbhūto 'rthaḥ | pramāṇena dṛṣṭaśca sadbhūtaḥ | yathā- catvāryāyasatyāni | bhūtasya bhāvanā punaḥ punaścetasi viniveśanam | bhāvanāyā prakarṣaḥ bhāvyamānārthabhāsasya jñānasya sphuṭābhatvārambhaḥ | prakarṣasya paryanto yadā sphuṭābhatvamīṣadasampūrṇa bhavati | yāvaddhi sphuṭābhatvaparipūrṇa tāvat tasya prakarṣagamanam | rūpādau dṛśyamāna ityādi | evaṃ manyate- nīlarūpāt sātādikamantaraṃ saṃvedanaṃ pratyakṣeṇānubhūyamānaṃ na bāhayenābhinnarūpaṃ jaḍarūpaṃ ca śakyate vktumiti | amumvārtha na ca gṛhyamāṇākāra ityādinā darśayati | sākṣātkāritvavyāpāra iti | pratyakṣasya vyāpāraḥ | vikalpaḥ tatpṛṣṭhabhāvī | na ca nīlasya sātarūpatvamanugamyata iti | tatpṛṣṭhabhāvinā vikalpena sātarūpo nīlādinānugamyata ityarthaḥ | tena nīlādiḥ sātasvabhāvo na pratyakṣasiddhaḥ iti sāṅkhayaṃ nirākurvatā grāhyāgrāhakaṃ sātādirūpaṃ bhinnaṃ pratyakṣaṃ pradarśitam | tena yuktamuktaṃ kaiścit- grāhayād bhinnaṃ grāhakaṃ na pratyakṣeṇānubhūyate iti | tena kiñcinnāma nāpahvu taṃ bhavatītyuktam | tasmāt sarvāṇyetāni cittacaitāni svasaṃvedanapratyakṣāṇīti | teṣāṃ lakṣaṇaṃ yojayati- taccetyādinā | tatpratyakṣaṃ svasaṃvedanarūpaṃ nirvikalpakam tatra śabdādiyojanābhāvāt | kutaḥ? śabdena saṃketābhāvāt | abhrāntaṃ ca tadvijñānaṃ svarūpe 'viparyastatvāt, bādhakābhāvācceti || 10 || bhāvyamānārthābhāsasyeti | kṣaṇikatvādigrāhiṇaḥ | sphuṭābhatvārambha ityādayatiśayasyopakramāt | tataḥ pareṇātiśayābhāvād jñānasya | tataśca kṣaṇikatvādigrāhi manovijñānaṃ bhāvyamānamīṣadasampūrṇamantakṣaṇaḥ prakarṣaparyanta ucyate | tadeva darśayati abhyāsaḥ | tasyāh prakarṣo bhūtārthabhāvanāprakarṣaḥ | smṛtyupasthānoṣmagatamūrdhakṣāntayaḥ | tasya paryanto bhūtārthabhāvanāprakarṣaparyantaḥ | paryantastu agradhamāḥ | tasmājjāyata iti bhūtārthabhāvanāprakarṣaparyantajam | yogaḥ= samādhiḥ, sa yeṣāmasti te yoginaḥ | teṣāṃ jñāna yogijñānam | tathā hi samādhivalaprabhavaṃ bhūta-bhāvi-vartamānānāṃ yathāyartha prakāśakaṃ jyotiḥ avibhramamāvirbhavati | yathā devādyaṣṭhānaprabhāveṇa satyāni svapnajñānāni bhūta-bhāvi- sampūrṇa tu yadā, tadā nāsti prakarṣagatiḥ | tataḥ sampūrṇāvasthāyāḥ prāktanī avasthā sphuṭābhatvaprakarṣaparyanta ucyate | tasmāt paryantāt yajjātaṃ bhāvyamānasyāthasya sannihitasyeva sphuṭatarākāragrāhi jñānaṃ yoginaḥ pratyakṣam | tadiha sphuṭābhatvārambhāvasthā bhāvanāprakarṣaḥ | abhrakavyavahitamiva yadā bhāvyāmānaṃ vastu paśyati sā prakarṣaparyantāvasthā | karatalāmalakavat bhāvyamānasyārthasya yad darśana tad yoginaḥ pratyakṣam | taddhi sphuṭābham | yadā sphuṭābhatvamityādinā | tadiha sphuṭābhatvārambhetyādinā upasaṃhāracyajena yogino manovijñānasyāvasthātrayaṃ darśayati- bhāvanāprakarṣāvasthaikā, prakarṣaparyantāvasthā dvitīyā, bhāvyamānasya karatalāmalakavad darśanaṃ yoginastṛtīyāvastheti | tadiha sphuṭābhamityādinā yogino manovijñānamapi sphuṭābhatvādevendriyavijñānavannivikalpakaṃ darśayati | nirvikalpānubaddhasya spaṣṭārthaḥ pratibhāsate | iti nyāyād yadayapi manovijñānena bhāvanāprakarṣaparyantena śabdārtho yugapada gṛhyate tathāpi dvayoḥ svarūpasya sannihitatayā gṛhyamāṇatvāt tadgrāhi vijñānaṃ nirvikalpakamiti | nanu ca manovijñānaṃ bhāvyamānaṃ vācyavācakasaṃsṛṣṭaṃ pratibhāsate yathā, tathaiva bhāvyamānaṃ prakarṣaparyantarja manovijñānaṃ vācyavācakapratirbhāsi sphuṭābhaṃ bhavati | tadā sphuṭābhatvānnirvikalako 'yamityanaikantiko heturiti yaccoditaṃ pareṇa, tat parihatu mupakramate- vikalpavijñānaṃ hītyādinā | eva manyate- aydyapi manovijñānaṃ vācya vācakasaṃsṛṣṭipratibhāsi, tathāpi sphuṭābhatvāvasthāyāṃ tadalīkākāraṃ vācyavācakarūpamapaiti | vittirūpaṃ tu tasya nijam | atastadeva cidrūpaṃ jñānaṃ sphuṭaṃ bhavati, na vācya vācakākāratayāḥ tayorārapitarūpatvāt | āropitarūpagrahaṇasphuṭatvameva na syāditi nānekāntikatvaṃ hetoḥ, sphuṭābhatvādityasya | yadā tu vikalpavijñānaṃ śabdasaṃsargayogyavastu gṛhṇati, tadā saṃketakāladṛṣṭatvena tadvastu gṛhṇāti | tadasannihitam tadā vividhavastuviṣayāṇi avibhramāṇyutpadyante, tathaiva yogabalena dhyeyānāṃ jñānamatītānāgata dūra sāntara aṇubhūtaviṣayāṇā prakāśakaṃ jyotīrūpamutpadyate | tasmāt pratyakṣapramāṇatvamiṣayte | atra prayogaḥ- yogīśvarāṇāmekāgracittānāṃ jñānaṃ bhūta bhāvi vastuviṣayakaṃ pramāṇam ameyabhūta bhāvivastujātasya abhrāntopadarśanahetutvād, bhūtagrahaviśeṣāviṣṭujñānavat | yanna prāmāṇikaṃ tanna ameyabhūtabhāvi vastujātasyābhrāntopadarśanahetu, yathāunmattajñānam | aprāpakasyāpi ameya bhūta bhāvivastujātasya abhrāntopadarśanahetave 'yogyamapakārakamapi pramāṇaṃ ṣyāt | dambhamātreṇāmeyasya padārthasya abhrāntopadarśanaṃ hi na sambhavati | tasya vyākhyānam- yathā grahaviśeṣāveśe bhūta bhāvivastusamūhānuśāsanam, tathā yogiṣvapi bhūtabhāvi vastu anuśāsanamabhrāntamupalabhyate | yathā harītakyādi bhāviroganir{āa}raṇasamarthamiti carakādiminīnāmabhrāntamanuśāsanamupalabhyate | yathā vā bhagavata śākyamunerupadeśe bhāvideśanimitta satyopalabdhi mātṛceṭa kālakṣaya rājāśokādi āśāvana kaśmīrādeśāgamā aviparītā upalabhyante || 11 || sphuṭābhatvādeva ca nirvikalpakam | vikalpavijñānaṃ hi saṃketakāladṛṣṭatvena vastu gṛhṇat śabdasaṃsargayogyaṃ gṛhṇīyāt | saṃketakāladṛṣṭatvaṃ ca saṃketakālotpannajñānaviṣayatvam | yathā ca pūrvotpannaṃ vinaṣṭaṃ jñānaṃ samprati asat, tadvat pūrvavinaṣṭajñānamapi samprati nāsti vastunaḥ | tadasadrūpaṃ vastuno gṛhṇad, asannihitārthagrāhitvād asphuṭābhaṃ vikalpakam | tataḥ sphuṭābhatvānni vikalpakam | pramāṇaśuddhārthagrāhitvācca saṃvādakam | ataḥ pratyakṣam, itarapratyakṣavat | yogaḥ= samādhiḥ, sa yasyāstīti yogī, tasya jñānaṃ pratyakṣam | iti śabdaḥ parisamāptivacanaḥ | iyadeva pratyakṣamiti || 11 || tasya saṃketābhāvāt | tacca pūrvadṛṣṭaṃ pūrvavijñānasya viṣayaḥ | tacca pūrvavijñānaṃ saṃprati śabdasaṃsargayogyavastugrahaṇakāle nāsti, kṣaṇikatvājjñānasya | tadvat pūrvavijñānaviṣaya tvamapi sampratināsti, viṣayiṇo jñānasyābhāve viṣayasyāpyarthasya saṃketakālabhāvi no 'bhāva ityasannihitaṃ saṃketakālabhāvi tad vastvāropya gṛhṇad vikalpavijñānamasphuṭaṃ bhavatīti | sphuṭatvaṃ tato nivṛttaṃ nirvikalpe 'vattiṣṭhate iti vyāptiḥ sidhyati | tataḥ sphuṭatvānnirvikalpakaṃ yogijñānamabhrāntaṃ ca pramāṇena śuddhārthagrāhitvāt saṃvādakam | iyadeveti | indriyavijñānādārabhya yogijñānaparyantaṃ naikamevendriyapratyakṣamityarthaḥ | nāpyadhikamḥ adhikasyānupalabhyāt || 11 || 12 tasya viṣayaḥ svalakṣaṇam || viṣayavipratipattinirāsārthamāha- tasya viṣayaḥ svalakṣaṇamiti | pratyakṣaṃ pramāṇaṃ yaduktam- tasya viṣayaḥ svalakṣaṇameva iti draṣṭavyam, na tu sāmānyalakṣaṇam sāmānyasyāvastutvāt, pratyakṣeṇa ca vastusvarūpopalambhāt || 12 || tadevaṃ pratyakṣasya kalpanāpoḍhatvābhrāntatvayuktasya prakārabhedaṃ pratipādaya viṣayavipratipatti nirākatukāma āha- tasyetyādi | tasya catuvidhasya pratyakṣasya viṣayo boddhavyaḥ svalakṣaṇam | svam= asādhāraṇaṃ lakṣaṇaṃ tattvaṃ svalakṣaṇam | vastuno hyasādhāraṇaṃ ca tattvamasti sāmānyaṃ ca | tatra yadasādhāraṇaṃ tat pratyakṣasya grāhyam | dvividho hi viṣayaḥ pramāṇasya- grāhyaśca yadākāramutpadyate, prāpaṇīyaśca yamadhyavasyati | anyo hi grāhyaḥ, anyaścādhyavaseyaḥ | pratyakṣasya hi kṣaṇa eko grāhyaḥ | adhyavaseyastu pratyakṣabalotpannenan niścayena santāna eva | santāna eva ca pratyakṣasya prāpaṇīyaḥ, kṣaṇasya prāpayitumaśakyatvāt | tathānumānamapi svapratibhāse 'narthe 'rthādhyavasāyena pravṛtteranarthagrāhi | prakārabhedamiti | pratyakṣaṃ sāmānyaṃ nirvikalpakamabhrāntām | tasya prakārabheda indriyajñānādiḥ | taṃ pratipādyetyarthaḥ | viṣayavipratipattimiti | iha kaiścinmīmāṃsakābidhiḥ pratyakṣasya sāmānyaviśeṣo dvāvapi viṣayakalpitau | anumānasya sāmānyameva viṣayaḥ, na viśeṣaḥ | sāṅkhayena dvayorapi viśeṣo viṣaya iṣṭaḥ sāmānyasyābhāvāt | vedāntavādinā ca sāmānyameva viṣayo dvayoḥ, ātmārdvatatayā sarvasyaikatvāda viśeṣe bhrāntatvāda dvayoriti vipratipattiḥ pratyakṣādiviṣaye | svalakṣaṇamiti | aneneṣṭaṃ viṣāyaṃ darśayati | tattvamiti | arthakriyākāri | anena lakṣaṇaśabdo vivṛtaḥ | lakṣyate dāhādyarthakriyā yena tatlakṣaṇam | etad darśayati asādharaṇameva tattvaṃ vastuno rūpam | sādhāraṇaṃ tu tattvamāropitaṃ rūpam pūrvāparakṣaṇā nāmabhedāvyavasāyāt | ato vastuno rūpadvayam- asādhāraṇaṃ, sāmānyaṃ ca | tatrā sādhāraṇatattvaṃ pratyakṣasya grāhaviṣaya iti darśayati- yadasādhāraṇamityādinā | nanu kimucyate grāhyaviṣaya iti, yāvatā kimanyo viṣayo 'sti pratyakṣasya? astītyāha- dvividha ityādi | ymadhyavasyatīti | yaṃ santānarūpeṇa sthitamartha tat pṛṣṭha bhāvina vikalpena vinścinoti | nanu ca kathaṃ pratyakṣasya santāno viṣayaḥ, yato vikalpasyāsau viṣayaḥ? ucyate upacārāt | pratyakṣavyāpāreṇa vikalpenādhyavaseyatayā viṣayīkṛtatvāt pratyakṣaviṣaya ityucyate upacārādityadoṣaḥ | dvaividhyameva sphuṭayatianyo hītyādinā | 13 yasyārthasya sannidhānāsannidhānābhyāṃ jñānapratibhāsabhedastat svalakṣaṇam || svalakṣaṇaṃ ca kīdṛśamavagantavyamiti cet? tatrāha- yasyeti | sannidhānam= yogyadeśe sthitiḥ | asanidhānam= ayogyadeśe sthitiḥ, sarvathā sarvatrābhāvaśca | sannidhānaṃ ca asannidhānaṃ ceti sannidhānāsannidhāne, tābhyāṃ hi jñāne visphuṭatvāsphuṭatvaviśeṣaḥ kriyate | sannidhāne sphuṭapratibhāsaṃ jñānamutpadyate | asannidhāne sa punarāropito 'rtho gṛhyamāṇaḥ svalakṣaṇetvenāvasīyate yataḥ, tataḥ svalakṣaṇamavasitaṃ pravṛttiviṣayo 'numānasya | anarthastu grāhyaḥ | tadatra pramāṇasya grāhya viṣayaṃ darśayatā pratyakṣasya svalakṣaṇaṃ viṣaya uktaḥ || 12 || kaḥ punarasau viṣayo jñānasya yaḥ svalakṣaṇaṃ pratipattavyaḥ? ityāhayasyārthasyetyādi | arthaśabdo viṣayaparyāyaḥ | yasya jñānaviṣayasya | sannidhānam nikaṭadeśāvasthānam, asannidhānam dūradeśāvasthānam, tasmāt sannidhānādasannidhānācca jñānapratibhāsasya grāhyakārasya bhedaḥ sphuṭatvāsphuṭatvābhyām | tathānumānamityādinā prasaṃgenānumānasyāpi viṣayadvaividhya darśayati | svalakṣaṇatvenāvasīyata iti | dāhādyarthakriyāsamarthatvenāvasīyata ityarthaḥ | tadanetyādinā pramāṇacintāyāṃ grāhyāviṣayadarśano 'yam, na prāpyaṃ viṣayamiti darśayati, grāhya eva viṣaye sarveṣāṃ vipratipatteḥ || 12 || kaḥ punarasau viṣaya ityādi | evaṃ manyate- nanu pratyakṣasya svalakṣaṇaṃ viṣayaḥ ityukte sāmānyamapi tasya viṣaya iti tadap svalakṣaṇaṃ prāpnotīti praśnaḥ | asannidhānaṃ dūradeśāvasthānamiti bruvatā vinītadeva sya vyākhyā dūṣitā | tena hyevaivyākhyātam- sarveṇa rūpeṇa vastuno 'bhāvo 'sannidhānam iti | etadasaṅgatam yasmād vastunastatrābhāve jñānameva ha bhavati | tataśca jñānapratibhāsabheda iti na ghaṭate | yo hītyādinetad darśayati | arthakriyāsamarthasyaiva sannidhānāsannidhānābhyāṃ sphuṭāsphuṭapratibhāsabhedaḥ, na sāmānyasyeti | na sāmānyaṃ svalakṣaṇam āropitarūpasya dūrāsannābhyāṃ sarvadavādphuṭatvāditi | nanu sāmānyameva dūre gṛhyamāṇamasphuṭapratibhāsaṃ na svalakṣaṇam? ityāha- sarvāṇyevetyāhi | sāmānyasyāvidyamānatvāditi praśnaḥ | atastānyeva svalakṣaṇāni sphuṭāsphuṭapratibhāsīni,na sāmānyam | nanu yadi dūrāsannābhyāṃ svalakṣaṇaṃ spaṣṭāspaṣṭapratibhāsaṃ rūpadvayaṃ tasya syāt, tataśca nikaṭasthitasya pratibhāsadvayaṃ syāt na ca niyamaḥ- dūre 'spaṣṭam, nikaṭe spaṣṭamiti? ucyate na hi nolaṃ vastu spaṣṭarūpamaspaṣṭaṃ ca, apitu nīlaṃ sādhyārthakriyāsamartha 14 tadeva paramārthasat || ca asphuṭaṃ jñānamutpadyate | jñāne yo 'rthaḥ pratibhāsavailakṣaṇyaṃ karoti sa eva svalakṣaṇam || 13 || astu paramārthadeva vastu pratyakṣasya viṣayaḥ, kasmāt svalakṣaṇaṃ viṣaya iti cet? tatrāha- tadeveti | paramaścāsāvarthaśceti paramārthaḥ | parama iti akṛtrimaḥ | āropaśūnya iti śeṣaḥ | paramārthaḥ saditi paramārthasat | svalakṣaṇameva hi paramārthasat | tena na yathoktadoṣaḥ || 14 || yo hi jñānaviṣayaḥ sannihitaḥ san sphuṭābhāsaṃ jñānasya karoti, asannihitastu yogyadeśastha evāsphuṭaṃ karoti, tat svalakṣaṇam | sarvāṇyeva hi vastūni dūrāsphuṭāni dṛśyante, samīpe sphuṭāni | tānyeva svalakṣaṇāni || 13 || kasmāt punaḥ pratyakṣaviṣaya eva svalakṣaṇam, tathāhi vikalpaviṣayo 'pi vahnirdṛśyātmaka evāvasīyate? ityāha- tadeva paramārthasaditi | paramo 'rthaḥ akṛtrimamanāropitaṃ rūpam, tenāstīti paramārthasat | ya evārthaḥ sannighānāsannidhānābhyāṃ sphuṭamasphuṭaṃ ca pratibhāsaṃ karoti paramārthasan sa eva | sa ca pratyakṣasya viṣayo yataḥ, tasmāt tadeva svalakṣaṇam || 14 || nīlaparamāṇudvayam | spaṣṭāspaṣṭākārau copādhikṛtau | yadā dūre nīlaṃ paśyati tadālokaparamāṇūnāṃ ca rajaḥparamāṇubhirabhibhūtatvāt spaṣṭapratibhāsaṃ jñāna bhavati | nikaṭe tu ālokaparamāṇūnāṃ bahutvānna te rajaḥparamāṇubhirabhibhūtā iti spaṣṭapratibhāsaṃ jñānaṃ jāyate | jñānasya spaṣṭādvāreṇārthasya spaṣṭāspaṣṭarūpe bhavataḥ, na paramārthata iti | sāmānyasya tu jñānadvāreṇa na spaṣṭāspaṣṭarūpe, tena na tat svalakṣaṇam || 13 || nanu tasya viṣayaḥ svalakṣaṇam ityuktam, tatra yadi pratyakṣasyaiva viṣayo bhavati svalakṣaṇam, nānyasyeti, tadānumānādenaṃ svalakṣaṇaviṣayaḥ, kintu pratyakṣasyānyo viṣayasyāt | atha pratyakṣasya svalakṣaṇaṃ viṣayo nānyaḥ, tadānumānasya svalakṣaṇaṃ viṣayo na viṣiddha iti svalakṣaṇaviṣayamanumānaṃ syāditi manyamānaḥ pṛcchati- kasmāt punarityādinā | nānumānasya | vikalpasya viṣayo vāstavo na bhavati | kathaṃ svalakṣaṇaṃ bhavati? ityāha- tathā hītyādi | yadyapi vikalpasya viṣayo vastu na bhavati, tathāpi sa eva svalakṣaṇam, dāhādyarthakriyārūpeṇa vyavasāyādityabhiprāyaḥ | tadeva paramārthasaditi | evaṃ manyate- na hyāropabalādavastu vastu bhavati, 15 arthakriyaḥ sāmarthyalakṣaṇatvād vastunaḥ || 16 anyat sāmānyalakṣaṇam || kasmāt svalakṣaṇameva paramārthasaditi cet? tatrāha artheti | arthaḥ= prayojanam | kriyā= niṣpattiḥ | arthasya kriyā arthakriyā | prayojana niṣpattiriti śeṣaḥ | tasyāṃ sāmarthyam arthakriyāsāmarthyam | arthakriyāsāmarthya lakṣaṇaṃ= svabhāvo yasya vastunastad arthakriyāsāmarthyalakṣaṇam | tasya bhāvaḥ arthakriyāsāmarthya lakṣaṇatvam, tasmāt arthakriyāsāmarthyalakṣaṇatvāt | evaṃ yadarthakriyāsamartha tadeva vastu iti svalakṣaṇenaivārthakriyā- ityupadarśitaṃ bhavati | tasmāt svalakṣaṇameva paramārthasat || 15 || kasmāt punastadeva paramārthasat? ityāha- arthetyādi | arthyata iti arthaḥ heya upādeyaśca | heyo hi hātumiṣyate, upādeyaścopādātum | arthasya pratyojanasya, kriyā niṣpattiḥ, tasyāṃ sāmarthya śaktiḥ, tadeva lakṣaṇaṃ rūpaṃ yasya vastunaḥ, tad arthakriyāsāmarthyalakṣaṇam, tasya bhāvastasmāt | vastuśabdaḥ paramārthaparyāyaḥ | tadayamarthaḥ- yasmādarthakriyāsamarthaḥ paramārthasaducyate, sannidhānāsannidhānābhyāṃ ca jñānapratibhāsasya bhedako 'rtho 'rthakriyāsamarthaḥ, tasmāt sa eva paramārthasat | tata eva hi pratyakṣaviṣayādartha kriyā prāpyate, na vikalpaviṣayāt | ata eva yadayapi vikalpaviṣayo dṛśya ivāvasīyate, tathāpi na sa dṛśya eva tato 'rtahkriyāyā abhāvāt, dṛśyācca bhāvāt | atastadeva svalakṣaṇam, na vikalpaviṣayaḥ || 15 || anyadityādi | etasmāt svalakṣaṇāt yadanyat-svalakṣaṇaṃ yo na sarvasya śaśaviṣāṇādervastutvaprasaṅgāt | vastu tadavānupacaritasvarūpam, atastadeva valakṣaṇam || 14 || nanu vikalpaviṣayo 'pyarthaḥ paramārthasanneva | idameva paramārthasattvaṃ yaduta jñāne pratibhāsanam | sāmānyapi jñāne pratibhāsate, tadapi paramārthasaditi maḥyamānaḥ pṛccati- kasmāt punastadeva paramārthasaditi | arthyata ityādinā arthakriyāsāmarthya lakṣaṇatvapadasyārtha vivṛṇoti | tadayamatha ityādinā samudāyasya padānāṃ tātparya darśayati | evaṃ manyate- yasmādarśakriyāsamartha paramārthasat, tasmānna sāmānyaṃ paramārthasat, dāhādayarthakriyāyāmanupayogāt | na ca pratibhāsavalāt tattvam asadrūpasyā pyavidayābalapratibhāsanāt | na ca jñānajanakatvenārthakriyākāritvam, tasya jñānasya vināpi sāmānyena vāsanābalāt sāmānyaiṣayotpatteriti || 15 || etasmādityādinā anumānaviṣayaṃ darśayati | tathā hītyādinā pratyakṣaviṣakyeṇa 17 so 'numānasya viṣayaḥ || anyat sāmānyalakṣaṇamiti | uktasvalakṣaṇasvabhāvād yadanyat prameyaṃ tadeva sāmānyalakṣaṇam | yasyāryasya sannidhāne 'pi ca jñānamekarūameva bhavati iti || 16 || so 'numānasya viṣaya iti | sāmānyalakṣaṇamanumannasyaiva viṣayaḥ, anvayavyatirekavattvena vyāptatvāt | annānavasare 'pi vacanabāhulyaṃ syāt? ityāsahṅkayā sāmānyalakṣaṇamuktam | tathā hi- anna svalakṣaṇābhidhānāvasare avataraṇena tadviparītalakṣaṇasya jñānaṃ sukaramiti sāmānyalakṣaṇamuktam | bhavati jñānaviṣayaḥ, tat sāmānyalakṣaṇam | vikalpajñānenāvasīyamāno sannidhānāsannidhābhyāṃ jñānapratibhāsamātraṃ na bhinatti | tathāhi- āropyamāṇo vahnirāropādasti | āropācca dūrastho nikaṭasthaśca | tasya samāropitasya sannidhānādasannidhānācca jñānapratibhāsasya na bhedaḥ sphuṭatvena, asphuṭatvena vā | tataḥ svalakṣaṇādanya ucyate | sāmānyena lakṣaṇaṃ sāmānyalakṣaṇam | sādhāraṇaṃ rūpamityarthaḥ | samāropyamāṇaṃ hi rūpaṃ sakalavahnisādhāraṇam | tataḥ sāmānyalakṣaṇam || 16 || taccānumānasya grāhyaṃ darśayitumāha- so 'numānasyetyādi | so 'numānasya viṣayo grāhyarūpaḥ | sarvanāmno 'bhidheyavat liṅgaparigrahaḥ | sāmānyalakṣaṇamanumānasya viṣayaṃ vyakhyātukāmenāyaṃ svalakṣaṇasvarūpākhyānagranthaḥ āvatanīyaḥ syāt | tato lāghavārtha pratyakṣaparicceda evānumānaviṣaya uktaḥ || 17 || saha vikalpaviṣayasya sāmānyasya visadṛśatvaṃ darśayati | kathaṃ punarvikalpasya viṣayo bhavati sāmānyam? ityāha- samāropyamāṇamiti | sakalavahnisādhāraṇatayā sāmānyākārasya saṃvedayatvādityabhirpāyaḥ || 16 || so 'numānasya viṣayo grāhyarūpa iti | grāhyaṃ rūpamasyeti bahuvīhiḥ | atrāpi grāhyāpekṣayā viṣayo vyavasthāpitaḥ, na prāpyāpekṣayā tatrāviprattipatteḥ | nanu sāmānyamiti npuṃsakaliṅgaṃ prastutya sa ityanena puṃllige parāmarśaḥ katham? ityāha- sarvanāmna ityādi | kasmāt punaḥ pratyakṣaparicceda anumānasya viṣayavipratipattinirākṛtā vārtikakāreṇa, nānumānapariccede? ityāha- sāmānyalakṣaṇamityādi | evaṃ manyate- 18 tadeva ca pratyakṣaṃ jñānaṃ pramāṇaphalam || so 'numānasya viṣaya iti hi svalpavacanenopanyāsaḥ | anyathā anumānaviṣaya pradarśanārtha sarvasyāpyetadvacanasyoccāraṇamāvaśyakaṃ syāt || 17 || phalavipratipattinirāsārthamāha- tadeva ceti | ayaṃ cāsya sambandhaḥ- yadi pratyakṣasya pramāṇatvamiṣṭaṃ tarhi rūpādiprameyaparīkṣaṇalakṣaṇena pramāṇaphalena bhavitavyam | yathā kuṭhārikayā vṛkṣādicedane dvikhaṇḍīkaraṇaṃ phalaṃ dṛśyate, ityata āha- tadeva pratyakṣajñānaṃ pramāṇaphalamiti | tadeva pratyakṣajñānaṃ pramāṇaphalam, pratyakṣāt pratyakṣajñānādatirikataṃ phalaṃ nāstīti || 18 || viṣayavipratipatti nirākṛtya phalavipratipatti nirākartumāha- tadeveti | yadevānantaramuktaṃ pratyakṣaṃ jñānaṃ tadeva pramāṇasya phalam || 18 || yadayanumānapariccede 'numānasya viṣayo vyavasthāpyeta tadā tatraivaṃ granthaḥ kartavyaḥ syāt | ko 'sāvanumānasya viṣayaḥ? pratyakṣaviṣayādanyaḥ | pratyakṣasyaiva ko 'sau viṣayaḥ? yadatekṣayāyamanyaḥ | punarvaktavyaṃ svalakṣaṇamityevamāvattyamāne gauravaṃ syāt | tato lāghavārthamatraiva kathitamiti || 17 || phalavipratipatti nirākartumāheti | kathaṃ pramāṇasya phale vipratipattiḥ | tathā hi- pramāṇaṃ kāraṇaṃ pramitikriyāṃ vinā na bhavati, yathā- cittiṃ vinā na paraśuḥ | tataśca pramāṇāt kāraṇāt pṛthaka phalenārthasampravṛttilakṣaṇena bhavitavyam svātmani kriyākaraṇatvavirodhāt | na hi paraśureva cittiriti | ato mīmāṃsakena indriyaṃ pramāṇamindriyārthasannikarṣaḥ, mana indriyasannikarṣaḥ, ātmana sannikarṣaśceṣṭaḥ | sarve sannikarṣāśceti | taduktam- yadvendriyaṃ pramāṇaṃ syāt tasya cārthena saṅgatiḥ | manaso vindriyairyoga ātmanā sarva eva vā || ityarthāvabodhaḥ phalam, tatra vyāpārācca pramāṇateti | tadā jñāna phalaṃ tatra vyāpārācca pramāṇatā | vyāpāro na yadā teṣāṃ tadā notpadayate phalam || thā pūrva pūrva pramāṇam, uttaramuttaraṃ phalamiti coktam | tatrāpi buddhijanma pramāṇam, pravṛtyādikaṃ phalamiti || tathā naiyāyikādayo pyevabhūtameva pramāṇaphalabhiccanti, idaṃ tvadhikam- viśeṣaṇa 19 arthapratītirūpatva t || pratyakṣasyaiva phalarūpatvaṃ kasmāt? ityāśaṅkāyāmāha- arthapratītirūpatvāditi | pratītiḥ=niścayaḥ | rūpam=svabhāvaḥ | tadasti yasya pratyakṣasya tadeva arthapratītirūpam, tasya bhāvaḥ arthapratītirūpatvam, tasmāt arthapratītirūpatvāt | kathaṃ pramāṇaphalam? ityāha- arthapratītītyādi | arthasya pratītiḥ avagamaḥ, saiva rūpa yasya pratyakṣajñānasya tadarthapratītirūpam, tasya bhāvastasmāt | etaduktaṃ bhavati- prāpakaṃ jñānaṃ pramāṇam | prāpaṇaśaktiśca na kevalā darthāvinābhāvitvād bhavatiḥ bījādayavinābhāvino 'pyaṃkurādraprāpakatvāt | tasmāt prāpyādarthād utpattāvapyasya jñānasyāsti kaścidavaśyakartavyaḥ prāpakavyāpāro yena kṛtenārthaḥ prāpito bhavati | sa eva ca pramāṇaphalam yadanuṣṭhānāt prāpakaṃ bhavati jñānam | uktaṃ ca purastāt- pravṛttiviṣayapradarśanameva prāpakasya vyāpāro nāma | jñānaṃ pramāṇam, viśeṣyajñānaṃ phalamiti | yathoktaṃ kumārilena- pramāṇaphalate buddhayorviśeṣaṇaviśeṣyayoḥ | yadā tadāpi pūrviktā bhinnārthatvanivāraṇā || iti || tadevā vipratipattiḥ, tāṃ nirākartumāha- tadeveti || 18 || kathaṃ punararthaparicittirūpaṃ pramāṇasya phalam, nārthapravartakādi vijñānam? ityāha- arthasyetyādi | evaṃ manyate- yena phalena niṣpannenānantareṇa pramāṇasya karaṇatvavyapadeśo bhavati tadeva phalam, nānyat | arthapariccedakatvena vijñāna utpanne svaviṣayaniścayajanakatve sati samāpto jñānasya parmāṇavyāpāra iti | arthapariccittireva phalam, na pravartakādikam | amumevārtha darśayati- etaduktamityādinā | pramāṇādarśapariccittirūpasya phalasya bhinnatvaṃ darśayituṃ pramāṇajñānasya svarūpaṃ prāgdaśitamapi punarapi darśayati- prāpakaṃ jñānamityādinā | evaṃ manyate- yasmāt prāpakaṃ vijñānaṃ pramāṇamiṣṭamasmābhiḥ, tasmāt sā ca prāpaṇaśaktirarthapariccittireva, nārthādutpattyādikamiti | etadeva darśayati- prāpaṇaśaktirityādinā | kasmādarthāvinābhāvitvameva prāpaṇaśaktirna bhavati? ityāha- bījādityādi | yato bījādeḥ sakāśādakurasyārthāvabhāsitvotpattirasti, na ca bījādikaṃ prāpayati, khalabilāntargatasyāpi bījsyāṃkurotpādaktvādityabhiprāyaḥ | tasmādityādinā jñānasyārthāvasāyāt prāpyādutpattāvityuktam | 20 arthasārūpyamasya pramāṇam || 21 tadvaśādarśapratītisiddheriti || tadevaṃ pramāṇaprameyavyavahārārope 'rthaniścayalakṣaṇaṃ phalaṃ bhavati | jñānamarthaviniścayanasvabhāvam | pratyakṣameva phalasvabhāvamiṣṭam | tasmāt pratyakṣasyārthaniścayasvabhavatvāt pratyakṣameva phalasvabhāvaṃ syāditi veditavyamityuktaṃ bhavati || 19 || yadi pratyakṣameva phalasvabhāvam, tarhi pramāṇaṃ nāma kiṃ veditavyam? ityāśaṅkāyāmāha- arthetyādi | sārūpyam= sādṛśyam | asyeti pratyakṣasya | arthākāraṃ yat pratyakṣaṃ tadeva pramāṇamiti śeṣaḥ || 20 || arthasārūpyameva kathaṃ pramāṇam? ityāśaṅkayāha- tadvaśādartapratītisiddheriti | tadeva ca pratyakṣam arthapratītirūpam arthapradarśanarūpam | ataratadeva pramāṇaphalam || 19 || yadi tarhi jñānaṃ pramitirūpatvāt pramāṇaphalam, ki tarhi pramāṇaphalam? ityāha- arthetyādi | arthena saha yat sārūpyaṃ sādṛśyam asya jñānasya tat pramāṇam | iha yasmād viṣayāt viṣayāt vijñānamudeti tadviṣayasadṛśaṃ tad bhavati yathā- nīlādutpadayamānaṃ nīlasadṛśam | tacca sārūpyam= sādṛśyam, ākāra iti, ābhāsa ityapi vyapadiśyate || 20 || nanu ca jñānādavyatiriktaṃ sādṛśyam, tathā ca sati tadeva jñānaṃ pramāṇaṃ sa eveti | pramāṇavyāpāraḥ | yadyevam prāpaṇaśaktiḥ phalam, tarhi nārthapariccittirūpaṃ phalam, prāpakatvād, arthapariccitteranyatvādityāha- uktaṃ ca purastādiyādi | yadeva prāpakaṃ jñānaṃ tadeva pravartakam, arthapradarśakaṃ ca tadeveti purastāt saṃvarṇitaṃ pramāṇasvarūpacintāyām | tataśca arthapradaśekameva prāpakam, tasya ca prāpaṇaśaktirarthapariccittireva tāvatā parisamāptatvāt pramāṇavyāpārasyeti sthitam | pramāṇasya phalamarthapariccittirūpameva, nānyaditi || 19 || yadi jñānasya pramitirūpaṃ phalam, jñānāt tarhi pramāṇena bhinnena bhavitavyamiti manyamānaḥ pṛccati- yadi tarhītyādinā | arthasārūpyamasya pramāṇamiti | etasya vivaraṇam- arthena yat sārūpyamityādi | evaṃ manyate- arthasārūpyaṃ vijñānasya pramāṇam, naindriyādikamiti | viṣayādutpadyamānaṃ viṣayasadṛśaṃ bhavatīti tadeva sārūpyaṃ sādṛśyamuktamiti darśayati- iha yasmādityādinā || 20 || nanu cetyādi | evaṃ manyate paraḥ- indriyādikaṃ pramāṇamuktamasmābhiḥ, tadeva kiṃ yasmādarthamārūpyavaśād niścayaḥ, tasmāt tat sārūpyameva pramāṇam | evaṃ hi nīlasya pratītiriyam na pātasya iti vyavasthāpyate | tatra ca yo hetuḥ sa eva pramāṇatveneṣṭhaḥ | indriyasya tvetadvayavasthitikaraṇe nāsti sāmarthyam | tathā hi taccendriyaṃ sarvasyaiva jñānasya sādhāraṇaṃ kāraṇamiti pratyekaniścayavyavasthitau kathaṃ samartha syāt | yadi tadeva ca pramāṇaphalam, na caikaṃ vastu sādhyaṃ sādhanaṃ copapadyate, tat kathaṃ sārūpyaṃ pramāṇam? ityāha- tadvaśāditi | taditi sārūpyam, tasya vasāt sārūpya samarthyāt | arthasya pratītiḥ avabodhaḥ, tasyāḥ siddhiḥ | tatsiddheḥ kāraṇāt | arthasya pratītirūpaṃ pratyakṣaṃ vijñānaṃ sārūpyavaśāt sidhyati, pratītaṃ bhavatī tyarthaḥ | nīlānirbhāsaṃ hi vijñānaṃ yataḥ tasmāt nīlasya pratītiravasīyate | yebhyo hi cakṣurādibhyo vijñānamutpadyate, na tadvaśāt tajjñānaṃ naulasya saṃvedanaṃ śakyate 'vasthāpayitum | nīlasadṛśaṃ tvanubhūyamānaṃ nīlasya saṃvedanamavasthāpyate | na cātra janyajanakabhāvanibandhanah sādhyasādhanabhāvaḥ, yenaikasmin vastuni virodhaḥ syāt | apitu vyavasthapya-vyavasthāpakabhāvena | tata ekasya vastunaḥ bauddhenāpi neṣyate, yenārthasārūpyaṃ pramāṇamitipyate | kiñci- arthasārūpye pramāṇe 'ṅgī kriyamāṇe pramāṇaphalayoraikyānnaikaṃ karma karaṇaṃ bhavatīti yaccoditaṃ tat tadavasthameveti | tadvaśādityādi | evaṃ manyate- pramāṇaṃ karaṇaṃ ca sādhakatamaṃ kārakāṇām | prakṛṣṭopakārakaṃ jñānasya sārūpyameva tadvaśādarthādhigatisiddheḥ, nendriyādikam, arthasārūpyābhāve 'rthapratīterabhāvāditi | amumevārtha darśayati- arthasya pratītiravabodha ityādinā | nīlanirbhāsaṃ hītyādinā | nīlākāraṃ nīlavijñānasya nīlāvagamavyavasthāyā nimittaṃ darśayati | yasmānnīlākāre vijñānasyāvagate nīlapratītiarvagamyate, tasmādarthākāraḥ pramāṇam karaṇadharmatvādasyeti | nanu ca cakṣurādibhyo vijñānamutpadyate viśiṣṭārtha mavagaccatyeva tat kathamarthākārasya prakṛṣṭopakārakatvam? ityāha- yebhyo hītyādi | tat kathayati- cakṣurādīnāmapi vijñānotpattau nimittābhāvo 'sti, kintu teṣāṃ sarvajñānotpatti prati nimittatvānna pratiniyatārthavyavasthāpanasya nimittatvam | arthākārasya tvasādhāraṇatvāt pratiniyatārthavyavasthāpanaṃ prati nimittatvamiti tadeva pramāṇam | yat tat pareṇa coditam- pramāṇaphalayoraikyātra caikaṃ sādhyaṃ sādhana vā syāditi?tat pariharati- na cātra janyajanaketyādinā | dyādayamekasya virodho yadyayaṃ janyajanakabhāvaḥ pramāṇaphalayoḥ sādhyasādhanabhāvaḥ, ki tarhi? vyavasthāpyavyavasthāpakabhāvaḥ | kutaḥ? jñānādhikārāt |yasmājjñāne viśiṣṭa utpanne pratipattrā viśiṣṭho 'rtho jñāpayte, atdindriyaṃ nīlajñānasyaiva janakaṃ syāt, pītādijñānaṃ ca na janayet tadaiva vyavasthāya samartha syāt | sannidhānamapi sādhāraṇatvādindriyavanna vyavasthitihetuḥ | kiñcid rūpaṃ pramānam, kiñcit pramaṇaphalaṃ na virudhyate | vyavasthāpanaheturhi sārūpyaṃ tasya jñānasya | vyavasthāpyaṃ ca nīlasaṃvedanam | vyavasthāpya- vyavasthāpakabhāvo 'pi kathamekasya jñānasya iti cet? ucyate nīlasadṛśamanubhūya tadvijñānaṃ yato nīlasya grāhakamavasthāpyate niścaya pratyayena, tasmāt sārūpyamanubhūtaṃ vyavasthāpanahetuḥ | niścayapratyayena ca tajjñānaṃ nīlasaṃvedanamavasthāpyamānaṃ vyavasthāpyam | tasmādasārūpyavavyāvṛttyā sārūpyaṃ jñānasya vyavasthāpanahetuḥ | anīlabodhavṛttyā ca nīlabodharūpatvaṃ vyavasthāpyam | vyavasthāpakaśca vikalpapratyayaḥ pratyakṣabalotpanno draṣṭavyaḥ | na tu nirvikalpakatvāt pratyaksameva nīlavodharūpatvenātmānamavasthapayituṃ śaknoti | niścayapratyayenāvyavasthāpitaṃ sadapi nīlabodharūpaṃ vijñānamasatkalpameva | tasmānniścayena nīlabodharūpaṃ vyavasthāpitaṃ vijñānaṃ nīlabodhātmanā sad bhavati | tasmādaśyavasāyaṃ kurvadeva pratyakṣaṃ pramāṇaṃ bhavati | akṛte tvadhyavasāye nīlabodharūpatvenāvyavasthāpitaṃ bhavati vijñānam | tathā ca pramāṇaphalamarthā na tvartha utpādyate | tathāhi- nīlākāre vijñāna utpanna viśiṣṭajñānaṃ vyavasthāpayati, nīlajñānamanubhūtamiti na jñānamutpādayati | kiñcidityādinaikasyaiva vijñānasyāṃśāśitayā vyavasthāpyavyavasthāpakatvaṃ daśayati | nanu ca nirvikalpakaṃ jñānaṃ viśiṣṭākāramutpannaṃ kathaṃ tasya samānakāla evāṃśāṃśitayā vyavasthāpya vyavasthāpakabhāvo bhavatīti manyamānaḥ pṛccati- vyavasthāpyavyavasthāpaketyādinā | sadṛśamiti | evaṃ manyate- na vijñānameva nirvikalpakamātmānaṃ vyavasthāpayati, kintu pratyakṣapṛṣṭhabhāvinā niścayapratyayena vyavasthāpyate | tatra cārthākārasya vyavasthāpanahetutvamasārūpyavyāvṛttibhedenārthabodhatayā vyavasthāpyasyotpādena vedanasya tu vyavasthāpyatvam niścayapratyayatu vyavasthāpaka iti | amumevārtha darśayati- tasmādi tyādinā | nanu nīlajñānamtpanna svasaṃvedanapratyakṣasiddhaṃ yadi niścayavaśāt pramāṇavyavasthā labhyate, tadā yupyate vaktum- niścayapratyayena vyavasthāpyate iti, yāvatā niścayapratyayaṃ vināpipramāṇaṃ bhavatyeva? ityāha- niścayapratyasenāvyavasthāpitamityādi sārūpyaṃ tu asādhāraṇatvāt pratyekaniścayavyavasthitiheturbhavati | tathāhi nīlavijñānasya yo nīlākāraḥ sa pītādijñāne nāstīti vyavasthā syāt | yasmād nīlākāratvād ayaṃ nīlaḥ ityayeva pratītiḥ na tu pītaḥ iti buddhiḥ, tasmād arthasārūpameva pramāṇamiti || 21 || iti nyāyabinduvistaraṭīkāyāṃ śiṣyahitāyāṃ prathamaḥ pratyakṣaparicchedaḥ || dhigamarūpamaniṣpannam | ataḥ sādhakatamatvābhāvāt pramāṇameva na syājjñānam | hanitena tvadhyavasāyena sārūpyavaśānnīlabodharūpe jñāne vyavasthāpyamāne sārūpyavyavasthāpanahetutvāt pramāṇaṃ siddhaṃ bhavati | yadyavam, adhyavasāyasahitameva pratyakṣaṃ pramāṇaṃ syāt, na kevalam- iti cet? naitadevam yasmāt pratyakṣabalotpannenādhyasāyena dṛśyatvenārtho 'vasīyate, na utparekṣitatvena | darśanaṃ ca arthasākṣātkaraṇākhyaṃ pratyakṣavyāpāraḥ | utprekṣaṇaṃ tu vikalpavyāpāraḥ | tathāhi- parokṣamartha vikalpayanta utprekṣāmahe, na tu paśyāma iti utprekṣātmakaṃ vikalpavyāpāramanubhavādū adhyavasyanti | tasmāt svavyāpāraṃ tiraskṛtya pratyakṣavyāpāramādarśayati- yatrārtha pratyakṣapūrvako 'dhyavasāyaḥ, tatra pratyakṣaṃ kevalameva pramāṇamiti || 21 || ācāryadharmottaraviracitāyāṃ nyāyabinduṭīkāyāṃ prathamaḥ pratyakṣaparicchedaḥ samāptaḥ || darśayati | yāvat pratyakṣaṃ svaviṣaye svātmani niścayaṃ nitpādayati, na tāvat pramāṇaṃ bhavati ātmavyāpārānirvartanāt | tataścādhyavasāyaṃ kurvadeva pramāṇamiti niścayamaprkṣate | nanu yadi niścayaṃ vinā pramāṇameva na bhavati pratyakṣaṃ vikalpasahitam, tarhi pratyakṣaṃ pramāṇaṃ syāt, na kevalaṃ tadanvayavyatirekāditi manyamānaścodayati- yadayevamityādinā | naitadevam.............. dvitīyaḥ svārthānumānaparicchedaḥ 1 anumānaṃ dvidhā || 2 svārtha parārtha ca || 3 tatra svārtha trirūpāt liṅgād yadanumaye jñānaṃ tadanumānam || pratyakṣānumānabhedena samyagjñānaṃ dvividhamuktam | tatra pratyakṣaṃ saprapañcaṃ kṛtavyākhyānam | anumānakathanānujñārthamāha- anumānaṃ dvidheti | anumānasya prakārau dvau veditavyau | jñānābhidhānātmakayoḥ svaparārthānumānayoḥ sāmānyalakṣaṇaṃ kimapi nāsti, kathaṃ tāvat pūrvaṃ na lakṣaṇamabhidīyeta? vibhāgena ca pratiniyataṃ lakṣaṇaṃ sukhena vaktu śakyam | tasmāt pūrvaṃ vibhāga uktaḥ || 1 || svārthamiti | svārtha parārtah ceti viśeṣeṇa dvaividhyamevopadarśyate | atra artha iti prayohanam | svaprayojanaṃ paraprayojanaṃ ceti śeṣaḥ | yenātmanaḥ pratītistat svārtham, yena cāparasya pratipattistat parārthamavagantavyamiti || 2 || evaṃ pratyakṣaṃ vyākhyāya, anumānaṃ vyākhyātukāma āha- anu mānamiti || anumānaṃ dvidhā dviprakāram | athānumānalakṣaṇe vaktavye kimakasmāt prakārabheda kathyate? ucyate parārthānumānaṃ śabdātmakam, svārthānumānaṃ tu jñānātmakam, tayoratyantabhedāt naikaṃ lakṣaṇamasti | tatastayoḥ pratiniyataṃ lakṣaṇamākhyātu prakārabhedaḥ kathyate | prakārabhedo hi vyaktibhedaḥ, vyaktibhede ca kathite prativyaktiniyataṃ lakṣaṇaṃ śakyate vaktum nānyathā | tato lakṣaṇanirdeśāṅgameva prakārabhedakathanam | aśakyatāṃ ca prakārabhedakathanamantareṇa lakṣaṇanirdeśasya jñātvā prāk prakārabhedaḥ kathyate iti || 1 || kiṃ punastad dvaividhyam? ityāha- svārthamiti | svasmāyidaṃ svartham | yena svayaṃ pratipadayate tat svārtham | parasmāyidaṃ paramārtham | yena paraṃ pratipādayati tat parārtham || 2 || tatreti | tatra tayoḥ svārtha- parārthānumānayormadhye svārtha jñānaṃ kiṃviṣṭam? ityāha- trirūpāditi | trīṇi rūpāṇi yasya vakṣyamāṇalakṣaṇāni tat trirūpam | liṅgayate= gamyate 'nenārtha iti liṅgam | tasmāt trirūpālliṅgāt 4 pramāṇaphalavyavasthātrāpi pratyakṣavat || 5 trairūpyaṃ punaliṃgasya anumeye sattvameva, sapakṣe eva sattvam, asapakṣe cāsattvameva niścitam || tatreti | trīṇi rūpāṇyasya santīti trirūpam | artholiṅgayate 'neneti liṅgam | anumīyate iti anumeyaḥ | trilakṣaṇād hetoranumeye yajjñānamutpadayate tadeva dvārthānumānamiti | liṅgābhāsād yajjñānamutpadayate tadapyanumānaṃ syāditi tannirāsārthamanumeya ityuktam | jñānamiti kathanaṃ tu liṅgameva vastuto 'numānaṃ syāditi tannirāsārtham || 3 || yadayanumeyaviṣayajñānameva pramāṇamiṣṭham, tarhi phalaṃ nāma kiṃ syāt? ityāśaṅkāyāmāha- pramāṇetyādi | yathā pratyakṣe tajjanyameva pramāṇaphalamabhihitam, tathātrāpyanumitireva pramāṇaphalaṃ syāt arthaviniścayanasvabhāvāt | yathā pratyakṣasyārthasārūpyaṃ pramāṇam, tathānumānasyāpi arthasārūpyameva pramāṇam tadvaśād arthaviniścayasiddheriti || 4 || trirūpālliṅgāt, ityuktam | kāni ca tāni trīṇi rūpāṇi?- ityāśaṅkāyāmāha- trairūpyamiti | yat jātaṃ jñānamiti | etad hetudvāreṇa viśeṣaṇam | tat trirūpācca liṅgāt trirūpaliṅgālambanamapyutpadayata iti viśinaṣṭi- anumeya it | etacca viṣayadvāreṇa viśeṣaṇam | trirūpālliṅgād yadutpannamanumeyālambanaṃ jñānaṃ tat svārthamanumānamiti || 3 || lakṣaṇavipratipatti nirākṛtya phalavipratipattiṃ nirākartumāha- pramāṇatyādi | pramāṇāsya yat phalaṃ tasya yā vyavasthā sā atra anumāne 'pi pratyakṣa iva pratyakṣavat veditavyā | yathā hi nīlasarūpaṃ pratyakṣamanubhūyamānaṃ nīlabodharūpamavasthāpyate, tena nīlasārūpyaṃ vyavasthāpanahetuḥ pramāṇam, nīlabodharūpaṃ tu vyavasthāpyamānaṃ pramāṇaphalam | tadvat anumānaṃ nīlākāramutpadayamānaṃ nīlabodharūpamatvasthāpyate, tena nīlasārūpyamasya pramāṇam, nīlavikalpanarūpaṃ tvasya pramāṇaphalam | sārūpyavaśāddhi tannīlapratītirūpaṃ sidhyati nānyatheti || 4 || evamiha saṃkhyā lakṣaṇa phalavipratipattayaḥ, pratyakṣapariccede tu gocara vipratipattinirākṛtā | lakṣaṇanireśaprasaṅgena tu trirūpaṃ liṅgaṃ prastutam, tadevatrirūpasya bhāvastrairūpyam | 1 anumeye sattvameveti | adhonirdiṣṭhānumeyalakṣaṇe sattvameva prathamaṃ rūpam | tatra sattvamiti uktvā cākṣuṣatvādityādikaṃ nirastam | evetyadhikakathanena pākṣikadeśāsiddhayādikaṃ nirastam | 2 sapakṣe eva sattvamiti | samajātīye sattvameva dvitīyaṃ rūpam | atra sattvam ityuktvā asādhāraṇānaikāntiko nirastaḥ | evetyadhikakathanena sādhāraṇānaikāntiko nirastaḥ | ubhayakathanena viruddho nirastaḥ | 3 asapakṣe cāsattvameveti | asamajātīye kvacidapi asattvaṃ tṛtīyaṃ rūpam | atra asattvam ityuktvā sādhāraṇānaikāntiko nirastau | evetyadhikakathanena viparkṣakadeśāvṛtteḥ parihāraḥ | vyākhyātumāha- trairūpyamityādi | liṅgasya yat trairūpyaṃ yāni trīṇi rūpāṇi | tadidamucyata iti śeṣaḥ | kiṃ punastat trairūpyam? ityāha-anumeya iti | 1 anumeyaṃ vakṣyamāṇalakṣaṇam, tasmin liṅgasya sattvameva niścitam-ekaṃ rūpam | yadayapi cātra niścitagrahaṇaṃ na kṛtam, tathāpi ante kṛtaṃ prakrāntayordvayorapi rūpayorapekṣaṇīyam | yato na yogyatayā liṅgaṃ parokṣajñānasya nimittam; yathā- bījamaṃkurasya; adṛṣṭād dhūmādagnerapratipatteḥ | nāpi svaviṣayajñānāpekṣaṃ parokṣārthaprakāśanam, yathā- pradīpo ghaṭādeḥ, dṛṣṭādapyaniścitasambandhādapratipatteḥ | tasmāt parokṣārthanāntarīya katayā niściyanameva liṅgasya parokṣārthapratipādanavyāpāraḥ, nāparaḥ kaścit | ato 'nvayavyatirekapakṣadharmatvaniścayo liṅgavyāpārātmakatvādavaśyakartavya iti sarveṣu rūpeṣu niścitagrahaṇamapekṣaṇiyam | tatra sattvavacanenāsiddhaṃ cākṣuṣatvādi nirastam | evakāreṇa pakṣaikadeśāsiddho nirastaḥ | yathā citanāstaravaḥ, svāpāda iti pakṣīkṛteṣu taruṣu patrasaṅkocalakṣaṇaḥ svāpa ekadeśe na siddhaḥ | nahi sarve vṛkṣā rātrau patrasaṅkocabhājaḥ, kintu kecideva | sattvavacanasya paścātkṛtenaiva kāraṇenāsādhāraṇo dharmo nirastaḥ | yadi hi anumeya eva sattvam iti kuryāt, śrāvaṇatvameva hetuḥ syāt | niścitagrahaṇena sandigdhāsiddhaḥ sarvo nirastaḥ | 2 sapakṣo vakṣyamāṇalakṣaṇaḥ, tasminneva sattvaṃ niścitamiti dvitīyaṃ rūpam | ihāpi sattvagrahaṇena viruddho nirastaḥ | sa hi nāsti sapakṣe | evakāreṇa sādhāraṇānaikāntikaḥ | sa hi na sapakṣa eva vartate, kintūbhaya- 6 anumeyo 'tra jijñāsitaviśeṣo dharmī || ante niścitam ityuktestriṣveva niścitamiti veditavyam | tāni ca trīṇi rūpāṇi svayaṃ yathāyathaṃ pramāṇairniścatānyeva grāhayāṇī anyathānumeye pratyāyanamaśakyameveti || 5 || kaścānumeya? ityāśaṅkāyāmāha- anumeya iti | trāpi | sattvagrahaṇāt pūrvāvadhāraṇavacanena sapakṣāvyāpisattākasyāpi prayatnāntarauyakasya hetutvaṃ kathitam | paścādavadhāraṇe tvayamarthaḥ syāt sapakṣe sattvameva yasya sa heturiti prayatnānantarīyakatvaṃ na hetuḥ syāt | niścitavacanena sandigdhānvayo 'naikāntiko nirastaḥ, yathā- sarvajñaḥ kaścit, vaktṛtvāt | vaktṛtvaṃ hi sapakṣe sarvajñe sandigdham | 3 asapakṣo vakṣyamāṇalakṣaṇaḥ, tasminnasattvameva niścitam- tṛtīyaṃ rūpam | tatrāsattvagrahaṇena viruddhasya nirāsaḥ | viruddho hi sa vipakṣe 'sti | evakāreṇa sādhāraṇāya vipakṣaikadeśavṛtternirāsaḥ | prayatnāntarīyakatve sādhye hyanityatvaṃ vipakṣaikadeśe vidyudādau asti, ākāśādau nāsti | tato niyamenāsya nirāsaḥ | asattvaśabdāddhi pūrvasminnavadhāraṇe 'yamarthaḥ syāt-vipakṣa eva yo nāsti sa hetuḥ | tathā ca prayatnānantaroyakatvaṃ sapakṣe 'pi sarvatra nāsti, tato na hetuḥ syāt | ataḥ pūrva na kṛtam | niścitagrahaṇena sandigdhavipakṣavyāvṛttiko 'naikāntiko nirastaḥ | nanu ca sapakṣa eva sattvam ityukte, vipakṣe 'sattvameva iti gamyata eva, tat kimartha punarubhayorupādānaṃ kṛtam? ucyate anvayo vyatireko vā niyamavāneva prayoktavyo nānyathā ti darśayitu dvayorapyupādānaṃ kṛtam | aniyate hi dvayorapi prayoge 'yamarthaḥ syāt- sapakṣe yo 'sti, vipakṣe ca yo nāsti ca heturiti | tathā ca sati sa śyāmaḥ tatputratvāt, dṛśyamāna putravat iti tatputratve hetuḥ syāt | tasmāt niyamavatorevānyavyatirekayoḥ prayogaḥ kartavyaḥ, yena pratibandho gamyeta sādhanasya sādhyena | niyamavatośca prayoge 'vaśyakartavye dvayoreka eva prayoktavyo na dvāviti niyamavānevānvaya vyatireko vā prayoktavyaḥ iti śikṣaṇārtha dvayorūpādānamiti || 5 || trarūpyakathanaprasaṅgenānumeyaḥ sapakṣo vipakṣaścoktaḥ, teṣāṃ lakṣaṇaṃ vaktavyam, tatra ko 'numeyaḥ? ityāha- anumeyo 'tretyādi | atra hetulakṣaṇe niścetavye dharmī anumeyaḥ anyatra tu sādhyapratipattikāle samudāyo 'numeyaḥ, vyāptiniścayakāle 7 sādhyadharmasāmānyena samāno 'rthaḥ sapakṣaḥ || 8 na sapakṣo 'sapakṣaḥ || 9 tato 'nyastadviruddhastadabhāvaśceti || atreti | hetulakṣaṇe | jijñāsitaḥ pratyetumiṣṭaḥ | viśeṣa iti | vilakṣaṇo dharmaḥ | jijñāsito viśeṣo yasmin sa jijñāsitaviśeṣaḥ | dharmāḥ santi yasmin sa dharmī | tena yasya dharmiṇaḥ kaścid viśeṣaḥ pratyenumiṣṭaḥ so 'numeya ityarthaḥ | sa ca hetulakṣaṇāvasare eva bodhya ityuktaṃ bhavati | anyatra tu dharmaviśiṣṭadharmī anumeya iti || 6 || kastāvat sapakṣaḥ? ityāśaṅkāyāmāha- sādhyetyādi | samānaṃ mānamasyeti samānaḥ | samānajñānapariccedyaḥ | sadṛśa iti śeṣaḥ | yaśca sadṛśo 'rthaḥ sa sapakṣaḥ | kathamprakāraṃ sāmānyamiti cet? tatraivamāha- sādhyarmasāmānyeneti | sādhyaścāsau dharmaśceti sādhayadharmaḥ | tasya sāmānyaṃ sādhyadharmasāmānyam | sādhyadharmasya hi viśeṣo bhavati, pratyarthaniyamāt | tena ca samānatvād virodhaḥ syāditiṃ sādhyadharma sāmānyena ityuktamiti || 7 || | kaśca asapakṣaḥ? ityāśaṅkāyāmāha- na sapakṣa iti | yaśca sapakṣo na bhavati sa sarva evāsapakṣa iti || 8 || tato 'nya iti | sapakṣaviruddhaḥ | yathā- uṣṇasparśe sādhye 'nuṣṇāśītaṃ dravyam | tu dharmo 'numeyaḥ- iti darśayitum atra grahaṇam | jijñāsito jñātumiṣṭo viśaṣo dharmo yasya dharmiṇaḥ sa yathoktaḥ || 6 || kaḥ sapakṣaḥ? ityāha- sādhyadharmetyādi | samāno 'rthaḥ sapakṣaḥ | samānaḥ sadṛśo yo 'rthaḥ pakṣeṇa sa sapakṣa uktaḥ, upacārāt | samānaśabdena viśeṣyate | samānaḥ pakṣaḥ= sapakṣaḥ, samānasya ca sa śabdādeśaḥ | syādetat | kiṃ tat pakṣasapakṣayoḥ sāmānyam, yena samānaḥ sapakṣaḥ pakṣeṇa? ityāha- sādhyadahrmasāmānyeneti | sādhyaścāsau asiddhatvāt dharmaśca parāśritatvāt sādhyadharmaḥ | na ca viśeṣaḥ sādhyaḥ, apitu sāmānyam | ata iha sāmānya sādhyamuktam | sādhyadahrmaścāsau sāmānyaṃ ceti sādhyadharma sāmānyena samānaḥ pakṣeṇa sapakṣa ityarthaḥ || 7 || ko 'sapakṣaḥ? ityāha- na sapakṣo 'sapakṣaḥ | sapakṣo yo na bhavati so 'sapakṣaḥ || 8 || kaśca sapakṣo na bhavati? ityāha- tata iti | tataḥ sapakṣād anyaḥ, tena 10 triūpāṇi ca trīṇyeva liṅgāni || 11 anupalabdhiḥ svabhāvaḥ kārya ceti || 12 tatrānupalabdhiryathā- na pradeśaviśeṣe kvacid ghaṭaḥ, upalabdhilakṣaṇa prāptasyānupalabdheriti || taddiruddha iti | sapakṣaviruddhaḥ | yathā- uṣṇasparśa eva sādhye śītaṃ dravyam | tadbhāva iti | sapakṣābhāvaḥ | yathā- sauvāntikasya anityatve sādhye anityatvābhāva evāsapakṣaḥ, tannaye ākāśādiṣvapi nityatvāṅgīkārāt | trividha evārthe na sapakṣaḥ asapakṣaḥ iti bodhyam | abhāvastu vastuta eva na sapakṣaḥ | anyavirodhī ca apramparayā na sapakṣāviti || 9 || yathoktahetuphalaṇayukto hetuḥ katividhaḥ? ityāśaṅkāyāmāha- trirūpāṇīti | yathoktaṃ rūpatrayaṃ triṣveva sambhavati, nādhika ityadhikārārtha evakārārthaḥ | trayāṇāṃ liṅgānāṃ pratyekamapi trirūpameva draṣṭavyam, ekarūpaṃ dvirūpaṃ vā naiveti || 10 || kāni ca trīṇi liṅgāni? ityāśaṅkāyāmāha- anupalabdhiriti | iha svanāmnā trīṇi liṅgāni nirdiśyante || 11 || tatrānupalabdhiriti | anupalabdhisvarūpamucyate | yatheti | upapradarśanaśabdaḥ | pradeśaviśeṣe kvacid ghaṭo neti sannihitadeśavacanam | sambandhastu evam- pradeśaviśeṣa ca viruddhaḥ | tasya ca sapakṣasya abhāvaḥ | sapakṣādanyatvaṃ tadviruddhatvaṃ ca na tāvat pratyetuṃ śakyam, yāvat sapakṣasvabhāvābhāvo na vijñātaḥ | tasmādanyatva viruddhatvapratītisāmarthyāt sapakṣābhāvarūpau pratītāvanyaviruddhau | tato 'bhāvaḥ sākṣāt sapakṣābhāvarūpaḥ pratīyate | anyaviruddhau sāmarthyādabhāvarūpī pratīyete | tatastrayāṇāmapi asapakṣatvam || 9 || uktena trairūpyeṇa trirūpāṇi ca trīṇyeva liṅgānīti | cakārī vaktavyāntarasamuccayārthaḥ | trairūpyamādau pṛṣṭam, trirūpāni ca liṅgāni pareṇa | tatra trairūpyamuktam, trirūpāṇi cocyante- trīṇyeva trīṇyeva trirūpāṇi liṅgāni | trayastritrarūpaliṅgaprakārā ityarthaḥ || 10 || kāni punastāni? ityāha- anupalabdhirityādi | pratiṣedhyasya sādhyasyānupalabdhistrirūpā | bidheyasya sādhyasya svabhāvaśca trirūpaḥ kārya ca || 11 || anupalabdhimudāhartumāha- tatretyādi | yathetyādi | yathetyupadarśanārtham | yatheyamanupalabdhistathānyāpi | na tviyamevetyarthaḥ | pradeśa ekadeśaḥ | iśiṣyata 13 upalabdhilakṣaṇaprāptirupalambhapratyayāntarasākalpaṃ svabhāvaviśeṣaśca || kvacid ghaṭo neti kvacidityanena dharmī nirdiśyate | pradeśaviśeṣa iti tasyaiva viśeṣaḥ kriyate | vādyabhimatadeśe ghaṭo nityarthaḥ | deśa ityukte sarvasya pakṣatve ghaṭābhāvasiddhireva na syāt | sa ca yogyo 'pi na bhavati | upalabdhilakṣaṇaprāptasyeti | anena heturviśeṣaṇamuktam | upalabdhiriti jñānamucyate | lakṣyate iti lakṣaṇam | viṣaya iti śeṣaḥ | upalabdherlakṣaṇamiti upalabdhilakṣaṇam, taṃ prāpta iti upalabdhilakṣaṇaprāptaḥ | yogyopalabdhiviṣaya iti śeṣaḥ | anupalabdheriti | adarśanādityarthaḥ | ayamarthaḥ- pradeśādau dṛśyaghaṭādyadarśanāt | ghaṭaśūnyadeśadarśanāditi śeṣa iti || 12 || nanu kā sā upalabdhilakṣaṇaprāptiḥ? ityāśaṅkāyāmāha- upalabdhītyādi | iti viśeṣaḥ pratipattupratyakṣaḥ | tādṛśaśca na sarvaḥ pradeśaḥ | tadāha- kvaciditi | pratipattṛpratyakṣeḥ kvacideva pradeśe iti dharmī | na ghaṭa iti sādhyam | upalabdhirjñānam | tasyā lakṣaṇaṃ janikā sāmagrī | tayā hi upalabdhirlakṣayate | tatprāpto 'rtho janakatvena sāmagrayantarbhāvāt | upalabdhilakṣaṇaprāpto dṛśya ityarthaḥ | tasya ana palabdheḥ- ityayaṃ hetuḥ | atha yo yatra nāsti sa kathaṃ tatra dṛśyaḥ? dṛśyatvasamāropādasannapi dṛśya ucyate | yaścaivaṃ sambhāvyate- yadyasāvanna bhaved dṛśya eva bhavediti | sa tatra avidhyamāno 'pi dṛśyaḥ samāropyaḥ | kaścaivaṃ sambhāvyaḥ? yasya samagrāṇi svāvalambanadarśanakāraṇāni bhavanti | kadā ca tāni samagrāṇi gamyante? yadā ekajñānavastvantaropalambhaḥ | ekendriyajñānagrāhyaṃ locanādipraṇidhānābhimukhaṃ vastudvayamanyonyāpekṣamekajñānasaṃsargi kathyate | tayorhi satornaika niyamatā bhavati pratipattiḥ, yogyatāyā dvayorapyaviśiṣṭatvāt | tasmādekajñānasaṃsargiṇi dṛśyamāne satyekasmin itarat samagradarśanasāmagrīkaṃ yadi bhaved, dṛśyameva bhavediti sambhāvitaṃ dṛśyatvamāropyate | tasyānupalambho dṛśyānupalambhaḥ | tasmāt sa eva ghaṭaviviktarpadeśaḥ, tadālambanaṃ ca jñānaṃ dṛśyānupalambhaniścayahetutvād dṛśyānupalambha ucyate | yāvaddhi ekajñānasaṃsargi vastu na niścitam, tajjñāanṃ ca na tāvad dṛśyānupalambhaniścayaḥ | tato vastu anupalambha ucyate, tajjñānaṃ ca | darśananivṛttimātraṃ svayamaniścitatvādagamakam | tato dṛśyaghaṭarahitaḥ pradeśaḥ, tajjñānaṃ ca vacanasāmarthyādeva dṛśyānupalambharūpamuktaṃ draṣṭavyam || 12 || kā punarūpalabdhilakṣaṇaprāptiḥ? ityāha- upalabdhītyādi | upalabdhi- 14 yaḥ svabhāva satsvapyanyeṣūpalambhapratyayeṣu san pratyakṣa eva bhavati sa svabhāva viśeṣaḥ || 15 svabhāvaḥ svasattāmātrabhāvini sādhyadharme hetuḥ || upalambha iti | jñānam | tasya pratyayāntarāṇi upalambhapratyayāntarāṇi | upalambhapratyayastatra ghaṭa eva | tato 'nyāni anantarapratyayādīni | teṣāṃ sākalyam upalambhapratyayāntarasākalyam | sākalyaśabdena samāveśa ucyate | svabhāvaśca viśeṣaśca iti svabhāvaviśeṣaḥ | tad dvayam upalabdhilakṣaṇaprāptiśabdenocyate iti || 13 || nanu ko 'yaṃ svabhāvaviśeṣaḥ? ityākāṅkṣāyāmāha- satsviti | yaḥ svabhāvaḥ san cakṣurādisannidhāne viprakarṣaprakāratrayeṇa aviprakṛṣṭaḥ śakyadarśanaḥ, sa evātra dvabhāvaviśeṣa ucyate | tena cakṣurādisannidhāne 'pi pratyakṣayogyaghaṭānupalabdheḥ atra ghaṭo nāsti ityayamartha ukta iti || 14 || svabhāvahetulakṣaṇanirdeśārthamāha- svabhāva iti | lakṣaṇaprāptiḥ ulabdhilakṣaṇaprāptatvam, ghaṭasya upalambhapratyayāntarasākalpamiti | jñānasya ghaṭo 'pi janakaḥ, anye ca cakṣurādayaḥ | ghaṭād dṛśyādanye hetavaḥ pratyayāntarāṇi, teṣāṃ {sāa}lyaṃ sannidhiḥ | svabhāva eva viśiṣyate tadanyasmādīt viśeṣo viśiṣṭa ityarthaḥ | tadayaṃ viśiṣṭaḥ svabhāvaḥ pratyayāntarasākalpaṃ ca- etad dvayamupalabdhilakṣaṇaprāptatvaṃ ghaṭāderdraṣṭavyam || 13 || kīdṛśaḥ svabhāvaviśeṣaḥ? ityāha- yaḥ svabhāva ityādi | satsvityādi | upalambhasya yāni ghaṭād dṛśyāt pratyayāntarāṇi teṣu satsu vidyamāneṣu yaḥ svabhāvaḥ san pratyakṣa eva bhavati sa svabhāvaviśeṣaḥ | tadayamatrārthaḥ- ekapratipattrapekṣamidaṃ pratyayalakṣaṇam | tathā ca sati draṣṭuṃ pravṛttasyaikasya draṣṭurddaśayamāna ubhayavān bhāvaḥ | adṛśyamānāstu deśakāla svabhāvaviprakṛṣṭāḥ svabhāvaviśeṣarahitāḥ pratyayasākalpavantastu | yairhi pratyayaiḥ sa draṣṭā paśyati te sannihitāḥ | ataśca sannihitā yad draṣṭuṃ pravṛttaḥ saḥ | draṣṭumapravṛttasya tu yogyadeśasthā api draṣṭuṃ te na śakyāḥ pratyayāntaravaikalpavantaḥ svabhāvaviśeṣayuktāstu | dūrakeśakālāstu ubhayavikalāḥ | tadevaṃ paśyataḥ kasyacinna pratyayāntaravikalo nāma, svabhāvaviśeṣavikalastu bhavet | apaśyatastu draṣṭuṃ śakyo yogyadeśasthaḥ pratyayāntaravikalaḥ, anye tūbhayavikalā iti || 14 || anupalabdhimudāhṛtya svabhāvamudāhartumāha- svabhāva ityādi | svabhāvo 16 yathā- vṛkṣo 'yam, śiśapātvāt iti || 17 kārya yathā- vahniratra dhūmāt iti || 18 atra dvau vastusādhanau, ekaḥ pratiṣehaheturiti || sattāmātramiti | sādhanasattāmātram | sattāmātre bhavituṃ śīlaṃ yasya sa sattāmātrabhāvī, tasmin sattāmātrabhavini sādhyadharme svabhāvaheturbodhyaḥ || 15 || yathā vṛkṣa iti | atra vṛkṣasya śiśapāmātreṇa sambandhaḥ | tasmāt tena sādhyate || 16 || kāryaheturudāhriyate | agninirbharotpattikatvād yatra dhūmastatra vahniḥ ityavagamyate || 17 || atha kasmāt ligaṃ trividham iti vyavasthitiḥ? ityāśaṅkāyāmāha- atra dvāviti | yasmādanumeyo bhāvābhāvarūpo dvividhaḥ, tasmād heturapi 1 | bhāvasādhanaḥ, 2 abhāvasādhanaśca dvividha eva | anumeyo 'pi bhāvarūpo dvividhaḥ- 1 bhinnaḥ, 2 abhinnaśca | heturiti sambandhaḥ | kīdṛśo hetuḥ sādhyasya svabhāvaḥ? ityāha- svasya ātmanaḥ sattā, saiva kevalā svasattāmātram | tasmin sati bhavituṃ śīlaṃ yasyeti | yo hetorātmanaḥ sattāmapekṣya vidyamāno bhavati, na tu hetusatāyā vyatiriktaṃ kañcid hetumapekṣate sa svasattāmātrabhāvī sādhyaḥ | tasmin sādhye yo hetuḥ sa svabhāvastasya sādhyasya, nānyaḥ || 15 || udāharaṇam- yatheti | ayamiti dharmī | vṛkṣa iti sādhyam | śiśapātvāditi hetuḥ | tadayamarthaḥ- vṛkṣavyavahārayogyo 'yam, śiśapāvyavahārayogyatvāditi | tatra pracuraśiśape deśe 'viditaśiśapāvyavahāro jaḍo yadā kenaciduccāṃ śiṃśapāmupādarśyocyate- ayaṃ vṛkṣa iti, tadā asau jāḍayācciśapāyā uccatvamapi vṛkṣavyavahārasya nimittamavasyati | sa mūḍhaḥ śiśapātvamātra nimitte vṛkṣavyavahāre pravartyate, niccatvādi nimittāntaramiha vṛkṣavyavahārasya, apitu śiśapātvamātraṃ nimittam | śiśapāgataśākhādimatvaṃ nimittamityarthaḥ || 16 || | kāryamudāhartumāha- kāryamityādi | vahniriti sādhyam | atreti dharmī | dhūmāditi hetuḥ | kāryakāraṇabhāvo loke pratyakṣānupalambhanibandhanaḥ pratīta iti na svabhāvasyeva kāryasya lakṣaṇamuktam || 17 || nanu trirūpatvādekameva liṅga yuktam, atra prakārabheda bhedaḥ, evaṃ sati svabhāvahetorekasyānantaprakāratvāt tritvamayuktam? ityāha- atra dvāviti | 19 svabhāvapratibandhe hi satyartho 'rtha gamayet | 20 tadapartibaddhasya tadavyabhicāraniyamābhāvāt || anumeyasya bhāvarūpasya dvaividhyena bhāvasādhano 'pi dvividho bhavati | tathā hi- 1 sādhyahetvoḥ svarūpabhede abhinnaṃ sādhyaṃ sādhayituṃ na śaknoti | 2 sādhyahetvoḥ svarūpābhede ca bhinnaṃ sādhyaṃ sādhayituṃ na śaknoti | tatra sādhyasādhanayorabhede svabhāvahetuḥ | sādhyasādharmayorbhede ca kāryahetuḥ | anupalabdhistu abhāvahetuḥ | etena yasmād dvābhyāṃ bhāvasādhanam, ekena ca pratipedhasādhanam, tasmāt liṅgaṃ trividham- dve bhāvasādhane, ekaṃ ca pratiṣedhakāraṇamīt darśitamiti || 18 || atha kasmād dvāveva vastusādhano iti cet? tatrāha svabhāva iti | svabhāvena= svarūpeṇa pratibandhaḥ svabhāvapratibandha | tatsattve eva liṅgalakṣaṇārthena sādhyalakṣaṇārthasya pratyāyanamiti śeṣaḥ || 19 || kasmāt svabhāvapratibandhasattva eva artho 'rtha gamayoditi cet? tatrāha- tadapratītyādi | atreti | eṣu triṣu hetuṣu madhyedvau hetū vastusādhanau vidheḥ sādhanau gamakau | ekaḥ pratiṣedhasya heturgamakaḥ | pratiṣedha iti cābhāvo 'bhāvavyavahāraścokto draṣṭavyaḥ | tadayamarthaḥ- hetuḥ sādhyasiddhāyrthatvāt sādhyāṅgam, sādhyāṃ pradhānam | ataśca sādhyopakaraṇasya hetoḥ pradhānasādhyabhedād bhedaḥ, na svarūpabhedāt | sādhyaśca kaścid vidhiḥ, kaścit pratiṣedhaḥ | vidhipratiṣedhayośca parasparaparihāreṇānavasthānāt tayorhetūbhinnau | vidhirapi kaściddhetīrbhinnaḥ, kaścidabhinnaḥ | bhedādhedayorapyanyonyatyāgenātmasthiterbhinnau hetū | tataḥ sādhyasya parasparavirodhāt hetavo bhinnāḥ, na tu svata eveti || 18 || kasmāt punastrayāṇāṃ hetutvam, kasmāccānyeṣāmahetutvam?- ityāśaṅkaya yathā trayāṇāmeva hetutvam, anyeṣāṃ cāhetutvam, tadubhayaṃ darśayitumāha- svabhāvapratibandha iti | svabhāvena pratibandhaḥ svabhāvapratibandhaḥ | sādhane kṛtā iti samāsaḥ | svabhāvapratibaddhatvaṃ pratibaddhasvabhāvatvamityarthaḥ | kāraṇe svabhāve ca sādhye svabhāvena pratibandhaḥ kāryasvabhāvayoraviśiṣṭa ityekena samāsena dvayorapi saṃgrahaḥ | hiryasmādarthe | yasmāt svabhāvapratibandhe sati sādhanārthaḥ sādhyaṃ gamayet, tasmāt trayāṇāṃ gamakatvam, anyeṣāmagamakatvam || 19 || kasmāt punaḥ svabhāvapratibandha eva sati gamyagamakabhāvaḥ, nānyathā? 21 sa ca pratibandha sādhye 'rthe liṅgasya || yato yanna pratibaddham, tatrārthaniścayāvyabhicāri, tasmāt pratibandhe satyeva gamyagamakabhāvo veditavyaḥ, nānyatheti || 20 || sa ca tāvat kasya pratibandhaḥ, kena rūpeṇa va pratibandhaḥ? it pradarśanārthamāha- sa ceti | yasmāt paramārthato ligaṃ kvacit sādhyārthasvabhāvameva, tasmāt tat tena pratibaddham || 21 || ityāha- tadapatibaddhasyeti | taditi svabhāvaḥ uktaḥ | tena svabhavenāprati baddhaḥ tadapratibaddhaḥ | yo yatra svabhavena pratibaddhaḥ tasya tadapratibaddhasya | tadavyabhicāraniyamābhāvāt | tasyāpratibandhaviṣayasyāvyabhivāraḥ tadavyabhicāraḥ,tasya niyama tadavyabhicāraniyamaḥ, tasyābhāvāt | tadayamarthaḥ- na hi yo yatra svabhāvena na pratibaddhaḥ, sa tamapratibandhaviṣaya mavaśyameva na vyabhicāratīti nāsti tayoravyabhicāraniyamaḥ= avinābhāvaniyamaḥ | avyabhicāraniyamācca gamya-gamakabhāvaḥ | na hi yogyatayā pradīpavat parokṣārthapratipattinimittamiṣṭaṃ liṅgam, api tu abyabhicāritvena niścitam | tataḥ svabhāvapratibandhe satyavinābhāvitvaniścayaḥ, tato gamya-gamakabhāvaḥ | tasmāt svabhāvapratibandhe satyartho 'rtha gamayet, nānyatheti śthitam || || 20 || nanu ca parāyattasya pratibandho 'parāyatte, tadiha sādhyasādhanayoḥ kasya kva pratibandhaḥ? ityāha- sa ceti | sa ca svabhāvapratibandho liṅgasya sādhye 'rthe | liṅga parāyattatvāt pratibaddham | sādhyastvartho 'parāyattatvāt pratibandhaviṣayaḥ, na tu pratibaddha ityarthaḥ | tatrāyamarthaḥ- tādātmyaviśeṣe 'pi yat pratibaddhaṃ tad gamakam | yat pratibandhaviṣayastad gamyam | yasya ca dharmasya yo niyata svabhāvaḥ sa tatprativaddhaḥ | yathā prayatnānantarīyakatvākhyo 'nityatve | yasya tu sa cānyaśca svabhāvaḥ sa pratibandhaviṣayaḥ, na tu pratibaddhaḥ | yathānityatvākhyaḥ prayatnānantarīyakatvākhye | niścayāpekṣo hi gamyagamyakabhāvaḥ | prayatnānantarīyakatvameva cānityasvabhāvaṃ niścitam | atastadevānityatve pratibaddham | tasmānniyataviṣaya eva gamyagamyakabhāvaḥ, nānyatheti || 21 || 22 sādhyārthatādātmyāt sādhyārthādutpatteśca || 23 atatsvabhāvasyātadutpatte śca tatrāpratibaddhasvabhāvatvāt || sādhyārthatādātmyāditi | yasmāt liṅgaṃ kvacit sādhyārthādevotpadayate, tasmāt tat tena pratibaddhamiti || 22 || atha kathamucyate- sādhyārthatādātmyāt sādhyārthādutpatteścaiva liṅgasya pratibandha iti cet? tatrāha- atatsvabhāvasyeti | yacca na sādhyaikasvabhāvam, yadapi ca notpadayate sādhyārthāt tasya tena pratibandha | kena prakāreṇābhidhīyeta apratibaddhaṃ ca na liṅgam, atiprasaṅgāt | tasmāt tādātmya tadutpattibhyāmeva pratibandho vaktavyaḥ, nānyatheti || 23 || bhavatu tāvat tathiva, tataśca kimāyātamiti cet? āha- te ceti | kasmāt punaḥ svabhāvapratibandho liṅgasya? ityāha- vastuta ityādi | sa sādhyo 'rtha ātmā svabhāvo yasya tat tadātmā, tasya bhāvastādātmyam, tasmāddhetoḥ | yataḥ sādhyasvabhāvaṃ sādhanaṃ tasmāt | tatra svabhāvapratibandha ityarthaḥ | yadi sādhyasvabhāvaṃ sādhanam, sādhyasādhanayorabhedāt pratijñārthaikadeśo hetuḥ syāt? ityāha- vastuta iti | paramārthasattārūpeṇābhedastayoḥ | vikalpaviṣayastu yat samāropita rūpam, tadapekṣaḥ sādhyasādhanabhedaḥ | niścayāpekṣa eva hi gamyagamakabhāvaḥ | tato niścayārūḍharūpāpekṣa eva tayorbhedo yuktaḥ, vāstavastvabheda iti | na kevalāta tādātmyād, api tu tataḥ tadutpattaśca sādhye 'rthe svabhāvapratibandho liṅgasya || 22 || kasmānnimittadvayāt svabhāvapratibandho liṅgasya, nānyasmāt? ityāha- atatsvabhāvasyetyādi | sa svabhāvo 'sya so 'yaṃ tatsvabhāvaḥ | na tatsvabhāvo 'tatsvabhāvaḥ | tasmādutpatirasya so 'yaṃ tadutpattiḥ, na tathātadutpattiḥ | yo yatsvabhāvo yadutpattiśca na bhavati tasya atatsvabhāvasya atadupatteśca | atra atatsvabhāve anutpādake cāpratibaddhaḥ sbabhāvo 'syeti so 'yamapratibaddhasvabhāvaḥ, tasya bhāvo 'pratibaddhasvabhāvatvam, tasmād apratibaddhasvabhāvatvāt | yadayatatsvabhāve 'nutpādake ca kaścit pratibaddhasvabhāvo bhaved, bhavedanyato 'pi nimittāt svabhāvapratibandhaḥ | pratibadhasvabhāvatvaṃ hi svabhāvapratibandhaḥ | na cānyaḥ kaścidāyattasvabhāvaḥ | tasmāt tādātmyatadutpattibhyāmeva svabhāvapratibandhaḥ || 23 || bhavatu nāma tādātmyadutpattibhyāmeva svabhāvapratibandhaḥ, kāryasvabhāva 24 te ca tādātmyatadutpattau svabhāvakāryayoreveti tābhyāmeva vastusiddhiḥ || 25 pratiṣedhasiddhirapi yathoktāyā evānupalabdheḥ || 26 sati vastuni tasyā asambhavāt || tādātmyaṃ svabhāvahetoḥ pratibandhaḥ | tadutpattiḥ kāryahetoḥ pratibandhaḥ | ata eva tābhyāmeva vastusiddhirityuktam | yasmāt tādātmyatadutpattī svabhāvakāryayoreva, tasmāt tābhyāmeva vastusidhiḥ śakyā, na tvanyena apratibaddhena | tataśca vastusiddhirdvābhyāmeveti sthitam || 24 || ekaśca pratiṣedhahetuḥ ityuktam, ko nāmāsau? ityāha- pratiṣedhetyādi | upalabdhilakṣaṇaprāptasyānupalabdheḥ iti yaduktaṃ prāk, tad dvayameva pratiṣedhahetuḥ || 25 || kathamiti cet? āha- sati vastunīti | tathā hi- vastuni vidayamāne sā na sambhavati || 26 || yathoktā anupalabdhireva vastvabhāvavyavahārasādhikā iti, etacca kasmāditi cet? āha- anyatheti | yoreva tu gamakatvaṃ katham? ityāha- te ceti | itiḥ tasmādarthe | yasmāt svabhāve kārye eva ca tādātmyatadutpattī sthite, tannibandhanaśca gamyagamakabhāvaḥ, tasmāt tābhyāmeva kāryasvabhāvābhyāṃ vastuno vidheḥ siddhiḥ || 24 || atha pratiṣedhasiddhiradṛśyānupalambhādapi kasmānneṣṭā? ityāha- pratiṣedhetyādi | pratiṣedhavyavahārasya siddhiryathoktā yā dṛśyānupalabdhistata eva bhavati yatastasmādanyato noktā || 25 || tatastāvat kasmād bhavati? ityāha- satītyādi | sati tasmin pratiṣedhye vastuni, yasmād dṛśyānupalabdhirna sambhavati tasmād asambhavāt tataḥ pratiṣedhasiddhiḥ || 26 || atha tata eva kasmād? ityāha- anyathā ceti | sati vastuni tasyā adṛśyānupalabdheḥ sambhavād- tyanyathāśabdasyārthaḥ | etasmāt nānyasyā anupalabdheḥ pratiṣedhasiddhiḥ | kuta etat- satyapi vastuni tasyāḥ sambhavaḥ? ipyāha- anupalabdhilakṣaṇaprāpteṣvityādi | iha pratyayāntarasākalyāt svabhāvaviśeṣācco 27 anyathā cānupalabdhilakṣaṇaprāpteṣu deśa kāla svabhāvaviprakṛṣṭeṣvartheṣu ātmapratyakṣanivṛtterabhāvaniścayābhāvāt || 28 amūḍhasmṛtisaṃskārasyātītasya vartamānasya ca pratipattṛpratyakṣasya nivṛttirabhāvavyavahārasādhano || yadi yathokto viśeṣo nāśrīyate, tadā deśa kālasvabhāvairviprakṛṣṭā vyavahitā ye 'rthā nopalabdhilakṣaṇaprāptāḥ teṣu ca yā pratipattupratyakṣanivṛttiḥ, tayā abhāvaniścayo na śakyate | ca iti | yasmādityarthe bodhyam | deśaśca kālaśca svabhāvaśceti deśakālasvabhāvāv taiviprakṛṣṭeṣvityarthaḥ | tatrāparimeyadeśena vyavahitā deśaviprakṛṣṭāḥ, aneka kalpane vyavahitāḥ kālaviprakṛṣṭāḥ, atītindriyāśca bhāvāḥ svabhāviprakṛṣṭā veditavyāḥ | tasmādiha anupalabdhilakṣaṇaprāptā ityanenopalabdhipratyayasākalyābhāva uktaḥ | deśakālasvabhāvaviprakṛṣṭāḥ ityanena svabhāvaviśeṣeṇa abhāva upadarśitaḥ | tasmāt yathoktā anupalabdhireva pratiṣedhasādhikā iti sthitam | evaṃ kvacit kālaviśeṣe 'grahe 'pi yathoktā anupalabdhireva pratiṣeśasādhikā bhavatītyucyate || 27 || idānīmuktakālaviśeṣeṇa siddhinirdeśārthamāha- amūḍhetyādi | smṛtijanakaḥ saṃskāraḥ smṛtisaṃskāraḥ | smṛtibījaṃmiti śeṣaḥ | amūḍhaḥ smṛti palabdhilakṣaṇaprāpto 'rtha uktaḥ | dvayorekaikasyāpyabhāve 'nupalabdhilakṣaṇaprāpto 'rtha ucyate | tadiha anupalabdhilakṣaṇaprāpteṣu iti pratyayāntaravaikalyavantaḥ uktāḥ | deśakālasvabhāvaviprakṛṣṭeṣu iti svabhāvaviśeṣarahitā uktāḥ | deśaśca kālaśca svabhāvaśca tairviprakṛṣṭā iti bigrahaḥ | teṣvabhāvaniścayasyābhāvāt satyapi vastuni tasyābhāva iṣṭaḥ | kasmānniścayābhāvaḥ? ityāha- teṣu pratipattu rātmano yat pratyakṣaṃ tasya nivṛtteḥ kāraṇāt niścayābhāvaḥ | yasmādanupalabdhilakṣaṇaprāpteṣu ātmapratyakṣanivṛtterabhāvaniścayābhāvaḥ, tasmāt satyapi vastuni ātmapratyakṣanivṛttilakṣaṇāyā adṛśyānupalabdheḥ sambhavaḥ | tato yathoktāyā eva pratiṣedhasiddhiḥ || 27 || atheyaṃ dṛśyānupalabdhiḥ kasmin kāle pramāṇam? kiṃsvabhāvā? kiṃvyāpārā ca? ityāha- amūḍhetyādi | pratipattuḥ pratyakṣo ghaṭādirarthaḥ, tasya nivṛttiranupalabdhiḥ, tadabhāvasvabhāveti yāvat | ata evābhāvo na sādhyaḥ svabhāvānupalabdheḥ, siddhatvāt | avidhyamāno 'pi ca ghaṭādirekajñānasaṃsargiṇi saṃskāro yasmin ghaṭādau sa tathokaḥ | atītasya vartamānasya ca pratipatṛpratyakṣasya nivṛttiriti | atītavartamānakālayoryaḥ śūnyapradeśādirupalabdhaḥ tatpradeśādisamānayogyo yo ghaṭādiḥ sa evātītavartamānatvenocyate | anyathā pradeśādau ghaṭādyabhāve cātītatvaṃ vartamānatvaṃ ca kutaḥ syāt | pratipattā ca devadattādiḥ | tasya pratyakṣeṇa pariccedyatvād ghaṭādiḥ pratyakṣaḥ | atrāpi pratyakṣāpariccedyapradeśādisamānayogyarūpatvād ghaṭādiḥ pratyakṣa ityucyate | paramārthatastatra ghaṭādyabhāve kathaṃ pratyakṣatvaṃ syāt | evamuktaprakāreṇa pratipattu pratyakṣasyātītasya vartamānasya ca nivṛttirabhāvāśritatvādaparavastulakṣaṇā | ghaṭādiśūnyadeśaviśeṣasvarūpā bhavatīti śeṣaḥ | abhāvavyavahārastu iha ghaṭo nāsti ityevamākāraṃ vijñānam, tadabhidhānam, niḥśaṅka pardeśādau gamanalakṣaṇa pravṛttiśca | jñānābhidhānapravṛttilakṣaṇo vyavahāraḥ bhūtale bhāsamāne samagrasāmagrīko jñāyamāno dṛśyatayā sambhāvitatvāt pratyakṣa uktaḥ | ata evajñānasaṃsargī dṛśyamāno 'rthastajjñānaṃ ca pratyakṣanivṛttirucyate | tato hi dṛśyamānādarthāt tadbuddheśca samagradarśanasāmagrīkatvena pratyakṣatayā sambhāvitasya nivṛttiravasīyate | tasmādarthajñāne eva pratyakṣasya ghaṭasyābhāva ucyate | na tu nivṛttimātramihābhāvaḥ, nivṛttimātrād dṛśyanivṛtya niścayāt | nanu ca dṛśyanivṛttiravasīyate, dṛśyānupalambhāt?3 satyamevaitat kevalamekajñānasaṃsargiṇi dṛśyamāne ghaṭo yadi bhaved dṛśya eva bhavediti dṛśay sambhāvitaḥ | tato dṛśyānupalabdhirniścitā | dṛśyānupalabdhiniścayasāmarthayā deva ca dṛśyābhāvo niścitaḥ | yadi hi dṛśyastatra bhaved, dṛśyānupalambho na bhavet | ato dṛśyānupalambhaniścayād dṛśyābhāvaḥ sāmarthyādavasitaḥ, na vyavahṛta iti dṛśyānupalambhena vyavahartavyaḥ | tasmādarthāntaram- ekajñānasaṃsargi dṛśyamānam, tajjñānaṃ ca pratyakṣa nivṛttiniścayahetutvāt pratyakṣanivṛttirityuktaṃ draṣṭavyam | yathā caikajñānasaṃsargiṇi pratyakṣe ghaṭasya pratyakṣatvamāropitamasato 'pi, tathā tasminnekajñānasaṃsargiṇyatīte cāmūḍhasmṛtisaṃskāre, vartamāne ca ghaṭasya tattadrūpamāropitamasata iti draṣṭavyam | anena ca dṛśyānupalabdhiḥ pratyakṣa ghaṭanivṛttisvabhāvoktā, sā ca siddhā | tena na ghaṭābhāvaḥ sādhyaḥ, apitu abhāvavyavahāra ityuktam | sādhyate 'nayeti abhāvavyavahārasādhanī | tadevamatīta vartamānotpannaviṣayā anupalabdhireva abhāvavyavahārasādhanī, bhāviviṣayā tu netyuktaṃ bhavati | tathā hi bhāvikālasya pradeśādidharmī na pratyakṣa |śūnyapradeśopalabdhilakṣaṇā anupalabdhirapi na sidhyati | atītakālasya tu dharmī pratyakṣaḥ ghaṭaśūnyapradeśaśca smaryate | tadubhayahetoramūḍhasmṛtisaṃskāra ityuktam | tasmād vigatādidivasīyaghaṭādiśūnyapradeśādismaraṇe abhāvavyavahārasiddhirbhavati | vartamānakālasya ca dharmī ghaṭādiśūnyapradeśādirapi pratyakṣasiddhaḥ | tasmāt tatrābhāvavyavahārasambandhaḥ sulabhaḥ | amūḍhasmṛtisaṃskāra ityuktvā hetvasiddhinirastā | anyathā śūnyapradeśādyasmaraṇe 'nupalabdhireva na sidhyati | atīta vartamāna ityanenoktaḥ kālaviśeṣo nirdiṣṭhaḥ | amūḍho 'bhraṣṭo darśanāhitaḥ smṛtijananarūpaḥ saṃskāro yasmin ghaṭādau sa tathoktaḥ | tasyātītasya pratipattapratyakṣasyeti sambandhaḥ | vartamānasya ca pratipattṛpratyakṣasyeti sambandhaḥ | amūḍhasmṛtisaṃskāragrahaṇaṃ tu na vartamānaviśeṣaṇam | yasmādatīte ghaṭaviviktapradeśadarśane smṛtisaṃskāro mūḍho dṛśyaghaṭānupalambhe dṛśye ca ghaṭe 'mūḍho bhavati | vartamāne tu ghaṭarahitapradeśadarśane na smṛti saṃskāramohaḥ | ata eva na ghaṭābhāve nāpi ghaṭānupalambhe ghaṭe mohaḥ | tasmānna vartamānaniṣedhyaviśeṣaṇamamūḍhasmṛtisaṃskāragrahaṇam | smṛtisaṃskāravyabhicārābhāvādvartamānasyārthasya | ata eva vartamānasya ceti | ca śabdaḥ kṛto viśeṣaṇarahitasya vartamānasya viśeṣaṇavatātītena samuccayo yathā vijñāyeteti | tadayamarthaḥ- atīto 'nupalambhaḥ sphuṭaṃ smaryamāṇaḥ pramāṇaṃ vartamānaśca | tato nāsīdiha ghaṭo 'nupalabdhatvānnāstyanupalabhyamānatvāditi śakyaṃ jñātum | na tu n abhaviṣyatyatra ghaṭo 'nupalapsyamānatvādi śakyaṃ jñātum | anāgatāyā anupalabdheḥ sattvasandehāditi kālaviśeṣo 'nupalabdhervyākhyātaḥ | vyāpāraṃ darśayati- abhāvasya vyavahāraḥ nāsti ityevamākārakaṃ jñānam, śabdaścaivamākāraḥ, niśśaṅka gamanāgamanalakṣaṇā ca pravṛttiḥ kāyiko 'bhāvavyavahāraḥ | ghaṭābhāve hi jñāte niḥśaṅka gantumāgantuṃ ca pravartate | tadetasya trividhasyāpi abhāvavyavahārasya dṛśyānupalabdhiḥ pravartanī sādhanī pravartikā | yadyapi ca nāsti ghaṭaḥ iti jñānamanupalabdhereva bhavati | ayameva cābhāvaniścayaḥ, tathāpi yasmāt pratyakṣeṇa kevalaḥ pradeśa upalabdhastasmāt iha ghaṭo nāsti ityeva ca pratyakṣavyāpāramanusaratyabhāvaniścayaḥ, tasmāt pratyakṣasya kevalapradeśagrahaṇavyāpārānusāryabhāvaniścayaḥ pratyakṣakṛta | 29 tasyā evābhāvaniścayāt | || 30 sā ca prayogabhedādekādaśaprakārā || pratipatta pratyakṣa ityuktvā ca nikhilapratipatta pratyakṣaṃ nirastam | nikhilapratipattapratyakṣokto hi heturasiddha eva syāt | sakalapratipattapratyakṣanivṛttistu prativādyasiddhā iti || 28 || | anantaroktā anupalabdhirevābhāvavyavahārasādhanī ityetadeva kasmāt iti cet? āha- tasyā iti | anupahatasmṛtibījasya pratipattaprayakṣasyātītavartamānotpannaviṣayavastuno yā nivṛttistayaivābhāvaniścayaḥ śakyate, anyayā bhāviviṣayayā tu na || 29 || tadevaṃ pūrvoktahetunā anupalabdhisvarūpaṃ kālaveśeṣaścābhihitaḥ | tasyā prayogabhedapradarśanārthamāha- sā caiti | prayoga iti trilakṣaṇasādhanasya śabdenābhidhānam | tadbhadādanupalabdhirekādaśaprakārā bhavati || 30 || kiñca- dṛśyānupalambhaniścayakaraṇasāmarthyādeva pūrvoktayā nītyā pratyakṣaṇaivābhāvo niścitaḥ | kevalamadṛṣṭānāmapi sattvasambhavāt, sattvaśaṅkayā na śaknotyasattvaṃ vyavahartum | ato 'nupalambho 'bhāvaṃ vyavahārayati- dṛśyo yato 'nupalabdhaḥ, tasmānnāsti iti | ato dṛśyānupalambho 'bhāvajñānaṃ kṛta pravartayati, na tvakṛtaṃ karoti- ityabhāvaniścayo 'nupalambhāt pravṛtto 'pi pratyakṣeṇa kṛto 'nupalambhena pravartita ukta ityabhāvavyavahārapravartanyanupalabdhiḥ || 28 || kasmāt punaratīte, vartamāne cānupalabdhirgamikā? ityāha- tasyā eva yathoktakālāyā anupalabdhrabhāvaniścayāt | anāgatā hyanupalabdhiḥ svayameva sandigdhasvabhāvā | tasyā asiddhāyā nābhāvaniścayaḥ, api tvatītavartamānāyā iti || 29 || sampratyanupalabdheḥ prakārabhedaṃ darśayitumāha- sā cetyādi | sā ca eṣānupalabdhiḥ ekādaśaprakārā ekādaśa prakārā asya ityekādaśaprakārā | kutaḥ prakārabhedaḥ? prayogabhedāt | prayogaḥ= prayuktiḥ, śabdasyābhidhāvyāpāra ucyate | śabdo hi sākṣāt kvacidarthāntarābhidhāyī, kvacit pratiṣedhāntarābhidhāyo| sarvatraiva tu dṛśyānupalabdhiraśabdopāttāpi gamyata iti vācakavyāpārabhedādanupalambhaprakārabhedaḥ, na tu svarūpabhedāditi yāavt || 30 || 31 svabhāvānupalabdhiryathā- nātra dhūmaḥ iti upalbdhilakṣaṇaprāptasyānupalabdhiriti || (1) 32 kāryānupalabdhiryathā- nātrāpratibaddhasāmarthyāni dhūmakāraṇāni santi, dhūmābhāvāditi || (2) prakārabhedanirdeśārthamāha- svabhāvānupalabdhiriti | svabhāvasya vastusvarūpasya anupalabdhirityarthaḥ | dṛṣṭāntapradarśanārthamāha- yatheti | dṛṣṭāntaśabdaḥ | iha sarvatra tathā draṣṭavyam | atra iti | anena dharmouktaḥ | dhūmo na iti | anena sādhyadharma uktaḥ | upalabdhipratyayāntarasattve 'pi yogyasvabhāvadhūmānupalabdhiriti śeṣaḥ | || 31 || kāryānupalabdhiriti | kāryasya anupalabdhiriti | vigrahaḥ | dṛṣṭāntamāha- yathā nātra apratibaddhasāmarthyāni dhūmakāraṇāni santīti | apratibaddhasāmarthyāni yāni prakārabhedāt āha- svabhāvetyādi | pratiṣedhyasya yaḥ svabhāvastasyānupalabdhiryatheti | atreti dharmī | na dhūmaḥ iti sādhyam | upalabdhilakṣaṇaprāptasyānupalabdheriti hetuḥ | ayaṃ ca hetuḥ pūrvavad vyākhyeyaḥ || 31 || pratiṣedhyasya yat kāryam, tasyānupalabdhirudāhriyate- kāryetyādi | yatheti | iheti dharmī | apratibaddham= anupahataṃ dhūmajananaṃ prati sāmarthya yeṣāṃ tānyapratibaddhasāmarthyāni | na santīti sādhyam | dhūmābhāvāditi hetuḥ | kāraṇāni ca nāvarśyaṃ kāryavanti bhavantīti kāryādarśanādapratibaddhasāmarthyānāmevābhāvaḥ sādhyaḥ, na tvanyeṣām | apratibaddhaśaktīni cāntyakṣaṇa bhāvīnyeva, anyeṣāṃ partibandhasambhavāt | kāryānupalabdhiśca yatra kāraṇadṛśyaṃ tatra prayujyate | daśye tu kāraṇe dṛśyānupalabdhireva gamikā | tatra dhavalagṛhoparisthito gṛhāṅgaṇamapaśyannapi caturṣu pārśvaṣvaṅgaṇabhittiparyantaṃ paśyati | bhittiparyantasama cālokasaṃjñakamākāśadeśe dhūmaviviktaṃ paśyatiḥ, tatra dhūmābhāvaniścayāt | yaddeśasthena vahninā janyamāno dhūmastaddeśaḥ syāt | tasya ca vahnarepratibaddhasāmarthyasyābhāvaḥ pratipattavyaḥ | tadgṛhāṅgaṇadeśena ca vahninā janyamāno dhūmastaddeśaḥ syāt | tasmād taddeśasya vahanarabhāvaḥ pratipattavyaḥ | tad gṛhāṅgaṇadeśa bhittiparikṣiptaṃ bhittiparyantaparikṣiptena cālokātmanā dhūmaviviktenākāśadeśena saha dharmiṇaṃ karoti | tasmād dṛśyamānādṛśaymānākāśadeśāvayavaḥ pratyakṣāpratyakṣasamudāyo vahnayabhāvapratītisāmarthyāyāto dharmī, na duśyamāna eva | atra iti tu pratyakṣanirdeśo dṛśyamānabhāgāpekṣaḥ | 33 vyāpakanupalabdhiryathā- nātra śiśapā, vṛkṣābhāvāditi || (3) 34 svabhāvaviruddhopalabdhiryathā- nātra śītasparśaḥ, agneriti || (4) dhūmakāraṇāni analegdhanādīni tāni tathoktāni | atra ityanena dharmī uktaḥ | apratibaddhasāmarthyāni dhūmakāraṇāni na santītyanena sādhyadharma uktaḥ | dhumābhāvāditi | yasmādatra dhūmasyaibhāvaḥ, tasmāditi śeṣaḥ | yadyatrāpratibaddhasāmarthyāni dhūmakāraṇāni syuḥ, tarhi dhūmo 'pyutpadyamānaḥ syādeva || 32 || vyāpakānupalabdhiriti | vyāpnotīti vyāpakam, tasyānupalabdhirityarthaḥ | yathā nātra siśapā vṛkṣtvāditi | anena dṛṣṭānta uktaḥ | vṛkṣastu śiśapāyā vyāpakaḥ, tasya nivṛtau sāpi nivartitā bhavati | atreti | anena dharmī uktaḥ | vṛkṣābhāvāditi | anena heturuktaḥ | śiśapā na iti | anena sādhyadharma uktaḥ || 33 || svabhāvaviruddhopalabdhiriti | svabhāvena viruddhaḥ svabhāvaviruddhaḥ, tasyopalabdhirityarthaḥ | dṛṣṭāntamāha- yathā nātra śītasparśaḥ, agneriti | atretyanena dharmī uktaḥ | na kevalamihaiva dṛśyādṛśyasamudāyo dharmī, api tu anyatrāpi | śabdasya kṣaṇikatve sādhye kaścideva śabdaḥ pratyakṣaḥ, anyastu parokṣaḥ | tadvadihāpi | yathā cātra dharmī sādhyapratipattyadhikaraṇabhūto dṛśyādṛśyāvayavo darśitaḥ, tadvaduttareṣvapi prayogeṣu svayaṃ partipattavyaḥ || 32 || pratiṣedhyasya vyāpyasya yo vyāpako dharmaratasyānupalabdhirudāhriyate- vyāpavetyādi | yatheti | atreti dharmī | na śiśapeti | śiśapābhāvaḥ sādhyaḥ | vṛkṣasya vyāpakasya abhāvāditi hetuḥ | iyamapyanupalabdhirvyāpyasya śiśapātvasyadṛśaysyābhāve prayujyate | upalabdhilakṣaṇaprāpte tu vyāpye dṛśyānupalabdhirgamikā | tatra yadā pūrvāparāvupalipṭau samunnatau deśau bhavataḥ, tayorekaratarugahanopetaḥ, aparaścaikaśilāghaṭito nirvṛkṣakakṣakaḥ | draṣṭāpi tatsthān vṛkṣān paśyannapi śiśapādibhedaṃ yo na vivecayati, tasya vṛkṣatvaṃ pratyakṣam, apratyakṣaṃ tu śiśapātvam | sa hi nirvṛkṣa ekaśilāghaṭite vṛkṣābhāvaṃ dṛśyatvād dṛśyānualambhādavasyati | śiśapātvābhāvaṃ tu vyāpakasya vṛkṣatvasyābhāvāditi | tādṛśe viṣaye 'syā abhāvasādhanāya prayogaḥ || 33 || pratiṣedhyasya svabhāvena viruddharayopalabdhiradāhriyate- svabhāvetyādi | yatheti | atrati dharmī | na śītaraparśa iti śītasparśapratiṣedhaḥ sādhyaḥ | 35 viruddhakāyapalabdhiryathā- nātra śītasparśo dhūmāditi || (5) 36 viruddhavyāptopalabdhiryathā- na dhruvabhāvo bhūtasyāpi bhāvasya vināśo hetvantarāpakṣaṇāditi || agnerityanena heturuktaḥ | na śītasparśa ityanena sādhyadharma uktaḥ | tathā hi- agneḥ śītasparśena virodhāt tatsattve śītasparśo nivāryate || 34 || viruddhakāryopalabdhiriti | viruddhasya kārya viruddhakāryam, tasyopalabdhirityarthaḥ | yathā nātra śītasparśo dhūmāditi | anena sā abhidhīyate | atreti dharmī | dhūmāditi hetuḥ | na śītasparśa iti sādhyadharmaḥ | śītasparśaviruddho 'gniḥ, tasya kārya dhūmaḥ | tasmād yatra dhūmastatrāgnirapi, tatrāgnistatra ca kutaḥ śītasparśaḥ || 35 || viruddhavyāptopalabdhiriti | viruddhena vyāptaṃ viruddhavyāptam | tasyopalabdhirityarthaḥ | dṛṣṭāntamāha- yathā na dhruvabhāvo bhūtasyāpi bhāvasya vināśa iti | dhruvabhāvīti niścitabhavanadharmā iti śeṣaḥ | bhūtasyapi bhāvasyeti | jātasya bhāvasyeti vahneriti hetuḥ | iyaṃ cānupalabdhistatra prayoktavyā yatra śītasparśo 'dṛśyaḥ, dṛśye dṛśyānupalabdhiprayogāt | tasmād yatre varṇaviśeṣād vahnirddaśyaḥ, śītasparśo dūrasthatvāt sannapyadṛśyaḥ, tatra prayogaḥ || 34 || pratiṣedhyena yad viruddhaṃ tatkāryasyopalabdhirgamikā | yatheti | atreti dharmī | na śītasparśa iti śītasparśābhāvaḥ sādhyaḥ | dhūmāditi hetuḥ | yatra śītasparśaḥ san dṛśyaḥ syāt, tatra dṛśyānupalabdhirgamikā | yatra vahniḥ pratyakṣaḥ, tatra viruddhopalabdhirgamikā | dvayorapi tu parokṣatve viruddhakāryopalabdhiḥ prayujyate | tatra samastapavarakasthaṃ śītaṃ nivartayituṃ samarthasyāgneranumāpakaṃ yadā viśiṣṭaṃ dhūmakalāpaṃ niryāntamapavarakāt paśyati, tadā viśiṣṭād vahnaranumitād śītasparśanivṛttimanumimīte | iha dṛśyamānadvārapradeśasahitaḥ sarvo 'pavarakābhyantaradeśo dharmī sādhyapratipattyanusaraṇātpūrvavad draṣṭavya iti || 35 || pratiṣedhasya yad viruddhaṃ tena vyāptasya dharmāntarasya upalabdhirudāhartavyā | yatheti | dhruvam= avaśyam bhavatīti dhruvabhāvo | neti dhruvabhāvitvaniṣedhaḥ sādhyaḥ | vināśo dharmī | bhūtasyāpi bhavasyeti dharmiviśeṣaṇam | bhūtasya jātasyāpi vinaśvaraḥ svabhāvo nāvaśyambhāvī, kimuta ajātasya iti apiśabdārdhaḥ | janakād hetoranyo hetuḥ hetvantaram mudgarādi | tadapekṣate 37 kāryavirudhoalabdhiryathā- nehāpratibaddhasāmarthyāni śītakāraṇāni santi, vahneriti || śeṣa | bhūtasyāpi bhāvsya vināśaḥ ityanena dharmī uktaḥ | na dhruvabhāvī ityanena sādhyadharma uktaḥ | tena jātasyaiva bhāvasya vināśo na nitya ityamarthaḥ paryavasitaḥ | kathametaditi ced? āha- hetvantarāpekṣaṇāditi | evaṃ hi hetvantarāpekṣā aṅgīkriyate | yeṣāṃ hetvantarāpekṣā, te nāvaśyambhāvinaḥ, yathā kārṣāse raktatā | ihāpi dhruvabhāvitvamadhruvabhāvitvena viruddham | tena hetvantarāpekṣaṇaṃ vyāptam | tasmād yatra hetvanantarāpekṣā tatrādhrūvabhāvitvam | yatrādhruvabhāvitvaṃ tatra dhruvabhāvitvaṃ kutaḥ || 36 || kāryaviruddhopalabdhiriti | kāryeṇa viruddhaṃ kāryaviruddham, tasyopalabdhiriti śeṣaḥ | vinaśvaraḥ | apekṣaṇāditi hetuḥ | hetvantarāpekṣaṇaṃ nāma adhruvabhāvitvena vyāptam | yathā- vāsasi rāgasya rañjanādihetvantarāpekṣaṇamadruvabhāvitvena vyāptam | dhruvabhāvitvaviruddhaṃ cādhruvabhāvitvam | vināśaśca vinaścarasvabhāvātmā hetvantarāpekṣa iṣṭaḥ | tato viruddhavyāptahetvantarāpekṣaṇadarśanāt dhruvabhāvitvaniṣedhaḥ | iha dhruvabhāvitvaṃ nityatvam, adhruvabhāvitvaṃ cānityatvam | nityatvānityatvayośca parasparaparihāreṇāvasthānādekatra virodhaḥ | tathā ca sati parasparaparihāravatordvayoryadaikaṃ dṛśyate tatra dvitīyasya tādātmyaniṣedhaḥ kāryaḥ | tādātmyaniṣedhaśca dṛśyatābhyupagatasya sambhavati | yata evaṃ tādātmyaniṣedhaḥ kriyate- yadayayaṃ dṛśyamāno nityo bhavet, nityarūpo dṛśyetaḥ, na ca nityarūpo dṛśyate, tasmānna nityaḥ | evaṃ ca pratiṣedhasya nityatvasya dṛśyamānātmakatvamabhyupagamya pratiṣedahḥ kṛto bhavati | vastuno 'pyadṛśyasya piśācāderyadi dṛśyaghaṭātmakatvaniṣedhaḥ kriyate, dṛśyātmakatvamabhyupagamya kartavyaḥ | yadayayaṃ ghaṭo dṛśyamānaḥ piśācātmā bhavet piśāco dṛṣṭo bhavet, na ca dṛṣṭaḥ, tasmānna piśāca iti | dṛśyātmatvābhyupagamapūrvako dṛśyamāne ghaṭādau vastuni vastuno 'vastuno vā dṛśyasyādṛśyasya ca tādātmyapratiṣedhaḥ | tathā ca sati yathā ghaṭasya dṛśyatvamabhyupagamya pratiṣedho dṛśyānupalambhādeva, tadvat saravsya parasparaparihāravato 'nyatra dṛśyamāne niṣedho dṛśyānupalambhadeva | tathā cāsyaivañjātīyakasya prayogasya svabhāvānupalabdhāvantarbhāvaḥ || 36 || pratiṣedhyasya yat kārya tasya yadviruddhaṃ tasyopalabdherudāharaṇam- yatheti | 38 vyāpakaviruddhopalabdhiryathā- nātra tuṣārasparśo vahnariti || 39 kāraṇānupalabdhiryathā- nātra dhūmo 'gnyabhāvāditi || dṛṣṭāntamāha- yathā nehāpratibaddhasāmarthyāni śītakāraṇāni satyagneriti | iheti dharmī | agneriti heturuktaḥ | nāprativaddhasāmarthyāni śītakāraṇāni santīti | sādhyadharma uktaḥ | atra śītakāraṇānāṃ kārya śītam | śītaṃ cāgninā viruddham | yatrāgnistatra kutaḥ śītapraveśaḥ | yatra śītasparśastatrāpratibaddhasāmarthyāni śītakāraṇāni ca kathamapi na | yadi syustādṛśāni, tarhi avaśyaṃ śītasparśo 'pi syāt || 37 || vyāpakaviruddhopalabdhiriti | vyāpakena viruddhaṃ vyāpakaviruddham, tasyopalabdhirityarthaḥ | dṛṣṭāntamāha- yathā nātra tuṣārasparśo 'gneriti | atreti | anena dharmī uktaḥ | agneriti | anena heturuktaḥ | na tuṣārasparśa iti | anena sādhyadharma uktaḥ | tuṣārasparśaḥ= himasparśaḥ | tasya vyāpakaḥ śītasparśa, tadviruddho 'gniḥ | tasmād yatrāgnistatra śītasparśaḥ kutaḥ | yatrā ca śītasparśastatra tuṣārasparśo 'pi kathamapi na || 38 || kāraṇānupalabdhiriti | kāraṇasyānupalabdhiḥ kāraṇānupalabdhiriti vigrahaḥ | iheti dharmī | apratibaddhaṃ sāmarthyaṃyeṣāṃ śītakāraṇānāṃ śītajananaṃ prati, tāni na santi- iti sādhyam | vahnariti hetuḥ | yatra śītakāraṇāni adṛśyāni, śītasparśo 'pyadṛśyaḥ, tatrāyaṃ hetuḥ prayoktavyaḥ | dṛśyatve tu śītasparśasya tatkāraṇānāṃ vā kāryānupalabdhiḥ, dṛśyānupalabdharvā gamikā | tasmādeṣāpyabhāvasādhanī | tato yasminnuddeśe sadapi śītakāraṇamadṛśyaṃ śītasparśaśca dūrasthatvāt, pratipattu rvahnirbhāsvaravarṇatvād dūrādapi dṛśya tatrāyaṃ prayoga iti || 37 || pratiṣedhyasya yad vyāpakaṃ tena yad viruddhaṃ tasyopalabdhirudāhatavyā yatheti | atreti dharmī | tuṣārasparśo neti sādhyam | vahnariti hetuḥ | yatra vyāpyastaṣārasparśo vyāpakaśca śītasparśo na dṛśyaḥ, tatrāyaṃ hetuḥ | tayodṛśyatve svabhāvasya vyāpakasya cānupalabdhiryataḥ prayoktavyā | tathā ca satyabhāvasādhanīyam | dūravartinaśca pratipattustuṣārasparśaḥ śītasparśaviśeṣaḥ | śītamātraṃ ca parokṣam | vahnistu rūpaviśeṣād dūrastho 'pi pratyakṣaḥ | tato vahnaḥ śītamātrābhāvaḥ | tataḥ śītaviśeṣatuṣārasparśābhāvaniścayaḥ | śītaviśeṣasya śītasāmānyena vyāptatvāditi viśiṣṭaviṣaye 'syāḥ prayogaḥ || 38 || pratiṣedhyasya yat kāraṇaṃ tasyānupalabdherudāharaṇam- yatheti | atreti 40 kāraṇaviruddhopalabdhiryathā- nāsya romaharṣādiviśeṣaḥ, sannihitadahanaviśeṣātvāditi || dṛṣṭāntamāha- yathā nātra dhūmo 'gnyabhāvāditi | atreti, anena dharmī uktaḥ | agnyabhāvādityanena ca nirduṣṭo hetuḥ kīrtitaḥ | na dhūma iti | anena sādhyadharma uktaḥ | iha cāgneḥ kārya dhūma iti | yatrāgnyabhāvastatra dhūmo 'pi kathamapi na || 39 || kāraṇaviruddhopalabdhiriti | kāraṇena viruddhaṃ kāraṇaviruddham, tasyopalabdhirityarthaḥ | dṛṣṭāntamāha- yathā nāsya romaharṣādiviśeṣā iti | asyati | anena dharmī uktaḥ | na romaharṣādiviśeṣa it | anena sādhyadharma uktaḥ | romaharṣāstu romṇāmudbhadeḥ | sa ādiryeṣāṃ te romaharṣādayāḥ | ādiśabdena dantasaṅgharṣaṇa- śarīrakampādīnāṃ parigrahaḥ | te ca romaharṣādaya eva viśeṣā iti romaharṣādiviśeṣāḥ | bhaya- prītyādibhirapi romaharṣādirjāyate | tasya vyavaccedārtha viśeṣa ityuktam | iha ca śītavāyupīḍitasya ye romaharṣāste eva bodhyāḥ | sannihitadahanaviśeṣatvāditi | atra dahanaviśeṣastvagniviśeṣaḥ | sannihita iti | samīpavartī | sannihito dahanaviśeṣo yasya sa sannihitadahanaviśeṣaḥ, tasya bhāvastattvam, tasmāt sannihitadahanaviśeṣatvāt | yādṛśo 'gniviśeṣaḥ śītadharmī | na dhūma iti sādhyam | vahnayabhāvāditi hetuḥ | yatra kārya sadapi adṛśyaṃ bhavati, tatrāyaṃ prayogaḥ | dṛśye tu kārye dṛśyānupalabdhirgamikā | tato 'yamapyabhāvasādhanaḥ | niṣkampāyatasalilapūrite hnade hemantocitabāṣpodgame virale sandhyātamasi sati sannapi attra dhūmo na dṛśyata iti kāraṇānupalabdhyā pratiṣedhyate | vahnistu yadi tasyāmbhasaḥ upari ṣlavamāno bhavet prajvalitaḥ, rūpaviśeṣādevopalabdho bhavet | ajvalitastu indhanamadhyaniviṣṭo bhavet | tatrāpi dahanādhikaraṇanibandhanaṃ pratyakṣamiti svarūpeṇa, ādhārarūpeṇa vā dṛśya eva vahniriti tatrāsya prayoga iti || 39 || pratiṣedhyasya yat kāraṇaṃ tasya yad viruddhaṃ tasyopalabdherudāharaṇam- yatheti | asyeti dharmī | romṇāṃ harṣa udbhadaḥ, sa ādiryeṣāṃ dantavīṇādīnāṃ śītakṛtānām te viśiṣyante tadanyebhyo bhayaśraddhādikṛtebhya iti romaharṣādiviśaṣāḥ | te na santīti sādhyam | dahana eva viśiṣyate tadanyasmād dahanāccītanivartanasāmarthyaneti dahanaviśaṣaḥ | kaścid dahanah sannapi na śītanivartanakṣamaḥ, yathā pradīpaḥ | tādṛśanivṛtaye viśeṣagrahaṇam | sannihito dahanaviśeṣo yasya sa tathoktaḥ tasya bhāvastasmāditi hetuḥ | yatra śītasparśaḥ sannapyadṛśyaḥ, roma- 41 kāraṇaviruddhakāryopalabdhiryathā- na romaharṣādiviśeṣayuktapuruṣavā yaṃ pradeśaḥ dhūmāditi || nirākaraṇasamarthastādṛśasya siddhayartha viśeṣa ityuktam | tathāhi- atra romaharṣādi viśeṣasya hetuḥ śītasparśaḥ, tadviruddho 'niḥ | agnitāpaḥ śītanivārakaḥ | śītavivṛtau romaharṣādiviśeṣāḥ kathamapi na syuḥ || 40 || kāraṇaviurddhakāryopalabdhiriti | kāraṇena viruddhaṃ kāraṇaviruddham, tasya kārya kāraṇaviruddhakāryam, tasyopalabdhiḥ | kāraṇaviruddhakāryopalabdhiḥ | dṛṣṭāntamāha- yathā na romaharṣādiviśeṣayuktapuruṣavānayaṃ pradeśo dhūmāditi | ayaṃ pradeśa ityanena dharmī uktaḥ | dhūmādityanena heturuktaḥ | na romaharṣādiviśeṣayuktapuruṣavānityanena sādhyadharma uktaḥ | romaharṣādiviśeṣeṇa yukto romaharṣādiviśeṣayuktaḥ | romaharṣādiviśeṣayuktaścāsau puruṣaśceti romaharṣādiviśeṣayuktapuruṣāḥ, sa vidayate yasmin pradeśe sa roma harṣādiviśeṣayuktapuruṣavān | iha romaharṣādiviśeṣasya kāraṇaṃ śītasparśaḥ | tadviruddho 'gniḥ | agnikārya dhūmaḥ | harṣādiviśeṣāścādṛśyāḥv tatrāyaṃ prayogaḥ | romaharṣādiviśeṣasya dṛśyatve dṛśyānupalbdhiḥ prayoktavyā | śītasparśasya dṛśyatve kāraṇānupalabdhiḥ | tasmādbhavasādhano 'yam | rūpaviśeṣāddhidūrād dahanaṃ paśyati | śītasparśastvadṛśyo romarṣādiviśeṣāśca | teṣāṃ kāraṇaviruddhopalabdhyābhāvaṃ pratipadyata iti tatrāsya prayoga iti || |40 || pratiṣedhyasya yat kāraṇaṃ tasya yad viruddhaṃ tasya yat kāryaṃ tasyopalabdhirudāhartavyā- yatheti | ayaṃ pradeśa iti dharmī | yogo yuktam | romaharṣādiviśeṣāiyuktaṃ romaharṣādiviśeṣayuktam, tasya sambandhī puruṣo romaharṣādiviśeṣayuktapuruṣaḥ, tadvān na bhavatīti sādhyam | dhūmāditi hetuḥ | romaharṣādiviśeṣasya pratyakṣatve dṛśyānupalabdhiḥ | kāraṇasya śītasparśasya pratyakṣatve kāraṇānupalabdhiḥ | vahanstu pratyakṣatve kāraṇaviruddhopalabdhiḥ prayoktavyāḥ | trayāṇāmapyadṛsyatve 'yaṃ prayogaḥ | tasmādabhāvasādhano 'yam | tatra dūrasthasya pratipatturdahanaśītasparśaromaharṣādiviśeṣā apratyakṣāḥ santo 'pi, dhūmastu pratyakṣo yatra, tatraitat pramāṇam | dhūmastu yaduśastaddeśe sthitaṃ śītaṃ nivartayituṃ samarthasya vahnaranumāpakaḥ sa iha grāhyaḥ | dhūmamātreṇa tu vahnimātre 'numite 'pi na śītasparśanivṛtiḥ, nāpi roma 42 ime sarve kāryānupalabdhyādayo daśānupalabdhiprayogāḥ svabhāvānupalabdho saṃgrahanupayāntīti || 43 pārampayeṇārthāntaravidhipratiṣedhābhyāṃ prayogabhede 'pi || tasmād yatra dhūmastatrāgniḥ | yatrāgnistatra na śītasparśaḥ | yatra na śītasparśastatra śītakāryāṇi romaharṣādiviśeṣāḥ kathaṃ syuḥ || 41 || pūrvamupalabdhikṣaṇaprāptasyānupalabdhirekaḥ pratiṣedhaheturuktaḥ, atha kathaṃ kāryānupalabdhyādibhiḥ svabhāvaviruddhopalabdhyādibhiśca pratiṣedha iti cet? tatrāha- ime iti | avyavahitoktāḥ | sarve iti nikhilā daśasaṅkhayāpariccinnāḥ | anupalabdhiprayogāśca svabhāvānupalabdhāvantabhavanti || 42 || svabhāvānupalabdhiprayogaścānyaḥ, kāryānupalabdhyādirapyanyaḥ | tathā hi- kāryānupalabdhyādiṣu arthāntarapratiṣadhaḥ, svabhāvaviruddhopalabdhyadiṣu cārthāntaravidhiḥ | kathaṃ tarhi tasyāmantarbhava iti cet? tatrāha- arthāntaretyādi | harṣādiviśeṣanivṛttiravasātuṃ śakyeti na dhūmamātraṃ heturiti draṣṭavyamiti || 41 || yadi ekaḥ pratiṣedhaheturuktaḥ, kathamekadaśābhāvahetavaḥ? ityāha- ime sarve ityādi | ime anupalbdhiprayogāḥ | idamananaraprakrāntā nirdiṣṭāḥ | tatra kiyatāmapi grahaṇe prasaktaḥ? āha- kāryānupalabdhyādaya iti | kāryānupalabdhyadīnāmai trayāṇāṃ caturṇā vā garahaṇe prasaktaḥ? āha- daśeti | tatra daśānāmapyudāharaṇamātrāṇāṃ grahaṇaprasaṅga satyāha- sarva iti | etaduktaṃ bhavati- aprayuktā api prayuktodāharaṇasadaśāśca | sarva eveti | daśagrahaṇamantarena sarvagrahaṇe kriyamāṇe prayuktodāharaṇakātsnrya ramyeta | daśagrahaṇāt tu udāharaṇakātsnrye 'vagate sarvagrahanāmatiricyamānamudāhṛtasadṛśakātsnryāvagataye jāyate | te svabhāvānupalabdhau saṃgrahaṃ tādātmyena gaccanti | svabhāvānupalabdhisvabhāvā ityarthaḥ || 42 || nanu ca svabhāvānupalabdhiprayogād bhidyante kāryānupalbdhyādayaḥ, tat kathamantarbhavanti? ityāha- pāramparyeṇeti | prayogabhede 'pīti | prayogasya śabdavyāpārasya bhede 'pyantarbhavanti | kathaṃ prayogabhedaḥ? ityāha- arthāntaravidhīti | pratiṣedhyādarthādarthāntarasya vidhirupalabdhiḥ svabhāvaviruddhādayupalabdhiprayogeṣu | pratiṣedhaḥ kāryānupalabdhyādiṣu prayogeṣu | arthāntaravidhinā, arthāntarapratiṣedhena 44 prayogadarśanābhyāsāt svayamapyevaṃ vyavaccedapratītirbhavatīti svārthe 'pyanumāne 'syā prayoganirdeśaḥ || yahyaparthāntaravidhipratiṣedhābhyā prayogabheda eva, tathāpi paramparayā tasyā mantarbhāvo 'bhipretaḥ, na tu vastutaḥ | tathāhi kvacit kāryānupalbdhī dhūmābhāvena dhūmahetorapratibaddhasāmarthyasya abhāve siddhe abhāvapratītirbhavati | yatra yatra dhūmābhāvastatra tatropalabdhilakṣaṇāprāptasyaiva taddhetoranupalabdhiriti svabhāvānupalabdhāvantarbhavati | pratipattu ṇāṃ cintābhedād bhedaḥ- kasyacit kāryābhāvadvāreṇa hetvabhāvapratītiḥ, kasyacittu svabhāvadvāreṇa | tathaiva vyāpakānupalabdheḥ kāraṇānupalabdheśca paramparayā antarbhāvo 'vagantavyaḥ | svabhāvaviruddhopalabdhī cāgninā śotābhāvapratītiḥ | yatrāgnistatropalabdhilakṣaṇaprāptasya śītasparśasyaivānupalabdhiriti svabhāvānupalabdhāvantarbhāvaḥ | viruddhavyāptopalabdhāvapi hetvantarāpekṣayā sarvavarṇeṣu prakāśasvabhāvo 'pi svabhāvānupalabdhivadeva | tathā kāraṇaviruddhakāryopalabdhāvapi dhūmenāgnisiddhiḥ | śītanivṛtau ca tatra tadviparītasya romaharṣādiviśeṣayuktapuruṣasyābhāvasiddhiḥ | sā ca tatropalabdhilakṣaṇaprāptatā{dsi}hapuruṣasyānupalabdhiriti svabhāvānupalabdhāvevāntarbhavati | || 43 || ye ca kāryakāraṇadvayavyāptyabhedairbhedābhavenopacārāt svabhāvānupalabdho antarbhavanti ityāhuḥ, teṣāṃ tadupacāreṇantarbhāvaḥ, paramārthatastu na pratijñaikadeśasyāpi hetutve sati paramparārtho 'pi na ramyaḥ | svabhāvaviruddhopalabdhyādiṣu ca vijātīyapramāṇena nivṛtyābhidhānamiti kiṃ kena samānaṃ syāt | svārthānumāne prayoge na sambhavati | tatrānupalabdhiprayogaprakāraviśeṣā ekādaśa iti kuta iti cet? tasmādāha- prayogadarśanetyādi | ca prayogāḥ bhidyante | yadi prayogāntareṣvarthāntaravidhipratiṣedhau, kathaṃ tarhi antarbhavanti? ityāha- pāramparyeṇeti | praṇālikayetyarthaḥ | etaduktaṃ bhavati- na sākṣādete prayogā dṛśyānupalabdhimabhidadhati, dṛśyānupalabhdyabhicāriṇastvarthāntarasya vidhi niṣedhaṃ vābhidadhati | tataḥ praṇālikayāmīṣāṃ svabhāvānupalabdhau saṃgrahaḥ, na sākṣāditi || 43 || yadi prayogabhedādeṣa bhedaḥ, parāthānumāne vaktavya eṣaḥ, śabdabhedo hi prayogabhedaḥ, śabdaśca parārthānumānam? ityāśaṅkayāha- prayogadarśanetyādi | prayogāṇāṃ śāstraparipaṭhiṭānāṃ darśanam= upalambhaḥ, tasya abhyāsaḥ= punaḥ punarāvartanam, tasmānnimittāt | svayamapīti | pratipatturātmano 'pi | evam ityanantaroktena kameṇa | vyavaccedasya pratītirbhavatīti itiśabdastasmādarthe | 45 sarvatra cāsyāmabhavavyavahrasādhanyāmanupalabdhau yeṣāṃ svabhāvaviruddhādīnāmupalabdhyā kāraṇādīnāmanupalabdhyā ca pratiṣedha uktaḥ, teṣāmupalabdhilakṣaṇaprāptānāmevo palabdhiranupalabdhiśca veditavyā || prayogāṇāṃ darśanam= pratītiḥ | tasyāḥ paunaḥpunyenāvartanam= abhyāsaḥ | tasmāt prayogeṣvabhyāsātiśayāt svayamapi yadā kasyacit vyavaccedapratītirbhavati, tadā prayogarūpeṇaiva pratītirbhavati | ata eva svārthānumāne 'pi anupalabdhiprayogasya viśeṣanirdeśaḥ | vyavaccedapratītiḥ pratiṣedhapratyāyanamiti śeṣaḥ | yadvā- vyavaccedapratītiḥ viśeṣapratipattiriti śeṣaḥ || 44 || svabhāvānupalabdherviśeṣa uktaḥ | kāryānupalabdhyādau tadbhāvāt kathamavyabhicāritvamiti cet? tatrāha- abhāveti | abhāvavyavahārasādhanyo bahuprakārā yā anupalabdhayo 'bhihitāḥ, tāḥ sarvāstadviśetā eva draṣṭavyāḥ | yadi kāraṇāderupalabdhi- tadayamarthaḥ- yasmāt svayamapyevamanenopāyena pratipadyate, prayogābhyāsātḥ tasmāt svapratipattāvapyupayujyamānasyāsya prayogabhedasya svārthānumāne nirdeśaḥ | yat punaḥ parapratipattāvevoyujyate, tat parārthānumāna eva vaktavyamiti || 44 || nanu ca kāryānupalabdhyādiṣu kāraṇādīnāmadṛśyānāmeva niṣedhaḥ, dṛśyaniṣedhe svabhāvānupalabdhiprayogaprasaṅgāt tathā ca sati na teṣāṃ dṛśyānupalabdheniṣedhaḥ, tat kathameṣāṃ prayogāṇāṃ dṛśyānupalabdhāvantarbhāvaḥ? ityāha sarvatra cetyādi | abhavaśca tadvayavahāraśca abhāvavyavahārau | svabhāvānupalabdhāvabhāvavyavahāraḥ sādhyaḥ | śiṣṭeṣvabhāvaḥ | tayoḥ sādhanyāmanupalabdhau | sarvatra ceti | ca śabdo hiśabdasyārthe | yasmāt sarvatrānupalabdhau yeṣāṃ pratiṣedha uktasteṣāmupalabdhilakṣaṇaprāptānāṃ dṛśyānāmeva pratiṣedhaḥ | tasmād dṛśyānupalabdhāvantarbhavaḥ | kuta etad dṛśyānāmeva? ityāha- svabhāvetyādi | atrāpi cakāro hetvarthaḥ | yasmāt svabhāvaviruddha ādiryaṣāṃ tesāmupalabdhyā, kāraṇamādiryeṣāṃ teṣāmanupalabdhyā pratiṣedha uktaḥ, tasmād dṛśyānāmeva pratiṣedha ityarthaḥ | yadi nāma svabhāvaviruddhādyupalabdhyā kāraṇādyanupalabdhyā ca pratiṣedha uktaḥ, tathāpi kathaṃ dṛśyānāmeva pratiṣedhaḥ? ityāha- upalabdhirityādi | atrāpi cakāro hetvarthaḥ | yasmād ye virodhinaḥ vyāpya- vyāpakabhūtāḥ kāryakāraṇabhūtāśca jñātāḥ, teṣāmavaśyamevopalabdhiḥ, upalabdhipūrvā cānupalabdhi- 46 anyeṣāṃ virodha kārya kāraṇabhāvābhāvāsiddheḥ || lakṣaṇaprāptasyānupalabdhiḥ syāt, tadā kāryādeḥ pratiṣedhasiddhiḥ sambhavati, nānyatra || 45 || svabhāvaviruddhādirapi yadi upalabdhilakṣaṇaprāpta eva syāt, tadā viparītapratiṣedhe samarthaḥ, nānyathā | kathamiti cet? tatrāha- anyeṣāmiti | virodhaśca kāryakāraṇabhāvaśca abhāvaśca virodhakāryakāraṇabhāvābhāvāḥ, teṣāmamasiddhirityuktam | tadevaṃ ye nopalabdhilakṣaṇaprāptāsteṣāṃ virodhī'siddhaḥ, virodhābhāvo 'pyasiddhaḥ, kāryakāraṇabhāvo 'siddhaḥ, kāryakāraṇabhāvābhāvo 'pyasiddhaḥ- ityetat pradarśitaṃ bhavati | veditavyā= jñātavyā | upalabdhyanupalabdhī ca dveyeṣāṃ staḥ, te dṛśyā eva | tasmāt svabhāpraviruddhādyu palabdhyā kāraṇādyanupalabdhyā copalabdhyanupalabdhimatāṃ viruddhādīnāṃ pratiṣedhaḥ kriyamāṇo dṛśyānāmeva kṛto draṣṭavyaḥ | bahuṣu codyeṣu prakrānteṣu parihārasamuccayārthaścakāro hetvartho bhavati | yasmādidaṃ cedaṃ ca samādhānamasti, tasmād tattaccodyamayuktamiti cakārārthaḥ || 45 || kasmāt punaḥ pratiṣedhyānāṃ viruddhādīnāmupalabdhyanupalabdhī veditavye? ityāha- anyeṣāmiti | upalabdhyanupalabdhimadbhayo 'nye 'nupalabdhā eva ye teṣāṃ virodhaśca kāryakāraṇabhāvaśca kenacit saha abhāvaśca vyāpyasya vyāpakasyābhāve na sidhyati, yasmāt tato virodhakāryakāraṇabhāvābhāvāsiddhe kāraṇād upalabdhyanupalabdhimanta eva viruddhādayo niṣedhyāḥ | ubhayavatnaśca dṛśyā eva | tasmād dṛśyānāmeva pratiṣedhaḥ | tadayamarthaḥ- virodhaśca kāryakāraṇabhāvaśca vyāpakābhāve vyāpyābhāvaśca dṛśyānupalabdhereveti | ekasannidhāvaparābhāvapratīto jñāto virodhaḥ | kāraṇābhimatābhāve ca kāryābhimatābhāvapratyaye 'vasitaḥ kāryakāraṇabhāvaḥ | vyāpakābhimatābhāve ca vyāpyābhimatābhāve niścite niścito vyāpyavyāpakabhāvaḥ | tatra vyāpyavyāpakabhāvapratītenimittamabhāvaḥ pratipattavyaḥ | iha gṛhīte vṛkṣābhāve hi śiśapātvābhāvapratītau pratīto vyāpyavyāpakabhāvaḥ | abhāvapratipattiśca sarvatra dṛśyānupalabdhereva | tasmādvirodham, kāryakāraṇabhāvam, vyāpyavyāpakabhāvaṃ ca smaratā virodha kāryakāarṇabhāva vyāpyavyāpakabhāvaviṣayābhāvapratipattinibandhanaṃ dṛśyānupalabdhiḥ smartavyā | dṛśyānupalabdhyasmaraṇe virodhādīnā 47 viprakṛṣṭaviṣayā punaranupalabdhiḥ pratyakṣānumānanivṛttilakṣaṇā saṃśayahetuḥ || tathāhi- upalabdhilakṣaṇaprāptasya niyatānuṣaṅgīṇo ye dṛṣṭāstatsannidhāne kasyacit tirobhāve tena saha virodhasya pratyāyanaṃ śakyam | yacca sannihitaṃ tadapi tathaiva viruddham | tadupalabdhau tu virodhābhava iti niścīyate | evamupalabdhilakṣaṇaprāptasya yasya sattve upalabdhilakṣaṇaprāptamadṛṣṭapūrva yadupalabhyate, tadabhāve nopalabhyate | tattasmādutpadayate iti taddvayoḥ kāryakāraṇabhāvo niścīyate | yadabhāve 'pi yadupalabdhiḥ, taddvayoḥ kāryakāraṇabhāvābhāvo niścīyate | evamapi abhāvavyavahārasiddhirupalabdhilakṣaṇaprāptasyānupalabdhisamāśritā ityuktaṃ bhavati || 46 || nanu tadanyenāpi kvacit siddhiriti cet? ucyate- viprakṛṣṭetyādi | viprakṛṣṭī yo viṣayaḥ pratyakṣānumānanivṛttisvabhāvaḥ sa saṃśayasya hetuḥ, na svabhāvavyavahārahetuḥ || 47 || masmaraṇam | tathā ca sati na viruddhādividhipratiṣedhābhyāmitarābhāvapratītiḥ syāt | virodhādigrahaṇakālabhāvinyāṃ ca dṛśyānupalabdhāvavaśyasmartavyāryā tata evābhāvapratītiḥ | tatra yadyapi sampratitanī nāsti dṛśyānupalabdhiḥ, virodhādigrahaṇakāle tvāsīt | yā dṛśyānupalabdhiḥ samprati smaryamāṇā saivābhāvapratipattinibandhanam | tataḥ samprati nāsti dṛśyānupalabdhiprayogād bhidyante kāryānupalabdhyādiprayogāḥ | viruddhavidhinā kāraṇādiniṣedhena ca yato dṛśyānupalabdhirākṣiptā, tato dṛśyānupalabdhereva kālāntaravṛttāyāḥ smṛtiviṣayabhūtāyā abhāvapratipattiḥ | amīṣāṃ ca prayogāṇāṃ dṛśyānupalabdhāvantarbhāvaḥ | tadanena sarveṇa dṛśyānupalabdhāvantarbhāvo daśānāmamanupalabdhiprayogāṇāṃ pāramparyeṇa darśita ityavaseyam || 46 || uktā dṛśyānupalabdhirabhāve, abhāvavyavahārasādhye ca pramāṇam, adṛśyānupalabdhistu kiṃsvabhāvā? kiṃvyāpārā? ityāha- viprakṛṣṭetyādi | viprakṛṣṭastribhirdeśakālasvabhavaviprakarṣairyasyā viṣayaḥ sa viprakṛṣṭaviṣayeti saṃśayahetuḥ | kisvabhāvā sā? ityāha- pratyakṣānumānanivṛttirlakṣāṇaṃ svabhāvo yasyāḥ sā pratyakṣānumānanivṛttilakṣāṇā | na jñānajñeyasvabhāveti yāvat || 47 || 48 pramāṇanivṛttāvapi arthābhāvasiddheriti || tadeva kasmāt? ityāha- pramānetyādi | pramāṇanivṛttilakṣaṇā viprakṛṣṭaviṣayānupalabdhiḥ, pramānanivṛttirapi arthābhāvaṃ na sādhyati | pramāṇaṃ tu arthakāryamiti pramāṇanivṛttyā kāraṇamātranivṛttinaṃ sidhyatīti || 48 || iti nyāyavinduvistaraṭīkāyāṃ śiṣyahitāyāṃ dvitīyaḥ pariccedaḥ || nanu ca pramāṇāt prameyasattāvyavasthā, tataḥ pramāṇābhāvāt prameyābhāvapratipattiryuktā? ityāha- pramāṇanivṛttāvapītyādi | kāraṇaṃ vyāpakaṃ ca nivartamānaṃ kārya vyāpyaṃ ca nivartayet | na ca pramāṇaṃ prameyasya karaṇam, nāpi vyāpakam | ataḥ pramāṇayonivṛttavapi arthasya prameyasya nivṛttinasidhyati | tato 'siddhaḥ saṃśayaheturadṛśyānupalabdhiḥ, na niścayahetuḥ | yat punah pramāṇasattayā prameyasattā sidhyati, tadyuktam | prameyakārya hi pramāṇam | na ca kāraṇamantareṇa kāryamasti | na tu kāraṇānyavaśyaṃ kāryavanti bhavanti | tasmāt pramāṇāt prameyasattā vyavasthāpyā, na pramāṇābhāvāt prameyābhāvavyavastheti || 48 || ācāryadharmottarakṛtāyāṃ vyāyabinduṭīkāyāṃ svārthānumānaṃ nāma dvitīyaḥ paricchedaḥ || tṛtīyaḥ parārthānumānaparicchedaḥ 1 trirūpaliṅgākhyānaṃ aprārthamanumānam || 2 kāraṇe kāryopacārāt || samyagjñānanirūpaṇaprasaṅgena svārthaparārthabhedena anumānaṃ dvividhamaṅgīkṛtam | tatra svārtha saprapañcaṃ nirūpitam | parārthānumānābhidhānārthamevamanujānīte trirūpetyādi | ākhyāyate 'neneti ākhyānam | vacanamiti | trīṇi rūpāṇi santi yasya tat trirūpam | trirūpaṃ ca talliṅgaṃ ceti trirūpaliṅgam | tasya ākhyānamityarthaḥ || 1 || anumānaṃ ca samyagjñānamityuktam, kathamanumānaṃ vacanamiti cet? tatrāha- kāraṇa iti | svārtha- parārthānumānayoḥ svārtha vyākhyāya, parārtha vyākhyātukāma āhatrirūpaliṅgākhyānamiti | trīṇi rūpāṇi- anvaya vyatireka pakṣadharmatvasaṃjñakāni yasya tat trirūpam | trirūpaṃ ca talliṅgaṃ ca tasyākhyānam | ākhyāyate= prakāśyate 'neneti trirūpaṃ liṅgamiti ākhyānam | kiṃ punastat? vacanam | vacanena hi trirūpaṃ liṅgamākhyāyate | parasmāyidaṃ parārtham || 1 || nanu ca samyagjñānātmakamanumānamuktam, tat kimartha samprati vacanātmakamanumānamucyate? ityāha-kāraṇe kāryopacārāditi | trirūpaliṅgābhidhānāt trirūpaliṅgasmṛtirutpadayate, smṛteśvānumānam | tasmādanumānasya paraṃparayā trirūpaliṅgābhidhānaṃ kāraṇam | tasmin kāraṇe vacane kāryasyānumānasya upacāraḥ samāropaḥ kriyate | tataḥ samāropāt kāraṇaṃ vacanamanumānaśabde nocyate | aupacārikaṃ vacanamanumānam, na mukhyamityarthaāḥ | na yāvat kiñcit upacārādanumānaśabdena vaktuṃ śakyaṃ tāvat sarva vyākhyeyam, kintvanumānaṃ vyākhyātukāmena anumānasvarūpasya vyākhyeyatvānnimitaṃ vyākhyeyam | nimittaṃ ca trirūpaṃ liṅgam | tacca svayaṃ vā pratītamanumānasya nimittaṃ bhavati, pareṇa vā pratipāditaṃ bhavati | tasmālliṅgasya svarūpaṃ ca vyākhyeyam, tatpratipādakaśca śabdaḥ | tatra svarūpaṃ svārthānumāne vyākhyātam | pratipādakaśca śabda 3 tad dvividham | 4 prayogabhedāt || 5 sādharmyavad vaidharmyavacca || kāraṇaṃ hi vacanam, kārya cānumānamiti vacane tasminnanumānāropāt tadvacanamevānumānamityabhidhīyate | anumānakāraṇatvāt anumānam ityucyate iti śeṣaḥ || 2 || taddvividhamiti | atra taditi parārthānumānam | trirūpaliṅgākhyānaṃ tat || 3 || kathaṃ dvividhamiti cet? āha- prayogabhedāditi | prayogastu śabdata upasthānam | tasya bhedena dvaividhyamiti || 4 || kiṃ tat prakāraheyamiti āha? āha- sādharmyavaditi | samāno dharmo yasya sa sadharmā, sadharmaṇo bhāvaḥ sādharmyam, tadayasyāsti tat sādharmyavat | visadṛśo dharmo yasya sa vidharmā, vidharmaṇo bhāvo vaidharmyam, tadayasyāsti tad vaidharmyavat | anvayavat vyatirekavacceti śeṣaḥ || 5 || iha vyākhyeyaḥ | tataḥ pratipādakaṃ śabdamavaśyaṃ vaktavyaṃ darśayan anumānaśabdenoktavānācārya iti paramārthaḥ || 2 || parārthānumānasya prakārabhedaṃ darśayitukāma āha- tad dvividhamiti | taditi parārthanumānam | dvau vidhau= prakārau yasya tad dvividham || 3 || kuto dvividham? ityāha- prayogasya śabdavyāpārasya bhedāt | prayuktiḥ= prayogaḥ, arthābhidhānam | śabdasyārthābhidhānavyāpārabhedād dvividhamanumānam || 4 || tadevābhidhānavyāpāranibandhanaṃ dvaividhyaṃ darśayitumāha- sādharmyavat vaidharmyavacceti | samāno dharmo 'sya so 'yaṃ sadharmā, tasya bhāvaḥ sādharmyam | visadṛśo dharmo 'sya vidharmā, vidharmāṇo bhāvo vaidharmyam | dṛṣṭāntadharmiṇā saha sādhyadharmiṇaḥ sādṛśyaṃ hetukṛtaṃ sādharmyamucyate | asādṛśyaṃ ca hetukṛtaṃ vaidharmyamucyate | tatra yasya sādhanavākyasya sādharmyamabhidheyaṃ tat sādharmyavat | yathā yat kṛtakaṃ tadanityam, yathā ghaṭaḥ, tathā ca kṛtakaḥ śabdaḥ ityatra kṛtakatvakṛtaṃ dṛṣṭānta sādhyadharmiṇoḥ sāduśyabhidheyam | yasya tu vaidharmyamabhidheyaṃ tad vaidharmyavat | yathā- yannityaṃ tadakṛtakaṃ dṛṣṭam, yathā ākāśam, śabdastu kṛtakaḥ iti kṛtakatvākṛtakatvakṛtaṃ śabdākāśayoḥ sādhya dṛṣṭāntadharmoṇorasādṛśyamihābhidheyam || 5 || 6 nānayorarthataḥ kaścid bhedaḥ || 7 anyatra prayogabhedāt || 8 tatra sādharmyavatprayogaḥ- yadupalabdhilakṣaṇaprāptaṃ sannopalabhyate so 'dvayava hāraviṣayaḥ siddhaḥ, yathānyo dṛṣṭaḥ kaścid śaśaviṣāṇādiḥ | nopalabhyate ca kvacit pradeśaviśaṣe upalabdhilakṣaṇaprāpto ghaṭaḥ- ityanupalabdhiprayogaḥ || yadi sādharmyaprayogo 'nvayavān, vaidharmyaprayogaśca vyatirekavān, tarhi arthato 'pi bhedaḥ syāt, tat kasmāt prayogabhedena dvividhamityucyate iti cet? tatrāha nānayoriti | sādharmyavānapi trirūpāpekṣaḥ, vaidharmyavānapi trirūpāpekṣaḥ | tasmāt sarvatra trirūpasattvādarthato bhedaleśo 'pi nāsti |6 || anyatra prayogabhedāditi | iha prayogasyaiva bhedaḥ, na tu sarvathāpi | tathā hi- prathame vastuto 'nvayābhidhāne 'pi vyatirekaḥ sāmarthyādavagamyate | dvitīye ca vastuto vyatirekā bhidhāne 'pi anvayo 'rthājjñāyate || 7 || tatra sādharmyavataḥ prathamamupanyāsaḥ | yadupalabdhilakṣaṇaprāpta sannopalabhyate so 'sadvayaydyanayoḥ prayogayorabhidheyaṃ bhinnam, kathaṃ tarhi trirūpaṃ liṅgamabhinnaṃ prakāśyam? ityāha- nānayorarthata iti | arthaḥ prayojanam | yat prayojanaṃ prakāśayitavyaṃ vastu uddiśyānumāne prayujyate, tataḥ prayojanādanayorna bhedaḥ kaścit | trirūpaṃ hi liṅga prakāśayitavyam | taduddiśya dve apyete prayujyete | dvābhyāmapi trirūpaṃ liṅga prakāśyata eva | tataḥ prakāśayitavyaṃ prayojanamanayorabhinnam | tathā ca na tato bhedaḥ kaścit || 6 || abhidheyabhedo 'pi tarhi na syāt? ityāha- anyatra prayogabhedāditi | prayogaḥ abhidhānam, vācakatvam | vācakatvabhedādanyo bhedaḥ prayojanakṛto nāstītyarthaḥ | etaduktaṃ bhavati- anyadabhidheyamanyat prakāśyaṃ prayojanam | tatrābhidheyāpekṣayā vācakatvaṃ bhedyate, prakāśyaṃ tvabhinnam | anvaye hi kathite vakṣyamāṇena nyāyena vyatirekagatirbhavati | vyatireke cānvayagatiḥ | tatastrirūpaṃ liṅgaṃ prakāśyamabhinnam | na ca yatrābhidheyabhedaḥ, tatra sāmarthyagamyo 'pyartho bhidyate | yasmāt pīno devadatto divā na bhuṃkte pīno devadatto rātrau bhuṃkte ityanayovakyiyorabhidheyabhede 'pi gamyamānamekameva, tadvadihābhidheyabhede 'pi gamaymānaṃ vastu ekameva || 7 || 9 tathā svabhāvahetoḥ prayogaḥ- yat sat tat sarvamanityam, yathā ghaṭādiriti śuddhasya svabhāvahetoḥ prayogaḥ || vahāraviṣayaḥ siddha iti | atrānupalabdheranvaya uktaḥ | yathā dṛṣṭaḥ kaścit śaśaviṣāṇādiriti | asadvayavahārasya viṣayo dṛṣṭaḥ | tasyodāharaṇam- śaśaviṣāṇādiḥ dṛṣṭa iti siddhaḥ | parīkṣita iti śeṣaḥ | tena dṛṣṭāntakathanaṃ nopalabhyate iti anena pakṣadharma uktaḥ || 8 || svabhāvahetoḥ prayoga iti | dvitīyasya hetoḥ sādharmyavān prayoga upadarśyate yat tatreti | tayoḥ sādharmyavaidharmyavatoranumānayoḥ sādharmyavat tāvadudāharannanupalabdhimāha- yadityādinā | yad dṛśyam | sannopalabhyate- ityanena dṛśyānupalambho 'nudyate | so 'sadvayavahāravīṣayaḥ siddhaḥ | tadasaditi vyavahartavyamityarthaḥ | anenāsadvayavahārayogyatvasya vidhiḥ kṛtaḥ | tataścāsdvayavahārayogyatve dṛśyānupalambho niyataḥ kathitaḥ | dṛśyamanupalabdhamasadvayavahārayogyamevetyarthaḥ | sādhanasya ca sādhye 'rthe niyatatvakathanaṃ vyāptikathanam | yathoktam- vyāptirvyāpakasya tatra bhāva eva vyāpyasya vā tatraiva bhāvaḥ iti | vyāptisādhanasya pramāṇasya viṣayo dṛṣṭāntaḥ | tameva darśayitumāha- yathānya iti | sādhyadharmiṇo 'nyo dṛṣṭānta ityarthaḥ | dṛṣṭa iti | pramāṇena niścitaḥ | śaśavisāṇaṃ hi na cakṣuṣā viṣayīkṛtam | api tu pramāṇena dṛśyānupalambhenāsadvayavahārayogyaṃ vijñātam | śaśaviṣāṇamādiryasya asadvayavahāraviṣayasya sa tathoktaḥ | śaśaviṣāṇādau hi dṛśyānupalambhamātranimitto 'sadvayavahāraḥ pramāṇena siddhaḥ | tata eva pramāṇādanena vākye nābhidhīyamānā vyāptirjñātavyā | samprati vyāpti kathayitvā dṛśyānupalambhasya pakṣadharmatvaṃ darśayitumāha nopalabhyate ceti | pradeśaḥ= ekadeśaḥ pṛthivyāḥ | sa eva viśiṣyte 'nyasmāditi viśeṣa ekaḥ | pradeśaviśaṣa iti | ekasmin pradeśe | kvaciditi | pratipattaḥ pratyakṣa eko 'pi pradeśaḥ | sa evābhāvavyavahārādhikaraṇaṃ yaḥ pratipattaḥ pratyakṣaḥ, nānyaḥ | upalabdhilakṣaṇaprāpta iti | dṛśyaḥ | yathā cāsato 'pi ghaṭasya samāropitamupalabdhilakṣaṇaprāptatvaṃ tathā vyākhyātam || 8 || svabhāvahetoḥ sādharmyavantaṃ prayogaṃ darśayitumāha- tatheti | yathānupalabdheḥ, tathā svabhāvahetoḥ sādharmyavān prayoga ityarthaḥ | yat saditi sattvamanūdya tat sarvamanityamityanityanityatvaṃ vidhīyate | sarvagrahaṇaṃ ca niyamārtham | 10 yadutpattimat tadanityamiti svabhāvabhūtadharmabhedena svabhāvasya prayogaḥ || 11 yat kṛtakaṃ tad anityamityupādhibhedena || sat tat sarvamanityam, yathā ghaṭādiriti | yaditi yogyaṃ vastumātraṃ sat, tat sarvamakhilamanityam | anena anvaya evoktaḥ | śuddhasya svabhāvahetoḥ prayoga iti | nirviśeṣaṇasya svabhāvahetoḥ prayoga iti śeṣaḥ || 9 || yadutapttimat tadanityamiti vacanaṃ svabhāvahetodvitīyasyānvayaḥ | svabhāvabhūtadharmabhedena svabhāvasya prayoga iti | ātmabhūtadharmasyaiva bhedaṃ kṛtvā svabhāvahetoḥ prayogaḥ kṛtaḥ | tathā hi- utpattirvastuno hanmalābhaḥ | abheda eva utpattiryasyāsti tadutpattimaditi bhedenoktaḥ || 10 || yat kṛtakaṃ tadanityamiti | anena svabhāvahetostṛtīyasyānvaya uktaḥ | upādhi bhedeneti | atra upādhiḥ= viśeṣaṇam | anabhivyaktaviśeṣaṇaḥ svabhāvahetuprayoga iti śeṣaḥ || 11 || sarvamanityam | na kiñcinnānityam | yat sat tadanityameva | anityatvādanyatra nityatve sattvaṃ nāstītyevaṃ sattvamanityatve sādhye niyataṃ khyāpitaṃ bhavati | tathā ca sati vyāptipradarśanavākyamidaṃ | yathā ghaṭādiriti | vyāptisādhakasya pramāṇasya viṣayakathanametat | śuddhasyeti | nirviśeṣaṇasya svabhāvasya prayogaḥ || 9 || saviśeṣaṇaṃ darśayitumāha- yadutpattimaditi | utpattiḥ svarūpalābho yasyāsti tad utpattimat | utpattimattvamanudya tadanityamityanityatvavidhiḥ | tathā ca sati utpattimattvamanityatve niyatamākhyātam | svabhāvaṃ bhūtaḥ tadātmako dhamaḥ, tasya bhedena | bhedaṃ hetūkṛtya prayogaḥ | anutpannebhyo hi vyāvṛtimāśrityotpanno bhāva ityucyate | saiva vyāvṛttiryadā vyāvṛttyantaranirapekṣā vaktumiṣayte, tadā vyatirekiṇīva nirdeśyate- bhāvasya utpattiriti | tathā ca vyatiriktamevotpattyā viśiṣṭa vastu utpattimaduktam | tena svabhāvabhūtena dharmeṇa kalpitabhedena viśiṣṭaḥ svabhāvaḥ prayukto viditavyaḥ || 10 || yat kṛtakamiti | kṛtakatvamanūdyānityatvaṃ vidhīyate- iti anityatve niyataṃ kṛtakatvamuktam | ato vyāptiranityatvena kṛtakatvasya darśitā | upādhibhedena svabhāvasya prayoga iti sambandhaḥ | upādhirviśeṣaṇam | tasya bhedena bhinnenopādhinā viśiṣṭaḥ svabhāvaḥ prayukta ityarthaḥ | 12 apekṣitaparavyāpāro hi bhāvaḥ svabhāvaniṣpattau kṛtaka iti | 13 evaṃ prayatnāntarīyakapratyayabhedabheditvādayo 'pi draṣṭavyāḥ || kathamanabhivyaktaviśeṣāṇaṃ iti cet? tatrāha- apekṣitaparavyāpāro hi bhāvaḥ svabhāvaniṣpatau kṛtaka iti | apekṣitaḥ parasya vyāpāro yeneti vigrahaḥ | yaśca bhāvaḥ svabhāniṣpattaye hetūnāṃ vyāpāramapekṣate iti | yathā kṛtakamityuktam, tasmāt anabhivyaktaviśeṣaṇaṃ svabhāvahetvantarametat || 12 || evamiti | ete 'pi upādhibhedāpekṣitāḥ svabhāvahetva eva draṣṭavyāḥ | tathā hi prayatne= hetuvyāpāre sati yasya siddhiḥ sa prayatnāntarīyaka iti | tena anityaṃ prayatnāntaroyakatvāda ityayanapi anabhivyaktaviśeṣaṇaḥ svabhāvahetureva | pratyayasya bhedaḥ pratyayabhedaḥ | pratyayabhedena bhettuṃ śīla yasya sa pratyayabhedabhedī, tasya bhāvaḥ pratyayabhedabheditvam | kāraṇabhedānukūlarūpavattvamiti śeṣaḥ | tathā hi- svalpakardamapiṇḍād ghaṭaḥ kṣudro bhavati, mahatastu mahān bhavvati | nipuṇaiha kadāciccuddha evārtha ucyate, kadācidavyatiriktena viśeṣaṇena viśiṣṭaḥ, kadācid vyatiriktena | devadattaḥ iti śuddhaḥ, lambakarṇaḥ iti abhinnakarṇadvayaviśiṣṭaḥ, citraguriti vyatiriktacitragavīviśiṣṭaḥ | tadvat śuddham, utpattimatvamavyatiriktaviśeṣaṇam, kṛtakatvaṃ vyatiriktaviśeṣaṇam || 11 || nanu ca citraguśabde vyatiriktasya viśeṣaṇasya vācakaścitraśabdo gośabdaśvāsti, kṛtakaśabde tu nirviśeṣaṇavācinaḥ śabdasya prayogo 'sti? ityāśaṅkayāha- apekṣiteti | pareṣāṃ kāraṇānāṃ vyāpāraḥ svabhāvasya niṣpattau niṣpatyarthamapekṣitaḥ paravyāpāro yena sa tathoktaḥ | hīti yasmādarthe | yasmādapekṣitaparavyāpāraḥ kṛtaka ucyate, tasmād vyatiriktena viśeṣaṇena viśiṣṭaḥ svabhāva ucyate | yadyapi vyatiriktaṃ viśeṣaṇapadaṃ na prayuktam, tathāpi kṛtaśabdenaiva vyatiriktaṃ viśeṣaṇapadamantarbhāvitam | ataeva saṃjñāprakāro 'yaṃ kṛtakaśabdaḥ, yasmāt saṃjñāyāmayaṃ kan pratyayo vihitaḥ | yatra ca viśeṣaṇamantarbhāvyate, tatra viśeṣaṇāpdaṃ na prayujyate | kvacittu prtīyamānaṃ viśeṣaṇam, yathā kṛta ityukte hetubirityetat pratīyate | tatra ca hetuśabdaḥ prayujyate, kadācinna vā prayujyate || 12 || prayujyamānasvaśabdaśca yathā pratyayabhedabhediśabde pratyayabhedaśabdaḥ, yathā ca kṛtaśabdo bhinnaviśesaṇasvabhavābhidhāyo, evaṃ pratyayabhedabheditvamādiryeṣāṃ 14 sannutpattimān kṛtako vā śabda iti pakṣadharmopadarśanam || 15 sarve ete sādhanadharmāḥ yathāsvaṃ pramāṇaiḥ siddha sādhana dharmamātrānubandhe eva sādhyadharme 'vagantavyāḥ || kumbhakāravyāpāre sati śobhano bhavati,anipuṇakumbhakāravāpāre 'śobhano bhavati | tasmād anityaṃ pratyayabhedabheditvādityayamapi anabhivyaktaviśeṣaṇaḥ svabhāvahetureva || 13 || pūrva trayāṇāṃ svabhāvahetūnāmanvayamātramuktam, idānī tena kāraṇena pakṣadharmā ucyante | san śabdaḥ, utpattimān śabdaḥ, kṛtakaḥ śabda iti prayogabhedadarśanāthaṃ vā iti || 14 || tanmātrānubandhini sādhyadharme svabhāvo hetuḥ iti pūrva svabhāvahetulakṣaṇaṃ yadabhihitam, tatprayogārthamāha- sarve ete sādhanadharmā iti | pūrva yeṣāṃ trividhānāṃ svabhāvahetūnāṃ pakṣadharmā uktāḥ, te yathāsvaṃ pramāṇairiti | yasya yadātmīyaṃ pramāṇaṃ taiḥ svapramāṇaiḥ | prayatnānantarīyakatvādīnāṃ te 'pi svabhāvahetoḥ prayogāḥ bhinnaviśeṣaṇasvabhāvābhidhāyino draṣṭavyāḥ | pratyayānām= kāraṇānām, bhedaḥ= viśeṣaḥ, tena pratyayabhedena bhettuṃ śīlaṃ yasya sa pratyayabhedo śabdaḥ, tasya bhāvaḥ pratyayabhedabheditvam | tataḥ pratyayabhedabheditvāccabdasya kṛtatvaṃ sādhyate | prayatnānantarīyakatvānityatvam | tatra pratyayabhedaśabdo vyatiriktaviśeṣaṇābhidhāyī pratyayabhedabhediśabde prayuktaḥ | prayatnānantarīyakaśabde ca prayatnaśabda | tadevaṃ trividhaḥ svabhavahetuprayogo darśitaḥ- 1 śuddhaḥ, 2 avyatiriktaviśeṣaṇaḥ, 3 vyatiriktaviśeṣaṇaśca | evamartha caitadākhyātam- vācakabhedānmā bhūt kasyacit svabhāvahetāvapi prayukte vyāmoha iti || 13 || atha kimete svabhāvahetavaḥ siddhasambandhe svabhāve sādhye prayoktavyāḥ? āhosvit asiddhasambandhe? it sardhayitumāha- sarve ete iti | gamakatvāt sādhanāni, parāśritatvācca dharmāḥ, sādhanadharmā eva sādhanadharmamātram | matra śabdenādhikasyāpekṣaṇīyasya nirāsaḥ | tasyānubandhaḥ= anugamanam, anvayaḥ | siddhaḥ sādhanakarmamātrānubandho yasya sa tathoktaḥ | kena siddhaḥ? ityāha- 16 tasyaiva tatsvabhāvatvāt || siddhasādhanadahrmamātrānubandhe eva sādhyadharme 'vagantavyā iti | sādhanadharmasvarūpameva sādhanadharmamātram | sādhanadharmamātreṇa anubandhaḥ= sādhanadharmamātrānubandhaḥ | anubandhaḥ= sambandhaḥ | anvaya iti śeṣa | siddhaḥ sādhanadharmāmātrānubandho yasya sādhya dharmasya tasmin | yathāsvaṃ sādhyadharme sādhanadharmamātrānubandhe sādhite eva te pakṣadharmā hetutvenābhidheyā iti || 15 || kasmācca sādhyadharme sādhanadahrmamātrānubandha iti cet? tatrāha- tasyaiveti | tathāhi- paramārthato 'nityasvabhāva eva kṛtakaḥ | anyaśca kṛtakaḥ, anyaśca anitya iti tu na | kathamiti cet? hetupratyayairyat kriyate tad vinaśyatsvabhāvameveti || 16 || yathāsvaṃ pramāṇairiti | yasya sādhyadharmasya yadātmīyaṃ pramāṇaṃ tenaiva pramāṇena siddha ityarthaḥ | svabhāvahetūnāṃ ca bahubhedadatvāt sambandhasādhanānyapi pramāṇāni bahūnīti pramāṇairiti bahuvacana nirdeśaḥ | gamayitavyatvāt sādhyaḥ, parāśritatvācca dharmaḥ sādhyadharmaḥ | tadayaṃ paramārthaḥ- na hetuḥ pradīpavat yogyatayā gamakaḥ, apitu nāntarīyakatayā viniścitaḥ | sādhyāvinbhāvitvaniścayanameva hi hetoḥ sādhyapratipādanavyāpāraḥ, nānyaḥ kaścit | prathamaṃ bādhakena pramāṇena sādhyapratibandho niścetavyo hetoḥ | punaranumānakāle sādhanaṃ sādhyanāntarīyakaṃ sāmānyena smartavyam | kṛtakatvaṃ nāmānityasvabhāvamiti sāmānyena smṛtamarya punarviśeṣe yojayati- idamapi kṛtakatvaṃ śabde vartamānamanityasvabhāvameveti | tatra sāmānyasmaraṇaṃ liṅgajñānam | viśiṣṭasya tu śabdagatakṛtakatvasyānityatvasvabhāvasya smaraṇamanumānajñānam | tathā ca satyavinābhāvitvajñānameva parokṣārthapratipādakatavaṃ nāma | tena niścitatanmātrānubandhe sādhyadharme svabhāva hetavaḥ prayoktavyāḥ, nānyatretyuktam || 15 || yadyevaṃ sambandho niścetavyaḥ sāśyasya sādhanena saha, sāhanadharmamātrānubandhastu sādhayasya kasmānniścito mṛgyate? ityāha- tasyaiveti | siddha sādhanadharmamātrānubandhasya | tatsvabhāvatvāditi | sādhanadharmasvabhāvatvāt | yo hi sādhyadharmaḥ sādhanadharmamātrānubandhavān sa eva tasya sādhanadharmasya svabhāvaḥ, nānyaḥ || 16 || 17 svabhāvasya ca hetutvāt || 18 vastutastayostādātmyam || 19 tanniṣpattāvaniṣpannasya tatsvabhāvatvābhāvāt || svabhāvasyeti | atra sādhyasya svabhava eva heturuktaḥ, kathaṃ sādhyānanubandhī syāt tathā hi tanmātrānubandho svabhāva eveti || 17 || tacca kasmāt iti cet? tatrāha- tanniṣpattāviti | yadi sādhanadharmasya kṛtakatvādeḥ siddhau sādhyo 'nityatvādinaṃ siddhayati, tadā kṛtakatvānityatve paramārthata ekasvabhāve na syātām || 19 || bhavatu īdṛśa eva svabhāvaḥ, svabhāva eva tu sādhye kasmād hetuprayogaḥ? svabhāvasya ca hetutvāditi | svabhāva eveha hetuḥ prakrāntaḥ | tasmāt sa eva sādhyaḥ kartavyoḥ yaḥ sādhanasya svabhāvaḥ syāt | sādhanadharmamātrānubandhavāśca svabhāvaḥ, nānyaḥ || 17 || yadi sādhyadharmaḥ sādhanasya svabhavaḥ syāt, pratijñārthaikadeśastarhi hetuḥ syāt? ityāha- vastuta iti | vastutaḥ paramārthataḥ sādhyasādhanayostādātmyam | samāropitastu sādhyasādhanabhedaḥ | sādhyasādhanabhāvo hi niścayārūḍhe rūpe | niścayārūḍhaṃ ca rūpaṃ samāropitena bhedenetaretaravyāvṛttikena bhinnamiti anyat sādhanam, anyat sādhyam | dūrāddhi śākhādimānartho vṛkṣaḥ iti niścīyate na śiśapeti | atha ca sa eva vṛkṣaḥ, saiva śiśapā | tasmādabhinnamapi vastu niścayo bhinnamādarśayati vyāvṛtibhedena | tasmāt niścayarūḍharūpāpekṣayā anyat sādhanam, anyat sādhyam | ato na pratijñārthaikadeśo hetuḥ | vāstavaṃ ca tādātmyamiti || 18 || kasmāt punaḥ sādhanadharmamātrānubandhyeva sādhyaḥ svabhāvaḥ, nānyaḥ? ityāha- tanniṣapttāviti | yo hi yatrānubadhnāti sa tanniṣpattāvaniṣpannaḥ, tasya tanniṣpattāvaniṣpannasya sādhanasvabhavatvamayuktam | yato niṣpattyaniṣapttī bhavābhāvasvarūpe | bhāvābhāvau ca aprasparaparihāreṇa sthitau | yadi ca pūrva niṣpannasya, aniṣpannasya caikyaṃ bhavedū, ekasyaivārthasya bhāvābhāvo syātāṃ yugapat | na ca viruddhayorbhāvābhāvayoraikyaṃ yujyateḥ, viruddhadharmasaṃsargātmaka katvādekatvābhavasya | kiñca, paścādutpadayamānaṃ pūrvaniṣpannād bhinnahetukam, hetubhedapūrvakaśca 20 vyabhicārasambhavācca || 21 kāryahetoḥ prayogaḥ- yatra dhūmastatrāgniḥ, yathā mahānasādau | asti ceha dhūma iti || 22 ihāpi siddhe eva kāryakāraṇabhāve kāraṇe sādhye kāryaheturvaktavyaḥ || yadi kṛtatvāpariniṣpattāvuttarakāle daṇḍādikāraṇāntareṇānityatvaṃ kriyate, tadā vyabhicāraḥ syat, daṇḍāderapi svapratyayasapekṣatayotpannatvāt | tadavaśyamevānutpannasya kasyāpi vināśasyāpi na sambhava iti || 20 || kāryahetoḥ prayoga iti | sādhrmyavadanumānasya kāryahetoḥ prayoga upadarśyate | yatra dhumastatrāgniriti | yatreti asmin pardeśe dhūmastatra sarvatrāgnirityanvaya iti | yathā mahānasādāviti | anena dṛṣṭānto darśitaḥ | asti ca iha dhūma iti | abhimatadeśe ca dhūmo dṛśyata iti pakṣadharmo darśitaḥ || 21 || kāryahetāvapi pūrva kāryakāraṇabhāvaḥ sādhanīyaḥ anantaraṃ ca kāraṇasādhanārtha kāryaheturvaktavyaḥ | tathā hi- svarūpeṇa niścitameva liṅga jñeyam, na tu aniścitameveti || 22 || kāryabhedaḥ, tato niṣpannāniṣpannayoviruddharmasaṃsargātmako bhedo bhedahetuśca kāraṇabheda iti kuta ekatvam | tasmāt sādhanadharmamātrānubandhyeva sādhyaḥ svabhāvaḥ, nānyaḥ || 19 || mā bhūt paścānniṣpannaḥ pūrvajasya svabhāvaḥ, sādhyastu kasmānna bhavati? ityāha- vyabhicaretyādi || pūrvajena paścānniṣpannasya vyabhicāraḥ= parityāgo yastasya sambhavācca na pūrvaniṣpannasya paścānniṣpannaḥ sādhyaḥ | tasmāt sādhana dharmamātrānubandhyeva svabhāvaḥ | sa eva ca sādhyaḥ | tathā ca siddhasādhanadharma mātranubandha eva svabhāve svabhavahetavaḥ prayoktavyā iti sthitam || 20 || kāryahetoḥ prayoga iti | sādharmyavāniti prakaraṇādapekṣaṇīyam | yatra dhūma iti dhūmamanūdya tatrāgniriti agnevidhiḥ | tatha ca niyamārthaḥ pūrvavadavagantavyaḥ | tadanena kāryakāraṇabhavanimittā vyāptidarśitā | vyāptisādhanapramāṇaviṣayaṃ darśayitumāha- yathāmahānasādāviti | mahānasādau hi pratyakṣānupalambhābhyāṃ kāryakāraṇabhāvātmāvinābhāvo niścitaḥ | asti ceheti sādhyadharmiṇi pakṣadharmopasaṃhāraḥ || 21 || ihāpīti | na kevalaṃ svabhāvahetī, ihāpi kāryahetau | siddha eveti | niścite kāryakāraṇatve | kāryakāraṇabhāvanścayo hyavaśyaṃ kartavyaḥ, yato na yogyatayā heturgamako 'pitu nāntarīkatvādityuktam || 22 || 23 vaidharmyavataḥ prayogaḥ- yat sad upalabdhilaksāṇaprāptaṃ tadupalabhyata eva | yathā nīlādiviśeṣaḥ | na caiva mihopalabdhilakṣaṇaprāptasya sata upalabdhiḥ rghaṭasyeti anupalabdhiprayogaḥ || 24 asati anityatve, nāsti sattvam utpattimattvaṃ kṛtakatvaṃ vā | san ca śabda utpattimān kṛtako veti svabhāvahetoḥ prayogaḥ || vaidharmyatyādi | yāni ca vaidharmyavadanumānāni, tāni vaktavyāni | yat sad upalabdhilakṣaṇaprāptaṃ tadupalabhyata eveti | sacca vastu kimapyupalabdhilakṣaṇaprāptaṃ yadi syāt, tadā avaśyamupalabhyeta | etena vyatireka uktaḥ | yathā nolādiviśeṣa iti | vaidharmadṛṣṭāntaḥ | na caivamihopalabdhilakṣaṇaprāptasya ghaṭasyopalabdhiriti | upalabdhirityupalabdhilakṣaṇaprāpto yādṛśo nīlādiviśeṣa upalabhyate, tādṛśo ghaṭa iha nāsti | iheti anenābhimataḥ pradeśa uktaḥ | anupalabdhiprayoga iti | ayamanupalabdhervaidharmyavān || 23 || asati anityatve nāsti sattvamutpattimattvaṃ veti | anena trayāṇāṃ svabhāvahetūnāṃ vyatireka upadiṣṭaḥ | san ca śabda utpattimān, kṛtako veti pakṣadharmā uktāḥ | svabhāvahetoḥ prayoga iti | ete ca svabhāvahetorvaidharmyavantaḥ prayogā iti || 24 || sādharmyavān svabhāvakāryānupalambhānāṃ prayogo darśitaḥ, vaidharmyavantaṃ darśayitumāha- vaidharmyavata iti | yat sad upalabdhilakṣaṇaprāptamiti | yat sad dṛśyamityastitvānuvādaḥ | tadupalabhyata iti upalambhavidhiḥ | tadanena dṛśyasya sattvaṃ darśanaviṣayatvena vyāptaṃ kathitam, asattvanivṛtiśca | sattvam, anupalambhanivṛtiśca upalambhaḥ | tena sādhyanivṛttyanuvādena sādhananivṛttivihitā | tathā ca sādhyanivṛttiḥ sādhananivṛtti niyatatvāt sādhananivṛttyā vyāptā kathitā | yadi ca dharmiṇi sādhayadharmo na bhaved, heturapi na bhavet | hetvabhāvena sādhyābhāvasya vyāptatvāt | asti ca hetuḥ | ato vyāpakasya sādhanābhāvasyābhāvād vyāpyasya sādhyābhāvasyābhāva iti sādhyagatirbhavati | tato vaidharmyaprayoge sādhnābhāve sādhyābhāvo niyato darśanīyaḥ sarvatreti nyāyaḥ || 23 || svabhāvahetorvaidharmyaprayogamāha- asatyanityatva iti | ihānityatvasya sādhyasyābhāvo hetorabhāve niyata ucyate | tena hetvabhāvena sādhyābhāvo 25 asatyagnau na bhavatyeva dhūmaḥ | atra cāsti dhūma iti kāryahetoḥ prayogaḥ || 26 sādharmyeṇāpi hi prayoge 'rthād vaidharmyagatiriti || 27 asati tasmin sādhyena hetoranvayābhāvāt || asatyagnau na bhavatyeva dhūma iti | anena vyatireka uktaḥ atra ca | astīti anena pakṣadharma uktaḥ | kāryahetoḥ prayoga iti | karyahetorvaidharmyavān, prayoga upadarśita iti || 25 || sādharmyavadanumāne cānvayaḥ, pakṣadharmī vyatirekaśceti trīṇi rūpāṇi nābhivyaktāni, kathaṃ parārthānumānaṃ tirūpaliṅgākhyānamiti cet? tatrāha- sādharmyeṇeti | yasmāt sāmarthyadvāreṇa sādharmyavatprayoge 'pi vaidharmyasya pratītiḥ, tasmāt yathoktaprasaṅgī nāstīti || 26 || sāmarthya ca kīdṛśamīt cet? āha- asatīti | yadi vyatireko na syāt, tadā sādhyena hetoranvayo 'pyasidha eva syāditi || 27 || vyāpta uktastriṣvapi svabhāvahetuṣu | sannutpattimān kṛtako vā śabda iti | trayāṇāmapi pakṣadharmatvakathanam | iha ca sādhanābhāvasya vyāpakasyābhāva uktaḥ | tato vyāpyo 'pi sādhyābhāvo nivartata iti sādhyagati || 24 || kāryahetorvaidharmyavatprayogamāha- asatyagnāviti | ihāpi vahnayabhāvo dhūmābhāvena vyāpta uktaḥ | asti cātra dhūma iti | vyāpakasya dhūmābhāvasya bhāva uktaḥ | tato vyāpyasya vahnayabhāvasyābhāve sādhyagatiḥ || 25 || nanu ca sādharmyavati vyatirekonoktaḥ, vaidharmyavati cānvayaḥ, tat kathametat trirūpāliṅgākhyānām? ityāha- sādharmyaiṇeti | sādharmyaiṇāpyabhidheyena yukte prayoge kriyamāṇe arthāt sāmarthyāt vaidharmyasya vyatirekasya gatirbhavatīti | hīti yasmāt | tasmāt trirūpaliṅgākhyānametat | yadi nāma vyatireko 'nvayavatā noktaḥ, tathāpi anvayavācakaḥ sāmarthyā devāvasīyate || 26 || katham? asati tasmin vyatireke buddhayā vyavasite sādhyena hetoranvayasya buddhayāśyavasitasyābhāvāt | sādhye niyataṃ sādhanamanvayavākyādavasyatā sādhyābhāve sādhanaṃ nāśaṅkanīyam | itarathā sādhyaniyatameva na pratītaṃ syāt | sādhyābhāve ca sādhanābhāvagatirvyatirekagatiḥ | ataḥ sādhyaniyatasya sādhanasyābhidhānasāmarthyādanvayavākye 'vasito vyatirekaḥ || 27 || 28 tathā vaidharmyeṇāpyanvayagatiḥ || 29 asati tasmin sādhyābhāve hetvabhāvasyāsiddheḥ || 30 nahi svabhāvapratibandhe 'satyekasya nivṛttāvaparasya niyamena nivṛttiḥ || 31 sa ca dviprakāraḥ sarvasya tādātmyalakṣaṇaḥ, tadutpattilakṣaṇaścetyuktama || vaidharmyavatprayoge 'pi sāmarthyenānvayapratītirbhavatīti || 28 || atha tacca sādharmya kīdṛśamiti cet? āha- asatīti | yadi sādhyena hetoranvayo na syāt tadā sādhyābhāve 'pi hetorabhāvaḥ katham syāt || 29 || anvayābhāve vyatireko 'siddha ityetat kasmāditi cet? tatrāha- nahītyādi | yadi svabhāvapratibandha ātmā svarūpeṇa pratibandho na syāt tadā ekanivṛttāvapi aparasya nivṛttirniyamena na syāt | yathā kvacidaśvābhāve gavāmapyabhāvo neti || 30 || saca sarvasya dviprakāra iti | sarvasyaiva padārthasya yaḥ ko 'pi pratibandho yogyaḥ samupalabhyate sa sarvaḥ prakāradvaya evāntarbhavati | tādātmyalakṣaṇastadutpattilakṣaṇaścetyukta- tatheti | yathā anvayavākye, tathā arthādeva vaidharmyeṇa prayoge 'nvayasyābhidhīyamānasyāpi gatiḥ || 28 || katham? asati tasmin anvaye buddhigṛhīte sādhyābhāve hetvabhāvasyāsiddhe ranavasāyāt | hetvabhāve sādhyābhāvaṃ niyataṃ vyatirekavākyādavasyatā hetuḥ sambhave sādhyābhāvo nāśaṅkanīyaḥ, itarathā hetvabhāve niyato na syāt pratītaḥ | hetumattve ca sādhyasattvagatiranvayagatiḥ | ataḥ sādhanābhāvaniyatasya sādhyābhāvasyabhidhānasāmarthyād vyatirekavākye 'nvayagatiḥ || 29 || yadi nāmākāśādau sādhyābhāve sādhanābhāvaḥ,tathāpi kimīt hetusambhave sādhyasambhavaḥ? ityāha- nahīti | svabhāvena pratibandho yastsminnasatyekasya sādhyasya nivṛttyā nāparasya sādhanasya niyamena yuktā niyamavatī nivṛttiḥ || 30 || sa ca svabhāvapratibandho dviprakāraḥ sarvasya pratibaddhasya | tādātmyaṃ lakṣaṇaṃ nimittaṃ yasya sa tathoktaḥ | tadutpattirlakṣaṇaṃ nimittaṃ tasya sa tathoktaḥ | yo yatra pratibaddhastasya sa pratibandhaviṣayo 'rthaḥ svabhāvaḥ kāraṇaṃ vāsyat anyasmin prasiddhatvānupapatteḥ | tasmād dviprakāraḥ saḥ ityuktam | sa ca sādhye 'rthe liṅgasya ityatrāntare 'bhihitaḥ || 31 || 32 tena hi nivṛtti kathayatā pratibandho darśanīyaḥ | yasmād nivṛttivacanamākṣaptapratibandhopadarśanameva bhavati | yacca pratibandhopadarśanaṃ tadevānvayavacanamiyekenāpi vākyena anvayamukhena vyatirekamukhena vā prayuktena sapakṣāsapakṣayorliṅgasya sadasattvakhyāpanaṃ kṛtaṃ bhavatīti nāvaśyaṃ vākyadvayaprayogaḥ || miti tasya ātmā tadātmā, tadātmano bhāvastādātmyam, tādātmyaṃ lakṣaṇaṃ yaḥ sa tādātmyalakṣaṇaḥ | tasmādutpattistadutpattiḥ, tadutpattirlakṣaṇaṃ yasya sa tadutpattilakṣaṇa iti vigrahaḥ | etacca pūrvamuktameva || 31 || yasmāt pratibandhe sati ekanivṛttyā aparanivṛttirbhavati, abhāve na tena hetunā kasyacidekasya nivṛtyā aparanivṛttiramidhīyate | etena nivarttyanivartakayoḥ pratibandha ukta iti | nivṛttivacanenaiva praibandha ākṣipyata iti | yadayavam syādeva, tataśca kimāyātam? iti cedāha- yadeva pratibandhopadarśanaṃ tadevānvaya iti | tasmādekenāpi vākyenānvayamukhena vyatirekamukena vā prayuktena sapakṣāsapakṣayorliṅgasya sadasattvakhyāpanaṃ kṛta bhavatīti | yadayapi anvayamukhena hiryasmādarthe | yasmāt svabhāvapratibandhe nivartyanivartakabhāvaḥ, tena sādhyasya nivṛttau sādhanasya nivṛtti kathayatā pratibandho nivarttya nivartakayordarśanīyaḥ | yadi hi sādhanaṃ sādhye pratibaddham bhavet, evaṃ sādhyanivṛtau tanniyamena nivarteta | yataśca tasya pratibandho darśanīyaḥ, tasmāt sādhyanivṛtau yat sādhana nivṛttivacanaṃ tenākṣiptaṃ pratibandhopadarśanam | yacca tadākṣiptaṃ pratibandhopadarśana tadevānvayavacanam | pratibandhaścedavaśyaṃ darśayitavyaḥ, na vaktavyastarhi anvayaḥ | yasmāt dṛṣṭānte pramāṇena pratibandho darśyamāna evānvayaḥ, nāparaḥ kaścit, tasmāt nivartya nivartakayoḥ pratibandho jñātavyaḥ | tathā ca anvaya eva jñāto bhavati | itiśabdo hetau | yasmādanvaye 'pi vyatirekagatiḥ vyatireke cānvayagatiḥ, tasmādekenāpi sapakṣe cāsapakṣe ca sattvāsattvayoḥ khyāpanaṃ kṛtam | anvayo mukham= upāyo 'bhidheyatvād yasya tad anvayamukhaṃ vākyam | evaṃ vyatireko mukhaṃ yasyeti | iti heto | yasmādekenāpi vākyena dvayagatiḥ, tasmād ekasmin sādhanavākye dvayoranvaya vyatirekayoravaśyameva prayogau na na kartavyāḥ || 33 anupalabdhāvapi yatsad upalabdhilakṣaṇaprāptaṃ tadupalabhyata evetyukte 'nupalabhyamānaṃ tādṛśamasaditi pratīteranvayadisśiḥ || 34 dvayorapyanayoḥ prayogayornāvaśyaṃ pakṣanirdeśaḥ || prayogaḥ kriyate ced vyatirekamukhena karaṇamapi yuktameva, tathāpi uktaprakāreṇa sapakṣāsapakṣayoḥ sattvāsattvayorabhidhānameva sattvāsattvapradarśanaṃ bhavatīti ubhayenāpi liṅgena pratyekaṃ kriyate | iti nāvaśyaṃ vākyadvayaprayoga iti | tasmādekasminneva prayoge sādharmyavato vaidharmyavataśca vākyadvayasya prayogo nāvaśyaṃ kāryaḥ || 32 || evaṃ kārya svabhāvahetvoranvaya vyatirekayoḥ parasparākṣepo 'bhihitaḥ | tṛtīyahetunirdeśārthamāha- anupalabdhāvapīti | kārya svabhāvahetubhyāmanadhigatasyeti śeṣah | yadopalabdhilakṣaṇaprāptaṃ yadi syād, avaśyamupalabhyeta iti vyatireka ucyate, tadopalabhdilakṣaṇaprāptasyānupalambhe sāmarthyātrāstīti pratītijayite | tasmādanvayasiddhirākṣipta eva | evamanvayākṣepa uktaḥ | anupalabdhau vyatirekākṣepastu svayaṃ draṣṭavya iti || 33 || sādharmyavati vaidharmyavati cānumāne ubhayatrāi pakṣanirdeśo nāsti | evaṃ ca pakṣānirdheśābhāva eva kalpyata iti cet? tatrāha- dvayorapīti | avaśyameva pakṣo nidehsyaḥ iti yo niyamaḥ, sa tu nāsti || 34 || arthagatyartho hi śabdaprayogaḥ | arthaścedavagataḥ ki śabdaprayogeṇa | ekamevānvayavākyaṃ vyatirekavākyaṃ vā prayoktavyam || 32 || anupalabdhāvapi vyatirekeṇoktenānvayagatiḥ | yat sad upalabdhilakṣaṇaprāptamiti | sādhyasya asadvayavahārayogyatvasya nivṛtti dṛśyasattvarūpāmāha | tadupalabhyata eveti | anupalambhasya nivṛttimupalambharūpāmāha | tadanena sādhyanivṛttiḥ sādhananivṛtyā vyāptā darśitā | yadi ca sādhanasambhave 'pi sādhyanivṛttirbhavet na sādhanābhāvena vyāptā bhavet | ato vyāptiṃ pratipadyamānena sādhanasambhavaḥ sādhyasambhavena vyāptaḥ pratipattavyaḥ | ata evāha- anupalabhyamānaṃ tādṛśamiti | dṛśayam | asaditi pratīteḥ sampratyāt anvayasiddhiriti || 33 || yataśca sādhanaṃ sādhyadharmapratibaddhaṃ tādātmya tadutpattibhyāṃ pratipattavyaṃ dvayorapi prayogayoḥ, tasmāt pakṣo 'vaśyameva na nirdheśyaḥ | yat sādhanaṃ sādhyaniyataṃ pratītaṃ tata eva sādhyadharmiṇi dṛṣṭāt sādhyapratītiḥ | ato na kiñcit sādhyanirdaśaneti || 34 || 35 yasmāt sādharmyavatprayoge 'pi yadupalabdhilakṣaṇaprāptaṃ tannopalabhyate so 'sadvayavahāraviṣayaḥ | nopalabhyate cātrāpi upalabdhilakṣaṇaprāpto ghaṭa iti sāmarthyādeva iha ghaṭo nāstīti bhavati || 36 tathā vaidharmyavatprayoge 'pi yaḥ sadvayavahāraviṣaya upalabdhilaksāṇaprāptaḥ sa upalabhyata eva | na tathātra tādṛśo ghaṭa upalabhyate ityukte sāmarthyādeva neha sadvayavahāraviṣaya iti bhavati || upalabdhilakṣaṇarpāpto yāvānnopalabhyate sa sarvo 'sadvayavahāraviṣaya iti nikhilapadārthosaṃhāreṇa anvayaḥ kārya iti | nikhilapadārthopasaṃhāreṇānvayo yatra ca pakṣadharmaḥ ityetayonirdeśa tacca sādhyaṃ tatra sāmarthyena siddhayatīti pakṣanirdeśasya kiṃ praojanam? || 35 || nikhilapadārthopasaṃhāreṇa yo vyatirekanirdeśaḥ pakṣadharmaśceti tadubhayasāmarthyena pratijñāpratītenaṃ pratijñānirdeśaḥ | anyathā yanna pratīyate tannidiśyeta | yadā sāmarthyena pratijñārthapratītirjāyate tadā pratijñāvacanaśravaṇe uparodhenāpi ka āgrahī syāt | evaṃ ca yadā sāmarthyena vitarkaviṣayārthaviniścayaḥ, pakṣadharmavyāptinirdeśabalācca pratijñārthāvagamastatra pakṣanirdeśena kim? etacca viniścayavacanābhidhāne draṣṭavyam | prapañcā enamevārthamanupalabdhiprayoge darśayati yasmāditi | sādharmyavati prayoge 'pi sāmarthyādeva neha pradeśe ghaṭaḥ iti bhavati | ki punastatsāmarthyam? ityāha- yadupalabdhilakṣaṇaprāptaṃ sannopalabhyate iti anupalambhānuvādaḥ so 'sadvayavahāraviṣaya iti | asadvayavaharayogyatvavidhiḥ |tathā ca sati dṛśyānupalambho 'sadvayavahārayogyatvena vyāpto darśitah | nopalabhyate ca ityādinā sādhyadharmiṇi sattvaṃ liṅgasya darśitam | yadi ca sādhyadharmastatra sādhyadharmiṇi na bhavet, sādhanadharmo 'pi na bhavet | sādhyaniyatatvāt tasya sādhanadharmasyeti sāmarthyam || 35 || yathā sādharmyavatprayoge tathā vaidharmyavatprayoge 'pi neha sadvayavahāraviṣayo 'sti ghaṭa iti bhavati | sāmarthya darśayitumāha- yaḥ sadvayavahāraviṣaya iti | vidayamānaḥ | upalabdhilakṣaṇaprāpta iti | dṛśya ityeṣā sādhyanivṛttiḥ | sa upalabhyata eveti | sādhyanivṛttiriti | anena ca sādhyanivṛtiḥ sādhananivṛttyā vyāptā darśitā | na tatheti | yathānyo dṛśya upalabhyate na tathātra pradeśe tādṛśa iti | dṛśyo ghaṭaḥ | upalabhyate iti | anena sādhyanivṛttervyāpikā nivṛttirasatī sādhyadharmiṇi darśitā | yadi ca sādhyadharmaḥ sādhyadharmiṇi na syāt sādhana 37 kīdṛśā punaḥ pakṣa iti nirdeśyaḥ || 38 svarūpeṇaiva svayamiṣṭo 'nirākṛto nirdeśyaḥ pakṣa iti || 39 svarūpeṇeti sādhyatveneṣṭa iti || 40 svarūpeṇaiveti sādhyatvenaiveṣṭo na sādhanatvenāpi || bhidhānārthe pakṣanirdeśe ca doṣaḥ ko 'pi nāsti | ata eva niyamo netyuktam | yadi punaḥ sarvathā pakṣanirdeśapratiṣedha evābhirpetaḥ syāt, tarhi vacanametadavaśyaṃ nopadiśyeta ityuktaṃ bhavatīti || 36 || yadi viniścayavacanābhidhāne ca pakṣanirdeśa iti ucyate, yatra prapañcābhidhānaṃ tatra nirdeśaḥ, tarhi kīdṛglakṣaṇaviśiṣṭaḥ pakṣatvenābhidheya iti ced? āha- kīdṛśa iti | yaścārtho vādayabhimatena viṣayīkṛtaḥ sādhyarūpeṇaiva nirdiśyate, tathā pratyakṣādinā ca na nirākriyate tādṛśo 'rthaḥ pakṣa iti abhidheyaḥ | eva samāsārthaḥ || 38 || avayavārthastu- svarūpeṇeti | sādhyarūpeṇa vinā anyarūpeṇa na yujyate iti svarūpeṇoktameva sādhyatvenāvagantavyamiti || 39 || anayoktyā kevalasādhyarūpeṇa nirdeśyasyaiva pakṣatvenābhidhānam | anyarūpeṇa nirdeśyasya tu neti || 40 || dharmo 'pi na bhavet | asti ca sādhanadharma iti sāmarthyam | ataḥ sāmarthyāt nāstyatra ghaṭa iti pratītena pakṣanirdeśaḥ | evaṃ kārya svabhāvahetvorapi samarthyāt sampratyaya iti na pakṣanirdeśaḥ || 36 || kīdṛśaḥ punararthaḥ pakṣa iti | anena śabdena nirdeśyo vaktavyaḥ?: iti || 37 || āpa-svarūpeṇaiveti | sādhyatvenaiva | svayamiti vādinā | iṣṭa iti | nokta eva, api tviṣṭo 'pītyarthaḥ | evambhūtaḥ san pratyakṣādibhiḥ anirākṛto yo 'rthaḥ sa pakṣa ityucyate | atha yadi pakṣo na nirdeśyaḥ, kathamanirdeśyasya lakṣaṇamuktam? na sādhanavākyāvayavatvādasya lakṣaṇamuktam, api tvasādhye kecit sādhyam, sādhyaṃ cā sādhyamiti | kecit pratipannāḥ, tatsādhyāsādhyapratipattinirākaraṇārtha pakṣalakṣaṇamuktam || 38 || svarūpeṇeṣṭa ityasya vivaraṇam- svarūpeṇeti | sādhyatveneṣṭa iti | pakṣasya sādhyatvānnāparamasti rūpam | ataḥ svarūpaṃ sādhyatvamiti || 39 || evaśabdaṃ vivarītumāha- svarūpeṇaiveti | nanu caivaśabdaḥ kevala eva 41 yathā śabdasyānityatve sādhye cākṣuṣatvaṃ hetuḥ, śabde 'siddhatvāt sādhyaṃ bhavatīti na puanratra sādhyatvenaiveṣṭam, sādhanatvenāpyabhidhānāt || 42 svayamiti vādinā || 43 yastadā sādhanamāha || sādhyarūpānyarūpaviśiṣṭasya nirdeśaḥ kīdṛśaḥ? iti cedāha-yatheti | yaḥ śabdaḥ so 'nityaḥ ityucyamāne tacca cākṣuṣatvaṃ śabde 'siddhamiti sādhyaṃ bhavati | tasmāt svarūpeṇaiveti nirdeśābhāve cākṣuṣattvanirdeśasyāpi pakṣatvaprasaṅgaḥ | yadi tasmin sādhyarūpamastyeva, kasmānna pakṣa iti ced? āha- atreti | cākṣuṣatve sādhyarūpatā astyeva | tathāpi hetutvena nirdeśānna kevalaṃ sādhyasvarūpatvameva | sādhanarūpatāpyasti | tasmāt sādhyatve 'pi atiriktasādhanarūpasattvādadhikavacanasya pakṣatvaṃ nirastam || 41 || sādhanaṃ kathayatā svayaṃ nirdeśyo yo 'rthaḥ sa eva pakṣaḥ, śāstrakāreṇa nirdeśyastu neti śeṣaḥ || 42 || pratyavamraṣṭavyaḥ, tat kimartha svarūpaśabdena saha pratyavamuṣṭaḥ? ucyateḥ evaśabdo nipāto dayotakaḥ | padāntarābhihitasyarthasya viśeṣa dayotayati- iti padāntareṇa viśeṣyavācinā saha nirdiṣṭaḥ | na sādhanatvenāpīti | yat sādhanatvena nirdhiṣṭaṃ tat sādhanatveneṣṭam | asiddhatvācca sādhyatvenāpīṣṭam | tasya nivṛttyartham evaśabdaḥ || 40 || tadudāharati- yatheti | śabdayānityatve sādhye cākṣuṣatvaṃ hetuḥ śabde 'siddhatvāt sādhyam ityanena sādhyatveneṣṭimāha | tad iti cakṣuṣatvam | iheti śabde | sādhyatvenaiveṣṭamiti | sādhyatveneṣṭiniyamābhāvamāha | sādhanatvenābhidhānāditi | yataḥ sādhanatvenābhihitam, ataḥ sādhanatvenāpīṣṭam, na sādhyatvenaiveti || 41 || svayamityanena svayaṃ śabdaṃ vyākhyeyamupakṣipya tasyārthamāha- svayamiti | svayaṃśabdo nipātaḥ ātmanaḥ iti ṣaṣṭhayantasya ātmanā iti ca tṛtīyāntasyārthe vartate | tadiha svātmaśabdasyārthe vṛttaḥ svayaṃ śabdaḥ | ātma śabdaśca sambandhiśabdaḥ | vādī ca pratyāsannaḥ | tato yasya vādina ātmā tṛtīyārtha yuktaḥ, sa eva tṛtīyārthayukto nirdiṣṭo vādineti | na tu svayaṃśabdasya vādinā ityeṣa paryāyaḥ || 42 || kaḥ punarasau vādī? ityāha- yastadeti | vādakāle, sādhanamāha | aneka 44 etena yadayapi kvacit śāstre sthitaḥ sādhanamaha, taccāstrakāreṇa tasmin dharmiṇyanekadharmābhyupagame 'pīti yastadā tena vādinā dharmaḥ svayaṃ sādhayitumiṣṭaḥ sa eva sādhyo netara ityuktaṃ bhavati || 45 iṣṭa iti yatrārthe vivādena sādhanamupanyastaṃ tasya siddhimiccatā so 'nukto pi vacanena sādhyo bhavati || teneti vādinā nirdeśya eva pakṣa ucyate || 43 || kaścit kvacit śāstre sthitaḥ pakṣe kṛtaniścaya eva | astu tādṛśo niścayaḥ, tathāpi yadi śāstrāduddhṛtya pramāṇikriyate iti śeṣaḥ | vādī yasmin śāstre sādhanaṃ kathayati taccāstrakāreṇa vitarkaviṣayadharmiṇi yadi bahavo dharmā aṅgīkriyante, tathāpi ca | vādinaiva yo dharma sādhayitumiṣṭaḥ sa eva sādhyaḥ | śāstrakāreroṣṭastu na yasmād vādinā nirdeśyasya pakṣatvamaṅgīkriyate tasmād vādinā śāstrāṅgīkāradvāreṇopakārako yo dharmaḥ pariṣkartumiṣyate sa eva sādhyaḥ, śāstrakāreṇāṅgīkṛtastu na- ityanena vacanenoktaṃ bhavati || 44 || vādisambhave 'pi svayaṃ śabdavācyasya, vādino viśeṣaṇametat | yadayavam, vādinaḥ iṣṭaḥ sādhyaḥ ityuktam, etena ca kimuktena? anena tadā vādakāle tena vādinā svayaṃ yo dharmaḥ sādhayitumiṣṭaḥ, sa eva sādhyaḥ, netaro dharmaḥ- ityuktaṃ bhavati | vādino 'niṣṭadharmasādhyatvanivartanamasya vacanasya phalamiti yāvat || 43 || atha kasmin sati anyadharmasādhyatvasya sambhavaḥ, yannivṛttayartha tad vaktavyam? ityāha- taccāstrakāreṇeti | yaccāstraṃ tena vādinābhyupagataṃ taccāstrakāreṇa tasmin sādhyadharmiṇi anekasya dharmasyābhyupagame sati anyadharmasādhyatvasambhavaḥ | tathā hi- śāstraṃ yenābhyupagataṃ tatsiddho dharmaḥ sarva eva tena sādhya ityasti vipratipattiḥ, anenāpāsyate | anekadharmābhyupagame 'pi sati sa eva sādhyo yo vādinā iṣṭaḥ, nānya iti | nanu ca śāstrānapekṣaṃ vastuvalapravṛtaṃ liṅgam, ato 'napekṣaṇīyatvānna śāstra sthitvā vādaḥ kartavyaḥ? satyamḥ āhopuruṣikayā tu yadayapi kvaciccāstre sthita iti kiñciccāstramabhyupagataḥ sādhanamāha, tathāpi ya eva tasyeṣṭaḥ sa eva sādhyaḥ iti jñāpanāyedamuktam || 44 || iṣṭaśabdamukṣipya vyācaṣṭe- iṣṭa iti | yatrārtha ātmani viruddho 46 tadadhikaraṇatvād vivādasyeti || 47 yathā parārthāścakṣurādayaḥ saṅghātatvāt śayanāsanādayaṅgavaditi | atra ātmārthā ityanukte 'pi ātmārthataiva sādhyaṃ bhavatīti | tena noktamātrameva sādhyamityuktaṃ bhavati || iṣṭaśabdārtha ākhyāyate | yasmin vastuni vivāda utpannaḥ, vivādādhikaraṇaṃ tad vastu sādhayitumiccatā sādhyatvenopanyasto 'rtha eveṣṭa iti | yadi vitarkaviṣayārtho 'so vacanena nābhidhīyate, tathāpi sa eva sādhyo bhavati || 45 || tacca kasmād iti ced? āha- tadadhikaraṇatvāditi | tata eva yasmād vivādaḥ kathamasau vivāda eva sādhyo na syāt || 46 || yacca vivādādhikaraṇaṃ tad vacanenānuktamapi sādhyameveṣyata iti katham iti ced? tathāha- yatheti | vādaḥ prakrāntaḥ- nāsti ātmā ityātmapratiṣedhavādaḥ ātmasattāvādaviruddhaḥ, vidhipratiṣedhayorvirodhāt | tena vivādena hetunā sādhanamupanyastan, tasyātmārthasya siddhi niścayam iccatā vādinā so 'rthaḥ sādhya ityuktaṃ bhavati- iṣṭaśabdena | yat tad ityukta bhavati iti grahaṇamante tadihāpekṣya vākyaṃ samāpayitavyam | yadyapi parārthānumāne ukta eva sādhyo yuktaḥ, anukto 'pi tu vacanena sādhyaḥ, sāmarthyoktatvāt tasya || 45 || kuta etad? ityāha- taditi | so 'rthaḥ adhikaraṇam= āśrayo yasya sa tadadhikaraṇo vivādaḥ, tasya bhāvastattvam, tasmāditi | etaduktaṃ bhavati- yasmād vivādaṃ nirākartumiccatā vādinā sādhanamupanyastam, tasmād yad adhikaraṇaṃ vivādasya tadeva sādhyam | yato viruddhaṃ vādamapanetuṃ sādhanamukpanyastaṃ taccet na sādhyam, kimidānīṃ jātiniyataṃ kiñcit sādhyaṃ syāditi || 46 || anuktamapi parārthānumāne sādhyamiṣṭam, tadudāharati- parārthā iti | cakṣurādiryeṣāṃ śrotrādīnāṃ te cakṣurādaya iti dharmī | parasmāyime parārthā iti sādhyaṃ pārārthyam | saṅghātatvāditi hetuḥ | vyāptiviṣayapradarśanaṃ ca śayanāsadādyaṅgavaditi | śayanam āsanaṃ ca te ādau yasya taccayanāsanādi puruṣopabhogāṅgaṃ saṅghātarūpam | tadvadatra pramāṇe yadapyātmārthāścakṣurādaya ityātmārthatā noktā | anuktāvapyātmārthatā sādhyā | 48 anirākṛta iti- etallakṣaṇayoge 'pi yaḥ sādhayitumiṣṭo 'pyarthaḥ pratyakṣānumānapratītisvacanairnirākriyate, na sa pakṣa iti pradarśanārtham || 49 tatra pratyakṣanirākṛto yathā- aśrāvaṇaḥ śabdaḥ iti || yathā śayanāsanādīnyaṅgāni saṅghātarūpatvāt parārthāni dṛṣṭāni, tathā cakṣurādayo 'pi saṅghātarūpatvāt parārthā eveti prayogārthaḥ || 47 || asmin prayoge yadayapi cakṣurādaya ātmārthā iti noktam, tathāpi ātmārthataiva sādhyate | anyathā parārthatvamātre sādhye siddhasādhanaṃ syāt | ātmani (ātmārthatāyām) vipratipattyā sādhyatvena upasthāpyate | tasmāt tadeva sādhyaṃ bhavati | yasmādevamanuyuktamapīṣṭatvena viṣayīkaraṇāt sādhyatvenaivaṣṭam, tasmāt kevalamuktameva na sādhyaṃ bhavati | kathamiti cet? yasmādiṣṭatvena viṣayīkṛtamapi sādhyameva || 48 || tathā hi sāṅkhayanoktam- asti ātmā, tadviruddhaṃ bauddhenoktam- nāstyātmā iti, tataḥ sāṅkhayena svavādaviruddhaṃ bauddhavādaṃ hetūkṛtya viruddhavādanirākaraṇāya svavādapratiṣṭhāpanāya ca sādhanamupanyastam | ato 'nuktāvapyātmārthatā sādhyā, tadaśikaraṇatvād vivādasya | śayanāsanādiṣu hi puruṣopabhogāṅgeṣu ātmārthatvenāvvayo na prasiddhaḥ | saṅghātatvasya pārārthyamātreṇa tu siddhaḥ | tataḥ parārthā ityuktam | cakṣurādaya iti | atrādigrahaṇād vijñānamapi parārtha sādhayitumiṣṭam | vijñānācca paraātmaiva syāt | parasyārthakāri vijñānaṃ setsyatīti sāmarthyāt ātmārthatvaṃ sidhyati cakṣurādīnām- iti matvā parārthagrahaṇaṃ kṛtam | tena iṣṭasādhyatvavacanena noktamātram, api tu prativādino vivādāspadatvād vādinaḥ sādhayitumiṣṭam uktamanuktaṃ vā prakaraṇagamyaṃ sādhyam- ityuktaṃ bhavati || 47 || anirākṛta iti | vyākhyeyam | etaditi | anantaraprakrāntaṃ yat pakṣalakṣaṇamuktam- sādhyatveneṣṭaḥ ityādi, etallakṣaṇena yoge 'pyartho na pakṣa iti pradarśanārtham pratipādanāya anirākṛtagrahaṇaṃ kṛtam | kīdṛśo 'rtho na pakṣaḥ sādhayitumiṣṭo 'pi? ityāha- yaḥ sādhayitumiṣṭo 'rthaḥ pratyakṣaṃ ca anumānaṃ ca pratīniśca svavacanaṃ ca- etairnirākriyate viparītaḥ sādhyate, na sa pakṣa iti || 48 || tatreti | teṣu caturṣu pratyakṣādinirākṛteṣu pratyakṣanirākṛtaḥ kīdṛśaḥ? yathiti | yathāyaṃ nirākṛtastathānye 'pi draṣṭavyā iti yathāśabdasyārthaḥ | 50 anumānanirākṛto yathā- nityaḥ śabda iti || 51 pratītinirākṛto yathā- acandraḥ śaśī iti || yathoktalakṣaṇayukto 'pyartho yadi sādhanadaśāyāṃ pratyakṣānumānaprasiddhisvavacanairnirākriyate, tadā so 'rthaḥ pakṣo na bhavatīti pradarśanārthamanirākṛta ityuktam || 48 || atra śravaṇam= ākarṇanam | karṇavijñānamiti śeṣaḥ | śrāvaṇapratīrtirvā | śravaṇena grāhyaḥ śrāvaṇaḥ | na śrāvaṇaḥ aśrāvaṇaḥ | karṇavijñānena apratīta iti śeṣaḥ | tathā cātra śabdo dharmī | aśrāvaṇatvai sādhyadharmaḥ | aśrāvaṇaḥ śabdaḥ iti partijñā tu pratyakṣeṇa nirākriyate| tathā hi- karṇavijñānasya śabdaprakāśakatvaṃ prāṇībhiḥ sarvaiḥ svayamavagamyate | tena śabde śrāvaṇatvasya svakīyajñānena pratīteraśrāvaṇatvaṃ nirākriyate || 49 || atra- ghaṭasya nityatvaṃ pratijñātaṃ kṛtādyanumānena nirākriyate | tathā hi kṛtakamanityaṃ dṛṣṭam, ghaṭo 'pi kṛtaka iti, tena kuto nityatvam || 50 || yadi kenacit śaśī na candraśabdabhidheyaḥ iti pratijñā kriyate, sa tu śaśī candraśabdābhidheya eva iti prasiddhayā nirākriyate | api ca sarveṣvartheṣu sarvasya śabdasya vācyatayāpi nirākriyate | śabdārthasambandhasya saṅketasūcitatvāt | yathā ghaṭasthāpi candraśabdābhidhānayogyatā || 51 || śravaṇena grāhayaḥ śrāvaṇaḥ, na śrāvaṇo 'śrāvaṇaḥ | śrotreṇa na grāhya iti pratijñārtheḥ | śrotrāgrāhyatvaṃ śabdasya pratyakṣasiddhena śrotragrāhyatvena bādhyate || 49 || anumānanirākṛto yathā- nityaḥ śabda iti | śabdasya pratijñātaṃ nityatvam anityatvenānumānasiddhena nirākriyate || 50 || pratītyā nirākṛtaḥ acandra iti candraśabdavācyo na bhavati | śaśīti pratijñātārthaḥ | ayaṃ ca pratītyā nirākṛtaḥ | pratīto 'rtha ucyate vikalpavijñānaviṣayaḥ | pratītiḥ = pratītatvam, vikalpavijñānaviṣayatvamecyate | tena vikalpajñānena pratītirūpeṇa śaśinaścandraśabdavācyatvaṃ siddhameva | tathāhi- yadvikalpavijñānagrāhyaṃ tat śabdākārasaṃsargayogyam | yaccabdākārasaṃsargayogyaṃ tat sāṅketikena śabdena vaktuṃ śakyam | ataḥ pratītirūpeṇa vikalpavijñānaviṣayatvena siddhaṃ candraśabdavācyatvam, acandratvasya bādhakam | svabhāvahetuśca pratītiḥ | yasmād vikalpaviṣayatvamātrānubandhanī sāṅketikaśabdavācyatā, tataḥ svabhāvahetusiddhaṃ candraśabdavācyatvam avācyatvasya bādhakaṃ draṣṭavyam || 51 || 52 svavacananirākṛto yathā- nānumānaṃ pramāṇam iti || kenacid anumānaṃ pramāṇaṃ na bhavati ityucyamāne tat svavacanena viruddham | anumānaṃ pramāṇameva yadi na syāt, etat vacanamapi na vaktavyam | tathā hi vākyamapi anumānantabhūrtameva | anumānaṃ ca yadi pramāṇaṃ na syāt vākyaṃ tāvat kutaḥ pramāṇam | tad vākyamapramāṇaṃ cet, kasmāducyate iti svavacanena viruddham || 52 || svavacanaṃ pratijñārthasyātmauyo vācakaḥ śabdaḥ, tena nirākṛtaḥ pratijñārtho na sādhyaḥ | yathā nānumānaṃ pramāṇamiti | atra anumānasya prāmāṇyaniṣedhaḥ partijñārthaḥ | sa nānumānaṃ pramāṇam ityanena svavācakena vākyena bādhyate | vākyaṃ hi etat prayujyamānaṃ vaktuḥ śābdapratyayasya sadarthatvamiṣṭaṃ sūcayati | tathā hi- madvākyād yo 'rthasampratyayastavotpadyate so 'satyārthaḥ iti darśayan vākyameva noccārayed vaktā, vacanārthaścedasatyaḥ pareṇa jñātavyaḥ, vavanamapārthakam | yo 'pi hi sarva mithyā bravīmi iti vakti, so 'pyasya vākyasya satyārthatvamādarśayanneva vākyamuccārayati | yadi etad vākyaṃ satyārthatvamādarśitam, evaṃ vākyāntarāṇyātmāyānyasatyārthāni darśitāni bhavanti | etadeva tu yadyasatyārtham, anyānyasatyārthāni na darśatāni bhavanti | tataśca na kiñciduccāraṇasya phalamiti noccārayet | tasmād vākyaprabhavavākyārthālambanaṃ vijñānaṃ satyārtha darśayannev vaktā vākyamuccārayati | tathā ca sati vāhyavastunāntarīyakaṃ śabdaṃ darśayatā śabdajaṃ vijñānaṃ satyārtha darśayitavyam | tato bāhyārthakāryāccabdādutpannaṃ vijñānaṃ satyārthamādarśayatā kāryaliṅgajamanumānaṃ pramāṇaṃ śābdaṃ darśitaṃ bhavati | tasmāt nānumānaṃ pramāṇam iti bruvatā śābdasya pratyayasyāsatrārtho grāhya uktaḥ | asadarthatvameva hyaprāmāṇyamucyate, nānyat | śabdoccāraṇasāmarthyācca athāvinābhāvī svaśabdo darśitaḥ | tathā ca sannartho darśitaḥ | tataḥ kalpitādarśakāryāccacabdāccābdapratyayārthasyānumitaṃ sattvaṃ pratijñāyamānamasattvaṃ pratibadhnāti | tadevaṃ svavacnānumitena sattvenāsattvaṃ bādhyamānaṃ svavacanena bādhitamuktamityayamatrārthaḥ | anye tvāhuḥ- abhiprāyakāryāccabdājjātaṃ jñānamabhiprāyālambanam | sadarthamiccataḥ śabdaprayogaḥ | tenāprāmāṇyaṃ pratijñātaṃ bādhyate iti | tadayuktamḥ yata iha pratīteḥ svabhāvahetutvam, svavacanasya ca kārya 53 iti catvārā pakṣābhāsā nirākṛtā bhvantīti || 54 evaṃ siddhasya, asiddhasyāpi sādhanatvenābhimatasya, tadā svayaṃ vādinā sādhayitumaniṣṭasya, uktamātrasya, nirākṛtasya ca viparyayeṇa sādhya iti | tenaiva svarūpeṇa vādina iṣṭo 'nirākṛtaḥ pakṣa iti pakṣalakṣaṇamana vadayaṃ darśitaṃ bhavati || atrāgamaviruddha svavacanaviruddhe 'ntabhūta iti sarve pakṣābhāsāścatvāra ityuktam | kiñca- āgamasya vastubalapravṛtte 'numāne 'nāśrayaṇīyatayāvirodhādapi uktam | iti iti | uktaprakāreṇa || 53 || atra viparītam iti pratyekaṃ yojanīyam | etena siddhasya viparītam asiddhasyāpi viparītam, sādhanatvenābhimatasya viparītam, tadā vādinā svayaṃ sādhayitumaniṣṭasya viparītam, uktamātrasya viparītam, nirākṛtamātrasya ca viparītaṃ pakṣatvena draṣṭavyamityayamartha ukto bhavati | tathā ca vaiparītyamukhena pakṣalakṣaṇakathanametat | hetutvaṃ kalpitamiṣṭam, na vāstavam | abhiprākāryatvaṃ ca vāstavameva śabdasya tatastadiha na gṛhyate | kiñci- yathā anumānamican, vahnayavyabhicāritvaṃ dhūmasya pratyeti, tathā śabdasyāpyabhiprāyāvyabhicāritvaṃ na pratyeṣyati | bāhyavastupratyāyanāya ca śabdaḥ prayujyate | tatra śabdasyābhiprāyāvinābhāvitvābhyupagamapūrvakaḥ śabdaprayogaḥ | api ca, na svābhiprāyanivedanāya śabda uccāryate, api tu bāhyasattvapratipādanāya | tasmād bāhyavastvavinābhāvitvābhyupagamapūrvakaḥ śabdapratyogaḥ | tataḥ pūrvakameva vyākhyātamanavadyam || 52 || evaṃ ca sati anirākṛtagrahaṇena anantaroktāścatvāraḥ pakṣavadavabhāsanta iti pakṣābhāsā nirastā bhavanti || 53 || samprati pakṣalakṣaṇapadāni yeṣāṃ vyavaccedakāni teṣāṃ vyavaccedena yādṛśaḥ pakṣārtho labhyate, taṃ darśayituṃ vyavaccedayāna saṃkṣipya darśayati- evamiti | anantaroktakrameṇa | siddhasya viparyayeṇa viparītvena hetunā sādhyo draṣṭavyaḥ | yasmādarthāt siddho 'rtho viparītaḥ sa sādhya ityarthaḥ | siddhaśca viparīto 'siddhasya | yasmādasiddhaḥ sādhyaḥ | asiddho 'pi na sarvaḥ, api tu sādhanatvenoktasyāsiddhasyāpi viparyayeṇa | svayaṃ vādinā sādhayitumaniṣṭasya asiddhasya viparyayeṇa | tathā uktamātrasya asiddhasyāpi viparyayeṇa | tathā nirākṛtasyāsiddhasyāpi viparyayeṇa sādhyaḥ | 55 trirūpaliṅgākhyānaṃ parārthānumānamityuktam | tatra trayāṇāṃ rūpāṇāmekasyāpi rūpasyānuktau sādhanābhāsaḥ || 56 uktāvapyasiddhau sandehe vā pratipādayapratipādakayoḥ || tenaiva rūpeṇeti | sādhyatvenaiveti śeṣaḥ | vādinā iṣṭa iti | śāstrakāraspeṣṭo nirastaḥ | iṣṭa iti uktamātremeva neti pradarśanārtham | anirākṛta iti aparihāraṇīya iti śeṣaḥ | pakṣa iti | sādhya iti śeṣaḥ | iti pakṣalakṣaṇamanavadayaṃ darśitaṃ bhavatīti | eva pakṣasya lakṣaṇaṃ doṣarahitamabhitamiti | tadevaṃ yathārthalakṣaṇakamanumānaṃ kṛtavyākhyānam || 54 || anumānabhāsābhidhānānujñārthamāha- uktamiti | uktvā hetvābhāsāsasya sambandha ucyate | tadā nyūnamiti sādhanadoṣo bhavati || 55 || trayāṇāṃ rūpāṇāṃ yogyamekamapi yadayuktamai vādiprativādinorasiddhaṃ sandigdhaṃ vā syat, tadāpi sādhanābhāsaḥ, syāt | tadevaṃ sādhanābhāsayogo darśitaḥ || 56 || yaścāyaṃ pañcabhirvyavccedayai rahito 'rthosiddho 'sādhanaṃ vādinaḥ svayaṃ sādhayitumiṣṭa ukto 'nukto vā pramāṇairanirākṛtaḥ sādhyaḥ, sa evāso svarūpeṇaiva svayamiṣṭo 'nirākṛta etaiḥ padairukta ityarthaḥ | yaścāyaṃ sādhayḥ sa pakṣa iti ucyate | itiśabda evamarthe | evaṃ pakṣalakṣaṇamanavadayamiti | avidyamānamavadayam= doṣo yasya tad anavadayam | darśitaṃ kathitam || 54 || trirūpaliṅgākhyānaṃ parisamāpayya, prasaṅgāgataṃ ca pakṣalakṣaṇamabhidhāya hetvābhāsān vaktukāmasteṣāṃ prastāvaṃ racayati- trirūpetyādinā | etaduktaṃ bhavati- trirūpaliṅgaṃ vaktukāmena sphuṭaṃ tad vaktavyam | evaṃ ca tat sphuṭamuktaṃ bhavati yadi tacca, tatpratirūpakaṃ cocyate | heyajñāne hi tadviviktamupādeyaṃ sujñātaṃ bhavatīti | trirūpaliṅgākhyānaṃ parārthamaumānam iti prāguktam | tatreti | tasmin sati | trirūpaliṅgākhyāne parārthānumāne satītyarthaḥ | trayāṇāṃ rūpāṇāṃ madhye ekasyāpyanuktau | apiśabdād dvayorapi | sādhanasya ābhāsaḥ sadṛśaṃ sādhanasya, na sādhanamityarthaḥ | trayāṇāṃ rūpāṇāṃ nyūnatā nāma sādhanadoṣaḥ || 55 || na kevalamanuktāvuktāvapyasiddhau sandehe vā | kasya? ityāha- pratipāvayasya prativādinaḥ pratipādakasya ca vādino hetvābhāsaḥ || 56 || 57 ekasya svarūpasya dharmisambandhasyāsiddhau sandehe vāsiddho hetvābhāsaḥ || 58 yathā- anityaḥ śabdaḥ iti sādhye cākṣuṣatvamubhayāsiddham || 59 cetanāstaravaḥ iti sādhye sarvatvagapaharaṇe maraṇaṃ prativādayasiddham | vijñānendriyāyunirodhalakṣaṇasya maraṇasyānenābhyupagamāt | tasya ca taruṣvasambhavāt || viśeṣakathanārthamāha- ekasyeti | dharmiṇā sambandho dharmisambandhaḥ | pakṣadharma ityarthah | tasyāsiddhau sandehe cāsiddho nāma hetvābhāso bhavati || 57 || dṛṣṭāntanirdeśarthamāha- yatheti || śabdasya cākṣuṣatvaṃ hi vādi- prativādinorubhayorapyananumatam || 58 || yadi digambarairuktam-vṛkṣāḥ cetanāḥ sarvatvagapaharaṇai maraṇāt iti bauddhaiḥ prayogate, tarhi vṛkṣāṇāṃ sarvatvagapaharaṇe maraṇaṃ bauddhānāmasiddham | kasmādasiddhamiti ced? āha- vijñānetyādi | atha kasyaikasya rūpasyāsiddhau sandehe vā kisaṃjñako hetvabhāsaḥ? ityāha- ekasya rūpasyeti | dharmiṇā saha sambandhaḥ dharmisambandhaḥ | dharmiṇi sattvaṃ hetoḥ tasya asiddhau sandehe vā asiddhasaṃjñako hetvābhāsaḥ | asiddhatvādeva ca dharmiṇyapratipattihetuḥ | na sādhyasya, na viruddhasya, na saṃśayasya hetuḥ, api tvapratipattihetuḥ | na kasyacidataḥ pratipattiriti kṛtvā | ayaṃ cārtho 'siddhasaṃjñākaraṇādeva pratipattavyaḥ || 57 || udāharaṇamāha-yathetyādi | anityaḥ śabda ityanityatvaviśiṣṭe śabde sāvye cākṣuṣatvaṃ cakṣurgrāhyatvaṃ śabde dvayorapi vādiprativādinora siddham || 58 || cetanāstarava iti | tarūṇāṃ caitanye sādhye | sarvā tvak sarvatvak tasyā apaharaṇe sati maraṇaṃ digambarairūpanyastaṃ prativādino bauddhasya asiddham | kasmādasiddha? ityāha- vijñānamityādi | vijñānaṃ cendriyaṃ cāyuśceti dvandvaḥ tatra vijñānaṃ cakṣurādijanitam | rūpādivijñānotpattyā yadanumitaṃ kāryāntarbhūtaṃ cakṣurgolakādisthitaṃ rūpaṃ tad indriyam | āyuriti loke prāṇā ucyate | na cāgamasiddhiriha yujyate vaktum | ataḥ prāṇasvabhāvamāyuriha | teṣāṃ nirodho nivṛttiḥ | sa lakṣaṇaṃ tattvaṃ yasya tat tathoktamḥ tathābhūtasya maraṇasyānena bauddhena pratijñātatvāt | 60 acetanāḥ sukhādayaḥ iti sādhye utpattimattvamanityatvaṃ vā sāṅkhayasya svayaṃ vādino 'siddham || vijñānaṃ ca indriyāṇi ca āyuśceti vigrahaḥ | teṣāṃ virodho vijñānendriyāyu nirodhaḥ | sa eva lakṣaṇaṃ yasya maraṇasya tad vijñānendriyāyunirodhalakṣaṇaṃ maraṇam | bauddhānāṃ tu tathāvidhaṃ maraṇamanumatam | na tu śoṣamātram | tādṛśaṃ hi maraṇaṃ vṛkṣeṣu na sambhavatīti || 59 || yadā sāṅkhyairuktam- sukhādayo 'cetanāḥ, utpattimattvādanityatvāt iti bauddhaiḥ pramīyate, tadā sukhādiṣūtpattiranityatvaṃ vā sāṅkhayānāṃ svayamevāsiddhamḥ tasya hi kimapi notpadyate, kimapi vā na vinaśyati || 60 || yadi nāmaivam, tathāpi kathamasiddham? ityāha- tasya ca vijñānādinirodhātmakasya taruṣvasambhavāt | sattāpūrvako nirodhaḥ | tataśca yo vijñānanirodhaṃ taruṣviccet, sa kathaṃ vijñānaṃ neccet | tasmād vijñānāniṣṭernirodho 'pi neṣṭastaruṣu | nanu ca śoṣo 'pi maraṇamucyate, sa ca taruṣu siddhaḥ? satyamḥ kevalaṃ vijñānasattayā vyāptaṃ yat maraṇaṃ tadiha hetuḥ | vijñānanirodhaśca tatsattayā vyāptaḥ, na śoṣamātram | tato yanmaraṇaṃ hetustat taruṣvasiddham | yattu siddhaṃ śoṣātmakaṃ tadahetuḥ | digambarastu sādhyena vyāptavyāptaṃ vā maraṇamavivicya maraṇamātraṃ hetumāha | tadasya vādino hetubhūtaṃ maraṇaṃ na jñātam | ajñānāt siddhaṃ śoṣarūpam, śoṣarūpasya maraṇasya taruṣu darśanāt prativādinastu jñātam, ato 'siddham | yadā tu vādino 'pi jñātam, tadā vādino 'pyasiddhaṃ syāditi nyāyaḥ || 59 || acetanāḥ sukhādaya iti | sukhamādiryeṣāṃ duḥkhādīnāṃ te sukhādayaḥ | teṣāmacaitanye sādhye utpattimattvam, anityatvaṃ vā liṅgamupanyastam | ya utpattimanto 'nityā vā te na cetanāḥ, yathā rūpādayaḥ | tathā ca- utpatti manto 'nityā vā sukhādayaḥ tasmādacetanāḥ | caitanyaṃ tu puruṣasya svarūpam | atra cotpattimattvamanityatvaṃ vā paryāyeṇa hetuḥ na yugapat | tacca dvayamapi sāṃkhyasya vādino na siddham | parārtho hi hetūpanyāsaḥ | tena yaḥ parasya siddhaḥ sa heturvaktavyaḥ | parasya cāsata utpatimattvam, sataśca niranvayo vināśo 'nityatvaṃ siddham | tādṛśaṃ sāṃkhyasyāsiddham | ihāpi anityatvotpatti- 61 tathā svayaṃ tadāśrayaṇasya vā sandehe 'siddhiḥ || 62 yathā vāṣpādibhāvena sandihyamāno bhūtasaṅghāto 'gnisiddhāvupadiśyamānaḥ sandigdhāsiddhaḥ || 63 yathā- iha nikuñje mayūraḥ,kekāyitāditi || yadā hetorātmanastadadhikaraṇasya vās andehaḥ, tadā asiddhaetvābhāso bhavati || 61 || tatra dṛṣṭāntaḥ- yatheti | vāṣpa ādiryasya sa vāṣpādiḥ, teṣāṃ bhāvo vāṣpādibhāvaḥ | vāṣpādisvarūpamiti śeṣa | bhūtānāṃ saṅghāto bhūasaṅghātaḥ | agnisiddhau hetuḥ kriyate ced? asau vāṣpo vā dhūlirvā kuhelikā vā? iti vāṣpādibhāvena sandihyamānaḥ asiddhahetvābhāso bhavati || 62 || tadāśraya- sandehanirdeśārthamāha- yatheti || mayūradhvanipravāhaḥ= kekāyitamiti | nikuñcaḥ= parvatapradeśaviśeṣaḥ | yadi kenacit iha nikuñje mayuro 'sti, kekāyitādu iti pramīyate, tadā mayūradhvanistatra tadabhimatānikuñje sandigdha eva || 63 || mattvasādhanājñānād vādino 'siddham | yadi tvanityatvotpattimattvayoḥ prāmāṇyaṃ vādinā jñātaṃ syāt, tadā vādino 'pi siddhaṃ syāt | tataḥ pramāṇāpraijñānādidaṃ vādino 'siddham || 60 || sandigdhāsiddhaṃ darśayitumāha- tatheti | svayamiti hetorātmanaḥ sandehe 'siddhah | tadāśrayaṇasya veti | tasya hetorāśrayaṇam | āśrīyate 'smin heturityāśrayaṇam, hetorvyatirikta āśrayabhūtaḥ sadhyadharmī kathyate | tatra hi heturvartamāno gamakatvenāśrīyate tasyaśrayaṇasya sandehe sandigdhaḥ || 61 || ātmanā sandihyamānamudāhartumāha- yatheti | vāṣpa ādiryasya sa vāṣpādiḥ, tadbhāvena vāṣpāditvena sandihyamāno bhūtasaṅghāta iti | bhūtānāṃ pṛthivyādīnāṃ saṃghātaḥ samūhaḥ | agnisiddhau agnisiddhayarthamupādīyamāno 'siddhaḥ | etaduktaṃ bhavati- yadā dhūmo 'pi vāṣpāditvena sandigdho bhavati, tadāsiddhaḥ, gamakarūpāniścayāt | dhumatayā niścito vahnijanyatvād gamakaḥ | yadātu sandigdhaḥ, tadā na gamakaḥ- ityasiddhatākhyo doṣaḥ || 62 || āśrayaṇāsiddhamudāharati- yatheti | iha nikuñja iti dharmī | parvato paribhāgena tiryaṅnirgatena praccādito bhūbhāgo nikuñjaḥ | mayūra iti sādhyam | kekāyitāditi hetuḥ | kekāyitam= mayūradhvani |63 || 64 tadāpātadeśavibhrame || 65 dhamyaṃsiddhāvapyasiddhaḥ- yathā sarvagata ātmā iti sadhye sarvatro palabhyamānaguṇatvam || kathaṃ sandigdha iti cet? āha- tadeti | mayūradhvanyāpātadeśaḥ sandigdha eva | sa hi mayūradhvaniḥ kasmānnikuñjapradeśānniḥ saratītyatra saṃśaya eva | 64 || sarvagataḥ nikhilavyāpī | vibhuriti śeṣaḥ | sarvatropalabhamānā guṇā yasyeti vigrahaḥ | tasya bhāvaḥ sarvatropalabhyamānaguṇatvam | kaścit sarvatropalabhyamānaguṇatvena sarvagatatvamātmanaḥ sādhayati | tatrāśrayasiddho hetuḥ | tathāhi- sarvatropalabhyamānaguṇatvaṃ yasya dharma uktaḥ sa ātmaiva nāsti | ayaṃ tu parasaṃvādaḥ | sukhādaya ātmaguṇā iti prasiddham | te ca sarvadeśasya eva devadatta upalabhyante | kriyābhāvādātmani gamanāgamane na staḥ | yasmāttasya guṇāḥ sarvatropalabhyante, tasmāt nūnamātmā sarvatra sthita iti || 65 || kathamayamāśrayaṇāsiddhaḥ? ityāha tadāpāta iti | tasya kekāyitasya āpāta āgamanam, tasya deśaḥ sa ucyate yasmād deśādāgaccati kekāyitam | tasya vibhrame vyāmohe satyayamāśrayaṇāsiddhaḥ | nirantareṣu bahuṣu nikuñjeṣu satsu yadā kekāyitāpātanikuñje vibhramaḥ- kimasmānnikuñjāt kekāyitamāgatam? āhosvid anyasmāditi? tadāyamāśrayaṇāsiddha iti || 64 || dharmmiṇ'sidhāvapyasiddhatvamudāharati- yatheti | sarvasmin gataḥ sthitaḥ sarvagataḥ | vyāpīti yāvat | vyāpitva ātmanaḥ sādhye sarvatropalabhyamānaguṇatva liṅgam | sarvatra deśe upalabhyamānāḥ sukhaduḥkheccārāgadveṣādayo guṇā yasyātmanastasya bhāvastattvam | na guṇā guṇinamantareṇa vartante, guṇānāṃ guṇini samavāyāt | niṣkriyaścātmā | tataśca yadi vyāpī na bhavet, kathaṃ darkṣiṇāpathe upalabdhaḥ dukhādayo madhyadeśe upalabhyeran tasmāt sarvagata ātmā | tadiha bauddhasya ātmaiva na siddhaḥ, kimuta sarvatropalabhyamānaguṇatvaṃ sidhyet tasya ityasiddhau hetvābhāsaḥ pūrvamāśrayaṇasandehena dharmiṇi sandeha uktaḥ | samprati tvasiddho dharmyukta ityanayorviśeṣaḥ | tadevamekasya rūpasya dharmisambandhasyāsiddhāvasiddho hetvābhāsaḥ || 65 || 66 tathaikasya rūpasyāsapakṣe satvasyāsiddhāvanaikāntiko hetvābhāsaḥ || 67 yathā śabdasyānityatvādike dharme sādhye prameyatvādiko dharmaḥ sapakṣavipakṣayoḥ sarvatraikadeśe vā vartamānaḥ || vyatirekāsiddhau anaikāntiko hetvābhāso praṣṭavyah || 66 || dṛṣṭāntanirdeśārthamāha- yatheti || nityatvamādiryasya dharmasya sa nitytvādikaḥ | tathā prameyatvamādiryasya sa prameyatvādikaḥ | śabdo 'nityaḥ prameyatvāt iti sādhye prameyatvaṃ sapakṣavipakṣayoḥ sarvatrāsti | śabdo na prayatnāntarīyakaḥ anityatvāt iti sādhye, anityatyatvaṃ sapakṣasya ekadeśe vipakṣasya ca sarvatraivāsti | śabdaḥ prayatnāntarīyakaḥ, anityatvāt iti tathā aparasyaikasya rūpasya asapakṣe 'sattvākhyasyāsiddhāvanaikāntiko hetvābhāsaḥ || eko 'nta ekāntaḥ= niścayaḥ, sa prayojanamasyeti aikāntikaḥ, naikāntiko 'naikāntikaḥ | yasmānna sādhyasya na viparyayasya niścayaḥ, api tu tadviparītaḥ saṃśayaḥ | sādhyetarayoḥ saṃśayeheturanakāntika uktaḥ || 66 || tamudāharati- yathetyādinā | anityatvamādiryasyāmī anityatvādiko dharmaḥ | ādi śabdādaprayatnānantarīyakatvaṃ prayatnānantarīyakatvaṃ nityatvaṃ ca parigṛhyate | prameyatvamādiryasya sa prameyatvādikaḥ | ādi śabdādanityatvam, punaranityatvam, amūrtatvaṃ ca gṛhyate | śabdasya dharmiṇo 'nityatvādike dharme sādhye prametvādiko dharmo 'naikāntikaḥ | caturṇāmapi hi vipakṣe 'sattvamasiddham | tathā hi- anityaḥ śabdaḥ, prameyatvāt, ghaṭavat ākāśavat- iti prameyatvaṃ sapakṣavipakṣavyapi | aprayatnānantarīyakaḥ śabdaḥ, anityavāda vidyudākāśavad ghaṭavacca ityanityatvaṃ sapakṣaikadeśavṛtti vidyudādāvasti, nākāśādauḥ vipakṣavyāpi prayatnānatarīyake sarvatra bhāvāt | anityatvāt prayatnānantarīyakaḥ śabdaḥ ghaṭavat, vidyudākāśavacca ityanityatvaṃ vipakṣaikadeśavṛtti | vidyudādāvasti, nākāśādauḥ, sapakṣavyāpi sarvatra prayatnāntarīyake bhāvāt | nityaḥ śabdaḥ amūrtatvād, ākāśaparamāṇuvat, karmaghaṭavaccaṃ- ityamūrtatvamubhayaikadeśavṛtti, ubhayorekadeśe ākāśe karmaṇi ca vartateḥ paramāṇau tu 68 tathā asyaiva rūpasya sandehe 'pyanaikāntika eva | 69 yathā asarvajñaḥ kaścid vivakṣitaḥ puruṣo rāgādimān veti sādhye vaktṛtvādiko dharmaḥ sandigdhavipakṣavāvṛttikaḥ || sādhye, anityatvaṃ upakṣasya sarvatra vipakṣasya caikadeśe 'sti | śabdo nityaḥ, asparśāt iti sādhye, sparśābhāvaḥ sapakṣavipakṣayorubhayokadeśe 'sti | etena sādhāraṇānaikāntikaścaturvidha uktaḥ || 67 || vipakṣe 'sattvameva yadā sandigdhastadāpi anaikāntika eva || 68 || dṛṣṭāntanidarśanārthamāha- yatheti | kenacid vivakṣitaḥ- kaścit puruṣo na sarvajño vaktṛtvāt tathā rāgādimān vā vaktṛtvādeva iti ucyamāne tasya vaktṛtvādidharmo 'naikāntika eva | sa cānaikāntikaḥ kinnāmaka iti cet? āha- sandigdhetyādi | vipakṣād vyāvṛttiḥ sandigdhā asyeti sa sandigdhavipakṣavyāvṛttikaḥ | sandigdhavyatireka iti śeṣaḥ | sarvajñaḥ kaścid vaktā na dṛśyate iti adarśane 'pi vyatireka siddhirna bhavati || 69 || sapakṣaikadeśe ghaṭādau ca vipakṣaikadeśe na vartateḥ, mūrtatvād ghaṭaparamāṇuprabhatīnām | nityāstu paramāṇavo vaiśeṣikairabhyupagamyante | tataḥ sapakṣāntargatāḥ | asya caturvidhasya pakṣadharmasyasattvamasiddhaṃ vipakṣe | tato 'naikānti katā || 67 || yathā cāsya rūpasyāsiddhavanaikāntikaḥ, tathā asyaiva vipakṣe 'sattvākhyasya rūpasya sandehe 'naikāntikaḥ || 68 || tamudāharati- yatheti | asarvajña iti | asarvajñatvaṃ sādhyam | kaścid vivakṣita iti | vakturabhipretaḥ | puruṣo dharmī | rāga ādiryasya dveṣādeḥ sa rāgādiḥ, sa yasyāsti sa rāgādimān iti dvitīyaṃ sādhyam | vā grahaṇaṃ rāgādimattvasya pṛthaksādhyatvakhyāpanārtham | tato 'sarvajñatve rāgādimattve vā sādhye prakṛte vaktṛtvam= vacanaśaktiḥ, tadādiryasyonmeṣanimeṣādeḥ sa vaktṛtvādiko dharmo 'naikāntikaḥ | sandigdhāvipakṣād vyāvṛttiryasya sa tathoktaḥ | asarvajñatve sādhye sarvajñatvaṃ vipakṣaḥ | tatra vacanādeḥ sattvamasattvaṃ vā sandigdham | ato na jñāyateki vaktā sarvajñaḥ? uta asarvajñaḥ?- ityanaikāntikaṃ vaktṛtvam || 69 || 70 sarvajño vaktā nopalabhyate ityevamprakārasyānu palambhasyādṛśyātmaviṣayatvena sandehahetutvāt | tato 'sarvajñaviparyayādvaktṛtvādervyāvṛtiḥ sandigdhā | 71 vaktṛtvasarvajñatvayovirodhābhāvācca yaḥ sarvajñaḥsa vaktā na bhavatītya darśane 'pi vyatireko na siddhayati, sandehāt || kathamayamanaikāntika iti cet? tatrāha- evamiti | sarvajñasa vakturdarśane 'pi, adṛśyātmaviṣayeyamanupalabdhiriti adṛśyātmaviṣayatvāt sandehetureva bhavati | vyatirekasiddhi nābhidhatte | adṛśyaviṣayānupalambhaḥ saṃśayasyaiva heturiti asarvajñaparyayāt sarvajñāt vaktṛtvalakṣaṇahetornivṛttiḥ sandigdhaiva || 70 || anupalabdhiradṛśyātmaviṣayatvād vyatirekaṃ mā sādhayatu, svabhāvavirodhopalabdhyā siddhiḥ, syāditi cet? tatrāha- vaktṛtveti | vaktṛtva- sarvajñayostu virodho nāsti | tasmāt- sarvajñasya vakturadarśane 'pi vaktṛtvasarvajñatvayovirodhābhāvād vaktṛtvasya sarvajñatvād vyāvṛttiriti na sidhyati sandehasattvāt || 71 || nanu ca sarvajño vaktā nopalabhyate, tat kathaṃ vacanaṃ sarvajñe sandigdham? ata eva sarvajño vaktā nopalabhyate ityevamprakārasya evañjātīyasya anupalambhasya sandehahetutvāt | kutaḥ? ityāha- adṛśya ātbhā viṣayo yasya tasya bhāvo 'dṛśyātmaviṣayatvam | tena sandehahetutvam | yato 'dṛśyaviṣayo 'nupalambhaḥ sandehahetuḥ na niścayahetuḥ, tato 'sarvajñavipakṣāt sarvajñād vaktṛtvādervyāvṛttiḥ sandigdhā || 70 || nānupalambhāt sarvajñe vaktṛtvamasad brūmaḥ, apitu sarvajñatvena saha vaktṛtvasya virodhāt | etanna | sarvajñatvavaktṛtvayorvirodho nāsti | virodhābhāvācca kāraṇāt vyatireko na sidhyati- iti sambandhaḥ | vyāptimantaṃ vyatirekaṃ darśayati- yaḥ sarvajña iti | sadhyābhāvarūpaṃ sarvajñatvamanūdya sa vaktā na bhavati iti sādhanasya vaktṛtvasyābhāvo vidhīyate | tena sādhyābhāvaḥ sādhanābhāve niyatatvāt sādhanābhāvena vyāpta ukta iti | vyāptimānīdṛśo vyatireko virodhe sati vaktṛtvasarvajñatvayoḥ sidhyet | na cāsti virodhaḥ, tasmānna sidhyati | kutaḥ? ityaha- sandehād | yato virodhahbāvaḥ, tasmāt sandehaḥ | sandehād vyatirekāsiddhiḥ || 71 || 72 dvividho hi padārthānāṃ virodhaḥ || 73 avikalakāraṇasya bhavato 'nyabhāve 'bhavād virodhagatiḥ || kathaṃ tayorvirodhābhāva iti cet? tatrāha= dvividha iti | yatra yaḥ ko 'pi virodha upalabhyate sa sarva eva prakāradvaye 'ntarbhavati | eko vāstavavirodhaḥ, dvitīyo lākṣaṇikavirodhaḥ || 72 || vāstavavirodhakathanārthamāha- avikaleti | yadā bhāvasya kāraṇasamūhānāmavaikalye kāraṇanivartyasyābhirbhāvaḥ | anyabhāvapariniṣpattau ca nivṛttistadā virodhapratītiḥ || 73 || kathaṃ virodhābhāvaḥ? dvividha iti | hīti | yasmād dvividha eva virodhaḥ, nānyaḥ, tasmānna vaktṛtvasarvajñatvayovirodhaḥ || 72 || kaḥ punarasau dvividho virodhaḥ? ityāha- avikalakāraṇasyeti | avikalāni samagrāṇi kāraṇāni yasya sa tathoktaḥ | yasya kāraṇavaikalyādabhāvaḥ, na tasya kenacidapi virodhagatiḥ | tadarthamavikalakāraṇam | nanu ca yasyāpi kāraṇasākalpam, tasyāpi nivṛttiraśakyā kenacidapi kartum, tat kuto virodhagatiḥ? evaṃ tarhi avikalakaraṇasyāpi yatkṛtāt kāraṇavaikalyādabhāvastena virodhagatiḥ | tathā ca sati, yo yasya viruddhaḥ sa tasya kiñcitkara | eva tathāhi- śītasparśasya janako bhūtvā śītasparśāntarajananaśakti pratibadhnan śītasparśasya nivartako viruddhaḥ | tasmāddhetuvaikalyakārī viruddho janaka eva nivatvasya | sahānavasthānavirodhaścāyam | tato viruddhayorekasminnapi kṣaṇe sahāvasthānaṃ parihṛtavyam | dūrasthayorvirodhābhāvācca nikaṭastahyoreva nivartyanivartakabhāvaḥ | tasmād yo yasya nivartakaḥ sa taṃ yadi paraṃ tṛtīyakṣaṇe nivartayati, prathame kṣaṇe sannipatannasamarthavasthādhanayogyo bhavati, dvitīye viruddhamasamartha karoti, tṛtīye tvasamarthe nivṛtte taddeśamākrāmati | tatrāloko gatidharmā krameṇa jalataraṅganyāyena deśamākrāman yadāndhakāranirantaramālokakṣaṇaṃ janayati, tadālokasamīpavartinamandhakāramasamartha janayti | tato 'sāmarthya tasya yasya samīpavarttyālokaḥ | asamarthe nivṛtte taddeśe jāyata āloka ityevaṃ krameṇālokenāndhakāro 'paneyaḥ | tathoṣṇaḥ sparśena śītasparśo nivartanīyaḥ | yadā tvālokastatraivāndhakāradeśe janyate, tadā yataḥ kṣaṇādandhakāradeśasyā lokasya janakaḥ kṣaṇa utapdayate, tata evāndhakāro 'ndhakārāntarajananāsamartha 74 śītoṣṇasparśavat || 75 parasparaparihārasthitalakṣaṇatayā vā bhāvābhāvavat || yathā śītoṣṇasparśayoḥ śītasyāvikalakāraṇasya sato yadā uṣṇatvāpariniṣpattistada śītatvanivṛttiḥ | tayośca loke virodhapratītiḥ || 74 || parasparaparihāreṇa sthitaṃ lakṣaṇaṃ yeṣāṃ tāni parasparaparihārasthitalakṣāṇāni, teṣāṃ bhāvaḥ parasparihāraśitalakṣaṇatā, tayā virodhaḥ | yathā bhāvābhāvayoḥ bhāvo 'bhāvaparihāreṇa vyavasthitaḥ, abhāvaśca bhavaprihāreṇa vyavasthitaḥ || 75 || utpannaḥ | tato 'samarthavasthājanakatvameva nivartakatvam | ataśca yasmin kṣaṇe janakaḥ, tatastṛtīye kṣaṇe nivṛtto viruddho yadi śīghraṃ nivartate | janyajanakabhāvācca santānayovirodhaḥ, na kṣaṇayoḥ | yadyapi ca na santāno nāma vastu, tathāpi santānino vastubhūtāḥ | tato 'yaṃ paramārthaḥ na kṣaṇayovirodhaḥ, apitu bahūnāṃ kṣaṇānām | yataḥ satsu dahanakṣaṇeṣu pravṛttā api śītakṣaṇā nivṛttidharmāṇo bhavantīti santānayornivartyanivartakatvanimitte ca virodhe sthite sarveṣāṃ paramāṇūnāṃ satyapyekadeśāvasthānābhāve na virodhaḥ, itaretarasantānānivartanāt teṣām | gatidharmā cāloko yāṃ diśamākrāmati, taddigvartino virodhisanānān nivartayati | tato 'pavarakaikadeśasthā pradīpaprabhāndhakāranikaṭavartinyapi nāndhakāraṃ nivartayatiḥ andhakārākrāntāyāṃ diśyālokakṣaṇāntarajananāsāmarthyat | kāraṇasāmarthyahetutvakṛtaṃ santānaniṣṭhameva virodhaṃ darśayatā bhavatā iti kṛtam | bhavataḥ prabandhena pravartamānasya śītasparśasantānasyābhāvo 'nyasyoṣṇasantānasya bhāve satīti | ye tvāhuḥ- na virodho vāstavaḥ iti, ta idaṃ taktavyāḥ- yathā na niṣpanne kārye kaścijjanya janakabhāvo nāma dviṣṭho 'sti, kāraṇapūrvikā tu kāryavṛttiḥ | ato vāstava eva | tadvanna nivṛtte vastuni kaścid dviṣṭho nāma virodho 'sti | dahananimittaṃ tu śītasparśasya kṣaṇāntarajananāsāmarthyam | ato virodho 'pi vāstava eva | || 73 || udāharaṇabhāha- śīteti | śītaścoṣṇaśca tāveva śītasparśau, tayoriva | śītoṣṇasparśayorhi pūrvavad virodho yojanīyaḥ || 74 || dvitīyamapi virodhaṃ darśayitumāha- parasparetyādi | parasparasya parihāraḥ= parityāgaḥ, tena sthitaṃ lakṣaṇam= rūpaṃ yayoḥv tadbhāvaḥ parasparaparihārasthitalakṣaṇatā, tayā | 76 sa ca dvividho 'pi virodho vaktṛtvasarvajñatvayorna sambhavati || sa cobhayavidho 'pi virodho vaktṛsarvajñayorna sambhavati | vaktṛtvasya hi iha yasmin pariccidyamāne yad vyavaccidyate, tat pariccidyamānamaviccadyamānaparihāreṇa sthitarūpaṃ draṣṭavyam | nīle ca pariccedyamāne tādrūpyapracyutiravaccidyate, tadavyavaccede nīlāpariccedaprasaṅgāt | tasmād vastuno bhāvābhāvau parasparaparihāreṇa sthitarūpau | nīlāttu yadanyadrūpaṃ tannīlābhāvā vyabhicāri | nīlasya dṛśyasya pītādāvupalabhyamāne 'nupalambhādabhāvaniścayāt | yathā ca nīlaṃ svabhāvaṃ pariharati, tadvad abhāvāvyabhicāri pītādikamapīti | tathā ca bhāvābhavayoḥ sākṣād virodhaḥ, vastunostvanyonyā bhāvāvyabhicāritvād virodhaḥ | kasya cānyatrābhāvāvasāyaḥ? yo niyatākāro 'rthaḥ, tasya | na tvaniyatākāraḥ | kṣaṇikatvādivat | kṣaṇikatvaṃ hi sarveṣāṃ nīlādīnāṃ svarūpātmakam | ato na niyatākāram yataḥ kṣaṇikatvaparihāreṇa na kiñcid dṛśyate | yadyavam, abhāvo 'pi na niyatākāraḥ | kathamaniyatākāro nāma? yāvatā vasturūpaviviktākāraḥ kalpito 'bhāvaḥ | tato dṛsṭaṃ kalpitaṃ vā niyataṃ rūpamanyatrāsadityavasīyate, nāniyatam | evaṃ nityatvapiśācādirapi niyatākāraḥ kalpito draṣṭavyaḥ | ekātmatvavirodhascāyam | yayorhi parasparaparihāreṇāvasthānaṃ tayorekatvābhāvaḥ | ata eva lākṣaṇiko 'yaṃ virodha ucyate | lakṣaṇaṃ rūpam, vastūnāṃ prayojanamasyeti kṛtvā | virodhena hyanena vastutvaṃ vibhaktaṃ vyavasthāpyate | ata eva dṛśyamāne rūpe yanniṣidhyate, tad dṛśyamevābhyupagamya niṣidhyate | tathā hi- abhāvo 'pi piśāco 'pi yadā pīte niṣedbhūmiṣyate, tadā dṛśyātmataya niṣedhya iti dṛśyatvamabhyupagamya dṛśyānupalabdhereva niṣedhaḥ | tathā ca sati rūpe pariccidyamāna ekasmistadabhāvo dṛśyo vyavaccidyate | yacca tadabhāvavanni yatākāraṃ rūpam, tadapi dṛśyaṃ vyavaccidyate | tataḥ dvapracyutivat pracyutimanto 'pi vyavaccinnā iti ye parasparaparihārasthitarūpāḥ sarve te 'nena niṣiddhakatvāditi | satyapi cāsmin virodhe sahāvasthānaṃ syādapi | tato bhinnavyāpāro virodhau | ekena virodhena śītoṣṇasparśayorekatvaṃ vāryate | anyena sahāvasthānam, bhinnaviṣāyau ca | sakale vastunyavastuni ca parasparaparihāravirodhaḥ | vastunyeva katipaye sahānavasthānavirodhaḥ | tasmād bhinnavyāparo | bhinnaviṣayau ca | tato nānayoranyonyāntarbhāva iti || 75 || sa cāyaṃ dvividho 'pi virodho vaktṛtvaṃ ca sarvajñatvaṃ ca tayorna sambhavati | 77 na cāviruddhavidheranupalabdhāvapyabhāvagatiḥ || 78 rāgādīnāṃ vacanādeśca kāryakāraṇabhāvasiddheḥ || 79 arthāntarasya cākāraṇasya nivṛttau na vacanādenirvṛttiḥ || avikalakāraṇasya sataḥ sarvajñatvapariniṣpattāvapi nivṛttinaṃ iṣṭā | vaktṛtvaparihāreṇāpi sarvajñatvasya na vyavasthitiḥ, nāpi vā sarvajñatvaparihāreṇa vaktṛtvasya vyavasthitiḥ || 76 || virodhābhāve ca aviruddhavadvaktṛtvaṃ sarvajñatvāvaviparyayeṇopalabhyata iti cet? tatrāha- naceti | yatra viruddhatvena nābhidhānaṃ tatra vastunoranupalabdhāvapi nābhāvaniścayaḥ sambhavati | asarvajñatve sādhye vaktṛtvasya vyatirekastathaiva sandigdhaḥ || 77 || rāgādimattvena nirdeśe 'pi vyatirekasandehakathanārthamāha- rāgādīnāmiti | rāgādirvacanasya heturityetadasiddham || 78 || astu rāgādivacanayoḥ kāryakāraṇabhāvo 'siddhaḥ, tataḥ kimiti cet? āha- na hyavikalakāraṇasya sarvajñatvasya vaktṛtvabhāvādabhāvagatiḥ | sarvajñatvaṃ hyadṛśyam | adṛṣṭasya cābhāvo nāvasīyateḥ, tato nānena virodhagatirbhavati | na ca vaktṛtvaparihāreṇa sarvajñatvamavasthitam | kāṣṭhādayo hi vaktṛtvaparihṛtāḥ, teṣāmapi sarvajñatvaprasaṅgāt | nāpi sarvajñatvaparihāreṇa vaktṛtvamḥ kāṣṭhādīnāmapi vaktṛtvaprasaṅgāt | tata evāvirodhād vaktṛtvavidherna sarvajñatvaniṣedhaḥ || 76 || syādetat- yadi nāstyeva virodho ghaṭapaṭayoriva, syādapi tayoḥ sahāvasthitidarśanam | sahāvasthityadarśanāttu virodhagatiḥ, virodhāccābhāvagatiḥ? iyāśaṅkayāha- na cāviruddhavidheriti | anupalabdhāvapi nāyaṃ viruddhavidhiḥ | yadayapi sahāvasthānānupalambhastathāpi na tayovirodhaḥ | yasmānna sahānupalambhamātrād virodhaḥ, api tu dvayorupalabhyamānayonivartyanivartakabhāvāvasāyāt | tasmādanupalabdhāvapi na vaktṛtvavidheviruddhavidhiḥ | ato 'smānnānyasyābhāvagatiḥ || 77 || tathā na vaktṛtvād rāgādimattvagatiḥ | yato yadi vacanādi rāgādīnāṃ kārya syād, vacanādeḥ rāgādigatiḥ syāt | rāgādinivṛtto vacanādinivṛttiḥ syāt, na ca kāryam | kutaḥ? rāgādīnāṃ vacanādeśca kāryakāraṇabhāvasāsiddheḥ | kāraṇānna kāryam | ato 'smānna gatiḥ || 78 || mā bhūd rāgādikāryam, vacanaṃ sahacāri tu bhavati | tato rāgādau 80 iti sandigdhavyatireko 'naikāntiko vacanādiḥ || 81 dvayo rūpayorviparyasiddhau viruddhaḥ || 82 kayordvayoḥ? 83 sapakṣe sattvasya, asapakṣe vāsattvasya | yathā kṛtakatvaṃ prayatnānantaroyakatvaṃ ca nityatve sādhye viruddho hetvābhāsaḥ || arthāntarasyeti | arthāntaram rāgādikam | akāraṇasya tasya nivṛttau kathaṃ vacanādernivṛttiḥ syāt? || 79 || tathāhi yasmād vaktṛtvasarvajñatvayoḥ ko 'pi virodho nāsti | rāgādivacanayorvā na kāryakāraṇabhāvaḥ | tatmāt asarvajñanivṛttyā rāgādinivṛttyā vā vacananivṛttiḥ sandigdhā | tasmāt, sandigdhavyatireko nāmānaikāntikaḥ || 80 || yadi dvayo rūpayorviparyayasiddhistadā viruddhahetvābhāsaḥ syāt || 81 ||kayordvayo rūpayorviparyapratītau viruddhahetvābhāsa ucyate? || 82 || anvaya vyatirekāviti śeṣaḥ | evaṃ viruddhasya sāmānyaṃ lakṣaṇamuktam | viśeṣeṇa kathanārthamāha- kṛtakatvamityādi | sahacāriṇi nivṛtte nivartate vacanam? ityāśaṅkayāha- arthāntarasya cākaraṇasya nivṛtau sahacāritvadarśanamātreṇa nānyasya vacanādenivṛttiḥ | ato vaktṛtvaṃ bhaved rāgādivirahaśca || 79 || itiśabdastasmādarthe | tasmādasarvajñatvaviparyayād vipakṣāt sarvajñatvād rāgādimattvaviparyayādarāgādimattvāt sandigdho vyatireko vacanāde | ato 'naikāntiko vacanādiḥ || 80 || evamekaikarūpādisiddhisandehe hetudoṣān ākhyāya, dvayordvayo rūpayorasiddhisandehe hetudoṣān vaktukāma āha- dvayordvayoriti | dvayo rūpayoviparyayasiddhau satyāṃ viruddhah || 81 || trīṇi ca rūpāṇi santi, tato viśeṣajñāpanārthamāha- kayodvayoriti || 82 || viśiṣṭe rūpe darśayati- sapakṣe sattvasya, asapakṣe cāsattvasya | viapryayasiddhāviti sambandhaḥ | kṛtakatvamiti svabhāvahetuḥ | prayatnānantarīyakatvaṃ hi kāryahetuḥ | prayatnāntarīyakaśabdena hi prayatnānantaraṃ janmajñānaṃ ca prayatnānantarīyakamucyate | janma= jāyamānasya svabhāvaḥ | jñānam = jñeyasya kāryam | tadiha prayatnānantaraṃ jñānaṃ gṛhyate | tena kāryahetuḥ | 84 anayoḥ sapakṣe 'sattvam, asapakṣe ca sattvamiti viparyasiddhiḥ || 85 etau ca sādhyaviparyayasādhanād viruddhau | 86 nanu ca tṛṭyo 'pīṣṭ 87 yathā parārthācakṣu rādayaḥ saṃghātatvāccayanāsanādyaṅgavaditi || yadi kṛtakatvena prayatnāntarīyaktvena vā nityatvaṃ sādhyate, tarhi viruddho hetvābhāsaḥ syāt || 83 || kathamiha viparyayāsiddhiriti ced? āha- anayoriti | vityatve sādhye sapakṣa ākāśādiḥ, tatra kṛtakatvaprayatnāntarīkatvayorubhayorevāsambhavaḥ | vipakṣaścānityā ghaṭādiḥ | tatra tayorubhayoreva sattvam, tathā ca tayoviparyayasiddhiḥ || 84 || yasmād dvayo rūpayorviparyayasiddhiḥ, tasmāt sādhyaviryayasidddhiḥ | sādhyaviparyayasādhanācca viruddho hetvābhāsaḥ || 85 || iṣṭasay vighātaḥ kriyate 'neneti iṣṭavighātakṛt | tṛtīyo hi viruddhaḥ śāstrakārairuktaḥ || 86 || dṛṣṭāntakathanam- aytheti | tasyārthastu vyākhyāta eva || 87 || etau hetū nityatve sādhye hetvābhāsau || 83 || kasmāt punaretau viruddhau? ityāha- anayoriti | sapakṣe hi nitye kṛtakatvaprayatnānantarīyakatvayorasattvameva niścitam | anitye vipakṣe eva sattvaṃ niścitamiti viparyayasiddhiḥ || 84 || kasmāt punarviparyasiddhavapyetau viruddhau? ityāha- etau ca sādhyasya nityatvasya viparyayam anityatvaṃ sādhaytaḥ | tataḥ sādhyaviparyayasādhanād viruddhau || 85 || yadi sādhyaviparyayasādhanād viruddhaveto, uktaṃ ca parārthānumāne sādhyam, na tvanuktam, iṣṭaṃ cānuktam, ato 'nya iṣṭavighātakṛdābhyāmiti darśannāha- nanau ca tṛtīyo 'pi viruddha uktaḥ | uktaviparyayasādhanau dvau | tṛtīyo 'yamiṣṭasya śabdenānupāttasya vighātaṃ karoti viparyayasādhanāditi iṣṭavighātakṛt || 86 || tamudāharati- yatheti | cakṣurādaya iti dharmī | paro 'rthaḥ prayojanaṃ parārthaḥ prayojakaḥ saṃskārya upakartavyo yeṣāṃ te parārthā iti sādhyam | saṅghātatvāt sañcitarūpatvāditi hetuḥ | cakṣurādayo hi paramāṇusañcitirūpāḥ | tataḥ saṅghātarūpā ucyante | śayanam, āsanaṃ cādiryasya tat śayanāsanādi | tadeva aṅgam puruṣopabhogāṅgatvat | ayaṃ vyāptipradarśanaviṣayo dṛṣṭāntaḥ | atra hi 88 tadiṣṭāsaṃhatapārārthyaviparyasādhanād viruddhaḥ || 89 sa iha kasmānnoktaḥ? 90 anayorevāntarbhāvāt || 91 na hyamābhyāṃ sādhyaviparyayasādhanatvena bhidyate || viruddhaścārya kathamiti ced? āha- tadiṣṭeti | parebhyo 'yamiti parārthaḥ, tasya bhāvaḥ pārārthyam | asaṃhṛtasya pārārthyamiti asaṃhṛtapārārthyam | iṣṭaṃ ca tasya tad asaṃhṛtapārārthya ceti vigrahaḥ, tadviparyayaḥ asaṃhṛtapārārthyaviṣayaḥ | tasya sādhana ityarthaḥ | tasmāt tadiṣṭāsahṛtapārāryaviparyayasādhanādasau viruddha eva draṣṭavyaḥ || 88 || śāstrakāreṇānumatastathā viruddhalakṣaṇayukto 'pīti bhāvaḥ || 89 ||yacca viruddhadvayamuktaṃ tayorevāntarbhāveṇa pṛthgnābhidhānam || 90 || antarbhāvasyaiva pradarśanārthamāha- na hīti | kṛtakatvaprayatnāntarīyakavalakṣaṇaṃ hetunityatve sādhye sādhyaviparyayasādhanād viruddha ityuktam | ayamapi sādhyaviparyayasādhanāt tābhyāṃ samāna eva viruddhah || 91 || pārārthyenaṃ saṃhatatvaṃ vyāptam | yataḥ śayanāsanādayaḥ saṅghātarūpāḥ puruṣasya bhogino bhavanti upakārakā iti parārthā ucyante || 87 || kathamayamiṣṭavighātakṛt? ityāha- tadiṣṭāsaṃhṛtapārārthyaviparyayasādhanāditi | asaṃhṛte viṣaye pārārthyamasaṃhṛtapārārthyam | tasya sāṅkhayasya vādinaḥ iṣṭamasaṃhṛtapārārthya tadiṣṭāsaṃhṛtapārārthyam | tasya viparyayaḥ saṃhṛtapārārthya nāma | tasya sādhanād viruddhah | ātmā asti iti bruvāṇaḥ sāṅkhyaḥ kuta etad iti paryanuyukto bauddhena, idamātmanaḥ saṅkhye pramāṇamāha | tasmād asaṃhṛtasyātmanaḥ upakārakatvaṃ sādhyaṃ cakṣurādīnām | ayaṃ tu heturviparyayavyāptaḥ | yasmād yo yasyopakārakaḥ sa tasya janakaḥ | janyamānaśca yugapat krameṇa vā bhavati saṃhṛtaḥ, tasmāt parārthāścakṣurādayaḥ saṃhṛtaparārthā iti siddham || 88 || ayaṃ ca viruddha ācāryadiṅnāgenoktaḥ, sa kasmād vāttikakāreṇa satā tvayā noktaḥ || 89 ||itara āha- anayoreva sādhyaviparyayasādhanayorantarbhāvāt || 90 || nanu ca uktaviparyayaṃ na sādhayati, tat kathamuktaviparyasadhanayorevāntabhavtiḥ? ityāha- na hyamiti | hīti yasmādarthe | yasmād ayam iṣṭavighātakṛd ābhyāṃ hetubhyāṃ sādhyaviparyasya sādhanatvena na bhidyate | yathā to sādhyaviparyayasadhanī, tathāyamapīti | uktaviparyayaṃ tu sādhayatu vā mā vā, kimuktaviparyayasādhanena tasmādanayoreghāntarbhāvaḥ || 91 || 92 na hīṣṭoktayoḥ sādhyatvena kaścidviśeṣa iti || 93 dvayo rūpayorekasyāsiddhāvaparasya ca sandehe 'naikāntikaḥ || 94 yathā vītarāgaḥ kaścit sarvajño vā vaktṛtvāditi | vyatireko 'trāsiddhaḥ | sandigdho 'nvayaḥ || 95 sarvajñavītarāgayorviprakarṣād vacanādestatra sattvamasattvaṃ va saṃdigdham || pūrvaṃ śabdenoktasyaiva sādhyasya viparyayasiddhiḥ | tatra ca neṣṭārthaviparyayasiddhiḥ | tasmāt kathamayaṃ tābhyāṃ samāna iti cet? tatrāha- na hīti | yacceṣṭaṃ yaccoktaṃ taddvayoḥ sādhyatve viśeṣaḥ ko 'pi nāstītyetaduktameva || 92 ||anvayavyatirekayorevaikasyāsiddhau aparasya ca sandehe hetoranaikāntikatvam || 93 || dṛṣṭāntakathanam- yatheti | tasyāthaṃ ukta eva | atreti | asmin prayoge | vyatireko nāsti | anvayastu sandigdhaḥ | tathā hi sarvajñatve sādhye asarvajño vipakṣaḥ | asarvajñebhyaśca vacanaṃ ca vyāvṛttam || 94 || anvayasandehakathanārthamāha- sarvajñeti | yasmāt sarvajñatvaṃ vītarāgatvaṃ cendriyasyāviṣayasyaiva, tasmāt tayoḥ kutrāpi vacanamasti nāsti veti sandigdhameva | tathahi- dṛṣṭāntatvena yaḥ puruṣa uktaḥ sa ki sarvajña san vaktā, kimuta asarvajñaḥ san vaktā? ityatra niścayo nāsti || 95 || nanu ca uktameva sādhyam, tat kathaṃ sādhyaviparyayasādhanetvenābhedaḥ? ityāha- na hīti | yasmādiṣṭoktayoḥ parasparasmāt sādhyatvena na kaścid viśeṣo bheda iti | tasmādanayoreva antarbhāva ityupasaṃhāra | prativādino hi yajjijñāsitaṃ tat prakaraṇāpannam | yacca prakaraṇāpannaṃ tat sādhaneccayā viṣayīkṛte sādhyamiṣṭamuktam, anuktaṃ vā, na tūktamātremeva sādhyam | tenāviśeṣa iti || 92 || dvayo rūpayorviparyayasiddhau viruddhaḥ uktaḥ | tayostu dvayormadhye | ekasyāsiddhau, aparasya ca saṃdehe cānaikāntikaḥ || 93 || kīdṛśo 'sau? ityāha- yatheti | vigato rāgo yasya sa vītarāga ityakaṃ sādhyam | sarvajño veti dvitīyam | vaktṛtvāditi hetuḥ | vyatireko 'trāsiddhaiti | svātmanyeva sarāge ca asarvajñe ca vipakṣe vaktṛtvaṃ dṛṣṭam | ato 'siddhovyatirekaḥ sandigdho 'nvayaḥ || 94 || kutaḥ? ityāha- sapakṣabhūtayoḥ sarvajñavītarāgayoḥ | viprakarṣāditi atīndriyatvād | vacanāderatīndriyagamyasyāpi tatra atīndriyayoḥ sarvajñavītarāgayoḥ sattvamasattvaṃ va sandigdham | tataśca na jñāyate kiṃ vaktṛtvāt sarvajñaḥ? uta na- ityanaikāntika iti || 95 || 96 anayoreva dvayo rūpayoḥ sandehe 'nikāntikaḥ || 97 yathā sātmakaṃ jīvaccarīraṃ prāṇādimattvāditi || 98 na hi sātmakanirātmakābhyāmanyo rāśirasti yatrāyaṃ prāṇādirvarteta || yadyanvayo vyatirekaśca dvāveva sandigdhau, tadāpi anaikāntikahetvābhāsaḥ || 96 || dṛṣṭāntakathanārthayāha- yatheti | prāṇa ādiryasya sa prāṇādiḥ | prāṇaśabdena unmeṣanimeṣaprasāraṇasaṅkocādīnāṃ parigrahaḥ | sātmakamiti | ātmano bhogāyatanabhūtam | jīvaccarīramiti | anena mṛtaśarīrasya nirāsaḥ || 97 || tatra ca vyatirekasandehakathanārthamāha- nahīti | dvividho hi rāśiḥ- sātmakaḥ, nirātmakaśca | tatrāntarbhūto 'paro nāsti | prāṇādimattvasya vastudharmatve tacca sātmakanirātmakābhyāṃ nivṛtam || 98 || samprati dvayoreva sandehe 'naikāntikaṃ vaktumāha- anayoreva anvayavyatirekayoḥ | sandehāt saṃśayahetuḥ || 96 || udāharaṇam- yatheti | saha ātmanā vartate sātmakamiti sādhyam | śarīramiti dharmī | jīvadgrahaṇaṃ dharmiveśeṣaṇam | mṛte hyātmānaṃ neccati | prāṇāḥ= śvāsādaya ādiryasyonmeṣanimeṣādeḥ prāṇidharmasya sa prāṇādiḥ, sa yasyāsti tat prāṇādimat jīvaccarīram, tasya bhāvastattvam, tasmādityeṣa hetuḥ || 97 || ayamasādhāraṇaḥ saṃśaheturupapādayitavyaḥ | pakṣadharmasya ca dvābhyāṃ kāraṇābhyāṃ saṃśayahetutvam | saṃśayaviṣayau yāvākārau, tābhyāṃ sarvasya vastunah saṃgrahāt | tayośca vyāpakayorākārayorakatrāpi vṛttyaniścayāt | yābhyāṃ hyākārābhyāṃ sarva vastu na saṃgṛhyate tayorākārayorna saṃśayah | prakārāntarasambhave hi pakṣadharmo dharmiṇamaviyuktaṃ dvayorekena dharmeṇa darśayituṃ na śaknuyāt, ato na saṃśayahetuḥ syāt | dvayordharmayoraniyataṃ bhāvaṃ darśayan saṃśayahetuḥ | dvayostvaniyatamapi bhāvaṃ darśayitumaśakto 'pratipattihetuḥ | niyataṃ tu bhāvaṃ darśayan samyag hetuviruddho vā syāt | tasmād yabhyāṃ sarva vastu saṃgṛhyate, tayoḥ saṃśayahetuḥ, yadi yatorekatrāpi sadbhāvaniścayo na syāt | sadbhāvaniścaye tu yadyekatra niyatasattāniścayo heturivuddho vā syāt | aniyatasattāniścaye tu sādhāraṇānaikāntikaḥ, sandigdhavipakṣavyavṛttikaḥ, saṃdigdhānvayo 'siddhavyatireko vā syāt | ekatrāpi tu vṛttyaniścayādasādhāraṇānaikāntiko bhavati | tato 'sādhāraṇānaikāntikasyānaikāntikatve hetudvayaṃ darśa- 99 ātmano vṛttivyavaccedābhyāṃ sarvasaṃgrahāt || 100 nāpyanayorekatra vṛttiniścayaḥ || 101 sātmakatvenānātmakatvena vā prasiddhe pramāṇāderasiddheḥ || tiṣṭhatvanyatra kutrāpi, kathaṃ tṛtīyarāśyasambhava iti ced? āha- ātmana iti | vṛtiśca vyavacedaśca vṛttivyavaccedau | vṛttiḥ= sadbhāvaḥ | vyavaccedaḥ= abhāvaḥ | ātmano vṛttivyavaccedau ātmavṛttivyavaccedau | tābhyāṃ hi sakalavastusaṃgrahaḥ | tathā hi- yasmin ātmano vṛttistat sātmakam | tatrānantabhūtamanyat sarva nirātmakam | tasmāt kutastṛtīyaraśisambhavaḥ | evaṃ hi prāṇādimattvasya sātmakanirātmakābhyāṃ vyatireko 'siddhaḥ || 99 || yadyapi tābhyāṃ vyatireko 'siddhaḥ tathāpi tatrānvaya evāstviti ced? tatrāha-nāpīti | prāṇādimattvasya sātmake nirātmake vā sattvamiti niścayo na śakyate kartum || 100 || tacca kasmāditi ced? āha- sātmakatveneti | sātmakatvena niśceti vastuni, nirātmakatvena vā niścite vastuni prāṇādimattvamadṛṣṭam, tasmāt kuto vṛttiniścayaḥ? || 101 || yitumāha- na hīti | sahātmanā vartate sātmakaḥ | niṣkrāntaḥ ātmā yasmāt sa nirātmakaḥ | tābhyāṃ yasmānnānyo rāśiarsti | kimbhūtaḥ? yatrāyaṃ vastudharmaḥ prāṇādirvartetaḥ | tasmāyayaṃ yatorbhavati saṃśayahetuḥ || 98 || kasmādanyarāśyabhāvaḥ? ityāha- ātmano vṛttiḥ= sadbhāvaḥ, vyavaccedaḥ= abhāvaḥ, tābhyāṃ savasya vastunaḥ saṃgrahāt kroḍīkaraṇāt | yatra hyātmā asti tat sātsakam, anyannirātmakam | tato nānyo raśirastoti saṃśayahetutvakāraṇam || 99 || prakārābhyāṃ sarvavastusaṃgrahaṃ pratipādya dvitīyamāha- nāpyanayoḥ sātmakānātmakayormadhya ekatra sātmake 'sātmake vā vṛtte sadbhāvasya niścayo 'sti | dvāvapi rāśī tyaktvā na vartate prāṇādiḥ vastudharmatvāt | tataścānayoreva vartate ityetāvadeva jñātam | viśeṣe tu vṛttiniścayo nāstītyamarthaḥ || 100 || tadāha- sātmakatvenānātmakatvena vā viśeṣeṇa yukte prasiddhe niścite vastuni prāṇāderdharmasya sarvavastuvyāpinoḥ prakārayorekatra niyatasadbhāvasya asiddhe ranaikāntikaḥ, aniścitatvāt | tadevamasādhāraṇasya dharmasyānaikāntikatve kāraṇadvayamabhihitam || 101 || 102 tasmājjīvaccarīrasambandhī ghrāṇādiḥ sātmakādanātmakācca sarvasmād vyāvṛttatvenāsidhestābhyāṃ na vyatiricyate || 103 na tatrānveti || 104 ekātmanyapyasiddheḥ || 105 nāpi sātmakādanātmakācca tasyānvayavyatirekayorabhāvaniścayaḥ || upasaṃhāre pakṣadharmo nirdiśyate | jīvaccarīreṇa sambandha iti vigrahaḥ | sa yasyāsti sa jīvaśarīrasambandhī | pakṣadharma iti śeṣaḥ | anenopasaṃhāreṇa vyatirekābhāvo darśitaḥ || 102 || anenopasaṃhāreṇānvayābhāvo darśitaḥ || 103 ||evaṃ cānvayavyatirekayordvayoḥ sattvamasiddham || 104 || nanu tayostatrābhāvaniścaya eva syāditi cet? tatrāha- nāpīti | yathā sātmake 'nvayavyatirekayoḥ sattvamaniściyam, tathaivāsattvamapi aniścitam | evameva nirātmakasyāpi vaktavyam || 105 || pakṣadharmaśca bhavan sarvaḥ sādhāraṇo 'sādhāraṇo vā bhavatyanaikāntikaḥ | tasmādupasaṃhāravyājena pakṣadharmatvaṃ darśayati- tasmādityādinā | jīvaccarīrasya saṃbandhī pakṣadharma ityarthaḥ | yasmāt tayorekatrāpi na nivṛttiniścayaḥ tasmāt tābhyāṃ na vyatiricyate | vastudharme hi sarvavastuvyāpinoḥ prakārayorekatraniyatasadbhāvo niścitaḥ prakārāntarānnivarteta | ata evāha- sātmakādanātmakatvācca sarvasmād vastuno vyavṛttatvenāsiddhariti | prāṇādistāvat kutaścit ghaṭādernivṛtta eva | tata etāvadavasātuṃ śakyam- sātmakādanātmakād vā kiyato nivṛttaḥ | sarvasmāt tu nivṛtto nāvasīyate | tato na kutaścid vyatirekaḥ || 102 || yadayevam, anvayo 'stu tayorniścitaḥ? ityāha- na tatra sātmake 'nātmake vārthe 'nveti anvayavān prāṇādiḥ || 103 || kutaḥ? ityāha- ekātmanyapīti | ekātmani sātmake 'nātmake vāsiddheḥ kāraṇāt | vastudharmatayā tayordvayorekatra vā vartata ityavasitaḥ prāṇādiḥ | na tu sātmaka eva nirātmaka eva vā vartata iti kuto 'nvayaniścayaḥ || 104 || nanu ca prativādino na kiñcit sātmakamasti, tato 'sya hetorna sātmake 'nvayo na vyatireka ityanvayavyatirekayorabhavaniścayaḥ sātmake, na tu sadbhāva- 106 ekābhāvaniścayasyaparabhāvaniścayanāntarīyakatvāt || 107 anvaya vyatirekayoranyonyavyavaccedarūpatvāt, tata evānvayavyatirekayoḥ sandehādanaikāntikaḥ || sattvaniścayābhāve 'pi asattvaniścayaḥ kathaṃ na syāditi cet? tatrāha- anvaya iti | anyonyavaccedarūpeṇa tau sthitāvityucyate, tataśca kimiti cet? āha- eketi | yadi tayoḥ parasparābhāvarūpeṇa sthitistadā yatrānvayābhāvaniścayastatra vyatirekasattvaniścayo 'vaśyambhavī | tathā vyatirekābhavaniścaye 'pi anvatasattvaniścayo 'vaśyambhāvī | evaṃ yatra prāṇādimattvasya sattvaṃneti niścayastatrābhāvaniścayaḥ | yatra ca tadasattvaṃ neti niścayastatra bhāvaniścayaḥ | yasmādevamanvayavyatirekayorekasyābhāva- niścaya eva, aparasya sattvaniścayo 'vaśyambhāvī, tasmāt sātmaka- nirātmakayoḥ prāṇādimattvābhāvaniścayo 'pi nāstyeva || 106 || sattvaniścayābhāve 'pi asattvaniścayaḥ kathaṃ na syāditi cet? tatrā- anvayeti | anvayavyatireko hi parasparābhāarūpeṇāvasthitau | tathā hi yatrānvayābhāvastatra vyatirekasattvam, yatra vā vyatirekābhāvastatrānvayasattvam | saṃśayaḥ? ityāśaṅkayāha- nāpīti | nāpi sātmakād vastunaḥ tasya prāṇāderanvayavyatirekayorabhāvaniścayaḥ | nāpi ca nirātmakāt | sātmakādanātmakāditi ca pañcamī vyatirekaśabdāpekṣayā draṣṭavyā || 105 || kathamanvayavyatirekayornābhāvaniścayaḥ? ityāha- eketi | ekasya anvayasya vyatirekasya vā yo 'bhāvaniścayaḥ so 'parasya dvitīyasya bhāvaniścayanāntarīyakaḥ bhāvaniścayasyāvyabhivārī, tasya bhāvastatvaṃ tasmāt | yata ekābhāvaniścayo 'parabhāvaniścayanāntarīyakaḥ, tasmānna dvayorekatrābhāvaniścayaḥ || 106 || kasmāt punarekasyābhāvaniścayo 'parasadbhāvaniścayāvyabhicārī? ityāha- anvayavyatirekayoranyonyavyavacedarūpatvāditi | anyonyayasya vyavaccedaḥ abhāvaḥ, sa eva rūpaṃ yayostayorbhāvastattvam, tasmāt kāraṇāt | anvayavyatirekau bhāvābhāvau | bhavābhāvau ca parasparavyavaccedarūpau | yasya vyavaccedena yat pariccedayate tat tatparihāreṇa vyavasthitam | svabhāvavyavaccedena ca bhāvaḥ pariccedayate | tasmāt svabhāvavyavaccedena bhavo vyavasthitaḥ | abhāvo hi nīrūpo yādṛśo vikalpena darśitaḥ | nīrūpatāṃ ca vyavaccdaya rūpamākāravat 108 sādhyetarayorato niścayābhāvat || 109 evameṣāṃ trayāṇāṃ rūpāṇāmekaikasya dvayordvayorvā rūpayorasiddhau sandehe vā yathāyogamasiddhaviruddhānaikāntikāstrayo hetvābhāsāḥ || tasmādanvayavyatirekayoḥ sandehādasau anaikāntika eva || 107 || anvaya vyatirekayoḥ sandehe satyapi kasmādanaikāntikatvameva syāditi cet? tatrāha- sādhyetyādi | yasmāt sādhya sādhyavipakṣayoḥ prāṇādimattvaniścayo nāsti, tasmādanaikāntikaḥ || 108 || evamiti | uktaprakāreṇa | trayāṇāṃ rūpāṇamiti | pakṣadharmaḥ, anvayaḥ, vyatirekaśceti | ekaikasya dvayordvayorvā rūpayorasiddhau sandehe ceti | kvacidekasya rūpasyā- pariccidayate | tathā ca satyanvayābhāvo vyatirekaḥ, vyatirekābhāvaścānvayaḥ | tato 'nvayābhāve niścite vyatireko niścito bhavati | vyatirekābhāve ca niścite 'nvayo niścito bhavati | tasmād yadi nāma sātmakamavastu, nirātmakaṃ ca vastuḥ tathāpi tayorna prāṇāderanvayavyatirekayorabhāvaniścayaḥ | ekatra vastuni ekasya vastuno yugapad bhāvābhavavirodhāt tayorabhāvaniścayāyogāt | na ca prativādayanurodhāt sātmakānātmake vastunī sadasatī, kintu pramāṇānurodhāt | ityubhe sandigdhe | tatastayoḥ prāṇādimattvasya sadasattvasaṃśayaḥ || yata eva kvacidanvayavyatirekayorna bhāvaniścayaḥ, nāpyabhāvaniścayaḥ, tata evānvayavyatirekayoḥ sandehaḥ | yadi tu kvacidapyanvayavyatirekayorekasyāpyabhāvaniścayaḥ syāt, sa eva dvitīyasya | bhāvaniścaya ityanvayavyatirekasandeha eva na syāt | yataśca na kvacid bhāvābhāvaniścayaḥ, tata evānvayavyatirekayoḥ sandehaḥ | sandehāccātaikāntikaḥ || 107 || kasmādanaikāntikaḥ? ityāha- sādhyeti | sādhyasya itarasya ca viruddhasya, ataḥ sandigdhānvayavyatirekānniścayābhāvāt | sapakṣavipaksayorhi sadasattvasandehe na sādhyasya na viruddhasya siddhiḥ | na ca sātmakānātmakābhyāṃ paraḥ prakāraḥ sambhavati | tataḥ prāṇādimattvād dharmiṇī jīvaccarīre saṃśaya ātmabhāvābhāvayoḥ- ityanaikāntikaḥ prāṇādiriti || 108 || trayāṇāṃ rūpāṇāmasiddhau sandehe ca hetudoṣānupapādyopasaṃharannāha- eva- 110 viruddhavyabhicāryapi saṃśayaheturuktaḥ | sa iha kasmānnoktaḥ? 111 anumānaviṣaye 'sambhavāt || 112 na hi sambhavo 'sti kāryasvabhāvayoruktalakṣaṇayoranupalambhasya ca viruddhatāyaḥ || siddhiḥ sandeho vā, kvacitu dvayo rūpayoḥ | yathāyogamiti prayogānurūpam | amiddhaviruddhānaikāntikāstrayo hetvābhāsā iti | asiddhaśca viruddhaśca anaikāntikaśceti vigrahaḥ || 109 || viruddhenāvyabhicāro viruddhāvyabhicāraḥ | so 'trastīti viruddhāvyabhicārī | yadā- viruddhaścasau na vyabhicarituṃ śīlaṃ cāsyeti viruddhāvyabhicārī | sa ca śāstrakāreṇānaikāntika uktaḥ | sa iheti | svayaṃ na nirdiṣṭa ityarthaḥ || 110 || tacca kasmāditi cet? āha- anumāna iti | tathā hi- vastuvalapravṛtte tasyāsambhavaḥ || 111 || kathamasambhava iti cet? āha- na hīti | kāraṇasattve kāryasattvameva kāryahetorlakṣaṇam | tanmātrānubandhihetutvameva svabhāva miti anantaroktena krameṇa | eṣāṃ madhya ekaikaṃ rūpaṃ yadā asiddhaṃ sandigdhaṃ vā bhavati, dve dvau vāsiddhe sandigdhe vā bhavataḥ, tadāsiddhaśca viruddhaśca anaikāntikaśca te hetvābhāsāḥ | yathāyogamiti | yasyāsiddhau sandehe vā yo hetvābhāso yujyate sa tasyāsiddheḥ sandehācca vyavasthāpyata iti yasya yasya yena yena yogo yathāyogamiti || | 109 || nanu ca ācāryeṇa viruddhāvyabhicāryapi samśayaheturuktaḥ | hetvantarasādhitasya viruddhaṃ yat tanna vyabhicaratīti viruddhābhicārī | yadi vā viruddhaścāsau sādhanāntarasiddhasya dharmasya viruddhasādhanāt, avyabhicārī ca svasādhyavyabhicārād viruddhavyabhicārī? || 110 || satyam, ukta ācaryeṇa, mayā tu noktaḥ | kasmāt? ityāha- anumāneti | anumānasya viṣayaḥ pramāṇasiddhaṃ trairūpyam | yato hi anumānasambhavaḥ, so 'numānasya viṣayaḥ | pramāṇasiddhācca trairūpyādanumānasambhavaḥ | tasmāt tadevānumānaviṣayaḥ | tasmin prakrānte na viruddhāvyabhicārisambhavaḥ | pramāṇasiddhe hi trairūpye prastute sa eva hetvābhāsaḥ sambhavati yasya pramāṇasiddhaṃ rūpam | na ca viruddhāvyabhicāriṇaḥ pramāṇasiddhamasti rūpam | ato na sambhavaḥ | tato 'sambhavānnoktaḥ || 111 || kasmādasambhavaḥ? ityāha- nahīti | yasmānna sambhavo 'sti viruddhatāyāḥ | kārya ca svabhāvaśca tayoruktalaksāṇayoriti | 113 na cānyo 'nyabhicārī | 114 tasmādavastudarśanabalapravṛttamāgamāśrayamanumānamāśritya tadarthavicāreṣu viruddhāvyabhicārī sādhanadoṣa uktaḥ || hetorlakṣaṇam | upalabdhilakṣaṇaprāptasyānupalabdhiranupalabdherlakṣaṇam | viruddhaśrcoktalakṣaṇaviśiṣṭeṣu na sambhavati | tathā hi śiśapayā vṛkṣasaṃsiddhau vijātīyavṛkṣasādhanaṃ yathoktalakṣaṇasya dvitīyasyasambhavaḥ || 112 || yadyuktalakṣaṇeṣu triṣu asambhavaḥ, astu tarhi aparatra sambhava iti cet? tatrāha- na ceti | triṣu hetuṣu anantabhūtamavyabhicārihetvantaraṃ nāsti yasmin viruddhāvyabhicārisambhavaḥ || 113 || kasmāttriṣu asambhava iti ced? āha- tasmāditi | yatra atibaddhena pramāṇena na nirṇayastad avastudarśanabalapravṛttamiti | āgamāśrayamanumānamaśrityeti | āgama āśrayo 'syeti āgamāśrayam | yatra āgamadvāreṇa dharmipakṣadharmādikamupasthāpyate tad āgamāśrayamanumānamiti | tadarthavicāreṣviti | kāryasya kāraṇājjanmalakṣaṇaṃ tattvam | svabhāvasya ca sādhyavyāptatvaṃ tattvam | yat kārya yaśca svabhāvaḥ, sa kathamātmakāraṇaṃ vyāpakaṃ ca svabhāvaṃ parityajya bhaved, yena viruddhah syāt | anupalambhasya ca uktalakṣaṇasyeti | dṛśyānupalambhatvaṃ cānupalambhalakṣaṇam | tasyāpi vastvabhāvāvyabhicāritvānna viruddhatvasambhavaḥ || 112 || syādetat, etebhyo 'nyo bhaviṣyati? ityāha- na cānya etebhyo 'vyabhicārī tribhyaḥ | ata evaiṣveva hetutvam || 113 || kva tarhyācāryadiṅnagenāyaṃ hetudoṣa uktaḥ? ityāha- tasmāditi | yasmād vastubalapravṛtte 'numāne na sambhavati tasmād āgamāśrayānumānamāśritya viruddhāvyabhicāyuktaḥ | āgamasiddhaṃ hi yasyānumānasya liṅgatrairūpyaṃ tasyāgama āśrayaḥ | nanu cāgamasiddhamapi trairūpyaṃ pramāṇasiddhaḥ? ityāha- avastudarśanabalapravṛttamiti | avastuno darśanaṃ vikalpamātram, tasya balaṃ sāmarthyam, tataḥ pravṛttam apramāṇād vikalpamātrād vyavasthitaṃ trairūpyamāgamasiddhamanumānasya, na tu pramāṇāt | tat taharyanumānamāgamasiddhatrairūpyaṃ kvādhikṛtam? ityāha- tadartheti | tasya āgamasya yo 'rtho 'tīndriyaḥ pratyakṣānumānābhyāmaviṣayīkṛtaḥ sāmānyā 115 śāstrakārāṇāmartheṣu bhrāntyā viparītasvabhāvopasaṃhāarsambhavāt || 116 na hyasya sambhavo yathāvasthitavastusthitiṣvātmakāryānupalambheṣu || 117 tatrodāharaṇam- yat sarvadeśasthitaḥ svasambandhibhiyugapadabhisambadhyate tat sarvagatam yathākāśam | abhisambadhyate ca sarvadeśāvasthitaḥ svasambandhibhiyu gapat sāmānyamiti || āgamārthavicāreṣu | viruddhāvyabhicārī sādhanadoṣa ukta iti | sugamam || 114 || yadyayamayogya eva, tarhi āgamāśrayānumāne 'pi tasya kathaṃ sambhava iti ced? āha- śāstreti | sarvaiśca śāstrakāraistaddarśanānutpannā api kecana arthāḥ svabhāvaviparyayeṇābhihitā bavanti | tatastayā viruddhāvyabhicārī bhavati || 115 || yadi tasyāgamapratibaddhānumāne sattvameveṣyate, tarhi vastubalena pravṛttirapi kasmānneṣyate iti cet/ tatrāha- na hīti | yathā vastuno 'vasthitistathaiva sthitiryeṣāṃ te yathāvasthitavastusthitayaḥ | sthitiḥ= vyavasthā | ātmā ca kārya cānupalambhaśceti vigrahaḥ | ātmā svabhāvo nāma | yathā sadarthe vastuvyavasthā, tathā svabhāva- kārya anupalambhahetavaste vyāvsthitā teṣu viruddhāvyabhicāriṇaḥ kutaḥ sambhavaḥ || 116 || tatrodāhārṇamiti | āgamāśritapramāṇopadarśanam | yat sarvadeśāvasthitaiḥ distasya vicāreṣu prakrānteṣu āgamāśrayamanumānaṃ sambhavati | tadāśrayo viruddhāvyabhicāryukta ācāryeṇoti || 114 || kasmāt punarāgamāśraye 'pyanumāne sambhavaḥ? ityāha- śāstrakārāṇāmīt | śāstrakṛtām | viparītasya vastuviruddhasya svabhāvasa upasaṃhāro ḍhaukanamartheṣu, tasya sambhavād viruddhāvyabhicārisambhavaḥ | bhrāntyeti | viparyāsena | viparyastā hi śāstrakārāḥ santamasantaṃ svabhāvamāropayantīti || 115 || yadi śāstrakṛto 'pi bhrāntāḥ, punaranyeṣvapi puruṣeṣu ka āśvāsaḥ? ityāha- na hīti | na hetuṣu kalpanayā hetutvavyavasthā, api tu vastusthityā | tato yathāvasthitavastusthitiṣvātmakāryānupalambheṣvasya sambhavo nāsti | avasthitaṃ paramārthasadvastu tadanatikrāntā yathāvasthitā vastusthitiḥ= vyavasthā yeṣāṃ te yathāvasthidavastusthitayaḥ | te hi yathā vastu sthitaṃ tathā sthitāḥ, na kalpanayā | tatasteṣu na bhrānteravakāśo 'sti, yena viruddhāvyabhicāri sambhavaḥ syāt || 116 || 118 tatsambandhasvabhavamātrānubandhinī taddeśasannihitasvabhāvatā || svasambandhibhiryu pagapadabhisambaddhayate tat sarvagatamiti | sarvasmin deśe 'vasthitāḥ sarvadeśāvasthitāḥ | ta eva svasya ca sambandhinaḥ svasamtandhinaḥ | yadapi vastu sarvadeśāvasthitasvasambandhibhiyu gapadabhisambadhyate tat sarvagatameva dṛṣṭam | yathā ākāśamiti | ākāśaṃ hi sarvadeśāvasthitasvasambandhibhiryu gapadabhisambadhyate tacca sarvagatameveṣṭam | etadvacanenānvayo darśitaḥ | sāmānyamapi sarvadeśāvasthitaiḥ svasambandhibhiryu gapadabhisambadhyate iti | sāmānyasya sambandhino hi vyaktiviśeṣāḥ sarveṣu vidyamānāḥ | taiśca sāmānyaṃ yugapadabhisambaddhayate | anena pakṣadharma uktaḥ || 117 || svabhāvahetulaṇatvaṃ prayogasya darśayitumāha- tatsambandhoti | tasya sambandhitaḥ tatsambandhinaḥ | tatsambandhināṃ svabhāvamātramanubandhu śīlaṃ yasyā sā tatsambandhisvabhavamātrānubandhinī | teṣāṃ sambandhināṃ deśāstaddeśāḥ | tatdeśe sannihitastaddeśasannihitaḥ | taddeśannihitaḥ svabhāvo yasya sa taddeśasanni hitasvabhāvaḥ | tasya bhāvaḥ taddeśasannihitasvabhāvatā | sambandhideśe upasthitiriti śeṣa || 118 || tatra viruddhāvyabhicāryudāharaṇam- yaditi | yat sarvasmit deśe 'vasthitaiḥ svasambandhibhiryu gapadabhisambaddhayate iti sarvadeśāvasthitairabhisambadhyamānatvaṃ sāmānyasya anūdaya sarvagatatvaṃ vidhīyate | tena yugapadabhisambadhyamānatvaṃ sarvagatatve niyataṃ tena vyāptaṃ kathyate | iha sāmānyaṃ kaṇādamaharṣiṇā niṣkriyaṃ dṛśyamekaṃ coktam | yugapacca sarvaiḥ svaiḥ sambandhibhiḥ samavāyena sambaddham | tatra pailukena kaṇādaśiṣyeṇa vyaktiṣu vyaktirahiteṣu ca deśeṣu sāmānyaṃ sthitaṃ sādhayituṃ pramāṇamidamupanyastam | yathā ākāśamiti | vyāpti pradarśanaviṣayo dṛṣṭāntaḥ | ākāśamapi hi sarvadeśāvasthitaivṛkṣādibhiḥ svasaṃyogibhiryugapadabhisambadhyamānaṃ sarvagataṃ ca | abhisambadhyate ca sarvadeśāvasthitaiḥ svasambandhibhiriti | hetoḥ pakṣadharmatvapradarśanam || 117 || asya svabhāvahetutvaṃ yojayitumāha- tatsambandhīti | teṣāṃ sarvadeśāvasthitānāṃ dravyāṇāṃ sambandhī sāmānyasya svabhāvaḥ sa eva tatsambandhisvabhāvamātram, tadanubadhnātīti tadanubandhinī | kāsau? ityāha- tadde śasannihitasdebhāvatā | teṣāṃ sambandhināṃ deśaḥ taddeśaḥ | taddeśe sannihitaḥ svabhāvo yasya tat taddeśannihitasva- 119 na hi yo yatra nāsti sa taddśamātmanā vyāpnotīti svabhāvahetuprayoga iti | 120 dvitīyo 'pi prayogaḥ- yadupalabdhilakṣaprāptaṃ sannipalamyate na tat tannāsti | tadayathā- kvacidavidayamāno ghaṭaḥ | nopalabhyate copalabhilakṣaṇaprāptaṃ sāmānyaṃ vyaktyantarāleṣviti | ayamanupalambhah svabhāvaśca parasparaviruddhāsāthanāde katra saṃśayaṃ janayataḥ || sarvagatatvenava hi sambandhino vyāpyante ityetacca kasmāditi cet? āha- ya iti | yaśca yatra nāsti tasya taddeśavyāpannaṃ kathaṃ śakyam? taddeśa iti | sa deśo yasya sa taddeśa iti yasmin deśe sa nāsti taddeśasambandhinaṃ sa na saknoti vyāpayitumīt śeṣaḥ | svabhāvahetuprayoga iti | sugamam || 119 || atha kāṇādaiḥ kaiścit sāmānyasya sarvagatatvamuktam, aparaiśca kāṇādaiḥ sāmābhāvam, tasya hi yeṣāṃ sambandhī svabhāvaḥ, tanniyamena teṣāṃ deśe sannihitaṃ bhavati | tatastatsambandhitvānubandhinī taddeśasannihitā sāmānyasya || 118 || nanu ca gavāṃ sambandhī svāmī, na ca godeśe sannihitasvabhāvaḥ, tat kathaṃ tatsambandhitvāt taddeśatvam? ityāha- na hīti | yo yatra deśe nāsti sa deśo yasya sa taddeśaḥ taṃ na vyāpnotītyātmanā svarūpeṇa | iha sāmānyasya tadvatāṃ ca samavāyalakṣaṇaḥ sambandhah, sa cābhinnadeśayoreva | tena yatra tay samavetaṃ tat tadātmīyena rūpeṇa kroḍīkurvat samavāyirūpa deśe svātmānaṃ niveśayati | taddeśarūpaniveśanameva tatkroḍīkaraṇam | tatastatsamavāyaḥ | tasmād yat tatra samavetaṃ tat tad dravyaṃ vyāpnuvadātmā taddeśe sannihitaṃ bhavati | tadayamarthah- taddeśasthavastuvyāpanaṃ taddeśasattayā vyāptam | taddeśasattābhāve tadvayāpanābhāvāt vyāpanalakṣaṇaḥ samavāyasambandho na syāt | asti ca vyāpanam | atastaddeśe sannihitatvamiti yadayaṃ svabhāvahetuḥ || 119 || paiṭharaprayogaṃ darśayannāha- dvitīya'pīti | yadupalabdherlakṣaṇatāṃ viṣayatāṃ prāptaṃ dṛśyamityarthaḥ | etena dṛśyānupalabdhimanūdaya na tat tatrāsti ityasadvayavahāryatvaṃ vihitam | tato vyāpyadṛśyānupalabdhervyāpakamasadvayavahāryatvaṃ darśitam | tadayatheti kvacidasan ghaṭo dṛṣṭāntaḥ | 121 trirūpī heturuktaḥ | tāvatā nārthapratītiriti na pṛthagdṛṣṭānto nāma sādhanāvayavaḥ kaścit | tena nāsya lakṣaṇaṃ pṛthagucyate gatārthatvāt | nyasya kevalāśrayasarvagatatvamevāṅgīkṛtam, tannayapradarśanārthamāha- dvitīya iti | tacca sugamam | yadupalabdhīti | atrānupalabdheranvayaḥ kathitaḥ | vyakterantarālāni vyaktyantarālāni vyaktyantarāṇi | teṣu upalabdhilakṣaṇa prāptaṃ sāmānyaṃ nopalabhyate | anena pakṣadharma uktaḥ | tadvādinā ca kevalāśrayasarvagatatvamuktam || 119 || avyavahitoktyānupalabdhyā sāmānyasya kevalāśrayasarvagatatvaṃ sādhyate | prākca svabhāvahetunā sarvasarvagatatvaṃ sādhitamiti dvābhyāṃ parasparaviruddhārthasādhanāt kiṃ vyaktyantarāleṣu sāmānyānupalabdheḥ kevalāśrayasarvagatatvameva sarvadeśāvasthitasvasambandhiṣu anubaddhatvāt sarvasarvagatatvameva veti anubhavādekasminneva sāmānye sandehī jāyate | evamiyatā parārthānumānaṃ tatsvarūpairdarśitam || 120 || nanun dṛṣṭāntalakṣaṇaṃ kasmānnoktamiti cet? tatrāha- trirūpa iti | pūrva hetorlakṣaṇatrayaṃ yaduktaṃ tenaiva rūpatrayeṇa sādhyārthasiddhirbhavati | tena dṛṣṭānto nāma pṛthak sādhanāvayavo nāsti | tataśca tallakṣaṇaṃ pṛthagnoktam | pakṣadharmatvaṃ darśayitumāha- nopalabhyate ceti | vyaktyantarālaṃ vyaktyantaraṃ ca vyaktiśūnyaṃ cākāśam | dṛśyamapi kasyāñcid vyaktī gosāmānyamaśvādiṣu vyaktyantareṣu vyaktiśūnye cākāśe nopalabhyate | tasmānna teṣvastīti gamyate | ayamanupalambhaḥ pūrvoktaśca svabhāvaḥ parasya viruddhau yavathau tayoḥ sādhanāt tāvekasmin dharmiṇi saṃśayaṃ janayataḥ | na hyeko 'rthaḥ parasparaviruddhasvabhāvo bhavitumarhati | ekena cātra vyaktyantareṣu vyaktiśūnye cākāśe sattvam | apareṇa cānupalambhena asattvaṃ sādhyate | na caikasyaikasaikatra sattvamasattvaṃ ca yuktamḥ tayovirodhāt | tadāgamasiddhasya sāmānyasya sarvagatatvāsarvagatatvayoḥ sādhyayoreto viruddhāvyabhicāriṇī jātau | yataḥ sāmānyasyaikasya yugapat sarvadeśāvasthitairabhisambandhitvaṃ cābhyupagatam, dṛśyatvaṃ ca tataḥ sarvasambandhitvāt sarvagatatvam, dṛśyatvādantarālādanupalambhādasarvagatatvam | tataḥ śāstrakārreṇaiva viruddhavyaptatvamapaśyatā viruddhavyāptī dharmāvuktvā viruddhāvyabhicāryavakāśo datta iti | na ca vastunyasya sambahvaḥ || 120 || ityuktā hetvābhāsāḥ || nanu ca sādhanāvayavatvād yathā hetava uktāḥ, tatprasaṅgena ca hetvā- 122 hetoḥ sapakṣa eva sattvamasapakṣācca sarvato vyāvṛtto rūpamuktamabhedena | punarviśeṣeṇa kāryasvabhāvayoruktalakṣaṇayorjanmatanmātrānubandhī darśanīyāvuktau | tacca darśayatā- yatra dhūmastatrāgniḥ, asatyagnau na kvacid dhūmaḥ, yathā mahānasetarayoḥ | yatra kṛtakatvaṃ tatrānityatvam, gatārthatvāditi hetvarthenaiva dṛṣṭāntārthasyāvagamāt || 121 || kathamiti cedāha- hetoriti | prayogamātra etadeva hetorlakṣaṇam- sapakṣa eva sattvam ityevarūpam | tathā sarvasmād vipakṣād vyāvṛtiḥ ityevaṃrūpam ca | viśeṣeṇa ca hetorlakṣaṇam- kāryahetorjanma pradarśanīyam ityuktam, svabhāvaheto stanmātrānubandhaḥ kathanīya ityuktam | sāmānaylakṣaṇaṃ viśeṣalakṣaṇaṃ ca darśayateti śeṣaḥ | kāryahetorhi svakīyakṣaṇaṃ(viśeṣalakṣaṇaṃ) tathā sāmānaylakṣaṇaṃ ca yogyam | evaṃ ca darśayatā viśeṣeṇa kathayatā ityarthaḥ | tathāhi- atra sapakṣasattvaṃ pradarśayatā bhāsāḥ, tathā sādhanāvayatvād dṛṣṭāntā vaktavyāḥ tatprasaṅgena ca dṛṣṭāntā bhāṣāḥ tat kathaṃ noktāḥ? ityāha- trirūpo heturuktaḥ, tat ki dṛṣṭāntaiḥ? syādetat, tāvatā nārthapratītiḥ? ityāha- tāvatā ceti | uktalakṣaṇenaiva hetunā bhavati sādhyapratītiḥ, ataḥ sa eva gamakaḥ, tatastadvacanameva gamakam | na dṛṣṭānto nāma sādhanasyāvayavaḥ | yataścārya nāvayavaḥ, tena nāsya dṛṣṭāntasya lakṣaṇaṃ hetulakṣaṇāt pṛthagucyate | kathaṃ tarhi hetorvyāptiniśrayaḥ, yadyadṛṣṭāntako heturiti ced? nocyate heturadṛṣṭāntaka eva, api tu na hetoḥ pṛthagdṛṣṭānto nāma | hetvantarbhūta eva dṛṣṭāntaḥ | ata evoktam- nāsya pṛthag lakṣaṇamucyate iti | na tvevamuktam nāsya lakṣaṇamucyate iti | yadyevam, hetūpayogino 'pi lakṣaṇaṃ vaktavyameva? ityāha- gatārthatvāt | gato 'rthaḥ prayojanam, abhidheyaṃ vā yasya dṛṣṭāntalakṣaṇasya, tat tathā | tasya bhāvastatvam, tasmāt | dṛṣṭāntalakṣaṇaṃ hyucyate dṛṣṭāntapratītiryathā syāt | dṛṣṭāntaśca hetulakṣaṇādevāvasitaḥ, tato dṛṣṭāntalakṣaṇasya yat prayojanaṃ dṛṣṭāntapratītiḥ, tad gatam= niṣpannam | abhidheyaṃ va gatam= jñātaṃ dṛṣṭāntākhyam || 121 || kathaṃ gatārthatvam? ityāha- hetoḥ rūpamuktamabhedena | sāmānyena | sādhāraṇaṃ kārya svabhāva anupalambhanāmetallakṣaṇamityarthaḥ | kiṃ punastat? anityatvābhāve kṛtakatvāsambhavaḥ, yathā ghaṭākāśayoriti darśanīyam | na hyanyathā sapakṣa vipakṣayoḥ sadasattve yathoktaprakāre śakye darśayitum | tatkāryatāniyamaḥ kāryaliṅgasya, svabhāvaliṅgasya ca svabhāvena avaśyaṃ yathā mahānasaḥ ityabhidheyam | anyathā sapakṣasattvameva kathayitu na śakyate | tathaiva vyāvṛtti kathayatāpyavaśyaṃ yathā jalam ityābhidheyam | anyathā vyāvṛttireva noktā syāt | anena svabhāvahetoḥ sāmānyalakṣaṇaṃ viśeṣalakṣaṇaṃ ca yathā vaktavyaṃ tathā darśyate | iha yadi yathā ghaṭaḥ iti nocyate tadā sapakṣasattvameva kathayituṃ na śakyate | yadi yathā ākāśam iti nocyate, tadā vyāvṛttirapi kathayituṃ na śakyate | tanmātrānubandho 'pi tathaiva darśayituṃ na śakyam | tathāhi yadi yatra yatra kṛtakatvaṃ tatra tatrāvaśyaṃ nityatvam, yathā ghaṭe iti nirdiśyate, tadā tanmātrānubandha evokto bhavati | sapakṣa eva yat sattvam, vipakṣācca sarvasmād vyāvṛttiryā- rūpadvayametadabhedenoktam | naca sāmānyamuktamapi śakyaṃ jñātum, atastadeva viśeṣaniṣṭhaṃ vaktavyam | ataḥ punarapi viśeṣeṇa viśeṣavantau janmatanmātrānubandhau darśanīyāvaktau | kāryasya janma jñātavyamuktam | janmani hi jñāte kāryasya sapakṣe eva sattvam, vipakṣācca sarvasmād vyāvṛttirjñātā bhavati | svabhavasya tanmātrānubandho darśanīya uktaḥ | taditi sādhanam | tadeva tanmātram= sādhanamātram | tasyānubandhaḥ= anugamanam | sādhanamātrasya bhāve bhāvaḥ sādhyasya | tanmātrabhāvitvameva hi sādhyasya tādātmyam | sādhanasya yadā svabhāvo jñāto bhavati tadā svabhāvahetoḥ- sapakṣe eva sattvam, vipakṣācca sarvasmād vyāvṛttirjñātā bhavati | tadevaṃ sāmānyalakṣaṇaṃ viśeṣātmakaṃ jñātavyam, nānaythā | tato viśeṣalaksāṇamuktam | kimato yadi nāmaivam? ityāha- tacceti | tacca sāmānyalakṣaṇaṃ darśayitukāmena viśeṣalakṣaṇaṃ darśayatā eva darśanīyam- iti sambandhaḥ | yatra dhūmastatrāgniriti | kāryahetorvyāptidarśitā | vyāptiśca kāryakaraṇabhāvasādhanāt pramāṇānniścauyate | tato yathā mahānasa iti darśanīyam, asatyagnau na bhavatyeva dhūma iti vyatireko darśitaḥ | sa ca yathetarasminniti darśanīyaḥ | vahninivṛttirhi dhūmanivṛttau niyatā darśanīyā | sā ca mahānasāditaratreti darśanīyā | vyāptiḥ | asmiścārthe darśite eva dṛṣṭānto bhavati | etāvanmātrarūpatvāt tasyeti || sapakṣatvaṃ darśayatā yadi yathā mahānasaḥ yathā ghaṭaḥ iti vā nocyate, tadā sapakṣasattvamevokta na syāt | yadi ca vipakṣāsattvaṃ darśayatā yathā jalam yathā ākāśam iti vā nicyate, tadā vyāvṛttireva noktā syāt | evaṃ sāmānyalakṣaṇamuktvā aśakyatvamuktam | viśeṣalakṣaṇena aśakyatvakathanānantaramāha- tatkāryatetyādi | tasya kārya tatkāryam, tasya bhāvastatkāryatā, tasyā niyamaḥ tatkāryatāniyamaḥ | kāraṇasattve kāryasyāpi sattvam ityeṣa niyama eva tatkāryatāniyamaḥ | svarūpeṇa vyāptireva svabhāvena vyāptiḥ | tanmātrānubandha iti śeṣaḥ | tadubhayamapi dṛṣṭāntamanuktvā vaktuṃ na śakyate | yadā yathoktanyāyena kvacid dharmiṇi hetuḥ sāmānyalakṣaṇato viśeṣalakṣaṇataścocyate, tadā dṛṣṭānto 'pyukta eva | tacca kasmāditi ced? āha- etāvadityādi | yatra kṛtakatvaṃ tatra | nityatvamiti svabhāvahetorvyāptidarśitā | anityatvābhāve na bhavatyena kṛtakatvamiti vyatireko darśitaḥ | vyāptreśca sādhakai pramāṇaṃ sādharmyadṛṣṭānte darśanīyam | prasiddhavyāptikasya ca hetoḥ sādhyani vṛttau nivṛttirniyatā darśanīyā | tadavaśyaṃ yathā ghaṭe, yathā ākāśe ceti darśanīyam | kasmādevam? ityāha- na hoti | yasmādanyathā sāmānya lakṣaṇarūpe sapakṣavipakṣayoḥ sadasattve yathoktaprakāre iti niyate- sapakṣe eva sattvam, vipakṣa'sattvameveti niyamo yathoktaprakāraḥ | te na śakye darśayitum | viśeṣalakṣaṇe hi darśite yathoktaprakāre sadasatve darśite bhavataḥ | na ca viśeṣalakṣaṇamanyathā śakyaṃ darśayitum | tasya sādhyasya kāryadhūmaḥ, tasya bhāvastatkāryatā, saiva niyamo yatastatkāryatāyā dhūmo dahane niyataḥ | so 'yaṃ tatkāryatāniyamo viśeṣalakṣaṇarūpo 'nyathā darśayitumaśakyaḥ | svabhāvaliṅgasya ca svabhāvena sādhyena vyāpti viśeṣalakṣaṇarūpā na śakyā darśayitum | yasmāt kāryakāraṇabhāvastādātmyaṃ ca mahānase ghaṭe ca jḥātavyam, tasmād vyāptisādhanaṃ pramāṇaṃ darśayatā sādharmyadṛṣṭānto darśanīyaḥ vaidharmyadṛṣṭāntastu prasiddhe tatkāryatve kāraṇābhāve kāryābhāvapratipattyartham | tata eva nāvaśyaṃ vastu bhavati | kāraṇābhāve kāryābhāvo vastunyavstuni vā bavati | tato vastvavastu vā vaidharmya 123 etenaiva dṛṣṭāntadoṣā api nirastā bhavanti || 124 yathā nityaḥ śabdo 'mūrtatvāt, karmavat paramāṇuvad ghaṭavaditi | ete dṛṣṭāntābhāsāḥ sādhyasādhanadharmobhayavikalāḥ | tathāhi tasya rūpametāvanmātremeva | yatra sādhyena hetoranvayo dṛśyate, sa sādharmyadṛṣṭāntaḥ | yatra ca sādhyābhāve hetvabhāvo nirdiśyate sa vaidharmyadṛṣṭāntaḥ || 122 || yasmād yadā hetoḥ sāmānyaviśeṣalakṣaṇayonirdeśaḥ kriyate sa nirduṣṭhadṛṭānta ityucyate tasmād yatra tallakṣaṇayornirdeśo na sambhavati sa dṛṣṭāntābhāso bhavatītyuktaṃ bhavati || 123 || udāhārṇānyāha- yatheti | sādhya- sādhanadharmobhayavikalā iti | śabdo nityaḥ, amūrtatvat karmavat iti sādhaydharmavikalaḥ | paramāṇuvat iti sādhanadharmavikalaḥ | ghaṭavat ityubhayavikalaḥ || 124 || dṛṣṭānta iṣyate | tasmād dṛṣṭāntamantareṇa na hetoranvayo vyatireko vā śakyo darśayitum | ato heturūpākhyānādeva hetorvyāptisādhanasya pramāṇasya darśakaḥ sādharmyadṛṣṭāntaḥ | prasiddhavyāptikasya sādhyābhave hetvabhāvapradarśanād vaidharmyadṛṣṭānta upādeya iti ca darśitaṃ bhavati | asmiścārthe darśite eva dṛṣṭānto bhavati | yo 'yamartho vyāpti prasādhanapramāṇapradarśanaḥ kaścidupādeyo nivṛttipradarśanaśca- ityasminnarthe darśite darśito dṛṣṭānta ityāha | etābandhamātraṃ rūpaṃ yasya, tasya bhāvastattvam, tasmāditi | etāvadeva hi rūpaṃ dṛṣṭāntasya, yaduta vyāptisādhanapramāṇapradarśakatvaṃ nāma sādharmyadṛṣṭāntasya, prasiddhavyāptikasya ca sādhyanivṛtau sādhananivṛttipradarśakatvam- ityetad vaidharmyadṛṣṭāntasya | etacca hetūpākhyānādevākhyātamiti kiṃ dṛṣṭāntalakṣaṇena || 122 || etenaiva ca heturūpākhyānād dṛṣṭāntatvapradarśanena dṛṣṭāntadoṣā dṛṣṭāntabhāsāḥ kathitā bhavanti | tathā hi- pūrviktisiddhaye ya upādīyamāno 'pi dṛṣṭānto na samarthaḥ svakārya sādhayituṃ sa dṛṣṭāntadoṣa iti sāmarthyāduktaṃ bhavati || 123 || dṛṣṭāntābhāsānudāharati- yathā nityaḥ śabda iti | śabdasya nityatve sādhye amūrtatvāditi hetuḥ | sādharmyeṇa karmavat, paramāṇuvat, ghaṭavadityete dṛṣṭāntā upanyastāḥ | ete ca dṛṣṭāntadoṣāḥ | sādhyaṃ ca sādhanaṃ ca 125 tathā sandigdhasādhyadharmādayaśca | yathā- rāgādimānayaṃ vacanād rathyāpuruṣavat | maraṇadharmāya puruṣo rāgādimattvād rathyāpuruṣavat | asarvajño 'yaṃ (puruṣo) rāgādimattvād rathyāpuruṣavaditi | 126 tathānanvayo 'pradarśitānvayaśca | yathā- yo vaktā sa rāgādimān iṣṭapuruṣavat | anityaḥ śabdaḥ kṛtakatvād ghaṭavaditi | sandigdhaḥ sādhyadharmo 'sminniti vigrahaḥ | sādhyadharma ādiryeṣāṃ te tathoktāḥ | udāharaṇānyāha- rāgādimāniti | ayaṃ sandigdhasādhyadharmaḥ | maraṇadharmeti | ayaṃ sandigdhasādhanadharmaḥ | asavajña iti | ayaṃ sandhigdhobhayadharmaḥ || 125 || ananvaya iti | yatrānvayo nāstyeva | apradarśitānvaya iti | yatrānvayo vidyamāno 'pi na pradarśitaḥ | udāharaṇamāha- yatheti | tatrānvayo nāsti | tena tatra vacanarāgādayorvyāpyavyapakabhavaḥ kārya kāraṇabhāvo vā naiva vidyate | anitya iti | ihānvayo vidyamāno 'pi na pradarśitaḥ || 126 || ubhayaṃ ceti ca tairvikalāḥ | 1 sādhyavikalaṃ karma tasyāniyatatvāt | 2 sādhanavikalaḥ paramāṇuḥ, mūrtatvāt paramāṇūnām | asarvagatādravyaparimāṇam =mūrtiḥ | asarvagataśca dravyarūpāśca paramāṇavaḥ | nityāstu vaiśeṣikairiṣyante | tato na sādhyavikalaḥ | 3 ghaṭastūbhayavikalaḥ, anityatvāt mūrtatvācca ghaṭasyeti || 124 || tathā sandigdhaḥ sādhyadharmo yasmin sa sandigdhasādhyadharmaḥ | sa ādiryeṣāṃ te tathoktaḥ | sandigdhasādhyadharmaḥ, sandigdhasādhanadharmaḥ, sandigdhibhayaḥ | udāharaṇam- rāgādimaniti | rāgādimattvaṃ sādhyam | vacanāditi hetuḥ | rathyāpuruṣavaditi dṛṣṭānte rāgādimattavṃ sandigdham | maraṇe dharmo 'syeti maraṇadharmā, tasya bhāvo maraṇadharmatvaṃ sādhyam | ayaṃ puruṣa iti dharmī | rāgādimattvāditi hetuḥ | tadubhayamapi rathyāpuruṣe dṛṣṭānte sandigdham- asarvajñatvaṃ rāgādimatvaṃ ceti || 125 || tathānanvaya iti | yasmin dṛṣṭānte sādhyasādhanayorasambhavamātre dṛśyate, natu sādhyena vyāpto hetuḥ so 'nanvayaḥ | apradarśitānvayaśca yasmin dṛṣṭānte vidyamāno 'pyanvayo na pradarśito vaktrā, so 'pradarśitānvayaḥ | ananvayamudāharati- yatheti | yo vakteti | vaktṛtvamanūdya sa rāgādimāniti rāgādimattvaṃ vihitam | tato vaktṛtvasya rāgādimattve pratiniyamaḥ | 127 tathā viparītānvayaḥ- yadanityaṃ tat kṛtakamiti || viparīteti | anvayo viparīto yasmin dṛṣṭānte iti vigrahaḥ | udāharaṇamāha yadanityamiti | iha yat kṛtakaṃ tadanityam iryāmadheye yadanityaṃ tatkṛtakam iti viparītābhidhānam || 127 || tena vyāptiruktā | iṣṭapuruṣavaditi | iṣṭāgrahaṇena prativādhaypi saṃgṛhyate, vādyapi | tena vaktṛtvarāgādimattvayossattvamātremiṣṭe puruṣe siddham | vyaptistu na siddhā | tenānanvayo dṛṣṭānta iti | anityaḥ śabda iti | anityatvaṃ sādhyam | kṛtakatvāditi hetuḥ | ghaṭavaditi dṛṣṭānte na pradarśito 'nvayaḥ | iha yadyapi kṛtakatvena ghaṭasadṛśaḥ śabdaḥ, tathāpi nānityatvenāpi sadṛśaḥ pratyetu śakyate, atiprasaṅgāt | yadi tu kṛtakatvamanityasvabhavaṃ vijñātaṃ bhavati, evaṃ kṛtakatvādanityatvapratītiḥ syāt | tasmād yat kṛtakaṃ tadani tyam iti kṛtakatvamanityatve niyatamabhidhāya niyamasadhanāyānvayavākyārthapratipattiviṣayo dṛṣṭānta upādeyaḥ | sa ca pradarśitānvaya eva | anena tvanvayavākyamanuktvaiva dṛṣṭānta upāttaḥ | īddaśaśca sādharmyamāṭreṇaivopayogī, na ca sādharmyāt sādhyasiddhirato 'nvayārtho dṛṣṭāntastadarthaścānena nopāttaḥ | sādharmyārthaścopātto nirupayoga iti vaktṛdosādayaṃ dṛṣṭāntadoṣaḥ | vaktā hayatra paraḥpratipadayotavyaḥ | tato yadi nāma na duṣṭāṃ vastu, tathāpi vaktrā duṣṭāṃ darśitatamiti duṣṭameva || 126 || tathā viparīto 'nvayo yasmin dṛṣṭānte sa tathoktaḥ | tamevodāharati yadanitya tat kṛtakamiti | kṛtakatvamanityatvaniyataṃ dṛṣṭānte darśanīyam | evaṃ kṛtakatvādanityāvargatiḥ syāt | atra tvanityatvaṃ kṛtakatve niyata darśitam | kṛtakatvaṃ tvaniyatamevānityatve | tato yādṛśamiha kṛtakatvamaniyata manityatve darśitam, tādṛśānnāstyanityatvapratītiḥ | tathāhi- yadanityamityanityatvamanūdaya tat kṛtakamiti kṛtakatvaṃ vihitam | ato 'nityatvaṃ niyatamuktaṃ kṛtakatve, na tu kṛtakatvamanityatve | tato yathānityatvādaniyatāt prayatnānantarīyakatve na prayatnānantarīyakatvapratītiḥ, tadvat kṛtakatvādanityatvapratipattirna syāt, anityatve 'niyatatvāt kṛtakatvasya | yadyapi ca kṛtakatvaṃ vastusthityānityatve niyatam, tathāpyaniyataṃ vaktra darśitam | ataḥ svayamaduṣṭamapi vaktṛdoṣād dṛṣṭam | tasmād viparītānvayo 'pi vasturaparādhāt, na vastunaḥ | parārthānumāne ca vakturapi doṣaścintyate iti || 127 || 128 sādharmyeṇa dṛṣṭāntadoṣāḥ || 129 vaidharmyeṇāpi- paramāṇuvat karmavad ākaśavaditi sādhyādayavyatirekiṇaḥ || 130 tathā sandigdhasādhyavyatirekādayaḥ | yathā asarvajñāḥ kapilādayo 'nāptā vā avidayamānasarvajñatāptatāliṅgabhūtapramāṇātiśayaśāsana ete sarve sādharmyadṛṣṭāntābhāsāḥ || 128 || vaidharmyadṛṣṭāntābhāsā ucyante | sādhyamādiryeṣāṃ tāni sādhyādīni, teṣāmavyatirekaḥ sādhyādyavyatirekaḥ | te ca yatra santi te sādhyādyavaytirekiṇah | tatra paramāṇuvaditi sādhyāvyatirekī | nityatvāt paramāṇūnāṃ sādhyādyavyatirekaḥ | karmavaditi sādhanāvyatirekī | amūrtatvāt karmaṇāṃ sādhanāvyatirekaḥ | ākaśavaditi ubhayāvyatirekī | ākāśasya cobhayāvyatirekaḥ || 129 || sandigdheti | sādhyasya vyatirekaḥ sandigdho yasminniti vigrahaḥ | sandigdhasādhyavyatireka ādiryeṣāmiti vigrahaḥ | udāharaṇānyāha- yatheti | pratijñādvayamupanyastam | sādharmyeṇa nava dṛṣṭāntadoṣā uktāḥ || 128 || vaidharmyeṇāpi dṛṣṭāntadoṣān vaktumāha- vaidharmyeṇāpīni | nityatve śabdasya sādhye hetāvamūrtatve paramāṇuvaidharmye dṛṣṭāntaḥ sādhyāvyatirekī nityatvāt paramāṇūnām karma sādhanāvyatireki | amīṣrtatvāt karmaṇaḥ | ākāśamubhayāvyatireki nityatvād, amīṣrtatvācca | sādhyamādiryeṣāṃ tāni sādhyādīni sādhyasādhanobhayāni | teṣāmavyatireko nivṛtyabhaaḥ | sa yeṣāmasti te sādhyādayavyatirekiṇaḥ | te codāhutāḥ || 129 || aparānudāhartumāha- tatheti | sādhyasya vyatirekaḥ sadhyavyatirekaḥ | sandigdhaḥ sādhyavyatireko yasmin sa sandigdhasādhyavyatirekaḥ, sa ādiryeṣāṃ te tathoktāḥ | sandigdasādhyavyatirekamudārhartumāha- yatheti | asarvajñā ityekaṃ sādhyam, anāptā akṣīṇadoṣā iti dvitīyam | kapilādaya iti dharmī | avidyamānasarvajñatetyādihetuḥ | āptatā ca tayorliṅgabhūtaḥ pramāṇatiśayo liṅgātmakaḥ pramāṇaviśeṣo 'vidayamānaḥ sarvajñatāptatāliṅgabhūtaḥ pramāṇātiśayo yasmin tathoktaṃ śāsanam | tādṛśaṃ śāsanaṃ teṣāṃ te tathoktāḥ teṣāṃ bhāvastattvam | tasmāt pramāṇātiśayo jyotirjñānopadeśa ihābhipretaḥ | yadi tvāditi | atra vaidharmyodaharaṇam- yaḥ sarvajña āpto vā sa jyotirjñānādikamupadiṣṭavān | yathā ṛṣabhavardhamānādiriti | tatrāsarvajñatānāptatayoḥ sādhyadharmayoḥ sandigdho vyatirekaḥ | 131 sandigdhasādhanavyatireko yathā- na trayīvidā rāmhaṇena grāhyavacanaḥ kaścid vivakṣitaḥ puruṣo rāgādimattvaditi | atra vaidharmyodāha- sarvajñatva ca vītarāgatvaṃ sarvajñatvavītarāgatve, tayoliṅgabhūtaṃ pramāṇātiśayaśāsanamavidhyamānaṃ yeṣu te avidyamānasarvajñatvavītarāgatvaliṅgabhūtapramāṇātiśayaśāsanāḥ, teṣāṃ bhāvastattavam| tasmād avidyamānasarvajñatvavītarāgatvaliṅgabhūtapramāṇātiśayaśāsanatvāt | parīkṣyate ityuparitaḥ sambandhaḥ | jyotirjñānam= nakṣatraviparīkṣaṇamiti hetuḥ | tacca sarvajñatva vītarāgatvaliṅgabhūtamṛṣabha- vardhamānādibhiranuśiṣṭām | tasmāt te sarvajñā vītarāgā veti niścetuṃ śakyata iti | atra ṛṣabhamahāvīrādivaidharmyadṛṣṭānta ukta, teṣu ca asarvajñatvāvītarāgatvayorvyatirekaniścayo nāsti || 130 || sandigdhetyadi | tadarthastu gata eva | udāharaṇam- yatheti | hi kapilādayaḥ sarvajñā āptā vā syuḥ, tadā jyotirjñānādikaṃ kasmānno padiṣṭāvantaḥ? na copadiṣṭāvantaḥ, tasmānna sarvajñā āptā vā | atra pramāṇe | vaidharmyodāharaṇam- yaḥ sarvajña āpto vā sa jyotirjñānādikaṃ sarvajñatāptataliṅgabhūtamupadiṣṭāvān | yathā ṛṣabho vardhamānaśca tāvādī yasya sa ṛṣabhvardhamānādirdigambarāṇāṃ śāstā sarvajñaśca āptaśceti | tadiha vaidharmyodāharaṇam ṛṣabhāderasarvajñatvasyanāptatayāśca vyatireko vyāvṛttiḥ sandigdhā | yato jyotirjñānaṃ copadiśet, asarvajñaśca bhaved anāptā vā | ko 'tra virodhaḥ? naimittikametajjjñānaṃ vyabhicāri na sarvajñatvamanumāpayet || 130 || sandigdhaḥ sādhanavyatireko yasmin sa tathoktaḥ? tamudāharati- yatheti | ṛksāmayajūṣi trīṇi= trayī, tāṃ vettīti trayīvit | tena na grāhyaṃ vacanaṃ yasyeti sādhyam | vivakṣitaṃ iti | kapilādidharmī | rāgādisattvāditi hetuḥ | atra pramāṇe vaidharmyodāharaṇam- sādhyābhāvaḥ sādhanābhāvena yatra vyāpto darśyate tad vaidharyodaharaṇam | grāhyaṃ vacanaṃ yeṣāṃ te grāhyavacanā iti sādhyanivṛttimanūdaya na te rāgādimanta iti sādhanābhavo vihitaḥ | gauramaraṇam- ye grāhyavacanā na te rāgādimantaḥ, tadayathā gautamādayo dharmaśāstrāṇāṃ praṇetāra iti | gautamādibhyo rāgādimattvasya sādhanadharmasya vyavṛttiḥ sandigdhā || 132 sandigdhobhayavyatireko yatha- avītarāgāḥ kapilādayaḥ, aprigrahāgrahayogāditi | atra vaidharmyeṇodāharaṇam- yo vītarāgo na tasya parigrahāgrahaḥ, yatharṣabhāderiti | ṛṣabhāderavīratāgatvaparigrahāgrahayogayoḥ sādhyasādhanadharmayoḥ sandigdho vyatirekaḥ | ṛgvedaḥ, yajurvedaḥ, sāmavedaśceti trayo vedāḥ | ta eva trayī śabdenocyante | trayī vettīti trayīvit | grāhyaṃ vacanamasyeti grāhyavacanaḥ | prāmāṇyavacana iti śeṣaḥ | tenatadukta bhavati- trayīvid yo brāmhaṇastadabhimatapuruṣavacanaṃ nityapramāṇaṃ nāstīti | atreti | tadarthastu gata eva | ye hi grāhyavacanā na te rāgādimantaḥ | tadyatheti | gautama vyāsamuniprabhṛttibhiryāni dharmaśāstrāṇi praṇītāniv tāni hi trayīvidāṃ prāmāṇyavacanāni | tebhyo hi rāgādimattvasya vyavṛtteniścayo nāsti || 131 || sandigdha ubhayorvyatireko yasminniti samāsaḥ | udāharaṇam- yatheti | praigrahaḥ= dravyasya svīkaraṇam | āgrahaḥ= svīkārādūrdhvamāsaktiḥ | parigrahaścāgrahaśceti praitgrahagrahau | tābhyāṃ yoga ityarthaḥ | ādiryeṣāṃ te tathoktā manbādayo dharmaśāstrāṇi= smṛtayasteṣāṃ kartāraḥ | trayīvidā hi brāmhaṇena grāhyavacanā dharmaśāstrakṛto vītarāgāśca ta ītīha dharmī vyatirekaviṣayo gautamādaya iti | gautamādibhyo rāgādimattvasya sādhanasya nivṛttiḥ sandigdhā | yadyapi te grāhyavacanāstrayīvidā, tathapi ki sarāgā uta vītarāgāḥ? iti sandehaḥ || 131 || sandigdha ubhayorvyatireko yasmin sa tathoktaḥ | tamudāharati- tatheti | avītarāgā iti | rāgādimattvaṃ sādhyam | akapiladaya iti dharmī | parigraho labhyamānasya svīkārḥ prathamaḥ | svīkārādūrdhva yad gārdhya mātsarya sa āgrahaḥ | parigrahaśca āgrahaśca tabhyāṃ yogāt kapilādayo labhyamānaṃ svīkurvanti svīkṛtaṃ na muñcanti- iti te rāgādimanto gamyante | atra pramāṇe vaidharmyodāharaṇam- yatra sāhdyābhāva sādhanābhavo darśayitavyaḥ | yo vītarāga iti | sādhyābhāvamanūdaya na tasya parigrahāgrahāviti sādhanābhavo vihitaḥ | yatharṣabhāderiti dṛṣṭāntaḥ | etasmād ṛṣabhādedṛṣṭāntād avītarāgatvasya sādhyaparigrahāgrahayogasya ca sādhanasya nivṛttiḥ sandigdhā | ṛṣabhadīnāṃ hi pari 133 avyatireko yathā- avītarāgo 'yaṃ vaktṛtvāt | vaidharmyeṇodāharaṇam- yatrāvītarāgatvaṃ nāsti, na sa vaktā |yathā upalakhaṇḍa iti | yadayapyupalakhaṇḍādubhayaṃ vyāvṛtaṃ tathāpi sarvo vītarāgo na vakteti vyāptyā vyatirekāsiddheravyatirekaḥ || 134 arpadarśitavyatireko yathā- anitya śabdaḥ, kṛtakatvādākāśavat iti vaidharmyeṇa || ṛṣabhādayo hi svalpamatramapi vyañjanaṃ na parigṛhṇanti | tasmāt tesāṃ parigraho nāsti | parigrahābhave cāgrahābhāvaḥ, tena ca vītarāgāḥ | avītarāgo rāgādimānityarthaḥ | parigrahaśca manasā svīkaraṇam | āgrahaśca tṛṣṇā | te ca sarve mānasattvāt indriyagocarā na bhavanti | tasmāt ṛṣabhādibhyo vyāvṛttireveti niścetuṃ na śakyate || 132 || avyatireka iti | avidyamāno vyatireko 'sminniti vigrahah | yatheti | tadarthastu gata eva | vaidharmyeti | vaidharmye dṛṣṭānto 'yam | yadyapi upalakhaṇḍasyācetanatvādrāgādimattvaṃ vaktṛtvaṃ vā naiva, tathāpi sarvo vītarāgo na vakteti vyāptirasiddhā | rāgavattvavaktṛtvayoḥ sambandhābhāvād rāgavattvavyāvṛtau vaktṛtvavinivṛttinaṃ bhavati | tasmādanna vastuno vyatireko nāsti || 133 || apradarśita iti | yatra vyatireko vartamāno 'pi nocyate | grahāgrahayogo 'pi sandigdhaḥ vītarāgatvaṃ ca | yadi nāma tatsiddhānte vītarāgāśca niṣparigrahāśca paṭhayante, tathāpi sandeha eva || 132 || aparānapi trīnudāhartumāha- avyatireka it avidyamāno vyatireko yasmin so 'vyatirekaḥ | avītarāga iti | rāgādimatvaṃ sādhyam | vaktṛtvāditi hetuḥ | iti vyatirekamāha- yatrāvītarāgatvaṃ nāstīti | sādhyābhavānubādaḥ | tatra vakrṛtvamapi nāstīti sādhanābhāvavidhiḥ | tena sadhanābhavena sādhyābhāvo vyāpta uktaḥ | dṛṣṭānto yathopalakhaṇḍa iti | kathamayamavyatireko yāvatopalakhaṇḍād ubhayaṃ nivṛtam? kimataḥ? yadyapi upalakhaṇḍādubhayaṃ vyavṛttam- sarāgatvaṃ vītarāgatvaṃ ca tathāpi vyaptyā vyatireko yastasyasiddheḥ kāraṇādavyatireko 'yam | kīdṛśī punarvyāptiḥ? ityaha- sarvo vītarāga iti | sādhyābhāvānuvādaḥ | na vakteti sādhanābhavavidhiḥ | tena sādhyabhāvaḥ sadhanābhavaniyataḥ khyāpito bhavati | īdṛśī vyāptiḥ | tayā vyatireko na siddhaḥ | asya cārthasya prasiddhage dṛṣṭāntaḥ | tat svīkāryākaraṇād duṣṭaḥ || 133 || 135 viparītavyatireko yathā- yadakṛtakaṃ tannityaṃ bhavatīti | udāharaṇamāha- śabdo 'nitya iti | kenacid vaidharmyadṛṣṭāntatvena śabdo 'nitya kṛtakatvāt, ākāśavat ityukta, tatra vyatireko vidyamāno 'pyanukta eva bhavati | tathāhi yadi ye ye ca apdārthā nityāḥ te sarva evākṛtakāḥ ityucyate, tadā vyatireko darśito bhavati | na tu dṛṣṭāntamātreṇa || 134 || apradarśito vyatireko yasmin sa tathoktaḥ | anityaḥ śabda iti | anityatvaṃ sādhkyam | kṛtakatvāditi het | ākaśavaditi vaidharmyeṇa dṛṣṭāntaḥ | iha parāthānumāne parasmādarthaḥ pratipattavyaḥ | sa śuddho 'pi svato yadi pareṇāśuddhaḥ khyāpyate sa tāvad yathā prakāśitastathā na yuktaḥ | yathā yuktastathā na prakāśitaḥ | parkāśitaśca hetuḥ | ato vakturaparādhādapi parāthānumāne heturdṛṣṭānto vā duṣṭāḥ syādapi | na ca sādṛśyādasādṛśyādvā sādhyapratipattiḥ, apitu sādhyaniyatāddhetoḥ | ataḥ sādhyaniyato heturanvayavākyena, vyatirekavākyena vā vaktavyaḥ | anyathā gamako noktaḥ syāt | sa tathokto dṛṣṭāntena siddho darśayitavyaḥ | tasmād dṛṣṭānto nāmanvayavyatirekavākyārthapradarśanaḥ | na ceha vyatirekavākyaṃ prayuktam, ato vaidharmyadṛṣṭānta ihāsādṛśaymātreṇa sādhaka upanyastaḥ | na ca tathā sādhakaḥ | vyatirekaviṣayatvena sa sādhakaḥ na ca tathopanyasta iti ayamapradarśitavyatireko vakturaparādhād duṣṭāḥ || 134 || viparīto vyatireko yasmin vaidharmyadṛṣṭānte sa tathoktaḥ | tamudāharati- yathā yadakṛtakamityādi | iha anvayavyatirekābhyāṃ sādhyaniyato heturdaśayitavyaḥ, yadā ca sādhyaniyato heturdarhsayitavyaḥ, tadā vyatirekavākye sādhyābhāvaḥ sādhanābhāve niyato darśayitavyaḥ | evaṃ hi hetuḥ sādhyaniyato darśitaḥ syāt | yadi tu sādhyābhāvaḥ sādhanābhāve niyato nākhyāyate, sādhanasattāyāmapi sādhyābhvaḥ sambhāvyeta | tathā ca sādhanaṃ sādhyaniyataṃ na pratīyeta | tasmāt sādhyābhāvaḥ sādhyābhāve niyato vaktavyaḥ | viparītavyatireke ca sādhyābhāvaḥ sādhyābhāve niyata ucyate, na sādhyābhāvaḥ sādhanā bhāve | tathā hi- yadakṛtakamiti | sādhanābhāvamanūdaya | tannityamiti sādhyābhāvavidhiḥ | tato 'yamarthaḥ- akṛtako nitya eva | tathā ca sati akṛtakatvaṃ nityatve sādhyābhāve niyatamuktam, na nityatvaṃ sādhanābhāve | tato na sādhyaniyataṃ 136 na hyebhirdṛṣṭāntābhāsairhetoḥ sāmānyalakṣaṇaṃ sapakṣa eva sattvaṃ vipakṣe ca sarvatrāsattvameva niścayena śakyaṃ darśayituṃ viśeṣalakṣaṇaṃ vā | tadarthāpattyaiṣāṃ nirāso draṣṭavyaḥ || 137 dūṣaṇā nyūnatādayuktiḥ || viparīto vyatireko 'sminniti vigrahaḥ | udāharaṇamāha- yatheti | iha yannityaṃ tadakṛtakam ityabhidheye tadviparītamuktam || 135 || taiśca dṛṣṭāntābhāsairhetoyacca sāmānyalakṣaṇaṃ tadapi viśeṣalakṣaṇaṃ tacca na śakyate darśayitum | tata eva te dṛṣṭāntābhāsā iti dṛṣṭāntābhāsāḥ | yasmād dvividhamapi hetirlakṣaṇaṃ darśayituṃ na śakyate, tasmādarthāpattyā teṣāṃ nirāso draṣṭavyaḥ | iyatā samyagjñānaṃ tatsvarūpairvyākhyātam || 136 || idānī tatsahāyakābhidhānamanujñātumāha- nyūnatā ādiryeṣāṃ te nyūnatādayaḥ | teṣāmuktinyūnatādyuktiḥ | tāśca pratyekaṃ dūṣaṇāḥ || 137 || atra ādi- ityukterasiddhaviruddhānaikāntikadoṣāṇāṃ parigrahaḥ | ucyate 'neti uktiḥ= vacanam| yena vacanena dosā uddhriyante tad dūṣaṇamiti | hetu vyatirekavākyamāha | tathā ca viparītavyatireko 'pi vakturaparādhād duṣṭaḥ || 135 || dṛṣṭāntadoṣānudāhṛtya duṣṭatvanibandhanatvaṃ darśayitumāha- na hayebhiriti | sādhyaniyatapradarśanāya hi dṛṣṭāntā vaktavyāḥ | ebhiśca hetoḥ sapakṣa eva sattvaṃ vipakṣe ca sarvatrāsattvameva yat sāmānyalakṣaṇaṃ tat niścayena na śakyaṃ darśayitum | nanu ca sāmānyalakṣaṇaṃ viśeṣaniyatameva pratipattavyam, na svata eva? ityāha- viśeṣalakṣaṇaṃ vā | yadi viśeṣalakṣaṇaṃ pratipādayituṃ śakyeta, syādeva sāmānyalakṣaṇapratipattiḥ | viśeṣalakṣaṇameva tu na śakyamebhiḥ pratipādayitum | tasmādarthāpattyā sāmarthyena eṣāṃ nirākaraṇaṃ draṣṭavyam | sādhyaniyatasādhanapratītaye upātāḥ | tadasamarthā duṣṭāḥ, svakāryākaraṇāditi asāmarthyam || 136 || iyatā sāhanamuktam || dūṣaṇaṃ vaktumāha- duṣaṇeti | dūṣaṇā kā draṣṭavyā? nyūnatādonāmuktiḥ | ucyate 'nayetyuktiḥ= vacanam | nyūnatādervacanam || 137 || 138 ye pūrva nyūnatādayaḥ sādhanadoṣā uktāsteṣāmudbhāvanaṃ dūṣaṇam tena pareṣṭārthasiddhipratibandhāt || 139 dūṣaṇābhāsāstu jātayaḥ | 140 abhūtadoṣodbhāvanāni jātyuttarāṇīti || tacca kasmāditi cet? tatrāha- teneti | yasmāttena vacanena pūrvapakṣiṇā sādhayitumiṣṭasyārthasya siddhiḥ pratibadhyate, tasmāt tad dūṣaṇam | tadetāni anudbhūtadūṣaṇāti || 138 || jātaya eva dūṣaṇābhāsā viditavyāḥ || 139 || kāśca punastā jātaya iti? āha- abhūteti | na bhūto 'bhūtaḥ, abhūtā doṣā abhūtadoṣāḥ teṣāmudbhavanāni abhūtadoṣodbhāvanāni | yaiśca vacanaiḥ sādhanadoṣā abidhyamānā api udbhāvyante tāni jātayo veditavyāḥ | samyagjñānanirūpaṇāvasare kathaṃ dūṣaṇa- tadābhāsānāmupadarśanamiti cet? ucyate, dūṣaṇānāṃ tayā dūṣaṇābhāsānāṃ ca nirūpaṇe samyagjñānamapi sasahāyaṃ nirūpitaṃ bhavatoti | tathā caitā hyatra dūṣaṇā iti tāsāṃ pariharo vidheyaḥ | yadā vā ete dūṣaṇābhāsāḥ, etebhyaḥ śaṅkābhāva eva veditavya ityabhidhīyate, tadā samyagjñānameva sarvathā nirūpitaṃ bhavati | tasmād yathoktadoṣaprasaṅgo nāsti || 140 || dūṣaṇaṃ vivarītumāha- ye pūrva nyūnatādayo 'siddhaviruddhānaikāntikā uktāḥ, teṣāmudbhāvakaṃ yad vacanaṃ tad dūṣaṇam | nanu ca nyūnatādayo na viparyayasādhanāḥ, tat kathaṃ dūṣaṇam? ityāha- tena nyūnatādivacanena pareṣāmiṣṭaścāsāvarthaśca tasya siddhiḥ niścayaḥ, tasyāḥ pratibandhāt | nāvaśyaṃ viparyayasādhanādeva dūṣaṇaṃ viruddhavat, api tu parasyābhipretaniścayavibandhānniścayābhāvo bhavati niścayaviparyaya ityastyeva viparyayasiddhiriti || 138 || uktā dūṣaṇā || dūṣaṇābhāsā iti | dūṣaṇavadābhāsanta iti dūṣaṇābhāṣā | ke te? jātaya iti | jātiśabdaḥ sādṛśyavacanaḥ | uttarasadṛśāni jātyuttarāṇi | uttarasyāprayuktatvād uttarasadṛśāni jātyuttarāṇi || 139 || tadevottarasādṛśyamuttarasthānaprayuktatvena darśayitumāha- abhūteti | abhūtasya asatyasya doṣasya udbhavanāni | udbhāvyata etairityaudbhāvanāni = vacanāni | tāni jātyuttarāṇi | jātyā sādṛśyenottarāṇi jātyuttarāṇīti || 140 || pṛthu yaccājitaṃ puṇyaṃ nyāyabidoḥ padaṃ padam | vyākhyānena mayādyaiva tato labdhvāmṛtaṃ dhruvam || prāṇikulamaśeṣaṃ hi yātu bhavaparikṣayam | yathocittena mārgeṇa nirdeśena nṛpasya ca || iyaṃ vinītadevena śiṣyakalyāṇasiddhaye | vistaro nāma ṭīkā hi nyāyabindorvinirmittā || nyāyabinduvistaraṭīkāyāṃ śiṣyahitāyāṃ tṛtīyaḥ paricchedaḥ samāptaḥ || sahastramekaṃ ślokānāṃ triśacślokāstathaiva ca | granthe vistaraṭīkāyāminoktaṃ paripiṇḍitam | ācāryavinītadevakṛtirnyāyabinduvistaraṭīkā śiṣyahitā samāptā || dharmottaraṭīkā katipayapadavastuvyākhyayā yanmayāptam, kuśalamamalamindoraṃśuvan nyāyabindoḥ || padamajaramavāpya jñānadharmottaraṃ yad, jagadūpakṛtimātravyāpṛtiḥ syāmato 'ham || ācāryadharmottaraviracittāyāṃ nyāyabinduṭīkāyāṃ tṛtīyaḥ pariccedaḥ samāptaḥ || samāptaṃ ca nyāyabinduprakaraṇam || ye dharmā hetuprabhavā hetuṃ teṣāṃ tathāgato hayavadat | teṣāṃ ca yo nirodha evaṃvādī mahāśramaṇaḥ ||