Dharmakīrti: Hetubindu # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_dharmakIrti-hetubindu-edsteinkellner.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Motoi Ono ## Contribution: Motoi Ono ## Date of this version: 2020-07-31 ## Source: - E. STEINKELLNER, Dharmakirti's Hetubinduh. Teil I. Tibetischer Text und rekonstruierter Sanskrit-Text. Wien 1967. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Hetubindu-edSteinkellner = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from dhkhetuu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: DHARMAKIRTI: HETUBINDU on the basis of E. STEINKELLNER, Dharmakirti's Hetubinduh. Teil I. Tibetischer Text und rekonstruierter Sanskrit-Text. Wien 1967. Input by Motoi Ono ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text explanatory remarks a number of five figures at the left side indicates the location of the key word in the basic texts. in the case of the sv, the hb and the vn, the first three figures indicate the page number, and the last two indicate the line number (for example, sv16026=sv 160,26; hb02314=hb 23,14; vn06110=vn 61,10). in the case of the pv and the nb, the second figure indicates the chapter number and the last three figures indicate the karika or sutra number (for example, pv02232=pv, the pramanasiddhi-chapter v.232; nb03015=nb, the pararthanumana-chapter sutra 15. in the case of the sp, the last two figures indicate the karika number (for example, sp00015=sp, v.15). 3. in this database, sentences are artificially divided into word-units, although they involve a phonetic fusion or union in the basic texts. further, compound words are divided into their shortest constitutive elements (we use a hyphen to indicate that hyphenated elements originally form a compound word) with the following exceptions: 3.1. the prefixes a-, dur-, nih- remain undivided, irrespective of attachment to words or compound words. 3.2. suffixes making an adverb, for example -vat, -vasa, are divided. but suffixes making a possessive adjective, for example -vat, -mat, remain undivided, and terms such as a numeral+ -dha/-vidha/-prakara remain also undivided. 3.3. compound words with the suffixes -ta/-tva or -bhava/-bhuta fundamentally remain undivided. for example: karyakaranabhava/-bhuta/-ta. 3.4. compound words with evam-, tat-, tatha-, para-, yatha-, su-, sva- in the wordhead fundamentally remain undivided. for example: evamjatiya, tadutpatti, tathakrta, paratantra, yathartha, yathasvam, sujnanatva, svabhava. 3.5. some compound words which are regarded as terminology remain also undivided. for example: agnihotra, ayogavyavaccheda, arthapatti, padartha, paramartha, prasajyapratisedha, viruddhavyabhicarin, samanantarapratyaya, samtanaparinama, samanyalaksana, svabhavapratibandha. 4. those terms whose wordhead is subject to the sandhi rules (for example, -d dhetu-) are cited in their original form (for example, -d *hetu-) for the sake of using this database to make an kwic index. 1. august. 1997 / tsukuba motoi ono note: this database is quite a tentative one, and i must admit that there are a lot of errors and defects in this version. i would appreciate it very much if the user would point out any errors in this version so that we can make a better new version in the future. e-mail: ono@logos.tsukuba.ac.jp 00104 namo buddhāya. 00105 parokṣa-artha-pratipatter anumāna-āśrayatvāt tad-vyutpādana- 00106 arthaṃ saṃkṣepata idam ārabhyate. 00108 pakṣa-dharmas tad-aṃśena vyāpto hetus tridhā eva saḥ / 00109 avinābhāva-niyamād hetvābhāsās tato apare // 00110 pakṣo dharmī, avayave samudāya-upacārāt. prayojana-abhāvād 00111 anupacāra iti cet, na, sarva-dharmi-dharma-pratiṣedha-arthatvād 00112 upacārasya. evaṃ hi cākṣuṣatva-ādi-parihṛtaṃ bhavati. 00113 dharma-vacanena api dharmasya parāśrayatvād dharmy-āśraya- 00114 siddhau dharmi-grahaṇāt pratyāsatteḥ sādhya-dharmi-siddhir iti 00115 cet, na, dṛṣṭānta-dharmiṇo api pratyāsatteḥ. tad-aṃśa-vyāptyā 00116 dṛṣṭānta-dharmiṇi sattva-siddher dharmi-vacanāt sādhya-dharmi- 00117 parigrahaḥ. siddhe api punar-vacanaṃ niyama-artham āśaṅkyeta. 00118 sajātīya eva sattvam iti siddhe api tad-abhāve vyatireke 00119 sādhya-abhāve asattva-vacana-vat tad-aṃśa-vyāpti-vacanāt siddhe 00120 api dṛṣṭānta-dharmiṇi sattve dharmi-vacanaṃ tatra eva bhāva- 00121 niyama-artham āśaṅkyeta. tasmāt sāmarthyād artha-gatāv apy 00201 upacāra-mātrāt samāna-nirdeśāt pratipatti-gauravaṃ ca parihṛtaṃ 00202 bhavati. pakṣasya dharmatve tad-viśeṣaṇa-apekṣasya anyatra ananuvṛtter 00203 asādhāraṇatā iti cet, na, ayogavyavacchedena viśeṣaṇād 00204 yathā caitro dhanurdhara iti na anyayogavyavacchedena yathā 00205 pārtho dhanurdhara iti. 00206 tad-aṃśas tad-dharmaḥ. 00207 vyāptir vyāpakasya tatra bhāva eva vyāpyasya vā 00208 tatra eva bhāvaḥ. 00209 etena anvayo vyatireko vā pakṣa-dharmaś ca yathāsvaṃ 00210 pramāṇena niścita uktaḥ, sarvatra hetau sādhya-dharma-abhāve 00211 vyāpty-asiddher vyāpaka-nivṛttau vā vyatireka-abhāvāt anvaya-vyatirekābhyāṃ 00212 niścitābhyāṃ tad-aṃśa-vyāptir niścitā. 00213 tatra pakṣa-dharmasya sādhya-dharmiṇi pratyakṣato anumānato 00214 vā prasiddhir niścayaḥ, yathā pradeśe dhūmasya śabde 00215 vā kṛtakatvasya. sadhūmaṃ hi pradeśam arthāntara-vivikta-rūpam 00216 asādhāraṇa-ātmanā dṛṣṭavataḥ pratyakṣeṇa yathā-dṛṣṭa-bheda-viṣayaṃ 00217 smārtaṃ liṅga-vijñānam utpadyate. 00218 tatra yad ādyam asādhāraṇa-viṣayaṃ darśanaṃ tad 00219 eva pramāṇam. 00220 tasmin tathābhūte dṛṣṭe sati sa yena yena asādhāraṇas 00221 tad-asādhāraṇatāṃ tato bhedam abhilapanty atad-vyāvṛtti-viṣayā 00222 smṛtir utpannā pratyakṣa-balena yathādṛṣṭa-ākāra-grahaṇān na 00223 pramāṇam, prāg asādhāraṇaṃ dṛṣṭvā asādhāraṇa ity abhilapato 00224 apūrva-artha-adhigama-abhāvād arthakriyā-sādhanasya darśanād 00225 adṛṣṭasya punas tat-sādhana-svabhāvasya vikalpena apratipatteś 00301 ca anumāna-vat. arthakriyā-arthī hi sarvaḥ pramāṇam apramāṇaṃ 00302 vā anveṣate prekṣāvān, na ca sāmānyaṃ kāṃcid arthakriyām 00303 upakalpayati svalakṣaṇa-pratipatter ūrdhvaṃ tat-sāmarthya-utpanna- 00304 vikalpa-vijñāna-grāhyaṃ yathā nīlaṃ dṛṣṭvā nīlam iti 00305 jñāne. tad eva hi nīla-svalakṣaṇaṃ tathāvidha-sādhya-arthakriyākāri, 00306 tac ca tena ātmanā dṛṣṭam eva pratyakṣeṇa. na ca 00307 tat-svalakṣaṇa-grahaṇa-uttarakālabhāvi-nīla-vikalpasya viṣayeṇa nīla- 00308 artha-sādhya-arthakriyā kriyate. tasmād anadhigata-artha-viṣayaṃ 00309 pramāṇam ity apy anadhigate svalakṣaṇa iti viśeṣanīyam. 00310 adhigate tu svalakṣaṇe tat-sāmarthya-janmā vikalpas tad-anukārī 00311 kāryatas tad-viṣayatvāt smṛtir eva na pramāṇam, anadhigata- 00312 vastu-rūpa-anadhigateḥ, vastv-adhiṣṭhānatvāt pramāṇa-vyavasthāyāḥ, 00313 arthakriyā-yogya-viṣayatvāt tad-arthināṃ pravṛtteḥ, 00314 arthakriyā-yogya-lakṣaṇaṃ hi vastu; tato api vikalpād vastuny 00315 eva tad-adhyavasāyena pravṛtteḥ, pravṛttau vikalpasya pratyakṣeṇa 00316 abhinna-yogakṣematvāt. 00317 pūrva-pratyakṣa-kṣaṇena upayoga-abhedād uttareṣu kasyacid 00318 aprāmāṇya-prasaṅga iti cet, na, kṣaṇa-viśeṣa-sādhya-artha-vāñchāyāṃ 00319 nānā-yogakṣematvāt. sādhāraṇe hi kārye na teṣāṃ sāmarthya-bhedaḥ, 00320 aparāpara-dhūma-pramita-saṃnikṛṣṭa-agniṣv iva agni-mātra-sādhye 00401 arthe. etena dharma-dharmi-liṅga-ādi-vikalpasya pramāṇa-pṛṣṭha- 00402 bhāvinaḥ prāmāṇyaṃ pratyuktam. 00403 anvaya-niścayo api svabhāvahetau sādhya-dharmasya vastutas 00404 tad-bhāvatayā sādhana-dharma-bhāva-mātra-anubandha- 00405 siddhiḥ. sā sādhya-viparyaye hetor bādhaka-pramāṇa-vṛttiḥ. 00406 yathā yat sat tat kṣaṇikam eva, akṣaṇikatve arthakriyā-virodhāt 00407 tal-lakṣaṇaṃ vastutvaṃ hīyate. kāryahetau kāryakāraṇabhāva- 00408 siddhiḥ, yathā idam asya upalambha upalabdhi-lakṣaṇa-prāptaṃ 00409 prāg anupalabdham upalabhyate, satsv apy anyeṣu hetuṣv 00410 asya abhāve na bhavati iti yas tad-bhāve bhāvas tad-abhāve 00411 abhāvaś ca pratyakṣa-anupalambha-sādhanaḥ kāryakāraṇabhāvas 00412 tasya siddhiḥ. kāryakāraṇabhāva eva hy arthāntarasya evaṃ 00413 syāt yatra dhūmas tatra avaśyam agniḥ, agner bhāva 00414 eva hi bhāvo dhūmasya tat-kāryatvam. anupalabdhāv apy 00415 anvaya-niścayo asad-vyavahārasya upalabdhi-lakṣaṇa-prāpta-anupalabdhi- 00416 mātre vṛtti-sādhanaṃ nimitta-antara-abhāva-upadarśanāt. 00417 vyatireka-niścayo api kārya-svabhāvahetoḥ kāryakāraṇa- 00418 vyāpyavyāpakabhāva-siddhau dṛśya-viṣayābhyāṃ kāraṇa-vyāpaka- 00419 anupalabdhibhyāṃ sādhya-abhāve hetv-abhāva-siddhir uddiṣṭa- 00420 viṣayasya abhāvasya upadarśane, anyathā anupalabdhi-lakṣaṇa-prāptasya 00421 kvacid abhāva-asiddheḥ. anuddiṣṭa-viṣayaṃ sādhya-abhāve 00422 abhāva-khyāpanaṃ apratibandha-mātra-siddhau sidhyati iti na tatra 00501 vyatireka-sādhane anupalabdhyor dṛśya-viṣayatā apekṣyate. vyatireka- 00502 niścayo anupalabdhāv upalabdhi-lakṣaṇa-prāptāt sato anupalambha- 00503 abhāva-darśanam. 00504 etal-lakṣaṇas tridhā eva so hetus triprakāra eva, svabhāvaḥ 00505 kāryam anupalabdhiś ca iti yathā anitye kasmiṃścit sādhye sattvam 00506 agnimati pradeśe dhūmo abhāve ca upalabdhi-lakṣaṇa-prāptasya anupalabdhir 00507 ity atra eva trividhe avinābhāva-niyamāt. pakṣa-dharmasya 00508 yathoktā vyāptir avinābhāvaḥ; sa trividhād hetor 00509 anyatra na asti ity atra eva niyata ucyate. 00510 tatra sādhana-dharma-bhāva-mātra-anvayini sādhya-dharme 00511 svabhāvo hetuḥ. aparāpara-vyāvṛtti-bhedena dharma-bhede api 00512 vastuto liṅgi-svabhāva eva hetu-svabhāve anvaya-vyabhicāra-abhāvāl 00513 lakṣaṇe tan-mātra-anvayena viśeṣaṇaṃ para-mata-apekṣam. 00514 pare hy arthāntara-nimittam atad-bhāva-mātra-anvayinam api 00515 dharmaṃ svabhāvam icchanti. viśeṣaṇena tathāvidhasya atat- 00516 svabhāvatāṃ tasmin sādhye hetor vyabhicāraṃ ca āha, yathā 00517 hetumati vināśe kṛtakatvasya. 00518 tasya dvidhā prayogaḥ; sādharmyeṇa vaidharmyeṇa ca, 00519 yathā yat sat tat sarvaṃ kṣaṇikaṃ yathā ghaṭa-ādayaḥ saṃś 00520 ca śabda iti, tathā kṣaṇikatva-abhāve sattva-abhāvaḥ, saṃś ca 00521 śabda ity anvaya-vyatirekābhyāṃ sarva-upasaṃhāreṇa vyāpti-pradarśana 00522 lakṣaṇau sādharmya-vaidharmya-prayogau. 00523 atra sāmarthyād eva pratijñā-arthasya pratīter na pratijñāyāḥ 00524 prayogaḥ. apradarśite prameye arthe kathaṃ tat-pratītir iti cet. 00601 svayaṃ pratipattau prameyasya ka upadarśayitā. pradeśa-sthaṃ 00602 dhūmam upalabdhavatas tasya agninā vyāpteḥ smaraṇe tat-sāmarthyād 00603 eva agnir atra iti pratītir bhavati. na ca tatra kaścid 00604 agnir atra ity asmai nivedayati. na api prāg eva pratipadyate 00605 kiṃcit, pramāṇam antareṇa evaṃ pratīter nimitta-abhāvāt. 00606 pratītau liṅgasya vaiyarthyaṃ. svayam eva akasmād 00607 agnir atra iti prameyaṃ vyavasthāpya paścāt tat-pratipattaye 00608 liṅgam anusarati iti ko ayaṃ pratipatteḥ kramaḥ. pareṇa api 00609 tad ucyamānaṃ plavata eva, upayoga-abhāvāt. viṣaya-upadarśanam 00610 upayoga iti cet, tena eva tāvad darśitena ko arthaḥ. yadi 00611 pratītir anyathā na syāt, sarvaṃ śobheta. tasmād eṣaḥ svayaṃ 00612 pratītau vinā api kenacid viṣaya-upasthāpakena pratiyan asmān 00613 kāryiṇo dṛṣṭvā parvabrāhmaṇa iva vyaktaṃ mūlyaṃ mṛgayate. 00614 asmad-vacanād api svayaṃ siddham eva liṅgam anusṛtya 00615 pratyeti iti ko anayor avasthayor viśeṣaḥ. dṛṣṭā ca pakṣa-dharma- 00616 sambandha-vacana-mātrād pratijñā-vacanam antareṇa api pratītir 00617 iti kas tasya upayogaḥ. sva-niścaya-vad anyeṣām api niścaya-utpādanāya 00618 ca sādhanam ucyate, tatra svayam ayaṃ prameyasya upadarśanam 00619 antareṇa api pratipadya paraṃ pratipādayan apūrvam 00620 artha-kramam āśrayata iti kim atra kāraṇam. tasmān na prameya- 00621 vacanena kiṃcit prayojanam, anyathā api pratipatter 00622 utpatteḥ. 00623 etena upanaya-nigamana-ādikam api pratyuktam, etāvatā eva 00624 sādhya-pratīter bhāvāt. ḍiṇḍika-rāgaṃ parityajya-ākṣiṇī- 00625 nimīlya cintaya tāvat kim iyatā pratītiḥ syān na vā. bhāve 00701 kiṃ prapañca-mālayā, iti iyān eva sādhana-vākye prayogo 00702 jyāyān. 00703 atra pakṣa-dharma-sambandha-vacanayoḥ krama-niyamo api na 00704 kaścit, sarvathā gamakatvāt. 00705 sambandha-vacane api kevalaḥ prayogo bhinnaḥ, ubhayathā api 00706 dharma-bhede tathā api tad-bhāvasya eva khyāpanāt. na hy 00707 atat-svabhāvasya bhāva ekāntena anyabhāvaḥ kṛtakatvasya bhāve 00708 prayatnānantarīyakatva-vat, na apy atat-svabhāvasya nivṛttāv akāryasya 00709 tasya nivṛttir yathā anayor eva dharmayor nivṛttiḥ. tasmād 00710 anvaya-vyatirekayor yathā-lakṣaṇam eko api prayukto dvitīyam 00711 ākṣipati iti na ekatra sādhana-vākye dvayoḥ prayoga iṣyate, 00712 vaiyarthyāt, tat-svabhāvatayā anvaya-siddhau tad-abhāve abhāva-siddheḥ, 00713 tad-abhāve abhāva-siddhau ca anvayasya api siddheḥ. 00714 tad-abhāva eva abhāva-khyātir yathā syān na anyatra viruddhe 00715 vā iti niyama-khyāpana-artho api vyatireka-prayogo na yuktaḥ, 00716 anya-viruddhayor api vipakṣatvāt. 00717 katham idam avagamyate sad avaśyaṃ naśvara-svabhāvam iti 00718 yena anvaya-vyatireka-sambhava iti cet, vināśa-hetv-ayogāt. svabhāvata 00719 eva naśvarā bhāvāḥ; na eṣāṃ niṣpannānām anyato 00720 vināśa-utpattiḥ, tasya asāmarthyāt; na hi vināśa-hetur bhāva-svabhāvam 00721 eva karoti, tasya nivṛtteḥ. na api bhāva-antaram eva, 00722 bhāva-antara-karaṇe bhāve tad-avasthe na kiṃcit karoti iti tathā-upalabdhy- 00801 ādi-prasaṅgaḥ. na api bhāva-antaram asya āvaraṇam, tad-avasthe 00802 tasminn āvaraṇasya apy ayogāt. na api vināśa-hetunā bhāva-abhāvaḥ 00803 kriyate, abhāvasya vidhinā upagame vyatireka-avyatireka- 00804 vikalpa-anatikramāt. bhāva-pratiṣedha-ekarūpatve bhāvaṃ na 00805 karoti iti syāt, evaṃ ca akartur ahetutvam iti na vināśa-hetuḥ 00806 kaścit. 00807 vaiyarthyāc ca. yadi svabhāvato naśvaraḥ svātmany anavasthāyī- 00808 bhāvaḥ, tasya na kiṃcin nāśa-kāraṇaiḥ, tat-svabhāvatayā 00809 eva svayaṃ nāśāt. yo hi yat svabhāvaḥ sa sva-hetor 00810 eva utpadyamānas tādṛśo bhavati, na punas tad-bhāve hetv-antaram 00811 apekṣate, prakāśa-drava-uṣṇa-kaṭhina-ādi-dravya-vat. na hi prakāśa-ādayas 00812 tad-ātmāna utpannā punaḥ prakāśa-ādi-bhāve hetv-antaram 00813 apekṣante, tad-ātmanas tādātmya-abhāve nairātmya-prāsaṅgāt. 00814 tadvad asthiti-dharmā cet svabhāvato niṣpanno na punas 00815 tad-ātmatāyāṃ hetv-antaram apekṣate. 00816 bīja-ādi-vad anekānta iti cet, syād etat: bīja-ādīnām aṅkura-ādi- 00817 janana-svabhāvānām api salila-ādi-hetv-antara-apekṣaṇāt kevalā na 00818 janayanti, tadvad bhāvo api vināśe syād iti. na tat-svabhāvasya 00819 jananād ajanakasya ca atat-svabhāvatvāt. ata eva 00820 tayor avasthayor vastu-bhedo niśceyaḥ, bhāvānāṃ svabhāva 00821 anyathātva-abhāvāt tat-svabhāvasya paścād iva prāg api 00822 janana-prasaṅgāt. tasmād yo antyo avasthā-viśeṣaḥ sa eva aṅkura-ādi- 00901 janana-svabhāvaḥ. pūrva-bhāvinas tv avasthā-viśeṣāḥ kāraṇasya 00902 kāraṇāni iti na anekāntaḥ, kṣaṇikeṣu bhāveṣv aparāpara-utpatter 00903 aikya-abhāvāt. 00904 te antyāḥ samarthāḥ kiṃ na janayanti iti, janayanty 00905 eva, na atra anyathābhāvaḥ svabhāvasya avaiparītyāt. teṣu sarveṣu 00906 sahakāriṣu samartha-svabhāveṣu ko aparasya upayoga iti cet, na vai 00907 bhāvānāṃ kācit prekṣā-pūrva-kāritā yato ayam eko api samarthaḥ 00908 kim asmābhir ity apare nivarteran. nirabhiprāya-vyāpārā 00909 hi sva-hetu-pariṇāma-upanidhi-dharmās tat-prakṛtes tathābhavanto 00910 na upālambham arhanti. samarthāḥ kiṃ na aparāparaṃ janayanti 00911 iti cet, na, tatra eva sāmarthyāt. tasya eva ekasya janane 00912 samarthā na anyasya iti na aparāpara-jananam. 00913 bhinna-svabhāvebhyaś cakṣur-ādibhyaḥ sahakāribhya eka- 00914 kārya-utpattau na kāraṇa-bhedāt kārya-bhedaḥ syād iti cet, 00915 na, yathāsvaṃ svabhāva-bhedena tad-viśeṣa-upayogatas tad-upayoga- 00916 kārya-svabhāva-viśeṣa-asaṅkarāt, yathā mṛt-piṇḍa-kulāla 00917 sūtra-ādibhyo bhavato ghaṭasya mṛt-piṇḍād amṛt-svabhāvebhyo 00918 vṛkṣa-ādibhyo bhinnaḥ svabhāvaḥ kulālāt tasya eva mṛd-ātmanaḥ 00919 sataḥ saṃsthāna-viśeṣa-ātmatayā tad-anyebhyo bhinnaḥ sūtrāt 00920 tasya eva mṛt-saṃsthāna-viśeṣa-ātmanaś cakra-āder vibhaktaḥ svabhāvo 00921 bhavati; tad evaṃ na kulālān mṛt-svabhāvatā, na 01001 mṛdaḥ saṃsthāna-viśeṣaḥ; na ca tayoḥ śakti-viśeṣa-viṣaya- 01002 bhedo api taj-janita-viśeṣa-bhedasya kāryasya svabhāva-bhedaḥ, 01003 mṛt-saṃsthānayor aparaspara-ātmatayā saṃsthāna-mṛd-rūpābhyāṃ 01004 tayor apratibhāsana-prasaṅgāt. 01005 anyad eva saṃsthānaṃ guṇo mṛd-dravyāt, tena bhinna- 01006 svabhāvaḥ kulāla-mṛt-piṇḍayor upayoga-viṣaya iti cet, uktam 01007 atra. api ca yadi saṃsthānaṃ bhinnaṃ mṛdaḥ, kulālaḥ kiṃ 01008 na pṛthak karoti. guṇasya dravya-paratantratvam iti na pṛthak 01009 karoti. tat-saṃsthāna-ādhāra-ātmakaṃ yadi svabhāvena tad dravyaṃ 01010 tat-saṃsthānaṃ vā tad-ādheya-ātmakam, kiṃ kulāla-apekṣayā iti cet, 01011 na, tataḥ paraspara-sambandha-yogyatā-pratilambhāt; anyathā 01012 vastuna eva yogyatā dharmatā iti prāg api mṛt-piṇḍasya saṃsthāna- 01013 viśeṣa-sambandha-yogyatve sati saṃsthāna-viśeṣeṇa sambandha- 01014 prasaṅgaḥ. evaṃ tarhi sā yogyatā mṛd-dravyasya kulālād 01015 bhavati iti na anayoḥ svabhāva-bhedaḥ, bhede hi prāg-vat prasajyeta. 01016 asti tāvad eka-svabhāvatve api kasyacid aneka-pratyaya-upadheya- 01017 viśeṣatā iti na mṛt-saṃsthānayor eka-svabhāvatva-sādhanāya 01018 nirbandhaḥ. 01019 tena sahakāriṇaḥ pratyayā na eka-upayoga-viṣayāḥ kārya- 01020 svabhāvasya ekatve api vastuta iti yathā iha kāraṇa-bhedo bhinna- 01021 viśeṣa-upayogān na eka-kāryas tathā cakṣur-ādibhyo vijñāna-utpattāv 01022 unneyaḥ. tathā hi samanantarapratyayād vijñānāc 01101 cakṣurvijñānasya upalambha-ātmatā tasya eva upalambha-ātmanaḥ 01102 sataś cakṣur-indriyād rūpa-grahaṇa-yogyatā-pratiniyamo viṣayāt 01103 tat tulya-rūpatā ity abhinnatve api vastutaḥ kāryasya kāraṇānāṃ 01104 bhinnebhyaḥ svabhāvebhyo bhinnā eva viśeṣā bhavanti iti na 01105 kāraṇa-bhede apy abhedas tat-kārya-viśeṣasya. ta eva ete kāraṇa- 01106 śakti-bhedā yathāsvaṃ prativiśiṣṭa-kārya-janane avyavadheya- 01107 śaktitayā pratyupasthitāḥ kṣaṇikatvāt sāmagrī-kāryasya svabhāva- 01108 sthity-āśraya ity ucyante. tathā hi tat tebhyaḥ samastebhya 01109 upalambha-ātmakaṃ rūpa-grahaṇa-pratiniyataṃ viṣaya- 01110 rūpaṃ ca iti prativiśiṣṭa-svabhāvam ekaṃ jātam. 01111 apratirodha-śaktikeṣv anantara-kāryeṣv anādheyaviśeṣeṣu kṣaṇikeṣu 01112 pratyayeṣu parasparaṃ kaḥ sahakāra-artha iti cet, na vai 01113 sarvatra atiśaya-utpādanaṃ sahakriyā. kiṃ tarhi. bahūnāṃ yad 01114 eka-artha-karaṇam api, yathā antyasya kāraṇa-kalāpasya. tad 01115 eva mukhyaṃ sahakāritvaṃ sahakārīṇām, tasya eva antyasya 01116 kāraṇatvāt tatra ca kṣaṇa ekasya svabhāvasya avivekād viśeṣasya 01117 kartum aśakyatvāt, svabhāva-antara-utpatti-lakṣaṇatvād viśeṣa- 01118 utpatteḥ. bhāva-antara-utpattāv antyaṃ na syāt, tataś ca na 01119 sākṣāt kāraṇaṃ syāt. tasmān na kāraṇasya sahakāribhyo viśeṣa- 01120 utpattiḥ. te samarthāḥ svabhāvato antyāḥ pratyayāḥ 01121 saha jāyante kṣaṇikā yeṣāṃ prāg-paścāt-pṛthag-bhāvo na asti 01122 yebhyaś ca anantaraṃ kāryam utpadyate, tatra eka-arthakriyā 01123 eva sahakāritvam. 01201 samarthaḥ kuto jāyata iti cet, sva-kāraṇebhyaḥ. 01202 tāny enam apara-pratyaya-saṃnidhāna kiṃ janayanti, 01203 kadācid anyathā api syuḥ, tataś ca eko api kvacid janayed iti 01204 cet, aparāpara-pratyaya-yogena pratikṣaṇaṃ bhinna-śaktayaḥ 01205 saṃskārāḥ santanvanto yady api kutaścit sāmyāt sarūpāḥ 01206 pratīyante, tathā api bhinna eva eṣāṃ svabhāvaḥ; tena kiṃcid 01207 eva kasyacit kāraṇam. 01208 tatra yo avyavadhāna-ādi-deśo rūpa-indriya-ādi-kalāpaḥ sa vijñāna- 01209 janane samartho hetuḥ. yas teṣāṃ paraspara-upasarpaṇa- 01210 ādy-āśrayaḥ pratyaya-viśeṣaḥ sa tad-hetu-janane samarthaḥ. 01211 teṣāṃ ca na pūrvaṃ na paścān na pṛthag bhāva iti samarthān 01212 api pūrva-apara-pṛthag-bhāva-bhāvino doṣā na upalīyante. tena yas 01213 teṣāṃ paraspara-upasarpaṇa-ādi-hetuḥ sa samarthasya hetur iti tatra 01214 na kadācid anyathābhāvaḥ. anena nyāyena sarvatra hetu-phala- 01215 bhāva-pratiniyamo boddhavyaḥ pratikṣaṇam anyānya-svabhāva- 01216 bheda-anvayinīṣu bhāva-śaktiṣu, na tu sthira-eka-svabhāveṣu bhāveṣu, 01217 svabhāvasya anyathātva-asambhavāt samartha-asamartha-svabhāvānāṃ 01218 kriyā-akriyā-anupapatteḥ. 01219 anya-sahitaḥ karoti na kevala iti cet, kiṃ kevalasya kārya- 01220 janane samarthaḥ svabhāvo asamartho vā samartha iti cet, kiṃ 01221 na karoti, akurvan kathaṃ samarthaḥ. kuvinda-ādayaḥ paṭa-ādi- 01222 kriyāyāṃ samarthā api na sarvadā kurvanti iti cet, krīḍana-śīlo 01301 devānāṃpriyo 01301 mūrkhaḥ sukhaidhitaḥ kṛtam api punaḥ punaḥ 01302 kārayati, tathā hy etad bīja-ādy-upanyāse nirloṭhitam. tasmāt 01303 svabhāvasya anyathātva-asambhavāt tad-dharmaṇas tathābhāvo 01304 antya-avasthā-vad anivāryaḥ. 01305 antya-avasthāyāṃ prāg asamarthasya sāmarthya-utpattau 01306 sāmarthyasya tat-svabhāvatve apūrva-utpattir eva sā, atat-svabhāvatve 01307 so akāraka eva, sāmarthya-ākhyād bhāvāt kārya-utpatteḥ. 01308 api ca sa eva tāvat sakala-sahakāri-sahitaḥ kāryaṃ kasmāt 01309 karoti kurvan dṛṣṭaḥ, tena karoti iti brūmaḥ. aho mahā-sāmarthyaṃ 01310 mahā-prabhāvasya darśanam atat-svabhāvān api bhāvān 01311 svabhāva-mātreṇa nānā-vyāpāreṣu niyuñjanam. yadi nāma 01312 kadācit kiṃcit kathaṃcit atra-bhavanto darśana-patham atikrāmet, 01313 hanta-aprasava-dharmakam apeta-santānaṃ syād iti iyaṃ 01314 cintā cittaṃ dunoti. na vai vayam atat-svabhāvānām asmad-darśana- 01315 vaśāt kārya-kriyāṃ brūmaḥ. kiṃ tarhi. svabhāvena eva te 01316 tat-karaṇa-dharmāḥ, tān paśyantaḥ kevalaṃ jānīmahe ta ete 01317 kārakā iti. satyam, idam apy asti, svabhāvas teṣāṃ kārya-kriyā- 01318 dharmā, tena samasta-pratyayavatām akṛtvā na upekṣā āpattir iti. 01319 so akṣepa-kriyā-dharmā svabhāvaḥ kiṃ teṣāṃ tadā eva antya- 01320 avasthāyām utpanna āhosvit prāg apy āsīt. āsīt, apracyuta-utpanna- 01321 sthira-eka-svabhāvānāṃ kadācana kasyacit svabhāvasya abhāva- 01401 virodhāt. tat kim idānīṃ mātā ca vandhyā ca; ko vā asya 01402 bhāṣitasya artho akṣepa-kriyā-dharmā ca svabhāvo na ca karoti iti. 01403 sahitas tat-svabhāvo na kevala iti cet, anyas tarhi kevalo 01404 anyaś ca sahitas, svabhāva-bhedo hi bhāva-bhedasya lakṣaṇam. 01405 na hi sa sāhitye api pararūpeṇa kartā; svarūpaṃ ca asya prāg 01406 api tad eva iti kathaṃ kadācit kriyā-virāmaḥ. yasya api bhāvaḥ 01407 kṣaṇikas tasya api kasmāt kevalo na karoti, yadi bhavet, kuryād eva. 01408 kathaṃ na bhavati. kṣaṇikatvāt. uktaṃ yādṛśasya kriyā. sa katham 01409 eka-kṣaṇa-bhāvy anyathā bhavet. yaś ca bhavati, sa eva na 01410 bhavati iti na ayaṃ prasaṅgaḥ, kāraka-akārakayoḥ svabhāva-tad- 01411 hetor virodhāt. 01412 yo api manyate akṣepa-kriyā-dharmā eva sa tasya svabhāvaḥ, 01413 na sa sāhityam apekṣate, kāryaṃ tu pratyaya-antara-apekṣam 01414 iti sahitebhya eva jāyate na kevalebhya iti, tasya api 01415 kathaṃ sa kevalo api karoty eva kāryaṃ ca tasmān na utpadyate 01416 iti tad-avastho virodhaḥ. na kevalaḥ karoty eva iti cet, katham 01417 idānīm akṣepa-kriyā-svabhāvaḥ. nanv etad eva paridīpitaṃ 01418 bhavati karoty eva iti; kāryaṃ ca ayaṃ kevalo api samarthaḥ 01419 san param apekṣamānaṃ katham upekṣeta. param anādṛtya etad 01420 prasahya kuryāt, evaṃ hy anena ātmanaḥ sāmarthyaṃ darśitaṃ 01421 bhavati. kāryaṃ param apekṣata iti tataḥ kevalād anutpattir 01501 uktā bhavati, sa kevalo api samartha-svabhāva iti tata utpattiṃ 01502 brūṣe, ete ca ekatra kathaṃ syātām. tad ayam īrśyā-śalya-vitudyamāna- 01503 marmā viklavaṃ vikrośati ity upekṣām arhati. 01504 tasmād idam eka-arthakriyā-lakṣaṇaṃ sahakāritvaṃ kṣaṇikānāṃ 01505 eva bhāvānām, na tv akṣaṇikānāṃ pṛthagbhāva-sambhavānām, 01506 pṛthak-kriyā-sambhavena sahakāritva-niyama-ayogāt. 01507 yatra tu santāna-upakāreṇa bhāvā hetutāṃ pratipadyante 01508 yathā taṇḍula-bīja-ādibhya odana-aṅkura-ādi-janmani dahana-udaka- 01509 pṛthivy-ādayaḥ, tatra santāna-āśrayeṇa viśeṣa-utpādanaṃ pratyayānāṃ 01510 sahakriyā ucyate, na dravya-āśrayeṇa, kṣaṇike dravye viśeṣa- 01511 anutpatteḥ; na hi taṇḍula-ādīnāṃ dahana-ādau krameṇa svabhāva- 01512 atiśaya-anutpattāv odana-ādi-siddhiḥ prabhāsvarād vā apavaraka- 01513 praviṣṭa-indriyasya sva-upakāribhyaḥ santāna-viśeṣa-anutpattāv artha- 01514 pratipatti-janma. 01515 akṣepa-kāriṣu tv indriya-ādiṣu na viśeṣa-utpattiḥ parasparataḥ. 01516 tatra yathāsvaṃ pratyayaiḥ paraspara-upasarpaṇa-ādy-āśrayair ye 01517 yogya-deśa-ādy-avasthā jātāḥ, te saha svabhāva-niṣpattyā jñāna- 01518 hetutāṃ pratipadyanta iti tatra eka-arthakriyā eva sahakāritvam. 01519 yatra viśeṣa-utpādanena sahakāriṇaḥ pratyayās tatra hetu- 01520 santānaḥ pratyayān apekṣata iti tataḥ svabhāva-antara-pratilambha- 01521 ucyate. tatra sva-rasato hetu-pratyayānāṃ pūrva-kṣaṇa-nivṛttau 01522 tebhya eva viśiṣṭa-kṣaṇa-utpādāt krameṇa yāvad atiśayavato 01523 antya-kāraṇa-kalāpāt kāryasya utpattiḥ. 01601 sahakāriṇaḥ samutpanna-viśeṣāt kāraṇāt kārya-utpattau viśeṣasya 01602 eva utpattir na yuktā. aviśiṣṭād viśeṣa-utpattau kāryasya api 01603 syāt; paraspara-viśeṣa-utpādān apekṣiṇo api sahakāriṇaḥ kāryaṃ 01604 kurvīran. tena akṣaṇikānām api sahakāry-anapekṣāṇāṃ kāraṇatā 01605 syāt, apekṣaṇīyebhyaḥ svabhāva-atiśaya-utpattiś ca na syāt. atha 01606 sahakāriṇā kṛta-viśeṣa eva viśeṣa-utpādāv apy upatiṣṭheta; evam 01607 anavasthā syāt. na ca sahakāriṇaḥ paraspara-kārya-utpāda-anuguṇa 01608 viśeṣa-utpādane nityaṃ yogya-avasthā yena eṣāṃ paraspara- 01609 kṛta-viśeṣo nitya-anuṣaktaḥ syāt, tad-upāya-apāyayoḥ kārya-vyakti- 01610 viraha-darśanāt. tena ādyo viśeṣaḥ sahakāribhyo nirupakārasya 01611 na utpadyata iti cet, na asmākaṃ punaḥ punar vacane kaścid 01612 udvego bhavati; yady evam api lokasya nyāya-pratītir bhavati, 01613 hanta tarhy ucyatām. na viśeṣa-utpādanād eva sahakāriṇāṃ 01614 sahakāritvāṃ yatas tad-abhāvād viśeṣa-janane sahakāriṇo na 01615 syuḥ. kiṃ tarhi. eka-arthakriyāyā api. sa api bhavet parasparato 01616 viśeṣa-rahitānām. atha bhavet, pṛthag api bhavet; tathā ca tad 01617 viśeṣa-bhāvi kāryam api kevalād bhavet iti cet, pratikṣaṇam 01618 aparāparaiḥ pratyayair yathā bhāva-santāne viśeṣa-utpattir yogya- 01619 deśatā-ādy-avasthā-viśeṣāṇāṃ ca kārya-karaṇaṃ teṣāṃ ca yata 01620 utpattiḥ pratyekaṃ ca sāmarthye api yathā kevalānām akriyā- 01701 kartṛ-viśeṣasya pṛthagbhāva-abhāvāt kārya-dvaividhyaṃ ca sahakāri- 01702 sañjanita-viśeṣa-paraṃpara-utpatti-dharmakam anyac ca aṅkura-ādi- 01703 vad akṣepa-kāri-indriya-vijñāna-vac ca kārya-kāraṇayoḥ svabhāva- 01704 bhedād iti sarvam uktam. tatra sahakāribhyaḥ santāna-upakāra- 01705 apekṣa-kārya-kāraṇa-janmani sahakāriṇām ādyo viśeṣaḥ sahakāri- 01706 kṛta-viśeṣa-janmā na bhavati anantara-kārya-vat, tat-prabhṛti ye 01707 viśeṣās te taj-janmānaḥ, tasya teṣāṃ ca tat-prakṛtitvād iti 01708 na anavasthā. tathā yady akṣaṇiko api bhāva ādya-viśeṣa-kāraṇa-vad 01709 ajanita-atiśayaḥ kāryaṃ kuryāt, karotu nāma; so asya svabhāvo 01710 yady akṣepa-kartṛ-dharmā, pṛthagbhāvasya sambhavāt kevalo 01711 api tathā syād ity uktam atat-svabhāvas tu tadā apy akāraka eva. 01712 tasmād akṣaṇikānāṃ kāraṇānāṃ na eka-arthakriyayā kaścit 01713 sahakāritva-niyamo na api santāna-upakāreṇa iti na tasya kaścit sahakārī; 01714 tasmāt kevalo api kuryāt. prāyas tu saṃghāta-sthāyī bhāva- 01715 santānaḥ sahakāri-pratyayair upajanita-viśeṣaḥ sva-kāryaṃ kurvan 01716 dṛṣṭaḥ, bīja-ādi-vat. sthirahetuvādino pratyaya-apekṣāyāṃ kārakasya 01717 svabhāva-antarasya utpattir iti vyaktam; kāryasya apekṣā ity 01718 ucyate. kārakasya svabhāvasya prāg api bhāvo akriyā na yujyate. 01801 tasmād yo yad-ātmā sa sattā-mātreṇa tādṛśo bhavati; 01802 na bhūtvā tad-bhāve para-abhisaṃskāram apekṣate. svabhāvato 01803 asthiti-dharmaṇo bhāvasya na kiṃcin nāśa-kāraṇaiḥ; sthiti-dharmaṇo 01804 api bhāvasya nāśa-kāraṇaiḥ kim, svabhāvasya kenacid anyathā 01805 kartum aśakyatvāt. anyathātva-pratipattau vā tat-svabhāva eva 01806 na syād iti pūrva eva vikalpaḥ, tatra ca uktam. yaś ca parasmād 01807 anyathābhāvaḥ so aparaḥ svabhāvaḥ yaś ca aparaḥ sa kathaṃ 01808 tasya, svabhāva-bheda-lakṣaṇatvād bhāva-bhedasya. tathā ca pūrvako 01809 bhāvo acyuti-dharme sthita iti na tasya anyathābhāvaḥ. 01810 etena kaṭhina-ādīnāṃ tāmra-ādīnām agny-ādibhyo drava-ādi- 01811 svabhāva-antara-utpattiḥ pratyuktā. tatra api pūrvakasya sva-rasa-nirodhitvād 01812 vināśe agny-āder upādānāc ca apara eva drava-ādi-svabhāva- 01813 utpannaḥ. 01814 sa svayaṃ sthiti-dharmā eva, vināśa-hetv-asambhave avasthānāt. 01815 tasya parasmād vināśaḥ, na ca vināśo nāma aparaḥ svabhāvaḥ, 01816 bhāva-cyutir eva vināśa iti cet, na idam uttaraṃ vikalpa- 01817 dvayam atikrāmati. kiṃ nityo bhāvaḥ svabhāvena āhosvid anityo iti 01818 vikalpe prāṅ nityo bhūtvā paścād anityo bhavati iti bruvāṇaḥ 01819 prāktanasya nitya-abhimatasya sarvadā nitya-anitya-svabhāva-bhedaṃ 01820 bhāva-dvayaṃ ca svayaṃ ca nāśam anāśaṃ ca prāha iti 01821 pūrvasmin vināśa-hetur asamarthaḥ. na prāṅ nityo bhūtvā paścād 01822 anityo bhavati. kiṃ tarhi. paścād api nityo eva, eka-svabhāvatvāt. 01823 sa tarhi bhāvaḥ svabhāvena nāśam anāviśan kathaṃ naṣṭo 01901 nāma, tat-svabhāva-vināśayor aparaspara-rūpatvāt. 01902 tasmāt saty asya vināśe vināśa-svabhāvena anena bhavitavyam. 01903 tathā api vyartho vināśa-hetur ity uktam. tena svabhāvato 01904 naśvare anaśvare vā bhāve na vināśa-hetor upayogaḥ. 01905 tasmād vināśe anapekṣo bhāvas tad-bhāva-niyata iti yaḥ 01906 san sa vināśī, nāśvaratāyā nivṛttau ca sattva-nivṛttir ity 01907 anvaya-vyatireka-siddhiḥ. 01908 svabhāvato naśvaratve api kaścid atat-svabhāvo api syāt, na 01909 hi sarvaḥ sarvasya svabhāva iti na anvaya-vyatireka-siddhir iti cet, 01910 na, akṣaṇikatve avastutva-prasaṅgāt. śaktir hi bhāva-lakṣaṇam, 01911 sarva-śakti-viraho abhāva-lakṣaṇam. na ca akṣaṇya kvacit kācic 01912 śaktiḥ, kramayaugapadyābhyām arthakriyā-virahāt. tasmād yat 01913 sat tat kṣaṇikam eva iti vyāpti-siddhiḥ. 01914 arthāntare gamye kārye kāryaṃ hetuḥ, avyabhicārāt. 01915 kāryakāraṇabhāvena yadi liṅgasya gamakatvam, sarvathā 01916 gamyagamakabhāvaḥ. sarvathā janyajanakabhāvād iti cet, 01917 na, tad-abhāve bhavataḥ tadupatti-niyama-abhāvāt. tasmāt 01918 kāryaṃ svabhāvair yāvadbhir avinābhāvi kāraṇe, teṣāṃ 01919 hetuḥ, tat-kāryatva-niyamāt, tair eva ca dharmair ye tair 01920 vinā na bhavanti. aṃśena janyajanakatva-prasaṅga iti cet, na, 01921 taj-janya-viśeṣa-grahaṇe abhimatatvāl liṅga-viśeṣa-upādhīnāṃ ca sāmānyānām. 02001 aviśiṣṭa-sāmānya-vivakṣāyāṃ vyabhicārān na iṣyate. 02002 kasyacit kadācit kutaścit bhāve api sarvas tādṛśas tathāvidha- 02003 janmā iti kuto avasitam. tathā ca na anvaya-vyatirekāv iti cet, 02004 na, atad-bhāvinas tasya sakṛd api tato abhāvāt. paraspara-apekṣayā 02005 janya-janaka-svabhāva-lakṣaṇe kārya-kāraṇe. tatra yadi 02006 dhūmo agny-ādi-sāmagryā anyato api bhavet, tasya taj-janyaḥ 02007 svabhāvo na bhavati iti sakṛd api tato na bhaved arthāntara-vat, 02008 na api sāmagrī taṃ janayet, ataj-janana-svabhāvatvāt sāmagry-antara- 02009 vat. na ca dhūmasya tad-ataj-janya-svabhāvo yuktaḥ, 02010 eka-svabhāvatvāt. dhūma-adhūma-janana-svabhāvād bhavato dhūma- 02011 adhūma-svabhāvaḥ syāt, kārya-svabhāvānāṃ kāraṇa-svabhāva-kṛtatvād 02012 akāraṇa-apekṣaṇe ca ahetutva-prasaṅgāt. tasmād yo 02013 dhūma-jananaḥ, so agny-ādi-sāmagrī-viśeṣaḥ yo agny-ādy-sāmagrī- 02014 viśeṣa-janitaḥ so dhūma iti kārya-kāraṇayor evaṃ svabhāva-niyamāt 02015 tad vijātīyād utpattir na bhavati. tat kāryaṃ kāraṇaṃ 02016 na vyabhicarati. tena siddhe kāryakāraṇabhāve kāryasya 02017 kāraṇena vyāptiḥ siddhā bhavati. 02018 nanu vijātīyād api kiṃcid bhavad dṛṣṭam, tad yathā 02019 gomaya-ādeḥ śālūka-ādiḥ. na vijātīyād utpattiḥ. tathāvidham 02020 eva hi tādṛśām ādi-nimittam iti na kāraṇa-bhedaḥ. prabandhena 02101 vṛttau tu śarād bhavati. asti ca gomaya-itara-janman-svabhāva- 02102 bhedo rūpasya abhede api, na hy ākāra-tulyatā eva bhāvānāṃ 02103 tattve nimittam, abhinna-ākārāṇām api keṣāṃcid anyato viśeṣāj 02104 jāti-bheda-darśanāt. anyathā hi vilakṣaṇāyā api sāmagryā 02105 avilakṣaṇa-kārya-utpattau ca kāraṇa-bheda-abhedābhyāṃ kārya-bheda- 02106 abhedāv ity ahetukau viśvasya bheda-abhedau syātām. tathā 02107 hi na bhedād bheda ity abhedād api na abhedaḥ, tad-vyatiriktaś 02108 ca na kaścid bhāva-svabhāva ity ahetukatvād bhāvānāṃ nityaṃ 02109 sattvam asattvaṃ vā syāt, apekṣyasya abhāvāt. apekṣayā hi 02110 bhāvāḥ kādācitkā bhavanti vyavasthāvāṃś ca sādhyeṣu 02111 sādhana-niyogo na syāt. kāraṇa-śakti-pratiniyame hi kiṃcid eva 02112 kasyacit sādhanāya upādīyeta, na aparam, tasya eva tatra śakter 02113 anyasya ca aśakteḥ, tayos taj-janana-itara-svabhāvatvena bhedāt. 02114 taj-janana-svabhāva-vilakṣaṇād api tasya utpattau na taj-janana- 02115 śakti-niyame iti yat-yataḥ-kutaścit syāt, taj-janana- 02116 śakti-sāmye tu tad eva iti na kāryaṃ dṛṣṭaṃ kāraṇaṃ vyabhicarati. 02118 upalabdhi-lakṣaṇa-prāptasya anupalabdhir abhāva-hetur abhāva- 02119 vyavahāra-hetur vā. 02120 atra upalabdher upalabhamāna-dharmatve taj-jñānam upalabdhiḥ. 02121 tasmād anya-upalabdhir anupalabdhiḥ, vivakṣita-upalabdher 02122 anyatvād abhakṣya-asparśanīya-vat paryudāsa-vṛttyā. upalabhyamāna- 02123 dharmatve sva-viṣaya-vijñāna-janana-yogyatā-lakṣaṇo viṣaya- 02201 svabhāva upalabdhiḥ, yogyatāyā bhāva-rūpatvāt. tasmād anya-upalabdhi- 02202 yogyatā eva anupalabdhiḥ pūrvavat. yatra yasminn upalabhyamāne 02203 niyamena yasya upalabdhir bhavati yogyatāyā aviśeṣāt, 02204 sa tat-saṃsṛṣṭaḥ, eka-jñāna-saṃsargāt. tayoḥ sator na eka-rūpa- 02205 niyatā pratipattiḥ, asambhavāt. tasmād aviśiṣṭa-yogyatā-rūpayor 02206 eka-jñāna-saṃsargiṇoḥ paraspara-apekṣam eva anyatvam iha abhipretam, 02207 pratyāsatter āśrayaṇāt. sa kevalaḥ tad-apekṣayā 02208 tad-anya iti taj-jñānaṃ tat-svabhāvo vā jñātṛ-jñeya-dharma- 02209 lakṣaṇa-anupalabdhiḥ. sā abhāvaṃ pratiyogino abhāva-vyavahāraṃ 02210 vā sādhayati. 02211 katham anyabhāvas tad-abhāvaḥ, yena abhāva-rūpa-anupalabdhir 02212 abhāva-vyavahāraṃ sādhayed iti cet, uktam atra yathā paryudāsa- 02213 vṛttyā apekṣāto abhāvo anupalabdhiś ca anupalabdhiḥ. na pratiṣedha- 02214 mātram, tasya sādhana-asiddher abhāva-vyavahāra-asiddhi- 02215 prasaṅgāt. tasya asaṃsṛṣṭa-rūpasya bhāva-siddhir eva aparasya abhāva- 02216 siddhir ity anyabhāvo api tad-abhāva iti vyapadeśyate. 02217 anyabhāva-lakṣaṇo bhāvaḥ svayaṃ pramāṇa-siddhas tad-abhāva- 02218 vyavahāraṃ sādhayet tat-siddhi-siddho vā tad-abhāva iti 02219 na kaścid viśeṣaḥ, yena anupalabdhyā abhāva-vyavahāra-siddher virodhaḥ 02301 syāt. sa eva anyabhāvas tad-viṣayā ca upalabdhis tad-abhāvasya 02302 kiṃ na sādhanam, kiṃ punar anyabhāvasya siddhir eva 02303 tad-abhāva-siddhir iti cet, apṛthak-siddhiḥ sambandha-abhāvāc ca. 02304 anyabhāvas tāvan na sādhanam. 02305 yat-siddhau yasya na siddhiḥ, tat tasya liṅgaṃ bhavati, dhūma- 02306 agni-vat. anyabhāva-siddhyā eva tad-abhāvaḥ prasidhyati, tasya 02307 tad-anya-asaṃsṛṣṭa-rūpasya tattva-vyavasthāpakena pramāṇena eva anya- 02308 vyavaccheda-siddheḥ. 02309 sambandha-abhāvāc ca. tac ca tasya liṅgaṃ yadi syāt, tasya 02310 tena kaścit sambandho bhavet, yathā kṛtakatva-anityatvayor eka-artha- 02311 samavāyo dhūmasya liṅginaś ca eka-artha-samavāyo vā ādhārādheyabhāvo 02312 vā janyajanakabhāvo vā. na evaṃ kaścid bhāva-abhāvayoḥ 02313 sambandhaḥ, yena asya sādhanaṃ syāt. 02314 asti viṣayaviṣayibhāvaḥ śabda-artha-sambandha-vad iti cet, śabda- 02315 arthayos tat-pratipādana-abhiprāye sati tat-prayogāt tena saha 02316 kārya-kāraṇa-lakṣaṇo avinābhāva-lakṣaṇo vā sambandhaḥ syāt. 02317 ayaṃ ca atra na sambhavati iti kathaṃ viṣayaviṣayibhāvaḥ syāt. 02318 siddhe hi tayoḥ sādhyasādhanabhāve tan-mukhena viṣayaviṣayibhāvaḥ 02319 syāt; sa eva asati sambandhe na sidhyati; tad-asiddhau 02320 viṣayaviṣayibhāvo api na. anyathā itaretara-āśrayam idaṃ syāt. 02321 anyabhāvāc ca abhāva-siddhāv asamudāyaś ca sādhyaḥ 02322 syāt. tathā ca ghaṭa-abhāvas tad-anyabhāvād iti ghaṭasya sarvatra 02323 sarvadā ca abhāvaḥ syāt. na, pradeśa-ādi-dharmy-abhāva-sādhanād iti 02401 cet; pradeśa-ādi-dharmi-viśeṣaṇa-bhūto abhāvaḥ sādhyate, na tu 02402 kevalaḥ; tato na asamudāyasya sādhyatā. na ca liṅga-liṅginor 02403 asambandho anyabhāvasya pradeśa-ādinā dharmiṇā sambandhād 02404 iti manyate. na, pradeśa-āder eva anyabhāvatvāt. yatra eva hi 02405 pradeśe yan na asti ity ucyate sa eva tena asaṃsṛṣṭo anyabhāvaḥ. 02406 tad-darśanād eva asya ghaṭo na asti iti vikalpa iti kathaṃ tasya eva 02407 liṅgaliṅgibhāvaḥ. 02408 na ca atra sāmānya-viśeṣa-bhāva-kalpanā sambhavati, yena 02409 sāmānyaṃ hetur bhavet viśeṣo dharmī iti, tad-viśeṣa-pratipatter eva 02410 tad-abhāvasya pratītes tasya ca anyatra anya-abhāvāt. pratijñārthaikadeśatvāc 02411 ca na hetutvam. na ca yatra pradeśa-mātraṃ 02412 tatra ghaṭa-abhāvaḥ. tādṛśe kevale pradeśe abhāva eva iti cet, 02413 nanu tasya eva kevala iti ghaṭa-viraha iti. sa ca liṅgabhūta- 02414 pradeśa-pratipattāv eva siddhaḥ. kasya idānīṃ tal liṅgam. anvayasya 02415 anugamanaṃ ca nirarthakam. tasmād anyabhāvo na sādhanam 02416 abhāvasya. 02417 asti virodhaḥ sambandhaḥ, tato anyabhāvād abhāvasya 02418 siddhir iti cet, kena kasya virodhaḥ. anyabhāvena pratiyoginaḥ. 02419 kiṃ nu vai pratiyogī pramātum iṣṭo, yena liṅga-liṅginor virodhaḥ 02420 sambandhaḥ syāt. abhāvas tu pratiyogino ghaṭasya anyabhāvena aviruddhaḥ, 02421 saha-avasthānāt. tasmin prameye liṅga-liṅginoḥ kathaṃ 02422 virodhaḥ. tasmāt sambandha-abhāvaḥ. atra apy asamudāya-sādhyatvaṃ 02423 tad-avastham. 02424 nanv anyabhāva-tadbhāvayor asati sambandhe anyabhāva- 02425 gatyā api tad-abhāva-gatir na syād iti cet, na vai kutaścit sambandhād 02501 anyabhāvas tad-abhāva-gamaka iṣṭaḥ, kiṃ tv anyabhāva- 02502 eva tad-abhāvaḥ, yathoktaṃ prāk. tasya anya-asaṃsṛṣṭa-rūpasya kevalasya 02503 ekātma-vyavasthitasya tadātmanā paricchedasya eva anya-vyavacchedatvāt 02504 tasya kaivalyam aparasya vaikalyam iti tad-anyabhāva 02505 eva tad-abhāvaḥ, tad-anya-pratipattir eva ca tad-apratipattir 02506 iti. anyathā tasya paricchedena tato anyasya avyavacchede 02507 tat-pariccheda eva na syāt, tad-atadrūpayor avivekāt. ya eṣa 02508 vyavahāraḥ kasyacid darśanāt kvacit prāpti-parihāra-arthaḥ, sa 02509 na syāt. na hy ayam analaṃ paśyann api kevalam analam 02510 eva paśyati, yena salila-arthī na pravarteta. 02511 anupalambhena salila-abhāvaḥ pratīyata iti cet, ko ayam anupalambho 02512 nāma. yadi salila-upalambha-abhāva iti, kathaṃ so abhāvaḥ 02513 kasyacit pratipattiḥ pratipatti-hetur vā; tasya api kathaṃ 02514 pratipattiḥ. tasya tato vā anyasya kasyacid apy apratipattāv 02515 apy abhāva-pratipattau satyāṃ svāpa-mada-mūrchā-vyavadhāna- 02516 pṛṣṭhībhava-ādy-avasthāsv apy abhāvaḥ kiṃ na pratīyate. bhūyo api 02517 vicāritaṃ pramāṇaviniścaye. tasmād ayam analaṃ paśyann apy 02518 analo ayaṃ na salilam ity anadhyavasyan na tiṣṭhen na api 02519 pratiṣṭheta iti dustaraṃ vyasanaṃ pratipannaḥ syāt. 02520 tata eva ekasya darśanād anya-abhāva-gatir bhavati iti cet, 02521 katham ekaṃ dṛṣṭam anyan na asti iti pratyāyayati. kevalasya 02601 darśanād iti cet, idam eva asmābhir abhihitam, kasmāt tava atra 02602 paruṣam iva ābhāti. tasmāt tīra-adarśinā eva śakuninā paryaṭā 02603 api pratyāgantavyam ity alam avidyamāna-pratiṣṭhānayā diśaḥ 02604 pratipattyā. 02605 yady eka-paricchedād eva anya-vyavacchedaḥ sidhyati, sarvasya 02606 anyasya aviśeṣeṇa tatra abhāva-siddhir bhavet, na tulya-yogya-avasthasya 02607 eva; upalabdhi-lakṣaṇa-prāptasya anupalabdhir abhāva-sādhanī 02608 iti viśeṣaṇaṃ ca na vaktavyam, anupalabdhi-lakṣaṇa-prāptānām 02609 api tatra vyavacchedāt. ekātma-paricchedāt tad-anya-ātma- 02610 vyavacchedaḥ, tad-ātma-niyata-pratibhāsa-jñānāt na hi tadātmā 02611 tad-anyasya ātmā bhavati. anya-ātmano avyavacchede pravṛtti- 02612 nivṛttyor abhāva iti pūrvaḥ prasaṅgaḥ. taṃ ca deśa-kāla-svabhāva- 02613 avasthā-niyataṃ tadātmanā upalambhamānā buddhis tathātva- 02614 pracyutim asya vyavacchinatti. evaṃ hi sa tayā paricchinno 02615 yady anyathābhāvo vyavacchinno bhavati tathātvaṃ ca 02616 tasya eva bhavati na anyasya ity anyathābhūtād vyavacchindaty 02617 eva tat paricchinatti. evam ekasya pramāṇasya vṛttiḥ sarva- 02618 bhāvān dvairāśye vyavasthāpayati, tasya anvaya-vyatireka-buddhi- 02619 hetutvena eva sāphalyāt. 02620 tad-vyatiriktasya aśeṣasya vyavacchedena vyāpti-sādhanād eva 02621 prakāra-antara-abhāvaḥ sidhyati, tasya tad-anyatayā vyāpty-abhāve 02622 tena tad-artha-avyavacchedāt punar bhāvasya apariccheda-prasaṅgāt. 02623 tasmāt kvacit pramāṇaṃ pravṛttaṃ tat paricchinatti 02624 tad-anyad vyavacchinatti tṛtīya-prakāra-antara-abhāvaṃ ca 02701 sūcayati iti eka-pramāṇa-vyāpāra eṣaḥ. tathā hi kvacit pramāṇaṃ 02702 pravṛttaṃ tad eva tad-anyasmād vyavacchinatti, 02703 tasya eva paricchedāt, tad-anyad eva ca tasmād vyavacchinatti, 02704 tatra aparicchedāt. atas tad eva pramāṇaṃ prakāra-antara-abhāvaṃ 02705 sādhayati, tasmin dṛśyamāne adṛṣṭasya tad-anyatvena sarvasya 02706 vyavasthāpanād atad-anyasya eva ca tattvena vyavasthāpanāt. 02707 etena krama-akrama-ādayo apy anyonya-vyavaccheda-rūpā vyākhyātāḥ. 02709 tad evaṃ ekasya upalambhāt tasya tad-anya-ātmano vyavacchedaḥ, 02710 na tad-deśa-kālayoḥ sarvasya anyasya bhāvasya vyavacchedaḥ. 02711 tasmād atadātmā ca syāt tad-deśa-kālaś ca, rasa-rūpa-ādi- 02712 vat. tasmād yathoktād eva anupalambhāt kvacit kadācit 02713 kasyacid abhāva-siddhiḥ. 02714 anyabhāva-viṣaya-upalabdhir api tad-abhāvasya sādhikā iṣṭā eva, 02715 na tu liṅgatvena, tatra apy abhāvasya pṛthak sādhyatve 02716 sambandha-abhāvasya tulyatvāt. liṅga-āvirbhāva-kāla eva tad-abhāva- 02717 siddheḥ. na hy anyabhāvaṃ pratipadya tat-pratipatter anvaya- 02718 vyatirekau prasādhya tad-abhāvaṃ pratipadyate. kiṃ tarhi. 02719 tad-anyaṃ pratipadyamāna eva tad-abhāvaṃ pratipadyate, 02720 darśana-anantaraṃ vyavadhānena vinā idam asti idaṃ tu na asti iti 02721 vyavasthāpanāt, dṛṣṭānta-asiddheḥ. tac ca tasya liṅgaṃ yad 02722 yasya anvayi vyatireki ca. na hy evaṃ śakyaṃ darśayituṃ yatra anya- 02723 bhāva-upalabdhis tatra tad-abhāva iti, tad-eka-upalabdheḥ kvacid apy 02724 abhāvāt. sāmānyena pradarśane dṛṣṭānte api pramāṇa-antara-abhāvāt 02725 sā eva tad-anyabhāva-upalabdhiḥ sādhya-dharmasya sādhikā iti 02726 dṛṣṭānta-anavasthitvād apratipattiḥ. 02801 tasmān na kutaścil liṅgād abhāva-siddhiḥ. so anyabhāvaḥ 02802 pratyakṣa-lakṣaṇena anupalambhena siddho mūḍha-pratipattāv 02803 abhāva-vyavahāraṃ sādhayed ity alaṃ prasaṅgena. 02804 sā iyaṃ tridhā anupalabdhiḥ. siddhe kāryakāraṇabhāve 02805 bhāvasya kāraṇasya anupalabdhir vyāpyavyāpakabhāva-siddhau 02806 siddha-abhāvasya vyāpakasya anupalabdhiḥ svabhāva-anupalabdhiś ca. 02807 tatra kāraṇa-vyāpakayor api svabhāvasya asad-vyavahāra-siddhir 02808 anyabhāva-siddher eva. sa tatra asiddhaḥ kārya-vyāpyayor abhāvam 02809 abhāva-vyavahāraṃ vā sādhayati. svabhāva-anupalabdhau tv anupalabdhyā 02810 liṅgabhūtayā abhāva-vyavahāra eva sādhyate. 02811 yadi kāraṇa-vyāpakau tad-anyabhāva-siddhi-rūpayā anupalabdhyā 02812 siddha-asad-vyavahārāv anyasya abhāvam abhāva-vyavahāraṃ 02813 ca sādhayataḥ sā ca anupalabdhis tayor upalabdhi-lakṣaṇa- 02814 prāptāv eva asad-vyavahārasya sādhikā, kathaṃ tayoḥ parokṣe 02815 arthe prayogaḥ. na eva prayogaḥ pramāṇatayā, liṅgasya aniścayāt. 02816 kevalaṃ kāraṇa-vyāpakayoḥ siddha-sambandhayor yady abhāvaḥ 02817 parasya avaśyam abhāva-niścaya iti darśana-artham ete prayujyete. 02818 ity eṣa pakṣa-dharmo anvaya-vyatirekavān iti tad-aṃśena 02819 vyāptas tri-lakṣaṇas trirūpa eva hetur gamakaḥ, sva-sādhya- 02820 dharma-avyabhicārāt. 02821 ṣaḍ-lakṣaṇo hetur ity apare. trīṇi ca etāny abādhita-viṣayatvam 02901 vivakṣita-eka-saṃkhyatvaṃ jñātatvaṃ ca iti. 02902 tatra abādhita-viṣayatvaṃ tāvat pṛthag lakṣaṇaṃ na bhavati, 02903 bādha-avinābhāvayor virodhāt. avinābhāvo hi saty eva sādhya- 02904 dharme bhāvo hetoḥ. sa hetus tal-lakṣaṇo dharmiṇi syāt, atra 02905 ca sādhya-dharmaḥ kathaṃ na bhavet. pratyakṣa-anumāne hi 02906 sādhya-dharmaḥ bādhamāne taṃ dharmiṇo niṣkāsayataḥ, 02907 tasmin saty eva hetur bhavaṃs taṃ tatra eva dharmiṇy avasthāpayati 02908 iti paraṃ bata bhāvānām asvāsthyam. anyatra 02909 sādhya-dharmeṇa avinābhāvī hetur na dharmiṇy eva iti cet, tat 02910 kim ayaṃ tapasvī ṣaṇḍham udvāhya putraṃ mṛgyate. yasya 02911 dharmiṇy asaty api sādhya-dharme bhāvas tam upadarśya 02912 kathaṃ sa dharmī sādhya-dharmavān ity ucyate. ata eva bādhā 02913 bhāva uktaḥ; syād etat: yata eva hetur anyathā api bhavet, ata 02914 eva pramāṇābhyām abādhita-dharmā dharmī ity ucyate iti tat 02915 kim idānīṃ hetoḥ sāmarthyam abādhayā eva sādhya-siddheḥ. 02916 yadi sādhya-abhāvo bādhaka-pramāṇa-vṛttau niyataḥ. abādhāyāṃ 02917 sādhya-siddhir iti vyartho hetuḥ; bādhāyām api, sādhana-sāmarthya 02918 abhāvāt. aniyame na ca bādhakaṃ pramāṇaṃ syāt sādhya-abhāvasya 02919 ca sambhava iti na sāmarthyam abādhāyāḥ. 02920 na bādhāyā abhāvo abādhā. kiṃ tarhi. bādhāyā anupalabdhiḥ. 02921 sā ca puruṣasya kvacid bādha-asambhave api syād iti sa 02922 hetu-prayogasya viṣayaḥ. kiṃ nu vai hetur bādha-upalabdher api 02923 bibheti, na punar bādhāyāḥ, yena bādhām anādṛtya apy anupalabdhau 02924 prayoktavya iṣṭaḥ. sa tarhi hetuḥ paramārthena 03001 bādhā kim asti na asti ity anapekṣya bādhā-anupalabdhau prayoktavyaḥ 03002 kim arthaṃ prayujyate. sādhya-siddhy-artham. sa kiṃ 03003 kvacit satyām api bādhāyāṃ sādhyaṃ sādhayet, yena asyā abhāva 03004 niścayaṃ prati yatno na kriyate hetuś ca prayujyate. tathā 03005 ca abādhita-viṣayatvaṃ hetu-lakṣaṇaṃ na bhavati, bādhāyām 03006 api satyām asya sāmarthyāt; tathā ca anabhyupagamye saṃśayitasya 03007 pravṛtty-ayogād yathā anupalabdhau bādhā-sadbhāva-sambhave 03008 apy abhyupagamya prayujyate, tathā bādha-upalabdhāv api 03009 prayujyatām, abhyupagame viśeṣa-abhāvāt. 03010 na bādhāyāṃ satyāṃ sāmarthyam iti cet, yady evaṃ 03011 prayuktasya apy asāmarthya-prāptir ity anirṇīta-bādhā-sambhavaḥ 03012 prayogaṃ na arhati. bādhā-anupalambhe sāmarthyam iti cet, kim 03013 upalambho bādhāṃ vyāpnoti, yata evaṃ hetor bādhā-sambhava- 03014 kṛtam asāmarthyaṃ na sambhavet. atha tan-nivṛttau bādhā 03015 nivartate, tathā api bādhā-anupalambhād eva sādhya-siddher vyartho 03016 hetuḥ, anupalambhe bādhāyā asambhavāt. upalambhasya nivṛttāv 03017 api bādhāyā anivṛttau tad-avasthaṃ hetor asāmarthyam 03018 ity aprayogaḥ. tasmāt sva-sādhya-bhāva-abhāvābhyām anyathā api 03019 bhavan hetur dharmiṇi kiṃcin na bhāvayati na vibhāvayati ity 03020 upakṣepo na samarthaḥ. tan na bādhā-avinābhāvau sahāvasthitau; 03021 tena abādhā rūpa-antaraṃ na bhavati. 03022 tan nāma tasmād viśeṣaṇa-antaraṃ lakṣaṇa-antara-upādāna-arthaṃ 03023 vā bhavet, yasya bhāve api yasya anyasya abhāvaḥ. tad yathā 03024 pakṣadharmatvaṃ sapakṣe ca bhāva iti. na ca etad bādhāyā avinābhāve 03101 sati sambhavati iti na sādhya-viparyaya-avibhāvinor hetu-viruddhayor 03102 viṣaye bādhā sambhavati iti na tad-abhāvaḥ pṛthag 03103 anayor lakṣaṇa-antaratvena vācyaḥ. tasmād hetoḥ prayoge 03104 pratijñāyā doṣāṇāṃ sambhavo na asti. na api kevalā pratijñā 03105 prayujyata iti na pratijñā-doṣā vācyāḥ. 03106 etena eka-saṃkhyā-vivakṣā api pratyuktā. katham. eko hi sva- 03107 sādhya-bhāva eva bhāvāt tad-avyabhicārī. tatra eva tasmād anyas 03108 tad-bādhakasya eva bhāvāt tad-viruddha ity atra bādhayā 03109 samānam. 03110 api ca kiṃ vastuto asambhavat-pratihetuḥ sa samyag-jñāna- 03111 viparyaya-hetur āhosvid apradarśita-pratihetuḥ kiṃ ca ataḥ. 03112 yady asambhavat-pratihetuḥ, aśakya-niścayatvād alakṣaṇam 03113 etat. hetv-abhāvo vā. na hy aniścita-ātmanaḥ pratipādaka-dharmasya 03114 tal-lakṣaṇatvaṃ bhavati yathā sandigdha-pakṣadharmatvasya, 03115 na api sandigdha-lakṣaṇo hetur bhavati iti na kaścid hetur 03116 bhavet. tulya-lakṣaṇe hi dṛṣṭaḥ pratiyogi-sambhavo adṛṣṭa- 03117 pratiyogiṣv api śaṅkām utpādayati, viśeṣa-abhāvāt; sati vā 03118 viśeṣe hetor lakṣaṇam; tato hi hetur ekāntena nirasta-pratipakṣaḥ 03119 sva-sādhyaṃ niścāyayati ity atal-lakṣaṇo na hetuḥ syāt. tathā ca 03120 vyartha-eka-saṃkhyā-vivakṣā. ato viruddhāvyabhicāriṇo lakṣaṇaṃ 03121 hīyeta svalakṣaṇa-yuktayor hetvor ekatra dharmiṇi virodhena upanipāte 03122 viruddhāvyabhicārī iti. na ca tasya viśeṣasya svarūpaṃ 03123 nirdiśyate, yat pratītya pratiyoginaḥ sambhava-asambhavāv 03124 utpaśyāmaḥ. tasmān na asty eva viśeṣa iti sarvatra śaṅkayā 03201 bhavitavyam; dṛṣṭa-pratihetor api hetoḥ prāg itareṇa na kaścid 03202 viśeṣo lakṣyate. na ca sambhavat-pratihetūnām api sarvadā 03203 tasya upalabdhiḥ; atiśayavatī tu prajñā-utprekṣiṇī dṛṣṭā. tena aniścayaḥ 03204 sambhava-asambhavayor iti lakṣaṇasya aniścitatvān na 03205 kaścid hetuḥ syāt. 03206 atha apradarśita-pratihetuḥ, yathā āha: yadā tarhi śabdatvaṃ 03207 nityam abhyupagacchati, tadā ayaṃ hetur eva syāt, yady atra anityatva 03208 hetuṃ kṛtakatva-ādi kaścin na darśayed iti. idam aprakāśyam 03209 apy asaṃvaraṇīyam api iti kaṣṭhataraṃ vyasanam āyātaṃ 03210 kathaṃ nirvoḍhuṃ śakyeta. sa tāvad ayaṃ hetur vastūni 03211 sva-sādhya-tattva-prakṛtīni kṛtvā tat-pramāṇakān puruṣān abhyudaya 03212 niḥśreyasābhyāṃ saṃyojayitvā punaḥ pratibhāvatā 03213 puruṣeṇa hetv-antara-nidarśanena utkīlita-sādhana-sāmarthyas tāni 03214 vastūni tāṃś ca puruṣān tadbhāva-sampadaḥ pracyāvya- 03215 bhraṣṭa-rājya iva rājā tapovanaṃ gacchati iti kiṃ atra brūmaḥ. 03216 puruṣa-pratibhākṛtaṃ ca sādhanatvam. tat kiṃ vastutaḥ 03217 sādhanam asādhanaṃ vā. sa ca hetuḥ svabhāvatas tad-dharma-bhāvī 03218 yadi katham anyathā kriyeta, vastūnāṃ svabhāva-anyathābhāvasya 03219 ubhayoś ca viruddha-svabhāvayor abhāvāt. atad-dharma-bhāvī 03220 ca katham anyadā api sādhanaṃ kasyacit. 03221 tasmāt svabhāvataḥ sva-sādhya-avinābhāvinor ukta-lakṣaṇayoḥ 03222 kārya-svabhāvayos tal-lakṣaṇasya pratihetor asambhavād alakṣaṇam 03301 eka-saṃkhyā-vivakṣā, vyavacchedya-abhāvāt. 03302 jñānaṃ punar aliṅga-dharmatve kathaṃ liṅga-lakṣaṇaṃ 03303 bhaviṣyati. kiṃ-rūpāl liṅgād artho jñātavya iti cintāyāṃ pratipattur 03304 avisaṃvādakasya rūpam abhidhīyate, yasya darśanād 03305 ayaṃ sādhana-asādhane pravibhajya tasya iṣṭa-artha-saṃnidhāna 03306 pratyayāt pravṛttim avalambate. tathā yad asya ātma-rūpaṃ tal 03307 lakṣaṇam, na tu pararūpam. pratipatti-janmany upayoga-mātrāt 03308 tal-lakṣaṇatve atiprasaṅgaḥ. evaṃ prameya-puruṣa-ādīnām api 03309 tal-lakṣaṇatvaṃ bhavet, na hi teṣv asatsu liṅgini jñānaṃ bhavati. 03310 niścita-grahaṇaṃ tarhi na kartavyam. na na kartavyam, 03311 tasya anya-arthatvāt. sapakṣa-vipakṣayor darśana-adarśanābhyāṃ gamakaṃ 03312 hetum icchatāṃ na eva samartho hetur bhavati, sator api 03313 darśana-adarśanayor agamakatva-darśanāt. tena bhāva-abhāvābhyāṃ 03314 gamaka iti jñāpana-arthaṃ niścita-grahaṇam. tena pararūpaṃ 03315 lakṣaṇaṃ na bhavati, tena liṅgasya rūpa-viśeṣa-anabhidhānāt, tau 03316 hi bhāva-abhāvau tad-bhāva-sādhaka-vṛttyā boddhavyau, upāya-antara- 03317 abhāvāt. tena, yady api bhāva-abhāva-vacana-mātreṇa tat-sādhana- 03318 pramāṇam ākṣipyate, tayoḥ pratipādanāya niścita-śabdaḥ 03319 prayukto lakṣaṇe, anyathā jñāna-sattā-nibandhanatvāj jñeya- 03320 sattā-vyavasthāyās tayor eva sattā-prasiddher iti sarvatra 03401 sattā-vyavasthā eva tat-sādhanaṃ pramāṇam ākarṣati. parārthatvāc 03402 ca śāstra-praṇayanasya. trirūpaṃ liṅgaṃ saṃvādakam 03403 arthasya iti tad rūpaṃ ye na vidanti, na teṣāṃ tataḥ pravṛttir iti 03404 para-upalakṣaṇatvād yady api jñānaṃ siddham, tathā api tāv eva 03405 bhāva-abhāvau kecid darśana-adarśana-mātreṇa vyavasthāpayanti iti 03406 tan-niṣedha-artho niścita-śabda uktaḥ, sator api bhāva-abhāvayor 03407 anvaya-vyatirekayoḥ sattāyāṃ saṃśayāt. tasmād yataḥ sattā- 03408 prasādhaka-pramāṇād anayor niścayas tad-adhīnā iti jñāpana-artham 03409 asmābhir grahaṇaṃ kṛtam. 03410 yato api bhāva-abhāva-vacana-mātreṇa tat-sādhana-pramāṇa-ākṣepa-siddhiḥ, 03411 pṛthag ato jñānaṃ lakṣaṇaṃ na bhavati, tena eva arthasya avagatatvād 03412 upanaya-artha-vat pakṣadharmatvāt. anvaya-vyatirekayor 03413 api tarhi na pṛthaktvam, ekasya prayogād ubhaya-gater 03414 iti cet, na, hetoḥ sapakṣa-asapakṣayor bhāva-abhāvayor aparaspara- 03415 ākṣepāt; ekaṃ vākyam ubhayaṃ gamayati ity ucyate, 03416 na eko artho dvitīyasya. nanu tatra eva bhāvo tad-abhāve 03417 ca abhāva iti vākye paraspara-ākṣepa iti cet, vacanam etad ekasya 03418 api niyama-khyāpakasya dvitīya-ākṣepa-nāntarīyakatvāt sāmarthyād 03419 ubhayam ākṣipati na punaḥ kevalau bhāva-abhāvāv ākṣipataḥ; 03420 niyamavantau ca na kevalau, niyamasya ubhaya-rūpatvāt. 03421 tasmāt tatra eva bhāva iti na bhāva eva ucyate, itareṇa api na abhāva 03501 eva, yena bhāvo abhāvo vā dvitīyam ākṣipet. na evaṃ jñānaṃ 03502 para-upalakṣaṇāt trailakṣaṇyād vyatirekitam iti na lakṣaṇa-antaram. 03503 tasmān na hetuḥ ṣaḍ-lakṣaṇaḥ. 03504 hetubindur ācārya-dharmakīrti-kṛtaḥ samāptaḥ.