Devīkālottarāgama # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_devIkAlottarAgama.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Dominic Goodall ## Contribution: Dominic Goodall ## Date of this version: 2020-07-31 ## Source: - Vrajavallabha Dwivedi: Devīkālottarāgamaḥ : Commentary in Sanskrit by Nirañjanasiddha, edited with Hindi Translation. Varanasi: Shaiva Bharati Shodha Pratishthanam, 2000. (Research Publication Series, 21). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Devīkālottarāgama = Dka, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from devikaau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Devikalottara-Agama (Devikalottaragama; mula text only!) Based on the edition by Vrajavallabha Dwivedi: Devīkālottarāgamaḥ : Commentary in Sanskrit by Nirañjanasiddha, edited with Hindi Translation. Varanasi: Shaiva Bharati Shodha Pratishthanam, 2000. (Research Publication Series, 21) Input by Dominic Goodall TEXT WITH PADA MARKERS ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text sarveṣāmapi muktyarthaṃ muktimārgasya darśanam deveśa jñānamācāraṃ kṛpayā kathayasva me // Dka_1 jñānācārau varārohe kathayāmi tavādhunā praviśanti yato mokṣaṃ jñānino dhvastakalmaṣam // Dka_2 yeṣāṃ bodhena saṃjātaṃ kālajñānaṃ varānane na teṣāṃ jāyate bodhaḥ śāstrakoṭiśatairapi // Dka_3 ato hi nirbhayo vidvān niḥśaṅko vigataspṛhaḥ jñānotsāhaparo bhūyāt śraddaddhāno nirākulaḥ // Dka_4 nirmamaḥ karuṇopetaḥ sarvabhūtābhayapradaḥ bhajet kālottaraṃ devi mumukṣuryogatatparaḥ // Dka_5 sa brahmā sa śivo viṣṇuḥ sa indraḥ sa ṣaḍānanaḥ sa guruḥ sarvadevāśca sa yogī sa tapodhanaḥ // Dka_6 paṇḍitaḥ sa mahābhāgaḥ kṛtārthaḥ paramārthataḥ caladvāyusamaṃ cittaṃ dhriyate yena niścalam // Dka_7 sa upāyo mimokṣasya sadupāttaguṇastu saḥ sā prajñā tadiha sthairyaṃ tatpuṇyaṃ vyavasāyinām // Dka_8 tadeva tīrthaṃ dānaṃ ca sa tapaśca na saṃśayaḥ yenopāyena badhyeta vāyubhiścalanaṃ manaḥ // Dka_9 citte calati saṃsāro niścalo mokṣa eva tu tasmāccittaṃ sthiraṃ kuryāt prajñayā parayā budhaḥ // Dka_10 ekāntikaṃ sukhaṃ yatra tathāivātyantikaṃ bhavet niṣkarmaṇi pare tattve ko na rajyeta paṇḍitaḥ // Dka_11 nivṛtto viṣayajñānāt niṣkalajñānatatparaḥ anicchannapi medhāvī labhate mokṣamakṣayam // Dka_12 asmitākalayā yuktaṃ caitanyaṃ sakalaṃ smṛtam asmitārahitaṃ cetaś caitanyaṃ śaktirucyate // Dka_13 tathā prakāśitaṃ viśvaṃ śaktidhyānamudāhṛtam sarvālambavinirmuktaṃ niṣkalaṃ jñānamucyate // Dka_14 ahamaṃśena yacchūnyaṃ cinmātrālokamadvayam muktibījaṃ tadākhyātaṃ parayogapravartakam // Dka_15 cakrāṇi nāḍayaḥ padmadevatābījamaṇḍalam rūpamityādikaṃ kiñcid dhyeyaṃ naiva kadācana // Dka_16 kuhakaṃ mantrajālaṃ ca prāṇāyāmādi dhāraṇam sarvametanna kartavyaṃ mokṣamakṣayamicchatā // Dka_17 nātra pūjā namaskāro na japo dhyānameva ca kevalaṃ jñānamityuktaṃ veditavyaṃ na kiñcana // Dka_18 bahirāhitacittānāṃ jāyante bandhahetavaḥ bahiścittaṃ nivāryaiva vindan loke na sīdati // Dka_19 nātra kiñcidbahirnāntaṃ na madhyaṃ nāpyadhaḥ kvacit sarvākāraṃ nirākāraṃ svasaṃvedyaṃ virājate // Dka_20 yadyadālokya yo jantuḥ kurute karmasañcayam tadgatirjāyate yasmān nirālokaṃ tu cintayet // Dka_21 heturnāsti phalaṃ nāsti nāsti karma svabhāvataḥ asadbhūtamidaṃ sarvaṃ nāsti loko na laukikaḥ // Dka_22 nirālambamidaṃ sarvaṃ nirālambaprakāśitam nirālambamidaṃ kṛtvā nirālambo bhaviṣyati // Dka_23 vyomākāraṃ mahāśūnyaṃ vyāpakaṃ yo na bhāvayet saṃsārī sa bhavelloke bījakośakrimiryathā // Dka_24 jñānotpattinimittaṃ tu kriyāścaryāḥ prakīrtitāḥ yogaṃ sālambanaṃ tyaktvā niṣprapañcaṃ vicintayet // Dka_25 pātālāt śaktiparyantaṃ sarvametadabhīpsitam bhagnaṃ yaiḥ śūnyamantreṇa te smṛtāḥ śūnyavedinaḥ // Dka_26 viṣaye lolupaṃ cittaṃ markaṭādapi cañcalam sarvaśūnyapade sthitvā tato nirvāṇameṣyati // Dka_27 sarvatattvādyasambhinnaṃ dehād bhinnaṃ tathaiva ca ahamasmādyasambhinnaṃ caitanyaṃ sarvatomukham // Dka_28 ākāśamiva sarvaṃ tu sabāhyābhyantaraṃ priye parānandamarūpaṃ tu paśyannānandabhāgbhavet // Dka_29 nirindhano yathā vahniḥ svayameva praśāmyati grāhyābhāvānmanastadvat svayameva pralīyate // Dka_30 mohikā mūrcchikā māyā svapnaśceti caturvidhaḥ suṣuptirjāgṛtiścaiva sarvametat parityajet // Dka_31 dehāt sūkṣmagatāt prāṇāc cittād buddherahaṅkṛteḥ sarvasmādbhinna evāhaṃ cintayan labhate citam // Dka_32 sadābhibhūtaye cittaṃ nidrayā smaraṇādinā bodhayitvā prayatnena kuryāt svasthaṃ punaḥ punaḥ // Dka_33 yadā sthiraṃ bhaveccittaṃ cālayanna kathaṃcana na kiñciccintayet tatra sthirameva tu kārayet // Dka_34 āśrayālambanaṃ cittaṃ tadvat kuryānnirāśrayam cañcalaṃ niścalaṃ kuryāt niścalaṃ na tu cālayet // Dka_35 sarvabhūtalaye jāte yadyadvyoma sunirmalam tattadrūpaṃ svakaṃ dhyāyed vyāptaṃ caiva tu nirmalam // Dka_36 tadeva janmasāphalyaṃ pāṇḍityamidameva hi caladvāyusamaṃ cittaṃ niścalaṃ dhriyate hi yat // Dka_37 naivordhvaṃ dhārayeccittaṃ na madhyaṃ nāpyadhaḥ kvacit antarbhāvavinirmuktaṃ sadā kuryānnirāśrayam // Dka_38 nidrāyāṃ bodhayeccittaṃ vikṣiptaṃ śamayet punaḥ pakṣadvayaparityāge samprāpte naiva cālayet // Dka_39 nirāśrayaṃ sadā cittaṃ sarvālambanavarjitam mano 'vasthāvinirmuktaṃ vijñeyaṃ muktilakṣaṇam // Dka_40 sarvālambanaśūnyaṃ ca dhārayitvā mano hṛdi yajjñānaṃ jāyate spaṣṭaṃ tadabhyāsaparo bhavet // Dka_41 ye dhyāyanti paraṃ śūnyaṃ niṣkalaṃ niravasthitam te yānti paramaṃ sthānaṃ janmamṛtyuvivarjitam // Dka_42 devā devyastathā cānye dharmādharmau ca tatphalam āśrayāśrayivijñānaṃ saṃsārasya ca bandhanam // Dka_43 āśrayo dvandvamityuktaṃ dvandvatyāgāt parodayaḥ jīvanmuktastadā yogī dehatyāgād vimucyate // Dka_44 vairāgyeṇa vapustyāgo na vai kāryo manīṣiṇā ārambhataḥ kriyānāśe svayameva vipatsyate // Dka_45 hṛtsaroje hyahaṃrūpā yā citirnirmalācalā ahaṅkāraparityāgāt sā citirmokṣadāyinī // Dka_46 sarvopādhivinirmuktaṃ cidrūpaṃ yannirantaram tacchivo 'hamiti dhyātvā sarvāsaktiṃ visarjayet // Dka_47 deśajātyādisambaddhān varṇāśramasamanvitān bhāvānetān parityajya svabhāvaṃ bhāvayedbudhaḥ // Dka_48 ahameko na me kaścin nāhamanyasya kasyacit na taṃ paśyāmi yasyāhaṃ taṃ na paśyāmi yo mama // Dka_49 ahameva paraṃ brahma jagannātho maheśvaraḥ iti syānniścito mukto baddhaḥ syādanyathā pumān // Dka_50 aśarīraṃ yadātmānaṃ paśyati jñānacakṣuṣā tadā bhavati śāntātmā sarvato vigataspṛhaḥ // Dka_51 yo 'sau sarveṣu śāstreṣu paṭhyate hyaja īśvaraḥ akāyo nirguṇo hyātmā so 'hamasmi na saṃśayaḥ // Dka_52 vijñāptimātro hi sadā viśuddhaḥ sarvatra yasmātsatataṃ vimuktaḥ nādeyaheyo hyahamapratarkyas tasmātsadā brahmamayo viśokaḥ // Dka_53 āmastakaṃ pādatalāvasānaṃ sāntarbahiścarmapaṭāvanaddham tatkṛtsnamevāmṛtarūpamanyac cidrūpamātmānamananyasiddhim // Dka_54 īśo 'hamevāsya carācarasya pitā ca mātā ca pitāmahaśca dhyānaṃ samāsthāya padaṃ caturthaṃ dhyāyanti māmeva vimuktikāmāḥ // Dka_55 brahmādibhirdevamanuṣyanāgair gandharvayakṣāpsarasāṃ gaṇaiśca yajñairanekairahameva pūjyo māmeva sarve pratipūjayanti // Dka_56 tapobhirugrairvividhaiśca dānair māmeva sarve pratipūjayanti bhūtāni cāhaṃ sthirajaṅgamāni yāvanti cānyānyahameva tāni // Dka_57 na sthūlasūkṣmo na ca śūnyarūpo jñānaikarūpo jagadekabandhuḥ nirantaro nirmala īśvaro 'haṃ svapnādyavasthācyutiniṣprapañcaḥ // Dka_58 anādivijñānamajaṃ purāṇaṃ guhāśayaṃ niṣkalamaprapañcam nirañjanaṃ niṣpratimaṃ nirīśam adṛśyamagrāhyamacintyarūpam // Dka_59 sanātanaṃ brahma nirantaraṃ yat pade pade so 'hamiti prapaśyet yo bhāvatastiṣṭhati niṣprakampaḥ sa brahmabhūto 'mṛtatāmupaiti // Dka_60 jñānamevaṃ varārohe kathitaṃ mokṣasiddhaye ācāraṃ kathyamānaṃ tu sāmprataṃ śṛṇu taṃ mayā // Dka_61 na snānaṃ na japaḥ pūjā homo naiva ca sādhanam agnikāryādikāryaṃ ca naitasyāsti maheśvari // Dka_62 niyamo 'pi na tasyāsti kṣetrapīṭhe ca sevanam nārcanaṃ pitṛkāryādi tīrthayātrā vratāni ca // Dka_63 dharmādharmaphalaṃ nāsti na tithirlaukikakriyā santyajetsarvakarmāṇi lokācāraṃ ca sarvaśaḥ // Dka_64 samayācāraniḥśeṣān kṛtyajātaṃ tu bandhanam saṃkalpaṃ ca vikalpaṃ ca ye cānye kuladharmikāḥ // Dka_65 siddhīśca vividhākārāḥ pātālādi rasāyanam pratyakṣeṇāpi labhyeran naiva gṛhṇīta sādhakaḥ // Dka_66 sarve te paśubandhāḥ syur adhomārgapradāyakāḥ etairnāsti parā muktiś cidrūpaṃ vyāpakaṃ vinā // Dka_67 yena kena viśeṣeṇa sarvāvastho 'pi yogadhṛk kṣetrapīṭhe ca sandehād varjayedyadi kautukam // Dka_68 kṛmikīṭapataṅgāśca tathā devi vanaspatīn na nāśayed budho jīvān paramārthamatiryataḥ // Dka_69 na mūlotpāṭanaṃ kuryāt pattracchedaṃ vivarjayet bhūtapīḍāṃ na kurvīta puṣpāṇāṃ ca nikṛntanam // Dka_70 svayaṃpatitapuṣpaistu kartavyaṃ śivapūjanam māraṇoccāṭanādīni vidveṣastambhane tathā // Dka_71 jvarabhūtagrahāveśavaśyākarṣaṇamohanam na kuryāt kṣudrakarmāṇi kāṣṭhapāṣāṇapūjanam // Dka_72 samo 'mitre ca mitre ca samo loṣṭe ca kāñcane abhilāṣo na kartavya indriyārthe kadācana // Dka_73 ātmārāmo bhavedyogī nirbhayo vigataspṛhaḥ samanindāpraśaṃsaśca sarvabhūtasamastathā // Dka_74 samadṛṣṭistu kartavyā yathātmani tathā pare vivādaṃ lokagoṣṭhīṃ ca kalahāśca vivarjayet // Dka_75 śāstragoṣṭhīṃ na kurvīta kubhāṣitasubhāṣitān // Dka_76 īrṣyāṃ paiśunyadambhe ca rāgaṃ mātsaryameva ca kāmakrodhau bhayaṃ śokaṃ tyajetsarvaṃ śanaiḥ śanaiḥ // Dka_77 sarvadvandvavinirmuktaḥ santataṃ janavarjitaḥ anenaiva śarīreṇa sarvajñaḥ san prakāśate // Dka_78 jñānenaiva yathā mokṣas tathā siddhirnirarthikā tathāpi bhogamicchantaḥ siddhimicchanti sādhakāḥ // Dka_79 aṇimādiguṇāvāptir jāyatāṃ vā na jāyatām tathāpi mucyate dehī patiṃ vijñāya nirmalam // Dka_80 pañcabhūtātmako dehaḥ śivastatraiva tiṣṭhati śivādyavaniparyanto loko 'yaṃ śaṅkarātmakaḥ // Dka_81 īdṛśaṃ jñāninaṃ dṛṣṭvā pūjayanti ca ye narāḥ gandhaṃ puṣpaṃ phalaṃ dhūpaṃ snānaṃ vastraṃ ca bhojanam // Dka_82 nivedayanti ye kecid vāṅmanaḥkāyakarmabhiḥ tathaiva te vimucyante muktimārgābhikāṅkṣiṇaḥ // Dka_83 stutinindākarāstasya puṇyapāpe samāpnuyuḥ yajjñānācaraṇaṃ pṛṣṭaṃ tat sarvaṃ kathitaṃ mayā kālajñānaṃ varārohe kimanyat paripṛcchasi // Dka_84 iti devīkālottarāgamaḥ parisamāptaḥ