Daṇḍin: Kāvyādarśa, 1, 2.1-144, 2.310-368 # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_daNDin-kAvyAdarza1--2.1-144--2.310-368.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Reinhold Grünendahl ## Contribution: Reinhold Grünendahl ## Date of this version: 2020-07-31 ## Source: - S.K. Belvalkar, Poona 1924. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Kāvyādarśa, 1, 2.1-144, 2.310-368 = KA, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from dkavy1au.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: DANDIN: KAVYADARSA, Pariccheda 1 based on the edition by S.K. Belvalkar, Poona 1924. Input by Reinhold Gruenendahl ANALYTIC VERSION according to BHELA conventions: Sandhi markers: (. =short vowel, - =long vowel) in word-sandhi: 1: . . e.g.: veda+anta = vedā1nta 2: - . 3: . - 4: - - in sentence-sandhi: 7: . . e.g.: ca+api = cā7pi 8: . - 9: - . 0: - - Pada markers: 1: $ 2: & 3: % 4: // n.n // ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text atha kāvyā3darśaḥ pariccheda 1 caturmukhamukhāmbhojavanahaṃsavadhūr mama mānase ramatāṃ dīrghaṃ sarvaśuklā sarasvatī // KA_1.1 pūrvaśāstrāṇi saṃhṛtya prayogān upalakṣya ca yathāsāmarthyam asmābhiḥ kriyate kāvyalakṣaṇam // KA_1.2 iha śiṣṭānuśiṣṭānāṃ śiṣṭānām api sarvathā vācām eva prasādena lokayātrā pravartate // KA_1.3 idam andhaṃ()tamaḥ kṛtsnaṃ jāyeta bhuvanatrayam yadi śabdā-hvayaṃ jyotir āsaṃsāraṃ na dīpyate // KA_1.4 ādirājayaśobimbam ādarśaṃ prāpya vāṅmayam teṣām asaṃnidhāne 'pi na svayaṃ paśya naśyati // KA_1.5 gaur gauḥ kāmadughā samyak prayuktā smaryate budhaiḥ duṣprayuktā punar gotvaṃ prayoktuḥ saiva śaṃsati // KA_1.6 tad alpam api nopekṣyaṃ kāvye duṣṭaṃ kathaṃ cana syād vapuḥ sundaram api śvitreṇaikena durbhagam // KA_1.7 guṇadoṣān aśāstrajñaḥ kathaṃ vibhajate naraḥ kim andhasyādhikāro 'sti rūpabhedopalabdhiṣu // KA_1.8 ataḥ prajānāṃ vyutpattim abhisaṃdhāya sūrayaḥ vācāṃ vicitramārgāṇāṃ nibabandhuḥ kriyāvidhim // KA_1.9 taiḥ śarīraṃ ca kāvyānām alaṃkārāś ca darśitāḥ śarīraṃ tāvadiṣṭārthavyavacchinnā padāvalī // KA_1.10 padyaṃ gadyaṃ ca miśraṃ ca tat tridhaiva vyavasthitam padyaṃ catuṣpadī tac ca vṛttaṃ jātir iti dvidhā // KA_1.11 chandovicityāṃ sakalas tatprabandho nidarśitaḥ sā vidyā naus vivikṣūṇāṃ gambhīraṃ kāvyasāgaram // KA_1.12 muktakaṃ kulakaṃ kośaḥ saṃghāta iti tādṛśaḥ sargabandhāṃśarūpatvād anuktaḥ padyavistaraḥ // KA_1.13 sargabandho mahākāvyam ucyate tasya lakṣaṇam āśīr namaskriyā vastunirdeśo vāpi tanmukham // KA_1.14 itihāsakathodbhūtam itarad vā sadāśrayam caturvargaphalāyattaṃ caturodā-ttanāyakam // KA_1.15 nagarārṇavaśailartucandrārkodayavarṇanaiḥ udyānasalilakrīḍāmadhupānaratotsavaiḥ // KA_1.16 vipralambhair vivāhaiś ca kumārodayavarṇanaiḥ mantradūtaprayāṇājināyakābhyudayair api // KA_1.17 alaṃkṛtam asaṃkṣiptaṃ rasabhāvanirantaram sargair anativistīrṇaiḥ śravyavṛttaiḥ susaṃdhibhiḥ // KA_1.18 sarvatra bhinnavṛttāntair upetaṃ lokarañjanam kāvyaṃ kalpottarasthāyi jāyate sadalaṃkṛti // KA_1.19 nyūnam apy atra yaiḥkaiścid aṅgaiḥ kāvyaṃ na duṣyati yady upā-tteṣu saṃpattir ārādhayati tadvidaḥ // KA_1.20 guṇataḥ prāg upanyasya nāyakaṃ tena vidviṣām nirā-karaṇam ity eṣa mārgaḥ prakṛtisundaraḥ // KA_1.21 vaṃśavīryaśrutādīni varṇayitvā ripor api tajjayān nāyakotkarṣavarṇanaṃ ca dhinoti naḥ // KA_1.22 apādaḥ padasaṃtāno gadyam ākhyāyikā kathā iti tasya prabhedau dvau tayor ākhyāyikā kila // KA_1.23 nāyakenaiva vācyānyā nāyakenetareṇa vā svaguṇāviṣkriyā doṣo nātra bhūtārthaśaṃsinaḥ // KA_1.24 api tv aniyamo dṛṣṭas tatrāpy anyair udīraṇāt anyo vaktā svayaṃ veti kīdṛg vā bhedalakṣaṇam // KA_1.25 vaktraṃ cāparavaktraṃ ca socchvāsatvaṃ ca bhedakam cihnam ākhyāyikāyāś cet prasaṅgena kathāsv api // KA_1.26 āryādivatpraveśaḥ kiṃ na vaktrāparavaktrayoḥ bhedaś ca dṛṣṭo lambādir ucchvāso vāstu kiṃ tataḥ // KA_1.27 tat kathā-khyāyikety ekā jātiḥ saṃjñādvayāṅkitā atraivāntarbhaviṣyanti śeṣāś cā-khyānajātayaḥ // KA_1.28 kanyāharaṇasaṃgrāmavipralambhodayādayaḥ sargabandhasamā eva naite vaiśeṣikā guṇāḥ // KA_1.29 kavibhāvakṛtaṃ cihnam anyatrāpi na duṣyati mukham iṣṭārthasaṃsiddhyai kiṃ hi na syāt kṛtātmanām // KA_1.30 miśrāṇi nāṭakādīni teṣām anyatra vistaraḥ gadyapadyamayī kācit campūr ity abhidhīyate // KA_1.31 tad etad vāṅmayaṃ bhūyaḥ saṃskṛtaṃ prākṛtaṃ tathā apabhraṃśaś ca miśraṃ cety āhur āryāś caturvidham // KA_1.32 saṃskṛtaṃ nāma daivī vāg anvā-khyātā maharṣibhiḥ tadbhavas tatsamo deśīty anekaḥ prākṛtakramaḥ // KA_1.33 mahārāṣṭrāśrayāṃ bhāṣāṃ prakṛṣṭaṃ prākṛtaṃ viduḥ sāgaraḥ sūktiratnānāṃ setubandhādi yanmayam // KA_1.34 śaurasenī ca gauḍī ca lāṭī cānyā ca tādṛśī yāti prākṛtam ity evaṃ vyavahāreṣu saṃnidhim // KA_1.35 ābhīrādigiraḥ kāvyeṣv apabhraṃśa iti smṛtāḥ śāstreṣu saṃskṛtād anyad apabhraṃśatayoditam // KA_1.36 saṃskṛtaṃ sargabandhādi prākṛtaṃ skandhakādikam osarādīny apabhraṃśo nāṭakādi tu miśrakam // KA_1.37 kathāpi sarvabhāṣābhiḥ saṃskṛtena ca badhyate bhūtabhāṣāmayīṃ prāhur adbhutārthāṃ bṛhatkathām // KA_1.38 lāsyacchalitaśamyādi prekṣārtham itarat punaḥ śravyam eveti saiṣāpi dvayī gatir udā-hṛtā // KA_1.39 asty aneko girāṃ mārgaḥ sūkṣmabhedaḥ parasparam tatra vaidarbhagauḍīyau varṇyete prasphuṭāntarau // KA_1.40 śleṣaḥ prasādaḥ samatā mādhuryaṃ sukumāratā arthavyaktir udāratvaṃ ojaḥkāntisamādhayaḥ // KA_1.41 iti vaidarbhamārgasya prāṇā daśa guṇāḥ smṛtāḥ eṣāṃ viparyayaḥ prāyo lakṣyate gauḍavartmani // KA_1.42 śliṣṭam aspṛṣṭaśaithilyam alpaprāṇākṣarottaram śithilaṃ mālatīmālā lolālikalilā yathā // KA_1.43 anuprāsadhiyā gauḍais tad iṣṭaṃ bandhagauravāt vaidarbhair mālatīdāma laṅghitaṃ bhramarair iti // KA_1.44 prasādavat prasiddhārtham indor indīvaradyuti lakṣma lakṣmīṃ tanotīti pratītisubhagaṃ vacaḥ // KA_1.45 vyutpannam iti gauḍīyair nātirūḍham apīṣyate yathānatyarjunābjanmasadṛkṣāṅko balakṣaguḥ // KA_1.46 samaṃ bandheṣv aviṣamaṃ te mṛdusphuṭamadhyamāḥ bandhā mṛdusphuṭonmiśravarṇavinyāsayonayaḥ // KA_1.47 kokilā-lāpavācālo mām eti malayānilaḥ ucchalacchīkarācchācchanirjharāmbhaḥkaṇokṣitaḥ // KA_1.48 candanapraṇayodgandhir mando malayamārutaḥ spardhate ruddhamaddhairyo vararāmāmukhānilaiḥ // KA_1.49 ity anā-locya vaiṣamyam arthālaṃkāraḍambarau apekṣamāṇā vavṛdhe paurastyā kāvyapaddhatiḥ // KA_1.50 madhuraṃ rasavad vāci vastuny api rasasthitiḥ yena mādhyanti dhīmanto madhuneva madhuvratāḥ // KA_1.51 yayā kayācic chrutyā yat samānam anubhūyate tadrūpā hi padā-sattiḥ sānuprāsā rasā-vahā // KA_1.52 eṣa rājā yadā lakṣmīṃ prāptavān brahmaṇapriyaḥ tataḥ prabhṛti dharmasya loke 'sminn utsavo 'bhavat // KA_1.53 itīdaṃ nādṛtaṃ gauḍair anuprāsas tu tatpriyaḥ anuprāsād api prāyo vaidarbhair idam iṣyate // KA_1.54 varṇāvṛttir anuprāsaḥ pādeṣu ca padeṣu ca pūrvānubhavasaṃskārabodhinī yady adūratā // KA_1.55 candre śaranniśottaṃse kundastavakavibhrame indranīlanibhaṃ lakṣma saṃdadhāty anilaḥ śriyam // KA_1.56 cāru candramasaṃ bhīru bimbaṃ paśyaitad ambare manmano manmathā-krāntaṃ nirdayaṃ hantum udyatam // KA_1.57 ity anuprāsam icchanti nātidūrāntaraśrutim na tu rāmāmukhāmbhojasadṛśaś candramā iti // KA_1.58 smaraḥ kharaḥ khalaḥ kāntaḥ kāyaḥ kopaś ca naḥ kṛśaḥ cyuto māno 'dhiko rāgo moho jāto 'savo gatāḥ // KA_1.59 ity ādi bandhapāruṣyaṃ śaithilyaṃ ca nigacchati ato naivam anuprāsaṃ dākṣinātyāḥ prayuñjate // KA_1.60 āvṛttiṃ varṇasaṃghātagocarāṃ yamakaṃ viduḥ tat tu naikāntamadhuram ataḥ paścād vidhāsyate // KA_1.61 kāmaṃ sarvo 'py alaṃkāro rasam arthe niṣañcati tathāpy agrāmyataivaitaṃ bhāraṃ vahati bhūyasā // KA_1.62 kanye kāmayamānaṃ māṃ na tvaṃ kāmayase katham iti grāmyo 'yam arthātmā vairasyāya prakalpate // KA_1.63 kāmaṃ kandarpacāṇḍālo mayi vāmākṣi nirdayaḥ tvayi nirmatsaro diṣṭyety agrāmyo 'rtho rasā-vahaḥ // KA_1.64 śabde 'pi grāmyatāsty eva sā sabhyetarakīrtanāt yathā yakārādipadaṃ ratyutsavanirūpaṇe // KA_1.65 padasaṃdhānavṛttyā vā vākyārthatvena vā punaḥ duṣpratītikaraṃ grāmyaṃ yathā yā bhavataḥ priyā // KA_1.66 kharaṃ prahṛtya viśrāntaḥ puruṣo vīryavān iti evam ādi na śaṃsanti mārgayor ubhayor api // KA_1.67 bhaginībhagavatyādi sarvatraivānumanyate vibhaktam iti mādhuryam ucyate sukumāratā // KA_1.68 aniṣṭhurākṣaraprāyaṃ sukumāram iheṣyate bandhaśaithilyadoṣas tu darśitaḥ sarvakomale // KA_1.69 maṇḍalīkṛtya barhāṇi kaṇṭhair madhuragītibhiḥ kalāpinaḥ pranṛtyanti kāle jīmūtamālini // KA_1.70 ity anūrjita evārtho nālaṃkāro 'pi tādṛśaḥ sukumāratayaivaitad ārohati satāṃ manaḥ // KA_1.71 dīptam ity aparair bhūmnā kṛcchrodyam api badhyate nyakṣeṇa kṣayitaḥ pakṣaḥ kṣatriyāṇāṃ kṣaṇād iti // KA_1.72 arthavyaktir aneyatvam arthasya hariṇoddhṛtā bhūḥ khurakṣuṇṇanāgāsṛglohitād udadher iti // KA_1.73 mahī mahāvarāheṇa lohitād uddhṛtodadheḥ itīyaty eva nirdiṣṭe neyatvam uragāsṛjaḥ // KA_1.74 nedṛśaṃ bahu manyate mārgayor ubhayor api na hi pratītiḥ subhagā śabdanyāyavilaṅghinī // KA_1.75 utkarṣavān guṇaḥ kaścid yasminn ukte pratīyate tadudārā-hvayaṃ tena sanāthā kāvyapaddhatiḥ // KA_1.76 arthināṃ kṛpaṇā dṛṣṭis tvanmukhe patitā sakṛt tadavasthā punar deva nānyasya mukham īkṣate // KA_1.77 iti tyāgasya vākye 'sminn utkarṣaḥ sādhu lakṣyate anenaiva pathānyatra samānanyāyam ūhyatām // KA_1.78 ślāghyair viśeṣaṇair yuktam udāraṃ kaiścid iṣyate yathā līlāmbujakrīḍāsarohemāṅgadādayaḥ // KA_1.79 ojaḥ samāsabhūyastvam etad gadyasya jīvitam padye 'py adākṣiṇātyānām idam ekaṃ parāyaṇam // KA_1.80 tad gurūṇāṃ laghūnāṃ ca bāhulyālpatvamiśraṇaiḥ uccāvacaprakāraṃ tad dṛśyam ākhyāyikādiṣu // KA_1.81 astamastakaparyastasamastārkāṃśusaṃstarā pīnastanasthitātāmrakamravastreva vāruṇī // KA_1.82 iti padye 'pi paurastyā badhnanty ojasvinīr giraḥ anye tv anā-kulaṃ hṛdyam icchanty ojo girāṃ yathā // KA_1.83 payodharataṭotsaṅgalagnasaṃdhyātapāṃśukā kasya kāmāturaṃ ceto vāruṇī na kariṣyati // KA_1.84 kāntaṃ sarvajagatkāntaṃ laukikārthānatikramāt tac ca vārttābhidhāneṣu varṇanāsv api dṛśyate // KA_1.85 gṛhāṇi nāma tāny eva taporāśir bhavādṛśaḥ saṃbhāvayati yāny eva pāvanaiḥ pādapāṃsubhiḥ // KA_1.86 anayor ana-vadyāṅgi stanayor jṛmbhamāṇayoḥ avakāśo na paryāptas tava bāhulatāntare // KA_1.87 iti saṃbhāvyam evaitad viśeṣā-khyānasaṃskṛtam kāntaṃ bhavati sarvasya lokayātrānuvartinaḥ // KA_1.88 lokātīta ivātyartham adhyā-ropya vivakṣitaḥ yo 'rthas tenāti tuṣyanti vidagdhā netare janāḥ // KA_1.89 devadhiṣṇyam ivā-rādhyam adyaprabhṛti no gṛham yuṣmatpādarajaḥpātadhautaniḥśeṣakilbiṣam // KA_1.90 alpaṃ nirmitam ākāśam anā-locyaiva vedhasā idam evaṃvidhaṃ bhāvi bhavatyāḥ stanajhṛmbhaṇam // KA_1.91 idam atyuktir ity uktam etad gauḍopalālitam prasthānaṃ prākpraṇītaṃ tu sāram anyasya vartmanaḥ // KA_1.92 anyadharmas tato 'nyatra lokasīmānurodhinā samyag ādhīyate yatra sa samā-dhiḥ smṛto yathā // KA_1.93 kumudāni nimīlāni kamalāny unmiṣanti ca iti netrakriyādhyāsāl labdhā tadvācinī śrutiḥ // KA_1.94 niḥṣṭhyūtodgīrṇavāntādi gauṇavṛttivyapā-śrayam atisundaram anyatra grāmyakakṣāṃ vigāhate // KA_1.95 padmāny arkāṃśuniḥṣṭhyūtāḥ pītvā pāvakavipruṣaḥ bhūyo vamantīva mukhair udgīrṇāruṇareṇubhiḥ // KA_1.96 iti hṛdyam ahṛdyaṃ tu niḥṣṭhīvati vadhūr iti yugapan naikadharmāṇām adhyāsaś ca smṛto yathā // KA_1.97 gurugarbhabharaklāntāḥ stanantyo meghapaṅktayaḥ acalādhityakotsaṅgam imāḥ samadhiśerate // KA_1.98 utsaṅgaśayanaṃ sakhyāḥ stananaṃ gauravaṃ klamaḥ itīme garbhiṇīdharmā bahavo 'py atra darśitāḥ // KA_1.99 tad etat kāvyasarvasvaṃ samā-dhir nāma yo guṇaḥ kavisārthaḥ samagro 'pi tam ekam anugacchati // KA_1.100 iti mārgadvayaṃ bhinnaṃ tatsvarūpanirūpaṇāt tadbhedās tu na śakyante vaktuṃ pratikavi sthitāḥ // KA_1.101 ikṣukṣīraguḍādīnāṃ mādhuryasyāntaraṃ mahat tathāpi na tad ākhyātuṃ sarasvatyāpi śakyate // KA_1.102 naisargikī ca pratibhā śrutaṃ ca bahu nirmalam amandaś cābhiyogo 'syāḥ kāraṇaṃ kāvyasaṃpadaḥ // KA_1.103 na vidyate yady api pūrvavāsanāguṇānubandhi pratibhānam adbhutam śrutena yatnena ca vāg upāsitā dhruvaṃ karoty eva kamapy anugraham // KA_1.104 tad astatandrair aniśaṃ sarasvatī śramād upāsyā khalu kīrtim īpsubhiḥ kṛśe kavitve 'pi janāḥ kṛtaśramāḥ vidagdhagoṣṭhīṣu vihartum īśate // KA_1.105 // iti kāvyā3darśe mārga-vibhāgo nāma prathamaḥ pari-cchedaḥ // pariccheda 2 kāvyaśobhākarān dharmān alaṃkārān pracakṣate te cādyāpi vikalpyante kas tān kārtsnyena vakṣyati // KA_2.1 kiṃtu bījaṃ vikalpānāṃ pūrvā-cāryaiḥ pradarsitam tad eva pratisaṃskartum ayam asmatpariśramaḥ // KA_2.2 kāścin mārgavibhāgārtham uktāḥ prāg apy alaṃkriyāḥ sā-dhāraṇam alaṃkārajātam anyat pradarśyate // KA_2.3 svabhāvā-khyānam upamā rūpakaṃ dīpakāvṛttiḥ ākṣepo 'rthāntaranyāso vyatireko vibhāvanā // KA_2.4 samāsātiśayotprekṣā hetuḥ sūkṣmo lavaḥ kramaḥ preyo rasavad ūrjasvi paryāyoktaṃ samā-hitam // KA_2.5 udā-ttāpahnutiśleṣaviśeṣās tulyayogitā virodhā-prastutastotre vyājastutinidarśane // KA_2.6 sahoktiḥ parivṛttyā-śiḥsaṃkīrṇam atha bhāvikam iti vācām alaṃkārā darśitāḥ pūrvasūribhiḥ // KA_2.7 nānāvasthaṃ padārthānāṃ rūpaṃ sākṣād vivṛṇvatī svabhāvoktiś ca jātiś cety ādyā sālaṃkṛtir yathā // KA_2.8 tuṇḍair ātāmrakuṭilaiḥ pakṣair haritakomalaiḥ trivarṇarājibhiḥ kaṇṭhair ete mañjugiraḥ śukāḥ // KA_2.9 kalakvaṇitagarbheṇa kaṇṭhenā-ghūrṇitekṣaṇaḥ pārāvataḥ paribhramya riraṃsuś cumbati priyām // KA_2.10 badhnann aṅgeṣu romāñcam kurvan manasi nirvṛtim netre cā-mīlayann eṣa priyāsparśaḥ pravartate // KA_2.11 kaṇṭhekālaḥ karasthena kapālenenduśekharaḥ jaṭābhiḥ snigdhatāmrābhir āvirāsīd vṛṣadhvajaḥ // KA_2.12 jātikriyāguṇadravyasvabhāvākhyānam īdṛśam śāstreṣv asyaiva sāmrājyaṃ kāvyeṣv apy etad īpsitam // KA_2.13 yathā kathaṃcid sādṛśyaṃ yatrodbhūtaṃ pratīyate upamā nāma sā tasyāḥ prapañco 'yaṃ nidarśyate // KA_2.14 ambhoruham ivā-tāmraṃ mugdhe karatalaṃ tava iti dharmopamā sākṣāt tulyadharmapradarśanāt // KA_2.15 rājīvam iva te vaktraṃ netre nīlotpale iva iyaṃ pratīyamānaikadharmā vastūpamaiva sā // KA_2.16 tavānanam ivonnidram aravindam abhūd iti sā prasiddhiviparyāsād viparyāsopameṣyate // KA_2.17 tavānanam ivāmbhojam ambojam iva te mukham ity anyo'nyopamā sāyam anyo'nyotkarṣaśaṃsinī // KA_2.18 tvanmukhaṃ kamalenaiva tulyaṃ nānyena kenacit ity anyasāmyavyā-vṛtter iyaṃ sā niyamopamā // KA_2.19 padmaṃ tāvat tavānveti mukham anyac ca tādṛśam asti ced astu tatkārīty asāv aniyamopamā // KA_2.20 samuccayopamāpy asti na kāntyaiva mukhaṃ tava hlādanā-khyena cānveti karmaṇendum itī-dṛśī // KA_2.21 tvayy eva tvanmukhaṃ dṛṣṭaṃ dṛśyate divi candramāḥ iyaty eva bhidā nānyety asāv atiśayopamā // KA_2.22 mayy evāsyā mukhaśrīr ity alam indor vikatthanaiḥ padme 'pi sā yad asty evety asāv utprekṣitopamā // KA_2.23 yadi kiṃcid bhavet padmaṃ subhru vibhrāntalocanam tat te mukhaśriyaṃ dhattām ity asāv adbhutopamā // KA_2.24 śaśīty utprekṣya tanvaṅgi tvanmukhaṃ tvanmukhā-śayā indum apy anudhāvāmīty eṣā mohopamā smṛtā // KA_2.25 kiṃ padmam antarbhrāntāli kiṃ te lolekṣaṇaṃ mukham mama dolāyate cittam itīyaṃ saṃśayopamā // KA_2.26 na padmasyendunigrāhyasyendulajjākarī dyutiḥ atas tvanmukham evedam ity asau nirṇayopamā // KA_2.27 śiśirāṃśupratispardhi śrīmat surabhigandhi ca ambhojam iva te vaktram iti śleṣopamā smṛtā // KA_2.28 sarūpaśabdavācyatvāt sā samānopamā yathā bālevodyānamāleyaṃ sā(1)la()kā(3)nanaśobhinī // KA_2.29 padmaṃ bahurajaś candraḥ kṣayī tābhyāṃ tavānanam samānam api sotsekam iti nindopamā smṛtā // KA_2.30 brahmaṇo 'py udbhavaḥ padmaṃ candraḥ śaṃbhuśirodhṛtaḥ tau tulyau tvanmukheneti sā praśaṃsopamocyate // KA_2.31 candreṇa tvanmukhaṃ tulyam ity ācikhyāsu me manaḥ sa guṇo vāstu doṣo vety ācikhyāsopamāṃ viduḥ // KA_2.32 śatapattraṃ śaraccandras tvadānanam iti trayam parasparavirodhīti sā virodhopamā matā // KA_2.33 na jātu śaktir indos te mukhena pratigarjitum kalaṅkino jaḍasyeti pratiṣedhopamaiva sā // KA_2.34 mṛgekṣaṇāṅkaṃ te vaktram mṛgeṇaivāṅkitaḥ śaśī tathāpi sama evāsau notkarṣīti caṭūpamā // KA_2.35 na padmaṃ mukham evedaṃ na bhṛṅgau cakṣuṣī ime iti vispaṣṭasādṛśyāt tattvākhyānopamaiva sā // KA_2.36 candrāravindayoḥ kāntim atikramya mukhaṃ tava ātmanaivābhavat tulyam ity asā-dhāraṇopamā // KA_2.37 sarvapadmaprabhāsāraḥ samā-hṛta iva kvacit tvadānanaṃ vibhātīti tām abhūtopamāṃ viduḥ // KA_2.38 candrabimbād iva viṣaṃ candanād iva pāvakaḥ paruṣā vāg ito vaktrād ity asaṃbhāvitopamā // KA_2.39 candanodakacandrāṃśucandrakāntādiśītalaḥ sparśas tavety atiśayaṃ bodhayantī bahūpamā // KA_2.40 candrabimbād ivotkīrṇaṃ padmagarbhād ivoddhṛtam tava tanvaṅgi vadanam ity asau vikriyopamā // KA_2.41 pūṣṇy ātapa ivāhnīva pūṣā vyomnīva vāsaraḥ vikramas tvayy adhāl lakṣmīm iti mālopamā matā // KA_2.42 vākyārtheṇaiva vākyārthaḥ ko 'pi yady upamīyate ekānekevaśabdatvāt sā vākyārthopamā dvidhā // KA_2.43 tvadānanam adhīrākṣam āvirdaśanadīdhiti bhramadbhṛṅgam ivā-lakṣyakesaraṃ bhāti paṅkajam // KA_2.44 nalinyā iva tanvaṅgyās tasyāḥ padmam ivānanam mayā madhuvrateneva pāyaṃ pāyam aramyata // KA_2.45 vastu kiṃcid upanyasya nyasanāt tatsadharmaṇaḥ sāmyapratītir astīti prativastūpamā yathā // KA_2.46 naiko 'pi tvādṛśo 'dyāpi jāyamāneṣu rājasu nanu dvitīyo nāsty eva pārijātasya pādapaḥ // KA_2.47 adhikena samīkṛtya hīnam ekakriyāvidhau yad bruvanti smṛtā seyaṃ tulyayogopamā yathā // KA_2.48 divo jāgarti rakṣāyai pulomārir bhuvo bhavān asurās tena hanyante sāvalepās tvayā nṛpāḥ // KA_2.49 kāntyā candramasaṃ dhāmnā sūryaṃ dhairyeṇa cārṇavam rājann anukaroṣīti saiṣā hetūpamā matā // KA_2.50 na liṅgavacane bhinne na hīnādhikatāpi vā upamādūṣanāyālaṃ yatrodvego na dhīmatām // KA_2.51 strīva gacchati ṣaṇḍho 'yaṃ vakty eṣā strī pumān iva prāṇā iva priyo 'yam me vidyā dhanam ivārjitam // KA_2.52 bhavān iva mahīpāla devarājo virājate alam aṃśumataḥ kakṣām āroḍhuṃ tejasā nṛpaḥ // KA_2.53 ity evam ādau saubhāgyaṃ na jahāty eva jātucit asty eva kvacid udvegaḥ prayoge vāgvidāṃ yathā // KA_2.54 haṃsīva dhavalaś candraḥ sarāṃsīvā-malaṃ nabhaḥ bhartṛbhakto bhaṭaḥ śveva khadyoto bhāti bhānuvat // KA_2.55 īdṛśaṃ varjyate sadbhiḥ kāraṇaṃ tatra cintyatām guṇadoṣavicārāya svayam eva manīṣibhiḥ // KA_2.56 ivavadvāyathāśabdāḥ samānanibhasaṃnibhāḥ tulyasaṃkāśanikāśaprakāśapratirūpakāḥ // KA_2.57 pratipakṣapratidvaṃdvipratyanīkavirodhinaḥ sadṛksadṛśasaṃvādisajātīyānuvādinaḥ // KA_2.58 pratibimbapraticchandasarūpasamasaṃmitāḥ salakṣaṇasadṛkṣā-bhasapakṣopamitopamāḥ // KA_2.59 kalpadeśīyadeśyādiḥ prakhyapratinidhī api savarṇatulatau śabdau ye cā-nyūnārthavādinaḥ // KA_2.60 samāsaś ca bahuvrīhiḥ śaśāṅkavadanādiṣu spardhate jayati dveṣṭi druhyati pratigarjati // KA_2.61 ākrośaty avajānāti kadarthayati nindati viḍambayati saṃdhatte hasatīrṣyaty asūyati // KA_2.62 tasya muṣṇāti saubhāgyaṃ tasya kāntiṃ vilumpati tena sārdhaṃ vigṛhṇāti tulāṃ tenādhirohati // KA_2.63 tatpadavyām padaṃ dhatte tasya kakṣāṃ vigāhate tam anvety anubadhnāti tacchīlaṃ tanniṣedhati // KA_2.64 tasya cānukarotīti śabdāḥ sādṛśyam ūcakāḥ upamāyām ime proktāḥ kavīnāṃ buddhisaukhyadāḥ // KA_2.65 upamaiva tirobhūtabhedā rūpakam ucyate yathā bāhulatā pāṇipadmaṃ caraṇapallavaḥ // KA_2.66 aṅgulyaḥ pallavāny āsan kusumāni nakhārciṣaḥ bāhū late vasantaśrīs tvaṃ naḥ pratyakṣacāriṇī // KA_2.67 ity etad asamastā-khyaṃ samastaṃ pūrvarūpakam smitaṃ mukhendor jyotsneti samastavyastarūpakam // KA_2.68 tāmrāṅgulidalaśreṇi nakhadīdhitikesaram dhriyate mūrdhni bhūpālair bhavaccaraṇapaṅkajam // KA_2.69 aṅgulyādau dalāditvaṃ pāde cā-ropya padmatām tadyogyasthānavinyāsād etat sakalarūpakam // KA_2.70 akasmād eva te caṇḍi sphuritādharapallavam mukhaṃ muktāruco dhatte gharmāmbhaḥkaṇamañjarīḥ // KA_2.71 mañjarīkṛtya gharmāmbhaḥ pallavīkṛtya cādharam nānyathā kṛtam atrāsyam ato 'vayavarūpakam // KA_2.72 valgitabhru galadgharmajalam ālohitekṣaṇam vivṛṇāti (!) madāvasthām idam vadanapaṅkajam // KA_2.73 avikṛtya mukhāṅgāni mukham evāravindatām āsīd gamitam atredam ato 'vayavirūpakam // KA_2.74 madapāṭalagaṇḍena raktanetrotpalena te mukhena mugdhaḥ so 'py eṣa jano rāgamayaḥ kṛtaḥ // KA_2.75 ekāṅgarūpakaṃ caitad evaṃ dviprabhṛtīny api aṅgāni rūpayanty atra yogā-yogau bhidākarau // KA_2.76 smitapuṣpojjvalaṃ lolanetrabhṛṅgam idaṃ mukham iti puṣpadvirephāṇāṃ saṃgatyā yuktarūpakam // KA_2.77 idam ārdrasmitajyotsnaṃ snigdhanetrotpalaṃ mukham iti jyotsnotpalā-yogād ayuktaṃ nāma rūpakam // KA_2.78 rūpaṇād aṅgino 'ṅgānāṃ rūpaṇā-rūpaṇā-śrayāt rūpakaṃ viṣamaṃ nāma lalitaṃ jāyate yathā // KA_2.79 madaraktakapolena manmathas tvanmukhendunā nartitabhrūlatenālaṃ mardituṃ bhuvanatrayam // KA_2.80 haripādaḥ śirolagnajahnukanyājalāṃśukaḥ jayaty asuraniḥśaṅkasurānandotsavadhvajaḥ // KA_2.81 viśeṣaṇasamagrasya rūpaṃ ketor yadī-dṛśam pāde tadarpaṇād etat saviśeṣaṇarūpakam // KA_2.82 na mīlayati padmāni na nabho 'py avagāhate tvanmukhendur mamāsūnāṃ haraṇāyaiva kalpate // KA_2.83 akriyā candrakāryāṇām anyakāryasya ca kriyā atra saṃdarśyate yasmād viruddhaṃ nāma rūpakam // KA_2.84 gāmbhīryeṇa samudro 'si gauraveṇāsi parvataḥ kāmadatvāc ca lokānām asi tvaṃ kalpapādapaḥ // KA_2.85 gāmbhīryapramukhair atra hetubhiḥ sāgaro giriḥ kalpadrumaś ca kriyate tad idaṃ heturūpakam // KA_2.86 rājahaṃsopabhogārthaṃ bhramaraprārthyasaurabham sakhi vaktrāmbujam idaṃ taveti śliṣṭarūpakam // KA_2.87 iṣṭaṃ sādharmyavaidharmyadarśanād gauṇamukhyayoḥ upamāvyatirekā-khyaṃ rūpakadvitayaṃ yathā // KA_2.88 ayam ālohitacchāyo madane mukhacandramāḥ saṃnaddhodayarāgasya candrasya pratigarjati // KA_2.89 candramāḥ pīyate devair mayā tvanmukhacandramāḥ asamagro 'py asau śaśvad ayam āpūrṇamaṇḍalaḥ // KA_2.90 mukhacandrasya candratvam ittham anyopatāpinaḥ na te sundari saṃvādīty etad ākṣeparūpakam // KA_2.91 mukhendur api te caṇḍi māṃ nirdahati nirdayam bhāgyadoṣān mamaiveti tat samā-dhānarūpakam // KA_2.92 mukhapaṅkajaraṅge 'smin bhrūlatānartakī tava līlānṛtyaṃ karotīti ramyaṃ rūpakarūpakam // KA_2.93 naitan mukham idaṃ padmaṃ na netre bhramarāv imau etāni kesarāṇy eva naitā dantārciṣas tava // KA_2.94 mukhāditvaṃ nivartyaiva padmāditvena rūpaṇāt udbhāvitaguṇotkarṣaṃ tat tv āpahnavarūpakam // KA_2.95 na paryanto vikalpānāṃ rūpakopamayor ataḥ diṅmātraṃ darśitaṃ dhīrair anuktam anumīyatām // KA_2.96 jātikriyāguṇadravyavācinaikatra vartinā sarvavākyopakāraś cet tad āhur dīpakaṃ yathā // KA_2.97 pavano dakṣiṇaḥ parṇaṃ jīrṇaṃ harati vīrudhāṃ sa evāvanatāṅgīnāṃ mānabhaṅgāya kalpate // KA_2.98 caranti caturambhodhivelodyāneṣu dantinaḥ cakravālādrikuñjeṣu kundabhāso guṇāś ca te // KA_2.99 śyāmalāḥ prāvṛṣeṇyābhir diśo jīmūtapaṅktibhiḥ bhuvaś ca sukumārābhir navaśādvalarājibhiḥ // KA_2.100 viṣṇunā vikramasthena dānavānāṃ vibhūtayaḥ kvāpi nītāḥ kuto 'py āsann ānītā daivatarddhayaḥ // KA_2.101 ity ādidīpakāny uktāny evaṃ madhyāntayor api vākyayor darśayiṣyāmaḥ kāni cittāni tadyathā // KA_2.102 nṛtyanti niculotsaṅge gāyanti ca kalāpinaḥ badhnanti ca payodeṣu dṛśo harṣāśrugarbhiṇīḥ // KA_2.103 mando gandhavahaḥ kṣāro vahnir induś ca jāyate carcācandanapātaś ca śastrapātaḥ pravāsinām // KA_2.104 jalaṃ jaladharodgīrṇaṃ kulaṃ gṛhaśikhaṇḍinām calaṃ ca taḍitāṃ dāma balaṃ kusumadhanvanaḥ // KA_2.105 tvayā nīlotpalaṃ karṇe smareṇāstraṃ śarāsane mayāpi maraṇe cetas trayam etat samaṃ kṛtam // KA_2.106 śuklaḥ śvetārciṣo vṛddhyai pakṣaḥ pañcaśarasya saḥ sa ca rāgasya rāgo 'pi yūnāṃ ratyutsavaśriyaḥ // KA_2.107 ity ādidīpakatve 'pi pūrvapūrvavyapekṣiṇī vākyamālā prayukteti tan mālādīpakaṃ matam // KA_2.108 avalepam anaṅgasya vardhayanti balāhakāḥ karśayanti tu gharmasya mārutoddhūtaśīkarāḥ // KA_2.109 avalepapadenātra balāhakapadena ca kriye viruddhe saṃyukte tad viruddhārthaṃ dīpakam // KA_2.110 haraty ābhogam āśānāṃ gṛhṇāti jyotiṣāṃ gaṇam ādatte cādya me prāṇān asau jaladharāvalī // KA_2.111 anekaśabdopā-dānāt kriyaikaivātra dīpyate yato jaladharāvalyā tasmād ekārthadīpakam // KA_2.112 hṛdyagandhavahās tuṅgās tamālaśyāmalatviṣaḥ divi bhramanti jīmūtā bhuvi caite mataṃgajāḥ // KA_2.113 atra dharmair abhinnānām abhrāṇāṃ dantināṃ tathā bhramaṇenaiva saṃbandha iti śliṣṭārthadīpakam // KA_2.114 anenaiva prakāreṇa śeṣāṇām api dīpake vikalpānām avagatir vidhātavyā vicakṣaṇaiḥ // KA_2.115 arthā-vṛttiḥ padā-vṛttir ubhayā-vṛttir eva ca dīpakasthāna eveṣṭam alaṃkāratrayaṃ yathā // KA_2.116 vikasanti kadambāni sphuṭanti kuṭajadrumāḥ unmīlanti ca kandalyo dalanti kakubhāni ca // KA_2.117 utkaṇṭhayati meghānāṃ mālā vṛndaṃ kalāpinām yūnāṃ cotkaṇṭhayaty eva mānasaṃ makaradhvajaḥ // KA_2.118 jitvā viśvaṃ bhavān atra viharaty avarodhanaiḥ viharaty apsarobhis te ripuvargo divaṃ gataḥ // KA_2.119 pratiṣedhoktir ākṣepas traikālyāpekṣayā tridhā athāsya punar ākṣepyabhedānantyād anantatā // KA_2.120 anaṅgaḥ pañcabhiḥ puṣpair viśvaṃ vyajayateṣubhiḥ ity asaṃbhāvyam atha vā vicitrā vastuśaktayaḥ // KA_2.121 ity anaṅgajayāyogabuddhir hetubalād iha pravṛttaiva yad ākṣiptā vṛttākṣepaḥ sa īdṛśaḥ // KA_2.122 kutaḥ kuvalayaṃ karṇe karoṣi kalabhāṣiṇi kim apāṅgam aparyāptam asmin karmaṇi manyase // KA_2.123 sa vartamānā-kṣepo 'yaṃ kurvaty evāsitotpala karṇe kācit priyeṇaivaṃ cāṭukāreṇa rudhyate // KA_2.124 satyaṃ bravīmi na tvaṃ māṃ draṣṭuṃ vallabha lapsyase anyacumbanasaṃkrāntalākṣāraktena cakṣuṣā // KA_2.125 so 'yaṃ bhaviṣyadā-kṣepaḥ prāg evātimanasvinī kadācid aparādho 'sya bhāvīty evam arunddhayat // KA_2.126 tava tanvaṅgi mithyaiva rūḍham aṅgeṣu mārdavam yadi satyaṃ mṛdūny eva kim akāṇḍe rujanti mām // KA_2.127 dharmā-kṣepo 'yam ākṣiptam aṅganāgātramārdavam kāmukena yad atraivaṃ karmaṇā tadvirodhinā // KA_2.128 sundarī sā bhavaty evaṃ vivekaḥ kena jāyate prabhāmātraṃ hi taralaṃ dṛśyate na tadā-śrayaḥ // KA_2.129 dharmyā-kṣepo 'yam ākṣipto dharmī dharmaṃ prabhā-hvayam anujñāyaiva yad rūpam atyāścaryaṃ vivakṣatā // KA_2.130 cakṣuṣī tava rajyete sphuraty adharapallavaḥ bhruvau ca bhugne na tathāpy aduṣṭasyāsti me bhayam // KA_2.131 sa eṣa kāraṇā-kṣepaḥ pradhānaṃ kāraṇaṃ bhiyaḥ svāparādho niṣiddho 'tra yat priyeṇa paṭīyasā // KA_2.132 dūre priyatamaḥ so 'yam āgato jaladā-gamaḥ dṛṣṭāś ca phullā niculā na mṛtā cāsmi kiṃ nv idam // KA_2.133 kāryā-kṣepaḥ sa kāryasya maraṇasya nivartanāt tatkāraṇam upanyasya dāruṇaṃ jaladā-gamam // KA_2.134 na ciraṃ mama tāpāya tava yātrā bhaviṣyati yadi yāsyasi yātavyam alam āśaṅkayātra te // KA_2.135 ity anujñāmukhenaiva kāntasyā-kṣipyate gatiḥ maraṇaṃ sūcayantyaiva so 'nujñā-kṣepa ucyate // KA_2.136 dhanaṃ ca bahu labhyaṃ te sukhaṃ kṣemaṃ ca vartmani na ca me prāṇasaṃdehas tathāpi priya mā sma gāḥ // KA_2.137 ity ācakṣāṇayā hetūn priyayātrānubandhinaḥ prabhutvenaiva ruddhas tat prabhutvā-kṣepa ucyate // KA_2.138 jīvitāśā balavatī dhanāśā durbalā mama gaccha vā tiṣṭha vā kānta svavasthā tu niveditā // KA_2.139 asāv anādarā-kṣepo yad anādaravad vacaḥ priyapraṇāyaṃ rundhatyā prayuktam iha raktayā // KA_2.140 gaccha gacchasi cet kānta panthānaḥ santu te śivāḥ mamāpi janma tatraiva bhūyād yatra gato bhavān // KA_2.141 ity āśīrvacanā-kṣepo yad āśīrvādavartmanā svāvasthāṃ sūcayantyaiva kāntayātrā niṣidhyate // KA_2.142 yadi satyaiva yātrā te kāpy anyā mṛgyatāṃ tvayā aham adyaiva ruddhāsmi randhrāpekṣeṇa mṛtyunā // KA_2.143 ity eṣa paruṣā-kṣepaḥ paruṣākṣarapūrvakam kāntasyā-kṣipyate yasmāt prasthānaṃ premanighnayā // KA_2.144 KA_2.145 KA_2.146 KA_2.147 KA_2.148 KA_2.149 KA_2.150 KA_2.151 KA_2.152 KA_2.153 KA_2.154 KA_2.155 KA_2.156 KA_2.157 KA_2.158 KA_2.159 KA_2.160 KA_2.161 KA_2.162 KA_2.163 KA_2.164 KA_2.165 KA_2.166 KA_2.167 KA_2.168 KA_2.169 KA_2.170 KA_2.171 KA_2.172 KA_2.173 KA_2.174 KA_2.175 KA_2.176 KA_2.177 KA_2.178 KA_2.179 KA_2.180 KA_2.181 KA_2.182 KA_2.183 KA_2.184 KA_2.185 KA_2.186 KA_2.187 KA_2.188 KA_2.189 KA_2.190 KA_2.191 KA_2.192 KA_2.193 KA_2.194 KA_2.195 KA_2.196 KA_2.197 KA_2.198 KA_2.199 KA_2.200 KA_2.201 KA_2.202 KA_2.203 KA_2.204 KA_2.205 KA_2.206 KA_2.207 KA_2.208 KA_2.210 KA_2.211 KA_2.212 KA_2.213 KA_2.214 KA_2.215 KA_2.216 KA_2.217 KA_2.218 KA_2.219 KA_2.220 KA_2.221 KA_2.222 KA_2.223 KA_2.224 KA_2.225 KA_2.226 KA_2.227 KA_2.228 KA_2.229 KA_2.230 KA_2.231 KA_2.232 KA_2.233 KA_2.234 KA_2.235 KA_2.236 KA_2.237 KA_2.238 KA_2.239 KA_2.240 KA_2.241 KA_2.242 KA_2.243 KA_2.244 KA_2.245 KA_2.246 KA_2.247 KA_2.248 KA_2.249 KA_2.250 KA_2.251 KA_2.252 KA_2.253 KA_2.254 KA_2.255 KA_2.256 KA_2.257 KA_2.258 KA_2.259 KA_2.260 KA_2.261 KA_2.262 KA_2.263 KA_2.264 KA_2.265 KA_2.266 KA_2.267 KA_2.268 KA_2.269 KA_2.270 KA_2.271 KA_2.272 KA_2.273 KA_2.274 KA_2.275 KA_2.276 KA_2.277 KA_2.278 KA_2.279 KA_2.280 KA_2.281 KA_2.282 KA_2.283 KA_2.284 KA_2.285 KA_2.286 KA_2.287 KA_2.288 KA_2.289 KA_2.290 KA_2.291 KA_2.292 KA_2.293 KA_2.294 KA_2.295 KA_2.296 KA_2.297 KA_2.298 KA_2.299 KA_2.300 KA_2.301 KA_2.302 KA_2.303 KA_2.304 KA_2.305 KA_2.306 KA_2.307 KA_2.308 KA_2.309 śliṣṭam iṣṭam anekārtham ekarūpānvitaṃ vacaḥ tad abhinnapadaṃ bhinnapadaprāyam iti dvidhā // KA_2.310 asāv udayam ārūḍhaḥ kāntimān raktamaṇḍalaḥ rājā harati lokasya hṛdayaṃ mṛdubhiḥ karaiḥ // KA_2.311 doṣā(3)kareṇa saṃbadhnan[n / n]a[]kṣatrapathavartinā rajñā pradoṣo mām ittham apriyaṃ kiṃ na bādhate // KA_2.312 upamārūpakā-kṣepavyatirekādigocarāḥ prāg eva darśitāḥ śleṣā darśyante kecanāpare // KA_2.313 asty abhinnakriyaḥ kaścid aviruddhakriyo 'paraḥ viruddhakarmā cāsty anyaḥ śleṣo niyamavān api // KA_2.314 niyamā-kṣeparūpoktir avirodhī virodhy api teṣāṃ nidarśaneṣv eva rūpam āvir bhaviṣyati // KA_2.315 vakrāḥ svabhāvamadhurāḥ śaṃsantyo rāgam ulbaṇam dṛśo dūtyaś ca karṣanti kāntābhiḥ preṣitāḥ priyān // KA_2.316 madhurā rāgavardhinyaḥ komalāḥ kokilāgiraḥ ākarṇyante madakalāḥ śliṣyante cāsitekṣaṇāḥ // KA_2.317 rāgam ādarśayann eṣa vāruṇīyogavardhitam tirobhavati gharmāṃśur aṅgajas tu vijṛmbhate // KA_2.318 nistriṃśatvam asāv eva dhanuṣy evāsya vakratā śareṣv eva narendrasya mārgaṇatvaṃ ca vartate // KA_2.319 padmānām eva daṇḍeṣu kaṇṭakas tvayi rakṣati athavā dṛśyate rāgimithunā-liṅganeṣv api // KA_2.320 mahībhṛd bhūrikaṭakas tejasvī niyatodayaḥ dakṣaḥ prajāpatiś cāsīt svāmī śaktidharaś ca saḥ // KA_2.321 acyuto 'py avṛṣacchedī rājāpy aviditakṣayaḥ devo 'py avibudho jajñe śaṃkaro 'py abhujaṃgavān // KA_2.322 guṇajātikriyādīnāṃ yatra vaikalyadarśanam viśeṣadarśanāyaiva sā viśeṣoktir iṣyate // KA_2.323 na kaṭhoraṃ na vā tīkṣṇam āyudhaṃ puṣpadhanvanaḥ tathāpi jitam evāsīd amunā bhuvanatrayam // KA_2.324 na devakanyakā nāpi gandharvakulasaṃbhavā tathāpy eṣā tapobhaṅgaṃ vidhātuṃ vedhaso 'py alam // KA_2.325 na baddhā bhrukuṭir nāpi sphurito daśanacchadaḥ na ca raktābhavad dṛṣṭir jitaṃ ca dviṣatāṃ balam // KA_2.326 na rathā na ca mātaṃgā na hayā na ca pattayaḥ strīṇām apāṅgadṛṣṭyaiva jīyate jagatāṃ trayam // KA_2.327 ekacakro ratho yantā vikalo viṣamā hayāḥ ākrāmaty eva tejasvī tathāpy arko nabhastalam // KA_2.328 saiṣā hetuviśeṣoktis tejasvīti viśeṣaṇāt ayaṃ eva kramo 'nyeṣāṃ bhedānām api kalpate // KA_2.329 vivakṣitaguṇotkṛṣṭair yat samīkṛtya kasyacit kīrtanaṃ stutinindārthaṃ sā matā tulyayogitā // KA_2.330 yamaḥ kubero varuṇaḥ sahasrākṣo bhavān api bibhṛty ananyaviṣayāṃ lokapāla iti śrutim // KA_2.331 saṃgatāni mṛgākṣīṇāṃ taḍidvilasitāni ca kṣaṇadvayaṃ na tiṣṭhanti ghanārabdhāny api svayam // KA_2.332 viruddhānāṃ padārthānāṃ yatra saṃsargadarśanam viśeṣadarśanāyaiva sa virodhaḥ smṛto yathā // KA_2.333 kūjitaṃ rājahaṃsānāṃ vardhate madamañjulam kṣīyate ca mayūrāṇāṃ rutam utkrāntasauṣṭhavam // KA_2.334 prāvṛṣeṇyair jaladharair ambaraṃ durdināyate rāgeṇa punar ākrāntaṃ jāyate jagatām manaḥ // KA_2.335 tanumadhyaṃ pṛthuśroṇi raktauṣṭham asitekṣaṇam natanābhi vapuḥ strīṇāṃ kaṃ na hanty unnatastanam // KA_2.336 mṛṇālabāhu rambhoru padmotpalamukhekṣaṇam api te rūpam asmākam tanvi tāpāya kalpate // KA_2.337 udyānamārutoddhūtāś cūtacampakareṇavaḥ udaśrayanti pānthānām aspṛśanto 'pi locane // KA_2.338 kṛṣṇārjunānuraktāpi dṛṣṭiḥ karṇāvalambinī yāti viśvasanīyatvaṃ kasya te kalabhāṣiṇī // KA_2.339 ity anekaprakāro 'yam alaṃkāraḥ pratīyate aprastutapraśaṃsā syād aprakānteṣu yā stutiḥ // KA_2.340 sukhaṃ jīvanti hariṇā vaneṣv aparasevinaḥ arthair ayatnasulabhair jaladarbhāṅkurādibhiḥ // KA_2.341 seyam aprastutaivātra mṛgavṛttiḥ praśasyate rājānuvartanakleśanirviṇṇena manasvinā // KA_2.342 yadi nindann iva stauti vyājastutir asau stutā doṣābhāsā guṇā eva labhante yatra saṃnidhim // KA_2.343 tāpasenāpi rāmeṇa jiteyaṃ bhūtadhāriṇī tvayā rājñāpi seveyaṃ jitā mā bhūn madas tava // KA_2.344 puṃsaḥ purāṇād ācchidya śrīs tvayā paribhujyate rājann ikṣvākuvaṃśasya kim idaṃ tava yujyate // KA_2.345 bhujaṅgabhogasaṃsaktā kalatraṃ tava medinī ahaṃkāraḥ parāṃ koṭim ārohati kutas tava // KA_2.346 iti śleṣānuviddhānām anyeṣāṃ copalakṣyatāṃ vyājastutiprakārāṇām aparyantaḥ pravistaraḥ // KA_2.347 arthāntarapravṛttena kiṃcit tatsadṛśaṃ phalam sad asad vā nidarśyeta yadi tat syān nidarśanam // KA_2.348 udayann eva savitā padmeṣv arpayati śriyam vibhāvayitum ṛddhīnāṃ phalaṃ suhṛdanugraham // KA_2.349 yāti candrāṃśubhiḥ spṛṣṭā dhvāntarājī parābhavam sadyo rājaviruddhānāṃ sūcayanti durantatām // KA_2.350 sahoktiḥ sahabhāvasya kathanaṃ guṇakarmaṇām arthānāṃ yo vinimayaḥ parivṛttis tu sā yathā // KA_2.351 saha dīrghā mama śvāsair imāḥ saṃprati rātrayaḥ pāṇḍurāś ca mamaivāṅgaiḥ saha tāś candrabhūṣaṇāḥ // KA_2.352 vardhate saga pānthānāṃ mūrchayā cūtamañjarī patanti ca samaṃ teṣām asubhir malayānilāḥ // KA_2.353 kokilā-lāpasubhagāḥ sugandhivanavāyavaḥ yānti sārdhaṃ janānandair vṛddhiṃ surabhivāsarāḥ // KA_2.354 ity udā-hṛtayo dattāḥ sahokter atra kāścana kriyate parivṛtteś ca kiṃcid rūpanirūpaṇam // KA_2.355 śastraprahāraṃ dadatā bhujena tava bhūbhujām cirārjitaṃ hṛtaṃ teṣāṃ yaśaḥ kumudapāṇḍuram // KA_2.356 āśīr nāmābhilaṣite vastuny āśaṃsanaṃ yathā pātu vaḥ paramaṃ jyotir avāṅmanasagocaram // KA_2.357 ananvayasasaṃdehāv upamāsv eva darśitau upamārūpakaṃ cāpi rūpakeṣv eva darśitam // KA_2.358 utprekṣābheda evāsāv utprekṣāvayavo 'pi ca nānālaṃkārasaṃsṛṣṭiḥ saṃsṛṣṭis tu nigadyate // KA_2.359 aṅgāṅgibhāvāvasthānaṃ sarveṣāṃ samakakṣatā ity alaṃkārasaṃsṛṣṭer lakṣaṇīyā dvayī gatiḥ // KA_2.360 ākṣipanty aravindāni tava mugdhe mukhaśriyam kośadaṇḍasamagrāṇāṃ kim eṣām asti duṣkaram // KA_2.361 limpatīva tamo 'ṅgāni varṣatīvāñjanaṃ nabhaḥ asatpuruṣaseveva dṛṣṭir niṣphalatāṃ gatā // KA_2.63 śleṣaḥ sarvāsu puṣṇāti priyo vakroktiṣu śriyam bhinnaṃ dvidhā svabhāvoktir vakroktiś ceti vāṅmayam // KA_2.363 bhāvikatvam iti prāhuḥ prabandhaviṣayaṃ guṇam bhāvaḥ kaver abhiprāyaḥ kāvyeṣv āsiddhi yaḥ sthitaḥ // KA_2.364 parasparopakāritvaṃ sarveṣāṃ vastuparvaṇām viśeṣaṇānāṃ vyarthānām akriyā sthānavarṇanā // KA_2.365 vyaktir uktikramabalād gambhīrasyāpi vastunaḥ bhāvāyattam idaṃ sarvam iti tad bhāvikaṃ viduḥ // KA_2.366 yac ca saṃdhyaṅgavṛttyaṅgalakṣaṇādyāgamāntare vyāvarṇitam idaṃ ceṣṭam alaṃkāratayaiva naḥ // KA_2.367 panthā sa eṣa vivṛtaḥ parimāṇavṛttyā saṃkṣipya vistaram anantam alaṃkriyāṇāṃ vācām atītya viṣayaṃ parivartamānān abhyāsa eva vivarītum alaṃ viśeṣān // KA_2.368 // ity ācārya-daṇḍinaḥ kṛtau kāvyādarśe 'rthālaṃkāravibhāgo nāma dvitīyaḥ paricchedaḥ //