Daṇḍin: Kāvyādarśa 3 # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_daNDin-kAvyAdarza-3.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Dragomir Dimitrov ## Contribution: Dragomir Dimitrov ## Date of this version: 2020-07-31 ## Source: - Śabdālaṃkāradoṣavibhāga Die Unterscheidung der Lautfiguren und der Fehler. Kritische Ausgabe des dritten Kapitels von Daṇḍins Poetik Kāvyādarśa und der tibetischen Übertragung Sñan ṅag me loṅ samt dem Sanskrit-Kommentar des Ratnaśrījñāna, dem tibetischen Kommentar des Dpaṅ Blo gros brtan pa und einer deutschen Übersetzung des Sanskrit-Grundtextes. Von Dragomir Dimitrov. Wiesbaden 2011. (Veröffentlichungen der Helmuth von Glasenapp-Stiftung, Monographien 2). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Kāvyādarśa 3 = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from dkavy3_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Dandin: Kavyadarsa, Pariccheda 3 Based on the ed.: Śabdālaṃkāradoṣavibhāga Die Unterscheidung der Lautfiguren und der Fehler. Kritische Ausgabe des dritten Kapitels von Daṇḍins Poetik Kāvyādarśa und der tibetischen Übertragung Sñan ṅag me loṅ samt dem Sanskrit-Kommentar des Ratnaśrījñāna, dem tibetischen Kommentar des Dpaṅ Blo gros brtan pa und einer deutschen Übersetzung des Sanskrit-Grundtextes. Von Dragomir Dimitrov. Wiesbaden 2011. (Veröffentlichungen der Helmuth von Glasenapp-Stiftung, Monographien 2). Input by Dragomir Dimitrov ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text avyapetavyapetātmā vyāvṛttir varṇasaṃhateḥ / yamakaṃ tac ca pādānām ādimadhyāntagocaram // kdd_3.1 // ekadvitricatuṣpādayamakānāṃ vikalpanāḥ / ādimadhyāntamadhyāntamadhyādyādyantasarvataḥ // kdd_3.2 // atyantabahavas teṣāṃ bhedāḥ saṃbhedayonayaḥ / sukarā duṣkarāś caiva darśyante tatra ke cana // kdd_3.3 // mānena mānena sakhi praṇayo bhūt priye jane / khaṇḍitā kaṇṭham āśliṣya tam eva kuru satrapam // kdd_3.4 // meghanādena haṃsānāṃ madano madanodinā / nunnamānaṃ manaḥ strīṇāṃ saha ratyā vigāhate // kdd_3.5 // rājanvatyaḥ prajā jātā bhavantaṃ prāpya sāṃpratam / caturaṃ caturambhodhiraśanorvīkaragrahe // kdd_3.6 // araṇyaṃ kaiś cid ākrāntam anyaiḥ sadma divaukasām / padātirathanāgāśvarahitair ahitais tava // kdd_3.7 // madhuraṃ madhur ambhojavadane vada netrayoḥ / vibhramaṃ bhramarabhrāntyā viḍambayati kiṃ nv idam // kdd_3.8 // vāraṇo vā raṇoddāmo hayo vā smara durdharaḥ / na yato nayato 'ntaṃ nas tad aho vikramas tava // kdd_3.9 // rājitair ājitaikṣṇyena jīyate tvādṛśair nṛpaiḥ / nīyate ca punas tṛptiṃ vasudhā vasudhārayā // kdd_3.10 // karoti sahakārasya kalikotkalikottaram / manmano manmano 'py eṣa mattakokilanisvanaḥ // kdd_3.11 // kathaṃ tvadupalambhāśāvihatāv iha tādṛśī / avasthā nālam āroḍhum aṅganām aṅganāśinī // kdd_3.12 // nigṛhya netre karṣanti bālapallavaśobhinā / taruṇā taruṇān kliṣṭān alino nalinonmukhāḥ // kdd_3.13 // viśadā viśadāmattasārase sārase jale / kurute kuruteneyaṃ haṃsī mām antakāmiṣam // kdd_3.14 // viṣamaṃ viṣam anveti madanaṃ madanandanaḥ / sahendukalayāpoḍhamalayā malayānilaḥ // kdd_3.15 // māninī mā ninīṣus te niṣaṅgatvam anaṅga me / hāriṇī hāriṇī śarma tanutāṃ tanutāṃ yataḥ // kdd_3.16 // jayatā tvanmukhenāsmān akathaṃ na kathaṃ jitam / kamalaṃ kam alaṃkurvad alimad dali matpriye // kdd_3.17 // ramaṇī ramaṇīyā me pāṭalāpāṭalāṃśukā / vāruṇīvāruṇībhūtasaurabhā saurabhāspadam // kdd_3.18 // iti pādādiyamakam avyapetaṃ vikalpitam / vyapetasyāpi varṇyante vikalpās tasya ke cana // kdd_3.19 // madhur eṇadṛśāṃ mānaṃ madhureṇa sugandhinā / sahakārodgamenaiva śabdaśeṣaṃ kariṣyati // kdd_3.20 // karo 'titāmro rāmāṇāṃ tantrītāḍanavibhramam / karoti serṣyaṃ kānte vā śravaṇotpalatāḍanam // kdd_3.21 // sakalāpollasanayā kalāpinyānu nṛtyate / meghālī nartitā vātaiḥ sakalāpo vimuñcati // kdd_3.22 // svayam eva galanmānakali kāmini te manaḥ / kalikām atha nīpasya dṛṣṭvā kāṃ nu spṛśed daśām // kdd_3.23 // āruhyākrīḍaśailasya candrakāntasthalīm imām / nṛtyaty eṣa lasaccārucandrakāntaḥ śikhāvalaḥ // kdd_3.24 // uddhṛtā rājakād urvī dhriyate 'dya bhujena te / varāheṇoddhṛtā yāsau varāher uparisthitā // kdd_3.25 // kareṇa te raṇeṣv antakareṇa dviṣatāṃ hatāḥ / kareṇavaḥ kṣaradraktā bhānti saṃdhyāghanā iva // kdd_3.26 // parāgatarurājīva vātair dhvastā bhaṭaiś camūḥ / parāgatam iva kvāpi parāgatatam ambaram // kdd_3.27 // pātu vo bhagavān viṣṇuḥ sadā navaghanadyutiḥ / sa dānavakuladhvaṃsī sadānavaradantihā // kdd_3.28 // kam aleḥ samakeśaṃ te kamalerṣyākaraṃ mukham / kam alekhyaṃ karoṣi tvaṃ kamalevonmadiṣṇuṣu // kdd_3.29 // mudā ramaṇam anvītam udāramaṇibhūṣaṇāḥ / madabhramaddṛśaḥ kartum adabhrajaghanāḥ kṣamāḥ // kdd_3.30 // uditair anyapuṣṭānām ārutair me hṛtaṃ manaḥ / uditair api te dūti mārutair api dakṣiṇaiḥ // kdd_3.31 // surājitahriyo yūnāṃ tanum adhyāsate striyaḥ / tanumadhyāḥ kṣaratsvedasurājitamukhendavaḥ // kdd_3.32 // iti vyapetayamakaprabhedo 'py eṣa darśitaḥ / avyapetavyapetātmā vikalpo 'py asti tadyathā // kdd_3.33 // sālaṃ sālambakalikāsālaṃ sālaṃ na vīkṣitum / nālīn ālīnabakulān ālī nālīkinīr api // kdd_3.34 // kālaṃ kālam anālakṣyatāratārakam īkṣitum / tāratāramyarasitaṃ kālaṃ kālamahāghanam // kdd_3.35 // yāma yāmatrayādhīnāyāmayā maraṇaṃ niśā / yām ayām adhiyāsvārtyā yā mayā mathitaiva sā // kdd_3.36 // ity ādipādayamakavikalpasyedṛśī gatiḥ / evam eva vikalpyāni yamakānītarāṇy api // kdd_3.37 // na prapañcabhayād bhedāḥ kārtsnyenākhyātum īpsitāḥ / duṣkarābhimatā eva darśyante tatra ke cana // kdd_3.38 // sthirāyate yatendriyo na hīyate yater bhavān / amāyateyate 'py abhūt sukhāya te 'yate kṣayam // kdd_3.39 // sabhāsu rājann asurāhatair mukhair mahīsurāṇāṃ vasurājitaiḥ stutāḥ / na bhāsurā yānti surān na te guṇāḥ prajāsu rāgātmasu rāśitāṃ gatāḥ // kdd_3.40 // tava priyā saccaritāpramatta yā vibhūṣaṇaṃ dhāryam ihāṃśumat tayā / ratotsavāmodaviśeṣamattayā na me phalaṃ kiṃ cana kāntimattayā // kdd_3.41 // bhavādṛśā nātha na jānate nate rasaṃ viruddhe khalu sannatenate / ya eva dīnāḥ śirasā natena te caranty alaṃ dainyarasena tena te // kdd_3.42 // līlāsmitena śucinā mṛdunoditena vyālokitena laghunā guruṇā gatena / vyājṛmbhitena jaghanena ca darśitena sā hanti tena galitaṃ mama jīvitena // kdd_3.43 // śrīmān amān amaravartmasamānamānam ātmānam ānatajagatprathamānamānam / bhūmānam ānayata yaḥ sthitimān amāna nāmānam ānama tam apratimānamānam // kdd_3.44 // sārayantam urasā ramayantī sārabhūtamurusāradharā tam / sārasānukṛtasārasakāñciḥ sā rasāyanam asāram avaiti // kdd_3.45 // nayānayālocanayānayānayān ayānayāndhān vinayānayāyate / na yān ayāsīr jinayānayā nayān ayānayās tāñ janayānayāśritān // kdd_3.46 // raveṇa bhaumo dhvajavartivīraver aveji saṃyaty atulāstragaurave / raver ivograsya puro harer aver aveta tulyaṃ ripum asya bhairave // kdd_3.47 // mayāmayālambyakalāmayāmayām ayām ayātavyavirāmayāmayā / mayāmayārtiṃ niśayāmayāmayā mayāmayāmūṃ karuṇāmayāmayā // kdd_3.48 // matāṃ dhunānāramatām akāmatām atāpalabdhāgrimatānulomatā / matāv ayaty uttamatāvilomatām atāmyatas te samatā na vāmatā // kdd_3.49 // kālakālagalakālakālamukhakālakāla kālakālapanakālakālaghanakāla kāla / kālakālasi takā lakā lalanikālakālakālakālagatu kālakālakalikālakāla // kdd_3.50 // saṃdaṣṭayamakasthānam antādī pādayor dvayoḥ / uktāntargatam apy etat svātantryeṇādya kīrtyate // kdd_3.51 // upoḍharāgāpy abalā madena sā madenasā manyurasena yojitā / na yojitātmānam anaṅgatāpitāṃ gatāpi tāpāya mamāsa neyate // kdd_3.52 // ardhābhyāsaḥ samudgaḥ syāt tasya bhedās trayo matāḥ / pādābhyāso 'py anekātmā vyajyate sa nidarśanaiḥ // kdd_3.53 // nāsthe yaḥ sa tvayā varjyaḥ paramāyatamānayā / nā stheyaḥsattvayāvarjyaḥ param āyatamānayā // kdd_3.54 // narā jitā mānanayāsam etya na rājitā mānanayā sametya / vināśitā vaibhavatāpanena vināśitā vai bhavatāpanena // kdd_3.55 // kalāpināṃ cārutayopayanti vṛndāni lāpoḍhaghanāgamānām / vṛndānilāpoḍhaghanāgamānāṃ kalāpināṃ cārutayo 'payanti // kdd_3.56 // naman dayāvarjitamānasātmayā na mandayāvarjitamānasātmayā / urasy upāstīrṇapayodharadvayaṃ mayā samāliṅgyata jīviteśvaraḥ // kdd_3.57 // sabhā surāṇām abalā vibhūṣitā guṇais tavārohi mṛṇālanirmalaiḥ / sa bhāsurāṇām abalā vibhūṣitā vihārayan nirviśa saṃpadaḥ purām // kdd_3.58 // kalaṃ kam uktaṃ tanumaddhyanāmikā stanadvayī ca tvadṛte na hanty ataḥ / na yāti bhūtaṃ gaṇane bhavanmukhe kalaṅkamuktaṃ tanumad dhy anāmikā // kdd_3.59 // yaśaś ca te dikṣu rajaś ca sainikā vitanvate 'jopama daṃśitā yudhā / vitanv atejo 'pamadaṃ śitāyudhā dviṣāṃ ca kurvanti kulaṃ tarasvinaḥ // kdd_3.60 // bibharti bhūmer valayaṃ bhujena te bhujaṅgamo 'mā smarato mad añcitam / śṛṇūktam ekaṃ svam avetya bhūdharaṃ bhujaṃ gamo mā sma rato madaṃ citam // kdd_3.61 // smarānalo mānavivardhito yaḥ sa nirvṛtiṃ te kim apākaroti / samantatas tāmarasekṣaṇe na samaṃ tatas tām arase kṣaṇena // kdd_3.62 // prabhāvato nāmana vāsavasya prabhāvato 'nāma navāsavasya / prabhāv ato nāma na vā savasya vicchittir āsīt tvayi piṣṭapasya // kdd_3.63 // paraṃ parāyā balavā raṇānāṃ dhūlīsthalīr vyoma vidhāya rundhan / paraṃ parāyā balavāraṇānāṃ paramparāyā balavāraṇānām // kdd_3.64 // na śraddadhe vācam alajja mithyā bhavadvidhānām asamāhitānām / bhavadvidhānām asamāhitānāṃ bhavadvidhānām asamāhitānām // kdd_3.65 // sannāhitomānamarājasena sannā hitomānamarājasena / sann āhito mānam arājasena saṃnāhito mānama rājase na // kdd_3.66 // sakṛd dvis triś ca yo 'bhyāsaḥ pādasyaivaṃ pradarśitaḥ / ślokadvayaṃ tu yuktārthaṃ ślokābhyāsaḥ smṛto yathā // kdd_3.67 // vināyakena bhavatā vṛttopacitabāhunā / svamitroddhāriṇābhītā pṛthvīyam atulāśritā // kdd_3.68 // vināyakena bhavatā vṛttopacitabāhunā / svamitroddhāriṇābhītā pṛthvī yamatulāśritā // kdd_3.69 // ekākāracatuṣpādaṃ tan mahāyamakāhvayam / tasyāpi dṛśyate 'bhyāsaḥ sā parā yamakakriyā // kdd_3.70 // samānayāsamānayā samānayā sa mānayā / samānayāsamāna yā samānayāsamānayā // kdd_3.71 // dharādharākāradharā dharābhujāṃ bhujā mahīṃ pātum ahīnavikramāḥ / kramāt sahante sahasā hatārayo rayoddhurā mānadhurāvalambinaḥ // kdd_3.72 // āvṛttiḥ prātilomyena pādārdhaślokagocarā / yamakaṃ pratilomatvāt pratilomam iti smṛtam // kdd_3.73 // yāmatāśa kṛtāyāsā sā yātā kṛśatā mayā / ramaṇārakatā te 'stu stutetākaraṇāmara // kdd_3.74 // nādino 'madanā dhīḥ svā na me kā cana kāmitā / tāmikā na ca kāmena svādhīnā damanodinā // kdd_3.75 // yā na mānayamārāvikaśonānajanāsanā / yām udāraśatādhīnām āyām āyam anādi sā // kdd_3.76 // sā dināmayam āyāmā nādhītā śaradāmuyā / nāsanājananā śokavirāmāya na mānayā // kdd_3.77 // varṇānām ekarūpatvaṃ yady ekāntaram ardhayoḥ / gomūtriketi tat prāhur duṣkaraṃ tadvido yathā // kdd_3.78 // madano madirākṣīṇām apāṅgāstro jayed ayam / madeno yadi tat kṣīṇam anaṅgāyāñjaliṃ dadhe // kdd_3.79 // āhur ardhabhramaṃ nāma ślokārdhabhramaṇaṃ yadi / tad iṣṭaṃ sarvatobhadraṃ bhramaṇaṃ yadi sarvataḥ // kdd_3.80 // manobhava tavānīkaṃ nodayāya na māninī / bhayād ameyāmā mā vā vayam enomayā nata // kdd_3.81 // sāmāyāmā mā yā māsā mārānāyāyānā rāmā / yānāvārārāvānāyā māyārāmā mārāyāmā // kdd_3.82 // yaḥ svarasthānavarṇānāṃ niyamo duṣkareṣv asau / iṣṭaś catuḥprabhṛty eṣa darśyate sukaraḥ paraḥ // kdd_3.83 // āmnāyānām āhāntyā vāg ītīr gītīr bhītīḥ prītīḥ / bhogo rogo modo moho dheye dhecche deśe kṣeme // kdd_3.84 // kṣitivijitisthitivihitivrataratayaḥ paragatayaḥ / uru rurudhur guru dudhuvur yudhi kuravaḥ svam arikulam // kdd_3.85 // śrīdīptī hrīkīrtī dhīnītī gīḥprītī / edhete dve dve te ye neme deveśe // kdd_3.86 // sāmāyāmā mā yā māsā mārānāyāyānā rāmā / yānāvārārāvānāyā māyārāmā mārāyāmā // kdd_3.87 // nayanānandajanane nakṣatragaṇaśālini / aghane gagane dṛṣṭir aṅgane dīyatāṃ sakṛt // kdd_3.88 // alinīlālakalataṃ kaṃ na hanti ghanastani / ānanaṃ nalinacchāyanayanaṃ śaśikānti te // kdd_3.89 // anaṅgalaṅghanālagnanānātaṅkā sadaṅganā / sadānagha sadānanda natāṅgāsaṅgasaṃgata // kdd_3.90 // agā gāṃ gāṅgakākākagāhakāghakakākahā / ahāhāṅga khagāṅkāgakaṅkāgakhagakākaka // kdd_3.91 // re re rorūrurūrorugāgogo 'gāṅgago 'gaguḥ / kiṃ kekākākukaḥ kāko mā mā mām āma māmama // kdd_3.92 // devānāṃ nandano devo nodano vedanindinaḥ / divaṃ dudāva nādena dāne dānavanandinaḥ // kdd_3.93 // sūriḥ surāsurāsārisāraḥ sārāsisārasāḥ / sasāra sarasīḥ sīrī sasūruḥ sa surārasī // kdd_3.94 // nūnaṃ nunnāni nānena nānanenānanāni naḥ / nānenā nanu nānūnenainenānān ino ninīḥ // kdd_3.95 // iti duṣkaramārgo 'pi kiṃcidādarśitakramaḥ / prahelikāprakārāṇāṃ punar uddiśyate gatiḥ // kdd_3.96 // krīḍāgoṣṭhīvinodeṣu tajjñair ākīrṇamantraṇe / paravyāmohane cāpi sopayogāḥ prahelikāḥ // kdd_3.97 // āhuḥ samāgatāṃ nāma gūḍhārthāṃ padasaṃdhinā / vañcitānyatra rūḍhena yatra śabdena vañcanā // kdd_3.98 // vyutkrāntātivyavahitaprayogān mohakāriṇī / sā syāt pramuṣitā yasyā durbodhārthā padāvalī // kdd_3.99 // samānarūpā gauṇārthāropitair grathitā padaiḥ / paruṣā lakṣaṇāstitvamātravyutpāditaśrutiḥ // kdd_3.100 // saṃkhyātā nāma saṃkhyānaṃ yatra vyāmohakāraṇam / anyathā bhāsate yatra vākyārthaḥ sā prakalpitā // kdd_3.101 // sā nāmāntaritā yasyā nāmni nānārthakalpanā / nibhṛtā nibhṛtānyārthā tulyadharmaspṛśā girā // kdd_3.102 // samānaśabdopanyastaśabdaparyāyasādhitā / saṃmūḍhā nāma yā sākṣān nirdiṣṭārthāpi mūḍhaye // kdd_3.103 // yogamālātmakaṃ nāma yasyāḥ sā pārihārikī / ekacchannāśritaṃ vyajya yasyām āśrayagopanam // kdd_3.104 // sā bhaved ubhayacchannā yasyām ubhayagopanam / saṃkīrṇā nāma sā yasyā nānālakṣaṇasaṃkaraḥ // kdd_3.105 // etāḥ ṣoḍaśa nirdiṣṭāḥ pūrvācāryaiḥ prahelikāḥ / duṣṭaprahelikāś cānyās tair adhītāś caturdaśa // kdd_3.106 // doṣān aparisaṃkhyeyān manyamānā vayaṃ punaḥ / sādhvīr evābhidhāsyāmas tā duṣṭā yās tv alakṣaṇāḥ // kdd_3.107 // na may āgorasābhijñaṃ cetaḥ kasmāt prakupyasi / asthānaruditair ebhir alam ālohitekṣaṇe // kdd_3.108 // kubjām āsevamānasya yathā te vardhate ratiḥ / naivaṃ nirviśato nārīr amarastrīviḍambinīḥ // kdd_3.109 // daṇḍe cumbati padminyā haṃsaḥ karkaśakaṇṭake / mukhaṃ valgu ravaṃ kurvaṃs tuṇḍenāṅgāni ghaṭayan // kdd_3.110 // khātayaḥ kani kāle te sphātayaḥ sphītavalgavaḥ / candre sākṣādbhavanty atra tāyavo mama dhāriṇaḥ // kdd_3.111 // atrodyāne mayā dṛṣṭā vallarī pañcapallavā / pallave pallave cārdrā yasyāḥ kusumamañjarī // kdd_3.112 // surāḥ surālaye svairaṃ bhramanti daśanārciṣā / majjanta iva mattās te saure sarasi saṃprati // kdd_3.113 // nāsikyamadhyā paritaś caturvarṇavibhūṣitā / asti kā cit purī yasyām aṣṭavarṇāhvayā nṛpāḥ // kdd_3.114 // girā skhalantyā namreṇa śirasā dīnayā dṛśā / tiṣṭhantam api sotkampaṃ vṛddhe māṃ nānukampase // kdd_3.115 // ādau rājety adhīrākṣi pārthivaḥ ko 'pi gīyate / sa nātanaś ca naivāsau rājā nāpi sanātanaḥ // kdd_3.116 // hṛtadravyaṃ naraṃ tyaktvā dhanavantaṃ vrajanti kāḥ / nānābhaṅgiśatākṛṣṭalokā veśyā na durdharāḥ // kdd_3.117 // jitaprakṛṣṭakeśākhyo yas tavābhūmisāhvayaḥ / sa mām adya prabhūtotkaṃ karoti kalabhāṣiṇi // kdd_3.118 // śayanīye parāvṛtya śayitau kāminau ruṣā / tathaiva śayitau rāgāt svairaṃ mukham acumbatām // kdd_3.119 // vijitānnabhavadveṣigurupādahato janaḥ / himāpahāmitradharair vyāptaṃ vyomābhinandati // kdd_3.120 // na spṛśaty āyudhaṃ jātu na strīṇāṃ stanamaṇḍalam / amanuṣyasya kasyāpi hasto 'yaṃ na kilāphalaḥ // kdd_3.121 // kena kaḥ saha saṃbhūya sarvakāryeṣu saṃnidhim / labdhvā bhojanakāle tu yadi dṛṣṭo nirasyate // kdd_3.122 // sahayā sagajā senā sabhaṭeyaṃ na cej jitā / amātṛko 'yaṃ mūḍhaḥ syād akṣarajñas tu naḥ sutaḥ // kdd_3.123 // sā nāmāntaritāmiśravañcitārūpayoginī / evam evetarāsām apy unneyaḥ saṃkarakramaḥ // kdd_3.124 // iti prahelikāmārgo duṣkarātmāpi darśitaḥ / vidvatprayogato jñeyā mārgāḥ praśnottarādayaḥ // kdd_3.124*1 // viśadabuddhir anena suvartmanā sukaraduṣkaramārgam evaiti hi / na hi tadanyanaye 'pi kṛtaśramaḥ prabhur imaṃ nayam etum idaṃ vinā // kdd_3.124*2 // kāvye doṣā guṇāś caiva vijñātavyā vicakṣaṇaiḥ / doṣā vipattaye tatra guṇāḥ sampattaye yathā // kdd_3.124*3 // apārthaṃ vyartham ekārthaṃ sasaṃśayam apakramam / śabdahīnaṃ yatibhraṣṭaṃ bhinnavṛttaṃ visaṃdhikam // kdd_3.125 // deśakālakalālokanyāyāgamavirodhi ca / iti doṣā daśaivaite varjyāḥ kāvyeṣu sūribhiḥ // kdd_3.126 // pratijñāhetudṛṣṭāntahānir doṣo na vety asau / vicāraḥ karkaśaprāyas tenālīḍhena kiṃ phalam // kdd_3.127 // samudāyārthaśūnyaṃ yat tad apārtham iheṣyate / tan mattonmattabālānām ukter anyatra duṣyati // kdd_3.128 // samudraḥ pīyate so 'yam aham adya jarāturaḥ / amī garjanti jīmūtā harer airāvataḥ priyaḥ // kdd_3.129 // idam asvasthacittānām abhidhānam aninditam / itaratra kaviḥ ko vā prayuñjītaivamādikam // kdd_3.130 // ekavākye prabandhe vā pūrvāparaparāhatam / viruddhārthatayā vyartham iti doṣeṣu paṭhyate // kdd_3.131 // jahi śatrukulaṃ kṛtsnaṃ jaya viśvaṃbharām imām / na ca te ko 'pi vidveṣṭā sarvabhūtānukampinaḥ // kdd_3.132 // asti kā cid avasthā sā sābhiṣaṅgasya cetasaḥ / yasyāṃ bhaved abhimatā viruddhārthāpi bhāratī // kdd_3.133 // paradārābhilāṣo me katham āryasya yujyate / pibāmi taralaṃ tasyāḥ kadā nu daśanacchadam // kdd_3.134 // aviśeṣeṇa pūrvoktaṃ yadi bhūyo 'pi kīrtyate / arthataḥ śabdato vāpi tad ekārthaṃ mataṃ yathā // kdd_3.135 // utkām unmanayanty ete bālāṃ tadalakatviṣaḥ / ambhodharās taḍitvanto gambhīrāḥ stanayitnavaḥ // kdd_3.136 // anukampādyatiśayo yadi kaś cid vivakṣyate / na doṣaḥ punarukte 'pi pratyuteyam alaṃkṛtiḥ // kdd_3.137 // hanyate sā varārohā smareṇākāṇḍavairiṇā / hanyate cārusarvāṅgī hanyate mañjubhāṣiṇī // kdd_3.138 // nirṇayārthaṃ prayuktāni saṃśayaṃ janayanti cet / vacāṃsi doṣa evāsau sasaṃśaya iti smṛtaḥ // kdd_3.139 // manorathapriyālokarasalolekṣaṇe sakhi / ārādvṛttir asau mātā na kṣamā draṣṭum īdṛśam // kdd_3.140 // īdṛśaṃ saṃśayāyaiva yadi jātu prayujyate / syād alaṃkāra evāsau na doṣas tatra tadyathā // kdd_3.141 // paśyāmy anaṅgajātaṅkalaṅghitāṃ tām aninditām / kālenaiva kaṭhoreṇa grastāṃ kiṃ nas tvadāśayā // kdd_3.142 // kāmārtā gharmataptā vety aniścayakaraṃ vacaḥ / yuvānam ākulīkartum iti dūty āha narmaṇā // kdd_3.143 // uddeśānuguṇo 'rthānām anudeśo na cet kṛtaḥ / apakramābhidhānaṃ taṃ doṣam ācakṣate yathā // kdd_3.144 // sthitinirmāṇasaṃhārahetavo jagatām ajāḥ / śaṃbhunārāyaṇāmbhojayonayaḥ pālayantu vaḥ // kdd_3.145 // yatnasaṃbandhanirjñānahetuḥ ko 'pi kṛto yadi / kramalaṅghanam apy āhur na doṣaṃ sūrayo yathā // kdd_3.146 // bandhutyāgas tanutyāgo deśatyāga iti triṣu / ādyantāv āyatakleśau madhyamaḥ kṣaṇikajvaraḥ // kdd_3.147 // śabdahīnam anālakṣyalakṣyalakṣaṇapaddhatiḥ / padaprayogo 'śiṣṭeṣṭo na śiṣṭeṣṭo hi duṣyati // kdd_3.148 // avate bhavate bāhur mahīm arṇavaśakvarīm / mahārājann ajijñāsau nāstīty āsāṃ girāṃ rasaḥ // kdd_3.149 // dakṣiṇādrer upasaran mārutaś cūtapādapān / kurute lalitādhūtapravālāṅkuraśobhinaḥ // kdd_3.150 // ityādi śāstramāhātmyadarśanālasacetasām / apabhāṣaṇavad bhāti na ca saubhāgyam ujjhati // kdd_3.151 // ślokeṣu niyatasthānaṃ padacchedaṃ yatiṃ viduḥ / tadapetaṃ yatibhraṣṭaṃ śravaṇodvejanaṃ yathā // kdd_3.152 // strīṇāṃ saṃgītividhim ayam ādityavaṃśyo narendraḥ paśyaty akliṣṭarasam iha śiṣṭair ametyādi duṣṭam / kāryākāryāṇy ayam avikalāny āgamenaiva paśyan vaśyām urvīṃ vahati nṛpa ity asti caivaṃ prayogaḥ // kdd_3.153 // lupte padānte śiṣṭasya padatvaṃ niścitaṃ yathā / tathā saṃdhivikārāntaṃ padam eveti varṇyate // kdd_3.154 // tathāpi kaṭu karṇānāṃ kavayo na prayuñjate / dhvajinī tasya rājñaḥ ketūdastajaladety adaḥ // kdd_3.155 // varṇānāṃ nyūnatādhikye gurulaghvayathāsthitiḥ / yatra tad bhinnavṛttaṃ syād eṣa doṣaḥ suninditaḥ // kdd_3.156 // indupādāḥ śiśirāḥ spṛśantīty ūnavarṇatā / sahakārasya kisalayāny ārdrāṇīty adhikākṣaram // kdd_3.157 // kāmena bāṇā niśitā vimuktā mṛgekṣaṇāsv ity ayathāgurutvam / madanabāṇā niśitāḥ patanti mṛgekṣaṇāsv ity ayathālaghutvam // kdd_3.158 // na saṃhitāṃ vivakṣāmīty asaṃdhānaṃ padeṣu yat / tad visaṃdhīti nirdiṣṭaṃ na pragṛhyādihetukam // kdd_3.159 // mandānilena caratā aṅganāgaṇḍamaṇḍale / luptam udbhedi gharmāmbho nabhasy asmanmanasy api // kdd_3.160 // ādhivyādhiparītāya adya śvo vā vināśine / ko hi nāma śarīrāya dharmāpetaṃ samācaret // dkd_3.160* // luptam udbhedi gharmāmbho nabhasy asmanmanasy api / āsu rātriṣv iti prājñair ajñātaṃ nyaṅgam īdṛśam // kdd_3.161 // [for the repetition of 160cd in 161ab, most editions read: mānerṣye iha śīryete strīṇāṃ himaṛtau priye] deśo 'drivanarāṣṭrādiḥ kālo rātriṃdivartavaḥ / nṛttagītaprabhṛtayaḥ kalāḥ kāmārthasaṃśrayāḥ // kdd_3.162 // carācarāṇāṃ bhūtānāṃ pravṛttir lokasaṃjñitā / hetuvidyātmako nyāyaḥ sasmṛtiḥ śrutir āgamaḥ // kdd_3.163 // teṣu teṣv ayathārūḍhaṃ yadi kiṃ cit pravartate / kaveḥ pramādād deśādivirodhīty etad ucyate // kdd_3.164 // karpūrapādapāmarśasurabhir malayānilaḥ / kaliṅgavanasaṃbhūtā mṛgaprāyā mataṅgajāḥ // kdd_3.165 // colāḥ kālāgaruśyāmāḥ kāverītīrabhūmayaḥ / iti deśavirodhinyā vācaḥ prasthānam īdṛśam // kdd_3.166 // padminī naktam unnidrā sphuṭaty ahni kumudvatī / madhur utphullaniculo nidāgho meghadurdinaḥ // kdd_3.167 // śravyahaṃsagiro varṣāḥ śarad āmattabarhiṇī / hemanto nirmalādityaḥ śiśiraḥ ślāghyacandanaḥ // kdd_3.168 // iti kālavirodhasya darśitā gatir īdṛśī / mārgaḥ kalāvirodhasya manāg uddiśyate yathā // kdd_3.169 // vīraśṛṅgārayor bhāvau sthāyinau krodhavismayau / pūrṇasaptasvaraḥ so 'yaṃ bhinnamārgaḥ pravartate // kdd_3.170 // itthaṃ kalācatuḥṣaṣṭau virodhaḥ sādhu nīyatām / tasyāḥ kalāparicchede rūpam āvirbhaviṣyati // kdd_3.171 // ādhūtakesaro hastī tīkṣṇaśṛṅgas turaṅgamaḥ / gurusāro 'yam eraṇḍo niḥsāraḥ khadiradrumaḥ // kdd_3.172 // iti laukika evāyaṃ virodhaḥ sarvagarhitaḥ / virodho hetuvidyāsu nyāyākhyāsu nidarśyate // kdd_3.173 // satyam evāha sugataḥ saṃskārān avinaśvarān / tathā hi sā cakorākṣī sthitaivādyāpi me hṛdi // kdd_3.174 // kāpilair asadudbhūtiḥ sthāna evopavarṇyate / asatām eva dṛśyante yasmād asmābhir udbhavāḥ // kdd_3.175 // nītir nyāyavirodhasya saiṣā sarvatra dṛśyatām / athāgamavirodhasya prasthānaṃ darśayiṣyate // kdd_3.176 // anāhitāgnayo 'py ete jātaputrā vitanvate / viprā vaiśvānarīm iṣṭim akliṣṭācārabhūṣaṇāḥ // kdd_3.177 // asāv anupanīto 'pi vedān adhijage guroḥ / svabhāvaśuddhaḥ sphaṭiko na saṃskāram apekṣate // kdd_3.178 // virodhaḥ sakalo 'py eṣa kadā cit kavikauśalāt / utkramya doṣagaṇanāṃ guṇavīthīṃ vigāhate // kdd_3.179 // tasya rājñaḥ prabhāveṇa tadudyānāni jajñire / ārdrāṃśukapravālānām āspadaṃ suraśākhinām // kdd_3.180 // rājñāṃ vināśapiśunaś cacāra kharamārutaḥ / dhunvan kadambarajasā saha saptacchadodgamān // kdd_3.181 // dolātipreraṇātrastavadhūjanamukhodgatam / kāmināṃ layavaiṣamyād geyaṃ rāgam avardhayat // kdd_3.182 // aindavād arciṣaḥ kāmī śiśiraṃ havyavāhanam / abalāvirahakleśavihvalo gaṇayaty ayam // kdd_3.183 // prameyo 'py aprameyo 'si sakalo 'py asi niṣkalaḥ / ekas tvam apy aneko 'si namas te viśvamūrtaye // kdd_3.184 // pañcānāṃ pāṇḍuputrāṇāṃ patnī pañcālakanyakā / satīnām agraṇīś cāsīd daivo hi vidhir īdṛśaḥ // kdd_3.185 // śabdārthālaṃkriyāś citrā mārgāḥ sukaraduṣkarāḥ / guṇā doṣāś ca kāvyānām iti saṃkṣipya darśitāḥ // kdd_3.186 // vyutpannabuddhir amunā vidhidarśitena mārgeṇa doṣaguṇayor vaśavartinībhiḥ / vāgbhiḥ kṛtābhisaraṇo madirekṣaṇābhir dhanyo yuveva ramate labhate ca kīrtim // kdd_3.187 // || ity ācāryaśrīdaṇḍinaḥ kṛtau kāvyādarśe duṣkaranāmā tṛtīyaḥ paricchedaḥ samāptaḥ ||