Dīpaṃkaraśrījñāna [= Atīśa]: Mahāyānapathasādhanasaṃgraha # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_dIpaMkarazrIjJAna-mahAyAnapathasAdhanasaMgraha.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Digital Sanskrit Buddhist Canon Input Project ## Contribution: members of the Digital Sanskrit Buddhist Canon Input Project ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Mahāyānapathasādhanasaṃgraha = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from bsa037_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Dipankarasrijnana [=Dipamkarasrijnana = Atisa]: Mahayanapathasadhanasamgraha Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sastra section, text no. 37 The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text mahāyānapathasādhanasaṅgrahaḥ namaḥ sarvabuddhabodhisattvebhyaḥ sarvātītādyabuddhānāṃ janakatvāt pitarau tathā / bhaktyā sādhanadharmāśca vākcittābhyāṃ mudā nataḥ // 1 // acintyāṃ mahatīṃ bodhiṃ jighṛkṣuścedanuttarām / bodheḥ sādhananiṣṭhatvāt sādhanaṃ sārato bhajet // 2 // sa ca triśaraṇaṃ gattvā nivārya sakalāśubhān / adhiśīlaṃ bhajecchuddhaṃ bodhicittasya vāhanam // 3 // āśritya kaśayā bhūyas tāḍayan maraṇasmṛteḥ / bhavamārga mahābhītiṃ krāmetainaṃ ca satvaram // 4 // abhayabuddhabhūprāptaḥ praṇidhānapade sthitaḥ / sattvasaṃvaramādhāya ṣaṭ ca pāramitādikāḥ // 5 // sattvacaryāścarettadvat tatprajñopāyasaṅgraham / śikṣetāsthitanirvāṇaṃ tatsāro dvividhastathā // 6 // rāgadraryarahito nityaṃ pāvakārthī tathāraṇim / bhāvayet satataṃ bhaktyā buddhaḥ śīghraṃ tato bhavet // 7 // parārtha maṇivannityam anābhogaṃ karoti saḥ / mahāyānasya śikṣeyuḥ dhanyāḥ sādhanasaṅgraham // 8 // cittaṃ sudhālavaiḥ raktaṃ buddhayśuddhau ca duḥspṛśam / etatsaṅgrahapuṇyena jagad yātu mahāpatham // 9 // buddhabhūmimahaṃ cāptvā bhaveyaṃ lokanāyakaḥ // 10 a ba // 'atisaṃkṣiptamahāyānapathasādhanaṃ' mahācāryadīpaṅkaraśrījñānaviracitaṃ samāptam // bhāratasya tenaiva upādhyāya-paṇḍitena lokacakṣuṣā bhikṣuṇā kalyāṇamatinā (dge vahi blo gros) ca anūdya nirṇītam //