Dīpaṃkarabhadra: Guhyasamājamaṇḍalavidhi # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_dIpaMkarabhadra-guhyasamAjamaNDalavidhi.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: S. Klein-Schwind ## Contribution: S. Klein-Schwind ## Date of this version: 2020-07-31 ## Source: - : MS Niedersäsische Staats- und Universitätsbibliothek Göttingen, Cod. ms. sanscr. 257 Additional References: Dhīḥ 42 (2006:109-154). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Guhyasamājamaṇḍalavidhi = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from dipguhsu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Dipamkarabhadra: Guhyasamajamandalavidhi Based on: MS Niedersächsische Staats- und Universitätsbibliothek Göttingen, Cod. ms. sanscr. 257 Additional References: Dhīḥ 42 (2006:109-154) Copyright: S. Klein-Schwind 2008 Input by: S. Klein-Schwind, proof-read and revised by: H. Isaacson Released: 18 February 2008 Revision: 1.0 Distributor: Centre for Tantric Studies, Hamburg (tantric-studies.org) ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text dīpaṃkarabhadra's guhyasamājamaṇḍalavidhi namo vajrasattvāya || jñeyādyāvṛtinirmuktaṃ jñānādarśādisaṃyutam | mañjuśrīguhyasaccakraṃ natvā tad vacmī matsmṛtau || 1 śrīmatsamājasannītyā cakrāmnātakramād ataḥ | udakādyam anujñāntaṃ yo 'bhiṣikto guros tataḥ || 2 tattvāptau guhyacakre 'smin guhyaprajñābhiṣekataḥ | guhyajño yogatattvajñas triyānasandhitattvavit || 3 vidyāhṛnmantramudrāṇāṃ samādhitritayasya ca | sāmānyetarasiddhīnāṃ tantranītyā vibhāgavit || 4 samayasaṃvarastho vā prajñāyogasutatparaḥ | mantratantraprayogajño bhavyaḥ sattvārthasādhane || 5 yogadhairyādiyukto 'pi proktair guṇair ananvitaḥ | sattvārthe naiva bhavyo yat sadbhis taiḥ syur guṇā hy amī || 6 kṛpāvān suvrato jāpī śrāddho gambhīratattvavit | pūrvasevāṃ svacakrasthaḥ kṛtvā maṇḍalam ālikhet || 7 kvacin mano'nuge sthāne digdhe saccandanādibhiḥ | sugandhikusumākīrṇe prāk praatar viniveśya ca || 8 vimokṣamukhasaṃśuddhau hṛdīndau maṃ prabhojjvalam | dhyātvā śubhābhivṛddhyarthaṃ prakuryād deśanādikam || 9 sarvadiktryadhvasaṃbhūtabuddhānāṃ purataḥ sthitaḥ | hṛdprabhodbhavarūpādyaiḥ pūjāṃ kṛtvā vidhānataḥ || 10 svāsatsaṃkalpamātrotthaṃ tryadhvajaṃ duṣkṛtaṃ kṛtaṃ | svapnasvapnādivat sarvaṃ triṣkṛtya deśayāmy aham || 11 saṃbuddhasatsutāryāṇām anyeṣāṃ yac cubhaṃ śubham | niḥśeṣam anumodyāhaṃ saṃbodhau nāmayāmy anu || 12 yāce 'haṃ sarvabuddhānāṃ sarvāśāśvāsadāyikā | deśanākāśasaṃsthānāṃ bhātu loke 'khile 'naghā || 13 śuddhaniḥśeṣasaṃkalpān pratyātmānandavedinaḥ | sambuddhān śaraṇaṃ yāmi svaparārthaphalapradān 14 satsattvāśeṣasaddharmam āgamādhigamātmakam | satsampadāśrayācintyaṃ śaraṇaṃ samupaimy aham || 15 prāptāśvāsam avaivartyaṃ niṣyandādiphalair yutam | guhyābhiṣekajaṃ caiva gato 'smi śaraṇaṃ gaṇam || 16 munīndrasūnusanmārgaṃ caryānantāgrabodhakam | sarvabuddhātmasadbuddhyā samāśrito 'smy ato 'dhunā || 17 sarvāvṛtisamudghātyanantajñānāmṛtāspadam | bhramidṛṣṭiprabodhāya bodhau sarvaṃ dadhe manaḥ || 18 bodhicittāc ca buddhatvaṃ phalahetor asaṅgataḥ | pratyātmavedyadharmatvāc chūnyajñānātmako hy aham || 19 oṃ śūnyatājñānavajrasvabhāvātmako 'ham | hūṅkāraṃ cāpy athoṣṇīṣān śāśvatādikam eva ca || rakṣārthaṃ krodhacakrastho dhyāyād vighnān pramardayan || 20 dharmadhātuṃ tato dhyāyāt tryaśraṃ śuklordhvasaṃsthita | dikcakravarticitrābhaṃ antaḥkhādho'bjavajragam || 21 tatra bhrūṅkāracakrotthasavidyaśāśvatodbhavam | spharadbuddhaughakhavyāpi caturaśrādisaṃyutam || 22 śaśisūryasamākrāntaṃ viśvābjadevatāsanam | vibhaktāśeṣasadratnaṃ kūṭāgāraṃ prabhāvayet || 23 svaralakṣaṇasaṃyuktaṃ kādivyañjanaraśmikam | madhyacandrāsane cittaṃ jñānacandraṃ vibhāvya tat || 24 tatrādyahṛdbhavaṃ vajraṃ raktam ādyahṛdā yutam | kṛtajinābhadehyarthas tadahaṅkṛtimān svayam || 25 sphatikendvaṅgamūlāsyaṃ nīlasavyetarāruṇam | sarvākāravarodāraṃ sadguṇābharaṇāmbaram || 26 dvibhujāśliṣṭasatprajñaṃ vajraparyaṅkasusthiram | vajrakhaḍgabhujaṃ savye vāme sanmaṇipadminam || 27 prajñopāyātmakaṃ śrimaj jagatsampatsamāśrayam | samantabhadram ātmanaṃ bhāvayet spharaṇatviṣam || 28 mahārāgavineyaṃ tal lokam ālokya bhājanaṃ | suratadhvaninā svāntar jinavṛndaṃ niveśayet || 29 tal locanādisadvidyā rūpādiviṣayātmabhiḥ | protsṛjya navadhā devīḥ svavidyāntar niveśayet || 30 svayoṣitpadmakarkaṭyāṃ suratodbhavamaṇḍalam | nirmāyātra jagat kṛtsnam āśvāsāya praveśayet || 31 khavyāpibuddhasanmitraiḥ svavajrāntardravodbhavaiḥ | sevayed avivartyarthaṃ tattvajñānaphalāptaye || 32 āśvastaṃ taj jagad dṛṣṭvā bījaiś cātaḥ svabhāvajaiḥ | utsṛjet sarvasattvāṃś ca jagaccittātmabhāvajān || 33 kṣitigarbhādikān ṣaṭkāṃś cakṣurādisvabhāvakān | kṣiṃ jraṃ khaṃ gaṃ skaṃ ity ebhiḥ saṃ-bījāc ca yathākramam || 34 rūpavajrādikān ṣaṭkān bāhyādhyātmasvabhāvajān | jaḥ hūṃ vaṃ hoḥ khaṃ ity etai raṃ-bījāc ca bahiḥ sthitān ||35 locanādyās tu tā vidyāḥ pṛthivyādisvabhāvajān | lāṃ māṃ pāṃ tām iti tv ebhir jagaddharmātmatattvajāḥ || 36 śāśvatādyāṃs tu saṃbuddhān rūpādiskandhasvabhāvajān | buṃ-āṃ-jrīṃ-bhiś ca khaṃ-hūṃ-bhyāṃ sarvadharmān samutsṛjet || 37 oṃ āḥ hūṃ iti tac cittaṃ bhāsvaddhorbhyāṃ vidarbhitam | guhyapadmodarāntasthaṃ mṛduniṣyandaśuddhaye || 38 te ca rāgāgnisaṃdīpte kāyadvayadravīkṛte | sanmitrābhātadigdevīgītyā dhyāyāt sucodanāḥ || 39 tvaṃ vajracitta bhuvaneśvara sattvadhāto trāyāhi māṃ ratimanojñā mahārthakāmaiḥ | kamāhi māṃ janaka sarvamahāgrabandho yadīcchase jīvitu mahya nātha || 40 tvaṃ vajrakāya bahusattvapriyājñacakra buddhārthabodhiparamārthahitānudarśī | rāgeṇa rāgasamayāṃ mama kāmayasva yadīcchase jīvitu mahya nātha || 41 tvaṃ vajravāca sakalasya hitānukampī lokārthakāryakaraṇe sadā saṃpravṛtta | kāmahi māṃ suratacarya samantabhadra yadīcchase jīvitu mahya nātha || 42 tvaṃ vajrakāma samayāgra mahāhitārtha sambuddhavaṃśatilakaḥ samatānukampī | kāmāhi māṃ guṇanidhiṃ bahuratnabhūtāṃ yadīcchase jīvitu mahya nātha || 43 utthāpanyanurodhāt tad dravaṃ paśyan vipattivat | māyāvad vastu saṃcintya svamantrārthaḥ punar bhavet || 44 kuṅkūmākāramūlāsyo nīlasavyasitetaraḥ | kumārābharaṇākāraḥ prajñānandaikasundaraḥ || 45 dvibhujāśliṣṭasatprajñaḥ svābhaprajñādharāsyadhṛk | bhāsvatkṛpāṇasadbāṇanīlotpaladhanuḥkaraḥ || 46 spharadbuddhaughanirmāṇaniṣpāditajagattrayaḥ | svabījodbhavacihnotthamañjuvajraḥ svayaṃ bhavet || 47 bhavasaṅgād bhavo' nantaḥ śamasaṅgo vipattibhāk | māyayā kṛtasaṃsevo dharmadhātvātmako bhavet || 48 oṃ dharmadhātusvabhāvātmako 'ham || sanmitraiḥ kṛtaniṣyandaḥ pākāt sarvajñatām iyāt | taccakṣurādyadhiṣṭhānam upasādhanam iṣyate || 49 kṣitīśakuliśākāśalokeśaskāmbhabhadrakaiḥ | saṃpūrya cakṣurādīni tadbījaiḥ pauruṣaṃ vahet || 50 dharmasaṃbhoganirmāṇavāhinī jagadarthatā | cittaguhyādyadhiṣṭhānaṃ sādhanārtham ato bhavet || 51 svahṛtkaṇṭhaśiraścandre hūṃ-āḥ-oṃ-jāṃś ca satprabhūn | vajrābjacakramadhyasthān dhyātvā cittādiguhyakān || 52 taddhṛtprajñāṅgasaṅgārcīrūpavajrādiraśmibhiḥ | saṃpūjya sarvadiktryadhvavyāptāśeṣavināyakān || 53 kṛtārthasaṃpadāṃ teṣāṃ ye hṛtkaṇṭhaśirogatāḥ | cittavajrādayas tāṃs tu tadadhiṣṭhāne prayācayet || 54 cittavajradharaḥ śrīmāṃs trivajrābhedyabhāvitaḥ | adhiṣṭhānapadaṃ me 'dya karotu cittavajriṇaḥ ||55 daśadiksaṃsthitā buddhās trivajrābhedyabhāvitāḥ | adhiṣṭhānapadaṃ me 'dya kurvantu cittavajriṇaḥ ||56 oṃ sarvatathāgatacittavajrasvabhāvātmako 'ham || dharmo vai vākpathaḥ śrīmāṃs trivajrābhedyabhāvitaḥ | adhiṣṭhānapadaṃ me 'dya karotu vāgvajriṇaḥ ||57 daśadiksaṃsthitā buddhās trivajrābhedyabhāvitāḥ | adhiṣṭhānapadaṃ me 'dya kurvantu vāgvajriṇaḥ ||58 oṃ sarvatathāgatavāgvajrasvabhāvātmako 'ham || kāyavajradharaḥ śrīmāṃs trivajrābhedyabhāvitaḥ | adhiṣṭhānapadaṃ me 'dya karotu kāyavajriṇaḥ || 59 daśadiksaṃsthitā buddhās trivajrābhedyabhāvitāḥ | adhiṣṭhānapadaṃ me 'dya kurvantu kāyavajriṇaḥ || 60 oṃ sarvatathāgatakāyavajrasvabhāvātmako 'ham || ṣoḍaśānusmṛteḥ śuddhau kurvantīti taduktavān | tasya cittādyadhiṣṭhānaṃ noktam aprastutoktitaḥ || 61 triguhyālakṣaṇaṃ vīkṣya māyāprajñāṅgasaṅgataḥ | mṛduvaimalyasaṃśuddhau mahāsādhanam iṣyate || 62 saṃcodya diggatān nāthān jñānasattvahṛdarciṣā | tatprabhodbhavavidyābhir bhṛtakumbhāmṛtāmbubhiḥ || 63 svabhiṣiktaḥ prabhuḥ śrīmān kuleśamakuṭottamaḥ | niṣyandādyais tathā madhyaiḥ svābhāṃ prajñāṃ viśodhayet || 64 śirohṛnnābhiguhye 'syāś caraṇānte ca pratyaṇūn | oṃ-hūṃ-svā-hṛdbhiḥ āḥ-hābhyāṃ śāśvatādikulātmakaiḥ ||32 65 āpūrya pañcasaṃbuddhaiḥ hūṃ-āḥ-aṣṭadalābjikām | saṃviśodhya tayā buddhān hūṃ-sadvajro 'nurāgayet || 66 oṃ sarvatathāgatānurāgaṇavajrasvabhāvātmako 'ham || hṛccandrakhadgahṛdbhābhiḥ khavyāpibuddhamaṇḍalam | niveśyātmani saccittarūpam vajrābjasaṃsthitam || 67 nijacakraṃ svabījena tatrotpādya sthirīkṛtam | utsṛjed vidhinānena jagatsv ajñānaśuddhaye || 68 saṃcodyādhipam akṣobhyaṃ mahādveśārthakṛjjinam | vajradhṛg iti cotsṛjyāṅgendranīlamaṇiprabham || 69 sitasavyetarāraktam paramādyabhujānvitam | saṃhṛtyātmani sacchrīmān sarvabhāvair niveśayet || 70 jinajig iti cādyābhaṃ mahāmohārthakṛdvibhum | saccakrādyanvitaṃ tadvad dhyāyāt pūrvendumaṇḍale || 71 ratnadhṛg iti ratneśaṃ suvarṇābhaṃ samodyamam | sadratnādyanvitaṃ nāthaṃ kumārāsyaṃ tu dakṣiṇe || 72 ārolig iti vāgīśaṃ mahārāgārthakṛtprabhum | padmarāgābhapadmādyāṃ kumārāsyaṃ tu pṛṣṭhataḥ || 73 prajñādhṛg ity amogheśaṃ mahogrerṣyārthakṛtkhajam | vaidūryābhaṃ kumārāsyaṃ dhyāyāt khaḍgādyam uttare || 74 sajaṭāmukuṭāḥ sarve svavidyādvayasangiṇaḥ | sarvābharaṇasadvastrā dhyeyāḥ padmārkamaṇḍale || 75 moharatīti cāgneyāṃ kṛpopāyajanārthadā | kāyeśavatsvarūpā syāl locanā svendumaṇḍale || 76 dveṣaratīti nairṛtyāṃ maitrīpraṇidhikāmadā | citteśavadratautsukyā māmakī candramaṇḍale || 77 rāgaratīti vāyavyāṃ modabalasamādhidā | vāgīśābhārthaśuddhā sā pāṇḍarā candramaṇḍale || 78 vajraratīti caiṣānyām upekṣajñānasādhikā | ratneśavatsvarūpā syāc candre tārā manoramā || 79 cakraṃ raktotpalaṃ divyaṃ paṅkajaṃ pītaṃ utpalam | śiṣṭaṃ svādhipavad diṣṭaṃ cihnam āsāṃ kramād ataḥ || 80 āgneyādicatuḥkoṇe pūrvadvāradvipārśvayoḥ | rūpādyā darpaṇādyaiḥ syuḥ kāyādyābhās tritattvataḥ || 81 prāgdvāre krodhaparyaṅkaś citteśākārabhāsuraḥ | yamāntakṛd itītighnaḥ skandhajñeyavināśataḥ || 82 kāyeśābhogradṛg bhīmo 'vāgdvāre 'parājitaḥ | prajñāntakṛd itīcchāghnaḥ svātmadṛkkleśahānitaḥ || 83 mṛtyujanmāghasāṃ ghātī pṛṣṭhadvāre 'śvakandharaḥ | padmāntakṛd itīcchāghno vāgīśābhograghūrṇitaḥ || 84 akṣobhyābhogravighnaghna uttare 'mṛtakuṇḍaliḥ | vighnāntakṛd iti dvārakriyāsurāriśuddhitaḥ || 85 bhrūbhaṅgordhvajvalatkeśababhrubhrūśmaśrulocanāḥ | vyāvṛtāśyā lalajjihvāḥ sadaṃṣṭrotkaṭahāsinaḥ || 86 caṇḍamudgaradaṇḍābjasvavajrādikarās tv amī | krūrabhujaṅgabhūṣāṅgāḥ svābhavidyāṅgasaṅginaḥ || 87 niṣpannaṃ cakram ālokya nijabhāvena sarvataḥ | hṛdbījābhāṅkuśair buddhāṃś cakrākārasamāhṛtān || 88 dṛṣṭvā vighnān svavighnaghnaiḥ samutsāryābhirakṣya ca | dattvārghaṃ mantrasaṃjaptaṃ candrādikusumānvitam || 89 cakre niveśya tac cakraṃ cakṣuḥkāyādyadhiṣṭhitam | prāgvat siktaṃ ca tad dhyāyān niṣyandādyadhimātrataḥ || 90 buddhānāṃ makuṭe 'kṣobhyaḥ śeṣāḥ svādhipasekinaḥ | kāyeśākṣobhyavāgīśacitteśair dvāriṇo matāḥ || 91 ity āsicya svahṛdbhābhiḥ prajñābjāntarniveśitam | rūpādyaṃ romakūpotthaṃ rūpavajrādiraśmibhiḥ || 92 kūṭāgāraprabhonmuktair gaganāntaḥprasarpibhiḥ | sampūjya svaṃ munīndrāṃś ca pūjyapūjātmako bhavet || 93 oṃ sarvatathāgatapūjāvajrasvabhāvātmako 'ham || sarvadharmaiḥ stuyāc cakraṃ saṃbuddhasvātmamūrtibhiḥ | pañcajñānāni mudrābhiḥ śatapañcakulaṃ trikam || 94 akṣobhyavajra mahājñāna vajradhātu mahābudha | trimaṇḍala trivajrāgra ghoṣavajra namo 'stu te || 95 vairocana mahāśuddha vajraśānta mahārate | prakṛtiprabhāsvarāgrāgrya deśavajra namo 'stu te || 96 ratnarāja sugāmbhīrya khavajrākāśanirmala | svabhāvaśuddha nirlepa kāyavajra namo 'stu te || 97 vajrāmita mahārāja nirvikalpa khavajradhṛk | rāgapāramitāprāpta bhāṣavajra namo 'stu te || 98 amoghavajra saṃbuddha sarvāśāparipūraka | śuddhasvabhāvasaṃbhūta vajrasattva namo 'stu te || 99 candrārkavāribhaiṣajyagandhaṃ vāyvagnicakragam | praṇavādhiṣṭhitaṃ sārcis tritattvair abhimantritam || 100 hūṃnyastavajrasajjihvo dhyātvā jñānāmṛtair bhṛtam | hṛccandrāntargatāśeṣacakraṃ tena pratarpayet || 101 hṛdraśminirmitair nāthaiḥ svāsatsaṃkalpavarjitaiḥ | buddhātmakaṃ jagat kṛtvā hṛdbījāntar niveśayet || 102 hṛccihnavaraṭāntasthaṃ candrahṛdbindurūpakam | prabhāsvat svamano dhyātvā jñānasattvaṃ prabhāsayet || 103 cittavākkāyavajraṃ ca prabodhya raśmimālayā | niviṣṭāṃ hṛdi tāṃ dhyāyāt svajñānāmṛtavāhinīm || 104 antas tanum ataḥ sarvāṃ tayābhāsya samantataḥ | pratiromaprabhāvyūhair jagadarthaṃ prapūrayan || 105 dhyātvā sūkṣmaṃ svacihnaṃ vā vidyānāsāgrasaṃsthitam | municakraṃ svasaṃvedyaṃ satprajñāsaṅgabhāsvaram || 106 dṛṣtvā sthairyanimittaṃ tu spharaṇaṃ tadraśminimittaiḥ | buddhair nānāvidhaiś cihnair vidadhīta punaḥ punaḥ || 107 kāyavākcittasadvajrāt pañcasajjñānaraśmikam | spharanmantraṃ japaṃ kuryād yugapat kramaśo 'thavā || 108 vajrābjadharmataccakraṃ kāyavākcittavajragam | nilayaṃ tad dṛḍhīkurvañ jñānakāyaṃ spharañ japet || 109 uccārayet spharan prāṇair mantram āyāmasaṃhṛtam | kāyādisphārasaṃhāraiḥ kuryāj jāpaṃ kramākramāt || 110 uccāryaivaṃ viyad vyāpya kāyādyais taiḥ svaraśmibhiḥ | prāgvat saccittapūjārhaṃ prāṇād vidyaugham utsṛjan || 111 parigūḍhollasadvidyāsukhāveśavaśīkṛtam | āyāmājñānabuddhaughaṃ svātmany ante niveśayet || 112 niṣyandādyadhimokṣaiś ca bindusūkṣmatriguhyajāḥ | dhyeyā mṛdvādibhir bhedair yogāḥ sevādivat tathā || 113 svahṛttattvaparāmarṣāt parīttacittasaṃsṛteḥ | locanādigaṇodgītaiś cakram abhyarthya pūjayet || 114 mūrdhnīndupraṇavārdrāṃ tu sacittavārivāhinīm | vidhivat pātayan kuryāt kāyavākcittaprīṇanam || 115 viśramyaivaṃ japaṃ kṛtvā kṛtapūjādiko budhaḥ | tritattvātmāhitān buddhān gatasaṅgo visarjayet ||54 116 evaṃ tattvadṛśā muktaṃ jagat kṛtsnaṃ vilokya ca | praṇidhim āmukhīkuryāt kṛpayā taddhitāya ca || 117 samādhitaḥ samutthāya garvaṃ patyuḥ samudvahan | cāragatas tu saṃbuddhaviṣayaiḥ saṃprapūjayet || 118 śrīmañjuvajrasarvātmā svabhāvaviṣayānugān | viṣayān bhāvayann evaṃ svasvaśuddhyā pratiṣṭhitān || 119 śāśvatādisvabhāvāṃs tān pratyātmadharmasaṃsthitān | śrīmadvajradharākārān śuddhasattvasamanvitaḥ || 120 sarvaṃ saṃpādayet kṛtyaṃ svāsatsaṃkalpavarjitaḥ | saccakrānantapūjeyaṃ sadāmeyā suyoginaḥ || 121 svahṛccandre svacakreśaṃ nijabījaiḥ svabhojanam | samālambya svahṛttattvaiḥ sarvabuddhāmṛtatāyitam || 122 sarvadharmatayā śuddhaṃ tritattvair abhimantritam | svādhidaivatasaccakraṃ prīṇayaṃs tena pūjayet || 123 homo bāhyo 'numeyo 'yaṃ cittamātrāt tu mānasaḥ | anuttaras tv ayaṃ jñānāgniskandhendhanadāhataḥ || 124 kāmair evaṃ samastaiḥ svaṃ svadaivātmasvabhāvajam | parāṃś ca pūjayed evaṃ samayaḥ sugatair mataḥ || 125 tat tat kāyādi yat karma sarvabuddhāṃs tu pūjayan | anurūpaṃ jagat kāryaṃ kuryān nityaṃ samāhitaḥ || 126 yat kāyavāṅmayaṃ karma mudrāmantrātmakaṃ mahat | tat tat karma samāsādya sarvabuddhāṃs tu pūjayet || 127 vastuny ekatra saṃkalpā nānākārāvabhāsinaḥ | muktiduḥkhasukhotpādāḥ karmāśeṣā bhavanti yat || 128 tasmāc chubhāśubhaṃ karma kāyādyaṃ kalpanodbhavam | sarvasatkalpanirmukte jñāne tatkalpanā katham || 129 amoghavajrasaccakrī samayotthāpanāya tu | hṛtkarmavajrakhaṃ dhyātvā sarvaśuddhyābhiṣecayet || 130 gurvavajñādike doṣe sadānaṃ bhojyam āvahet | bāhyasnānaṃ svacakrasthaḥ kuryāt sekavidhānataḥ || 131 sandhyāntare 'pi pūjādi japaṃ kṛtvā tu pūrvavat | hṛdyantargatasaccakraḥ supyāt prajñākṛpānvitaḥ || 132 utthānasamaye śrīmān devīsaṃgīticoditaḥ | prātar utthāya prāgvat tu saṃjaped ādikarmikaḥ || 133 mantrasīlavratair yuktaś cakṣuḥkāyādyadhiṣṭhitaḥ | jñāne kiñcitsamāveśī japet sandhyāsv atandritaḥ || 134 sarvākārasuniṣpannaṃ spharatsamhārakārakaṃ | prāptajñānavaśī kiñcid aniśaṃ yogam āśrayet || 135 samyagjñānavaśī dhyāyan kuryāt kāryaṃ jagaddhitam | dhātvaṇvantas trisaccakraiḥ pratibimbātmamūrtibhiḥ || 136 saṃsiddhāv asakṛl labdhvā yogī nimittam eva tu | tritattvāṃ vidhivat pūjāṃ kṛtvā maṇḍalam ālikhet || 137 cakrastho vidhivaj japtvā svayaṃ vādhyeṣito 'pi vā | parārthaṃ ghaṭamāno 'pi nimittaṃ prāpya saṃlikhet || 138 cakrimantraṃ japel lakṣaṃ lakṣam vā svādhidaivatam | anyeṣām ayutaṃ samyak cakriṇāṃ vājñayā likhet || 139 tritattvair garbhitotsargān anyān hṛdbījagarbhitān | sānusvārādyavarṇāṃs tu nāmno mantrān samuddharet || 140 kāyavākcittaguhyākhyā karmadharmamahātmikā | triguhyā samayā mudrā bījaṃ hṛdayam ucyate || 141 karmakartrī tu vidyoktā śāntyādipraticodanāt | mālāmantrāś ca vidyoktā sarvathā tāṃ japet budhaḥ || 142 yathāyogaṃ japaṃ kṛtvā labdhvājñāṃ svādhipāditaḥ | nirodhacakram ābhujya svacittaśuddhito likhet || 143 vighnān utsārya saṃkīlyābhyukṣya kṣmāṃ prārthya yācayet | samādhitritayaṃ kṛtvā buddhādīn adhivāsya ca || 144 dattvā balyargham āpūjya homair āpyāyya khe nyaset | khānayet kṣmāṃ sunirvighnāṃ gartāpūre 'pi ayaṃ kramaḥ || 145 ācīrṇapūrvasaṃsevo mañjuvajrātmayogavān | saṃskṛtya maṇḍalasthānaṃ saṃhāryaiḥ pūjayānvitaḥ || 146 vighnāricakrayogasthaḥ svābhiṣekaṃ samādadhet | duṣṭān nikṛntayed evaṃ yogād vā svādhidaivatāt | 147 oṃ bhūḥ kham iti mantreṇa viyadbhūtāṃ vasundharām | hūṃ laṃ hūṃ iti vajrātma kṣmāṃ kṛtvā tām adhiṣṭhayet || 148 oṃ medini vajrībhava vajrabandha hūm || prāgvad vighnaghnayogātmā sevādyantānurāgaṇaḥ | ādiyogī svacakraṃ tu protsṛjyāntāmṛtaś ca saḥ || 149 cakrarājāgriyogātmā cakrakarmasukarmakṛt | karmarājāgriyogīti samādhitrayam uttamam || 150 etadyogastha ācāryaḥ sarvabuddhātmamūrtikaḥ | svabhāvaśuddhavajrātmā cakrabhūmadhyasaṃsthitaḥ || 151 vajraghaṇṭādharo vīro 'dhyeṣyas tricakranirmitau | sahāyair vajraghaṇṭāgraiḥ śāśvatādyātmamūrtibhiḥ || 152 sarvatāthāgataṃ śāntaṃ sarvatāthāgatālayam | sarvadharmāgranairātmyaṃ deśa maṇḍalam uttamam || 153 sarvalakṣaṇasaṃpūrṇaṃ sarvālakṣaṇavarjitam | samantabhadrakāyāgraṃ bhāṣa maṇḍalam uttamam || 154 śāntadharmāgrasaṃbhūtaṃ jñānacaryāviśodhakam | samantabhadravācāgraṃ bhāṣa maṇḍalam uttamam || 155 sarvasattvamahācittaṃ śuddhaṃ prakṛtinirmalam | samantabhadracittāgryaṃ ghoṣa maṇḍalasārathe || 156 vīkṣyāto mañjurāḍ kruddhaḥ sattvadhātuṃ tamiśritam | hūṃ vajrottiṣṭheti svakṣaś cakram utkṣipya nirmitam || 157 maṭkāracandraśūryākṣaḥ sarvādhvadikṣu dīpayan | jagad ālokayan dhīmāṃś cakrabhūmau parikramet || 158 pādatalajvaladvajro vajrollālanatatparaḥ | līlāvajrapadaṃ nṛtyan sadaṃṣṭrotkaṭa-hūṃ-kṛtaḥ || 159 protsārayet praduṣṭaughān devādyān vighnamaṇḍalān | śṛṇvantu sarvavighnaughāḥ kāyavākcittasaṃsthitāḥ || 160 ahaṃ mañjuravaḥ śrīmān rakṣācakraprayojakaḥ | vajreṇādīptavapuṣā sphālayāmi trikāyajān || 161 laṅghayed me viśīryetātra nānyathā |93bhūmeḥ parigrahaṃ kṛtvā nirvighnāya prakīlayet | 162 oṃ gha gha ghātaya 2 sarvaduṣṭān phaṭ kīlaya 2 sarvapāpān phaṭ hūṃ hūṃ hūṃ vajrakīla vajradharo ājñāpayati sarvaduṣṭakāyavākcittavajraṃ kīlaya hūṃ phaṭ || adhaḥśūlordhvavighnāriṃ dhiyā madhye prakīlayet | vighnaughān ghātayet sarvān daśadiksaṃvyavasthitān || 163 saṃvīkṣya kṣmāṃ sunirvighnāṃ tīkṣṇajvālākulaprabhām | sīmāprākāradigbandhān dhiyā kṛtvādhivāsayet || 164 tvaṃ devi sākṣibhūtāsi sarvabuddhānāṃ tāyinām | caryānayaviśeṣeṣu bhūmipāramītāsu ca || 165 yathā mārabalaṃ bhagnaṃ śākyasiṃhena tāyinā | tathā mārabalaṃ jitvā maṇḍalaṃ lelikhāmy aham || 166 kṣmāṃ saṃlipya sugandhadyaiś citraiḥ puṣpaiḥ prakīrya ca | candrādyaiś cakriṇāṃ sthāne prakuryān maṇḍalaṃ budhaḥ || 167 tatrāvāhya tu saccakraṃ kṛtvā sīmādibandhanam | pūjāstutyāmṛtāsvādaṃ kalaśān adhivāsayet || 168 vastrācchāditasadgrīvāṃś cūtādipallavānvitān | kalaśān māṇḍaleyānāṃ tanmantrair adhivāsayet || 169 pañcavrīhyauṣadhīratnagandhāmbucakrasaṃcayam | śragbaddhavajramūrdhānaṃ cakreśena japaṃ japet || 170 arghaṃ dattvā samāpūjya prakṣipya sitapuṣpakam | dhūpādhivāsitaṃ tatra sadgandhādyabjabhājanam || 171 pratidinaṃ trisandhyāsu baliṃ dattvā tathā japet | te ca cakrabahiṣkoṇe jayaś cakreśasavyataḥ || 172 tebhyo 'rghabhājane toyaṃ kṣiptvā tenābhiṣecanāt | ātmanaḥ sarvaśiṣyāṇāṃ jalābhiṣecanaṃ bhavet || 173 cakrapūjāṃ punaḥ kṛtvā dhūpam utkṣipya pāṇinā | cakreśaṃ prārthayed dhīmān buddhāṃś ca jānusaṃsthitaḥ || 174 bhagavan mañjusadvajra vidyārāja namo 'stu te | icchāmi likhituṃ nātha maṇḍalaṃ karuṇātmaka || 175 śiṣyāṇām anukampāyai yuṣmākaṃ pūjanāya ca | tan me bhaktasya bhagavan prasādaṃ kartum arhasi || 176 samanvāharantu māṃ buddhā jagaccakrakriyārthadāḥ | phalasthā bodhisattvāś ca yāś cānyā mantradevatāḥ || 177 devatā lokapālāś ca bhūtāḥ sambodhiśāsitāḥ | śāsanābhiratāḥ sattvā ye kecid vajracakṣuṣaḥ || 178 amuko 'haṃ mahāvajrī mañjuśryudayamaṇḍalam | likhiṣyāmi jagacchuddhyai yathāśaktyupacārataḥ || 179 anukampām upādāya saśiṣyasya tu tan mama | maṇḍale sahitāḥ sarve sāṃnidhyaṃ kartum arhatha || 180 nimantryaivaṃ trivārāṃs tān kṛtvā pūjādikaṃ vibhoḥ | samārakṣya bahir gatvā svaśiṣyān srakkaragrahān || 181 manīṣiṇo mahotsāhān kṛtajñanirahaṅkṛtān | kulino guṇinaḥ śrāddhān rūpavarṇavayonvitān || 182 arthinaś cābhiyuktāṃś ca saugatān mantrasādhane | virūpān nirguṇāṃś cāpi hīnān apy adhivāsayet || 183 caturṇām apy anujñātaḥ parṣadāṃ maṇḍale vidhiḥ | śikṣāsu svāsu yuktānāṃ mahāyānaratātmanām || 184 mantrasiddhyarthinaḥ kecit praviśantīha maṇḍale | puṇyakāmās tato 'nye ca paralokārthino 'pare || 185 paralokaṃ samuddiṣya śraddhāṃ kṛtvā ca bhūyasīm | praviśen maṇḍalaṃ dhīmān naihikam phalam īhayet || 186 aihikaṃ kāṅkṣamāṇasya na tathā pāralaukikam | paralokārthinaḥ puṃsaḥ puṣkalaṃ tv aihikaṃ phalam || 187 evam uktvā tu tān śiṣyān dhiyā svāntar niveśitān | prāgvad vajrābjasaṃśuddhān iha dvāre tu yācayet || 188 tvam me śāstā mahārata icchāmy ahaṃ mahānātha mahābodhinayaṃ dṛḍham || 189 dehi me samayaṃ tattvaṃ bodhicittaṃ ca dehi me | buddhaṃ dharmaṃ ca saṃghaṃ ca dehi me śaraṇatrayam praveśayasva māṃ nātha mahāmokṣapuraṃ varam | 190 trir uccārya ca tān śiṣyān jñātvā sadbhaktivatsalān | pradhānaṃ śiṣyam ekaṃ tu kṛtvā brūyād idaṃ vacaḥ || 191 ehi vatsa mahāyānaṃ mantracaryānayaṃ vidhim | deśayiṣyāmi te samyak bhājanas tvaṃ mahānaye || 192 buddhās triyadhvasaṃbhūtāḥ kāyavākcittavajriṇaḥ | saṃprāptā jñānam atulaṃ vajramantraprabhāvanaiḥ || 193 mantraprayogam atulaṃ yena bhagnaṃ mahābalam | mārasainyaṃ mahāghoraṃ sākyasiṃhādibhir varaiḥ || 194 lokānuvṛttim āgamya cakraṃ pravartya nirvṛtāḥ | tasmān matim imāṃ vatsa kuru sarvajñatāptaye || 195 deśanādiṃs tridhālāpyā bodhicittaṃ tato guruḥ | utpādayed anutpannam utpannaṃ smārayet punaḥ || 196 sarvakarmakṛtārakṣya dhyāyād dhṛtkaṇṭhamūrdhasu | vajraṃ abjaṃ tathā cakraṃ hūṃ āḥ oṃ teṣu vinyaset || 197 gandhāmbuvajrasanmuṣṭyā hūṃ oṃ āḥ evaṃ āpaṭhan | hṛcchiraḥkaṇṭham ālabhya dadyāt puṣpādikaṃ kramāt || 198 puṣpaṃ mūrdhni puro dhūpaṃ dīpaṃ gandhaṃ punar hṛdi | dadyāt sarvakṛtā japtaṃ śiṣyebhyo yatir ādarāt || 199 dvādaśāṅgulapuṣpāgram akīṭāpāṭitāvraṇam | aśvatthodumburāvakraṃ pradadyād dantadhāvanam || 200 prāgudaṅmukhasaṃsthais taiḥ khādayitvaiva prakṣipet | gocarmamātrabhūlipte siddhiṃ śāntyādikāṃ diśet || 201 ācamya tricalupānaṃ dattvā bāhye niveśya ca | kuśān śayyopadhānāya bāhusūtraiḥ surakṣayet || 202 tricalupānamantraḥ || oṃ hrīḥ viśuddhadharma sarvapāpāni cāsya śodhaya sarvavikalpān apanaya hūm || sarvajñānāṃ kadā loke sambhavo jāyate na vā | udumbarasyeva kusumaṃ kadācit karhicid bhavet || 203 tato 'pi durlabhotpādo mantracaryānayasya hi | yena sattvārtham atulaṃ kartuṃ śaktā hy anirvṛtāḥ || 204 anekakalpakoṭībhir yat kṛṭam pāpakam purā | tat sarvaṃ hi kṣayaṃ yāti dṛṣṭvā maṇḍalam īdṛśaṃ || 205 kim utānantayaśasāṃ mantracaryānaye sthitaḥ | padaṃ hy anuttaraṃ yāti japan vai mantra tāyinām || 206 ucchinnā durgatis teṣāṃ sarvaduḥkhasya sambhavā | yeṣāṃ caryāvare hy asmin matir atyantanirmalā || 207 adya yuṣmābhir atulā lābhā labdhā mahātmabhiḥ | yena yūyaṃ jinaiḥ sarvaiḥ saputrair iha śāsane || 208 sarve parigṛhītā stha jāyamānā mahātmabhiḥ | tena yūyaṃ mahāyāne śvo jātā hi bhaviṣyatha || 209 eṣa mārgavaraḥ śrīmān mahāyānamahodayaḥ | yena yūyaṃ gamiṣyanto bhaviṣyatha tathāgatāḥ || 210 kṛtvātha deśanāṃ rakṣāṃ svāpayet kuśasaṃstare | yat kiñcit paśyatha svapne prātar me kathayiṣyatha || 211 rakṣādhiṣṭhādikaṃ kṛtvā taj japet sārvakarmikam | pañcakulatricakrāṇāṃ kuṇḍaliḥ sārvakarmikaḥ || 212 pṛṣṭvā śubhāśubhaṃ svapnaṃ hatvā kuṇḍalināśubham | śiṣyān saṃrakṣya tān yogyān saṃvaraṃ grāhayet tataḥ || 213 cakre 'vaivartyasaṃsekaṃ dattvā nātha vadasva me | cakradevatayos tattvam ācāryaparikarma ca || 214 samayaṃ sarvabuddhānāṃ saṃvaraṃ guhyam uttaram | ācāryaḥ syām ahaṃ nityaṃ sarvasattvārthakāraṇāt || 215 ācāryatārthinaḥ śiṣyān grāhayitvā tu saṃvaram | yogam ādhāya saccakraṃ saṃpūjya khe dhiyā nyaset || 216 śāśvatādisvarūpābhaṃ tadvarṇabījasaṃbhavam | pañcajñānānvitaṃ sūtraṃ pañcaviṃśatibheditam || 217 yaḥkārasūryacandrākṣo mañjuvajrātmavigrahaḥ | dīptadṛṣṭyaṅkuśākṛṣtaṃ svavarṇāntar niveśitam || 218 vairocanādihṛjjñānasūtraṃ sarvakṛtā saha | prayaccha śāśvata sūtraṃ svacakrasūtraṇāya ca || 219 tritattvagarbhitaṃ caiva yāvad akṣobhyam arthayan | anyonyānugatāḥ sarvadharmā ityādy anusmaran || 220 cakradviguṇato dīrghaṃ dvāraviṃśatibhāgikam | pañcāmṛtasugandhena temayitvāpi rakṣitaṃ || 221 tryakṣarāntargataṃ yogī cālayet sūtradhāriṇā | trir jjaḥkārais tam āpreṣya jjaḥ jjaḥ jjaḥ ity api svayaṃ punaḥ || 222 vāmamuṣṭigraho nābhau pratīcyavāgdiśi sthitaḥ | khasūtraṃ pātayec chrīmāṃs tathaivādhaḥ prasūtrayet || 223 oṃ vajrasamayasūtraṃ mātikrama hūṃ || sattvārthe bhavatāṃ kālo viyadvyāpitathāgatān | codayet sūtradhvaninā tad ihāgamanāya tu || 224 yakṣapretendranāgeśadiṅmukho 'gnyanilāśritaḥ | prākpratīcyuttarāvākcaturdigbahiḥ prasūtrya ca || 225 koṇasūtraṃ samāsūtrya cāgneyanairṛtisthitaḥ | prākpratīcyuttarāvāgdik tathaivāṣṭakamaṇḍalam || 226 dviguṇīkṛtya tat sūtraṃ cakramadhye vidhārya ca | cakrākāraṃ tato bāhyaṃ vajrasūtradvayaṃ punaḥ || 227 aiśānyāṃ cakravāḍaṃ ca svānupūrvyā pradakṣiṇāt | sūtreṇa sūtrayet prājñaḥ sarvadiksamatāṃ vahan || 228 animittair asiddhiḥ syāt sūtracchede guroḥ kṣayaḥ | hīnābhiriktato rogā diṅmohe śiṣyavibhramaḥ || 229 caturasraṃ caturdvāraṃ catustoraṇabhūṣitam | catuḥsūtrasamāyuktaṃ paṭṭasragdāmabhūṣitam || 230 koṇabhāgeṣu sarveṣu dvāraniryūhasandhiṣu | khacitaṃ vajraratnais tu sūtrayed bāhyamaṇḍalam || 231 tasyābhyantarataś cakram aṣṭamaṇḍalakopamam | ardhena bāhyacakrasya samantāt parimaṇḍalam || 232 cakrastambhādyaracitaṃ vajrāvalyāvṛtaṃ śubham | vibhajec ca tato dvāraṃ hrīḥkārakrodhadṛṣṭitaḥ || 233 cakrāṣṭabhāgikaṃ dvāraṃ vedikārahitaṃ matam | dvārapramāṇā niryūhā devatāpaṭṭikās tathā || 234 dvārārdhā sarvato vedī kapolaḥ pakṣakas tathā | harārdhahāracandrārkā paṭṭasragdāmapaṭṭikāḥ || 235 rajobhūmis tadardhena mūlasūtrabhuvo bahiḥ | cakrādyastambhasūtrāṇāṃ bhūmis tulyā rajobhuvā || 236 toraṇaṃ triguṇaṃ dvārāt patākāghaṇṭayānvitam | saghaṇṭā mārutoddhūṭā patākā bāhyakoṇataḥ || 237 cakrānurūpato 'nyeṣāṃ yathāśobhaṃ prakalpanā | saṃbuddhajñānakāyatvād vāgmī vajrakule smṛtaḥ || 238 dharmakāyātmasaṃśuddhau cittamaṇḍalam asya tu | sattvāśayaṃ samāsādya mānādiniyamaḥ kṛtaḥ | prajñopāyodbhavā siddhir jātyādiniyamena kim || 239 tad ekahastam ārabhya yāvad dhastasahasrakam | evam āsūtrya tac cakraṃ dīptadṛṣṭyā rajāṃsi tu | prākkramajñānasaddīptyā samuttejyābhimantrayet || 240 oṃ vajracitra samaya hūm || dharmadhātur ayaṃ śuddhaḥ sattvadhātupramocakaḥ | svayaṃ mañjuravo rājā sarvatathāgatālayaḥ || 241 sarvadoṣavinirmuktaś cakrābhyantarasaṃsthitaḥ | aiśānīṃ diśam āśritya gurur vāmena muṣṭinā || 242 śvetaṃ pītaṃ tathā raktaṃ haritaṃ kṛṣṇam eva ca | samapradakṣiṇācchinnāvakrāṃ rekhāṃ prapātayet || 243 samāṃ ca pātayed rekhāṃ dvāraviṃśatibhāgikām | sthūlapāte bhaved vyādhiḥ kṛśayā dhananāśanam ||244 vidveṣo vakrayā mṛtyuś chinnayā guruśiṣyayoḥ | apradakṣiṇapāte tu rajasāṃ kīlanaṃ bhavet || 245 śvetavajramayī sūcī sauvarṇālambanāparā | padmarāgamayī sūcī tathā marakatāparā || 246 kṛṣṇābhyantarato jñeyā eṣa raṅgakramo 'sya tu | pūrveṇa tu mahāśvetaṃ dakṣiṇe pītasaṃyutam || 247 lohitaṃ paścimabhāgaṃ mañjiṣṭhottarasaṃyutam | madhyato bhūmibhāgaṃ tu indranīlaprabhāsvaram || 248 prajñopāyātmako nityaṃ saṃlikhet susamāhitaḥ | yavamātrāntarā rekhā pātanīya parasparam || 249 kuṇḍalāmṛtavajreṇa sarvaduṣṭān pramardayan | mahāmudrāsya damṣṭroktā duṣṭaśatruś ca mantrarāḍ || 250 namaḥ samantakāyavākcittavajrāṇāṃ namo vajrakrodhāya mahādaṃṣṭrotkaṭabhairavāya asimuṣalaparśupāśahastāya oṃ amṛtakuṇḍali kha 2 khāhi 2 tiṣṭha 2 bandha 2 hana 2 daha 2 garja 2 visphoṭaya 2 sarvavighnavināyakān mahāgaṇapatijīvitāntakarāya hūṃ phaṭ || evaṃ maṇḍalam ālikhya candrasūryakṛtāsanam | madhye khaḍgaṃ likhet syāmaṃ suviśuddhādibhāsvaram || 251 pūrveṇāṣṭārasaccakram ādarśādisamujjvalam | savye ratnaṃ harītābhaṃ navāṃśaṃ samatonnatam || 252 paścime 'ṣṭadalaṃ padmaṃ pratyavekṣādiraktakam | uttare tu satkhaḍgaṃ kṛtyādipratimaṇḍitam || 253 upāyair netram āgneyyāṃ nairṛtyāṃ vajram arthanāt | vāyavyāṃ vikaṭāsyaṃ tu balāt padmaṃ sakandakam || 254 aiśānyām utpalaṃ jñānāt pītaṃ nīlābhaśobhanam | āgneyādicatuṣkoṇe pūrvadvāradvipārśvayoḥ || 255 darpaṇaṃ ca tathā vīṇāṃ gandhaśaṅkharaśāyanam | vastraṃ dharmodayaṃ caiva dānaśīlādiśodhitam || 256 śraddhādimudgaraṃ daṇḍaṃ padmaṃ vajraṃ caturthakam | dvāreṣu sarvathā jñātvā sphuṭaṃ dhyātvā svacakrakam || 257 prāgvat prajñāṅgasaṃyogād buddhān svāntar niveśya ca | saccittena viyad vyāpya cakrapārśvakṛtāspadān || 258 taiḥ samāyātavighnāṃs tān samutsāryābhirakṣya ca | yamāryādibhir ākṛṣyāveśya baddhvā vaśaṃ nayet || 259 cakṣuḥkāyādy adhiṣṭhāyārghābhiṣekābhipūjanam | kṛtvā stutvātha saṃprīṇya japtvā vibhāvya toṣayet || 260 prāgvat satpadmabhāṇḍe tu kṛtvā jñānāmṛtāmṛtam | dikpālān svasvayogasthān prapūjya maṇḍalaṃ viśet || 261 trailokyavijayo bhūtvā yathāptyābharaṇāmbaraḥ | kṛtapradakṣiṇaś cakraṃ natvā homena pūrayet || 262 caturaṅgulam ātyajya tanmānābjapraphullayā | vedyā hastārdhahastādhaś cakravat sārvakarmikam || 263 dairghād ucchrayataḥ khaḍgaṃ aṣṭaikāṅgulamānakam | kuṇḍamadhye likhec cakraratnābjakhaḍgamadhyagam || 264 bahirveṣṭitavajrālīṃ yogī pūrvamukhasthitaḥ | japtvā sarvakṛtārakṣya vāme 'rghādy anyad anyat || 265 nyasyopakaraṇaṃ prokṣya mañjuvajrātmayogavān | kṣīravṛkṣendhanādīptam agniṃ tryakṣararecitam || 266 prajvālya vyañjanāghātaiḥ kuśān dadyāt pradakṣiṇam | ādyajahṛtsaratryaśrābjasthaṃ rūṃbījasaṃbhavam || 267 dhyātvā pītaṃ trivaktraṃ tu pīnaṃ prajñāngasaṅginam | kuṇḍikābhayadaṇḍākṣamālākaram ihānalam || 268 āvāhya jñānasadvahniṃ prāgvat tritattvaṭakkinā | abhyukṣaṇādikaṃ tasya kṛtvāsananiveśanam|| 269 sruksruve hastadaṇḍādho vajraratne tadūrdhvataḥ | caturasrāṅgulā pātrī dvyaṅgulakhātavajradhā || 270 caturaṅgulavajrāntar ante padmadalākṛtiḥ | antar vajrāṅgulaṃ khātaṃ dvyaṅgulābjadalaṃ sruvam || 271 dhyātvā svadaivataṃ bījaṃ pradīptaṃ sruksruvānane | dadyāt pūrṇāhutiṃ tasmai rephaṃ vinyasya tanmukhe || 272 juhvīta samidho dhanyāḥ samiddhe 'gnau ghṛtaṃ tilān | dūrvākhaṇdaṃ tu dadhyannaṃ kuśān vidhikramād ataḥ || 273 tathatājñānasadvahner hṛccandre maṃ-bhavādhipam | saccakraṃ juhuyād dhyātvā bāhyapūjādi pūrvakam || 274 oṃ agnaye svāhā || ghṛtasya || oṃ sarvapāpadahanavajrāya sarvapāpaṃ daha svāhā || tilānām || oṃ vajrāyuṣe svāhā || dūrvāyāḥ || oṃ vajrapuṣṭaye svāhā || akhaṇḍataṇḍulānām || oṃ sarvasampade svāhā || dadhyannasya || oṃ apratihatavajrāya svāhā || kuśānām || puṣṭiśāntivaśākarṣe dveṣoccāṭābhicāruke || oṃ svāhā hoḥ jaḥ huṃ hūṃ phaṭ mantrānte cāpi codanā ||275 hṛtsattvāt svādhipāt sarvāḥ prīṇyante devatā iti | dhyāyaṃś candrādikair anyair dravyaiḥ saṃtarpya pūrvavat || 276 hṛccandracakrasajjihvam ante pūrṇāhutiṃ tathā | abhyukṣya camanārghaṃ dattvāpūjya stutvā visarjayet || 277 śeṣaṃ havyaṃ svayogātmā vahnau hutvātha taṃ tathā | visarjya prāgvidhānena cakram āpūjya saṃviśet || 278 śiṣyapraveśavidhinā praviśyādau svayaṃ kṛtī | niṣpādya sekaparyantaṃ prāpyānujñāṃ kulādhipāt || 279 mahārāgodbhavaṃ tattvaṃ cakraṃ ca pratibimbavat | pure śiṣyapraveśārthaṃ tattvaṃ satyaṃ ca śrāvayet || 280 ākāśotpādacihnatvād anādinidhanaḥ paraḥ | mahāvajramayaḥ sattvo mañjuvajrādya siddha me || 281 sarvottamamahāsiddhi māhaiśvaryādhidaivata | sarvavajradharo rājā siddha me paramākṣara || 282 nirdoṣaḥ śāśvataś cāsi sarvarāgānurāgaṇa | tattvena siddha me bhagavan mahārāgo mahārata || 283 atyantaśuddha sarvāgra ādimuktas tathāgataḥ | samantabhadra sarvātmā bodhisattva prasiddha me || 284 sarvottamamahāsiddhi māhaiśvaryāgramudrayā | siddha vajra mahotkarṣāt vajragarvāpate mama || 285 sarvasattvamanovyāpī sarvasattvahṛdīsthitaḥ | sarvasattvapitā caiva kāmo 'gryaḥ samayāgriṇāṃ || 286 yena satyena sajjñānaṃ prajñopāyātmamaṇḍalaṃ | tena satyena me nātha kāmāṃs tvaṃ paripūraya || 287 pratibimbasamā dharmā acchāḥ śuddhā hy anāvilāḥ | agrāhyā anabhilāpyāś ca hetukarmasamudbhavāḥ || 288 tathatātattvaniryātā iti satyena maṇḍale | pratibimbaṃ sphuṭaṃ śiṣyāḥ sarve paśyantv akalmaṣāḥ || 289 sāmānyasaṃvaraṃ śiṣyaṃ prāgvat kāyādibhāsvaraṃ | jamanīkāntaraṃ prokta sarvakṛtkalaśāmbhasā || 290 raktāmbaraṃ tadāsyaṃ ca pṛcchet kas tvam iti priya | śiṣyeṇāpi tato vācyaṃ subhago 'ham iti priya || 291 saṃpūjya srakkaraṃ dvāri tathaivādattadakṣiṇam | yogacittaṃ samutpādya hṛdi vajraṃ hṛdā nyaset || 292 mantraḥ || oṃ sarvayogacittam utpādayāmi surate samayas tvaṃ hoḥ sidhya vajra yathāsukhaṃ | adya tvaṃ sarvatathāgatādhiṣṭhito bhaviṣyasi | na ca tvayedam sarvatathāgataparamarahasyam amaṇḍalapraviṣṭāya vaktavyaṃ na cāśraddhātavyam iti vācyaṃ || yamāryādisvasanmantraiḥ samākṛṣya praveśya ca | pañcākṣarair athāpy evaṃ vācyaṃ satsaṃvaragrahe || 293 adya tvaṃ sarvatathāgatakule praviṣṭaḥ | tad ahaṃ te vajrajñānam utpādayāmi yena jñānena tvaṃ sarvatathāgatasiddhīr api prāpsyasi kim utānyāḥ siddhīḥ | na ca tvayādṛṣṭamaṇḍalasya purato vaktavyaṃ | mā te samayo vyathed iti tad dhṛdi vajram āsthāpya | oṃ vajrasattvaḥ svayaṃ te 'dya hṛdaye samavasthitaḥ | nirbhidya tatkṣaṇaṃ yāyād yadi brūyā imaṃ nayam | 294 padmasthaṃ tryakṣarojjvalaṃ pāyayed amṛtaṃ pañca || idaṃ te nārakaṃ vāri samayātikramād dahet | samayarakṣaṇāt siddhiḥ piba vajrāmṛtodakam || 295 oṃ vajrodaka ṭhaḥ || dṛḍhapratijñam idaṃ vadet || adya prabhṛti tavāhaṃ vajrapāṇir yad ahaṃ brūyām idaṃ kuru tat tvayā kartavyaṃ na cāham avamantavyo mā te viṣamāparihāreṇa kālakriyāṃ kṛtvā narakapatanaṃ syāt | brūyād brūhi tataḥ śiṣyān sarvatathāgatāś cādhitiṣṭhantām vajrasattvo me āviśatu | vācayitvā ca tad dhṛdi | vajrāṅkakoṇamāhendre hūṃ dhyāyāt pīta-laṃ-bhave | vāruṇaṃ vaṃ-bhavaṃ śuklaṃ ghaṭāṅkaṃ parimaṇḍalam || 296 nīladhvajāṅkadhanvābhaṃ vāyavyaṃ yaṃ-bhavaṃ calam | kāye vāci tayor haḥ āḥ pādādho jhaiḥ samujjvalaṃ || 297 vāyavye raṃ-bhava tryasreṇoddīpya śiṣyam āviśet || 298 āveśaya stobhaya ra ra ra ra cālaya 2 hūṃ haḥ āḥ jhaiḥ || jihvāyāṃ raktam āḥ-kāraṃ dhyātvāviṣṭaṃ punar vadet | rāgavajraṃ tam ābhujya brūhi vajra śubhāśubham || 299 tam āveśaṃ dṛdhīkurvan tiṣṭha vajreti taṃ lapet | prakṣepayet srajaṃ cakre pratīccha vajra hoḥ || tāṃ śirasi bandhayet || 300 pratighṛhṇa tvam imaṃ sattvaṃ mahābala || cihne cihnasamīpe vā srakprapannāprapannayoḥ | pated rucyāpi tadyogaṃ dadyād bhavyatayātha vā || 301 sajvālaṃ praṇavaṃ netre dhyatvā | oṃ vajrasattva svayaṃ te 'dya cakṣūdghāṭanatatparaḥ | udghāṭayati sarvākṣo vajracakṣur anuttaram || 302 dhyātvā cakraṃ pradarśayet | cakrādhipaṃ samārabhya yāvad amṛtakuṇḍalim | secayed ambunā mūrdhni vajrābhisiñca vāgbruvan || 303 secayen maulinā prāgvad dattvā cādhipadaivataṃ | hṛdi saṃgrāhya tad vajraṃ vajreṇāpy abhiṣecayet || 304 adyābhiṣiktas tvam asi buddhair vajrābhiṣekataḥ | idaṃ tat sarvabuddhatvaṃ gṛhṇa vajraṃ susiddhaye || 305 āliṅgya vajraghaṇṭābhyāṃ svādhipāt | oṃ vajrādhipati tvām abhiṣiñcāmi tiṣṭha vajra samayas tvaṃ || mūrdhni nāmataḥ || oṃ vajrasattva tvām abhiṣiñcāmi vajranāmābhiṣekataḥ || he amukavajra || yad yad bhāti svasarvasvaṃ mukhyaṃ tan mañjurāṭ svayaṃ | dharmāḥ śuddhāḥ prakṛtyā yad buddhajñānacayaḥ sa hi || 306 svasyaiva cakravartitve śrīdhvanir nāmna āditaḥ | sarve sarvādhipatyāt tu vajrāntā he-niyojitāḥ || 307 abdhātuśuddhir akṣobhyo makuṭaḥ samatātmakaḥ | vajraṃ satpratyavekṣātmādhipaḥ kṛtyakaro 'rthadaḥ || 308 jñānaṃ vidyātra vajraṃ syād dhātur gotraṃ vaśī hy ataḥ | vratavyākaraṇāśvāsā vidyāseke 'pi nāmny mī || 309 idaṃ tat sarvabuddhatvaṃ vajrasattvakare sthitam | tvayāpi hi sadā dhāryaṃ vajrpāṇidṛḍhavratam || 310 oṃ sarvatathāgatasiddhivajrasamaye tiṣṭha eṣa tvāṃ dhārayāmi hīḥ hi hi hi hi hūṃ || sarvān vajravrataṃ dattvā vajraṃ tattvena grāhayet | anādinidhanaḥ sattvo vajrasattvo mahārataḥ | samantabhadra sarvātmā vajragarvāpatiḥ patiḥ | 311 ghaṇṭāṃ tattvena saṃgrāhya iyaṃ sā sarvabuddhānāṃ prajñāghoṣānugā smṛtā | tvayāpi hi sadā dhāryā bodhir agrā jinair matā | 312 tāṃ taddharmeṇa vādayet || 313 svabhāvaśuddho hi bhavaḥ svabhāvair vibhavīkṛtaḥ | svabhāvaśuddhaiḥ satsattvaiḥ kriyate paramo bhavaḥ || 314 adhiṣṭhāya mahāmudrāṃ hṛdbhiḥ sevādikīrtitaiḥ | samayaiḥ kāmarūpādyair japen mantram avyaṅgataḥ || 315 svasaṃvedyasvabhāvais taiḥ sarvadiktryadhvasaṃsthitaiḥ | svādhidaivatayogena svaṃ parāṃś caiva pūjayet || 316 duṣkarair niyamais tair yat sevyamānair na siddhayaḥ | sidhyante 'ntardhyabhijñākhacārivākcittakāyajāḥ || 317 tasmād buddhāś ca satsattvā mantracaryāgracāriṇaḥ | prāptā dharmākṣaraṃ śreṣṭhaṃ sarvakāmopasevanaiḥ || 318 sevayan kāmaguṇān pañca sukhaduḥkhobhayātmakān | jñānārthī rāgiṇāṃ yogāt sādhayet sarvam eva hi || 319 kāyavākcittasaṃsiddher yāś cānyā hīnajāḥ smṛtāḥ | sidhyante mantrajāpāt tu kāyavākcittabhāvanaiḥ || 320 yaduktaṃ vajraṃ tattvena saṃgṛhya ghaṇṭāṃ dharmeṇa vādya ca | samayena mahāmudrām adhiṣṭhāya hṛdā japed iti || 321 tat pratyuktam || gṛhītasamvaraṃ śiṣyaṃ tathaivādattadakṣiṇam | yācayed abhiṣekāya praṇamyaivaṃ tu gāthayā || 322 bodhivajreṇa buddhānāṃ yathā datto mahāmahaḥ | mamāpi trāṇanārthāya khavajrādya dadāhi me || 323 praveśadvārapīṭhasthāṣṭadalābjeṣṭayoginam | sarvadiktryadhvakhavyāpibuddhacakraiḥ svahṛdbhavaiḥ || 324 vādyagandhādyupetais taiḥ prāgvad vidyābhiṣekiṇam | mahāvajrābhiṣekeṇa secayed iti gāthayā || 325 abhiṣekaṃ mahāvajraṃ traidhātukanamaskṛtam | dadāmi sarvabuddhānāṃ triguhyālayasaṃbhavam || 326 dattvāvivartyasaṃsekaṃ cakratattvaṃ tu darśayet | caturasram avaiṣamyād buddhābuddhasamatvataḥ || 327 kāyavākcittadharmāṇāṃ nānaikatvādyayogataḥ | tatsmṛtis tatra yā śraddhā prāgdvāraṃ bodhaye matam || 328 bhūtabhāviviparyāsahānyanutpattaye tataḥ | abhūtotpannatathyasya cotpattisthitaye punaḥ || 329 arvāgdvāraṃ caturvīryaṃ chandotsāhasthitir matiḥ | paścimaṃ ṛddhipādās tu dvāraṃ tatsmṛtir atra tu || 330 śraddhāvīryasmṛtidhyānaprajñendriyabalātulam | samādhir uttaraṃ tv evaṃ caturdvāraṃ smṛtīndriyaiḥ || 331 prathamādicaturdhyānaiś catustoraṇavad bhavet | śūraṅgamakhagañjādisamādhir vedikāḥ smṛtāḥ || 332 vedyāṃ pūjākaravyagragranthādidhāriṇīcayaḥ | yac citrābharaṇaṃ tasmāt sarvāśāparipūraṇam || 333 vinayoddhūtasaddharmanavāṅgaravasarvagam | mārutoddhūtaviśvāgrapatākāghaṇṭanāditam || 334 jñāneṣv ādarśabodhyaṅgaiḥ sarvadikṣu prabhāsvaraiḥ | hārārdhahāracandrārkādarśasrakcāmarojjvalam || 335 cakraratnādisatstambhair vimokṣāṣtakaśodhitaiḥ | tasyābhyantarataś cakram aṣtamaṇḍalakopamam || 336 sarvadiktryadhvasambuddhavajrayānapravartanāt | vajrasūtraparikṣiptaṃ samantāt parimaṇḍalam || 337 raṅgāṇi pañcasaṃbuddhās tajjñānaiḥ sattvarañjanāt | indriyārthādisaṃśuddhyā svalakṣaṇavivekataḥ || 338 prāg yaj jñānāmṛtaṃ pītaṃ vajriṇāṃ kalaśaṃ tu tat | saṃbhārapūriniṣyandaḥ pūrṇakumbhaḥ kṛpārdrataḥ || 339 puṣpadhūpamahādīpagandhākhyaṃ yac ca maṇḍale | bodhyaṅgasumanohlādidharmolkā yaśasāṃ cayaḥ || 340 dharmāhāras tu naivedyaṃ hrīr apatrāpyasaṃvaraṃ | sugītanṛtyavāditramahāsukhavivardhanam || 341 puraṃ mokṣapuratvāc ca maṇḍalaṃ sārasaṃgrahāt | cakratattvaṃ samādarśya devatātattvam ādiśet || 342 śraddhāvīryasmṛtidhyānaśuddhyā saddvārirūpakam | kāyādau yogadhṛk cittaṃ prajñāśuddhyā sunirmalam || 343 dānādiṣaḍbahiḥśuddhyā rūpavajrādibhāvadhṛk | bhūpāyādyanimittatvāl locanādisvabhāvakam || 344 arthasattvātmasaṃkalpapravṛttijñānaśuddhitaḥ | ādarśādikṣayajñānaṃ sarvabuddhasvarūpakam || 345 jñānānutpādayogena cakreśākārabhāsvaram | rūpādibhramasaṃśuddhyā skandhāyatanadhātukam || 346 mātsaryādiparāvṛtteḥ paramābhūṣu susthiraṃ | svavipakṣaparāvṛttyā balādyavikalāmalam || 347 avikalpāt tu gāmbhīryam audāryaṃ svaparodayāt | gāmbhīryaudāryataś cetaḥ prajñopāyātmakaṃ matam || 348 pratyātmavedyadharmatvād bhedābhedādyasaṃsthitam | evaṃ prapañcite bhrāntiphalāḥ pāramītādayaḥ || 349 samayāgryā tato yogaṃ rūpābdaguṇayuktayā | kṛtvācāryo 'tra saṃviśya jñānāveśaṃ prakalpayet || 350 vajreṇa padmam āsphoṭya buddhān svāntar niveśya ca | sthirīkṛtya ca padmasthān prāpyānujñāṃ kulādhipāt || 351 svanāmoccārya vajrātmā spharayec cakrayogataḥ | vajrābjadhvanibhir buddhān ānīya cakrapārśvataḥ || 352 vighnān utsārya saṃrakṣya dattvārghaṃ pratipūjya ca | saṃstutya dvāribhir dvārakarma kṛtvātra sādhayet || 353 cakṣuḥkāyādyadhiṣṭhānasekapūjādikalpite | vijñāpayet sarvasattvārthaṃ kurudhvaṃ sarvasiddhaye || 354 cakraṃ saṃlikhya samyak prāk pratiṣṭhāyāṃ tv ayaṃ vidhiḥ | pratimāpustakādīnāṃ pauruṣāntas tu sekataḥ || 355 sakalārghavitānādi rakṣāhomādi yat smṛtam | tripañcākṣarasanmantrair mantrair vā prāk samuddhṛtaiḥ || 356 kārayitvā bahiḥ snānaṃ cakravartīva tat svayam | uttamaṃ tattvam etad dhi prajñopāyātmakaṃ tu yat || 357 jalamaulī tu niṣyandaḥ pāko vajrādhipāḥvakāḥ | saṃbuddhaiḥ pauruṣaḥ seko vaimalyo guhyayogataḥ || 358 tato rūpādisampannāṃ svabhyastacakrayoginīm | samayasaṃvarasthāṃ tāṃ cakre mudrām adhiṣṭhya ca || 359 munīndravṛndaṃ vajrāntaḥ samāveśya ca satsukham | prapīḍyānāmajyeṣṭhābhyāṃ śiṣyavaktre prapātayet || 360 śiṣyo dṛḍhamatiḥ sarvaṃ pibet vairocanātmanā | sa bhaved viśvavad viśvo 'trāho sukheti vāg bruvan || 361 prajñāsaṃparkataḥ śrīmān tattvaṃ samupalakṣayet | iyaṃ te dhāraṇī ramyā sevyā buddhaiḥ prakalpitā || 362 cakrakramaprayogeṇa samāsvādaya satsukham | vajraparyaṅkataś cittaṃ maṇyantargatam īkṣayan || 363 maṇḍalaṃ devatātattvam ācāryaparikarma ca | saṃkathya guhyaprajñābhyāṃ siktvā tattvaṃ samuddiśet || 364 yad āha || na tathā bodhicaryādyair anyair vāpi na yaiḥ śubhaiḥ | prāpyante sarvabuddhādyā yathābhiṣekād ito nayāt || 365 samayaṃ rakṣayed bhartuḥ saṃvaraṃ pālayet sadā | pañcamāṃsāmṛtaṃ bhakṣyaṃ rakṣo 'nyaḥ samayo 'py ataḥ || 366 ratnaghnaghātasarvastrīparasvādānaṃ vāṅ mṛṣā | etad dhi vidhivat rakṣyaṃ yogatantre ca yat smṛtam || 367 tatas tathāgato bhūtvā vyākuryād udgatayānayā | hṛnmuṣṭicīvarā vāmā dakṣiṇā tu varapradā || 368 oṃ esāhaṃ vyākaromi tvāṃ vajrasattvas tathāgataḥ | bhavadurgatitoddhṛtya atyantabhavasiddhaye || 369 he vajranāma tathāgata siddhaye bhūr bhūvaḥ svaḥ || vyākriyate 'nayā yas tu mantrī sarvajagatpatiḥ | bodhāv anuttarāyāṃ hi vyākuryāt sugatair api || 370 yathā yathā hi vinayaṃ sattvā yānti svabhāvataḥ | tathā tathā hi sattvārtham kuryād rāgādibhiḥ śuciḥ || 371 pratidinaṃ catuḥsandhyaṃ samādhitrayayogavān | bhūtvā sādhaya saṃsiddhiṃ sāmānyetarabhāvanīm || 372 antardhir dhātusāhasre dvisāhasreṣv abhijñakaḥ | vidyādharas trisāhasre vajrī sarvajagatpatiḥ || 373 śāntipuṣṭyādi yat karma tadanyad vā yad īpsitam | cakrānurāgayogena sādhayan sidhyate laghu || 374 tad uktam || vajrādhipatayaḥ sarve rāgatattvārthacintakāḥ | kurvanti rāgajāṃ bodhiṃ sarvasattvahitaiṣiniīṃ || 375 ato bodhyarthiko mantrī kāyavākcittaceṣṭitam | karma kuryād vidhānena sarvaṃ tad bodhaye matam || 376 yathā praviṣṭaśiṣyebhyo 'nuśaṃsārthibhya ity api | samāśvāsāṃ trisamayam ato dadyād vidhānataḥ || 377 dṛṣṭvā praviṣṭvā paramaṃ rahasyottamamaṇḍalam | sarvapāpair vinirmuktā bhavanto 'dyaiva susthitāḥ || 378 na bhūyo maraṇaṃ vo 'sti yānād asmān mahāsukhāt | adhṛṣyāś cāpy abaddhāś ca ramadhvam akutobhayāḥ || 379 nivṛttaṃ bhavaduḥkhaṃ vo 'tyantabhavaśuddhaye | saṃbhūtāḥ śāsinām agrā atyantabhavasiddhaye || 380 ayaṃ vaḥ satataṃ rakṣyaḥ siddhaḥ samayasaṃvaraḥ | sarvabuddhaiḥ samaṃ proktā ājñā paramaśāśvatī || 381 bodhicittaṃ na vai tyājyaṃ yad vajram iti mudrayā | yasyotpādanamātreṇa buddha eva na saṃśayaḥ || 382 saddharmo na pratikṣepyo na ca tyājyaḥ kadācana | ajñānād vātha mohād vā na vai vivṛṇuyāt sa tu || 383 svam ātmānaṃ parityājya tapobhir na ca pīḍayet | yathāsukhaṃ sukhaṃ dhāryaṃ saṃbuddho 'yam anāgataḥ || 384 vajraṃ ghaṇṭā ca mudrā ca na vai tyājyā kadācana | acāryo nāvamantavyaḥ sarvabuddhasamo hy asau || 385 yo vāvamanyetācāryaṃ sarvabuddhasamaṃ gurum | sarvabuddhāpamānena sa nityaṃ duḥkhaṃ āpnuyāt || 386 jvarair garair viṣair rogair ḍākinyupadravair grahaiḥ | vighnair vināyakair ghorair mārito narakaṃ vrajet || 387 tasmāt sarvaprayatnena vajrācāryaṃ mahāgurum | pracchannavarakalyāṇaṃ nāvamanyet kadācana || 388 anurūpaṃ ca te deyaṃ gurubhaktaṃ sadakṣiṇam | tato jvarādayas tāpā na bhūyaḥ prabhavanti hi || 389 nityaṃ svasamayaḥ sādhyo nityaṃ pūjyās tathāgatāḥ | nityaṃ ca gurave deyaṃ sarvabuddhasamo hy asau || 390 taddānāt puṇyasaṃbhāraḥ saṃbhārād bodhir uttamā |286datte 'smai sarvabuddhebhyo dattaṃ bhavati śāśvatam || 391 adya vaḥ saphalaṃ janma yad asmin supratiṣṭhitāḥ | samāḥ samayadevānāṃ bhavitā stha na saṃśayaḥ || 392 adyābhiṣiktā āyuṣmantaḥ sarvabuddhaiḥ savajribhiḥ | traidhātukamahārājyaṃ rājādhipatayaḥ sthirāḥ | 393 adya mārān vinirjitya praviṣṭāḥ paramaṃ puram | prāptam adyaiva buddhatvaṃ bhavadbhir nātra saṃśayaḥ || 394 iti kuruta manaḥ prasādavajraṃ svasamayam akṣayasaukhadaṃ bhajadhvam | jagati laghu sukhe 'dya vajrasattvapratisamaśāśvatatām gatā bhavantaḥ || 395 praṇipatya guroḥ padau śiṣyāḥ sadbhaktivatsalāḥ | brūyur evaṃ kariṣyāmo yathājñāpayase vibho || 396 saty eva saṃbhave teṣāṃ pratyekaṃ vāmapāṇinā | savyāṅguṣṭhakam āgṛhya śāntiṃ kuryād vidhānataḥ || 397 trisaptāhutim ekāṃ vā rājño vā bhūpater atha | dikpālasvātmaśāntau ca hutvā yāceta dakṣiṇām || 398 sarvasattvārthakarttavye śrutādau vā prati prati | bhūgajādisuvarṇādau svasiddhau vā sahāyatām || 399 saṃgṛhya yat tad utsṛṣṭaṃ saṃtoṣya dattadakṣiṇān | sarvāhāravihārais taiḥ svaparaiś cakram arcayet || 400 saṃgṛhya yogyasacchiṣyān vicitraparamāyubhiḥ | saṃtarpya copasaṃhṛtya muḥ-kārāntaiś ca tryakṣaraiḥ || 401 ākāretyādimantreṇa śūnyaṃ tac cakram uttamam | dattvārthine rajaḥ stokaṃ mahat toye rajaḥ sṛjet || 402 garttāpūre pratiṣṭhāyāṃ home cakre ca yad dhanam | ācāryasyaiva tat sarvam ity āha varavajradhṛk || 403 ityādikarmikasyāyam uktaś cakravidhiḥ sphuṭaḥ | jñānāveśasulabdhasya tv āveśenaiva kathyate || 404 dvādaśābde samāveśya saṃpūjya bālabālike | tābhyāṃ yad racayec cakraṃ cittavākkāyikaṃ matam || 405 citte tv akṣobhyamāmakyor ādeśaḥ samudāhṛtaḥ | pāṇḍarāmitayor vāci kāye śāśvatalocane || 406 cittavākkāyasaṃstobhād racanāt tv iyam adbhutā | cittastobhāt parijñānaṃ vākstobhān mantrabhāṣaṇam || 407 kāyastobhāc ca khesthānaṃ stobhāveśe vidhis tv ayam | ācāryaśiṣyaseko 'tra prāṅnyāyenaiva saṃsthitaḥ || 408 prāptajñānavaśīkuryāc cetasaiva tricakrakam | tadadhiṣṭhānataś cakraṃ dṛśyate svaparair yataḥ || 409 praveśo 'trābhyanujñataḥ spaṣṭasvapnavad iṣyate | yatas tenottamo jñeyaś cittamūrtidṛḍhatvataḥ || 410 triyogānām api prāgvad vidhir vākkāyacakrayoḥ | tatsthāne 'kṣobhyacihnaṃ syād vākkāyaguhyaśuddhaye || 411 jñānādikarmisaṃveśisaṃprāptavaśinām api | cetasaiva vidhiḥ sarvas taddhīno naiva sidhyati || 412 vajrācāryāgraśiṣyāṇāṃ niṣyandādiratātmanām | manasokto vidhiḥ śreṣṭho vāṅmātreṇātra kiṃ bhavet || 413 vṛttamātrān na buddhatvaṃ śrutamātrāc ca no bhavet | cintayāpi na yāvac ca bhāvanāto nirucyate || 413 yad āha || alaṃ bahuvisarpiṇyā kathayā mantravādinām | cetaḥ sādhyaṃ viśeṣeṇa cittāt saṃbodhisambhavaḥ || 414 yad uktam || yat phalaṃ bodhicittaṃ tad buddhajñānam anuttaram | vajrasattvamayaṃ tasya dharmasaṃbhoganirmitam || 415 prākṛtakalpanāvṛtter nānyad duḥkhaṃ bhavātmakam | sākṣād asya virodhy evaṃ prajñopāyātma [...] 416