Buddhist yoga manual # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_buddhist-yoga-manual.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Klaus Wille ## Contribution: Klaus Wille ## Date of this version: 2020-07-31 ## Source: - Dieter Schlingloff: Ein buddhistisches Yogalehrbuch. Berlin 1964 (Sanskrittexte aus den Turfanfunden, 7) and ders., Ein buddhistisches Yogalehrbuch. Tafelband. Berlin 1966 (Sanskrittexte aus den Turfanfunden, 7a). = YL<[Cf. D. Schlingloff: Ein buddhistisches Yogalehrbuch. Unveränderter Nachdruck der Ausgabe von 1964 unter Beigabe aller seither bekannt gewordenen Fragmente, hg. J.-U. Hartmann und H.-J. Röllicke. München 2006 (Buddhismus-Studien, 5).]. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Buddhist yoga manual = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from byogalbu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: "Buddhist Yoga manual" Based on the edition by Dieter Schlingloff: Ein buddhistisches Yogalehrbuch. Berlin 1964 (Sanskrittexte aus den Turfanfunden, 7). - ders., Ein buddhistisches Yogalehrbuch. Tafelband. Berlin 1966 (Sanskrittexte aus den Turfanfunden, 7a). = YL [Cf. D. Schlingloff: Ein buddhistisches Yogalehrbuch. Unveränderter Nachdruck der Ausgabe von 1964 unter Beigabe aller seither bekannt gewordenen Fragmente, hg. J.-U. Hartmann und H.-J. Röllicke. München 2006 (Buddhismus-Studien, 5).] With a supplement of later additions. Input by Klaus Wille (Göttingen, Germany) BOLD marks the actual line break in the manuscript ITALICS for restored passages {...} = comments ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text yl 115v1 /// .uvana evā /// 2 /// .y. māne kṛtsnaṃ jagat. /// 3 /// tā dṛśyante parittāḥ /// 4 /// śmaśānam iva paśyati / tā /// 5 /// saṃcayāpacayau bahuśo gatvā ni /// 6 /// nāsāgrāc cāsya vaiḍūryadhvajo nirgataḥ /// r2 /// duścaritacāriṇāṃ pūrv. /// 3 /// vyāmiśrā dṛśyante / /// 4 /// uddhatāni ca marmāny ā /// 5 /// jīvite cāsya pa /// 6 /// kapṛthagjana /// yl 116v3 /// yāvat samudraparyantāṃ mahāpṛthivīṃ /// 4 /// samudraparyantāyāṃ sarvasatvāṃ /// 5 /// uruḥ vipītakam / dvitīyāv. /// {lies: ūrur vipītakam} 6 /// / yathātmānaṃ + + sarvasatvā /// r1 /// bakair iva citaṃ sphuṭitadā /// 2 /// satvānāṃ ca pṛthivyāṃ tannimagnāṃ /// 3 /// paripavanavac chidrīkṛtaṃ svam āśrayaṃ paśyati / /// 4 /// yā cūrṇīkṛtaṃ bhasma /// 5 /// la + .e .ī /// yl 117v3 /// pṛthivīṃ bhitvāṣṭau mahānarakān avabhāsya /// 4 /// mūrdhnā niṣkrāmya yāvad aghaniṣṭhāṃ gatvā /// 5 /// gataṃ vinivartya nāsti hi rūpā /// 6 /// yati ca / tato lalāṭāt pravāho nirgatya /// r1 /// sthitim āpūrayati / tataḥ paripākān nābhyāṃ .i /// 2 /// / catvāraś ca mahābhūtāśiviṣā /// 3 /// aṃgāraśalākāsadṛśa tejodhātoḥ /// {cf. yamabe 9.1.vd} 4 /// tat saptottaraṃ marmaśataṃ saṃnirodhayitvā /// {cf. yamabe 9.1.vd} yl 118v1 /// tiṣṭhati / hrasvatāyāṃ / + + + + + + + + + + + + + + + + + + + + dīrghatāyāṃ / tathaiva parivṛttam antargataṃ ca kāye / hrasvatāyāṃ tīryan mahācakravāḍagataṃ 2 dīrghatāyāṃ tathaiva parivṛttaṃ kāye 'ntargatam / hrasvatāyām / + + + + + + + + + + + + tivat pūrṇam āśrayaṃ vāyubhiḥ paśyati / sarvasrotobhir vāyūn praviśato + + + 3 + + + si sarvaṃ vā si + + + + + + + + + + + + + + + + + + tailahradanimagnaṃ cātmānaṃ sarvasrotobhis tailena praviśata iti sarvakāyapratisaṃvedanāyām / // 4 + + + + + + + + + + + + + + + + + + + + + + pravartamānaṃ paśyati / tailahradanimagnaṃ cākāśāvaṣṭabdham upari tailadhārābhiḥ siṃcyamānaṃ 5 prasrabdhakāyāsaṃskāratāyām / // + + + + + + + + + + + + + + + + + + + + + + + + dhā nirgatā prītisaṃvedanāyāṃ // candramaṇḍalarecita + + +ṃ + + + 6 sukhapratisaṃvedanāyām / // + + + + + + + + + + + + + + + + + + + + + cittasaṃskārapratisaṃvedanāyāṃ // cittapaṭutvam atra cittasaṃ + + + + + + + + yl 118r1 + + + ta evādityaraśmayaḥ prasrabdhacittasaṃskāratāyām / // + + + + + + + + + + + + + + + .ān avaṣṭabhya tiṭḥati cittapratisaṃvedanāyāṃ // hṛdaye nīlapītalohitāvadātaṃ 2 raśmikalāpanirgataṃ + + + + + + + + + cittābhipramodanāyām / // + + + + + + + paśyati / āśvāsapraśvāsasahīyaṃ cātra bāladārakaṃ cittanimitaṃ nimajjamānam / 3 cittasamādhānatāyām / // tato hṛdaye puṣkiriṇī + + + + + + + + + + taṃnimagnaṃ bāladārakaṃ samādhisukhasaktaṃ paśyati aṅgārābhatārakacitaḥ 4 puruṣaś ca tasyāṃ eva puṣkiriṇyāṃ bāladārakaṃ gṛhyoddharati / tataḥ puṣkiriṇī jvalati / cittavimocanatāyām / // durbalībhūtaṃ duḥkhitaṃ 5 jīrṇaṃ svam āśrayaṃ paśyati / āśvāsapraśvāsa + + + + + + + + + + + + + + + + + lokaḥ śīryate anityānudarśanāyāṃ āśvāsapraśvāsāṃ jvalitāṃ paśyati / tathaiva ca kṛtsnaṃ lokaṃ 6 jvālayanti prahāṇānudarśanāyām / // + + + + + + + + + + + + + + + + + + la phenapiṇḍākulaṃ svam āśrayaṃ paśyati / tadvad āśvāsapraśvāsāṃ kṛtsnaṃ ca lokaṃ yl 119v1 virāgānudarśanāyām / // + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + nirodhānudarśanāyām / // + + + + + + + + + + + + 2 + + niḥsṛtāni muktipuṣpāni + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + 3 sya hṛdayāt kleśopakleśa + + + + + + + + + + + + + + + + + + (gap 119v4 to r2 ca. 330 akṣaras) yl 119r3 ṇ. ś. l. t. nimittam / + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + 4 na hastena vaiḍūryaguhā ra + + + + + + + + + + + + + + + + + + + + (gap 119r5 to 120v2 ca. 270 akṣaras) yl 120v3 niḥsṛtāḥ kṛtsnaṃ pṛthivīṃ spharitvā tiṣṭhanti / + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + 4 aṅkureṣu nīlābhāni paṭṭacchatrāṇi + + + + + + + + + + + + + + (gap 120v5 to 120r2 ca. 270 akṣaras) yl 120r3 ṣām upari pāṇḍarāṇy eva + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + 4 vati / kāye cāsya parā prasrabdhiḥ + + + + + + + + + + + + + + + (gap 120r5 to 121v1 ca. 170 akṣaras) yl 121v1 + + + + + + + + + indradhvaja utpadyate / niṣṭhānimittaṃ + + + + + + + + + + + + + + + + + + + + + 2 + + + + + + + + + + + + + + + + + + + + + smṛtinimittāni idam aparaṃ niṣṭhānimittaṃ + + + + + + + + + + + + + samaṃtataḥ cchidra + + + 3 + + + + + + + + + + + + + + + + + + mukhābhiḥ suvarṇaśalākābhir ūrdhvamukhābhiḥ ratnacitābhiḥ + + + + + + + + rūpyaśalākābhyo nīlavarṇā + + 4 + + + + + + + + + + + + + + + + śalākābhiḥ pāṇḍarāḥ paṭṭā niḥsṛtāḥ kṛtsnaṃ + + + + + + + + + + + rūpyaśālākābhyaḥ aṅkurā niḥsṛtāḥ 5 + + + + + + + + + + + + + + + + + + + + + + + + + nīlābhāḥ paṭṭāḥ ye cākāśe pāṇḍarās te + + + + + + + + + dh. te / tadantargataḥ yog. + + +ṃ + + 6 + + + + + + + + + + + + + + + + + + + + + adhipatirūpāraṃbhaḥ āśvāsānām adhipatirūpaṃ / + + + + + + pānām / antarmukha + + + + + + + + + + yl 121r1 + + + + + + + + + + + + + + + + + + + + + + + sphaṭikamayaṃ sopānaṃ + + + + + + + + + + avadātacandramaṇḍalacita + + + + + + + + + 2 + + + + + + + + + + + + + + + + + + + + + + + + // punar āśvāsapraśvāsasthānāntararaṃ citta + + + + tatrasthaṃ cittaṃ śāntaṃ dṛḍhaṃ cirakālaṃ sth. + s. + 3 + + + + + + + + + + + + + + + + + + nirgataś ca nīlābhair aṃkuraiḥ kṛtsnā pṛthivī ciyate / vajrāsanāni codgacchanti / teṣu niṣaṇṇā buddhāḥ ratnamayā 4 + + + + + + + + + vaiḍūryastaṃbhoparacitāḥ kūṭāgārā yāvat tṛtīyaṃ dhyānam evaṃ sphuṭaṃ paśyati / tato 'sya mūrdhataḥ vajraṃ nirgacchati / tatra niṣaṇṇo bhagavāṃ + 5 + + + + + + + + + + + + + + + nīlābhāni paṭṭacchatrāṇi mahānti sarvaṃ caitad indranīlābhātirekābhi + + te buddhāś ca śabdam udīrayanti śāntaṃ śāntam iti + + + 6 + + + + + + + + + + + ante sarvaṃ yogācārāśraye praviśati / āśvāsapraśvāsaniṣpattir eva āśvāsapraśvāsa + + + + + + + + + + + + + + + + + + + + + yl 122v1 - 61 akṣaras - 2 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + cch. + + + + + + + + + + + + + + 3 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + pravisati / praśvasatas tatra tiṣṭhati / evaṃ paunaḥpuṇyena / 4 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + sarvasrotobhyaś ca tadvarṇā buddhāśrayā + + + .e + + 5 + + + + + + + + + + + + + + + + + + + + (gap 122v6 to r3 ca. 250 akṣaras) yl 122r3 + + + + + + + + + + + + + + pūrṇaḥ samudra utpadyate / tatparyanta + + + 4 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + m āśvāsakānāṃ + + + sarvakāyapratisaṃvedanāyām / // 5 + + + + + + + + + + + + + (gap 122r6 to 123v1 ca. 150 akṣaras) yl 123v1 + + + + + + + + + + yaṃ saṃkṣipya āśrayāt pravāho 2 niḥsṛtaḥ {eher: nirgataḥ; cf. swtf} + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + +prasrabdhakāyasaṃskāratayām / // 3 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + prītisaṃvedanāyām / // 4 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + sukhapratisaṃvedanāyām / 5 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + +ḥ kāyaṃ padmacitaṃ 6 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + bhi dhārābhiḥ yogācārāśrayaṃ yl 123r1 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + nam utpadyate / 2 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + muktāpuṣpa 3 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + bhir abhrakūṭaiḥ 4 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + nirodhānudarśanāyāṃ / punar āśvāsapraśvāsa 5 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + d. nimittaṃ samudracandraṃ 6 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + uparīmam upacīyate + + + yl 124v1 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + sarvakāyapratisaṃvedanāvahitacetasaḥ ratnaśalākā iva ratnacitādityamaṇḍalāni 2 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + śādityamaṇḍalopacaritāḥ evaṃ kṛtsnaṃ lokaṃ sphuṭaṃ paśyati / 3 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + suvarṇabhājanaparyanteṣu ca ratnacitādityamaṇḍalāni + .r. + + 4 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + niḥsṛtābhiḥ suvarṇavarṇābhiḥ snigdhābhir dhārābhir āśrayā + + + + 5 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + naṃ bhājane ca pūryamāṇe bhājanaparyanta + + + + + + + 6 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + / sukhapratisaṃvedī āśvāsāt sukhapratisaṃved. + + + + + yl 124r1 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + āśvāsapraśvāsā pravartante tadvad yogācārāśrayaḥ pra + + + + + + + + + + 2 + + + + + + + + + + + + prītisaṃvedanāyām / sābhogaṃ sābhisaṃskāraṃ ca tasmiṃ samaye cittaṃ bhavati teṣāṃ ca ratnānām ālokaḥ ś. + + + + + + 3 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + sukhapratisaṃvedanāvahitacetasa-āśrayam anantaparyanta + + + 4 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + lasūryamaṇḍalāni nimagnāni dṛśyante / hṛdaye pī + + + + 5 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + śalākābhiḥ dīpavad vyutkarṣaṇayogena pradī + + + + 6 + + + + + + + + + + + + + + + + + + + + + + + + + + sukhapratisaṃvedanāyāṃ sābhogaṃ sābhisaṃskāraṃ ca tasmiṃ samaye cittaṃ bhavati / yl 125v1 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + / etāny adhipatirūpāṇi punar āśvāsapraśvāsā n. v. + 2 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + maṇḍalaiḥ sragdāmabhir iva vyāmiśrāḥ adho yāvad vāyumaṇḍalaṃ 3 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + cittasaṃskārapratisaṃvedanāyām / sābhogaṃ ca sābhisaṃskāraṃ tasmiṃ 4 samaye cittaṃ bhavati / + + + + + + + + + + + + + + + prasrabdhacittasaṃskāratāyām / anābhogam anabhisaṃskāraṃ śāntaṃ tasmiṃ samaye cittaṃ bhavati 5 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + ca bāladārakaṃ ṣaḍdantaḥ śveto gajaḥ agraha + + + + 6 + + + + + + + + + + + + + + + + + + + + + cittapratisaṃvedanāyām / + + + + + + + + paśyati bhramantaṃ taṃniviṣṭadṛṣṭiṃ ca pramudit. + + + + + yl 125r1 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + tāś ca bāladārakaḥ praśvasataḥ ratna + + + + + + + + 2 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + cittābhipramodanāyām / sāntarbahiś ca tailapūrṇaṃ samudraṃ paśyati 3 + + + + + + + + + + + + + + + + + + + + + + + + + + + + bāladārakam āśvāsaparigṛhītam antarnimajjanmānaṃ paśyati / cittasamādhānatāyām / 4 + + + + + + + + + + + + + + + + + + + + + + + bāladārakaṃ tārakoparacitena ca puruṣeṇoddhriyamānaṃ pśyati / + + + 5 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + laṃ kūṭāgārāvaṣṭabdhaṃ svam āśrayaṃ paśyati cittaṃ cānuddhata + + 6 + + + cittavimocanatāyām / + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + saṃvartanyām iva kṛtsnaṃ lokaṃ viśīryantaṃ paśyati / yl 126v1 anityānudarśanāyām / + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + prahāṇānudarśanāyām / siṃham ādityamaṇḍalopacitaṃ ratnopacitair a + 2 + + + + + + virāgānudarśanāyām / + + + + + + + + + + + + nirodhānudarśanāyām / utthānakāle anantaparyantaṃ prāsāda utpadyate / vaiḍūryastaṃbhadhāritaṃ / tatra siṃhāsanādhirūḍho 3 bhagavāṃ prādurbhavati + + + + + + + + + + + + + + + + + + + niḥsṛtaiḥ ratnapuṣpavarṣaiḥ sa saṃgho vyavakīryate // puna + + + 4 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + pṛthivīm avaṣṭabhya tiṣṭhati / dvitīya ākāśam / catvāra + + + + 5 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + pair ādityamaṇḍalam / pratibaddhā dṛśyante / b. + + + + + + 6 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + ritam avikampyam ātmānaṃ paśyati / nābhyāṃ + + + + + + + + + + yl 126r1 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + nāsāgre dvicchidro bhavati tābhyām āśvāsapraśvāsa + + + + + + + 2 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + / tato bhagavāṃ yathoktasmṛtinimittāni + + + + + + 3 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + bāladāraka iva + .r. + + āntargataś cittanimittaṃ dṛśyate / + + 4 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + sukhasamjñāyām / jvalanti duḥkhasaṃjñāyām / antaḥsuṣiraḥ + + 5 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + neñjane / adhyātmavāyupathapariśodhanāt / sthitakāyo 6 bhavati + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + .ākṛtā vitarkavicāroparamāt / sthitacitto bhavati samādhipratilābhāt / yl 127v1 ṛjubhāva + + + + + + + + + + + + t. samyaksuprahīṇānāṃ bhavati abhipretakāryāvāhakatvāt / // punar āśvāsapraśvāsād vāhayataḥ sphaṭikamayo 2 lokaḥ āśrayaś ca dṛṣyante / tato mūrdhnaḥ ratnamayo vṛkṣaḥ anantāṃ lokadhātūṃ spharitvā tiṣṭhati / tasmiṃ vṛkṣe ghanapatraśākhāsu buddhā dṛśyante dharmaṃ deśayantaḥ taṃmukhaniḥsṛtai ratnapuṣpapadmavarṣair 3 nānāvarṇair loko vyavakīryate / vṛkṣamūlāni ca vaiḍūryābhāny antaḥsuṣirāṇi + ca yogācārapādatalaiḥ kāṃcanacakre pratiṣṭhitāni dṛśyante / tataḥ 4 āśvāsataḥ nīlābhāḥ paṭṭāḥ tadadhirūḍhāni yathoktasmṛtinimittāni / bāladārakaś ca vaiḍūryamūlādibhiḥ kāṃcanacakram avatarati praśvasataḥ avadātābhāḥ paṭṭāḥ 5 tadadhirūḍhāni smṛtinimittāni bāladārakaś ca sarvaśākhābhir niḥsṛtaḥ sarvabuddhānām upari paṭṭacchatraṃ kṛtvā tiṣṭhati / evaṃ paunaḥpuṇyena / punar āśvasataḥ nīlābhamuktāhārādhirūḍhāḥ 6 eta evāvataranti / praśvasataḥ avadātamuktāhārādhirūḍhāḥ sarvaśākhāsu sarvabuddhānāṃ muktāhāraṃ chatraṃ kṛtvā tiṣṭhati tadvad ādityaraśmibhiḥ tataḥ sarvaṃ jñeyaṃ yogācārāśraye yl 127r1 'ntardhīyate cittābhipramodanāyām / tataḥ yogācārāśrayaḥ candramaṇḍalasaṃkāśaḥ dṛśyate / antaḥsamudra utpadyate / dvitīyaṃ bahiḥ āśvāsaparigṛhītaṃ cittaṃ bāladārakarūpī antaḥsamudre 2 nimajjati āśvasataḥ praśvāsaparigṛhītam evaṃ bahiḥsamudre praśvasataḥ cittasamādānāyām / // ante cāntaḥsamudre nimagnaṃ samādhisukhasaktaṃ paśyati / ulkāsahasrāṇi cāntaḥsamudre 3 nipatanti naijvalanti kvathanti evaṃ bāhyasamudre / āśvāsaparigṛhītaḥ sa bāladārakaḥ antaḥsamudre nimajjati praśvāsaparigṛhītaś ca bahiḥ ante ca sphaṭikamayaiḥ 4 kūṭāgāraiḥ + + + +ṃ paśyati / anekaśataparivāraṃ muktācitaṃ tataḥ smṛtisahīyo bhagavān utpadya paṭtaṃ badhnāti pāṇḍaraṃ samantataś ca śiraso muktāhārā 5 nirgacchanti paṭṭena muktāhāraiś ca + + + + + + + ti / evam anantā lokadhātavaḥ sphaṭikamayaiḥ kūṭāgāraiḥ paripūrṇā dṛśyante / tadantargatāś ca buddhā bhagavantaḥ anekaśataparivārāḥ 6 tathaiva + + + + + + + + + + + + + + + + + + parivāram upaguhya tiṣṭhanti / vimuktipratisaṃvedanāyāṃ / tataḥ āśvāsapraśvāsā vajracitāḥ pravartante / yl 128v1 lokaṃ cūrṇaṃ viśīryate / anityānupaśyanāyām / // tatas tṛtīy. + + + + kṛtsnaṃ lokaṃ jvālayanti prahāṇānupaśyanāyām / // tair eva jvalitaiḥ kvathamānāṃ jagat kṛtsnaṃ phenarāśir iva davati 2 virāgānupaśyanāyām / // + + + + + + .ā yogācārāśrayaṃ + + + + śītalajalapariṣiktam iva uparamantaṃ paśyati nirodhānupaśyanāyām / // utthānakāle muktācitaḥ prāsāda utpadya 3 tatrāntaḥ muktācita evāśrayaḥ + bhagavāṃś cāsya śirasi paṭṭaṃ badhnāti / kathayati caivam ānāpānasmṛtir bhāvayitavyā evaṃ caiṣā bhāvitā suparipūrṇā bhavati 4 devāś ca kṛtsnaṃ gaganaṃ pūryamāṇaḥ puṣparatnavarṣam utsṛjanti iyaṃ pratyutpannānāpānasmṛtibhāvanā / anāgatabhāvanāyām / nimnaṃ pradeśaṃ paśyati muktācitaṃ tadupari 5 urupramāṇā bhāsurā manayaḥ ādityamaṇḍaloparisthāḥ tadadhirūḍho yogācāraḥ ātmānaṃ paśyati / abhisaṃbuddhaṃ cāryamaitreyam anekaśrāvakasahasraparivāraṃ te ca bhikṣavaḥ kecid 6 dīrghatāsamāpannā dṛśyante kecid yāvan nirodhānupaśyanāyāṃ samāpannā dṛśyante iyatā anāgatabhāvanāyām / yatrānena bhāvayitavyā me tatkuśalamūlaṃ bhaviṣyati / atītabhāvanāyāṃ / yl 128r1 pratilomaṃ kāśyapādivipaśyiparyantāṃ buddhāṃ saparivārāṃ paśyati tatra cātmānam iva kuśalamūlaṃ bhāvayantaṃ paśyati / te ca bhagavantaḥ uparyupari dṛśyante // evam iyam ānāpānasmṛtiḥ 2 saparikarmā saviśeṣā niṣpannā vaktavyā / tasmād etac chrutvā yogācāryaiḥ yogācāraiś ca upadeśe bhāvanāyāṃ ca na viṣādaḥ kartavya iti / ataḥ param anirākṛtadhyāyināṃ smṛtyupasthānanirvedhabhāgīyaśrāmaṇyaphalāni 3 sasaṃbhārālaṃkārāṇy utpadyante // ato 'nantaraṃ dhātuyogaḥ yogaśāstropadiṣṭo 'nusartavyaḥ iha tu prayogamātraṃ darśayiṣyāmaḥ tathaiva 4 śīlādikṛtaparikarmaṇaḥ pādāṅguṣṭhanakhavivare cittopanibaddhaḥ kāryaḥ tato nakhavivaraṃ makaramukham iva lakṣyate tena cittaṃ praveśayati / yadā 5 mūrdhānam ūrdhva + + + + + + + + + + + + + + + avasthāpayati / tadupari cittopanibandhaṃ karoti / tato mūtoḍīvat paripūrṇaṃ nānāprakārair aśucibhiḥ svam āśrayaṃ paśyati / 6 tatra catvāri mahābhūtāni + + + + + + + + + + + + raṃ paśyati / ākāśadhātuḥ cakṣuḥsauṣīryādīnāṃ / vijñānadhātuḥ markaṭabāladārakabinducitolkādīṃ + + yl 129v1 .i / tadvat sarvasatvāśrayeṣu asatvākhyeṣu ca kṛtsnaṃ lokaṃ + + + + + + + nakhavivaramakaraṃ tadaikasmiṃ keśapravāhā nirgacchanti / samudraparyantāṃ mahāpṛthivīm āpūrya dvitīyapādāṅguṣṭhe 2 nakhavivaramakarāmukhe nirudhyante .i .i + + + + .r. + + pravāhaspharaṇanirodhau / evaṃ keśādipuruṣapravāhāḥ spharaṇanirodhau ca / tadvan nānādhātupuruṣapravāhā 3 spharaṇanirodhau / ihāśrayaṃ samantaṃ cchidraṃ praṇāḍikāyo + śunyaṃ paśyaty evaṃ sarvasatvāsatvākhyam / tadva + + + bhinnaṃ rajaḥsaṃ + + + paśyati / tataḥ sarvaṃ viśīrṇaṃ cūrṇībhūtaṃ 4 vāyumaṇḍalaparyantam adhaḥ cordhvaṃ yāvad aghaniṣṭhaparyantaṃ paśyati / tāni ca rājāṃsi antaḥśunyāni paśyati śunyatānukūlatvād asya manasikārasya punaḥ kalalāvasthaṃ 5 dhātuṣaṭkaṃ paśyati tatra ca āśīviṣā + + + dhātuvarṇāḥ tanmadhye śaṃkham ākāśadhātunimittam / tadantargataṃ ca bāladārakamukhaṃ paśyati vijñānadhātunimittam* jīvitatantunānubaddhaṃ 6 tac ca mātuḥ kukṣāv arbudapeśīghanapraśākhānukrameṇa vardhamānaṃ paśyati jāyamānaṃ bālakaumārayauvamadhyavṛddhā + + jīrṇaṃ vyādhitaṃ mahallakaṃ mrīyamānaṃ cūrṇībhūtaṃ yl 129r1 tadvat sarvasatvānāṃ yathāsaṃbhava eṣa eva v. .r. + yathoktaḥ cūrṇapuruṣaka utpadyate / tadantaram abhiṣekenāśrayaṃ prīṇayan tato bhrumadhye cittopanibandhaḥ tasmāt pravāho nirgataḥ 2 pṛthivīmaṇḍalaṃ bhitvā narakāṃ pretāṃś cāvabhāsya kāṃcanacakraṃ bhitvā āpmaṇḍalaṃ vāyumaṇḍalam ākāśadhātum avabhāsya parivartya nābhyāṃ praviśya mūrdhnā nirgatyāvyucchinnaṃ yāvad aghaniṣṭhāṃ devān 3 avabhāsya caturdhyānarasam ādāya mūrdhnā punaḥ praviśati / punar bhrumadhyād ekaḥ pravāho nirgacchati dvitīyo nābhyā miśrībhūtaṃ pṛthivīṃ spharitvā tiṣṭhati / pūrvaṃ bhrumadhyād vicchidyte / 4 tato nābhyāḥ tato nābhiparyantanimagnaṃ svam āśrayaṃ paśyati sthitiś ca vṛkṣaparipūrṇā dṛśyate tanmūlaniṣaṇṇā bhikṣavo dhātuprayogaṃ bhāvayanti tannakhavivaraniḥsṛtāś ca dhātavaḥ 5 kṛtsnaṃ lokaṃ spharitvā parasparamakaramukheṣu teṣv eva nirudhyante / evaṃ ṣaḍdhātumayaiḥ puruṣaiḥ pṛthivīṃ pūrṇāṃ paśyati / kadācid dhātūṃ vyastāṃ paśyati kadācit samastān / ante sarvaṃ nābhyāṃ 6 nirudhyate / + + + + manasikāra + + + + + + + + + + + + + + + + + utpadyate mūrdhata e + + ūrdhvamukhas tiṣṭhati / + .r. + + + lakacitā tārakā praveśaniṣkramaṃ karoti cchidra yl 130v1 + + + sa vā lot. k. + + + + + + + + + + taḥ sarvāṇy aśucidravyāṇi ṣaḍdhātumaṇḍalāni ca paśyati / tadvat kṛtsnaṃ lokaṃ satvāsatvākhyaṃ chidrī krīyamāṇaṃ paśyati nābhisthānāntare 2 ca ratnamayaṃ siṃhamukham utpadyate + + + lokaḥ śabdaṃ kurvāṇo nirudhyate / yogācārāśrayaś ca tasmiṃ niruddhe garuḍamukham utpadyate / tadantargataṃ khadyotakrimim iva spandamānaṃ 3 jvalitaṃ vijñānanimittaṃ paśyati r. + + + + + garuḍamukhaṃ parivārya tiṣṭhaṃ tato garuḍamukhāc chabdo nirgacchati layanaṃ ca viśīryate / ākāśībhūtaṃ ca kṛtsnaṃ lokaṃ paśyati / 4 cirakālam upaśamasukham anubhūya vyutthānakāle ratnacitaṃ paṭṭabaddham āśrayam utpadyate / mūrdhataś ca niḥsṛtaṃ ratnamayaṃ chatram anantāṃ lokadhātūṃ spharitvā tiṣṭhati / 5 chatradaṇḍaṃ ca kāṃcanacakre pratiṣṭhitaṃ paśyati / sarvasrotobhyaś cāsyākāśanibhāḥ paṭṭā niḥsṛtya kṛtsnaṃ satvasamudram upaguhya tiṣṭhanti / punaḥ kṛtaparikarmaṇo 'vasthitasamādheḥ 6 saśastraḥ puruṣa utpadyate + + + + + + + + + + + + + + + + + kṛtsnaṃ lokaṃ + .yā saṃskāragataṃ + + + cchidraṃ śunyam ātmātmīyavirahitaṃ paśyati / sarvasaṃskāragataṃ yl 130r1 viśīryantaṃ nirudhyamānaṃ ca paśyati / s. + + + + + + + + + + + + + .y. + .ṛ + + + + + + nirmalena rasena upari cāsya nīlapītalohitāvadātarasaparipūrṇāt 2 parvatā dṛśyante ādarśe ca parvatapratibiṃba + + + + + + + + + + + + + + nānāvarṇena rasena āśrayaṃ pūrayati / ratnabhājanam iva nirmalarasaparipūrṇam āśrayaṃ paśyati / 3 sthityāṃ ca sarvarasaparipūrṇaṃ parvataṃ + + + + tiṣṭhati / tasmāt puṣparasanadyaḥ kṣīraghṛtanavanītanadyaḥ nānāvarṇaratnanakṣatracandramaṇḍalanadyaḥ pravilīnā 4 yogācārāśrayaṃ pūrayanti / punaḥ + + + muktasya kṛtaparikarmaṇaḥ avasthitasamādheḥ dvidhāśrayam avatiṣṭhate / tatra kakṣyāpuṭa iva nānāśucidravyāṇi / 5 atha kṣu + + + + + + + + + + + + + + caturṣu ca pārśveṣu samudracatuṣṭayaṃ sarvāśuciparipūrṇaṃ paśyati / taddarśanasaṃvignasya ca yoginaḥ nirvidabhisūcakaṃ jvalitaṃ 6 + + + + + + + + + + + + + + + + + + + + va ante sarvaṃ nirudhyate / ākāśī bhavati ca lokaḥ tata upaśamasukham anubhavati āśrayo lakṣaṇānuvyaṃjanavirājita utpadyate / yl 131v1 caturṣu ca pārśveṣu + + + + + + + + nīlapītalohitāvadātāṃ paśyati / teṣu kramaśaḥ praviṣṭasya tadvarṇarasenāśrayaḥ pūryate / padmāni cāpanīyante / nīlādyābhiś ca svāśrayaprabhābhiḥ 2 kṛtsnaṃ lokam āpūrayati / caturbhyaś ca samudrebhya uttarati / nābhyāś cāsya puṣpapravāho niḥsṛtaḥ caturdhā gacchati / samudreṣu caturṣu patati / tataḥ samudrā rasaiḥ pūryante / 3 padmāni copanīyante / tato bhrumadhyān nānāratnamayaḥ buddhapravāho nirgataḥ padmeṣu niṣaṇṇo dṛśyate / pṛthivīdhātuṃ samāpadyamānaḥ tataś ca ghanaḥ pravāhān 4 niḥsṛtaḥ + + + + + + + + + r.ṃ .i + lokaḥ kṛtsna ekaghano dṛśyate / nitāntalohitavarṇaḥ tato 'bdhātuṃ samāpadyate ta eva buddhāḥ tebhya udakapravāhebhyaḥ 5 + + + + + + + + + + + + + + + + + + + + + + + + + yāḥ iva ca loko lakṣyate / tatas tejodhātuṃ samāpadyate / tebhyo nānāvarṇāny arcīṃsi niḥsṛtya ta 6 + + + + + + + + + + + + + + + + + + + + + tato vāyudhātuṃ samāpadyante tebhyo nānāvarṇā vāyukalāpā niḥsṛtya yogācārāśrayaṃ chidrī kurvanti / himābhra yl 131r1 iva kṛtsnaṃ lokaṃ paśyati / tata ākāśadhātuṃ samāpadyate / + + + + + + + + .ṛ + + cch. ākāśadhātuvarṇāḥ pravāhā āgacchanti yogācārāśrayaṃ + + + + + hi jīrṇaṃ 2 kṛtsnaṃ lokaṃ / vaiḍūrya + + + + + + + + + + + + + + + + + buddhā dṛśyante / pariśuddhabinducitagātrāḥ tatsadṛśāś ca pravāhā āgatā yogācārāśrayaṃ kṛtsnaṃ ca traidhātukaṃ 3 spharitvā tiṣṭhanti / tataḥ kṛtsnaṃ traidhātukaṃ buddhāśrayāṃś ca sūkṣmān avaśyāyabindūn iva spandamānāṃ paśyati / punaḥ saṃkṣiptena gṛhītapadmā buddhāḥ yogācārāśrayaṃ padmair vyavakiranti 4 aghaniṣṭhaparyantaṃ lokaṃ padmacitaṃ tadadhirūdhāṃś ca buddhān paśyati yugapat ṣaḍdhātusamāpannān / tanniḥsṛtaiḥ pravāhaiḥ padmapravāhaiś cānekavarṣadhārābhir 5 iva svam āśrayaṃ pūryate / + + + + + + + + + + te / tata upaśamasukham anubhūya vyutthānakāle ratnacitaṃ ratnavṛkṣādhar niṣaṇṇaṃ cātmānaṃ paśyati / sa ca ratnavṛkṣaḥ anantaṃ lokaṃ 6 spharitvā tiṣṭhati tataḥ + + + + + + + + ratnavṛkṣād ratnavarṣeṇa kṛtsnaṃ satvasamudram upagūḍhaṃ paśyati / tataḥ samuccālabhedāṃś ca sauṣīryādīṃ paśyati / dhātuśabdaś ca sarvatra bu yl 132v1 + + + + + + + + + + + + + + + + pratipakṣasamanantaram ātmadṛṣṭipratipakṣārthaṃ skandhaparīkṣārabhyate / tatparikarmādau sādhāraṇaṃ maitrāśayādiṃ pūrvoktaṃ / ayaṃ 2 + + + + + + + + + + + + + + + pṛthivīṃ sasyarāśipūrṇāṃ paśyati / tathā nā + + + + + + + + + + + + bāhyaṃ parikarma ādhyātmikaṃ tu parikarma śarīraṃ paṃcavibhāga 3 + + + + + + + + + + + ni cāśu + + kūṭāgāraiḥ sphutāṃ pṛthivīṃ paśyati paśyataś cāsya phenapiṇḍam utpadyate / etad rūpaskandhaparikarma / kṣudrair aśucidravyaiḥ 4 pṛthivīṃ citāṃ paśyati / tato budbudā utpadyante / vedanāskandhaparikarma tataḥ + + + + + + ryaiś ca karanthaiḥ pṛthivīṃ citāṃ paśyati / paśyataś cāsya marīcikalāpā 5 utpadyante / saṃjñāskandhaparikarma / + + + + + nirhṛtair anyakoṣṭhāgāraiś ca pṛthivīṃ pūrṇāṃ paśyati / + + + + + kadalīpatravat puṭāpuṭayogenāvatiṣṭhanti / saṃskāraskandhaparikarma 6 + + + + + + + + + + + + + + + + mayaskṛtotpadyante / tena spandamānāṃ pṛthivīṃ paśyati vijñānaskandhaparikarma rūpaskandhasya mūlasthānāntarāṇi / kaḍamaṃ lalāṭaṃ mūrdhā yl 132r1 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + adhyātmabāhyāni satvāsatvākhyāni śīryamāṇāni paśyati / śīrṇe ca sa 2 + + + + + + + + + + + + + + + + + + svam āśrayaṃ phenapiṇḍamayam utpadyate / tato bhrumadhyāt phenapiṇḍapravāho nirgacchati / aghaniṣṭhaparyantāṃ kṛtsnāṃ pṛthivīṃ spharati tato 3 nābhyāṃ nirudhyate / tataḥ + + + khanibhānāṃ buddhānāṃ pravāha utpadyate / aghaniṣṭhaparyantāṃ kṛtsnāṃ pṛthivīṃ spharati / punaś ca tatraiva nirudhyate vedanāskandhaparīkṣādhimutiḥ / 4 svam āśrayam udakabudbudacitāṃ paśyati kāyika + + + + + + + + + + + + + + evaṃ sarvasatvānāṃ tato vāmād aṃsād budbudapravāho niḥsṛtaḥ 5 traidhātukaṃ spharitvā tiṣṭhati / + + + budbudā udakavarṇāḥ duḥkāyāṃ jvalitā + + + + + + + + + sukhāyāṃ budbudeṣu strīmukhāni dṛśyante / rāgasyādhipatirūpaṃ / jvalite 6 + + + + + + + + + + + + + + + + + + + + + tasmiṃn eva pradeśe tatraiva nirudhyate / tataḥ + + + + + + nīlābhānāṃ budbudacitānāṃ buddhānāṃ pravāho nirgacchati / traidhātukaṃ yl 133v1 spharitvā tiṣṭhati / tatraiva ca nirudhyate / saṃjñāskandhaparīkṣādhimuktiḥ + + + + + + + + + + + + spandamānaṃ tato dakṣiṇād aṃsād asya marīcipravāho nirgacchati / 2 kṛtsnāṃ pṛthivīṃ spharati / tataḥ pṛthivīṃ suvarṇavālukācitām iva paśyati / tatraiva ca nirudhyate / tataḥ + + + + + suvarṇābhānāṃ buddhānāṃ pravāho nirgataḥ traidhātukaṃ spharitvā tiṣṭhati / 3 tatraiva ca nirudhyate / tato + + gaṇḍād vicitrapuṭāpuṭacitaḥ puruṣapravāho nirgataḥ traidhātukaṃ spharitvā kadalīpatrapuṭāpuṭanirbhūjanayogena ca vicitraṃ saṃskāragataṃ 4 + + + + + + + nābhyāṃ nirudhyate / tasyā eva nābhyā ākāśanibhānāṃ buddhānāṃ pravāho nirgataḥ / traidhātukaṃ spharitvā tiṣṭhati / tatraiva nirudhyate vijñānaskandhaparīkṣādhimuktiḥ / 5 + + + + + + + + + + + + + + + + + lapravṛttisthānāntarāṇāṃ + ry. t. + + + mā + sā + + + + nām iva pravāho nirgataḥ traidhātukaṃ spharitvā tiṣṭhati / tadantargatā 6 + + + + + + + + + + + + + + + + + + + nābhyāṃ nirudhyate / tatah1,89] + + + + + + + + + + buddhānāṃ pravāho nirgataḥ traidhātukaṃ spharitvā tiṣṭhati / tatraiva ca nirudhyate / yl 133r1 tadanantaram abhiṣekenāśrayaṃ prīṇayan tato bhrumadhyādhastāt pravāho nirgatya yāvad vāyumaṇḍalaṃ bhitvā ākāśāt parivṛtya nābhyāṃ punaḥ praviśya mūrdhnā nirgatya yāvad aghaniṣṭhān avabhāsya 2 mūrdhnā punaḥ praviśati / + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + ti / teṣu vyucchinneṣu tebhyaḥ sthānāntarebhyo yathoktalakṣaṇā buddhā 3 niḥsṛtāḥ + + + + + + + + + + + + + .dh. + + + t. + + + + + + + + + + + nirudhyate / tato niṣṭhānimittam ādityamaṇḍaladvaye 'ntargataṃ paṃcaraṃga 4 + + + + + + + + + + + + t. / tataḥ nīlapītalohitāvadātāḥ pravāhāḥ + + + + + + + gatā āśrayaṃ prīṇayanti krameṇaiva ca nirgatāḥ sthitim āpūrayanti / 5 + + + + + + + + + + + + + + + + + + madhye cābhyunnate pradeśe + + + + + + + + + + + + + + + nirmalojjvalaśastracitaṃ pratyavekṣaṇānimittam utpadyate / śa 6 + + + + + + + + + + + + + + + + + + + + ṇāni skandhanimittāni / + + + + + + + + + + + + + tatrāṣṭabhir ākāraiḥ parāmṛśati / tatra rogataḥ parāmṛśan / yl 134v1 + + + + + + + + + + + + + + + + + + + + + + + + + gaṇḍataḥ parāmṛśan sravata + + + paśyati / śalyataḥ parāmṛśan / rūpaskandhaṃ jarādibhiḥ śalyair viddhaṃ 2 paśyati / aghataḥ parāmṛśan / rūpaskandhaṃ + + + + + + + + + + rgair upahanyamānaṃ paśyati sūnāsikāṣṭha iva cchidyamānaṃ / arūpiṇaḥ skandhāṃ parasparopaghātaiḥ upahanyamānāṃ paśyati / 3 anityataḥ parāmṛśan / + + + + + + + + + + + + + / duḥkataḥ parāmṛśan / jvalitān ayaspiṇḍasaṃnibhāṃ paśyati / śunyataḥ parāmṛśan / 4 + + + + + + + + + + + + + + + anātmataḥ parāmṛśan / + + + + + svatantrāṃś ca paśyati / tato niruddhe sarvasmiṃ jñeye muktācitakūṭāgāre 'ntargataṃ muktācitam eva 5 ātmānaṃ paśyati / + + + + + + + + + + + + + + + + + + + + + + + + + + ca medinyāṃ buddhāṃ padmapaṅktim ivāvasthitāṃ paśyati sarvabuddhānāṃ nābhiṣu cādityamaṇḍalāni 6 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + m. yaniyāmāvakrāntiphalaprāptivairāgyāsravakṣayadṛṣṭadharmasu yl 134r1 + + + + + + + + + + + + + + + ātmadṛṣṭipratipakṣārthaṃ ātmadṛṣṭipratipakṣasamanantaraṃ + + + + m. nārthaṃ cāyatanaparīkṣārabhyate / tathaiva śīlādikṛtaparikarmaṇaḥ 2 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + / tata āyatanasthānāntarāṇy āyatanāni ca klinnajvalitaśunyāni paśyati / ta 3 + + + + + + + + + + + + + + + + + + + + + + + + + + bhiś citaṃ kāyaṃ paśyati / tadvat kṛtsnaṃ lokaṃ paṃcagati .ai + bhiś citaṃ paśyati / narake cakṣu 4 + + + + + + + + + + + + + + + + + + + + + + + + + + + sarvaṃ jñeyaṃ grasati / tadvac chrotaghrāṇajihvākāyamanorūpaśabdagandharasaspṛṣṭavyadharmā 5 + + + + + + + + + + + + + + + + + + + ādityamaṇḍalaraśmibhir bhinnāṃ paśyati / evam āyatanacitāṃ dhvajāṃ ādityamaṇḍalāvyatimiśrād ādityamaṇḍalaraśmibhir bhinnāṃ 6 paśyati / tataḥ + + + + + + + + + + + + + + + + + + + + + ṇi dṛśyante / tato 'bhiṣekaḥ + + + + le + + + kaḥ prīṇitāśrayasya bhrumadhyādhastāt pravāhaḥ dvādaśāyatana yl 135v1 + + + laiva nirgato yāvad vāyumaṇḍalaṃ bhitvākāśāt parivṛtya nābhyāṃ praviśya mūrdhnā nirgatya yāvad aghaniṣṭhāṃ devāṃ gatvā punar mūrdhnā praviśya bhrumadhyādhastād eva nirgatya nābhyāś ca 2 tataḥ sthitir anantaparyantā āyatanaparipūrṇā dṛśyate sthityupari ca parvatā vicitrāyatanacitā dṛśyante / ante ca sarvaṃ nābhyāṃ nirudhyate / punar āyatanaparīkṣāvahitacetasaḥ pa 3 + + + + + + + + dṛśyante / śiraś ca mahāpramāṇaṃ + + tam āyatanāni ca jvalitāgninimagnāni dṛśyante / tadvat sarvasatvāḥ tatra bāhyāyatanāni praviśyanti / 4 + + + + + + + + + + + + + + + + .ā .ai + + + .e pṛthivī parvatamahā + .ā + + + jāni tiṣṭhanti / ante ca vi + + + ramā ca tasmiṃ samaye nirvi 5 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + cakṣuḥ śrotraṃ ghrāṇaṃ jihvā kāyānāṃ yathāsvaviṣayaṃ nipatanti manas tu pradīpa 6 ivopaśamaṃ gacchati + + + + + + + + + + + + + + + + + tataś cakṣurbhyāṃ pūyarudhirāśrupravāhā nirgacchanti / śrotrābhyāṃ pūyarudhirakarṇamalapravāhāḥ ghrāṇābhyāṃ pūyarudhirasiṃghāṇakapravāhāḥ yl 135r1 jihvāyāḥ pūyarudhiralasikāpravāhāḥ kāyāt pūyarudhirasvedapravāhāḥ stanābhyāṃ kṣīrapravāhāḥ prasrāvapravāhāḥ sarvasrotobhyaḥ pūya 2 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + yogācārāśrayaṃ pūrayanti / sa ca satatasamitaṃ sarvasrotobhyaḥ pa 3 + + + + + + + tato yogācāraniḥsṛtābhir aśucidhārābhiḥ pravāhaḥ s. + + + yāvad vāyumaṇḍalaṃ bhitvā ākāśāt parivartya nābhyāṃ praviśya mūrdhnā nirgatya 4 kāmāvacarāṃ devāṃ vimānodyānopabhogāṃ rūpāvacarāṃś ca savimānāṃ sarvāśucidhārābhir vikledayan dūṣayaṃś ca gacchaty āgacchati ca mūrdhnā ca praviśya 5 punas tata eva sthānāṃ niḥsṛtaḥ sthitim āpūrayati / tasyāṃ sarvasatvā nimagnāḥ sravanto dṛśyante / ante ca sarvaṃ jñeyaṃ nirudhyate / niṣṭhitaḥ prayogaḥ // āytanaparīkṣābhiratasya mūrdhni 6 + + + + + tatrasthaṃ cirakālaṃ śāntā + .irataṃ ca cittaṃ tiṣthati / tataḥ ṣaḍāyatananimittam utpadyate + + + āyatanāni yugapad utpannāny ādhāryamāṇāni pravilīyante / tebhyaś yl 136v1 cāyatanarasapuruṣa utpadyate / tasya pārśvebhyo dvāracatuṣṭayam apāvṛtaṃ saṃbhavati / dārebhyaś catasraḥ āyatanacitāḥ śaṃkalāḥ pradīpatantukalāpobhayahastā nirgacchanti / 2 tantukalāpaiś cākṛṣṭāḥ śaṃkalā āyatacitā nirgacchanti / diśodiśaḥ ūrdhvaṃ cādhaś ca spharitvā tiṣṭhanti / sa cāyatanarasapuruṣaḥ pravilīyann āyatanarasaparipūrṇā puṣkiriṇī mūrdhnaḥ 3 saṃbhavati / tasyāś coṭakākṣād iva pradīpā nirgatya sarvāṇy āyatanāni sarvāś ca śaṃkalāḥ paripavanavac chidrī kurvanti / taiś ca chidrair varṣadhārābhir iva daśabhyo digbhyaḥ 4 yogācārāśrayaṃ pūryate / tata āyatanarasasamudram antaḥ paśyati / pradīpāś ca kṛtsnaṃ lokaṃ paripavanavac chidrī kṛtvā yogācārāśraye patitās tadvat taṃ chidrī kurvanti / 5 samantataḥ chidraṃ durbalaṃ srutasāraṃ ca sarvajagat paśyati / eṣā śunyatānukūlā parīkṣā / tataḥ brahmabhiḥ ratnapuṣpamuktānakṣatrāyatanacitaiḥ kṛtsnaṃ gaganaṃ pūrnaṃ paśyati / 6 tebhyaś cāyatanebhyaḥ rasadhārāḥ patitāḥ sarvaṃ śaṃkalāsu tadāśraye ca nipatitāḥ yathoktaśubhanimittāyatanacitaṃ jagad avasthāpayanti / tato ghṛtapiṇḍavat pravilīnaṃ jñeyaṃ yl 136r1 sarvaṃ tadāśraye praviśati / eṣā upaśamānukūlāvasthā tataḥ sarvasrotobhyaḥ buddhapratyekabuddhaśrāvakāḥ padmādhirūḍhā yathoktalakṣaṇāyatanacitāḥ sarvadigvidiśaḥ ūrdhvam adhaś ca 2 spharitvā tiṣthanti / ante ca tadāśraye anityam anityam iti śabdam udīrayantaḥ praviśanti / āyatanaprayoganiṣpattiḥ // bhavabhogatṛṣṇāpratipakṣānantaraṃ / mohapratipakṣārthaṃ pratītyasamutpādaparīkṣārabhyate / 3 sa ca dvividhaḥ bāhyaḥ ādhyātmakaś ca satvāsatvākhyaś ca bāhyo dvividhaḥ pratiṣṭhitotpattikramabhedāt / ā + + + + ttr. dhānusartavyaḥ tatra hi ṣaḍ. 4 + + .o niśrayo deśitaḥ ādhārakaḥ saṃdhārakaḥ utpattiḥ pratiṣṭhā prajñaptiḥ spṛhaniśrayaś ca tatrādhārako niśrayaḥ brāhmaṇakā mantrāḥ pudgalaṃ niḥśṛtāḥ saṃdhārakaḥ 5 pudgalā vrīhīyavāṃ niḥśṛtāḥ utpattiḥ vrīhiyavāḥ pṛthivīṃ niḥśṛtāḥ pratiṣṭhā / pṛthivy āpsu pratiṣṭhitā / āpaḥ vāyau vāyur ākāśe prajñaptiḥ āloke saty ākāśaṃ prajñāyate prajñaptiniḥśrayaḥ 6 spṛhaniśrayaḥ + + + ry.ḥ caturmahārājike + + yo va + + + + + + + + + + + + + mitam iti / tatparīkṣā parikarma / pādāṃguṣṭhe gomayapiṇḍaṃ tadantargatāni yl 137v1 + + + + + + + + + + + + + + + + + + + + + + + + + + + + padmajam ity eva kukkuṭyāṇḍavad anādipr. + + + + + + + + + + + + + + + + + + + 2 + + + + + + + + + + + + + + + + + + + + + + + + + + + + sa evaṃ bāhye pratītyasamutpāde kṛtakauśalaḥ ādhyātmapratītyasamutpāde 'vatarati / + + + + + 3 + + + + + + + + + + + + + + + + + + + + + + pratiṣṭhitaṃ yāvac chīrṣakapālaṃ grīvāsthipratiṣṭhitaṃ paśyati / evaṃ sarvarūpāṇāṃ satvānāṃ tatra kṛtakauśalaḥ 4 + + + + + + + + + + + + + + + + + + + + + + + krameṇa yāvaj jarāmaraṇa + + + + + + + + + + + + + + + + .o + .i 5 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + raḥ pratyekabuddhajñā + + + + + + + + + + + + + + + + + 6 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + yam atītam avidyās. + + + + + + + + + + + + + + + + + + + + + yl 137r1 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + ptopādānāni kleśāvasth. + + + + + + + + + + + + + + + + + + + + 2 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + spharitvā tiṣṭhati + + + + + + + + + + + + + + + + + + + + 3 + + + + + + + + + + + + + + + + + + + + + + + + + + + saṃskārādhipatirūpam / puruṣa + + + + + + + + + + + + + .k. c. t. karma karoti / 4 + + + + + + + + + + + + + + + + + + + + + + + + agnijvālāntargatam agnitilakaṃ cetanāyā adhipatirūpam / punas trividhāḥ saṃskārāḥ puṇyāḥ apuṇyāḥ āniñjyāḥ 5 + + + + + + + + + + + + + + + + + + + + + + + + ḥ tridhyānopagāś ca puṇyānāṃ saṃskārāṇāṃ / ja + + + + + .i + + + + +ṃ + r.. + + + + + 6 + + + + + + + + + + + + + + + + + + + + + + + + + + nīlavarṇāṃkuracitaḥ parvataḥ tadantargatā + + + + + + + + + + + + + + + + + + + + yl 138v1 + + + + + (gap 138v2 to v5; ca. 200 akṣaras) 5 + + + + + + + + + + rāmukhā vijñānāvasthā jātiḥ nāmarūpa + 6 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + sarvasatvānāṃ yathāsaṃbhavataḥ paśyati / tataḥ yl 138r1 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + pratītyasamutpādasūtram vistareṇa prakāśitaṃ 2 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + .icakre nipatanti / evam + + + .i .ā + 3 + + + + + + + + + + + + + + + + + + + + (gap 138r4 to 139v2; ca. 290 akṣaras) yl 139v2 + + + + + + + māraparivāraṃ nirjitya prati + + + + + + + + + + + + + + + + + .y. d. ty. + + + + + 3 + + + + + + + + + + + + + + + + + + lā niḥsṛtāḥ avidyādhipatirūpāṇi pūrayanti vicakrī bhavati ca dvādaśāṃgaṃ pratītyasamutpādacakraṃ 4 tato m. + + + + + + + + + + + + + + + + + + + + lokam avabhāsya bodhisatvamūrdhani pariśāntaṃ paśyati abhisaṃbuddhaṃ bodhiṃ + + + + + + 5 mahākaruṇāveṇikasmṛtyupasthāna + + + + + + + + + + + + + + + + + + + + + + + go bhaviṣyati + + + + + + + + + + + + + + + + + + + + 6 tamānāṃ paśyati mahākaruṇa + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + saṃskārasāṃtānikaṃ yl 139r1 dvādaśāṃgaṃ pratītyasamutpādacakraṃ + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + 2 dṛśyante / teṣāṃ vi + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + krameṇāt. n + + + + + + + + + + + + + + + + + + bhagavataḥ 3 śrāvakaparivāra + + + + + + + + + + + + + + + + + + + sthitir ante ca sarvaṃ yogācārasya nābhyāṃ nirudhyata iti vyutthānam / + + + + 4 + + + + + + + + + + + + + + + + + + + + + + + puṇyena vicārayataḥ a .i .e + r.. + + bhavatīti // ajñānapratipakṣānantaraṃ krodhapratipakārthaṃ 5 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + +ṃ + saṃvṛtyanukra + + + + + + + + + + + + + + + + + + + +ṃ + + .i + + 6 + + + + + + + atha kiṃsvabhāvā maitrī tad ucyate / adveṣeti sā svabhāvā / sā tu sapratipakṣā sānuparivartā sasaṃprayogā parigṛhyamānā / kāmāvacarā catuḥskandhasvabhāvā / rūpāvacarā yl 140v1 paṃcaskandhasvabhāvā / āśraye kāmadhātvāśrayā / ālaṃbane kāmadhātvālaṃbanā bhūmibhedena saptabhaumā kāmadhātur anāgamyaś catvāri dhyānāni dhyānāntaraṃ ca hitasukhopasaṃhāra 2 + + + + + + + + + + tatprayogaḥ + + + + + + + + + + adhimātrādhimātre mitre mṛduni evam udāsīne / tathā amitre mṛduni madhya adhimātre yadā yadṛśam a 3 + + + + + + + + + + + + + + + + + + + + sarvasatvahitasukhādhyāśayapravṛttā tadā + + + + + + + + + + + satvānāṃ hitat. + + + + 4 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + mam ivātmānaṃ mahā + + 5 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + .ākāraṃ vidhimantaṃ paśyati + + .o .āyo + + + + 6 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + satvānāṃ lakṣaṇānuvyaṃjanavirājitā buddhā + + + yl 140r1 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + d. ca yathābhilaṣita utpadyate + + + + + + + 2 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + hṛdayaṃ tatra cittopanibandhaṃ + + + + + + + + 3 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + 4 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + n. va krameṇa sarvasatvān mātṛ + + + + + + + + + + + + + + + + + + + + 5 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + punaḥ sarvathā viṣaṃcayataḥ nābhūt sa + + + + + + + + + + + + + + + + + v. sa 6 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + opasaṃharati ayaṃ dvitīya avadāra + + + + + + + + + + + + + + + + satvānām a yl 141v1 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + rāṇi hitasukhopasaṃhāraḥ sthānāntaram / hitasukhā 2 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + s. .o + hanāsthānāntaraṃ ca hitasukhopasaṃhārasthā 3 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + saṃhṛtāni sa tān satvāṃ paśyati dṛṣṭvā cāsya 4 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + yanti ca kṣīrasamudre ca nimagnāḥ 5 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + +ṃ .ī n. la .epanāmaya 6 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + senāpatir bhavati / umāpatiḥ yl 141r1 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + v. .y. .t. satvān. 2 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + cittopanibandhaṃ kṛtvā cintayati dīrgharātraṃ 3 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + lā deśāḥ sasatvā dagdhāḥ taṃma 4 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + maitrāśayasya satveṣu hṛdayadvāram apāvriyate / 5 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + sarvasatvānāṃ duḥkhāny upaśamayanti te ca ta eva nadyo 'nu 6 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + ḥ antarāśrayapraviṣṭāḥ rājabhir eva brahmabhiḥ ṣaḍdantair gajaiḥ yl 142v1 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + 2 hṛdaye suvarṇā + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + yām ucitānucitāyāṃ y. + + + + 3 + + + + + + + + + + + + + + + + + + + + + + + + + upadeśasthānāntaraṃ jihvāgra + + + + cittopanibandhaṃ kṛtvā dhyāti dīrgharātraṃ + + + + 4 + + + + + + + + + + + + + + + + + + + + + + + + + priyahitasukhopadeśe + + + + satvān anugṛhṇīyām / tasyaivaṃ cittas. + + + + 5 + + + + + + + + + + + + + + + + + + + + + + + (gap 142v6 to r2; ca. 185 akṣaras) yl 142r2 + + + + + + + + + + maitrāśayasaha + + + + + + + + + + paśyeyām iti / tasyaivam. + + + + 3 + + + + + + + + + + + + + + + + + + + + + + + + + niḥsṛtāḥ aṃjalibhiḥ satvāṃ pi + + + + + t. paśyati evaṃ candramaṇḍalasaṃkāśābhir nadībhiḥ 4 c. t. + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + mukhadvāre dakṣiṇāyāṃ daṃṣṭrāyāṃ cittopanibandhaṃ 5 kṛtvā paśyati / + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + maitrāśayasya kalyāṇā + + + + + 6 + + + + + + + + + + + + + + + + + + + + + + + + kramaḥ tasyaivaṃ bhavati / + + + + + + + + + + + + + + + + + + + + + + kṣīravṛkṣo + + + + yl 143v1 lam āśrayaṃ pūrayati pūrṇe cāśraye mūrdhataḥ kṣīrastambhaḥ iva nirgataḥ abhrakūṭa iva gaganam āpūrya kṣīravarṣaṃ muñcati yena sthitir āpūryate tatra prāsādā urupramāṇā utpadyante 2 tadantargatānāṃ sarvasatvānāṃ sapta pariṣatsaṃpadām upasaṃharati ājñādhipatyasaṃpad yathā cakravartināṃ / ārakṣādhipatyasaṃpad yathā caturṇāṃ mahārājānām / viṣayaparibhogādhipatyasaṃpad 3 yathā trayastriṃśatām / kāmādhipatyasaṃpad yathā mārāṇāṃ / + + .ādhipatyasaṃpad yathā brahmaṇāṃ svayamavabodhādhipatyasaṃpad yathā pratyekajinānām / 4 dharmacakrapravartanādhipatyasaṃpad yathā samyaksaṃbuddhānām / + + + + + + + krameṇa varṇasaṃsthāno + + + bhāvopetān sarvasatvāṃ paśyati sarvadante + 5 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + d. dāḥ saṃbhavanti / tadantargatāṃś ca satvāṃ paśyati / tata āloka +ṃ + + 6 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + vaiḍūryamayī strī saṃprajanya + + + + + + + yl 143r1 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + guṇenānāgate 'dhvani + + 2 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + maṇḍalenātikra + + + + + + + + + + + + .i + y. pratipakṣe + + + 3 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + kṣeṇa iti yatraivā + + + + + + + + ā + + rakṣāsthānāntaram ity ucyate / 4 satvodvahana + + + + + + + r. + + + + + + + + + + + + .v. maitrāśayasya ratnamayaḥ + .ā + śirasy utpadyate / anantaparyantaṃ svāstīrṇaparyaṃkas tadadhirūḍhān 5 satvān udvahati / punas tasyaivaṃ bhavati mayā sarvasatvāḥ bhārai + + + pīḍitā mātṛbhūtāś cāntaḥkukṣigatā + ṇ. + .āraṃ pīḍitāḥ kathaṃ + + .e + satvān udvaheyam iti tasyaivaṃ 6 maitrāśayasya hṛdayadvāram apāvriyante / tebhyaḥ kṣīrapravāhā nirgatāḥ / teṣu sarvasatvā nimagnās tadanusāreṇaivāśrayaṃ yl 144v1 praviśanti / tadāśraye + + tāsu vaiḍūryadaṇḍāni padmāni / tatkarṇikāsu ca kṣīrapuṣkiriṇyaḥ padmadaṇḍānusāreṇādhiruhya sarvasatvāś ca kṣīrapuṣkiriṇīṣu nimagnāḥ sāṃkucitapattrādhirūḍhā 2 dṛṣyante / mūrdhnaś cāsya padmaṃ saṃbhavati tanniṣaṇṇo bhagavāṃ dharmaṃ deśayati / tac chrutvā vikasitebhyaḥ padmebhyas tulyāṃ prītim anubhavanti sarvasatvāḥ teṣu ca padmanāḍeṣu padmapaṃktayo 3 'nantaparyantāḥ saṃbhavanti / tadadhirūḍhā brahmarūpiṇaḥ satvā dṛśyante / evaṃ suvarṇeṣu nīlalohitāvadātavarṇeṣu ca sarvasatvāṃ sarvagātraiḥ samudvahaṃ parāṃ prītiṃ 4 samanubhavati / caṃkramaniṣadyābhyāṃ sarveryāpatheṣu codvahato 'sya satvāṃ parā prītir utpadyate / punar maitrīprayukta + + + + kramati na viṣaṃ na śastraṃ kāye / vaiḍūryamayīṃ 5 pṛthivīṃ vaiḍūryamayavajrāsanaracitāṃ tanmadhye vajrāmayaḥ āśrayo vajrāsanādhirūḍhaḥ yogina utpadyate / tadupari sarvasatvāḥ sarvapraharaṇāni kṣipanti tāni puṣpabhūtāni tatra 6 nipatanti / tad eva vajrāsanaṃ teṣām aviṣayī bhavati teṣu cānyeṣu vajrāsaneṣu buddhā uṣṇīṣapūrvadarśanāt krameṇodgacchanto dṛśyante / teṣām uṣṇīṣaprabhayā kṛtsnaṃ jagad indranīlābhaṃ dṛśyate / yl 144r1 ūrṇāprabhayā candrāvadātaṃ gātraprabhayā kanakaprabhaṃ / aṣṭanakhaprabhābhiḥ padmarāgābhaṃ te bhagavantaḥ mūrdhata ekaikaṃ + + + + yogācārāśrayaṃ veṣṭayanti / vajrācalakūṭaprakhyo 2 'vatiṣṭhati / punar api ca sarvasatvāḥ sarvapraharaṇāgniviṣādīṃś cādāya siṃhavyāghrādayaś ca tam abhidravante tasya maitrāśayasya mūrdhnā nadī kṣīramayābhrakūṭavaṃ nirgatya sarvaṃ gaganam 3 āpūrya prākāravat sarvasatvān upaguhya tiṣṭhati / te ca satvā muktasaṃraṃbhapraharaṇās tam eva praṇamantīti / punar maitrāśayasyaivāyam anyo viśeṣa utpadyate svam āśrayaṃ 4 sarvamaraṇapratyayaiḥ parivṛtaṃ paśyati / āśrayāc cāsya brahmāṇo nirgatya tāṃ maraṇapratyayān udvīkṣate tataḥ sarvamaraṇapratyayanirmuktaṃ candramaṇḍalādhirūḍhaṃ 5 candrasaṃkāśaṃ cātmānaṃ paśyati / tadvat sarvasatvānāṃ maraṇapratyayāṃ maraṇāpanayanaṃ paśyati / te ca satvāḥ candramaṇḍalaraśmyā ūrdhvaṃ + + + .āśrayaṃ praviśanti / sa ca cakravartyāśrayaṃ 6 sa ca brahmāśrayaṃ sa ca buddhāśrayaṃ buddhāśraye brahmāśrayo dṛśyate yāvad yoginaḥ āśraye sarvasatvāśrayāḥ tatra bhagavāṃ su + + + + + + + + + +ṃ pṛthivyāṃ caṃkramati nikṣipte yl 145v1 + + + + + + + + + nirgataḥ tadrasapūrṇaṃ siṃcati utkṣipte paryaṃkena niṣaṇṇasya kṣīravṛkṣo mūrdhanirgato 'nantaṃ lokadhātuṃ spharitvā tiṣṭhati / + + + + + + + + + + + + 2 + + + + + + + + + satvā niḥsṛtābhiḥ kṣīradhārābhiḥ siktamātrā eva muktasaṃraṃbhapraharaṇā maitrāvihāriṇaṃ praṇamanti / evaṃ maitrāśayasya + + + + + + + + + + + 3 + + + + + + + + + kuta eva bhagavato buddhasyeti // punaḥ maitrāśayasyānantaṃ paryantaṃ satvasamudram abhimukhī bhavati / + + + + + + + + + + + + + 4 + + + + + + + + + + abhiṣekaiḥ siṃcyamāno dṛśyate / evaṃ suvarṇanīlapītalohitāvadātarasābhiṣekaiḥ + + + + + sadṛśaḥ dṛśyate / + + + + + 5 + + + + + + + + + + niḥsṛtābhir dhārābhiḥ siktāḥ satvāḥ tatsadṛśā eva dṛśyante / tataḥ sauvarṇaṃ padmaṃ daśadiśaḥ spharitvā sarvasatvān upaguhya tiṣṭhati / samaṃ ca tato + + 6 + + + + + + + + + + + satvānāṃ viśeṣaṃ paśyati / sarvasatvahitādhyāśayapravṛttaḥ ity eṣā apramāṇo maitrīvihāraḥ āśrayāpramāṇatayā apramāṇā ālaṃbanāpramāṇatayā yl 145r1 + + + .āpramāṇatayā puṇyaprasavāpraṃāṇatayāpramāṇeti kṛtaparikarmaṇo maitrāśayasya apramāṇapradānasthānāntarā+ + + + .upanibaddhacetasaś cirakālaṃ śāntaṃ 2 + + + + sarvasatvahitādhyāśayapravṛttaṃ cittam anuvartate tadā dhāraṇāc ca cchatrapradeśe nīlavarṇo nīlāṃkuraparivāro maṇiḥ utpadyate tadvat sarvasrotobhyaḥ nīlavarṇānīlāṃkuraparivārā 3 maṇaya utpadyante tadvarṇaniḥsṛtānekarasadhārāsahasrāṇi satveṣu nipatanti / satvāś ca pibanto dṛśyante tato maṇayo 'bhivṛddhamaitrāśayasya + + + + + + + 4 + + + + + + + + + adhastān nirgatāḥ satvāḥ parigṛhya prīyaikaputrakavat staneṣu śleṣayanti tato 'bhivṛddhamaitrāśayasya + + + + + + + + + + + + + + + 5 + + + + + + kṛtsnaṃ lokaṃ spharitvā tiṣṭhati / tato 'ṣṭau mahānarakān ṣoḍaśotsadamahāparivārāṃ saha śītanarakais tīryakpretamanuṣyāṃś ca apanītas. + + + + + + + + + + + + 6 + + + + + yogācārāśrayāṃ pariṣaṇḍādhirūḍhāṃ paśyati / tadupari ṣaṭ kāmāvacarāṃ devāṃ rūpāvacarāṃś ca caturdhyānopapannāṃ sthānāntarapari + + + + + + + + + + + + yl 146v1 ti / sarvapariṣaṇḍāni sauvarṇakūṭāgāraparivāritāni tadantargatāṃś ca buddhāṃ bhagavataḥ tejodhātusamāpannāṃ paśyati uparīmāṃś ca pariṣaṇḍāṃ snigdhā + + + + + + + + + + + 2 sarvatra .ā .ī + + + + + + pūrayitvā kāṃcanacakre nipatitā yāvad aghaniṣṭhāṃ sthānāntaram āpūrya tiṣṭhanti snigdhasuvarṇarasaṃ samudranimagna + + + + + + + + + + + + + + 3 ya pariṣaṇḍāṃ ku + + + + tair buddhavapurdhāribhiḥ abhisaṃkṣipte cāsmiṃ nīlalohitāvadātaṃ samāpadyābhinirharati / + + + + + + + + + + + vītarāgāṇāṃ 4 tribhiḥ rūpaiḥ pravartate adhipativibhāganiṣyandarūpaiḥ avītarāgāṇām ekena adhipatirūpeṇaiva tataḥ kūṭāgāra + + + + + + + + + + + + + + + pariṣaṇḍāḥ 5 yogācārāśrayeṣu yogācārāśrayo 'bhisaṃkṣiptaḥ yathāpaurāṇo 'vastiṣṭhate ity eṣo 'paraḥ apramāṇo maitrīvihāraḥ āśrayāpramāṇatayālaṃbanāpramāṇatayā + + + āpramāṇatayā 6 puṇyaprasavāpramāṇatayāpramāṇeti vyutthitasyāpi niṣyandam anuvartate āśrayam anantaraparyantāṃ sauvarṇaguhāṃ + + + + + + + + + + + + + + + + + + yl 146r1 pannam adhaḥ kāṃcanacakre pratiṣṭhitaṃ nānāratnacitaiḥ padmair niṣaṇṇair ūrdhvād aghaniṣṭhaparyantaṃ tiryakto 'nantaparyantaḥ sauvarṇā guhā pari + + + + + + + + + + + + + + + + + 2 padmeṣu satvā niṣaṇṇās tejodhātusamāpannā buddhavapurdhāriṇo dṛśyante madhye cānantabhāsuraṃ nānāratnacitaṃ sahasrāracakraṃ tadvat sa + + + + + + + + + + + + + + + + + + + 3 m indranīlapadmarāgasphaṭikavarṇe sarvāḥ eṣa eva kramaḥ tato yugapac caturvarṇābhiṣekaḥ caturvarṇapadmā gu + + + + + + + + + + + + + + + + + 4 ś caturvarṇapadmāḥ / tadadhirūḍhāś caturvarṇā buddhā bhagavantaḥ prabhābhir lokam avabhāsya tiṣṭhantīty etāvan maitrābhiṣeka + + + + + + + adhaś ca lokam āpūrya 5 ūrdhvaṃ ca / suvarṇavarṇacaturvarṇamaitrābhiśekaś ca / tadrasaparipūrṇaḥ parvataḥ tasmāc catvāraḥ pravāhāḥ kācapārībhiḥ śarīraṃ pūrayanti suvarṇa + + + + + + + + + + + + svam 6 āśrayaṃ lakṣyate / tato bhrumadhyādhar nimnapradeśāt kṣīrapravāho nirgatya pṛthivīmaṇḍalaṃ bhitvā apāyagatānāṃ satvānāṃ sarvaduḥkhopaśamaṃ kṛtvā yāvad vāyumaṇḍalaṃ bhitvā parivartya nābhyāṃ yl 147v1 praviśya mūrdhnā nirgatya yāvad aghaniṣṭhāṃ gatvā parivartya kāmārūpārūpyāvacaradevaparivṛto mūrdhnā praviśati / punas tata eva sthānāṃ niḥsṛto nābhyāś ca sthitim āpūrayati / ādau gulakād 2 vicchidyate / tato nābhyāḥ / nābhiparyantanimagnaṃ cātmānaṃ paśyati nābhiniḥsṛtāś ca devāḥ sthitim āpūrya tiṣṭhanti hṛdaye ca kṣīrapuṣkiriṇī taṃnimagnaṃ nakṣatraṃ maitrāśayaparigṛhītasya adhipatirūpam / 3 taṃnirjātam amṛtarasam ivendrāyudhavarṇā strī nirmalena bhājanena gṛhītvā daśadiśaḥ ākṣipya ca sarvān satvāṃ pareṇa sukhena saṃyojayati 4 maitrī sthitim āpūrayati tato nirudhyata iti vyutthānam / // yogavinyāsā yogālaṃkārā uktāś ca viśeṣās ta eva śa + + + + .ai + + + + + nirākaraṇīyo + sarvavyāpādā 5 + + + .ānuśaṃsāś cotpadyante / yad uta sukhaṃ svapiti sukhaṃ pratibudhyate suptaṃ enaṃ devatā rakṣanti / na ca pāpakaṃ svapnaṃ paśyati kramati na viṣaṃ na śastraṃ kāye + 6 + + + + + + + + + + + + + ḥ priyo devamanuṣyāṇāṃ brahmaṇā ca praśaṃsitāḥ anāgāmiphalaṃ prāpnoty uttare cāpratividhya brahmalokasya svabhāvatāyām upagacchati // krodhapratipakṣānantaram / {zu v4-6 cf. sht 620 und sht iv p. 339} yl 147r1 parasukhahitāpanayanakāraṇāviṣkaraṇārtham / vyāpādapratipakṣānantaraṃ vyāpādaniṣyanda vihiṃsāviṣkaraṇārtham / + + + + + + + + + 2 pratipakṣānantaraṃ + + + + ḍakāraṇapratipakṣāviṣkaraṇārtham / karuṇāprayoganirdeśaḥ kriyate / atha kiṃsvabhāvā karuṇā tad ucyate / + + + + + + + + + 3 sapratipakṣeti / sā tu sānuparivartā sasaṃprayogā parigṛhyamānā kāmāvacarā catuḥskandhasvabhāvā / rūpāvacarā paṃcaskandhasvabhāvā / āśraye 4 kāmāśrayā / ālaṃbane kāmadhātvālaṃbanā / bhūmitaḥ saptabhaumā / kāmadhātau anāgamye caturṣu dhyāneṣu dhyānāntare ca / + + .ityādi // tatprayogaḥ adhimātrādhimātraṃ 5 mitraṃ + + + .aśubhamalinavasanaṃ kṛpaṇaṃ kṛṣṇam anuprāptaṃ vivṛtaviniguhyadveśabhayaśokaviṣādāratimātsaryerṣyāpa + .t.ḥ cāsya dṛṣṭvā paraṃ kāruṇyam utpadyate 6 evaṃ madhyaṃ mrduṃ tadvad udāsīnaṃ mṛdumadhyādhimātraṃ cāmitraṃ kramaśaḥ tad anekaśārīramānasaiḥ duḥkhair upahataṃ dṛṣṭvā kāruṇyam utpadyate / tato 'sya karuṇārtasya yl 148v1 bhruvor madhye kṛṣṇataptaṃ piṭakam utpadyate / + + + + + + + + + + + + + + mūrdhno niḥsṛtā strī kṣīradhārābhiḥ śarīram avasiṃcati yāvad vedanopaśāmyati tasmāc charīrāt 2 kṣīradhārābhiḥ sarvasatvasamudraḥ plāvyate / tato naśyamānāṃ sarvasatvānāṃ śārīramānasaduḥkhāṃ paśyati / punas tathaiva karuṇā + + + + rāvahitacetasaḥ śārīramānasai 3 rogair upahatāḥ sarvasatvāḥ āvir bhavanti / śāriraiś caturuttaraiś caturbhiḥ rogaśataiḥ mānasaiś cāṣṭottaraiḥ 'ṣṭābhiḥ rogaśataiḥ dṛṣṭvā cāsya karuṇā bhavati / tadadhipatirūpam / 4 hṛdaye strī suvarṇābhā avadātavastraprāvṛtā utpadyate / utpannā yoginaṃ protsāhayati / + + + + kāryaḥ ahaṃ te sarvaparahitakaraṇe 5 sarvānukūlaṃ sāhāyyaṃ kariṣyāmīti tataḥ karuṇādhipatirūpaṃ hṛdayān nirgataḥ aghaniṣṭhāṃ kṛtsnaṃ gaganam abhrakūṭa iva spharitvā sarvaśarīraduḥkhapratipakṣabha 6 + sarvopakaraṇavṛṣṭiṃ muṃcati mānasānāṃ rogānāṃ + + + + + + + + + + + + + + + + + + + + + gāṃ viṣkaṃbhayati / ubhayahastāṅguliniḥsṛtābhiḥ aṣṭāṃgopetābhiḥ yl 148r1 saliladhārābhir avaśeṣaṃ mānasaṃ duḥkham ah. + + + + + + + + + + .e + + + + + + + + + .r. + medhya sā g. r. + + + m. mukh. + ti / tathaiva ca hṛdayasthā karuṇā 2 protsāhayaty uddhara snāpaya caināṃ satvān iti / sa tāṃ satvān uddharati snāpayati ca + + + + + . vasyādhastān nirgatya satvāṃ s. + + + + + brahmaiś ca gaganam āpūrṇaṃ karakahastaiḥ 3 nānāvarṇarasasekaiḥ satvāṃ siṃcyamānaiḥ paśyati / sa ca tāṃ snāpayati / devānāṃ ca padmaiḥ pṛthivī pūryate / tadadhirūḍhāṃ satvāṃ paśyati / brahmahastāṃgulibhyaś 4 ca varṣaṃ patati / tatas te satvāḥ prāmodyaprāpiṇo bhavanti tasyaivaṃ bhavati mayaite mahāvyasanapaṃkād uddhṛtā ity adhimātraṃ teṣu karuṇām avakrāmati / sarvasrotobhyaś 5 cāsyākāśanibhāḥ paṭṭā niḥsṛtāḥ sarvasatvān upaguhya tiṣṭhanti / punaḥ karuṇāvarjitacetasaḥ aṣṭau mahānarakāḥ ṣoḍaśotsadaparivārāḥ saha śītanarakair āmukhī bhavanti / 6 tatkāraṇāś cemāḥ śaktyasipadahastā + + + + + saṃjīve + + + + + + ś cārasūtrakrakacacchidān kālasūtre tu / aśma + + + + yantrāyoghanagajānavdāryāyodroṇyaḥ yl 149v1 saṃghāte ś. ṇ. ṇaśastrair gṛhīta + + + rauravayoḥ / + + + + + + + + tapane / pratāpane narake bhṛṣṭodbharjanapiṭarapraveśam avīcau narake tu ṣaṭsparśāyatanāgnipravarṣaṇarathāṅgakīlaśaṃkvacalā / 2 dṛśyante + + + + + + + + + + + + + + + + + + kāraṇāpanayanāyaivaṃ cittasya yā eṣāṃ satvānāṃ kāraṇās tā ahaṃ praticchadeyaṃ iti 3 tasyaivāpramāṇāśayasya mahāṃ āśrayaḥ + + + + + + + + + + + + + + + .o + + + sahasrair aṣṭāṃgopetaṃ pānīyaṃ niścarati tena sarvāḥ kāraṇāḥ 4 śāmyante / tato bhagavāṃ vajrāsanādhirūḍhaḥ + + + + + + + + + + + + + + + + + + + + + + + + + + + + dhīragaṃbhīrodāreṇa ca svareṇa dharmaṃ deśayati / 5 tac chrutvā satvās tasmāc cyutāḥ sugatāv upapadyante / + + + + + + + + + + + + + + + + + + + + + + + + + + apasarpa māriṣāpasarpa parvataṃ pātayāmīti 6 na cā + + + + ṣatayām apasarpati / .e + + + + + + + + + + + + + + + + + + + + + + + + + + + sukhasaṃsparśo mahāṃś cāśrayo mahānarakān sarvān yl 149r1 avaṣṭabhya + + + + + kāraṇāś ca vinaśyanti / + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + sarvaduḥkhavinirmuktāḥ sukhaṃ tiṣṭhanti / punaḥ sa puruṣa + + + t. mūrdhany utsṛjati sa tasya karuṇā + + + + + + + + + + + + + + + + + + + + + + + + + + + sarvāṃś ca satvāṃ nārakāṃ paśyati / puṣparasadhārābhiḥ 3 siṃcyamānān / evaṃ tiryāṃ pretāṃ manuṣyāṃś ca / + + + + + + + + + + + + + + + + + + + + + + .tropanimittaṃ paṃca ca cyavananimittaiḥ duḥkhitāṃ 4 paśyati cchāyāṃ svāśrayasya paśyati / + + + + + + + + + + + + + + + + + + + + + d. v. gātre tiṣṭhati / ekaviṣayālaṃbanasamarthaṃ cāsya cittaṃ bhavati 5 na bhūyaḥ alātacakravat / sarvaviṣayā + hi da + + + + + + + + + + + + + + nimittāni paṃcarajo gṛhṇanti vāsāṃ + + + .iva srajo gātrasvedo jāyate daurgandhyaṃ kāyam 6 avakrāmati sve āsane devo dhṛtiṃ na labhate + + + + + + + + + + + + + + y. nodyatabhāvasya bhagavāṃ siṃhāsanādhirūḍha utpadyate dharmaṃ ca deśayati te ca saṃvignāḥ yl 150v1 + + + v. ta iti śabdaṃ niścārayanti bhagavataḥ pādayoḥ patanti / t. + + + + + + + + + t / t. + + + + + + + + + + + + + + deveṣūpapadyante / evaṃ yāvat paranirmitavaśavartino 2 devāṃ paśyati / punaḥ karuṇāśaya evaṃ paṃcagatikaṃ cakraṃ + + + bhramyamāṇaṃ paśyati dṛṣṭvā cāsya kāruṇyam utpadyate / ātrāsanārthaṃ kleśaparvataḥ nānāvarṇai 3 rāgadveṣamohamānavicikitsādṛṣṭi + + + + + + + + + + + + + + + + + + + + gacchati / sa cāsaṃbhrāntas tiṣṭhati / atha sa puruṣas taṃ saṃsāracakram ādāya 4 tasmiṃ kleśaparvate praviśati / + + + + + + + + + + + + + + + + + + + + veśakaṇṭakāṃ + + mānāṃ paśyati dṛṣṭvā cāsyādhikataraṃ saṃjātakāruṇyasya 5 haste vajra utpadyate tena taṃ kleśaparvataṃ + + + + + + + + + + + + + + + + + + + + + siṃhāsanādhirūḍhāḥ bhagavanto dharmaṃ deśayanti brahmā ca bhṛṃgāram 6 ādāyāgrataḥ sthito bodhisatvaṃ kathayati nya + + + + + + + + + + + + + + + + + + + + + + + + + + + jayati / bodhau ca praṇidhānaṃ karoti / tac codakaṃ yl 150r1 vāyunā kṣiptam ananteṣu lokadhātuṣu satvān siṃcati / + + + + + + mūrdhnā praticchaṃna + + + + + + bhagavāṃś cāsya śirasi paṭṭaṃ badhnāti kathayati ca namo 'nāgate 'dhvani bhaviṣyajjagatkarṇadhārāya 2 devāś ca kṛtsnaṃ gaganam āpūrya n. + + + + + + + + .ā bhūtvā nipatanti / + + + + + + + + + .v. + + + . utsṛjanti tasya prītiprāmodyasaṃjātasya krameṇa 3 lakṣaṇānuvyaṃjanavirājita āśraya + + yati candramaṇḍalasaṃkāśo + + + + + satvāṃś ca vinayati / vyutthitasya cāsya bodhāya dṛḍham adhyāśayam 4 utpadyate / āśā cāsya saṃtiṣṭhate karmakleśā + + + + + + + punar bandhanabaddhaṃ + + .abhimukhī bhavati tad asya dṛṣṭvā adhimātraṃ kāruṇyam utpadyate / saṃjātakāruṇyasya 5 ca dakṣiṇe haste tīkṣṇam ākāśavarṇaṃ śastram utpadyate / tena + + + + + + + bandhanāṃ cchedayati / cchatraṃ ca anantaṃ lokaṃ spharitvā sarvasatvān upaguhya tiṣṭhati / 6 tata indranīlavarṇo 'bhiṣekaḥ pūrvavat / adhaś cordhvaṃ ca gatvā + + + + + + + + + + + + + + + s. + + + + + + + + + + + tato haṃsarathādhirūḍhaḥ brahmā ta yl 151v1 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + bhagavāṃś cāsya + + + + + + + + + + + āryamaitreyaś ca tatparivārāś ca bodhisatv. 2 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + gate + + + + + + + + + + + + + + + anumodayati / brahmā kathayaty āśvasatu 3 + + + + + + + + + + + + + + + + + + + kathayati + + + + tvam iti karuṇāsthitiḥ / punar abhiṣekapravāhānantaram / sthitiḥ kuṭṭimasau 4 + + anantāparyantā bhavati / tato ratnamayo vṛkṣa udgataḥ kṛtsnaṃ lokaṃ spharitvā tiṣṭhati / vṛkṣamūlāni ca kāṃcanacakre pratiṣṭhitāni sauvarṇāni kṣīraparipūrṇāni dṛśyante / 5 vṛkṣādhastāt. + + + + + + + + + + + yajñavāṭā yatra bodhisatvaḥ sarvaṃ sarvatra sarvadā prayacchan no + + + + + + + + + + + puruṣaḥ kathayati / asmiṃ sthāne bodhisatvaḥ 6 sarvasatvānāṃ sarvamanoratha + + + kṛtvābhisaṃbuddho bodhim asaṃkhyasatvaparivāraḥ nirupadhiśeṣe nirvāṇadhātau praviśatīti tato 'sya hṛdaye strī samutpadyate suvarṇavarṇāvadātavastraprāvṛtā / yl 151r1 sapaṭṭasuvarṇamālāvabaddhā sainaṃ protsāhayati / tvam api tāvat. + r. + + tataḥ sāv ātmānāṃ praṇamya bodhāya praṇidhānaṃ karoti vyutthitasya cāsya praṇidhāna 2 + + + + + + + + + +ḥ sarvasatvopari patati / tac ca dṛṣṭvā saṃjātaprītiprāmodya + + + + + + + + + + + + nirgatya kṛtsnaṃ satvasamudram upaguhya tiṣṭhanti / 3 krameṇa + + + + + + + + + buddhān anekasahasraparivārān nirupadhiśeṣe nirvāṇadhātau praviśataḥ paśyati iyam aparā karuṇāsthitiḥ // punaḥ 4 karuṇāśayasya bhrūvivara upanibaddhacetasaś chidram utpadyate / tatra bhagavantaṃ + + + + + + paśyati / taṃniḥsṛtair ālokair lokam avabhāsitaṃ paśyati / 5 + + + + + + + + + samudrāṃ sa + + + + + + + + + + + + + + + + + kāṃcanacakre + + + + + + + + + + + + + + + nagarabhavanodyānāni paśyati tāṃ 6 + + + + + + + + + + + + + + + + + + + + + + + + + + + brahmā gṛhītasuvarṇabhājana + + + + + + + + + niḥsṛtā candramaṇḍalasaṃkāśā nadī yl 152v1 āśrayaṃ pūrayati / + + + + + + + + eva pravāhaḥ adho yāvad vāyumaṇḍalaṃ ūrdhvaṃ yāvac caturthaṃ dhyānam iti tadvarṇam evāvasthāpya punar mūrdhnā praviśya bhruvivarāṃ nirgato dvitīyaś ca 2 nābhyāḥ sthitim āpūrayati + + + + + racitaiś ca buddhāśrayaiḥ sthitiḥ pūrṇā dṛśyate / tato haṃsarathādhirūḍhaḥ brahmā prādurbhavati / dakṣiṇe cāsya pārśve sauvarṇena padmaṃ vāme nīlābhaṃ / 3 tato bhagavāṃ cchuddhāvāsadevaparivṛto dakṣiṇe padmakarṇikāyāṃ niṣīdati śuddhāvāśāś ca devāḥ patreṣu āryamaitreyaḥ bodhisatvagaṇaparivṛtaḥ vāme pārśve 4 padmakarṇikāyāṃ niṣīdati bodhisatvā patreṣu / tataḥ karuṇāvihāriṇaḥ saṃjātaprasādasya pādamūle padmam utpadyate / sa bhagavatpādayoḥ praṇamya kathayati / 5 bhagavaṃ syām aham anāgate 'dhvani sarvasatvapariṇāyake / sarvasatvavyādhīnām apahartā samyaksaṃbuddha iti tato 'sya bhagavāṃ pāṇinā mūrdhānaṃ parāmṛśati / kathayati ca putraka 6 bhaviṣyasi tvam anāgate 'dhvani sarvasatvyavyādhīnām apahartā samyaksaṃbuddha iti / tato devā hṛṣṭāḥ kṛtsnaṃ gaganaṃ spharitvā + + + + puṣparatnavarṣam utsṛjanti / sthityupari niṣaṇṇānāṃ yl 152 r1 ca buddhānāṃ sarvasrotobhyo ratnavṛkṣāḥ nirgacchanti / tadadhirūḍhāḥ samyaksaṃbuddhāś candra maṇḍalacitā yāvad aghaniṣṭhāṃ devān iti taṃnābhiniḥsṛtābhiś candramaṇḍalasaṃkāśābhir nadībhir 2 yogācārāśrayam āpūryate / tato bhagavāṃ cchuddhāvāsadevaparivṛta āryamaitreyo bodhisatvagaṇaparivṛtaḥ ūrdhvaṃ yathāgatā abhiruhanti sa ca prasādajātaḥ ratnāni puṣpāṇi ca kṣiptāni 3 devaiḥ parigaveṣate / iyam aparā karuṇāsthitiḥ ante ca sarvaṃ nābhyāṃ jñeyaṃ nirudhyate / buddhāś ca padmādhirūḍhāḥ kāye 'ntargatā dṛśyanta iti vyutthānam / evam 4 asya saparikarmā saviśeṣā karuṇā niṣpannā vaktavyā / ataḥ param idānīm aparopatāpibhavaḥ kṣāntisauratyamārdavamṛdutve parakāryavyasanitvaṃ sauhṛdam aṃgāni 5 karuṇāyāḥ ebhi + + + + gṛhītā karuṇā punaḥpunar ārabhyamānā mahākaruṇāvāhikā bhavatīti // karuṇānantaraṃ muditā nirdiṣṭā bhagavatā / atas tatsāmarthyaṃ 6 + .e + + + + + + + + + + kimarthaṃ punaḥ karuṇānantaraṃ muditānirdeśas tad ucyate vihiṃsāpratipakṣānantaram īrṣyāratipratipakṣāviṣkaraṇārthaṃ / paraduḥkhaprītipratipakṣānantaraṃ yl 153v1 vā parasukhāprītipratipakṣāviṣkaraṇārtham / nirvidākāramanasikārānantaraṃ vā prāmodyākārānukūlamanasikāradyotanārtham / duḥkhitāpanayanāśayamanasikārānantaraṃ 2 vā hitasukhānumodanāśayamanasikāradyotanārtham / atha kiṃsvabhāvā muditā tad ucyate / saumanasyeti sā svabhāvā sā tu sānuparivartā sasaṃprayogā 3 parigṛhyamānā / kāmāvacarā catuḥskandhasvabhāvā / rupāvacarā paṃcaskandhasvabhāvā / āśraye kāmadhātvāśrayā / alaṃbane kāmadhātvālaṃbanā / bhūmitaḥ 4 kāmadhātau dhyānadvaye ca tatra saumanasyaṃ dvayasadbhāvaṃ // tatprayogaḥ adhimātrādhimātrasya mitrasya sukhena prīto bhavati evaṃ madhyasya mṛdunaḥ udāsīnasya evam 5 adhimātrasyāmitrasya sukhena prīto bhavati tato muditopanibaddhacetasaḥ ebhiḥ prakāraiḥ satvān adhimucyamānasya hṛdaye padminī prādurbhavati / suvarṇavālukāstīrnā 6 suvarṇapadmaiḥ vaiḍūryanāḍaiḥ ratnacitaiḥ pūrṇā tadadhirūḍhāṃ satvān sarvālaṃkāravibhūṣitāṃ pramuditāṃ paśyati / tadvat kṛtsnāyāṃ pṛthivyāṃ dṛṣṭvā cāsya prītir utpadyate / anumodanākāraś yl 153r1 ca modantu bata satvā iti / punar muditāprayogāvahitacetaso nānāsukhasamarpitaḥ satvasamudraḥ abhimukhī bhavati / cakravartisadṛśābhir vibhūṣitābhiḥ 2 + + + dṛśyante hṛdayāc cāsya sauvarṇo dhvaja utpadyate + + + + + + + + nā sa ca mūrdhnā nirgataḥ kṛtsnaṃ lokaṃ spharitvā sarvopakaraṇavarṣam ante ca ratnavarṣaṃ muñcati / tena ca 3 satvā buddhadharmasaṃgheṣu kāraṃ kurvanti hṛdaye 'sya suvarṇābhā strī pramuditotpadyate muditādhipatirūpaṃ sainaṃ samutkarṣayati sādhu sādhu śobhanam idam ārabdhaṃ / 4 evam iva satvā ihaloke paraloke sukhenānugṛhītāḥ / yāvat paranirmitavaśavartidevāṃ sukhena sukhitāṃ dṛṣṭvā prītir utpadyate / anumodanākāraś ca 5 modantu bata satvā iti / tatsamantaraṃ anāgatena sukhena sukhitāṃ satvāṃ paśyati / tato 'sya brahmasadṛśam āśrayam utpadyate / sarvasrotobhyaś ca suvarṇābhāni candramaṇḍalāni 6 nānāratnacitāni nirgacchanti tatrādhirūḍhāṃ satvāṃ tatsadṛśavarṇān ratnakūṭāgārair ivopagūḍhāṃ paśyati / tadvad anantaṃ lokaṃ dvitīye dhyāne / evam eva nīlavarṇo dhātuḥ sarveṣāṃ / tac ca yl 154v1 + + + + + .utpadyate / anu + + + + + + + + + + dyānānubhavadarśanaṃ vītarāgāṇām adhipativibhāganiṣyandarūpair veditavyam / + + + + + + + + + + + + + + 2 + + + + + nubhāvena eva naya + + + + + + manasikāraprayuktasyaikasmiṃ bhāge manuṣyalokaṃ devāṃś ca paśyati dvitīye bhāge + + + + + + + + + + + + + 3 + + + + + + saṃparameṇa cittadamopaśamena samanvāgataṃ candrādityasamābhāsaṃ agnividyut. + + + + + + ya pa + + + buddhatejo viśiṣyate śrāvakagaṇaṃ 4 + + + + + + paripūrṇasantānaṃ bhagavataś ca dharmaśarīraṃ tasya vistareṇa buddhānusmṛtau viv. + + + + + + + + + pakṣadvayaṃ dṛṣṭvā ime 'trapacayaḥ su 5 + + + + amī + + + + + vaḥ ime saṃvṛtyupapattidevā amī viśuddhidevāḥ / ime abhyudayikena sukhena sukhinaḥ amī niśrayas .ī + ime mahārhaprāsādavimānādhirūḍhā 6 amī + + + + + + + + + + ime mahārhālaṃkārālaṃkṛtā amī śramaṇālaṃkārālaṃkṛtāḥ ime īśvarajanag. + + + amī + + + + + + + + + ime + + + yl 154 r1 + + + + + amī + + + + + + + ime mahābhūtasamatayopetāḥ amī cittasamatayopetāḥ / tato bhagavataḥ śarīrāt pravāho nirgataḥ + + + + + + + + + + + + 2 + + + + + + + + ratnapuṣpavarṣam ākāśāt patati / te ca satvā bhagavantaṃ dṛṣṭvā samantataḥ pradhāvanti bhagavataḥ pādayoḥ praṇamya + + + nāṃ bhagavāṃ dharmaṃ deśayati te ca satvāḥ 3 + + + + + pāramārthikaṃ śāsanāṃ sāṃketikaṃ cāvataranti śrāvakaguṇopetāṃś ca dṛṣṭvā prītir utpadyate / anumodanākāraś ca modantu bata satvā iti / tato 'bhiṣekaḥ ratnapravāhaḥ 4 pravilīya mūrdhnā praviśyāśrayaṃ pūrayati prīṇayati ca hṛdayāc cāsya pravāho nirgatya vicchidyate adhaś cordhvaṃ ca gatvā ratnaprabhābhir lokam avabhāsyā 5 + + + + + krameṇa sthitim āpūrayati / tataḥ siṃhāsanādhirūḍhāḥ anantaparyantā bhagavanto buddhāḥ prādurbhavanti śrāvakagaṇaparivṛtāḥ taṃniḥsṛtaiś ca ratnapuṣpavarṣaiḥ loko vyavakīryate 6 + .aṅgulibhis tebhya eva + + + + + + + kūṭāgārāntargatā buddhā dṛśyante / satvāś ca ratnaprāsādāntargatāḥ tadubhayeṣu vai + + + + + + + + + + + + + + + + yl 155v1 + + + + + + + + + + + + + + + + + + + + lokaiś ca buddhaguṇaprabhābhiś cāvabhāsito loko buddhāśraye + + + + + + + + + + + + + + + + + + + + + 2 + + + + + + + + + + ante sarvaṃ jñeyaṃ nābhyāṃ nirudhyata iti vyutthānam / // muditāsamanantaram upekṣā nirdiṣtā bhagavatā / + + + + + + + m. v. + + + + + + + 3 + + + + + + + + + + + + + + t tad ucyate īrṣyāratipratipakṣānantaraṃ kāmarāgavyāpādapratipakṣāviṣkaraṇārtham / v. bh. g. manasikārānantaraṃ + 4 + + + + + + + + + + + + + yavidhuraudbilyānukūlamanasikārānantaraṃ + + + + + + + + + + + + + dyotanārtham / tatprayoga ādita evo + 5 + + + + + + + + + + + + + + + + ca mitrapakṣaṃ mṛduṃ madhyam adhimātraṃ cāmitraṃ + + + + + + + + + + + + sty ajatvāt / yadāsya taci +ṃ samaṃ + + 6 + + + + + + + + + + + + + + + + + + .upekṣā niṣpannā bhavati / atha kiṃsvabhāvā upekṣā tad ucyate / alobhasvabhāvā sā tu sānuparivartā sasaṃprayogā parigṛhyamānā / yl 155r1 + + + + + + + + + + āśraye kāmadhātvāśrayā ālaṃbane kāmadhātvālaṃbanā bhūmitaḥ saptabhaumā / kāmadhātau anāgamye caturṣu dhyāneṣu dhyānāntare ca / + + + + + 2 + + + + + + + + + + + + + + + + + + + pṛṣṭhataḥ upanibaddhacetasaḥ yathokte + + + + + + + + + + + + dvāraṃ prādurbhavati / tatra padmopaga + + + + + 3 + + + + + + + + + purata upanibaddhacetasaḥ tatraiva dvāraṃ prādurbhavati tatra + + + + + + + + + + + + + + + m. kūṭaprakhyā buddhavapurdhāriṇa + + + + 4 + + + + + + + + + + + + + tā cātra navanītavarṇasaṃsparśā strī utpadyate / + + + + + + + + + + + + + .upaguhya tiṣṭhati / + + + 5 + + + + + + + + + + + + + + + + + + + + + paṭṭair anantaparyantaiḥ satvāś chādyante paṭṭa + + + + + + + + + + + + + + + + + + + + + + + + + + 6 + + + + + + + + + + + + + + + + + ṣu satvāṃ parasparopekṣakiṃ snigdharasap. + + + + + + + + + + + + + + + + + + + + + + + + + + yl 156v1 + + + + + + + + + + + + + + + + + + + + + + .āmānāṃs tanniḥsṛtaiś ca navanītavarṇasa + + + + + + + + + + + + + + + + + + + + + + + + + + 2 + + + + + + + + / karuṇāyā duḥkhāhita + + + + + muditāyās tadubhayānumodanena yuktaḥ pu + + + + + + + + + + + + + + + + + + + + + + + + 3 + + + + + + + + + + tyāgī / + + + + tāṃ parebhyas tadapekṣadoṣanāśāya / ato vi + + + + + + + + + + + + + + + + + + + + + + + 4 + + + + + + + viṣayopekṣā / vedayitopekṣā / bālacaritaratyupekṣā / bhavāṃgopekṣā / ātmaparikalpopekṣā / + + + + + + + + + + + + 5 + + + + + + + + + + .apramāṇopekṣāyāṃ yathoktasthānāntareṣv anyatarānyatara upanibaddhacetasaḥ + + + + + + + + + + + + + + + + + + + + + + + 6 + + + + + + + + + + + + + yam utpadyate / duścaritacāriṣv abahumānāt pratighaḥ + + + + + + + + + + + + + + + + + + + + + + + + + + + + + yl 156r1 + + + + + + + + + + + + + .y. ti cetaḥ duścaritacāriṇām atītānāgatāṃ paśyati / + + + + + + + + + + + + + + + + + + + + + + + + + + + 2 + + + + + + + + + + + + + satvāṃ paśyati evaṃ suvarṇadurvarṇānām / sadhanān adhanān / + + + + + + + + + + + + + + + + + + + + + + + + + + 3 + + + + + + + + + vītarāgān / bālān avītarāgān / sakleśāṃ niṣkleśān / ac. + + + + + + + + + + + + + + + + + + + + + + + + + + 4 + + + + + + + + + + samī + + + +ḥ sarvasatvā niṣkleśā dṛśyante / kūṭāgārāś ca + + + + + + + + + + + + + + + + + + + + + + + 5 + + + + + + + + + + + + + + + + + + + + + + + .ā utpadyante / tatra ca praviṣṭān sarvasatvāṃ + + + + + + + + + + + + + + + + + + + + + + 6 + + + + + + + + + + + + + + + + + + + + + te / viṣayopekṣā triprakārā ki + .ā + + + + + + + + + + + + + + + + + + + + + + + + + + + yl 157v1 + + + + + + + + + + + + + + + + + + + sta utpadyate madhyasthāṃ viṣayāṃ d. y. + + + + + + + + + + + + + + + + + + pratighaś ca dūrī bhavati mo + + + 2 + + + + + + + + + + + + + + + + + + + kṣīraparipūrṇā candramaṇḍalahasto + + + + + + + + + + + + + + + + + + + ti / pratikūlālāṃbanābhā 3 + + + + + + + + + + + + + + .āśīviṣāṃ nirdhāvyamānāṃ paśyati / tata + + + + + + + + + + + + + + + + + + .i. + .ā + + + 4 + + + + + + + + + + + + + + .y. rūpanadyaḥ snehamiśrāḥ pravi + + + + + + + + rūpāṇāṃ cakṣurdvāreṇa śabdānāṃ śrotradvāreṇa gandhānāṃ ghrāṇadvāreṇa 5 rasānāṃ jihvādvāreṇa spṛṣṭavyānāṃ kāyadvāraiḥ dharmāṇāṃ manodvāraiḥ tāni ca nakṣatrāṇi iṣṭaviṣayādhipatirūpāṇi + + + + + + + + + + + + + + + + + 6 + + + + + + + + + + + + + + + raśmibhir visphuliṃgābhiḥ iṣṭaviṣayān upahanti cakṣurdvāreṇa + + + + + + + + + + + + + + + + + + + + + + + + yl 157r1 śrotradvāreṇa + + + ghrāṇadvāreṇa + + + + + jīhvādvāreṇa kṣurāṇām / kāyadvāreṇa śaktinām / nadya + + + + + + + + + + + + + + + + + + + + + + + + + 2 + + + + + + + + + + + + + + + + + + + pi + utpadyate tanniḥsṛtābhiḥ raśmibhiḥ indriyāṇi + + + + + + + + + + + + + + + + + + + + + + + 3 + + + + + + + + + + + + raśmikālāpaṃ gṛhītvā smṛtinimittaṃ + + + + + + + + + + + + + + + + + + + + + + + + + + + + 4 + + + + + + + + + + + + + .yābhimukhī bhavanti āyatanadvārāṇy a + + + + + + + + + + + + + + + + anunayaś ca dūrī bhavati / 5 + + + + + + + + + + + + + + + + + + + + masya triprakārasya viṣayeṣūpekṣā + + + + + + + + + + + + + + + + + + bhavati / tato 'sya viṣayasā 6 + + + + + + + + + + + + + + + + + nām aniṣṭeṣu dviṣyamānāṃ tadubhaya .i + + + + + + + + + + + + + + + + + + + + + viṣayopekṣām upasaṃharati yl 158v1 tadapekṣadoṣanāśāya tataḥ strī anantaparyantam ādarśaṃ gṛhītvaikaikasya satvasyāgrataḥ tiṣṭhati / + + + + + + + + + + + + + viṣayebhyaḥ upekṣāṃ pratilabhante / yathā 2 suparivāritaṃ caikaikaṃ satvaṃ paryaṃkena niṣaṇṇaṃ paśyati / iti viṣayopekṣā / vedayitopekṣā katarā / + + + + + + triprakārāyāḥ vedanāyāḥ adhipatirūpam utpadyate / 3 yathoktaṃ vedanāskandhaparīkṣāyāṃ tatra duḥkhasukhāyāṃ vedanāyām udakavarṇaṃ budbudam u + + + + + .utpadyate paśyataś cāsya upekṣā saṃtiṣṭhate duḥkhāyāṃ 4 pīḍyamānasya dveṣam utpadyate tatrāsyātītā janmaparaṃparābhimukhī bhavati tatrānena + + + + duḥkhaiḥ pīḍitāḥ ghātitāś ca anāgatā ca janmaparaṃparābhimukhī bhavati / 5 dveṣasamudācāradoṣadarśanāt kṣiptāśīviṣādiṣu dṛṣṭvā cāsya + + + + + + + + + + + + + + + .āparāddhaḥ anāgata .ā .aṃ doṣaḥ iti duḥkhāyāṃ 6 vedanāyām upekṣā saṃtiṣṭhate pratighaś ca dūrī bhavati / tatkṛtaś ca doṣḥ vyāvartate sukhāyāṃ vedanāyāṃ sukhitasya rāga utpadyate / tatrātītāṃ janmaparaṃparām abhimukhī karoti yl 158r1 tatrānena sukhavedanāsvādavaśād duścaritaṃ samutthāpitam apāyeṣu duḥkham anubhūtam / + + + + + + + + + + + + + pravartamānāṃ c. d. + kṣaṇam ūrdhvam anavasthāyinīṃ 2 paśyati dṛṣṭvā cāsya sukhāyāṃ vedanāyām upekṣā saṃtiṣṭhati niṣparid. + + + + + + + + + + + + + + + + + + + + .y. satvasamudram abhimukhī bhavati 3 sa teṣāṃ vedayitopekṣām upasaṃharati / tadapekṣadoṣanāśāya tato vaiḍūryastaṃbhamahāprāsāda utpadyate yatra te satvā triprakārasya vedayitādhyavasānasyādīnavaṃ 4 dṛṣṭvā kramaśaḥ upekṣāṃ pratilabhante tata eva sa vaiḍūryastaṃbhaniḥsṛtaiḥ paṭṭais tadvarṇaiś ca kūṭāgārair avacchāditā dṛśyante / ratnaprāsādāntargataṃ 5 vedayitaṃ triprakāraṃ parīkṣamāṇā dṛśyante iti vedayitopekṣā / // bālacaritaratyupekṣā katarā / tatrāsyātītajanmaparaṃparābhimukhī bhavati / ihajānmikam anyajānmikaṃ 6 ca caritaṃ paśyati / ihajanmani maithunayuddhakaraṇanirīkṣaṇābhirataḥ anyajanmani ca + + + + + + + + + + + + + + + + + + + l. + nas vaiśvābhūtena rāgadveṣamohavaśād yl 159v1 duścaritaṃ samutthāpitam apāyeṣu ca duḥkham anubhūtam evam anantaparyantāṃ janmaparaṃparām apāyeṣv ākṣiptāṃ paśyati tato hryavatrāpyādhipatirūpam utpadyate avadātavastraprāvṛtā 2 strī puruṣaś ca hrīḥ kleśebhyo lajjati avatrāpyaṃ duścaritebhyaḥ hrīr duścaritebhyaḥ avatrāpyaṃ duścaritaphalāt / dṛṣṭvā cāsya parā hrīr utpadyate / bālacaritaratibhyaś 3 copekṣā saṃtiṣṭhate / tato 'sya bālacaritakrīḍa + + satvasamudram abhimukhī bhavati / sa teṣāṃ bālacaritaratyupekṣām upasaṃharati tadapekṣadoṣanāśaya 4 tato bhagavān utpadyate taṃniḥsṛtaiś cālokaiḥ satvā avabhāsitāḥ .ṛ .v. + + + + + + + + + upekṣāṃ pratilabhante sarvasatvāḥ saṃvignāś ca bhagavato 5 'ntike gacchanti pravrajyām api yācante / bhagavāṃś caihibkikṣukayā pravrājayati te pravrajitā niṣkleśā + + + + + + + + vṛkṣamūleṣu kuṭikā māpitāḥ te punaḥ 6 satvāḥ paryaṃkena niṣaṇṇā upekṣakās tiṣṭhanti / bālacaritaratyupekṣā // bhavāṃgopekṣā katarā / pratītyasamutpādaṃ parīkṣamāṇasya dvādaśāmgaṃ pratītyasamutpādacakraṃ yl 159r1 saṃskārasāṃtānikaṃ traidhātukaṃ karmakleśāvabaddhaṃ bhramantam abhimukhī bhavati dṛṣṭvā cāsya vaimukhyam utpadyate / tataḥ siṃhāsanādhirūḍhā aṣṭau buddhapratimāḥ āryāṣṭāṃgasya mārgasyādhipatirūpam 2 utpadyante / taṃmukhaniḥsṛtair indrāyudhair avidyādhipatirūpam abhyāhataṃ nirudhyate vicakrī bhavati ca dvādaśāṃgaṃ pratītyasamutpādacakram ākāśanibhaiḥ 3 kūṭāgārair avaṣṭabhyante yogācārāśraya upar. + + + + + .ī + .e + + + + + + + + + + + + + haṃ cāsya tasmiṃ samaye cittaṃ bhavati tato 4 'sya dvādaśāṃgapratītyasamutpādacakrakṛtaṃ parasparakarmakleśāvabaddhaṃ satvasamudram abhimukhī bhavati / sa teṣāṃ bhavāṃgopekṣām upasaṃharati tadapekṣadoṣanāśāya / 5 tato bhagavān utpadyate / gṛhītacandramaṇḍalaḥ tatraikaikaśsḥ satvānām eṣa eva parīkṣā kramaśaḥ + + + + + + + .e .ām utpadyate / tato bhagavaṃmukhaniḥsṛtair indrāyudhair vajrākāraiḥ sarvāvidyādhipatirūpāṇi parāhatāni nirudhyante / vicakrī bhavanti / sarvasatvānāṃ dvādaśāṃgāḥ pratītyasamutpādacakrāḥ tathaiva cākāśanibhaiḥ yl 160v1 kūṭāgārair avaṣṭabhyante / iti bhavāṃgopekṣā / ātmaparikalpopekṣā katamā / ihāsya ṣaḍdhātuparīkṣānukūlārthaṃ goghātakaḥ gṛhītaśastra utpadyate / sa gāṃ vadhayitvā 2 taccarmaṇi ṣaḍ bilāṃ bhāgaśaḥ pratyavekṣate / tato yogino nābhyāḥ śastraṃ nirgacchati / yoginaś cāśrayaṃ ṣaḍ bilāṃ bhāgaśaḥ taccarmaṇy avasthāpayati / dakṣiṇaṃ + + + + pṛthivīdhātuḥ 3 sthirataratvāt / vāmam abdhātuḥ durbalataratvāt / dakṣiṇo bāhuḥ vāyudhātuḥ sthirataratvāt / vāmas tejodhātuḥ + + + + + + + + + + + .āt / tenaiva 4 ca kāraṇena vāmapārśvaśayināṃ śīghrataraṃ jīryate madhyamaṃ gaṇḍam ākāśadhātuḥ suṣirataratvāt / sakalaṃ mukhaṃ vijñānadhātoḥ + + + + + + + + + 5 yapravṛtteḥ tato yogācārāśrayaniḥsṛtāni śastrāṇi tadvad eva ṣaḍdhātuvibhāgena kṛtsnaṃ satvasamudram avasthāpayanti asatvākhyaṃ ca paṃcadhātuvibhāgena hastābhyām ekaikaśas 6 tāṃ dhātūṃ tulayati / te samaṃ tulyante tataḥ kathayati / ayam api pṛthivīdhātur ayam api pṛthivīdhātuḥ ayam apy abdhātur evaṃ yāvad vijñānadhātuḥ / ayam apy ātmātmīyavirahitaḥ yl 160r1 ayam apy ātmātmīyavirahitaḥ tato + + + ya ṣaḍdhātu ṣaḍbilāni nirvidāgninā jvalanti tadanye ca satvā + + + + + + + + + + + + + + 2 sarvasatvāsatvākhyāni ṣaḍdhātumaṇḍalāny avaśiṣyante tato bhāgaśo hastābhyāṃ satvākhyāṃś cāsatvākhyāṃś ca tulayati / ayam api pṛthivīdhātur ity evamādi pūrvavat / tataḥ ṣaḍdhātumaṇḍalaiḥ 3 lokaṃ pūrṇaṃ paśyati ākāśāc ca tailahārāḥ patitāḥ sarvāṇi maṇḍalāni kaṃpayanti abhisaṃkṣipyante ca tāni yā + + .i + + + + + + + + 4 yamuktā naśyamānā dṛśyante / tato bindubhyaḥ ṣaḍdhātumayam āśrayaṃ nirvartate pradīpahastā ca strī prajñādhipatirūpaṃ praṇāśitam āśrayaṃ śunyam ātmātmīyavirahitaṃ 5 dhātumātrakam idam iti prakāśayati / tatra cāntā rāśiyogenāśīti krimikulasahasrāṇi dṛśyante / evaṃ caturuttaraṃ rogaśataṃ mahābhūtāśīviṣaparipūrṇa + + + + + + 6 rṇāṃ dvāre dvāre ca skandhapaṃcakaṃ pravartamānaṃ payati tadadhipatirūpāṇi skandhaprayoge vibhaktāni evaṃ sarvasatvāṃ prakāśayati tataḥ sarvasatvāsatvākhyaṃ lokaṃ + + + + yl 161v1 muktaṃ paśyati / sa evaṃ vicitrasaṃskāragataṃ hetupratyayādhīnam ātmātmīyavirahitaṃ gatipaṃcake bhramantaṃ suśikṣitanaṭam iva vicitrāṃ veṣaviśeṣāṃ kurvantaṃ paśyati dṛṣṭvā cāsya saṃskāreṣūpekṣā 2 utpadyate tato 'sya sphaṭikamayair abhrakūṭaiḥ kāyam avaṣṭabhyate / muhūrtāc ca sphaṭikakūṭāgārāntargatam ātmānaṃ paśyati tato hṛdaye strī avadātavarṇā avadātavastraprāvṛtā 3 paryaṃkena niṣaṇṇānābhogāvasthitā upekṣādhipatirūpaṃ saṃbhavati / tato 'syānābhogāvasthitasya + + + + + + + + + + + + .ī + 4 evam udakasamkṣobhaḥ agnisaṃkṣobhaḥ vāyusaṃkṣobhaḥ yathāsaṃvartanīṣu evaṃ svajanmavināśam ante + + + + + + + + + + + + + + + + + + + + 5 m. maitrānusāreṇa upekṣā saṃtiṣṭhate / na nairghṛṇyadoṣāt / evaṃ cāsyopekṣakasya viharataḥ sā + + + satvasamudram abhimukhī bhavati sa teṣām ātmaparikalpopekṣām upasaṃharati / 6 tadapekṣadoṣanāśāya / tadupasaṃhārahetoś ca bhagavān utpadya svaśarīraniḥsṛtaiḥ + + + + + + + + + + + + + + + + + + + + + + + + yl 161r1 teṣāṃ tathaivopekṣā saṃtiṣṭhate sphaṭikasamayaiś ca abhrakūṭair avaṣṭabhyante / tathaiva sphaṭikamayakūtāgārāntargatāṃ satvāṃ paśyati / apramāṇopekṣā katarā + + + + + + + 2 .ai +ṃ + + + + bhagavatparinirvāṇam abhimukhī bhavati vajraśailam iva vanakaṃpane dharmānusāri + + + + + + + + + + + + + + + + + + + + + + + + nirvāṇapurasthaṃ 3 ca bhagavantaṃ dhārmyāṃ gaṇḍikām ākoṭayantaṃ paśyati sa śabdaḥ anantāṃ lokadhātūn āpūrayati s. + + + + + + + + + + + + + + + + + + + + + 4 m iti ghoṣayati śrāvakāṇāṃ nirvāṇapurapraveśakālaṃ sūcayati / tato yāvat tasya bhagavataḥ parivāraḥ tābhyaḥ t. + + + + + + + + + + + + daśadiśo 5 'nantaparyantaḥ puṣparatnamayaḥ prādurbhavati yatrādhirūḍhā dṛśyante / tato nirvāṇapuraṃ praviśatā vaiḍūryābhaḥ dauvārikaḥ puruṣo v. + + + + + + + kathayati / iha nagare 6 yaḥ praviṣṭo na bhūyo nirgacchatīti / te ca praviṣṭāḥ ākāśamayair ivābhrakūṭair avaṣṭabdhāḥ pradīpā iva śāmyante śī + + + + + + + + tata āśraye balavaiśāradyāveṇikasmṛtyupasthānamahākaruṇādhipatirūpāṇi yl 162v1 dṛśyante tatra balānāṃ ravimaṇḍalacitā daśa hastinaḥ tadvarṇās tadadhirūḍhā ravimaṇḍalacitāḥ eva daśa buddhapratimāḥ yathāsvabalagocaram 2 ālokenāvaṣṭabhya tiṣṭhanti vaiśāradyānāṃ catvāro buddhapratimāḥ siṃhāsanādhirūḍhāḥ svaṃ svaṃ gocaram ālokenāvabhāsya tiṣṭhanti / trayāṇām āveṇikānāṃ smṛtyupasthānānāṃ 3 gṛhītatailapātrāyudhās trayaḥ puruṣāḥ / mahākaruṇāyāḥ ākāśavarṇā hṛdaye strī suvarṇābhā nīlavastraprāvṛtā + + + + + + + + + + ratnapuṣpavarṣaiḥ 4 lokam āpūrayati tato mahākaruṇā guṇā anantaparyantā bhagavadāśraye dṛśyante / śravakān ādityamaṇḍalādhirūḍhāṃ ā + + + + + + + 5 puruṣā antargatā dṛśyante / aśaikṣadharmādhipatirūpaṃ + + + + + + guṇānām adhipatirūpam aśubhādīnāṃ dṛśyante / tato bhagavataḥ hṛdaye ratnamayaḥ siṃha utpadyate 6 + + nayena sacarācaro lokaḥ kṣobhyamānaḥ + + + + + + + raśmayo niḥsṛtāḥ satvāṃ vicayaṃ kṛtvā tatraiva ca praviśanti avadātavarṇā ca strī avadātavastrā mahākaruṇādhipatirūpaṃ yl 162r1 bhagavadāśraye dṛśyate / kathayati ca / siddhaṃ kāryaṃ nistīrṇā pratijñā / parisamāptā vaineyāḥ śāntaṃ nirvāṇam iti tato bhagavāṃ gāthāṃ bhāṣate / 2 anityā bata saṃskārā utpādavyayadharmiṇaḥ utpadya hi nirudhyante teṣāṃ vyupaśamaḥ sukhaṃ / ity uktvā nirvāṇanagare praviśyākāśanibhair abhrakūṭair ivopagūḍhāyāṃ sthityām anabhilāṣī 3 pradīpa ivopaśamaṃ gacchati / bhagavataś ca śrāvakāḥ paścāt parinirvāṇakāle nirvāṇapuraṃ praviṣṭās tathaivopaśamaṃ gacchanti / + + + + + + + 4 dauvārikena pratiṣidhyate / yadā tvaṃ + + + + + + + + + + + + + tadā tvam apy atra pravekṣyasīti / kṛtsnaṃ satvasamudraṃ + + + + + + + + + drśyate / 5 evam apāyasthānā bandhanabaddhā nānāduḥkhapīḍitāḥ + + + + + + + kathayanti na paritrāyasva kāruṇikāsmāṃ nārhasi parinirvāṇanagaraṃ gantum / mahākaruṇādhipatirūpaṃ 6 cāsya yathoktaṃ hṛdaya utpadyate / hastābhyāṃ ca tam anugṛhya kathayati / utsṛjya duḥkhitāṃ kva gantuṃ icchasīti / tasyopekṣā dūrī bhavati / karuṇāvakramati / sa bāhubhyāṃ yl 163v1 kṛtsnaṃ satvasamudraṃ svajann am. + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + duḥkhās tejasvinaḥ sarva + + + + + + + + + + 2 + lakṣaṇānuvyaṃjanavirājita + + + + + + + + + + (gap v3 to 6; ca. 250 akṣaras) yl 163r1 + + + + + + + + + + + + + + miśrībhūtaḥ yāvad vāyumaṇḍalaṃ bhitvādhaś cordhvaṃ ca gatvā + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + 2 brahmahṛdayeṣu cāvadātavarṇā strī + + + + + + + + + + + + + + (gap r3 to 6; ca. 210 akṣaras) + + + + + + + + + + + + + + manasikāro + + + + + ihāryaśrāvakas tathāgatam ākārataḥ samanusmarati / yl 164v1 iti hi sa bhagavāṃs tathāgato 'rhaṃ samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān / tasyaivaṃ tathāgatam 2 ākārataḥ samanusmarataḥ + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + 3 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + 4 + + + + + + + + + + + + taḥ suvarnarūpyavaiḍūryasphaṭikamusāragalvāśmagarbha + + + tadvarṇair buddhāśrayai + + + + + + + + + + + + + + 5 + + + + + + + + + + + + + pṛthivīm āpūrayanti / vajrāsanaṃ ca tata eva + + + + + + + + + bhagavān yāvad aghaniṣṭhāṃ + + + + + + + + + + + + + + 6 + + + + + + + + + + + + + + + + + bodhisatvam ādau bodhipraṇidhānaṃ + + + + + + + + anuttaraṃ dānaśīlavīryaprajñā + + + + + + + + + + + + + + + yl 164r1 + + + + + + + + + + + + + + + + vati yāvat tuṣitabhavanāc cyavam. + + + + + mātuḥ kukṣisaṃprajānaniṣkramaṇaṃ duṣkaracaryāṃ + + + + + + + + + + + + 2 + + + + + + + + + + + paṃcakabhikṣuvinayanaṃ biṃbasāravinayanam upatiṣyakolitavinayanaṃ pitṛvinayanaṃ mahāprātihāryaṃ mahā + + + + + + + + + 3 + + + + + + + + + + + + ti / yāvat parinirvāṇakāle sthaviram ānandam āmantrayati / prajñāpayānanda yamakasālayor antareṇottarāśīrṣaṃ maṃcam 4 adya tathāgatasya rātryāḥ madhyame yāme nirupadhiśeṣe nirvāṇadhātau parinirvāṇaṃ bhaviṣyatīti / + + + + + + + + + + + + + + + 5 + + + + + + parivṛtaṃ yāvan mallā + + + + + + + + + + + + ayodroṇyaḥ citāṃ bh. + + + + + + + + + + + + + + + + + + + + + + + + + + + 6 + + + + + ratnamayaiḥ kumbhaiḥ devagaṇā + + + + + + + + + + + + + + + + devās tejo + + + + + + + + + + + + + + + + + + + + + + + + + + + yl 165v1 + + + + + + + + + + + + + + manuṣyāṇāṃ yogācārasya ca hānārtha + + + + + + caturdiśa āpūryante / + + + + v. + .y. + suvarṇasarṣapa + + + + + + 2 + + + + + + + + + + + + + + ghaiś ca pṛthivī purṇeti / punar buddhānusmṛtipūrvaṃ mūrdhnopanibaddhacittasya vaiḍūryamayī strī snehaparipūrṇavaiḍūryabhājanacitotpadyate / 3 bhājaneṣu vajrāsanāni vajrāsaneṣv ādityamaṇḍalāni / teṣu buddhā bhagavantaḥ lakṣaṇānuvyaṃjanavirājitāśrayāḥ dha + + + + + + + + + + + 4 dakṣiṇe bāhupradeśe paṃca śvetā gajā ādityamaṇḍalacitāśrayāḥ tadhirūḍhāḥ paṃca buddhā tadvarṇā ādityamaṇḍalacitā eva paṃcānāṃ balānām adhipatirūpam / 5 cibuke ca catvāri ratnamaṇḍalāni / tadantargatāḥ siṃhāsanādhirūḍhā buddhāḥ satvebhyo dharmaṃ deśayanti vaiśāradyānām adhipatirūpam / āveṇikānāṃ smṛtyupasthānānāṃ 6 trayaḥ puruṣā gṛhītāyudhās tailabhājanahastā dṛśyante / mahākaruṇāyā ākāśavarṇā strī hṛdaye + + + + + + + + + + + + + anugraheṇai + + + + + + yl 165r1 + + + buddhāśrayeṣu dharmaśarīraṃ dṛśyate / tajjanmadharmaśarīraniḥsṛtābhiḥ prabhābhir lokaṃ spharitvā tiṣṭhanti / tato buddhā bhagavanta ādityamaṇḍaleṣu praviśanti / tāni vajrāsaneṣu 2 tāni bhājaneṣu tāni smṛtinimitteṣu smṛtinimittaṃ yogācāramūrdhani / abhiṣekakāle te + + + + pravāhaḥ + + spharitvā tiṣṭhati sa ca pravilīnaḥ tadāśrayaṃ 3 mūrdhnaś cchidreṇa pūrayati tata eva ca niḥsṛtai ratnapravāhaḥ darśanaṃ datvā lalāṭā + + + + + + + + + + + + + + krameṇa yāvat saha nābhiniḥsṛtena 4 pravāhena miśrībhūtaḥ sthitim āpūrayati ratnamayī ca sthitir dṛśyate buddhā + + + + + + + + ḥ ratnakūṭāgārai + + + + + + + + + + + + + + 5 + + + + + + + + + + + + ante nābhyāṃ nirudhyate jñeyam iti vyutthānam / // dharmānusmṛtiḥ katarā / ihāryaśrāvako dharmam ākārataḥ samanusmarati / svākhyāto bhagavato 6 dharmaḥ sāṃdṛṣṭiko nirjvara ākālikaḥ aupanāyikaḥ ehipaśyikaḥ pratyātmavedanīyo vijñaiḥ tasyaivaṃ dharmam ākārataḥ samanusmarataḥ + + + + + + + + + yl 166v1 saḥ kṛtsno lokaḥ tīrthyaśāstrāṇi paṭhaṃs tadvad vācayaṃ cchṛṇvaṃś ca dṛśyate / tadvacanānu + + + satvā yadbhūyasāpāyeṣūpapadyante / tato bhagavān utpadya dharmaṃ 2 deśayati tato lokaḥ sāṃketikena śasanena + + + + + sūtravinayābhidharmaṃ paṭhaṃ vācayaṃ cchṛṇvaṃś ca tadanantaraṃ pāramārthikasaddharma + + + + + + 3 aśubhādiprayogeṇa praviṣṭasya smṛtyupasthānādīnāṃ bodhipakṣyāṇāṃ darśanam utpadyate / tatra caturṇāṃ smṛtyupasthānānāṃ catvāraḥ siṃhāḥ + + + + + + + 4 na pītavarṇās tatsadṛśāś catvāro buddhāḥ siṃhanādena kṛtsnaṃ lokam āpūrayanti / caturṇāṃ samyakprahāṇānāṃ + + + + + + + + + + + + 5 tadadhirūḍhāḥ catvāraḥ + + + + + + + + caturṇām ṛddhipādānāṃ catvāri vaiḍūryasopānāni + + + + + .āni / paṃcānām indriyāṇāṃ paṃca + + + + + paṃcānāṃ balānāṃ 6 paṃca vajramayā hastinaḥ saptānāṃ bodhyaṃgānāṃ sapta + + + + + buddhāḥ taṃmūrdhasu saptādityamaṇḍalāni / saptādityamaṇḍalādhirūḍhā + + + + + + + + + yl 166r1 ni / aṣṭāṃgasya mārgasya + + + + + + + + + + + + + + + .ṭ. cādharottaravibhāgena dharmarājika ivāvasthitāḥ loka + + + + + + + + + + + + + + 2 taḥ sāṃketikapāramārthikaṃ śāsanaṃ + + + + + + + + yadbhūyasā sugatiṃ nirvāṇa + + + + y. ta / punar dharmānusmṛtipūrvaṃ hṛdayopanibaddhacetaso vaiḍūryamayī 3 strī tadbhājanaṃ snehaparipūrṇāś cotpadyate / teṣu vajrāsanāni teṣu ādityamaṇḍalāni teṣu buddhāśrayāḥ + + + + + + + + + + + + 4 kṛtsnaṃ saṃsāraṃ prakāśya nirvāṇa + + + + .ādityamaṇḍaleṣu nirudhyante tāni vajrāsaneṣu vajrāsnāni bhājaneṣu bhājanāni smṛtinimitteṣu smṛtinimittaṃ nābhyām / 5 abhiṣekapravāhāḥ sthitim āpūrayanti / dharmāṃ cādityamaṇḍalacitāṃ saṃskṛtāsaṃskṛtān avabhāsya tiṣṭhanti ante ca sarvaṃ jñeyaṃ nābhyāṃ nirudhyate iti 6 vyutthānam / // saṃghānusmṛtiḥ katarā / ihāryaśrāvakaḥ saṃgham ākārataḥ samanusmarati / supratipanno bhagavataḥ śrāvakasaṃgha iti + + + + + + + + yl 167v1 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + hārā vairdi + + + + + + + + + + + + + + + + + + + + + + + + 2 apāyeṣūpapadyante / + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + 3 ādityamaṇḍala + + + + + + + + + ṣṭ. bhikṣu + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + 4 te / punar hṛdayopanibaddhacetasaḥ vaiḍūryamayī strī snehaparipūrṇavaiḍūryabhājanacitā utpadyate snehabhājaneṣu vajrāsanāni teṣv ādityamaṇḍalāni 5 teṣu + + + + + + + + + + + + .e tāni ratnāntargatāni cādarś. + + + + + + saṃpannimittam / nābhipradeśe ratnamayāni + + + + + + + + + + + + + + + 6 + + + + + + + + + + + + + kṣī jvalanirmalaśastracita + + + + + + + + + + grīvā muktācitaṃ + + .e saṃpannimittam / + + + + + + + + + + + + + + + yl 167r1 + + + + + + + + + + + + + + + + + + + + + + tīrthyagaṇān abhibhūyāvabhāsya lokaṃ pātrī kṛtvādityamaṇḍaleṣu praviśati tāni vajrāsaneṣu tāni ca bhājaneṣu 2 tāni smṛtinimitteṣu smṛtinimittaṃ nābhyāṃ / + + + ṇ.ḥ sthitiś ca yathā dharmānusmṛtiḥ ayaṃ tu viśeṣaḥ hṛdayāt pravāhaḥ sthitiś cāryasaṃghākīrṇā dṛśyate ante nābhyāṃ 3 sarvaṃ jñeyaṃ nirudhyate iti vyutthānam / saṃghānusmṛtiḥ // śīlānusmṭiḥ katarā ihāryaśrāvakaḥ śīlam ākārataḥ samanusmarati itīmāni śīlāny 4 akhaṇḍāny acchidrāṇy aśabalāni iti śīlānusmṛtipūrvaṃ hṛdayopanibaddhacetasaḥ devā .ī + .i + + + + + + + + + + + + + + + + + + 5 .abhimukhī bhavanti / tato + + + + + + + tiṃ bhitvābhyudgataḥ sa + + + + + + + + bhagavāṃs tasyāṃ velāyāṃ gāthāṃ bhāṣate / bahavaḥ śaraṇaṃ yānti parvatāni vanāni ca / ārāmāṃ vṛkṣacaityāṃś ca manuṣyā bhayatarjitāḥ / 6 na hy etac charaṇaṃ śreṣṭhaṃ naitac charaṇam uttamaṃ naitac charaṇam āgamya sarvaduḥkhāt pramucyate / yas tu buddhaṃca dharmaṃ ca saṃghaṃ ca śaraṇaṃ gataḥ yl 168v1 catvāri cāryasatyāni prajñayā paśyati yadā / etad dhi śaraṇaṃ śreṣṭhaṃ etac charaṇam uttamaṃ / etac charaṇam āgamya sarvaduḥkhāt pramucyate / 2 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + .ādhipatirūpaṃ / muktāmayī strī + 3 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + tiṣṭhanti / sā ca strī ratnapuṣpāṃ + + + + + 4 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + kṣīraparipūrṇam utpadyate + + + + + 5 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + m / tāni cāṃkurāṇi + + + + + + 6 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + .e + + + + + .e + + + + + + + + + yl 168r1 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + utpadyate / daśāṃkura + + + + + + + + 2 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + nadyaḥ sauvarṇaratnacitā + + + + + 3 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + niṣaṇṇā dṛyante / upasaṃpa + + + + + 4 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + lalāteṣu nīlābhāni candramaṇḍala + 5 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + puṣpakalāpā niḥsṛtāḥ pravāhāḥ 6 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + tiṣṭhati / tadā smṛtisaṃprajanyasaṃpaddvayaṃ yl 169v1 pratilabhate / tadadhipatirūpaṃ / vaiḍūryamayī strī sarvasatvāsatvākhya + + .v. + + n. smṛtyāḥ saṃprajanyasya ca puruṣaḥ + + + .olkāhastaḥ hṛdaye cāsyādityamaṇḍalam / 2 tadavabhāsitaṃ satvāsatvākhyam eva sarvaṃ vastu yato 'sau saṃvaraṃ pratilabhate satvāsatvākhyebhyś ca gandharatnapuṣpa + + + .y.ḥ saṃtāne 'sya sarveryāpatheṣu 3 sarvakālaṃ pravartate / prātimokṣasaṃvaravijñaptipuṇyasrotasaḥ adhipatirūpaṃ / sauvarṇaratnacitarathādhirūḍhaṃ brahmāṇaṃ paśyati ratnacchatreṇa .ī + + 4 nīlabhaṃ candramaṇḍalacitaṃ ca paṭṭaṃ śirasi baddhaṃ paśyati / etac cārhatvaviśeṣabījam / sarvopasaṃpannānām eva + + + + sya ca pūrvapratilabdhānāṃ + + + + + 5 kṛtāntapratyavekṣaṇāyogenaitad darśanam utpadyate pūrvapratilabdhamanasikārāṇāṃ tu syād ekakrameṇeti / punaḥ śīlānusmṛtipūrvaṃ hṛdayopanibaddhacetasaḥ adhastād 6 yāvad vāyumaṇḍalam adharottaravibhāgena nīlābhā + pravāhāḥ + + + paripūrṇaiḥ tiryag anantaṃ hṛdayāc cordhvaṃ yāvad aghaniṣṭhāty adharottaravibhāgena + + + + + + yl 169r1 laiḥ skandhadhātvāyatanapratītyasamutpādāryasatyādinimittaiḥ + + + + + + + + ryataiḥ paripūrṇaṃ paśyati / mūrdhani cāsya maṇir utpadyate / tatra + + + + + + + + 2 paśyati maṇiniḥsṛtaiś ca raśmibhir adhaurdhvasthaṃ jñeyam ākṛṣṭaṃ svāśrayāntargataṃ paśyati maṇiratnāc ca ratnavarṣaḥ ante patita + + + + maṇḍalāntargatāny āpurayati / punaḥ śilānusmṛtipūrvaṃ 3 hṛdayopanibaddhacetasaḥ vaiḍūryamayī strī snehaparipūrṇavaiḍūryabhājanacitotpadyate / bhājaneṣu vajrāsanāni teṣv ādityamaṇḍalāni 4 tadantargatā bāladārakāḥ teṣāṃ divyārāmodyānavimānāny apsarogaṇakalilāny abhimukhī bhavanti / tatpra + + + + + + nti tadā ratnama + + + + 5 ratnajālāvṛtaṃ sarvāṃgapratyaṃgabaddham ātmānāṃ paśyati / puruṣaś caiṣām apāyāṃ darśayati / kathayati ca / etat pramādaphalam iti / tatas te viṣayebhyo vimukhībhavanti / ratnarasa + + + 6 ca nimagnā dṛśyante / dhyānasaṃvarasya nābhyupari nīlapītalohitāvadātā candramaṇḍala + + + + + + bāladāraka + + + + + + + + vati + + + + + yl 170v1 + + + + + + + + + + + + vimukhībhūtāś ca muktāṃ paśyanti / nīlādirasanimagnaṃ hṛdaye + + + + + + + + + + + + + + + + + + + / tadadirūḍhāḥ bāladārakāḥ 2 + + + + + + + + + + + + + tadā muktācitair jālair baddham ātmānaṃ paśyati / vimukhībhūtā + + + + + + + + + + + + + + evaṃ sarvaromakūpe + .e ca buddhā 3 + + + duścaritacāriṇaḥ sarvān abhibhūya ādityamaṇḍaleṣu praviśanti / tāni vajrāsaneṣu tāni bhājaneṣu tāni smṛtinimitteṣu smṛtinimittaṃ nābhyāṃ / 4 + + + + + + + + + romakūpadarśanavidhiḥ buddhadharmasaṃghānusmṛti + + + + + + + + + + + + + + + + + + + + + + + + + + + + + 5 + + + + + + + + + + abhiṣekapravāhāḥ niḥsṛtāḥ yāvad vāyumaṇḍalaṃ bhitvā + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + 6 + + + + + + + + + + + + + + + + + + + taṃ ratnapuṣpavarṣaiḥ gośīrṣacandana + + + + + + + + + devatānusmṛtiḥ katarā / + + + + + + + + + + yl 170r1 + + + + + + + + + + + + + + + + .upanibaddhacetasaḥ ṣaṭ kāmāvacārā devā + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + 2 + + + + + + + + + + + + + + + + + ddh. manuṣyāśrayaṃ paśyati / punar devatānusmṛtipūrvaṃ hṛdayopanibaddhacetasaḥ + + + + + + + + + + + + + + + 3 + + + + + + + hāḥ praviṣṭāḥ smṛtinimittam / snehaparipūrṇavaiḍūryabhājanacitā strī + + + + + + + + + + + + + + + + + + + + + + + + 4 + + + + + + + dṛśyante / teṣām adharimo bhāgaḥ ādarśamaṇḍalacitaḥ + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + 5 + + + + + + + + + + + + + + + + nimittam / hasteṣu gṛhītaratnopakaraṇāḥ puruṣāḥ sa + + + + + + + + + + + + + + + + + + + + + + + + + + + 6 + + + + + + + + + + + + + + sv evaṃjātīyaṃ darśanaṃ bhavati / ante ca devāḥ puṣparatnavarṣam utsṛjanti / + + + + + + + + + + + + + + + + + + + + + supplement additions based on jens-uwe hartmann: "neue fragmente aus dem 'yogalehrbuch'", in: festschrift dieter schlingloff zur vollendung des 65. lebensjahres dargebracht von schülern, freunden und kollegen, hg. friedrich wilhelm, reinbek 1996, pp. 127-135; [reprinted with corrections in: d. schlingloff, ein buddhistisches yogalehrbuch. unveränderter nachdruck der ausgabe von 1964 unter beigabe aller seither bekannt gewordenen fragmente, hg. j.-u. hartmann und h.-j. röllicke. münchen 2006 (buddhismus-studien, 5).] 1. hoernle 149.add unnumbered (or.15009/374) = yl 127r2 - 128v5 r1 /// yogācārāśrayaś candramaṇḍala .. .. /// 2 /// nimajjaty āśvāsataḥ praśvāsaparigṛhītaṃ /// 3 /// .. ulkāsahasrāṇi cāntaḥsamudre .. /// 4 /// praśvāsaparigṛhītaś ca bahiḥ ante ca .. /// 5 /// utpadyate paṭṭaṃ badhnāti pāṇḍaraṃ samantataś ca /// 6 /// kūṭāgāraiḥ paripūrṇā dṛśyante tadantargatāś /// v1 /// .uhy. tiṣṭhanti vimuktipratisaṃvedanāyāṃ /// 2 /// k. jvālayante / prahāṇānupaśyanāyām /// 3 /// .. paryantam eva taṃ pheṇarāśiṃ śītalajalapariṣiktam iva /// 4 /// .. tatrāntaḥ muktācito yogācārāśrayaḥ /// 5 /// .. bhavati / devāś ca kṛtsnaṃ gaganaṃ /// 6 /// pradeśaṃ paśyati muktācitaṃ tadupary /// 2. hoernle 149add. unnumbered (or.15009/485) = yl 144r6 - 146r6 ra /// sarvasatvāśrayāḥ + + /// b /// siṃcati utkṣipte /// c /// satvāḥ sannaddhāśṛ /// d /// praṇamanti / evaṃ /// e /// maitrāśayasyānantaṃ paryantaṃ /// f /// siṃcyamāno dṛśyate .. .. + /// va /// t.n niḥsṛtābhiḥ + /// b /// samaye cittaṃ bhavati /// c /// āśrayāpramāṇa /// d /// maitrābhiṣekaś ca as. /// e /// catvāraḥ pravāhāḥ kācapārībhiḥ /// f /// kṣīrapravāho nirgatya /// additions based on jens-uwe hartmann: "drei weitere fragmente aus dem yogalehrbuch", in: d. schlingloff, ein buddhistisches yogalehrbuch. unveränderter nachdruck der ausgabe von 1964 unter beigabe aller seither bekannt gewordenen fragmente, hg. j.-u. hartmann und h.-j. röllicke. münchen 2006 (buddhismus-studien, 5), pp. 319-324 1. h. 150/84 (or.15002/28): 4,3 x 9,9; yogalehrbuch, 1. kapitel (übung der häßlichkeiten, aśubhaprayoga); dazu h. 150/76 v1 prahāya sa ca vitarkarahito vrajati saddham* parivartya ca ta .. + + 2 caturdhyānarasam ādāya svamāśraye praveśayati º .ri + + 3 tiṃ ca tato lalāṭāt pravāho ḥnirgacchatiḥ dvītīyo nābhyāḥ miśritvā sthitim 4 āpūrayati º lalāṭāt pūrvaṃ vicchidyate tato nābhyāḥ º samudraparyantaṃ r(29)1 pṛthivīṃ spharitvā ānābheś ca sthitinimagnām āśrayaṃ + + + 2 ni º tataḥ paripakāntād yā sthiti praveśayati º etad 3 utpādasthitivyutthānakauśalam* sthityupari cittasaṃvegārthaṃ 4 maraṇasaṃjñābhāvanā aṃgārārāśinimagnaṃ kṛtsnaṃ sasurāsuralokaṃ paśyati 2. or.15003/257 recto 1 /// avāśyāyabindun iva spandamānaṃ paśyati /// {yl 131r3} 2 /// tadadhirūḍhāṃś ca buddhāṃ paśyati /// {yl 131r4} 3 /// + .. paśyati a .. /// {lücke in yl} 4 /// + sa ca ratnavṛkṣaḥ /// {yl 131r5} 5 /// + + .. ta .. + + /// verso v /// + + bhāgen. + + /// w /// + .. parikarmā .. /// {cf. yl 132v1ff.} x /// + .. karaṃthaiḥ pṛthivīṃ /// {yl 132v4} y /// pṛthivī pūrṇāṃ paśyati paśyataś c. /// {yl 132v5} z /// sya kṛmayasṛ + /// {lücke vor yl 132v6} additions based on yamabe, n.: "new fragments of the "yogalehrbuch"", kyūshū ryūkoku tankidaigaku kīyḥ 43 (1997), pp. 11-39. cf. yamabe, nobuyoshi: "fragments of the "yogalehrbuch" in the pelliot collection", in: d. schlingloff, ein buddhistisches yogalehrbuch. unveränderter nachdruck der ausgabe von 1964 unter beigabe aller seither bekannt gewordenen fragmente, hg. j.-u. hartmann und h.-j. röllicke. münchen 2006 (buddhismus-studien, 5), pp. 325-347. [slightly revised version of "new fragments of the "yogalehrbuch""] 1) pell.skt. rouge 9.1 (r3-va ~ yl 129v6-r3, vc,d,f : yl 1 17r2, 4) r1 paśyati / sakuṇḍā antaḥkoṣṭhāgarbhāṃ strīṃ nānāśuciparipūrṇāṃ kaṇṭhanāḍyāṃ laṃbamānāṃ paśyati / evaṃ /// svam āśrayaṃ tadvat sarvasatvān samudraparyantāyāḥ pṛthivyāḥ paśyati durbalasaṃjñā g. hīt. b. + 2 .. saṃskāragataṃ patantam iva paśyati cūrṇasaṃjñāyāṃ cūrṇīkṛtaṃ bhasmarāśivad avasthitaṃ svam āśrayaṃ /// samudraparyantāyāṃ pṛthivyām* tataḥ mātṛpitṛsaṃyogāc chukraśoṇitaṃ paśyati tadabhirataṃ ca vijñānaṃ tataḥ kalalārbudapeśīghanapraśākhānukrameṇābhinirvartamānaṃ paśyati / 3 jātasya ca bālakumāra /// paśyati / evaṃ nānārogopahataṃ mriyamāṇaṃ mṛtaṃ nirhriyamāṇaṃ śmaśānasthaṃ vinīlakādi yāvac cūrṇitaṃ 4 kṛtsnaṃ jagat paśyati / svaṃ cāśrayaṃ tataś cūrṇapuruṣaka utpadyate + /// tato 'bhiṣekaḥ caturbhyaḥ samudrebhyaḥ puruṣā jalakuṃbhān ādāya yogācāraṃ snāpayanti / evaṃ 5 + + + +ḥ mūrdhacchidreṇa ca sarpistailābhyāṃ pūrayanti / tata upari pūrṇ.ṃ /// .. acchaṃ cāśrayaṃ suvarṇaśalākāsadṛśaṃ snigdhaṃ suvarṇaṃ saṃparipūrṇaṃ dṛśyate tato lalāṭe .. 6 + + + + + + + + + + śalākāsadṛśaḥ pravāho nirgacchati sa pṛthivīṃ bhitvā + + + + /// + + + .tvā tataḥ kāṃcanamaṇḍalaṃ abmaṇḍalaṃ vāyumaṇḍalaṃ ca bhitvā parivartya nābhyāṃ .. 7 /// + + + + + .. .e + .. .h. m. khāniḥ .. .. .ā + + .. .. .. ..ṃ .i .i + r..ṃ .i .i .. .. .. + + va /// + + + + + + + + pravāho dvitīyo nābhyāḥ + .r. .ṛtv. sth. t. .. + .. t. .. .. .. + + + + b + + + + + + + + + + + .. tā .ṛ + + spharitvā ānābheś ca sthitinimagnam āśrayaṃ /// + + + + + / etad utpādasthitivyutthānakauśalam* // sthityupari cittasaṃvegārthaṃ maraṇasaṃjñābhāvanā c aṃgārārāśinimagnaṃ kṛtsnaṃ sasurāsuraṃ lokaṃ paśyati c. .. /// .āt sva āśraye paśyati / āpāṇḍulohitamṛttikāsadṛśa āśīviṣaḥ pṛthivīdhātoḥ tūlaśalākāsadṛśaḥ d abdhātoḥ aṃgāraśalākāsadṛśaḥ tejodhātoḥ abhraśalākāsadṛśo vāyudhātoḥ /// th.m utsadībhūte saptottaraṃ āśīviṣaśataṃ saṃbhavanti / tat saptottaraṃ marmaśataṃ saṃnirodhayitvā e tiṣṭhanti mṛtpravāhaś ca mūrdhnā praviśya sarvasrotāṃsi badhvā tiṣṭhanti + /// lokam abdhātau kupite saptottaram āśīviṣaśataṃ abdhātvāśīviṣāṇāṃ nirgatya saptottaraṃ marmaśataṃ f snāyūṃ kledayanti teṣu klinneṣu s.ṃ .. yā viśliṣyante niśceṣṭaṃ svam āśrayaṃ lokaṃ ca + /// .ās tāvanta evāśīviṣās tāvatsv eva marmasu .. t. e snāyūṃ dahyanti niśceṣṭaṃ svam āśrayaṃ sarvasatvāṃś g ca pṛthivīṃ patantam iva paśyati snāyu .. e .. pi te .. .. śalākāvarṇas tāvanta eva /// khavinigatair asibhiḥ .. .ṛ cchindanti / niśceṣṭam āśrayaṃ lokaṃ ca paśyati gale ca vibā .. + 2) pell.skt. rouge 9.2 (ra-d = yl 118r2-5, vc-d = yl 121r4-5) r1 /// .o tebhyaś ca cittābhipramodanāyām /// 2 /// bāladārakaṃ samādhisukhasaktaṃ paśyati a /// 3 /// jīrṇaṃ svam āśrayaṃ paśyati āśvāsapraśvāsā /// 4 /// āśvāsapraśvāsasaṃ /// 5 /// .. .. /// va /// .. .. /// b /// ṣṭha utpadyate /// c /// vat tṛtīyadhyānaṃ evaṃ sphuṭaṃ paśyati /// d /// śāṃ te buddhāś ca śabdam udīrayanti śāntaṃ śāntaṃ /// e /// .. .. dayaṃ utpadyate evaṃ /// 3) pell.skt. rouge 9.3 (yl; vd ~ yl 118v5) r1 /// ddhāy.ḥ yogācāra .o /// 2 /// .. mapr. v. sānāṃ sūryamaṇḍalaṃ candramaṇḍalam /// 3 /// naḍakalāpayogena pārasparye /// 4 /// āpādīnā. m ā /// 5 /// .. .. /// va /// .. .. /// b /// paśyati sarvaṃ /// c /// ekaikena srotasā sūkṣmaṃ vāyuṃ /// d /// .. y. .. nirgatā prītisaṃvedanāyāṃ /// e /// .. antarmukhaṃ snā .. .. kh. /// {oder: .. .. ..} 4) pell.skt. rouge 9.4 (yl) r1 /// .. .. tvā .. s tiṣṭhati vāyu .. + .. /// 2 /// caturthadhyānaṃ muktvā eṣā dīrghatā tato vāyu tantu .. /// 3 /// .āśvāsā bhūmisthā 2 sarve satvā ā /// 4 /// t. r. nābhyaṃ maṇḍala /// va /// tāyā vāyu ā /// b /// bhadrebhyo niḥsṛtyādhaḥ vāyumaṇḍala /// c /// .. smṛtiṃ pratismṛtīnāṃ tailapūrṇabhājana .r. /// d /// parigṛhītāni paśyanti .. + .e .. /// 5) pell.skt. rouge 9.5 (yl) ra /// .. .. /// b /// . yaṃ sṛtvā /// c /// darśanānuśu /// d /// .. yā sopekṣaḥ /// e /// .. + .ī .ī /// va /// .i .. .y. .. g. /// b /// d. .. tasam. pa /// c /// .. .aiva daś. /// d /// .. satvā /// e /// .. .. /// 6) pell.skt. rouge 9.6 (yl) ra /// .. .. .. .. /// b /// vācaṃ marmābhighaṭṭi /// c /// svayaṃ dātum icchati /// va /// .. bhūto yāvat t. /// b /// ā .. ratāgandhamāly. /// c /// yā .. .. bhikā ///