Buddhasvāmin: Bṛhatkathāślokasaṃgraha # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_buddhasvAmin-bRhatkathAzlokasaMgraha.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Andreas Bigger ## Contribution: Andreas Bigger ## Date of this version: 2020-07-31 ## Source: - the text edited by Felix Lacote (Paris, 1908). It was. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Bṛhatkathāślokasaṃgraha = BKSS, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from brkas_au.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Buddhasvamin: Brhatkathaslokasamgraha Input by Andreas Bigger ANALYTIC VERSION according to BHELA conventions [This computer version of the Brhatkathaslokasamgraha of Budhasvamin was created between 1997 and 2002. The input is based on the text edited by Felix Lacote (Paris, 1908). It was meant as a working input for myself at first, though I am willing to share it with everyone, who will find it useful. However you should know that there are certain deviations from Lacote's text: Cases of printing mistakes in the edition were silently corrected. In a few cases I also adopted a different reading, when it seemed to make more sense. It is also an uncorrected version. The input is based on the TZ-Format created by Peter Schreiner and others, which marks sandhi and composita. Only personal names are never marked as composita in this input. Andreas Bigger, Basel, 24.3.2002] ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text mahākhātā mahāśālā pury asty ujjayinīti yā mahāmbhodhimahāśailamekhalaiva mahāmahī || BKSS_1.1 prāsādān yatra paśyantaḥ saṃtatān haimarājatān merukailāsakūṭebhyaḥ spṛhayanti na nāgarāḥ || BKSS_1.2 vedamaurvīvipañcīnāṃ dhvanayaḥ pratimandiram yatra saṃnipatanto 'pi na bādhante parasparam || BKSS_1.3 kṛtaṃ varṇanayā tasyāyasyāṃ satatam āsate mahākālaprabhṛtayas tyaktvā śivapuraṃ gaṇāḥ || BKSS_1.4 tasyām āsīn mahāseno mahāsenaḥ kṣitīśvaraḥ yasya devīsahasrāṇi ṣoḍaśa śrīpater iva || BKSS_1.5 ciraṃ pālayatas tasya prajāḥ śāstoktakāriṇaḥ gopālaḥ pālakaś ceti sutau jātau guṇāmbudhī || BKSS_1.6 bṛhaspatisamaś cāsya mantrī bharatarohakaḥ rohantakaḥ surohaś ca tasyāstāṃ tatsamau sutau || BKSS_1.7 narendramantriputrāṇāṃ caturvidyārthavedinām prayogeṣu ca daṣāṇāṃ yānti sma divasāḥ sukham || BKSS_1.8 atha gāṃ pālayām āsa gopālaḥ pitṛpālitām pālako 'pi yavīyastvād yauvarājyam apālayat || BKSS_1.9 mantriputrau tu mantritvam atha bhūmir naveśvarā navamantrikṛtārakṣā jāyate sma punar vā || BKSS_1.10 gajarājam atho rājā dānarājivirājitam adhiṣṭhāya jagatsāraṃ nirjagāma bahiḥ puraḥ || BKSS_1.11 taddarśanāśayāyātam anekaṃ nṛkadambakam bibhyad vyāḍād gajāt tasmād itaś cetaś ca vidrutam || BKSS_1.12 kanyakānyatamā tatra gṛhyamāṇātha hastinā prāṃśuprākārataḥ prāṃśor agamyāṃ parikhām agāt || BKSS_1.13 khātapātavyathājātasaṃjñānāśāt kṣaṇaṃ tataḥ taṭasthā hastipṛṣṭhasthaṃ sābhāṣata ruṣā nṛpam || BKSS_1.14 avadhyam avadhīr yas tvaṃ pitaraṃ tasya kiṃ mayā adhītavedaṃ yo hanti brāhmaṇaṃ tasya ke mṛgāḥ || BKSS_1.15 iti kanyāvacaḥ śrutvā duḥśravaṃ śvapacair api cinteṣu bhinnahṛdayaḥ praviveśa niveśanam || BKSS_1.16 ativāhya ca duḥkhena dinaśeṣaṃ samāsamam janavādopalambhāya pradoṣe niryayau gṛhāt || BKSS_1.17 kālakambalasaṃvītaḥ sāsicarmāsiputrikaḥ samantrāgadasaṃnāhaḥ saṃcacāra śanaiḥ śanaiḥ || BKSS_1.18 atha śuśrāva kasmiṃścit devatāyatane dhvanim abhisārikayā sārdhaṃ bhāṣamāṇasya kāminaḥ || BKSS_1.19 hataṃ muṣṭibhir ākāśaṃ tuṣāṇāṃ kaṇḍanaṃ kṛtam mayā yena tvayā sārdhaṃ baddhā prītir abuddhinā || BKSS_1.20 iyam etāvatī velā khidyamānena yāpitā mayā tvaṃ tu gṛhād eva na niryāsi pativratā || BKSS_1.21 kaumāraḥ subhāgo bhartā yadi nāma priyas tava khalīkṛtaiḥ kim asmābhir vṛtheva kulaputrakaiḥ || BKSS_1.22 evamādi tataḥ śrutvā sā pragalbhābhisārikā vihasya viṭam āha sma tvādṛśā hi hatatrapāḥ || BKSS_1.23 nanu cittaṃ mayārādhyaṃ tasyāpi bhavataḥ kṛte na hi bhartṝn aviśvāsya ramante kulaṭā viṭaiḥ || BKSS_1.24 atha nirmakṣikaṃ bhadra madhu pātuṃ manorathaḥ jahi ghātaya bālaṃ me patiṃ nityapramādinam || BKSS_1.25 atha pāpād asi trastaḥ sphuṭaṃ nāhaṃ tava priyā nanu durvārarāgāndhaḥ sutāṃ yāti prajāpatiḥ || BKSS_1.26 athavālaṃ vivādena vaidharmyaṃ kiṃ na paśyasi yena rājyasukhāndhena prajāpālaḥ pitā hataḥ || BKSS_1.27 suduḥśravam idaṃ śrutvā gopālo durvacaṃ vacaḥ gacchann anyatra śuśrāva dhvaniṃ viprasya jalpataḥ || BKSS_1.28 ayi brāhmaṇi jāgarṣi nandini krandate śiśuḥ tvaritaṃ yājate dehi stanyaṃ kaṇṭho 'sya mā śuṣat || BKSS_1.29 iti śrutvā giraṃ bhartur vinidrā brāhmaṇī sutam pitṛghātin mriyasveti nirdayaṃ nirabhartsayat || BKSS_1.30 āḥ pāpe kim asaṃbhaddhaṃ pitṛghātinn iti tvayā bālo 'yam uktety enaṃ brāhmaṇaḥ kupito 'bravīt || BKSS_1.31 kim āryaputra putreṇa yadā rājñā pitā hataḥ śrutismṛtivid ity etad uvāca brāhmaṇī patim || BKSS_1.32 śrutvaivamādi kaulīnaṃ praviśyāntaḥpuraṃ nṛpaḥ anayat kṣaṇadāśeṣam asaṃmīlitalocanaḥ || BKSS_1.33 atha gāḍhāndhakārāyāṃ velāyāṃ maṃtriṇau rahaḥ apṛcchat ko 'yam asmāsu pravādaḥ kathyatām iti || BKSS_1.34 tatas tāv ūcatus trastau satrāsaṃ nṛpacoditau kaulīnahetuśrutaye cittaṃ devāvadhīyatām || BKSS_1.35 sugṛhītābhidhānasya pradyotasya pitus tava āsann avyabhicārīṇy ariṣṭāny aṣṭau mumūrṣataḥ || BKSS_1.36 uddhārye dhavale keśe pramādāt kṛṣṇae uddhṛte uddhartāraṃ mahīpālaḥ kartayām āsa nāpitam || BKSS_1.37 bhuñjānena ca pāṣāṇe daśanāgreṇa khaṇḍite kulakramāgato vṛddhaḥ sūpakāraḥ pramāpitaḥ || BKSS_1.38 prakṛter viparītatvaṃ jānann apy evamādibhiḥ prabho vidher vidheyatvād brāhmaṇān apy abādhata || BKSS_1.39 bhartur īdṛśi vṛttānte mantrī tasyāvayoḥ pitā adṛṣṭabhartṛvyasanaḥ pūrvam evāgamad divam || BKSS_1.40 śrutamantrivināśas tu sa rājā rājayakṣmaṇā guruśokasahāyena sahasaivābhyabhūyata || BKSS_1.41 tatas tāte divaṃ yāte yātukāme ca bhūpatau prajāsu ca viraktāsu jātau svaḥ kiṃkriyākulau || BKSS_1.42 prāptakālam idaṃ śreya iti buddhvā prasāritam kaulīnam idam āvābhyāṃ saparyanteṣv avantiṣu || BKSS_1.43 krodhabādhitabodhatvād bādhamānaṃ nijāḥ prajāḥ bandhayām āsa rājānaṃ rājaputraḥ priyaprajaḥ || BKSS_1.44 śṛṅkhalātantracaraṇaḥ svatantrād bhraṃśitaḥ padāt sukhasya mahato dadhyau sa rājendro gajendravat || BKSS_1.45 cintāmuṣitanidratvād āhāraviraheṇa ca sa kṣapāḥ kṣapayan kṣīṇaḥ saṃvatsaraśatāyatāḥ || BKSS_1.46 putreṇaivam avastho 'pi prajāpriyacikīrṣuṇā na mukta eva muktaś ca yāvat prāṇaiḥ priyair iti || BKSS_1.47 nidānam idam etasya kaulīnasya vigarhitam itarad vādhunā devaḥ prabhur ity atha bhūpatiḥ || BKSS_1.48 adhomukhaḥ kṣaṇaṃ sthitvā talāhatamahītalaḥ dṛṣṭvā ca sāsram ākāśam anātha idam abravīt || BKSS_1.49 tulyau śukrabṛhaspatyor yuvāṃ muktvā suhṛttamau anapāyam upāyaṃ kaḥ prayuñjītaitam īdṛśam || BKSS_1.50 kiṃ tu sattvavatām eṣa śaṅkāśūnyadhiyāṃ kramaḥ dṛṣṭādṛṣṭabhayagrastacetasāṃ na tu mādṛśām || BKSS_1.51 tasmat pālayataṃ bhadrau pālakaṃ pālakaṃ buvaḥ idaṃ tv alīkakaulīnam aśakto 'ham upekṣitum || BKSS_1.52 tasyaivaṃ bhāṣamāṇasya vrīḍādhomukhamantriṇaḥ kūjan prakāśayām āsa kṣīṇāṃ tāmraśikhaḥ kṣapām || BKSS_1.53 atha śuśruvire vācaḥ sūtamāgadhabandinām yaśodhavalitānantadigantodbudhyatām iti || BKSS_1.54 dīnadīnaṃ tad ākarṇya karṇadāraṇam apriyam pidhāya pārthivaḥ karṇāv uttamāṅgam akampayat || BKSS_1.55 sa cāvocat pratīhārī nivāryantām amī mama kṣate kṣārāvadekena kiṃ phalaṃ bhavatām iti || BKSS_1.56 āsīc cāsyātha vā dhiṅ mām evam ātmāpavādinam nanu praśasyam ātmānaṃ nāham arhāmi ninditum || BKSS_1.57 niryantraṇavihāreṇa cirajīvini rājani rājaputreṇa laḍitaḥ kenānyena yathā mayā || BKSS_1.58 samucchinnadurucchedabāhyābhyantaravairiṇā varṇāśramāḥ svadharmebhyaḥ kiṃ vā vicalitā mayā || BKSS_1.59 avantivardhanasamo nijāhāryaguṇākaraḥ putraḥ punnarakāt trātā kasyānyasya yathā mama || BKSS_1.60 athavāstām idaṃ sarvam ekenaivāsmi vardhitaḥ naravāhanadevena jāmātrā cakravartinā || BKSS_1.61 eka eva tu me nāsīd guṇaḥ so 'py ayam āgataḥ prasādān mantrivṛṣayor yat tapovanasevanam || BKSS_1.62 iti niṣkampasaṃkalpaś codayām āsa mantriṇau sasiṃhāsanam āsthānaṃ maṇḍape dīyatām iti || BKSS_1.63 tayos tu gatayoḥ keśān vāpayitvā savalkalaḥ kamaṇḍalusanāthaś ca bhūpālo niryayau gṛhāt || BKSS_1.64 viṣādaviplutākṣeṇa vakṣonikṣiptapāṇinā dṛśyamāno 'varodhena viveśāsthānamaṇḍapam || BKSS_1.65 trāsamlānakapolena dṛṣṭaḥ pṛthulacakṣuṣā pālakenābravīt taṃ ca sthita eva sthitaṃ sthitam || BKSS_1.66 prasādāt tāta tātasya vatsarājasya ca tvayā buddheḥ svasyāś ca śuddhāyāḥ kiṃ nāma na parīkṣitam || BKSS_1.67 ato 'nuśāsitāraṃ tvām anuśāsati bāliśāḥ yena loke tae ucyante viyātāḥ pitṛśikṣakāḥ || BKSS_1.68 etāvat tu mayā vācyaṃ pitryaṃ siṃhāsanaṃ tvayā varṇāśramaparitrārtham idam adhyāsyatām iti || BKSS_1.69 tac cāvaśyam anuṣṭheyam asmākīnaṃ vacas tvayā mādṛśāṃ hi na vākyāni vimṛśanti bhavādṛśāḥ || BKSS_1.70 itīdaṃ pālakaḥ śrutvā sthitvā cādhomukhaḥ kṣaṇam uttaraṃ cintayām āsa nāsāgrāhitalocanaḥ || BKSS_1.71 kṛtakṛtrimaroṣas tu rājā pālakam abravīt bhoḥ siṃhāsanam āroha kiṃ tavottaracintayā || BKSS_1.72 kiṃ cottaraśatenāpi tvayāhaṃ sopapattinā vegaḥ prāvṛṣi śoṇasya caraṇeneva durdharaḥ || BKSS_1.73 iti dvijātayaḥ śrutvā purohitapuraḥsarāḥ viṣādagadgadagiraḥ pramṛjyāśru babhāṣire || BKSS_1.74 pālakas te niyojyatvād ājñāṃ mā sma vicārayat tvanniyogān niyoktāraḥ kasmād vayam udāsmahe || BKSS_1.75 dhriyamāṇe prajāpāle jyeṣṭhe bhrātari pālakaḥ mṛgendrāsanam ārohan khaṭvārūḍho bhaven nanu || BKSS_1.76 rājyāgnim ādadhad vāpi tvayi varṣaśatāyuṣi parivettāram ātmānam ayaṃ manyeta ninditam || BKSS_1.77 tasmād asmān nivartasva saṃkalpad atibhīṣaṇāt śokajāny aśruvārīṇi bhavantv ānandajāni naḥ || BKSS_1.78 baddhāñjalir athovāca kiṃcin namitakaṃdharaḥ alaṃ vaḥ pīḍayitvā māṃ vacobhir iti pārthivaḥ || BKSS_1.79 mayāyam abhyanujñāto rakṣaṇe ca kṣamaḥ kṣiteḥ khaṭvārūḍho na bhavitā ninditaḥ śabdavedibhiḥ || BKSS_1.80 asamarthe ca rājyāgneḥ pālane patite mayi parivettāpi naivāyaṃ bhaviṣyati narādhipaḥ || BKSS_1.81 yac cāpi pihitāḥ karṇāākarṇya patitadhvanim prajābhis tac ca na mṛṣā mayā hi nihataḥ pitā || BKSS_1.82 tad idaṃ pātakaṃ kṛtvā yuṣmatpīḍāpraśāntaye prāyaścittaṃ vrajan kartuṃ na nivāryo 'smi kenacit || BKSS_1.83 mayā cātyaktadharmeṇa yat prajānāṃ kṛte kṛtam tasya pratyupakārāya pālakaḥ pālyatām ayam || BKSS_1.84 itīdaṃ prakṛtīr uktvā pālakaṃ punar abravīt avantivardhanaṃ putraṃ matprītyā pālayer iti || BKSS_1.85 vilakṣahasitaṃ kṛtvā gopālaṃ pālako 'bravīt avantivardhano rājā rājan kasmān na jāyatām || BKSS_1.86 satsu bhārtṛṣu bhūpāla guṇavatsv api bhūbhujaḥ nikṣiptavantaḥ śrūyante putreṣv eva guruṃ dhuram || BKSS_1.87 gopālas tam athovāca bhaviṣyati yuvā yadā tvaṃ ca vṛddhas tadā yuktaṃ svayam eva kariṣyasi || BKSS_1.88 evaṃ niruttarāḥ kṛtvā prakṛtīs tāḥ sapālakāḥ sarvatīrthāmbukalaśair abhyaṣiñcat sa pālakam || BKSS_1.89 āropya cainaṃ tvaritaṃ siṃhāsanam udaṅmukhaḥ nirjagāma purāt svasmād ekarātroṣito yathā || BKSS_1.90 atha rājani kānanāvṛte puram āspanditalokalocanām | nibhṛtaśvasitāmayadhvaniṃ mṛtakalpāṃ praviveśa pālakaḥ || BKSS_1.91 atha bibhrad durucchedaṃ śokaṃ bhrātṛviyogajam utsṛṣṭapṛthivīcintaḥ pālakaḥ kālam akṣipat || BKSS_2.1 taṃ purodhaḥprabhṛtayaḥ kadācid avadan prajāḥ utsīdantīḥ prajā rājan nārhasi tvam upekṣitum || BKSS_2.2 bhrātuḥ puraḥ pratijñāya dūrakṣāṃ rakṣituṃ kṣitim kiṃ śocasi na śoko 'yam upāyaḥ kṣitirakṣaṇe || BKSS_2.3 ṣaṣṭhaṃ pāpāṃśam ādatte rakṣann api nṛpaḥ prajāḥ nikṣiptakṣitirakṣas tu sarvam eva na muñcati || BKSS_2.4 tasmāj jighāṃsatā pāpaṃ puṇyaṃ copacicīṣatā rājan dhanyāḥ prajāḥ kāryāḥ sukhaṃ cānububhūṣatā || BKSS_2.5 na ced arthayamānānāṃ vacanaṃ naḥ kariṣyasi dhruvaṃ drakṣyasi saṃkrāntādeśān rājanvataḥ prajāḥ || BKSS_2.6 avṛttapūrvam asmābhir udāsīne tvayi śrutam balād agnigṛhān nītaḥ puroḍāśaḥ śunā kila || BKSS_2.7 baṭoś ca bhrāmyato bhikṣāṃ bhikṣāpātrād anāvṛtāt baṭutvāt kṣiptacittasya hṛtaḥ kākena modakaḥ || BKSS_2.8 iti śrutvā sasaṃtrāso rājā tāḍitadundubhiḥ mṛgendrāsanam adhyāste sumeruṃ maghavān iva || BKSS_2.9 tasmin nārūḍhamātre ca samaṃ vikasitāḥ prajāḥ udayācalakūṭasthe nalinya iva bhāskare || BKSS_2.10 athātīte kvacit kāle viprān papraccha pārthivaḥ dharmam ācakṣatāṃ pūjyāḥ śuddham ity atha te 'bruvan || BKSS_2.11 sarvavidyāvidā dharmaḥ kas tvayā nāvalokitaḥ ācāro 'yam iti vyaktam anuyuktās tvayā vayam || BKSS_2.12 rāgādimantaḥ puruṣās tair uktā hy apramāṇatā sāṃkhyādīnām akāryatvād vedasyaiva pramāṇatā || BKSS_2.13 tasmād vedeṣu vihitaṃ yat tad āsevyatām iti śrutvedaṃ nṛpatir yajñair īje niḥsaṃkhyadakṣiṇaiḥ || BKSS_2.14 athotsṛṣṭaprajākāryaṃ dīkṣāsantānasevayā mantrinau jātasaṃtrāsau taṃ kadācid avocatām || BKSS_2.15 uddhṛtaḥ śokapaṅkāt tvaṃ balibhir dvijakuñjaraiḥ uddhāryaḥ sāṃprataṃ kena dīkṣāpaṅkād duruttarāt || BKSS_2.16 kāmārthau yady api tyaktau sevyāv eva tathāpi tau durlabho hi vinā tābhyāṃ dharmaḥ suddho nṛpair iti || BKSS_2.17 upapannam idaṃ śrutvā pratiśrutya tatheti ca devatāyācanavyagrastrīkam antaḥpuraṃ yayau || BKSS_2.18 pānābharaṇavāsaḥ srakpriyavāgdānamānitāḥ antaḥpuracarīḥ praiśyāś cacāra paritoṣitāḥ || BKSS_2.19 anantaram anujyeṣṭhaṃ devīḥ saṃmānya bhūpatiḥ vāsukinyā mahādevyā nināya saha yāminīm || BKSS_2.20 sa tāmracūḍarutibhir bandivṛndair vibodhitaḥ upāsiṣṭa puraḥsaṃdhyām ādivākaradarśanāt || BKSS_2.21 tato dhavalavāsaḥ sragalaṃkārānulepanaḥ stūyamāno jayāśīrbhir āsthānasthānam āgataḥ || BKSS_2.22 purodhaḥprabhṛtīs tatra prakṛtīḥ prakṛtipriyaḥ mānayitvā yathāyogyaṃ sopacāraṃ vyasarjayat || BKSS_2.23 smayamānas tato rājā mantriṇāv idam abravīt āpānabhūmir udyāne ramaṇīyā prakalpyatām || BKSS_2.24 ko hi yuṣmadvidhasuhṛdvihitāpatpratikriyaḥ viṣayān na niṣeveta dṛṣṭādṛṣṭāvirodhinaḥ || BKSS_2.25 so 'haṃ paurajanaṃ bhṛtyān antaḥpuravicāriṇaḥ ātmānaṃ ca bhavannāthaṃ yojayāmi sukhair iti || BKSS_2.26 atha tau prahvamūrdhānau svāmyabhiprāyavedinau pānopakaraṇaṃ sarvaṃ sajjam evety avocatām || BKSS_2.27 vyāhārya sa tatas tatra sabālasthavirāṃ purīm vastrābharaṇamālyānnadānaiḥ prītām akārayat || BKSS_2.28 padmarāgādiśuktiṣṭham utpalādyadhivāsitam kṛtajotkāram anyo 'nyaṃ pīyate sma tato madhu || BKSS_2.29 madhupānāntarāleṣu savipañcīsvanaṃ muhuḥ gīyate sma manohāri naṭādyair nṛtyate sma ca || BKSS_2.30 vihṛtya dinam evaṃ ca śītaraśmau divākare visṛjya prakṛtī rājā viveśāntaḥpuraṃ tataḥ || BKSS_2.31 tatrāpi śrutasaṃgīto dṛṣṭastrīpātranāṭakaḥ pāyitāśeṣabhāryaś ca paścān nidrām asevata || BKSS_2.32 evam āsevamānasya sārtavaṃ viṣayān gatāḥ vivṛddhasukharāgasya bahavas tasya vāsarāḥ || BKSS_2.33 sa kadācid dvijādibhyaḥ saviṣādo nyavedayat svapno mayādya yo dṛṣṭaḥ praśasyaiḥ śrūyatām asau || BKSS_2.34 vāhyāvalokanāyāhaṃ nirgatas tatra dṛṣṭavān mattaṃ mahāntam āyāntaṃ mātaṅgaṃ vanacāriṇam || BKSS_2.35 tan madāmodam āghrāya rājyahasty api māmakaḥ krodhād unmūlitālāno yātaḥ prati vanadvipam || BKSS_2.36 vanyas tu hastam utkṣipya kiṃcid ākuñcitāṅguliḥ āhūtavān iva yuddhaṃ sagarvaiḥ kaṇṭhagarjitaiḥ || BKSS_2.37 madīyenātha nāgena vegenāpatya dūrataḥ saṃnipāto mahān datto dantayor vanadantinaḥ || BKSS_2.38 sphaṭikastambhaśubhrābhyāṃ dantābhyāṃ tena māmakaḥ dūram utkṣipya nikṣiptas tato yātaḥ parāṅmukhaḥ || BKSS_2.39 parājitaṃ pareṇātha dṛṣṭvā svaṃ rājyahastinam nivarttayitukāmo 'ham āsannān idam uktavān || BKSS_2.40 nivartayāmi rājyebhaṃ śīghram ānayatāṅkuśam śikṣito vatsarājena hastiśikṣām ahaṃ nanu || BKSS_2.41 iti mantrayamāṇo 'ham alabdhaprārthitāṅkuśaḥ pratibuddhaḥ sasaṃtrāsaḥ kim etad iti cintayan || BKSS_2.42 iti svapno mayā dṛṣṭaḥ kṣaṇadāyāḥ parikṣaye phalam iṣṭam aniṣṭaṃ vā pūjyair atrocyatām iti || BKSS_2.43 athāniṣṭaphalaṃ svapnaṃ jānanto 'pi dvijātayaḥ rājopacāracaturāḥ sthāpayām āsur anyathā || BKSS_2.44 yau 'sau rājan gajo vanyas taṃ budhyasva vināyakam yaś cābhiṣekahastī taṃ rājyavighnaṃ śarīriṇam || BKSS_2.45 tat te gaṇapatiḥ prītaḥ prasahyoddharati prabhuḥ tvam apy unmūlitānarthaś ciraṃ pāhi mahīm iti || BKSS_2.46 iti duḥśliṣṭam ākarṇya phalaṃ svapnasya kalpitam sukhaṃ nālabhatāthainam abrūtāṃ mantriṇāv idam || BKSS_2.47 śrūyatāṃ deva yad vṛttaṃ vṛddhasya jagatīpateḥ āvābhyāṃ śrutam etac ca gṛhe kathayataḥ pituḥ || BKSS_2.48 mṛgendrāsanam āroḍhuṃ pradyotena kilecchatā yathāpradhānamilitāḥ pṛṣṭāḥ svapnaṃ dvijātayaḥ || BKSS_2.49 mama siṃhāsanasthasya sthito mūrdhni vihaṃgamaḥ vicitraiḥ saptabhiḥ pakṣaiḥ ko 'sau vyākriyatām iti || BKSS_2.50 teṣu nirvacaneṣv eko dvijaḥ śāṇḍilyanāmakaḥ sakampavacano 'vocan nīcai.ś cañcalabhīrukaḥ || BKSS_2.51 rājñā svapnaphalaṃ pṛṣṭāḥ kiṃ tūṣṇīm āstha kathyatām trasyadbhiḥ paruṣād vāpi mādṛk kasmān na yujyatām || BKSS_2.52 aniṣṭam api vaktavyaṃ svanuṣṭhānapratikriyam duṣkarapratikāre tu yuktam ittham udāsitum || BKSS_2.53 iti śrutvā mahāsenaḥ saṃśayāmṛṣṭamānasaḥ śāṇḍilyam idam aprākṣīd vivakṣuṃ sphuritādharam || BKSS_2.54 brahman kathaya viśrabdham anujñāto dvijair api yasmāt vyāhartum ārabdhaḥ pratiṣiddho na kenacit || BKSS_2.55 ity uktaḥ kṣitipālena vyāhartum upacakrame ahitādi hitāntaṃ ca śrūyatāṃ deva mā kupaḥ || BKSS_2.56 yo 'sau saptacchadaḥ pakṣī so 'śanir duḥśravadhvaniḥ sapta pakṣās tu ye tasya sapta pakṣān nibodha tān || BKSS_2.57 sarvathā vistareṇālam alaṃ siṃhāsanena te kaścid āropyatām etad yasya necchasi jīvitam || BKSS_2.58 kañcid adyedam ārūḍham ardhamāseṣu saptāsu atīteṣv aśanir hanti patitvā mūrdhani dhruvam || BKSS_2.59 iti śrutvā sphuratkrodhaḥ prabhūr bharatarohakam akṣiṇī mukharasyāsya khanyetām ity acodayat || BKSS_2.60 yathājñāpayasīty uktvā badhnan parikaraṃ dvijān mantrī sākṣinikocena grāhyavākyān asūcayat || BKSS_2.61 mṛdupūrvaṃ tato viprāmahīpālam abodhayan deva nonmattavākyāni gṛhyante paṭubuddhibhiḥ || BKSS_2.62 na ca kevalam unmatto brāhmaṇaś caiṣa mūḍhakaḥ tenāpi nayanoddhāraṃ naiva nigraham arhati || BKSS_2.63 kiṃ tu tāvad ayaṃ baddhaḥ sthāpyatāṃ vidhavāsutaḥ pakṣāḥ sapta gatā yāvat tataḥ prāpsyati nigraham || BKSS_2.64 siṃhāsanam api kṣipram ārohatu narādhipaḥ lagne 'sminn eva sauvarṇaḥ parīkṣārthaṃ dvijanmanaḥ || BKSS_2.65 yadi satyaiva vāg asya tataḥ satkāram āpsyati viparyaye khalīkāraṃ manvādiparibhāṣitam || BKSS_2.66 devo 'pi divasān etān vidbhiḥ brāhmaṇaiḥ saha kurvadbhiḥ śāntikarmāṇi mahākālaṃ niṣevatām || BKSS_2.67 iti śrutvā dvijātibhyo yuktam ity avadhārya ca bandhayitvā ca śāṇḍilyaṃ mahākālaṃ yayau nṛpaḥ || BKSS_2.68 tatra sapta sthitaḥ pakṣān apaśyad divase 'ntime madhyaṃdine payodālīm unnamantīṃ raviṃ prati || BKSS_2.69 atha sā kṣaṇamātreṇa vyāptānantadigantarā nīlakaṇṭhagalacchāyā pravṛṣṭā vṛṣṭim aśmanām || BKSS_2.70 caṇḍaṃ caṭacaṭāghoṣam udghoṣyāśanir utkaṭaḥ rājapratikṛtiṃ piṣṭvā tatraivāntardadhe tataḥ || BKSS_2.71 atha śāṇḍilyam āhvāyya kṛtvā vigatabandhanam kṣamayitvā ca vipulaiḥ saṃpradānair atoṣayat || BKSS_2.72 rājñā cāsya kṛtaṃ nāma tac ca loke pratiṣṭhitam so 'yaṃ mukharaśāṇḍilyaḥ siddhādeśo 'nuyujyatām || BKSS_2.73 tena cāhūya pṛṣṭena niḥśaṅkena niveditam śṛṇu rājan na kopaṃ ca pitṛvat kartum arhasi || BKSS_2.74 yo 'sau vanyo gajaḥ so 'nyo rājā rājann upāgataḥ bhavadīyo bhavān eva sarvathā śrūyatām idam || BKSS_2.75 tvam anyena mahīpāla mahīpālena rājyataḥ svataḥ pracyāvitas tasmād yuktam āsthīyatām iti || BKSS_2.76 iti śrutvā mahīpāle viṣādānatamūrdhani śanair mukharaśāṇḍilyapramukhā niryayur dvijāḥ || BKSS_2.77 mantrimātrasahāyas tu rājā kṛtvā avaguṇṭhanam kaḥ syād rājeti cintāvān niṣasāda nṛpāsane || BKSS_2.78 siddhādeśasya tu vacaḥ śraddadhānaḥ surohakaḥ viṣādād dīnayā vācā mahīpālam abhāṣata || BKSS_2.79 mahāsenena duḥsvapnaḥ sa yathā vañcitas tathā vañcaya tvam api kṣipram atyāsannaphalo hy asau || BKSS_2.80 tiryagyonigataḥ kaścid adhyāstāṃ pārthivāsanam devo 'pi divasān kāṃcid vanavāsī bhavatv iti || BKSS_2.81 tuṣṇībhūtaṃ tu rājānam eva bruvati mantriṇi gopālatanayas tatra viveśāvantivardhanaḥ || BKSS_2.82 tasya saṃkrīḍamānasya dūram utpatya kandukaḥ nipatyotpatya ca punaḥ siṃhāsanatalaṃ gataḥ || BKSS_2.83 avantivardhanayaśā bhagini tena coditā siṃhāsanatalād eva kandukaḥ kṛṣyatām iti || BKSS_2.84 tayoktaṃ svayam eva tvaṃ kiṃ na karṣasi kandukam kiṃ cāhaṃ bhavataḥ praiṣyā yenādiśasi mām iti || BKSS_2.85 tataḥ paśyeti tām uktvā tad utkṣipya nṛpāsanam avantivardhano 'nyatra sthāpayām āsa nirvyathaḥ || BKSS_2.86 sa tu kandukam ādātum ārabdhaś ca nṛpeṇa tu siṃhāsanād avaplutya pariṣvaktas trapānataḥ || BKSS_2.87 athānantaram āhūya rājā prakṛtimaṇḍalam uvāca rājaputro 'yam adya rajye 'bhiṣicyatām || BKSS_2.88 yuṣmatsamakṣam ukto ahaṃ bhrātrā jyeṣṭhena gacchatā avantivardhanaṃ putraṃ matprītyā pālayer iti || BKSS_2.89 tadādeśāt sutatvāc ca so 'yaṃ saṃvardhito 'dhunā pitryam āsanam adhyāstāṃ nyāsaṃ pratyarpitaṃ mayā || BKSS_2.90 athāsmin saṃkaṭe kārye pālakena pradarśite sabhāyām ānatāṅgāyāṃ na kaścid kiṃcid uktavān || BKSS_2.91 tato dharmārthakāmānāṃ mātrām ākhyāya pālakaḥ putram āropayām āsa siṃhāsanam avantiyam || BKSS_2.92 kṛṣṇājināmbaradharaḥ kṛtakeśanāśaḥ skandhāvasaktakarako nṛpatiḥ purāṇaḥ adhyāsita munivaraiḥ saha kāśyapena mandaspṛho 'sitagiriṃ tapase jagāma || BKSS_2.93 athāvantiṣu jantūnāṃ kṣudrāṇām api kenacit janyate sma na saṃtāpaḥ pārthive 'vantivardhane || BKSS_3.1 evaṃ bahuṣu yāteṣu vāsareṣu mahīpatiḥ kadācid vāhayitvāśvān nivṛtto dṛṣṭavān kvacit || BKSS_3.2 tamālālambidolāntarvilasantīṃ kumārikām kālindīhradasaṃkrāntāṃ lolām indukalām iva || BKSS_3.3 uttarīyāntasaṃsaktam ākarṣantīṃ śikhaṇḍakam nirmucyamānanirmokaṃ bhogaṃ bhogavadhūm iva || BKSS_3.4 dṛśyamānas tayā rājā tāṃ ca paśyan punaḥ punaḥ āvṛto hayaśālābhiḥ svaṃ viveśa niveśanam || BKSS_3.5 tatra saṃkṣiptam āsevya majjanādi rahogataḥ dolāyamānahṛdayo dolām eva vyacintayat || BKSS_3.6 mandāśanābhilāṣasya mandanidrasya bhūpateḥ mandadharmārthacintasya divasāḥ katicid gatāḥ || BKSS_3.7 kadācid atha velāyāṃ mandaraśmau divākṛti kṣubhitānām ivāśrauṣīt sa nirghoṣam udanvatām || BKSS_3.8 didṛkṣuḥ kāraṇaṃ tasya samudbhūtakutūhale prāsādatalam arohad antaḥpuracarāvṛtaḥ || BKSS_3.9 nṛmātaṅgaturaṃgoṣṭragavājaiḍakarāsabhān saṃpramardantam adrākṣīn mātaṅgaṃ saṃghamardanam || BKSS_3.10 unmūlitamahāvṛkṣaś cūrṇitaprāṃśumaṃdiraḥ bhṛṅgamālāparīvāraḥ sa yayau prati pakṣaṇam || BKSS_3.11 pānaprasaktamātaṅgamaṇḍalaprahitekṣaṇam mātaṅgarājam adrākṣīn mātaṅgagrāmaṇīs tataḥ || BKSS_3.12 ādideśa samīpasthāṃ kanyakām avilambitam hastikīṭo 'yam uddāmo durdānto damyatām iti || BKSS_3.13 karāmbhoruhasaṃsparśasubhagenātha sāmbhasā ārāt siṣeca kariṇaṃ kare kuñcitapuṣkare || BKSS_3.14 atha saṃrambhasaṃhārāt saṃvellitakaraḥ karī vavande caraṇau tasyāḥ saṃspṛśya śirasā mahīm || BKSS_3.15 tām avantipatir dṛṣṭvā dṛṣṭapūrvāṃ tathāgatām citrīyamāṇahṛdayaś cintayām āsa cetasā || BKSS_3.16 kiṃ citraṃ yad ayaṃ nāgaḥ saharāgaḥ sacetanaḥ vaśīkṛtaḥ śarīriṇyā vaśīkaraṇavidyayā || BKSS_3.17 iyaṃ hi vītarāgādīn munīn api nirīkṣitā vaśīkuryād viśantī ca calayed acalān api || BKSS_3.18 athendrāyudharāgeṇa sottarīyeṇa dantayoḥ baddhāṃ dolām adhiṣṭhāya nāgaṃ yāhīty acodayat || BKSS_3.19 tato mandatarābhyāsaiś caraṇaiḥ saṃghamardanaḥ abhistambham agād vītabhayapaurajanāvṛtaḥ || BKSS_3.20 tayoktam ātapaś caṇḍaḥ saṃtāpayati mām iti aśokapallavaiś chāyām atha tasyāś cakāra saḥ || BKSS_3.21 bandhayitvā gajaṃ stambhe prāsādatalavartinam vanditvā ca mahīpālaṃ mātaṅgī pakṣaṇaṃ yayau || BKSS_3.22 mātaṅgīvandanāpūtam ātmānaṃ prekṣya pārthivaḥ keyaṃ kasya kuto veti pṛcchati sma surohakam || BKSS_3.23 sa tasmai kathayām āsa deva na jñāyate kutaḥ sahasaivedam āyātaṃ parun mātaṅgapakṣaṇam || BKSS_3.24 ṛddhimanto 'tra mātaṅgās teṣām utpalahastakaḥ grāmaṇīs tasya kanyeyaṃ sutā surasamañjarī || BKSS_3.25 iti śrutvā praviśyāntar dhyāyan surasamañjarīm svadehaṃ yāpayām āsa pittajvaracikitsitaiḥ || BKSS_3.26 surohakas tu taṃ dṛṣṭvā mātaṅgīdūṣitāśayam ākhyad aṅgāravatyai sa tannaptur vṛttam īdṛśam || BKSS_3.27 sā tu sthitvā kṣaṇaṃ tūṣṇīṃ vicārastimitekṣaṇā smitāpagamitatrāsaṃ surohakam abhāṣata || BKSS_3.28 mātaṅgarūpadhāriṇyo yathānyā divyayoṣitaḥ tatheyam api kenāpi nimittenāgatā mahīm || BKSS_3.29 kva saṃghamardano vyālaḥ kva ca taddantalambanam vyāpāro 'yam adivyasya prekṣitaḥ kena kasyacit || BKSS_3.30 atha vālaṃ vimarśena svayaṃ sabandhino gṛham kanyāṃ varayituṃ yāmi nātmatulyāsti dūtikā || BKSS_3.31 sātha pravahaṇārūḍhā vṛddhaviprapuraḥsarā gatvā pakkaṇamadhyasthaṃ dadarśotpalahastakam || BKSS_3.32 dūrād eva sa dṛṣṭvā tām āttakarkaraveṇukaḥ saha mātaṅgasaṃghena vavande dūram utsṛtaḥ || BKSS_3.33 athāṅgāravatī yānād avatīrṇā tam abravīt ahaṃ tvāṃ draṣṭum āyātā tvam apy eṣa palāyase || BKSS_3.34 kāryaṃ me mahad āsannam ādhīnaṃ cāpi tat tvayi dūrotsaraṇam utsṛjya tena ḍhaukasva mām iti || BKSS_3.35 tam utsāritamātaṅgaṃ sāsannāsīnam abravīt mannaptre dīyatāṃ rājñe rājñī surasamañjarī || BKSS_3.36 cāṇḍālīsparśanaṃ rājā nārhatīty evamādibhiḥ na ca grāmeyakālāpais tvaṃ māṃ bādhitum arhasi || BKSS_3.37 yaś ca divyābhimānas te tatrāpīdaṃ mamottaram mamāpi bhadra dauhitraś cakravartī bhavādṛśām || BKSS_3.38 ity aṅgāravatīvākyam ākarṇyotpalahastakaḥ anuktottara evāsyai tatheti pratipannavān || BKSS_3.39 atha pracchannam āropya yugyaṃ surasamañjarīm mṛtasaṃjīvinī naptūr asāv oṣadhim ānayat || BKSS_3.40 pariṇīya tu mātaṅgīm antar antaḥpurād bahiḥ sa buddhyāpi na yāti sma pratyakṣam api tāṃ smaran || BKSS_3.41 iyam evāsti tattvena mithyānyad iti cintayan gandharvanagarākāraṃ sa saṃsāram amanyata || BKSS_3.42 gamayan divasān evam ekadā saha kāntayā sa prāsādagato 'paśyat pakṣaṇaṃ nirjanaṃgamam || BKSS_3.43 taṃ ca dṛṣṭvā triyāmānte mandaṃ surasamañjarī krandantī parimṛjyāśrum anuyukteti bhūbhṛtā || BKSS_3.44 kiṃ śūnyaṃ pakkaṇaṃ dṛṣṭvā rudyate sundari tvayā utānyad asti duḥkhasya kāraṇaṃ kathyatām iti || BKSS_3.45 sābravīt kiṃ mamādyāpi pakkaṇena bavadgateḥ kiṃ tu kāraṇam asty anyad bhīṣaṇaṃ tan niśāmyatām || BKSS_3.46 siddhamātaṅgavidyo 'yaṃ pitā mama mahar2ddhikaḥ saptavarṇapure pūrvaṃ vāyumukte pure 'vasat || BKSS_3.47 tatra kālaḥ śvapāko 'sti vidyādharagaṇādhamaḥ ipphako nāma tasyaiva pitrāhaṃ ca pratiśrutā || BKSS_3.48 tātasya viyatāyātaḥ kadācid atha mārutaḥ rajaḥpiśaṅgabhṛṅgālīm aharat kusumasrajam || BKSS_3.49 sā tu saṃdhyām upāsīnaṃ gaṅgārodhasi nāradam sthāṇusthiraṃ bhujaṃgīva vilolā paryaveṣṭayat || BKSS_3.50 vyutthitaś ca samādhes taṃ dṛṣṭvā lohitalocanaḥ nāradaś caṇḍakopatvād uccair idam abhāṣata || BKSS_3.51 śarīropahatā mālā yeneyaṃ mālabhāriṇā kṣiptā mayi manuṣyeṣu caṇḍālaḥ sa bhavatv iti || BKSS_3.52 so 'tha śāpopataptena pitrā vijñāpito mama tīvrasya brahmaśāpasya pratīkāro bhavatv iti || BKSS_3.53 atha kṛpāmbuśamitakrodhajvālākadambakaḥ nāradāgnir uvācedaṃ mlānam utpalahastakam || BKSS_3.54 na śakyaḥ pratisaṃhartuṃ śāpavahnir mayāpy ayam utsṛṣṭaḥ kṛtapuṅkhena dhānuṣkeṇeva sāyakaḥ || BKSS_3.55 kiṃ tv anicchāśamāḥ śāpāḥ prājñair abhimukhā gatāḥ svalpenāpi hi vañcyante tena tvam api vañcaya || BKSS_3.56 pariṇeṣyati gaupālir bhavatas tanayāṃ yadā tadā tvaṃ dāruṇād asmād asmacchāpād vimokṣyase || BKSS_3.57 iti śāpe varaṃ labdhvā vayaṃ tvatpādapālitāḥ uṣitā varjitā duḥkair ahorātrasamāṃ samām || BKSS_3.58 sāhaṃ muneḥ prasādena jātā tvatpādapālikā tenāpi śāntaśāpena svargād asmān nirākṛtā || BKSS_3.59 sa kadācid ito dṛṣṭvā gatam utpalahastakam matkṛte tvām api krūra ipphakaḥ pīḍayed iti || BKSS_3.60 nirmātaṅgam idaṃ dṛṣṭvā mayā pitṛniveśanam caṇḍālabhayaśaṅkinyā ruditaṃ niḥsahāyayā || BKSS_3.61 asti cātrāpi sukara upāyaḥ sa tu duṣkaraḥ mahārājasya sādhyatvāt pratikūlo hi pārthivaḥ || BKSS_3.62 yadi vijñāpayantīṃ maṃ nānyathā vaktum iṣyasi tato vijñāpayiṣyāmi kartavye tu bhavān prabhuḥ || BKSS_3.63 athoktaṃ janarājena yad icchasi tad ucyatām muktvānyastrīkathāṃ bhīru sarvaṃ saṃpādayāmi te || BKSS_3.64 athānandajanetrāmbusiktānanapayodharā atiprasāda ity uktvā abravīt surasamañjarī || BKSS_3.65 vidyādharādirājena vyavasthā sthāpitā yathā hiṃsitavyaḥ sadoṣo 'pi na antaḥpuragato nṛpaḥ || BKSS_3.66 itīdaṃ nṛpatiḥ śrutvā tām uvāca kṛtasmitaḥ anugrahe 'pi yācñeti yad idaṃ tad idaṃ nanu || BKSS_3.67 tataś cārabhya divasād aharniśam avantipaḥ amāvāsyāṃ śaśīvāsīj janadurlabhadarśanaḥ || BKSS_3.68 kadācid atha niryāntīṃ purīm udakadānakam śrutvā harmyāvalīśeṣāṃ rājāpy āsīt samutsukaḥ || BKSS_3.69 śaiśavaprāptarājyatvād indriyānītamānasaḥ tadālpadarśī samayaṃ visasmāra sa taṃ tataḥ || BKSS_3.70 prasuptām eva dayitām āropya śibikāṃ niśi taṭaṃ śivataḍāgasya citravṛttāntam ānayat || BKSS_3.71 tatas tan makarākīrṇaṃ poteneva mahārṇavam plavena vyacarat sārdhaṃ bhāryayā vītanidrayā || BKSS_3.72 anujñātāvagāhāṃś ca paśyan paurakumārakān so 'paśyad dayitāṃ bhītāṃ mā bhaiṣīr iti cābravīt || BKSS_3.73 sāvadat pālitā yena prajāḥ sarvā na bibhyati tasyaivorasi tiṣṭhantī bibhemīti na yujyate || BKSS_3.74 kiṃ tu yātrānubhūteyam idānīṃ niṣprayojanam ihāsitam ahaṃ manye tasmād āvartyatām iti || BKSS_3.75 yātrāpahṛtacetastvāt tadvākyam avakarṇayan sabhāryaṃ baddham ātmānam aikṣatāvantivardhanaḥ || BKSS_3.76 krandatām atha paurāṇāṃ paśyatāṃ cordhvacakṣuṣām ipphakaḥ sphuritakrodhaḥ samutkṣipya jahāra tam || BKSS_3.77 athāṅgāravatīṃ mūḍhāṃ pautrāpaharaṇaśravāt hlādayām āsatur vākyaiḥ sacivau sajalānilaiḥ || BKSS_3.78 sā tāv uvāca saṃbhrāntā gatvāsitagiriṃ laghu pālakaḥ śrāvyatāṃ sūnor vṛttāntam iti tau gatau || BKSS_3.79 kāśyapapramukhāṃs tatra namaskṛtya ca tāpasān vanditāyācacakṣāte pālakāya hṛtaṃ sutam || BKSS_3.80 atha kaṇṭhagataprāṇaṃ kāśyapaḥ samajīvayat svantaḥ khalv eṣa vṛttānta iti vākyāmṛtena tam || BKSS_3.81 saṃdehaś cen nirīkṣasva nabhaḥprasthāpitekṣaṇaḥ āyāntīm eva jānīhi putravārttāṃ śivām iti || BKSS_3.82 athāgacchantam aikṣanta nabhaḥprahitadṛṣṭayaḥ cakāsadasicarmāṇaṃ divi divyaṃ tapasvinaḥ || BKSS_3.83 so 'vatīrya marunmārgād asvatantrīkṛtepphakaḥ saha cāvantināthena kāśyapādīn avandata || BKSS_3.84 vadhūvanditapāde ca cetanāvati pālake vidyādharaḥ kathitavān vṛttāntaṃ munisaṃnidhau || BKSS_3.85 naravāhanadattasya vidyādharapateḥ priyam māṃ divākaradevākhyaṃ jānīta paricārakam || BKSS_3.86 so 'haṃ himavato gacchan nabhasā malayācalam upariṣṭād avantīnāṃ caṇḍālaṃ dṛṣṭavān imam || BKSS_3.87 apahṛtyāpagacchantaṃ sadāraṃ medinīpatim ipphakaṃ nāma mātaṅgaṃ vidyādharakulādhamam || BKSS_3.88 muñceti ca mayoktaḥ san yadāyaṃ na vimuktavān tadā yuddhena nirjitya prāptitaś cakravartinam || BKSS_3.89 anuyuktaś ca tenāyam ayaṃ rājā hṛtas tvayā kim ity avocad etena yan me dārā hṛtā iti || BKSS_3.90 atha bhartrāham ādiṣṭaḥ saṃyamya prāpyatām ayam sabhāsadbhiḥ sabhāṃ sadbhiḥ kāśyapādyair adhiṣṭhitām || BKSS_3.91 vyavahāre vinirjitya labdhā surasamañjarīm vardhamānakamālāṃ vā nirjito 'yaṃ sarāsabhām || BKSS_3.92 aham apy āryuṣaṃ draṣṭuṃ kāśyapaṃ svaṃ ca mātulam āgantā svaḥ pratijñātaṃ teṣām āgamanaṃ mayā || BKSS_3.93 tataḥ saṃmānya rājānaṃ divyair ambarabhūṣaṇaiḥ āliṅgya ca sasauhārdaṃ mayā saha visṛṣṭavān || BKSS_3.94 sa cāyam ipphako baddhaḥ sadāraś caiṣa bhūpatiḥ cakravartī ca vo draṣṭum āgantā sāvarodhanaḥ || BKSS_3.95 te divākaradevasya śrutvedam ṛṣayo vacaḥ harṣāśrusiktatanavaḥ kṛcchrād akṣapayan kṣapām || BKSS_3.96 atha prātar nabhovyāpi nirabhre vyomni garjitam ākarṇya munayo 'pṛcchan kim etad iti khecaram || BKSS_3.97 so 'bravīd eṣa nirghoṣo dundubhīnāṃ vimāninām vimānagarbhavartitvāt śrūyate garjitākṛtiḥ || BKSS_3.98 ayam āyāti naḥ svāmī vidyādharapatīśvaraḥ garjaddundubhijīmūto nabhasā dṛśyatām iti || BKSS_3.99 rohitendradhanurvidyutbalākādyutipiñjaram ambhodānām iva vyāptasakalāśānabhastalam || BKSS_3.100 nānāratnaprabhājālakarālam atha tāpasaiḥ ārād āyādvimānānāṃ divo vṛndam adṛśyata || BKSS_3.101 avatīryāśramadvāri vimānaṃ cakravartinaḥ sthitam anyāni śailasya kandarāsānumūrdhasu || BKSS_3.102 vidyādharādhirājasya vimānaṃ kamalākṛti padmarāgapalāśānāṃ ṣaḍviṃśatyā pariṣkṛtam || BKSS_3.103 svayaṃ garuḍapāṣāṇakarṇikāmadhyam āsthitaḥ sthitās tasya palāśeṣu bhāryāś citravibhūṣaṇāḥ || BKSS_3.104 sabhāryākariṇīyūthaḥ sa vidyādharakuñjaraḥ sabhāṃ kamalinīm āgāt phullānanasaroruhām || BKSS_3.105 abhivādya tatas tatra kāśyapapramukhān munīn harṣātiśayaniśceṣṭaṃ vavande mātulaṃ munim || BKSS_3.106 bhartāram anuyāntībhir anujyeṣṭhatapasvinaḥ devībhir vanditās tasya śvaśuras tadanantaram || BKSS_3.107 anujñātāsanāsīnaṃ kāśyapaś cakravartinam prasṛṣṭānandanetrāmbur abravīd gadgadākṣaram || BKSS_3.108 aprāpteṣṭārthasaṃpattivāñchāśīr abhidhīyate āyuṣmatā tu tat prāptam āśiṣāṃ yad agocaram || BKSS_3.109 kiṃ tu saṃbhāṣitaiḥ kāryaṃ pratisaṃbhāṣaṇaṃ yataḥ ācāram anugacchadbhir asmābhir idam ucyate || BKSS_3.110 anindyam idam aiśvaryaṃ sabhāryāsuhṛdas tava mahākalpāvasāne 'pi kūṭasthaṃ tiṣṭhatām iti || BKSS_3.111 pālakenānuyuktas tu vadhūnāṃ gotranāmanī gomukhaḥ kathayām āsa preritaś cakravartinā || BKSS_3.112 evamādikathānte ca cakravartī tapasvinaḥ abravīd ipphakaḥ pūjyāmātaṅga anuyujyatām || BKSS_3.113 kaṃ doṣam ayam uddiśya yātrāvyāpṛtamānasam sārdhaṃ surasamañjaryā rājānaṃ hṛtavān iti || BKSS_3.114 sa pṛṣṭaḥ pratyuvācedaṃ mahyam utpalahastakaḥ dattvā duhitaraṃ paścād etasmai dattavān iti || BKSS_3.115 atha brūhīti pṛṣṭaḥ sann uvācāvantivardhanaḥ dattvā na dattavān yo 'smai nanv asau pṛcchyatām iti || BKSS_3.116 athojjhitāsanaḥ sabhyān uvācotpalahastakaḥ yathāhāyaṃ tathaivedaṃ viśeṣaṃ tu nibodhata || BKSS_3.117 nāradena purā śaptaḥ kruddhenāhaṃ yathā tathā pratyakṣam eva pūjyānāṃ divyalocanacakṣuṣām || BKSS_3.118 tadā mayaiṣa dīrghāyur bahukṛtvaḥ prabodhitaḥ sutā dattā mayā tubhyam upayacchasva tām iti || BKSS_3.119 uktaś caivam uvācāyaṃ ninditāṃ kaḥ sacetanaḥ kanyakām upayaccheta śāpadagdhāt kulād iti || BKSS_3.120 pratyākhyātā yadānena caṇḍasiṃhādisaṃnidhau avantipataye dattā tadā surasamañjarī || BKSS_3.121 saṃdehaś cedamī sarve vidyādharagaṇeśvarāḥ pṛcchyantām iti pṛṣṭaiś ca tat tatheti niveditam || BKSS_3.122 kāśyapas tam athāvocad avasanno 'si khecara caṇḍasiṃhādibhir yasmāt pramāṇaiḥ pratipāditaḥ || BKSS_3.123 asya cāvinayasyedaṃ prāyaścittaṃ samācara vārāṇasyāṃ mṛtāṅgāni gaṅgāmbhasi nimajjaya || BKSS_3.124 pretāvāsakṛtāvāso vasānaḥ pretacīvaram bhaikṣāśanaś ca varṣānte muktaśāpo bhaviṣyasi || BKSS_3.125 athojjayanyāḥ katham apy upāgatair jarāndhajātyandhajaḍārbhakaiṛ api didṛkṣubhir vatsanarendranandanaṃ tapovanaṃ sapramadais tadāvṛtam || BKSS_3.126 atha vidyādharapatiḥ kāśyapenāryuṣā puraḥ ṛṣimātulamitrāṇāṃ pṛṣṭo bhāryāgaṇasya ca || BKSS_4.1 āyuṣman vayam ete ca tapovittāḥ sapālakāḥ tvatkathāśravaṇotkaṇṭhaniṣkampamanasaḥ sthitāḥ || BKSS_4.2 aiśvaryaṃ durlabhaṃ labdham idam āyuṣmatā yathā svīkṛtāś ca yathā vadhvas tathā naḥ kathyatām iti || BKSS_4.3 atha vidyādhareśasya pṛṣṭasyeti tapasvinā trāsāt pṛthutarākṣasya jātam acchāyam ānanam || BKSS_4.4 acintayac ca kaṣṭeyam āpad āpatitā yataḥ atyāsanno 'ticapalaḥ ko na dahyeta vahninā || BKSS_4.5 iyam api bhṛśaṃ raktā prītyāham anayāhṛtaḥ idaṃ sacetanaḥ ko nu kathayed gurusaṃnidhau || BKSS_4.6 śūro mayā hataḥ śatrur māṃ śūraḥ śaraṇaṃ gataḥ iti śūrakathāṃ śūraḥ kuryāt kaḥ śūrasaṃnidhau || BKSS_4.7 anākhyāne muneḥ śāpo mahāpātakam anyathā sulabhānto varaṃ śāpo dustaraṃ na tu pātakam || BKSS_4.8 kṛta eva tu gauryā me prasādaḥ saṃkaṭeṣu mām smarer iti na ca nyāyyaṃ tām api smartum īdṛśi || BKSS_4.9 iti cintitamātraiva purastāc cakravartinaḥ abhāṣata mahāgaurī prabhopahatabhāskarā || BKSS_4.10 ṛṣimātulabhāryāṇāṃ suhṛdāṃ ca sabhūbhujām śrotuṃ yad ucitaṃ yasya sa tac chroṣyati netaraḥ || BKSS_4.11 ity uktvā vadane tasya paṭūbhūtvā sarasvatī caritaṃ kathayām āsa sā citraṃ cakravartinaḥ || BKSS_4.12 munimātulamitrāṇi rājāno dayitāś ca ye ākhyāyamānaṃ caritaṃ śṛṇvantv acalacetasaḥ || BKSS_4.13 asti vatseṣu nagarī kauśāmbī hṛdayaṃ bhuvaḥ saṃniviṣṭānukālindi tasyām udayano nṛpaḥ || BKSS_4.14 manāg janapadasyāsya nagaryāḥ pārthivasya ca kathayeyaṃ yadi guṇān na kathā kathitā bhavet || BKSS_4.15 yo hi saptārṇavadvīpāṃ draṣṭum uccalitaḥ kṣitim ratnāni gaṇayen meroḥ kadā draṣṭā sa medinīm || BKSS_4.16 tasmād alaṃ prasaṅgena kathāvyāsaṅgakāriṇā kathyamānāṃ kathām eva śṛṇuta prakṛtāṃ mayā || BKSS_4.17 mahāvarodhanasyāpi bhāryābuddhir dvaye sthitā tasya vāsavadattāyāṃ padmāvatyāṃ ca bhūpateḥ || BKSS_4.18 mahāprabhāvā nṛpateḥ śārṅgapāṇer bhujā iva sakāyā iva copāyāś catvāro mitramantriṇaḥ || BKSS_4.19 ṛṣabhaś ca rumaṇvāṃś ca tathā yaugandharāyaṇaḥ vasantakaś ceti sa taiḥ saha kālam ayāpayat || BKSS_4.20 kadācid āsthānagataṃ nṛpaṃ vāṇijadārakau jānuspṛṣṭamahī pṛṣṭau saṃvijñāpayatām idam || BKSS_4.21 devāvayoḥ pitā yātaḥ sabhayaṃ makarālayam saha tena sa potena nāgalokaṃ praveśitaḥ || BKSS_4.22 jyeṣṭhaś ca tanayas tasya pitṛbhaktyaiva sāgaram gatas tatraiva ca gataḥ so 'pi tātagatāṃ gatim || BKSS_4.23 yac ca no draviṇaṃ sāraṃ tad gṛhītvā prajāvatī sthitā na mṛgyamāṇāpi bahukṛtvaḥ prayacchati || BKSS_4.24 tena deva yadi nyāyyaṃ pitṛdraviṇam āvayoḥ bhrātṛjāyā tataḥ sā nau vyutthitā dāpyatām iti || BKSS_4.25 atha rājāvadat pahvāṃ pratīhārīṃ yaśodharām duṣkaraṃ kulanārībhīrājāsthānapraveśanam || BKSS_4.26 tena gatvā gṛhaṃ tasyās tvayā vāṇijayoṣitaḥ sā yadāha sabhāyās tat samakṣaṃ kathyatām iti || BKSS_4.27 atha vijñāpayām āsa yātāyātā yaśodharā vijñāpayati sā yat tad ākarṇayitum arhatha || BKSS_4.28 sā dūrād eva māṃ dṛṣṭvā pratyudgamya sasaṃbhramā svāgtaṃ rājajihvāyāity avocat kṛtasmitā || BKSS_4.29 atha vetrāsanāsīnāṃ prayuktārghādisatkriyām sā mām āhāgame kāryam āryayā jñāpyatām iti || BKSS_4.30 devādeśe tu kathite tayoktaṃ paṭulajjayā ārye sarvam idaṃ satyaṃ devarau me yad āhatuḥ || BKSS_4.31 kiṃ tu tasyānayor bhrātur vipannaṃ vahanaṃ śrutam vahanasya punaḥ svāmī vipanna iti na śrutam || BKSS_4.32 sāṃyātrikāś ca bahavaḥ śrutapotavipattayaḥ avipannā gṛhān eva śrūyante punar āgatāḥ || BKSS_4.33 tathā kadācid anayoḥ sa bhrātā vahanāpadaḥ vimuktaḥ punar āyāyān mamāvaidhavyalakṣaṇaiḥ || BKSS_4.34 anyac cāpannasattvāyāmāso 'yaṃ daśamo mama vartate bhrātṛputro 'pi kadācid anayor bhavet || BKSS_4.35 putro me yadi jāyeta jīvan vā patir āpatet tataḥ svīkṛtasarvasvau devarau me kva yāsyataḥ || BKSS_4.36 etan manasi kṛtvārthaṃ dravyaṃ devarayor aham na nikṣiptavatī śeṣam āryayā jñāpyatām iti || BKSS_4.37 iti śrutvā mahīpālo vāṇijāv idam abravīt kuṭumbācāracaturā yuktam āha kuṭumbinī || BKSS_4.38 bhrātṛvye bhavator jāte bhrātur āgamane 'tha vā ubhayor nobhayorvāpi yuktaṃ bhokṣyāmahe tadā || BKSS_4.39 athāniṣṭhitae evāsminn ālāpe pūritāmbaraḥ tūryagarjitasaṃbhinnas tāraḥ kalakalo 'bhavat || BKSS_4.40 sahāsayā ca sahasā vāsovāsādihastayā vaṇiggaṇikayā rājā vyajñāpyata viyātayā || BKSS_4.41 vardhatāṃ naś ciraṃ devo diṣṭyā prakṛtisaṃpadā vaṇijo bhrātṛjāyāyājātaḥ putro 'nayor iti || BKSS_4.42 citrīyamāṇacittena cintitaṃ ca mahībhujā aho putrasya māhātmyaṃ pratyakṣam anubhūyate || BKSS_4.43 kuṭumbinaḥ putranāmni jāte śoṇitabinduke harṣavibhrāntacittānāṃ vaṇijāṃ paśya ḍambaram || BKSS_4.44 vaṇijo draviṇasyāyam ataḥ pālaka ity amī samaṃ harṣaviṣādābhyāṃ mitrāmitrasamā gatāḥ || BKSS_4.45 asmākaṃ tu dhanasyāsya medinīmaṇḍalasya ca avasāne vinā putrāt pālakaḥ ko bhaviṣyati || BKSS_4.46 iti putragatāṃ cintām upāsīnasya bhūpateḥ dīrghaśvāsasahāyasya divasāḥ katicid yayuḥ || BKSS_4.47 tam ekadā sukhāsīnaṃ senāpatir abhāṣata yātrā mṛgājinodyāne tvaddṛṣṭyā maṇḍatām iti || BKSS_4.48 gataś ca dṛṣṭavāṃs tatra tatra tatra niveśitāḥ viśālāś citraśālāḥ sa citranyastanarādhipāḥ || BKSS_4.49 apṛcchac ca rumaṇvantam ayaṃ kaḥ kaḥ kṣitīśvaraḥ ye caitān anutiṣṭhanti te ke ke puruṣā iti || BKSS_4.50 so 'bravīd eṣa sagaraḥ kīrtilaṅghitasāgaraḥ ṣaṣtyā putrasahasrāṇāṃ śūrāṇāṃ parivāritaḥ || BKSS_4.51 ayaṃ daśaratho rājā vṛto rāmādibhiḥ sutaiḥ ayaṃ pāṇḍur amī cāsya tanayāḥ pañca pāṇḍavāḥ || BKSS_4.52 evamādīn asau dṛṣṭvā svargiṇaḥ putriṇo nṛpān vicintaś cintayām āsa citrāṃ yātrām acintayan || BKSS_4.53 puṇyavanta ime bhūpāḥ putravanto divaṃ gatāḥ mandapuṇyena yātavyaṃ manye puṃnarakaṃ mayā || BKSS_4.54 sa mṛgājinayātrāyāḥ parītaḥ putracintayā nivṛtyāpaśyad āvantyāṃ mandirodyānasevinīm || BKSS_4.55 svakarāmburuhachāyāsaṃlohititapallavam tāmrāśokalatāprāntam avalambya vyavasthitām || BKSS_4.56 anādarād anāhitair mālyacandanabhūṣaṇaiḥ udvegam iva śaṃsantīṃ mlānānanasaroruhām || BKSS_4.57 upagamyābravīc caināṃ kim aśokaḥ saśokayā vandyeta labdhavijayo rakto bālo niṣevyate || BKSS_4.58 sābravīt sahasāyātabhartṛkāritasaṃbhramā mahārāja kutaḥ śoko nāmāpi tava gṛhyatām || BKSS_4.59 kiṃ tu pārāvatīm enāṃ cañcvā cañcuṣu taṇḍulān āvapantīṃ svaśāvānām īkṣe putravatīm iti || BKSS_4.60 āsic ca nṛpateś cintā yathāhaṃ putracintayā anantayā saṃtatayā tatheyam api khidyate || BKSS_4.61 atha tatra kṣaṇaṃ sthitvā gatvā padmāvatīgṛham adṛṣṭvā tatra tāṃ tasyāḥ pṛṣṭavān paricārikām || BKSS_4.62 kva devīty uktayākhyātam udyāne putrakasya sā mādhavyā sahakārasya vivāham anutiṣṭhati || BKSS_4.63 śrutveti vatsarājasya buddhir āsīd aho mama bhāryāṇāṃ divasā yānti saha putramanorathaiḥ || BKSS_4.64 lokasyānicchataḥ putraiḥ kīrṇagṛhakarodibhiḥ phalakeṣu kṛtākrandair avakāśo na labhyate || BKSS_4.65 asmākam icchatām ekaḥ kulajīvitakāraṇam na labhyate sutaḥ paśya vaiparītyaṃ vidher iti || BKSS_4.66 niryāya sa tataḥ svasmin mandirodyānamaṇḍape anāgatāgatasuhṛtparivāra upāviśat || BKSS_4.67 apṛcchat suhṛdas tatra bhavatāṃ jīvitauṣadham mūlaṃ kulataroḥ kasya kiyantaḥ putrakā iti || BKSS_4.68 teṣu niṣprativākyeṣu kiṃcin namitamūrdhasu vasantakaḥ parihasan praṇayitvād abhās.ata || BKSS_4.69 svāmibhaktā vayaṃ deva svāmivṛttānuvartinaḥ yāvantaḥ svāminaḥ putrās tāvanto 'smākam apy ataḥ || BKSS_4.70 tam avocat samīpasthaḥ śanair yaugandharāyaṇaḥ aprastāve 'pi bhavato mukham etad anāvṛtam || BKSS_4.71 putracintārujārtasya kurvāṇaḥ śalyaghaṭṭanam nanv anekaguṇāṃ bhartur utpādayasi vedanām || BKSS_4.72 tasmād evaṃvidhe kāle bhṛtyavṛttavidā tvayā svāmicittānukulaiva vṛttir āsthīyatām iti || BKSS_4.73 so 'bravīt putracintainaṃ yadi satyena pīḍayet tataḥ piṅgalikaiveyaṃ devam ārādhayed iti || BKSS_4.74 athedaṃ nīyakair uktaṃ yuktaṃ śrutvā mahībhujā yāsau piṅgalikā sā naḥ putriṇī kathyatām iti || BKSS_4.75 anantaraṃ ca ḍhaukitvā jayaśabdapuraḥsaram putravān bhava deveti brāhmaṇī tam avardhayat || BKSS_4.76 abhivādya mahīpalas tām apṛddhad athāryayā āgamyate kutaḥ ke vā tavāmī bālakā iti || BKSS_4.77 gṛhād vāsavadattāyārājann āgamyate mayā bālakāś ca sutā ete mameti kathitaṃ tayā || BKSS_4.78 atha tām abravīd rājā citram etat tvayoditam na hi bhartrā na ca sutair bhavitavyaṃ tavedṛśaiḥ || BKSS_4.79 tvaṃ lekhābhiḥ patighnībhiḥ sakalaiva karālitā ciraproṣitakāntāyāgṛhabhittir iva striyaḥ || BKSS_4.80 na ca patyā vinā putrair bhavitavyaṃ yataḥ striyaḥ tasmād idaṃ mahac citraṃ sphuṭaṃ naḥ kathyatām iti || BKSS_4.81 athāvocad asau deva yathāttha na tad anyathā mahatī tu kathā śrotum icchā cec chrūyatām iyam || BKSS_4.82 asty avantiṣu viprāṇām adhivāsaḥ kapiṣṭhalaḥ agnikuṇḍacitasīmā sphītagodhūmagokulaḥ || BKSS_4.83 uvāsa brāhmaṇas tatra somadattas trayīdhanaḥ yasyāntevāsibhir vyāptā vasudhā vedavedibhiḥ || BKSS_4.84 patnī vasiṣṭhakalpasya vāsiṣṭhī tasya suvratā vasiṣṭhapatnīm api yā sādhuvṛttām alajjayat || BKSS_4.85 tasya tasyām aputrasya kāle mahati gacchati utpannolkeva saṃdhyāyāṃ sutā locanadurbhagā || BKSS_4.86 somadattas tu tāṃ dṛṣṭvā strīlakṣaṇaviśāradaḥ patiputradhanair hīnām ādideśa bhaviṣyatīm || BKSS_4.87 anarthānāṃ balīyastvād acireṇaiva durbhagā dhūmaketuśikhevoccaiḥ paruṣā sā vyavardhata || BKSS_4.88 bhikṣām ācchidya śiṣyebhyo bubhukṣākṣapitatrapā aprakṣālitahastaiva tatsamakṣam abhakṣayat || BKSS_4.89 durbhagatvād virūpatvāt kalikāritayā ca tām na kaścid varayām āsa varaḥ prāptavarām api || BKSS_4.90 na ca tāṃ somadatto 'pi kasmaicid aśubhām adāt mā sma yujyata duḥkhena prāpyaināṃ ninditām iti || BKSS_4.91 grāmyāgnineva saṃkārakūṭikā sāpy adahyata sarvaṃkaṣaprabhāvena prabalenāṅgajanmanā || BKSS_4.92 kadācit kaścid āgatya vācāṭo baṭur uccakaiḥ mastakastho bhayakaraḥ somadattam abhāṣata || BKSS_4.93 upādhyāyasya duhitā mām ākrudhya nirāgasam iṣṭakāloṣṭakair hanti tenāsau vāryatām iti || BKSS_4.94 somadattas tataḥ kruddhaḥ sutāṃ caṇḍam abhartsayat ulke piśācike gaccha śīghraṃ mama gṛhad iti || BKSS_4.95 sā tu tat paruṣaṃ śrutvā manasvijanaduḥśravam smarapīḍāsahatvāc ca maraṇāya mano dadhe || BKSS_4.96 araṇyāniṃ tato gatvā maraṇopāyakāṅkṣayā adrākṣit kvacid uddeśe prāsādaṃ daityaghātinaḥ || BKSS_4.97 tasyādūre ca sarasīṃ kūjatkurarasārasām guñjanmadhukaraśreṇīm anumātavyarodhasam || BKSS_4.98 āsīc cāsyā mayā tāvan martavyam iti niścitam upāyeṣu tu saṃdehas tatropāyo 'yam uttamaḥ || BKSS_4.99 devaṃ mādhavam arcantī kamalendīvarādibhiḥ paṅkajāvayavāhārāt kṣīṇā tyakṣyāmi jīvitam || BKSS_4.100 kṛtapuṇyā mṛtā svargaṃ yāsyāmi nirupadravam narakaṃ tu na yāsyāmi strīmṛtyumṛtasaṃkulam || BKSS_4.101 sākarod iti niścitya yathāsaṃkalpam ādṛtā rātrau ca baddhaparyaṅkā devaṃ mādhavam asmarat || BKSS_4.102 māsamātre gate 'paśyat svapnānte madhusūdanam varaṃ varaya putrīti bhāṣamāṇaṃ mudāyutam || BKSS_4.103 sātha vyajñāpayat prahvā devaṃ viracitāñjaliḥ maraṇaṃ me jagannātha prasādaḥ kriyatām iti || BKSS_4.104 devas tām avadan nedaṃ devatārādhanāt phalam prāṇihatyāvipāko 'yam ātmahatyā ca ninditā || BKSS_4.105 tasmād anyaṃ varaṃ brūhi patiputradhanādhikam yena hīnāsi vairāgyān niryātā svagṛhād iti || BKSS_4.106 sābravīt kṛtapuṇyābhiḥ patyādiḥ strībhir āpyate ahaṃ tv ācaritāpuṇyā duḥkhair eva vibhāvitā || BKSS_4.107 tenālaṃ patiputrādicintayā phalahīnayā mṛtyunā śāntim icchāmi sā me saṃpādyatām iti || BKSS_4.108 so 'bravīt satyam evedaṃ kiṃ tu janmāntare tvayā yavāḍhakaḥ pitur gṛhe brāhmaṇāyopapāditaḥ || BKSS_4.109 sa ca jātaś caturvedaḥ svapuṇyair iha janmani surūpaḥ sādhuvṛttaś ca sa te bhartā bhaviṣyati || BKSS_4.110 sa ca tvām urvaśīrūpām eko drakṣyati nāparaḥ krīto yavāḍhakena tvam iti yāvan na vakṣyasi || BKSS_4.111 janmāntare ca pūrvasmin bhakṣayantyās tilās tava aṣṭau nipatitā vahnāv añjaler viralāṅguleḥ || BKSS_4.112 te te putrā bhaviṣyanti putri candranibhānanāḥ maraṇād dāruṇāt tena cittam āvartyatām iti || BKSS_4.113 ity uktvāntarhite deve pratibuddhā dadarśa sā saśiṣyavargaṃ pitaraṃ tadgaveṣiṇam āgatam || BKSS_4.114 tapaḥkṛśāṃ sakaruṇaḥ pitā kāritapāraṇām śrāmyantīm anayad gehaṃ viśrāmyantīṃ tarau tarau || BKSS_4.115 yā sā piṅgalikā deva devam ārādhya keśavam varaṃ labdhavatī tasmāt tāṃ mām eva nibodha tām || BKSS_4.116 ekadā tu caturvedaḥ sāntevāsī yadṛcchayā gṛham asmākam āyātaḥ kṛtātithyo dadarśa mām || BKSS_4.117 mama tātaṃ tu so 'pṛcchad brahman kasyeyam ātmajā kāntininditacandrābhā yuktaṃ cet kathyatām iti || BKSS_4.118 mameti kathite pitrā māṃ prārthayata sa dvijaḥ pitrā dattaṃ ca vidhivan muditaḥ pariṇītavān || BKSS_4.119 tataś cārabhya divasāt sa siddha iva kiṃkaraḥ na kāṃcin na karoti sma mamājñāṃ ninditām api || BKSS_4.120 amī cāṣṭau sutās tasmād acireṇaiva durlabhāḥ labdhā mayā sutā ye 'sya prasādāl lokadhāriṇaḥ || BKSS_4.121 iti kāle gate bhartā māṃ kadācid abhāṣata pṛṣṭhaṃ duḥkhāyamānaṃ me caṇḍi saṃvāhyatām iti || BKSS_4.122 anuktapūrvavacanam uktavantam athābruvam kim ahaṃ bhavatā krītā pṛṣṭhasaṃvāhiketi tam || BKSS_4.123 so 'bravin nīcakais trāsād aṅguṣṭhāgreṇa gāṃ likhan ahaṃ vā kiṃ tvayā krīto yena preṣyatvam āgataḥ || BKSS_4.124 tato vismṛtya samayaṃ bhartāraṃ roṣadūṣitā krīto yavāḍhakenāsi mayety apriyam abruvam || BKSS_4.125 asāv api ca māṃ dṛṣṭvā sahajākāravañcitām saṃnikarṣād apakramya saṃbhrānta idam abravīt || BKSS_4.126 api kāsi kutaś cāsi kenāsi vikṛtā kṛtā kaccit piṅgalikā nāsi kaś ca nāma yavāḍhakaḥ || BKSS_4.127 iti tenānuyuktāhaṃ yathāvṛttam avarṇayam so 'pi saṃjātanirvedo na jāte kva palāyitaḥ || BKSS_4.128 tasmin deśāntaraṃ yāte tāte ca tridaśālayam pitṛbhartṛvihīnāham enaṃ deśam upāgatā || BKSS_4.129 svadeśaprītiyogāc ca devyā vasavadattayā saputrānugṛhītā asmi bhaktāc chādanarakṣaṇaiḥ || BKSS_4.130 tena devena yat pṛṣṭaṃ kutas te bālakā iti evam ete mayā labdhās tuṣṭān nārāyaṇād iti || BKSS_4.131 iti hṛṣtamatir niśāmya tasyāś caritaṃ putrasamūhalābhahetum sacivaiḥ sahitaś cakāra rājā sutasaṃprāptiphalaṃ kriyāvicāram || BKSS_4.132 atha saṃpreṣitāsthānaḥ sacivān abravīn nṛpaḥ yad bravīmi nibodhantu bhavantas tat sacetasaḥ || BKSS_5.1 ṛṇaiḥ kila samāghrātaḥ puruṣo jāyate tribhiḥ brahmacaryeṣṭisaṃtānair ṛṣidevasvadhābhujām || BKSS_5.2 tatrādhigatavedo 'ham iṣṭāśeṣamahākratuḥ aputratvāt tu pitṛbhir gṛhītaḥ piṇḍabhojibhiḥ || BKSS_5.3 na ca putrāṅgasaṃsparśāt sukhahetur anuttaraḥ sukhibhiḥ sa hi nirdiṣṭaś candanād api śītalaḥ || BKSS_5.4 alaṃ cātiprasaṅgena sarvathā gṛhamedhinām dṛṣṭādṛṣṭasukhaprāpteḥ putrād anyan na kāraṇam || BKSS_5.5 tad asti yadi vaḥ kāṅkṣā niṣprajānāṃ prajāṃ prati ārabhadhvaṃ mayā sārdhaṃ devatārādhanaṃ tataḥ || BKSS_5.6 te tu sapramadāḥ śrutvā rājñaḥ putrārthinaḥ kathām siddhakalpātmasaṃkalpāḥ pratyūcur darśitasmitāḥ || BKSS_5.7 putrajanma vaṇigvadhvā yātrāyāṃ citradarśanam piṅgalīdarśanaṃ ceti prayogo 'yam anuṣṭhitaḥ || BKSS_5.8 asmābhiḥ sa ca devena tathaiva saphalīkṛtaḥ kṛtaḥ kāle prayogo hi nāphalo jātu jāyate || BKSS_5.9 tena saṃkalpasadṛśīm ārabhadhvaṃ kriyām iti sacivair abhyanujñātas tatheti pratipannavān || BKSS_5.10 sa puṇye 'hani saṃpūjya devatāgnidvijanmanaḥ yayau nāgavanodyānaṃ sadāraḥ saha mantribhiḥ || BKSS_5.11 māgadhī tu kṛtotsāhā devyā vāsavadattayā alam āli tavānena khedeneti nivāritā || BKSS_5.12 uktā ca nanu bālāsi mṛṇālītantukomalā anubhūtasukhā cāsi bhrātur bhartuś ca veśmani || BKSS_5.13 duḥsahāni tu duḥkhāni mayā ninditabhāgyayā anubhūtāni tenāhaṃ śaktā duḥkham upāsitum || BKSS_5.14 yaś ca me bhavitā putraḥ sa bhavatyā bhaviṣyati kṛttikāgarbhasaṃbhūto bhavānyā iva ṣaṇmukhaḥ || BKSS_5.15 iti tasyāṃ nivṛttāyāṃ saha vāsavadattayā tapobhir acirād rājā rājarājam atoṣayat || BKSS_5.16 ekadā pratibhuddhau tu daṃpatī jātasaṃbhramau hā devi hāryaputreti vyāharantau parasparam || BKSS_5.17 athopaspṛśya nṛpatir namaskṛtvā dhanādhipam puraḥ purohitādīnām ācakhyau svapnam ādṛtaḥ || BKSS_5.18 adya paśyāmy ahaṃ svapne vyomni kāmapi devatām prabhāmbhaḥsaṃtativyastanabhomaṇḍalanīlatām || BKSS_5.19 sā mām uktavatī vācā ghambhīrasukumārayā tvām āhvayati vitteśas tadāśāṃ gamyatām ataḥ || BKSS_5.20 mayaum iti pratijñāte saṃdhyāraktataraṃ karam āropya prasthitā vyomni diśaṃ vitteśapālitām || BKSS_5.21 śarveṇeha dhṛtā gaṅgā pariṇītātra pārvatī ityādīn darśayantī nau pradeśaṃ pārvatīpituḥ || BKSS_5.22 nīyamānaḥ krameṇettham athāhaṃ dṛṣṭavān puraḥ candrapāṣāṇanirmāṇaprākārām alakāpurīm || BKSS_5.23 gaṇānāṃ pārvatībhartur gaṇair agaṇitair yutam yasyā bāhyam adṛṣṭāntaṃ kalpapādapakānanam || BKSS_5.24 nānāmaṇiprabhājālakalmāṣaśikharāṇy api śubhrayaty eva harmyāṇi yasyāṃ rudrenducandrikā || BKSS_5.25 avatārya tu māṃ dvāre guhyakeśvaraveśmanaḥ vadati kṣaṇam atraiva sthīyatām iti devatā || BKSS_5.26 sā praviśya pratīhāryā saha nirgamya bhāṣate anujñātapraveśo 'si devenāgamyatām iti || BKSS_5.27 bhavanānīva devānāṃ ṣaḍ atikramya saptame kakṣāntare prakṛṣṭarddhau paśyāmi draviṇeśvaram || BKSS_5.28 atha tatrāpsarāḥ kācit kāṃcid āha nirīkṣya mām sakhi nūnam asāv eṣa yasyāsau bhavitā sutaḥ || BKSS_5.29 mayā mantrayamāṇānām ṛṣīṇām agrataḥ śrutam bharatānām ayaṃ vaṃśe viśuddhe jāyatām iti || BKSS_5.30 na caiṣa kevalaṃ dhanyas tena putreṇa pārthivaḥ so 'pi sādhūpamānasya putraḥ pātraṃ bhaviṣyati || BKSS_5.31 tena tat tādṛśaṃ putraṃ labhatām eṣa bhūpatiḥ asāv api śacīśakracaritau pitarāv api || BKSS_5.32 kārye guruṇi saktatvāt tṛṇīkṛtasurāṅganaḥ sakiṃkaragaṇaṃ prahvaḥ praṇamāmi dhanādhipam || BKSS_5.33 manuṣyadharmā tu bhujaṃ bhujageśvarapīvaram udyamyāha manuṣyendra svāgataṃ sthīyatām iti || BKSS_5.34 āsanne ratnacaraṇe dāpite kanakāsane vyavadhāya tu mām āste devī nīcaistarāsanā || BKSS_5.35 svananti parivādinyas tāḍitā nāradādibhiḥ anekākārakaraṇaḥ śrūyate puṣkaradhvaniḥ || BKSS_5.36 urvaśīmenakārambhācitralekhākratusthalāḥ gāyantyaḥ kuṭṭitatalānartayante tilottamām || BKSS_5.37 evaṃprāye ca vṛttānte kumāro nalakūbaraḥ rājarājasutaḥ krīḍann āyātaḥ saha bālakaiḥ || BKSS_5.38 merusāramahāratnasaṃghātakṛtasaṃhatim krīḍāśakaṭikāṃ karṣann itaś cetaś ca gacchati || BKSS_5.39 atha skhalitacakrāyās tasyāḥ kusumasaṃcaye utplutya patitaṃ ratnaṃ vaiḍūryakṣodakuṭṭime || BKSS_5.40 atha prasāritakaraḥ kuvero nalakūbaram mahyam etad dadasveti tad ratnam udayācata || BKSS_5.41 nyastaṃ ca rājaputreṇa rājarājakarodare ratnaṃ paṅkajagarbhasthabandhūkam iva rājate || BKSS_5.42 duṣṭalakṣaṇamuktānāṃ muktānāṃ parivāritam ṣaḍviṃśatyā padmarāgam aṣṭāśri bahalaprabham || BKSS_5.43 vittādhipatinā mahyaṃ dattaṃ devyai ca tan mayā stanayor antare nyastam anayāpi sphuranmudā || BKSS_5.44 siṃhaśāvas tato bhūtvā cañcadvāladhikeśaraḥ vidārya dakṣiṇaṃ kukṣim etasyāḥ praviśaty asau || BKSS_5.45 tadavasthām imāṃ dṛṣṭvā hā devīti vadann aham pratibuddha iti svapnam ācaṣṭe sma narādhipaḥ || BKSS_5.46 atha nakṣatraśāstrajñaḥ siddhādeśaḥ sasaṃmadaḥ ādityaśarmā svapnasya dvijaḥ phalam avarṇayat || BKSS_5.47 vijayasva mahārāja putreṇa dviṣatāṃ gaṇam samādhineva balinā rāgādīnāṃ balīyasām || BKSS_5.48 vimānaghanasaṃghātasthagitendudivākaraḥ vidyādharasamūhendraḥ putras tava bhaviṣyati || BKSS_5.49 yās tā muktāparīvārās tasya ṣaḍviṃśati maṇeḥ mahākulā bhaviṣyanti bhāryās tava sutasya tāḥ || BKSS_5.50 ye cāṣṭāv aśrayo ratnaṃ parito lakṣitās tvayā vidyās tā viddhi putrasya bhaviṣyantī bhaviṣyataḥ || BKSS_5.51 evaṃ ca sthāpite svapne rājakīye dvijanmanā svasvapnaḥ kathitas tatra devyā vāsavadattayā || BKSS_5.52 āryaputreṇa yo dṛṣṭaḥ sa eva sakalo mayā kukṣau vidāryamāṇe ca hāryaputreti bhāṣitam || BKSS_5.53 iti śrutavataḥ svapnau tulyāv ādityaśarmaṇaḥ bhaviṣyadviṣaye jñāne dṛḍhatāṃ niścayo gataḥ || BKSS_5.54 atha vijñāpayām āsa rumaṇvān medinīpatim dṛṣṭaḥ svapno mayā yaḥ sa śravaṇenānugṛhyatām || BKSS_5.55 deve saniyame jāte cedivatsaniveśinaḥ devasyāpatyalābhāya sarve saniyamāḥ sthitāḥ || BKSS_5.56 tatrāham adya paśyāmi svapne garuḍavāhanam mārgitaś ca mayā dehi svāmine naḥ prajā iti || BKSS_5.57 sa vihasyoktavān pūrṇaḥ svāminas te manorathaḥ tavāpi pūrayāmīti mahyaṃ bāṇaṃ vitīrṇavān || BKSS_5.58 sapraṇāmaṃ tam ādāya hṛdaye nidadhāmi ca akālakaumudīṃ cemāṃ paśyāmi pratibodhitaḥ || BKSS_5.59 eṣo 'pi sthāpitaḥ svapnaḥ prītenādityaśarmaṇā yādṛśo 'sya suto bhavī tādṛśaḥ śrūyatām iti || BKSS_5.60 sāyako hi guṇenārthī tasmād asya bhaviṣyati putraḥ ṣāḍguṇyatattvajño yuktaś cāyaṃ guṇair guṇaiḥ || BKSS_5.61 paratantragatisthānaḥ khagāmī ca yataḥ śaraḥ tena rājasutapraiṣyaḥ khecaraś ca bhaviṣyati || BKSS_5.62 athākathayad ātmīyaṃ svapnaṃ yaugandharāyaṇaḥ mamādyaikonapañcāśan maruto darśanaṃ gatāḥ || BKSS_5.63 teṣām ekaḥ sphuraddyotaḥ khadyotanikaradyutim svaṃ vimucya mudā mahyaṃ saṃnāhaṃ dattavān iti || BKSS_5.64 bhartuḥ saṃnāhasadṛśaḥ śūro 'dhyavasitaḥ sutaḥ bhavato bhavitety evaṃ svapnam āsthāpayad dvijaḥ || BKSS_5.65 ṛṣabheṇeti kathitaṃ dṛṣṭavān asmi gogaṇam bravīti tatra mām ekā praviśemāṃ guhām iti || BKSS_5.66 tatra praviśatā dṛṣṭāś catuḥṣaṣṭir mayā kalāḥ catasraś ca mahāvidyāvinyastāś citrakarmaṇi || BKSS_5.67 tatra citrīyamāṇo 'haṃ citraṃ citraṃ vilokayan bodhito jṛmbhaṇair mandrair bherīṇāṃ garjitair iti || BKSS_5.68 sthapito 'yam iti svapnaḥ putras tava bhaviṣyati aśeṣacitravinyastakalākuśaladhīr iti || BKSS_5.69 dṛṣṭaṃ vasantakenāpi svapnaṃ kathitam ity atha dattavān pāvako mahyaṃ kuṇḍalaṃ rucirojjvalam || BKSS_5.70 || BKSS_5.71 iti vyākriyamāṇeṣu svapneṣu ravisāratheḥ bhinnaṃ bhābhis tamo jātaṃ cakoranayanāruṇam || BKSS_5.72 komalānilavikṣiptanalinasparśabodhatāḥ resur vivādarasitāḥ sarasīṣu śakuntayaḥ || BKSS_5.73 gambhīrapratinirghoṣabhīṣitendrāvarodhanaḥ devatāgārabherīṇām uccair dhvanir ajṛmbhata || BKSS_5.74 avadanta ca vṛndāni bandināṃ medinīpatim pūritārthisamūhāśa tavāśā pūryatām iti || BKSS_5.75 yuvā dhīraḥ sabhe yogyo yajamānasya jāyatām ityādibhir dvijāś cainaṃ mantravādyair avardhayan || BKSS_5.76 nimittair evamākāraiḥ kāryasaṃsiddhiśaṃsibhiḥ ādityaśarmaṇo jātam aṅgaṃ romāñcakarkaśam || BKSS_5.77 padmāvatyā tato harṣād vivāhae iva nṛtyati vasantake dhvanattāle nanarta gaṇikāgaṇaḥ || BKSS_5.78 alaṃ cātiprasaṅgena saṃkṣepād avadhāryatām vadhūvṛndaparīvārāḥ pranṛttāḥ śvaśurā api || BKSS_5.79 atiharṣaparītatvād vitantrīparivādinīḥ tāḍayanti sma gandharvāḥ svarāvismṛtasāraṇāḥ || BKSS_5.80 evamādau tu vṛttānte vartamāne mahīpatiḥ kṛtābhiṣekādividhiḥ suraviprān apūjayat || BKSS_5.81 praviśya stūyamānaś ca vṛndair brāhmaṇabandinām pauram antaḥpuraṃ caiva dānādibhir amānayat || BKSS_5.82 māsadvayaparīmāṇe tataḥ kāle 'tigacchati devyāṃ sattvasamāveśavārttāṃ prāvartayat kṣitau || BKSS_5.83 yena yena śrutā vārttā śabareṇa śukena vā giriṣṭhaḥ pañjarastho vā mugdhas tatraiva tatra saḥ || BKSS_5.84 striyaḥ prasūtikuśalāḥ kumārādicikitsakāḥ garbhakarmavidaś cānye nityaṃ tāṃ paryacārayan || BKSS_5.85 mlāyanmadhūkavicchāyakapolaṃ jihmalocanam śvaśrūs tasyā mukhaṃ dṛṣṭvā bubudhe dohadavyathām || BKSS_5.86 pṛcchati sma ca tāṃ putri śīghram ācakṣva dohadam anākhyāte hi garbhasya vaiphalyam api dṛśyate || BKSS_5.87 lajjamānā yadā nāsau kathayām āsa dohadam tadā svavṛttaṃ sā vadhvai vyāhartum upacakrame || BKSS_5.88 antarvatnīm apṛcchan mām ekadā śvaśuras tava bādhate dohado yas tvāṃ sa kṣipraṃ kathyatām iti || BKSS_5.89 mayā tu praṇayinyāpi prakṛṣṭataralajjayā sakhīmukhena kathitaṃ bahukṛtvo 'nuyuktayā || BKSS_5.90 iyaṃ māṃ bādhate śraddhā sāśu saṃpādyatām iti sā ca saṃpāditāmātyaiḥ śatānīkasya śāsanāt || BKSS_5.91 bālabhāskarabimbābhādadhānāḥ sānulepanāḥ vyacaranta purīṃ raktām ambarābharaṇasrajaḥ || BKSS_5.92 raktātapatravyajanāraktakambalavāhyakāḥ raktāśokavanākāraparivārakadambakāḥ || BKSS_5.93 suyamunam athāruhya padmarāganagāruṇam digdāhād iva raktānām apaśyaṃ maṇḍalaṃ diśām || BKSS_5.94 atha pakṣānilabhrāntasaṃbhāntajanavīkṣitaḥ jyeṣṭhaputra ivāgacchad garuḍasya vihaṃgamaḥ || BKSS_5.95 sarasāmiṣagṛddhaś ca mugdhām ādāya mām asau agamad gaganaṃ vegāc chatānīkasya paśyataḥ || BKSS_5.96 tataḥ pradeśe kasmiṃscid avatāritavān sa mām bhakṣayiṣyan niṣiddhaś ca kenāpy ākāśam āśrayat || BKSS_5.97 paśyāmi sma ca tatra dvau kṛśāv ṛs.ikumārakau prabhāmaṇḍalasaṃsargapiṅgalāṅgau jvalajjaṭau || BKSS_5.98 tau mām avocatāṃ devi mā bhaiṣīr ayam āśramaḥ vasiṣṭhasyāśritaḥ puṇyām udayādrer upatyakām || BKSS_5.99 āgaccha nanu pāvas tvāṃ tatrety ukte gatā satī paśyāmi sma jagajjyeṣṭhaṃ śreṣṭhatāpasaveṣṭitam || BKSS_5.100 vanditaś ca mayā dūrād āśiṣā mām avardhayat putri putraṃ vijāyasva yaśaḥpātram ajarjaram || BKSS_5.101 na cotkaṇṭhā tvayā kāryā svajane matsanāthayā ādityavaṃśajānāṃ hi saṃniveśaḥ parāyaṇaḥ || BKSS_5.102 iti viśvāsya māṃ vākyair madhurair evamādibhiḥ āvāsaḥ kriyatāṃ vadhvā iti śiṣyān samādiśat || BKSS_5.103 kṣipram āvasathaṃ kṛtvā te śilādāruveṇubhiḥ khātaśālaparikṣiptaṃ vasiṣṭhāya nyavedayan || BKSS_5.104 tāpasī kṛtasānāthyā tatrāham avasaṃ sukham ṛṣibhiḥ kriyamāṇeṣu garbhasaṃskārakarmasu || BKSS_5.105 prasūtā cāsmi daśame māse putraṃ patiṃ tava anukūlasavitṛādigrahasūcitasaṃpadam || BKSS_5.106 jātakarma tataḥ kṛtvā sūryavaṃśaguruḥ svayam divase dvādaśe nāma putrasya kṛtavān mama || BKSS_5.107 bālo jātaḥ sujāto 'yaṃ yasmād udayaparvate tasmād udayano nāma prasiddhim upayātv iti || BKSS_5.108 vede gandharvavede ca sakalāsu kalāsu ca sāstreṣu cāstraśastreṣu buddhir asya vinīyata || BKSS_5.109 gacchatsu divaseṣv evaṃ vasiṣṭhenaiṣa vāritaḥ mā kadācid bhavān asmād dūraṃ gā āśramād iti || BKSS_5.110 nisargakarkaśatvāt tu kṣatrajātes tapovanāt niryāya mṛgayām eṣa samakrīḍata kānane || BKSS_5.111 ekadā bhrājamāno 'yaṃ divyaiḥ srakcandanādibhiḥ abhivāditavān bhīto vasiṣṭhaṃ darśitasmitam || BKSS_5.112 vasiṣṭhaḥ pṛṣṭavān enam api dṛṣṭāḥ kumārakāḥ nalinyāṃ prastutakrīḍābhavatā bhoginām iti || BKSS_5.113 āma dṛṣṭā iti prokte sutena mama nīcakaiḥ ācakṣva vistareṇeti vasiṣṭhas tam abhāṣata || BKSS_5.114 pṛṣṭenodayenoktam aham ājñāpitas tvayā na gantavyaṃ tvayā dūram etasmād āśramād iti || BKSS_5.115 ārabhya ca tataḥ kālāt kiṃ punaḥ kāraṇaṃ guruḥ māṃ nivārayatīty āsam ahaṃ kautūhalākulaḥ || BKSS_5.116 so 'haṃ doṣam asaṃcintya gurvājñābhaṅgasaṃbhavam dūram adyāśramād asmād gacchāmi diśam uttarām || BKSS_5.117 tatra paśyāmi nalinīṃ nānāsarasijāṇḍajām vanavāraṇasaṃkṣobhasaṃghaṭṭitanadāmbhasam || BKSS_5.118 tasyām amānuṣākārāmayā dṛṣṭāḥ kumārakāḥ unmajjanto nimajjantas tarantaś cāruṇekṣaṇāḥ || BKSS_5.119 te māṃ taṭastham ālokya puñjībhūya sasaṃbhramāḥ dīrghadīrghabhujākṣepair agādhaṃ jalam āśritāḥ || BKSS_5.120 ahaṃ tān uktavān asmi mā palāyadhvam āsyatām nanv ahaṃ bhavato draṣṭum āśramād ṛṣir āgataḥ || BKSS_5.121 iti madvacanaṃ śrutvā teṣām ekena bhāṣitam kiṃ te 'smābhir mahāsattva bhāṣitair gamyatām iti || BKSS_5.122 satyasatyaṃ na yakṣo 'smi na piśāco na rākṣasaḥ tena mā bhaiṣṭa ḍhaukadhvam iti tān aham uktavān || BKSS_5.123 tais tu saṃjātaviśrambhaiḥ saṃharan vā muhūrtakam āgaccha prārthito mitra gṛhaṃ no gamyatām iti || BKSS_5.124 mayā tadanurodhena gacchāmīti pratiśrute mām ādāya nimagnās te tasyaiva saraso 'mbhasi || BKSS_5.125 athānuditacandrārkagrahanakṣatratārakam candrasūryamaṇidyotapradhvastadhvāntasaṃcayam || BKSS_5.126 sthavirāturanirvṛttavirūpajanavarjitam ramyaharmyāvalīgarbhajṛmbhitātodyanisvanam || BKSS_5.127 aśeṣair viyutaṃ doṣair aśeṣaiḥ saṃyutaṃ guṇaiḥ praveśito 'smi muditair adhiṣṭhānaṃ kumārakaiḥ || BKSS_5.128 teṣām ekas tu mām āha bhogināṃ bhoginām iyam purī bhogavatī nāma vasatiḥ kalpajīvinām || BKSS_5.129 tanayaḥ kambalasyāham ayam aśvatarasya tu anye ca sūnavo 'nyeṣāṃ nāgasenābhṛtām iti || BKSS_5.130 tataḥ kambalaputreṇa nītvāhaṃ svaṃ gṛhaṃ mahat grāhitārghādisatkāraḥ kārito veṣam īdṛśam || BKSS_5.131 itare netum aicchanta svagṛhān māṃ mayoditāḥ anujānīta mām adya suhṛdo mā sma kupyata || BKSS_5.132 guruṇā pratiṣiddho 'ham etāṃ bhūmim upāgataḥ bhītaś ca kupitāt tasmāt tasmān nayata mām iti || BKSS_5.133 te tu mām āhur uttiṣṭha gamyatāṃ svam idaṃ puram punar āgacchatā kāryam anutkaṇṭhabhujaṃgamam || BKSS_5.134 tasyām eva ca ramyatvāt krīḍāmaḥ saṃtataṃ vayam suhṛdo 'pi yadīcchā syād gacchet tāṃ nalinīm iti || BKSS_5.135 ity uktvā mama tair vaktre paṭāntenāvaguṇṭhite uttīrṇam aham ātmānaṃ paśyāmi sarasas tataḥ || BKSS_5.136 iti bhogavatīṃ dṛṣṭvā so 'ham āyāmi saṃprati mamāsminn aparādhe ca pramāṇaṃ bhagavān iti || BKSS_5.137 vasiṣṭhas tam athāvocad upāyo 'yaṃ mayā kṛtaḥ yena nāgakumārās te dṛṣṭigocaratāṃ gatāḥ || BKSS_5.138 idānīm api taiḥ sārdhaṃ gatvā bhogavatīṃ tvayā gāndharvaṃ hastividyā ca śikṣitavyāḥ savistarāḥ || BKSS_5.139 yadi ca grāhayet kiṃcit tvāṃ nāgādhipatis tataḥ sanāgamūrchanā grāhyā vīṇā ghoṣavatī tvayā || BKSS_5.140 aṅkam āropitāyāṃ ca tantryo yasyām anāhatāḥ madhuraṃ nisvaneyus tāṃ vidyāṃ ghoṣavatīm iti || BKSS_5.141 guror udayanaḥ śrutvā nāgalokaṃ gatas tataḥ gate bahutithe kāle vīṇāpāṇir upāgataḥ || BKSS_5.142 kṛtābhivādo guruṇā pariṣvaktaś ca sāśruṇā tadviyogāgnitaptāṅgīm ambām aṅgair aśītayat || BKSS_5.143 ekadā tu sukhāsīno vasiṣṭhas tam abhāṣata tāta ghoṣavatīghoṣasaṃgītaṃ śrāvyatām iti || BKSS_5.144 tannideśāc ca patyau te pragīte saha vīṇayā jagatpracalanācāryo nabhasvān api nācalat || BKSS_5.145 niśceṣṭam āśramaṃ dṛṣṭvā mūkakeśarivāraṇam raktāṃ ghoṣavatīṃ muktvā tuṣṇīm āsīt patis tava || BKSS_5.146 uktaś caiṣa vasiṣṭhena na tvayāsmiṃs tapovane vādanīyā punar vīṇā geyaṃ vā śanakair api || BKSS_5.147 anye 'pi dhvanayaḥ prāyaś calayanti samāhitān samādheḥ kiṃ punar yena sākṣiṇo 'pi vimohitāḥ || BKSS_5.148 tasmād avītarāgāṇāṃ samādhim avihiṃsatā dūre tapovanād asmād vīṇeyaṃ vādyatām iti || BKSS_5.149 tataś cārabhya divasād udayācalacāriṇaḥ nāgān udayano 'gṛhṇād ramyair ghoṣavatīrutaiḥ || BKSS_5.150 dāntavyālagajārūḍhaḥ siṃhādivyālavellitaḥ kvaṇadghoṣavatīpāṇir āyāti sma tapovanam || BKSS_5.151 evaṃ yāti kvacit kāle bhagavān mām abhāṣata dārakas taruṇo jātaḥ kauśāmbīṃ gamyatām iti || BKSS_5.152 mayā tu nirvacanayā kathite 'smin manorathe guruṇā tīrthasalilair abhiṣiktaḥ suto mama || BKSS_5.153 tac chiṣyās tu tadādiṣṭāmām ādāya saputrakām ākāśena nayanti sma kṣaṇena nagarīm imām || BKSS_5.154 athāhaṃ nagarodyāne ramye tair avatāritā muhūrtaṃ preritavatī gaganāgamanaśramam || BKSS_5.155 avatīrya tu te bhartā krīḍāpuṣkariṇīṃ pituḥ padmabhañjikayā krīḍan dṛṣṭa udyānapālakaiḥ || BKSS_5.156 tair gatvā kathitaṃ rājñe deva devakumārakaḥ adhunaivāgataḥ svargād gāhate nalinīm iti || BKSS_5.157 rājā tu drutam āgatya dṛṣṭvā devasamaṃ sutam deva evāyam ity uktvā praṇāmaṃ kartum udyataḥ || BKSS_5.158 tatas tapasvibhiḥ khasthaiḥ saṃbhrāntaiḥ sa nivāritaḥ rājann udayanaputraṃ na namaskartum arhasi || BKSS_5.159 saṃdehaś ced imāṃ pṛccha mahiṣī mṛgayāvatīm premasaṃbhramasaṃtrāsalajjābhiḥ kheditām iti || BKSS_5.160 rājā tu tān atho dṛṣṭvā mām apaśyat sutaṃ tataḥ muhūrtaṃ cintayitvā tu vihasan prasthito gṛhān || BKSS_5.161 athāyam ṛṣibhiḥ proktaḥ puraḥsthitvā sasaṃbhramaiḥ na gantavyaṃ na gantavyaṃ naiṣa svapno nivartyatām || BKSS_5.162 atha vā bhavatu svapnaḥ svapne 'pi na virudhyate durlabhenāpi hi svapne vallabhena samāgamaḥ || BKSS_5.163 yac ca brūmas tad ākarṇya cetaḥkarṇasukhāvaham tato yasyāsi sāpatyām ādāya dayitām iti || BKSS_5.164 nivṛttāya ca te tasmai bhāruṇḍaharaṇādikam ācakṣate sma vṛttāntam āśramānayanād iti || BKSS_5.165 rājā tu putram āliṅgya harṣamūrchāvicetanaḥ nipatan dharaṇīpṛṣṭe putreṇa lambhitaḥ kṣaṇam || BKSS_5.166 māṃ ca dṛṣṭvā ciraṃ dṛṣṭvā devadṛṣṭiviceṣṭayā niśvāsair akṣipad dīrghair netrāmbukaṇikāgaṇam || BKSS_5.167 baddhāñjalir narapatir bravīti sma ca tān ṛṣīn avatāreṇa gurubhiḥ prasādaḥ kriyatām iti || BKSS_5.168 tair uktaṃ na samādiṣṭāvasiṣṭhena vayaṃ tataḥ gacchāmo nāvatīryaiva svasti tubhyaṃ bhavatv iti || BKSS_5.169 tān ayācata bhūpālo yat kiṃcit svāṅgadhāritam asmatpāvanam ujjhitvā yatheṣṭaṃ gamyatām iti || BKSS_5.170 mṛgājināni te kṣiptvā taḍitkāntijaṭāguṇāḥ tatraivāntardadhuś caṇḍamarudvyastā ivāmbudāḥ || BKSS_5.171 mṛgājināni tu nṛpo daivatānīva bhaktimān pūjayitvā tad udyānaṃ namnāvocan mṛgājinam || BKSS_5.172 sā mṛgājinayātreyaṃ tataḥ prabhṛti vāsarāt pravartitā nṛpatinā prasiddhim agamad bhuvi || BKSS_5.173 tataḥ kṛtvā sutaṃ rājā yuvarājaṃ mṛgājine praviṣṭo hṛṣṭahṛdayaḥ prahṛṣṭāṃ nagarīm iti || BKSS_5.174 so 'yaṃ mayedṛśo labdhaḥ putraḥ saṃpādya dohadam tavāpi dohado yaḥ sa putri saṃpādyatām iti || BKSS_5.175 yadā tu naivākathayal lajjayā nṛpatis tadā māgadhīm uktavān pṛccha dohadaṃ bhaginīm iti || BKSS_5.176 padmāvatī tu tāṃ pṛṣṭvā tadākhyātam avarṇayat duḥsaṃpādā kila śraddhā mamety āha śanair iyam || BKSS_5.177 atha tām abravīd uccair hasitvā mṛgayāvatī mugdhe kiṃ nāma duḥsādhyam upāyacaturair nṛbhiḥ || BKSS_5.178 śrūyatāṃ vā purāvṛttaṃ mathurāyām abhūn nṛpaḥ ugraseno mahāsenaḥ śatrusenāmbudānilaḥ || BKSS_5.179 tasya strī guṇasaṃpannā śucyācārakulodbhavā āsīn manoramācārā yā nāmnāpi manoramā || BKSS_5.180 kadācid āgate kāle samṛddhakuṭajārjune rasanmayūrasāraṅgameghamaṇḍūkamaṇḍale || BKSS_5.181 manoramaṃ gṛhodyānaṃ praviveśa manoramā kadambānilam āghrātum udbhūtaprathamārtavā || BKSS_5.182 tadā ca drumilo nāma dānavo nabhasā vrajan udyānaśobhayākṛṣṭadṛṣṭis tāṃ tatra dṛṣṭavān || BKSS_5.183 kṛtograsenarūpeṇa tena sāpāyacetasā samagacchata sadyaś ca sasattvā samapadyata || BKSS_5.184 strībhiś ca dohadaṃ pṛṣṭā kṛcchrād uktavatī hriyā viṣṇoḥ śoṇitamāṃsāntrair gamayāmi tṛṣām iti || BKSS_5.185 śrutvedam ugrasenena ciraṃ saṃmantrya mantribhiḥ sṛṣṭaḥ piṣṭamayo viṣṇur meṣāmiṣabhṛtodaraḥ || BKSS_5.186 mandapradīpakiraṇe tasyā vasatimandire nyastaḥ piṣṭamayo viṣṇuḥ kṣapāyāṃ kṣapitas tayā || BKSS_5.187 duḥsaṃpāde 'pi saṃpanne dohade 'sminn upāyataḥ vadhyaṃ yādavasiṃhasya kaṃsaṃ sutam asuta sā || BKSS_5.188 tena bravīmi nāsty eva duḥsaṃpādā kriyā nṛbhiḥ tasmāt tavāpi yā śraddhā sāpi saṃpādyatām iti || BKSS_5.189 kathitaṃ ca tataḥ śrutvā padmāvatyeyam icchati ambarasthavimānasthā kṛtsnāṃ draṣṭuṃ mahīm iti || BKSS_5.190 athovāca hasann uccaiḥ krīḍāśīlo vasantakaḥ devasya dāsabhāryāṇām ayam eva manorathaḥ || BKSS_5.191 mayā tu bhaṇitāḥ sarvādīrghasthambhāvalambinīm dolām āruhya nabhasā muhur āyāta yāta ca || BKSS_5.192 upāyam anyaṃ patayo bhavatīnāṃ na jānate tenākāśagatiśraddhā tathā ca pūryatām iti || BKSS_5.193 tataḥ prahasitā sarve rumaṇvān idam abravīt nivartyatāṃ parīhāsaḥ prastutaṃ vartyatām iti || BKSS_5.194 yaugandharāyaṇenoktaṃ kim atra paricintyate asādhāraṇa evāyaṃ viṣayaḥ śilpinām iti || BKSS_5.195 rumaṇvatā tu takṣāṇaḥ saṃnipātya pracoditāḥ yantram ākāśasaṃcāri tvaritaiḥ kriyatām iti || BKSS_5.196 athotkramya ciraṃ sarve mantrayitvā ca śilpinaḥ rumaṇvantam abhāṣanta saṃtrāsapraskhaladgiraḥ || BKSS_5.197 caturvidhāni jānīmo vayaṃ yantrāṇi tad yathā jalāśmapāṃśuyantrāṇi kāṇḍarāśikṛtāni ca || BKSS_5.198 ākāśayantrāṇi punar yavanāḥ kila jānate asmākaṃ tu na yātāni gocaraṃ cakṣuṣām iti || BKSS_5.199 tatra ca brāhmaṇaḥ kaścid abravīd āgrahārikaḥ bhoḥ sabhe śrūyatāṃ tāvad yan mayākhyānakaṃ śrutam || BKSS_5.200 asti pukvasako nāma mahāsenasya vardhakī skandhāvāreṇa sārdhaṃ sa surāṣṭraviṣayaṃ gataḥ || BKSS_5.201 tena tatrāparo dṛṣṭaḥ surūpaḥ śilpidārakaḥ viśvilo nāma yaḥ śilpī sadṛśo viśvakarmaṇā || BKSS_5.202 atha pukvasakas tasya pitaraṃ mayam abravīt tava putrāya duhitā dattā ratnāvalī mayā || BKSS_5.203 praṣṭavyaś ca tvayā nāhaṃ kīdṛśī sā guṇair iti kularūpābhijātyādiguṇaratnāvalī hi sā || BKSS_5.204 saṃpadyate ca naḥ kiṃcin mahāsenaparigrahāt tasmāt saṃvardhasiddhyarthaṃ putraṃ prasthāpayer iti || BKSS_5.205 mayena ca pratijñāto gatvā pukvasako gṛhān jāmātrāgamanākāṅkṣī mahāntaṃ kālam akṣipat || BKSS_5.206 kṛtvā rājakule karma kadācid gṛham āgatam bhaṇati sma na taṃ kaścit snāhi bhuṅkṣveti cākulaḥ || BKSS_5.207 bhāryayā kathitaṃ tasmai kim etad iti pṛṣṭayā āgantukena kenāpi sarvam ākulitaṃ gṛham || BKSS_5.208 ātmīyās taṇḍulās tena randhanāya samarpitāḥ mandako 'ham amībhir me maṇḍaḥ saṃpādyatām iti || BKSS_5.209 kāṣṭhabhāraśataṃ dagdhaṃ na ca svidyanti taṇḍulāḥ tenāyam ākulo lokas tat kim etad bhaved iti || BKSS_5.210 atha pukvasakenoktaṃ pariṣvajya kuṭumbinīm gṛhasthe vardhase diṣṭyā prāptas te duhitur varaḥ || BKSS_5.211 kvāsau kvāsau viśvabhadra iti pṛcchati bhartari śiraḥ prāvṛtya bhāryāsmai karmaśālām adarśayat || BKSS_5.212 niṣkramya karmaśālātaḥ satvaraṃ viśvilas tataḥ abhivāditavān prahvaḥ prasāritabhujaṃ gurum || BKSS_5.213 utkṣipya śvaśureṇāpi harṣanetrāmbuvarṣiṇā nirantaraṃ pariṣvaktaś cirādṛṣṭaḥ suhṛd yathā || BKSS_5.214 kṛtārghādisaparyaś ca pṛṣṭaḥ pukvasakena saḥ kiṃmayās taṇḍulās tāta kathyatām iti so 'bravīt || BKSS_5.215 ete pāṇḍarakāṣṭhasya kāṣṭhena taṇḍulā mayā ghaṭitā ghaṭikāmātrāt karaghāṭataror iti || BKSS_5.216 atha pukvasakenoktaṃ karmedaṃ viśvakarmaṇaḥ tavāpi śilpisiṃhasya tṛtīyasya na vidyate || BKSS_5.217 adyaiva ca dinaṃ bhadram ato ratnāvlaīkaraḥ gṛhyatām iti tenokte viśvilenoktam om iti || BKSS_5.218 ratnāvalyā sa saṃgamya sphuradujjvalaśobhayā saṃmīyate sma nāṅgeṣu daridra iva kāmukaḥ || BKSS_5.219 ālekhyavidyādharayor yathā saṃmukhayos tayoḥ mahān kālo 'tiyāti sma nimeṣojjhitacakṣuṣoḥ || BKSS_5.220 atha ratnāvalīṃ dṛṣṭvā vicintām iva viśvilaḥ kim etad iti saṃdihya kim etad iti pṛṣṭavān || BKSS_5.221 tasyām abhāṣamāṇāyām ekābhāṣata dārikā bhartṛdāraka yady asti śrotum icchā tataḥ śṛṇu || BKSS_5.222 syālakās tava jalpanti pūrvam ekākinīṃ vayam adhunā saha jāmātrā puṣṇīmo bhaginīm iti || BKSS_5.223 iti śrutvā vanaṃ gatvā cittvā dārūṇi kāny api yantrāṇi ghaṭayām āsa yāvanāny atha viśvilaḥ || BKSS_5.224 vṛkṣāyurvedanirdiṣṭaiḥ pādapāṅgaiś cakāra saḥ āyurārogyakārīṇi pākopakaraṇāni ca || BKSS_5.225 sahasraguṇamūlyāni tāni vikrīya tad dhanam śvaśurāya dadāti sma sa ca prītas tad ādade || BKSS_5.226 evaṃ dineṣu gacchatsu vidrāṇa iva pukvasaḥ viśvilādīn samāhūya saviṣādam abhāṣata || BKSS_5.227 aham ājñāpito rājñā brahmadattaḥ suhṛd mama kāśideśapatis tena praṇayād aham arthitaḥ || BKSS_5.228 tava pukvasako nāma takṣāsti kuśalaḥ kila dharmādhikārakārāya sa me prasthāpyatām iti || BKSS_5.229 tac ca devakulaṃ kṛtvā svabuddhisamakarmakam vārāṇasyām avighnena bhavān āvartatām iti || BKSS_5.230 avaśyaṃ ca mayā tatra gantavyam anujīvinā martavyaṃ cāsya caṇḍasya rājño vākyam akurvatā || BKSS_5.231 dīrghakālaṃ ca tat karma daśā ceyam anuttarā tasmāt pukvasakaḥ sarvaiḥ sudṛṣṭaḥ kriyatām iti || BKSS_5.232 viśvilena tataḥ proktam alaṃ trāsam upāsya vaḥ bhṛtyaṃ vārāṇasīṃ yāntam anujānīta mām iti || BKSS_5.233 śvaśureṇābhyanujñātaḥ prītena ca mahībhujā dūtaiḥ sa pratidūtaiś ca saha vārāṇasīṃ gataḥ || BKSS_5.234 bahukālaprayāte 'pi patyau ratnāvalī mukham saṃtatāśrujalāsāradhautaṃ mlānakapolakam || BKSS_5.235 āyatāśītaniśvāsaṃ nāsāgrāhitalocanam dantāvaraṇasaṃskāraśūnyam agalitālakam || BKSS_5.236 visraṃsamānaraśanaṃ jaghanaṃ malināṃśukam na dadhāti sma śokāndhā bāhū ca skhaladaṅgadau || BKSS_5.237 tasyām ittham avasthāyām amantrayata pukvasaḥ gṛhiṇīṃ cakitaḥ paśya niścintāṃ tanayām iti || BKSS_5.238 sābravit suṣṭhu paśyāmi lajjamānā ca te mukham na darśayāmi nanv evaṃ straiṇaṃ kim api cāpalam || BKSS_5.239 yasyāsamena rūpeṇa guṇaiś cāgaṇitaiḥ purī vṛtā na labhate śāntim apaśyantī tam utsukā || BKSS_5.240 darśanasparśanālāpaiś ciraṃ yā tena lālitā seyam evam aśoketi mandabhāgyā bhaṇāmi kim || BKSS_5.241 jāyāpatyos tayor itthaṃ mitho mantrayamāṇayoḥ dinastokeṣu yāteṣu garbhaṃ ratnāvalī dadhau || BKSS_5.242 kṛtakrodhasmito bhāryām atha pukvasako 'bravīt bho paśya dayitāpatye duhituḥ prakriyām iti || BKSS_5.243 bhartṛkopanimittena tanayādoṣajanmanā jātena ca nṛpāc caṇḍāt prākampata bhayena sā || BKSS_5.244 āsīd ayaṃ ca vṛttānto rājñāhṛtaś ca pukvasaḥ sutādoṣavipākaṃ ca paśyan rājakulaṃ gataḥ || BKSS_5.245 sa vihasya nṛpeṇokto mā bhaiṣir duhitus tava jāmātraivāhito garbhas tac cedam avadhīyatām || BKSS_5.246 ye mayā preṣitā dūtājāmātrā bhavataḥ saha nivṛttamatrais tair eva mahyam āveditaṃ yathā || BKSS_5.247 ārabhya prathamād eva prayāṇād eṣa viśvilaḥ yantrakukkuṭam āsthāya pradeśe kvāpi yātavān || BKSS_5.248 rātrau ca yāmaśeṣāyāṃ prāvṛtyāgatya mastakam avijñātaḥ kilāsmābhir adhyaśeta svasaṃstare || BKSS_5.249 kadācit pratibuddheṣu dūteṣu sa parāgataḥ pādeṣu patitas teṣām ayācata viṣaṇṇakaḥ || BKSS_5.250 nedaṃ kasyacid ākhyeyaṃ śilpikasyetarasya vā ākāśayantravijñānaṃ survijñānam ayāvanaiḥ || BKSS_5.251 khaṭvāghaṭanavijñānam ivedaṃ pracurībhavet lokena paribhūyeta kṣaṇarāgā hi mānuṣāḥ || BKSS_5.252 nindite vandanīye 'sminn āstāṃ tāvac ca pātakam dṛṣṭa eva mahān doṣo jīvanasyāpahāraṇam || BKSS_5.253 ahaṃ hi bhāryayā sārdham uṣitvā rajanīṃ divā kurvan narapater ājñāṃ neṣyāmi divasān iti || BKSS_5.254 tac ca devakulaṃ tena ghaṭitaṃ kila tādṛśam draṣṭum icchā samutpannā yena duścakṣuṣām api || BKSS_5.255 brahmadattena dattaṃ ca dhanarāśim anuttamam na gṛhṇāti sma vakti sma gurur me labhatām iti || BKSS_5.256 evam uktvā mahāseno mahatā dhanarāśinā sarvasvaharaṇāt trastaṃ toṣayām āsa pukvasam || BKSS_5.257 viśvilo 'pi muhūrtena vārāṇasyāḥ parāgataḥ ākāśayantram āsthāya praviṣṭaś ca gṛhān niśi || BKSS_5.258 atīte māsamātre ca viśvilaṃ pukvaso 'bravīt adya mām āha nṛpatiḥ śanair utsārya sasmitam || BKSS_5.259 ākāśayantravijñānaṃ jāmātre kathitaṃ tvayā yan mahyam api tat sarvam arthine kathyatām iti || BKSS_5.260 mayā tu kathitaṃ tasmai na tasmai kathitaṃ mayā tasmai tu kathitaṃ prītaiḥ śilpibhir yāvanair iti || BKSS_5.261 rājñā tu kupitenoktaṃ nedaṃ lokavaco mṛṣā śilpinaḥ saha śāṭhyena jāyanta iti ghuṣyate || BKSS_5.262 tam idaṃ śāṭhyam ujjhitvā mannideśaṃ samācara anyathā jīvaloko 'yaṃ sudṛṣṭaḥ kriyatām iti || BKSS_5.263 tad rakṣatā mama prāṇān saputrān anujīvinaḥ rājñe tad yantravijñānam arthine kathyatām iti || BKSS_5.264 viśvilas tu pratijñāya śvaśurāya tathāstv iti rātrau ratnāvalīṃ suptāṃ pratibodhyedam abravīt || BKSS_5.265 āmantraye 'haṃ bhavatīṃ gacchāmi svagṛhān prati upāyais tava pitrāham asmāt sthānād vivāsitaḥ || BKSS_5.266 ākāśayantravijñānaṃ prāptuṃ mattaḥ sa vāñchati pracchādyaṃ ca tad asmābhir nidhānaṃ kṛpaṇair iva || BKSS_5.267 tad āstāṃ tāvad ātmā me tava vā dayitaḥ pitā vijñānasyāsya rakṣāyai tyajeyaṃ bhavatīṃ api || BKSS_5.268 iti ratnāvalī śrutvā bhartāram idam abravīt kiṃ cāhaṃ durbhagā yena bhaktāṃ tyajasi mām iti || BKSS_5.269 yānaṃ kukkuṭasaṃsthānam āsthāya saha bhāryayā rātrāv ākāśam utpatya svasthānaṃ viśvilo yayau || BKSS_5.270 te caivam aurasān bandhūñ chilpaguptyai tyajanti ye te śilpaṃ darśayantīti kasyeyam asatī matiḥ || BKSS_5.271 tasmād amī śaṭhā baddhāḥ pīḍyantāṃ tāḍanādibhiḥ asādhyāḥ sāmadānābhyāṃ nīcā hi vadhasādhanāḥ || BKSS_5.272 iti senāpatiḥ śrutvā sarvān saṃyamya śilpinaḥ atāḍayad avocac ca yantram āyojyatām iti || BKSS_5.273 etasminn eva vṛttānte kaścid āgantuko 'bravīt ahaṃ karomi vo yantraṃ mā sma tāḍyanta śilpinaḥ || BKSS_5.274 yantropakaraṇaṃ cedam idānīṃ dīyatām iti tac ca saṃpāditaṃ sarvam acireṇa rumaṇvatā || BKSS_5.275 teṣu cānyatamaḥ śilpī tam āgantum abhāṣata ārohakaparīmāṇaṃ senānīr anuyujyatām || BKSS_5.276 ajñātavāhyasaṃkhyābhir bahavaḥ śilpino nṛpaiḥ vipannayantraiḥ śrūyante mathitāḥ kupitair iti || BKSS_5.277 atha tenoktaṃ manye te varākā grāmyaśilpikāḥ kiṃ vā vacobhir bahubhiḥ kṣaṇam āsthīyatām iti || BKSS_5.278 ity uktvā garuḍākāram acireṇa cakāra saḥ vimānam ambaropetaṃ mandārakusumārcitam || BKSS_5.279 sa cābhāṣata rājānaṃ rājan rājajanārdanaḥ ākramya garuḍaṃ krāma krāntapūrvāṃ mahīm imām || BKSS_5.280 atha rājāvadad devīṃ devi kiṃ sthīyate 'dhunā vimānam idam āruhya yatheṣṭaṃ gamyatām iti || BKSS_5.281 avocat sā ca rājānam aryaputra tvayā vinā nodyānam api gacchāmi kuto 'nālambanāṃ divam || BKSS_5.282 evaṃ devī bravītīti rājñokte śilpinoditam nanu voḍhum idaṃ śaktaṃ sakalāṃ nagarīm iti || BKSS_5.283 sāntaḥpuraparīvāraḥ sadārasacivas tataḥ sapauraśreṇivargaś ca yānam adhyāsta bhūpatiḥ || BKSS_5.284 tena ketupatākādichāyāvicchuritāmbarām puṇyam ākāśam āviśya prāk prācīm agamad diśam || BKSS_5.285 dadarśa darśakas tatra yānaṃ yān nagaropari devo vidyādharo vāpi bhoḥ ko 'yam iti cābravīt || BKSS_5.286 padmāvatīdvitīyena sa ca rājñābhivāditaḥ anujñātaś ca saṃyāto nṛpaḥ pavanavartmanā || BKSS_5.287 iti pradakṣiṇīkṛtya sa bhuvaṃ sāgarāmbarām avantinagarīṃ prāyāt pravṛttodakadānakām || BKSS_5.288 yātrānubhavanotkaṇṭhaṃ jñātvā śilpī mahīpatim stambhayām āsa tad yantram athātuṣyan narādhipaḥ || BKSS_5.289 pradyotasya tad ālokya ratnapradyotapiñjaram kim etad iti saṃdehadolādolam abhūn manaḥ || BKSS_5.290 mahāṃś ced ayam utpāto ramaṇīyam ataḥ katham iṣṭasaṃprāptilambhaś ced nāsmābhiḥ śrutam īdṛśam || BKSS_5.291 saṃdihanmānasasyeti pradyotasya puraḥ śaram pātayām āsa vatseśaḥ śanakair lekhitākṣaram || BKSS_5.292 mahāsenas tam ādāya citram etad avācayat rājann udayanaś cauraḥ sadāras tvāṃ namasyati || BKSS_5.293 iti śrutvā mahāseno jāmātaram abhāṣata caurāya dattam abhayaṃ tasmād avataratv iti || BKSS_5.294 ālokyāvantikauśāmbyāṃ vimānodakadānake draṣṭavyeṣu tanūbhūtam udbhūteṣu kutūhalam || BKSS_5.295 kāṃcid velām upāsyaivam āmantrya śvaśurau tataḥ lokālokitayānaś ca kauśāmbyām avarūḍhavān || BKSS_5.296 pūjitāmaraviprāgnigurupaurānujīvinā ājñāpitaṃ nṛpatinā śilpī saṃmānyatām iti || BKSS_5.297 athābhibhūya prabhayā suprabhām aciraprabhām tiṣṭhantīm ambare 'paśyad devatām avanīśvaraḥ || BKSS_5.298 tataś citrīyamāṇaṃ sā tam abhāṣata pārthivam pūjitaiva tvayā yat tvāṃ pūjyaṃ pūjitavaty aham || BKSS_5.299 vijñāpyaṃ śrūyatāṃ cedam asty ahaṃ guhyakāṅganā guhyakādhipater āptā bhadreti paricārikā || BKSS_5.300 kadācin nabhasā yāntī satī dṛṣṭavatī saraḥ kandarāyāṃ nagendrasya mahendrasya nabhaḥprabham || BKSS_5.301 tatra saṃkrīḍamānaṃ ca kareṇukaradhāritaiḥ vījyamānaṃ sarasijaiḥ kāntārakariyūthapam || BKSS_5.302 āsīc ca mama taṃ dṛṣṭvā karāmṛṣṭavaśāmukham kartāro hastiśikṣāyāṃ satyam āhur idaṃ yathā || BKSS_5.303 devadānavagandharvapiśacoragarākṣasām kanyāḥ sujātā diṅnāgair nānāsattvās tato gatāḥ || BKSS_5.304 tataḥ sapadi nirmāya hastinīrūpam ātmanā madāmodavibhinnāmbhas tad evāvataraṃ saraḥ || BKSS_5.305 sāmarṣakariṇīyūthakaṭākṣekṣitarūpayā prītena yūthapatinā ciram ākrīḍitaṃ mayā || BKSS_5.306 athendukiraṇākārakiraṇe 'ruṇasārathau sa gajaḥ kṣālitakaṭaḥ kaṭakaṃ prāviśad gireḥ || BKSS_5.307 ahaṃ tu vyasanasevāphalam utprekṣya dāruṇam sadyaḥ kṛtanijākārā rājarājasabhām agām || BKSS_5.308 dhanadasyorum ālambya tasya yūthapateḥ karam smarantī tāḍayāmi sma cāmareṇa dhanādhipam || BKSS_5.309 sa kaṭākṣeṇa māṃ dṛṣṭvā krodhavisphuritādharaḥ trāsotkampitadikcakraḥ kṛtavāñ chāpabhājanam || BKSS_5.310 dhyāyantyā hastinaṃ yasmāc cāmareṇāham āhataḥ tvam avantipates tasmād abhavye hastinī bhava || BKSS_5.311 tatroktaṃ pūrṇabhadreṇa yakṣeṇāgasi tucchake prabhunā devadevena muktaḥ śāpo mahān iti || BKSS_5.312 śrutvedaṃ pūrṇabhadro 'pi śapto yasmāt tvam etayā śaptayā pīḍitas tasmād bhava hastī mahān iti || BKSS_5.313 śokadīnamukhāv āvāṃ dṛṣṭvā vittapater abhūt karaṇotkhātakopasya navanītanibhaṃ manaḥ || BKSS_5.314 abravīc ca yadāhaṃ vāṃ smariṣyāmi kvacit tadā śāpād asmād vimokṣyethe vibhītaṃ mā sma putrakau || BKSS_5.315 sāhaṃ bhadravatī jātā mahāsenasya hastinī pūrṇabhadro 'pi tasyaiva nāgo vyālo nalāgiriḥ || BKSS_5.316 mahāsenasya bhavane paratantrasya tiṣṭhataḥ āvayoś caritaṃ yat tat sarvaṃ pratyakṣam eva te || BKSS_5.317 tadā cāpaharantī tvāṃ dhanādhipatinā smṛtā aham aprapya kauśāmbīṃ vipannā gahane vane || BKSS_5.318 na tathā vyasanenāsi pīḍitas tena tādṛśā yathā mayi vipannāyāṃ priyadāraḥ striyām iva || BKSS_5.319 yakṣayonim avāpyāhaṃ tiryagyonim ivāpsarāḥ tvām eva śocitavatī seva śaptaṃ śatakratum || BKSS_5.320 āsīc ca me kadā nāma kathaṃ nāma ca bhūpateḥ kaṃ nāma ca kariṣye 'ham upakāraṃ manāg iti || BKSS_5.321 nītaś cāsi mayā svapne tadā dhanapateḥ sabhām bhrāmitaś ca vimānena sugarbhasthasuto mahīm || BKSS_5.322 bhaviṣyantaṃ ca te putraṃ magnaṃ kasyāṃcid āpadi vidyādharendram uddhartā sukham āstāṃ bhavān iti || BKSS_5.323 prākārasya tataḥ khaṇḍam apanīya jagāma sā yat tad bhadravatīdvāraṃ kauśāmbyāṃ prathitaṃ bhuvi || BKSS_5.324 athāśrūyanta paurāṇāṃ jalpitāni gṛhe gṛhe siddhādeśavacaḥ satyaṃ kṛtaṃ vyomacarair iti || BKSS_5.325 sīmantonnayanāntakarmaviratāv autsukyagarbhā purī pratyāsannakaragṛheva taruṇī kṛcchrān nināya kṣapām śuddhānte ca śukādipañjaravayaḥkolāhale 'pi śrute rājā dārakajanmasaṃpadaghanaprahlādam utpraikṣata || BKSS_5.326 tataḥ smarasakhe kāle puṣpayukte niśākare divākare mṛdukare devī putraṃ vyajāyata || BKSS_6.1 putrajanma narendrasya jagataḥ sukhajanma ca śaṅkājanma ca śatrūṇāṃ samaṃ samabhavat trayam || BKSS_6.2 atha saṃbhūya gaṇakair uktaṃ gaṇitajātakaiḥ cakravartipitā lokāv ubhau vijayatām iti || BKSS_6.3 tataḥ sacivabhāryāṇāṃ tasminn eva dine sutāḥ alpakālāntare jātāḥ kanīyāṃso nṛpātmajāt || BKSS_6.4 kim utsavaḥ kiṃ vyasanaṃ kiṃ prāṇāḥ prāṇayantu kim āgataṃ cedivatsānām iti nāsīd viniścayaḥ || BKSS_6.5 jātakarmaṇi nirvṛtte prāpte ca dvādaśe 'hani anvarthanāmnas tanayān akurvan rājamantriṇaḥ || BKSS_6.6 vāhanena nareṇaiva kuvero naravāhanaḥ naravāhanadatto 'stu dattas tena yatas tataḥ || BKSS_6.7 iti nāma kṛtaṃ rājñā putrasya sapurodhasā bhūmihemagajāśvādidānaprītadvijanmanā || BKSS_6.8 namnā hariśikhaṃ cakre rumaṇvān ātmajaṃ yataḥ tasmai vitīrṇavān svapne devadevaḥ śaraṃ hariḥ || BKSS_6.9 yaugandharāyaṇaḥ putraṃ cakāra marubhūtikam saṃnāhachadmanā tasmai yatas taṃ maruto daduḥ || BKSS_6.10 cakāra gomukhaṃ putram ṛṣabhaḥ saṃjñayā yataḥ svayaṃ gobhiḥ prasannābhiś citraṃ tasmai pradarśitam || BKSS_6.11 putraṃ tapantakaṃ namnā karoti sma vasantakaḥ yasmāt taṃ tapanas tasmai kuṇḍalachadmanā dadau || BKSS_6.12 evaṃ labdhaś ca jātaś ca yaḥ kṛtaṃ nāma yasya ca aham eva sa te caite sarve hariśikhādayaḥ || BKSS_6.13 te vayaṃ tu yathākālaṃ kṛtānnaprāśanādayaḥ avardhāmahi laghv eva sanāthāḥ pādapā iva || BKSS_6.14 tataḥ kumāravaṭakām upādhyāyair adhiṣṭhitām sabrahmacaryakaiś chāttrair dhātrībhiś cāśrayāmahi || BKSS_6.15 avratair eva cāsmābhir abhyastāḥ sakalāḥ kalāḥ savratais tu catasro 'pi vidyāḥ sarvaṃ ca vāṅmayam || BKSS_6.16 gacchatsu divaseṣv evam ekadā marubhūtikaḥ bālabhāvād anadhyāye krīḍati sma sakandukaḥ || BKSS_6.17 taṃ tu bālasvabhāvena tasmād ācchidya kandukam ahaṃ javena mahatā prayātaḥ pitur antikam || BKSS_6.18 athānubadhnan māṃ vegāt paṭuśvasitasaṃtatiḥ baddhamuṣṭikaraḥ krodhād āgato marubhūtikaḥ || BKSS_6.19 kiṃ kiṃ tāteti tātena sa pṛṣṭa idam uktavān kanduko me hṛto 'nena tam ayaṃ dāpyatām iti || BKSS_6.20 tato rājñā pariṣvajya dāpitāparakandukaḥ tarjanītarjitaḥ pitrā kumāravaṭakāṃ gataḥ || BKSS_6.21 aham apy aṅkam āropya tātena paribhāṣitaḥ mā sma tāta punar bhrātṝn kopayeḥ kopanān iti || BKSS_6.22 tathāpi pratiṣiddho 'haṃ keliśīlatayā śiśoḥ yathainān kopayāmi sma tathaite mām akopayan || BKSS_6.23 abhyāsam ekadā kurvan nārācaṃ marubhūtikaḥ icchati sma ca visraṣṭuṃ mayā ca calitaṃ dhanuḥ || BKSS_6.24 asāv api ca nārācaś calitāc cāpataś cyutaḥ mālatīmukulaṃ lakṣaṃ tan mātreṇaiva nāspṛśat || BKSS_6.25 utsṛjya kupitaś cāpaṃ dhāvamānaḥ sa mām anu āsthānasthamahīpālasamīpam agamat tataḥ || BKSS_6.26 yaugandharāyaṇo dṛṣṭvā kupitaṃ marubhūtikam kupito bhartsayitvedam abhāṣata mahīpatim || BKSS_6.27 veditā sarvavidyānām āsannanavayauvanaḥ rājaputro mahārāja yauvarājye 'bhiṣicyatām || BKSS_6.28 yāvad yāvad dhi śāstrajñāḥ śāstrārthān na prayuñjate tāvat tāvad bhavanty eṣāṃ kuṇṭhāḥ kāryeṣu buddhayaḥ || BKSS_6.29 amī rumaṇvadādīnāṃ putrā hariśikhādayaḥ vijānanto 'pi śāstrāṇi sutarām andhabuddhayaḥ || BKSS_6.30 vastuny alpe 'py anātmajñāḥ saṃrabdhālohitānanāḥ prabhum eva jighāṃsanti mṛgendraṃ markaṭā iva || BKSS_6.31 tad ete 'pi niyojyantām adhikāreṣu keṣucit vijñāpanā madīyeyaṃ saphalīkriyatām iti || BKSS_6.32 yaugandharāyaṇavacaḥ subhagaṃ niśamya prītyā narendrasabham ucchrayitāgrahastam bhoḥ sādhu sādhunarakuñjarasādhumantrin ity ujjhitāsanam abhāṣata nirvyavastham || BKSS_6.33 tatas tātaḥ sabhāṃ dṛṣṭvā tathā saṃjātasaṃpadam yathāpradhānam ābhāṣya vinītavad abhāṣata || BKSS_7.1 kim atra pṛcchyate yatra kṣiptāṅgirasabuddhayaḥ apṛṣṭā eva bhāṣadhve prītinirvāsitatrapāḥ || BKSS_7.2 tena yad rocate sādhu pūjyebhyaḥ pūjitaṃ dinam tatrāyaṃ svasutaḥ prītyā bālaḥ saṃskriyatām iti || BKSS_7.3 atha prastāvae etasminn anujñātapraveśayā kaliṅgasenayā rājā dūrād eva namaskṛtaḥ || BKSS_7.4 ehīti sā nṛpeṇoktā na atimantharavikramā upagamyopaparyaṅkam adhyāstādiṣṭam āsanam || BKSS_7.5 āyuktamauktikastokabhūṣaṇā vimalāmbarā saradvimalahaṃseva cakāśat kāśacāmarā || BKSS_7.6 kaṃdharāmūlavisrastaślathabandhaśiroruhā paścimācalakūṭasthatimirā dyaur ivoṣasi || BKSS_7.7 yauvanāntam anuprāptā prāvṛḍantam ivāpagā calaccaṭulatākārā bhṛtāpi nibhṛtākṛtiḥ || BKSS_7.8 vinītāpi pragalbheva sthavireva taruṇy api mitavāg api vācālāvyākhyātavyā hi tanmatiḥ || BKSS_7.9 upaviṣṭā puras tasyādaśavarṣeva bālikā tayā me dṛṣṭir ākṛṣṭā guṇair naur iva mantharā || BKSS_7.10 acirasthāpitasphītabhaṅgurasnigdhamūrdhajā nilīnakokilakulā tanvī cūtalateva sā || BKSS_7.11 nimeṣonmeṣaśūnyena sahajāyām aśobhinā cakṣuṣā vīkṣyamāṇā māṃ sahasrākṣam ivākarot || BKSS_7.12 rūḍhā dāḍimagarbhābhadaśanodbhāsatiānanā drāḍimīmukulākāravibhaktadaśanacchadā || BKSS_7.13 sitasārasanonnadhamahārajanakañcukā raktendīvaramāleva mṛṇāladalabandhanā || BKSS_7.14 unnīyante sma bālāyāś cihnair aṅgāni komalaiḥ latāyāḥ sahakārasya phalāni mukulair iva || BKSS_7.15 athāpṛcchan mahīpālaḥ kasyeyaṃ rūpiṇīr iti duhitṛtvam anuprāptā nāmāsyāḥ kathyatām iti || BKSS_7.16 kaliṅgasenayākhyātaṃ śocyeyaṃ tanayā mama yām eva pṛcchati svāmī bhṛtyāṃ madanamañjukām || BKSS_7.17 tataḥ sasneham āhūya mātar ehīti bhūpatiḥ ūrūm āropayad bālāṃ sā cemāṃ vāmalocanām || BKSS_7.18 drutam ādityaśarmā ca gṛhītvā lagnam abravīt aho citram iti smeram abhūc ca nṛpater mukham || BKSS_7.19 yudhamānarajanmeṣaviṣāṇonmeṣajanmanā dhvanināpi na taccakṣur ākṣiptaṃ nihitaṃ mayi || BKSS_7.20 rājā tu vastrābharaṇam analpam apakalmaṣam sāmbāyai dāpayitvāsyai tadāsthānaṃ vyasarjayat || BKSS_7.21 antaḥpuraṃ mahīpālaḥ kumāravaṭakām aham dīrgham uṣṇaṃ ca viśvasya bālā svaṃ bhavanaṃ yayau || BKSS_7.22 atha puṇye dine rājā dvijarājajanāvṛtaḥ svayaṃ bhadrāsanasthaṃ māṃ yauvarājye 'bhiṣiktavān || BKSS_7.23 tathā hariśikhaṃ rājā mudājñāpitavān iti yatra prasthāpyate bhartā gantavyaṃ tava nirvyatham || BKSS_7.24 senāpatiś ca mantrī ca bhavān bhavatu sodyamaḥ ity ājñāpitavān rājā prahvaṃ hariśikhaṃ tataḥ || BKSS_7.25 khaḍgacarmadharo rakṣed apramattaḥ prabhuṃ bhavān ity ājñayā pramuditaṃ kṛtavān marubhūtikam || BKSS_7.26 ādiśad gomukhaṃ bhartū ramaṇīyaṃ manas tvayā ramaṇīyaiḥ kriyālāpair apavādojjhitair iti || BKSS_7.27 tapantakam athāvocat karṇakuṇḍalavṛttinā na tyājyo bhavatā svāmī kadācid iti pārthivaḥ || BKSS_7.28 tair ahaṃ saṃvṛto 'nyaiś ca gṛhītachattracāmaraiḥ maṅgalālaṃkṛtāṅgaś ca suraviprān avandiṣi || BKSS_7.29 pitur mātaram āsīnāṃ pitaraṃ ca samantriṇam ambādvayapradhānaṃ ca sphītaṃ rājāvarodhanam || BKSS_7.30 tataḥ puṣparathārūḍhaḥ prasarpan maṅgaladhvanim puṣpapallavalājādyām ākrāmaṃ paritaḥ purīm || BKSS_7.31 tataḥ prāptābhiṣeko 'haṃ sārdhaṃ hariśikhādibhiḥ svādhikāraparaiḥ krīḍan saṃvatsaram ayāpayam || BKSS_7.32 varṣābhiṣeke nirvṛtte pūrveṇa samaḍambare āvṛttyā sarvavidyānāṃ sthiratām udapādayam || BKSS_7.33 evaṃ me samatīteṣu keṣucid divaseṣv aham prātar bhojanavelāyāṃ na paśyāmi sma gomukham || BKSS_7.34 na cānena vinā mahyaṃ nirvāṇam api rocate tenānena vināsmabhir abhuktair gamitaṃ dinam || BKSS_7.35 jñāyatāṃ gomukhaḥ kveti mayokte marubhūtikaḥ unmattakaḥ sa saṃvṛtta ity avocad gatāgataḥ || BKSS_7.36 yadi cātrāryaputrasya nāsti saṃpratyayas tataḥ gatvā tapantakas tasya vikārān prekṣatām iti || BKSS_7.37 tatas tapantako gatvā punar āgatya coktavān āryaputra na tan mithyā yad āha marubhūtikaḥ || BKSS_7.38 vimalādarśasaṃkrāntaṃ mukham ālokya gomukhaḥ kampayitvā śiraḥ krodhān nirdārayati locane || BKSS_7.39 kadācic ca smitaṃ kṛtvā prasanne netratārake saṃcārayati karṇāntaṃ kadācin nāsikāntaram || BKSS_7.40 madhūcchiṣṭanigṛṣṭau ca tāmbūladravalohitau vivṛtya dūram adharau dantāntenāpi niśyati || BKSS_7.41 vikārān evamākārān dṛṣṭvā tasyāham āgataḥ tenāryaputra tvaritaṃ kriyāsya kriyatām iti || BKSS_7.42 athānantaram āgatya saṃbhogamṛditāmbaraḥ prāgalbhyān mṛduvailakṣyo mām avandata gomukhaḥ || BKSS_7.43 kaccit svastho 'si bhadreti mayoktaḥ sann abhāṣata kim arthaṃ cāham svastho na hy ahaṃ marubhūtikaḥ || BKSS_7.44 yo hi nāgarakaṃ manyo manyate mām anāmayam unmattakaṃ sa unmattaḥ prakṛtibhraṣṭamānasaḥ || BKSS_7.45 atha śāstropaniṣadas tāta yaugandharāyaṇāt ahaṃ śikṣitum ārabdhaḥ sa cāpi vyāpṛtaḥ sadā || BKSS_7.46 vyācaṣṭe ca tadā mahyam antaraṃ labhate yadā tena māṃ mā pratīkṣadhvaṃ bhojanāyodyatā iti || BKSS_7.47 tataś cārabhya divasāt sāyam āyātavān ayam kadācid divase 'nyasmin dvayos triṣu gateṣu ca || BKSS_7.48 ekadā bhojanasyānte kuto 'py āgatya sādaraḥ aho śobhantae ity uccaiḥ prāśaṃsat khaṇḍamodakān || BKSS_7.49 mayā tu dāpitān anyān krudhyann iva vihāya saḥ balād ākṛṣya gatavān svayam ucchiṣṭamodakān || BKSS_7.50 āryaputra sphuṭībhūtam unmattatvaṃ priyasya vaḥ acikitsyaś ca saṃvṛtta ity avocat tapantakaḥ || BKSS_7.51 evam ābharaṇaṃ vāsas tāmbūlaṃ candanādi ca labdhalabdhaṃ gacchati sma gṛhītvā kvāpi gomukhaḥ || BKSS_7.52 evaṃprāye ca vṛttānte kumāravaṭakaṃ gataḥ niveditābhyāgamano rumaṇvān mām avandata || BKSS_7.53 taṃ tātam iva dṛṣṭvāham upakrāntaś ca vanditum tena coddhatahastena tāta mā meti vāritaḥ || BKSS_7.54 uktaṃ ca na tvayā tāta bālena vāsmadādayaḥ vandyas tvam adhunā prāpto loke 'smiṃl lokapālatām || BKSS_7.55 anyac ca rājasaṃdeśam ākhyātum aham āgataḥ yat tvām āha mahārājaḥ sabhṛtyaṃ tan nibodhyatām || BKSS_7.56 puryām atra śaratkāle yātrā citrā pravartitā yā nāgavanayātreti na kvacin na vikathyate || BKSS_7.57 etāvantaṃ ca sā kālaṃ yuṣmabhyaṃ na prakāśitā mā bhūd vidyāvighāto vas tadvyākṣiptadhiyām iti || BKSS_7.58 cittāpahāriṇī yātrā hāryacittā ca bālatā cittavidyā ca vidyeta durghaṭas trikasaṃgamaḥ || BKSS_7.59 uktaṃ cājāgarūkasya mandabuddheḥ sukhātmanaḥ granthabhīroś ca sidhyanti na śāstrāṇi tapāṃsi ca || BKSS_7.60 adhunā buddhaboddhavyāḥ prāptakomalayauvanāḥ bhavanto niḥsukhāḥ santaḥ saṃtapantīva me manaḥ || BKSS_7.61 tad asti yadi vaḥ kāṅkṣā taṃ yātrotsavam īkṣitum tato yāta nirāśaṅkānāsti ced āsyatām iti || BKSS_7.62 mayoktaṃ suhṛdaḥ pṛṣṭvā yad no niṣpadyate hitam tad vo vijñāpayiṣyāmi tāvat pṛcchāmi tān iti || BKSS_7.63 rumaṇvatā tataḥ proktaṃ kapolāgalitāśruṇā haihayānāṃ kulaṃ tuṅgaṃ ciraṃ vijayatāṃ jagat || BKSS_7.64 bhavatā sādhuvṛttena gotradāsāḥ kṛtā vayam yan naḥ saṃbhāvitāḥ putrāḥ praśnaprativacaḥkṣamāḥ || BKSS_7.65 ity uktvā nirgate tasmin suhṛdaḥ pṛṣṭavān aham yasya yad vaḥ sthitaṃ buddhau tena tat kathyatām iti || BKSS_7.66 tato hariśikhenoktaṃ na me gamanam īpsitam yataḥ śūnyāni durgāṇi gṛhyante 'nantarair nṛpaiḥ || BKSS_7.67 śrutam evāryaputreṇa proṣite jagatīpatau vijñāya nagarīṃ śūnyāṃ yat tad āruṇinā kṛtam || BKSS_7.68 durgasya ca kṛtā rakṣā rājā ca paritoṣitaḥ khyāpitaṃ dhīracittatvam ātmanaś ca bhaved iti || BKSS_7.69 tvaṃ kim āttheti pṛṣṭaḥ sann avocan marubhūtikaḥ yuktaṃ hariśikhenoktam ity etac ca tapantakaḥ || BKSS_7.70 athoktavān smitamukhaḥ sāsūya iva gomukhaḥ kim atra bhaṇyate ko 'nyo mantrī hariśikhād varaḥ || BKSS_7.71 idaṃ tv ācakṣva kenāyaṃ niyukto durgarakṣaṇe rakṣataś cāniyuktasya doṣam andha na paśyasi || BKSS_7.72 yuvarājo yuvā vidvān kṛtāstro mandakautukaḥ bhavadādisahāyaś ca kathaṃ yāyād acittatām || BKSS_7.73 yac ca rājoditaṃ vakṣye nāsti ced āsyatām iti tadāśayaparīkṣārtham api cet tan na duṣyati || BKSS_7.74 ataḥ pustakavinyastagranthabaddhārthabuddhayaḥ praśnānugraham arhanti nedṛśakūṭamantriṇaḥ || BKSS_7.75 ahaṃ punar guṇopāyaprayogakuśalo yataḥ cetasyaiḥ saha saṃparkaḥ prayogakuśalair mama || BKSS_7.76 sukhaṃ naḥ sevituṃ kālo na ṣāḍguṇyakadarthanām yac coktaṃ dharmaśāstreṇa tat tāvad avadhīyatām || BKSS_7.77 vayasaḥ karmaṇo 'rthasya śrutasyābhijanasya ca veṣavāgbuddhisārūpyam ācaran vicared iha || BKSS_7.78 tenottiṣṭhata gacchāmo yātrām adbhutadarśanām krīḍiṣyāmaś ca kāntāsu sthalīṣu mṛgayām iti || BKSS_7.79 tac ca me gomukhenoktaṃ praviṣṭaṃ hṛdayaṃ yataḥ yuktasac cānukūlaṃ ca vacaḥ kasmai na rocate || BKSS_7.80 punaś ca gomukhenoktaṃ yātrāṃ lokasya gacchataḥ prāsādatalam āruhya samṛddhir dṛśyatām iti || BKSS_7.81 athāham abhraṃlihaśaṅgacakraṃ dhvajaprabhāpīḍitaśakracāpam prāsādam āroham udāraśobhaṃ śaśīva pūrvācalarājakūṭam || BKSS_7.82 tatrāpaśyaṃ puradvārān niryāntīṃ janatām aham citrālaṃkārasaṃskārāṃ vācaṃ kavimukhād iva || BKSS_8.1 turaṃgarathamātaṅgakareṇuśibikādibhiḥ kuṭumbiparivāro 'pi yatrāgacchad amaṇḍanaḥ || BKSS_8.2 iti saṃpaśyamāno 'ham apaśyaṃ hastinīgatam niṣkrāmantaṃ rumaṇvantam āryaveṣasahāyakam || BKSS_8.3 adhyāsitavaśāyūtham ambādvayapuraḥsaram kañcukyādiparīvāram antaḥpuram ataḥ param || BKSS_8.4 sārdhaṃ makarayaṣṭyā ca cañcadraktapatākayā gaṇikāgaṇam ākṛṣṭapramattajanamānasam || BKSS_8.5 atha māṃ gomukho 'vocad aryaputra kim āsyate ayaṃ vaḥ samayo gantum ity athāham avātaram || BKSS_8.6 saṃcārimerukūṭābham āruhya sasuhṛd ratham nadannandimṛdaṅgāditūryaḥ pracalam adhvagam || BKSS_8.7 turaṃgaheṣitais tārair mandraiś ca gajagarjitaiḥ śikhaṇḍighanasaṃghātanirghoṣae iva jṛmbhitam || BKSS_8.8 janasaṃghaṭṭaniṣpiṣṭatulākoṭikamekhalam rājamārgam atikramya rājadvāram ayāsiṣam || BKSS_8.9 suyāmunasthas tatrastham anujñābhinayena mām gaccha gaccheti bhūpalaḥ kṣiptapāṇir acodayat || BKSS_8.10 ahaṃ tu taṃ namaskṛtya harṣam asyābhivardhayan prātiṣṭhe bandisaṃghātaprayuktajayaghoṣaṇaḥ || BKSS_8.11 prāgdvāreṇa ca niryāya janasaṃpaddidṛkṣayā rājamārgam adhiṣṭhāya mandiraṃ gantum ārabhe || BKSS_8.12 athāṣṭābhiḥ śaśāṅkābhaiḥ kuṅkumasthāsakāṅkitaiḥ hemabhāṇḍaiḥ pravahaṇaṃ yuktam ukṣakumārakaiḥ || BKSS_8.13 dhavalāmbarasaṃvītaṃ sajyotsnam iva mandiram gṛhītamandasaṃcāraṃ paśyāmi sma samīpagam || BKSS_8.14 tatra pravahaṇācchādachannārdham aham ānanam apaśyaṃ megharuddhārdham iva prāleyadīpitam || BKSS_8.15 lalāṭataṭavinyastamṛdutāmrāṅgulidvayam nibaddham añjaliṃ cārusarojamukulākṛtim || BKSS_8.16 kāmopacāravijñānaśūnyo yasmād ahaṃ tataḥ na jānāmi sma kenāpi taṃ baddhaṃ vandanāñjalim || BKSS_8.17 atha māṃ gomukho 'vocat srastena mukuṭena vaḥ lalāṭam āvṛtaṃ tena tat samādhīyatām iti || BKSS_8.18 athāmṛṣṭe lalāṭānte mayā dakṣiṇapāṇinā yāne kanyābhir unmuktas tasmin kalakalaḥ paṭuḥ || BKSS_8.19 anyataś ca mukhaṃ kṛtvā pārśvaspandanasūcitam gomukhena smitaṃ sadya upakṣiptaṃ kathāntaram || BKSS_8.20 krīḍāsthānāni paśyantaḥ kāritāni rumaṇvatā samāsīdāma kālindīṃ tarajjananirantarām || BKSS_8.21 yat tat pravahaṇaṃ pūrvaṃ dṛṣṭaṃ dṛṣṭaṃ ca tan mayā uttāryamāṇaṃ yamunāṃ sādareṇa rumaṇvatā || BKSS_8.22 utsāhitaniṣādena siddhayātreti vādinā nāvaḥ saṃcaratā nāvaṃ tenaivottāritā vayam || BKSS_8.23 sukhaṃ vihitasaṃbhāre nadītaṭaniveśite sthitvā krīḍāgṛhe rātrim utthitāḥ prasthitās tataḥ || BKSS_8.24 nātidūram atikramya kṛcchrāl labdhāntarāḥ pathi prāptā nāgavanodyānaṃ śobhāninditanandanam || BKSS_8.25 saṃtatānantavṛttāntāṃ nitāntahitakautukaḥ yātrāṃ paśyan prayāmi sma janatāṅgulidarśitaḥ || BKSS_8.26 senāpatis tu māṃ nītvā prāṃśu kāñcanatoraṇam kḹptanānāvidhākrīḍaṃ yātrāgṛham avaśayat || BKSS_8.27 tatrāhaṃ sasuhṛdvargaḥ krīḍāsnānāśanādikaḥ kriyāḥ kurvan nayāmi sma netronmeṣasamaṃ divam || BKSS_8.28 atha pradoṣe senānīr āgatyāsmān abhāṣata śvaḥ saṃpādayitā krīḍā yā vaḥ sā kathyatām iti || BKSS_8.29 mṛgayeti mayākhyāte yāte senāpatau vayam abhinīya niśāṃ prātaḥ pratiṣṭhāmahe kānanam || BKSS_8.30 anye 'pi madanujñātāḥ prītāḥ paurakumārakāḥ kareṇukarabhāśvādivāhanāḥ saṃghaśo 'vrajan || BKSS_8.31 atha duṣparisaṃkhyānam apaśyaṃ vanarandhragam pluṣṭasthāṇuvanākārapulindabalam agrataḥ || BKSS_8.32 tato niryāya pīnāṅgo nikharvas tāmralocanaḥ senāpatiḥ siṃhaśatruḥ senāpatim avandata || BKSS_8.33 tenoktaṃ bhrātṛjāyā me kīdṛśī cintyamekhalā tau vā śāmbarasāraṅgau putrau kuśalināv iti || BKSS_8.34 siṃhaśatrur avocat taṃ śivaṃ naḥ sakale kule yad arthaṃ vayam āhūtās tat samājñāpyatām iti || BKSS_8.35 rumaṇvān abravīd eṣa kumāraḥ sasuhṛt tava nyāsas tena sasainyena prayatnāt pālyatām iti || BKSS_8.36 nailahāridrakausumbhavāsorāśim adāpayat tailakumbhasahasraṃ ca rumaṇvān siṃhaśatrave || BKSS_8.37 susaṃvihitarakṣaṃ mām anujñāpya rumaṇvati nivṛtte gomukhenoktam aho tātena śobhitam || BKSS_8.38 vijñātāsmadabhiprāyo na nivarteta yad vayam kumāravaṭakeveyaṃ bhaved dāruṇayantraṇā || BKSS_8.39 tato dvārādimṛgayāprakārair bahubhir mṛgān nighnanto ghātayantaś ca na tṛptim alabhāmahi || BKSS_8.40 atha nātham araṇyānyādviṣantaṃ vājikuñjarān yamāya prahiṇoti sma mahiṣaṃ marubhūtikaḥ || BKSS_8.41 ratnabudbudacitrāṅgās tato 'dṛśyanta saṃghaśaḥ carantaḥ saṃcarantaś ca tatra vātamajā mṛgāḥ || BKSS_8.42 tān hantuṃ darśitotsāhāś ciraṃ hariśikhādayaḥ bhagnotsāhā nyavartanta vīrebhya iva bhīravaḥ || BKSS_8.43 tais tu senāpatiḥ pṛṣṭo na dṛṣṭāḥ kaiścid īdṛśāḥ mṛgā yadi ca jānāsi tato naḥ kathyatām iti || BKSS_8.44 tenoktam aham apy etān na jānāmi pitā tu me prastāve kvacid ācaṣṭa yāṃ vārttāṃ kathayāmi tām || BKSS_8.45 utpadyate yadā loke cakravartī tadā kila evaṃrūpajavākārādṛśyante mṛgajātayaḥ || BKSS_8.46 na ceśvaraśareṇāpi tripurendhanadāhinā samāsādayituṃ śakyāḥ kuta evānyasāyakaiḥ || BKSS_8.47 etān pradakṣiṇīkṛtya yena kṣiptaḥ śaraḥ kila tūṇam āyāti tasyaiva vitta taṃ cakravartinam || BKSS_8.48 tān ahaṃ baddhasaṃrambhaḥ prasthitaś ca vihiṃsitum te ca māṃ dūram ākṛṣya divaṃ haṃsā ivāsthitāḥ || BKSS_8.49 athāvatīrya turaṃgād gṛhītaprabalaśramaḥ ramaṇīyasarastīratarucchāyām upāśrayam || BKSS_8.50 cirān mṛgayamāṇā māṃ turaṃgapadavartmanā senānubaddhavartmānaḥ prāptā hariśikhādayaḥ || BKSS_8.51 tataḥ kurvan parīhāsaṃ mām abhāṣata gomukhaḥ kiyanto vātahariṇāyuṣmābhir nihatā iti || BKSS_8.52 mayoktaṃ na mayaiko 'pi hataḥ kṣiptas tu yaḥ śaraḥ pradakṣiṇīkṛtya sa tān eṣa tūṇaṃ mamāgataḥ || BKSS_8.53 atha tenoktam etasya śararājasya pūjanam yaś cakravarticihnānāṃ sphuṭānām agraṇīr iti || BKSS_8.54 siṃhaśatrur atha tāmiṣuṃ mudā gomukhādibhir apūjayat saha siddhasārthavadhajātasaṃmado dattakāṅkṣitavarām ivāmbikām || BKSS_8.55 tato madāndhavanitākapolasthalakauśalam sarojapattraṃ karajaiś chettum ārabdha gomukhaḥ || BKSS_9.1 pattracchedyaṃ tatas tasyāḥ saritas taradambhasi sajīvam iva saṃpannaṃ calatvāt paṭuraṃhasaḥ || BKSS_9.2 anukūlaṃ prasarpantaṃ praśaṃsantaś ca gomukham pattracchedyam apaśyāmo muktāvayavasaṃkaram || BKSS_9.3 astmābhir anuyuktaś ca kathayeti savistaram gomukho vyākaroti sma pattracchedasya lakṣaṇam || BKSS_9.4 ihāryaputra vijñeyaṃ pattracchedyaṃ samāsataḥ tryasraṃ ca caturasraṃ ca dīrghaṃ vṛttaṃ ca bhedataḥ || BKSS_9.5 tryasraiḥ catuṣpadaśailāniṣpadyante gṛhādi ca caturasraiḥ saśālāni purāṇi puruṣādi ca || BKSS_9.6 dīrghe nadanadīmārgapratānabhujagādayaḥ vṛtte bhūṣaṇasaṃyogaśakuntamithunādayaḥ || BKSS_9.7 gomukhe kathayaty evam āgatya marubhūtikaḥ aho nu mahad āścaryam āryaputrety abhāṣata || BKSS_9.8 asau hariśikhenoktaḥ sarvam eva bhavādṛśām kūpakacchapakalpānām āścaryaṃ sthūlacakṣuṣām || BKSS_9.9 paśya duḥśraddadhāneti tam uktvā marubhūtikaḥ idam āścaryam ity uccaiḥ pulinaṃ no vyadarśayat || BKSS_9.10 tato hariśikhenoktaṃ kṛtvā hasitam ulbaṇam āścaryaṃ pulinaṃ paśya namas tasmai sacakṣuṣe || BKSS_9.11 nimnena salilaṃ yāti pulinaṃ sikatāsthalam āścaryaṃ yadi tan mūḍha dveṣaḥ kaḥ salile tava || BKSS_9.12 so 'bravīt kena pulinam āścaryam iti bhāṣitam puline yat tad āścaryam atha vā dṛśyatām iti || BKSS_9.13 tenoktaṃ puline santi sikatāḥ kiṃ tad adbhutam nety ukte tena dṛṣṭvā tu pulinaṃ gomukho 'bravīt || BKSS_9.14 mā mā bhadramukhaṃ kaścit paribhūn marubhūtikam mayā hi puline dṛṣṭaṃ saṃniviṣṭaṃ padadvayam || BKSS_9.15 uktaṃ hariśikhenāpi yady āścaryaṃ padadvayam atyāścaryam idaṃ paśya padakoṭīś caturdaśa || BKSS_9.16 tenoktaṃ sānubandhāsu nāścaryaṃ padakoṭiṣu idaṃ vicchinnasaṃtānaṃ tenāścaryaṃ padadvayam || BKSS_9.17 tenoktaṃ yadi śeṣāṇi parāmṛṣṭāni pāṇinā bhaveyur iti tenoktaṃ tataḥ syād eva vālukā || BKSS_9.18 yeyaṃ tīrataroḥ śākhā pulinaṃ yāvad āgatā tayā gatvāvatīrṇaḥ syāt kaścin nāgarako yadi || BKSS_9.19 etām eva samālambya dūram ālambapallavām nivarteteti tenokte parṇākīrṇā mahī bhavet || BKSS_9.20 kasya tarhīti tenokte divyasyety abravīt sa tam divyānāṃ katamasyeti sa vidyādharam ādiśat || BKSS_9.21 na spṛśanti bhuvaṃ devāḥ sthūlatvād yakṣarakṣasām dūraṃ padāni majjanti pulineṣu viśeṣataḥ || BKSS_9.22 tapaḥkṣāmaśarīratvāt siddhānām ṛṣibhiḥ saha avyaktāṅgulipārṣṇyādinikṣepaṃ jāyate padam || BKSS_9.23 anyeṣāṃ ca manuṣyāṇām upapattyā niyujyate avagāḍhaṃ bhavaty agre viparītaṃ tu yoṣitaḥ || BKSS_9.24 bhārākrāntaḥ sa cety ukte bhuyo hariśikho 'bravīt śilāpādapaśatrūṇāṃ ko 'sya bhāro bhaved iti || BKSS_9.25 śilāyām avagāḍhaṃ syāt parṇakīrṇaṃ ca pādape śatrau na śatruṃ puline ramaṇīye 'vatārayet || BKSS_9.26 tasmād asiddhavidyāsya bhāro vidyādharī yataḥ na vidyāsiddhim āptvāpi jāyante paṅguvṛttayaḥ || BKSS_9.27 āropitaṃ ca tenāsyājaghanaṃ dakṣiṇaṃ bhujam nimagnaṃ yena tasyedaṃ dakṣiṇaṃ kāminaḥ padam || BKSS_9.28 patitair uttamāṅgāc ca keśadhūpādhivāsitaiḥ mālatīkusumair vāsam avakīrṇaṃ na paśyasi || BKSS_9.29 ramaṇīyatarāṃ caiṣāṃ na tyakṣyati sa nimagnām tenānyatrāpi dṛśyantāṃ padāni nipuṇair iti || BKSS_9.30 tataḥ paurair madīyaiś ca vicinvadbhir itas tataḥ strīpuṃsayor adṛśyanta padāni salilāntike || BKSS_9.31 sahāsmābhis tam uddeśaṃ gatvā dṛṣṭvā ca gomukhaḥ tena nāgarakenāpi bhāvyam ity etad uktavān || BKSS_9.32 kathaṃ vettheti pṛṣṭaś ca sa vihasyedam uktavān jñeyaṃ kim atra durjñānam atha vā kathayāmi vaḥ || BKSS_9.33 paracittānuvṛttiś ca svacittasya ca nigrahaḥ yeyaṃ nāgarakair uktā sā nāgarakatā matā || BKSS_9.34 mantharaṃ parisarpantīṃ kāminīm anugacchati ayaṃ nāgarako yasmād atikramya na gacchati || BKSS_9.35 idānīm eva tau yātau padavī dṛśyatām iyam tathā hi caraṇākrāntinatam adyāpi śādvalam || BKSS_9.36 iti tām anugacchanto navāṃ caraṇapaddhatim saptaparṇam apaśyāma pravṛttabhramarotsavam || BKSS_9.37 tanmūle yāni vṛttāni raho viharamāṇayoḥ svayam ācaritānīva gomukhas tāny avarṇayat || BKSS_9.38 iha sā kupitā tasmai tena ceha prasāditā ayaṃ sakusumaś cātra kḹptaḥ pallavasaṃstaraḥ || BKSS_9.39 śrāntā cātropaviṣṭā sā tathā cedaṃ nirūpyatām āsanaṃ jaghanākrāntijātajarjarapallavam || BKSS_9.40 nidhāya jaghane hastau vinamayya gurutrikam iyaṃ vijṛmbhamāṇāyāmagnāgracaraṇā mahī || BKSS_9.41 evaṃ nirūpayantaś ca saptaparṇatalād vayam niryāntīm anvagacchāma tayoś caraṇapaddhatim || BKSS_9.42 athāgamyam apaśyāma candrasūryānalānilaiḥ mādhavīgahanaṃ veśma kāminām anivāritam || BKSS_9.43 vāruṇīpānasaṃjātamadabhṛṅgaviluptayā puṣpavatyā pariṣvaktaṃ śyāmayā tan nirantaram || BKSS_9.44 dṛṣṭvā ca gomukhenoktam atraivāste sa kāmukaḥ pracchannaṃ ramaṇīyaṃ ca na hīdaṃ tyāgam arhati || BKSS_9.45 na cāpi darśanaṃ yuktam āsīnasya yathāsukham tasmān muhūrtam anyatra kvacid viśramyatām iti || BKSS_9.46 nīlaśītalamūlasya dūrvayā vaṭaśākhinaḥ chāyayā ca palāśānām atiṣṭhāma tale tataḥ || BKSS_9.47 gomukhas tu tad ālokya latāgṛhakam unmukhaḥ nāsty asāv atra kāmīti saśiraḥkampam uktavān || BKSS_9.48 tato hariśikhenoktaṃ pūrvam astīti bhāṣase idānīm api nāstīti sarvathonmattako bhavān || BKSS_9.49 tenoktam idam atrastaṃ niṣkrāntaṃ mādhavīgṛhāt śikhaṇḍimithunaṃ kasmān mūkam andha na paśyasi || BKSS_9.50 yadi kaścid bhaved atra trastam etat tatas tataḥ muktārtakekam uḍḍīya vṛkṣadurgaṃ viśed iti || BKSS_9.51 tataḥ prasthāpayāmi sma vicetuṃ parivārakān calayantaś tu hastāṃs te śūnyam ākhyaṃl latāgṛham || BKSS_9.52 svayaṃ tatrāpy apaśyāma racitaṃ prastaraṃ mahat prakīrṇapallavanyāsaṃ kiśoraluṭhitair iva || BKSS_9.53 taruśākhāvasaktaṃ ca hāranūpuramekhalam anyatrānyatra ca kṣaumam ambhoruhadalāruṇam || BKSS_9.54 patitārkanikāśaṃ ca vidyādharadhanaṃ kvacit varmaratnaṃ sphuradratnaprabhākuñcitalocanam || BKSS_9.55 sarvaṃ tad grāhayāmi sma puruṣair bhūṣaṇādikam tasmai niryātayiṣyāmi dṛṣṭāyety atha gomukhaḥ || BKSS_9.56 abravīd vairiṇā nūnaṃ sa nītaḥ saha kāntayā tābhyāṃ hi paratantrābhyāṃ bhūṣaṇādīdam ujjhitam || BKSS_9.57 dīrghāyuṣkaṃ ca taṃ vitta snigdhās tasya śiroruhāḥ lagnāḥ pādapaśākhāyām adyāpi hi sugandhayaḥ || BKSS_9.58 evaṃ nirūpayantaś ca samantād dattadṛṣṭayaḥ nātidūram atikramya kvacit tuṅgatarau vane || BKSS_9.59 baddhaṃ skandhe kadambasya pañcabhir lohaśaṅkubhiḥ vidyādharam apaśyāma lepavidyādharācalam || BKSS_9.60 athāvatāryatām eṣa skandhād ity abhidhāya tān apasṛtya tataś chāyām āśrayāmi sma śākhinaḥ || BKSS_9.61 gomukhas tv abravīn naite kenacil lohaśaṅkavaḥ śakyāḥ kraṣṭum upayena sarvair api surair iti || BKSS_9.62 athāham abruvaṃ smṛtvā rājājalpan mayā śrutam etā oṣadhayaḥ pañca sadāsthāḥ kila varmaṇi || BKSS_9.63 viśalyakaraṇī kācit kācin māṃsavivardhanī vraṇasaṃrohiṇī kācit kācid varṇaprasādanī || BKSS_9.64 mṛtasaṃjīvanī cāsāṃ pañcamī paramauṣadhiḥ yadi varmaṇi tāḥ santi tābhiḥ saṃjīvyatām iti || BKSS_9.65 muhūrtād iva cāgatya vismito gomukho 'bravīt prasādād aryaputrasya jīvitaḥ sa nabhaścaraḥ || BKSS_9.66 tā mahauṣadhayo dṛṣṭānihitās tasya varmaṇi śalyaprote ca hariṇe prayuktāḥ kramaśas tataḥ || BKSS_9.67 tatra dṛṣṭaprabhāvābhiḥ sa vidyādharasundaraḥ akṛtāṅgaḥ kṛtaḥ sadyaḥ samāśvasyeti bhāṣate || BKSS_9.68 jīvitaḥ kena baddho 'ham ity athāhaṃ tam uktavān asmākam aryaputreṇa prakārais caturair iti || BKSS_9.69 tenoktaṃ kiṃ ca yuṣmākam aryaputro 'pi vidyate āmeti ca mayā prokte tenoktaṃ na sa mānuṣaḥ || BKSS_9.70 asmākam aryaputro 'pi devo vidyādharo 'pi vā prasīdantu tam ākhyāta prasādaṃ cakṣuṣām iti || BKSS_9.71 mayoktam aryaputreṇa vayam ājñāpitā yathā jīvayitvābhyanujñeyo mā sma paśyat sa mām iti || BKSS_9.72 kṛtopakāras tvāṃ draṣṭuṃ nāyam icchati lajjayā punaḥsaṃdarśanāyātas tāta prasthīyatām iti || BKSS_9.73 atha visrastahastena dattvā jānunipātanam viniśvasya ca tenoktaṃ dainyagadgadayā girā || BKSS_9.74 idānīm asmi sumṛtaḥ prāṇadānopakāriṇam svāminaṃ yan na paśyāmi bhaviṣyacakravartinam || BKSS_9.75 pradāya yadi me prāṇān paścāt tāpena khedyate evaṃ muñcāmi bhūyas tān na cet paśyatu mām iti || BKSS_9.76 mayā datte 'bhyanujñāne paśyatv evaṃ karotv iti gāṃ spṛśañ jānuśirasā sa mām idam abhāṣata || BKSS_9.77 vidyādharo 'mṛtagatiḥ kauśikasya muneḥ sutaḥ sarvavidyādhareśena praṇaman dṛśyatām iti || BKSS_9.78 ehīha ca mayāhūya spṛṣṭaḥ pṛṣṭhe nirāmayaḥ suhṛddṛṣṭyā ca dṛṣṭaḥ san prahṛṣṭaḥ samupāviśat || BKSS_9.79 tato hariśikhenoktam uktaṃ vṛṣasutena yat satyaṃ tat priyasaṃbhāṣo mahānāgarako hy ayam || BKSS_9.80 idaṃ śrutvāmitagatir idam asmān abhāṣata nedaṃ nāgarakatvaṃ me śrūyatāṃ ca kathā yathā || BKSS_9.81 asti prāleyaśailasya manonayanahāriṇi śikhare kauśiko nāma munis tulyāśmakāñcanaḥ || BKSS_9.82 taṃ ca bindumatī nāma tyaktanandanakānanā ārādhitavatī yatnāt sudīrghaṃ kālam apsarāḥ || BKSS_9.83 ekadā kauśikenoktā varaṃ brūhīti sābravīt yadi me bhagavān prītaḥ tato 'patyaṃ dadātv iti || BKSS_9.84 tena cotpāditaṃ tasyām apatyayugalaṃ kramāt ahaṃ ca putraḥ putrī ca matsvasā matsanāmikā || BKSS_9.85 so 'haṃ saṃvardhitas tena nāsti tad yan na śikṣitam dhārayāmi ca tadvidyās tena vidyādharo 'bhavam || BKSS_9.86 ekadā pitaraṃ dṛṣṭvā rudantam aham abruvam mādṛśaṃ putram utpādya kiṃ roditi bhavān iti || BKSS_9.87 tenoktaṃ cakravartitvaṃ na te paśyāmi putraka aṅgād aṅgān madīyāt tu vṛthā jāto bhavān iti || BKSS_9.88 mayoktaṃ mama yaḥ svāmī sa mahyaṃ kathyatām iti tenoktaṃ cakracartī yaḥ sa cāpy anviṣyatām iti || BKSS_9.89 mayoktaṃ cakravartitvaṃ yaiś cihnair avagamyate dṛṣṭvā tāni dhiyā mahyam ācaṣṭāṃ bhagavān iti || BKSS_9.90 tenoktaṃ śatruṇā baddhaṃ yas tvāṃ śaṅkubhir āyasaiḥ jīvayiṣyati jānīyāt svāminaṃ taṃ bhavān iti || BKSS_9.91 mama tv aṅgārako nāma vyālakaś cābhavat suhṛt saudaryo gamayāmi sma tābhyāṃ kālaṃ sukhaṃ saha || BKSS_9.92 atha vāyupatho nāma rājā tena sahāgamam kāśyapasthalakaṃ nāma puraṃ mānasalobhanam || BKSS_9.93 tatraikadā vicaratā mayopavanacariṇī dṛṣṭā kanyāparivārā kanyakā kusumālikā || BKSS_9.94 praśasyavarṇasaṃsthānā sā me buddhau sthirā sthitā praśastir iva vinyastā bhittau vindhyaśilābhṛtaḥ || BKSS_9.95 tām ādāya tayā sārdhaṃ suhṛdbhyāṃ ca manoharāḥ rataye saṃcarāmi sma saridgiritarusthalīḥ || BKSS_9.96 aṅgārakam athāpaśyaṃ paśyantaṃ kusumālikām rāgād apatrapātrāsaṃ vakragrīvānirīkṣitam || BKSS_9.97 lakṣito 'ham aneneti lakṣayitvā sahānujaḥ anāmantryaiva māṃ nīco nīcair utthāya yātavān || BKSS_9.98 ahaṃ tu jātavailakṣyāt saṃraktāc ca tatas trasan na jānāmi kva yāmīti cakitaḥ saha kāntayā || BKSS_9.99 adya cemāṃ samāsādya ramaṇīyāṃ nagāpagām avatīrṇo 'smi puline komalāmalavāluke || BKSS_9.100 suratānubhave yogyaṃ dṛṣṭvā tac ca susaṃvṛtam latāgṛham ahaṃ prāptaḥ phullaśyāmālatāvṛtam || BKSS_9.101 yac ca śeṣam aśeṣaṃ tat kathitaṃ gomukhena vaḥ tasmād āptopadeśo 'yaṃ na nāgarakatā mama || BKSS_9.102 ko hi vidyādharair baddham avidyādharasainyapaḥ mocayen mādṛśaṃ tasmāt tathedam ṛṣibhāṣitam || BKSS_9.103 sevante sevakāḥ sevyān prajñāprāṇadhanādibhiḥ yena tenātmarakṣārthaṃ madvidyā gṛhyatām iti || BKSS_9.104 sadyaḥ kṛtopakāreṇa mayā mandādareṇa ca na gṛhītābruvaṃ cainam anugaccha priyām iti || BKSS_9.105 abravīc ca dinād asmāt pareṇāham aharniśam apramatto bhaviṣyāmi bhavato deharakṣaṇe || BKSS_9.106 smartavyaḥ saṃkaṭe cāham ity uktvā naḥ praṇamya ca vegenākāśam utpatya prāgād aṅgārakaṃ prati || BKSS_9.107 ādityaśarmavacanaṃ vacanaṃ ca yakṣyāyānaṃ pradakṣiṇam iṣoś ca marunmṛgāṇām prahlādināmitagateḥ kathitena jātam utkhātasaṃśayakalaṅkatayā viśuddham || BKSS_9.108 atha saṃpāditaṃ tatra yātrāsthena rumaṇvatā aśitvodāram āhāraṃ yātrāyai gantum ārabhe || BKSS_10.1 ukṣavṛndārakair yuktam āsthāya syandanaṃ sukham haṃsair iva śaśāṅkābhair vimānaṃ yādasāṃ patiḥ || BKSS_10.2 akhaṇḍaśaśibimbābhaṃ gomukhaś chatram agrahīt mṛṣṭahāṭakadaṇḍaṃ ca cāmaraṃ marubhūtikaḥ || BKSS_10.3 rathāgrāvasthito raśmīn ālambata tapantakaḥ ātatajyadhanuṣpāṇiḥ pārśvaṃ hariśikho 'bhavat || BKSS_10.4 āśitaṃ mṛdughāsānāṃ śeṣaṃ snāpitapāyitam mandam mandaṃ ca naḥ sainyaṃ syandanaṃ parito 'gamat || BKSS_10.5 evaṃprāye ca vṛttānte cāmaraṃ calayan manāk dṛṣṭvā hariśikhaṃ vākyam avocan marubhūtikaḥ || BKSS_10.6 caratā mṛgayākrīḍām aryaputreṇa pāpikām pradāya prāṇinaḥ prāṇān dharmaḥ prāpto mahān iti || BKSS_10.7 tenoktaṃ kim ihāścaryam anupāsitasādhunā śramavyāyāmasāreṇa bhāṣitaṃ yat tvayedṛśam || BKSS_10.8 bhūmimitrahiraṇyānāṃ mitram evātiricyate tan mūlatvād itarayos tasmān mitram upārjitam || BKSS_10.9 tayoḥ saṃjalpator evam ahaṃ gomukham abruvam dharmādīnāṃ pradhānaṃ yat tad ācaṣṭāṃ bhavān iti || BKSS_10.10 tenoktaṃ dharmamitrārthāyataḥ kāmaprayojanāḥ prādhānyaṃ tena kāmasya kāmaś cecchāsukhātmakaḥ || BKSS_10.11 puline hi padaṃ dṛṣṭvā pūrvam icchā prabhor abhūt yenedam iha vinyastaṃ taṃ paśyeyaṃ kathaṃ nv iti || BKSS_10.12 taṃ ca dṛṣṭvāryaputreṇa sukham āsāditaṃ yataḥ tan na mitraṃ na dharmārthau kiṃ tu kāmo 'yam arjitaḥ || BKSS_10.13 anyo 'py asti mahākāmaḥ sa yuṣmākaṃ na gocaraḥ yūyaṃ hi sarvakāmibhyo bāhyā dārumanuṣyakāḥ || BKSS_10.14 nirdiṣṭāḥ kāmaśāstrajñaiḥ puruṣās tu caturvidhāḥ uttamā madhyamā hīnāś caturthās tu nakecana || BKSS_10.15 uttamo gomukhas teṣām aryaputras tu madhyamaḥ adhamān kathayiṣyāmi bhavantas tu nakecana || BKSS_10.16 tataḥ krodhād vihasyedam avocan marubhūtikaḥ aho nāgarakatvaṃ te niṣpannam anujīvinaḥ || BKSS_10.17 api bālabalīvarda satyam evāsi gomukhaḥ ko nāma mānuṣamukhaḥ sann aśuddham udāharet || BKSS_10.18 uttamo gomukhas teṣām aryaputras tu madhyamaḥ prabhor adhikam ātmānam itthaṃ kaḥ kathayed iti || BKSS_10.19 tenoktaṃ dṛḍhamūḍho 'si na kiṃcid api budhyase na hi prabhutvamātreṇa bhavaty uttamakāmukaḥ || BKSS_10.20 yaḥ kāmyate ca kāmī ca sa pradhānam ahaṃ yathā akāmī kāmyate yas tu madhyo 'sāv aryaputravat || BKSS_10.21 yas tu kāmayate kāṃcid akāmāṃ so 'dhamaḥ smṛtaḥ te nakecana bhaṇyante ye na kāmyā na kāminaḥ || BKSS_10.22 itīdaṃ lakṣaṇaṃ yeṣāṃ tān vijānīta kāminaḥ nakecana bhavantas tu yena nirlakṣaṇā iti || BKSS_10.23 atha cāmaram ujjhitvā sphuṭann iva kutūhalāt apṛcchad garjitamukhaṃ gomukhaṃ marubhūtikaḥ || BKSS_10.24 yoṣin madhukarī yāsāv upabhoktuṃ vyavasyati svāmino yauvanamadhu kvāsau kathaya tām iti || BKSS_10.25 tenoktam aryaputrāya bravīmi yadi pṛcchati na tubhyaṃ sthalamaṇḍūka na hi bhasmani hūyate || BKSS_10.26 atha baddhāñjaliḥ prahvo māvocan marubhūtikaḥ pṛcchyatāṃ sthiragarvo 'yaṃ prasādaḥ kriyatām iti || BKSS_10.27 icchatāpi tam ālāpaṃ lajjāṃ bhāvayatā mayā apratyākhyātakathitaṃ kathayety anumoditam || BKSS_10.28 athānandāśrutimire netre saṃmṛjya gomukhaḥ saṃkāsya śuddhakaṇṭhaś ca ramyām akathayat kathām || BKSS_10.29 athāham aryaputreṇa yauvarājye vibhūṣite abhivādayituṃ devyau narendrāntaḥpuraṃ gataḥ || BKSS_10.30 tatra citraṃ mayā dṛṣṭam adṛṣṭaṃ divyamānuṣaiḥ varṇakramaviśuddhyā yad rājyam asyeva bhūpateḥ || BKSS_10.31 padmāvatyā ca pṛṣṭo 'haṃ kim asmin putra gomukha paśyasīti tato devi trayam ity aham uktavān || BKSS_10.32 kiṃ punas trayam ity ukte devyai kathitavān aham ṛddhiṃ vaḥ śilpināṃ śilpaṃ bahuratnāṃ ca gām iti || BKSS_10.33 atha devyā vihasyoktaṃ cetasyaḥ khalu gomukhaḥ acetasyo hi puruṣaḥ katham evaṃ vaded iti || BKSS_10.34 āsīc ca mama tac chrutvā saṃdehādhyāsitaṃ manaḥ cetasyaḥ kiṃ nu guṇavān āho svid doṣavān iti || BKSS_10.35 na ca pṛṣṭā mayā devī sasaṃdehe 'pi cetasi mā sma budhyata sā bālam acetasyaṃ ca mām iti || BKSS_10.36 apṛṣṭaḥ ko nu kathayec cetasyam iti cintayan saṃcaran mandiraṃ ahaṃ nirgato rājaveśmanaḥ || BKSS_10.37 paśyāmi sma rathaṃ yuktaṃ citracāmaramaṇḍanaiḥ nirantarakhuranyāsaiḥ pārasīkais turaṃgamaiḥ || BKSS_10.38 rathasya prājitā tasya puruṣo māṃ vinītavat pratodagarbham ādhāya mūrdhany añjalim abravīt || BKSS_10.39 bhartṛdāraka vijñāpyam asmin rājakule vayam kulakramāgatā bhṛtyārathavāhanajīvinaḥ || BKSS_10.40 so 'ham ājñāpito rājñā yathaite pṛṣṭhavāhniaḥ acirād bhavatā rathyāḥ kriyantāṃ turagā iti || BKSS_10.41 mayā caite yathāśakti skandhadāntās tvarāvatā na tu saṃbhāvayāmy etān kuśalair aparīkṣitān || BKSS_10.42 tad evaṃ ratham āruhya parīkṣyantām amī tvayā padavākyapramāṇārthacatureṇa āgamā iva || BKSS_10.43 idamādi tataḥ śrutvā kṣaṇam ānamitānanaḥ upacāro bhaved eṣa satyam evety acintayam || BKSS_10.44 lambakarṇam athāpaśyaṃ vinītaṃ lambaśāṭakam kāyasthaṃ samaṣīpātraṃ lekhanīkarṇapūrakam || BKSS_10.45 so 'bravīn mahati kleśe pātitāḥ prabhuṇā vayam sarvathā dhig imāṃ kṣudrāṃ śvavṛttim anujīvinaḥ || BKSS_10.46 pṛthivyāṃ santi yāvantaś cetasyāḥ purus.ottamāḥ acetasyāś ca kartavyaṃ teṣāṃ lekhyaṃ mayā kila || BKSS_10.47 na caikam api paśyāmi yuktaṃ cetasyalakṣaṇaiḥ acetasyās tu sakalāṃ kṣobhayanti mahīm iti || BKSS_10.48 pustakadvayahastena tatra caikena bhāṣitam prasāritāṅgulīkena mām uddiśya sakautukam || BKSS_10.49 āgatyāryākṛtim amuṃ nirdākṣiṇyaṃ na paśyasi ājīvārthacikitsākaṃ cikitsakam ivādhanam || BKSS_10.50 ayaṃ tāvad acetasyapustakādau niveśyatām ya evam anunīto 'pi rathaṃ nāroḍhum icchati || BKSS_10.51 aprārthito 'pi yaḥ kaścid ārohati sa likhyatām cetasyapustakasyādau namaskārād anantaram || BKSS_10.52 tataś cetasyatālobhād dūram utplutya satvaraḥ mā smānyaḥ kaścid ārohad ity āroham ahaṃ rathaṃ || BKSS_10.53 tena vegavatā gacchann apaśyaṃ gajam agrataḥ sukhāyamānaṃ madhurair ālāpair parikarmiṇām || BKSS_10.54 hastyārohaṃ rathāroho vidhārya ratham uktavān anyato naya mātaṅgaṃ mā cetasyarathaṃ rudhaḥ || BKSS_10.55 tenoktam anyato yātu cetasyādhyāsito rathaḥ vihantum aham etasya necchām icchāmi dantinaḥ || BKSS_10.56 apravṛttamadasyāsya madaḥ sāntvaiḥ pravartate icchāyāś cāvighātena tena naḥ kṣamyatām iti || BKSS_10.57 avocam atha yantāraṃ na nāma yadi necchati ādhoraṇaḥ pathānyena rathaḥ prasthāpyatām iti || BKSS_10.58 evaṃ nāmeti coktvā saḥ parivartitavān ratham cetasyāvāsamadhyena tvāṃ nayāmīti coktavān || BKSS_10.59 āsīc ca mama dīrghāyur ayaṃ bhavatu kuñjaraḥ rundhatā yena me mārgaṃ cetasyā darśitā iti || BKSS_10.60 paśyāmi sma ca vistīrṇaśilātaladharātalam mālyabhūṣaṇadhūpādiprāyapaṇyaṃ vaṇikpatham || BKSS_10.61 tam atikramya ramyāgrāharmyamālāḥ saniṣkuṭāḥ saśarīrā iva nyastāvāstuvidyākṛtāṃ dhiyaḥ || BKSS_10.62 utkaṭākāracaritāḥ samadāḥ pramadāḥ kvacit tādṛśān eva puruṣān sevamānāḥ parāṅmukhān || BKSS_10.63 pṛṣṭhato 'nunayantaṃ ca yuvānaṃ yuvatiṃ kvacit tayā nirbhartsyamānaṃ ca vākyair madhuradāruṇaiḥ || BKSS_10.64 ayi ballavakāpehi kiṃ mā chupasi durbhagām bahuballavakacchuptāṃ chupa ballavikām iti || BKSS_10.65 calayantīṃ kvacit kāṃcid vipañcīm añcitāṅgulim kāṃcit koṇaparāmarśaśiñjānaparivādinīm || BKSS_10.66 iti saṃcaramāṇo 'haṃ rathena mṛdugāminā paṭhantīḥ paṭṭikā vyagrāḥ paśyāmi sma kumārikāḥ || BKSS_10.67 kaḥ punaḥ syād ayaṃ grantha iti śrotuṃ mayecchatā dūrāt prahitakarṇena sphuṭam ākarṇitaṃ yathā || BKSS_10.68 sametya pūrvaṃ na svapyāt suptaṃ ca na parityajet prāṇāpānau ca yatnena samaṃ saṃdhārayed iti || BKSS_10.69 āsīc ca mama kā etāviṭaśāstram adhīyate manye sārathinopāyair ahaṃ veśaṃ praveśitaḥ || BKSS_10.70 kāmadevālayaṃ cānyaḥ kurvan ko 'pi pradakṣiṇam abhāṣata kṛtārtho 'haṃ nidrāṃ prāpsyāmi saṃprati || BKSS_10.71 yo 'sau vinayagarveṇa duḥkham āste sa gomukhaḥ avandhyaṃ yauvanaṃ kartum eṣa veśaṃ vigāhate || BKSS_10.72 avocam atha yantāram aśobhanam anuṣṭhitam adhunā tu rathaḥ kṣipraṃ pratīpaṃ nīyatām iti || BKSS_10.73 tenoktaṃ mā trasīr veśān nedaṃ mātaṅgapakṣaṇam na ca darśanamātreṇa kaścid bhavati doṣavān || BKSS_10.74 atītaś ca mahān adhvā śiṣyate stokam antaram rathaḥ kiṃ pṛṣṭhato yātu kiṃ puraḥ preryatām iti || BKSS_10.75 mayā tu pura ity ukte tvaritaḥ sārathī ratham prairayat tatra cāpaśyaṃ mandiraṃ mandaronnatam || BKSS_10.76 rājāvarodhanākāraṃ dvāsthādhyāsitatoraṇam yoṣidvarṣavaraprāyaṃ vinītajanasaṃkulam || BKSS_10.77 tasmāt kanyā viniryāya hārihārādibhūṣaṇāḥ kāntibādhitapadminyaḥ parivārya rathaṃ sthitāḥ || BKSS_10.78 tāsām ekābravit prauḍhā śiroviracitāñjaliḥ bhartṛdāraka vijñāpyam āgacchata kileti mām || BKSS_10.79 mama tvāsīd aho śaktir bata puṇyasya karmaṇaḥ jagataḥ prabhur apy eṣā yena praiṣyeva bhāṣate || BKSS_10.80 acetanair alaṃ puṇyaiḥ kilaśabdaḥ pralīyatām yaiḥ kṛtā paratantreyaṃ lakṣmīr yena ca sūcitā || BKSS_10.81 kiṃ tu yāni na yānīti saṃśayāne kṣaṇaṃ mayi dainyamlānamukhāmbhojās tā niraikṣanta pṛṣṭhataḥ || BKSS_10.82 anuyātā ca taddṛṣṭiṃ dṛṣṭam udghāṭitaṃ mayā vātāyanaṃ kavāṭasthamaṇijālāṃśubhāsuram || BKSS_10.83 tena śṛṅgārasaṃcāraṃ tālavṛntatrayaṃ calat vibhrāntagrāhiṇīpāṇikaraprakarapiñjaram || BKSS_10.84 tālavṛttāntarālīnaṃ mukham unnatakaṇṭhakam sarastaraṃgarandhrastham unnālam iva paṅkajam || BKSS_10.85 cañcat pradeśinīkaṃ ca pāṇim uccaiḥ prasāritam sukumāramarutprāptam iva vidrumapallavam || BKSS_10.86 keyam āhūyatīty etad avicāryaiva yānataḥ bhuvam āgatam ātmānam āśu cetitavān aham || BKSS_10.87 uktaḥ sārathinā cāsmi praṇayaṃ praṇayījanaḥ karotu saphalaṃ tena bhartṛputra praviśyatām || BKSS_10.88 yāvatīṃ ca bhavān velām ihāste tāvatīm aham dhuryān viśramayann āse jātatīvraśramān iti || BKSS_10.89 gaṇikābhis tv ahaṃ tābhir āraṇyaka iva dvipaḥ vārīm iva dṛḍhadvārām ādyāṃ kakṣyāṃ praveśitaḥ || BKSS_10.90 praśastair anvitāṃ tatra pradeśaiḥ puṣkarādibhiḥ adhīyamānavinayām apaśyaṃ nāgakanyakām || BKSS_10.91 dvitīyāyāṃ tu kakṣyāyāṃ śilpikauśalaśaṃsinī karṇīrathapravahaṇe śibikāṃ ca śivākṛtim || BKSS_10.92 praśastalakṣaṇagaṇān raṇadābharaṇasrajaḥ nānādeśāṃs tṛtīyāṇāṃ vājinaḥ sādhuvāhinaḥ || BKSS_10.93 caturthyāṃ viruvatkekacakoraśukaśārikam sarāvakukkuṭavrātaṃ vayaḥpañjaramaṇḍalam || BKSS_10.94 kalāvinyāsakuśalair nānākārāṇi śilpibhiḥ suvarṇatāratāmrāṇi kalpitāni tataḥ param || BKSS_10.95 ṣaṣṭhyāṃ tu yojyamānāni gandhaśāstraviśāradaiḥ dhūpānulepanamlānavāsanāni tatas tataḥ || BKSS_10.96 saptamyāṃ racyamānāni raṅgadhūpanavāsanaiḥ vāsāṃsi paṭṭakauśeyadūkūlaprabhṛtīni tu || BKSS_10.97 aṣṭamyāṃ maṇimuktasya prakīrṇabahalatviṣaḥ saṃskārān dṛṣṭavān asmi niśānavyadhanādikān || BKSS_10.98 aṣṭasv api ca kakṣyāsu mahāmātrādayaś ciram svakauśalāni śaṃsanto vighnanti sma gatiṃ mama || BKSS_10.99 āgatyāgatya tāḥ kanyāḥ kāntarūpavibhūṣaṇāḥ abruvan kāraṇīmūlyād bhavanto mūḍhabuddhayaḥ || BKSS_10.100 ayaṃ kenāpi kāryeṇa praviśan bhartṛdārakaḥ durbhagair dhāryate kasmāt svaśilpakathitair iti || BKSS_10.101 hemakuṇḍaladhāriṇyaḥ pāṇḍarāmbaramūrdhajāḥ prayuktaratnapuṣpārgham avocan mām atha striyaḥ || BKSS_10.102 dīrghāyuṣā gṛham idaṃ cintāmaṇisadharmaṇā alaṃkṛtaṃ ca guptaṃ ca gamitaṃ ca pavitratām || BKSS_10.103 tataḥ saṃgatya cetasyaiś cetasyagrāmaṇīr bhava guṇisaṅganimittā hi guṇā guṇavatām iti || BKSS_10.104 sūryakāntaśilākāntinirastatimirāṃ tataḥ kanyāyūthaparīvāraḥ prāptaḥ sopānapaddhatim || BKSS_10.105 tayā prāsādam āruhya vākpraspanditavarjite prasuptae iva saṃsāre citre dṛṣṭiṃ nyaveśayam || BKSS_10.106 kalābhir atha citrābhir buddhiṃ sarvavidām iva aprameyaguṇākārāṃ kanyāṃ kanyābhir āvṛtām || BKSS_10.107 anumānopamāśabdau sudūre tāv upāsatām pratyakṣeṇāpi tadrūpaṃ durnirūpaṃ nirūpakaiḥ || BKSS_10.108 cakṣur nirīkṣya tasyāṃ hi mūrchāmuṣitacetanaḥ pāṣāṇapuruṣākāraḥ pratyakṣeṇa kim īkṣate || BKSS_10.109 neśvareṇa ca dharmeṇa na pradhānena nāṇubhiḥ na ca kālasvabhāvādyais tādṛśī sukarākṛtiḥ || BKSS_10.110 alaṃ tadrūpakathayā tadguṇākhyānadīrghayā kariṣyatha svayaṃ tasyāguṇarūpavicāraṇām || BKSS_10.111 tad ahaṃ tāṃ namaskartum uttamāṅgāhitāñjaliḥ tadrūpaṃ vismitaḥ paśyaṃs tūṣṇīm āsaṃ muhūrtakam || BKSS_10.112 unnamayya mukhaṃ sāpi vikasallocanotpalam ciraṃ gomukha jīveti māṃ pūrvaṃ samabhāṣata || BKSS_10.113 mama tv āsīd aho dhūrtā mugdhābhā cāpi khalv iyam evaṃ nirabhimānā ca yayāhaṃ samayārthitaḥ || BKSS_10.114 ninditā ca mayātmīyā buddhir vāk ca pramādinī hastau praśastau tābhyāṃ hi pūrvam eva kṛtāñjaliḥ || BKSS_10.115 sarvato hastamātro 'ham acetanamukhādikaḥ apramattā hi jīvanti mṛtā eva pramādinaḥ || BKSS_10.116 iti cintayate mahyaṃ tayā dāpitam ānasam nikharvadantacaraṇaṃ tatra cāham upāviśam || BKSS_10.117 sā ha māṃ kṣaṇam āsīnam apṛcchad gomukhaḥ kutaḥ āgacchatīti kathitaṃ mayā rājakulād iti || BKSS_10.118 tayoktaṃ kuśalī rājā devyau cāntaḥpurāṇi ca rumaṇvadādayo vāpi mantriṇaḥ saparigrahāḥ || BKSS_10.119 kumār iti tataḥ kiṃcid ullāpyāsphuṭarephakam tūṣṇīṃbhūtā kṣaṇaṃ dṛṣṭiṃ nāsāgre niścalām adhāt || BKSS_10.120 pṛṣṭe hariśikhādīnāṃ krameṇa kuśale tayā mayā kuśalam ity uktaṃ mām apṛcchad asau punaḥ || BKSS_10.121 jānāmy eva yathā buddhiḥ sarvaiḥ sarvā sukheditā prakarṣo yasya yasyāṃ vo vidyāṃ kathaya tām iti || BKSS_10.122 mayoktam aryaputrasya prāvīṇyaṃ gajanītiṣu mānuṣair avigahye ca gāndharvajñānasāgare || BKSS_10.123 daṇḍanītau hariśikhaḥ śāstreṣu marubhūtikaḥ rathādiyānavidyāsu niṣṭhāyātas tapantakaḥ || BKSS_10.124 mayā tu karabheṇeva śamīnām agrapallavāḥ gṛhītāḥ sarvavidyānām ekadeśā manīṣitāḥ || BKSS_10.125 sābravīd atha vidyānām āsām āsevanasya kaḥ bhavatām ucitaḥ kālaḥ katamad vā vinodanam || BKSS_10.126 mayoditaṃ triyāmānte prabuddhāḥ stutadevatāḥ maṅgalālaṃkṛtāḥ paścād itihāsam adhīmahe || BKSS_10.127 anujñātās tato vaidyaiḥ sugandhisnehadhāriṇaḥ abhyasyāmaḥ sayānāni niyuddhāny āyudhāni ca || BKSS_10.128 tataḥ snātvā ca bhuktvā ca muhūrtaṃ yāpitaśramāḥ arthaśāstrāṇi śaṃsanto mahākāvyāni cāsmahe || BKSS_10.129 niśāmukhe tataḥ saudhe sāndracandraprabhājiti ramāmahe sukhaṃ kāntair veṇutantrīrutair iti || BKSS_10.130 atha sā nayanāntena śravaṇāntavisāriṇā bālikām antikāsīnāṃ dṛṣṭvāpaśyan madantikam || BKSS_10.131 tataḥ kṛcchrād ivotthāya nitambabharamantharam mayāsanne niviṣṭā sā manāg api na lakṣitā || BKSS_10.132 evam anyāpi gaṇikā tṛṇavad gaṇitā mayā yadāparā tadāyātā rūpiṇī rūpadevatā || BKSS_10.133 sābravīt kaṣṭam āyātam ito guru guror vacaḥ itaś cātithisatkāraḥ kim atra kriyatām iti || BKSS_10.134 mayoktaṃ devatābhyo 'pi guravo guravo yataḥ tasmād gurur guror ājñā saiva saṃpādyatām iti || BKSS_10.135 sābravīn na tvayotkaṇṭhā kāryā mitrāṇy apaśyatā kariṣyati nirutkaṇṭham ivaṃ tvā padmadevikā || BKSS_10.136 mamābhiprāyam ūhitvā lajjamāneva sābravīt na yuktam ananujñātaiḥ preṣyair āsannam āsitum || BKSS_10.137 idaṃ tv āstīrṇaparyaṅkaṃ śaraṇaṃ bhartṛdārakaḥ praviśya rathasaṃkṣobhakhedaṃ vinayatām iti || BKSS_10.138 tat praviśya tadādeśād vikasadramaṇīyakam śayanaṃ hemaratnāṅgaṃ sāpāśrayam apāśrayam || BKSS_10.139 pādasthāne tataḥ sthitvā sābravīt kaḥ karotu vaḥ mandapuṇyair asaṃbhāvyāṃ pādasaṃvāhanām iti || BKSS_10.140 pādasaṃvāhanaṃ kāryaṃ bhadraṃ syād yena kenacit saṃvāhakaviśeṣeṇa kim atreti mayoditam || BKSS_10.141 tayā tv ālambite pāde pāṇibhyām abhavan mama nirdoṣe mayi keneyaṃ prayuktā viṣakanyakā || BKSS_10.142 karaṇāny asvatantrāṇi na jāne kīdṛśaṃ manaḥ viceṣṭāni ca me 'ṅgāni dhig anāryām imām iti || BKSS_10.143 sā tu saṃvāhya caraṇau muhūrtam idam abravīt kathaṃ dāsajano vakṣaḥ śrāntaṃ vaḥ sevatām iti || BKSS_10.144 mama tv āsīt pragalbheyam anācārā ca yā mama spṛṣṭapādatalau hastāv urasy ādhātum icchati || BKSS_10.145 mamābhiprāyam ūhitvā sābravīd darśitasmitā uraḥ spṛśati vaḥ ko vā karābhyāṃ mūḍhadhīr iti || BKSS_10.146 āsīc ca mama kāpy eṣā devatā brahmavādinī paracittajñatā yasmān nāsti rāgavatām iti || BKSS_10.147 tayoktaṃ rathasaṃkṣobhajātakhedasya vakṣasaḥ stanotpīḍitakaṃ nāma saṃvāhanam aninditam || BKSS_10.148 yadi vāham anugrāhyā vakṣo vā prabalaśramam tato mām anujānīta bhartṛtantrā hi yoṣitaḥ || BKSS_10.149 āsīc ca mama dhīreyaṃ nirastakaruṇā ca yā anujñāṃ labhate yāvat tāvad āste nirākulā || BKSS_10.150 athainām abruvaṃ bāle parāyattaṃ nibodha mām yaḥ saṃvāhanaśāstrajñaḥ sa svatantraḥ pravartatām || BKSS_10.151 urasā stanasāreṇa sā madīyam uras tataḥ saṃvāhayitum ārabdhā sakampena savepathu || BKSS_10.152 sarvathālaṃ visarpantyā prasaṅgakathayānayā saṃkṣiptavastu ramye 'rthe na kadācid virajyate || BKSS_10.153 tataḥ krīḍāgṛhāt tasmād bāhyāṃ tām eva vīthikām upāgacchaṃ muhūrtāc ca tām evāryasutāgatā || BKSS_10.154 vanditvā prasthitaṃ sā māṃ kṣaṇam ālokya vismitā ālapan madhurālāpā smitapracchāditāratiḥ || BKSS_10.155 idaṃ bhavanam ātmīyaṃ pratyavekṣyaṃ sadā tvayā dṛśyamāno bhujaṃgo 'pi kālena paricīyate || BKSS_10.156 atha vastrāntam ālambya madīyaṃ padmadevikā vijñāpyam asti me kiṃcit tac ca nādyety abhāṣata || BKSS_10.157 tato hṛdayavāsinyā padmadevikayā saha tam eva ratham āruhya kumārāgāram āgamam || BKSS_10.158 tatra yuṣmān abhuñjānān paśyāmi sma mayā vinā upahāsaṃ ca kurvantaṃ taṃ tathā marubhūtikam || BKSS_10.159 dine 'nyatra ca sevitvā kṣaṇaṃ yuṣmān ahaṃ punaḥ gatvāryaduhitur mūlam āseve padmadevikām || BKSS_10.160 uktaś cāryaduhitrāham adhīrāḥ suhṛdas tava vṛttānto 'yam atas teṣāṃ mā gamat karṇagocaram || BKSS_10.161 tataḥ pratiṣṭhamānaṃ mām avocat padmadevikā tad vaḥ kiṃ vismṛtaṃ kāryam iti meti mayoditam || BKSS_10.162 tayoktaṃ kathayiṣyāmi punar apy āgatāya te dhatte saṃdhriyamāṇaṃ hi rahasyaṃ ramyatām iti || BKSS_10.163 athāparasmin divase gatvāryaduhitur gṛham śokamūkapravṛddhāsram apaśyam abalājanam || BKSS_10.164 karadvayāvṛtamukhī stambhe lagnā parāṅmukhī mandaśabdaṃ mayā dṛṣṭā krandantī padmadevikā || BKSS_10.165 tām apṛcchaṃ mahārājye vatsarāje surājani jaṅgamasya kutaḥ śoko yuvarāje ca rājati || BKSS_10.166 na kiṃcid api sāvocan mayā pṛṣṭāsakṛd yadā tadā kila viṣaṇṇo 'haṃ mumoha ca papāta ca || BKSS_10.167 tatra caikā pramṛjyāsraṃ mām avocat sacetanam tvannāthāślāghanīyeyam aśocyā padmadevikā || BKSS_10.168 asyās tu svāminīṃ paśya yuvarāje virājati yasyāḥ śokopataptāyāyato rakṣas tato bhayam || BKSS_10.169 atha vā paśya tām eva paśyatām eva pīḍyate tvādṛśāṃ suhṛdāṃ yasyāḥ samaduḥkhasajīvanam || BKSS_10.170 tadāveditamārgeṇa gatvā pramadakānanam dṛṣṭā kamalinīkūle tatrāryaduhitā mayā || BKSS_10.171 mṛṇālaśaivalāmbhojanalinīdalasaṃstaram śoṣayantī saniśvāsair muhur viparivartanaiḥ || BKSS_10.172 mudrikālatikā nāma dārikā hārikā dṛśaḥ tadaṅkanyastacaraṇā dhyāyantī puruṣottamam || BKSS_10.173 athopagamya saṃbhrāntas tāṃ kṛtāñjalir abravam devī duḥkhāṅgadānena saṃbhāvayatu mām iti || BKSS_10.174 sābravīd alam ākarṇya pravṛddhasukhabhāginaḥ tathā mamāpratīkārāṃ lajjāśokakarīṃ kathām || BKSS_10.175 ko hi nandanasaṃcārikāminījanakāmukaḥ taran makaragambhīrāṃ viśed vaitaraṇīm iti || BKSS_10.176 tataḥ prasādayantī tāṃ mudrikālatikābravīt bhartṛdārikayā kaścit smaryate na vimānitaḥ || BKSS_10.177 yadi ca svayam ākhyātum aśaktā bhartṛdārikā tato mām anujānātu dhṛṣṭo hi gaṇikājanaḥ || BKSS_10.178 evam uktābravīd evam evaṃ nāma nigadyatām akṛtvā sāhasaṃ kair vā mahāl labdho manorathaḥ || BKSS_10.179 na cemaṃ gomukhād anyaḥ śrotum ālāpam arhati bhedasaṃdhānadakṣo hi dūtaḥ kārye niyujyate || BKSS_10.180 athotsārya tato deśān mudrikālatikā kathām mahyam ākhyātum ārabdhā kṣaṇam adhīyatāṃ manaḥ || BKSS_10.181 bharato nāma rājāsīt trivargāntaparāyaṇaḥ sa samāhṛtavān kāntāḥ kumārīr ā mahodadheḥ || BKSS_10.182 yugapat pariniyāham etāḥ sarvā rahogatāḥ sukhāny anubhaviṣyāmi saṃtatānīty acintayat || BKSS_10.183 yasyāś ca prathamaṃ tena gṛhītaḥ kampanaḥ karaḥ tasyām eva sa saṃtuṣṭaḥ śuddhapuṇyārjitākṛtau || BKSS_10.184 pariśeṣās tu yās tāsāṃ manonayanahāriṇaḥ manoruhakarākārān aṣṭau prākalpayad gaṇān || BKSS_10.185 gaṇe gaṇe ca pramukhāṃ mukharābharaṇāvṛtām anujñātāsanacchatracāmarām akaron nṛpaḥ || BKSS_10.186 tā gaṇāntargatā yasmād anyāsāṃ ca mahattamāḥ taṃ mahāgaṇikāśabdam alabhanta narādhipāt || BKSS_10.187 mahāguṇās tataś cānyās tato 'py anyās tataḥ parāḥ yāvad ghaṭakasaṃghaṭṭakaṭhorakaṭayaḥ khalāḥ || BKSS_10.188 ya eṣa gaṇikābheda idānīm api dṛśyate tataḥ kālāt prabhṛty eva bharatena pravartitaḥ || BKSS_10.189 gaṇamukhyās tu yās tāsām ekasyāṃ kila saṃtatau jātā kaliṅgaseneyaṃ sarasyām iva padminī || BKSS_10.190 surāsuroragastrīṇāṃ nindantī rūpasaṃpadam anayā tanayā labdhā seyaṃ madanamañjukā || BKSS_10.191 eṣā rājakulaṃ yāntīṃ dṛṣṭvā mātaram ekadā aham apy āci yāmīti punaḥ punar abhāṣata || BKSS_10.192 jñātvā tu dṛḍhanirbandhāṃ sācī duhitaraṃ priyām gṛhītabālābharaṇām anayan nṛpasaṃsadam || BKSS_10.193 atha rājakulād eṣā nivṛttā lakṣitā mayā savikāsaiḥ satoṣeva kapolanayanādharaiḥ || BKSS_10.194 sthitā saṃprasthitāsīnā niṣīdantī ca saṃtatāḥ karoti sma sakhīmadhye rājāsthānagatāḥ kathāḥ || BKSS_10.195 dinaśeṣam atiprerya kṣaṇadāṃ ca sajāgarā prātaḥ sādaram ādatta citraṃ maṇḍanam ātmanaḥ || BKSS_10.196 prasthitā prasthitām dṛṣṭvā rājāsthānāya mātaram tayā pṛṣṭā kva yāsīti yatra tvam iti cābravīt || BKSS_10.197 tayoktam ananujñātaiḥ putri gantuṃ na labhyate rājāsthānaṃ tanusnehāḥ paruṣā hi narādhipāḥ || BKSS_10.198 tena mātar nivartasva labdhānujñā gamiṣyasi dhṛṣṭā hi dveṣyatāṃ yānti praṇayinyo 'pi yoṣitaḥ || BKSS_10.199 madhurāś copapannāś ca śrutvā mātur imā giraḥ kaṭukā durghaṭāś ceyaṃ manyamānā nyavartata || BKSS_10.200 dṛṣṭanaṣṭanidhāneva daridravaṇigaṅganā muktanidrāśanālāpā śayyaikaśaraṇābhavat || BKSS_10.201 ekadā prastutakathāḥ sakhīr iyam abhāṣata svaptum icchāmy ahaṃ sakhyas tāvan nirgamyatām iti || BKSS_10.202 yātāsu tāsu manasā yatsatyaṃ mama śaṅkitam etāḥ prasthāpitāḥ sakhyaḥ kim akāraṇam etayā || BKSS_10.203 yā sakhībhir vinā nidrāṃ naiva labdhavatī purā tasyās tā eva nighnanti nidrām iti na badhyate || BKSS_10.204 cintayitveti tiṣṭhantī jālavātāyanāvṛtā maṇḍanavyāpṛtām etāṃ paśyāmi sma sadarpaṇā || BKSS_10.205 abhirājakulaṃ sthitvā baddhāñjalir abhāṣata janmāntare 'pi bhūyāsam ahaṃ tasmin vadhūr iti || BKSS_10.206 dukūlapāśam āsajya kaṃdharāyām anantaram udalambayad ātmānaṃ satvarā nāgadantake || BKSS_10.207 vegād iṣur ivāgatya prāṇāpaharaṇodyatam kaṇṭhapāśaṃ tam etasyāḥ kālapāśam ivākṣipam || BKSS_10.208 śayanīyam athānīya sajalair vyajanānilaiḥ balāt pratyānayaṃ saṃjñāṃ pretarājakulād aham || BKSS_10.209 krameṇonmīlya nayane mantharā tāmratārake ninīya mayi mattaś ca pratyāhṛtyedam abravīt || BKSS_10.210 tad mitram atikaṣṭād yad vyasanāt kila rakṣati vyasane praharantyā tu śatrutvaṃ darśitaṃ tvayā || BKSS_10.211 ahaṃ hi sarvaduḥkānām idam utpannam ālayam tvayā jīvitam ujjhantī vidhṛtā kim akāraṇam || BKSS_10.212 ānukūlyena nirvāhya kālam ekapade tvayā vighnantyā mama saṃkalpaṃ darśitā pratikūlatā || BKSS_10.213 yad etad ucyate loke sarvathā na tad anyathā aśeṣopāyaduḥsādhyo mitram śatrur mahān iti || BKSS_10.214 bruvāṇām ity asaṃbaddham ity enām aham abruvam svāmini prabhur ity asmān upālambhena takṣasi || BKSS_10.215 idaṃ kathaya nas tāvad vyasane 'bhyudaye 'pi vā svāminyā vayam āyāte kasmin nābhyantarīkṛtāḥ || BKSS_10.216 jātāsi kṛpaṇedānīṃ dāsavargam apāsya yā tanum ekākinī tyaktvā sukham āsitum icchasi || BKSS_10.217 duḥkhahetum ataḥ śaṃsa yadi sādhyaṃ bhaviṣyati jīviṣyāmas tataḥ sarvāmariṣyāmo viparyaye || BKSS_10.218 atha sthitvā kṣaṇaṃ tūṣṇīṃ śanakair idam abravīt ekajīvaśarīrāyai kiṃ tubhyam api kathyate || BKSS_10.219 atha jānanty api tvaṃ māṃ nirlajjayitum icchasi idam ākhyāya te ko vā strībhyaḥ sāhasikaḥ paraḥ || BKSS_10.220 ahaṃ rājakulaṃ yātā devenāhūya sādaram dakṣiṇaṃ parighākāram ūrum āropitā tadā || BKSS_10.221 upaviṣṭas tu nṛpater ūrau vāme nṛpātmajaḥ mayā dṛṣṭaḥ praviṣṭaś ca hṛdayaṃ me anivāritaḥ || BKSS_10.222 dahane 'pi vasann antar na dahaty araṇīṃ sa tu saumyo 'pi puṇyavān asmān nirdhūmaṃ dagdhum icchati || BKSS_10.223 sa hetur asya duḥkhasya sakṛddarśanam āgataḥ adhunā śrūyamāṇo 'pi kiṃ vā vilapitair iti || BKSS_10.224 śrutvedam aham asyās tu jātā yat satyam ākulā upāyam etam āśaṅkya samudrotsekaduṣkaram || BKSS_10.225 hā heti hasitenoccair gūhamānā viṣaṇṇatām etām āśvāsayāmi sma niḥsārair vacanair iti || BKSS_10.226 muñca svāmini saṃtāpam api vidyādhareśvaram vaśayeyaṃ tava prītyai kiṃ punaḥ puruṣeśvaram || BKSS_10.227 kiṃ tu tvāravatā śakyaṃ na labdhaṃ phalam īpsitam rājāno 'pi hi sāmādīn krameṇaiva prayuñjate || BKSS_10.228 tena dhairyaprakarṣeṇa manaḥ s.amdhṛtya cañcalam lokenālakṣitā kāṃścit sahasva divasān iti || BKSS_10.229 taṃ ceyaṃ siddham evārtham arthibhāvād abudhyata antaś cākathayat toṣaṃ vikasan mukhapaṅkajā || BKSS_10.230 divase divase caitāṃ vacobhir madhurānṛtaiḥ kāryasaṃsiddhasaṃbaddhair darśitāśām ayāpayam || BKSS_10.231 vandhyottarair yadātmānaṃ vañcyamānām amanyata moktukāmā tadā prāṇān punar utprekṣitā mayā || BKSS_10.232 tataḥ saṃbhrāntayā gatvā mayāsyā mātur antikam saṃpradhārya tayā sārdham upāyo 'yam anuṣṭhitaḥ || BKSS_10.233 śarīraṃ rājaputrasya dvitīyam iva gomukhaḥ sa kenacid upāyena veśam āśu praveśyatām || BKSS_10.234 sa eva sahacāritvād āneṣyati nṛpātmajam manaḥśrotraharālāpo vasantam iva kokilaḥ || BKSS_10.235 kaliṅgasenayā cāyaṃ vṛttāntaḥ kathitas tadā padmāvatyai tayā cāsi cetasya iti bhāṣitaḥ || BKSS_10.236 tataḥ sārathikāyasthahastyārohādibhis tathā dhūrtair asmatprayuktais tvaṃ veśam etaṃ praveśitaḥ || BKSS_10.237 tisṛṇāṃ ca prayuktānām abhavad bhavataḥ priyā tantrīṇāṃ varṇatantrīva madhurā padmadevikā || BKSS_10.238 sā tu nirvartitasvārthā suhṛdarthaparāṅmukhī na nivedayate tubhyaṃ svārthabhraṃśaviśaṅkayā || BKSS_10.239 nopāyam aparaṃ dṛṣṭvā prayuktaṃ bhartṛdārikā asādhyāyataniśvāsā nirāśā dṛśyatām iti || BKSS_10.240 tad idaṃ duḥsahaṃ duḥkhaṃ yasmād asmākam āgatam tvadāyattaḥ sa śeṣaś ca saṃvidhattāṃ bhavān iti || BKSS_10.241 athāham abruvaṃ kasmān nakhacchedyam upekṣayā kuṭhāracchedyatāṃ nītaṃ bhavatībhir idaṃ tṛṇam || BKSS_10.242 svayam eva tato gatvā devī vijñāpitā mayā mucyatām eṣa saṃtāpaḥ siddhaṃ viddhi prayojanam || BKSS_10.243 yuvarājārthinī devī sa car7taguṇavatsalaḥ saṃdhātā gomukhaś ceti dhanyas trikasamāgamaḥ || BKSS_10.244 nāsty eva ca mamāyāsaḥ śaratkāntyunmanā yataḥ rājahaṃso hi nalinīṃ svayam evopasarpati || BKSS_10.245 alaṃ cālāpajālena sarvathāhaṃ nṛpātmajam svāminyai kārayiṣyāmi praṇāmam acirād iti || BKSS_10.246 sābravīn na nasaṃbhāvyam idaṃ nāgarake tvayi kiṃ tu prastāvam āsādya yatethāḥ kāryasiddhaye || BKSS_10.247 aprastāvaprayuktā hi yānti niṣphalatāṃ kriyāḥ aniṣṭaphalatāṃ vāpi kopayitvā prabhūn iti || BKSS_10.248 tatas tasyai namaskṛtya kumāravaṭakām agām ucchiṣṭān āgataś cāsmi gṛhītvā modakādikān || BKSS_10.249 tāṃ ca vijñāpayāmi sma rājaputreṇa modakaḥ svayam ārabhya hastābhyāṃ yuṣmabhyaṃ prahitā iti || BKSS_10.250 sābravīj jālam apy etad āśvāsayati mādṛśam āśvāsanti kṣaṇaṃ dṛṣṭvā mṛgā hi mṛgatṛṣṇikām || BKSS_10.251 mālyacandanatāmbūlavāsobhūṣaṇadhūpanaiḥ yuṣmābhiḥ preṣitānīti tām āśvāsitavān aham || BKSS_10.252 eṣa vijñāpayāmy adya śvo vijñāpayiteti ca alabdhāvasaraḥ kālam etāvantam ayāpayam || BKSS_10.253 atha mām abravīd devyāḥ purato mudrikālatā aho saṃbhāvanā kāryā mahānāgarako bhavān || BKSS_10.254 praṇāmaṃ kārayāmīti visphūrjya bhavatā tathā kim iyaṃ vañcyate mugdhā patrapuṣpaphalādibhiḥ || BKSS_10.255 atha vā tiṣṭha tāvat tvam aham evānayāmi tam viraktam api saṃdhātum alaṃ kauśalam asti naḥ || BKSS_10.256 evam uttejjitas tasyāgurubhir vacanair aham phalena jñāsyasīty uktvā prastāvāvahito 'bhavam || BKSS_10.257 yātrāyāṃ tu pravṛttāyām abhyāse 'tra yad eva me tan mayā kāritā yūyaṃ kṣiptvā hariśikhādikān || BKSS_10.258 yat tat pravahaṇaṃ gacchat pathi yuṣmābhir īkṣitam tad aryaduhitādhyāsta vidyudabhram iva dhvanat || BKSS_10.259 yatra yat tanmukhasyārddhaṃ lalāṭanihitāṅguli yuṣmabhyaṃ darśitaṃ vandyaṃ tat tayā vandamānayā || BKSS_10.260 yac ca vijñāpitā yūyam ānataṃ mukuṭaṃ manāk unnamyatām iti mayā tatrāpīdaṃ prayojanam || BKSS_10.261 āsīd āsāṃ praṇāmo 'yam aryaputreṇa nāgaraḥ kṛtas toṣayatā kāntām asmākaṃ svāminīm iti || BKSS_10.262 seyaṃ kāmayate devaṃ devī madanamañjukā prajñāparākramaprāṇaṃ lakṣmīr iva narādhipam || BKSS_10.263 ayatnopanatā ceyaṃ na pratyākhyātum arhati naveva mālatī mālā lobhanīyaguṇākṛtiḥ || BKSS_10.264 daṣṭānaṅgabhujaṃgena laghu saṃbhāvyatām asau na hy āśīviṣadagdhaantrāḥ kṣamante divasān iti || BKSS_10.265 iti gomukhataḥ śrutvā kathāṃ navadaśapriyām tatkathāpahṛtavrīḍaḥ prakāśam aham abravam || BKSS_10.266 tadaiva hṛdaye 'smākaṃ rājotsaṅganiṣaṇṇayā aśīrṇaṃ manmathataroḥ prakīrṇaṃ bījam etayā || BKSS_10.267 tadguṇaśravaṇāmbhobhiḥ sicyamānaṃ tadā tadā bādhamānaṃ mano jātam ucchvasatkarkaśāṅkuram || BKSS_10.268 tad dohadam ivāsādya priyāṃ pravahaṇe sthitām kampaniḥśvāsajananān amuñjat pallavān iva || BKSS_10.269 samāptāvayavo yāvan manobhavamahātaruḥ na samākramya mṛdnāti tāvad darśaya tām iti || BKSS_10.270 tenoktaṃ nartanācāryāv aspardhetāṃ parasparam tvatpravīṇo 'ham ity uktau tau ca bhūpatinā kila || BKSS_10.271 alaṃ vāṃ kalahaṃ kṛtvā karmaśāstravidau yuvām yasya yā kuśalā śiṣyā sa nartayatu tām iti || BKSS_10.272 śvaḥ suyāmunadantāṃ ca tasmād aryasutāṃ ca naḥ nṛtyantīṃ nṛpatir draṣṭā tatra draṣṭāstha tām iti || BKSS_10.273 yā svābhāvikarūpakhaṇḍitajagadrūpābhimānā priyā śṛṅgārādirasaprayogasubhagā jāyeta sā kīdṛśī ity adhyāsitacetasā katham api prakrāntayā cintayā paryaṅkāṅkavivartinārtatanunā nītā triyāmā mayā || BKSS_10.274 atha nāgarakākāras tadākārasuhṛdvṛtaḥ saṃprasthāpya manaḥ pūrvaṃ nṛpāsthānam agām aham || BKSS_11.1 tatra puṣpakasaṃsthānamañcasthānaṃ mahīpatim praṇamya tadanujñātaṃ mañcāntaram aseviṣi || BKSS_11.2 raṅgāṅgaṇam athālokya kuśalaprekṣakākulam nṛtyācāryau namaskṛtya mahīpālam avocatām || BKSS_11.3 rājann upāntanepathye bhṛtye vaḥ samupāgate draṣṭum icchatha yāṃ pūrvam ājñāpayata tām iti || BKSS_11.4 so 'bravīn nṛtyagītādikalāśāstraviśāradaḥ gomukhaḥ sa ca yām āha sā pūrvaṃ nṛtyatām iti || BKSS_11.5 tābhyām āgatya pṛṣṭaś ca kā pūrvaṃ nṛtyatām iti sa suyāmunadanteti tadupādhyāyam ādiśat || BKSS_11.6 tatas tasyāṃ pranṛttāyāṃ pranṛttā nṛtyavedinaḥ raṅgaśeṣas tu niśceṣṭaḥ suṣuptāvasthāṃ gataḥ || BKSS_11.7 pratyāhṛtya tataś ceto hriyamāṇaṃ balāt tayā manonetrāṅgasaṃcārair anāhāryair acintayam || BKSS_11.8 nānugantum alaṃ rambhā nṛttam asyāḥ samenakā kuta eva parājetum abalā bālikā priyā || BKSS_11.9 rājahaṃsaḥ pipāsāndhaḥ prāptaḥ paṅkajinīṃ yathā paṅkāvilajalāṃ paśyet tathādhyāsam ahaṃ priyām || BKSS_11.10 avocaṃ gomukhaṃ cedaṃ jīyamānāṃ priyām aham aśaktaḥ prekṣituṃ tena raṅgān nirgamyatām iti || BKSS_11.11 tenoktam icchayā gantum āgantuṃ vā na labhyate vatsarājakulāt tena muhūrtaṃ sthīyatām iti || BKSS_11.12 viratāyāṃ tatas tasyāṃ purāṇārkarucāv iva jīvalokam iva jyotsnā priyā raṅgam arañjayat || BKSS_11.13 apṛcchaṃ gomukhaṃ cāsāṃ katamā padmadevikā mudrikālatikā ceti sa vihasyedam abravīt || BKSS_11.14 kīrtikāntyor iyaṃ madhye yā lakṣmīr iva rājate eṣā naḥ svāminī devī vāmato mudrikālatā || BKSS_11.15 na ceyaṃ śakyate jetum alaṃ vaḥ śaṅkayā yataḥ dṛṣṭā kena śarajjyotsnā khadyotaprabhayā jitā || BKSS_11.16 mayā vijayamāneyam anekaṃ nartakīśatam dṛṣṭā saṃbhāvayāmy asyās tena nṛttaguṇān iti || BKSS_11.17 gomukhābhimukho yāvat sāvadhānaṃ śṛṇomy aham tāvaj jaya jayety uccair vimuktaḥ prekṣakair dhvaniḥ || BKSS_11.18 raṅgād dṛṣṭā ca niryāntī bādhyamāneva sā mayā dainyavepathuvaivarṇyaviṣādaiḥ sahajair iva || BKSS_11.19 tato visarjitāsthānaṃ namaskṛtya mahīpatim svam āvāsaṃ vrajāmi sma kāntācintāpuraḥsaraḥ || BKSS_11.20 gomukhaṃ cābravaṃ kasmān mām idānīm upekṣase na hy ādeśam upekṣante tvādṛśā mādṛśām iti || BKSS_11.21 tenoktam aparaḥ kaścit pratyayārthaṃ visarjyatām śraddhāsyati na me vākyaṃ vipralabdhā hi sā mayā || BKSS_11.22 eṣām anyatamaṃ yāhi gṛhītveti mayodite marubhūtika evātra yogya ity ayam uktavān || BKSS_11.23 ayaṃ hariśikhas tāvan nītyā vakragatiḥ kṛtaḥ apāyaśatam ālokya kadācij jālam ālikhet || BKSS_11.24 kathaṃ kaṣṭatame bālo vyasanānāṃ catuṣṭaye yatpradhānastriyas tatra rājaputraḥ pravartyate || BKSS_11.25 evam aṅgulibhaṅgena vicāryālīkapaṇḍitaḥ vihanyād api naḥ kāryaṃ tasmād eṣa na yujyate || BKSS_11.26 tapantako 'pi bālatvān mūḍhaḥ śūnyamukho yataḥ tasmād evaṃvidhe kārye niyogaṃ nāyam arhati || BKSS_11.27 vikramaikarasatvāc ca samartho marubhūtikaḥ abhyastasāhasas tasmād eṣa prasthāpyatām iti || BKSS_11.28 tatas tau sahitau yātau cirāt tu marubhūtikam prāptaṃ hariśikho 'pṛcchat kiṃ vṛttaṃ bhavator iti || BKSS_11.29 tenoktam āvayos tāvad veśamadhena gacchatoḥ āyāty abhimukhī yaiva saiva yāti parāṅmukhī || BKSS_11.30 bhañjantī cāṅgulīḥ krodhād vadaty āraktalocanā na spraṣṭavyo na saṃbhāṣyo gomukhaḥ pāpavān iti || BKSS_11.31 kruddhadauvārikākrāntahāṭakastambhatoraṇaiḥ kakṣyādvāraiḥ praviṣṭau svaḥ sthānam aryasutāsthitam || BKSS_11.32 tatraikā dārikāvocad dārikāḥ paśyatādbhutam dhūrtenānena cāturyād gomayaṃ pāyasīkṛtam || BKSS_11.33 aparādho 'yam etāvat sarpaḥ prāṇaharaḥ kṛtaḥ tam eva paśyatānena vācālena guṇīkṛtam || BKSS_11.34 vandamāno yadā kopāt svāminyā nābhinanditaḥ saṃbhrāntaś ca vilakṣaś ca tadā tām āha gomukhaḥ || BKSS_11.35 manye niṣkāraṇaṃ kopaṃ devyāḥ ko nāma mādṛśaḥ sevakaḥ paricittajñaḥ svāminaṃ kopayed iti || BKSS_11.36 tathānyatamayā kopāt tālavṛntabhṛtoditam kathaṃ niṣkāraṇo nāma kim idaṃ laghu kāraṇam || BKSS_11.37 utkaṇṭhādarśam icchantī kasyāpi cirakāṅkṣitam tvayā nartayatā kāntā kim iyaṃ sukham āsitā || BKSS_11.38 atha vā tad gataṃ nāma svāmī kiṃ karaṇaṃ tvayā paśyann abhimukhaṃ prītyā sa tathā vimukhīkṛtaḥ || BKSS_11.39 bhavān paśyatu vā mā vā tvadvidheyo yuvā janaḥ tvam icchasi jayaṃ yasyāḥ kim asau na parājitā || BKSS_11.40 tato bhiyāvanamitaṃ mukham unnamya gomukhaḥ uktavān paśyatānarthaṃ doṣo bhūto guṇo 'pi naḥ || BKSS_11.41 yadi prāk svāminī nṛtyet tayā rājā sutoṣitaḥ kadācid itarāṃ naiva paśyed vṛttakutūhalaḥ || BKSS_11.42 tadā ca guṇavidveṣī jano vaktā bhaved yathā pakṣapātān narendreṇa dṛṣṭā madanamañjukā || BKSS_11.43 itarā yadi nṛtyantī tena dṛṣṭā bhavet tadā norvaśīm api paśyet saḥ kuto madanamañjukām || BKSS_11.44 prītyā yaś conmukhaḥ paśyan kṛtaḥ svāmī parāṅmukhaḥ mayopāyaḥ prayukto 'sau katham ity avadhīyatām || BKSS_11.45 na suyāmunadantāyāḥ śakyaḥ kartuṃ parābhavaḥ kṛtānukaraṇaiḥ sākṣād bharatenāpi nṛtyatā || BKSS_11.46 aryaputre tu vimukhe yuṣmābhiḥ sā parājitā sahajair iva vaivarṇyavivādasvedavepanaiḥ || BKSS_11.47 tena bravīmi sevāpi yāti yady aparādhatām bhaktyārādhitabhartāraḥ sevakā hanta duḥsthitāḥ || BKSS_11.48 athavā sāparādho 'pi dūtaḥ saṃmānam arhati saṃdeśaśravaṇāt tena saṃmānayata mām iti || BKSS_11.49 atha sātra parāvṛtya prasādaviśadānanā īṣadvihasitajyotsnāsalilasnapitādharā || BKSS_11.50 ayi candramukhaṃ mā sma gomukhaṃ puruṣaṃ vada na hi vatseśvarāsannāḥ śrūyante strīsuhṛddruhaḥ || BKSS_11.51 anālāpena yac cāsi kṣaṇam āyāsito mayā tat kṣamasva na hi svāsthābādhante tvādṛśām iti || BKSS_11.52 tataḥ sā gomukhenoktā draṣṭum icchati vaḥ priyaḥ saṃdehaś ced iyaṃ mudrā tadīyā dṛśyatām iti || BKSS_11.53 tayoktaṃ kumbhakārāṇāṃ koṭir vasati vaḥ pure koṭiḥ kim iti nānītāna hi te kṣīṇamṛttikāḥ || BKSS_11.54 tenoktaṃ kena vānītā mudrā vā mṛttikāmayī na hy ārabhyamahākāryāḥ pramādyanti sacetasaḥ || BKSS_11.55 yaugandharāyaṇasutaḥ priyaṃ mitraṃ priyasya vaḥ svāminā preṣitaḥ prītyā dṛśyatāṃ marubhūtikaḥ || BKSS_11.56 atha devī namaskṛtya prītā vijñāpitā mayā yat saṃdiśati naḥ svāmī yuṣmabhyaṃ tan niśāmyatām || BKSS_11.57 preritaḥ tvām ahaṃ draṣṭuṃ yena lakṣmīm ivālasaḥ krīḍatāsmadvidhair eṣa vilakṣaḥ kriyatām iti || BKSS_11.58 prasthitāyāṃ tato devyām āha māṃ padmadevikā iyaṃ prasādhyate yāvat tāvad āstāṃ bhavān iti || BKSS_11.59 devyā saha praviśyāntar muhūrtād iva sā tataḥ āha prakṛṣṭapramudā praphullanayanotpalā || BKSS_11.60 mayā kaliṅgasenāyai tayā gatvā rumaṇvate tenāpi bhūmipataye vṛttānto 'yaṃ niveditaḥ || BKSS_11.61 tenoktaṃ kim ihākhyeyaṃ taruṇo nanu dārakaḥ jīvalokasukhāny eṣa tasmād anubhavatv iti || BKSS_11.62 seyaṃ rājñābhyanujñātā guruṇā manmathena ca iyam āyāti te paścād yātu tāvad bhavān iti || BKSS_11.63 atha praviśya saṃbhrāntā pratīhārī nyavedayat sayāno gomukhaḥ prāha laghu śrāvaya mām iti || BKSS_11.64 mayoktaṃ gomukhas tāvad ekākī praviśatv iti sa praviśyoktavān dvāre devī kiṃ vidhṛteti mām || BKSS_11.65 ajñātapramadāsaṅgam ākulībhūtamānasam kuru nāgarakaṃ tāvat tvaṃ mām ity aham uktavān || BKSS_11.66 tenoktaṃ yuddhavelāyāṃ damyante turagā iti yad etad ghuṣyate loke tad etat tathyatāṃ gatam || BKSS_11.67 na nāgarakatāṃ prāptum upadeśena śakyate iyaṃ hi mokṣavidyeva prayogāvṛttisādhanā || BKSS_11.68 saṃkṣepatas tu vakṣyāmi yad yad devī kariṣyati tat tad evānukuryās tvaṃ dakṣo hi labhate śriyam || BKSS_11.69 anuśiṣya sa mām evaṃ niryāyānīya ca priyām sukhaṃ supyāstam ity uktvā yathāsvaṃ sasuhṛdgataḥ || BKSS_11.70 tataḥ praviśya dayitā mām ardhākṣṇā niraikṣata kṛtaṃ tathaiva ca mayā vanditena ca vanditā || BKSS_11.71 sarvathā yad yad evāham anayā kāritas tadā tad evānukaromi sma nartanācāryaśiṣyavat || BKSS_11.72 atha buddhvānukūlaṃ mām iyam anvarthavedinam smitvā sotkamparomāñcaṃ gāḍham aṅgam apīḍayat || BKSS_11.73 tato 'ham anapekṣyaiva tatkṛtānukṛtakramam aśarīrasya kasyāpi gato bhūtasya vaśyatām || BKSS_11.74 strīpuṃsatām āgatayor anabhipretanidrayoḥ pradoṣa eva kṣaṇadā kṣīṇā kṣaṇavad āvayoḥ || BKSS_11.75 prātaḥ pravahaṇenaiva priyām ādāya gomukhaḥ mātur evānayad gehaṃ manmānasapuraḥsarām || BKSS_11.76 vardhamānarater evam atiyāteṣu keṣucit dineṣu mama saṃprāptaḥ senānīr idam abravīt || BKSS_11.77 adyāṣṭāsu prayāteṣu muhūrteṣu pravakṣyati mauhūrtānumato rājā rātreḥ śāntipuraḥsaram || BKSS_11.78 tārayiṣyāmi yamunām ahaṃ yātrāgataṃ janam yuṣmābhir api kartavyaṃ yat tad ājñāpyatām iti || BKSS_11.79 mayoktaṃ gomukho gatvā yuṣmān vijñāpayiṣyati iti tasmin nate mahyaṃ gomukhena niveditam || BKSS_11.80 adha sakāmukagaṇaḥ śvo gantā gaṇikāgaṇaḥ tenaiva sahitā yūyaṃ gantāraḥ śanakair iti || BKSS_11.81 gomukhena tu vṛttānte kathite 'smin rumaṇvate pratiṣṭhe sasuhṛt prātaḥ pṛṣṭhato janasaṃhateḥ || BKSS_11.82 tac ca krīḍāgṛhaṃ prāpya kalpitaṃ yamunātaṭe divasaṃ gamayāmi sma taṃ triyāmāmukhotsukaḥ || BKSS_11.83 gomukhānītayā sārdham āsitvā kāntayā saha niśāyāṃ yātakalpāyām apaśyaṃ rudatīm imām || BKSS_11.84 kim etad iti pṛṣṭā ca mayā saṃbhrāntacetasā yadā noktavatī kiṃcit tadānyā dārikābravīt || BKSS_11.85 apaiti guṇavatsaṅgād doṣo doṣavatām kila gaṇikāśabdadoṣas tu nainām adyāpi muñcati || BKSS_11.86 kāśirājasya yā kanyā vṛtā tubhyaṃ purodhasā tasyāś cāmaradhāriṇyā bhavitavyaṃ kilānayā || BKSS_11.87 seyam utprekṣya tad duḥkhaṃ dāruṇaṃ maraṇād api viṣapānakṛtotsāhā hātum icchaty asūn iti || BKSS_11.88 mayoktam aham apy aṅgaṃ tvadviyogarujāturam nityotkṣapitam akṣībaṃ tyaktvā sthāsyāmy avedanaḥ || BKSS_11.89 ity asminn eva samaye prāptā hariśikhādayaḥ vṛttāntam evam ākarṇya bhīṣaṇaṃ sabhiyo 'bhavan || BKSS_11.90 tataḥ saṃbhāṣya suhṛdāv avocan marubhūtikaḥ vayam eva v.isaṃ pūrvaṃ pibāmaḥ kalpyatām iti || BKSS_11.91 tato hariśikhenoktaṃ kvāsau saṃprati gomukhaḥ yo hi mūlam anarthasya sa tāvat pāyyatām iti || BKSS_11.92 tena gomukham āhvātuṃ prahitāgatya dārikā abravīd gomukho vakti kiṃ mayātaḥ prayojanam || BKSS_11.93 dīrghajīvitanāmānam adhyāyaṃ ciravismṛtam aham adhyetum ārabhdo vaidyād prāṇapradād iti || BKSS_11.94 tato hariśikhenoktaḥ kruddhena marubhūtikaḥ preryamāṇaṃ galāṣṭrābhiḥ śīghram ānaya taṃ śaṭham || BKSS_11.95 || BKSS_11.96 yas tvayā ghaṭito 'narthaḥ svāmino jīvitaḥ sukham svāminyā saha saṃyogaḥ so 'yam evaṃ vijṛmbhate || BKSS_11.97 so 'bravīt so 'yam āyāto vādaḥ saṃprati satyatām jvariṣyāmīti saṃcintya maṇḍaṃ pibati muṇḍitaḥ || BKSS_11.98 sa kālas tāvad āyātu svāminī yad viśaṅkitā tatraiva vidyāma nyañco pāsyāmas tyajyatāṃ tvarā || BKSS_11.99 atha vālaṃ pralāpena mahīpālaṃ tapantakaḥ vijñāpayatu tenāsya dattaḥ pūrvam ayaṃ varaḥ || BKSS_11.100 aprasaṅge 'pi bhavatā kāryā vijñāpinā mayi siddhiṃ yāsyati cāvaśyaṃ mā sma śaṅkāṃ karod iti || BKSS_11.101 itīmām anukūlābhir vāgbhir āśyāsya gomukhaḥ mātur evānayan mūlaṃ prāviśāma tataḥ purīm || BKSS_11.102 kumāravaṭakāsthena mayānūktas tapantakaḥ gomukhena yad ākhyātaṃ tat kāryaṃ sādhyatām iti || BKSS_11.103 tapantakas tu sāsphoṭam idaṃ siddhim iti bruvan gatvā rājakulaṃ tasmād āgatyedam abhāṣata || BKSS_11.104 rājapādair ahaṃ pṛṣṭas tāta kiṃ kriyatām iti śālīnena mayāpy uktaṃ modako dīyatām iti || BKSS_11.105 evaṃ mālāphalādīni niḥsārāṇi tapantakaḥ yācate sma prahīṇatvād gatvā gatvā mahīpatim || BKSS_11.106 iti saśarīrayā kṣaṇam iva kṣaṇadāḥ kṣapayan saha viśarīrayā dayitayā virasān divasān dinarajanīvihāraviparītam aham caritai rathacaraṇāhvayasya caritāni viḍambitavān || BKSS_11.107 atha māṃ kṛtakartavyaṃ sukhāsīnam aharmukhe vādī jita ivācchāyas trapayā gomukho 'bravīt || BKSS_12.1 aham aryasutāṃ nītvā gṛhaṃ svagṛham āgataḥ tato 'pi vandituṃ devyau narendrāntaḥpuraṃ gataḥ || BKSS_12.2 vanditā ca vihasyāha devī padmāvatī yathā kiṃkāraṇaṃ vadhūr adya nāsmān āyāti vanditum || BKSS_12.3 bhrātrā te kiṃ na muktaiva na vādyāpi vibudhyate kopitā vā bhaved bhartrā śiṣṭā duścaritair iti || BKSS_12.4 athāgat hatoraskā krandantī padmadevikā nāsti naḥ svāminīty uktvā devyor nipatitā puraḥ || BKSS_12.5 tato devyau tataḥ śeṣam aśeṣam avarodhanam rājā ca śrutavṛttāntaḥ sāsthāno dhairyam atyajat || BKSS_12.6 tataḥ prāpyācirāt saṃjñāṃ māgadhyā padmadevikā kathaṃ jānāsi nāstīti pṛṣṭācaṣṭa niśāmyatām || BKSS_12.7 yathaiva gomukhenāsau svam āvāsaṃ praveśitā tathaiva kagiti ghrāto gandho 'smābhir amānuṣaḥ || BKSS_12.8 akasmāc ca kṣaṇaṃ nidrāṃ gacchāmaḥ pratibudhya ca śūnyām īkṣāmahe śayyām aśrīkāṃ nalinīm iva || BKSS_12.9 tato hā heti vikruṣya samūrchāḥ kṣaṇam āsmahe na kvacic ca vicinvatyaḥ paśyāmaḥ svāminīm iti || BKSS_12.10 kaliṅgasenayā tv atra śokagadgadayoditam idaṃ tad āgataṃ manya durvidyādharaceṣṭitam || BKSS_12.11 bālikām aham ādāya pūrvaṃ madanamañcukām harmyāgre krīḍayāmi sma candrikāsaṅgaśītale || BKSS_12.12 ehi vidyādharā ehi gṛhāṇemāṃ surūpikām ekām eva mayā labdhāṃ sutāṃ durlabhikām iti || BKSS_12.13 tataś carmāsikeyūrahārādikarabhāsuraḥ avātarad divaḥ ko 'pi divyagandhasragambaraḥ || BKSS_12.14 dūrād eva ca māṃ bhītāṃ mā bhaiṣīr iti sāntvayan gambhīradhvanivitrastatanayām idam abravīt || BKSS_12.15 yadi mahyam iyaṃ dattā satyena tanayā tvayā tato muñca nayāmy enāṃ nyāsabhūtā hi kanyakā || BKSS_12.16 nāmnā mānasavego 'haṃ vidyādharagaṇādhipaḥ sarvavijñeyavijñānamanojvalitadhīr iti || BKSS_12.17 anicchantī tatas tasya saṃnidhau ciram āsitum prayatnād dhairyam ādhāya pragalbheva tam abravam || BKSS_12.18 arhaty avaśyam eveyam īdṛśī tvādṛśaṃ patim na punar dīyate tāvad bālikā śaiśavād iti || BKSS_12.19 atha mām abhivādyāsāv ulkāsaṃghātabhāsuraḥ dṛśyamāno mahāvegaḥ kṣaṇenāntarhito 'bhavat || BKSS_12.20 tena bravīmi tenādya tat smṛtvā kṣudrabuddhinā vidyādharādhamenāsau nītā yadi bhaved iti || BKSS_12.21 sarvathā dṛśyate neha devī madanamañjukā yad atrānantaraṃ nyāyyaṃ tad anuṣṭhīyatām iti || BKSS_12.22 tataḥ samutpatann eva śokaḥ krodhena māmakaḥ preritaḥ pavaneneva prabalena balāhakaḥ || BKSS_12.23 strītaskara durācāra mūḍha mānasavegaka tiṣṭha tiṣṭha kva yāsīti prālapaṃ gaganonmukhaḥ || BKSS_12.24 yugapat krodhaśokābhyāṃ śoṣito 'haṃ krameṇa ca yathānilatuṣārābhyāṃ śiśire kamalākaraḥ || BKSS_12.25 gomukhas tu nṛpāhutaḥ pratyāgatyedam abravīt kim etad iti pṛṣṭena vṛttānto 'yaṃ mayoditaḥ || BKSS_12.26 tataḥ saṃbhramavisrastam ākarṣann uttarāmbaram viṣādākulito rājā prasthito yuṣmadantikam || BKSS_12.27 antare ca rumaṇvantam āha keyaṃ pramāditā sarvathā khyāpitaṃ lokair bhavatāṃ nītikauśalam || BKSS_12.28 yuktaṃ tadā yadālocya mahat sīdat prayojanam vipralabdho 'smi yuṣmābhir devyā vāsavadattayā || BKSS_12.29 adhunā dhriyamāṇe 'pi samarthasacive mayi apanītā vadhūḥ kasmād bālān mama sutād iti || BKSS_12.30 sa tam āha nivartadhvam alaṃ tatra gatena vaḥ yuṣmān dṛṣṭvā hi sa śiśuḥ prāṇān api parityajet || BKSS_12.31 ājñāpayatha māṃ yac ca yac ca vijñāpayāmi vaḥ āsīnān āsane tena nivṛtya sthīyatām iti || BKSS_12.32 upaviṣṭāya cācaṣṭa sphuṭaṃ divyena sā hṛtā anāthāpi na vaḥ kācit kenacit paribhūyate || BKSS_12.33 yāvad antaḥpurāṭavyau yāvac ca gṛhapakṣiṇaḥ nāsty asau yo na cāsmābhir īkṣitaś cāracakṣuṣā || BKSS_12.34 ākāśe tu na me prajñā kramate divyagocare tena vidyādhareṇāsau hṛteti hṛdaye mama || BKSS_12.35 atha vā bhavatūdyāne yuvarājaḥ parīkṣatām kadācit kupitā bhartre tatrāsīta vadhūr iti || BKSS_12.36 kupitānāṃ hi bhartṛbhyaḥ śrūyante kulayoṣitām sādhubhiḥ kathyamānāni pañca sthānāni tad yathā || BKSS_12.37 śvaśrūbhrātṛnanāndṛṇāṃ bhartṛmitrasya vā gṛham duṣṭasaṃcāraśūnyāni mandiropavanāni vā || BKSS_12.38 atrāntare kathitavān ākhyānaṃ marubhūtikaḥ prastāve yan mayā pūrvaṃ śrutaṃ tad avadhīyatām || BKSS_12.39 aṣṭāvakrasya duhitā sāvitrī nāma kanyakā āsīd yā caritākāraiḥ sāvitrīm atiricyate || BKSS_12.40 aṣṭāvakram ayāciṣṭa kadācid ṛṣir aṅgirāḥ brahmann akṛtadāro 'smi sutā me dīyatām iti || BKSS_12.41 so 'bravīd bhavataḥ ko 'nyas trailokye 'pi varo varaḥ kiṃ tu datteyam anyasmai kṣamatāṃ bhagavān iti || BKSS_12.42 tasya bhrātā vṛṣo nāma sa cāṅgirasam abravīt amṛtā nāma duhitā mama sā gṛhyatām iti || BKSS_12.43 pariṇīya tu tāṃ kanyām amṛtām amṛtopamām ātmānam aṅgirā mene pītāmṛtam ivāmṛtam || BKSS_12.44 sā kadācit kathaṃcit taṃ kāraṇe 'lpe 'pi pīḍitā upālabdhavatī nātham ṛṣiputrasya vallabhā || BKSS_12.45 cakṣūraktena bhavatā sāvitrī svayam arthitā ahaṃ tv anicchate tubhyaṃ pitrā dattā balād iti || BKSS_12.46 nānāvidhaiḥ sa śapathair amṛtāṃ parisantvayan kaṃcid abhyanayat kālam ekadāstaṃgate ravau || BKSS_12.47 paścāt sandhyām upāsīnam āsīnaṃ maunadhāriṇam apṛcchad amṛtāgatya kiṃ dhyāyati bhavān iti || BKSS_12.48 tena vanditasaṃdhyena cirād uktaṃ nanu priye devīṃ vihāya sāvitrīṃ kim anyac cintayāmy aham || BKSS_12.49 atha sā śrutam ity uktvā svasminn āśramapādape devatābhyo namaskṛtya śarīram udalambayat || BKSS_12.50 ākṛṣṭakaṇṭhapāśā ca puraḥ praikṣata devatām vidyutpiṅgajaṭābhārāṃ sākṣamālākamaṇḍalum || BKSS_12.51 tato dantaprabhājālaprabhāsitatapovanā devatāvocad amṛtām amṛteneva siñcatī || BKSS_12.52 putri mā sma tyaja prāṇān dustyajān dharmasādhanān straiṇam ajñānam āśritya saṃtuṣṭo hi patis tvayā || BKSS_12.53 nāṣṭāvakrasya duhitā sāvitrī tena cintitā kiṃ tv ahaṃ brahmarudraādisaptalokanamaskṛtā || BKSS_12.54 sarvathā matprasādāt te putri putro bhaviṣyati balena tapasā yasya na samāno bhaviṣyati || BKSS_12.55 iti dattvā varaṃ tasyai sāvitrī divam āśrayat amṛtāpi gatāśaṅkā bhartrā saha sameyuṣī || BKSS_12.56 tena bravīmi kupitā kadācid amṛteva sā udyānaṃ praviśett tatra svayam anviṣyatām iti || BKSS_12.57 athāhaṃ śibikārūḍhaḥ prasthito veśam asmṛtiḥ cakṣuścetoharākārāḥ paśyan veśyāḥ samūhaśaḥ || BKSS_12.58 āsīc ca mama devībhyāṃ prayogo 'yam anuṣṭhitaḥ api nāmāsya kasyāṃcit striyāṃ bhāvo bhaved iti || BKSS_12.59 tadāyaṃ mohasaṃkalpo na hi saṃkalpajanmanaḥ rater anyāsu saṃkalpaḥ pramadāsu pravartate || BKSS_12.60 tataḥ saṃkalpayann evam acandrikam ivāmbaram kāntāmātur gṛhaṃ kāntaṃ kāntāśūnyam upāgamam || BKSS_12.61 prakāśān aprakāśāṃś ca pradeśān bahuśo bahūn anviṣyanto bhramāma sma na cāpaśyāma tatra tām || BKSS_12.62 gomukhoddiṣṭamārgaś ca praviśya gṛhakānanam pṛcchāmi sma priyāvārttāṃ sākṣiśākhāmṛgāṇḍajān || BKSS_12.63 kebhyaścit kupitaḥ śāpān kebhyaścid vitaran karān viḍambayann aśāstrajñam ity utkaṭarasaṃ naṭam || BKSS_12.64 athopagamya tvaritaḥ prahṛṣṭo marubhūtikaḥ aryaputrāryaduhitā mayā dṛṣṭety abhāṣata || BKSS_12.65 tatas tasya parāmṛjya pāṇinā vikasanmukham api satyam idaṃ saumya syāt krīḍety aham abravam || BKSS_12.66 so 'bravīt satyam apy etat krīḍā yaiṣātiharṣajā asatye hy atra yā krīḍā tad unmattavijṛmbhitam || BKSS_12.67 atha vālaṃ vimarśena mahābhyudayavairiṇā tvaritaṃ gamyatāṃ yasmān nārtaḥ kālam udīkṣate || BKSS_12.68 paśyāmi sma tato gacchann aśokaśiśum agrataḥ raktaṃ kusumasaṃghātam ayam ābhūmipallavam || BKSS_12.69 akāle kim aśokasya kusumānīti cintayan tasya skandhe hriyālīnam apaśyaṃ prāṇadāyinīm || BKSS_12.70 āsīc ca mama kiṃ citraṃ yat pādasparśadohadaḥ sadyaḥ kusumito 'śokaḥ prāpya sarvāṅgasaṃgatim || BKSS_12.71 idam atra mahat citraṃ yadālokitam etayā vanadevatayodyānaṃ sakalaṃ na vijṛmbhitam || BKSS_12.72 sarvathācetanā vṛkṣāḥ kāntāyā darśane sati subhage nirvikāratvād aṅgāratuṣabhasmavat || BKSS_12.73 athāliṅgitum ārabdhaḥ sānurāgam ahaṃ ca tām tayā cāṅgāni saṃhṛtya mā tāvad iti vāritaḥ || BKSS_12.74 tataḥ prasarabhaṅgena vilakṣam upalakṣya mām sābravīd aparodho 'yam aryaputreṇa mṛṣyatām || BKSS_12.75 ārādhitavatī yakṣam ahaṃ kanyā satī yathā aryaputrasya bhūyāsaṃ dayitā paricārikā || BKSS_12.76 tubhyaṃ kārye ca saṃsiddhe śamīlājasugandhinā pānaṃ hastena dāsyāmi prasīdatu bhavān iti || BKSS_12.77 sa ca tasya prasādān me yātaḥ siddhiṃ manorathaḥ āyācitaṃ tu yakṣāya na mayā pratiyācitam || BKSS_12.78 tenāhaṃ pānaśauṇḍena nītā dhanapateḥ sabhām vṛttāntaḥ kathitaś cāyam athokto dhanadena saḥ || BKSS_12.79 āyācitam iyaṃ tubhyam acireṇaiva dāsyati nītvā samarpaya kṣipraṃ dārakāya vadhūm iti || BKSS_12.80 tena cāham ihānītā gaganāgamanāc ca me śarīraṃ paruṣībhūtaṃ vāritā stha tato mayā || BKSS_12.81 | tasmai yakṣāya yuṣmābhiḥ sa me saṃpādyatām iti || BKSS_12.82 athāsyai ganikādhyakṣo rājādeśaṃ nyavedayat adyārabhya kulastrītvaṃ bhavatīnāṃ bhavatv iti || BKSS_12.83 taṃ cākarṇya mahāmanoratham idaṃ pūrṇaṃ cirāt kāṅkṣitaṃ naiva prītivikāsihārihasitaṃ dhatte sma kāntāmukham yācñāvṛttikadarthitair bahubhir apy āptair na hi prārthakāḥ prītiṃ yānti tathā yathā tanubhir apy arthaiḥ sukhābhyāgataiḥ || BKSS_12.84 tato divasam āsitvā kāntāmātur ahaṃ gṛhe priyāṃ navavadhūveṣāṃ pradoṣe pariṇītavān || BKSS_13.1 prasādād aryapādānāṃ kulastrītvam upāgatām tām ādāya svam āvāsaṃ pravṛttotsavam āgamam || BKSS_13.2 tatra sā sadhanādhyakṣaṃ taṃ yakṣaṃ kusumādibhiḥ abhyarcya pānadānena suduṣtoṣam atoṣayat || BKSS_13.3 padmarāgamayīṃ śuktiṃ padmarāgadravatviṣaḥ ādāya madhunaḥ pūrṇāṃ tato mām abravīt priyā || BKSS_13.4 maṅgalānāṃ pradhānatvāt kāryasaṃsiddhidāyinī eṣā dhanapateḥ śeṣā svādur āsvādyatām iti || BKSS_13.5 mayoktam ananujñātas tātapādair guṇān api nāhaṃ sevitum icchāmi kiṃ punar vyasanaṃ mahat || BKSS_13.6 tataḥ sā dṛḍhasaṃrambhā śapathair avyatikramaiḥ cirān niruttarīkṛtya mām anicchum apāyayat || BKSS_13.7 pītaikamadhuśuktiṃ ca māṃ sāpṛcchat kṛtasmitā kim āsvādam idaṃ pānam iti pratyabravaṃ tataḥ || BKSS_13.8 āpāne madhurāsvādam anusvāde tu tiktakam kṣaye kaṣāyakaṭukam avacchede manāg iti || BKSS_13.9 sābravīd vyaktam adyāpi na jānītha rasaṃ punaḥ pīyatām iti pītaṃ ca punas tadvacanād mayā || BKSS_13.10 idaṃ kīdṛśam ity asyai pṛcchatyai kathitaṃ mayā kim artham api me cittaṃ gatam asvasthatām iti || BKSS_13.11 tayoktam aparāpy ekā śuktir āsvādyatāṃ tataḥ gamiṣyaty acirād eva cittaṃ te svasthatām iti || BKSS_13.12 tasyām api ca pītāyām apaśyaṃ vegavadbhramān taruprāsādaśailādīn sthāvarān api jaṅgamān || BKSS_13.13 yathā cāhaṃ tayopāyair agrāmyaiḥ śapathādibhiḥ anicchan pāyitaḥ pānaṃ tathā tām apy apāyayam || BKSS_13.14 balavadbhyām athākramya madena madanena ca yad eva rucitam tābhyāṃ tat taivāsmi pravartitaḥ || BKSS_13.15 yaḥ saṃtoṣayituṃ yakṣaṃ vivāhaḥ kṛtrimaḥ kṛtaḥ tena kṛtrimam evāsau kanyātvaṃ pratipāditā || BKSS_13.16 tataḥ prātar upāgamya madhugandhādhivāsitam ghrātvā hariśikho veśma saṃbhrāntamatir uktavān || BKSS_13.17 apūrva iva gandho 'yam aryaputra vibhāvyate manye 'ryaputrayā yūyam anicchāḥ pāyitā iti || BKSS_13.18 sa mayoktaḥ sakhe sakhyā tavāhaṃ pāyito balāt bhavatāpi rucau satyāṃ sthīyatāṃ pīyatām iti || BKSS_13.19 so 'bravīd vyasanagrāmagrāmaṇyaṃ bhavatām api pānaṃ sādhu na paśyāmi kiṃ punar mantriṇām iti || BKSS_13.20 mayoktam aryapādeṣu samitreṣu samāśatam pālayatsu kim asmākam ātmabhir vañcitair iti || BKSS_13.21 tenoktaṃ mantrisacivair vijñāpyaṃ kāryam āgatam anuṣṭhāne punas tasya svātantryaṃ svāminām iti || BKSS_13.22 taṃ pibantaṃ sahāvābhyām ālokya marubhūtikaḥ niḥśaṅkaḥ pātum ārabdhas taṃ ca dṛṣṭvā tapantakaḥ || BKSS_13.23 rājamānas tato raktair aṅgarāgasragambaraiḥ punar uktapriyālāpo mām avandata gomukhaḥ || BKSS_13.24 tam atyāsannam āsīnam atimātrapriyaṃvadam pādau saṃvāhayantaṃ me kruddho hariśikho 'bravīt || BKSS_13.25 unmatta kim asaṃbaddhaṃ bhāṣamāṇaḥ puraḥ prabhoḥ udvejayasi bhartāram apasṛtyāsyatām iti || BKSS_13.26 tenoktaṃ mūrkha naivedaṃ madasāmarthyajṛmbhitam svāmino niḥsapatnau tu pādāv icchāmi sevitum || BKSS_13.27 yadā tūbhayavaitarddhabhartṛmūrdhabhir arcitau bhaviṣyatas tadāsmākaṃ sasapatnau bhaviṣyataḥ || BKSS_13.28 vaitarddhanāmagrahaṇāt tato madanamañjukā smitasaṃdarśitaprītir abravīt sāśrulocanā || BKSS_13.29 aho cāturyamādhuryapradhānaguṇabhūṣaṇāḥ ālāpā nirgatāḥ saumyād gomukhasya mukhād iti || BKSS_13.30 mayoktaṃ bhaṇa paśyāmas tvayā kasmāc ciraṃ sthitam ko vā tavedam ākāram ujjvalaṃ kṛtavān iti || BKSS_13.31 tenoktaṃ vayam āhūya māgadhyā rājasaṃnidhau ājñāpitās tava bhrātrā pānam āsevitaṃ niśi || BKSS_13.32 tena pānagṛhāt pānaṃ svādyamānaṃ svadeta yat svayam āsvādya tad bhrātre tvayā prasthāpyatām iti || BKSS_13.33 so 'haṃ devīdvayenāpi maṇḍayitvā svapāṇibhiḥ pānāgārāya gamitaḥ pānādhyakṣapuraḥsaraḥ || BKSS_13.34 tatra cāsvādayann eva tat tat pānaṃ manāṅ manāk matto 'haṃ preṣayāmi sma yuṣmabhyam api saṃtatam || BKSS_13.35 tasmāt pibata niḥśaṅkāḥ kāpiśāyanam āsavam anujnātāḥ sahāmātyair gurubhir muditair iti || BKSS_13.36 sevamānas tataḥ pānaṃ sakāntāmitramaṇḍalaḥ divasān gamayāmi sma prahṛṣṭaparicārakaḥ || BKSS_13.37 kadācid ekaparyaṅkasthitā madanamañjukā yuṣmābhiḥ sukhasuptāhaṃ na draṣṭavyety abhāṣata || BKSS_13.38 mama tv āsīt kim ity eṣā nivārayati mām iti yat satyaṃ sutarāṃ cetaḥ kutūhalataraṅgitam || BKSS_13.39 kadācid ardharātre 'haṃ sthāvarākārajaṅgame pāne pariṇatiṃ yāti pratibuddhaḥ pipāsitaḥ || BKSS_13.40 tataḥ parijanaṃ dṛṣṭvā prasuptam abhavan mama na yuktaṃ sukhasuptasya śatror api nibodhanam || BKSS_13.41 bhāryā punaḥ śarīrārdham ato madanamañjukām pratibodhya jalaṃ yāce tad dhi me na virūpyate || BKSS_13.42 iti nirdhārya tasyāṃ ca mayā dṛṣṭir nipātitā yāvad anyaiva sā kāpi nārīrūpaiva candrikā || BKSS_13.43 āsīc ca mama kiṃ yakṣī kiṃ gandharvī kim apsarāḥ mānuṣī syāt kulastrī syād gaṇikā syād iyaṃ na hi || BKSS_13.44 yasmād anyatamāpy āsāṃ lakṣaṇair nopapadyate tasmād vidyādharī prāptā kāpi kenāpi hetunā || BKSS_13.45 iti nirṇīya nipuṇaṃ kariṇītālukomalau gāḍhaṃ saṃvāhayāmi sma tasyāś caraṇapallavau || BKSS_13.46 sā tu saṃtyījatā nidrāṃ sadyaś caraṇapīḍayā mām ālokya tathābhūtaṃ bhītā bhūmāv upāviśat || BKSS_13.47 abravīc ca na kartavyam aryaputreṇa sāhasam tvādṛśām anukampyo hi balināṃ pramadājanaḥ || BKSS_13.48 tataḥ śrūtveti yat satyam ātmany evāsmi lajjitaḥ evaṃ kāriṇam apy eṣā saṃbhāvayati mām iti || BKSS_13.49 sā māṃ lajjitam ālokya jānusaṃnihitānanam lajjām apaharantīva tvaritedam abhāṣata || BKSS_13.50 śrūyatāṃ cāpriyaṃ sā te priyā madanamañjukā tvadguṇasmaraṇavyagrā nayate divasān iti || BKSS_13.51 āsīn me manasi hṛtā na sā mṛtā sā yā dṛṣṭer vrajati na gocaraṃ priyā me jyotsnā hi sphuṭadhavalāpi kaumudīndor andhānāṃ bahalatamomalīmasaiva || BKSS_13.52 tatas tām abravaṃ bhīru tvam eva hi mama priyā tathāpi tu vinodena tiṣṭhāmaḥ kathyatām iti || BKSS_14.1 grahītavyāni nāmāni gurudevadvijanmanām yasmāt tena viśuddhyarthaṃ svānam ācaritaṃ tayā || BKSS_14.2 asti merugiriprāṃśur āṣāḍho nāma parvataḥ śūrapaṇḍitavittāḍhyavidyādharakulālayaḥ || BKSS_14.3 tatra vidyādharasvāmī vedavān vegavān iti yaḥ kuberādhikasvo 'pi niḥsva eva dinātyaye || BKSS_14.4 tasyāpi pṛthivī nāma mahiṣī prāṃśuvaṃśajā tṛṇāya manyate sthairyād yā devīṃ pṛthivīm api || BKSS_14.5 tau ca putram avindantau ciraṃ duḥkham atiṣṭhatām prauḍhāyā iva kanyāyāḥ pitarau sadṛśaṃ varam || BKSS_14.6 tau manaḥputrikā nāma kulavidyāṃ sutārthinau ārādhayitum ārabdhau tayā coktaṃ prasannayā || BKSS_14.7 sarvavidyādharotkṛṣṭavidyādharaparākramaḥ bhavitā bhavatoḥ putraḥ putrakau duḥkham ujjhatam || BKSS_14.8 ekā ca duhitā yasyāḥ kalāśālī bhaviṣyati śūraḥ sāṅga ivānaṅgo vidyādharapatiḥ patiḥ || BKSS_14.9 kāle kvacid atīte ca prasūtā pṛthivī sutam trivargam akṣataṃ devī pṛthivīva surakṣitā || BKSS_14.10 manaḥputrikayā dattaḥ sa yasmāt kulavidyayā tasmān mānasavegākhyaḥ putraḥ pitrā prasādhitaḥ || BKSS_14.11 saṃvatsaratraye 'tīte jātāyā duhituḥ kṛtam nāma vegavatātmīyam asau vegavatī tataḥ || BKSS_14.12 labdheṣṭatanayau tau ca modamānāv aharniśam nītavantau ciraṃ kālam ekāharniśasaṃmitam || BKSS_14.13 vegavān ekadā snātaḥ prīṇitāgnisuradvijaḥ bhadrāsanastham ātmānaṃ dadarśa ādarśamaṇḍale || BKSS_14.14 atha haṃsam ivāsīnam añjanācalamūrdhani mṛṇāladhavalaṃ keśaṃ dṛṣṭavān ātmamūrdhani || BKSS_14.15 tato bhadrāsanaṃ tyaktvā vasudhāsthaṇḍile sthitaḥ pṛṣṭo mānasavegena kim etad iti vegavān || BKSS_14.16 tenoktaṃ palitaṃ dṛṣṭvā manaḥputrikavaṃśajāḥ tapāṃsi vā niṣevante vedāntavihitāni vā || BKSS_14.17 tat prajāḥ pālayeḥ putra prajās tvāṃ pālayantu ca pālitair hi mṛgendro 'pi kānanair eva pālyate || BKSS_14.18 atha mānasavegena krośantīṣu prajāsu ca rājā mandasukhotkaṇṭhaḥ pratiyātas tapovanam || BKSS_14.19 bhartrā nivartyamānāpi vacobhiḥ sopapattibhiḥ na nivṛttā yadā devī tadopāyaṃ prayuktavān || BKSS_14.20 adyaivāhaṃ cyuto rājyād adyaiveyaṃ pativratā na me saṃpādayaty ājñām aho dharmaḥ satām iti || BKSS_14.21 tato hrītā ca bhītā ca sāśruśreṇiḥ savepathuḥ pādayoḥ patitā patyur vyajñāpayad asau śanaiḥ || BKSS_14.22 yadā tarhi mayā yūyaṃ pāvayantas tapovanam upāsyāḥ pāvanatamaṃ sa kālaḥ kathyatām iti || BKSS_14.23 so 'bravīd durlabhaṃ putraṃ sthirasiṃhāsanāsthitam bhartāraṃ vegavatyāś ca dṛṣṭvā draṣṭāsi mām iti || BKSS_14.24 evaṃ caiva ca kalyāṇi pitā vijñāpyatām iti uktā vegavatī mātrā pitaraṃ praṇatābravīt || BKSS_14.25 tāta tvayi vanaṃ yāte ko me dāsyati modakān kalpavṛkṣaprasūtāni phalāni kusumāni vā || BKSS_14.26 tenoktaṃ yena yenārtho durlabhenāpi kenacit tat tan mānasavegas te bhrātā dātāsyatām iti || BKSS_14.27 iti rājyakalatramitraputrān gṛhadhāmaṃ ca tṛṇāya manyamānaḥ gurusattvarajastamaḥkalaṅkāṃ prakṛtiṃ hātum agād vanaṃ narendraḥ || BKSS_14.28 śriyaṃ mānasavego 'pi kadalīdalacañcalām śaktitrayaprayogajñaḥ kṛtavān acalācalām || BKSS_14.29 atha yāte kvacit kāle mātaṅgādhipateḥ sutā āṣāḍhaṃ vāyumukteti sakhīparivṛtāgamat || BKSS_14.30 sā sma vegavatīm āha rājaputri kim āsyate uttiṣṭhākāśamārgeṇa gacchāmo malayācalam || BKSS_14.31 śṛṅgakuñjanitambeṣu tasya ramyeṣu ramyatām netrāpidhānikākhyānaputrikākandukair iti || BKSS_14.32 tayoktaṃ nāsti me śaktir gantum ākāśavartmanā alabdhakulavidyāyāḥ sakhi tan mṛṣyatām iti || BKSS_14.33 upahasya tatas tās tām uccais tāḍitapāṇayaḥ ādhatāmbarapakṣāḥ khaṃ haṃsakanyā ivāsthitāḥ || BKSS_14.34 bhrātur antikam āyātā sāvegā vegavaty api tena coktāṅkam āropya mātaḥ kiṃ dīyatām iti || BKSS_14.35 tayoktaṃ dehi me vidyāṃ mahārāja sasādhanām siddhavidyābhir adyāhaṃ sakhībhir hāsitā yataḥ || BKSS_14.36 acireṇaiva dāsyāmi mātar ity abhidhāya sā bhrātā visarjitāsārabālālaṅkāravañcitā || BKSS_14.37 ekadā gaurimuṇḍasya bhaginī gaurimadyaśāḥ gatā vegavatīṃ draṣṭum āṣāḍhaṃ sasakhī sakhīm || BKSS_14.38 upahasya ca tāṃ sāpi vipakṣām iva sārasīm sapakṣā rājahaṃsīva gatā prati himācalam || BKSS_14.39 vegavaty api sāsthānaṃ gatvā bhrātaram abravīt kim ayaṃ kṣipyate kālo vidyā me dīyatām iti || BKSS_14.40 tenoktam api dāsyāmi tvarase kim akāraṇam gurukāryakriyāvyagraṃ kiṃ na paśyasi mām iti || BKSS_14.41 sā gatvā manyubhāreṇa sphurantīva tvarāvatī apatan mātur utsaṅge saṃtapteva vaśā hrade || BKSS_14.42 pṛthivī tu samāhūya sacivau bhartur abravīt acireṇa pitur mūlaṃ dārikāṃ nayataṃ yuvām || BKSS_14.43 antaraṅgo hi saṃbandhaḥ putraiḥ pitror akṛtrimaḥ bhrātaras tu dviṣanty eva bhrātṝn ekodarān api || BKSS_14.44 tau tām ākāśamārgeṇa nītavantau tapovanam mārgāyatanamārgeṣu sāmbhaḥsu gamitaśramām || BKSS_14.45 athāsthimayakāyānāṃ taḍidbabhrujaṭābṛtām te 'paśyaṃs tatra vṛndāni tāpasānāṃ tapasyatām || BKSS_14.46 pṛcchanti sma ca tatraikam abhivādya tapasvinam brahman brūhi tam uddeśaṃ yatrāste vegavān iti || BKSS_14.47 so 'bravīt parvatāgre 'sāv aṅguṣṭhāgreṇa tiṣṭhati anugacchati gacchantam aṃśumantaṃ ca cakṣuṣā || BKSS_14.48 parṇaśālā ca tasyeyaṃ yasyāḥ siṃhamataṅgajau aṅgaṇe krīḍataḥ prītāv imau ca śikhipannagau || BKSS_14.49 āsannāgamanaś cāsau dagdhaṃ hi kaṭhinaiḥ karaiḥ tasyāhlādayituṃ cakṣur eṣa mandāyate raviḥ || BKSS_14.50 tapastāntaṃ tataḥ kāyaṃ sakāyam iva vegavān kāyakleśaṃ vahann āgād vaikhānasamṛgāvṛtaḥ || BKSS_14.51 atha vegavatī dṛṣṭvā vegavantaṃ tathāvidham abravīn mantriṇau nāyaṃ mama tātaḥ sa vegavān || BKSS_14.52 tasya candraprabhacchattraprabhāḥ samukuṭaprabhāḥ prabhāsayanti dhāvantīṃ puraḥ sāmantasantatim || BKSS_14.53 ayaṃ tu siṃhamātaṅgaśārdūlamṛgatāpasaiḥ tyaktavairaiḥ sahāyāti nūnaṃ ko 'pīndrajālikaḥ || BKSS_14.54 tābhyām uktaṃ sa evāyaṃ tathā cetthaṃ ca dṛśyate tādṛśā eva dṛśyante tathā cetthaṃ ca sādhavaḥ || BKSS_14.55 vandyatāṃ ca pitety uktā vandamānārdracakṣuṣā aṅkam āropitā pitrā rūḍhadarbhāṅkuravraṇam || BKSS_14.56 mantriṇāv api bhartāram ucitāntaravartinau śirovāgbhir avandetām atha vegavatoditau || BKSS_14.57 āgaccha taṃ mamābhyāśam alaṃ sthitvātidūrataḥ janarañjanamātraṃ hi gataṃ tad rājyanāṭakam || BKSS_14.58 āsannasthaṇḍilasthau tau pṛṣṭavān atha vegavān rājño mānasavegasya rājyaṃ no varṇyatām iti || BKSS_14.59 tābhyām uktam aśakyaṃ tad guṇāḍhyenāpi śaṃsitum tam apekṣya tu rājānaḥ śeṣāś chattraviḍambakāḥ || BKSS_14.60 iyaṃ māṇavikā kasmād ānīteti ca pṛcchate vidyālābhārtham ity uktaṃ tasmai tābhyāṃ savistaram || BKSS_14.61 tenoktam acirād eṣā labdhavidyā gamiṣyati yuvābhyāṃ nītipannābhyāṃ sa bālaḥ pālyatām iti || BKSS_14.62 vagavaty api sotsāhā karoti sma mahat tapaḥ kalpitāhārakartavyā phalamūlajalānilaiḥ || BKSS_14.63 jalāharaṇasaṃmārgakusumapracayādibhiḥ ārādhayad durārādhān asau vaikhānasān api || BKSS_14.64 uccinvantī kadācit sā phullāṃ kānanamallikām hā sarpeṇāsmi daṣṭeti sākrandāgamad āśramam || BKSS_14.65 yathāsaṃnihitais tatra vaikhānasakumārakaiḥ mā rājadārike bhaiṣīr ity uktvā parivāritā || BKSS_14.66 kvāsau kvāsau khalaḥ sarpa iti pṛṣṭā kumārakaiḥ amuṣmin mallikāgulmae iti tebhyo nyavedayat || BKSS_14.67 te tv ālokya tam uddeśam avocann uccakais tarām rājaputri na sarpo 'yam ayaṃ sarpāntakaḥ śikhī || BKSS_14.68 dṛṣṭvā prasāritāṃ grīvām utphaṇāśīviṣopamām tvayā sarpa iti jñātaṃ tasmād āśvasyatām iti || BKSS_14.69 uṭajāṅgaṇam ānītaḥ sa mayūraḥ kumārakaiḥ vicitrair nartito mārgais tayā kuṭṭitatālayā || BKSS_14.70 prekṣaṇīyaṃ ca tad draṣṭum adṛṣṭaṃ vanavāsibhiḥ militāḥ sarvae evāsthus tapovananivāsinaḥ || BKSS_14.71 etasminn eva vṛttānte vegavantam upāgatam viśrāntam upagamyedam avocaṃs taṃ tapasvinaḥ || BKSS_14.72 rājadārikayā rājaṃs tapas taptaṃ sudustapam vayam ārādhitāḥ prītās tad vidyāṃ labhatām iti || BKSS_14.73 tenoktaṃ yadi ca prītāno bhavanto 'nujānate tato gṛhṇātv iyaṃ vidyāḥ pañcāṅgaparivāritāḥ || BKSS_14.74 anayā yat tapas taptam asmābhiś cedam īdṛśam tad asyāḥ kulavidyānām alaṃ bhavatu siddhaye || BKSS_14.75 yac ca mānasavegasya vidyāsiddhiprabhāvitam balaṃ caturguṇaṃ tasmād bāleyaṃ pratipadyatām || BKSS_14.76 yaś cāsyāḥ ko 'pi dīrghāyur grahīṣyati varaḥ karam rājyasya daśamaṃ bhāgaṃ sa madīyasya bhokṣyati || BKSS_14.77 evam uktvā tatas tasyās tat sarvaṃ kṛtavān pitā sāpi labdhābhyanujñānā vegenodapatan nabhaḥ || BKSS_14.78 tataḥ kanakalekheva bhāsā kaṣaśilām asau piśaṅgabhavatī yāntī śyāmalām ambarasthalīm || BKSS_14.79 dṛṣṭā mānasavegena saṃbhramabhrāntacakṣuṣā avātarat tadāsthāne haṃsīvāmbhojakānane || BKSS_14.80 kathaṃcit pratyabhijñāya lajjiteneva tena sā āliṅgyotsaṅgam āropya gamitā mātur antikam || BKSS_14.81 mātāpi duhitṛsneham anādṛtyaiva satvarā apṛcchad api kalyāṇi kuśalī vegavān iti || BKSS_14.82 kiṃ vāphalapralāpena sāram evāvadhīyatām yāsau vegavatī sāhaṃ tasya vegavataḥ sutā || BKSS_14.83 atīte tu kvacit kāle saśarīreva cārutā nītā mānasavegena kāpi bhūmau varāṅganā || BKSS_14.84 sā ca tadguṇabhūyiṣṭhāṃ dṛḍhaṃ dveṣṭi kathām api kṣīṇadoṣaguṇā sādhvī kāmastutikathām iva || BKSS_14.85 sa kadācit kvacit kācid dṛṣṭvā tāpasakanyakām balād bhoktum upakrāntas tayā coktaṃ sphurad ruṣā || BKSS_14.86 yuktaṃ śāpāgninā dagdhuṃ tvādṛśaṃ pāpacetasam kiṃ tu vegavataḥ sādhoḥ putratvaṃ tena mucyase || BKSS_14.87 sarvathā śāpanāmānaṃ pratīcchatu varaṃ bhavān adhīrahṛdayāḥ prāyas trāsagamyā bhavādṛśāḥ || BKSS_14.88 balāt kāmayamānasya niḥkāmāṃ kāñcid aṅganām bhavataḥ śatadhā mūrdhā dagdhabuddheḥ sphuṭed iti || BKSS_14.89 tatas trastas tataḥ śāpād akāmāṃ kāminīm asau api notsahate draṣṭuṃ kuta eva niṣevitum || BKSS_14.90 sa tu mām abravīn mātas tathā madanamañjukā protsāhyatāṃ yathā kṣipram upasarpati mām iti || BKSS_14.91 atha bālasvabhāvena sakutūhalayā mayā aśokavanikāmadhye dṛṣṭā madanamañjukā || BKSS_14.92 saṃkṣiptam adhitiṣṭhantī rūḍhaparṇalatoṭajam mlānacampakamāleva purāṇakadalīpuṭam || BKSS_14.93 parṇaśayyāśirobhāge nihitaḥ saṃpidhānakaḥ uṭajābhyantare nyastaḥ sajalaḥ kalaśas tayā || BKSS_14.94 atha lambhitaviśrambhāṃ mañjukām aham abravam kas te mānuṣakeṇārthaḥ kuru vidyādharaṃ patiṃ || BKSS_14.95 mugdhe mānuṣakās tāvad bahurogādyupadravāḥ vidyādharās tu vidyānāṃ prabhāvān nirupadravāḥ || BKSS_14.96 rājā mānasavegas tu bhartā te varṇyatāṃ katham yo vidyādhararājānāṃ rājā sphītaśriyām iti || BKSS_14.97 doṣān api manuṣyāṇāṃ gṛhṇāmi sma yathā yathā tathā tathābhavat tasyāḥ prītisphītākṣam ānanam || BKSS_14.98 guṇān vidyādharāṇāṃ tu gṛhṇāmi sma yathā yathā tathā tathābhavat tasyāḥ krodhajihmākṣam ānanam || BKSS_14.99 āgantukau yadā caināṃ prītikrodhāv amuñcatām gṛhṇāti sma tadā śokaḥ saniśvāsāsravepathuḥ || BKSS_14.100 athāsyāḥ parimṛjyāsram aśītasparśam abravam alaṃ bhagini saṃtapya jīvitaṃ rakṣyatām iti || BKSS_14.101 tayā tūktaṃ mayā nedam ātmaduḥkhena rudyate aśakyaṃ tu bhayaṃ bhīmam āhṛtaṃ mandayā mayā || BKSS_14.102 sarvavidyākalābhijñaḥ sarvarūpavatāṃ tulā kulavidyādhanair yaś ca tuṅgair api na mādyati || BKSS_14.103 sa madvṛttāntam ajñātvā daśāṃ yāsyati kām api tataḥ sāntaḥpurāmātyarāṣṭraḥ somānvayo nṛpaḥ || BKSS_14.104 kiṃ tu pratyāśayā prāṇān ekayā dhārayāmy aham yad ādiṣṭaḥ sphuṭādeśair asau vidyādharādibhiḥ || BKSS_14.105 vidyālavaviṣādhmātān vidyādharabhujaṅgakān vidyādharanarendro 'yaṃ kartā vāntaviṣān iti || BKSS_14.106 tataḥ śrutveti yat satyaṃ jātāhaṃ jātasaṃśayā vidyādharanarendraḥ syād uta na syād asāv iti || BKSS_14.107 kiṃ kācid dūtikā yātu sāpy asaktā parīkṣitum dūtikā matsamā nāsti svayam eva vrajāmy ataḥ || BKSS_14.108 tataḥ svārthāhitotsāhā pṛcchāmi sma tava priyām tava priyāya kiṃ vārtā tvadīyā dīyatām iti || BKSS_14.109 atha kṣaṇam iva dhyātvā tayoktaṃ smayamānayā tulyam evāvayoḥ kāryaṃ śaktau satyāṃ kim āsyate || BKSS_14.110 idaṃ hi guru kartavyaṃ kṣiptakālaṃ ca sīdati īdṛśaṃ tvādṛśī karma kāryate katham anyathā || BKSS_14.111 iyaṃ maṇḍalitā veṇī mayā sakhi tavāgrataḥ daṣṭukāmeva capalā bhīṣaṇāśīviṣāṅganā || BKSS_14.112 dāhyā vā dahaneneyaṃ mocyā vā gṛdhrajambukaiḥ aryaputreṇa vā dagdhadāruṇā gatidāruṇā || BKSS_14.113 gatvā cāgaccha doleva na sthātavyaṃ kvacic ciram asaṅgā hi gatiḥ sakhyāḥ kāntaṃ yāntyāḥ smṛter iva || BKSS_14.114 ity uktājjukayā kṣipraṃ nabhasāham ihāgatā apaśyam aryaputraṃ ca hā kvāsīti pravādinam || BKSS_14.115 aninditam upāyaṃ ca vicintyātmasamarpaṇe ajjukārūpayā tubhyam ātmā saṃdarśito mayā || BKSS_14.116 nivāritāś ca yad yūyaṃ tadāliṅganalālasāḥ sa doṣaḥ kanyakātvasya viśuddhakulajanmanaḥ || BKSS_14.117 yac cāyācitadānāya vivāhaḥ kārito mayā sa ca saṃskartum ātmānaṃ kvātra yakṣaḥ kva cājjukā || BKSS_14.118 yac ca pātum anicchantaḥ pāyitāḥ stha balān madhu tatra yat kāraṇaṃ tac ca prāyaḥ pratyakṣam eva ca || BKSS_14.119 na draṣṭavyāsmi supteti pratiṣiddhāḥ stha yan mayā tat kutūhalavṛddhyarthaṃ vāmaśīlā hi bālatā || BKSS_14.120 sarvathā vistareṇālam ajjukā madamañjukā nītā mānasavegena lakṣmīr iva durātmanā || BKSS_14.121 tad ājñāpaya māṃ kṣipram imāṃ madanamañjukām ānayāmi parair nītāṃ śuddhā nītir iva śriyam || BKSS_14.122 āsīc ca mama na nyāyyaṃ praiṣaṇīyajanocitam bhartuḥ kārayituṃ karma bhāryāṃ tuṅgakulodbhavām || BKSS_14.123 athainām abruvaṃ caṇḍi śrutam ehi śayāvahai na hi tāmraśikhaṇḍānām adyāpi sphurati dhvaniḥ || BKSS_14.124 aham api dhavalenduvaṃśajanmā kuliśakaṭhorakaniṣṭhikāprakoṣṭhaḥ priyasamaraparāvarodharuddhān ahataripuḥ katham āhareya dārān || BKSS_14.125 paripāṭyā tataḥ prāptās trayo hariśikhādayaḥ prabhāte mām avandanta na tu vegavataḥ sutām || BKSS_15.1 gomukhas tv acirāt prāptaḥ prathamaṃ mām avandata asmadāsannam āsīnāṃ bhaktyā vegavatīṃ tataḥ || BKSS_15.2 asau hariśikhenoktaḥ suṣṭhu khalv asi paṇḍitaḥ vandyāvandyavicāre hi paṇḍitāḥ samadarśinaḥ || BKSS_15.3 athoktaṃ tena matto 'sti bhavān evātipaṇḍitaḥ vandyalakṣaṇayuktāṃ yo vandyām api na vandate || BKSS_15.4 bhaṇa kena na pūjyeyaṃ yā naḥ pūjyena pūjitā nanu mandamate lokaḥ pūjyapūjitapūjakaḥ || BKSS_15.5 svāminī svāmisaṃbandhāt svāmīvārhati vandanām candrāsannair hi nakṣatrair lokaḥ kāryāṇi kāryate || BKSS_15.6 ityādi vadatas tasya pakṣam utkarṣayann iva ahaṃ vegavatīvṛttaṃ tadvarṇitam avarṇayam || BKSS_15.7 vidyādharakumārīṇāṃ pravṛttāvartanīti te vandato muditā gatvā senābhartre nyavedayan || BKSS_15.8 tenāpi tātapādebhyas tair ambābhyāṃ niveditam harṣadundubhivṛndais tu nadadbhir vṛtraśatrave || BKSS_15.9 gambhīrotpātajīmūtasaṃpātahrādabhīṣaṇe pramodadhvanite yātaṃ tanyamāne divāniśam || BKSS_15.10 atha senāpatiḥ prāptaḥ prātar mām idam abravīt idānīm eva devībhyāṃ devo vijñāpito yathā || BKSS_15.11 dvitīyayā vadhukayā gṛhīto dārakaḥ svayam kasyāścid api nāsmabhir dṛṣṭaḥ pariṇayotsave || BKSS_15.12 tena prasādo yady asti vegavatyā tataḥ saha naravāhanadattasya vivāhaḥ kāryatām iti || BKSS_15.13 devena tu vihasyoktam evam astu kim āsyate mamāpi hi manasy āsīd ayam eva manorathaḥ || BKSS_15.14 kiṃ tu mātā varasyātra devī bhavatu māgadhī pitāhaṃ varapakṣe 'sya samastam avarodhanam || BKSS_15.15 astu vāsavadattāyāḥ sutā vegavataḥ sutā rumaṇvadādayaḥ pakṣe tasyā evaṃ bhavantv iti || BKSS_15.16 athāntaḥpuram ambāyāḥ padmāvatyāḥ suhṛdvṛtaḥ nīto 'haṃ citravinyāsaratnamaṅgalamaṇḍalam || BKSS_15.17 sabhartṛbahuputrābhir nārībhir vegavaty api jyeṣṭhāmbābhavanaṃ nītā kelikolāhalākulam || BKSS_15.18 tapantakas tu māgadhyā preṣitaḥ prekṣituṃ vadhūm maṣīkālamukhoraskaḥ kārito jyeṣṭhayāmbayā || BKSS_15.19 kampamānaś ca kopena tataḥ pratyāgato 'bravīt aryaputra khalīkāraṃ paśyatemaṃ mamedṛśam || BKSS_15.20 śvaśrūs te māṃ khalīkṛtya sāntarhāsam avocata kva yāsi jālma labdho 'si preṣitas tvaṃ caraḥ kila || BKSS_15.21 ekaiva mama bāleyam āyācitaśatārjitā asyāḥ saubhāgyam utpādyam avaśyaṃ kārmaṇair mayā || BKSS_15.22 mātā jāmātṛkasyaiva mahākārmaṇakārikā yayā hastatale bhartā gurudhairyo 'pi nartitaḥ || BKSS_15.23 vardhayantyāś ciraṃ putraṃ tasyāḥ kārmaṇamālayā kiṃ mayā preṣitaḥ kaścid bhavān iva caras tayā || BKSS_15.24 ity uktvālambhito bhīmām ardhacandraparaṃparām devyāḥ niṣkramitaḥ svasmād aham antaḥpurād iti || BKSS_15.25 tapantakena yā prāptā tatra gatvā viḍambanā tām anekaguṇāṃ prāpañ jyeṣṭhāmbāpreṣitāś carāḥ || BKSS_15.26 iti pravṛttavṛttānte matte 'ntaḥpurasāgare mayā vegavatīpāṇir gṛhīto mantrasaṃskṛtaḥ || BKSS_15.27 atha gatvā svam āvāsaṃ vāsāvāsaṃ praviśya ca anyādṛśaprapañceva dṛṣṭā vegavatī mayā || BKSS_15.28 vyāhṛtā vacanaṃ nādād agād ālambitāṃśukā śayanaṃ ca navoḍheva sevate sma parāṅmukhī || BKSS_15.29 upasṛtya śanaiś caināṃ bravīmi sma vilakṣakaḥ vrīḍākrīḍākṛtā pīḍā durbhagā tyajyatām iti || BKSS_15.30 tayā tu katham apy uktaṃ sphuṭitasmitacandrikam aryaputra kutaḥ krīḍā gurvājñeyaṃ garīyasī || BKSS_15.31 mayā hi śvaśurādeśād asmin vivāhanāṭake duṣkarā kṣiptavelāpi vadhūkābhūmikā kṛtā || BKSS_15.32 tathā nāṭayitavyeyam ujjvalā jāyate yathā tasmād guruniyogo 'yam alaṅghyaḥ kṣamyatām iti || BKSS_15.33 tayā saha visarpantyā vivāhakathayānayā anayaṃ kṣaṇasaṃkṣiptām āyātām api yāminīm || BKSS_15.34 gate tu nātisaṃkṣipte kāle caṭulasambhramaḥ tvarāvān skhaladālāpo mām avocat tapantakaḥ || BKSS_15.35 aryaputra mayā dṛṣṭāś catasraḥ puradevatāḥ bhrāmyatā nagarodyāne dainyamlānānanendavaḥ || BKSS_15.36 nṛpasyāniṣṭam āśaṅkya manye kim api dāruṇam anyad uccalitāḥ sthānaṃ vihāyemāṃ purīm iti || BKSS_15.37 mayā vegavatī pṛṣṭā kās tā iti tayoditam krodhān mānasavegena mama sakhyo vivāsitāḥ || BKSS_15.38 mama prasādaḥ kriyatāṃ svayam ādāya tāḥ sakhīḥ nayanonmeṣamātreṇa paśya mām āgatām iti || BKSS_15.39 utpatantī mayā dṛṣṭā vegād vegavatī nabhaḥ āsīnā cāsane svasmin sakhībhiḥ parivāritā || BKSS_15.40 tadāgamanavārttā ca vyāpajjhagiti medinīm sadyaḥ svarbhānumuktasya tārābhartur iva prabhā || BKSS_15.41 senāpatir athāgatya pravīṇair brāhmaṇaiḥ saha prītisnigdhaviśālākṣaḥ sapraṇāmam abhāṣata || BKSS_15.42 rājā vegavatīm āha pratyāsannakaragrahāḥ catasraḥ kila tiṣṭhanti bhaginyaḥ kanyakās tava || BKSS_15.43 mamāpy akṛtavīvāhāyuvāno ramyadarśanāḥ putrās tiṣṭhanti catvāraḥ śastraśāstrakalāvidaḥ || BKSS_15.44 yadi saṃbandhayogyān no manyate rājadārikā tatas tā dārikās tebhyaḥ putrebhyo me dadātv iti || BKSS_15.45 tayoktaṃ dhīragaṇikāvaktrasaṃkrāntavākyayā devenānugṛhītāsmi prasādaiḥ phalitair iti || BKSS_15.46 abhūc ca dārikāpakṣe tadā devī kanīyasī ahaṃ ca varapakṣe tu tātaḥ sāntaḥpuro 'bhavat || BKSS_15.47 yā samṛddhis tadā dṛṣṭā vatsarājakule mayā tām adyāpi na paśyāmi prāpyāpi śriyam īdṛśam || BKSS_15.48 vidyādharakumārīṇāṃ tato hariśikhādayaḥ agrahīṣata sasvedān ambhoruharucaḥ karān || BKSS_15.49 nivartitavivāhās tu rājarājasutā iva rājarājagṛhāṇīva gatāḥ pitṛgṛhāṇi te || BKSS_15.50 prabhāte tān ahaṃ prāptān savrīḍān iva pṛṣṭavān yātā yasya yathā rātriḥ sa tathā varṇayatv iti || BKSS_15.51 gomukhena tataḥ proktam uccais tāḍitapāṇinā tathaiteṣāṃ gatā rātrir mā sma gacchad yathā punaḥ || BKSS_15.52 ayaṃ hariśikhas tāvat kanyārādhanakovidaḥ avehi mantriputreti bhāryayā bhartsitaḥ spṛśan || BKSS_15.53 tataḥ śayyāṃ samāliṅgya kūrmasaṃkocapiṇḍitaḥ dāruṇām anayad rātriṃ nidrayāpi nirākṛtaḥ || BKSS_15.54 ayaṃ tu ghaṭṭyamāno 'pi bhāryayām marubhūtikaḥ śūro 'ham iti bhāryāyāḥ pādasthānaṃ na muktavān || BKSS_15.55 tapantakaḥ punaḥ śayyāṃ tyaktvā supto mahītale prakṣālanād dhi paṅkasya dūrād asparśanaṃ varam || BKSS_15.56 tad evaṃ durbhagān etān kāntāsaṅgamakātarān pragalbhā ramayiṣyanti kathaṃ vidyādharāṅganāḥ || BKSS_15.57 tato hariśikhenoktam aho nāgarako bhavān bhāryayā yo 'tisaubhāgyād gṛhād api nirākṛtaḥ || BKSS_15.58 yo hi vāsagṛhe suptaḥ prītayā saha kāntayā sa kathaṃ paravṛttāntaiḥ kṣapāṃ kṣapitavān iti || BKSS_15.59 tathopahasatām eṣām ālāpair apayantraṇaiḥ ramamāṇaḥ kṣaṇaṃ sthitvā sasuhṛt pānam ācaram || BKSS_15.60 athāparasmin divase vegavatyā nimantritāḥ sabhāryāḥ suhṛdas te 'pi tābhir eva sahāgatāḥ || BKSS_15.61 mayoktaṃ yasya yasyāś ca pānaṃ saha na duṣyati sa tayā sā ca tenaiva pānam āsevatām iti || BKSS_15.62 bhāryāṃ hariśikhasyāpi pāṇāv ākṛṣya gomukhaḥ śobhājitamṛṇālinyāṃ pānabhūmāv upāviśat || BKSS_15.63 bhāryayā gomukhasyoktaṃ yadi labhyaḥ svayaṃgrahaḥ gṛhītas tarhi niḥśaṅkaṃ mayā hariśikhaḥ svayam || BKSS_15.64 āsīnāyāṃ tatas tasyāṃ tena sārdham anantaram tapantakasya gṛhiṇīm agṛhṇān marubhūtikaḥ || BKSS_15.65 marubhūtikabhāryā tu samupetya tapantakam abravīt pariśeṣo 'yaṃ kim anyat kriyatām iti || BKSS_15.66 evaṃ saha suhṛddāraiḥ suhṛdaḥ śuddhabuddhayaḥ vayaṃ ca sahitā dāraiḥ krīḍantaḥ sukham āsmahi || BKSS_15.67 kadācit kupitā mahyaṃ yena kenāpi hetunā mayānunīyamānāpi suptā vegavatī pṛthak || BKSS_15.68 jāgaritvā ciraṃ suptas tato 'haṃ gāḍhanidrayā sahasā pratibuddhaś ca sphurallocanatārakaḥ || BKSS_15.69 unmīlya ca cirān netre bālanidrākaṣāyite kenāpy apaśyam ātmānaṃ nīyamānaṃ vihāyasā || BKSS_15.70 amarāsuragandharvapiśācapretarākṣasām ko nu mā nayatīty āsaṃ saṃdehādhīnamānasaḥ || BKSS_15.71 devādīnām ayaṃ sparśo lakṣaṇair na hi vidyate tasmād vidyādhareṇāhaṃ gṛhīto duṣṭabuddhinā || BKSS_15.72 śatruhaste gatasyāpi kṣatriyasya na śobhate hastapādāstramitrasya paṅgor iva mudhā vadhaḥ || BKSS_15.73 tasmād ahaṃ yathāśakti vyāyamya dviṣatā saha mariṣyāmīti nirdhārya taṃ tāḍayitum udyataḥ || BKSS_15.74 atha tena vihasyoktaṃ sādhu kṣatriyakuñjara svasyāḥ susadṛśaṃ jāteḥ karma vyavasitaṃ tvayā || BKSS_15.75 vandhyas tu tava saṃkalpaḥ phūtkāro vāsuker iva mantrayantritavīryasya tasmāc cintaya devatām || BKSS_15.76 prītaś cāsmi tavānena śauryaśauṇḍena cetasā tasmād dadāmi te 'bhīṣṭaṃ dvayor anyataraṃ varam || BKSS_15.77 brūhi kiṃ mriyase dṛṣṭvā priyāṃ madanamañjukām kiṃ mahāsāgarādhāraiḥ pāṭyase makarair iti || BKSS_15.78 mama tv āsīn mṛṇālīva cikkhalāt kaluṣād iyam arāter api niryātā bhāratī svacchakomalā || BKSS_15.79 yadi nāma priyāṃ dṛṣṭvā nyaseyaṃ kāyaśṛṅkhalām tato me śatrumitreṇa bhaved upakṛtaṃ mahat || BKSS_15.80 yaṃ yam eva smaran bhāvaṃ tyajaty ante kaḍevaram taṃ tam eva kilāpnoti tadā tadbhāvabhāvitaḥ || BKSS_15.81 yas tu paśyan puraḥ prītyā priyāṃ prāṇair viyujyate tayānantaram evāsau sukṛtī saṃprayujyate || BKSS_15.82 iti saṃkalpayann eva raṇantīṃ kiṅkiṇīm adhaḥ śṛṇomi sma prabhātendoḥ paśyāmi sma tanuprabhām || BKSS_15.83 tāṃ diśaṃ prahitākṣeṇa dṛṣṭā vegavatī mayā nivārabāṇanistriṃsaprabhādalitacandrikā || BKSS_15.84 pīvarakrodhasaṃjātaprajvalajjvalanadyutiḥ lokān iva didhakṣantī pralayānalasaṃtatiḥ || BKSS_15.85 sāndraṃ maddarśanād eva prītiniśvasitānilaiḥ krodhānalam avicchinnaiḥ sthūlaiś ca niravāpayat || BKSS_15.86 athāṃsayoḥ samāsajya natayor asicarmaṇī mūrdhni cāñjalim ādhāya lajjādīnam abhāṣata || BKSS_15.87 vatsarājasutaṃ dāntam ākāreṇa tam īdṛśam yuvarājaṃ mahārāja mā vadhīr bhaginīpatim || BKSS_15.88 yathāhaṃ tava mātuś ca tathāyaṃ mama vallabhaḥ svadārasahitas tasmād akṣato mucyatām iti || BKSS_15.89 tataḥ saprabalākṣepo daṣṭadantacchedaḥ sphuran svasāram abravīd vācā siṃhaphūtkāraghorayā || BKSS_15.90 svayaṃgṛhītanirvāryadharāgocarabhartṛkām dhik tvāṃ śāradacandrābhamanaḥputrikapāṃsanīm || BKSS_15.91 tasyāḥ puro nihatyainaṃ yāsau mām avamanyate tāṃ ca tvāṃ ca tatas tasya gamayiṣyāmi pṛṣṭhataḥ || BKSS_15.92 idānīṃ nihato 'sīti sā bhrātaram abhāṣata tenāpi tvaritenāham abhramadhye nipātitaḥ || BKSS_15.93 atha vegavatī dhyātvā kulavidyām abhāṣata bhagavatyāryaputro 'yaṃ svaputra iva rakṣyatām || BKSS_15.94 vātamaṇḍalikotkṣiptaṃ yathā pattraṃ bhramad bhramat śanaiḥ śanair mahīṃ yāyāt tathāyaṃ nīyatām iti || BKSS_15.95 atha nistriṃśam udgūrya nirdharmākaruṇaḥ khalaḥ hantuṃ vegavatīm eva pravṛttaḥ prārthitas tayā || BKSS_15.96 strīṣu svasṛṣu bālāsu lālitāsv aṅkavakṣasi nipatanti na nistriṃśāḥ śūrāṇāṃ tvādṛśām iti || BKSS_15.97 sa tu vegavatīmadhye dukūlasparśabhīluke vajrasthambhacchidādakṣām asidhārāṃ nyapātayat || BKSS_15.98 atha vegavatīr aṣṭau pracaṇḍāyudhamaṇḍalāḥ apaśyaṃ yuddhasaṃnaddhāś caṇḍikāgaṇikā iva || BKSS_15.99 ekamānasavegasya madhyaṃ kuliśakarkaśam rambhāsthambham ivāsāram alunād asidhārayā || BKSS_15.100 tato mānasavegau dvau vikarālāsibhāsurau utpannau sakalāv eva śarīraśakaladvayāt || BKSS_15.101 ekā vegavatī kṛttā bhavanty aṣṭau tathāvidhāḥ tathā mānasavegau dvau prāgalbhetām itas tataḥ || BKSS_15.102 evaṃ mānasavegānāṃ vṛndair ambaram āvṛtam kṣaṇād vegavatīnāṃ ca yudhyamānaiś caturguṇaiḥ || BKSS_15.103 ahaṃ tu tanmahāyuddhaṃ paśyann eva śanaiḥ śanaiḥ proṣitāmbhasi gambhīre patitaḥ kūpasāgare || BKSS_15.104 tatas tīvraviṣādo 'pi vihasya smṛtavān idam saṃjayasya vacaḥ kaṣṭe vartamānasya saṃkaṭe || BKSS_15.105 dhṛṣṭadyumnād ahaṃ muktaḥ kathaṃcit krāntavāhanaḥ patitaḥ sātyakānīke duṣkṛtī narake yathā || BKSS_15.106 kathaṃ duruttarād asmān mamottāro bhaved iti upāyaṃ cintayann eva smarāmi sma kathām imām || BKSS_15.107 babhūvur bhrātaraḥ kecit trayo brāhmaṇadārakāḥ ekataḥ pūrvajas teṣāṃ madhyamāntyau dvitatritau || BKSS_15.108 taiś cādhītatrayīvidyair gurur vijñāpitaḥ kila gurave dātum icchāmaḥ kāṅkṣitāṃ dakṣiṇām iti || BKSS_15.109 tenoktaṃ svagṛhān gatvā kṛtvā dāraparigraham utpādyatām apatyaṃ ca kratubhiś cejyatām iti || BKSS_15.110 tair uktam aparā kācid dakṣiṇā mṛgyatām iti tenoktam alam etena graheṇa bhavatām iti || BKSS_15.111 tasmān naivātinirbandhān nivartante sma te yadā tadā kruddhena guruṇā yācitā dakṣiṇām imām || BKSS_15.112 ekataḥ śvetakarṇānāṃ gavāṃ kokilavarcasām kumbhodhnīnāṃ sahasraṃ me datta sthāta ca mā ciram || BKSS_15.113 te tu bhrāṃtvā mahīṃ kṛtsnām ārūḍhās tuhinācalam jñātāḥ kila kuvereṇa kauverīṃ prasthitā diśam || BKSS_15.114 kuverasyāpi kiṃ nāsti tena te gurudakṣiṇām dattvā prasthāpitāḥ prītās tuhinādrer avātaran || BKSS_15.115 saṃcaranto bahūn deśāṃś cārayantaś ca gāḥ śanaiḥ prāptāś caṇḍeśvarāsannāś caṇḍārkakiraṇāḥ sthalīḥ || BKSS_15.116 kadācid ekatenoktau gāḥ saṃprekṣya dvitatritau lobhanīyam idaṃ dravyaṃ na parityāgam arhati || BKSS_15.117 sādhukāraśruter lubdhaḥ kaścid unmattako yathā agnipraveśaṃ kurvīta tathedaṃ naś cikīrṣitam || BKSS_15.118 tenedam upapannaṃ ca guruṇā ca mayoditam ramaṇīyavipākaṃ ca vākyaṃ naḥ kriyatām iti || BKSS_15.119 athovāca dvitaḥ prīto yuktam āryeṇa cintitam na hi svārtheṣu muhyanti buddhayas tvādṛśām iti || BKSS_15.120 ekatas tu tritaṃ dṛṣṭvā tūṣṇīm āsīnam uktavān yad atra yuktaṃ tad brūtāṃ kim udāste bhavān iti || BKSS_15.121 tenoktaṃ ninditaṃ kurvan na kaścin na nivāryate pitāpi hi viṣaṃ khādan naiva putrair upekṣyate || BKSS_15.122 tena vijñāpayāmi tvāṃ kriyatāṃ ca vaco mama buddhivṛddhena hi grāhyaṃ bālād api subhāṣitam || BKSS_15.123 anāryapriyam āryeṇa na kāryaṃ kāryam īdṛśam kāryaṃ cen mahyam ātmīyam aṃśam āryaḥ prayacchatu || BKSS_15.124 tam ahaṃ gurave dattvā dakṣiṇāyopakāriṇe pratijñābhāravikṣepād yāsyāmi laghutām iti || BKSS_15.125 tataḥ kruddhau ca lubdhau ca kaniṣṭhaṃ jyeṣṭhamadhyamau dugdhagardhāndhabuddhitvāt pramāpayitum icchataḥ || BKSS_15.126 taiḥ kadācit pipāsāndhaiḥ pānthasaṃhātasaṃkulam adṛśyamānapānīyaṃ dṛṣṭaṃ kūparasātalam || BKSS_15.127 jalam atrāsti nāstīti saṃdehavinivṛttaye teṣām anyatamaḥ pānthaḥ kūpe loṣṭum apātayat || BKSS_15.128 tataḥ ṣvād iti kṛtvā taj jarjaraṃ ghaṭakarparam babhañja sa ca saṃdehaḥ pathikānāṃ nyavartata || BKSS_15.129 avatīrya tataḥ kūpaṃ tritaḥ karuṇayāvṛtaḥ pānthair uttārayām āsa rajjubhir bhāṇḍamaṇḍalam || BKSS_15.130 tena gāvaś ca pānthāś ca bhrātarau ca mahātmanā uttāryottārya pānīyaṃ kṛtāḥ snāpitapāyitāḥ || BKSS_15.131 pathikeṣu tu yāteṣu kṛtārthāv ekatadvitau kūpae eva tritaṃ tyaktvā sagoyuthau palāyitau || BKSS_15.132 tritas tu ghaṭam ālokya rajjvaiva saha pātitam nirāśiś cintayām āsa kṣaṇam uttārakāraṇam || BKSS_15.133 āṃ smṛtaṃ labdham ity uktvā vedavṛttāntapeśalaḥ māhendrīm akarod iṣṭiṃ manasaiva mahāmanāḥ || BKSS_15.134 athānantaram unnamya niśīthadhvāntakarburāḥ dhanuṣmantas taḍitvanto ghanā jalam apātayan || BKSS_15.135 śanakaiḥ śanakaiḥ kūpāt pūryamāṇān navāmbubhiḥ prataran prataran dhīraṃ golehyād utthitas tritaḥ || BKSS_15.136 gatvā ca stokam adhvānaṃ gokhurālīṃ nirūpayan apavargam ivādrākṣīn mūrtimantaṃ tridaṇḍinam || BKSS_15.137 abhivādya tam aprākṣīn mārge bhagavatā kvacit na dṛṣṭāv evamākārau sagoyūthau dvijāv iti || BKSS_15.138 tenoktaṃ na mayā dṛṣṭau tau mahāpāpakāriṇau yau tvāṃ pātālagambhire kūpe bhrātaram aujjhatām || BKSS_15.139 praṣṭavyāv api na kṣudrau draṣṭavyāv api na tvayā yāv evaṃ ninditācārau praṣṭavyau kuta eva tau || BKSS_15.140 tam uvāca tritaḥ krodhād dhūrtaṃ kaluṣamānasam duṣṭamaskariṇaṃ dhik tvāṃ sādhunindāviśāradam || BKSS_15.141 jñānendukiraṇavyastasaṃmohadhvāntasaṃcayāḥ tādṛśā eva jānanti sādhavaṃ na bhavādṛśāḥ || BKSS_15.142 tatas tasya parivrājaḥ śucitāmraghaṭāruṇam jātaṃ vikasitajyotiḥ kirīṭābharaṇaṃ śiraḥ || BKSS_15.143 śarīraṃ ca sahasrākṣaṃ karaṃ ca kuliśākulam kṛtaivamādikākāraḥ sa jātaḥ sarvathā hariḥ || BKSS_15.144 varaṃ brūhīti tenoktas tritas tuṣṭas tam abravīt bhrātarau me sapāpau ced apāpau bhavatām iti || BKSS_15.145 punar brūhīti tenoktaḥ punar apy abravīt tritaḥ gurū me gurave gās tāḥ prītau vitaratām iti || BKSS_15.146 punaḥ prītatamenoktaṃ hariṇā yācyatām iti paryāptam iti tenokte prītaḥ śakro divaṃ yayau || BKSS_15.147 evaṃ mahendradaivatyām iṣṭiṃ nirvartya mānasīm tasmāt pātālagambhīrād avaṭād uttithas tritaḥ || BKSS_15.148 tathāham api tām iṣṭiṃ kiṃ na kuryāṃ manomayīm yājakais tu vinā yajñaṃ kṣatriyasya virudhyate || BKSS_15.149 tasmād asmād upāyena kenottiṣṭheyam ity aham iti ceti ca nirdhārya smṛtyāmitagatiṃ gataḥ || BKSS_15.150 śaṅkubandhanamuktena tenāhaṃ yācitas tadā kaṣṭām āpadam āpanno vidhaye māṃ smarer iti || BKSS_15.151 asoḍhaprārthanāduḥkhaṃ varaṃ tyaktaṃ śarīrakam na tu pratyupakārāśārujājarjaritaṃ dhṛtam || BKSS_15.152 evaṃ ca cintayann eva kūpe kūpataros tale apaśyam aham ātmānaṃ taṃ cāmitagatiṃ puraḥ || BKSS_15.153 māṃ cāvocat sa vanditvā harṣaghargharayā girā yuṣmatsmaraṇapūto 'yaṃ janaḥ kiṃ kurutām iti || BKSS_15.154 khe saṃgrāmayamāṇāyāḥ saha bhrātrā balīyasā vegavatyāḥ sahāyatvam ācareti tam ādiśam || BKSS_15.155 tenoktam aryaduhitur vegavatyāḥ sahāyatām kartum icchati yo mohān mahāgauriṃ sa rakṣati || BKSS_15.156 ājñā tu prathamaṃ dattā kartavyaivānujīvinā ājñāsaṃpattimātreṇa bhṛtyād bhartā hi bhidyate || BKSS_15.157 tāvat sarojajalajadhvajavajralakṣmyā tvatpādapaṅkajayugaṃ na namāmi yāvat śatror galadgalasirārudhireṇa mūrdhnā nābhyarcitaṃ madasilūnaśirodhareṇa || BKSS_15.158 athāsau mām avanditvā nistriṃśakarakaṅkaṭaḥ ārohad ambaraṃ kāle mandendugrahacandrike || BKSS_16.1 taṃ cotpatantam ākāśaṃ śaraṃ vālambitatvaram na pṛcchāmi sma panthānaṃ deśaṃ nagaram eva vā || BKSS_16.2 gāhamānaś ca valmīkasthāṇukaṇṭakasaṃkaṭām aṭavīṃ siṃhamātaṅgapuṇḍarīkākulām agām || BKSS_16.3 athāmitagatikrodhavahnibhāseva bhāsitām apaśyaṃ lohitāyantīṃ prācīm aruṇaśociṣā || BKSS_16.4 kaṃcic cādhvānam ākramya deśe nātighanadrume vivādidhvanighaṇṭānām apaśyaṃ maṇḍalaṃ gavām || BKSS_16.5 anumāya tatas tena vasantaṃ deśam antike jātāśvāsamatir gacchan kṣaṇenāraṇyam atyajam || BKSS_16.6 tuṣārasamayārambhabhīyeva kamalākarān apaśyaṃ dhūsaracchāyān gacchan dinakarodaye || BKSS_16.7 athālikulanīlāgravilasatkundakānanam ālavālaparikṣiptamūlam udyānam āsadam || BKSS_16.8 tatra saṃmārjanavyagram udyānaparicārakam pṛṣṭavān asmi kasyedam udyānam iti so 'bravīt || BKSS_16.9 kiṃ ca devakumāro 'pi divyajñānāmalāśayaḥ asmadādīn abodhāndhān saṃdihann iva pṛcchati || BKSS_16.10 atha vā kiṃ na etena mahātmano hi mādṛśaiḥ krīḍanti tena devena svayaṃ vijñāyatām iti || BKSS_16.11 atha dvitīyam udyānaṃ ramaṇīyataraṃ tataḥ praviśyāpaśyam udyānamandiraṃ tuṅgatoraṇam || BKSS_16.12 praviśāmi sma tatrāham eko dauvārikaś ca mām antare vetram ādhāya tiṣṭheti dvāry adhārayat || BKSS_16.13 athāvocad dvitīyas taṃ dhik tvāṃ nirbuddhacakṣuṣam nivārayasi yo mohād enam ambaracāriṇam || BKSS_16.14 kiṃ kadācit tvayā dṛṣṭaḥ śruto vā kaścid īdṛśaḥ evaṃ vā praviśan dhīraṃ dharaṇīdhīradhīr iti || BKSS_16.15 tenoktam ananujñātaṃ bhartrā nāradam apy aham viśantaṃ nānujānāmi kiṃ punaḥ saumyam īdṛśam || BKSS_16.16 ayaṃ tu dhriyamāṇo 'pi digdantigatidhīrataḥ praviśaty eva pāruṣyamātrasārā hi mādṛśāḥ || BKSS_16.17 atha niṣkāraṇotkaṇṭhākaram udyānamandiram prāviśaṃ nisvanadvīnaṃ vinītāṇḍajavānaram || BKSS_16.18 tatrāsīnaṃ śilāpaṭṭe citrapaṭṭopadhānake apaśyam amarākāraṃ naraṃ nāgarakeśvaram || BKSS_16.19 upasṛtya tam ābhāṣya bhoḥ sādho sukham āsyate kaccid vā pratyavekṣyante bahukṛtvaḥ kalā iti || BKSS_16.20 vīṇāvyāsaktacittatvāt paśyati sma na mām asau avakṣiptaṃ hi dṛśyāni manaḥ paśyati nekṣaṇe || BKSS_16.21 mayā tu calitā vīṇā gṛhītvāgre yadā tadā vīṇātaś cakṣur ākṣipya mayi nikṣiptavān asau || BKSS_16.22 tataḥ saṃbhrāntam utthāya sraṃsamānottarāmbaraḥ mām upāveśayat prītas tasminn eva śilāsane || BKSS_16.23 pādacārapariśrāntam aṅgaṃ saṃvāhya māmakam prakṣālya ca svayaṃ pādau dattārghaḥ samupāviśat || BKSS_16.24 anuyuktaś ca sa mayā ko 'yaṃ janapadas tvayā bhūṣitaḥ katamac cedaṃ puraṃ saccaritair iti || BKSS_16.25 atha tena vihasyoktaṃ saṃbhāvyā nabhasā gatiḥ tvādṛśāṃ devaputrāṇām ajñānaṃ tu na yujyate || BKSS_16.26 yo hi deśāntaraṃ yāti mugdho 'pi dharaṇīcaraḥ agrato bhāvitaṃ deśaṃ nābuddhvā saṃprapadyate || BKSS_16.27 deśaś candraprakāśo 'yaṃ candrikāprakaṭā purī na jñātā pathikeneti duḥśliṣṭam iva dṛśyate || BKSS_16.28 tenāmarakumāras tvam avatīrṇo vihāyasaḥ ajñānacchadmanā channaḥ krīḍituṃ madvidhair iti || BKSS_16.29 athāhaṃ cintayitvedam uttarābhāsam uktavān dvijo 'haṃ vatsaviṣaye vasataḥ pitarau mama || BKSS_16.30 so 'haṃ karṇasukhācāraḥ kadācin mantravādinām śrutvā dārair asaṃtuṣṭo yakṣīṃ kāṃcid asādhayam || BKSS_16.31 sā cāhaṃ ca tataḥ prītau śaile śaile vane vane yad vā yad rucitaṃ tasyai tatra tatrāramāvahi || BKSS_16.32 cintitaṃ ca mayā rātrau na me yakṣyā prayojanam pātālamantram ārādhya ramayāmy asurīm iti || BKSS_16.33 atherṣyādūṣitadhiyā tayāhaṃ yakṣakanyayā ānīya nabhasā nyastaḥ pure 'smin bhavatām iti || BKSS_16.34 tenoktaṃ na na saṃbhāvyā yakṣarakṣaḥsu caṇḍatā paścāt tāpagṛhītā tu na sā yusṃān vimokṣyati || BKSS_16.35 ko 'yaṃ janapadaḥ syāt kā purīti ca yad ucyate aṅgā janapadaḥ sphītaś campā ceyaṃ mahāpurī || BKSS_16.36 ahaṃ ca dattako nāma vaṇik paurapuraskṛtaḥ prasiddhaḥ priyavīṇatvād vīṇādattakanāmakaḥ || BKSS_16.37 athāhūyābravīd ekaṃ sa karṇe paricārakam gāḍhaṃ parikaraṃ badhnan dhāvamānaḥ sa cāgamat || BKSS_16.38 kṣaṇena ca parāvṛtya śvasitaspanditodaraḥ svāmipravahaṇaṃ prāptam iti dattakam abravīt || BKSS_16.39 athāvatārya muditaḥ svāṅguler aṅgulīyakam dattavān dattakas tasmai śīghrapreṣaṇakāriṇe || BKSS_16.40 kṛtāñjalir athovāca yakṣīkāmuka dhāvyatām pāvanair dāsabhavanaṃ pādanikṣepaṇair iti || BKSS_16.41 athāruhya pravahaṇaṃ vīṇādattakavāhakam gṛhītacārusaṃcāraṃ campām abhimukho 'gamam || BKSS_16.42 śṛṇomi sma ca paurāṇāṃ jalpatām itaretaram ciraṃjīvadbhir āścaryaṃ pṛthivyāṃ kiṃ na dṛśyate || BKSS_16.43 kva nāgarakasenānīr dattakas tuṅgamastakaḥ kva ca kasyāpi pānthasya rajjubhāge vyavasthitaḥ || BKSS_16.44 athāpareṇa tatroktam ata evāyumattamaḥ yena lokottamasyāsya rajjubhāge vyavasthitaḥ || BKSS_16.45 ākārānumitaṃ caitad guṇasaṃbhārabhāriṇaḥ nanu cāsya vasanto 'pi sārathyena vikathyate || BKSS_16.46 dṛṣṭavān paritaś cāhaṃ kvacid utsṛṣṭalāṅgalān hālikān halamūleṣu vīṇāvādanatatparān || BKSS_16.47 kvacid uddāmagovargaṃ vaṭe gopālamaṇḍalam vitantrīs tāḍayadvīṇāḥ karṇaśūlapradāyinīḥ || BKSS_16.48 āsannaś ca puradvāraṃ vikrayāya prasāritām vīṇāvayavasaṃpūrṇām apaśyaṃ śakaṭāvalīm || BKSS_16.49 vijarjaritakarṇaś ca vitantrīdhvanimudgaraiḥ vyastapadmanidhānābhaṃ prāpnomi sma vaṇikpatham || BKSS_16.50 kuṅkumaṃ kretum āyātaḥ kaścid vāṇijam abravīt vīṇāvikṣiptacetasko vīṇā me dīyatām iti || BKSS_16.51 cirād ākarṇya tad vākyaṃ kupitaḥ sa tam abravīt vaṇijo 'nye kim utsannāyena khādasi mām iti || BKSS_16.52 evaṃ vardhakikarmārakulālavaruḍādayaḥ nikṛṣṭajanmakarmāṇaḥ saktā vīṇām avādayan || BKSS_16.53 atha prāyaṃ ciraṃ dvāraṃ vīṇādattakaveśmanaḥ śātakumbhamayaiḥ kumbhair ambhogarbhaiḥ samaṅgalam || BKSS_16.54 tatra yānād avaprutya prāviśaṃ gṛham ṛddhimat utthāsnur iva medhāvī viśālaṃ hṛdayaṃ śriyaḥ || BKSS_16.55 dattakas tu puro 'smākaṃ dāsīdāsam abhāṣata adyārabhyāsya yuṣmābhir ājñā saṃpādyatām iti || BKSS_16.56 atha vyajñāpayan prahvāḥ sūpakārāḥ sametya mām ājñāpayata yuṣmakāṃ kaḥ pākaḥ sādhyatām iti || BKSS_16.57 mama tv āsīn mayā tāvad brāhmaṇatvaṃ prakāśitam brāhmaṇāś ca ghṛtakṣīraguḍādimadhurapriyāḥ || BKSS_16.58 tad idaṃ yuktam ity etac cintayitvedam uktavān nanu hastapuṭagrāhyaṃ pāyasaṃ sādhyatām iti || BKSS_16.59 atha hastaṃ vidhūyoktaṃ sūpakāreṇa gacchatā annasaṃskāraśāstrajñāḥ kāṃ diśaṃ yāntu saṃprati || BKSS_16.60 bhīmasenādibhir yāni sūdaśāstrāṇi cakrire karmakaryo 'pi tāny asmin gṛhe prāyeṇa jānate || BKSS_16.61 yakṣīkāmukam āsādya prabhuṃ bhojanakovidam anarthakāni jātāni caritārthāni pāyase || BKSS_16.62 aho nāgarakaḥ svāmī svayaṃ pravahaṇena yaḥ ālekhyayakṣam ādāya yakṣīkāmukam āgataḥ || BKSS_16.63 sarvathā dhig akāryajñam aiśvaryajanitaṃ madam gamitaḥ preṣyatāṃ yena mādṛśo 'pīdṛśām iti || BKSS_16.64 atha mardanaśāstrajñas taruṇaḥ paricārakaḥ mamāṅgaṃ gandhatailena mṛdnāti sma yathāsukham || BKSS_16.65 paścād udvartanaṃ snānam ahatāmbaradhāraṇam kṛtvā devapraṇāmaṃ ca prāyaṃ bhojanamaṇḍapam || BKSS_16.66 tatra bhojanabhūmiṣṭhaṃ māṃ namaskṛtya dattakaḥ sabhrātṛbhāgineyādipaṅktimadhyae upāviśat || BKSS_16.67 kulālacakrapātrī ca pātrī mama hiraṇmayī pāyasenenduvarṇena sūpakāreṇa pūritā || BKSS_16.68 pārśve pāyasapātryāś ca tejasvimaṇibhājane mahāsāramusārasthe sthāpite madhusarpiṣī || BKSS_16.69 cintitaṃ ca mayā jāto mahānayam upadravaḥ madhumāṃsocitaḥ kvāhaṃ kva cedaṃ ghṛtapāyasam || BKSS_16.70 kena nāma prakāreṇa tyajeyam idam ity aham vicārya pāyasagrāsaṃ dagdho 'smīti nirastavān || BKSS_16.71 teṣāṃ saṃpratyayārthaṃ ca haran dāharujaṃ kila śītapānīyagaṇḍūṣair mukhaṃ muhur aśītayam || BKSS_16.72 ballavas tu puraḥ sthitvā vīṇādattakam uktavān nāyaṃ vipraḥ kathaṃ vipraḥ pradviṣyād ghṛtapāyasam || BKSS_16.73 ācaṣṭa mardakaś cedam āsavāmodavāsitaḥ niśvāso 'sya mayā ghrātaḥ śanakair niścarann iti || BKSS_16.74 dattako 'pi karāgreṇa pidhāya mukham ātmanaḥ kampayitvottamāṅgaṃ ca taṃ bruvantaṃ nyavārayat || BKSS_16.75 abravīc ca payaḥpānaṃ yūyaṃ pibata pānakam pānakasyāpi pānena goṣṭhī saṃmānyatām iti || BKSS_16.76 mayā tu jātatarṣeṇa pāne pariṇatiṃ gate tat pītaṃ pānasādṛśyāt pānabuddhyaiva pānakam || BKSS_16.77 khaṇḍamāṃsaprakārādyaṃ nānādhiṣṭhānasaṃkulam sevitvāhāram agrāmyam udatiṣṭhaṃ sadattakaḥ || BKSS_16.78 saṃmṛṣṭabhojanasthāne puṣpacchuritakuṭṭime kāntam adhyāsi paryaṅkaṃ nyastaṃ tatraiva maṇḍape || BKSS_16.79 karpūratriphalānābhilavaṅgailāsugandhinā mukhasya gandharāgau ca tāmbulenodapādayam || BKSS_16.80 evaṃ ca sukham āsīno vīṇādattakam abravam vīnonmattir iyaṃ kasmāc campāyāṃ kathyatām iti || BKSS_16.81 tenoktam iha campāyāṃ sānudāso vaṇikpatiḥ tasya gandharvadatteti sutā trailokyasundarī || BKSS_16.82 sa ca tāṃ dhriyamāṇo 'pi varair varaguṇākaraiḥ abhiprāyeṇa kenāpi na kasmaicit prayacchati || BKSS_16.83 pratyākhyātum aśaktena yācitena kṣaṇe kṣaṇe tena śulkam upanyastaṃ duḥsaṃpādaṃ surair api || BKSS_16.84 apūrvaṃ kila gāyantyās tasyāḥ kim api gītakam yo 'nuvādayitā vīṇāṃ pariṇetā sa tām iti || BKSS_16.85 mayeyaṃ pariṇetavyā mayeyam iti nistrapaḥ na kaścid yo na campāyāṃ vīṇayonmattakaḥ kila || BKSS_16.86 puro nāgarakāṇāṃ ca catuḥṣaṣṭes tadarthinām ṣaṣṭhe ṣaṣṭhe gate māse sā tad gāyati gītakam || BKSS_16.87 anena ca prakāreṇa yātaḥ kālo mahān ayam na cāpi vīṇayā kaścid anugacchati tām iti || BKSS_16.88 etatkathāvasāne ca puruṣau śrotriyākṛtī vīṇādattakam abrūtāṃ sthavirau vetradhāriṇau || BKSS_16.89 śreṣṭhinā preṣitāv āvāṃ saṃdeśena tvadantikam yadi sajjā suhṛdgoṣṭhī samasyā kriyatām iti || BKSS_16.90 tenoktaṃ suhṛdaḥ sajjāyadi vaḥ susthitā gṛhāḥ kalyā gandharvadattā vā sva eva kriyatām iti || BKSS_16.91 tatas taṃ pṛṣṭavān asmi mahotsāhena cetasā rūpaṃ gandharvadattāyākīdṛg ity atha so 'bravīt || BKSS_16.92 tasyāḥ svakāntipariveṣapaṭāpidhānaṃ netraprabhāprakarasāritaharmyagarbham utkṛṣṭavismayavimohitamānasena rūpaṃ nirūpayitum eva mayā na śakyam || BKSS_16.93 atha gandharvadattāyās tāṃ guṇākārasaṃpadam samākarṇyaiva karṇābhyāṃ mano nītaṃ vidheyatām || BKSS_17.1 pṛcchāmi sma ca bhūyas tam api śakyā bhaven mayā draṣṭuṃ gandharvadatteti tena coktaṃ na śakyate || BKSS_17.2 agāndharveṇa sā draṣṭuṃ devenāpi na śakyate yadi cecchatha tāṃ draṣṭuṃ gāndharvaṃ śikṣyatām iti || BKSS_17.3 mayoktaṃ nāradīye 'pi nivṛtte kila labhyate gāndharvaśabdas tat tasmād asmākaṃ kāryatām iti || BKSS_17.4 tato vyāharitas tena vīṇācāryaḥ kharasvaraḥ naṣṭaśrutisvarajñāno bhūtiko nāma durbhagaḥ || BKSS_17.5 āsīc ca mama taṃ dṛṣṭvā vikṛtaṃ naravānaram alaṃ me nāradīyena kṛtaṃ gandharvadattayā || BKSS_17.6 īdṛśaḥ śiṣyatāṃ gatvā rājyalābho 'pi garhati anyāyāgatam aiśvaryaṃ nindanty eva hi sādhavaḥ || BKSS_17.7 abhyutthānābhivādābhyāṃ taṃ vīṇādattakādayaḥ apūjayan mayā cāsau na draṣṭum api pāritaḥ || BKSS_17.8 atha ruṣṭakaṭākṣeṇa lohitākṣaḥ sa vīkṣya mām vīṇādattakadattāyāṃ pīṭhikāyām upāviśat || BKSS_17.9 abravīd dattakas taṃ ca yakṣībhartur dvijanmanaḥ bhavān asyopapannasya nāradīyaṃ karotv iti || BKSS_17.10 tenoktaṃ sābhimānatvād ayaṃ mām avamanyate na ca pārayate dātuṃ dāridryāt kākaṇīm api || BKSS_17.11 guruśuśrūṣayā vidyā puṣkalena dhanena vā na cāsminn ekam apy asti yady asti pratipadyatām || BKSS_17.12 dattakenoktam ācārya virūpaṃ mantritaṃ tvayā ko yakṣīkāmukaṃ śakto daridram iti jalpitum || BKSS_17.13 yasya dāsaḥ sadāso 'haṃ tvaṃ jānāsy eva mādṛśaḥ sa yakṣīkāmukaḥ kasmād daridra iti bhaṇyate || BKSS_17.14 suvarṇānāṃ śataṃ vāpi gṛhyatāṃ tvād.śocitam patite droṇamegho 'pi na tiṣṭhati jalaṃ sthale || BKSS_17.15 nāradādiparīvārāṃ sa cābhyarcya sarasvatīm durvyavasthitatantrīkāṃ vīṇāṃ mahyam upānayat || BKSS_17.16 mayā tu sā viparyaksthā sthāpitāṅke yadā tadā bhūtiko māṃ dhig ity uktvā vīṇādattakam uktavān || BKSS_17.17 na yakṣīkāmuko mandaḥ śakyaḥ śikṣayituṃ mayā vīṇāgrahaṇam apy eṣa na jānāti sukhaiditaḥ || BKSS_17.18 na nāma svayam etena yadi vīṇā na vāditā ālekhyavādakāḥ ke 'pi na dṛṣṭā naṣṭadṛṣṭinā || BKSS_17.19 iti saṃtakṣya māṃ vāgbhir ātodyaṃ parivartya ca sa niṣādo niṣādaṃ me ṣaḍja ity upadiṣṭavān || BKSS_17.20 athāmarṣaparītena dṛḍhaṃ tāḍayatā mayā catasraḥ pañca vā tantryaś chinnāś caḍ iti visvarāḥ || BKSS_17.21 athokto dattakas tena tantrīvartakasaṃgraham akṛtvā kiṃ karoty asya nāradīyaṃ bhavān iti || BKSS_17.22 ahaṃ tu vismṛtacchadmā chinnatantrīm api kṣaṇam śrutivāsitakarṇatvān mṛdu vīṇām avādayam || BKSS_17.23 atha visphāritair netrair utkarṇā dattakādayaḥ kim etad iti jalpanto mām aikṣanta savismayāḥ || BKSS_17.24 bhūtikas tu bhayakrodhalajjāvismayaniṣprabhaḥ kākatālīyam ity uktvā gata eva sadakṣiṇaḥ || BKSS_17.25 evaṃ ca divasaṃ nitvā kṛtaprādoṣikāśanaḥ āvasaṃ śayanāvāsaṃ mālāghūpādhivāsitam || BKSS_17.26 haṃsapakṣāṃśukaprāyakomalāstaraṇāstṛtam bhāsvadvajraśilāpādam āseve śayanaṃ tataḥ || BKSS_17.27 rūpākṛṣṭajagannetre yuvatī sārabhūṣaṇe rūpājīve śanaiḥ pādau samavāhayatāṃ mama || BKSS_17.28 sahajāhāryamādhuryaramaṇīyatarākṣaraiḥ vacobhiḥ kila te cittaṃ madīyaṃ hartum aicchatām || BKSS_17.29 vegavatyā vimuktaṃ ca pratibhānti sma tāni mām rāsabhīr asitānīva virasāni svakarṇayoḥ || BKSS_17.30 tāni cāśrotukāmena nidrāvyājaḥ kṛto mayā atha prasupta evāsmi nirāśe te ca jagmatuḥ || BKSS_17.31 ardhe yāte ca yāminyāḥ śvāsānumitacetane dṛṣṭatattva ivāvidyāṃ nidrām atyajam utkaṭām || BKSS_17.32 citrapaṭṭapidhānāyāṃ tiṣṭhantyāṃ nāgadantake vīṇādattakavīṇāyāṃ tato dṛṣṭiṃ nyapātayam || BKSS_17.33 mama tv asīd avaśyaṃ māṃ netā śvas tatra dattakaḥ vīṇā ca vādanīyā syāc cirotsṛṣṭā ca sā mayā || BKSS_17.34 vidyā cārādhyamānāpi duḥkhena paricīyate bhaktyā mātuḥ sapatnīva nisargakuṭilā hi sā || BKSS_17.35 vīṇā saṃnihitā ceyaṃ velā ceyaṃ nirākulā jijñāse tāvad ity enāṃ vicāryāhaṃ gṛhītavān || BKSS_17.36 utkarṣann apakarṣaṃś ca kāścit kāścin manāṅ manāk vyavasthāpayituṃ tantrīḥ karaśākhabhir aspṛśam || BKSS_17.37 athāśṛṇavam ālāpān svasmād vāsagṛhād bahiḥ samudrasena godatta dhāva dhāva sakhe drutam || BKSS_17.38 vīṇādattakabhadrasya gṛheṣu kṛtakarmaṇaḥ sarasvatī bhagavatī vīṇāṃ sārayati svayam || BKSS_17.39 vīṇāyāḥ sāryamāṇāyāḥ svanasyodaya īdṛśaḥ samāptasāraṇāyās tu kīdṛṅ nāma bhaviṣyati || BKSS_17.40 tasmāt sarasvatīvīṇe dṛṣṭvā śrutvā ca saṃhate netraśrotrāṇi no yānti pavitrakaratām iti || BKSS_17.41 athāvalambyat tāṃ vīṇāṃ tvarayā nāgadantake prāvṛtya saśiraḥpādaṃ kāyaṃ nidrāṃ kilāgamam || BKSS_17.42 nāgarās tu nyavartanta jalpanto dīnacetasaḥ kathaṃ sarasvatī kṣudrair dṛśyate 'smadvidhair iti || BKSS_17.43 yāpitāyāṃ tu yāminyāṃ kṛtapūrvāhṇikakramam mām anulbaṇaveṣaṃ ca vanditvā dattako 'bravīt || BKSS_17.44 amī nāgarakāḥ prāptāś citrayānaprasādhanāḥ tad gandharvasamasyāyai yuṣmābhir api gamyatām || BKSS_17.45 ājñāpayata yānaṃ ca kareṇuturagādikam yena vo rocate gantuṃ tena prasthīyatām iti || BKSS_17.46 mayoktaṃ gacchatu bhavān vāhanena yathāsukham ahaṃ tu pādacāreṇa gacchāmi śanakair iti || BKSS_17.47 athāsmadanurodhena māṃ purodhāya dattakaḥ prasthitaḥ pādacāreṇa sanāgarakamaṇḍalaḥ || BKSS_17.48 amantrayanta yāntaś ca kruddhā nāgarakā mithaḥ yakṣīkāmukarūpo 'yam anartho 'smān upāgataḥ || BKSS_17.49 vayam asya prasādena tyaktamaṇḍitavāhanāḥ āśādīrghāsu rathyāsu caraṇaiḥ saṃcarāmahe || BKSS_17.50 meror droṇīr ivākraman viśikhā vistṛtāyatāḥ apaśyaṃ veśmanāṃ mālās tasyaiva sirasām iva || BKSS_17.51 prāsādeṣu ca jalpantīr gavākṣapreritekṣaṇāḥ kokilāsubhagālāpāḥ śṛṇomi sma kulāṅganāḥ || BKSS_17.52 ayi māgadhi vaidehi malayāvati yāvani yakṣīkāmukam āyātuṃ sakhyaḥ paśyata dhāvata || BKSS_17.53 khalayā kila yakṣyāyam īrṣyāmuṣitacetasā ākāśāt pātitaḥ prāpto dattakena sujanmanā || BKSS_17.54 dhruvaṃ sā rākṣasī yakṣī yadi vā mṛttikāmayī kruddhayā mugdhayā vāpi yayā svārtho na cetitaḥ || BKSS_17.55 atha vā sarvam evedam alīkaṃ pratibhāti mām kva yakṣīkāmikaḥ kvāyaṃ kāmaḥ kāmī rater iva || BKSS_17.56 iti nirdiśyamāno 'ham aṅgulībhir itas tataḥ nayanotpalamālābhir arcyamānaś ca yātavān || BKSS_17.57 atha nāgarakāḥ prāpan sudhāṃ gṛhapater gṛham aṅgaṃ gandharvadattāyās teṣām iva manorathāḥ || BKSS_17.58 maṇihāṭakadantādyair aṅgais tair eva kalpitam sphuraddivyaprabhāvāt tu na vidma kiṃmayair iti || BKSS_17.59 tataḥ prathamakakṣāyām apaśyaṃ saṃnidhāpitām āsanānāṃ catuḥṣaṣṭiṃ mahāpaṭṭorṇaveṣṭitam || BKSS_17.60 teṣu nāgarakaḥ kaścit kāṃścid āha sma sasmitam aho mahākhalīkāro yakṣīkāmukam āgataḥ || BKSS_17.61 sānudāsābhyanujñātāḥ suhṛdo dattakādayaḥ samāyātāś catuḥṣaṣṭis tāvanty evāsanāny api || BKSS_17.62 yakṣīkāmukam ālokya pañcaṣaṣṭam anāsanam yat satyaṃ lajjito 'smīti tataś coktam ṛjur bhavān || BKSS_17.63 āyatto dattako yasya saputrapaśubāndhavaḥ tena gandharvadattāpi sulabhā kim utāsanam || BKSS_17.64 pañcaṣaṣṭam adṛṣṭvā tu nikṣiptaṃ tatra dattakaḥ dattavān svayam ākṛṣya mahyam ātmīyam āsanam || BKSS_17.65 te 'pi nāgarakāḥ śeṣāḥ sthite tiṣṭhati dattake tiṣṭhanti sma sthitā eva bhṛtakā iva bhartari || BKSS_17.66 athānyad āsanaṃ dattaṃ dattakāyojjvalaprabham sa tad adhyāsta śeṣāś ca yathāsanam upāviśan || BKSS_17.67 tatas triṃśacchataṃ tasmād gaṇikānāṃ vinirgatam gṛhād asurakanyānāṃ mahāsurapurād iva || BKSS_17.68 āttaśṛṅgārabhṛṅgārā kācid āvarjayaj jalam tāsāṃ pratyekam ekaikā teṣāṃ pādān adhāvata || BKSS_17.69 madīyas tu yayā pādaḥ pāṇibhyām avalambitaḥ tayā svedajalenaiva dhautaḥ ślathaśarīrayā || BKSS_17.70 āvarjitavatī yā ca jalaṃ lulitalocanā visrastahastayā hastād bhṛṅgāraḥ pātitas tayā || BKSS_17.71 praviśan dhautapādaś ca śṛṇomi sma prajalpitāḥ prāṃśuprākāragarbhasthāḥ śrutihārigiraḥ striyaḥ || BKSS_17.72 anartho 'yam upanyastaḥ sānudāsena dāruṇaḥ śulkaṃ gandharvadattāyāvīṇāvādananāmakam || BKSS_17.73 yadi rūpam upanyasyec chulkaṃ gṛhapatis tataḥ na yakṣīkāmukād anyaṃ prāpnuyād bhartṛdārikā || BKSS_17.74 vīnāyāṃ tu prayuktāyāṃ bhagno 'yaṃ no manorathaḥ hyo yasmād bhūtikenāsya nāradīyaṃ kṛtaṃ kila || BKSS_17.75 idaṃ tāvan mahad duḥkhaṃ yad yakṣīkāmuko 'nayā ayaṃ nāsulabhībhūtaḥ śulkadoṣān na labhyate || BKSS_17.76 idaṃ tu duḥsahataraṃ yad imāṃ bakulāvalīm anātmajño balāt ko 'pi gale tāṃ lambayiṣyati || BKSS_17.77 vīṇāvādanaśulkeyaṃ sābhiyogāś ca nāgarāḥ prajāpatiś ca durlagnaḥ sarvathā śivam astv iti || BKSS_17.78 atha niṣkampakālindīsalilasvacchakuṭṭimām jvalanmaṇiśilāstambhāṃ viśālāṃ prāviśaṃ sabhām || BKSS_17.79 sabhā nāgarakaiḥ sābhād bhinnaprabhavibhūṣaṇaiḥ upatyakāsthalī meroḥ phullaiḥ kalpadrumair iva || BKSS_17.80 atha haṃsa ivotsārya nalinīdalamaṇḍalam nirgataḥ kañcukī prerya tiraskariṇikāmbaram || BKSS_17.81 sa nāgarakasaṃghātam avocad vinayānataḥ vijñāpayati vaḥ śreṣṭhī svāgataṃ guṇarāgiṇām || BKSS_17.82 bhavadbhir varṇasaṃpannair antaḥsārair idaṃ gṛham śātakumbhamayaiḥ pūtaṃ gaṅgāmbhaḥkalaśair iva || BKSS_17.83 yadi sarve samāyātāyāto vāgamanaśramaḥ tato gandharvadattāyai nirdeśo dīyatām iti || BKSS_17.84 te parasparam ālokya vidrāṇavadanaprabhāḥ hrītāḥ sadiśam ākāśam apaśyan proṣitottarāḥ || BKSS_17.85 tataḥ kan?cukinā vaktraṃ kṣaṇād dīnatayā kṛtam samare kātarasyeva sannacakṣuḥkapolakam || BKSS_17.86 pratyekaṃ ca mukhāny eṣām avalokya ciraṃ ciram sa yadā yātum ārabdhas tadāhūya mayoditaḥ || BKSS_17.87 samāptapratikarmā vā kalyā vā yadi sā tataḥ āgacchatu kim adyāpi dṛṣṭair nāgarakair iti || BKSS_17.88 etāvataiva dattasya tat tādṛgmlānam ānanam jātam ucchvasitaṃ svinnakapolasthalapīvaram || BKSS_17.89 alapat sānudāsasya prītaḥ parijanas tataḥ yakṣīkāmuka vandyo 'si sarvathā śobhitaṃ tvayā || BKSS_17.90 vāṅmātreṇāpi bhavataś cirād ucchvasitā vayam avagrahe hi jīmūto visphūrjann api śobhate || BKSS_17.91 tad evaṃ yādṛśaṃ rūpaṃ yādṛśī cātidhīratā tādṛśaṃ yadi vijñānaṃ bhavet kiṃ na bhaved iti || BKSS_17.92 eko nāgarakaś caikam avocad darśitasmitaḥ uddāmitamukhā loke sukhaṃ jīvanti nistrapāḥ || BKSS_17.93 ko hi vedajaḍaṃ muktvā chāndasaṃ chāttram atrapam madhye mahāmanuṣyāṇām evam uddāmayen mukham || BKSS_17.94 yakṣīkāmukaśabdo 'pi śabda evāsya kevalam kva ca priyaguṇā yakṣī guṇa ṛddhiḥ kva cedṛśaḥ || BKSS_17.95 yat kiṃcid api bālānāṃ cetastoṣāya kalpate utkaṭena hi nāmnāpi prāyas tuṣyanti ḍiṇḍikāḥ || BKSS_17.96 śrutvedam itareṇoktaṃ mā sma nindad bhavān imam ko jānāti manuṣyāṇāṃ caritaṃ gūḍhacāriṇām || BKSS_17.97 yakṣīkāntaḥ prakṛṣṭena dhārṣṭyenājñāpayann api yathā paricitaśrīkas tathā māṃ prati śobhate || BKSS_17.98 tato javanikāṃ prerya kanyā kañcukibhir vṛtā devī gandharvadattāgād abhibhūtasabhāprabhā || BKSS_17.99 kathayāmi kathaṃ rūpaṃ tasyāḥ saṃkṣiptam ucyate pravrajyām āsthitā nūnam idānīm apsarogaṇāḥ || BKSS_17.100 kalpitaṃ ca sabhāmadhye padmarāgaśilāmayam candralekheva saṃdhyābhram adhyāsta caturantakam || BKSS_17.101 tejaso 'bhibhavāt tasyāḥ saṃkucanti sma nāgarāḥ bālāyāḥ śaśilekhāyāḥ puṇḍarīkākarā iva || BKSS_17.102 sātha prajñāvacaḥśūnyāṃ rūpamātrakaśālinīm paribhūtavatī goṣṭhīṃ sabhāstambhāvalīm iva || BKSS_17.103 atha dakṣiṇam utkṣipya karaṃ kañcukinoditam śrūyatāṃ śreṣṭhino vākyaṃ bho nāgarakakuñjarāḥ || BKSS_17.104 āste gandharvadatteyam iyaṃ vīṇā ca sāritā yo vo vādayituṃ śaktaḥ sa kiṃ tiṣṭhati ḍhaukatām || BKSS_17.105 aśeṣair na ca kartavyā paripāṭir apārthikā sā hi yuṣmākam asyāś ca lajjākhedaprayojanā || BKSS_17.106 tataḥ svayaṃ bhavadbhiś ca yasmin vo bhāvanāhitā yuṣmān ātmānam etāṃ ca sa kleśān mocayatv iti || BKSS_17.107 atha nāgarakāḥ sarve vīṇādattakam abruvan tvaṃ naḥ pūjyaḥ pravīṇaś ca tasmād utthīyatām iti || BKSS_17.108 sa yadā kampitaśirānecchati sma tadāparaḥ saṃbhāvitatamas teṣāṃ gatvā vīṇām avādayat || BKSS_17.109 tasmin doṣair asaṃkīrṇān guṇān madhuratottarān saṃpādayati śabdo 'bhūd uccakaiḥ sādhu sādhv iti || BKSS_17.110 tato gandharvadattāyāṃ pragītāyām abhūn mama are jñātaṃ mayedānīṃ tenaivāmī vṛthāśramāḥ || BKSS_17.111 purā vāmanarūpeṇa baliṃ chalayatā kila tripiṣṭapaṃ tribhiḥ krāntaṃ vikramaiś cakrapāṇinā || BKSS_17.112 taṃ ca viśvāvasur nāma gandharvagaṇasevitaḥ krāmantaṃ gaganaṃ vegāt triś cakāra pradakṣiṇam || BKSS_17.113 tena ca svayam utpādya stuvatā garuḍadhvajam nārāyaṇastutiṃ nāma gītaṃ gītakam adbhutam || BKSS_17.114 nāradena tataḥ prāptaṃ nāradād vṛtraśatruṇā arjunena tatas tasmād virāṭasutayā kila || BKSS_17.115 parīkṣit prāpnuyān mātus tato 'pi janamejayaḥ iti kramāgataṃ tātas tātād āgamitaṃ mayā || BKSS_17.116 gāndhāragrāmasaṃbaddhaṃ kva gāndhāraḥ kva mānuṣāḥ svargān nānyatra gāndhāra ity āhur nāradādayaḥ || BKSS_17.117 tena yo 'yaṃ na jānāti na ced abhyupagacchati tad asaṃpādayann eva jāyate doṣavān asau || BKSS_17.118 ahaṃ punar idaṃ jānan sadyaḥ pariṇamatphalam puro nāgarakāṇāṃ ca yathāsāmarthyam utsahe || BKSS_17.119 mayi saṃkalpayaty evam asau nāgarakar1ṣabhaḥ smayamāno vilakṣyatvāt svam evābhajatāsanam || BKSS_17.120 tataḥ pratihate tasmin suhṛdmaṇḍalamaṇḍane raṅgo bhaṅgam agṛhṇāt sa nigṛhyajyeṣṭhamallavat || BKSS_17.121 atha māṃ janitotsāham uttiṣṭhāsantam āsanāt dṛṣṭvā saṃbhāvitājñānaṃ lajjayāgrāhi dattakaḥ || BKSS_17.122 anyena ca nimittena calito 'haṃ kilāsanāt tenoktaṃ saṃkaṭāsthānād anyatra sthīyatām iti || BKSS_17.123 tatas tam uktavān asmi kim idaṃ na tvayā śrutam pathā sakṛt pravṛttāyāḥ kiṃ karoty avaguṇṭhanam || BKSS_17.124 praviṣṭo 'haṃ suhṛdgoṣṭhīṃ yathaiva baṭucāpalāt tathā gandharvadattāpi dhṛṣtam ājñāpitā mayā || BKSS_17.125 tad asyā baṭuvidyāyāḥ prāntam aprāpya mādṛśaḥ hā kaṣṭaṃ vañcito 'smīti paścāt tāpena khedyate || BKSS_17.126 yatra cāmī na lajjante salajjāḥ suhṛdas tava tatra nirlajjatāślāghī lajjayaiva hi lajjate || BKSS_17.127 samarthayati mayy evaṃ dattako 'pi niruttaraḥ aho sāhasam ity uktvā tūṣṇīṃbhāvam upeyivān || BKSS_17.128 aham apy āsanaṃ tyaktvā tiryak paśyati dattake pārśve gandharvadattāyādattam āsanam āsthitaḥ || BKSS_17.129 atha kañcukinānītāṃ vīṇāṃ dṛṣṭvāham uktavān aparānīyatām ārya naitāṃ spṛśati mādṛśaḥ || BKSS_17.130 udaraṃ dṛṣṭam etasyālūtātantunirantaram jaḍatāṃ gamitā yena paṭutantrīparaṃparā || BKSS_17.131 smitadarśitadantāgrair anyataḥ kṣiptadṛṣṭibhiḥ mām ālokya tathābhūtam uktaṃ nāgarakair iti || BKSS_17.132 brāhmaṇaḥ pūjyatām eṣa nirlajjāgrapatākayā yena sāhasam ārabdhaṃ svaguṇākhyāpanopamam || BKSS_17.133 tantrīkiṇakaṭhorāgrāviśīrṇakarajātatāḥ karaśākhāś ca no jātāna ca saṃbhāvanedṛśī || BKSS_17.134 ayaṃ tu komalāgrabhis tantrīr aṅgulibhiḥ spṛśan kadā vādayitā vīṇāṃ vedavedāṅgapāragaḥ || BKSS_17.135 sarvathāyam abhiprāyo mayaitasyopalakṣitaḥ prītim utpādayiṣyāmi tāval locanayor iti || BKSS_17.136 yāvad utsāryate vīṇā yāvac cānīyate 'parā tāvad gandharvadattāyārūpaṃ paśyāmy avāritaḥ || BKSS_17.137 rathyācatvarayātrāsu vakṣyāmi janasaṃnidhau īdṛśī tādṛsī dṛṣṭā rūpiṇī yuvatir mayā || BKSS_17.138 lūtātantutataṃ cāyaṃ vīṇākarparam āha yat kiṃ tat satyaṃ mṛṣety etad devair vijñāyatām iti || BKSS_17.139 udveṣṭite ca tat tasmin dṛṣṭaṃ veṣṭanacarmaṇi tantucakraṃ bhayodbhrāntalūtāmaṇḍalasaṃkulam || BKSS_17.140 atha gandharvadattāyājātam aṅgaṃ nirīkṣya mām vepathusvedaromāñcalajjāvidhuram ākulam || BKSS_17.141 aparāpi mayā vīṇā samāsphālya paṭukvaṇā keśadūṣitatantrīkā prathameva vivarjitā || BKSS_17.142 sānudāsas tato vīṇāṃ sugandhikusumārcitām kacchapākāraphalakām ādāya svayam āgataḥ || BKSS_17.143 māṃ ca pradakṣiṇīkṛtya savikāratanūruhaḥ gandharvadattām iva tām adadāt subhagasvanām || BKSS_17.144 mayā tu dhautapādena vīṇāṃ kṛtvā pradakṣiṇām abhuktāmbarasaṃvītaṃ pīṭhapṛṣṭham adhiṣṭhitam || BKSS_17.145 manāk saṃspṛṣṭamātrāś ca karaśākhāmukhaiḥ svayam tantrībandhā yathāsthānam asaran dhaivatādikam || BKSS_17.146 tatas tantrīṣu gāndhāre jṛmbhamānāsu mantharam gandharvadattām avadaṃ bhīru saṃgīyatām iti || BKSS_17.147 sā pragalbhāpi gāndhāram ākarṇyāmaragocaram tathā ca dhṛṣṭam ādiṣṭā bālāśālīnatāṃ gatā || BKSS_17.148 tāṃ ca pravartayan bhītāṃ trapājanitamūkatām tad eva gītakaṃ divyam ahaṃ mandam avādayam || BKSS_17.149 hṛte tasyās trapāsenau saṃdarśitapathā yathā lokaṃ pāvayituṃ puṇyā prāvartata sarasvatī || BKSS_17.150 vṛttibhir dakṣiṇādyābhis tad gītaṃ gītakaṃ tayā upary upari pāṇyantaiḥ pāṇibhir yojitaṃ mayā || BKSS_17.151 āsīd idaṃ tamobhūtam aprajñātam alakṣaṇam tadgītamātraviṣayaśrotramātrajagad tadā || BKSS_17.152 sabhāyāṃ gāḍhamūrcchāyāṃ mṛdu tad gītavādinam paṭubhir dundubhidhvānair abhibhūtaṃ vimāninām || BKSS_17.153 patitāsu saratnāsu divaḥ kusumavṛṣṭiṣu kañcukī cetanāprāptān abhāṣata sabhāsadaḥ || BKSS_17.154 bho bho nirmatsarāḥ santaḥ satyam ākhyāta sādhavaḥ gītaṃ yad anayānena kiṃ tat saṃvāditaṃ na hi || BKSS_17.155 athodyamitahastais taiḥ samastair uktam uccakaiḥ dharmyaśulkārjitām eṣa kanyakāṃ labhatām iti || BKSS_17.156 tiraskariṇikāṃ nītvā tataḥ kañcukināntarā bahiṣkṛtā nāgarakānāstikās tridivād iva || BKSS_17.157 nirgacchanti hatacchāyās te khaṇḍitamanorathāḥ svabhyastaguṇavaiphalyaṃ guṇinaḥ kān na tāpayet || BKSS_17.158 savīṇādattako 'haṃ tu śreṣṭhinābhyantarīkṛtaḥ parīkṣya bahuśo rājñā sacivo guṇavān iva || BKSS_17.159 abhāṣata ca nirgacchaṃs teṣu nāgarakarṣabhaḥ yakṣīkāmuka devas tvam amānuṣaparākramaḥ || BKSS_17.160 vayaṃ gandharvadattā ca sānudāsaś ca sānugaḥ kṛcchrām āpadam āpannālīlayaiva tvayoddhṛtāḥ || BKSS_17.161 kāśmaryaḥ khadirāḥ śākāś campakāś ca saveṇavaḥ ātodyāṅgārtham utkhātāḥ prarohantu yathā purā || BKSS_17.162 agnihotrāṇi hūyantāṃ dvijāḥ saṃdhyām upāsatām kumāryaḥ pariṇīyantāṃ prasūyantāṃ kulastriyaḥ || BKSS_17.163 parivrājakanirgranthabhikṣupāśupatādayaḥ guruvaktrābhisaṃkrāntān svasiddhāntān adhīyatām || BKSS_17.164 śāntavīnopasargatvāt sakīranagarāḥ sukham sacampāmagadhāś cāṅgāḥ svasthāṅgāḥ śeratām iti || BKSS_17.165 tato gṛhapatir dīnaḥ prārthanābhaṅgaśaṅkayā vīṇādattakam ālokya prāvocan nīcakaistarām || BKSS_17.166 praśastaṃ dinam adyaivaṃ tenāyaṃ pauruṣārjitaḥ ślāghyo gandharvadattāyāḥ karaḥ saṃskrīyatām iti || BKSS_17.167 ahaṃ tu sābhilāṣo 'pi darśitālīkadhīrataḥ avocaṃ smitasaṃkīrṇām anāsthāmantharāṃ giram || BKSS_17.168 dvijo 'haṃ merukailāsatulyāmalakulodbhavaḥ pariṇetuṃ na me yuktam asavarṇām imām iti || BKSS_17.169 athoktaṃ sānudāsena viśrabdhaṃ pariṇīyatām yuṣmākaṃ hi savarṇeyam utkṛṣṭā vā bhaved iti || BKSS_17.170 āsīc ca mama kiṃ mattaḥ kim unmattaḥ kim ārjavaḥ ayaṃ yasmād asaṃbaddham abuddhir iva bhāṣate || BKSS_17.171 ahaṃ ceyaṃ ca yady asya brāhmaṇāv iti niścayaḥ tato mat katham utkṛṣṭā brāhmaṇī brāhmaṇād iyam || BKSS_17.172 atha imāṃ brāhmaṇīm eṣa manyate kṣatriyaṃ tu mām tathā sati kathāpy eṣā kriyamāṇā virudhyate || BKSS_17.173 kiṃ tu saṃbhāvyate nāyam asaṃbaddhaṃ prabhāṣitum yena dharmārthaśāstrārthakṣuṇṇadhīr iva bhāṣate || BKSS_17.174 agrajo 'varajāṃ bhāryāṃ svīkurvan na praduṣyati te ca svā caiva nṛpater ity uktaṃ manunā yataḥ || BKSS_17.175 pratyākhyānaṃ ca nitarām iyaṃ nārhati ninditam yasmād akhaṇḍitājñena dāpitā guruṇaiva me || BKSS_17.176 yad ahaṃ grāhitas tena vijñānam atimānuṣam dāpitā yena tenaiva tena tenaiva dāpitā || BKSS_17.177 na cāvaśyaparigrāhyā kumārī ciram arhati sābhilāṣā viśeṣeṇa pratyākhyānakadarthanām || BKSS_17.178 tasmād alaṃ mamānena nirbandheneti niścitam arthitāṃ sānudāsasya tatheti samamānayam || BKSS_17.179 atha vaiśravaṇasyeva sūnorākhaṇḍalātmajaḥ karaṃ gandharvadattāyāḥ sasaṃskāram upādade || BKSS_17.180 mandaṃ pādatalena tālam anayā yat kuṭṭayantyāciraṃ gītaṃ mām abhi visphuratkuharitaṃ tāraiḥ subhugnabhruvā tenaiva pratanūkṛtām apaharann asyāḥ krameṇa trapāṃ nirvāṇān mahatāntareṇa subhagaṃ saṃsāram ajñāsiṣam || BKSS_17.181 gandharvadattayā sārdhaṃ divasān dattakena ca yathā rativasantābhyāṃ smaraḥ sukham ayāpayam || BKSS_18.1 atha gandharvadattāyāṃ gatāyāṃ vandituṃ gurūn sānudāso namaskṛtya vadati sma kṛtāsanaḥ || BKSS_18.2 yuṣmākaṃ hi savarṇeyam utkṛṣtā veti yan mayā yūyaṃ vijñāpitāḥ pūrvaṃ tad etad avadhīyatām || BKSS_18.3 āsīd ihaiva campāyāṃ mitravarmeti vāṇijaḥ nāmitro nāpi madhyasthaḥ sādhor yasyābhavad bhuvi || BKSS_18.4 tasya mitravatī nāma nāmnā susadṛśī priyā bhāryā maitrīva sādhor yā śatror api hitaiṣiṇī || BKSS_18.5 tayor guṇavatoḥ putraṃ guṇavantam avindatoḥ aputrān ātmanaḥ paurāḥ saputrān api menire || BKSS_18.6 ekadā piṇḍapātāya sānur nāma digambaraḥ trirātrakṣapaṇakṣamo vardhamāna ivāgataḥ || BKSS_18.7 daṃpatibhyām asau tābhyāṃ krītābhyāṃ prīṇitas tathā apṛṣṭo 'pi yathācaṣṭa dharmān ṛṣabhabhāṣitān || BKSS_18.8 praśnādigranthasārajñaś cittaṃ buddhvā tayor asau ādideśa sphuṭadeśo bhāvinaṃ guṇinaṃ sutam || BKSS_18.9 yaś ca putras tayor jātas tasya nāmākarot pitā ādiṣṭaḥ sānunā yat tat sānudāso bhavatv iti || BKSS_18.10 ekaputro 'py asau pitrā durlabhatvāc ca vallabhaḥ vidyāḥ śikṣayatā nīto bālalīlānabhijñātām || BKSS_18.11 upādhyāyai.ś ca sotsāhair vinītaḥ sa tathā yathā svadārān eva savrīḍaḥ paradārān amanyata || BKSS_18.12 tenātivinayenāsya lokabāhyena pārthivaḥ pitarau suhṛdo dārāna kaścin nākulīkṛtaḥ || BKSS_18.13 ādiṣṭaḥ sānunā yo 'sau tayoḥ putraḥ suvṛttayoḥ aham eva sa vo dāsaḥ sānudāsas tathāguṇaḥ || BKSS_18.14 mama tu dhruvako nāma dhruvamaitrīsukhaḥ sakhā sa ca mām abravīn mitra kriyatāṃ tad bravīmi yat || BKSS_18.15 udyānanalinīkūle sadārāḥ suhṛdas tava anubhūtajalakrīḍāḥ khādanti ca pibanti ca || BKSS_18.16 bhavatāpi sadāreṇa tatra gatvā mayā saha sāphalyaṃ kriyatām adya rūpayauvanajanmanām || BKSS_18.17 dharmārthayoḥ phalaṃ yena sukham eva nirākṛtam viphalīkṛtadharmārthāt pāpakarmā kutas tataḥ || BKSS_18.18 janmāntarasukhaprāptyai yaś ca dharmaṃ niṣevate tyaktadṛṣṭasukhaḥ so 'pi vada ko nāma paṇḍitaḥ || BKSS_18.19 na cāpi svārthasiddhyarthaṃ mayā tvaṃ vipralabhyase tathā hi bhīmasenasya vākyam ākarṇyatāṃ yathā || BKSS_18.20 pratyupasthitakālasya sukhasya parivarjanam anāgatasukhāśā ca naiṣa buddhimatāṃ nayaḥ || BKSS_18.21 mayā tu sa vihasyoktas tucchae eva prayojane idaṃ saṃrambhagāmbhīryaṃ śaṅkām iva karoti saḥ || BKSS_18.22 yadi pītaṃ na vā pītaṃ svadārasahitair madhu lābhaḥ kas tatra hānir vā rāgo 'yam abhivāsitaḥ || BKSS_18.23 rāgāgniḥ prāṇināṃ prāyaḥ prakṛtyaiva pradīpyate tam indhayati yan mitra tatra kiṃ nāma pauruṣam || BKSS_18.24 yas taṃ viṣayasaṃkalpasarpirindhanam uddhatam vairāgyavacanāmbhobhir nirvāpayati sa kṣamaḥ || BKSS_18.25 phalaṃ yadi ca dharmasya sukham īdṛśam iṣyate dharmasyābhavanirbhūyāt tatphalasya sukhasya ca || BKSS_18.26 yāṃ yathāsukham āsīnām aśnantīṃ ca striyaṃ prati nekṣyate pratiṣedhāt sā katham evaṃ viḍambyate || BKSS_18.27 goṣṭhīmaṇḍalamadhyasthā madopahatacetanā viṣamūrcchāparīteva bhartur bhāryā viḍambanā || BKSS_18.28 atha vā gacchatu bhavān yathāsukham ahaṃ punaḥ na yāsyāmi na dhāsyāmi dāraiḥ saha sabhām iti || BKSS_18.29 sa tataḥ sthirasaṃkalpaṃ māṃ dṛṣṭvā pratyavasthitam haste sasmitam ālambya saviṣāda ivāvadat || BKSS_18.30 suhṛdām agrataḥ kṛtvā pratijñām aham āgataḥ sānudāso 'yam ānītaḥ sadāro dṛśyatām iti || BKSS_18.31 tenopahasitasyoccaiḥ suhṛdbhir vadanaṃ mama pratijñākhaṇḍanamlānaṃ kathaṃ śakṣyasi vīkṣitum || BKSS_18.32 tat prasīdāsatāṃ nāma dārā yadi virudhyate tvayaikena pratijñāyāḥ sāphalyam upapādyatām || BKSS_18.33 sadoṣaṃ yadi pānaṃ ca svayaṃ mā sma pibas tataḥ suhṛdaḥ pibataḥ paśya sadāratanayān iti || BKSS_18.34 tatas tatsahito gatvā puropavanapadminīm tāṃ tadā dṛṣṭavān asmi sakalatrāṃ suhṛtsabhām || BKSS_18.35 ninditendrāyudhacchāyaiḥ kusumābharaṇāmbaraiḥ kṣiptāmbhaḥpadminīcchāyāṃ sthalīkamalinīm iva || BKSS_18.36 tataḥ samañjarījālair mādhavīcūtapallavaiḥ kalpitaṃ dhruvako mahyam uccam āharad āsanam || BKSS_18.37 apaśyaṃ tatra cāsīnaḥ suhṛdaḥ pāyitapriyān pibataś ca madhu prītapriyākaratalārpitam || BKSS_18.38 kvacid vasantarāgaṃ ca veṇutantrīrutānvitam gīyamānaṃ śṛṇomi sma rudantāś cālikokilāḥ || BKSS_18.39 hitvā kurabakāgrāṇi varṇasaṃsthānacāruṣu patitāḥ karṇikāreṣu lūnanāsā ivālinaḥ || BKSS_18.40 āmūlaśikharaṃ phullās tilakāśokakiṃśukāḥ asārasya hi jāyante naṭasyātyutkaṭā rasāḥ || BKSS_18.41 atha kardamadigdhāṅgaḥ śaivalāvilaśāṭakaḥ utthitaḥ puruṣaḥ ko 'pi sarasaḥ sarasas tataḥ || BKSS_18.42 ādāya nalinīpatrapuṭaṃ kenāpi pūritam bhoḥ puṣkaramadhu prāptaṃ mayeti ca mudāvadat || BKSS_18.43 pratiṣiddhaḥ sa caikena mūrkha mā caṇḍam āraṭīḥ na puṣkaramadhu prāptaṃ tvayānartho 'yam arjitaḥ || BKSS_18.44 yadi tāvad idaṃ sarve pibanti suhṛdas tataḥ paramāṇupramāṇo 'pi bindur aṃśo na jāyate || BKSS_18.45 dīyate yadi vā rājñe durlabhaṃ pārthivair api aparaṃ so 'pi yāceta ratnagṛddhā hi pārthivāḥ || BKSS_18.46 taṃ ca karṇejapāḥ kecid vakṣyanti priyavādinaḥ rājann aparam apy asti tatra prāptam idaṃ yataḥ || BKSS_18.47 etāvad eva tatrāsīn nātiriktam iti bruvan abhāvam atiriktasya kenopāyena sādhayet || BKSS_18.48 iti protsāhitaḥ pāpair labdhāsvādaś ca pārthivaḥ haret sarvasvam asmākaṃ tasmāt tasmai na dīyate || BKSS_18.49 kiṃ tu rasyatarāsvādaṃ na ca madyaṃ yatas tataḥ idaṃ puṣkaramadhv eṣa sānudāsaḥ pibatv iti || BKSS_18.50 durlabhatvāt tatas tasya suhṛdabhyarthanena ca na ca madyam iti śrutvā pītavān asmi tan madhu || BKSS_18.51 āsīc ca mama ko nāma ṣaṇṇām eṣa raso bhavet lakṣyate na hi sādṛśyam etasya madhurādibhiḥ || BKSS_18.52 na cāhaṃ ṣaḍbhir ārabdhaḥ saṃhatya madhurādibhiḥ sarvajñair api durjñānāyenāsminn ekaśo rasāḥ || BKSS_18.53 tena manyatae evāyaṃ saptamaḥ suraso rasaḥ rasite 'mṛtam apy asmin gacched virasatām iti || BKSS_18.54 tatas tadrasagandhena tṛṣā ca gamitatrapaḥ bādhate māṃ pipāseti śanair dhruvakam abruvam || BKSS_18.55 tena dattaṃ tu tat pītvā svabhāvāpoḍhamānasaḥ tat puropavanaṃ vegāc cakravad bhramad abhramam || BKSS_18.56 tataś ca tāramadhuraṃ dīrghaveṇor ivoṣasi dīnamantharam aśrauṣaṃ pramadākranditadhvanim || BKSS_18.57 atha gatvā tam uddeśam apaśyaṃ mādhavīgṛhe striyaṃ sākṣād ivāsīnāṃ mādhavīvanadevatām || BKSS_18.58 ākhyāyikākathākāvyanāṭakeṣv api tādṛśī varṇyamānāpi nāsmābhiḥ kadācit pramadā śrutā || BKSS_18.59 tatas tām abravaṃ sāmnā bhadre yadi na duṣyati duḥkhasyāsya tato hetur mahyam ākhyāyatām iti || BKSS_18.60 tato ruditasaṃbhinnaṃ nīcakair uditaṃ tayā duḥsahasyāsya duḥkhasya nanu hetur bhavān iti || BKSS_18.61 lajjāprahvaśiraskena tato nīcair mayoditam yadīdaṃ matkṛtaṃ duḥkhaṃ bhīru mā tvaṃ rudas tataḥ || BKSS_18.62 yad anantam anantārghaṃ tan manye draviṇaṃ tṛṇam śarīrakam apīdaṃ me kvacid vyāpāryatām iti || BKSS_18.63 athāvocad asau smitvā harṣāśrukaluṣekṣaṇā anenaiva tvadīyena śarīreṇāham arthinī || BKSS_18.64 ahaṃ hi gaṅgadatteti yakṣakanyā nabhaścarī saṃkalpajanmanānalpaṃ saṃkalpaṃ kāritā tvayi || BKSS_18.65 tad ehi gṛham asmākaṃ satyaṃ mantrayase yadi śarīrasyāsya te tatra viniyogo bhavatv iti || BKSS_18.66 kṛṣyamāṇas tayā cāhaṃ pāṇāv ādāya mantharam asurāntaḥpurākāraṃ prāviśaṃ bhavaneśvaram || BKSS_18.67 tatrāpaśyaṃ striyaṃ gaurīṃ sitāsitaśiroruhām sthūlodaravalīlekhāṃ śuddhasūkṣmāmbarāvṛtām || BKSS_18.68 sā mām arghyeṇa saṃbhāvya mūrddhni cāghrāya sādaram abravīd adhvakhinno 'si putra viśramyatām iti || BKSS_18.69 ādṛtā cādiśat preṣyāḥ sānudāsaḥ pipāsitaḥ tat puṣkaramadhu svādu śīghram ānīyatām iti || BKSS_18.70 mama tv āsīd dhruvaṃ yakṣī gaṅgadattānyathā kutaḥ gṛhe puṣkaramadhv asyāduṣprāpaṃ mānuṣair iti || BKSS_18.71 gandhena puṣkaramadhuprabhaveṇādhivāsitam vasantakusumākīrṇaṃ prāviśaṃ vāsamandiram || BKSS_18.72 pītvā ca puṣkaramadhu prītayā sahitas tayā asyai pūrvapratijñātaṃ svaśarīram upāharam || BKSS_18.73 svaśarīrapradānena mahyaṃ pūrvopakāriṇe sāpi pratyupakārāya svaśarīraṃ nyavedayat || BKSS_18.74 āsīn me yan mayā dattvā śarīraṃ puṇyam arjitam tasya kanyāśarīrāptyā sadyaḥ pariṇataṃ phalam || BKSS_18.75 iti tatra ciraṃ sthitvā pṛcchāmi sma priyāṃ priye kim idānīṃ suhṛdgoṣṭhī karītīty atha sābravīt || BKSS_18.76 yadi te draṣṭum icchāsti mayaiva sahitas tataḥ gatvā paśya suhṛdgoṣṭhīṃ madātiśayavihvalām || BKSS_18.77 mayālambitahastaṃ tvāṃ na kaścid api paśyati tenādṛṣṭaḥ suhṛdgoṣṭhyā viśrabdhaḥ paśyatām iti || BKSS_18.78 gatvā tatas tad udyānaṃ gaṅgadattāvalambitaḥ paśyāmi sma suhṛdgoṣṭhīṃ smitavyāvartitānanām || BKSS_18.79 atha svābhāvikamukhaḥ suhṛt kaścid abhāṣata na dṛśyate sānudāsaḥ kva nu yāto bhaved iti || BKSS_18.80 apareṇoktam āścaryam adṛṣṭaṃ kiṃ na paśyasi sānudāsena duḥsādhyā sādhitā yakṣakanyakā || BKSS_18.81 yakṣyāvalambitaḥ pāṇāv adṛśyo dṛśyatām ayam sānudāsaḥ suhṛnmadhye vicaran puṇyavān iti || BKSS_18.82 gaṅgadattām athāvocam adṛśyo yady ahaṃ tataḥ bhadre katham anenoktam adṛśyo dṛśyatām iti || BKSS_18.83 tataḥ saṃrudhyamāno 'pi yatnena janasaṃsadā pravṛttaḥ sahasā hāsaḥ salilaugha ivolbaṇaḥ || BKSS_18.84 teṣām anyatamo nṛtyan satālahasitadhvaniḥ mām avocad adṛśyāya yakṣībhartre namo 'stu te || BKSS_18.85 kva puṣkaramadhu kvātra durlabhā yakṣakanyakā drākṣāmadhu tvayā pītaṃ sādhitā ca vilāsinī || BKSS_18.86 sarvathā duścikitso 'yaṃ bhavato vinayāmayaḥ suhṛdvaidyagaṇenādya kuśalena cikitsitaḥ || BKSS_18.87 sa bhavān gaṅgadattāyāgṛhaṃ yātu nirāmayaḥ suhṛdo 'pi kṛtasvārthāḥ sarve yāntu yathāyatham || BKSS_18.88 ahaṃ tu puṣkaramadhucchadmanā chalito 'pi taiḥ jñātakāntāsavasvādo na tebhyaḥ kupito 'bhavam || BKSS_18.89 āsīc ca mama te dhīrāye svabhyastamadhupriyāḥ vidūṣitamadhusparśāḥ pravrajanti mumukṣavaḥ || BKSS_18.90 ahaṃ tu sakṛd āsvādya pramadāmadirārasam na prāṇimi vinā tasmād dhiṅ nikṛṣṭaṃ ca mām iti || BKSS_18.91 atha gacchati sma ravir astabhūdharaṃ vasitadrumān adhi śakuntapaṅktayaḥ madamandam ātmabhavanāni nāgarāḥ priyayā sahāham api tanniveśanam || BKSS_18.92 tatra prasannayā kālaṃ priyayā ca prasannayā prasanno dhruvakādīnāṃ suhṛdām atyavāhayam || BKSS_18.93 daśabhir daśabhir yāti sahasrair divasavyaye dhanarāśiḥ parikṣīṇaḥ kālena mahatā mahān || BKSS_18.94 kadācic cāham āhūya nīto dārikayā gṛham duḥśravaṃ śrāvito mātrā pituḥ svargādhirohaṇam || BKSS_18.95 guruṇā guruśokena pīḍyamānaṃ ca māṃ nṛpaḥ samāhvāyyāvadat putra mitravarmāham eva te || BKSS_18.96 kulaputrakavṛttena sthātavyam adhunā tvayā sa hīha paraloke ca sukhāya prāṇinām iti || BKSS_18.97 alaṃkṛtāya sa ca me bhūṣaṇāmbaracandanaiḥ pitryaṃ śreṣṭhipadaṃ kṛtvā gṛhaṃ yāhīty abhāṣata || BKSS_18.98 kālastoke prayāte ca sadainyo dhruvako 'bravīt saśokā gaṅgadattāpi sā samāśvasyatām iti || BKSS_18.99 mayā tūktam idānīṃ me bālakālaś calo gataḥ anya evāyam āyātaḥ kuṭumbabharadāruṇam || BKSS_18.100 kva veśavanitāsaktiḥ kva kuṭumbaparigrahaḥ na hi vānaraśāvasya yuktā syandanadhuryatā || BKSS_18.101 adhunā gaṅgadattāyābālatā lolatāṃ gatā mārgam āsevatāṃ sāpi mātṛmātāmahīgatam || BKSS_18.102 durācāraiva sā veśyā ciraṃ yasyāḥ satīvratam na hi vedam adhīyānaḥ śūdraḥ sadbhiḥ praśasyate || BKSS_18.103 sadoṣam api na tyājyaṃ sahajaṃ karma sādhubhiḥ itīdaṃ vacanaṃ viṣṇoḥ sāpi saṃmānayatv iti || BKSS_18.104 tenoktaṃ gaṇikāsaktiḥ pratiṣiddhā kuṭumbinām na tu śokopataptāyāgaṇikāyāḥ sabhājanam || BKSS_18.105 tad bravīmi samāśvasya gaṅgadattāṃ samātṛkām ayam āgata evāsi tyaja niṣṭhuratām iti || BKSS_18.106 tasyām udbhūtarāgatvād dhruvakābhyarthitena ca doṣam utprekṣamāṇo 'pi gata evāsmi tadgṛham || BKSS_18.107 atha sā madviyogena madduḥkhena ca karśitā krandatparijanā kṛcchrāt parisaṃsthāpitā mayā || BKSS_18.108 mayaiva ca saha snātā niruptasalilāñjaliḥ śarāvaṃ madirāpūrṇaṃ nyasyati sma gṛhāṅgaṇe || BKSS_18.109 mātā tu gaṅgadattāyāgṛhītacaṣakāvadat putra duḥkhavinodārthaṃ tarpaṇaṃ kriyatām iti || BKSS_18.110 mama tv āsīt prapañco 'yaṃ viṣamaḥ prastuto 'nayā nūnam asmān iyaṃ vṛddhā mugdhān ākṛṣṭum icchati || BKSS_18.111 īdṛśī ca vacodakṣā sadākṣiṇyaś ca mādṛśaḥ nirdākṣiṇyā ca devī śrīr iti jāto 'smi śaṅkitaḥ || BKSS_18.112 avaśyaṃ ca madīyā śrīr gaṅgadattāṃ gamiṣyati prāyaḥ samānaśīleṣu sakhyaṃ badhnanti jantavaḥ || BKSS_18.113 atha vā gaṅgadattaiva kṣetraṃ dānasya pūjitam dānaṃ hi tatra dātavyaṃ yatra cittaṃ prasīdati || BKSS_18.114 iti ceti ca niścitya trāsāsvāditacetasā triphalāvirasāsvādaṃ pānam āsevitaṃ mayā || BKSS_18.115 na vartate sakṛt pātum atas triḥ pīyatām iti gaṇikāmātur ādeśam om iti pratyapūjayam || BKSS_18.116 yathā yathā ca māṃ mandam ārohan madirāmadaḥ pitṛśoko 'pi balavān avārohat tathā tathā || BKSS_18.117 ataḥ paraṃ madādeśān madīyāḥ paricārikāḥ madirāmandirān madyam āharanti sma saṃtatam || BKSS_18.118 tadīyāś ca madīyāś ca gataśokam avekṣya mām gāyanti sma hasanti sma kecit tatrārudann api || BKSS_18.119 iti vismāritas tābhiḥ pitṛśokam ahaṃ tadā divasān gamayāmi sma surāsmaraparāyaṇaḥ || BKSS_18.120 ekadā gaṇikāmātrā preṣitā gaṇikāvadat śvaśrūs tvām āha rūkṣo 'si gātram abhyajyatāṃ tava || BKSS_18.121 gaṅgadattāpi paruṣā jātā snehavivarjanāt tasmād iyam api sneham aṅgeṣu nidadhātv iti || BKSS_18.122 śāṭakaṃ cāharan mahyaṃ sthūlaṃ tailamalīmasam skandhaḥ kaṭukatailena mrakṣitaś ca tayā mama || BKSS_18.123 uktaś cāsmi punar yāvad dārikāyā muhūrtakam abhyaṅgaḥ kriyate tāvad bhavān avataratv iti || BKSS_18.124 athoparipurāt ṣaṣṭham anantaram avātaram śilpinas tatra cāpaśyaṃ ratnasaṃskārakārakān || BKSS_18.125 sasaṃbhramaiś ca tair uktaḥ kṛtāñjaliputair aham śreṣṭhiputra pravīṇo 'si tvatto lajjāmahe vayam || BKSS_18.126 sarvavidyākalāśilpakovidasya puras tava sarvajñānām api trāsāt prasaranti na pāṇayaḥ || BKSS_18.127 tasmād avataratv asmād dīrghāyuḥ pañcamaṃ puram alaṃkaraṇakarmedam āśu niṣṭhāṃ vrajatv iti || BKSS_18.128 evaṃ ca pariśeṣebhyaḥ kramāc citrakarādibhiḥ pañcebhyo 'pi purebhyo 'ham upāyair avatāritaḥ || BKSS_18.129 sāntaḥkarmārikābhiś ca ghaṭadāsībhir aṅgaṇāt sicyase gomayāmbhobhir iti nirdhārito bahiḥ || BKSS_18.130 śrūyate sma ca tasyaiva prāsādasyopari dhvaniḥ bandinaḥ paṭhataḥ ślokam uccakair uccarann iti || BKSS_18.131 jaya rājasiṃha paradantimaṇḍalaṃ vijitaiva vādimṛgasaṃhatis tvayā parimaṇḍalagrahapatiprabhāprabhair guṇakesarāṃśuvisaraś ca rājase || BKSS_18.132 cintitaṃ ca mayā manye praviṣṭaḥ ko 'pyayaṃ viṭaḥ raṇḍāputrasya yasyaite śrūyante bandibhir guṇāḥ || BKSS_18.133 kuto 'sya guṇagandho 'pi yena lajjaiva khāditā veśanārīgrahasthena svayaṃ khyāpayatā guṇān || BKSS_18.134 ity asūyann ahaṃ tasmai lajjāvarjitakaṃdharaḥ svagṛhābhimukhaṃ prāyāṃ pauradhikkārakāritaḥ || BKSS_18.135 ya eva māṃ suhṛt kaścid apaśyat saṃmukhāgatam sa evāmīlayad dṛṣṭiṃ hā kiṃ dṛṣṭam iti bruvan || BKSS_18.136 yenāṅgaṇena yāmi sma saṃstutasyaitarasya vā tatra gomayapānīyaṃ pātayanti sma nāgarāḥ || BKSS_18.137 evaṃprāyaprapañcābhir janatābhir jugupsitaḥ apūrvapuruṣākrāntaṃ svagṛhadvāram āgamam || BKSS_18.138 tena ca praviśann eva pūrvābhyāsād aśaṅkitaḥ tiṣṭha tiṣṭheti ruṣṭena dvārapālena vāritaḥ || BKSS_18.139 tatas taṃ pṛṣṭavān asmi śaṅkāmandīkṛtatrapaḥ bhadra sarvaṃ na jānāmi tat tvam ākhyāyatām iti || BKSS_18.140 tenoktam īdṛśaṃ tattvaṃ na tvaṃ paragṛhaṃ punaḥ tiṣṭhaddauvārikadvāram aśaṅkaḥ praviśer iti || BKSS_18.141 mayoktam atha sāsūyaṃ kiṃ ca mitravatī mṛtā tenoktaṃ kaccid āyuṣmān sānudāso bhavān iti || BKSS_18.142 ahaṃ tu kaṭukālāpas tasmān madhurabhāṣiṇaḥ lajjamānaḥ sthitas tūṣṇīm atha tenoditaṃ punaḥ || BKSS_18.143 jīvaty eva mṛtā tāta mātā mitravatī tava spṛhayaty anapatyābhyo yā strībhyaḥ putravaty api || BKSS_18.144 ekenaiva pravṛddhena kāmenāgantunā tava saṃhatāv api dharmārthāv ucchinnau svakulocitau || BKSS_18.145 gṛhaṃ vikrīya niḥsāram anāthā jananī tava saha pautreṇa vadhvā ca kutrāpy anyatra tiṣṭhati || BKSS_18.146 yo 'yaṃ prathamakakṣāyāṃ kurute karma vardhakiḥ āste mitravatī yatra tad ayaṃ pṛcchyatām iti || BKSS_18.147 sa ca gatvā mayā dṛṣṭaḥ pratyabhijñāya māṃ cirāt hā kaṣṭam iti kṛtvoccair duḥkhaskhalitam abravīt || BKSS_18.148 hṛtārthajanadāridryāt tvatprasādāt saha snuṣā daridravāṭake tāta jananī tava tiṣṭhati || BKSS_18.149 daridravāṭakaṃ pṛṣṭaḥ kutreti sa mayā punaḥ caṇḍālavāṭakādūraṃ dakṣiṇenety abhāṣata || BKSS_18.150 śanaiḥ saṃcaramāṇaś ca daridragrāmarathyayā daridrān dṛṣṭavān asmi kṣayakṣīṇān mṛtākṛtīn || BKSS_18.151 atha nimbataror mūle dattakaṃ nāma putrakam dṛṣṭavān asmi bahubhir bālakaiḥ parivāritam || BKSS_18.152 bālakānām ayaṃ rājā te 'nye mantryādayaḥ kila dadāti sma tatas tebhyaḥ svāḥ sa kulmāṣapiṇḍikāḥ || BKSS_18.153 yas tu teṣāṃ pratīhāraḥ sa rājāṃśaṃ prakalpitām kulmāṣapiṇḍikāṃ hṛtvā kṣudhitatvād abhakṣayat || BKSS_18.154 dattako 'pi hṛtasvāṃśas tāraṃ mātaram āhvayan agacchat kuṭikām ekāṃ saṃkārasthagitājirām || BKSS_18.155 kaṭaiḥ kṛtaparikṣepāṃ jaradviralavīraṇaiḥ anantapaṭalacchidrapraviṣṭātapacandrikām || BKSS_18.156 pṛṣṭato dattakasyāhaṃ gatas tat kuṭikāṅgaṇam dāsyā ca pratyabhijñāya mitravatyai niveditam || BKSS_18.157 sā tu niṣkramya saṃbhrāntā mām āliṅgya tathāvidham gāḍhanidrāprasupteva nākampata na cāśvasīt || BKSS_18.158 sadyaḥ putreṇa saṃyuktā svāminā ca vinākṛtā anuṣṇāśītasaṃsparśair mām asnāpayad aśrubhiḥ || BKSS_18.159 nilīnāṃ ca kuṭīkoṇe paśyāmi sma kuṭumbinīm alaṃ vā vistaraṃ kṛtvā mūrtām iva daridratām || BKSS_18.160 satuṣaiḥ kodravakaṇair apanītaṃ mamāṅgataḥ tadduṣṭaceṭikādattam ādarāt svayam ambayā || BKSS_18.161 lākṣāvṛtabahucchidrā khaṇḍauṣṭhī śīrṇatālukā ānītoṣṇodakaṃ dātum ālukā paragehataḥ || BKSS_18.162 snapayantyā ca māṃ bhagnā karmakaryā pramattayā athāsyāḥ svāminī caṇḍam ākrandat taḍitodarī || BKSS_18.163 ayi tvayi vipannāyām ālukādevi gomini śūnyam adya jagajjātam adya mātā mṛtā mama || BKSS_18.164 mama mātur vivāhe tvaṃ labdhā jñātikulāt kila tena tvām anuśocāmi dvitīyāṃ jananīm iva || BKSS_18.165 vilapatyai tathā dīnaṃ karuṇārdrīkṛtāśayaḥ śāṭakaṃ pāṭayitvāham ardhaṃ tasyai vitīrṇavān || BKSS_18.166 puṣkariṇyāṃ tataḥ snātvā pibantīva viṣāṇakāḥ kāñjikavyañjanaṃ kṛcchrād bhuñje kodravaudanam || BKSS_18.167 atha vālam idaṃ śrutvā daridracaritaṃ ciram śrūyamāṇam api hy etad duḥkhāyaiva bhavādṛśām || BKSS_18.168 so 'haṃ katham api kṣiptvā varṣalakṣāyatāṃ kṣapām jātadurvāravairāgyaḥ prātar mātaram abravam || BKSS_18.169 tataḥ prakṣapitād dravyād upādāya caturguṇam gṛham mayā praveṣṭavyaṃ na praveṣṭavyam anyathā || BKSS_18.170 tasmād ajātaputreva mātar mṛtasuteva vā duḥkhakarmavinodena gamayer divasān iti || BKSS_18.171 tayoktaṃ mā gamaḥ putra tvāṃ sadāraṃ sadārakam jīvayāmi sukhāsīnaṃ karmabhir garhitair iti || BKSS_18.172 mayoktaṃ vṛddhayā mātrā jīvyate duḥkhakarmabhiḥ yaḥ śaktaḥ puruṣas tasya ślāghyam ekasya jīvitam || BKSS_18.173 tenālam avalambyemām amba kātaratāṃ tava nanu tātasya dārāḥ stha sumerugurucetasaḥ || BKSS_18.174 ity avasthitanirbandhaḥ praṇamya jananīm aham daridravāṭakād ghorān nirayāṃ nirayād iva || BKSS_18.175 ambā dūram anuvrajya hitaṃ mahyam upādiśat tāmraliptīṃ vraje putra yatrāste mātulas tava || BKSS_18.176 narāṇāṃ hi vipannānāṃ śaraṇaṃ mātṛbāndhavāḥ tyājyās tu nijaśatrutvāt prājñena pitṛbāndhavāḥ || BKSS_18.177 evamādi samādiśya dattvā caudanamallakam sā nivṛttā pravṛtto 'haṃ pathā prāgdeśagāminā || BKSS_18.178 paśyāmi sma ca vaideśāñ jarjaracchattrapādukān skandhāsaktajaraccarmasthagikāpacanālikān || BKSS_18.179 evamādiprakārās te tat prakāraṃ nirīkṣya mām karuṇāgocarībhūtam abhāṣanta parasparam || BKSS_18.180 aho kaṣṭam idaṃ dṛṣṭam asmābhiś ceṣṭitaṃ vidheḥ kva sādhuḥ sānudāso 'yaṃ kveyam etādṛśī daśā || BKSS_18.181 atha vā naiva śocyo 'yam avipannamahādhanaḥ avipannaguṇānāṃ hi kiṃ vipannaṃ mahātmanām || BKSS_18.182 māṃ cāvocan vayaṃ sarve bhavataḥ paricārakāḥ etasmād asahāyatvān mā sma śaṅkāṃ karor iti || BKSS_18.183 atha māṃ ramayantas te ramaṇīyakathāḥ pathi agacchan kaṃcid adhvānam acetitapathaklamam || BKSS_18.184 saṃkocitajagacchāye pratāpena visāriṇā sarvopari sthite bhānau saṃprāpaṃ sumahatsaraḥ || BKSS_18.185 vañcayitvā tu taddṛṣṭiṃ dūre snātvāmṛtopamam tat kodravānnam asnehalavaṇaṃ bhuktavān aham || BKSS_18.186 te 'pi plutair udāttaiś ca vyāhāraiḥ parito diśam sānudāsā kva yāsīti vyāharan māṃ sasaṃbhramāḥ || BKSS_18.187 uktavantaś ca māṃ dṛṣṭvā nivṛttasnānabhojanam dhik pramādahatān asmān bhavatā chalitā vayam || BKSS_18.188 asmābhiḥ kāritaṃ kandau khāditavyam anekadhā bhavatā ca na saṃbhuktam etad asmād anarthakam || BKSS_18.189 idānīm api yat kiṃcit tvayā tatropayujyatām anyathāsmābhir apy adya sthātavyaṃ kṣudhitair iti || BKSS_18.190 tatas tadarthitaḥ kiṃcid bhakṣayitvā sahaiva taiḥ sāyāhne prasthito grāmam agacchaṃ siddhakacchapam || BKSS_18.191 tatra māṃ rathyayāyāntaṃ kaścid dṛṣṭvā kuṭumbikaḥ praṇipatyābravīd ehi svagṛhaṃ gamyatām iti || BKSS_18.192 anujñātasya pathikaiḥ praviṣṭasya gṛhaṃ mama svayaṃ prakṣālayat pādau vārito 'pi kuṭumbikaḥ || BKSS_18.193 abhyaṅgocchādanasnānagamitāṅgaśramāya me dhāturaktam adāt sthūlaṃ prakṣālaṃ paṭaśāṭakam || BKSS_18.194 tataḥ kṣīraudanaprāyaṃ bhuktvā navatakājjhake śayanīye niṣaṇṇaṃ mām avocat sa kuṭumbikaḥ || BKSS_18.195 tvadīyas tāta vṛttāntaḥ sarvaḥ saṃvidito mama bhānoḥ svarbhānunā grāsaḥ kasya nekṣaṇagocaraḥ || BKSS_18.196 merusāgarasārasya prasādān mitravarmanaḥ sahasrāṇi samṛddhāni mādṛśām anujīvinām || BKSS_18.197 ahaṃ siddhārthako nāma vaṇigbhṛtyaḥ pitus tava tena tvadīyam evedaṃ yat kiṃcid draviṇaṃ mama || BKSS_18.198 mūlam etad upādāya vardhantāṃ te vibhūtayaḥ bahusattvopakāriṇyaḥ śākhā iva vanaspateḥ || BKSS_18.199 dinastokeṣu yāteṣu sārthena sahito mayā tāmraliptīṃ prayātāsi tāvad viśramyatām iti || BKSS_18.200 athopapannam āheti vicārya saha cetasā prātiṣṭhe saha sārthena tena siddharthakena ca || BKSS_18.201 tato vicitraśastrāṇāṃ harṣeṇa sphuṭatām iva śṛṇomi sma pracaṇḍānāṃ ḍiṇḍikānāṃ vikatthitām || BKSS_18.202 śrūyatāṃ dhātakībhaṅgapratijñāparvatasthirāḥ khaṇḍacarmeti me nāma muṇḍāḥ pāśupatā vayam || BKSS_18.203 sahasram api caurāṇāṃ śūrāṇāṃ yuddhamūrdhani na nayeyaṃ yadi svargaṃ gaccheyaṃ nirayaṃ tataḥ || BKSS_18.204 taskarān yadi paśyāmas tatas tvāṃ devi caṇḍike pratyagrais tarpayiṣyāmo mahiṣacchāgaśoṇitaiḥ || BKSS_18.205 iti gatvāṭavīmadhye nadīṃ gambhīrakandarām āvasāma kṛtāpuṇyāś caṇḍāṃ vaitaraṇīm iva || BKSS_18.206 kṛṣṇapakṣakṣapākālī praṇādaparihāriṇī kālarātrir ivāsahyā pulindapṛtanāpatat || BKSS_18.207 tathā kathitavantas te tām ālokyaiva ḍiṇḍikāḥ apākrāman parityaktaśastralajjāyaśodhanāḥ || BKSS_18.208 luṇṭhyamānāt tv ahaṃ sārthāt prāṇatrāṇaparāyaṇaḥ saṃbhramabhrāntadigbhāgaḥ kāndiśīkaḥ palāyitaḥ || BKSS_18.209 taskaro 'yam iti bhraṣṭaḥ sārthikād api dhāvataḥ gahanāntaṃ dināntena vanāntagrāmam āsadam || BKSS_18.210 tasya madhena gacchantaṃ māṃ pariṣvajya vṛddhikā iti roditum ārabdhā vṛddhatāghargharadhvaniḥ || BKSS_18.211 putra niṣṭhuracitto 'si yo mām utsannabāndhavām vṛddhāṃ duḥkhitakām asvāṃ tyaktvā deśāntaraṃ gataḥ || BKSS_18.212 mādṛśīṃ mātaraṃ dīnāṃ tyaktvā yad upacīyate tat prayāgagatenāpi na pāpam apacīyate || BKSS_18.213 tīrthayātrākṛtaṃ pāpam ataḥ kṣapayatā tvayā mām ārādhayamānena svagṛhe sthīyatām iti || BKSS_18.214 mama tv āsīd aho kaṣṭam aparo 'yam upadravaḥ manye mūrtimatī kāpi vipattir iyam āgatā || BKSS_18.215 mādṛśāṃ hi pramattānām apramattā vipattayaḥ saṃtatāḥ saṃnidhīyante prājñānām iva saṃpadaḥ || BKSS_18.216 atha māṃ ciram īkṣitvā tayoktaṃ lajjamānayā putra svaputrasādṛśyāt tvaṃ mayetthaṃ kadarthitaḥ || BKSS_18.217 atha vā putra evāsi mamety uktvānayad gṛham tatrākarod akhedaṃ māṃ aṅgābhyaṅgāśanādibhiḥ || BKSS_18.218 prabhāte prasthitaś cainām abhivādyāham abravam campāyāṃ sānudāsasya gṛham amba vrajer iti || BKSS_18.219 śrāntaśrāntaś ca viśrāntaḥ pṛṣṭvā panthānam antare tāmraliptīṃ vrajāmi sma paribhūtāmarāvatīm || BKSS_18.220 bhoḥ sādho gaṅgasattasya gṛham ākhyāyatām iti yaṃ yam eva sma pṛcchāmi sa sa evaivam abravīt || BKSS_18.221 tāmraliptyāṃ pure bhrāntas tvatto dhūrtataro janaḥ durvidagdhajanālāpo grāmyanāgarako bhavān || BKSS_18.222 iti saṃpṛcchamānāya yadā mahyaṃ na kaś ca na ācaṣṭe sma tadā khinnaḥ sann upāviśam āpaṇe || BKSS_18.223 tatra māṃ pṛṣṭavān eko vaṇik pāṇḍaramastakaḥ udvigna iva vicchāyaḥ kiṃ nimittaṃ bhavān iti || BKSS_18.224 mayāpi kathitaṃ tasmai sānukampāya pṛcchate udvegasya nimittaṃ tat tenāpi hasitoditam || BKSS_18.225 tvām amī kuṭilālāpaṃ manyante tāmraliptikāḥ gṛhaṃ hi gaṅgadattasya na pṛcchanti yathāsthitāḥ || BKSS_18.226 paurṇamāsīśaśāṅkasya yo na jānāti maṇḍalam na sa jānāti dhūrto vā gaṅgadattasya mandiram || BKSS_18.227 atha vā dharmakāmārthān kūṭasthān atra paśyasi pravṛddhāṃś ca viśuddhā:mśu gaṅgadattasya tad gṛham || BKSS_18.228 atha vā gaccha mugdheti mām uktvā svayam eva saḥ gaṅgadattagṛhadvāram anayat prītayācakam || BKSS_18.229 tasmān mām āgataṃ śrutvā dauvārikaparaṃparā antaḥkakṣāntarasthāya mātulāya nyavedayat || BKSS_18.230 gaṅgaughasyeva patatas tuṣāragirigahvare athāntastāragambhīraḥ pravṛttaḥ kranditadhvaniḥ || BKSS_18.231 tataḥ sadārabhṛtyena tasmān niryāya mandirāt gaṅgāyāṃ gaṅgadattena pitre dattaṃ jalaṃ mama || BKSS_18.232 tatrāham upabhuñjānaḥ sāntarduḥkhaṃ mahatsukham kālastokaṃ nayāmi sma viṣabhinnam ivāmṛtam || BKSS_18.233 ekadā labdhaviśramaṃ mām abhāṣata mātulaḥ bhāgineyārthaye yat tvāṃ tad anuṣṭhātum arhasi || BKSS_18.234 yad anantam akupyaṃ ca draviṇaṃ mama paśyasi guṇadraviṇarāśes tad utpannaṃ mitravarmaṇaḥ || BKSS_18.235 svasmāt svasmāt tad ādāya pratijñātāc caturguṇam draṣṭuṃ tvadvirahamlānāṃ mātaraṃ parigamyatām || BKSS_18.236 tasmiṃś ca kṣīṇae evānyā gantrī te dravyasaṃhatiḥ akṣayaprabhavo hy asyāgaṅgāyā himavān iva || BKSS_18.237 sve svasmin sati cānante lipsānyasmin vigarhitā vijñātasāṅgavedārthaḥ kaḥ paṭhen mātṛkām iti || BKSS_18.238 anuśāsatam ityādi gaṅgadattam athāvadam sāre 'rthe dṛḍhanirbandhaṃ mā māṃ vyāhata mātula || BKSS_18.239 pravartyo gurubhiḥ kārye yatra bālo balād api svayam eva pravṛttas tair nivartyeta kathaṃ tataḥ || BKSS_18.240 yac coktaṃ māmakair arthaiḥ kuṭumbaṃ jīvyatām iti etat sahastapādāya mādṛśe nopadiśyate || BKSS_18.241 mātulād dhanam ādāya yo jīvati samātṛkaḥ nanu mātulamātraiva klībasattvaḥ sa jīvyate || BKSS_18.242 sthirasattvaṃ sa buddhvā mām ālāpair evamādibhiḥ āptair akārayad bhṛtyaiś cakṣūrakṣitam ādṛtaiḥ || BKSS_18.243 palāyamānaṃ kaḥ śakto mriyamāṇaṃ ca rakṣitum iti lokād idaṃ śrutvā palāynaparo 'bhavam || BKSS_18.244 atha sāṃyātrikaṃ kaṃcid gamiṣyantaṃ mahodadhim adṛṣṭaḥ kenacid gatvā vinayenābhyavādayam || BKSS_18.245 tasmai ca kathayāmi sma prakṛṣṭān ātmano guṇān tṛṣṇādāsīvidheyā hi kiṃ na kurvanti pātakam || BKSS_18.246 ahaṃ campāniveśasya tanayo mitravarmaṇaḥ sarvaratnaparīkṣādikalākulaviśāradaḥ || BKSS_18.247 yuṣmābhiś ca sanāthatvam aham icchāmi sādhubhiḥ tvādṛṅnātho hy anatho 'pi mukhyo nāthavatām iti || BKSS_18.248 sa mitravarmaṇo nāma śrutvaivānandavihvalaḥ śraddadhāti sma duḥsādhyāṃ mayi sarvajñatām api || BKSS_18.249 avocac ca purābhūma sanāthā mitravarmaṇā adhunā bhavatā tāta tataḥ prasthīyatām iti || BKSS_18.250 atha devadvijagurūn arcitvā maṅgalojjvale praśaste tithinakṣatre bohittham amucad vaṇik || BKSS_18.251 taraṅgajaladālayaṃ makaranakracakragrahaṃ pinākadharakaṃdharaprabham anantam aprakṣayam mahārṇavanabhastalaṃ lavaṇasindhunauchadmanā viyatpatharathena tena vaṇijas tataḥ prasthitāḥ || BKSS_18.252 kathaṃ vā na vimānaṃ tad yena mānasaraṃhasā locanonmeṣamātrena yojanānāṃ śataṃ gatam || BKSS_18.253 tato jalagajendreṇa jalād unmajjatāhataḥ viśīrṇabandhanaḥ potaḥ paṭṭaśaḥ sphutati sma saḥ || BKSS_18.254 yasya keśeṣu jīmūtāiti gītām anusmaran daivāt phalakam ālambya prāpaṃ toyanidhes taṭam || BKSS_18.255 kṣaṇaṃ viśramya tatrāhaṃ hā kiṃ vṛttam iti bruvan udbhrāntodbhrāntadikkatvād bhrāntavān sindhurodhasi || BKSS_18.256 candanāgarukarpūralavaṅgalavalīvanaiḥ yatrākrāntāḥ saritvantaḥ śailopāntāḥ samantataḥ || BKSS_18.257 kadalīnārikerādiphalinadrumasaṃkaṭāḥ āraṇyakair araṇyānyo bhajyante yatra kuñjaraiḥ || BKSS_18.258 śilāpihitapūrvārdhe darīdvāre tataḥ kvacit śilāpihitapūrvāṅgīm aṅganām asmi dṛṣṭavān || BKSS_18.259 tato yathāpramāṇena nirnimeṣ.eṇa cakṣuṣā ṛjutānirvikāratvān mām asau trastam aikṣata || BKSS_18.260 āsīc ca mama kāpy eṣā dānavī devatāpi vā na hi rūpaṃ mayā dṛṣṭaṃ nāryāḥ kasyāścid īdṛśam || BKSS_18.261 atha vā kṣudhitā kāpi devatārūpakañcukā mām ihaikākinaṃ dṛṣṭvā prāptā naktaṃcarāṅganā || BKSS_18.262 rākṣasyo hy apsarorūpāmādṛśeṣu pramādiṣu randhreṣu praharantīti yat tan mām idam āgatam || BKSS_18.263 tasmād asmād ahaṃ deśāt palāye sabhayād iti prasthitaś cintayitvā ca sā ca mām ity abhāṣata || BKSS_18.264 bhoḥ sādho mā bhavat te bhīr nāhaṃ naktaṃcarāṅganā bohitthavyasanabhraṣṭāṃ viddhi māṃ mānuṣīm iti || BKSS_18.265 atha śrutvedam utkṛṣṭāt sādhvāsād ūrdhvamūrdhajaḥ trātārau jagato vande pārvatīparameśvarau || BKSS_18.266 āsīc ca mama divyeyam iti saṃprati niścitam nirnimeṣā yato yac ca paricittajñamānasā || BKSS_18.267 yady eṣā rākṣasī tasmāt kva gataḥ syāṃ palāyitaḥ niścityeti parāvṛtya bibhyantīm idam abravam || BKSS_18.268 yadi tvaṃ mānuṣī satyaṃ darīdvārād itas tataḥ nirgatyātmānam ācakṣva divyā cet pāhi mām iti || BKSS_18.269 atha hrīteva sā kiṃcin netre saṃmīly sāśruṇī śilānuṣṭhitavastrārdhe pūrvakāye nyapātayat || BKSS_18.270 tataḥ saṃmīlite dṛṣṭvā tayā netre mamābhavat nanu mānuṣayoṣaiva varāky eṣā nirambarā || BKSS_18.271 tataḥ parāṅmukhībhūya svaśātakam apāṭayam idaṃ vassveti tām uktvā tasyai tasyārdham akṣipam || BKSS_18.272 chāditacchādanīyāṅgī bāhuvastrārdhamūrdhajaiḥ tataḥ svajaghanasphītām adhyaśeta śilām asau || BKSS_18.273 atha nātisamīpasthaḥ paritrastaḥ parastriyāḥ bhadre kasyāsi kā veti tām apṛccham avāṅmukhaḥ || BKSS_18.274 mānuṣī mānuṣaṃ dṛṣṭvā deśe durlabhamānuṣe labdhabandhur ivāraṇye viśrabdhārabdha bhāṣitum || BKSS_18.275 sādhudharmārthasarvārthaḥ sārthavāho 'sti sāgaraḥ rājarājagṛhākāragṛhe rājagṛhe pure || BKSS_18.276 yāvanīnāmikā yasya jāyā yavanadeśajā yā prakṛṣṭe 'pi saubhāgye patiṃ devam ivārcati || BKSS_18.277 tayoḥ sāgaradinnākhyaḥ putraḥ pitror guṇaiḥ samaḥ jyeṣṭhaḥ samudradinnaś ca tatsanāmā ca kanyakā || BKSS_18.278 campābhūṣaṇabhūtasya satpater mitravarmaṇaḥ sutāya sānudāsāya sā ca pitrā pratiśrutā || BKSS_18.279 sānudāsaś ca rūpeṇa smareṇa sadṛśaḥ kila sakalaṃ ca kalājālaṃ vedeti jagati śrutiḥ || BKSS_18.280 atha vā na kalājālaṃ jālaṃ veda sa kevalam ko hi nāma kalāśālī karma tādṛśam ācaret || BKSS_18.281 sa hi veśyāhṛtāśeṣaguṇadraviṇasaṃcayaḥ samabrāhmaṇacaṇḍālaiś cauraiḥ sārthavadhe hataḥ || BKSS_18.282 tac ca vaiśasam ākarṇya sānudāsasya duḥśravam sāgarasya kuṭumbaṃ tat prasthitaṃ yavanīṃ prati || BKSS_18.283 yānapātravipattau ca vipannaṃ lavaṇāmbhasi medinīmaṇḍaladhvaṃse jantūnām iva maṇḍalam || BKSS_18.284 yāsau samudradinneti kanyā ninditalakṣaṇā na tasyai nirdayenāpi sindhunā dattam antaram || BKSS_18.285 sāgareṇa ca yā kanyā sānudāsāya kalpitā sāgareṇa nirastā ca mandabhāgyāham eva sā || BKSS_18.286 kiṃ kartavyaṃ kva gantavyaṃ kiṃ vṛttaṃ kiṃ nu vartate iti cintāvinodāham ihāse priyajīvitā || BKSS_18.287 śuktīnāṃ taṭabhinnānāṃ māṃsair dāvāgnisādhitaiḥ prajñātaiḥ phalamūlaiś ca puṣṇāmi viphalāṃ tanum || BKSS_18.288 lubdhatvāc ca vaṇigjāter āhṛtyāhṛtya saikatāt mauktikasya guhākoṇe rāśiḥ prāṃśur mayā kṛtaḥ || BKSS_18.289 mama tāvad iyaṃ vārttā tvadīyākhyāyatām iti iti pṛṣṭasya me cittam iti cittam abhūt tayā || BKSS_18.290 sādudāso 'ham eveti yady asyai kathayāmy aham anyad eva kim apy eṣā mayi saṃbhāvayiṣyati || BKSS_18.291 saṃbhāvayatu nāmeyam ahaṃ punar imāṃ katham vipanmagnām upekṣeyaṃ puruṣaḥ san striyam satīm || BKSS_18.292 api cedaṃ smarāmy eva tātapādair yathā vṛtā pitrā ceyaṃ pratijñātā tena vyarthā vicāraṇā || BKSS_18.293 athetthaṃ kathayāmi sma campāyām abhavad vaṇik mitravarmeti yaḥ svastho yaśasādyāpi tiṣṭhati || BKSS_18.294 yasya mitravatī jāyā sānudāsaḥ sutas tayoḥ sa tābhyām ekaputratvāj jñāpitaḥ sakalāḥ kalāḥ || BKSS_18.295 asau cālīkapāṇḍityāl lokavṛttaparāṅmukhaḥ suhṛdbhir dhūrtacittajñair dāsyā saṃgamitaḥ saha || BKSS_18.296 sānudāsaḥ sa evāhaṃ sarvasvaṃ me tayā hṛtam sātha mānarthakaṃ jñātvā nirvāsayitum aihata || BKSS_18.297 athāsminn antare sā māṃ bhāṣamāṇam abhāṣata kiṃcit pṛcchāmi yat tan me yūyam ākhyātum arhatha || BKSS_18.298 snānaśāṭakam ānīya sthūlaṃ tailamalīmasam prāsādāgre yad uktāḥ stha dāsyā tat kathyatām iti || BKSS_18.299 mayā tūktaṃ tayokto 'haṃ dārikāyā muhūrtakam abhyaṅgaḥ kriyate tasmād bhavān avataratv iti || BKSS_18.300 sāthāpṛcchat pure ṣaṣṭhe ratnasaṃskārakārakaiḥ kim uktāḥ śilpibhir yūyam iti pratyabruvaṃ tataḥ || BKSS_18.301 tair ukto 'haṃ pravīno 'si tvatto lajjāmahe vayam tasmād asmāt purāt ṣaṣṭhat pañcamaṃ gamyatām iti || BKSS_18.302 ityādi yat tayā pṛṣṭaṃ vṛttaṃ vṛttaṃ mayākhilam sārthadhvaṃsāvasānāntaṃ pratyuktaṃ sakalaṃ mayā || BKSS_18.303 atha kūrmāṅganevāṅgair aṅge 'līnāpi lajjayā mām āliṅgad apāṅgena sānaṅgābhyaṅgacāruṇā || BKSS_18.304 tatas tāṃ pṛṣṭavān asmi bhīru kiṃ kriyatām iti sātha prasārayat svinnaṃ sphurantaṃ dakṣiṇaṃ karam || BKSS_18.305 gambhīraṃ dhvanati tataḥ samudratūrye gāyatsu śrutimadhuraṃ śilīmukheṣu nṛtyatsu sphuṭaraṭiteṣu nīlakaṇṭheṣv ālambe karam ibhatālutāmram asyāḥ || BKSS_18.306 tatas tat tādṛśaṃ duḥkhaṃ potabhaṅgādihetukam sarvam ekapade naṣṭaṃ sādhāv apakṛtaṃ yathā || BKSS_18.307 pāṣaṇḍino gṛhasthāṃś ca mokṣasvargābhikāṅkṣiṇaḥ cintitāṃs tān hasāmi sma pratyutpannamahāsukhaḥ || BKSS_18.308 mīnakūrmakulīrādivṛṣyavāricarāmiṣaiḥ nārikelādibhiś cāṅgam apuṣāvopabṛmhibhiḥ || BKSS_18.309 pulinaiḥ sindhurājasya muktāvidrumasaṃkaṭaiḥ rājahaṃsāv ivotkaṇṭhau prītau samacarāvahi || BKSS_18.310 kadācit kuñjaśikharair acalānāṃ sanirjharaiḥ saphaladrumasaṃnāhaiḥ kareṇukalabhāv iva || BKSS_18.311 lavaṅgapūgakarpūratāmbūlādyair adurlabhaiḥ nityam aṅgam anaṅgāṅgaiḥ samaskurva sacandanaiḥ || BKSS_18.312 guhālatāgṛhāvāsau vasitadrumavalkalau devam ātmabhuvaṃ dhyāntau jātau svaḥ kāmayoginau || BKSS_18.313 tataḥ samudradinnā mām ity avocat kadācana bhinnapotavaṇigvṛttam aryaputra samācara || BKSS_18.314 divā prāṃśos taror agre prāṃśur ucchrīyatāṃ dhvajaḥ jvalano jyālyatāṃ rātrau tuṅge sāgararodhasi || BKSS_18.315 kadācin nāvikaḥ kaścid ālokyāvāntaraṃ dvayoḥ svadeśam ānayed āvāṃ dharmo 'yaṃ vaṇijām iti || BKSS_18.316 yuktam āheti nirdhārya tathaiva kṛtavān aham āptānām upadeśo hi pramāṇaṃ yoṣitām api || BKSS_18.317 tatas tuṅgeṣu raṃhantī bhaṅgaśṛṅgṣu bhaṅgiṣu madgupaṅktir ivāgacchad upanaukāruṇodaye || BKSS_18.318 tāṃ dviniryāmakārūḍhām ārūḍhaḥ paṭuraṃhasam prāgvātālīm ivāmbhodaḥ prātiṣṭhaṃ dūram antaram || BKSS_18.319 paśyāmi sma tataḥ sindhau bohitthaṃ sthiram asthire kātarāṇām iva vrāte sthirasattvam avasthitam || BKSS_18.320 tatra vāṇijam adrākṣaṃ mahādraviṇabhājanam kailāsae iva śubhāgraṃ mahāpadmamahānidhim || BKSS_18.321 abhivādayamānaṃ ca māṃ dṛṣṭvā tena saspṛham bāṣpavaddṛṣṭikaṇṭhena bhāṣitaṃ praskhaladgirā || BKSS_18.322 kiṃ jātiḥ kasya putro 'si kiṃ vā māteti sarvathā kiṃ tvayā tāta pṛṣṭena mitravarmasuto bhavān || BKSS_18.323 kathaṃ punar amuṃ deśam āgato 'sīti pṛcchate vistareṇa mayā tasmai sarvapūrvaṃ niveditam || BKSS_18.324 tenoktam asi dīrghāyur jāmātā tanayaś ca me ātmā sāgaradattaś ca mitravarmā ca me yataḥ || BKSS_18.325 gaccha sāgaradattasya tanayāṃ tac ca mauktikam bahunāvikayā nāvā taṭād ānīyatām iha || BKSS_18.326 anyac cāsiddharātro 'haṃ kiṃ ca potaṃ na paśyasi avagrahahṛtāmbhaskaṃ taḍāgam iva riktakam || BKSS_18.327 mamedaṃ vahanaṃ riktaṃ voḍhavyaṃ sāravat tava naṣṭāśvadagdharathavad yogaḥ ślāghyo 'yam āvayoḥ || BKSS_18.328 mūlyaṃ tasya ca yat tan nau samabhāgaṃ bhaviṣyati pūrvaṃ saṃmantritārghas tvaṃ dharmo 'yaṃ vaṇijām iti || BKSS_18.329 tac ca mauktikam ānīya potas tena prapūritaḥ samudradinnayā pādau vāṇijasya ca vanditau || BKSS_18.330 tasyai daśasahasrāṇi vastrāṇy ābharaṇāni ca tena dattāni vadatā vadhūs tvaṃ me suteti ca || BKSS_18.331 kṛtaṃ cātiprasaṅgena saṃkṣepaḥ śrūyatām ayam preritaṃ yānapātraṃ ca tad vipannaṃ ca pūrvavat || BKSS_18.332 jīvite 'pi nirāśena yānapātre nimajjati nigṛhītāḥ śikhāmadhye muktāḥ katipayā mayā || BKSS_18.333 tāś ca vijñāpayāmi sma parasmin mama janmani bhagavatyaḥ sadā bhaktam upatiṣṭhata mām iti || BKSS_18.334 evaṃprāye ca vṛttānte taraṃgāntaratāraṇī paṭṭaśliṣṭā mayā dṛṣṭā saṃnikṛṣṭāgatā priyā || BKSS_18.335 mām upāhūyamānaiva sā prasāritapāṇikā capalena taraṃgeṇa balād apahṛtābalā || BKSS_18.336 tasmai kruddhas taraṃgāya mahāmoham ahaṃ gataḥ cetaye yāvad ātmānaṃ loṭantam udadhes taṭe || BKSS_18.337 kāntāṃ muktvā vimuktatvāt privāviśleṣaviklavaḥ prakrāman vilapāmi sma nirjane niravagrahaḥ || BKSS_18.338 namas te bhagavan moha nirvāṇaprītidāyine kālākālavidāśūnyaṃ cetanāṃ dhig acetanām || BKSS_18.339 mauktikaṃ gṛhyatāṃ nāma tat te svaṃ svaṃ mahodadhe sādho sādhvī vipadbandhuḥ priyā me mucyatām iti || BKSS_18.340 yāś ca tāḥ śirasi nyastāmuktāḥ pote nimajjati siraḥ kaṇḍūyamānena tāḥ spṛṣṭāḥ pāṇinā mayā || BKSS_18.341 tāḥ parīkṣitavān asmi tanmātradraviṇas tadā tat kiṃ parīkṣitaṃ tāsāṃ yā na dṛṣṭāḥ parīkṣakaiḥ || BKSS_18.342 sa śokas tāsu dṛṣṭāsu yat satyam abhavat tanuḥ yad etad draviṇaṃ nāma prāṇā hy ete bahiścarāḥ || BKSS_18.343 śāṭakānte ca tā buddhvā dṛḍhayā granthimālayā velākulena yāmi sma dhīradhīr draviṇoṣmaṇā || BKSS_18.344 kadalīphalacikkhallapraskhalaccaraṇaḥ kvacit nārikelajalocchinnapipāsāvedanaḥ kvacit || BKSS_18.345 elāmaricatāmbūlavallīvellitapallavaiḥ panasakramūkārāmair nītadṛk phalabandhuraiḥ || BKSS_18.346 golāṅgūlādivikrāntaviśīrṇakususmeṣu ca kvacic campakaṣaṇḍeṣu gamayan gamanaśramam || BKSS_18.347 dināntakapiśāṅge ca divasāntadivākare dhāvaddhenudhanoddhūtadhūlīkaṃ grāmam āsadam || BKSS_18.348 tatas tatra vasaty arthaṃ yaṃ yaṃ yāce sma kaṃcana dhanninuṃ colliditi ca bravīti sma hasan sa saḥ || BKSS_18.349 athaikena dvibhāṣeṇa gṛhaṃ nītvā kuṭumbinā jāmāteva cirāt prāptaḥ priyaḥ prītyāsmi satkṛtaḥ || BKSS_18.350 taṃ ca svaśayanāsannam apṛcchaṃ rajanīmukhe deśo 'yaṃ katamaḥ sādho katamad vātra pattanam || BKSS_18.351 tenoktaṃ pāṇḍyadeśo 'yam anudakṣiṇasāgaram mahāpadmanidhiprāptiramyaṃ yatrārthidarśanam || BKSS_18.352 itaś ca pāṇḍyamathurā grāmān mṛduni yojane viśramya rajanīm atra prātar gantāsi tām iti || BKSS_18.353 suptena priyayā sārdham asuptenārthacintayā saṃkṣiptā ca nirastā ca yāpitā yāminī mayā || BKSS_18.354 prātaḥ krośadvayātītaḥ kadalīṣaṇḍasaṃvṛtam pānthasaṃhātasaṃbādham apaśyaṃ sattramaṇḍapam || BKSS_18.355 paśyāmi sma ca vaideśān kriyamāṇakṣurakriyān abhyaṅgocchādanācchādabhojanādyaiś ca satkṛtān || BKSS_18.356 kṛtakṣaurādikarmā tu labdhavastrottamāśanaḥ pṛṣṭo 'smi sattrapatinā śayyāsthaḥ śarvarīmukhe || BKSS_18.357 kvacit kaścit tvayā dṛṣṭaḥ prājño vāṇijadārakaḥ sānudāsa iti prāṃśuḥ śyāmas tāmrāntalocanaḥ || BKSS_18.358 tatas taṃ pṛṣṭavān asmi sānudāsena kiṃ tava kasya vā sānudāso 'sāv iti tenoditaṃ tataḥ || BKSS_18.359 gaṅgadattābhidhānasya tāmraliptīvibhūṣaṇaḥ guṇavān bhāgineyo 'sau gataḥ potena sāgaram || BKSS_18.360 sa ca potaḥ kilāmbhodhau prabhañjanaparāhataḥ praviśīrṇaḥ payaḥpūrṇaḥ payodhara ivāmbare || BKSS_18.361 vārttā ceyaṃ prasarpantī mūrchātiśayadāyinī krūrāśīviṣayoṣeva gaṅgaddattam amūrchayat || BKSS_18.362 tenāpi sarvadeśeṣu kāntāreṣu tareṣu ca pravartitāni sattrāṇi velātaṭapureṣu ca || BKSS_18.363 kadācit sānudāsasya potāpetasya jīvataḥ pānthaḥ kaścit kvacit satre pravṛttiṃ kathayed iti || BKSS_18.364 tat te yadi sa dīrghāyur āyuṣmandarśanaṃ gataḥ ācakṣva nas tato dīnājanatā jīvyatām iti || BKSS_18.365 mama tv āsīt pratijñāyāḥ kiyatsaṃpāditaṃ mayā asmai yad aham ātmānam ācakṣe 'pahatatrapaḥ || BKSS_18.366 tasmād iti bravīmīti viniścityedam abravam sānudāsaḥ punaḥ potam āruhya gatavān iti || BKSS_18.367 prātaś ca pāṇḍyamathurām āścaryaśataśālinīm prāyaṃ pūritasarvecchāṃ cintāmaṇiśilām iva || BKSS_18.368 tasyām adhyāsi bhinnābharatnapañjarasaṃkulam agastyapītapānīyasāgarākāram āpaṇam || BKSS_18.369 tatrālaṃkāram ādāya dvāv upāgamatāṃ narau tasya caiktaraḥ kretā vikretānyataras tayoḥ || BKSS_18.370 tau taṃ vāṇijam abrūtāṃ ratnatattvavidā tvayā ucitaṃ bhūṣaṇasyāsya mūlyam ākhyāyatām iti || BKSS_18.371 tenāpi tac ciraṃ dṛṣṭvā na jānāmīti bhāṣite tau māṃ niścalayā dṛṣṭyā dṛṣṭavantam apṛcchatām || BKSS_18.372 niścalasnigdhayā dṛṣṭyā suṣṭhu dṛṣṭam idaṃ tvayā manyāvahe vijānāti mūlyam asya bhavān iti || BKSS_18.373 anāsthottānahastena tataḥ smitvā mayoditam naivedam atidurjñānaṃ kiṃ mudhevākulau yuvām || BKSS_18.374 koṭir asya samaṃ mūlyaṃ ratnatattvavido viduḥ tasmād adhikam ūnaṃ vā kretṛvikrāyakecchayā || BKSS_18.375 atha vikrāyakas toṣān muktāśrur mām avocata yadīyaṃ mūlyam etasya dhanaṃ dhanyās tato vayam || BKSS_18.376 api bhūṣaṇam etan me koṭimūlyaṃ bhaved iti sadaiva me manasy āsīd ayam eva manorathaḥ || BKSS_18.377 atheti krāyakeṇoktaṃ mamāpy āsīn manorathaḥ api nāma labheyāham idaṃ koṭyeti cetasi || BKSS_18.378 tatas tāv astuvātāṃ māṃ namas te viśvakarmaṇe ko hi mānuṣadurbodham idaṃ budhyate mānuṣaḥ || BKSS_18.379 krayavikrayakāmābhyām āvābhyāṃ bahuśaḥ purī dravyasyāsya parīkṣārthaṃ parikrāntā samantataḥ || BKSS_18.380 pṛthivī mūlyam asyeti kaścid āha parīkṣakaḥ ajānan kākinīty anyo na kiṃcid iti cāparaḥ || BKSS_18.381 tvatkṛtena tu mūlyena janitaṃ nau mahatsukham etad ekārthayor āsīd abhīṣṭam ubhayor api || BKSS_18.382 ityādi tau praśastāya prādiṣātāṃ sasaṃmadau ayutaṃ me suvarṇānāṃ sasārābharaṇāmbaram || BKSS_18.383 atha vārttām imāṃ śrutvā nṛpeṇāhūya sādaram parīkṣito 'smi ratnāni varjitāni parīkṣakaiḥ || BKSS_18.384 bahubhṛtyaṃ bahudhanaṃ bahuvṛttāntaniṣkuṭam viśālaṃ bahuśālaṃ ca prītaḥ prādāt sa me gṛham || BKSS_18.385 ataḥ param ahaṃ tasyām āsaṃ puri parīkṣakaḥ dharmeṇaiva ca māṃ kaścin na parīkṣām akārayat || BKSS_18.386 evaṃ ca vasatas tatra mameyam abhavan matiḥ kena nāmālpamūlyena mahālābho bhaved iti || BKSS_18.387 upalabhyas tato lokāt karpāso guṇavān iti tasya kailāsakūṭābhān sapta kūṭān akārayam || BKSS_18.388 dhik karpāsakathaṃ tucchāṃ sarvathā mūṣakeṇa te pradīpaśikhayā kūṭāgamitā bhasmakūṭatām || BKSS_18.389 mathurāyāṃ ca maryādā gṛhaṃ yasya pradīpyate prakṣipyate sa tatraiva sakuṭumbo raṭann iti || BKSS_18.390 atha hastadvitīyo 'ham iyaṃ dig iti saṃbhraman udīcīṃ diśam uddiśya kāndiśīkaḥ palāyitaḥ || BKSS_18.391 dhāvitvā ca triyāmārdham aharardhaṃ ca raṃhasā durgād utkramya supto 'haṃ vaṭamule mahāśramaḥ || BKSS_18.392 athāṃśumati śītāṃśau praśāntaprabalaśramaḥ janatādhvanim aśrauṣam abhito vaṭam utkaṭam || BKSS_18.393 āsīc ca mama hā kaṣṭaṃ hanta naṣṭo 'smi saṃprati jvalati jvalane kṣipto nirghṛnair draviḍair iti || BKSS_18.394 atha kanthājaracchattrapādukādiparicchadān adrākṣaṃ pathikākalpāñ jalpato gauḍabhāṣayā || BKSS_18.395 hā mātar jīvito 'smīti tān ālokyāśvasaṃ tataḥ rakṣomukto hi nāśvasyāt ko vā dṛṣṭvā narān naraḥ || BKSS_18.396 āstīrṇaparṇaśayyās te tato nyastaparicchadāḥ parito mām upāsīnāḥ samapṛcchanta viśramāḥ || BKSS_18.397 āgacchati kuto deśān nagarād vā bhavān iti mayāpi kathitaṃ tebhyaḥ pāṇḍyadeśapurād iti || BKSS_18.398 atha taiḥ saspṛhaiḥ pṛṣṭaṃ mathurāyāṃ tvayā yadi sānudāso vaṇigdṛṣṭas tato naḥ kathyatām iti || BKSS_18.399 mayoktaṃ sānudāsākhyo vaṇik tatra na vidyate bhavantaḥ katamat tatra pṛcchantīty ucyatām iti || BKSS_18.400 tatas te kathayanti sma tāmraliptyāṃ vaṇikpatiḥ gaṅgadatto guṇān yasya na na veda bhavān api || BKSS_18.401 ye guṇān na vidus tasya sadvīpāt prāṅmahodadheḥ vyāpinyā kīrtitān kīrtyā na jātās te 'tha vā mṛtāḥ || BKSS_18.402 svasrīyaḥ sānudāso 'sya potabhaṅgāt kila cyutaḥ adhyāste pāṇḍyamathurāṃ kṛtakarpāsasaṃgrahaḥ || BKSS_18.403 gaṅgadattas tu pānthebhyaḥ pravṛttim upalabhya tām āhūyāha sma suhṛdaḥ prītāṃś ca paricārakān || BKSS_18.404 ye me śoṇitam āyānti gṛhītvā dakṣiṇāpathāt tān ahaṃ suhṛdaḥ sphītais toṣayāmi dhanair iti || BKSS_18.405 tad vayaṃ gaṅgadattena tam ānetuṃ visarjitāḥ yadi cāsau tvayā dṛṣṭas tad ācaṣṭāṃ bhavān iti || BKSS_18.406 mama tv āsīd varaṃ kṣiptas tatraivāhaṃ vibhāvasau na tv apūrṇapratijñena mātur ānanam īkṣitum || BKSS_18.407 athetthaṃ kathayāmi sma sānudāsas tapasvikaḥ karpāse jvalati kṣiptaḥ pāṇḍyair niṣkaruṇair iti || BKSS_18.408 tatas tāḍitavakṣaskās tāram āraṭya te ciram iti saṃmantrayante sma viṣādakṣāmavācakāḥ || BKSS_18.409 gaṅgadattārthitā yūyaṃ sānudāsārtham āgatāḥ tasmai tanmṛtyuvṛttāntaṃ kathaṃ śakṣyatha śaṃsitum || BKSS_18.410 vārttāṃ cemām upaśrutya vaivasvatahasāśivām campāyāṃ tāmraliptyāṃ ca jīvitavyaṃ na kenacit || BKSS_18.411 tad ātmānaṃ parityajya svāmino bhavatānṛṇāḥ gaṅgadatto 'pi tadvārttām anyato labhatām iti || BKSS_18.412 te kāṣṭhaskandham ādīpya praveṣṭumanasas tataḥ stuvanto devatāḥ svāḥ svāḥ paryakrāman pradakṣiṇam || BKSS_18.413 mama tv āsīd aho kaṣṭaṃ baddho 'haṃ naraśambaraḥ sotsāhair api durlaṅghyaṃ jālaṃ jālmaiḥ prasāritam || BKSS_18.414 athoccair āraṭāmi sma bho bho tyajata sāhasam sānudāsaḥ sa evāhaṃ vidheyo bhavatām iti || BKSS_18.415 viṣādena tatas teṣām asavo niryiyāsavaḥ asmatsaṃprāptiharṣeṇa jātāḥ kaṇṭhopakaṇṭhagāḥ || BKSS_18.416 śeṣatvād āyuṣas te 'pi vinivṛttapriyāsavaḥ harṣārdrāḥ samakūrdanta tālakṣobhitakānanāḥ || BKSS_18.417 te stuvantas tato hṛṣṭāḥ sugataṃ saugatā iva bahukṛtvaḥ parikramya mām avandata mūrdhibhiḥ || BKSS_18.418 te 'tha māṃ śibikārūḍhaṃ nātidīrghaiḥ prayānakaiḥ nidhilābhād iva prītās tāmraliptīm aneṣata || BKSS_18.419 atha kṣitipateḥ putraṃ pariṇetum ivāgatam hṛṣṭaḥ pratyudagacchan māṃ mātulaḥ sphītaḍambaraḥ || BKSS_18.420 vyāsenāpi na śakyo 'sau vyāsenākhyātum utsavaḥ samāsena tavākhyāmi vākkuṇṭhānām ayaṃ vidhiḥ || BKSS_18.421 tiṣṭhantu tāvad akalaṅkakuṭumbidārāḥ śītāṃśubhāsvadanilair api ye na dṛṣṭāḥ sindūrapāṭalitakhaṇḍanaṭair naṭadbhir nagnāṭakair api narendrapatheṣu gītam || BKSS_18.422 vidyāvṛttais tato viprair gaṅgadattaḥ svayaṃ ca mām madhurair upapannaiś ca vacanair ity abodhayat || BKSS_18.423 pitā me dhriyate bhartā bhṛtyān āttena kiṃ mama ātmanāyāsiteneti prāg abhūs tvam upekṣakaḥ || BKSS_18.424 adhunā jananījāyāprajāgurujanādibhiḥ avaśyabharaṇīyaiś ca rakṣyaiś ca paravān bhavān || BKSS_18.425 tad bhavadbhartṛke tatra varge proṣitabhartṛke asārathāv iva rathe dhruvaṃ yan na bravīmi tat || BKSS_18.426 tasmād utkaṇṭhayotkaṇṭhaṃ tvayi tāta didṛkṣayā svakuṭumbam anukaṇṭhaṃ kuru yāhi gṛhān iti || BKSS_18.427 ekadā k.amcid adrākṣam āceraṃ nāma vāṇijam suvarṇabhūmaye yāntam anantaiḥ saha vāṇijaiḥ || BKSS_18.428 tair gatvā saha potena kaṃcid adhvānam ambudheḥ taṭe bohittham ujjhitvā prātiṣṭhāmahi rodhasā || BKSS_18.429 athābhraṃlihaśṛṅgasya pādaṃ pādapasaṃkaṭam āvasāma nagendrasya lohitāyati bhāsvati || BKSS_18.430 tatas tatrāhṛtāhārān niṣaṇṇān parṇasaṃstare ity asmān anuśāsti sma sārthavāhaḥ kṣapākṣaye || BKSS_18.431 tridhā pṛṣṭheṣu badhnīta pātheyasthagikā dṛḍham grīvāsu tailakutupān samāsajata vāṇijāḥ || BKSS_18.432 etāś ca komalāḥ sthūlāḥ śoṣadoṣādivarjitāḥ hastair vetralatā gāḍham ālambyārohatācalam || BKSS_18.433 latām anīdṛśīṃ mohād yaḥ kaścid avalambate pramīto himavaty asmin sa prayāti parāṃ gatim || BKSS_18.434 eṣa vetrapatho nāma sarvotsāhavighātakṛt suvarṇāśāpravṛttānāṃ mahān iva vināyakaḥ || BKSS_18.435 evamādi tataḥ śrutvā viṣaṇṇair asmadādibhiḥ hemagardhagrahagrastais tathaiva tad anuṣṭhitam || BKSS_18.436 athaiko dūram ārūḍhaś chinnavetralatāśikhaḥ kṣuraprakṣuritajyākaḥ kṣoṇīṃ śūra ivāgamat || BKSS_18.437 vayam evācalāgraṃ tad āruhya paridevya ca nirupya ca jalaṃ tasmai tatraivāneṣmahi kṣapām || BKSS_18.438 prātar mahāntam adhvānaṃ gatvāpaśyāma nimnagām gavāśvājaiḍakākārapāṣāṇakulasaṃkulām || BKSS_18.439 athāceraḥ puraḥsthitvā pānthān uccair avārayat mā mā spṛkṣata vāry etad bho bho tiṣṭhata tiṣṭhata || BKSS_18.440 mūḍhaiḥ spṛṣṭam idaṃ yair yais te te pāṣāṇatāṃ gatāḥ atha vā svayam evaināṃ suhṛdaḥ kiṃ na paśyatha || BKSS_18.441 vaṃśān paśyatha yān asyāḥ parasmin saritas taṭe arvākkūlaṃ nudaty enān paṭuḥ parataṭānilaḥ || BKSS_18.442 kārśyakaumalasaṃkothaśoṣadoṣāvidūṣitam eṣām anyatamaṃ gāḍhaṃ gṛhṇīdhvaṃ maskaraṃ karaiḥ || BKSS_18.443 vāte mantharatāṃ yāte maskarāt tuṅgatāṃ gatāt parasminn āpagapāre śanakair avarohata || BKSS_18.444 kothaśoṣādidoṣaṃ tu yo 'valambeta maskaram sa tataḥ patito gacchec chailasthiraśarīratām || BKSS_18.445 eṣa veṇupatho nāma mahāpathavibhīṣaṇaḥ kuśalaiḥ kuśalenāśu nirviṣādaiś ca laṅghyate || BKSS_18.446 yathāsurabilaṃ bālaḥ śāsanān mantravādinaḥ praviveśāvicāryaiva tathāsmabhis tad īhitam || BKSS_18.447 teṣām ekaṃ kṛśād vaṃśād viśīrṇād apatat tataḥ śilābhūtāṃ tanuṃ tyaktvā gatiṃ māheśvarīm agāt || BKSS_18.448 avatīrya tu vaṃśebhyas taktvā dūreṇa tāṃ nadīm tasmai salilam anyasya amadāma nyavasāma ca || BKSS_18.449 vāhayitvā ca panthānaṃ yojanadvayasaṃ prage bhujaṃgasyātisaṃkṣiptām adrākṣaṃ padavīṃ tataḥ || BKSS_18.450 tasyāś cobhayato bhīmam adṛṣṭāntaṃ rasātalam andhāndhakārasaṃghātavitrāsitatamonudam || BKSS_18.451 athācero 'vadat pānthān dāruparṇatṛṇādibhiḥ ārdraśuṣkair araṇyānī sadhūmā kriyatām iyam || BKSS_18.452 etāṃ dṛṣṭvā saparyāṇāñ chārdūlājinakaṅkaṭān chāgān vikretum āyānti kirātāḥ parito diśaḥ || BKSS_18.453 tān krīṇīyāta kausumbhanailaśākalikāmbaraiḥ khaṇḍataṇḍulasindūralavaṇasnehanair api || BKSS_18.454 chāgapṛṣṭhāni cāruhya gṛhītāyataveṇavaḥ atigāhata cādhvānaṃ kālabhrūdaṇḍabhaṅguram || BKSS_18.455 ādāya yadi cānye 'pi kāñcanaṃ kāñcanākarāt anenaiva nivarteran pathā pānthāḥ kadācana || BKSS_18.456 tatas tair asmadīyaiś ca saṃmukhīnair ihāntare rasātalaṃ praveṣṭavyaṃ sasuvarṇamanorathaiḥ || BKSS_18.457 na mahāsaṃkaṭād asmān mārgād utkramya vidyate chāgapaṅkter avasthānaṃ na nivartitum antaram || BKSS_18.458 tasmād abhyastakuntena vīreṇa pratibhāvatā anubhūtasamīkena paṅkteḥ prasthīyatāṃ puraḥ || BKSS_18.459 samarthas tādṛg eko 'pi hantuṃ paraparaṃparām na parābhāvyate yāvad apareṇa pareṇa saḥ || BKSS_18.460 ayaṃ cājapatho nāma śrūyamāṇo vibhīṣaṇaḥ dṛśyamāno viśeṣeṇa bhṛguḥ pātārthinām iva || BKSS_18.461 ity ācere bruvaty evaṃ prāṃśukodaṇḍamaṇḍalā āgacchan mlecchapṛtanā chāgapūgapuraḥsarā || BKSS_18.462 teṣu tu pratiyāteṣu niṣkārya krayavikrayau snātvāvandanta kradantaḥ pānthāḥ śaṃkarakeśavau || BKSS_18.463 atha pānthāsthitā dīrghā prasthitā chāgasaṃtatiḥ raṃhasiny api niṣkampā nivāte naur ivāmbhasi || BKSS_18.464 tasyāś ca pathikaśreṇyāḥ saptamaḥ paścimād aham āceraś cābhavat ṣaṣṭhaḥ pṛṣṭhato 'nantaro mama || BKSS_18.465 evaṃprāye ca vṛttānte dūrād āśrūyatoccakaiḥ vaṃśānāṃ tāḍyamānānāṃ puraḥ ṣṭhā ṣṭhoditasvanaḥ || BKSS_18.466 chāgānāṃ puruṣāṇāṃ ca dhīrāṇām api sādakaḥ majjatāṃ dhvāntajambāle me me hā heti ca dhvaniḥ || BKSS_18.467 sarvathā kṣaṇamātreṇa prakṣīṇā paravāhinī ekaśeṣāsmadīyā yā saptamapramukhā sthitā || BKSS_18.468 atha mām avaśāsti sma grāmaṇīḥ kim udāsyate ekakaḥ puruṣaś cāyaṃ paraḥ svar nīyatām iti || BKSS_18.469 paras tu vaṃśam ujjhitvā baddhvā mūrdhani cāñjalim hatasvapānthasārthatvād anātho mām anāthata || BKSS_18.470 ekaśākhāvaśeṣasya madvaṃśasyāvasīdataḥ śākhācchedena nocchedam atyantaṃ kartum arhasi || BKSS_18.471 eka eva priyaḥ putraḥ pitror aham acakṣuṣoḥ andhayaṣṭhis tayos tasmād bhrātar māṃ mā vadhīr iti || BKSS_18.472 āsīc ca mama dhik prāṇān pāpapāṃsuvidhūsarān dhig dhig eva suvarṇaṃ tat prāpyaṃ prāṇivadhena yat || BKSS_18.473 tasmān nihantu mām eṣa varākaḥ priyajīvitaḥ prāṇā yasyopayujyante pitror duścakṣuṣor iti || BKSS_18.474 atha roṣavis.ādābhyām āceras tāmraniṣprabhaḥ ambūkṛtam acovan māṃ vācā niṣṭhuramandayā || BKSS_18.475 are bālabalīvarda kālākālāvicakṣaṇaḥ kva kṛpāṇocitaḥ kālaḥ kva kṛpā kṛpaṇocitā || BKSS_18.476 aho kāruṇikatvaṃ te siddhaṃ siddhāntavedinaḥ ekasya kṣudrakasyārthe yaḥ ṣoḍaśa jighāṃsati || BKSS_18.477 sacchāge nihate hyasmiñ jīvitāḥ syuś caturdaśa ahate tu sahānena bhavatā ca hatā vayam || BKSS_18.478 na cāpi rakṣituṃ kṣudram ātmānaṃ dustyajaṃ tyajet ātmā tu satataṃ rakṣyo dārair api dhanair api || BKSS_18.479 ityādi bhagavadgītāmātraṃ daṇḍakam īrayan sa pārtham iva māṃ viṣṇuḥ karma krūram akārayat || BKSS_18.480 athāhaṃ prabalavrīḍo garhamāṇaś ca karmavat caraṇeṣu paracchāgaṃ sukumāram atāḍayam || BKSS_18.481 chāgapote tatas tasmin dhvāntasindhau nimajjati pānthasāṃyātriko magnaḥ sahaiva dhanatṛṣṇayā || BKSS_18.482 vayaṃ tu durgamān mārgāt prakṣīṇasvalpasainikāḥ bhāratād iva saṃgrāmāt saptaśeṣā hatodyamāḥ || BKSS_18.483 taṃ ca deśaṃ parikramya prāpya viṣṇupadītaṭam aśrumiśrāṃ pramītebhyaḥ prādāma salilāñjalim || BKSS_18.484 tatas tat tādṛśaṃ duḥkhaṃ bādhitaṃ no bubhukṣayā śarīravedanā nāsti dehināṃ hi kṣudhāsamā || BKSS_18.485 athāsaṃpāditāhārān parṇaśayyādhiśāyinaḥ mandanidrākulākṣān naḥ prabodhyāha sma nāyakaḥ || BKSS_18.486 amī chāgāḥ pramāpyantāṃ tatas tanmāṃsam adyatām sīvyantām ajinair bhastrās teṣāṃ viparivartitaiḥ || BKSS_18.487 tathā ca paridhīyantāṃ muktvā vighnakṛtaṃ ghṛṇām yathā tāsām asṛkklinnaṃ yad antas tad bahir bhavet || BKSS_18.488 pakṣavanta ivāhāryādarīdāritacañcavaḥ hemabhūmer imāṃ bhūmim āgacchanti vihaṃgamāḥ || BKSS_18.489 māṃsapiṇḍadhiyā te 'smān nabhasādāya cañcubhiḥ suvarṇabhūmaye yānti tat tat saṃpādyatām iti || BKSS_18.490 athāham abravaṃ brūte janatā yat tathaiva tat tyajyatāṃ tat suvarṇaṃ yac chinatti śravaṇe iti || BKSS_18.491 yenāhaṃ durgamān mārgād dharmeṇaiva tu durgateḥ tāritaś chāganāgena hanyāṃ taṃ nirghṛṇaḥ katham || BKSS_18.492 tasmād alaṃ suvarṇena prāṇair evātha vā kṛtam yena tenaiva dattebhyas tebhyo hanyāṃ suhṛttamam || BKSS_18.493 athācero 'vadat pānthān ajaḥ svaḥ svaḥ pramāpyatām ayaṃ tu sānudāsīyaḥ sudūre mucyatām iti || BKSS_18.494 teṣām ekatamaḥ pānthas tam ajaṃ kvāpi nītavān daṇḍālambitakṛttiś ca pratāgatyedam uktavān || BKSS_18.495 chāgena sānudāsasya mayānyaḥ parivartitaḥ tadīyaṃ cedam ānītam ajinaṃ dṛśyatām iti || BKSS_18.496 mayā tu pratyabhijñāya tasyaivājasya carma tat uktaṃ nāsau tvayā muktaḥ prāṇair muktaḥ priyair iti || BKSS_18.497 athāptavacanād bhīmaṃ samudrataraṇād api yuktihīnaṃ tad asmābhir nabhogamanam iṅgitam || BKSS_18.498 tato durbhaganihrādaiḥ pāṇḍucchavibhir aṇḍajaiḥ śāradair iva jīmūtaiḥ sāśam ākāśam āvṛtam || BKSS_18.499 tatpakṣatimarutpiṣṭaguruskandhanago nagaḥ śakraśastraśikhākṛttapattracakra ivābhavat || BKSS_18.500 atha kaṇṭhagataprāṇān asmān ādāya khaṃ khagāḥ ākrāman sapta saptāpi garutmanta ivoragān || BKSS_18.501 pariśiṣṭo 'paras teṣāṃ sa ca madgrāhiṇo balāt niraṃśatvān nirāṃśaso mām evācchetum aihata || BKSS_18.502 atha raudram abhūd yuddhaṃ gṛdhrayoḥ svārthagṛddhayoḥ yathāmbaracaratrāsi daśakaṇṭhajaṭāyuṣoḥ || BKSS_18.503 paryāyeṇāham ākṛṣṭaś cañcoś cañcau patatriṇoḥ kaccic ca skhalitas tasyāḥ khastaḥ śaṃkaram asmaram || BKSS_18.504 vajrakoṭikaṭhorābhiś cañcūcaraṇakoṭibhiḥ kuṭṭitaṃ tat tayoś carma jātaṃ tita:ujarjaram || BKSS_18.505 tato niṣkuṣitaś cāhaṃ kuṭṭitāc carmakañcukāt patitaḥ sarasi kvāpi śobhāvismitamānase || BKSS_18.506 tatra śoṇitaśoṇāni ghṛṣṭvā gātrāṇi paṅkajaiḥ snātas tarpitadevaś ca paścād amṛtam āharam || BKSS_18.507 tattaṭe kṣaṇam āsitvā niṣadya ca gataśramaḥ apūrvabahuvṛttāntaṃ dṛṣṭavān asmi tad vanam || BKSS_18.508 yatra vismṛtavān asmi duḥkhaṃ bhāruṇḍayuddhajam asipattravanāpetaḥ saṃcarann iva nandane || BKSS_18.509 śīrṇadurvaṇaparṇo vā vidyuddāhahato 'pi vā apuṣpaḥ phalahīno vā yatraiko 'pi na pādapaḥ || BKSS_18.510 kadambamālatīkundamādhavīmallikādayaḥ bhṛṅgānīkaiḥ sadā yatra kṛṣṇakalmāṣapallavāḥ || BKSS_18.511 caturaṅgulatuṅgaiś ca nīlakaṇṭhagalāsitaiḥ śaśorṇasukumāraiś ca tṛṇair bhūṣitabhūtalam || BKSS_18.512 yatra kesariśārdūlaśikhaṇḍibhujagādayaḥ vratayanti dayāvantaḥ parṇapuṣpajalānilān || BKSS_18.513 anivṛttadidṛkṣaś ca kānanaṃ parito bhraman kasyāpi caraṇaiḥ kṣuṇṇām adrākṣaṃ padavīm iva || BKSS_18.514 tayā saṃcaramāṇaś ca mantharaṃ dūram antaram vāmanobhayarodhaskām agambhīrāmbhasaṃ nadīm || BKSS_18.515 tāṃ ca kāñcanagāhādiratnakāñcanavālukām uttīryācarya ca snānam ārciṣaṃ devatāgurūn || BKSS_18.516 sarittaṭopakaṇṭhe ca kadalīkānanāvṛtam tapaḥkānanam adrākṣaṃ baddhaparyaṅkavānaram || BKSS_18.517 tatrāciradyutipiśaṅgajaṭaṃ munīndram aikṣe nikharvakuśaviṣṭarapṛṣṭhabhājam ājyāhutistimitanīrasadāruyoni kuṇḍodarāhitam ivāhavanīyam agnim || BKSS_18.518 taṃ vanditum upāsarpam utsarpatsaumyacandrikam sāntasaṃtāpakasparśam uṣṇāṃśum iva haimanam || BKSS_18.519 athāsau saṃmadāsrārdrakapolo mām abhāṣata kuśalaṃ sānudāsāya śreṣṭhine bhavatām iti || BKSS_18.520 mama tv āsīt tato nāma divyaṃ cakṣus tapasvinām sarvaṃ paśyati yenārthaṃ māṃsacakṣur agocaram || BKSS_18.521 yan me yādṛcchikaṃ nāma yac ca vyāpārahetukam tat kīrtitam anenādya na kadācid api śrutam || BKSS_18.522 iti vicintitavantaṃ mām āsthitādiṣṭaviṣṭaram vrīḍāmantharam āha sma smitveti munipuṃgavaḥ || BKSS_18.523 tvayā yac cintitaṃ tāta tataḥ prati tathaiva tat nāmamātrakathā nāticitraṃ hi tapasaḥ phalam || BKSS_18.524 dhruvakādyair yathā madyam upāyaiḥ pāyito bhavān yathā vadhukayodyāne saṃgato gaṅgadattayā || BKSS_18.525 yāvad bhāruṇḍasaṃgrāmād yamadraṃṣṭrāntarād iva vimuktas tvam iha prāptaḥ sarvaṃ tad viditaṃ mama || BKSS_18.526 anubhūtā tvayā tāta yānapātravipattayaḥ laṅghitāś ca sudurlaṅghyāḥ śailakāntāranimnagāḥ || BKSS_18.527 yad arthaṃ cāyam āyāsaḥ prāptaḥ kṛcchratamas tvayā mitravaty eva tat sarvaṃ mātā te kathayiṣyati || BKSS_18.528 sakalaś cāyam ārambhaḥ suvarṇaprāptaye tava tac ca saṃprāptadeśīyam ato mā viṣadad bhavān || BKSS_18.529 tvādṛśaḥ sthirasattvasya mādṛśādeśakāriṇaḥ suprāpaṃ prājñasotsāhaiḥ suvarṇaṃ kva gamiṣyati || BKSS_18.530 parṇaśālāśayenātaḥ pādapāvayavāśinā ahaḥkatipayāny asminn āśrame sthīyatām iti || BKSS_18.531 athābhilaṣitāsvādaṃ mṛjaujaḥpuṣṭivardhanam vāneyam āharann annaṃ kṛṣṭapacyam ahaṃ dviṣan || BKSS_18.532 parṇaśālāntarāstīrṇe śayānaḥ parṇasaṃstare tuṅgaparyaṅkam adveṣaṃ gaṅgadattāniveśanam || BKSS_18.533 iti vismṛtaduḥkho 'pi sukhāsvādair amānuṣaiḥ daridravāṭakasthāyāḥ satataṃ mātur adhyagām || BKSS_18.534 ākāśapathayānāntāḥ praśaṃsāmi sma cāpadaḥ suvarṇaprāptaye prāptā yā vipat saṃpad eva sā || BKSS_18.535 ekadā taṃ mahātmānam abhitaḥ prāptam ambarāt mūrtaṃ puṇyam ivādrākṣaṃ vimānaṃ merubhāsvaram || BKSS_18.536 kanyās tasmān nirakrāman dyutidyotitakānanāḥ sendracāpād ivāmbhodāt krāntāt saudāmanīlatā || BKSS_18.537 tatas tāḥ saṃparikramya praṇamya ca yatiprabhum vihāyastalam ākrāmann indor iva marīcayaḥ || BKSS_18.538 ekā tu na gatā tāsām aṅkam āropya tāṃ muniḥ pramodagadgadālāpaḥ pramṛṣṭākṣīm abhāṣata || BKSS_18.539 putri gandharvadatte 'yaṃ sānudāsaḥ pitā tvayā asmān api tiraskṛtya śraddhayārādhyatām iti || BKSS_18.540 taṃ cāham atisatkāram amanye 'tiviḍambanām vandyamāno mahāgauryā krīḍayā pramatho yathā || BKSS_18.541 sā kadācin mayā pṛṣṭā ko 'yaṃ kā vā tvam ity atha śrūyatām iti bhāṣitvā tayor vṛttam avartayat || BKSS_18.542 bharadvājasagotro 'yam upadhānaṃ tapasvinām vidyādharabharadvājo yad vidyāsādhanodyataḥ || BKSS_18.543 mahatas tapasaś cāsya vyathamānaḥ puraṃdaraḥ āsanenācalābhena calatā calitaḥ kila || BKSS_18.544 śacyāliṅganakāle 'pi dhyātvā kaṃcit tapasvinam viṣādākulacetasko duḥkhaṃ jīvati vāsavaḥ || BKSS_18.545 nāradāt tu bharadvājam upalabhya tapasvinam hariṇā suprabhādiṣṭā gandharvādhipateḥ sutā || BKSS_18.546 rūpayauvanasaubhāgyair garvitām urvaśīm api atiśeṣe tvam ity eṣā pratītiḥ piṣṭapatraye || BKSS_18.547 bharadvājam ato gatvā tvam ārādhaya sundari tathā te rūpasaubhāgye saphalībhavatām iti || BKSS_18.548 suprabhātha muner asya vacaḥprekṣitaceṣṭitaiḥ śṛṅgārair aicchad ākraṣṭuṃ satattvālamabanaṃ manaḥ || BKSS_18.549 yadā nāśakad ākraṣṭum abdair bahutithair api tadā karmakarīkarma nirvedād akarod asau || BKSS_18.550 puṣpoccayajalāhārakuṭīsaṃmārjanādibhiḥ toṣito 'yam avocat tāṃ varaḥ kas te bhavatv iti || BKSS_18.551 tayoktaṃ spṛhayanti sma yasmai tridaśayoṣitaḥ tan me bhagavatā dhairyāt saubhāgyaṃ durbhagīkṛtam || BKSS_18.552 niṣprayojanacārutvabhūṣaṇasragvilepanam saubhāgyamātrakaṃ straiṇaṃ kāmakāmeṣu bhartṛṣu || BKSS_18.553 tena vijñāpayāmy etat prītaś ced dayase varam jagato 'pi varas tasmād bhavān evāstu no varaḥ || BKSS_18.554 taruṇīnāṃ hi kanyānāṃ cetojakṣuṇṇacetasām cetaścakṣupriyāt puṃsaḥ kīdṛśo 'nyo varād varaḥ || BKSS_18.555 tasmād apriyarāgo 'pi bhagavān anukampayā vaśitvād rāgam ālambya saubhāgyaṃ me dadātv iti || BKSS_18.556 anurodhāc ca tenāsyām ekaiva janitā sutā ciram ārādhito bhaktyā virakto 'pi hi rajyate || BKSS_18.557 sā tu suprabhayā nītvā pitryaṃ viśvāvasoḥ puram vardhitā ca vinītā ca vidyāsu ca kalāsu ca || BKSS_18.558 atha gandharvarājas tām ānīya duhituḥ sutām abhāṣata bharadvājaṃ nāmāsyāḥ kriyatām iti || BKSS_18.559 astu gadharvadatteyaṃ mahyaṃ dattā yatas tvayā iti tasyāḥ kṛtaṃ nāma bharadvājena sārthakam || BKSS_18.560 suprabhāyāṃ tu yā kanyā bharadvājād ajāyata nāmnā gandharvadatteti vitta mām eva tām iti || BKSS_18.561 ekadā kṛṣṇaśarvaryāṃ paśyāmi sma śiloccayam jātarūpaśilājālajyotir ujjvalitadrumam || BKSS_18.562 mama tv āsīd ayaṃ śailo hiraṇmayaśilaḥ sphuṭam kalyāṇaṃ kāñcanaṃ cāsminn asmatkalyāṇakāraṇam || BKSS_18.563 nirdhāryeti suvarṇāśāpāśayantritacetasā viśālā parṇaśālāsau śilābhiḥ pūritā mayā || BKSS_18.564 tās tu prātaḥ śilā dṛṣṭvā pṛṣṭo gandharvadattayā kim etad iti tasyai ca yathāvṛttaṃ nyavedayam || BKSS_18.565 tayā tu kathitaṃ pitre mām āhūya sa cāvadat āyuṣman na hiraṇmayyaḥ śilā eva hi tāḥ śilāḥ || BKSS_18.566 oṣadhīnām idaṃ jyotir dhvānte hāṭakasaprabham bhāsvadbhāsābhibhāvinyā muktaṃ rātrau vijṛmbhate || BKSS_18.567 dṛṣṭavān asi sauvarṇās tatsaṃparkād imāḥ śilāḥ paśyante ca diśaḥ pītās tṛṣṇātimiramīlitāḥ || BKSS_18.568 aham eva suvarṇaṃ ca campāṃ pratigamaṃ ca te acirāt saṃvidhāsyāmi tat tyajākulatām iti || BKSS_18.569 yāś ca tās tuṣṭatuṣṭena muhūrtenāhṛtāḥ śilāḥ tā mayā duḥkhaduḥkhena sarvāhṇena nirākṛtāḥ || BKSS_18.570 ekadā kacchapīṃ vīṇāṃ mahyaṃ dattvāvadat muniḥ yad bravīmi tad ākarṇya tvam anuṣṭhātum arhasi || BKSS_18.571 gandharvadattayā yas te madvṛttānto niveditaḥ sa tathaiva yatas tasmād asmākam iyam ātmajā || BKSS_18.572 vidyādharapateś ceyaṃ bhāvino bhāginī priyā na hi sāgarajanmā śrīḥ śrīpater anyam arhati || BKSS_18.573 tena campām iyaṃ nītvā deyā te cakravartine cihnair yaiś ca sa vijñeyaḥ kriyantāṃ tāni cetasi || BKSS_18.574 ṣaṣṭhe ṣaṣṭhe bhavān māse gandharvān saṃnipātayet puras teṣām iyaṃ gāyād geyaṃ nārāyaṇastutim || BKSS_18.575 yas tu saṃvādayet kaścid gandharvas teṣu vīṇayā vādayet tac ca yas tasmai dadyāḥ svatanayām iti || BKSS_18.576 sarvathā bhavatāṃ yad yad vṛttaṃ gandharvasaṃsadi vīṇāvādanaparyantaṃ tat tat tena niveditam || BKSS_18.577 athāvāṃ munir āha sma khinnau sthaḥ putrakau ciram khedocchedāya tac campāṃ pratiṣṭhethāṃ yuvām iti || BKSS_18.578 tatas taṃ praṇipatyāhaṃ calitaḥ pracalo mudā yāmatrayaṃ triyāmāyāyāpayitvā prasuptavān || BKSS_18.579 athāmānuṣam aśrauṣaṃ dāravīmātravīṇayoḥ saveṇunisvanaṃ svānaṃ manaḥśravaṇavallabham || BKSS_18.580 satāmraśikharāsāni tāraṃ maṅgalavādinām nidrātyājanadakṣāṇi bandināṃ vanditāni ca || BKSS_18.581 ātmānam atha nirnidro jātarūpāṅgapañjaram paryaṅkam adhitiṣṭhantam adrākṣaṃ ratnapiñjaram || BKSS_18.582 citracīnāṃśukāstīrṇam ambaraṃ svacchakuṭṭime mṛṣṭahāṭakadaṇḍālītaṭite paṭamaṇḍape || BKSS_18.583 nīlaratnaśilotsaṅge vitānāvṛtabhāskare vīṇāparicayavyagrām āsīnāṃ suprabhāsutām || BKSS_18.584 vicitrojjvalavarṇaṃ ca suveṣākārabhartṛkam goṇībhir hemapūrṇābhiḥ pūrṇaṃ paṭakuṭīkulam || BKSS_18.585 krīṇato maṇihemādi vikrīṇānāṃś ca vāṇijān samāhitaiś ca sīmāntān saṃkaṭān auṣṭrakaukṣakaiḥ || BKSS_18.586 sarvathā duṣkaraṃ mandair alaṃ kṛtvātivistaram svapne 'pi na narair dṛṣṭā samṛddhiḥ kaiścid apy asau || BKSS_18.587 bhāradvājīm athāpṛcchaṃ mātaḥ kim idam adbhutam gandharvanagaraṃ māyā svapno vāyaṃ bhaved iti || BKSS_18.588 bharadvājārjitasyedaṃ tapaḥkalpataroḥ phalam aprameyaprabhāvaṃ hi sadbhiḥ sucaritaṃ tapaḥ || BKSS_18.589 tasmād idam anantatvād dhanam icchāvyayakṣamam bhūmer anyatra sarvatra satpātrādau nidhīyatām || BKSS_18.590 āyacintāṃ parityajya vyayacintāparo bhava āyasthānaṃ hi te 'sty eva munikāñcanaparvataḥ || BKSS_18.591 kadā paśyāmi jananīm iti cākulatāṃ tyaja sārthasthānād itaś campā nanu krośeṣu pañcasu || BKSS_18.592 sa ca me svapnam āyādiviṣayaḥ saṃśayas tayā niścayātmikayā sadyaḥ prajñayeva nivartitaḥ || BKSS_18.593 atha dhruvakam adrākṣaṃ vailakṣyān namitānanam dhūrtaṃ tādṛgvidhair eva suhṛdbhiḥ parivāritam || BKSS_18.594 tam utthāyātha paryaṅkāt parirabhya ca sādaram adhyasthāpayam ātmīyāṃ śayyāṃ gatavilakṣatam || BKSS_18.595 saṃbhāṣaṇapariṣvaṅgaśātakumbhāsanādibhiḥ suhṛdgaṇam anujyeṣṭham udāraiḥ paryatoṣayam || BKSS_18.596 ataḥ paramaśeṣaiva naṭannaṭapuraḥsarā pravṛddhapramadonmādā campā taṃ sārtham āvṛṇot || BKSS_18.597 praharṣotkarṣavicchinnaniśvāsānilasaṃtatiḥ amṛtaiva janaḥ kaścic cirāt kaścid udaśvasat || BKSS_18.598 susvādenānnapātena ratnavāsaḥsragādibhiḥ sphītair hemātisargaiś ca pauraśreṇim avardhayam || BKSS_18.599 yaiś ca gomayapānīyaṃ kṣiptaṃ mama puraḥsarāḥ uddhṛtās te viśeṣeṇa dāridryanirayān mayā || BKSS_18.600 atha dhruvakam ābhāṣe bhadra raudratarākṛteḥ daridravāṭakād ambā svam evānīyatāṃ gṛham || BKSS_18.601 yāvan mātreṇa vikrītaṃ draviṇena tad ambayā tataḥ śataguṇenāpi kretur niṣkretum arhasi || BKSS_18.602 tādṛśīm īśvarām ambāṃ daridrakuṭikāgatām draṣṭuṃ śaknoti yas tasya kṣudrakān dhig asūn iti || BKSS_18.603 tatas tena vihasyoktaṃ kva devī kva daridratā kena bhāgīrathī dṛṣṭā vicchinnajalasaṃhatiḥ || BKSS_18.604 tad eva bhavanaṃ devyāḥ samṛddhiḥ saiva cācalā ujjvalā tu tvayedānīṃ kumudvatyā ivendunā || BKSS_18.605 iti tat kṣaṇasaṃkṣiptaṃ kṣiptvā sakṣaṇadaṃ dinam suprātaḥ prāviśaṃ campāṃ dhanādhipa ivālakām || BKSS_18.606 rathyābhir viśikhābhiś ca śreṇiśreṇipuraḥsaraḥ gatvā narendram adrākṣaṃ surendram iva bhāsvaram || BKSS_18.607 vandanāya tato dūrād dharaṇīm aham āśliṣam asāv api mudāhūya mām āśliṣad akaitavam || BKSS_18.608 sāravadbhir anantaiś ca mām asau bhūṣaṇāmbaraiḥ satkṛtyājñāpayat putra jananī dṛśyatām iti || BKSS_18.609 tataḥ sumerusāreṇa ratnakāñcanarāśinā duṣpūraṃ pūrayāmi sma rājñas tṛṣṇārasātalam || BKSS_18.610 narendraparivāreṇa pratītenāvṛtas tataḥ paṭhadbhiś ca tato viprair ātmīyam agamaṃ gṛham || BKSS_18.611 mandadhvanimṛdaṅgādau tasminn uddāmatāṇḍave paurair harṣakṛtotsāhair na kṣuṇṇaḥ katham apy aham || BKSS_18.612 ambām athārghajalapātrabhṛtaṃ nirīkṣya dūrād apāsarad asau janatā vihastā pūrṇād ivāndhatamasāni tuṣārakānter āryāt pṛthag janaśatāni hi saṃbhramanti || BKSS_18.613 labdhāntaras tataḥ pādau śirasā mātur aspṛśam sāpi sārdhapayaḥpātrā patati sma mamopari || BKSS_18.614 cirāc ca labdhaniśvāsā mām udasthāpayat tataḥ anayat pāṇinākṛṣya gṛhābhyantaramaṇḍapam || BKSS_18.615 devadvijagurūṃs tatra sadurgatavanīpakān sphītaiḥ parijanaṃ ca svaṃ vibhavaiḥ samayojayam || BKSS_18.616 tato nivartitāhāraparyantakaraṇasthitiḥ prāviśaṃ mātur ādeśād āvāsaṃ gurucārutam || BKSS_18.617 tatrāsīnaś ca paryaṅke mahītalasamāsanām apaśyaṃ prathamāṃ jāyāṃ karaśākhāvṛtānanām || BKSS_18.618 tasyāḥ karuṇayā netre mārjatā saṃtatāśruṇī gaṅgadattā mayā dṛṣṭā śliṣṭabhittiḥ parāṅmukhī || BKSS_18.619 vāṅmātreṇāpi yat satyaṃ na sā saṃmānitā mayā smaranti hi tiraskārān munayo 'pi garīyasaḥ || BKSS_18.620 tac cāvāsagṛhaṃ dṛṣṭvā kusumasthagitakṣiti sindhurodhaḥ smarāmi sma phullanānālatāgṛham || BKSS_18.621 samudradinnayā sārdham anubhūtaṃ ca tatra yat sthitaprasthitagītādi viśrabdhācaritaṃ mayā || BKSS_18.622 mama tv āsīd varaṃ duḥkham anubhūtaṃ mahan mayā hṛdayād vyāvṛtād yena kvāpi priyatamā gatā || BKSS_18.623 duḥkhaśūnyaṃ tu tad dṛṣṭvā randhrān veṣaṇatatparā adhunā niranukrośā sā praviṣṭānivāritā || BKSS_18.624 praviṣṭā hṛdayaṃ sā me yathāvāsagṛhaṃ tathā praviśed api nāmeyaṃ durghaṭo 'yaṃ manorathaḥ || BKSS_18.625 sā hi hi mām āhvayaty eva paritrāyasva mām iti taraṃgapāṇinākṛṣya hṛtā pāpena sindhunā || BKSS_18.626 iti cintāturaṃ sā māṃ harṣatyājitadhīratā praviśya tvarayāliṅgad aṅgais tuṅgatanūruham || BKSS_18.627 atyantānupapannaṃ tu dṛṣṭvā tasyāḥ samāgamam tām eva dhyātavān asmi sindhubhaṅgāgratāraṇīm || BKSS_18.628 vismṛtāparavṛttāntas tadāsaktamanastayā tām evāśvāsayāmi sma mā sma bhīrur bhaver iti || BKSS_18.629 atha bhīteva sāvocat svagṛhe vartate bhavān vipannavahanaḥ kaṣṭe na tu kṣārāmbhudhāv iti || BKSS_18.630 tataḥ kṣārāmbudher bhīmāt pratyāhṛtamanās tayā gṛhaṃ tat paritaḥ paśyann apaśyaṃ vanitādvayam || BKSS_18.631 smaratā ca sadācāraṃ sapatnījanasaṃnidhau vakṣaḥsthāpi satī nāsau dorbhyām āliṅgitā mayā || BKSS_18.632 athāvasthāntare tasmin dārasaṃnidhisaṃkaṭe asrāvitā mamāgacchad ambātrāsākulekṣaṇā || BKSS_18.633 samudradinnayā sārdham ucchrite saṃbhramān mayi ambā śayanam adhyāste śeṣās tv āsata bhūtale || BKSS_18.634 tataḥ kiṃcid ivāmbāyai yat satyaṃ kupito 'bhavam akālajñā hi mātāpi putreṇa paribhūyate || BKSS_18.635 athāmbayā vihasyoktam akālajñeti mā grahīḥ nanu sarvajñakalpasya bhāryāhaṃ mitravarmaṇaḥ || BKSS_18.636 tvadbhāryāsaṃnidhāv asminn āgamiṣyam ahaṃ yadi vyanaśiṣyan mahat kāryaṃ tac cedam avadhīyatām || BKSS_18.637 āyācitaśatair jātaḥ putraḥ putratvam āvayoḥ vardhitaḥ śikṣitaś cāsi pitrā vidyācatuṣṭayam || BKSS_18.638 parivrācchakyanirgranthagranthābhyāsāc ca sarvadā kuṭumbapālanālāpas tava jāto 'tidurbhagaḥ || BKSS_18.639 tataḥ samantrinā rājñā saṃmantrya gurubhiś ca te suhṛdbhir dhruvakādyais tvam udyāne madhu pāyitaḥ || BKSS_18.640 gaṅgadattā ca tair eva yojitā bhavatā saha tayā tathā kṛtaś cāsi yathā vettha tvam eva tat || BKSS_18.641 prakāreṇa ca yena tvaṃ gṛhaṃ nivāsitas tayā jananyai gaṅgadattāyāḥ kathito bhūbhṛtaiva saḥ || BKSS_18.642 daridravāṭake yac ca rātriṃdivam asi sthitaḥ tad evaikam asau rājñā kalpitaś cāraṇādibhiḥ || BKSS_18.643 jānāty eva ca dīrghāyuḥ kva campā kva daridratā paurṇamāsī kṣapā kena dṛṣṭā dhvāntamalīmasā || BKSS_18.644 sarvadaiva hi campāyām asmin balini pālake balāv iva mahīpāle balirājyaṃ na durlabham || BKSS_18.645 yāṃ ca rātriṃ bhavān suptas tasmin durgatavāṭake mama khaṭvātale tasmiñ chayitaṃ gaṅgadattayā || BKSS_18.646 tasyāḥ prabhṛti bhīmāyāyāvad adyatanīṃ niśām atrāntare niṣaṇṇeyaṃ matkhaṭvātalabhūtale || BKSS_18.647 yac ca tad dhanam etasyai tvayā dattaṃ tad etayā bhāṇḍāgāre tava nyastam aśeṣaṃ kṛtalekhakam || BKSS_18.648 tad iyaṃ sānurāgatvād bhavaddarśanakāṅkṣiṇī smṛtvā mithyātiraskāraṃ na tiraskāram arhati || BKSS_18.649 bhavatā paribhūtā ca sapatnījanasaṃnidhau kātarā pramadābhāvāt prāṇān api parityajet || BKSS_18.650 etan manasi kṛtvārtham akāle 'py aham āgatā sīdad gurutarārthānāṃ kaḥ kālo nāma kāryiṇām || BKSS_18.651 eṣa te gaṅgadattāyāvṛttāntaḥ kathito 'dhunā vadhūḥ samudradinnāpi yathāyātā tathā śṛṇu || BKSS_18.652 daridravāṭakādyais tvaṃ pathikaiḥ saha nirgataḥ prayuktās te nṛpeṇaiva sa ca siddhārthako vaṇik || BKSS_18.653 antare yac ca te vṛttaṃ sārthadhvaṃsādi bhīṣaṇam tāmraliptīpraveśāntaṃ śiṣṭaṃ siddhārthakena tat || BKSS_18.654 bhraṣṭena vahanabhraṃśād bhrāmyatā jaladhes taṭe yathā samudradinnāyāḥ pāṇir ālambitas tvayā || BKSS_18.655 punaś ca bhinnapotaś ca pāṇḍyapuryāṃ ca yat tava vṛttaṃ karpāsadāhāntaṃ tāmraliptyāgamaś ca yaḥ || BKSS_18.656 gaṅgadattena tan mahyaṃ saṃtatair lekhahāribhiḥ khyāpitaṃ yāvad ācero bhavantaṃ kvāpi nītavān || BKSS_18.657 ataḥ paraṃ bhavadvārttāṃ vicchinnatvād avindatī nairāśyakṛtanirvedāt paralokotsukābhavam || BKSS_18.658 evaṃprāye ca vṛttānte dauvārikaniveditau samudradinnayā sārdhaṃ syālau prāviśatāṃ tataḥ || BKSS_18.659 prayuktārghyādisatkārau kṣaṇaṃ tau gamitaśramau vilakṣyāvīkṣamāṇau mām ābhāṣyesam avocatām || BKSS_18.660 tava putrāya pitrā nas tanayeyaṃ pratiśrutā sa ca yauvanamūḍhatvāt svīkṛto gaṅgadattayā || BKSS_18.661 tayā ca svīkṛtasvasya gacchato mātulālayam na śakyate yad ākhyātuṃ pulindaiḥ kila tat kṛtam || BKSS_18.662 vaiśasaṃ duḥśravaṃ śrutvā tat sūnor mitravarmaṇaḥ niṣpratyāśaṃ kuṭumbaṃ naḥ prasthitaṃ yavanān prati || BKSS_18.663 atha bohittham āsthāya pūjitadvijadevatāḥ saṃbhāvyavyasanadhvaṃsaṃ samagāhāma sāgaram || BKSS_18.664 tataḥ prajavinaṃ potaṃ taṃ pracaṇḍaḥ prabhañjanaḥ mṛgendra iva nāgendraṃ prasphurantaṃ prabhinnavān || BKSS_18.665 vayaṃ tu karmasāmarthyāt taraṃgaiḥ śaragatvaraiḥ ārūḍhāḥ paṭṭapṛṣṭhāni prāpitā jaladhes taṭam || BKSS_18.666 vadhūs tv ekārṇavāmbhodhau lolakallolasaṃkule bhrāntamegha ivodbhrāntā vyomni sārasakanyakā || BKSS_18.667 muktvā samudradinnāśām arthāśāṃ ca mahāśrubhiḥ yavanastham agacchāma mātāmahagṛhaṃ tataḥ || BKSS_18.668 tatrāsmākaṃ kuṭumbaṃ tad dūrād utsukam āgatam samṛddhe sarasīvāsīt tṛptaṃ haṃsakadambakam || BKSS_18.669 etha yāte kvacit kāle pitā vām ittham ādiśat āsāte kim udāsīnau bhavantau sthavirāv iva || BKSS_18.670 taruṇau sakalau svasthau vārttāvidyāviśāradau svajanānnena jīvantau kum ucyethe janair yuvām || BKSS_18.671 tasmān muktāpravālādi sāraṃ sāgarasaṃbhavam gṛhītvā yānapātreṇa sindhur uttāryatām iti || BKSS_18.672 tatheti ca pratijñāya tathaivāvām akurvahi śliṣṭapaṭṭām athādrākṣva tarantīṃ rudatīṃ striyam || BKSS_18.673 aspṛśantaḥ karair enāṃ parastrīm upanaukayā āropayata bohittham ity avocāva vāhakān || BKSS_18.674 tāṃ cārūḍhām apṛcchāma parastrīti parāṅmukhau mātaḥ kasyāsi kā veti sā ca nīcair avocata || BKSS_18.675 vācā pratyabhijānāmi ciram abhyastayā yuvām kaccit sāgaradattasya bhavantau tanayāv iti || BKSS_18.676 tatas tasyāś cirābhyastaṃ pratyabhijñāya tad vacaḥ kaccit samudradinnāsi sundarīty avadāva tām || BKSS_18.677 ākrandantī tatas tāram āvayor vāmadakṣiṇe sāparāṅmukhayor jaṅghe bāhubhyāṃ gāḍham āśliṣat || BKSS_18.678 abhāṣata ca hā tāta hā mamāmbā priyātmajā dhikkāraḥ sāgaraṃ pāpaṃ yena tau kvāpi yāpitau || BKSS_18.679 hāryaputra kva yāto 'si hatasneha vihāya mām āpannapriyadārāṇāṃ naiṣa dharmaḥ satām iti || BKSS_18.680 athāryaputraśabdena bhayasaṃśayahetunā niḥsnehīkṛtacetaskāv abhāṣāvahi tām iti || BKSS_18.681 alaṃ sundari kranditvā jīvataḥ pitarau tava āryaputraḥ punar yas te sa nau niścīyatām iti || BKSS_18.682 tataḥ śrutapitṛkṣemā sā śokojjhitamānasā āvāṃ mā bhaiṣṭam ity uktvā svaṃ vṛttaṃ vṛttam abravīt || BKSS_18.683 asty ahaṃ vahanād bhraṣṭā bhrāmyantī jaladhes taṭe yasmai dattāsmi yuṣmābhis tam adrākṣaṃ vipadgatam || BKSS_18.684 saṃvāditasvavṛttena gṛhītas tena me karaḥ jāyante hi supuṇyānām utsavā vyasaneṣv api || BKSS_18.685 sa mām alālayad bālanārīlālanapeśalaḥ tathā yathā priyatamau nāsmaraṃ pitarāv api || BKSS_18.686 athādya potam āruhya samāyataṃ yadṛcchayā prasthitau svaḥ svadeśāya vipannaḥ sa ca pūrvavat || BKSS_18.687 sa ca vāṃ bhāginībhartā sākrandāyāḥ puro mama saṃpraty eva taraṃgeṇa gamitaḥ kvāpi vairiṇā || BKSS_18.688 nabhasvajjavanair bhaṅgair bhaṅgurair āvṛtaḥ sa ca akasmāj jātaśatrubhyāṃ bhavadbhyāṃ cāham uddhṛtā || BKSS_18.689 satvathā tadviyogāgnitaptāny aṅgāni sāgare śīte śītalayiṣyāmi muñcataṃ māṃ yuvām iti || BKSS_18.690 upapannair athālāpair janitapratyayau tayā utpannaparamānandāv āliṅgāma parasparam || BKSS_18.691 vipannapotayor āsīd yuvayoḥ saṃgamo yathā bhaviṣyati tathā bhūyaś citraṃ hi caritaṃ vidheḥ || BKSS_18.692 evamādibhir ālāpaiś cetovikṣepahetubhiḥ parisaṃsthāpayantau tām atarāva mahodadhim || BKSS_18.693 tac ca muktāpravālādi gurumūlyaṃ yad āhṛtam sahasraguṇalābhaṃ tad āvābhyāṃ parivartitam || BKSS_18.694 vadhūḥ samudradinnā te gurusāraṃ ca taddhanam sarvam arpitam āvābhyāṃ tubhyaṃ tat parigṛhyatām || BKSS_18.695 vahanadhvaṃsamuktānāṃ sametānāṃ ca bandhubhiḥ evaṃ samudradinnā ca tvatputrasya nidarśanam || BKSS_18.696 pūrvavat sānudaso 'pi muktaḥ potavipattitaḥ āgamiṣyati tad devi muñca kātaratām iti || BKSS_18.697 ity uktvā sadhanaskandhāṃ nikṣipya bhāginīṃ mayi susatkāraprayuktau tau yathāgatam agacchatām || BKSS_18.698 evaṃ samudradinneyam āgatā bhavato gṛham daivapauruṣayuktasya śrīr iva ślāghyajanmanaḥ || BKSS_18.699 tad etān bhavato dārān dharmacāritrarakṣitān rakṣantyā gurumāninyā carite caritaṃ mayā || BKSS_18.700 vrīḍitadraviṇeśasya samṛddhyā divyayānayā pitrā tulyo bhavatv eṣa śāpo nāśaṃsitas tava || BKSS_18.701 tasmād dhanam idaṃ bhuñjan bhuñjānaś ca yathāgamam devatānāṃ pitṝṇāṃ ca yātv ānṛṇyaṃ bhavān iti || BKSS_18.702 || BKSS_18.703 snidhair dāraiḥ suhṛdbhiś ca maitrīmātranibandhanaiḥ campāyāṃ ramamāṇasya kālaḥ kaścid agād mama || BKSS_19.1 ekadā prāsakaiḥ krīḍan saha gandharvadattayā sahasā pramadāveṣam apaśyaṃ puruṣaṃ puraḥ || BKSS_19.2 kapālaśikhipiñchābhyāṃ virājitakaradvayam ayuktendradhanuśchāyaśṛṅgāragalakaṇṭhikam || BKSS_19.3 gandharvadattayā cāsau dattasvāsanayā svayam prakṣālya caraṇau bhaktyā svālaṃkārair alaṃkṛtaḥ || BKSS_19.4 tac ca me gurugāmbhīryaṃ kvāpi nītam asūyayā yathā kesariśāvasya gandhahastijighāṃsayā || BKSS_19.5 mamāsīd iyam evātra sadoṣā kulamāninī eṣa strīpuruṣaḥ śocyo yo na strī na pumān iti || BKSS_19.6 mām uddiśya tatas tena krodhāruṇitacakṣuṣā vadatā nihato 'sīti vimuktaḥ śikhipicchakaḥ || BKSS_19.7 sa me keśakalāpāgram īṣad āmṛśya yātavān nāgeṣur iva karṇāstraḥ kirīṭāgraṃ kirīṭinaḥ || BKSS_19.8 svayam eva ca tat tasya kapālam apatat karāt niḥsthāmnaḥ kuñjarasyeva vidhānaṃ vinaśiṣyataḥ || BKSS_19.9 so 'tha grāmeyakeneva dhiyā dhūrto 'tisaṃdhitaḥ dhūmrachāyaḥ śanair jalpan dhig dhiṅ mām iti nirgataḥ || BKSS_19.10 atha gandharvadattā māṃ dīptāmarṣam aśaṅkitā savāḍavam upāsarpan nimnageva mahārṇavam || BKSS_19.11 mama tv āsīd aho strīṇām atrāsamatrapaṃ manaḥ yat pureva pragalbheyam upasarpati mām iti || BKSS_19.12 sā mām avocad bhīteva śītalībhavata kṣaṇam kiṃcid vijñāpayāmy eṣa yātu vaḥ krodhapāvakaḥ || BKSS_19.13 ayaṃ vikaciko nāma gaurīśikharavāsinaḥ vidyādharapater bhrātā gaurimuṇḍasya sādhakaḥ || BKSS_19.14 bhūtavrataṃ ca nāmedaṃ bahuvidhnaṃ caraty ayam samāpte 'sminn avighnena vandhyāḥ syur no manorathaḥ || BKSS_19.15 yā ca pūjayate taṃ strī gaurīvratavicāriṇam tasyai varaṃ mahāgaurī dayate śāpam anyathā || BKSS_19.16 vijñāpayāmi saṃkṣiptaṃ krodhād anyo mahābalaḥ vihantā sarvasiddhīnāṃ nāsti vighnavināyakaḥ || BKSS_19.17 siddhakalpaṃ ca tasyedaṃ khaṇḍayatyā mahāvratam tuṣṭayā toṣitā gaurī mayā yūyaṃ ca roṣitāḥ || BKSS_19.18 tad etasyāsya yuṣmabhyaṃ kruddhebhyaḥ krudhyatas tathā gaurībhraṣṭā mahāvidyā vidyeva tanumedhasaḥ || BKSS_19.19 tena yuṣmākam evedaṃ kāryaṃ kurvāṇayā guru yan mayā roṣitā yūyam etan me mṛṣyatām iti || BKSS_19.20 sa ca krodhagrahaś caṇḍaḥ śanakaiḥ śanakair mama dayitāmantravādinyā hṛdayād apasarpitaḥ || BKSS_19.21 iti saṃjanitotsāhas tayāhaṃ mantrasādhanaiḥ āsīnaḥ sānudāsena kadācid iti bhāṣitaḥ || BKSS_19.22 āsīd ihaiva campāyām iṣṭabhāryo mahīpatiḥ tena dohadakaṃ pṛṣṭā bhāryāvocat trapāvatī || BKSS_19.23 krīḍanmakarakumbhīrakulīrajhaṣakacchape krīḍeyaṃ saha yuṣmābhir jale jalanidher iti || BKSS_19.24 rājñāpi magadhair sāṅgair bandhayitvāśu nimnagām saraḥ sāgaravistāram avandhyājñena khānitam || BKSS_19.25 tatra nakrādisaṃsthānadāruyantranirantare vimānākārapotasthau tau rājānau viceratuḥ || BKSS_19.26 ārabhya ca tataḥ kālāt tatra yātrā pravartitā āhṛṣṭaparapuṣṭeṣu divaseṣu mahībhujā || BKSS_19.27 te caite divasāḥ prāptāḥ paṭukokilakūjitāḥ sā ca yātreyam āyātā ramyāmṛtabhujām api || BKSS_19.28 iṣyate yadi ca draṣṭuṃ saha gandharvadattayā asmadādiparīvārais tataḥ sā dṛśyatām iti || BKSS_19.29 abhinīya tato rātriṃ prātaḥ pravahaṇāśritaḥ nirgacchāmi sma campāyāḥ pauranetrotpalārcitaḥ || BKSS_19.30 cakṣurmanoharārāmacchāyām adhyāsitaṃ tataḥ pakkaṇaṃ dṛṣṭavān asmi rājarājapurojjvalam || BKSS_19.31 tasya madhye ca mātaṅgaṃ gandhamātaṅgadhīratam kālam apy ujjvalāyāmaṃ ghanāghanam ivāmbudam || BKSS_19.32 kālindīnīlakālīṃ ca vṛddhāṃ piṅgaśiroruhām dīptasaudāmanīcakrāṃ prāvṛṣeṇyām iva kṣapām || BKSS_19.33 dolālilāvilolā ca tatrādṛśyata kanyakā nīlanīrajamāleva komalānilalāsitā || BKSS_19.34 cintitaṃ ca mayā kāntā yadi me kālikā bhavet iyam eva tatas tanvī kṣiptakuṅkumagauratā || BKSS_19.35 sthānāc cācalitaivāsau dṛṣṭyā māṃ dūram anvagāt mālayeva palāśānām aṃśumantaṃ suvarcalā || BKSS_19.36 tāṃ cāliṅgitavān asmi dṛṣṭyā dūrībhavann api nitāntasnigdhayā prācīṃ prabhayeva divākaraḥ || BKSS_19.37 snigdhe dṛṣṭī visarjyeti dūtikāpratidūtike tayā mama mayā tasyānītāḥ prāṇā vidheyatām || BKSS_19.38 athārāmān abhikrudhyann āvayor vyavadhāyakān mātaṅgīṃ manasāgacchaṃ śarīreṇa mahāsaraḥ || BKSS_19.39 sa ca yātrotsavaś citro mayānyāhitacetasā tatrasthenaiva no dṛṣṭaḥ saṃsāra iva yoginā || BKSS_19.40 atha yātrotsave tatra pītveva madhu bhāskaraḥ mandamandaparispandas tāmramaṇḍalatām ayāt || BKSS_19.41 mama tv āsīd yathā devaḥ prācīṃ kamalinīpriyaḥ aprasādyaiva tāṃ bhānuḥ pratīcim upasarpati || BKSS_19.42 tathā gandharvadattāyāḥ pura evānuvarṇya tām mātaṅgīm anusarpāmi yathā rājā tathā prajāḥ || BKSS_19.43 atha vā mānuṣair eva yaḥ panthāḥ kāmibhir gataḥ tam evānugamiṣyāmi na devacaritaṃ caret || BKSS_19.44 sānudāsam athāvocaṃ bharadvājātmajā tvayā pūrvam eva sayānena nagarīm abhinīyatām || BKSS_19.45 paścāj janasamūhasya gacchantyāḥ pathi pāṃsavaḥ parādhūsarayanty asyāḥ sotpalāmalakāvalīm || BKSS_19.46 śobhāṃ yātrikalokasya paśyan praviśataḥ puram purastād aham āyāmi saha nāgarakair iti || BKSS_19.47 atha gandharvadattāyāṃ pravṛttāyāṃ puraṃ prati dārike dve parāvṛtya vanditvā mām avocatām || BKSS_19.48 āvām ājñāpite devyā svāminaṃ nirvinodanam vinodayatam ālāpair yuvām aparuṣair iti || BKSS_19.49 tatas te madayitvāhaṃ toṣayitvā ca bhūṣaṇaiḥ paṭuvegena yānena pakkaṇāntikam āgamam || BKSS_19.50 sāpi tatraiva dolāyāṃ sthitā mātaṅgasundarī gacchantam iva nirvyājam āgacchantaṃ samaikṣata || BKSS_19.51 viśrabdham atha tāṃ draṣṭuṃ śanair yānam acodayam tatas tad api saṃprāptaṃ javena kulaṭādvayam || BKSS_19.52 āsīc ca mama yal loke prasiddham abhidhīyate śreyāṃsi bahuvighnāni bhavantīti tathaiva tat || BKSS_19.53 duḥkhena ca gṛhaṃ gatvā śūnyaḥ saṃmānya ca priyām nidrām abhilaṣāmi sma mātaṅgīsaṃgamāśayā || BKSS_19.54 ardharātre tu sahasā pratibuddhā muneḥ sutā prayukte mayi ye dāsyau te pānīyam ayācata || BKSS_19.55 dhautapramṛṣṭavadanā svāditānanabhūṣaṇā upaveśya puro 'kleśair apṛcchad bandhakīdvayam || BKSS_19.56 aryaputreṇa mātaṅgī tayā vā lolanetrayā dṛṣṭo 'yaṃ taraleneti tatas tābhyāṃ niveditam || BKSS_19.57 na tathā sāryaputreṇa prekṣitā jīrṇakanyakā netrābhyām animeṣābhyām aryaputras tayā yathā || BKSS_19.58 tataḥ prāk pratibuddhaṃ mām apṛcchat suprabhāsutā jāgratha svapithety uccair jāgramīti mayoditam || BKSS_19.59 tayoktam ayam ārambho yuṣmākaṃ dṛśyate yathā tathā nalinikāṃ nūnaṃ kartum icchasi mām iti || BKSS_19.60 kvāsau nalinikā kā vā kasya veti mayodite bharadvājasutākhyātum upākrāmata vṛttakam || BKSS_19.61 asti paścāt samudrānte svācāradhanavatprajam nagaraṃ kānanadvīpaṃ mahendranagaropamam || BKSS_19.62 amahendraguṇas tatra manujendraḥ prajāpriyaḥ putro manoharas tasya saṃjñāyāpi manoharaḥ || BKSS_19.63 viditāśeṣavedyo 'pi gandhaśāstrapriyo 'dhikam nānāruciṣu sattveṣu kasyacit kiṃcid īpsitam || BKSS_19.64 suhṛdau bakulāśokau vasantasyeva tasya yau vasantam iva taṃ premṇā na kadācid amuñcatām || BKSS_19.65 kadācid dvārapālena vanditvā rājasūnave kumārāvasathasthāya samitrāya niveditam || BKSS_19.66 yuṣmān sumaṅgalo nāma buddhagandhānuśāsanaḥ agrāmyo dhīravacanaḥ kasmād api didṛkṣate || BKSS_19.67 gaccha praveśayety uktvā dvārapālaṃ manoharaḥ vilepanam upādatta dhūpaṃ ca tvarito 'dahat || BKSS_19.68 sumaṅgalo 'py anujñātaḥ praviśya dvāradeśataḥ śiro nipīḍya pāṇibhyāṃ saṃkocyāṅgam apāsarat || BKSS_19.69 anena mama dhūpena gandhamālyavivādinā āghrātena śiraḥśūlam utpannam iti cāvadat || BKSS_19.70 ākṛṣṭe sthagikāyāś ca svasyāḥ phalakasaṃpuṭe manoharaṃ muhuḥ paśyan svayaṃ dhūpam ayojayat || BKSS_19.71 tataḥ kṛtanamaskāraḥ sa manoharam abravīt sumanogandhasaṃvādī dhūpo 'yaṃ dāhyatām iti || BKSS_19.72 tataḥ sabakulāśokas tasmin gandhe manoharaḥ pratīto gandhaśāstrajñaṃ sumaṅgalam apūjayat || BKSS_19.73 evaṃ ca kṛtasatkāro rājaputraṃ sumaṅgalaḥ dinais tricaturair eva caturaḥ paryatoṣayat || BKSS_19.74 ekadā bakulāśokasumaṅgalapuraḥsaraḥ manoharām agād draṣṭuṃ yakṣasattrāṃ manoharaḥ || BKSS_19.75 tatra tatra tatas tena paśyatā tat tad adbhutam yakṣīpratikṛtir dṛṣṭā vinyastā citrakarmaṇi || BKSS_19.76 nirjīvāpi sphurantīva mūkāpi mṛduvāg iva citre nyastāpi sā tena citte nyastātirāgiṇā || BKSS_19.77 draṣṭavyaṃ cānyad ujjhitvā ramaṇaṃ cittacakṣuṣām sumanogandhadhūpādyais tām evaikām asevata || BKSS_19.78 balavanmanmathāpāstabhogyābhogyavicāraṇaḥ nitambād ambaraṃ tasyāḥ sa kilākraṣṭum aihata || BKSS_19.79 citrabhittim atha tyaktvā sāpi padmeva padminīm viṣṇor vakṣa iva śyāmam asevata nabhastalam || BKSS_19.80 uvāca rājaputraṃ ca nāmnāhaṃ sukumārikā yakṣī yakṣapateḥ śāpāt prāptālekhyaśarīratām || BKSS_19.81 tena kṣaṇikaroṣeṇa nārīṣu ca dayālunā śāpāntam arthitenāham iti nidhyāya dhīritā || BKSS_19.82 citranyastatanuṃ yas tvāṃ manuṣyo 'bhibhaviṣyati sa eva kṛtaśāpāntas tava bhartā bhaviṣyati || BKSS_19.83 iti tvaṃ rājarājena bhartā me pratipāditaḥ sadṛśo varadānena śāpo 'pi hi mahātmanām || BKSS_19.84 yadi te 'sti mayi prītis tataḥ krīḍatsurāsuram śailaṃ śrīkuñjanāmānaṃ yakṣāvāsaṃ vrajer iti || BKSS_19.85 athāntardhiṃ gatā yakṣī mahāmohaṃ manoharaḥ taṃ cālokya tathāvasthaṃ viṣādaṃ bakulādayaḥ || BKSS_19.86 labdhasaṃjñaś ca tair uktaḥ śrutvā yakṣīkathām asau alam ākulatāṃ gatvā sulabhā sukumārikā || BKSS_19.87 yady asau durgamaḥ śailas tatas taṃ sukumārikā yuṣmatsaṃbhogam icchantī na tathā kathayed iti || BKSS_19.88 ekadā pitaraṃ draṣṭuṃ sa gataḥ sasuhṛdgaṇaḥ siddhayātraṃ parāvṛttam apaśyat potavāṇijam || BKSS_19.89 rājño dattamahāratnaḥ sa rājñā kṛtasatkriyaḥ pṛṣṭas tena bhavān kiṃ kim āścaryaṃ dṛṣṭavān iti || BKSS_19.90 tenoktam ambudhes tīre devena vasatā satā dṛṣṭaṃ kiṃ nāma nāścaryam āścaryanidhir ambudhiḥ || BKSS_19.91 kiṃ tv ekadāham adrākṣaṃ hṛtapoto nabhasvatā sāndrahemaprabhāpiṅgaṃ tuṅgaśṛṅgasrajaṃ nagam || BKSS_19.92 kim etad iti pṛṣṭaś ca mayā niryāmako 'vadat vṛddhair eṣa samākhyātaḥ śrīkuñjaḥ śṛṅgavān iti || BKSS_19.93 evamādi nivedyāsau vāṇijaḥ svagṛhān agāt rājaputro 'pi rājānaṃ natvā vāṇijam anvagāt || BKSS_19.94 pradadāv atha sarvasvaṃ tasmai trāsena vāṇijaḥ rājaputrād gṛhaprāptād āḍhyaḥ ko nāma na traset || BKSS_19.95 tenāpi sumanomālāmātram ālabhya bhāṣitam na satkārakhalīkāram arhanti śiśavo guroḥ || BKSS_19.96 kiṃ tu yas tātapādebhyaḥ śrīkuñjaḥ kathitas tvayā sa kutūhaline mahyaṃ spaṣṭam ākhyāyatām iti || BKSS_19.97 pratyāśvastas tatas tasya vacobhir madhurair asau śrīkuñjaṃ sahitaṃ cihnair ity ākhyātuṃ pracakrame || BKSS_19.98 athaikadā madeneva mahāvyālo mataṅgajaḥ marutā tyājitasthairyo yātaḥ potaḥ svatantratām || BKSS_19.99 praśāntotpātavātatvāt sāgare cāmbarasthire citrākārān apaśyāma prāṇino jalacāriṇaḥ || BKSS_19.100 kvacit kesariśārdūladvīpikhaḍgarkṣaśambarān yūthaśaḥ prastutakrīḍān unmajjananimajjanaiḥ || BKSS_19.101 anyatrāviddhakarṇānāṃ strīpuṃsānām avāsasām dhvanimātrakabhāṣāṇāṃ dvaṃdvāni paśudharmaṇām || BKSS_19.102 kvacid utpatatas tuṅgān nāgān āyatapakṣatīn pakṣacchedabhayālīnān nagān iva mahārṇavāt || BKSS_19.103 avāc ca sahasā modaḥ kauveryāḥ pavanāhṛtaḥ yasyāghrāṇāya saṃpannaṃ manye ghrāṇam ayaṃ jagat || BKSS_19.104 drakṣyantaḥ saṃbhavaṃ tasya sakutūhaladṛṣṭayaḥ dūrād girim apaśyāma ratnakūṭasthakiṃnaram || BKSS_19.105 kim etad iti prṣṭaś ca mayā niryāmako 'bravīt vṛddhair eṣa samākhyātaḥ śrīkuñjaḥ śṛṅgavān iti || BKSS_19.106 ityādi kathitaṃ tena yad yat tat tan manoharaḥ sahasāgaradigdeśaṃ spaṣṭaṃ saṃpuṭake 'likhat || BKSS_19.107 āgamayya tataḥ potam āptaniryāmakāsthitam bakulādisahāyo 'sāv agāhata mahārṇavam || BKSS_19.108 anukūlamahāvegasamīrapreritena saḥ āsīdad acireṇaiva potena diśam īpsitām || BKSS_19.109 sadṛśaiḥ sphalakasthānāṃ cihnair janitaniścayaḥ manaścakṣuḥśarīraiḥ saḥ śrīkuñjaṃ yugapad gataḥ || BKSS_19.110 ambhodhijalakalloladhautanīlopalaṃ tataḥ ākāśāśaviśāloccaṃ potaḥ sopānam āsadat || BKSS_19.111 tatraiva suhṛdas tyaktvā yad utkaṇṭho manoharaḥ tena śailāgram ārohad dharmeneva tripiṣṭapam || BKSS_19.112 yakṣastrīpuṃsavṛndaiś ca prekṣyamāṇaḥ sasaṃmadaiḥ saṃkalpacakṣuṣā paśyann agacchat sukumārikām || BKSS_19.113 tatra kāścid abhāṣanta kṛtārthā sukumārikā yayāsminn āhitaṃ prema narāmarakumārake || BKSS_19.114 surāsuranarāṇāṃ hi kasyāyaṃ na manoharaḥ yo vṛtaḥ sahajāhāryaiḥ śarīrādiguṇair iti || BKSS_19.115 prakrīḍantīm athāpaśyad viśāle mandirājire sve saṃkalpamaye yakṣīṃ vakṣasīva manoharaḥ || BKSS_19.116 pratyudgamya tayā cāsau rūpājīvāpragalbhayā svinnakaṇṭakite pāṇau gṛhītvāntaḥ praveśitaḥ || BKSS_19.117 tasyāḥ pitaram adrākṣīt tatrārabdhadurodaram raktākṣaṃ śātakaumbhābhaṃ samadaṃ medurodaram || BKSS_19.118 upaveśya ca tenāṅke ghrātvā mūrdhni mahoharaḥ śvaśrūḥ paśyety anujñātaḥ praviveśāvarodhanam || BKSS_19.119 yatra saṃpūrṇatāruṇyāḥ karṇikārasragujjvalāḥ śvaśrūśvaśurayos tasya pitāmahyo 'pi yoṣitaḥ || BKSS_19.120 abhivādya ca tās tatra sa tābhir abhinanditaḥ anujñātaś ca sasnehaṃ prāviśat kanyakāgṛham || BKSS_19.121 divyasya madhunaḥ pānaṃ divyatantrīrutiśrutiḥ divyastrīsaṃprayogāś ca manoharamano 'haran || BKSS_19.122 ity asau kṣaṇam āsīnaḥ sukumārikayoditaḥ atītā divasāḥ pañca kumāra pratigamyatām || BKSS_19.123 devalokaikadeśo 'yaṃ yat tato 'smin na labhyate sthātuṃ mānuṣamātreṇa pañcamād divasāt param || BKSS_19.124 bhavantaṃ ca parityajya gaccheyuḥ potavāhakāḥ vahanasvāminaṃ pañca pratīkṣante dināni te || BKSS_19.125 śrutvedaṃ rājaputrasya devaputrasya yādṛśī svargataś cyavamānasya dhyāmadhyāmābhavat prabhā || BKSS_19.126 taṃ dṛṣṭvā tādṛśākāram avocat sukumārikā adyārabhya gamiṣyāmi tavaivāhaṃ gṛhān iti || BKSS_19.127 sa tayā dhīrito gatvā potam udvignavāhakam tatraiva suhṛdo 'paśyad divyaratnāmbarasrajaḥ || BKSS_19.128 sthitāḥ stha divasān etān kva kathaṃ veti coditāḥ tena te kathayanti sma yathā yūyaṃ tathā vayaṃ || BKSS_19.129 sukumārikayādiṣṭāḥ prahṛṣṭā guhyakāṅganāḥ asmān upacaranti sma surān iva surāṅganāḥ || BKSS_19.130 mahādevam upāsīnāmṛtā gacchanti mānuṣāḥ sevamānā vayaṃ devaṃ devatām amṛtā gatāḥ || BKSS_19.131 iti yakṣīkathāraktāmahādhvānaṃ mahābhayam tāsām evānubhāvena saṃterus te mahodadhim || BKSS_19.132 vyāpārair ujjhitaṃ sarvais trivargaprāptihetubhiḥ prāviśaṃs tadviyogārtaṃ śūnyarājapathaṃ puram || BKSS_19.133 athaikā brāhmaṇī vṛddhā kim artham api nirgatā avaguṣṭhitamūrdhānaṃ paśyati sma manoharam || BKSS_19.134 tam asau pratyabhijñāya paritoṣaskhaladgatiḥ gatvā dhyānaparāsthānaṃ mahīpālam atoṣayat || BKSS_19.135 mantriprabhṛtayas tena vāritāḥ puravāsinaḥ mā vocad dārakaṃ kaścit kva gato 'bhūd bhavān iti || BKSS_19.136 rājaputro 'pi rājānam avandata vilakṣakaḥ so 'pi tasyāṅkam āropya harati sma vilakṣatām || BKSS_19.137 svaṃ ca mandiram āgatya sa sumaṅgalam uktavān gandhaśāstraphalaṃ sāraṃ dhūpam āyojyatām iti || BKSS_19.138 adyāgacchati yuṣmākaṃ sakhībhiḥ sahitā sakhī sugandhitāpradhānaṃ ca ratam āhur aninditam || BKSS_19.139 gandharājaś ca yo 'smākaṃ ghuṣyate yakṣakardamaḥ sa kardamasamas tāsām ato 'sau yakṣakardamaḥ || BKSS_19.140 tasmād ādaram āsthāya śāstram adya prakāśyatām dhanurvedasya kṛtsnasya viddhasāraṃ hi sauṣṭhavam || BKSS_19.141 iti protsāhitas tena svārthena ca sumaṅgalaḥ dhūpasnānīyagandhādi yathādeśam ayojayat || BKSS_19.142 manoharas tu sasuhṛt kṛtakāmukaḍambaraḥ āsannadayitāśūnyāṃ duḥkhaśayyām asevata || BKSS_19.143 tataḥ sa tādṛśo gandhas tathāyatnena sādhitaḥ preritaḥ paṭunānyena samīreṇeva toyadaḥ || BKSS_19.144 bhāsā vicchāyayantīva candrakāntādicandrikām praviśya sahasāchyāsta paryaṅkaṃ sukumārikā || BKSS_19.145 tataḥ sasmitam ālokya bakulādīn uvāca sā sasahāyāham āyātā yāta viśramyatām iti || BKSS_19.146 praṇamya teṣu yāteṣu kumārasukumārike yathā tathāvidhotkaṇṭhe tathāgamayatāṃ niśām || BKSS_19.147 saṃbhogaramaṇīyaiś ca śarīrair bakulādayaḥ prabhāte rājaputrāya rātrivṛttaṃ nyavedayan || BKSS_19.148 rātrau rātrau sametānāṃ viyuktānāṃ divā divā iti saṃvatsaro yātas tābhis teṣām acetitatḥ || BKSS_19.149 ekadā syandamānāśruḥ sākrandā sā tam abravīt svādhīnānāṃ parādhīnaiḥ saha saṃgatir īdṛśī || BKSS_19.150 adyārabhya mayā devaḥ sevitavyo dhaneśvaraḥ sakhīsahitayā varṣaṃ gṛhītabrahmacaryayā || BKSS_19.151 pitarau vandituṃ cāham aṣṭamyādiṣu parvasu svagṛhāya gamiṣyāmi tatra gacched bhavān iti || BKSS_19.152 tvatsaṅgasubhagā yā dik tām api prekṣya jīvyate ninditāmṛtapānena kiṃ punar darśanena te || BKSS_19.153 tasyām uktveti yātāyām āyātā bakulādayaḥ khaṃ paśyantam apaśyaṃs tam iyaṃ yātīti vādinam || BKSS_19.154 tataḥ sabakulāśoke saśoke pārthivātmaje toṣagadgadavāg uccair abhāṣata sumaṅgalaḥ || BKSS_19.155 kim astāne viṣādena potam āruhya māmakam dṛṣṭamārgā muhūrtena yāmas taṃ guhyakācalam || BKSS_19.156 dhyāyantas tatra tāḥ kāntāḥ paśyantaś cāntarāntarā saṃgamāśādhanaprāṇāyāpayāma samām iti || BKSS_19.157 tataḥ sa tena potena prasthitaś ca mahārṇavam sa ca potaḥ samīreṇa dūraṃ hṛtvā vipāditaḥ || BKSS_19.158 rājaputras tu dayitāṃ siddhāṃ vidyām iva smaran tāṃ na cetitavān eva vipattiṃ māradāruṇām || BKSS_19.159 uttīrṇasyaiva jaladher velārodhāsi sarpataḥ caurasainyena saṃyamya tasyālaṃkaraṇaṃ hṛtam || BKSS_19.160 tatas taskarasainyaṃ tad vājisainyena sarvataḥ veṣṭitaṃ kuṭṭitaṃ baddham udbaddhaṃ pādapeṣu ca || BKSS_19.161 ekaś cārutarākāraḥ puruṣaḥ praṇipatya tam kariṇīpṛṣṭham āropya sasainyaḥ prasthitaḥ puraḥ || BKSS_19.162 adūraṃ cāntaraṃ gatvā bandistutiguṇānvayaḥ manoharaḥ puraṃ prāpat kuṅkumāliptacatvaram || BKSS_19.163 ratnavandanamālānāṃ sa śṛṇvan paṭuśiñjitam āgacchat kalarāsānāṃ nānāpattrisrajām iva || BKSS_19.164 purānurūpaśobhaṃ ca prāviśat sa nṛpālayam viśālamaṇḍapāsīnaṃ śakrākāraṃ narādhipam || BKSS_19.165 avatīrya ca hastinyāḥ sa rājānam avandata gāḍham āliṅgya tenāpi ciraṃ prītyā nirūpitaḥ || BKSS_19.166 śarīrāvayavān dṛṣṭvā muhus tasyāvadat tataḥ kutaḥ sumaṅgalād anyaś cakṣuṣmān iti bhūpatiḥ || BKSS_19.167 āsīc ca rājaputrasya sa evāyaṃ sumaṅgalaḥ bhaved aham iva bhraṣṭaḥ potabhaṅgabhayād iti || BKSS_19.168 gaccha viśramya tāteti rājñoktaḥ prāviśat puram apaśyan natamūrdhānaṃ sa tam eva sumaṅgalam || BKSS_19.169 pṛcchati sma ca taṃ bhadra mitre prāṇasame tava bhujau me bakulāśokau kaccit kuśalināv iti || BKSS_19.170 tenoktaṃ bakulāśokau gṛhān kuśalinau gatau yathā cāham ihāyātas tathāśrotuṃ prasīdata || BKSS_19.171 punaruktaguṇākhyānam etat nāgapuraṃ puram dṛṣṭam eva hi yuṣmābhir nṛpaś caiṣa puraṃdaraḥ || BKSS_19.172 jayanta iti putro 'sya śūraḥ cāruḥ kaviḥ paṭuḥ sa yena yūyam ānītāḥ sāgaropāntakānanāt || BKSS_19.173 sutā nalinikā nāma nṛpates tasya tādṛśī yasyā na pramadāloke na cāsti sadṛśo varaḥ || BKSS_19.174 varaṃ varayatā tasyāḥ pitrā dvīpāntarāṇy api guṇarūpāntarajñānaśālinaḥ prahitā hatāḥ || BKSS_19.175 anena ca prapañcena yadā kālo bahurgataḥ tadā mām ayam āhūya sadainyasmitam uktavān || BKSS_19.176 tvaṃ na kevalam asmākaṃ sarvādhyakṣagaṇāgraṇīḥ nātho 'pi bhava nas tāta saṃkaṭād uddharann itaḥ || BKSS_19.177 kulaśīlavayorūpair yaḥ syād asyāḥ samo varaḥ ādareṇa tam anviṣyes tyaja śrīmadirārujam || BKSS_19.178 bhūrisāradhanāḍhyo 'pi guṇadraviṇadurgataḥ durgatebhyaḥ sudūreṇa śocanīyaḥ satām iti || BKSS_19.179 tato nalinikārūpam ālikhya phalake mayā mahī sāṣṭādaśadvīpā parikrāntā varārthinā || BKSS_19.180 yadā tu paṭuyatno 'pi nālabhe varam īpsitam tadā tyaktumanaḥ prāṇān prāvivikṣaṃ mahodadhim || BKSS_19.181 gataś ca kānanadvīpaṃ dṛṣṭavān asmi saṃcaran yuṣmadguṇakathāsaktāḥ saṃtatāḥ sādhusaṃpadaḥ || BKSS_19.182 tataḥ sa me sthirādhairyas tādṛṅmaraṇaniścayaḥ jyotsnayeva tamorāśir yuṣmatkīrtyā nirākṛtaḥ || BKSS_19.183 gandhaśāstravyasanino yuṣmān buddhvā ca lokataḥ ātmāpi gandhaśāstrajñas tadā vaḥ śrāvito mayā || BKSS_19.184 tulyajñānasvabhāvā hi bhartṝṇām anujīvinaḥ rañjayanti manaḥ kṣipraṃ guṇair api nirākṛtāḥ || BKSS_19.185 gandhamālyavisaṃvādī dhūpo yac cāpi dāhitaḥ suhṛdbhiḥ saha yuṣmābhir ahaṃ jijñāsitas tadā || BKSS_19.186 yac ca yojitavān asmi gandhamālyānuvādinam dhūpaṃ tat phalake nyastām apaśyaṃ bhartṛdārikām || BKSS_19.187 tām ālokya tato yuṣmān manye 'haṃ dhanyajanmanām ātmano rājaputryāś ca vidhātuś ca kṛtārthatām || BKSS_19.188 so 'haṃ svārthaparo yuṣmān apahartum ito gataḥ yāvad yuṣmadguṇair eva hṛtaḥ sādhumanoharaiḥ || BKSS_19.189 tathāpi satkṛto yuṣmān hartum evāham udyataḥ pāpam adhyācaranty eva bhṛtyā bhartṛpriyepsavaḥ || BKSS_19.190 puṇyair nalinikāyāś ca yuṣmatsaṃgamahetubhiḥ sevācārāpadeśena gataiva sukumārikā || BKSS_19.191 idaṃ cāntaram āsādya mayā yūyaṃ tvarāvatā saṃnidhāpitapotena samudram avatāritāḥ || BKSS_19.192 pradeśe yatra cāmbhodhir vipannaṃ vahanaṃ vahet vipannavahanas tatra na ca kaścana vidyate || BKSS_19.193 tena tau bakulāśokāv avipannau gṛhān gatau idaṃ ca puram āyātāyathā yūyaṃ tathā vayam || BKSS_19.194 tasmān nalinikādyaiva yuṣmābhir anugamyatām na hi śrīḥ svayam āyāntī kālātikramam arhati || BKSS_19.195 manoharas tu tāṃ prāpya sarvākāramanoharām yathākāmam upābhuṅkta karī kamālinīm iva || BKSS_19.196 sumaṅgalena sā coktā mā sma śethāḥ pṛthaṅniśi patyus te dayitā yakṣī maivaṃ naiṣīd asāv iti || BKSS_19.197 kupitā rājaputrāya rājaputrī kadācana unnidraiva sanidreva suptā kila pṛthak kṣaṇam || BKSS_19.198 atha sevāvadhau pūrṇe varṣānte sukumārikā śayitaṃ pṛthag āsādya manoharam apāharat || BKSS_19.199 yathā nalinikābhartā sukumārikayā hṛtaḥ yuṣmān api hared eṣā tathā mātaṅgakanyakā || BKSS_19.200 manyadhve yādṛśīm enāṃ kanyakā neyam īdṛśī na hi caṇḍālakanyāsu rajyante devasūnavaḥ || BKSS_19.201 idaṃ nalinikāvṛttaṃ smṛtvā yūyaṃ mayoditāḥ na me nalinikāvārttā virasāntā bhaved iti || BKSS_19.202 ananyagatasaṃkalpam evaṃ māṃ mā sma kalpayaḥ iti jihmaṃ puras tasyāḥ kāmukācāram ācaram || BKSS_19.203 gandharvadattāvacanāt priyatvaṃ mātaṅgakanyā sutarām agān me madaṃ vidhatte madirā prakṛtyā kim aṅga kāntānanasaṅgaramyā || BKSS_19.204 iti śeṣaṃ vasantasya tanupāṭalakuṅmalam divasāṃś ca nayāmi sma subhagānilacandanān || BKSS_20.1 ekadā dattakenāham āgatya hasatoditaḥ aryaputra vicitraṃ vaḥ krīḍāsthānam upāgatam || BKSS_20.2 rājamārge mayā dṛṣṭā vṛddhā strī bhāsvaraprabhā nāgarair devi devīti vandyamānā varārthibhiḥ || BKSS_20.3 sā cāha prabhavantīva dāraka pratigṛhyatām tava bhartre mayā dattā kanyājinavatīti mām || BKSS_20.4 uktā sā ca mayā devi bhṛtyatvāt paravān aham dṛṣṭvā svāminam āyāmi tat kṣaṇaṃ kṣamyatām iti || BKSS_20.5 sa mayoktas tayā sākaṃ hasantaḥ sukham āsmahe tenāgacchatu sātraiva madvacaś cedam ucyatām || BKSS_20.6 bahūn saṃpṛcchya kanyāyāḥ kāryau dānapratigrahau praṣṭavyāḥ santi cāsmākaṃ tāvat pṛcchāmi tān aham || BKSS_20.7 anyac cāgamyatām etad gṛhaṃ yadi na duṣyati tvādṛśātithisatkāraḥ kāraṇaṃ śreyasām iti || BKSS_20.8 tataḥ prasthāpito gatvā pratyāgatya ca dattakaḥ mām abhāṣata bhāratyā gambhīrabhayagarbhayā || BKSS_20.9 yuṣmatsaṃdeśam ākarṇya tayoktaṃ bhīmahāsayā aho mahākulīnānām ācāraḥ sādhusevinām || BKSS_20.10 kim atrodayano rājā praṣṭavyaḥ suhṛdā tava devī vāsavadattā vā kiṃ vā magadhavaṃśajā || BKSS_20.11 rumaṇvadādayaḥ kiṃ vā kiṃ vā hariśikhādayaḥ āha yat santi me kecit tāvat pṛcchāmi tān iti || BKSS_20.12 ājñāpayati yac caiṣa mām ihāgamyatām iti kim evam apamānyante guravo gurusevibhiḥ || BKSS_20.13 atha vā kim ahaṃ tasya samīpaṃ kim asau mama acirād yāsyatīty etat sa evānubhaviṣyati || BKSS_20.14 ity uktvā niścarantībhir jvālāmālābhir ānanāt dagdhvā campaikadeśaṃ sā maholkeva tirohitā || BKSS_20.15 mama tv āsīd vidagdheyaṃ vṛddhā vipraśnikā dhruvam indrajālābhiyuktā vā māyākārī bhaved iti || BKSS_20.16 bharadvājasutāyās tu tīvraḥ saṃtrāsakāraṇaḥ asmaddhṛdayasaṃtāpī paritāpajvaro 'bhavat || BKSS_20.17 mṛṇālānilamuktālījalārdrapaṭacandanaiḥ asmadaṅgapariśvaṅgair nāsyās tāpo nyavartata || BKSS_20.18 tataḥ śakradhanuḥsampābalākācakralāñchanaiḥ nirambudāmbaracchāyaiś channam ambaram ambudaiḥ || BKSS_20.19 saṃtāpam apanetuṃ ca sāsāraiḥ paścimānilaiḥ samārohāma harmyasya sāndraśubhrasudhaṃ śiraḥ || BKSS_20.20 tatrāruddhapraṇālādidāsīdasottarāmbaraiḥ pāścātyamarudādyotijaḍaṃ jalam adhārayam || BKSS_20.21 tatrānyeṣām uromātre majjantaḥ kubjavāmanāḥ śanakaiḥ śāntasaṃtāpāṃ bhāradvājīm ahāsayat || BKSS_20.22 iti naḥ krīḍato dṛṣṭvā prāsādāgramahāhrade jale rantum ivoṣṇāṃśuḥ prāviśat paścimārṇavam || BKSS_20.23 bharadvājatanūjā tu niṣevya śiśiraṃ ciram praśāntāgantusaṃtāpā śītapīḍāturābhavat || BKSS_20.24 tām urobāhuvāsobhiḥ samācchādya nirantaram viśītāṃ kṛtavān asmi tāpaśītāpahāribhiḥ || BKSS_20.25 apanītapidhānaiś ca praṇālair makarānanaiḥ prāsādāt prāsravat toyaṃ sumeror iva nirjharaiḥ || BKSS_20.26 prakīrṇasalilakrīḍāpīḍanacchinnabhūṣaṇam munipītāmbudhicchāyaṃ harmyāgraṃ tad adṛśyata || BKSS_20.27 tasminn abhinavāmbhodakumbhāmbhaḥkṣālanāmale dānaiḥ paricarāmi sma samānaiḥ paricārakān || BKSS_20.28 iti kānte triyāmādau gamite mānitapriyaḥ upāyi prabalāṃ nidrāṃ sukhaduḥkhābhibhāvinīm || BKSS_20.29 yāte ca kṣaṇadāpāde kaṭhorasparśabodhitaḥ gambhīrekṣaṇam adrākṣaṃ naraṃ vyāttāsyakandaram || BKSS_20.30 anumāya ca taṃ pretaṃ mantragarbham upāgatam kvāpi māṃ netum icchantaṃ netum aicchaṃ yamālayam || BKSS_20.31 bharadvājātmajā trastā mā sma nidrāṃ jahād iti na taṃ tatra nihanmi sma bhīṣaṇāraṭiśaṅkitaḥ || BKSS_20.32 tuṣārajaḍam āropya svapṛṣṭaṃ kāṣṭhaniṣṭhuram sa māṃ sopānamārgeṇa prāsādāgrād avātarat || BKSS_20.33 tatprabhāvāc ca nidrāndhāḥ suptā jāgarikāḥ kṣitau kakṣārakṣās tam adrākṣur na niryāntam acetanāḥ || BKSS_20.34 niṣkrāntaś ca parāvṛtya kakṣādvāraṃ yad aikṣata kavāṭasaṃpuṭas tatra śanair aghaṭayat svayam || BKSS_20.35 gṛhād dūram atītaś ca jānubhyāṃ tam atāḍayam prahāraḥ sa tu me jāto jānupīḍāprayojanaḥ || BKSS_20.36 yac ca kiṃcid ahaṃ draṣṭum aicchaṃ paṭukutūhalaḥ kulaputraḥ sa tatra sma kiṃcit kālaṃ na gacchati || BKSS_20.37 āśākāśaviśālāsu viśikhāsu prasāritāḥ apaśyaṃ dvīpināṃ kṛttīs tathedam abhavan mama || BKSS_20.38 etāvanti kutaḥ santi dvīpicarmāṇi kānane āstīrṇāni kim arthaṃ vā kenāpi viśikhāsv iti || BKSS_20.39 yāvat prāsādam ālābhyo jālavātāyanacyutaiḥ saṃtatair vitatā rathyā pradīpārciḥkadambakaiḥ || BKSS_20.40 apanītavitarkaś ca tair gataḥ stokam antaram prāsāde kvacid aśrauṣaṃ vacaḥ kasyāpi kāminaḥ || BKSS_20.41 ayi candraka kiṃ śeṣe nanu bhrātar vibudhyatām nākarṇayasi kūjantam ulūkaṃ subhagadhvanim || BKSS_20.42 asmai daśasahasrāṇi dīyantāṃ bhūṣaṇāni ca ayaṃ naḥ sukhahetūnām agraṇīḥ suhṛdām iti || BKSS_20.43 anantaraṃ ca sāraṅgadardūrāmbhodabandhunā utkaṇṭhāgarbhakaṇṭhena nīlakaṇṭhena kūjitam || BKSS_20.44 tataḥ kāmī jvalatkrodhaś candrakaṃ caṇḍam abravīt duṣṭasya caṭakasyāsya mastakaś chidyatām iti || BKSS_20.45 mayā tarkayatā cedaṃ viruddham iti niścitam ājñātam anayor nyāyye saṃmānanavimānane || BKSS_20.46 bhāryā nāgarakasyāsya parasaṃkrāntamānasā ekaparyaṅkasuptāpi suptā bhartuḥ parāṅmukhī || BKSS_20.47 tayolūkadhvaniṃ śrutvā bhīrunārīvibhīṣaṇam trastayātaḥ parāvṛtya gāḍham āliṅgitaḥ patiḥ || BKSS_20.48 tato viraktabhāryeṇa bhāryāraktena cāmunā ulūkabhayapūrvo 'pi kāntāśleṣo 'bhinanditaḥ || BKSS_20.49 tena pūjām ulūkasya suhṛdaḥ kṛtavān ayam yenāsya vimukhī kāntā trāsād abhimukhī kṛtā || BKSS_20.50 śrutvā ca śikhinaḥ kekāḥ kāntotkaṇṭhāvidhāyinīḥ patyuḥ kaṇṭhaṃ parityajya sthitā bhūyaḥ parāṅmukhī || BKSS_20.51 tenānena mayūrasya mastakaś chedito ruṣā yenāsyābhimukhī kāntā kūjatā vimukhī kṛtā || BKSS_20.52 athātītya tam uddeśam aśrauṣaṃ madaviddhayoḥ kṛtanigrahayor vācaṃ kulaṭāviṭayor yathā || BKSS_20.53 manoghrāṇaharā gandhā yayā pratanutuṅgayā āghrātā mama sā nāsā tvatkṛte vikṛtā kṛtā || BKSS_20.54 kartarīpāśasaṃkāśau purā maṇḍitakuṇḍalau karṇau mama tathā bhūtau bhavatāṃ bhavato yathā || BKSS_20.55 sāham evaṃvidhā jātā vipralabdhā khalu tvayā kṛtaghna tvam apīdānīm avajānāsi mām iti || BKSS_20.56 athāvocat patis tasyāḥ kiṃ māṃ indasi nandini mayāpi nanu yat prāptaṃ tvadarthaṃ tan na dṛśyate || BKSS_20.57 devāḥ kusumadhūpādyaiḥ pitaraḥ piṇḍavāribhiḥ samastās tarpitā yena dakṣiṇābhir dvijātayaḥ || BKSS_20.58 śūrādhiṣṭhitapṛṣṭhānāṃ cūrṇitapratidantinām yena cāsisanāthena nikṛttāḥ kariṇāṃ karāḥ || BKSS_20.59 pṛthulāḥ komalās tuṅgāḥ pīnāḥ satkṛtacandanāḥ ātmaśeṣaparastrīṇāṃ yena bhuktāḥ payodharāḥ || BKSS_20.60 sa me vāmetaraḥ pāṇiḥ phullatāmarasāruṇaḥ kṛttaḥ śastreṇa saṃdhānād bandhanād iva pallavaḥ || BKSS_20.61 adhunā vāmapādasya śṛṇu caṇḍi parākramam yena krāntā samudrāntā tīrthasnānāya medinī || BKSS_20.62 yena cāntaḥpurārakṣaparikṣiptena līlayā vapraprākāraparikhāḥ śatakṛtvo vilaṅghitāḥ || BKSS_20.63 so 'yaṃ mārutasaṃcāras tāmras tuṅganakhāṅguliḥ pādo me yādṛśo jātas tādṛśaḥ kasya kathyatām || BKSS_20.64 atha vā yaḥ samudrasya tulayā tulayej jalam sa guṇān pāṇipādasya gaṇayen mandadhīr girā || BKSS_20.65 sarvathā dhig adhīraṃ māṃ yas tvādṛśyāḥ striyaḥ puraḥ ātmanaḥ pāṇipādasya praśaṃsāmi guṇān iti || BKSS_20.66 athānyatra śṛṇomi sma pādaḥ ślokasya śobhanaḥ āgatas taṃ likhāmy āśu datta me vartikām iti || BKSS_20.67 evaṃ cānantavṛttāntaṃ campāṃ paśyan kutūhalī āgacchaṃ nagarīdvāram uttaraṃ pretavāhanaḥ || BKSS_20.68 mama tv āsīn na mām eṣa gataprāṇo jighāṃsati uttareṇa hi nīyante na dvāreṇa jighāṃsitum || BKSS_20.69 cintayann iti niryātaḥ prākāraṃ samayā vrajan kṣīṇamāṃsakam adrākṣaṃ bālakaṃ gatajīvakam || BKSS_20.70 athācintayam ālokya kṣaṇaṃ bālacikitsitam śoṣitaḥ śuṣkaraivatyā varāko 'yaṃ mṛtaḥ śiśuḥ || BKSS_20.71 yadi jīvantam adrakṣyaṃ likhitvā maṇḍalaṃ tataḥ atrāsye maraṇād enam iṣṭvā krūragrahān iti || BKSS_20.72 dṛṣṭavān asmi cānyatra citravastravibhūṣaṇam puruṣaṃ proṣitaprāṇam athedam abhavan mama || BKSS_20.73 rajjuśastrāgnipānīyajarājvaragarakṣudhām nāyam anyatamenāpi kena nāma mṛto bhavet || BKSS_20.74 aye nūnam ayaṃ kāmī kāmayitvānyakāminīm nidrāsukham upāsīnaḥ pratibuddhaḥ pipāsitaḥ || BKSS_20.75 sukhasupteti cānena na sā strī pratibodhitā gavākṣasthodapātrastham udakaṃ pītam ātmanā || BKSS_20.76 apanītapidhānaṃ ca dṛṣṭvā taj jalabhājanam svaviṣānaladāhāndhaḥ praviṣṭaḥ prāg bhujaṃgamaḥ || BKSS_20.77 tena tadviṣam udgīrṇaṃ tena tad dūṣitaṃ jalam tena pītena mūḍho 'yaṃ sadyaḥ prāṇair viyojitaḥ || BKSS_20.78 tasyāś ca parakāminyādārikābhiḥ sasaṃbhramam prākāraśṛṅgarandhreṇa nikṣiptaḥ parikhātaṭe || BKSS_20.79 amṛto yadi dṛṣṭaḥ syāj jīvitaḥ syād ayaṃ mayā mantramaṇḍalamudrāṇām upāṃśusmaraṇād iti || BKSS_20.80 athānyatrāham adrākṣaṃ ninditāsurakanyakām aśokaśākhiśākhāyām udbaddhāṃ kām api striyam || BKSS_20.81 aṅgaiḥ kusumasindūrakuṅkumālaktakojjvalaiḥ nīlārdhorukasaṃvītaviśālajaghanasthalām || BKSS_20.82 nikṣiptaṃ ca tayādūraṃ karacchuritacandrikam cīnapaṭṭāṃśukanyastam anarghyaṃ ratnamaṇḍanam || BKSS_20.83 kim artham anayā straiṇaṃ kṛtaṃ sāhasam ity aham parāmṛśya bahūn pakṣān idaṃ niścitavān dhiyā || BKSS_20.84 iyaṃ pativratā yoṣin nūnaṃ bhartuś ca vallabhā na vimānitavān etāṃ patiḥ parihasann api || BKSS_20.85 tena suptena mattena jijñāsākupitena vā gṛhītaṃ nāma kasyāścit pramadāyāḥ pramādinā || BKSS_20.86 tena cāśrutapūrveṇa vajrapātapramāthinā gāḍhaṃ tāḍitayā krūraṃ kṛtaṃ karmedam etayā || BKSS_20.87 sarvathā putradārāṇāṃ pitābhartṛsamo ripuḥ nāsti yas tānitasnehāl lālayaty eva kevalam || BKSS_20.88 varaṃ cātitiraskāro bālānāṃ nātilālanā dṛśyante hy avasīdanto dhīmanto 'py atilālitāḥ || BKSS_20.89 vasanābharaṇaṃ yac ca bhūtale svayam ujjhitam tat taskarakarasparśaparihārārtham etayā || BKSS_20.90 niścaurā cedṛśī campā yan merugurur apy ayam alaṃkāro 'py asatkāraḥ saṃkāra iva dṛśyate || BKSS_20.91 etāni cānyāni ca nāgarāṇāṃ paśyan vicitrāṇi viceṣṭitāni citānalālokahṛtāndhakāram agaccham ujjīvajanādhivāsam || BKSS_20.92 athāpaśyaṃ śivās tatra trāsitāḥ piśitāśinīḥ dīnabhīṣaṇaphetkārāḥ kukkuraiḥ kharabukkitaiḥ || BKSS_20.93 ujjhitāmbaram udbāhu prakīrṇakacasaṃcayam paritaḥ kuṇapaṃ nṛtyaḍḍākinīmaṇḍalaṃ kvacit || BKSS_20.94 kvacit puruṣam utkhaḍgam upāttaghaṭakarparam mahāmāṃsaṃ mahāsattvāḥ krīyatām iti vādinam || BKSS_20.95 saśastrapuruṣavrātarakṣitāśācatuṣṭayam sādhakaṃ siddhinistriṃśam utpatantaṃ nabhaḥ kvacit || BKSS_20.96 ityādibahuvṛttāntaṃ paśyatā pretaketakam yātrāṃ yā gacchatā dṛṣṭā sā dṛṣṭā sthavirā mayā || BKSS_20.97 vaṭamūle citāvahnau vāmahastārpitasruvā haṃkārāntena mantreṇa juhvatī naraśoṇitam || BKSS_20.98 taṃ ca pretam asau dṛṣṭvā sādhitādeśam āgatam guruharṣavi/ālākṣī karmaśeṣaṃ samāpayat || BKSS_20.99 taṃ ca dattārghasatkāram avocat kṛtakarmaṇe svāgataṃ candravaktrāya kumāro mucyatām iti || BKSS_20.100 mama tv āsīd aho kaṣṭā candramasyāpad āgatā yena kākamukhasyāsya mukham etena tulyate || BKSS_20.101 sa tu māṃ śanakair muktvā bāhujaṅghaṃ prasārya ca dakṣiṇābhimukhas tāram āraṭyāpatitaḥ kṣitau || BKSS_20.102 atha mātaṅgavṛddhā mām avocad dattaviṣṭarā śmaśānam āgato 'smīti khedaṃ mā manaso gamaḥ || BKSS_20.103 śmaśāne bhagavān rudraḥ sarudrāṇīvināyakaḥ samātṛpramathānīkas trisaṃdhyaṃ saṃnidhīyate || BKSS_20.104 yatra rudraḥ surās tatra sarve haripuraḥsarāḥ na hy anyatra tuṣārāṃśur anyatrāsya marīcayaḥ || BKSS_20.105 mokṣasvargārthakāmāś ca śrūyante bahavo dvijāḥ prāptāḥ pretavane siddhiṃ tasmān nedam amaṅgalam || BKSS_20.106 yadarthaṃ tvaṃ mamānītas tad etat saṃniśāmyatām na hi niṣkāraṇaḥ khedas tvādṛśām upapadyate || BKSS_20.107 āsīn mātaṅganāthendraḥ kṣuṇṇaśatrur mataṅgajaḥ śarīrīva mahadbāhor mahāsiṃhaḥ patir mama || BKSS_20.108 ahaṃ dhanamatī nāma mantraśaktiś ca yā mama sā dineṣu gamiṣyatsu vijñātā bhavatā svayam || BKSS_20.109 caṇḍasiṃhaṃ mahāsiṃhaḥ putram utpādya niṣṭhitaḥ phalabhāram ivānantaṃ dhanaḥ kusumasaṃcayaḥ || BKSS_20.110 sutājinavatī nāma caṇḍasiṃhasya kanyakā rātriṃ divam asūyanti yasyai tridaśakanyakāḥ || BKSS_20.111 tayā mahāsaroyātrām asmābhiḥ saha yātayā bhāradvājīdvitīyas tvaṃ dṛṣṭaḥ pravahaṇāśritaḥ || BKSS_20.112 athāvasthābhavat tasyāḥ kāpi durjñānakāraṇā durlabhe bhavati strīṇāṃ dṛṣṭe tvādṛśi yādṛśī || BKSS_20.113 sakhībhir anuyuktāsau bahuśaḥ kleśakāraṇam yadā nākathayaj jñātā mantraśaktyā mayā tadā || BKSS_20.114 prārthanābhaṅgajaṃ duḥkham asaṃcintya svayaṃ mayā pautryāḥ prāṇaparitrāṇaṃ kariṣyantyā bhavān vṛtaḥ || BKSS_20.115 dīrghāyuṣā yadā cāhaṃ paribhūtā tathā tvayā sādhayitvā tathā pretaṃ tvam ihānāyito mayā || BKSS_20.116 tenājinavatīṃ tubhyaṃ prayacchāmi balād api mālām adhārayanto 'pi labhante hi divaukasaḥ || BKSS_20.117 sātha paścānmukhī sthitvā pautrīm ehīty abhāṣata athādṛśyata tatraiva sāpy anāgatm āgatā || BKSS_20.118 cedivatseśadāyādaṃ mayā mantrair vaśīkṛtam varaṃ pāṇau gṛhāṇeti tām avocat pitāmahī || BKSS_20.119 madīyaṃ ca tadīyena svinnaṃ svinnena pāṇinā sphurantaṃ sphuratāgṛhṇād dakṣiṇaṃ dakṣiṇena sā || BKSS_20.120 tasyāḥ kararucā tāmre dṛṣṭapātaiḥ sitāsitaiḥ apaśyaṃ kuṅkumābhe 'pi svakare varṇasaṃkaram || BKSS_20.121 atha mām avadad vṛddhā śvaśuro dṛśyatām iti tatas tām avadaṃ devi jano 'yaṃ paravān iti || BKSS_20.122 tataḥ puruṣam adrākṣam arkamaṇḍalabhāsuram āvartayantam utkāntiṃ candrakāntākṣamaṇḍalam || BKSS_20.123 dhanamatyā mamākhyātam ayaṃ vidyādhareśvaraḥ gaurimuṇḍo mahāgaurīm ārādhayitum icchati || BKSS_20.124 vyālakāṅgārakau cāsya bhrātārau paricārakau yāv etau pārśvayor asya bhujāv iva mahābalau || BKSS_20.125 yenāmitagatir baddhaḥ kadambe mocitas tvayā so 'yam aṅgārako yo 'sau jahāra kusumālikām || BKSS_20.126 ārabhya ca tataḥ kālād gaurimuṇḍaḥ sahānujaḥ dviṣantam antaraṃ prāpya bhavantaṃ hantum icchati || BKSS_20.127 tena mānasavegaś ca gaurimuṇḍādayaś ca te anantāś ca mahāntaś ca bhaviṣyantaś ca śatravaḥ || BKSS_20.128 pramattam asahāyaṃ ca divyasāmarthyadurgatam tvām etadviparītāriṃ pāntu devagurudvijāḥ || BKSS_20.129 tan nāyaṃ tava saṃbandhaḥ kanyāmātraprayojanaḥ caṇḍasiṃhasahāyo 'pi mahad asya prayojanam || BKSS_20.130 mama tv abhūd abhūn mitram eko 'mitagatir mama idānīṃ caṇḍasiṃho 'pi sumahābalamātṛkaḥ || BKSS_20.131 iti saṃkalpayann eva chāyācchuritacandrikam vimānam aham adrākṣam avarūḍhaṃ vihāyasaḥ || BKSS_20.132 gacchatāpi sthireṇeva tena mānasaraṃhasā kham agacchann ivāgacchaṃ vahaneneva sāgaram || BKSS_20.133 athāpaśyaṃ vimānasya dūrād avanimaṇḍalam lokālokādiparyantam ādarśaparimaṇḍalam || BKSS_20.134 idam īdṛśam ākāśam anāvaraṇam īkṣyate sa tu nāsti pradeśo 'sya yo vimānair anāvṛtaḥ || BKSS_20.135 apsaraḥśatasaṃbādhaṃ sakrīḍāgiriniṣkuṭam nikṛṣṭasyāpi devasya vimānaṃ yojanāyatam || BKSS_20.136 so 'ham evam anantāni kāntimanti mahānti ca gacchāmi sma vimānāni paśyann āyānti yānti ca || BKSS_20.137 kasminn api tato deśe kasyāpi śikhare gireḥ kasyām api diśi sphītam adṛśyata puraḥ puram || BKSS_20.138 tasmāc codapatad bhāsvadvimānaṃ vyāpnuvan nabhaḥ śṛṅgāt prāgacalasyeva sahasrakaramaṇḍalam || BKSS_20.139 māmakena vimānena saha tat samagacchata śarīram iva mātaṅgyāḥ śarīreṇa nirantaram || BKSS_20.140 kṛṣṇāṅgaśyāmatuṅgāṅgas tāmrāpāṅgāyatekṣaṇaḥ āgamat puruṣas tasmāt prabhāva iva dehavān || BKSS_20.141 tatas taṃ pratyabhijñāya dṛṣṭaṃ yātrāmahotsave kathitaṃ dhanamatyāhaṃ caṇḍasiṃham avandiṣi || BKSS_20.142 asau cānandajasvedastimitair uttanūruhaiḥ aṅgair aṅgaṃ samāliṅgya snehādraiḥ karkaśair api || BKSS_20.143 apasṛtya tato dūraṃ namayitvonnataṃ śiraḥ jyogbhartar jaya deveti sa mām uktvedam abravīt || BKSS_20.144 asmābhiḥ sevakaiḥ kāryam idaṃ yuṣmāsu bhartṛṣu āliṅganaṃ tu bhartṝṇāṃ bhṛtyaiḥ paribhavo mahān || BKSS_20.145 bālo 'pi nāvamantavyo jāmāteti bhavādṛśaḥ mahatī devatā hy eṣā tvādṛgrūpeṇa tiṣṭhati || BKSS_20.146 ityādi bahu tat tan māṃ yāvad eva vadaty asau caṇḍasiṃhapuraṃ tāvat tumulotsavam āsadam || BKSS_20.147 tasya kiṃ varṇyate yatra viśālaṃ viśikhātalam citraṃ citrair mahāratnair indrāṇījaghanocitaiḥ || BKSS_20.148 etena parikhāśālaprāsādasurasadmanām avaśyādheyaśobhānām ākhyātaṃ rāmaṇīyakam || BKSS_20.149 tasya kiṃ varṇyate yasya māṇavāḥ smitimānasāḥ na stanyam api yāvante jananīr api bālakāḥ || BKSS_20.150 tasya kiṃ varṇyate yatra paśupālasutair api sakalāḥ sakalā vidyā mātṛkevānuśīlitāḥ || BKSS_20.151 tasya kiṃ varṇyate yatra yoginām eva kevalam prakṣayo na ca jāyante rathyāḥ prāsādasaṃkaṭāḥ || BKSS_20.152 yena doṣeṇa saṃsārāt paritrasyanti mokṣavaḥ sa tasmin mokṣaśāstreṣu śrūyate kapilādibhiḥ || BKSS_20.153 yac ca dūṣitasaṃsārair vastudoṣair adūṣitam akalmaṣaguṇāt tasmād ramaṇīyatamaṃ kutaḥ || BKSS_20.154 na cedaṃ caṇḍasiṃhasya puram ekaṃ praśasyate anyeṣām api siddhānām īdṛśāny adhikāny api || BKSS_20.155 avaruhya ca bhūmiṣṭhāt tasmād ambaramandirāt prāviśaṃ kanyakāgāraṃ hasitāmbaramandiram || BKSS_20.156 tasmin parijano divyaiḥ prakārair mām upācarat kim artham api cāhutā mātrājinavatī gatā || BKSS_20.157 sā yadā tan niśāśeṣam uttaraṃ ca divāniśam nāgataiva tad āsīn me tvarāturamater matiḥ || BKSS_20.158 darśanasmitasaṃbhāṣāsparśanāliṅganādibhiḥ samastair asamastaiś ca ramayanti priyāḥ priyān || BKSS_20.159 kiraṇair indulekheva gataiva saha tair asau aham apy eṣa tiṣṭhāmi duḥkhasaṃtaptamānasaḥ || BKSS_20.160 tat kim etat kathaṃ nv etad ityādi bahu cintayan vivāhavighnasaṃbhrāntam aikṣe sāntaḥpuraṃ puram || BKSS_20.161 āsīc ca mama campāyāḥ preto mām anayan niśi jyeṣṭhakṛṣṇacaturdaśyām ārdrasthe tārakāpatau || BKSS_20.162 nūnam āṣāḍhaśuklādau pañcamyām uttarāsu ca phalguṇīṣu vivāho 'yaṃ rājñā kārayitāvayoḥ || BKSS_20.163 ayaṃ mahākulo rājā śrutismṛtiviśāradaḥ tad brāhmeṇa vivāhena sūnoḥ saṃskāram icchati || BKSS_20.164 upāsya caturaḥ kaṣṭān pāvakān iva vāsarān tāṃ prāpaṃ kanyakām ante tapaḥsiddhim ivepsitām || BKSS_20.165 ghanāghanāmbhodharajālakālīm adṛṣṭatārāgaṇarājabimbām tayā saha prāvṛṣamāsi ramyām aśuklapakṣāntaniśām ivaikām || BKSS_20.166 saikadā saparīvārā nibhṛtakranditadhvaniḥ anuyuktā mayā kaccin nṛpaḥ kuśalavān iti || BKSS_20.167 tayā tu pratiṣiddhāpi dārikā megharājikā nivedayitum ārabdhā śrūyatāṃ bhartṛdāraka || BKSS_20.168 pūrvaṃ vikaciko nāma svacchandaḥ khecarādhamaḥ svais tyaktaḥ sāparādhatvāt kiṃcit kālam ihāsthitaḥ || BKSS_20.169 kanyā sarvasya dṛśyeti tenāsau bhartṛdārikām āsīnāṃ pitur utsaṅge dṛṣṭvā rājānam uktavān || BKSS_20.170 duhitā tava yady eṣā tato mahyaṃ pradīyatām madīyaguṇasaṃkhyā ca buddhaiva bhavatām iti || BKSS_20.171 tenoktaṃ kena na jñātāḥ prasiddhā hi guṇās tava kiṃ tu komalajanmeyaṃ prauḍhā tāvad bhavatv iti || BKSS_20.172 tenāpy āmantrya rājānaṃ svadeśāya gamiṣyatā āyoṣidbālagopālam ālāpaḥ śrāvitaḥ pure || BKSS_20.173 rājñā mahyaṃ sasatkāraṃ dattājinavatī sutā diṣṭyā vṛddhir bhavaty adya mameva bhavatām iti || BKSS_20.174 sa bhartṛdārikāṃ śrutvā bhartṛdārakabhartṛkām vismṛtopakṛtaḥ krodhād āha rājānam atrapaḥ || BKSS_20.175 bhavataḥ ko 'yaṃ ācāraḥ sadācārābhimāninaḥ yad dattvā tanayāṃ mahyam anyasmai dattavān iti || BKSS_20.176 atha vālam upālabhya bhavantam abhayatrapam sutā vā vyavahāro vā yuddhaṃ vā dīyatām iti || BKSS_20.177 athāha vihasan rājā na yuddhaṃ na mamātmajām labdhum arhati dīrghāyur vyavahāras tu dīyate || BKSS_20.178 ity uktvā taṃ mahīpālaḥ samantrigaṇamātṛkaḥ vāyumuktamahādhyakṣaṃ saptaparṇapuraṃ gataḥ || BKSS_20.179 yuvām api rucau satyāṃ śobhitāśāvihāyasau tatraiva sahitau yātaṃ rohiṇīśaśināv iva || BKSS_20.180 mayoktaṃ bhīru mā bhaiṣīḥ kiṃnarīkaṇṭhi mā rudaḥ megharājyā yathākhyātaṃ jitaḥ sa capalas tathā || BKSS_20.181 iti tasyāḥ paritrāsatuṣāramlāpitaṃ mayā sāntvabālātapasparśān mukhāmbhojaṃ vikāśitam || BKSS_20.182 mām ādāya tataḥ pāṇau sā gatvāmbaravartmanā saptaparṇapurodyāne saptaparṇapure sthitā || BKSS_20.183 abravīc ca nirutkaṇṭhaiḥ kṣaṇam ekam ihāsyatām yāvad emi sakhīṃ dṛṣṭvā vanditvā ca gurūn iti || BKSS_20.184 tasyām utpatya yātāyām udyāne saṃcarann aham sthūlamauktikavarṇāni saptaparṇāni dṛṣṭavān || BKSS_20.185 taiś ca grathitavān asmi kadalīpaṭutantubhiḥ bandhūkataralaṃ hāram utpalaiś churitodaram || BKSS_20.186 padmarāgendranīlādinānāratnopalaprabhaiḥ kusumaiḥ kalpayāmi sma kambūnūpuramekhalāḥ || BKSS_20.187 avatīrya tato vyomnaḥ sā priyā priyavādinī nirjitaḥ sa durātmeti hṛṣṭā mām apy aharṣayat || BKSS_20.188 katham ity anuyuktā ca mayā sādaram abravīt anuyogam upekṣante vivakṣanto 'pi vācakāḥ || BKSS_20.189 vāyumūlān mayā gatvā vanditāntaḥpurastriyā vāyumuktā sakhī dṛṣṭā kanyāntaḥpuravartinī || BKSS_20.190 tatrāhaṃ kṣaṇam āsīnā jitajīmūtagarjitām pradhvanantīṃ śṛṇomi sma bherīṃ bhairavagarjitām || BKSS_20.191 kim etad iti pṛṣṭā sā saṃbhramotkarṇayā mayā sakhī svāṃ dārikām āha yāhi vijñāyatām iti || BKSS_20.192 sā muhūrtād ivāgatya śvasitotkampitastanī vardhase devi diṣṭyeti mām uktvoktavatī punaḥ || BKSS_20.193 bherīṃ tāḍitavān eṣa gatvā vikacikaḥ sabhām vāyumuktākṣadarśanāś ca samāyātāḥ sabhāsadaḥ || BKSS_20.194 te tam āhur bhavān kasmād bherīṃ tāḍitavān iti āryaveṣaḥ sa tān āha puraḥ sthitvā nirāsanaḥ || BKSS_20.195 caṇḍasiṃhaḥ sutāṃ dattvā mahyaṃ nagarasaṃnidhau anyasmin dattavān yatra nāgaraṃ pṛcchyatām iti || BKSS_20.196 ucyatām iti coktena tātena kila saṃsadā megharājyā yad ākhyātaṃ tad evākhyātam āha ca || BKSS_20.197 madīyapuravāstavyān sākṣiṇaś cāyam āha yān pṛcchyantāṃ te 'pi teṣāṃ ced aviruddhā pramāṇatā || BKSS_20.198 athoktaṃ vāyumuktena saṃbhāṣitasabhāsadā nṛpater manukalpasya kim etasya parīkṣayā || BKSS_20.199 na hi prāmāṇyarājasya jijñāsāsaṃśayacchidaḥ pratyakṣasyānumānena pramāṇatvaṃ pramīyate || BKSS_20.200 tasmāt pratyarthinā rājñā vyavahāre parājitaḥ arthī vikacikaḥ kanyām anyāṃ mṛgayatām iti || BKSS_20.201 tato vikacikaḥ kruddhaḥ jhaṭity utthāya saṃsadaḥ utpatya nabhasā gacchann uccair āha sabhāsadaḥ || BKSS_20.202 dhik khalān khalu caṇḍālān pakṣapātahatāñ jaḍān aham eva hi kartavye kartavye buddhivān iti || BKSS_20.203 āsīc ca mama yat satyam āśaṅkākaluṣaṃ manaḥ kasmin punar asau kārye kartavye buddhimān iti || BKSS_20.204 tatas tais tām alaṃkṛtya śaratkusumabhūṣaṇaiḥ śarīraśaradākārataskarām idam abravam || BKSS_20.205 priyākhyānaprahṛṣṭena vibhramābharaṇaṃ mayā tavāropitam aṅgeṣu subhagāṅgi virājate || BKSS_20.206 sā tatas tān alaṃkārān dviṣatī kaṇṭakān iva mām avocad vidhūyāṅgam asūyāmantharasmitā || BKSS_20.207 aparāsv api bhāryāsu yuṣmābhir idam āhitam na hi dṛṣṭaṃ vinābhyāsāt kriyākauśalam īdṛśam || BKSS_20.208 tasmān nirmālyatulyena na kāryam amunā mama kā hi durlabham ātmānaṃ kitavaiḥ paribhāvayet || BKSS_20.209 mama tv āsīd apūrveyam asyā viṣamaśīlatā upāyair durnivartyaiva prāṇāmaśapathādibhiḥ || BKSS_20.210 nārī ca laghusāratvāt taraṃgaśreṇicañcalā naukeva pratikūlāśu kuśalaiḥ parivartyate || BKSS_20.211 bhāryājñātigṛhe vāsaś ciraṃ daurbhāgyakāraṇam yadi vipratyayaḥ kaścid bhartāraṃ kiṃ na paśyasi || BKSS_20.212 bhartrā te cāṭukāreṇa bhāryāṃ toṣayatā kila tat kṛtaṃ durvidagdhena yena bhāryaiva roṣitā || BKSS_20.213 subhagaṃ karaṇaṃ yad yat samācarati durbhagaḥ sutarāṃ tena tenāsya daurbhāgyam upacīyate || BKSS_20.214 sarvathā vārayiṣyāmi putrān api bhaviṣyataḥ mā ciraṃ putrakāḥ sthāta bhāryājñātigṛheṣv iti || BKSS_20.215 tayā tu manmukhaṃ dṛṣṭvā hrītatrastavilakṣayā asnigdhasmitayā hā hā kim etad iti bhāṣitam || BKSS_20.216 ataḥ param ayukto 'yaṃ prapañca iti tām aham anayaṃ vepamānāṅgīm āliṅgyotsaṅgam aṅganām || BKSS_20.217 sā tu labdhasamāśvāsā dīrghikātīrthavartinī aryaputra prasīdeti vyāharat tāram āturā || BKSS_20.218 paśyāmi sma tataḥ khasthaṃ taṃ vidyādharapāṃsanam paritaḥ sphuritasphītamaṇḍalāgrāṃśumaṇḍalam || BKSS_20.219 roṣabhīṣaṇaghoṣeṇa tenoktaṃ dharaṇīcara te paśyata iyaṃ kāntā hriyate dhriyatām iti || BKSS_20.220 krodhāpahatadhairyatvād vācyāvācyāvivecinā saṃbhāvitasvasāreṇa mayāsāv iti bhartsitaḥ || BKSS_20.221 ākāśagocaro 'smīti kiṃ tvaṃ nīca vikatthase kāko 'pi hi nabhaścārī na ca muñcati nīcatām || BKSS_20.222 yaḥ siṃhaśirasi nyasya kākaś caraṇam utpatet na tena paribhūtaḥ syāt kesarī dharaṇīcaraḥ || BKSS_20.223 evam uttejyamāno 'pi nāvatīrṇaḥ sa bhūtalam paritaś cakitaḥ paśyan sāvajñānam ivābravīt || BKSS_20.224 sthalakacchapakalpāya vainateyaparākramaḥ tvādṛśe mādṛśaḥ krudhyan kena pāpān na śocyatām || BKSS_20.225 ity uktvā karuṇākrandāṃ tām asau khecarādhamaḥ bhuvaḥ śyena iva śyāmām ādāyodapatad divam || BKSS_20.226 athāpaśyaṃ mahājvālājvālasaṃkucitāmbarām āpatantīṃ divaṃ devīm utpātolkām ivāśivām || BKSS_20.227 caṇḍavidyādharānīkaparivāraṃ ca bhūpatim mahākālam iva kruddhaṃ gaṇāmaragaṇānugam || BKSS_20.228 uttānavadanaś cāhaṃ caṇḍasiṃham anuvrajan anyatraiva gataḥ kvāpi diṅmohamuṣitasmṛtiḥ || BKSS_20.229 bhrāmyatā śrāmyatā rūkṣavṛkṣeṣūpavane ghane cirād ākarṇito dhīrād uccakair uccaran dhvaniḥ || BKSS_20.230 he he kālākṣi kālākṣi gaṅge gaṅge mahīti ca vatsalānāṃ vivatsānāṃ rambhaś ca subhago gavām || BKSS_20.231 gatvā ca tvarayāpaśyaṃ yāṣṭīkaṃ pālam agrataḥ kulatthasthūlapulakam urujaṅghoruvistṛtam || BKSS_20.232 pratimallabhujānāmabandhuraskandhakaṃdharam vegavaccarpaṭātāḍakiṇakarkaśakarṇakam || BKSS_20.233 tatas tam abravaṃ sāmnā satataṃ mahitaṃ gavām bhraṣṭaḥ panthā mamāṭavyāṃ tam ākhyātu bhavān iti || BKSS_20.234 tenoktaṃ gokule rātriṃ gamayitvā gataśramaḥ prage draṣṭā svapanthānaṃ tadeta svagṛhān iti || BKSS_20.235 gatvā tena sahāpaśyaṃ ghoṣam āsannagokulam mandramanthadhvanikṣiptamandarāsphālitārṇavam || BKSS_20.236 akuṭṭimasamā yatra sāṅgaṇoṭajabhūmayaḥ haridgomayasaṃmārgasaṃprasāritamānasāḥ || BKSS_20.237 bandhūkacūtakāstambaiḥ parikṣiptoṭajāṅgaṇaiḥ yatra nābhīranārīṇāṃ paribhūtaṃ karādharam || BKSS_20.238 yatra tumbīlatājālaiḥ kuṭīpaṭalarodhibhiḥ lajjitāḥ paṅkajinyo 'pi kalikāṅgulitārjitāḥ || BKSS_20.239 yasminn adṛṣṭadurdarśapāṃsusaṃkārasaṃkaṭāḥ niravācyatalā rathyāḥ kūrdaduddāmatarṇakāḥ || BKSS_20.240 karṇikārāmalair aṅgaiḥ pṛthulair jaghanasthalaiḥ sa tādṛṅmalinaḥ strīṇāṃ yatra veṣo vibhūṣitaḥ || BKSS_20.241 vanagokulavṛddhatvād yatra gopā gavārjavāḥ gopyas tu caturācārānaṭīr apy atiśerate || BKSS_20.242 evamādiprakāreṇa ghoṣeṇa hṛtamānasam māṃ gopaḥ svagṛhaṃ nītvā gṛhiṇīm āhvayan mudā || BKSS_20.243 sudevaduhitaḥ kvāsi nanu gopāladārike devas te gṛham āyātaḥ sa bhaktyārādhyatām iti || BKSS_20.244 tataḥ payodaśakalāt sā kaleva kalāvataḥ gṛhān niragamad gaurī prakīrṇatanucandrikā || BKSS_20.245 dārudantaśilāmayyaḥ pratimās tāvad āsatām na tāṃ vedhāḥ kṣamaḥ sraṣṭuṃ madhūcchiṣṭamayīm api || BKSS_20.246 bhāvabhir vartamānaiś ca kavibhiḥ kim udāhṛtaiḥ na tāṃ varṇayituṃ śaktau vyāsavālmīkināv api || BKSS_20.247 sā māṃ gomayapīṭhasthaṃ svaseva svacchamānasā āśiraḥpādam aśrāntā saṃvāhitavatī ciram || BKSS_20.248 yaṃ yam evopasāraṃ sā tuccham apy ācaren mayi sarvam anvasahe taṃ taṃ dākṣiṇyakṣayaśaṅkayā || BKSS_20.249 salilaiḥ kāṃsyapātrasthair adhāvac caraṇau mama sottamāṅgeṣu cāṅgeṣu navanītam adān mudā || BKSS_20.250 ucchādya kaṇakalkena tatra stīmitamastakaḥ lodhrakarbūramustābhir ghṛṣṭo 'haṃ snapitas tayā || BKSS_20.251 aśitvā cāśanaṃ medhyam alpānnaṃ bahugorasam vipāpmānam ivātmānam amanye madyapāyinam || BKSS_20.252 kalpayitvā tu me gopaḥ śayyāṃ valkalapallavaiḥ etat te gṛham ity uktvā aṃsabhāro vrajam avrajat || BKSS_20.253 mama tv āsīd ayaṃ manye vītarāgādibandhanaḥ sakleśaḥ ko nu viśvasyād dāreṣu ca pareṣu ca || BKSS_20.254 sādhāraṇakalatrāṇām īrśyākṣobhitacetasām tiraścām api dṛśyante prakāśamaraṇā raṇāḥ || BKSS_20.255 ayaṃ tu dayitān dārān munimānasahāriṇaḥ mayi nikṣipya yātīti vyakta eṣa sa puṃgavaḥ || BKSS_20.256 atha vā niṣpravīṇeṣu bahirvṛttikuṭumbiṣu nārītantreṣu tantreṣu kim ācāraparīkṣayā || BKSS_20.257 rajakadhvajagopālamālākāranaṭastriyaḥ dṛśyante yāḥ sadācārāḥ sā tāsāṃ bālaśīlatā || BKSS_20.258 eṣā tu gopayoṣāpi rūpiṇy api taruṇy api evaṃ gambhīradhairyeti durbodhāḥ parabuddhayaḥ || BKSS_20.259 cintām etāṃ kurvataḥ kāryavandhyām āsīt sā me sopakāraiva rātrīḥ sadyaḥ kāntākaṇṭhaviśleṣaduḥkham ārāt sahyaṃ cetasā yan na soḍham || BKSS_20.260 tataḥ prātaḥ sa māṃ gopaḥ kṛpālur iva tattvavit ghorāt kāntārasaṃsārād acirad udatārayat || BKSS_20.261 eṣa te saṃbhavagrāmaḥ prāṃśuprāgvaṃśakānanaḥ dṛśyante yasya sīmāntāḥ sīramantaḥ sasaṃkaṭāḥ || BKSS_20.262 deśāntaram abhipretam atra viśramya gamyatām iti mām idam uktvāsau nivṛttaḥ kṛtabandhanaḥ || BKSS_20.263 athekṣugahanachāyāḥ kṣiptaśāradikātapāḥ sevamānaḥ prayāmi sma saṃtapto bhānubhānubhiḥ || BKSS_20.264 vikāśikumudārāmāḥ praśaṃsan sarasīḥ kvacit sthalīr iva nidāghānte phullāviralakandarāḥ || BKSS_20.265 kvacid garbhitaśālīni śāleyāni kutūhalī sagundrāgahanānīva palvalāni vilokayan || BKSS_20.266 kvacid utkūlakālindīsarāmbhaḥpūritair iva kṛtahaṃsadvijātīryaiḥ sarobhiḥ prīṇitekṣaṇaḥ || BKSS_20.267 sattvākārasatīkārakomalāpāṇḍupāṃsubhiḥ kṛṣṭair ākṛṣṭadṛṣṭiś ca jāhnavīpulinair iva || BKSS_20.268 evamādiśaratkālakāntivismāritapriyaḥ gacchan puruṣam adrākṣaṃ grāmād āyāntam antike || BKSS_20.269 sa tu māṃ ciram īkṣitvā bravīti sma savismayaḥ citram āryakaniṣṭhasya yūyaṃ susadṛśā iti || BKSS_20.270 mama tv āsīd asaṃdigdhaṃ dṛṣṭavān eṣa gomukham na hi tasmād ṛte kaścid asti matsadṛśaḥ kṣitau || BKSS_20.271 pṛcchāmi sma ca taṃ bhadra sa kaniṣṭhaḥ kva tiṣṭhati kīdṛśā vā vinodena gamayed divasān iti || BKSS_20.272 tatas tenoktam atraiva grāme gṛhapatir dvijaḥ asti sādhāraṇārthārthaḥ priyavādī prasannakaḥ || BKSS_20.273 ekadā brāhmaṇaḥ pṛṣṭas tena brahmasabhāṃ gataḥ āgataḥ katamād deśāt kim arthaṃ vā bhavān iti || BKSS_20.274 tenoktam āgatāv āvām avantiviṣayād dvijau bhrātarau sa ca me jyeṣṭho yātrāyām anyato gataḥ || BKSS_20.275 tad gaveṣayamāṇo 'ham etaṃ grāmam upāgataḥ chāttrāṇām atra sarveṣām upapannaḥ samāgamaḥ || BKSS_20.276 ity ukte tena tenoktam idaṃ vaḥ sadhanaṃ gṛham yena yenātra vaḥ kāryaṃ tat tad ādīyatām iti || BKSS_20.277 gṛhe gṛhapates tasya kṣamāvān api śīlataḥ trastabhṛtyakṛtārādho durvāsovad vasaty asau || BKSS_20.278 hālikatvān na jānāmi jñātā kiṃ kim asāv iti yanmātraṃ tu vijānāmi tanmātraṃ kathayāmi vaḥ || BKSS_20.279 chāttrais tāvat kim uddiṣṭair aprāptasakalāgamaiḥ ācāryā api vidyāsu tasyaiva chāttratāṃ gatāḥ || BKSS_20.280 iti cāhuḥ kim asmābhir vṛthaivātmāvasādibhiḥ viśvakarmātha vā brahmā kasmān nāyam upāsitaḥ || BKSS_20.281 evamādivinodo 'sāv āryajyeṣṭhaṃ pratīkṣate utkaṇṭhaḥ sarvataḥ paśyañ jīmūtam iva cātakaḥ || BKSS_20.282 āryajyeṣṭho bhavān eva yadi tal laghu kathyatām akālakaumudī grāme sahasā jṛmbhatām iti || BKSS_20.283 āma saumya sa evāham iti saṃvādito mayā ūrdhvacūḍaḥ sa vegena prati grāmam adhāvata || BKSS_20.284 sahasā tena cotkṣipto grāme trāsitakātaraḥ utthitas toṣanirghoṣas tālasaṃpātasaṃkulaḥ || BKSS_20.285 viniḥsṛtya tato grāmād gomukho vikasanmukhaḥ dūrād eva yathādīrgham apatan mama pādayoḥ || BKSS_20.286 bālair āliṅgitaiḥ putrair dāraiś ca na tathā priyaiḥ janyate janitā prītis tena me suhṛdā yathā || BKSS_20.287 prasannavadanaṃ cārāt tad ākhyātaṃ prasannakam āliṅgya sahitas tena saṃbhavagrāmam āsadam || BKSS_20.288 ubheṭīkūṭapaṭalaprāsādādigatā ca mām grāmīṇā janatā yāntam aṅgulībhir adarśayat || BKSS_20.289 prītānucaravargeṇa prasannakaniveśane kṛtāsukarasatkāraḥ prerayaṃ divasaṃ kṣaṇam || BKSS_20.290 śayanīyagṛhasthaṃ ca mām abhāṣata gomukhaḥ nītavantaḥ kathaṃ yūyam iyato divasān iti || BKSS_20.291 ghoṣavāsāvasāne ca svavṛtte kathite mayā pṛṣṭaḥ svavṛtta ācaṣṭa gomukhaḥ priyavistaraḥ || BKSS_20.292 asty ahaṃ svagṛhāt prātar yuṣmān sevitum āgataḥ pratibuddhān na cāpaśyaṃ pāṇḍāv api divākare || BKSS_20.293 saṃbhrāntamatprayuktā ca praviśya paricārikā hā śūnyam iti sākrandā nirgatā vāsamandirāt || BKSS_20.294 tataḥ savatsakauśāmbīkranditahrādapūritāḥ vindhyākāśadiśaś caṇḍam āraṭann iva pīḍitāḥ || BKSS_20.295 atha tāḍitahastena mā mā bhaiṣṭeti vādinā ādityaśarmaṇā lokaḥ siddhādeśena vāritaḥ || BKSS_20.296 sa cāvocan mahīpālam alaṃ gatvā viṣaṇṇatām na hy adarśanamātreṇa bhānoḥ saṃbhāvyate cyutiḥ || BKSS_20.297 yasya vegavatī rakṣā kṣamāsaṃrakṣaṇakṣamā brahmajātir ivāvadhyā sa kasmād duḥsthatām iyāt || BKSS_20.298 atha vottiṣṭhata snāta juhatāśnīta gāyata paścād vārttopalambhāya viyad ālocyatām iti || BKSS_20.299 idaṃ śrutvāpi naivāsīt kasmaicid aśane ruciḥ utkaṇṭhāviṣayād anyat kiṃ sotkaṇṭhāya rocate || BKSS_20.300 athottānamukhāḥ paurāḥ khaṃ paśyantaḥ samantataḥ vicchinnābhralavākāraṃ kim apy aikṣanta pūrvataḥ || BKSS_20.301 kim etad iti paurāṇāṃ yāvad vākyaṃ samāpyate tāvad āsannam adrākṣaṃ puro 'mitagatiṃ divaḥ || BKSS_20.302 śarapātāntare cāsya vadhūveṣavibhūṣaṇām vegavattanayāṃ devīṃ yāntīm antaḥpuraṃ prati || BKSS_20.303 atha vyajñāpayaṃ devaṃ deva prājñaptikauśikiḥ diṣṭyāmitagatiḥ prāptaḥ prītyā saṃbhāvyatām iti || BKSS_20.304 sa tu mām abravīt karṇe kathaṃ katham ayaṃ mayā vidyādharo manuṣyeṇa satā saṃmānyatām iti || BKSS_20.305 tatas tam uktavān asmi yayā hariśikhādayaḥ tayāmitagatir dṛṣṭyā viśrabdhaṃ dṛśyatām iti || BKSS_20.306 āgacchāgaccha tāteti sa tam āhūtam āgatam prasāritabhujaḥ prahvam āmṛśat pṛṣṭhamūrdhani || BKSS_20.307 so 'pi nyubjikayā dūram apasṛtya praṇamya ca āhūtaḥ punar ādiṣṭam adhyāstānuccam āsanam || BKSS_20.308 taṃ rājā kṣaṇam āsīnam akhedam idam uktavān bhrātuḥ kathaya vṛttāntam iti tenoditaṃ tataḥ || BKSS_20.309 rājñā mānasavegena cakravartī nabhastalāt pātito 'ndhatame kūpe svavīryāc cotthitas tataḥ || BKSS_20.310 vegavaty api sakrodhā jitvā bhrātaram ambare iyaṃ matsahitāgatya gatā rājāvarodhanam || BKSS_20.311 yuvarājo 'pi campāyāṃ vīṇādattakaveśmani sukhaṃ tiṣṭhati mā bhūt tad viśaṅkā bhavatām iti || BKSS_20.312 mātarau putra paśyeti samādiṣṭo mahībhujā sa mayā sahito gatvā devyau dūrād avandata || BKSS_20.313 kṣaṇaṃ cāntaḥpure sthitvā niryātaḥ sa mayoditaḥ vistareṇa sakhe mahyaṃ bhartur vṛttaṃ nivedyatām || BKSS_20.314 bhidyante na rahasyāni gurūṇāṃ saṃnidhau tathā yathābhinnarahasyānām aśaṅkaiḥ suhṛdām iti || BKSS_20.315 athoktaṃ tena yady evaṃ vivikte kvacid āsyatām na hīdaṃ śakyam ākhyātuṃ na śrotuṃ prasthitair iti || BKSS_20.316 athāntaḥpuraniryūhe nirākṛtamahājane āsīnāya sa me vṛttaṃ yuṣmadvṛttam avartayat || BKSS_20.317 asty ahaṃ yuvarājena mocitaḥ śaṅkubandhanāt tenaiva ca kṛtānujñaḥ prāyām aṅgārakaṃ prati || BKSS_20.318 cakravartibhayāc cāsau tyaktavān kusumālikām balavatsaṃśrayāt kena durbalena na bhīyate || BKSS_20.319 so 'ham ādāya viśrabdhaṃ tvatsakhīm āśrame pituḥ avasaṃ divasān etān kadācit kāśyapasthale || BKSS_20.320 adya cānugṛhīto 'smi smaratā cakravartinā sa ca gatvā mayā dṛṣṭas tiṣṭhann avaṭasaṃkaṭe || BKSS_20.321 sa cāvaṭataṭastho mām ājñayānugṛhītavān yudhyāmānāṃ saha bhrātrā rakṣa vegavatīm iti || BKSS_20.322 utpatya ca mayā dṛṣṭā nirjitā bhrātṛśātravā utkhātanijarāgeva yoginīcakravartinī || BKSS_20.323 sā tu māṃ praṇataṃ dūrād ājñāpitavatī laghu bhrātaḥ prajñaptim āvartya svāmī vijñāyatām iti || BKSS_20.324 tāṃ vijñāpitavān asmi devi campānivāsinaḥ bhavane dattakasyāste tatra saṃbhāvyatām iti || BKSS_20.325 atha dūreṇa māṃ jitvā vegād vegavatī gatā prāvṛḍjaḍam ivāmbhodaṃ samīraṇaparaṃparā || BKSS_20.326 prāpya cāticirāc campām ahaṃ dattakaveśmani dṛṣṭavān mānuṣādṛśyāṃ devīṃ devasya saṃnidhau || BKSS_20.327 nāgabhogāṅkaparyaṅke niṣaṇṇaṃ ca nabhaḥpatim jagatpatim ivānantabhujaṅgotsaṅgaśāyinam || BKSS_20.328 pṛṣṭaś ca yuvarājena sādareṇaiva dattakaḥ rūpaṃ gandharvadattāyāḥ kīdṛg ity ucyatām iti || BKSS_20.329 vegavatyā tataḥ krodhadainyavailakṣyadhūmrayā paśyāmitagate bhartur ācāram iti bhāṣitam || BKSS_20.330 varṇitaṃ dattakenāpi rūpaṃ tasyās tathā yathā sadyo vikasitaṃ bhartur devyās tu mlānam ānanam || BKSS_20.331 athoktaṃ śanakair bhartrā dattakaḥ kūpakacchapaḥ yena gandharvadattāyārūpam eṣa praśaṃsati || BKSS_20.332 yadi paśyed ayaṃ mugdhaḥ priyāṃ madanamañjukām dūre gandharvadattāstāṃ rambhām api na varṇayet || BKSS_20.333 uktaś cāryaduhitrāhaṃ kampayitvā śanaiḥ śiraḥ bahu śrotavyam atrāsti nipuṇaṃ śrūyatām iti || BKSS_20.334 punar apy uktavān svāmī sā tathāpi priyā priyā priyāṃ vegavatīṃ prāpya yat satyaṃ vismṛtaiva me || BKSS_20.335 tataḥ sadyas tadaṅgāni lajjāmukulitāny api adrākṣaṃ vikasantīva tuṅgībhūtais tanūruhaiḥ || BKSS_20.336 uktaś cāsmi tayā smitvā bhrātar gacchāva saṃprati yāvannāparam etena kiṃcid durvaca ucyate || BKSS_20.337 ekena paṭunānekaṃ dūṣyate madhuraṃ vacaḥ viṣatoyalaveneva dugdhakuṇḍam urūdaram || BKSS_20.338 yāvatyā velayā devyā vākyam ityādi kalpitam devaḥ saṃcintya tāvatyā paścād ūhitavān idam || BKSS_20.339 yathā prāpya dvitīyāṃ me vismṛtā prathamā priyā tṛtīyāyās tatha prāptyā dvitīyā vismariṣyate || BKSS_20.340 kāvyastrīvastracandreṣu prāyeṇa viguṇeṣv api apurāṇeṣu rajyante svabhāvād eva jantavaḥ || BKSS_20.341 tena gandharvadattāyāḥ śulkaṃ saṃpādyatām aham prasahya svīkariṣyāmi kṛṣṇām iva dhanaṃjayaḥ || BKSS_20.342 iti dāruṇayā patyur iyaṃ vācā vimohitā dṛṣṭyā dṛṣṭiviṣasyeva niśceṣṭā vasudhām agāt || BKSS_20.343 tataḥ kiṃkāryamūḍhena mayā katham api prabhuḥ pratīkāraśatāvadhyaṃ vṛttāntaṃ taṃ na bodhitaḥ || BKSS_20.344 utthāya ca sasaṃjñeyaṃ divam utpatya bhāṣate vandamānā guroḥ pādān kṣapayāmi śarīrakam || BKSS_20.345 athavā kuru bandhutvaṃ bhrātaḥ kāṣṭhāni saṃhara rājadvāre śmaśāne vā yas tiṣṭhati sa bāndhavaḥ || BKSS_20.346 duḥkhāni hy anubhūyante saśarīraiḥ śarīribhiḥ duḥkhādhikaraṇaṃ tan me śarīraṃ dahyatām iti || BKSS_20.347 mayokteyaṃ kva devasya devī vegavataḥ sutā kva cāsadṛśam etat te vadanān nirgataṃ vacaḥ || BKSS_20.348 yadi tyaktaśarīrāṇāṃ śarīraṃ na punar bhavet tato naiva virudhyeran nātmānair ātmyavādibhiḥ || BKSS_20.349 cittavṛttinirodhena yat khinnair mokṣubhiś ciram mustāgranthipramāṇena tad viṣeṇaiva labhyate || BKSS_20.350 tasmān nāstikyam ujjhitvā sarvasarvajñaninditam dharmādhikaraṇaṃ devi śarīraṃ pālyatām iti || BKSS_20.351 tayā tu sarvam evedam aśrutvā śūnyacetasā nanu saṃhara dārūṇi kiṃ cireṇeti bhāṣitam || BKSS_20.352 mayoktaṃ yadi yuṣmākam ayaṃ cetasi niścayaḥ aham eva tataḥ pūrvaṃ praviśāmi citām iti || BKSS_20.353 athāhaṃ paruṣālāpam uktaḥ kupitayā tayā mām anumriyamāṇas tvam ucyase kiṃ janair iti || BKSS_20.354 athainām uktavān asmi satyam etad virudhyate jīvitaṃ tu mahādoṣaṃ tathā ca śrūyatāṃ kathā || BKSS_20.355 asyās tv ākāśae āsāno duḥśliṣṭālāpakarpaṭām cittam ākṣiptavān asmi kathākanthāṃ prasārayan || BKSS_20.356 asti bhāgīrathīkacchaḥ prāṃśukāśaśarākāraḥ badarīkhadiraprāyakāntāratarudurgamaḥ || BKSS_20.357 sphītasīmāntaluṇṭhākāḥ khaḍgiśambarataskarāḥ durgarājaṃ yam āśritya rājabhyo 'pi na bibhyati || BKSS_20.358 prabhāvād yasya śārdūlair viralīkṛtagokulaiḥ goṣṭhaśvā iva gāyante mattā mṛgayudantinaḥ || BKSS_20.359 yac ca gharmāntavādāgni jvālājanitavedanam payaḥśvetapayaḥpūrair nirvāpayati jāhnavī || BKSS_20.360 tatrānyatra śarastambe badarījhāṭaveṣṭite bilaṃ kṛtvā śatadvāram uvāsa kila mūṣika || BKSS_20.361 vāneyaiḥ pāvanair annair jāhnavīyaiś ca vāribhiḥ sa bhṛtyān bibharām āsa vaikhānasa ivāśrame || BKSS_20.362 kadācit proṣite tasminn āhārāhārakāṅkṣiṇi gṛham asyāgaman mitram ākhur nagaragocaraḥ || BKSS_20.363 āsīnaś cārghyapādyābhyām asau mūṣikayārcitaḥ tām apṛcchat kva yāto naḥ sakhā sakhi bhaved iti || BKSS_20.364 tayāhārārhtam ity ukte prasthitaṃ tam uvāca sā ayam āyāti te bhrātā sumuhūrtam udīkṣyatām || BKSS_20.365 asatkāre gṛhād yāte kṛtaghne 'pi sa te sakhā nidrāhārābhilāṣābhyāṃ saptarātraṃ viyujyate || BKSS_20.366 tvaṃ punas tasya mitraṃ ca cirāc ca gṛham āgataḥ nirātithyaś ca yāmīti vṛṣas tvam aviṣāṇakaḥ || BKSS_20.367 yāvac ceyaṃ kathā tāvan nirgranthāṅgamalīmasaiḥ dhūmair dhūsarito bhānuḥ svarbhānutimirair iva || BKSS_20.368 anantaraṃ ca sāṅgārabhasmasaṃtānahāriṇaḥ apavanta nabhasvanto gaṅgātāṇḍavahetavaḥ || BKSS_20.369 tataḥ pṛṣatagokarṇaparaṃparaparaṃparāḥ laṅghitodbhrāntaśārdūlāḥ prādhāvann abhi jāhnavīm || BKSS_20.370 athāsau mūṣikaḥ pāpas tām āmantrya sasaṃbhramaḥ apagantum upakrāntas tayā saṃbhrāntayoditaḥ || BKSS_20.371 aho nagaravāsitvaṃ devareṇa prakāśitam mahāsāhasam ārabdham ātmānaṃ yena rakṣatā || BKSS_20.372 nāgarāḥ kila bhāṣante dharmārthagranthakovidāḥ ātmārthe sakalāṃ jahyāt paṇḍitaḥ pṛthivīm iti || BKSS_20.373 tvadīyena tu mitreṇa mitrāmitrā vipadgatāḥ śarīranirapekṣeṇa svaguṇā iva rakṣitāḥ || BKSS_20.374 atha vā kṛtam ālāpair akālo 'yam udāsitum dāvadāhabhayād bālān paritrāyasva putrakān || BKSS_20.375 bahūn etān ahaṃ mugdhān anunmīlitalocanān pañcarātraprasūtatvāt saṃcārayitum akṣamā || BKSS_20.376 tvaṃ punaḥ puruṣaḥ śaktaḥ priyāpatyaś ca yatnataḥ tuṅgagaṅgātaṭīṃ yena saṃcāraya sutān iti || BKSS_20.377 sa tu pāpākhur ālambya saṃbhrāntavyāghravāladhim muṣikām avakarṇyaiva gaṅgārodhaḥ parāgamat || BKSS_20.378 tataḥ pāṣāṇavarṣasya patataḥ kuṭṭimeṣv iva utthitaḥ paritaḥ kacchaṃ paṭuḥ paṭapaṭādhvaniḥ || BKSS_20.379 athālocya bubhukṣos taṃ kakṣaṃ kakṣaṃ vibhāvasoḥ sarvaṃ jvālāc chalenāṅgaṃ jihvāmayam ivābhavat || BKSS_20.380 dāvakālānalaḥ stambakakṣasaṃsāram āyatam dagdhvā nirindhanaḥ śāntaḥ prāpya gaṅgātaṭāmbaram || BKSS_20.381 tataḥ paṭumarudvyastabhamsaskandhavasuṃdharaḥ kṣaṇena dadṛśe kacchaḥ prāṃśuvalmīkasaṃkulaḥ || BKSS_20.382 etasminn īdṛśe kāle śaṅkāgrastaḥ sa mūṣikaḥ anumāya cirāc cihnair ājagāma svam ālayam || BKSS_20.383 tatrāpaśyat tataḥ kāntām antargṛham acetanām jvālāvyatikaroṣṇābhir utsvinnāṃ dhūmavartibhiḥ || BKSS_20.384 sarvān āliṅgya sarvāṅgaiḥ śāvakān gatajīvakān dīrghanidrām upāsīnām asaṃmīlitalocanān || BKSS_20.385 atha mūḍhaś ciraṃ sthitvā prabuddho vilalāpa saḥ vilāpaikavinodā hi bandhuvyasanapīḍitāḥ || BKSS_20.386 mahābhūtāni bhūtāni bhūtānāṃ bhūtaye kila mahābhūtena bhūtāṅge bhavatā kim idaṃ kṛtam || BKSS_20.387 varaṃ brahmavadhādīni pātakāni mahānty api na punar yat tvayā pāpa duṣkaraṃ duṣkṛtaṃ kṛtam || BKSS_20.388 nanu brahmavadhādīni yānti niṣkṛtibhiḥ kṣayam śaraṇāgatabālastrīkṛtahatyās tu duḥkṣayāḥ || BKSS_20.389 yasmān niṣkaruṇenedaṃ dagdham ākhukulaṃ tvayā daśajanmasahasrāṇi tasmād ākhur bhaviṣyasi || BKSS_20.390 atha vā nirdahatv eṣa dīptaśāpahutāśanaḥ tam eva capalaṃ yena sarvabhakṣaḥ kṛto bhavān || BKSS_20.391 ityādi vilapantaṃ taṃ sametya sa suhṛd dhruvaḥ mūṣikair aparaiḥ sārdham alīkam avadad vacaḥ || BKSS_20.392 svayam eva sakhe sakhyā strītvād vāmasvabhāvayā mayi prārthayamāne 'pi kuṭumbam avasāditam || BKSS_20.393 daśakṛtvo mayokteyaṃ bhavatī sahitā mayā gaṅgākūlaṃ tribhir vāraiḥ śāvakān nayatām iti || BKSS_20.394 asaṃbhrāntā ca mām āha kātarāṇāṃ bhavādṛśām apāyaśatadarśinyaḥ svacchavṛtte 'pi buddhayaḥ || BKSS_20.395 vetasvannaḍvalopāntam antare palvalaṃ mahat nīlāviralaparṇāś ca jambūvañjularājayaḥ || BKSS_20.396 na cāgner asti sāmarthyam adāhyaṃ dagdhum īdṛśam so 'tidūreṇa vicchinnaḥ katham asmān dahed iti || BKSS_20.397 sa tu mitrīyamāṇas taṃ ciram ālokya pṛṣṭavān evam uktaḥ prajāvatyā bhavān kiṃ kṛtavān iti || BKSS_20.398 tenoktaṃ vāmaśīlatvād yadeyaṃ pratyavasthitā niṣpratyāśas tadā prāṇān ahaṃ rakṣitavān iti || BKSS_20.399 lajjamāne nate tasmin sthite 'sādhāvadhomukhe ākhur anyatamas teṣāṃ tam asādhum abhāṣata || BKSS_20.400 tuṣān gopayatā tyaktāḥ prājñena kalamās tvayā rakṣatā sutyajān prāṇāṃs tyaktā yad dustyajā guṇāḥ || BKSS_20.401 prāṇānāṃ ca guṇānāṃ ca viśeṣaḥ syāt kiyān iti mīmāṃsitvā ciraṃ devāḥ sāmyam eṣām akalpayan || BKSS_20.402 tān prajāpatir āhaitya mā kṛdhvaṃ viṣamaṃ samam taraṃgataralāḥ prāṇāguṇā merusthirā iti || BKSS_20.403 atha vā mṛta eva tvam utkrāntaṃ paśya te yaśaḥ ayaśomaraṇāt trastāyaśojīvā hi sādhavaḥ || BKSS_20.404 sakhe sāvāgninā dagdhaṃ tvatkuṭumbaṃ mamāgrataḥ ahaṃ jīvita ity etat ko brūyān mūṣikād ṛte || BKSS_20.405 iti te tam upālabhya parisaṃsthāpya cetaram kuṭumbaṃ cāsya saṃskṛtya pratijagmur yathāgatam || BKSS_20.406 sa cākhur mūṣikaśreṇyā tasmād ārabhya vāsarāt āsanasthānasaṃbhāṣāsaṃbhogair varjitaḥ kṛtaḥ || BKSS_20.407 ahaṃ tu svāminīṃ dṛṣṭvā pavitritacitānalām akṣatāṅgaḥ svayaṃ mandaḥ kiṃ vakṣyāmi puraḥ prabhoḥ || BKSS_20.408 caturvargasya dharmāder hetuḥ sādhusamāgamaḥ sādhubhir varjyamānasya naṣṭam etac catuṣṭayam || BKSS_20.409 tad gariṣṭhād ato doṣāl laghiṣṭhaṃ maraṇaṃ mayā aṅgīkṛtam alaṃ prāṇair akīrtimalinair iti || BKSS_20.410 yāvac ca samayaṃ baddhvā kathā parisamāpyate tāvad āvām anuprāptāv āsthānaṃ bhavatām iti || BKSS_20.411 tataḥ sa satkṛto rājñā vasanābharaṇādibhiḥ prītaḥ prītaṃ mahīpālaṃ praṇipatya tiro 'bhavat || BKSS_20.412 tatrāciragate devaṃ senāpatir abhāṣata tantreṇa saha gacchantu campāṃ hariśikhādayaḥ || BKSS_20.413 rājaputrasya nāgantuṃ na sthātuṃ tatra yujyate pānthasyevāsahāyasya purādhiṣṭhānavāsinaḥ || BKSS_20.414 śatāni pañca nāgānām abhyastāstraniṣādinām tāvanty eva sahasrāṇi tādṛśām eva vājinām || BKSS_20.415 pattayaś ca pratiṣṭhantāṃ vājisaṃkhyācaturguṇāḥ pattirakṣyā hi mātaṅgāḥ karmaṇyāḥ samareṣv iti || BKSS_20.416 prāptakālam idaṃ stutvā rājā senāpater vacaḥ tantreṇa sāhitān asmān prāhiṇod yuṣmadantikam || BKSS_20.417 atha vindhyācalacchāyāṃ guñjadvānarakuñjarām ākrāmantaḥ prayāmaḥ sma svacchaśailasarijjalām || BKSS_20.418 saṃniviṣṭaṃ ca tat tantram anyasmin vindhyasānuṣu dhvanatpaṭahaśṛṅgaṃ ca cauracakram upāgatam || BKSS_20.419 adṛṣṭatarupāṣāṇaśakuntamṛgacāraṇaḥ dṛṣṭaḥ pulīndrabhāvena vindhyaḥ pariṇamann iva || BKSS_20.420 tataḥ pulindrakodaṇḍaṣaṇḍamuktaiḥ śilīmukhaiḥ saṃtatair vayam ākrāntāḥ śalabhair iva śālayaḥ || BKSS_20.421 atha nāgādhirūḍhena saināpatyena tat kṛtam pratyakṣam api yad dṛṣṭaṃ na kaścit samabhāvayat || BKSS_20.422 tatkarabhramitaprāsacakraprāntaparāgatāḥ parāvṛtya parān eva parāghnanparamārgaṇāḥ || BKSS_20.423 bhrāntakuntaparikṣiptaṃ na śarīram adṛśyata tasya bāhusahasraṃ tu phalena samabhāvyata || BKSS_20.424 ākrāntacaturāśeṣu vindhyakāntāravāsiṣu tadvisṛṣṭān apaśyāma yugapat patataḥ śarān || BKSS_20.425 sphuratkiraṇanistriṃśapāṇir yaugandharāyaṇiḥ dṛṣṭaḥ sarveṇa sarveṣāṃ pulīndrāṇāṃ puraḥ sthitaḥ || BKSS_20.426 sarvathānena saṃdṛṣṭaṃ paracakram udāyudham tadāsannavimānasthair dṛṣṭam apsarasāṃ gaṇaiḥ || BKSS_20.427 pratipakṣakṣayaṃ ghoram akarot taṃ tapantakaḥ kṛtabrahmāstramokṣeṇa droṇenāpi na yaḥ kṛtaḥ || BKSS_20.428 mayāpi saturaṃgeṇa tatra tatrābhidhāvatā niṣprayojanayatnena sve pare copahāsitāḥ || BKSS_20.429 tatas taskaracakreṇa vyatibhinnaṃ bhavadbalam nīhāranikareṇeva bhāsvatkarakadambakam || BKSS_20.430 etasminn ākule kāle śālaskandhāvṛtaḥ paraḥ dṛḍhaṃ marmaṇi bāṇena matturaṃgam atāḍayat || BKSS_20.431 turaṃgas tu tathā pādatāḍanāny avicintayan sthāṇupāṣāṇagartāṃś ca yathāvegam adhāvata || BKSS_20.432 dināntena ca nirgatya gahanād vindhyakānanāt sthita evāmucat prāṇān paścāt kāyam apātayat || BKSS_20.433 tataḥ saṃhṛtya dārūṇi gurūṇi ca bahūni ca tasyānuṣthitavān asmi saṃskāraṃ sodakakriyam || BKSS_20.434 diṅmohabhrāntacetāś ca prāṃśum āruhya śākhinam etaṃ grāmakam adrākṣam ārād ākulagokulam || BKSS_20.435 āgataś cāham etena sādhunārādhitas tathā yathā gurur yathā devo yathā rājā yathāv varaḥ || BKSS_20.436 taṃ ca taskarasenānyam aghnan hariśikhādayaḥ iti mahyam iyaṃ vārttā kathitā pathikair iti || BKSS_20.437 kāntāsuhṛdguṇakathāśravaṇotsukasya ramyā vinidranayanasya gatā mamāsau sarvendriyārthajanitāni hi sevyamānā dīrghāsvavṛttir iva hanti sukhāni nidrā || BKSS_20.438 tatra mitraprakāṇḍena gomukhena vinoditaḥ māsam āsiṣi vipraiś ca prasannaiḥ saprasannakaiḥ || BKSS_21.1 ekadā gomukhenoktaṃ yojane grāmakād itaḥ avimuktāvimuktatvāt puṇyā vārāṇasī purī || BKSS_21.2 āprāgjyotiṣakaśmīradvārakātāmraparṇi yat tat sarvaṃ sulabhaṃ tasyāṃ manohārivinodanam || BKSS_21.3 kadācic copalabhyeta tatra pānthāt kutaścana vārttā hariśikhādīnām ataḥ sāgamyatām iti || BKSS_21.4 tam uktvā yuktam āttheti taṃ cāmantrya prasannakam sākrandāt saṃbhavagrāmāt prati vārāṇasīm agām || BKSS_21.5 atha stokāntarātītaṃ mām abhāṣata gomukhaḥ vahāni kim ahaṃ yuṣmān yūyaṃ vahata mām iti || BKSS_21.6 cintitaṃ ca mayā hanta vinaṣṭaḥ khalu gomukhaḥ yūyaṃ māṃ vahatety eṣa no brūyāt katham anyathā || BKSS_21.7 āsanasyāpi yaś chāyāṃ madīyasya namasyati ariṣṭāviṣṭatāṃ muktvā katham itthaṃ sa vakṣyati || BKSS_21.8 sa mayoktaḥ sadainyena bhavān gurupadaśramaḥ tan madīyam aśaṅkena pṛṣṭham āruhyatām iti || BKSS_21.9 tena coktaṃ vilakṣeṇa mā grahīta yathā śrutam neyaṃ saṃbhāvyate cintā jātāriṣṭe 'pi mādṛśi || BKSS_21.10 kiṃ tu yaḥ kiṃcid ācaṣṭe pānthasya pathikaḥ pathi voḍhā bhavati tasyāsau khedavismaraṇād iti || BKSS_21.11 sa mayokto bhavān eva sarvavṛttāntapeśalaḥ ākhyātuṃ ca vijānāti yat tataḥ kathayatv iti || BKSS_21.12 tenoktaṃ pañca kathyante kathāvastūni kovidaiḥ dharmārthasukhanirvāṇacikitsāḥ sahavistarāḥ || BKSS_21.13 tatra sattvopakārārthā kāyavāṅmānasakriyā prabhavaḥ sarvadharmāṇāṃ jagatī jagatām iva || BKSS_21.14 yenopāyena mitratvaṃ yānti madhyasthaśatravaḥ sarvārthānām asau hetur guṇānām iva sajjanaḥ || BKSS_21.15 parastrīgaṇikātyāgaḥ saṃtoṣo mandaroṣatā nātisaktiś ca dāreṣu sukhaṃ duḥkhaṃ viparyayaḥ || BKSS_21.16 sāṅgasya sukharāgāder anaṅgasya ca dehinaḥ saṃbandhābhāvam atyantaṃ nirvāṇaṃ vidur īśvarāḥ || BKSS_21.17 ardharātre 'pi bhuñjānaḥ paramārthabubhukṣitaḥ kūṭavaidyaparityāgī rogair dūreṇa varjyate || BKSS_21.18 dṛṣṭasaṃsārasārāṇām ṛṣīṇāṃ ko hi mādṛśaḥ asāro gurusārāṇi darśanāni viḍambayet || BKSS_21.19 tena yat kiṃcid ucchāstraṃ bālabhāvād udāhṛtam śukavāśitaniḥsāram idaṃ me mṛṣyatām iti || BKSS_21.20 idamādīḥ kathāḥ śṛṇvan nirantarasurālayām gaṅgābharaṇam ākhyātāṃ prāpaṃ vārāṇasīṃ tataḥ || BKSS_21.21 tatra bāhyaniviṣṭasya śūnyasya purasadmanaḥ jaraddārusudhācitram adhyatiṣṭhāma maṇḍapam || BKSS_21.22 gomukhas tu kṣaṇaṃ sthitvā mām avocad gataśramam muhūrtakam anutkaṇṭhair iha yuṣmābhir āsyatām || BKSS_21.23 yatra sthātavyam asmābhir upalabhya tam āśrayam āgacchāmīti mām uktvā calair uccalitaḥ padaiḥ || BKSS_21.24 gatvā ṣoḍaśaviṃśāni padāni sahasā sthitaḥ tataḥ kim api niścitya nivṛtto mām abhāṣata || BKSS_21.25 yad idaṃ yuṣmadaṅgeṣu divyaṃ bhūṣaṇam āhitam idam ādāya gacchāmi sthātuṃ nāsyeha yujyate || BKSS_21.26 tridaṇḍipāṇḍarāṅgādipāṣaṇḍaiś chadmakaṅkaṭaiḥ vārāṇasī mahācaurais tīrthadhvāṅkṣair adhiṣṭhitā || BKSS_21.27 yuṣmān ekākino dṛṣṭvā sālaṅkārān nirāyudhān teṣāṃ sāhasikaḥ kaścid anarthaṃ cintayed iti || BKSS_21.28 evaṃ bhavatu nāmeti mayāsāv anumoditaḥ tadābharaṇam ādāya prāviśat tvaritaḥ puram || BKSS_21.29 athāciragate tasmin parivrāḍbrahmacāriṇau paricaṅkramaṇaśrāntau tasminn eva nyasīdatām || BKSS_21.30 āsīc ca mama tāv etau nūnaṃ pāṣaṇḍitaskarau nirāyudhāsahāyaṃ māṃ muṣituṃ kila vāñchataḥ || BKSS_21.31 tad eteṣāṃ sahasreṣu sakṛpāṇakareṣv api gavām ivodviṣāṇānāṃ matir me mantharādarā || BKSS_21.32 ūrumūlasthaśastreṣu pravrajyākaṅkaṭeṣu yaḥ prayuṅkte nirghṛṇaḥ śastraṃ ko 'nyaḥ klībatamas tataḥ || BKSS_21.33 evamādivikalpaṃ mām asāv ālokya maskarī nirāśa iva vidrāṇo brahmacāriṇam uktavān || BKSS_21.34 jalpākagrathitair granthaiḥ sāṃkhyayogādibhir vayam vipralabdhāḥ sukhaṃ tyaktvā mokṣamārge kila sthitāḥ || BKSS_21.35 yathā tṛṇam upādātum ambarāmbhojam eva vā kaścin mahat tapaḥ kuryān mokṣārtho nas tathā śramaḥ || BKSS_21.36 tṛṇavatsulabho mokṣo yadi khedo 'phalas tataḥ atha khāmbojaduṣprāpas tato naṣṭā mumukṣavaḥ || BKSS_21.37 paralokasya sadbhāve hetuḥ sarvajñabhāṣitaḥ sarvajñasyāpi sadbhāvaḥ pañcadivyapramāṇakaḥ || BKSS_21.38 yo 'py upādīyate hetuḥ sarvajñāstitvasiddhaye so 'py asiddhaviruddhādidoṣāśīviṣadūṣitaḥ || BKSS_21.39 tad alaṃ viṭavācāṭaghaṭitaiḥ kāvyakarpaṭaiḥ sevamānā yathācchandam āsmahe viṣayān iti || BKSS_21.40 brahmacārī tu sāvegaḥ parivrājakam uktavān prasāritas tvayā kasmād asāro malladaṇḍakaḥ || BKSS_21.41 pratijñāhetudṛṣṭāntāḥ sādhavas tāvad āsatām sarvatantrāviruddhena siddhāntenaiva bādhyase || BKSS_21.42 asattāṃ paralokasya śuṣkatarkeṇa sādhayan vitaṇḍāvādavārttārtaḥ sādhu śocyo bhaviṣyasi || BKSS_21.43 atha vāstām idaṃ tāvad idaṃ tāvan nigadyatām smṛtīnāṃ viṭakāvyatvaṃ kathaṃ veda bhavān iti || BKSS_21.44 tenoktaṃ mānuṣāṇāṃ ca prāyaḥ sarvaśarīriṇām nandīśapramukhair uktam ahaṃ jānāmi lakṣaṇam || BKSS_21.45 yaś caiṣa puruṣaḥ ko 'pi pānthaḥ pāṃsulapādakaḥ eṣa vidyādharendrāṇām indraḥ kila bhaviṣyati || BKSS_21.46 enaṃ dṛṣṭvādhitiṣṭhantam etaṃ jarjaramaṇḍapam malladaṇḍakaniḥsārān utprekṣe sakalāgamān || BKSS_21.47 adṛṣṭārthāḥ kila granthādṛṣṭārthair gāruḍādibhiḥ arthavanto 'numīyante yācakair iva dāyakāḥ || BKSS_21.48 yathā ca viṭakāvyatvān mṛṣā puruṣalakṣaṇam śrutismṛtipurāṇādi tathā saṃbhāvyatām iti || BKSS_21.49 itaras tam athāvocad atītabhavasaṃcitam iṣṭāniṣṭaphalaṃ karma daivam āhur vicakṣaṇāḥ || BKSS_21.50 yac cedaṃ lakṣaṇaṃ nāma śarīreṣu śarīriṇām etad daivābhidhānasya lakṣaṇaṃ pūrvakarmaṇaḥ || BKSS_21.51 na cāpuruṣakārasya daivaṃ phalati kasyacit kālakāraṇasāmagrīm īśvaro 'pi hy apekṣate || BKSS_21.52 ayaṃ tu taruṇaḥ kalyaḥ kāntikṣiptasurāsuraḥ kuṇṭhayā gaṇḍamaṇḍānāṃ mandaceṣṭatayā samaḥ || BKSS_21.53 yathā dhanur adhānuṣkaṃ yathā bījam avāpakam sattāmātraphalaṃ puṃsas tathā daivam apauruṣam || BKSS_21.54 parivrāḍ abravīd daivaṃ pauruṣād balavattaram jñāpakaṃ cāsya pakṣasya śrūyatāṃ yan mayā śrutam || BKSS_21.55 asti sindhutaṭe grāmo brahmasthalakanāmakaḥ tatrāsīd vedaśarmeti caturvedo dvijottamaḥ || BKSS_21.56 tasya yo 'nyatamaḥ śiṣyaḥ pāṭhaṃ prati dṛḍhodyamaḥ tasmād eva ca sa chātrair āhūyata dṛḍhodyamaḥ || BKSS_21.57 tamobhedakanāmnaś ca gṛhasthasya gṛhe sadā dāpitaṃ bhojanaṃ tasya ācchādanaṃ vedaśarmaṇā || BKSS_21.58 tatra bhinnatamā nāma parivrāṭ pāñcarātrikaḥ vāsam āvasathe tasya karoti sma dṛḍhodyamaḥ || BKSS_21.59 anena ca prakāreṇa paṭuśraddhānamedhasā adhītaṃ daśabhir varṣais tena vedacatuṣṭayam || BKSS_21.60 atha bhinnatamāḥ kṛtvā varṇāśramakathāṃ ciram praśāntajanasaṃpāte pradoṣe tam abhāṣata || BKSS_21.61 bahugomahiṣībhūmidāsīdāsam idaṃ mayā tantrasthānam upāntaṃ ca cāṭādibhyaś ca rakṣitam || BKSS_21.62 dhyānādhyāyapradhānaṃ ca vihitaṃ bhikṣukarma yat vaiśyakarmābhiyuktasya tasya nāmāpi nāsti me || BKSS_21.63 adhunā tu vacaḥkāyaparispandāpahāriṇī paralokasamāsannā jarātandrīr ivāgatā || BKSS_21.64 gṛhamedhivratasthānām alasānāṃ svakarmasu dharmasādhanam uddiṣṭam ṛṣibhis tīrthasevanam || BKSS_21.65 āha vedāntavādaś ca tārakaṃ brahma tantrayet etasmān na vimuñceyur avimuktaṃ mumukṣavaḥ || BKSS_21.66 śvaḥ prasthātāsmahe tasmāt prātar vārāṇasīṃ prati buddhadharme praśastā hi dharmasya tvaritā gatiḥ || BKSS_21.67 bhavatāpi śrutismṛtyoḥ prāmāṇyam anujānatā niyogenaiva kartavyaḥ patnīputraparigrahaḥ || BKSS_21.68 gṛhasthāśramadharmaś ca gavādidhanasādhanaḥ na ca pratigrahād anyad viprasya dhanasādhanam || BKSS_21.69 tat sukhopanataṃ caitad anindyam atibhūri ca sadāsīdāsam asmākaṃ dhanam ādīyatām iti || BKSS_21.70 tenoktaṃ yuṣmadādiṣṭam akāryam api mādṛśaḥ na vikalpayituṃ śaktaḥ kiṃ punar nyāyyam īdṛśam || BKSS_21.71 kiṃ tv āmantrya pitṛsthānau vidyājīvitadāyinau kartāsmi bhavadādeśam ativāhya niśām iti || BKSS_21.72 yātāyāṃ tu triyāmāyāṃ tam āmantrayituṃ gatam saṃpratiṣṭhāsamāno 'pi ciraṃ bhikṣur udaikṣata || BKSS_21.73 yadā tu divasārdhe 'pi gate chāttraḥ sa nāgataḥ taṃ gaveṣayituṃ bhikṣuḥ svayam eva tadā gataḥ || BKSS_21.74 sa tu tenāṅgaṇe dṛṣṭas tamobhedakaveśamanaḥ śanaiś caṅkramaṇaṃ kurvan nīcaiś cāmnāyamānasam || BKSS_21.75 uktaṃ ca bhavatā kasmād iyacciram iha sthitam athārthenaiva tenārthas tathā naḥ kathyatām iti || BKSS_21.76 tatas tenoktam etasmin gṛhe kenāpi hetunā vyagraḥ parijanaḥ sarvas tatra tatrābhidhāvati || BKSS_21.77 yāṃ yām eva ca pṛcchāmi kim etad iti dārikām sā sā mām āha saṃrabdhā śivaṃ dhyātu bhavān iti || BKSS_21.78 taṃ cādyāpi na pṛcchāmi tamobhedakam ākulam tenāhaṃ nāgataḥ kṣipraṃ sakāśaṃ bhavatām iti || BKSS_21.79 atha bhinnatamāḥ smitvā dṛḍhodyamam abhāṣata yenāyam ākulo lokas tad ahaṃ kathayāmi te || BKSS_21.80 tamobhedakabhāryāyāḥ prasūtiḥ pratyupasthitā ayaṃ parijanas tatra tatratatrākulākulaḥ || BKSS_21.81 dārikā jāyate cāsya tāṃ ca tvaṃ pariṇeṣyasi sā ca rāgagrahāviṣṭā duṣṭaceṣṭā bhaviṣyati || BKSS_21.82 iti tasmin kṛtādeśe gate svavivadhaṃ prati itaraś cintayām āsa śaṅkākampitamānasaḥ || BKSS_21.83 brāhmaṇī brāhmaṇasyāsya yadi kanyāṃ vijāyate tato bhinnatamovākyam abhūtārthaṃ na jāyate || BKSS_21.84 stobhāveśaviṣācchedakriyāsu vyaktaśaktibhiḥ śeṣāṇām api mantrāṇāṃ sāmarthyam anumīyate || BKSS_21.85 iti cintayatas tasya dīno gṛhapatir gṛhāt hā daivaṃ khalam ityādi lapan nīcair vinirgataḥ || BKSS_21.86 kṣaṇāc ca śvagṛhītasya mārjārasyeva kūjataḥ antarbhavanam udbhūtaḥ śvāgāraparuṣaśrutiḥ || BKSS_21.87 tataḥ prasādhitā nāryo lajjāprāvṛtamastakāḥ pakṣadvāreṇa nirjagmur nairāśyottānapāṇayaḥ || BKSS_21.88 paricārakavargaś ca śocadbandhukadambakam amantrayata vāmasya vidheḥ kiṃ kriyatām iti || BKSS_21.89 evaṃprāyaprapañce tu gṛhe tasmin dṛḍhodyamaḥ siddhapravrajitādeśajātabhītir acintayat || BKSS_21.90 parivrājakavākyena tathābhūtena sādhitam daivaṃ puruṣakāreṇa janāḥ paśyantu bādhitam || BKSS_21.91 sindhudeśaṃ parityajya de/ād deśaṃ parivrajan ayaṃ pariharāmy enāṃ dūrataḥ kardamām iti || BKSS_21.92 evamādi vimṛśyāsāv asaṃmantryaiva saṃskṛtān daśayojanam adhvānam ekāhena palāyitaḥ || BKSS_21.93 sadvīpāṃ ca parikramya varṣair dvādaśabhir mahīm gaṅgātaṭam upāgacchat tīrthopāsanakāmyayā || BKSS_21.94 athātapapipāsārtaś chāyāsalilavāñchayā kasmiṃścid brāhmaṇagrāme kaṃcana prāviśad gṛham || BKSS_21.95 tatra cālindakāsīnām arkatūlābhamūrdhajām yayāce brāhmaṇīm amba pānīyaṃ dāpyatām iti || BKSS_21.96 sā tv abhāṣata saṃbhrāntā hale putri tamālike āsanodakam ādāya laghu nirgamyatām iti || BKSS_21.97 tataḥ pīṭhālukāhastā vasitāsitakañcukā āpiṅgāpāntakeśāntā kanyakā niragād gṛhāt || BKSS_21.98 diśas taralayā dṛṣṭyā paśyantī saṃtatasmitā paṅgubhaṅgurasaṃcārā cirāt prāpad dṛḍhodyamam || BKSS_21.99 āsyatām atra mitreti vadantyā śūnyayā tayā pīṭhabuddhyā puras tasya nikṣiptaṃ jalabhājanam || BKSS_21.100 atha tām abravīd vṛddhā muktvaitām avinītatām apareṇodapātreṇa jalam āvarjyatām iti || BKSS_21.101 sā tu kṛtrimasaṃtrāsajanitotkaṭavepathuḥ antarhasitabhugnauṣṭhī vṛddhājñāṃ samapādayat || BKSS_21.102 tato gataśramaṃ vṛddhā pṛcchati sma dṛḍhodyamam āgacchati kuto deśāt kaṃ vā yāti bhavān iti || BKSS_21.103 tenoktaṃ na sa deśo 'sti nāgacchāmi yataḥ kṣitau yac ca brūtha kva yāsīti tatra viñāpayāmi vaḥ || BKSS_21.104 kasmiṃścid brāhmaṇagrāme kurvan baṭukapāṭhanām saṃtuṣṭo grāmavāsobhir ninīṣe divasān iti || BKSS_21.105 tatas tam abravīd vṛddhā nītijñaiḥ satyam ucyate na hy ataptena lohena taptaṃ saṃdhīyate kvacit || BKSS_21.106 mama dvau putranaptārāv adhunaivopanītakau tau ca saṃyojitau puṇyair arthināv arthinā tvayā || BKSS_21.107 bhavān adhyāpanenārthī tau cādhyayanakāṅkṣiṇau naṣṭāśvadagdharathavadyogo 'stu bhavatām iti || BKSS_21.108 tatas tasyai pratijñāya tau baṭū pāṭhayann asau antevāsigaṇaṃ cānyam asthāt saṃvatsaradvayam || BKSS_21.109 ekadā tām abhāṣanta vṛddhām āgatya bāndhavāḥ kasmād dṛḍhodyamāyeyaṃ dīyate na tamālikā || BKSS_21.110 ye jāmātṛguṇās teṣāṃ kaścid asti kvacid vare dṛḍhodyame punaḥ paśya yadi kaṃcin na paśyasi || BKSS_21.111 durlabhaḥ sulabhībhūtas tasmāt svīkriyatām ayam kena vanyaḥ karī vārīm āgataḥ svayam ujjhitaḥ || BKSS_21.112 iti tair bodhitā vṛddhā pratītā tān ayācata yady evaṃ svayam evāyaṃ pūjyair abhyarthyatām iti || BKSS_21.113 te tatas tam abhāṣanta bhautika brahmacāriṇā āmnātāś cāvabuddhāś ca vedāḥ sasmṛtayas tvayā || BKSS_21.114 avaśyaṃ cādhunā kāryaḥ śuddhapatnīparigrahaḥ uraḥkaṇṭhauṣṭhaśoṣasya mā bhūd vaiphalyam anyathā || BKSS_21.115 ataḥ pratīṣyatām eṣā sarvaśuddhā tamālikā jyeṣṭhaṃ jyeṣṭhāśramasyāṅgaṃ trayī vidyeva dehinī || BKSS_21.116 evamādi sa tair uktaḥ kṣaṇam etad acintayat yuktaṃ yad brāhmaṇair uktam atra tāvat kim ucyate || BKSS_21.117 yaś cāsau sindhuviṣaye dūṣitaḥ kṛtyayā tayā pāre sāgaravat so 'pi dūratvāt sudurāgamaḥ || BKSS_21.118 atha daivena saiveyam ānītā sindhudeśataḥ sūcīsūtragate daivāt tataḥ kaḥ kutra mokṣyate || BKSS_21.119 evamādi sa niścitya pratiśrutya tatheti ca pariṇīya ca tāṃ kanyāṃ saṃvatsaram ayāpayat || BKSS_21.120 atha yātatriyāmāyāṃ triyāmāyāṃ dṛḍhodyamaḥ jṛmbhāveditanidrāntāṃ pṛcchati sma tamālikām || BKSS_21.121 brūhi sundari paśyāma kuṭumbasyāsya kaḥ prabhuḥ keyaṃ bhavati te vṛddhā kāv etau baṭukāv iti || BKSS_21.122 tayā tv āyataniśvāsakathitāyataduḥkhayā srutāśrukaṇikāśreṇyā kathitaṃ skhaladakṣaram || BKSS_21.123 asyā brāhmaṇavṛddhāyāḥ priyaḥ sādhur abhūt patiḥ yasya vidyādhanais tṛptāḥ śiṣyayājakayācakāḥ || BKSS_21.124 tena cāśeṣavedāya kṣamādiguṇaśāline duhitā gṛhajāmātre chāttrāya pratipāditā || BKSS_21.125 tāḍitaś caraṇenāpi yaḥ kṣamāvān abhūt purā sa jāmātṛtayā krodhād gamitaḥ kṛṣṇasarpatām || BKSS_21.126 mahāntam api saṃmānaṃ manyamāno vimānatām śvaśrūśvaśurayoḥ khedam ātmanaś cākarod vṛthā || BKSS_21.127 ekadā parihāsena syālakas tam abhāṣata durvāsaḥsadṛśas tāta durārādho bhavān iti || BKSS_21.128 yady evaṃ durdurūḍhena kiṃ mayārādhitena vaḥ ity uktvā mantharālāpaḥ sadāro gata eva saḥ || BKSS_21.129 śvaśrūśvaśuramitrāṇām avakarṇya kadarthanām nirapekṣaṃ svadeśāya sindhudeśāya yātavān || BKSS_21.130 tatra ca grāmam adhyāsya brahmasthalakanāmakam acirān nityakāmyāni karmāṇi niravartayat || BKSS_21.131 tasya tasyāṃ ca bhāryāyāṃ kālarātrisamā sutā yamau ca tanayau jātau yamakālau kulasya yau || BKSS_21.132 aham eva ca sā kanyā tau caitau kākatālukau yair mātāpitarāv eva bālair eva samāhitau || BKSS_21.133 sindhudeśaikadeśaś ca sindhunā caṇḍaraṃhasā durvāragurupūreṇa sahasākṛṣya nīyate || BKSS_21.134 atha mātāpitṛbhyāṃ nas tadbhayād avadhāritam mātāmahagṛhaṃ yāntu bālā me niviśantv iti || BKSS_21.135 tataḥ śaṅkeṣubhinnas tām abhāṣata dṛḍhodyamaḥ śeṣaṃ sujñānam evāsyāḥ kathāyāḥ sthīyatām iti || BKSS_21.136 āsīc cāsya sa sarvajñaḥ parivrājakabhāskaraḥ sphuṭaṃ bhinnatamā eva bhinnājñānatamā yataḥ || BKSS_21.137 anubhūtau tathābhūtau tadādeśau mayādhunā tṛtīyaparihārāya tyajāmi pṛthivīm iti || BKSS_21.138 atha dvādaśavarṣāni bhrāṃtvā dvīpāntarāṇi saḥ nirviṇṇaś cintayām āsa kiṃcid dhavalamūrdhajaḥ || BKSS_21.139 ādiṣṭaṃ yat parivrājā tat tayonmādamattayā kālenaitāvatā nūnam akṛtyaṃ kṛtyayā kṛtam || BKSS_21.140 asmābhiś ca na vedoktaṃ na vedāntoktamohitam vraṇair iva visarpadbhiḥ kvāpītaṃ puruṣāyuṣam || BKSS_21.141 tena vārāṇasīṃ gatvā tīrthopāsanahetukam puṇyaṃ svargaphalaṃ kurvann ayāmi divasān iti || BKSS_21.142 tataḥ sāgaram uttīrya gaṅgāsāgaram āgamat tato vārāṇasīṃ prāpad amuñcann eva jāhnavīm || BKSS_21.143 pāviśann eva cāpaśyan naradhātuparicchadam skhaladālāpasaṃcāraṃ mahāpāśupataṃ puraḥ || BKSS_21.144 taṃ cānu sphaṭikaprāyakarṇakaṇṭhavibhūṣaṇām madirātāmrajihmākṣāṃ vicitragalakaṇṭhikām || BKSS_21.145 dviguṇīkurvatīṃ mārgaṃ vaṅkair gatinivartanaiḥ amuktanijanirmokāṃ bhujaṃgīm iva yoṣitam || BKSS_21.146 sā tu kāpālikenoktā drutam ehi kapālini na yāvad avimuktasya dhūpavelātivartate || BKSS_21.147 huṃhuṃkārādibhiḥ stutvā saṃsthātrayaparaṃ dhruvam tataḥ śuṇḍikaśāleṣu mārgayāmi surām iti || BKSS_21.148 evaṃprāye ca vṛttānte ciraṃ dṛṣṭvā dṛḍhodyamam papāta pādayos tasya tārākrandā kapālinī || BKSS_21.149 punaḥ kāpāliknoktaṃ muñca brāhmaṇam adhvagam parihāsaś ciraṃ caṇḍi viruddhas tyajyatām iti || BKSS_21.150 sābravīd eṣa me bhartā daivataiḥ pratipāditaḥ tvaṃ tu dhṛṣṭaviṭo bhūtvā kiṃ vyāharasi mām iti || BKSS_21.151 taṃ ca prapañcam ālokya sa pradeśaḥ sakautukaiḥ janair agaṇitair vyāptaḥ śramaṇabrāhmaṇādibhiḥ || BKSS_21.152 sā cāvocac caturveda riktavedo 'si sarvathā savedaḥ ko hi nirvedaṃ vedoktaiḥ karmabhir vrajet || BKSS_21.153 na tvayotpāditāḥ putrānāgnihotram upāsitam nārcitāḥ pitaraḥ piṇḍair vāyubhūtena hiṇḍitam || BKSS_21.154 tvayā dṛḍhodyama tyaktā sāhaṃ mandā tamālikā kulāt kulam aṭantīdaṃ carāmi kulaṭāvratam || BKSS_21.155 avṛddhakulavāsinyas taruṇyaḥ pativarjitāḥ yair aduṣṭāḥ striyo dṛṣṭās te dṛṣṭāḥ kenacit kvacit || BKSS_21.156 tena tyaktavatā dārān yat tvayā pāpam arjitam tān eva bharamāṇena tat samucchidyatām iti || BKSS_21.157 atha lajjāviṣādāndham ūcur viprā dṛḍhodyamam bhagavatyā yad uktaṃ tat tattvataḥ kathyatām iti || BKSS_21.158 tenātmanaś ca tasyāś ca dvijādijanasaṃnidhau brahmasthalakavāsādi yad vṛttaṃ tan niveditam || BKSS_21.159 athoktaṃ brāhmaṇair brahman brāhmaṇī parigṛhyatām raktadāraparityāgam ācaranti na sādhavaḥ || BKSS_21.160 yac ca kiṃcid akartavyam anāthyād anayā kṛtam tasya kṛcchratamaiḥ kṛcchrair viśuddhiḥ kriyatām iti || BKSS_21.161 tenoktaṃ yādṛśaṃ pāpaṃ prāyaścittair apohyate pūjyānām eva tad buddham idaṃ budhyata yādṛśam || BKSS_21.162 hīnavarṇābhigāminyaḥ pātakinyaḥ kila striyaḥ iyaṃ tv aśubhasāvarṇaṃ yam upāste sa dṛśyatām || BKSS_21.163 tad upāstām iyaṃ bhadrā yam upāsac chivaṃ dhruvam sukhānāṃ copahartāraṃ mahāpāśupataṃ patim || BKSS_21.164 ity uktavati sā tasminn uvācopacitatrapā ā mṛtyos tvatsamīpasthā nayāmi divasān iti || BKSS_21.165 athaiko brāhmaṇas teṣu dṛḍhodyamam abhāṣata madīyā duhitā brahman rūpiṇī pariṇīyatām || BKSS_21.166 dhanaṃ me dhanadasyeva saiva caikā sutā yataḥ tatas tasya ca tasyāś ca bhaved bhartā bhavān iti || BKSS_21.167 āsīc cāsya kim adyāpi syān na syād iti cintayā parivrājakavākyaṃ hi kṛtārthīkṛtam etayā || BKSS_21.168 pratijñāya ca tāṃ kanyāṃ dadānād brāhmaṇāt svayam samahādraviṇaskandhām upayeme dṛḍhodyamaḥ || BKSS_21.169 tamālikāpi saṃhārya keśān kāṣāyacīvarā dṛḍhodyamagṛhāsannā vasatī kālam akṣipat || BKSS_21.170 dṛḍhoyamo 'pi saṃtataṃ dvijātikarma sādhayan harottamāṅgalālitām upāsta jahnukanyakām || BKSS_21.171 tat tena yena kṛtaduṣkarapauruṣeṇa vākyaṃ na bhinnatamasaḥ kṛtam apramāṇam śūreṇa daivahariṇā prabhuṇā prasahya tasmāj jitaḥ puruṣakāragajādhirājaḥ || BKSS_21.172 tataḥ kiṃcid vihasyoktaḥ parivrāḍ brahmacāriṇā yathā puruṣakārasya prādhānyaṃ tan niśāmyatām || BKSS_22.1 āsīd ujjayanīvāsī sārthakārthaparigrahaḥ vaṇik sāgaradattākhyaḥ sāgarāgādhamānasaḥ || BKSS_22.2 sāgaraṃ tena yātena muktapotena gacchatā aparaḥ prekṣitaḥ potas taraladhvajalakṣaṇaḥ || BKSS_22.3 aṅgāpotam amuṃ yena potaṃ prerayateti saḥ yāvan niryāmakān āha tāvat potau samīyatuḥ || BKSS_22.4 tataḥ sāgaradattas taṃ potasvāminam uktavān yūyaṃ ye vā yatas tyā vā tan naḥ pratyucyatām iti || BKSS_22.5 tenoktaṃ buddhavarmāhaṃ vaṇig rājagṛhālayaḥ bhavantaḥ ke kuto veti tataḥ so 'pi nyavedayat || BKSS_22.6 atha kāvyakathāpānatantrīgītadurodaraiḥ savinodau jagāhāte tau durgādhaṃ mahodadhim || BKSS_22.7 gatvā ca kāñcanadvīpam upāntānantakāñcanau prāptavantau parāvṛtya samudrataṭapattanam || BKSS_22.8 atha sāgaradattena buddhavarmeti bhāṣitaḥ prītir naḥ sthiratāṃ yāyād yathā saṃpādyatāṃ tathā || BKSS_22.9 bhāryāyāṃ gurugarbhāyāṃ niragaccham ahaṃ gṛhāt tasyāś ca divasir ebhir jātam anyatarad dvayoḥ || BKSS_22.10 duhitā cet tato dattā bhavatputrāya sā mayā putraś cet tvaṃ tatas tasmai dadyāḥ svatanayām iti || BKSS_22.11 tenoktaṃ mahad āścaryam iyam eva hi no matiḥ atha vā kim ihāścaryam ekam evāvayor vapuḥ || BKSS_22.12 iti tau kṛtasaṃbandhau pariṣvajya parasparam mahāmahiṣasārthābhyāṃ yathāsthānam agacchatām || BKSS_22.13 praṇipatya ca rājānāv avantimagadhādhipau tatprayuktātisatkārau yayatuḥ svagṛhān prati || BKSS_22.14 tatra satkriyamāṇau ca satkurvāṇau ca saṃtatam bandhubhir brāhmaṇādīṃś ca gamayām āsatur dinam || BKSS_22.15 tataḥ sāgaradattasya paryaṅkam adhitiṣṭhataḥ utsaṅge dārikā nyastā virājatkundamālikā || BKSS_22.16 kasyeyaṃ kundamāleti sa bhāryām anuyuktavān sāpi kasyāparasyeti śanair ācaṣṭa lajjitā || BKSS_22.17 tena coktam idaṃ yādṛgbālikā kundamālikā yayoḥ syād īdṛśaḥ putraḥ pitarau tau saputrakau || BKSS_22.18 tasmād duhitṛmāteti mā gās tvaṃ bhīru bhīrutām na kīrtijananī vidyā nindyā bhavitum arhati || BKSS_22.19 tām ityādi samāśyasya payonidhisamāgamam buddhavarmasakhitvaṃ ca tasyai kathitavān asau || BKSS_22.20 kasyeyaṃ kundamāleti tām apṛcchad yataḥ pitā prasiddhā tasya nāmnāpi sā tataḥ kundamālikā || BKSS_22.21 buddhavarmāpi papraccha nirālāpāṃ kuṭumbinīm tasmin garbhe tavotpannaṃ yat tan naḥ kathyatām iti || BKSS_22.22 atha vāmanam ekākṣaṃ rūkṣaṃ tundiladanturam lambauṣṭhaṃ bhugnapṛṣṭhaṃ ca sā taṃ putraṃ samarpayat || BKSS_22.23 so 'bravīt kiṃ vṛthaivāyaṃ dhṛtaḥ kurubhakas tvayā kasmād īkṣaṇikāṃ pṛṣṭvā garbha eva na pātitaḥ || BKSS_22.24 yaḥ sa sāgaradattena saha saṃbandhakaḥ kṛtaḥ vikṛtākṛtinānena sa pretena nirākṛtaḥ || BKSS_22.25 saṃdiśed yadi nāmāsāv ahaṃ duhitṛvān iti tadā kiṃ pratisaṃdeśyaṃ mayāhaṃ putravān iti || BKSS_22.26 bhāryāṃ cāvocad āgacched dūto mālavakād yadi enaṃ kurubhakaṃ tasmai na kaścit kathayed iti || BKSS_22.27 ayaṃ kurubhakaḥ kasmād iti yat taṃ pitābravīt vyāharanti sma taṃ paurās tataḥ kurubhakākhyayā || BKSS_22.28 athātīte kvacit kāle buddhivarmā rahaḥ sthitaḥ lekhaṃ sāgaradattena prasthāpitam avācayat || BKSS_22.29 sv asti rājagṛhe pūjyaṃ buddhavarmāṇam ūrjitam ujjayanyāḥ pariṣvajya vijñāpayati sāgaraḥ || BKSS_22.30 sakhyās te duhitā jātā śreyolakṣaṇabhūṣaṇā rūpeṇa sadṛśī yasyāḥ pramadā na bhaviṣyati || BKSS_22.31 tavāpi yadi bhāryāyāḥ putro jātaḥ śivaṃ tataḥ kanyā ced vāmaśīlena devena muṣitā vayam || BKSS_22.32 nirnimittāpi hi prītir yā na saṃbandhabṛṃhitā śrīr utsāhasanātheva prayāti sthiratām iti || BKSS_22.33 tataḥ satkṛtya taṃ dūtam apṛcchad gṛhiṇīṃ vaṇik tasminn evaṃ gate kārye brūhi kiṃ kriyatām iti || BKSS_22.34 tayoktaṃ dvyaṅgulaprajñājānīyur vā striyaḥ kiyat kiṃ tu pṛṣṭeti vakṣyāmi pṛṣṭadhṛṣṭā hi mādṛśī || BKSS_22.35 satyānṛtaṃ vaṇikvṛttaṃ parityājyaṃ na vāṇijaiḥ sahajaṃ hi tyajan vṛttaṃ durvṛtta iti nindyate || BKSS_22.36 putras tāvat tavotpannas tatra kānṛtavāditā ye punas tasya doṣās tān mithyā bhaṇa guṇā iti || BKSS_22.37 ākhyāyante hi sarvārthāḥ kṛtrimair eva nāmabhiḥ āhur madhurakaṃ kecit taṃ tādṛṅmārakaṃ viṣam || BKSS_22.38 kārye hi guruṇi prāpte mithyā satyam apīṣyate aśvatthāmā hato drauṇir ity ūce kiṃ na pāṇḍavaḥ || BKSS_22.39 dhanagardhaparādhīnāḥ kālahuṃkāradāruṇe krīḍākamalinīṃ yānti tvadvidhāḥ kṣārasāgare || BKSS_22.40 sāṃyātrikapates tasya duhitā bhavato gṛhe na vināmbhodhisāreṇa praveṣṭā dhanarāśinā || BKSS_22.41 tasmān mā smāvamanyadhvam adhanyair durlabhāṃ śriyam kṛcchrāyāsaśataprāpyāṃ na kṛcchrādhigatām iti || BKSS_22.42 ityādivacanaṃ tasyāḥ sūktam ity abhinandya saḥ dadau sāgaradattāya saṃdeśaṃ dūtasaṃnidhau || BKSS_22.43 vaktavyaḥ suhṛd asmākam asmākam api dārakaḥ utpannas tādṛśo yasya kathitā katham ākṛtiḥ || BKSS_22.44 atha vā ye guṇāḥ ke 'pi tasya śārīramānasāḥ svayam evāsi tān dṛṣṭā kiṃ nas taiḥ kathitair iti || BKSS_22.45 ityādi bahu saṃkīrṇam asau saṃdiśya sādaram dūtaṃ prasthāpayām āsa sapātheyapradeśanam || BKSS_22.46 evam aṣṭāv atikrāntāḥ samā dūtasamāgamaiḥ atha dūtaḥ sphuṭālāpo buddhavarmāṇam uktavān || BKSS_22.47 ahaṃ sāgaradattena sakalatreṇa bhāṣitaḥ jāmātaram anālokya mā smāgacchad bhavān iti || BKSS_22.48 tan mām ujjayanīṃ yūyaṃ yadi gacchantam icchatha taṃ me dārakam ākhyāta tadīyāṃś ca guṇān iti || BKSS_22.49 tena tu kṣaṇam utprekṣya samagrasmṛtinoditam āste mātulaśāle 'sau tāmraliptyāṃ paṭhann iti || BKSS_22.50 anenāpi prapañcena catuṣpañca samā yayuḥ atha tricaturāḥ prāpur dūtāś caturabhāṣiṇaḥ || BKSS_22.51 te cādṛtam anādṛtya buddhavarmāṇam abruvan āha saṃbandhinī yat tvāṃ sadāraṃ tan niśāmyatām || BKSS_22.52 amī saṃvatsarā yātās trayodaśacaturdaśāḥ adyāpi ca na paśyāmo vayaṃ jāmātur ākṛtim || BKSS_22.53 dṛṣṭasya kila paṇyasya bhavataḥ krayavikrayau iti lokapravādo 'yaṃ bhavatāpi na kiṃ śrutaḥ || BKSS_22.54 tvaṃ yac cāttha paṭhann āste tāmraliptyām asāv iti idam apy atidurbaddhaṃ savyājam iva vācakam || BKSS_22.55 yeṣāṃ karma ca vṛttiś ca vihite pāṭhapāṭhane teṣām api paricchinnaḥ pāṭhakālaḥ kiyān api || BKSS_22.56 tvadīyena tu putreṇa tyaktasarvānyakarmaṇā paṭhatā sakalaṃ janma neyam ity asamañjasam || BKSS_22.57 tasmāt krīḍām imāṃ tyaktvā yamahāsavibhīṣaṇām atra vā tāmraliptyāṃ vā dārako darśyatām iti || BKSS_22.58 iti yāvad asau tāvat pūjyair viśramyatām iti tān uktvā gṛhiṇīm ūce buddhavarmā sasaṃbhramaḥ || BKSS_22.59 anutprekṣyaiva mandena doṣam āgāminaṃ mayā dūrāśāgrastacittena pramadāvacanaṃ kṛtam || BKSS_22.60 tvatputrasya hi ye doṣāḥ kāṇadanturatādayaḥ kālenaitāvatā teṣāṃ katamaḥ prakṣayaṃ gataḥ || BKSS_22.61 vardhamāṇe śarīre hi nijā doṣāḥ śarīriṇām sutarām upacīyante śarīrāvayavā iva || BKSS_22.62 tasmād darśaya dūtebhyaḥ putraṃ haragaṇākṛtim atha vā paṇḍitenaivam upāyaś cintyatām iti || BKSS_22.63 tayā coktaṃ mayopāyaḥ kīdṛśo 'py atra cintitaḥ yady asau rocate tubhyaṃ tataḥ prastūyatām iti || BKSS_22.64 ucyatām iti tenoktā karṇe kim api sābravīt so 'pi śobhanam ity uktvā tam upāyaṃ prayuktavān || BKSS_22.65 vivikte brāhmaṇaṃ mitraṃ tatpratigrahajīvinam priyālāpaśataprītam ayācata sadīnataḥ || BKSS_22.66 śvetakākaprasiddhasya mama putrasya ye guṇāḥ ākāraś ca prakāraś ca yādṛk kiṃ tasya kathyate || BKSS_22.67 yac ca sāgaradattena mayā ca paribhāṣitam buddhaṃ tad bhavataḥ sarvaṃ sahadūtasamāgamam || BKSS_22.68 tena nas tena sauhārdaṃ suhṛdā sthiratāṃ naya atha vā svārtha evāyaṃ tava dhiṅ māṃ mudhākulam || BKSS_22.69 ya eṣa bhavataḥ putro yajñaguptaḥ surūpavān śrutismṛtyāditattvajñaḥ kalāsu ca viśāradaḥ || BKSS_22.70 eṣa sāgaradattasya tanayām upayacchatām tādṛśīm eva cānīya matputrāya prayacchatu || BKSS_22.71 yac ca ratnasuvarṇādi lapsyate draviṇaṃ tataḥ tasyāṃśas tava bhāvīti lajjate kathayānayā || BKSS_22.72 evamādi sa tenoktaḥ sotsāhaṃ svārthatṛṣṇayā abravīt tvadvidheyaiḥ kiṃ madvidhaiḥ prārthitair iti || BKSS_22.73 yajñaguptam athāhūya saṃnidhau buddhavarmaṇaḥ pitā śrāvitavān etaṃ vṛttāntaṃ pūrvamantritam || BKSS_22.74 tenoktaṃ guruvākyāni yuktimantītarāṇi vā śiśubhir na vicāryāṇi tasmād evaṃ bhavatv iti || BKSS_22.75 tataḥ katicid āsitvā divasān buddhavarmaṇā yajñaguptaḥ svalaṃkāraḥ saṃbandhibhyaḥ pradarśitaḥ || BKSS_22.76 abravīc cāyam āyātas tāmraliptyāḥ sa dārakaḥ ākāraś ca guṇāś cāsya dṛśyantāṃ yādṛśā iti || BKSS_22.77 tatas tair vismitair uktam anindyā kundamālikā saha bālavasantena yad anena sameṣyati || BKSS_22.78 guṇānāṃ tv etadīyānām anveṣaṇam anarthakam dṛśyate nirguṇānāṃ hi nedṛśākāradhīratā || BKSS_22.79 kiṃ tu nāmāsya duḥśliṣṭam ayaṃ kurubhakaḥ kila na hi kubjapalāśākhyā pārijātasya yujyate || BKSS_22.80 atha vā duḥśravaṃ nāma śrūyate mahatām api kledur ity ucyate candro mātariśveti mārutaḥ || BKSS_22.81 na cāpi guṇavad vācyavācakaṃ paribhūyate āśrayasya hi daurbalyād āśritaḥ paribhūyate || BKSS_22.82 sarvathā sārthavāhasya prasūtādya kuṭumbinī yuvayor adya sauhārdaṃ gataṃ kūṭasthanityatām || BKSS_22.83 tasmād āśutaraṃ gatvā tyaktanidrāśanādikām vardhayāmo vayaṃ diṣṭyā sārthavāhakuṭumbinīm || BKSS_22.84 bhavadbhir api puṇyāhe varayātrā pravartyatām na hīdānīṃ vivāhasya kaścid asti vighātakaḥ || BKSS_22.85 ity uktvā teṣu yāteṣu sāravatprābhṛteṣu saḥ yajñaguptaṃ varīkṛtya varayātrāṃ vyasarjayat || BKSS_22.86 yo 'sau kurubhakas taṃ ca yajñaguptaṃ cakāra saḥ saṃjñayā yajñaguptaṃ tu varaṃ kurubhakaṃ vaṇik || BKSS_22.87 kalpitabrāhmaṇākalpas tulahemāṅgulīyakaḥ śreṣṭhiputro 'pi jāmātur āsīt tatra vayasyakaḥ || BKSS_22.88 varayātrā cirāt prāpad avantinagarīṃ tataḥ utkāntikāntavṛttāntāṃ yakṣasenālakām iva || BKSS_22.89 siprātaṭe niviṣṭaṃ ca janyāvāsakam āvasat vasantopahṛtaśrīkapurodyānamanoharam || BKSS_22.90 tṛṇīkṛtamahākālās tad ahaḥ sakutūhalāḥ atṛptadṛṣṭayo 'paśyan varaṃ pauraparaṃparāḥ || BKSS_22.91 sa cojjayanakair dhūrtair vaṅkavācakapaṇḍitaiḥ veṇuvīṇāpravīṇaiś ca kāṃcid velām ayāpayat || BKSS_22.92 athāsau syālakenoktaḥ kalpitāhārabhūṣiṇā sajjaṃ vaḥ pānam annaṃ ca kim ādhve bhujyatām iti || BKSS_22.93 sa cānekāsanām ekām ālokya manubhūmikām kena kenātra bhoktavyam iti syālakam uktavān || BKSS_22.94 tenoktaṃ jātarūpāṅgaṃ tuṅgavidrumapādakam yūyaṃ madhyamam adhyādhvam āsanaṃ paṭuvāsanam || BKSS_22.95 ye caite dattavetrāṅge yuṣmān ubhayataḥ same ete jyeṣṭhakaniṣṭhau te syālakāv adhitiṣṭhataḥ || BKSS_22.96 pārśvayor ubhayor dīrghā yā cāsanaparaṃparā tavāsyām upaveṣṭavyaṃ śeṣayā syālamālayā || BKSS_22.97 varas tu kṣaṇam avyūhasyālam etad abhāṣata asmābhiḥ saha yuṣmābhir na kāryaṃ pānabhojanam || BKSS_22.98 gotrācāro 'yam asmākaṃ tāvat pānaṃ na sevyate bhujyate vāparaiḥ sārdhaṃ yāvan na pariṇīyate || BKSS_22.99 pariṇīya nivṛttena labdhājñena satā pituḥ kāryam etan na vā kāryaṃ vinādeśād guror iti || BKSS_22.100 evaṃ nāmety anujñātaḥ śvaśureṇa varaḥ pṛthak durmanāyitasaṃbandhī pūtam āhāram āharat || BKSS_22.101 yāte yāme ca yāminyā garjadvāditramaṇḍalaḥ gṛhaṃ sāgaradattasya pariṇetum agād asau || BKSS_22.102 tatrālambitavān vadhvāḥ sphuraccāmīkaraṃ karam smaran guruvaco dhīryān nirvikārakaro varaḥ || BKSS_22.103 sa cātrāgniṃ parikramya caṇḍaśūlākulaḥ kila pāṇibhyām udaraṃ dhṛtvā mumoha ca papāta ca || BKSS_22.104 praśāntocchvāsaniḥśvāse tasmin saṃmīlitekṣaṇe mūkitoddāmadhūryeṇa kranditena vijṛmbhitam || BKSS_22.105 śvaśrūr jāmātaraṃ dṛṣṭvā tāḍitoraḥśirās tataḥ uccair bhartṛsamāvasthām ākrośat kundamālikām || BKSS_22.106 hā hatāsi vinaṣṭāsi dhik tvāṃ pracchannarākṣasīm jitapradyumnarūpo 'yaṃ patir utsādito yayā || BKSS_22.107 tvam eva na mṛtā kasmād ahaṃ vā duḥkhabhāginī yayā tvaṃ sakalaṃ janma draṣṭavyāmṛtayā mṛtā || BKSS_22.108 kathaṃ jīvati sā yā strī bālaiva mṛtabhartṛkā dūrāntaragariṣṭho hi nārīṇāṃ jīvitāt patiḥ || BKSS_22.109 yā ca mātā sutām iṣṭāṃ cārutāśīlaśālinīm śaktā vidhavikāṃ draṣṭuṃ jyeṣṭhā kālasya sā svasā || BKSS_22.110 ityādi vilapanty eva sā ca niśceṣṭanābhavat hṛdayodarasaṃdhiś ca jāmātuḥ spanditaḥ śanaiḥ || BKSS_22.111 tataḥ paurasamūhasya jāmātari tathāvidhe harṣahāsāṭṭahāsānām āsīn nāntaram ambare || BKSS_22.112 śanakaiś ca sa niḥśvasya jihmasphuritapakṣmaṇī udamīlayad ātāmre locane gurutārake || BKSS_22.113 tataḥ sāgaradattena kṛtas tādṛṅ mahotsavaḥ vṛddhatālabdhaputreṇa yo nṛpeṇāpi duṣkaraḥ || BKSS_22.114 kim etad iti pṛṣṭaś ca sa vaidyaiḥ pratyuvāca tān āmāśayagataṃ śūlaṃ bādhate guru mām iti || BKSS_22.115 atha vāsagṛhasthasya vaidyā jāmātur ādṛtāḥ śūlasyāmanidānasya kṛtavantaś cikitsitam || BKSS_22.116 śūlair āyāsyamānasya labdhanidrasya cāntare tasya jāgradvadhūkasya katham apy agaman niśā || BKSS_22.117 nāgarātiviṣāmustākvathapānāvatarpitaḥ asnehālpatarāhāraḥ so 'bhavat pratyahaḥ kṛśaḥ || BKSS_22.118 svayaṃ bheṣajapeṣādivyāpṛtā kundamālikā vismṛteva vadhūlajjāṃ bhartṛmāndyabhayāturā || BKSS_22.119 tataḥ patim upāsīnāṃ sa kubjaḥ kundamālikām aṅgeṣu bhayasannāṅgīṃ kurvan kelīṃ kilāspṛśat || BKSS_22.120 abravīc ca vimuñcainaṃ kirāṭam apaṭuṃ viṭam devatāgurubhir dattaṃ kāntaṃ toṣaya mām iti || BKSS_22.121 athotthāya tataḥ sthānād bhartṛśayyātiraskṛtā keyaṃ kelir anāryeti vadhūr bhartāram abravīt || BKSS_22.122 sa tāṃ sasmitam āha sma mā sma grāmeyikā bhava kā hi nāgarikaṃmanyā hāsyāt naṭabaṭos traset || BKSS_22.123 dhaninām īdṛśāḥ kṣudrāḥ prāyo vācālatāphalāḥ na hi mūkaṃ śukaṃ kaścic ciraṃ dharati pañjare || BKSS_22.124 tasmāt krīḍanakād asmād abaddhabhāṣamāṇakāt hasataḥ spṛśataś cāṅgaṃ bhīru mā vitrasīr iti || BKSS_22.125 tena sā bodhitāpy evaṃ sadācārakulodbhavā caṇḍābhir ghaṭadāsībhis taṃ bhuktaṃ nirabhartsayat || BKSS_22.126 āsīc ca yajñaguptasya yāvad evaiṣa mūḍhakaḥ rahasyaṃ na bhinatty etat tāvan nyāyyam ito gatam || BKSS_22.127 taṃ kadācid abhāṣanta bhiṣajo niṣphalakriyāḥ pānāhāravihāreṣu kim icchati bhavān iti || BKSS_22.128 tataḥ kṣāmatarālāpas tān avocac cirād asau pitarau draṣṭum icchāmi priyaputrau priyāv iti || BKSS_22.129 atha sāgaradattāya vaidyair evaṃ niveditam evaṃ vadati jāmātā tac ca pratividhīyatām || BKSS_22.130 yad yad vaidyena kartavyam āmāśayacikitsitam kṛtam apy akṛtaṃ tat tad etasmiñ jātam āture || BKSS_22.131 svadeśāya tu yāto 'yaṃ bhaved api nirāmayaḥ jagatprasiddhisiddhaṃ hi suhṛddarśanam auṣadham || BKSS_22.132 dhātrīpradhānaparivāracamūsanāthām ambhodhisāradhanahāramahoṣṭrayūthām śyāmāṃ niśām iva kṛśena tuṣārabhāsā prāsthāpayat saha vareṇa vaṇiktanūjām || BKSS_22.133 prayāṇakaiś ca yāvadbhir agād rājagṛhaṃ varaḥ śreṣṭhī ca dviguṇān prītān prāhiṇot paricārakān || BKSS_22.134 anyajāmātṛvārttābhyāṃ dvābhyāṃ dvābhyāṃ prayāṇakāt nivartitavyaṃ yuṣmābhir iti cāsāv uvāca tān || BKSS_22.135 prathamād vāsakād yau ca nivṛttau paricārakau śreṣṭhine kathitaṃ tābhyāṃ varaḥ svastho manāg iti || BKSS_22.136 yathā yathā ca yāti sma vāsakān uttarottarān śanakaiḥ śanakair māndyam atyajat sa tathā tathā || BKSS_22.137 anyāt tu vāsakād anyau nivṛttaparicārakau varaṃ sāgaradattāya hṛṣṭapuṣṭāṅgam ākhyatām || BKSS_22.138 athāsāv iti harṣāndhas tyaktapātraparīkṣaṇaḥ ācaturvedacaṇḍālaṃ vitatāra nidhīn api || BKSS_22.139 kṛtrimas tu varaḥ prātas tyaktajāmātṛḍambaraḥ gṛhītabrāhmaṇākalpaḥ prasthitaḥ padagaḥ pathi || BKSS_22.140 vaiṣeṇāgantunā muktaḥ sa reje nijayā śriyā sendracāpataḍiddāmnā ghaneneva niśākaraḥ || BKSS_22.141 varapravahaṇaṃ tac ca kundamālikayāsthitam āruroha varākāraḥ prītaḥ kurubhakaḥ khalaḥ || BKSS_22.142 taṃ dṛṣṭvā vikṛtākāraṃ jitaśaṃkarakiṃkaram pravidhūya vadhūr aṅgaṃ locane samamīlayat || BKSS_22.143 vadhūvaram atha draṣṭuṃ sakalā sakutūhalā niragāt tyaktakartavyā javanā janatā purāt || BKSS_22.144 tau ca durbaddhasambandhau muktālohaguḍāv iva dṛṣṭvā dhutakaraiḥ paurair adhikṣiptaḥ prajāpatiḥ || BKSS_22.145 kāmacāreṇa kāmo 'pi tāvan naiva praśasyate kiṃ punar yaḥ sadācāraḥ sargahetur bhavādṛśaḥ || BKSS_22.146 sarvathā vāmaśīlānāṃ tvam eva parameśvaraḥ yenaitāv apsaraḥpretau duryojyau yojitāv iti || BKSS_22.147 buddhavarmāpi niryāya sarvaśreṇipuraḥsaraḥ vadhūm abhyanayat kāntyā jitarājagṛhaṃ gṛham || BKSS_22.148 aṅkasthavadhukas tatra sa cāvocat kuṭumbinīm iyam evāstu te putras tanayā ca vadhūr iti || BKSS_22.149 manyamāneṣu māneṣu vandamāneṣu bandiṣu naṭādiṣu ca nṛtyatsu sārkaṃ tad agamad dinam || BKSS_22.150 atha cakṣurmanaḥkāntam āvāsaṃ kundamālikā yajñaguptavayasyena kubjakena sahāviśat || BKSS_22.151 tatra śayyāsamīpastham āsthitā citram āsanam vadhūr varavayasyo 'pi tadanantaram unnatam || BKSS_22.152 cintayantas tataḥ tatra sarve mohāndhamānasāḥ amūlāgrāṇi pattrāṇi lilikhur namitānanāḥ || BKSS_22.153 asminn acintayat kaṣṭe vṛttānte kundamālikā api nāmaiṣa māṃ muktvā brāhmaṇo na vrajed iti || BKSS_22.154 āsīt kurubhakasyāpi vivikte rantum icchataḥ api nāmaiṣa niryāyād bahir vāsagṛhād iti || BKSS_22.155 yajñaguptas tayor buddhvā tat kālocitam iṅgitam gamanaṃ cātmanaḥ śreyas tato nirgantum aihata || BKSS_22.156 sā tam ucchalitaṃ dṛṣṭvā saviṣādam abhāṣata dārān āpadgatān muktvā prasthitaḥ kva bhavān iti || BKSS_22.157 tenoktaṃ yasya dārās tvaṃ vidhātrā parikalpitā āpannāsmīti mā vocas tiṣṭhantī tasya saṃnidhau || BKSS_22.158 tat samālabhatām eṣa tvadāliṅganacumbanam vayaṃ tu kharadharmāṇo bhāramātrasya bhāginaḥ || BKSS_22.159 ittham uktvā sa cānyābhiḥ preṣyābhiḥ saha niryayau anicchām aicchad ākraṣṭuṃ grāmyaḥ kurubhakaś ca tām || BKSS_22.160 tatas tāratarārāvaiḥ śroṇīcaraṇabhūṣaṇaiḥ vyāharantīva taṃ vipraṃ nirjagāma javena sā || BKSS_22.161 mattapramattapaure ca nṛtyadbhṛtyanirantare yajñaguptas tayā naiva dṛṣṭas tatra gṛhāṅgaṇe || BKSS_22.162 eṣa yāty eṣa yātīti sādṛśyabhrāntivañcitā yaṃ kaṃcid api sā yāntam anvayāsīt tadāśayā || BKSS_22.163 rabhasena ca niryāya rathyāpatham avātarat hiṇḍīvāditrabhītā ca kumbhakārakuṭīgamāt || BKSS_22.164 tatra kāpālikaṃ dṛṣṭvā suṣuptaṃ madamūrchayā suśliṣṭā hanta rakṣeyam ity adhyavasitaṃ tayā || BKSS_22.165 athābharaṇam unmucya mahāsāraṃ śarīrataḥ abhyastavaṇigācārā babandha dṛḍham ambare || BKSS_22.166 khaṭvāṅgādikam ādāya kāpālikaparicchadam ghūrṇamānā madād grāmaṃ bāhyaṃ niragamat purāt || BKSS_22.167 tatra ca brāhmaṇī kācit tayā śvetaśiroruhā svagṛhālindakāsīnā dṛṣṭā karpāsakarttrikā || BKSS_22.168 ekākiny eva sā daivaṃ ninditvā karuṇasvanā dhik kṣudraṃ buddhavarmāṇam iti sakrodham abravīt || BKSS_22.169 tām apṛcchad asāv ārye nirvyājaguṇaśālinaḥ sādhoḥ kiṃ duṣkṛtaṃ tasya nindyate yad asāv iti || BKSS_22.170 tayoktam atimugdho vā dhūrto vā bhagavann asi tadīyaṃ duṣkṛtaṃ yena prakāśam api na śrutam || BKSS_22.171 atha vā śroṣyati bhavān anyatas tat suduḥśravam mādṛśī tu na śaktaiva vaktuṃ prakṛtikātarā || BKSS_22.172 yāvac cedam asāv āha tāvad uccais tarāṃ pure ḍiṇḍimadhvanisaṃbhinnā paribabhrāma ghoṣaṇā || BKSS_22.173 aho rājasamādeśo yo vadhūṃ buddhavarmaṇaḥ nāgaraḥ kaścid ācaṣṭe sa dāridryeṇa mucyate || BKSS_22.174 yaḥ punaḥ svagṛhe mohāt pracchādayati taṃ nṛpaḥ pāṭayaty adhanaṃ kṛtvā dāruṇaiḥ krakacair iti || BKSS_22.175 athedaṃ brāhmaṇī śrutvā netrāmbuplāvitānanā paritoṣaparādhīnā jahāsa ca ruroda ca || BKSS_22.176 abravīc ca kim āścaryaṃ yad ujjayaniko janaḥ nātisaṃdhīyate dhūrtair mūladevasamair iti || BKSS_22.177 sādhu sādhu mahāprājñe sujāte kundamālike yayā sakubjakaḥ pāpo buddhavarmātisaṃdhitaḥ || BKSS_22.178 yathā rājagṛhaṃ putri tvayedaṃ sukham āsitam yajñaguptena saṃgamya tvayāpi sthīyatāṃ tathā || BKSS_22.179 ityādi bruvatīṃ śrutvā cintayām āsa tām asau niṣkāraṇajanany eṣā gopāyiṣyati mām iti || BKSS_22.180 śanaiś cākathayat tasyai vṛttaṃ vṛttāntam ātmanaḥ gāḍham āliṅgya sā caināṃ prītā prāveśayad gṛham || BKSS_22.181 avatārya ca tatrāsyās tāṃ kāpālikataṇḍikām tadbhāraparikhinnāni gātrāṇi paryavāhayat || BKSS_22.182 abhyajya snapayitvā ca sukhoṣṇaiḥ salilair asau sthūlaceladalāstīrṇe śayane samaveśayat || BKSS_22.183 paridhāya ca tām eva bībhatsām asthiśṛṅkhalām bhrāmyatsaṃbhrāntapauraṃ tat sā prātaḥ prāviśat puram || BKSS_22.184 kiṃnimittam ayaṃ lokaḥ saṃcaraty ākulākulaḥ iti pṛṣṭavatī kaṃcid asau puranivāsinam || BKSS_22.185 tenoktam iha ca sthāne śreṣṭhino buddhavarmaṇaḥ putraḥ kurubhako nāma svanāmavikṛtākṛtiḥ || BKSS_22.186 tasmai cānyena ṣaṇḍhena pariṇīya dvijanmanā śailūṣeṇeva lubdhena svabhāryā pratipāditā || BKSS_22.187 sā taṃ kurubhakaṃ tyaktvā mārgayantī ca taṃ dvijam pradoṣe kvāpy apakrāntā lokas tenāyam ākulaḥ || BKSS_22.188 tatas tatas tayā śrutvā sāntaḥsmitamudāhṛtam bhadra ṣaṇḍhasya tasyāśu gṛhaṃ nayata mām iti || BKSS_22.189 tatas tanmadhurālāparaktapaurapuraḥsarā yajñaguptagṛhaṃ prāpad brahmanirghoṣabhūṣaṇam || BKSS_22.190 tatra cāgnigṛhadvāri vyākhyānakaraṇākulam sāntevāsinam āsīnaṃ yajñaguptaṃ dadarśa sā || BKSS_22.191 tato nidhāya khaṭvāṅgaṃ racitasvastikāsanā ko 'yaṃ vyākhyāyate grantha ity apṛcchat samatsarā || BKSS_22.192 so 'bravīd bhagavann eṣā mānavī dharmasaṃhitā etasyāṃ cāturāśramyaṃ cāturvarṇyaṃ ca varṇyate || BKSS_22.193 tayoktaṃ kim alīkena na hīyaṃ dharmasaṃhitā lokāyatam idaṃ manye nirmaryādajanapriyam || BKSS_22.194 kva dharmasaṃhitā kvedam adharmacaritaṃ tava na hi vaidyaḥ svaśāstrajñaḥ kuṣṭhī māṃsaṃ niṣevate || BKSS_22.195 vyācakhyānena vipreṇa mānavīṃ dharmasaṃhitām vyatikrāntasavarṇena pariṇītā varā tvayā || BKSS_22.196 sā cākhaṇḍaśarīreṇa surūpeṇa kalāvidā yūnā ca kāṇakuṇṭhāya matkuṇāya kilārpitā || BKSS_22.197 tan māheśvara pṛcchāmi kim artham idam īdṛśam tvayā kṛtam akartavyaṃ yuktaṃ cet kathyatām iti || BKSS_22.198 so 'bravīd bhagavan yuktam ayuktaṃ vā bhavatv idam vidheyair avikāryārthād guruvākyād anuṣṭhitam || BKSS_22.199 tathā hi jāmadagnyena durlaṅghyād vacanāt pituḥ mātuḥ kṛttaṃ śiras tatra kim āha bhagavān iti || BKSS_22.200 tayoktaṃ divyavṛttāntā nādivyasya nidarśanam na hi rudreṇa pīteti pibanti brāhmaṇāḥ surām || BKSS_22.201 na ca prājñena kartavyaṃ sarvam eva guror vacaḥ guruḥ kiṃ nāma na brūyād duḥkhakrodhādibādhitaḥ || BKSS_22.202 tīvraśūlāturaśirāḥ putraṃ brūyāt pitā yadi śiro me chinddhi putreti kiṃ kāryaṃ tena tat tathā || BKSS_22.203 yac ca mātuḥ śiraḥ kṛttaṃ rāmeṇa vacanāt pituḥ tat tasyaiva prabhāvena sadyaḥ saṃghaṭitaṃ punaḥ || BKSS_22.204 tvayā tu guruvākyena kṛtākartavyakarmaṇā divyaprabhāvahīnena tat kathaṃ kāryam anyathā || BKSS_22.205 idānīm api tām eva bhavān vineṣyati priyām guruvākyaṃ kṛtaṃ pūrvaṃ yad gataṃ gatam eva tat || BKSS_22.206 tasyām ityuktavākyāyām asāv āsīn niruttaraḥ vādivācye hi nirdoṣe kiṃ vācyaṃ prativādinaḥ || BKSS_22.207 evaṃ ca ciram āsitvā nabhomadhyagate ravau bhikṣāvelāpadeśena tam āmantyoccacāla sā || BKSS_22.208 tena coktā svam evedam ṛddhimac ca gṛhaṃ tava tenātraiva sadāhāraṃ karotu bhagavān iti || BKSS_22.209 tatas tayā vihasyoktaṃ nāstikasya bhavādṛśaḥ asaṃbhojyam abhojyatvād annaṃ kāpālikair api || BKSS_22.210 kṛtvāpi tu mahat pāpaṃ paścāt tāpaṃ karoti yaḥ punaḥsaṃvaraṇaṃ cāsau yāti bhojyānnatām iti || BKSS_22.211 evamādi tam uktvāsau gatvā ca brāhmaṇīgṛham apanīya ca taṃ veṣam ācaran majjanādikam || BKSS_22.212 taṃ ca kāpālikaṃ kalpaṃ sāyam ādāya sā punaḥ yajñaguptagṛhaṃ gatvā dinaśe.am ayāpayat || BKSS_22.213 annakālaṃ ca rātriṃ ca nayantī brāhmaṇīgṛhe śeṣaṃ ca yajñaguptasya sānayad divasān bahūn || BKSS_22.214 kadācic cābhavat tasyās tṛṣṇāvaśagacetasā akāryam idam etena kṛtaṃ karma dvijanmanā || BKSS_22.215 tena śakyo mayānetum ayaṃ darśitatṛṣṇayā kārye hi sulabhopāye na muhyanti sumedhasaḥ || BKSS_22.216 atha muktālatām ekām aruṇāṃ taralāṃśubhiḥ asau vikrāpayām āsa tayā brāhmaṇavṛddhayā || BKSS_22.217 hemarūpyaṃ ca tanmūlyam āhatānāhataṃ śuci tāmrakumbhayuganyastaṃ sīmānte nihitaṃ tayā || BKSS_22.218 atha dhātukriyāvādanidhivādāśrayair asau ālāpaiś ciram āsitvā yajñaguptam abhāṣata || BKSS_22.219 ekarātraṃ vased grāme pañcarātraṃ muniḥ pure iti pravrajitācāram etaṃ veda bhavān iti || BKSS_22.220 etāvantam ahaṃ kālaṃ vatsa rājagṛhe sthitaḥ tyaktapravrajitācāras tad abhavat prītivañcitaḥ || BKSS_22.221 gṛhiṇo 'pi hi sīdanti snehaśṛṅkhalayantritāḥ viraktāḥ svaśarīre 'pi niḥsaṅgāḥ kiṃ mumukṣavaḥ || BKSS_22.222 tena vārāṇasīṃ gantum aham icchāmi saṃprati tīrthadarśanatantrā hi somasiddhāntavādinaḥ || BKSS_22.223 anyac cāhaṃ vijānāmi dāridryavyādhivaidyakam mahākālamataṃ nāma nidhānotpāṭanāgamam || BKSS_22.224 mayā ca dhyānakhinnena vanānte parisarpatā ujjvalair lakṣitaś cihnaiḥ kenāpi nihito nidhiḥ || BKSS_22.225 yadi cāsti mayi prītis tataḥ svīkriyatām asau saphalāḥ khalu saṃparkāḥ sādhubhis tvādṛśair iti || BKSS_22.226 yajñaguptas tam utkhāya nidhiṃ tatsahitas tataḥ sadhīrāptataracchāttraḥ pracchannaṃ gṛham ānayat || BKSS_22.227 tatra pitre nidhānaṃ tat prītaḥ kathitavān asau mahākālamatajñātvaṃ tasya kāpālikasya ca || BKSS_22.228 tam uvāca pitā putraṃ tyaktvā vedān anarthakān mahābhiks.or mahājñānaṃ mahākālamataṃ paṭha || BKSS_22.229 divyaṃ cakṣur idaṃ tāta mahākālamataṃ matam nidhigarbhāṃ naro yena chidrāṃ paśyati medinīm || BKSS_22.230 mahāpāśupatas tasmān mahākāla iva tvayā mahākālamatasyārthe yatnād ārādhyatām iti || BKSS_22.231 iti protsāhitas tena mahākālamatārthinā yajñagupto bravīti sma prasthitāṃ kundamālikām || BKSS_22.232 aham apy anugacchāmi bhavantaṃ tīrtham asthiram dṛṣṭādṛṣṭamahāśreyaḥkāraṇaṃ mādṛśām iti || BKSS_22.233 tayā tu vāryamāṇo 'pi vācā mandaprayatnayā mahākālamataprepsur asau naiva nivṛttavān || BKSS_22.234 atha vārāṇasīṃ gatvā yajñaguptāya sā dadau ratnaṃ nātimahāmūlyam iti cainam abhāṣata || BKSS_22.235 asya ratnasya mūlyena yathāsukham ihāsyatām na tu tāruṇyamūḍhena saṃbhāṣyā gaṇikā tvayā || BKSS_22.236 tvādṛṅ navadaśaprāyaḥ śrotriyaḥ sakutūhalaḥ veśyāvaśyaḥ svadārāṇāṃ yāty avaśyam avaśyatām || BKSS_22.237 gaṇikāḍākinībhiś ca pītasarvāṅgalohitaḥ yaj jīvati tad āścaryaṃ kva dharmaḥ kva yaśaḥsukhe || BKSS_22.238 ityādim ādeśam asau tadīyaṃ tathety anujñāya tathā cakāra ārādhyavākyāni hi bhūtikāmāḥ sevāvidhijñā na vikalpayanti || BKSS_22.239 caturaḥ pañca vā māsān vārāṇasyāṃ vihṛtya tau naimiṣaṃ jagmatus tasmād gaṅgādvāraṃ tataḥ kurūn || BKSS_22.240 kurubhyaḥ puṣkaraṃ tatra gamayitvā ghanāgamam kārttikānte mahāpuṇyaṃ dṛṣṭavantau mahālayam || BKSS_22.241 yajñaguptam athāvocad ekadā kundamālikā bahudraviṇam utpādya dadāmi bhavate nidhim || BKSS_22.242 tam ādāya gṛhān gaccha dṛṣṭādṛṣṭārthasādhanam trivargeṇa hi yujyante gṛhasthā gṛhamedhinaḥ || BKSS_22.243 aśrutaśrutayo mūḍhāraṇḍā nirvasavo 'pi vā bhavanti khalu dharmārthaṃ tīrthayātrāparāyaṇāḥ || BKSS_22.244 aham apy adhunā gacchāmy avantinagarīṃ prati sā hi kāpālikālīnā gaṇikānām ivākaraḥ || BKSS_22.245 mahāpāśupatās tatra niśātaśitapaṭṭiśāḥ yātrāyāṃ kila yudhyante yuddhamātraprayojanāḥ || BKSS_22.246 tatra kāpālikaḥ kaścin nihanyād api māṃ balī kākatālīyamokṣā hi śastrapañjaracāriṇaḥ || BKSS_22.247 ujjayanyāṃ ca yat pāpaṃ duṣkṛtaṃ kṛtavān asi svargavad brahmaghātena tena sā durgamā tvayā || BKSS_22.248 tenāyāsaphalaṃ tatra viśaṅke gamanaṃ tava prāvṛtya ca tataḥ paśya sanidhiḥ pitarāv iti || BKSS_22.249 āsīc cāsya prasannau me pādāv asya mahātmanaḥ hanta saṃprati saṃprāptaṃ mahākālamataṃ mayā || BKSS_22.250 loko hi prāṇasaṃdehe prāṇadhāraṇakāraṇam sarvam apy ujjhati sphītaṃ kim u grantham anarthakam || BKSS_22.251 ciram ārādhitaś cāyaṃ nirapekṣaḥ svajīvite mahākālamataṃ tan me kathaṃ nāma na dāsyati || BKSS_22.252 yaṃ ca doṣam ahaṃ tatra kṛtavān guruśāsanāt tasya pracchādanopāyo yat kiṃcid iva tucchakaḥ || BKSS_22.253 māṃ devakulakoṇeṣu līnaṃ kālapaṭaccaram paruṣākulakeśaṃ ca na kaścil lakṣayaiṣyati || BKSS_22.254 yuktam ityādi nirdhārya so 'bravīt kundamālikām kiṃ cāntevāsināṃ yuktaṃ moktum ācāryam āpadi || BKSS_22.255 yā gatir bhavataḥ saiva mamāpi sahacāriṇaḥ na hi gacchati pūrṇendau kalaṅko 'sya na gacchati || BKSS_22.256 ityādi vadato valgu jātasaṃmadamānasā anujñātavatī tasya gamanaṃ kundamālikā || BKSS_22.257 athāvantipurīṃ gatvā yajñaguptam uvāca sā iha bhadravaṭe bhadra vinayasva pathiśramam || BKSS_22.258 āgacchāmi nidhiṃ dṛṣṭvā nihitaṃ kenacit kvacit yāvat tāvat tvayotkaṇṭhā na kāryā mām apaśyatā || BKSS_22.259 ujjayanyāṃ nidhānāni durlabhāni yatas tataḥ āśaṅke ciram ātmānaṃ paribhrāntam itas tataḥ || BKSS_22.260 āyuṣmantaḥ prajāvanto apitṛvanto 'pi vā samāḥ na hy aujjayanakāḥ paurāḥ sthirān nidadhate nidhīn || BKSS_22.261 evamādi tam uktvāsau gatvā siprāsarittaṭam muktvā kāpālikākalpam amalām akarot tanum || BKSS_22.262 kundaśubhraparīdhānā śaṅkhasphaṭikamaṇḍanā śaraddyaur iva sābhāsīj jyotsnātārākulākulā || BKSS_22.263 bhinnavarṇāṃ ca bhindantī stanābhyāṃ kaṇṭhakaṇṭhikām jālaśikyasthitālābūḥ sā pratasthe sapiṇḍikā || BKSS_22.264 tataḥ kāpālikā mattāḥ pibanto baddhamaṇḍalāḥ vyāharanti sma tām uccaiḥ kuñcitāṅgulipāṇayaḥ || BKSS_22.265 ehy ehi taralāpāṅgi yas te kāpālikaḥ priyaḥ tena sārdhaṃ yathāśraddhaṃ pānam āsevyatām iti || BKSS_22.266 tatas tatrāpi sā tebhyaḥ prakṛtyā pratibhāvatī tān atidrutayā gatyā jagāma ca jagāda ca || BKSS_22.267 paśyantīṃ ca ramaṇīyāṃ spṛśyamānāṃ ca bhīṣaṇām alaṃ bhagavatāṃ dṛṣṭvā māṃ dṛṣṭiviṣakanyakām || BKSS_22.268 patir mama hi gandharvaḥ krūratājitarākṣasaḥ īrṣyāvān apramattaś ca sadā rakṣati mām asau || BKSS_22.269 tena mām abhiyuñjānā kandarpaśaratāḍitā yameneva kṣayaṃ nītā koṭir yuṣmādṛśām iti || BKSS_22.270 tataḥ kāpālikair uktam uktaṃ yad anayā śriyā tan na kevalam etasyām adhikaṃ copapadyate || BKSS_22.271 trailokye 'nidratāhetor asyāḥ kāntākṛteḥ kṛte āścaryaṃ yan na yudhyante brahmaviṣṇumaheśvarāḥ || BKSS_22.272 tasmād gandharvam anyaṃ vā kaṃcit trailokyasundaram anugṛhṇātu sasnehair iyam ālokitair iti || BKSS_22.273 tataḥ sā parikarṣantī sapāṣaṇḍigaṇā purīm āśīḥkalakalonnītam agacchad bhavanaṃ pituḥ || BKSS_22.274 hṛṣṭārthe vargasaṃbādhaṃ saptakakṣaṃ praviśya tat mātur vāsagṛhadvāri bhikṣāṃ dehīti cābravīt || BKSS_22.275 gṛhād gṛhītabhikṣā ca niryāya paricārikā āśiraścaraṇāṅguṣṭham apaśyat kundamālikām || BKSS_22.276 cirāc ca pratyabhijñāya ghnatī sahṛdayaṃ śiraḥ praviśya kathayām āsa svāminyai śanakair asau || BKSS_22.277 utsannāsi vinaṣṭāsi yasyās te dharaṇīdhṛtā śirīṣāmālikālolā duhitā kundamālikā || BKSS_22.278 sā hi kāpālikākalpakalaṅkāṃ dadhatī tanum iyaṃ tiṣṭhati te dvāri svayaṃ vā dṛśyatām iti || BKSS_22.279 idam ākarṇya niṣkrāntā sā tāṃ dṛṣṭvā tathāvidhām vācyatām anapekṣyaiva snehād etac cacāra sā || BKSS_22.280 bibheda lavaśaḥ picchaṃ kapālaṃ ca kapālaśaḥ ciccheda guḍikāṃ śaśvat śaṅkhasphatikamaṇḍanam || BKSS_22.281 pāṭayitvā ca tāṃ tasyās tantuśaḥ kaṇṭhakaṇṭhikām maṅgalasnānaśuddhāntāṃ śuddhāntam anayat tataḥ || BKSS_22.282 tatrainām abravīn mātā mātarviśrabdham ucyatām kim etad evam eveti sā tatas tām abhāṣata || BKSS_22.283 akasmād bhrāntir ambāyāḥ kathaṃ tava sutā satī asatībhir api kṣiptaṃ caret kāpālikavratam || BKSS_22.284 āstāṃ tāvat kathā ceyaṃ tātapādān ihāhvaya asti me guru kartavyaṃ sādhyate tac ca tair iti || BKSS_22.285 atha sāgaradattas tām ālokya vyāhṛtāgataḥ kiṃ kim etat kathaṃ ceti śaśaṅke viṣasāda ca || BKSS_22.286 taṃ ca dṛṣṭvā tathābhūtam atrastā kundamālikā āśvāsayitum āliṅgya vavande vijahāsa ca || BKSS_22.287 abravīc cainam āśvastam āste bhadravaṭāśrame jāmātā tava sa syālais tasmād ānāyyatām iti || BKSS_22.288 tadādiṣṭaiś ca saṃrabdhair gṛhītaḥ syālakair asau labdho 'si putracaureti mṛṣā paruṣabhāṣibhiḥ || BKSS_22.289 kiṃ tiṣṭhasi śaṭhottiṣṭha pratiṣṭha svapuraṃ prati tvām āhūyati rājeti sasmitāś cainam abruvan || BKSS_22.290 tatas tān pratyabhijñāya saṃbhāvya vadhabandhane mānastokam ṛcaṃ japtvā śikhābandhaṃ cakāra saḥ || BKSS_22.291 sasāntvaṃ cābravīd aṅga kṣaṇam etad udīkṣyatām mama kāpāliko mitraṃ yāvad āyāty asāv iti || BKSS_22.292 sa tais tāraṃ vihasyoktas tvaṃ yan mitram udīkṣase sa gataḥ prathamaṃ tatra tenaiva grāhito bhavān || BKSS_22.293 niṣprayojanasauhārdāvacaḥsadṛ/acetasaḥ suhṛdo 'pi virajyante khalānāṃ tvādṛśām iti || BKSS_22.294 taṃ viṣaṇṇaṃ prahṛṣṭās te mūkaṃ bahupaṭusvanāḥ gṛhītvā gṛham ājagmuḥ prītabandhujanāvṛtam || BKSS_22.295 tatra sāgaradattena prītikaṇṭakitatvacā pariṣvaktasya jāmātuḥ saprāṇam abhavad vapuḥ || BKSS_22.296 kṛtārghādisaparyaś ca sa nivartitabhojanaḥ adhyaśeta mahāśayyāṃ ramyamaṇḍapasaṃstṛtām || BKSS_22.297 tatrāsya śvaśurau syālāḥ syālabhāryāś ca sātmajāḥ āptāś ca śreṣṭhinaḥ paurāḥ paritaḥ samupāviśan || BKSS_22.298 sāthāgacchad vaṇikkanyā madhurābharaṇakvaṇā vācālakalahaṃseva niṣkalaṅkāmbarā śarat || BKSS_22.299 guravaḥ satkṛtā mūrdhnā vācā savayasas tayā yajñaguptaḥ punar dṛṣṭyā sarāgāñjanagarbhayā || BKSS_22.300 adhyāsya ca puraḥ pitror asau vāmanam āsanam vivāhādiyathāvṛttam ātmavṛttaṃ nyavedayat || BKSS_22.301 āsīc ca yajñaguptasya dhig dhiṅ me viphalāḥ kalāḥ dvyaṅgulaprajñayā yo ahaṃ vañcitaḥ kulakanyayā || BKSS_22.302 atha vā dvyaṅgulaprajñāḥ puruṣā eva mādṛśāḥ kuśāgrīyadhiyo yoṣāyāsāṃ karmesam īdṛśam || BKSS_22.303 kim ataḥ paramāścaryaṃ yan nāgarikayānayā tiṣṭhatāṃ gatisaṃsthāne svaro 'pi parivartitaḥ || BKSS_22.304 virāṭanagare pārthaiḥ kathaṃ mūḍhātmabhiḥ sthitam iti ye vicikitseyus teṣām eṣā nidarśanam || BKSS_22.305 sarvathā guruvākyena yan mayā caritaṃ mahat tasmād asmy anayaivādya mocitaḥ pātakād iti || BKSS_22.306 vṛttāntaṃ caitad ākarṇya prahṛṣṭena mahībhṛtā sahajāmātṛkānītā svagṛhaṃ kundamālikā || BKSS_22.307 tasmin bahumahāgrāmaṃ dānaṃ bahusuvarṇakam sa dattvā yajñaguptāya sasmitas tām abhāṣata || BKSS_22.308 yathā dvijātikarmabhyo na hīyate patis tava tvayā dhīratayā putri tathā saṃpādyatām iti || BKSS_22.309 tayātidhairyāṅkuśavāriterṣyayā dvijātikanyāṃ pariṇāyitaḥ patiḥ na hi kṣitīśān avilaṅghyaśāsanān vilaṅghayanti priyajīvitaśriyaḥ || BKSS_22.310 dvijātikanyāṃ ratiputrakāmyayā sukhāya śuddhāya ca kundamālikām niṣevamānaḥ sukṛtaṃ ca saṃtataṃ nināya vipraḥ saphalaṃ samāśatam || BKSS_22.311 paugaṇḍāya vitīrṇayāpi vidhinā yasmād vaṇikkanyayā citropāyaparaṃparācaturayā prāptaḥ patir vāñchitaḥ saṃtoṣakṣatasattvasattvadayitaḥ saṃsevitaḥ kātarais tasmāt pauruṣamārutena balinā daivādrir unmūlitaḥ || BKSS_22.312 ity ākhyāya kathitau ca mithaḥ pravrajitau gatau drutapravahaṇārūḍho gomukhaś ca parāgataḥ || BKSS_23.1 mām avocat sa vanditvā prītidāsaḥ punarvasuḥ sarvanāgarakaśreṇigrāmaṇīr dṛśyatām iti || BKSS_23.2 atha praṇatam adrākṣam anulbaṇavibhūṣaṇam yuvānam api vainītyāl lajjitasthaviraṃ naram || BKSS_23.3 gomukhākhyātamāhātmyaṃ taṃ cāliṅgitavān aham saṃbhāvitaguṇāḥ sadbhir arhanty eva ca satkriyām || BKSS_23.4 atha yānaṃ samāruhya tat punarvasuvāhakam sāṃyātrika ivāmbhodhiṃ tadāvāsam avātaram || BKSS_23.5 sevitāhāraparyantaśarīrasthitisādhanaḥ dinaśeṣaṃ nayāmi sma gītiśrutivinodanaḥ || BKSS_23.6 tataḥ suptajane kāle pṛṣṭavān asmi gomukham katham eṣa tvayā prāptaḥ suhṛd ity atha so 'bravīt || BKSS_23.7 śrūyatām asty ahaṃ yuṣmān vanditvā punar āgataḥ na ca kaṃcana paśyāmi yogyam āśrayadāyinam || BKSS_23.8 tataś cintitavān asmi dhanavidyādidāyinām saṃbhavaḥ sarvasādhūnāṃ nāsti rājakulād ṛte || BKSS_23.9 yogakṣemaprayuktā hi prāyaḥ sajjanasaṃsadaḥ rājadvāraṃ vigāhante samudram iva sindhavaḥ || BKSS_23.10 rājadvāraṃ tato gatvā yāciṣye kaṃcid āśrayam rājadvāraṃ hi kāryāṇāṃ dvāram uktaṃ budhair iti || BKSS_23.11 nigrahānugrahaprāptalokakolāhalākulam tad gatvā smṛtavān asmi pretādhipadhanādhipau || BKSS_23.12 mahāmanuṣyacaritaḥ puruṣo 'yaṃ vibhāvyate āśrayaprārthanā tasmān nāsmin saṃpadyate mṛṣā || BKSS_23.13 ayam anyaḥ suveṣo 'pi kīnāśavirasākṛtiḥ tena saṃbhāvyate nāsmāt prārthanāphalam aṇv api || BKSS_23.14 puruṣaṃ puruṣaṃ tatra ciram itthaṃ vicārayan abhyantarāt pratīhāraṃ dṛṣṭavān asmi nirgatam || BKSS_23.15 svastikāranamaskārajyotkārān sa ca kāryiṇām pratimānitavān sarvān sakṛn namitamastakaḥ || BKSS_23.16 atha vijñāpanāmātraṃ paśyadbhiḥ kāryasādhanam kāryibhir yugapat tatra kāryavijñāpanā kṛtā || BKSS_23.17 tebhyas tenāpi sāmānyam ekam evottaraṃ kṛtam bhavataḥ sumukho rājā mā tvariṣṭa bhavān iti || BKSS_23.18 sa pratīhāraveṣaṃ ca vārabāṇādim aṅgataḥ avatārya samīpasthe nyastavān paricārake || BKSS_23.19 taṃ ca dṛṣṭvā samāptaiva samāśrayagaveṣaṇā na hi dṛṣṭasuvarṇādriḥ tāmraṃ dhamati vātikaḥ || BKSS_23.20 svastikṛtvā tatas tasmai svagṛhān pratigacchate māṃ muhuḥ paśyatā prītyā tenaiva sahito 'gamam || BKSS_23.21 gṛhe ca kṛtasatkāram asau mām anuyuktavān āgacchati kutaḥ kiṃ vā mad icchati bhavān iti || BKSS_23.22 mayoktaṃ bhrātarāv āvāṃ dvijau dvāv āgamārthinau vidyāsthānam idaṃ śrutvā avantideśāt samāgatau || BKSS_23.23 iha vāsitum icchāvo yuṣmatkṛtaparigrahau balavattaragupto hi kṛśo 'pi balavān iti || BKSS_23.24 tenoktaṃ tvādṛśām etad guṇagrahaṇakāṅkṣiṇām agrāmyālāparūpāṇāṃ svagṛhaṃ bhavatām iti || BKSS_23.25 muhūrtaṃ tatra cāsīnaḥ śrutavān aham utthitam kṣubhitāmbhodhikallolakolāhalam iva kṣaṇam || BKSS_23.26 māṃ tadākarṇanotkarṇam asau sasmitam uktavān kiṃ tvam etan na vettheti na vedeti mayoditam || BKSS_23.27 ayaṃ punarvasur nāma dātā vāṇijadārakaḥ vṛtaḥ kitavasaṃghena dīvyati dyūtamaṇḍape || BKSS_23.28 yadā vijayate dyūte sa sarvaṃ draviṇaṃ tadā vitaraty arthivargāya tasyaiṣa tumulo dhvaniḥ || BKSS_23.29 jīyamāne punas tasmiñ jānumūrdhasthamastakāḥ viṣādamuṣitālāpādhyāyanti śivam arthinaḥ || BKSS_23.30 yadi kautūhalaṃ tatra tato 'sau dṛśyatām iti pratīhāreṇa kathite tataś cintitavān aham || BKSS_23.31 nītividyāvayovṛddhair amātyaiḥ kiṃ prayojanam yeṣāṃ yantritavākkāyair agrato duḥkham āsyate || BKSS_23.32 yaḥ samānavayaḥśīlo muktahastaḥ sakiṃcana vyasanī ca svatantraś ca so 'smākam adhunā suhṛt || BKSS_23.33 tasmād dyūtasabhām eva yāmi draṣṭuṃ punarvasum nirdhāryeti tam āmantrya dyūtakārasabhām agām || BKSS_23.34 sākīrṇā devanavyagraiḥ sabhā kitavacandrakaiḥ sarasīvāmiṣāsvādagṛddhair bakakadambakaiḥ || BKSS_23.35 tatrānyatamayor akṣān dīvyator akṣadhūrtayoḥ akṣaḥ koṇena patitaḥ saṃdigdhapadapañcakaḥ || BKSS_23.36 pañcako 'yaṃ padaṃ nedaṃ padam etan na pañcakaḥ iti jātā tayoḥ spardhā parasparajayaiṣiṇoḥ || BKSS_23.37 tayor ekatareṇoktaṃ madhyasthaḥ pṛcchyatām iti pratyuktam itareṇāpi yathecchasi tathāstv iti || BKSS_23.38 athaikaḥ puruṣaḥ prāṃśuḥ pṛṣṭas tābhyām anāgaraḥ katarat paśyasi spaṣṭaṃ padapañcakayor iti || BKSS_23.39 tatra cānyatamenoccair uktam utkṣiptapāṇinā dīrghatvād eṣa nirbuddhir ato 'nyaḥ pṛcchyatām iti || BKSS_23.40 tataḥ pṛṣṭo 'paro hrasvaḥ so 'pi tena nivāritaḥ nedṛśāḥ praśnam arhanti bahudoṣā hi khaṭvakāḥ || BKSS_23.41 atha māṃ dṛṣṭavantau tau pṛṣṭavantau ca sādaram sādho yadi na doṣo 'sti tato nau chinddhi saṃśayam || BKSS_23.42 tvaṃ na dīrgho na ca hrasvas tasmāt prājño na duṣṭadhīḥ tena madhyapramāṇatvād gaccha madhyasthatām iti || BKSS_23.43 cintitaṃ ca mayā kaṣṭaḥ khalasaṃdigdhanirṇayaḥ pāradraviṇagṛddheṣu kitaveṣu viśeṣataḥ || BKSS_23.44 avaśyaṃ tu kalājñānaṃ khyāpanīyaṃ kalāvidā aprakāśaṃ hi vijñānaṃ kṛpaṇārthanirarthakam || BKSS_23.45 na ca dyūtakalānyatra kitavebhyaḥ prakāśyate na hi prayuñjate prājñāḥ veśād anyatra vaiśikam || BKSS_23.46 dyūte jeṣyati yaś cātra sa me mitraṃ bhaviṣyati dhanavanmitralābhaṃ hi nidhilābhādikaṃ viduḥ || BKSS_23.47 ityādi bahu niścitya puras teṣāṃ savistaram akṣāṣṭāpadaśārīṇām ākhyaṃ bhūmeś ca lakṣaṇam || BKSS_23.48 tataḥ saṃdigdhapātasya tasyāhaṃ koṇapātinaḥ supiṣṭamiṣṭakākṣodam akṣasyopari dattavān || BKSS_23.49 athāsāv iṣṭakākṣodaḥ padasyopari yo 'patat so 'patat sakalo bhūmau pañcakasyopari sthitaḥ || BKSS_23.50 tatas tān uktavān asmi yo bhāgaḥ pañcakāṅkitaḥ tasyottānatvam utkṛṣṭaṃ kṣodas tatra yataḥ sthitaḥ || BKSS_23.51 etāvan mama vijñānam ity uktvāvasthite mayi aho sādhv iti nirghoṣaḥ samantāt sahasotthitaḥ || BKSS_23.52 tatas tatroditaṃ kaiścid ayam akṣaviśāradau dhruvaṃ vijayate dūrān nalakuntīsutāv iti || BKSS_23.53 te 'paraiḥ kupitair uktājitau nalayudhiṣṭhirau ayaṃ jayati jetārāv api puṣakarasaubalau || BKSS_23.54 iti praśasyamānaṃ māṃ tiryag dṛṣṭvā samatsaraḥ padavādī jito yo 'sāv asau mantharam uktavān || BKSS_23.55 yeṣāṃ dyūtapaṇābhāvas te kim artham ihāsate dyūtasthāne hi kiṃ kṛtyaṃ pravīṇaiḥ prāśnikair iti || BKSS_23.56 āsīc ca mama kasmān māṃ kaulaṭeyaḥ kṣipaty ayam yo 'haṃ trailokyasāreṇa paṇena paṇavān iti || BKSS_23.57 atha nikṣipya sakrodhaṃ yauṣmākaṃ bhūṣaṇaṃ bhuvi ehi dīvyāva mitreti tam ahaṃ dhūrtam uktavān || BKSS_23.58 sa ca dhūrtair alaṃkāraḥ prasarpadbahalaprabhaḥ dṛṣṭas tṛṣṇāviśālākṣaiḥ pataṃgair iva pāvakaḥ || BKSS_23.59 athāsau krodhalobhābhyām akṣadhūrtaḥ pratāritaḥ mayā saha sasaṃrambham akṣān ārabdha devitum || BKSS_23.60 tena cāhaṃ tribhiḥ pātair anakṣakuśalaḥ kila prabuddhair gardhagṛddhena sahasratritayaṃ jitaḥ || BKSS_23.61 tatas tat sakṛd unmocya sahasratritayaṃ mayā lakṣam ekena pātena jitaḥ sa kitavādhamaḥ || BKSS_23.62 vijayāj jṛmbhitotsāhaḥ śaṅkitaś ca parājayāt na virantuṃ na vā rantum asāv aśakad ākulaḥ || BKSS_23.63 dīvya vā dehi vā lakṣaṃ saumyeti ca mayoditaḥ vailakṣyād ghaṭṭayann akṣān na kiṃcit pratipannavān || BKSS_23.64 etasminn antare bhṛtyaṃ svam avocat punarvasuḥ kitavo 'yam idaṃ lakṣam acalaṃ dāpyatām iti || BKSS_23.65 māṃ cāyaṃ svaṃ gṛhaṃ nītvā harṣād ṛjutanūruhaḥ tathā pūjitavān devaṃ haraṃ dattavaraṃ yathā || BKSS_23.66 māṃ cāvocad dhanaṃ yat tad bhavadbhiḥ kitavārjitam tad udgrāhyedam ānītaṃ lakṣaṃ te gṛhyatām iti || BKSS_23.67 mayāpy uktam upānte yad draviṇaṃ tvatparigrahāt sādhitaṃ bhavatā yac ca tasya svāmī bhavān iti || BKSS_23.68 uktaṃ cānena yan nāma yuṣmābhiḥ svayam arjitam svāmino yūyam evāsya dhanasyety atra kā kathā || BKSS_23.69 yad apīdaṃ mayāvāptaṃ yuṣmatsvāmikam eva tat adhigacchati yad dāso bhartur eva hi tad dhanam || BKSS_23.70 yac ca pṛcchāmi tan mahyaṃ prasāde sati kathyatām bhūtalaṃ yūyam āyātāḥ kiṃ nimittaṃ tripiṣṭapāt || BKSS_23.71 manye saty api devatve bhavadbhiḥ krīḍayāhṛtaiḥ ākārāntaranirmāṇaṃ nātyantam anuśīlitam || BKSS_23.72 tathā ca varṇasaṃsthānakalāvijñānasaṃpadaḥ dṛṣṭāḥ kena manuṣyeṣu yādṛśo bhavatām iti || BKSS_23.73 tena yat satyam ity ukte duḥkham āśitavān aham dūreṇa hy atinindāyāduḥkhahetur atistutiḥ || BKSS_23.74 vārāṇasīpraveśeṣu pratīhārāya pṛcchate yan mayā kāryam ākhyātaṃ tad evāsmai niveditam || BKSS_23.75 athānenoktam āścaryaṃ jyeṣṭhasya jagatāṃ guṇaiḥ tvādṛśasyāpi yo jyeṣṭhaḥ kīdṛśaḥ sa bhaviṣyati || BKSS_23.76 kiṃ vānena vimardena jyeṣṭhas tiṣṭhati yatra saḥ sarvatīrthādhike deśe taṃ prāpayata mām iti || BKSS_23.77 athainam aham ādāya gatavān bhavadantikam yac cottaram atas tatra pratyakṣaṃ bhavatām api || BKSS_23.78 iti kṣipram ayaṃ labdho mayā vaḥ paricārakaḥ na hiṃsanti na sarvatra śriyaḥ puṇyavatām iti || BKSS_23.79 tatas tam uktavān asmi vipadas tena durlabhāḥ phalaṃ sucaritasyaiva hṛdayaṃ yasya gomukhaḥ || BKSS_23.80 kiṃ tu saṃśrayamātreṇa pīḍanīyaḥ punarvasuḥ parānnaṃ hi vṛthābhuktaṃ duḥkhāyaiva satām iti || BKSS_23.81 evamādibhir ālāpair ardham ardhaṃ ca nidrayā nītavān asmi yāminyāḥ prātaś cāgāt punarvasuḥ || BKSS_23.82 taṃ ca vanditamatpādam avocad iti gomukhaḥ ballavaḥ kuśalaḥ kaścit kutaścana gaveṣyatām || BKSS_23.83 tvadanyasya gṛhe nānnam aryajyeṣṭhena sevitam parapākanivṛttā hi sādhuvṛttā dvijātayaḥ || BKSS_23.84 ādarārādhitaś cāyaṃ tvadīyaṃ paribhuktavān ārādhanānurodho hi caritaṃ mahatām iti || BKSS_23.85 pratyākhyānavicittas tu tam āha sma punarvasuḥ yady evaṃ jagadīśānāṃ kiṃ nāsti bhavatām iti || BKSS_23.86 acirāc ca tadānītau saṃbhāvyaguṇasaṃpadau ākārakṣiptanāsatyāv apaśyaṃ puruṣau puraḥ || BKSS_23.87 tau ca māṃ ciram ālokya vadanaṃ ca parasparam prasārya sabhujān pādāñ jayety uktvā bhuvaṃ gatau || BKSS_23.88 tau cāhūya mayāyātau spṛṣṭapṛṣṭhau sabhājitau vanditvā punar abrūtāṃ brūta kiṃ kriyatām iti || BKSS_23.89 tatas tau gomukhenoktau bhavantau kila ballavau satyaṃ ced idam āryasya pākaḥ saṃsādhyatām iti || BKSS_23.90 tau ca prītau pratijñāya nikartya nakhamūrdhajān snātau soṣṇīṣamūrdhānau mahānasam agacchatām || BKSS_23.91 atha vā tiṣṭhati vyāsaḥ samāsaḥ śrūyatām ayam sarvā tābhyām apūrveva prakriyā saṃprasāritā || BKSS_23.92 yāvatyā cāparaḥ sthālīm adhiśrayati ballavaḥ tāvatyā velayā tābhyāṃ pāka eva samāpitaḥ || BKSS_23.93 tato nirvartitasnānadevatānalatarpaṇaḥ āhārasthānam adhyāsi viprapaṅktinirantaram || BKSS_23.94 pañca tittirayaḥ pakvāś catvāraḥ kukkuṭā iti āhāro yaiḥ praśastas tair aśitaṃ prākṛtāśanam || BKSS_23.95 āhāraṃ yadi severan sakṛt tam amṛtāśanam samutsṛṣṭāmṛtāhārābhaveyur nāmarās tadā || BKSS_23.96 tataḥ samāpitāhāraḥ karṇe gomukham abravam sūdābhyāṃ bhuktabhaktābhyām ayutaṃ dīyatām iti || BKSS_23.97 sa gatvā sahitas tābhyāṃ cirāc cāgatya kevalaḥ smitasaṃsūcitaprītir upākramata bhāṣitum || BKSS_23.98 mayā yāv uditāv etau na yūvām etad arhatha avasthāsādṛśaṃ kiṃ tu yat kiṃcid gṛhyatām iti || BKSS_23.99 tayor ekatareṇātha bhartur dauḥsthityavartinaḥ na yuktaṃ dhanam ādātum āvābhyām iti bhāṣitam || BKSS_23.100 sa kruddhenetareṇokto dhik tvāṃ dīnatarāśayam jitatrailokyavitteśaṃ vitteśaṃ yo 'nukampase || BKSS_23.101 mahāpadmasahasrāṇi yat prasādād vimāninām susthitāni bhaviṣyanti dauḥsthityaṃ tasya kīdṛśam || BKSS_23.102 prayacchaty ayutaṃ yaś ca pākasyaikasya niṣkrayam duḥsthitas tādṛśo yasya susthitas tasya kīdṛśaḥ || BKSS_23.103 evamādi bruvann eva sa mālyam iva tad dhanam dhārayitvā kṣaṇaṃ mūrdhnā prasthāya prāptavān gṛham || BKSS_23.104 athainaṃ pṛṣṭavān asmi paṭukautūhalākulaḥ divyam aiśvaryam āgāmi kathaṃ veda bhavān iti || BKSS_23.105 tatas tenoktam asyaiva brahmadattasya bhūpateḥ śatayajñādhikaśrīkaḥ pañcayajñaḥ pitābhavat || BKSS_23.106 cikitsāsūdaśāstrajñaḥ śilpitve 'py aśaṭho 'bhavat dvitīya iva tasyātmā devavān iti ballavaḥ || BKSS_23.107 śarīram etad āyattaṃ mameti kṛtabuddhinā rājñā tasmai svarājyasya daśamo 'ṃśaḥ prakalpitaḥ || BKSS_23.108 nandopanandanāmānau tasya sūdapateḥ sutau īdṛśākāravijñānāv āvām eva ca viddhi tau || BKSS_23.109 bālābhyām eva cāvābhyāṃ sūdaśāstracikitsite sahajñānaprayogābhyāṃ kulavidyeti śikṣite || BKSS_23.110 ekadā nau pitāvocat putrakau śṛṇutaṃ hitam śrotāraṃ guruvākyānāṃ na spṛśanti vipattayaḥ || BKSS_23.111 padavākyapramāṇāni kāvyāni vividhāni ca bhavadbhyāṃ śikṣitavyāni citrādiś ca kalāgaṇaḥ || BKSS_23.112 kadācid ajitaṃ jetuṃ yāto yātavyamaṇḍalam śāstrakāvyakathālāpair vinodaṃ prabhur icchati || BKSS_23.113 vijñāya tu tadāsthānam asaṃnihitapaṇḍitam vinodaṃ tasya kuryātaṃ śāstrālāpādibhir yuvām || BKSS_23.114 pragalbhāḥ pratibhāvanto bahuvṛttāntapaṇḍitāḥ prakāśitamanovṛttair bhṛtyāḥ krīḍanti bhartṛbhiḥ || BKSS_23.115 ekavidyaḥ punas tatra pragalbho 'pi tapasvikaḥ svavidyālāpaparyāyakhinnaś ciram udīkṣate || BKSS_23.116 abhyastabahuvidyaś ca nirviparyāyamānasaḥ gatasaṃśayaduḥkhatvāt sukhināṃ parameśvaraḥ || BKSS_23.117 utsāhena ca śikṣethām āyuraiśvaryalakṣaṇam dīrghāyur vittavanto hi saṃsevyāḥ sevakair iti || BKSS_23.118 tac ca pitrājñayāśeṣam āvābhyām anuśīlitam ramyāsvādaṃ ca pathyaṃ ca ko 'vamanyeta bheṣajam || BKSS_23.119 tad vidyādharacakrasya cakravartī bhaviṣyati jyaiṣṭhacandrasahasrāṃśudīrghāyuś ceti nau matiḥ || BKSS_23.120 tena prasāritāṅgābhyām āvābhyām eṣa vanditaḥ na hi vandanasāmānyam arhanti bahuvanditāḥ || BKSS_23.121 bahavo hīha tiṣṭhanti brāhmaṇās tīrthakukkuṭāḥ śiraḥspandanamātreṇa tān āvāṃ pūjayāvahe || BKSS_23.122 tasmād yasmād asaṅgena sarvatrāgamacakṣuṣā jyeṣṭhasya dṛṣṭam aiśvaryam ataḥ śraddhīyatām iti || BKSS_23.123 prajñaptikauśikasutapramukhair uktaṃ nandasya niścitataraṃ vacanāt tad āsīt bhāvaṃ hi saṃśayatamaḥ paṭalāpinaddham udbhāvayanty avitathā vacanapradīpāḥ || BKSS_23.124 atha nandopanandābhyāṃ sevyamānaḥ svakarmaṇā punarvasugṛhe stokān divasān avasaṃ sukhī || BKSS_24.1 kadācin mandirāgrasthaḥ kurvann āśāvalokanam śramaṇāṃ dṛṣṭavān asmi śiṣyāsaṃghapuraḥsarīm || BKSS_24.2 kavibhis tair anātmajñair buddhir āyāsyate vṛthā ye tasyā varṇasaṃsthāne varṇayanti hatatrapāḥ || BKSS_24.3 sarvathā taṃ vidhātāraṃ dhig yat kiṃcanakāriṇam yenākāraviruddho 'syām ācāro durbhagaḥ kṛtaḥ || BKSS_24.4 sarvo hi viniyogārtham arthaḥ sarveṇa sṛjyate ghaṭayitvā ghaṭaḥ kena loṣṭena śakalīkṛtaḥ || BKSS_24.5 dhātrā punar iyaṃ sṛṣṭā komaleva mṛṇālinī śoṣitā tuhineneti dhik tasya khalatām iti || BKSS_24.6 tatas tāṃ ciram ālokya nirnimiṣeṇa cakṣuṣā gomukhaḥ sphuritotsāhaḥ pṛcchati sma punarvasum || BKSS_24.7 alaṃkṛtapurīmārgair ūrugauravamantharaiḥ eṣā pravrajitā bhadra kva gacchati gatair iti || BKSS_24.8 tenoktam ṛṣidatteyam ārhataṃ dharmam āsthitā vītarāgatayā siddhān atiśete jinān api || BKSS_24.9 eṣā bālasakhīṃ dṛṣṭvā satataṃ rājadārikām kanyakāntaḥpurād eti yāti svaśayanāsanam || BKSS_24.10 ityādi kathayitvāsāv ṛṣidattām avandata ambike sahaśiṣyāyās te namo 'stu namo 'stv iti || BKSS_24.11 taṃ ca pravrajitāvocad asaṃbhāṣyo bhavān iti kim artham iti tenokte tayoktam avadhīyatām || BKSS_24.12 jñānādhikṣiptasarvajñau rūpavismāritasmarau dvijau jyeṣṭhakaniṣṭhākhyau tvadgṛhe kila tiṣṭhataḥ || BKSS_24.13 tat saṃdarśanasaṃbhāṣājanitaṃ ca sukhaṃ tvayā draviṇaṃ kṛpaṇeneva pracchannam upabhujyate || BKSS_24.14 suhṛtsādhāraṇaṃ yasya sukhaṃ sa paramaṃ sukhī sukhasaṃvaraṇāyāsād viparītas tu duḥkhitaḥ || BKSS_24.15 suhṛdbhiḥ kupitais tasmād asaṃbhāṣyaḥ kṛto bhavān teṣām atrānayopāyaḥ samarthaś cintyatām iti || BKSS_24.16 athoccair gomukhenoktam acireṇa punarvasuḥ || BKSS_24.17 | sahanandopanandaś ca jināyatanamaṇḍapam || BKSS_24.18 arhatas tatra vanditvā saṃghaṃ cīvaravāsasam ṛṣidattāṃ ca tad datte viṣṭare samupāviśam || BKSS_24.19 avalambitabāhus tu muktakakṣaś ca gomukhaḥ sthitvā devakuladvāre jinastotram udāharat || BKSS_24.20 namo 'stu sarvasiddhebhyaḥ sādhubhyaś ca namo 'stu vaḥ ṛṣabhapramukhebhyaś ca sarvajñebhyo namo 'stv iti || BKSS_24.21 sādhu śrāvaka dhanyo 'si yaḥ sarvajñaṃ namasyasi ityādi bahu nirgranthāḥ prītyāstuvata gomukham || BKSS_24.22 athāyam ṛṣidattāyāḥ pādau gāḍhaṃ nipīḍayan abravīt suprasannau me bhavantau bhavatām iti || BKSS_24.23 tayā tv asya prayuktāśīr asmākaṃ laghuśāsane śrāvakasyāpi saṃvādyā pratipattir bhavatv iti || BKSS_24.24 athoktam upanandena vīṇāgoṣṭhī pravartyatām eṣa saṃnihitaḥ saṃghaḥ sakalaḥ suhṛdām iti || BKSS_24.25 anyenoktam anāyāte pravīṇe gaṅgarakṣite asaṃnihitahaṃseva nalinī nīravā sabhā || BKSS_24.26 tasmān mahāpratīhāraṃ bhavanto gaṅgarakṣitam udīkṣantām iti tataḥ saṃprāpto gaṅgarakṣitaḥ || BKSS_24.27 taṃ dṛṣṭvā nāgarair uktam āryajyeṣṭhasya vāsya vā ākhyāta nipuṇaṃ dṛṣṭvā kataro rūpavān iti || BKSS_24.28 āsīc ca mama yat satyaṃ satyam evāsmi rūpavān gaṅgarakṣitarūpeṇa rūpaṃ me sadṛśaṃ yataḥ || BKSS_24.29 yadīyam etadīyena rūpeṇāpy upacaryate upamānam upādeyaḥ so 'pi rūpavatām iti || BKSS_24.30 vanditvā jinam agranthān ṛṣidattāṃ ca māṃ ca saḥ upāviśat punaś coktam upanandena pūrvavat || BKSS_24.31 tataḥ pravrajitāha sma śreṣṭhini priyadarśane anāyāte sadaḥ sarvam idam apriyadarśanam || BKSS_24.32 ataḥ pratīkṣyatāṃ śreṣṭhī kṣaṇam ity uditekṣayā ayam āyāta ity ākhyan nāgarāḥ priyadarśanam || BKSS_24.33 āsīc ca mama taṃ dṛṣṭvā naivāyaṃ priyadarśanaḥ eṣā puruṣaveṣeṇa bhūṣitā priyadarśanā || BKSS_24.34 straiṇībhir gatisaṃsthānavāṇībhir vyaktam etayā kṣiptatrailokyasaundaryam ākhyātaṃ straiṇam ātmanaḥ || BKSS_24.35 sā tu vanditadevādiḥ sādaraṃ mām avandata ciraṃ sundari jīveti mayāpi prativanditā || BKSS_24.36 tataḥ krodhāruṇākṣeṇa gomukhenāham īkṣataḥ citraṃ nāgarakaiḥ kaiścil lajjitaiḥ kaiścid ambaram || BKSS_24.37 ṛṣidattā punaḥ sāsraṃ savikāsacalekṣaṇā sagomukham apaśyan mām āśiraścaraṇaṃ ciram || BKSS_24.38 atha prapañcam ākṣeptum etaṃ sapadi gomukhaḥ abhāṣata suhṛdvargaṃ goṣṭhī prastūyatām iti || BKSS_24.39 upanandas tataḥ pūrvaṃ tathā vīṇām avādayat yathā vigatarāgād yair nirgranthair api mūrchitam || BKSS_24.40 upanandāt tato nandaṃ nandād api punarvasum punarvasor agād vīṇā kramāt taṃ gaṅgarakṣitam || BKSS_24.41 upanandādikānāṃ ca jitanāradaparvatam parājayata dūreṇa pūrvaṃ pūrvaṃ paraḥ paraḥ || BKSS_24.42 kramaprāptā tato vīṇā gomukhaṃ gaṅgarakṣitāt sarasvatīva vittāḍhyād īśvarād durgataṃ gatā || BKSS_24.43 gomukhas tu tato vīṇām avādayata līlayā yathā nāgarikair dīnair īkṣito gaṅgarakṣitaḥ || BKSS_24.44 gomukhāṅkāt tato vīṇā yāti sma priyadarśanam kulaṭeva priyotsaṅgāt kāminaṃ priyadarśanam || BKSS_24.45 tataḥ pravādite tasmin pragīte cātimānuṣam vailakṣyād gomukhasyāsīd abhiprāyaḥ palāyitum || BKSS_24.46 kiṃ tu nāradaśiṣyo 'yaṃ suto vā tumbaror iti yat satyam aham apy āsam adbhutaśrutivismitaḥ || BKSS_24.47 muktavīṇe tatas tatra śanair māṃ gomukho 'bravīt adhunā prāptaparyāyaṃ vādanaṃ bhavatām iti || BKSS_24.48 hasitvā tam athāvocam adyāpi hi śiśur bhavān yo māṃ yatra kvacit tucche pravartayati vastuni || BKSS_24.49 nagnaśramaṇakānāṃ ca kirāṭānāṃ ca saṃnidhau vīṇāṃ vādayamānasya mādṛśaḥ kīdṛśaṃ phalam || BKSS_24.50 iti śrutvedam ukto 'ham anena kṛtamanyunā campāyāṃ kīdṛśaṃ kāryam abhavad bhavatām iti || BKSS_24.51 tatas tam uktavān asmi śrūyatām yadi na śrutam prāptir gandharvadattāyās tatra kāryam abhūd iti || BKSS_24.52 athāyam avadat tatra devīprāptiḥ phalaṃ yadi ihāpi gomukhaprāptiḥ phalam uttamam iṣyatām || BKSS_24.53 yuṣmad anyo na māṃ kaścid vīṇayā jitavān iti idaṃ me śreṣṭham āgamya śreṣṭhināpahṛtaṃ yaśaḥ || BKSS_24.54 so 'yam asmadyaśaścauro yadi nāśu nigṛhyate tyajāmy eṣa tataḥ prāṇān duḥkhabhārāturān iti || BKSS_24.55 mama tv āsīd asaṃdigdhaṃ sarvam atropapadyate maraṇābhyadhikakleśo mānabhaṅgo hi māninām || BKSS_24.56 śāstrārthajñānamattasya nigṛhītasya vādinaḥ kāntayā ca vimuktasya duḥkhaṃ kenopamīyate || BKSS_24.57 tasmād etad iha nyāyyam iti niścitya sādaram vyavasthāpayituṃ tantrīr ārabhe durvyavasthitāḥ || BKSS_24.58 tataḥ pṛthulitair netraiḥ pulakāliṅgitatvacaḥ anyonyasya niraikṣanta vadanāni sadaḥsadaḥ || BKSS_24.59 tantrīṣu karaśākhāgraiḥ parāmṛṣṭāsu te tataḥ hā hā kim idam ity uktvā pustanyastā ivābhavan || BKSS_24.60 athaitasyām avasthāyāṃ mayā vīṇā ca saṃhṛtā taiś ca muktāyatocchvāsair jīvaloko 'valokitaḥ || BKSS_24.61 harṣāruṇaparāmṛṣṭaṃ vikasadviśadaprabham abhrājata tataḥ sadyo gomukhānanapaṅkajam || BKSS_24.62 jitagomukhadarpas tu jito 'pi priyadarśanaḥ jitadurjayavādīva prītimān mām abhāṣata || BKSS_24.63 śreṣṭhī jyeṣṭhena vīṇāyāṃ jagadvijayinā jitaḥ iti me prasthitā kīrtir āpayodhi vasuṃdharām || BKSS_24.64 pūrṇā hi vasudhā śūdrair na ca tān veda kaścana rāghavotkṛttamūrdhnas tu śambūkasyāmalaṃ yaśaḥ || BKSS_24.65 kiṃ cādyārabhya yuṣmabhyaṃ mayātmaiva niveditaḥ vīṇāvādārthinaṃ śiṣyaṃ parigṛhṇīta mām iti || BKSS_24.66 asyām eva tu velāyām avocad gaṅgarakṣitaḥ ayam eva mamāpy arthaḥ saphalīkriyatām iti || BKSS_24.67 tatas tau gomukhenoktau bhavantāv āgamārthinau anāyāsopadeśau ca yat tad evaṃ bhavatv iti || BKSS_24.68 sa mayā śanakair uktaḥ kṣipram eva tvayānayoḥ prārthanā pratipanneti gomukhenoditaṃ tataḥ || BKSS_24.69 śarīraṃ kāśirājasya rājyam antaḥpuraṃ puram yac cānyad api tat sarvaṃ gaṅgarakṣitarakṣitam || BKSS_24.70 yasya ca svayam evāyaṃ dāsyām abhyanugacchati tasyāpadbhir asaṃkīrṇāhastasthāḥ sarvasaṃpadaḥ || BKSS_24.71 aśeṣaśreṇibhartā ca śreṣṭhitvāt priyadarśanaḥ sa yasya kiṃkaras tasya kiṃkarā sakalā purī || BKSS_24.72 etat phalam abhipretya mayaitābhyāṃ pratiśrutam na hy anālocyakartāraḥ kiṃkarā bhavatām iti || BKSS_24.73 praśaṃsya tasyeti matipraharṣaṃ nandopanandādisuhṛtsamagraḥ namaskṛtārhadvratacārisaṃghaḥ punarvasor veśma gatas tato 'ham || BKSS_24.74 tatra nandādibhir mitrair ārādhanaviśāradaiḥ akṛtrimasuhṛdbhāvaiḥ sa.gataḥ sukham āsiṣi || BKSS_25.1 ekadāhāravelāyāṃ dṛśyate sma na gomukhaḥ atha nītam anāhārair asmābhir api tad dinam || BKSS_25.2 asau tu sāyam āgatya nātisvābhāvikākṛtiḥ tad anāthamatodvignaṃ māṃ vinītavad uktavān || BKSS_25.3 rājamārge mayā dṛṣṭaḥ paurasaṃghātasaṃkaṭe bhṛtyo hariśikhasyaiva lokenāntaritaḥ sa ca || BKSS_25.4 tadgaveṣayamāṇena mayādya gamitaṃ dinam kārye hi guruṇi vyagraṃ jighatsāpi na bādhate || BKSS_25.5 sa cāvaśyaṃ mayānveṣyaḥ suhṛdvārttopalabdhaye tasmān mā mām apaśyantaḥ kṛdhvaṃ duḥkhāsikām iti || BKSS_25.6 mayā cāyam anujñātaḥ kṣiptasaptāṣṭavāsaraḥ madamantharasaṃcāro bahujalpann upāgamat || BKSS_25.7 athainam aham ālokya krodhakṣobhitamānasaḥ sthitvā kṣaṇam anālāpaḥ paruṣālāpam abravam || BKSS_25.8 īdṛśas tādṛśaḥ prājñaḥ prekṣākārī ca gomukhaḥ iti paṅgos turaṃgasya kṛtā garuḍavegatā || BKSS_25.9 pūrvaṃ brāhmaṇam ākhyāya samastāyāḥ puraḥ puraḥ adhunā madhunā mattaḥ kathaṃ paśyasi mām iti || BKSS_25.10 atha mām ayam āha sma na madaḥ pāramārthikaḥ sadoṣaṃ tu vaco vaktuṃ mayāyaṃ kṛtrimaḥ kṛtaḥ || BKSS_25.11 mattasya kila vāgdoṣāḥ pāruṣyānṛtatādayaḥ dūṣayanti na vaktāram ato 'yaṃ kṛtrimo madaḥ || BKSS_25.12 tatas tam uktavān asmi saṃbhāvitaguṇasya te madapracchādanopāyaḥ kiṃ nv adoṣo 'pi vidyate || BKSS_25.13 athānenoktam astīti katham ity udite mayā ayam ārabhatākhyātuṃ lajjāmantharitākṣaram || BKSS_25.14 śrūyatām ṛṣidattā me yatra netrapathaṃ gatā ārabhya divasāt tasmāc cetoviṣayatām iti || BKSS_25.15 niravagrahatāṃ buddhvā cittasyātha mamābhavat kasmād aviṣaye cakṣuś cetasā me prasāritam || BKSS_25.16 jñātadharmārthaśāstratvāt sthānāt sādhusabhāsu ca rāgādhīnaṃ na me cakṣuḥ pravṛttaṃ gaṇikāsv api || BKSS_25.17 nūnam eṣā parigrāhyā mama pravrajitā yataḥ saṃkalpena mamaitasyāṃ durdāntaturago 'yataḥ || BKSS_25.18 tasmād asyām aniṣṭasya saṃkalpasya nibandhanam jijñāsye tāvad ity enām agacchaṃ draṣṭum anv aham || BKSS_25.19 nānākārair vinodaiś ca deśāntarakathādibhiḥ dvitrair eva dinais tasyāviśvāsam udapādayam || BKSS_25.20 ekadā prastutālāpaḥ pṛṣṭo 'ham ṛṣidattayā ke ke deśās tvayā dṛṣṭāḥ krāmatā pṛthivīm iti || BKSS_25.21 samṛddhiḥ saśarīreva kauśāmbī yatra pattanam vatsadeśaḥ sa dṛṣṭaḥ prāṅ mameti kathite mayā || BKSS_25.22 tayoktam alam ālāpair aparais tava durbhagaiḥ kriyatāṃ vatsakauśāmbīsaṃbandhaiva punaḥ kathā || BKSS_25.23 atha jānāsi kauśāmbyāym ākārajitamanmatham gomukhaṃ nāma niṣṇātaṃ savidyāsu kalāsv iti || BKSS_25.24 athācintayam ātmānam etasyai kathayāmi kim atha vā dhig adhīraṃ mām evaṃ tāvad bhavatv iti || BKSS_25.25 tato 'ham uktavān ārye jānāsīti kim ucyate ātmānaṃ ko na jānāti sa hi me paramaḥ suhṛt || BKSS_25.26 atha vā na viśeṣo 'sti sūkṣmo 'pi mama gomukhāt tena māṃ paśyatā vyaktaṃ dṛṣṭo bhavati gomukhaḥ || BKSS_25.27 athāsau locanāntena bāṣpastimitapakṣmaṇā sānurāgeva dṛṣṭvā māṃ ciraṃ mantharam abravīt || BKSS_25.28 gomukhaḥ kila rūpeṇa kalākauśalacāriṇā vatsarājasutaṃ muktvā nānyena sadṛśaḥ kṣitau || BKSS_25.29 yadi cāsau tvadākāras tvatkalājālapeśalaḥ vidyādharakumāreṇa gomukhaḥ sadṛśas tataḥ || BKSS_25.30 yas tvadākāravijñānaḥ sarvathā puṇyavān asau gandhaśailo 'pi hi ślāghyas tulyamānaḥ sumeruṇā || BKSS_25.31 ity uktvā cīvarāntena mukham āvṛtya nīcakaiḥ asau roditum ārabdhā sotkamastanamaṇḍalā || BKSS_25.32 ṛṣidattām athāvocam ārye kiṃ kāraṇaṃ tvayā rudyate mṛtapatyeva gomukhaśravaṇād iti || BKSS_25.33 tayoktaṃ śrūyatām asti vidvān rājagṛhe vaṇik padmo nāma dhanaṃ yasya padmasyeva mahānidheḥ || BKSS_25.34 kuṭumbācāracature priye patyuḥ pativrate sumanā mahadinnā ca tasya bhārye babhūvatuḥ || BKSS_25.35 tayor abhavatāṃ putrau mātṛnāmasanāmakau putrābhyāṃ dayite pitros tathā duhitarāv api || BKSS_25.36 tatra yā sumanā nāma tasyāḥ sumanasaḥ sutā nagaryāṃ pariṇītātra śreṣṭhinā kāliyena sā || BKSS_25.37 duhitā mahadinnāyāyā ca mātuḥ sanāmikā cedivatseśamitreṇa pariṇītar1ṣabheṇa sā || BKSS_25.38 ṛṣabhān mahadinnāyām utpannaḥ kila gomukhaḥ na kutaścin na kasyāṃcit kaścij jagati yādṛśaḥ || BKSS_25.39 ahaṃ tu mahadinnasya tanayā guṇaśālinaḥ himādrer api niyānti saritaḥ kṣāravārayaḥ || BKSS_25.40 sāhaṃ bālaiva gurubhir gomukhāya pratiśrutā kaṃ hi nāma na gacchanti kanyāpitror manorathāḥ || BKSS_25.41 kāle kvacid atīte tu taṃ guṇair janavallabham himakāla ivāsādhuḥ kālaḥ padmam anāśayat || BKSS_25.42 tatkuṭumbaṃ tatas tena dhārakena vinā kṛtam unmūlitadṛḍhastambhamandirāvasthāṃ gatam || BKSS_25.43 vārāṇasyāṃ tataḥ pitrā svasuḥ sumanaso gṛhe sthāpitāhaṃ pitṛṣvasrā duhiteva ca lālitā || BKSS_25.44 saṃtatādyaiḥ krameṇātha jvaraiḥ pañcabhir apy aham pīḍyamānā babhūvāndhā pratyākhyātā cikitsakaiḥ || BKSS_25.45 atra cāgādhajainendraśāstrasāgarapāragā asīc chrutadharā nāma śramaṇā karuṇāvatī || BKSS_25.46 etaṃ vācā samānīya mantrāgadaviśāradā mām asāv acireṇaiva tasmād vyādher amocayat || BKSS_25.47 svasthāvasthāṃ ca māṃ dṛṣṭvā sumanā gṛham ānayat atha krodhād ivāgṛhṇāt saiva jvaraparaṃparā || BKSS_25.48 tataḥ śrutadhārāyai mām arpayat sumanāḥ punaḥ sa ca yātaḥ punar vyādhir mantrāgadabhayād iva || BKSS_25.49 śravaṇām avadad dainyād durmanāḥ sumanās tataḥ pravrajyāgrāhaṇeneyaṃ bālikā jīvyatām iti || BKSS_25.50 tathā cāgrāhayat sā mām arhatpravacanaṃ yathā sakalaḥ śramanāsaṃghaḥ siṣyatām agaman mama || BKSS_25.51 kevalajñānadīpena dṛṣṭvā saṃsāraphalgutām nirvāṇasya ca sāratvaṃ niṣṭhāṃ śrutadharāgamat || BKSS_25.52 nirvṛttāyāṃ tatas tasyāṃ saṃhatya śramaṇāgaṇaḥ gaṇanīm akarod asmin vihāre mām anicchatīm || BKSS_25.53 dhyānaṃ yad yat samāpadya devatālambanaṃ niśi balād ālambanaṃ tatra gomukhaḥ saṃnidhīyate || BKSS_25.54 yadā yadā ca gośabdam adhīyānā vadāmy aham mukhottarapadas tatra jāyate sa tadā tadā || BKSS_25.55 jalpantī mukhaśabdaṃ ca prayuñje yadi kevalam gośabdapūrvapadatāṃ balāt tatropagacchati || BKSS_25.56 gomukhena parāmṛṣṭaṃ ślāghanīyaṃ tṛṇādy api iti cintāparādhīnā mahāntaṃ kālam akṣipam || BKSS_25.57 tāvac ca na mayā tyaktā pratyāśā gomukhāśrayā āgatā yāvad anyaiva vārttā dattanirāśatā || BKSS_25.58 campāsthasya prabhor mūlaṃ prasthitaḥ sabalaḥ kila gomukhaḥ sasuhṛdvargaḥ pulindair antare hataḥ || BKSS_25.59 yac cāsmi na mṛtā sadyaḥ śrutvā gomukhavaiśasam vicāraṇasamarthāyāḥ prajñāyāḥ sā samarthatā || BKSS_25.60 āsīc ca mama jīvantī jīvitasya mahat phalam ramyām ākarṇayiṣyāmi gomukhasya kathām iti || BKSS_25.61 api cāparam apy asti jīvitālambanaṃ mama hataḥ pravādamātreṇa gomukhaḥ śabarair iti || BKSS_25.62 tena gomukhasaṃbandhām ākarṇya ruditaṃ mayā amṛtābhyadhikatve 'pi duḥkhahetuṃ kathām iti || BKSS_25.63 mama tv āsīd yathāheyaṃ sarvaṃ tad upapadyate yuṣmaddāsāḥ kathaṃ kuryuḥ pāpasaṃkalpam anyathā || BKSS_25.64 svair iyaṃ gurubhir dattā madīyair api yārthitā kumārī sānurāgā ca tasmān na tyāgam arhati || BKSS_25.65 ityādi bahu nirdhārya tatsvīkaraṇakāraṇam aduṣṭaṃ grahaṇopāyam aham etaṃ prayuktavān || BKSS_25.66 svādunā piṇḍapātena vandanena cikitsayā mardanābhyañjanādyaiś ca laghu saṃgham atoṣayam || BKSS_25.67 vyagreṇa cātra vṛttānte dattaṃ vaḥ kṛtakottaram mitravārtāvidāvyagraṃ pratīkṣadhvaṃ na mām iti || BKSS_25.68 ṛṣidattām athāvocaṃ svaśilpe labdhakauśalāḥ śrāvakaiḥ saṃnidhāryantām annasaṃskārakārakāḥ || BKSS_25.69 arhatām arhaṇaṃ kṛtvā gandhavāsasragādibhiḥ ṛṣibhyaḥ śramaṇābhyaś ca dātum icchāmi bhojanam || BKSS_25.70 mithyādṛṣṭisahasrāṇi bhojayitvā yad arjyate tad ekam arhataṃ bhaktyā sadyaḥ pāpaṃ pramārjyate || BKSS_25.71 tena santīha yāvantaḥ priyasarvajñaśāsanāḥ saśrāvakagaṇān āryāṃs tāṃs tad āmantryatām iti || BKSS_25.72 sarvathā sādhitaḥ sūdair āhāraḥ sa tathā yathā jitajihvair api prītaṃ jinaśāsanapāragaiḥ || BKSS_25.73 athāham ṛṣidattāyāḥ puraḥ sakṛtakajvaraḥ patitas tuṅgaromāñcaḥ savepathuvijṛmbhakaḥ || BKSS_25.74 tādṛśī ca mayā vyaktā jvaritānukṛtiḥ kṛtā duṣkaraḥ paritāpo 'pi yathā saṃbhāvitas tayā || BKSS_25.75 kim etad iti cāpṛcchat sā mām ujjvalasaṃbhramā dantakūjitasaṃbhinnaṃ mayāpy etan niveditam || BKSS_25.76 ṣaḍrātrābhakṣaṇakṣāmo gṛhīto vātahetunā jvareṇānubhavāmy etām avasthām īdṛśīm iti || BKSS_25.77 tataḥ svasvapanāvāse śramaṇāgaṇasaṃkule mām asau karuṇāviṣṭā saṃvāhitavatī ciram || BKSS_25.78 atha saṃghaṭṭayan dantān uktavān asmi tāṃ śanaiḥ mahājanavivikto 'yam āvāsaḥ kriyatām iti || BKSS_25.79 ṛṣidattākṛtānujñās tāś ca pravrajitā gatāḥ tadabhiprāyajijñāsur atha tām idam abravam || BKSS_25.80 ārye virudhyate strīṇāṃ pitṛbhrātṛsutair api vratasthānāṃ viśeṣeṇa sthātuṃ saha rahaś ciram || BKSS_25.81 ahaṃ ca kitavaḥ pānthaḥ saṃbhāvyāvinayākrṭiḥ pṛthagjanā janāś caite tena nirgamyatām iti || BKSS_25.82 tayoktaṃ kṣaṇam apy ekam aśaktā svastham apy aham muktvā tvāṃ sthātum anyatra kiṃ punaḥ saṃtatajvaram || BKSS_25.83 saṃbhāvanāpi ramyaiva mādṛśyās tvādṛśā saha ślāghyā kiṃśukaśākhāpi vasantasahacāriṇī || BKSS_25.84 dhanyo jvaro 'pi yenedaṃ tvadaṅgam upayujyate kālakūṭam api ślāghyaṃ līḍhaśaṃkarakaṃdharam || BKSS_25.85 evamādi bruvāṇaiva prakhalīkṛtasādhunā sā mahāgrahacaṇḍena gṛhītā bhāvajanmanā || BKSS_25.86 mama tv āsīd iyaṃ cintā satyam āhuś cikitsakāḥ sarve saṃkrāmiṇo rogāḥ spṛśatāṃ prāṇinām iti || BKSS_25.87 madīyaḥ kṛtrimo 'py enaṃ yatra saṃkrāmati jvaraḥ kathaṃ nāma na saṃkramet tatra yaḥ paramārthikaḥ || BKSS_25.88 tathā hi svedaromāncabāṣpakampavijṛmbhikā jvarasya parivāro 'yam aṅgam asyāḥ prabādhate || BKSS_25.89 sarvathā smaraśāstreṣu yad iṅgitam udāhṛtam lāvaṇyam iva gātreṣu tad asyāḥ prāsphurat sphuṭam || BKSS_25.90 tatas tām uktavān asmi dhik tvāṃ niṣkaruṇāśayām śītajvarārtam aṅgair yā na pīḍayasi mām iti || BKSS_25.91 athāśliṣyaṃ tathā sā māṃ nādṛśyata yathā pṛthak viralevāruṇālokaṃ niśāntaśaśicandrikā || BKSS_25.92 tatas tāv āvayoś caṇḍau tathāśleṣacikitsayā apāyātāṃ muhūrtena kṛtrimākṛtrimau jvarau || BKSS_25.93 yātāyām atha yāminyāṃ buddhvā vṛttāntam īdṛśam saṃghaḥ saṃhatya tāṃ svasmān nivāsān niravāsayat || BKSS_25.94 atha pravahaṇārūḍhām ṛṣidattāṃ mayā saha anayan muditaḥ śreṣṭhī gṛhaṃ maṅgalasaṃkulam || BKSS_25.95 tatrāvayoḥ sasumanāḥ sumanāḥ priyadarśanaḥ prītanāgarakānīkaṃ karagraham akārayat || BKSS_25.96 tad evam ṛṣidattā vaḥ saṃvṛttā paricārikā atha vā kiṃ vikalpena svayam ālokyatām iti || BKSS_25.97 tathāpi kathitaṃ tena naiva saṃśayam atyajam duḥśraddhānaṃ hi sahasā kākatālīyam īdṛśam || BKSS_25.98 mālālaṃkāravastrādi gṛhopakaraṇāni ca prasthāpya prāk tadārhāṇi tāṃ didṛkṣus tato 'gamam || BKSS_25.99 tatra cāsau mayā dṛṣṭā citrāṃśukavibhūṣaṇā nānāpuṣpāṃ hasantīva vasantopavanaśriyam || BKSS_25.100 pratimāḥ kāṣṭhamayyo 'pi śobhante bhūṣitās tathā lajjitāsurakanyāsu tādṛśīṣu tu kā kathā || BKSS_25.101 pravrajyāyāṃ punar yasyāḥ kāntir yāsīd akṛtrimā durlabhāṇi kvacit tasyāvācakāny akṣarāṇy api || BKSS_25.102 āsīc ca mama duḥśliṣṭaṃ kāntarūpavirūpayoḥ alaṃkārakalāpasya gurusārasya dhāraṇam || BKSS_25.103 alaṃkārāvṛtā tāvat kāntarūpasya cārutā na śakyā sarvathā draṣṭuṃ janair lolekṣaṇair api || BKSS_25.104 virūpasya tu vairūpyaṃ yat pracchādanam arhati prakāśayati tal loke paṭumaṇḍanaḍiṇḍimaḥ || BKSS_25.105 athādhiṣṭhitaparyaṅkam ṛṣidattopagamya mām avandata prahṛṣṭāpi pravrajyātyāgalajjitā || BKSS_25.106 tatas tām uktavān asmi sakhyāḥ kiṃ kāryam āśiṣā sarāgaiva satī yā tvaṃ vītarāgagatiṃ gatā || BKSS_25.107 mokṣaḥ kāruṇikair uktaḥ siddhair duḥkhakṣayaḥ kila kṣīṇaduḥsahaduḥkhatvān mokṣaṃ prāptāsi sarvathā || BKSS_25.108 sarvathā subhagatāmahoddhataḥ kiṃkaro bhavatu gomukhas tava yo,sito hi jitadṛṣṭabhartṛkās toṣayanti jananīsakhījanam || BKSS_25.109 ityādikuṭilālāpakalāpagamitatrapām tām āmantrya svam āvāsam agacchaṃ sahagomukhaḥ || BKSS_26.1 ekadā punar āyātas tayānuṣṭhitassatkriyaḥ vipaṇer gṛham āyātam apaśyaṃ priyadarśanam || BKSS_26.2 kañcukaṃ muñcatas tasya mayā dṛṣṭaḥ payodharaḥ payodharāntarālakṣyaḥ śaśīva parimaṇḍalaḥ || BKSS_26.3 āsīc ca mama yoṣaiṣā yatas tuṅgapayodharā stanakeśivatītvaṃ hi prathamaṃ strītvalakṣaṇam || BKSS_26.4 lokas tu yad imāṃ sarvaḥ pratipannaḥ pumān iti bhrāntijñānam idaṃ tasya kiṃcit sādṛśyakāritam || BKSS_26.5 atha vā kiṃ vikalpena mamātimiracakṣuṣaḥ na hi dṛṣṭena dṛṣṭārthe draṣṭur bhavati saṃśayaḥ || BKSS_26.6 ityādi bahusaṃkalpam animeṣavilocanam apaśyad ṛṣidattā māṃ paśyantaṃ priyadarśanam || BKSS_26.7 athāsau gadgadālāpā prītibāṣpāvṛtekṣaṇā ātmānaṃ cetayasveti priyadarśanam abravīt || BKSS_26.8 asāv api tam uddeśaṃ prakāśya jhagiti tviṣā taḍidguṇa ivāmbhodaṃ prāviśan mandirodaram || BKSS_26.9 ṛṣidattām athāpaśyaṃ krodhavisphāritekṣaṇaḥ yayāpakramitaḥ śreṣṭhī mama locanagocarāt || BKSS_26.10 utthāya ca tataḥ sthānāt sakāmakrodhagomukhaḥ punarvasugṛhaṃ prāpya paryaṅkaśaraṇo 'bhavam || BKSS_26.11 tataḥ kramaṃ parityajya kāmāvasthāparaṃparā tumulāyudhiseneva yugapad mām abādhata || BKSS_26.12 athācirāgataśrīko yathā bālaḥ pṛthagjanaḥ tathājñāpitavān asmi gomukhaṃ rūkṣayā girā || BKSS_26.13 api pravrajitābhartaḥ priyā me priyadarśanā akṛtapratikarmaiva kṣipram ānīyatām iti || BKSS_26.14 sa tu mām abravīt trastaḥ kā nāma priyadarśanā tyājitāḥ stha yayā sadyaś cetasaḥ sthiratām iti || BKSS_26.15 mayoktaṃ tava yaḥ syālaḥ puruṣaḥ priyadarśanaḥ ayam eva jagatsāraḥ pramadā priyadarśanā || BKSS_26.16 yac ca vakṣyasi sarvasyāṃ vārāṇasyām ayaṃ pumān bhavataḥ katham ekasya pramadeti tad ucyate || BKSS_26.17 ṛṣidattā virakteti paricchinnā purā tayā adhunā bhavataḥ kāntā jātety atra kim ucyate || BKSS_26.18 gatānugatiko lokaḥ pravṛtto hi yathā tathā paramārthaṃ punar veda sahasraikaḥ pumān iti || BKSS_26.19 tenoktaṃ janatāsiddhaṃ viruddham api na tyajet kriyate chagalaḥ śvāpi saṃhatya bahubhir balāt || BKSS_26.20 tena yuṣmadvidhaiḥ prājñair na vācyaṃ sad apīdṛśam aśraddheyaṃ na vaktavyaṃ pratyakṣam api yad bhavet || BKSS_26.21 śrūyatāṃ ca kathā tāvad arthasyāsya prakāśikā pramāṇaṃ hi pramāṇajñaiḥ purākalpe 'pi vartitam || BKSS_26.22 babhūva kauśiko nāma vedavedāṅgaviddvijaḥ satyavratatayā loke prasiddhaḥ satyakauśikaḥ || BKSS_26.23 kadācid abhiṣekāya tena yātena jāhnavīm saśiṣyaparivāreṇa tarantī prekṣitā śilā || BKSS_26.24 mahatāsau prayatnena śiṣyān anvaśiṣat tataḥ nāyam artho mahānarthaḥ prakāśyaḥ putrakair iti || BKSS_26.25 athaikaś capalas teṣāṃ baṭuḥ piṅgalanāmakaḥ vipaṇau mantrayāṃ cakre kasyacid vaṇijaḥ puraḥ || BKSS_26.26 śreṣṭhi kiṃ na śṛṇoṣy ekam āścaryaṃ kathayāmi te tarantīṃ dṛṣṭavān asmi sopādhyāyaḥ śilām iti || BKSS_26.27 athāntaḥpurikā dāsī kim api kretum āgatā etad ālāpam ākarṇya rājapatnyai nyavedayat || BKSS_26.28 tayāpi kathitaṃ rajñe sa tāṃ pṛṣṭvā paraṃparām baṭunākhyātam āhvāyya pṛṣṭavān satyakauśikam || BKSS_26.29 satyaṃ būhīti no vācyaḥ satyavādivrato bhavān mithyā brūhīti no vācyaḥ kāmī mithyāvrato hi saḥ || BKSS_26.30 kiṃ tu yat piṅgalenoktam etad yuktaṃ parīkṣitum pramadāt satyam apy ete vadanti baṭavo yataḥ || BKSS_26.31 saśiṣyaiḥ kila yuṣmābhis tarantī prekṣitā śilā kim etat satyam āho svin mṛṣety ākhyāyatām iti || BKSS_26.32 āsīc cāsya dhig etāṃ me ninditāṃ satyavāditām duḥśraddhānam aniṣṭaṃ ca yan mayā vācyam īdṛśam || BKSS_26.33 na satyam api tad vācyaṃ yad uktam asukhāvaham iti satyapravādo 'yaṃ na tyājyaḥ satyavādibhiḥ || BKSS_26.34 tasmāt satyam idaṃ tyaktvā mṛṣāvādaśatādhikam asatyam abhidhāsyāmi satyavādaśatādhikam || BKSS_26.35 athāvocat sa rājānaṃ rājan mithyā baṭor vacaḥ agniṃ paśyati yaḥ śītaṃ plavamānāṃ śilām asau || BKSS_26.36 kaḥ śraddadhyād baṭor vācaṃ nisargādhīracetasaḥ capalasyopamānaṃ hi prathamaṃ baṭumarkaṭāḥ || BKSS_26.37 viṣaṇṇam iti viśvāsya rājānaṃ satyakauśikaḥ viruddhavādinaṃ kruddhaḥ piṅgalaṃ niravāsayat || BKSS_26.38 tad evaṃ lokavidviṣṭam anuyukto 'pi bhūbhṛtā satyam satyapratijño 'pi nāvadat satyakauśikaḥ || BKSS_26.39 yuṣmākaṃ punar ajñātaśīlacāritrajanmanām viruddham idam īdṛk kaḥ śraddadhyād vadatām iti || BKSS_26.40 sa mayokto bhavān eva duḥśraddhānasya bhāṣitā yasyāsmin pramadāratne pumān iti viparyayaḥ || BKSS_26.41 kiṃ cānena pralāpena strīratnaṃ priyadarśanām acirāt svīkariṣyāmi krośatāṃ tvādṛśām iti || BKSS_26.42 evaṃ ca mama vṛttāntaṃ vijānann api gomukhaḥ vaidyarājaṃ samāhūya vaidyarājam upāgamat || BKSS_26.43 sa mamālāpam ākarṇya kāyacchāyāṃ vilokya ca pradhārya cāparair vaidyaiḥ śanakair idam abravīt || BKSS_26.44 mānaso 'sya vikāro 'yam īpsitālābhahetukaḥ tenāsmai rucitaṃ yat tad āśu saṃpādyatām iti || BKSS_26.45 atha nandopanandābhyāṃ saṃskāryāhāram ādarāt māṃ punarvasuhastena gomukhaḥ prāg abhojayat || BKSS_26.46 sa cāhāraḥ susaṃskāro lobhano 'py amṛtāśinām triphalākvāthavaddveṣān mamāṅgāni vyadhūnayat || BKSS_26.47 tato nandopanandābhyāṃ bhojyamānaḥ krameṇa tau saviṣādau karomi sma viṣādāv iva vairiṇau || BKSS_26.48 teṣu vandhyaprayatneṣu gomukhaḥ priyadarśanam lajjāmandapadanyāsaṃ namitānanam ānayat || BKSS_26.49 sa māṃ samānaparyaṅkamadhyam adhyāsitas tataḥ grāsān agrāsayat ṣaḍ vā sapta vā gomukhājñayā || BKSS_26.50 ye tatpāṇisarojasaṅgasubhagā grāsā mayā svāditās taiḥ sadyas tanutām anīyata sa me saṃkalpajanmā jvaraḥ śailendrāḥ śuciśukrabhānudahanapluṣṭopalādhityakāmandair apy udabindubhir navatarair ujjhanti saṃtaptatām || BKSS_26.51 tataḥ samāpitāhāraḥ suhṛdām eva saṃnidhau priyadarśanam āliṅgam anaṅgonmūlitatrapaḥ || BKSS_27.1 atha krodhāruṇamukho gomukhaḥ priyadarśanam pāṇāv ākṛṣya tvaritaḥ svagṛhān pratiyātavān || BKSS_27.2 sa mayoktaḥ samāyātaḥ krodhavistīrṇacakṣuṣā pāṇḍityāndhaka mitrāre mā sma tiṣṭhaḥ puro mama || BKSS_27.3 pipāsor madhuśauṇḍasya madhuśuktiṃ haret karāt yasya yas tasya kas tasmād arātir aparaḥ paraḥ || BKSS_27.4 ity uktaḥ sa viṣādena tyājitaś campakābhatām rāhuṇeva tuṣārāṃśur agamad dhūmadhūmratām || BKSS_27.5 taṃ ca dīrgham ahaḥśeṣam āyatāṃ ca vibhāvarīm pravṛddhair gamayāmi sma niṣādāsanacaṅkramaiḥ || BKSS_27.6 suhṛdvṛndavṛtaḥ prāyo dveṣyāśeṣavinodanaḥ priyadarśanasaṃprāpter upāyam agaveṣayam || BKSS_27.7 evaṃprāye ca vṛttānte dhavaloṣṇīṣakañcukau vismitau ciram ālokya sthavirau mām avocatām || BKSS_27.8 kiṃnimittam api brahman brahmadattaḥ prajeśvaraḥ bhavantam icchati draṣṭum iṣṭaṃ ced gamyatām iti || BKSS_27.9 idam ākarṇya yat satyam īṣad ākulamānasaḥ gomukhasya smarāmi sma vicāracaturaṃ manaḥ || BKSS_27.10 kiṃ gacchāni na gacchāni gacchataḥ kiṃ bhaved iti vitarkya kṣaṇam āsīn me saṃdehacchedanī matiḥ || BKSS_27.11 yo bandhavyo 'tha vā vadhyo na sa kañcukidūtakaḥ sa hi śṛṅkhalanistriṃśapāṇibhiḥ parivāryate || BKSS_27.12 ye ca kecij janā yeṣāṃ viṣaye sukham āsate rājñām ājñām avajñāya teṣāṃ jīvanti te katham || BKSS_27.13 amandaspandam etac ca kāṅkṣitām akṣi dakṣiṇam ākhyatīva priyāprāptiṃ mahyaṃ tad gamanaṃ hitam || BKSS_27.14 niścityetyādi nirgatya gṛhāt pravahaṇaṃ bahiḥ kañcukyānītam adrākṣam ārukṣaṃ cāviśaṅkitaḥ || BKSS_27.15 paurasaṃghātasaṃbādhaṃ rājamārgaṃ vyatītya ca rājadvāraṃ vrajāmi sma citramaṅgalamaṇḍalam || BKSS_27.16 gomukhākhyāpitābhikhyaṃ tad adhyāsya kṣaṇaṃ tataḥ prāvikṣaṃ prathamāṃ kakṣāṃ dvāḥsthavṛndābhinanditaḥ || BKSS_27.17 samṛddhiḥ srūyatāṃ tasyāḥ kṛtaṃ vā tatpraśaṃsayā ko hi varṇayituṃ śakto naro meror adhityakām || BKSS_27.18 tām atikramya pañcānyāḥ prakṛṣṭatararamyatāḥ saptamyāṃ dṛṣṭavān asmi mahāsthānaṃ mahīpateḥ || BKSS_27.19 śrutismṛtipurāṇādigranthasāgarapāragaiḥ dhanurvedāditattvajñaiḥ kalādakṣaiś ca sevitam || BKSS_27.20 viruddhaṃ bibhrataṃ mūrtyā candramaḥsavitṛprabhām sukhasevyaṃ durīkṣaṃ ca taptāṃśum iva haimanam || BKSS_27.21 svastikṛtvā tatas tasmai jātarūpāṅgam ānasam adhyatiṣṭhaṃ nṛpādiṣṭaṃ nirvikārāmbarāvṛtam || BKSS_27.22 nṛpas tu māṃ ciraṃ dṛṣṭvā snehasnigdhāyatekṣaṇaḥ tatas tārakarājākhyaṃ senābhṛtāram aikṣata || BKSS_27.23 sa tu mām abhitaḥ sthitvā kāryamātrasya vācakaḥ avocad vacanaṃ cāru vispaṣṭamadhurākṣaram || BKSS_27.24 āryajyeṣṭha manas tāvad avikṣiptaṃ kuru kṣaṇam rājā manmukhasaṃkrāntair vākyais tvām eṣa bhāṣate || BKSS_27.25 yeyaṃ bhāgīrathīśubhrā kāśibhūpatisaṃtatiḥ sā kim ākhyāyate tubhyaṃ prathitā pṛthivīva yā || BKSS_27.26 asyām asya prasūtasya brahmadattasya bhūpateḥ ye guṇās te 'pi te buddhāḥ śiśirāṃśor ivāṃśavaḥ || BKSS_27.27 asyāsīt kāliyo nāma śreṣṭhī prāṇapriyaḥ suhṛt saphalair draviṇair yasmād draviṇeśo 'pi lajjitaḥ || BKSS_27.28 antarvatyām asau patnyāṃ nītaḥ puṇyais tripiṣṭapam atha sā gṛhiṇī tasya kāle putraṃ vyajāyata || BKSS_27.29 tasmiñ jāte mahārājaḥ svātmajād api harṣade pure sāntaḥpure ramyaṃ mahāmaham akārayat || BKSS_27.30 sa kṛtāśeṣasaṃskāraḥ śiśur gacchan kumāratām aṅgair vidyākalābhiś ca sakalābhir alaṃkṛtaḥ || BKSS_27.31 evaṃprāye ca vṛttānte dvāḥsthair vijñāpito nṛpaḥ dvāre vaḥ kāliyaḥ śreṣṭhī tiṣṭhatīti sasaṃbhramaiḥ || BKSS_27.32 tataś citrīyamāṇena sa nṛpeṇa praveśitaḥ kas tvaṃ kasya kuto veti pṛṣṭaś cedam abhāṣata || BKSS_27.33 devāhaṃ kāliyaḥ śreṣṭhī devena svaśarīravat lālitaḥ pālitaś cāsaṃ śikṣitaś cākhilāḥ kalāḥ || BKSS_27.34 so 'haṃ sucaritair aṅgaiḥ sukhād yuṣmatprasādajāt cyāvayitvā divaṃ nīto na hi nāśo 'sti karmaṇām || BKSS_27.35 athāsau bhavatāṃ dāsī durmanāḥ sumanāḥ sutām jātāṃ putra iti khyātim anayal lobhadūṣitā || BKSS_27.36 mṛṣāvādena tenāsyāḥ suralokād ahaṃ cyutaḥ bhāryayā hi kṛtaṃ karma patyāv api vipacyate || BKSS_27.37 kule ca kulaputrasya jāto jātismaraḥ punaḥ etam īdṛśam ākāraṃ vahāmi jananinditam || BKSS_27.38 asau ca yuvatir jātā kāntākārā ca dārikā kasmaicid abhirūpāya varāya pratipādyatām || BKSS_27.39 aham apy etam ātmānam aṅgavaikalyaninditam prayāge saṃnyasiṣyāmi prasthāpayata mām iti || BKSS_27.40 evamādy uktavān ukto vismitena sa bhūbhṛtā pūrvaṃ yad āvayor vṛttaṃ tat kiṃcit smaryatām iti || BKSS_27.41 anenāpi vihasyoktaṃ yad yad devāya rocate asaṃdigdhaṃ suviśrabdhas tat tat pṛṣṭatu mām iti || BKSS_27.42 athādhyāya ciraṃ rājñā yad yat pṛṣṭaṃ cirantanam aśeṣaṃ tat tad etena saviśeṣaṃ niveditam || BKSS_27.43 athātyadbhutam ity uktvā jātasaṃpratyayo nṛpaḥ āhainaṃ dārikā kasmai jāmātre dīyatām iti || BKSS_27.44 ayaṃ tu paritoṣeṇa skhaladakṣaram uktavān rocate yo varas tasyai tasmai sā dīyatām iti || BKSS_27.45 tato 'ntaḥpuram ānāyya sā sārdham ṛṣidattayā pṛṣṭā devīsamūhena hriyā kūrmāṅganākṛtiḥ || BKSS_27.46 asau cāsau ca jāmātā kularūpādibhūṣaṇaḥ bhavatyai rocate neti mātar ākhyāyatām iti || BKSS_27.47 athāruṇakarachāyakapolekṣaṇayānayā puṇḍarīkam ivāvāte mantharaṃ calitaṃ śiraḥ || BKSS_27.48 athāryajyeṣṭha ity ukte prasannākṣikapolayā svedārdrāṃśukayā prāgvan na tad vicalitaṃ śiraḥ || BKSS_27.49 tad bhavān rūcitas tasyai nṛpāya ca yatas tataḥ adyaiva śreṣṭhikanyāyāḥ pāṇim ālambatām iti || BKSS_27.50 tato mandaspṛheṇeva mayā anādaramantharam bhītāntaḥpuradṛṣṭena cirād idam udīritam || BKSS_27.51 avanter aham āyātaḥ saha bhrātrā kanīyasā vedaśāstrāgamāyaiva na yoṣitprāptivāñchayā || BKSS_27.52 kiṃ tu bhūbhartur ādeśo durlaṅghyaḥ puravāsibhiḥ yogakṣemārthibhir bhavyais tasmād evaṃ bhavatv iti || BKSS_27.53 etasminn antare mandraṃ satālatumuladhvani pratidhvānadhvanadvyoma prādhvanat tūryamaṇḍalam || BKSS_27.54 yaś ca saṃvatsareṇāpi duḥsaṃbhāro nṛpaiḥ paraiḥ vivāhārthaḥ sa saṃbhāro rājñā saṃbhāritaḥ kṣaṇāt || BKSS_27.55 tataḥ sāntaḥpuro rājā sa sadārasuhṛdgaṇaḥ rājājire mamodāraṃ karagraham akārayat || BKSS_27.56 datvā tataḥ śreṣṭhipadaṃ nagaryāṃ vittaṃ ca bhūmaṇḍalamūlyatulyam samṛddhim anveṣya ca kāliyasya prāsthāpayan māṃ mudito narendraḥ || BKSS_27.57 āsīc ca mama lokoktir iyaṃ mayy eva saṃprati vardhamāno yathā rājā śreṣṭhī jāta iti sthitā || BKSS_27.58 atha nandopanandādyaiḥ pravṛddhaprītivismayaiḥ priyadarśanayā cāsmi saha kṣiptaśacīpatiḥ || BKSS_27.59 ahorātre tv atikrānte sa gomukham apaśyataḥ mahāvyasanasaṃkīrṇa ivāsīn me mahotsavaḥ || BKSS_27.60 āsīc ca me vilakṣasya vilakṣaṃ gomukhaṃ balāt vidagdhasuhṛdāṃ kaścid api nāmānayed iti || BKSS_27.61 tataḥ saṃmānayantaṃ tam ānatān puravāsinaḥ adrākṣaṃ bhṛtyavargaṃ ca saṃcarantam itas tataḥ || BKSS_27.62 cintitaṃ ca mayā diṅ māṃ vilakṣakam akāraṇe balād ānāyayāmy enaṃ kiṃ duḥkhāsikayā mama || BKSS_27.63 atha nandopanandābhyām asāv ānāyito mayā āsīnaḥ smayamānena sopālambham ivoditaḥ || BKSS_27.64 kiṃ gomukhaḥ sakhā yasya prājñaṃmanyo na vidyate tasya sādhyāni kāryāṇi na sidhyantīti so 'bravīt || BKSS_27.65 sarvaprāṇabhṛtām eva purākṛtakṛtaṃ phalam na tu tatkāraṇair yogyair vinā sidhyati kasyacit || BKSS_27.66 yad apīdaṃ mahat kāryaṃ yuṣmābhiḥ kila sādhitam tatrāpi gomukhasyaiva prājñaṃmanyasya kauśalam || BKSS_27.67 prabhavaḥ prabhavanto hi doṣābhāse manāg api bhṛtyān udvejayanty eva teṣāṃ kiṃ kriyatām iti || BKSS_27.68 kim asmin bhavatā kārye kṛtam ity udite mayā ākhyātum ayam ārabdhaḥ śrūyatāṃ yan mayā kṛtam || BKSS_27.69 asty ahaṃ bhartsitaḥ kruddhair yuṣmābhiḥ svagṛhaṃ gataḥ tatra prāvṛtya mūrdhānaṃ patitvā śayano sthitaḥ || BKSS_27.70 tatas trasaddrutagirā pṛṣṭo 'ham ṛṣidattayā kim etad iti tasyaiva na mayā dattam uttaram || BKSS_27.71 sā yadā dṛḍhanibandhā pṛcchati sma punaḥ punaḥ yuṣmadvṛttāntam akhilaṃ tadā kathitavān aham || BKSS_27.72 sātha pramodabāṣpārdrakapolāpṛcchad ādarāt vatseśvarasutaḥ kaścid āryajyeṣṭho bhaved iti || BKSS_27.73 śapathaiḥ pratiṣidhyaināṃ tvadvṛttāntaprakāśanāt āma subhrū sa evāyam iti tasyai nyavedayam || BKSS_27.74 athāsau sthiradhīratvaṃ gomukha śrūyatām iti sāsūyā sapramodeva mām uktvākathayat kathām || BKSS_27.75 āsīt sumanasaḥ kāpi priyā vidyādharī sakhī divyajñānā marudvegā nāmnā ca priyadarśanā || BKSS_27.76 sā yadṛcchāgatā caināṃ prasaṅge kvacid abravīt tvaṃ mām āpadi kaṣṭāyāṃ vartamānā smarer iti || BKSS_27.77 tataḥ śreṣṭhini kālena nīte vaivasvatakṣayam śreṣṭhinyāḥ kanyakā jātā śokānalaghṛtāhutiḥ || BKSS_27.78 asyās tv āsīd aputrāyādraviṇasyātibhūriṇaḥ sārasyāsyāsmadīyasya pālakaḥ ko bhaviṣyati || BKSS_27.79 uktā cāsmi purā sakhyā vyasane māṃ smarer iti tataś cintitamātraiva dadṛśe priyadarśanā || BKSS_27.80 tāṃ cāsau dārikāṃ dṛṣṭvā prakarṣapramadasmitā avocat sakhi mā bhaiṣīr janayitvedṛśīṃ sutām || BKSS_27.81 eṣā vidyādharendrasya bhaviṣyati bhaviṣyataḥ priyā priyatamā tasmāj jṛmbhantāṃ tūryapaṅktayaḥ || BKSS_27.82 athāsāv oṣadhīgarbhaṃ baddhvā tasyāḥ sphuratkaram kanyāyā hāṭakaṃ dṛṣṭvā kaṇṭhe gaṇḍakam abravīt || BKSS_27.83 prabhāvād oṣadher asyāḥ striyam enāṃ satīṃ janāḥ drakṣyanti puruṣaṃ muktvā bhaviṣyaccakravartinam || BKSS_27.84 amalānantapuṇyatvāt sarvajñāś cakravartinaḥ paśyanti hi yathābhūtam arthaṃ divyena cakṣuṣā || BKSS_27.85 tena yaḥ striyam evaināṃ draṣṭā sa bhavati dhruvam cakravartī patiś cāsyāḥ sarvavidyādharādhipaḥ || BKSS_27.86 oṣadhir yā ca kaṇṭhe 'syāḥ sā nāmnā priyadarśanā idam eva ca nāmāsyāḥ praśastaṃ kriyatām iti || BKSS_27.87 tena yo 'yaṃ puraśreṣṭhī puruṣaḥ priyadarśanaḥ vidyādharendrayogyeyaṃ pramadā priyadarśanā || BKSS_27.88 kiṃ ca vīṇāsamasyāyāṃ yad uktaṃ cakravartinā ciraṃ sundari jīveti tenaiva viditaṃ mayā || BKSS_27.89 na hi śaktaḥ striyaṃ draṣṭum enām avanigocaraḥ yas tu paśyati sma vyaktaṃ cakravartīty abhūn mama || BKSS_27.90 tvaṃ ca gomukha eveti tadaiva jñātavaty aham sarūpaḥ savayāś cānyo nāsti yac cakravartinaḥ || BKSS_27.91 rūpaṃ ca yuvarājasya tava cānāyitaṃ mayā kauśāmbītaḥ paṭe nyastaṃ tac ca niścayakāraṇam || BKSS_27.92 ityādibhir mayā cihnair ayam avyabhicāritaḥ cakravartīti vijñātaḥ paścimaṃ stanadarśanam || BKSS_27.93 yaḥ punar ghaṭanopāyaḥ kāryaḥ sa bhavatānayoḥ ghaṭane durghaṭasyāpi caturo hi bhavān iti || BKSS_27.94 evamādi tataḥ śrutvā spṛhayāmi sma mṛtyave yasmān niścitavān asmi trayaṃ maraṇakāraṇam || BKSS_27.95 mayā satyaṃ bruvad bhartā mithyā brūteti kheditaḥ atra jīvati yas tasya mṛta evāmṛtopamaḥ || BKSS_27.96 pāṇḍityāndhasuhṛdvairi mā sma tiṣṭha puro mama iti yaḥ svāminādiṣṭas tasya mṛtyum arhotsavaḥ || BKSS_27.97 na cāsti durghaṭasyāsya ghaṭane mama kauśalam tasmān maraṇam evāstu dhik prāṇān duḥsthitān iti || BKSS_27.98 niryātaś ca purībāhyaṃ maraṇopāyalipsayā kasyāpy adṛṣṭarūpasya vācam aśrauṣam ambare || BKSS_27.99 viparyasta nivartasva nindyān maraṇaniścayāt na hi duḥkhakṣayopāyo mṛtyur iṣṭaḥ satām iti || BKSS_27.100 tataḥ śithilitodvego girā khecarayānayā puraḥ puruṣam adrākṣaṃ skandhāropitadārakam || BKSS_27.101 asau ca dārakaḥ kuṇṭhaḥ khañjaḥ kubjaḥ pṛthūdaraḥ iti saṃtakṣitaḥ pitrā karkaśair vacanakṣuraiḥ || BKSS_27.102 mriyasva dharṣiṇīputra pretakhāditamātṛka na vahāmi na puṣṇāmi bhavantaṃ niṣprayojanam || BKSS_27.103 eṣa tvāṃ gāḍham āveṣṭya grīvāṃ bhittvāthavā śiraḥ mārayiṣyāmi tad gaccha vaivasvatapurīm iti || BKSS_27.104 tatas tena vihasyoktaṃ mā vākṣīr mā ca māṃ puṣaḥ etāvatā hi te kāryaṃ na madīyena mṛtyunā || BKSS_27.105 mayāpi kila kartavyaṃ mahat kāryaṃ mahātmanām tad bhavān māṃ sahasreṇa vikrīnītāṃ mahātmasu || BKSS_27.106 sahasraṃ yac ca tad dattaṃ paryāptaṃ jīvanaṃ yataḥ mā sma tasmād vinā kāryān mārayan māṃ bhavān iti || BKSS_27.107 mama tv āsīn mahātmānaḥ ke 'nye yuṣmaj jagattraye kutaś cānyan mahat kāryaṃ yuṣmajjīvitarakṣaṇāt || BKSS_27.108 sahasraṃ te na yat kiṃcit koṭyāpi yadi labhyate tucchamūlyas tathāpy eṣa tṛṇamuṣṭisamā hi sā || BKSS_27.109 tat tad ityādi niścitya gṛham ānāyya taṃ tataḥ krīṇāmi sma sahasreṇa cintāmaṇim ivāśmanā || BKSS_27.110 ṛṣidattām athāvocaṃ yāvat smarasi kiṃcana pracchannaṃ śreṣṭhino vṛttaṃ tāvan me kathyatām iti || BKSS_27.111 kāliyena ca rājñā ca yad yat kāryaṃ rahaḥ kṛtam tat tat sumanase bhartrā kathitaṃ dhīracetase || BKSS_27.112 yac ca śrutadharā kāryaṃ rājñaḥ śrutavatī guru tayā tad ṛṣidattāyai duṣprakāśaṃ prakāśitam || BKSS_27.113 tayā tayā ca tan mahyaṃ kubjāya kathitaṃ mayā kubjena brahmadattāya śeṣaṃ pratyakṣam eva ca || BKSS_27.114 tad yuṣmabhir yad ādiṣṭaṃ yad atra bhavatā kṛtam tad ācakṣveti kāryaṃ tad etad atra mayā kṛtam || BKSS_27.115 ityādy ākarṇya tat tasmād indrajālādhikādbhutam prāśaṃsaṃ caritaṃ tasya praśasyā hi guṇādhikāḥ || BKSS_27.116 kā vidyādharacakravartipadake tucchā ratir mādṛśaḥ suprāpaṃ dharaṇīcarair yad aparaiḥ krodhādivaśyair api prajñādhikkṛtadevadānavagurur yeṣāṃ suhṛd gomukhaḥ te yat piṣṭapasaptakāptivimukhās tatkarmaṇāṃ jṛmbhitam || BKSS_27.117 evaṃ vārāṇasīstaṃ māṃ dāramitrair upāsitam upātiṣṭhanta kāśikyāḥ śreṇayaḥ paṇyapāṇayaḥ || BKSS_28.1 tāṃś ca bhāṣitavān asmi sarvavṛttāntakovidaḥ ayam āryakaniṣṭho vaḥ śreṇiśresṭhī bhavatv iti || BKSS_28.2 atha yāte kvacit kāle saudhe sapriyadarśanaḥ sopāne tāram aśrauṣaṃ haṃsānām iva nisvanam || BKSS_28.3 mama tv āsīn na haṃsānāṃ nūpurāṇām ayaṃ dhvaniḥ padamantharasaṃcāro yac cāvicchinnasaṃtatiḥ || BKSS_28.4 na caiṣa kulanārīṇām upapattyā virudhyate utsavābhyudayeṣv eva tā hi bibhrati bhūṣaṇam || BKSS_28.5 tenāntaḥpurasaṃcāravārastrīcaraṇocitaḥ kim artham api sopāne caraty ābharaṇadhvani || BKSS_28.6 evaṃ ca vimṛśann eva tārābharaṇaśiñjitāḥ citrāṃśukadharā nārīr apaśyaṃ rūḍhayauvanāḥ || BKSS_28.7 tāsāṃ kumudikā nāma lokalocanakaumudī pragalbhāpi vinīteva vanditvā mām abhāṣata || BKSS_28.8 āryajyeṣṭhaṃ yaśobhāgin bhavato bhartṛdārikā vijñāpayati vanditvā sādaraṃ rājadārikā || BKSS_28.9 mayā vratakam uddiśya pūjitā devatādvijāḥ vaṇṭakas tasya yuṣmābhiḥ sadārair gṛhyatām iti || BKSS_28.10 atha mahyaṃ susaṃskāraṃ sā samudraṃ samudgakam vāsaḥkusumagandhāṃś ca hārigandhān upāsarat || BKSS_28.11 athodvṛtya jagatsārān asau mahyam adarśayat dviprakārān alaṃkārān naranārījanocitān || BKSS_28.12 mayoktaṃ dvayam apy etad arhati priyadarśanā preṣitaṃ yoṣitā yat tad yoṣid eva yato 'rhati || BKSS_28.13 idam ākarṇya tāḥ prekṣya vismitāḥ sasmitāś ca mām tasyai dattvā ca tad dravyam agacchan kṛtavandanāḥ || BKSS_28.14 yaśobhāginn iti śrutvā tayoktaṃ pīḍito 'bhavam anabhyastaṃ hi yad yena tena tad vastu duḥsaham || BKSS_28.15 mamāmantrayate yāvān puruṣaḥ pramadājanaḥ sarvo 'sāv āryaputreti muktvaitāṃ puruṣām iti || BKSS_28.16 kiṃ cānyat kulakanyānāṃ keyam īdṛk svatantratā yeyam asmadvidhaiḥ sārdhaṃ lokayātrā niraṅkuśaiḥ || BKSS_28.17 kiṃ tu kāmayamānāpi kāmini kāmini priye na dhanāyaty api svāṅgaṃ kim aṅga dhanam adhruvam || BKSS_28.18 tad asyāḥ ko bhaved bhāvo mayīty etad vitarkayan andhakāramukhenāhaṃ gomukhena iti bhāṣitaḥ || BKSS_28.19 aryaputra duranteyam īdṛśībhir bhavādṛśām lokayātrety athāvocam enaṃ parihasann iva || BKSS_28.20 durantā vātha vā svantā na hīyaṃ prastutā mayā atha vā saṃkaṭāt trātā mamāsty eva bhavān iti || BKSS_28.21 iti tasminn ahorātre gate kumudikādikāḥ āgatyedam abhāṣanta savrīḍāvinayā iva || BKSS_28.22 aryaputrāryaduhitā vanditvā rājadārikā asmaddoṣe kṛtavrīḍā vijñāpayati sāñjaliḥ || BKSS_28.23 kṣamaṇīyo 'yam asmākam ācārātikramo yataḥ muḍhabhṛtyakṛtā doṣāna grāhyāḥ svāminām iti || BKSS_28.24 mayāpy uktaṃ na paśyāmi doṣam ācaritaṃ tayā asti cet kṣānta evāsau tathāpy ākhyāyatām iti || BKSS_28.25 tataḥ kumudikācaṣṭe mām apṛcchan nṛpātmajā āryajyeṣṭhas tvayālāpān bhāṣitaḥ kīdṛśān iti || BKSS_28.26 āryajyeṣṭha yaśobhāginn ityādau kathite mayā sāsūyā saviṣādeva vepamānedam abravīt || BKSS_28.27 ayi vairiṇi bhartāram evaṃ vadati kāṅganā yathokto mandayā jyeṣṭho yaśobhāginn iti tvayā || BKSS_28.28 na ca tvadīyam evedaṃ vacaḥ saṃbhāvayaty asau parasaṃdeśahārī hi pratīto gaṇikājanaḥ || BKSS_28.29 yaḥ śreṣṭhiduhitur bhartā so 'smākam api dharmataḥ priyadarśanayā sārdham abhinnaiva hi me tanuḥ || BKSS_28.30 aryaputras tvayā tasmād aryaputreti bhāṣyatām tathā vijñāpyatāṃ cedaṃ yathāvajñāṃ na manyate || BKSS_28.31 asmadarthaṃ mayā ceyam ucyatāṃ priyadarśanā vratakotsavam āsevya sāyāhne pratiyāsyati || BKSS_28.32 iti śrutvedam āsīn me ko 'nyaḥ paribhavaḥ paraḥ etasmād yad asāv āha bhāryā prasthāpyatām iti || BKSS_28.33 yā vadhūs tātapādānāṃ mama bhāryā ca sā katham kuṭumbijanayoṣeva gacchet paragṛhān iti || BKSS_28.34 atha māṃ gomukho 'vocat kim asthāne viśaṅkayā nedaṃ paragṛhaṃ devyās tathā viditam eva vaḥ || BKSS_28.35 maṅgalaṃ hi vivāhāntam asyās tatraiva kāritam tac caitac ca gṛhaṃ tasmād abhinnaṃ dṛśyatām iti || BKSS_28.36 tatas tadvacanān nyāyyād anujñātā satī mayā prāsādāgrād avārohat samaṃ tu priyadarśanā || BKSS_28.37 atha prāsādapṛṣṭhastho dāntair ujjvalamaṇḍanaiḥ gobhiḥ pravahaṇaṃ yuktam apaśyaṃ rājavartmani || BKSS_28.38 rājakañcukibhir vṛddhair anantair vetrapāṇibhiḥ nārīvarṣavaraprāyajanavṛndaiś ca saṃvṛtam || BKSS_28.39 tac ca rājakulād dṛṣṭvā gacchatpravahaṇaṃ tataḥ tad dinaṃ gamayāmi sma dīrghabandhanadurgamam || BKSS_28.40 sūryo 'pi tad ahar manye bhagnākṣasyandano bhavet daityocchinnaturaṃgo vā yenāstaṃ katham apy agāt || BKSS_28.41 atha prāsādam āruhya rājamārgaṃ nirūpayan tad eva yānam adrākṣaṃ dīpikāvalayāvṛtam || BKSS_28.42 avatīrya ca harmyāgrād dīpikācandrikāsakhīm sopāne dṛṣṭavān asmi śrāmyantīṃ priyadarśanām || BKSS_28.43 tām ādāya tataḥ pāṇau madapramadabādhitām cirād āropayāmi sma harmyāgraśayanāntikam || BKSS_28.44 kṣaṇaṃ ca tatra viśrāntāṃ tām āliṅgam asau ca mām tataś caḍ iti vicchinnaṃ tatkāñcīguṇabandhanam || BKSS_28.45 śarāṭikuraraśreṇiḥ pulinān nalinīm iva śiñjānā raśanā śayyāṃ tan nitambād athāpatat || BKSS_28.46 tāṃ ca bhinnamaṇicchāyāc chatracchāditadīpikām dṛṣṭvā pṛṣṭā mayā tasyāḥ saṃprāptiṃ priyadarśanā || BKSS_28.47 bahu śrotavyam atrāsti krameṇa śrūyatām iti uktvā ruṣṭaiva tāṃ dṛṣṭvā sācaṣṭa sma kathām imām || BKSS_28.48 asty ahaṃ yuṣmadādeśād gatā kanyāvarodhanam na ca tatra mayā dṛṣṭā mārgayantyā nṛpātmajā || BKSS_28.49 tataḥ parijanas tasyāḥ prāha māṃ rājadārikā gṛhopavanam adhyāste tatra saṃbhāvyatām iti || BKSS_28.50 praviśya ca mayā dṛṣṭā tasminn udyānapālikā vasantasumanaḥkḹptamālābharaṇadhāriṇī || BKSS_28.51 sā ca pṛṣṭā mayāvocad yo 'yaṃ saṃdhyāvadāruṇaḥ aśokaṣaṇḍas tatrāste vivikte rājadārikā || BKSS_28.52 anena cāryaduhitur vakreṇāpi tathā vrajaḥ yo 'yaṃ priyaṅguṣaṇḍasya yāti madhyena nirbhayaḥ || BKSS_28.53 dūrāt kurabakānāṃ ca kānanam mādhavīsahakārānām aṅkolānāṃ ca varjaya || BKSS_28.54 bhrāmyanmadhukarastenasenāsaṃbādhapādapam bhṛṅgadaṃśabhayāt kas taṃ nāpramattas tyajed iti || BKSS_28.55 tena ca prasthitādrākṣaṃ kadambakuṭajān api mālatīsaptaparṇāś ca mañjarīcchannapallavān || BKSS_28.56 mama tv āsīd aho śaktir dohadasya varīyasī anṛtāv api yenaite jṛmbhitāḥ pādapā iti || BKSS_28.57 sātha paṅkajinīkūle himavatkaṃdharājate śilāpṛṣṭhe mayā dṛṣṭā sāndracandanakardame || BKSS_28.58 samaśītātape 'py asmin vasante śāradīva sā madhyaṃdine jvareṇaiva khedyamānā balīyasā || BKSS_28.59 saṃtatais tālavṛntaiś ca candanāpādramārutaiḥ vījyamānā vacobhiś ca sāntvyamānātikomalaiḥ || BKSS_28.60 atha tasyā mayā gatvā samīpaṃ vandanā kṛtā tayāpi kṣiptacetastvān na kiṃcid api bhāṣitam || BKSS_28.61 tataḥ kumudikā tasyāḥ pādam ālambya niṣṭhuram pratibuddhām avocat tāṃ bhaginī dṛśyatām iti || BKSS_28.62 tataḥ kumudikāhastam ālambyotthāya māṃ ciram āliṅgitavatī svāṅgair dhvāntāṅgārāgniduḥsahaiḥ || BKSS_28.63 sukhāsīnāṃ ca mām āha bhartā te sukhabhāgini satataṃ kuśalītyādi tatheti ca mayoditam || BKSS_28.64 punar āha sa te bhartā chāttratvād durjanaḥ kila āhārādyair durārādhas tvayā tad iti me matiḥ || BKSS_28.65 prītyā nandopanandābhyāṃ yenāharati sādhitam tena naivopacaryo 'sau mayeti kathitaṃ mayā || BKSS_28.66 punar uktaṃ tayā smitvā nedaṃ saṃbhāvyate tayoḥ rājyāṃśo daśamas tābhyām abhimānāt kilojjhitaḥ || BKSS_28.67 tau tvadbhartur avittasya pānthasyājñātajanmanaḥ dāsam abhyupagacchetāṃ kathaṃ nāmeti durghaṭam || BKSS_28.68 mayoktaṃ sarvam asty etat kiṃ tu tau divyacakṣuṣau yad evādiśataḥ kiṃcit tat tathaiva hi sidhyati || BKSS_28.69 jyeṣṭhasya ca guṇā jyeṣṭhās tābhyāṃ kasyeti mānuṣāḥ tenāṅgīkṛtavantau tau madbhartur bhṛtyatām iti || BKSS_28.70 bhagīrathayaśāḥ śrutvā niṣkampākṣī kathām imām tanūruhavikāreṇa sāśruṇāliṅgitā balāt || BKSS_28.71 evaṃ ca kṣaṇam āsīnām āha māṃ rājadārikā aṅgaṃ pravahaṇakṣobhāt khinnam abhyañjyatām iti || BKSS_28.72 āstām āstām iti mayā anicchantyā yāvad ucyate tāvad balād balātailaṃ nyadhāt kumudikā mayi || BKSS_28.73 sarvathākṣinikocādyair uktvā kumudikādikāḥ sā me 'bhyaṅgāpadeśena vivṛtyāṅgāni paśyati || BKSS_28.74 etat tvatkaraśākhābhir likhitaṃ mbhakam madīyam aṅgam ālokya rājadārikayoditam || BKSS_28.75 aho sakhe salajjāsi bālikā kulapālikā yayeha duḥsahā soḍhā komalāṅgyā kadarthanā || BKSS_28.76 atha vā tvaṃ parādhīnā bhartaiva tava nirdayaḥ yena prabaladarpeṇa kṛtaṃ vaiṣamyam īdṛśam || BKSS_28.77 ko 'nyo niṣkaruṇas tasmāt tvaṃ yenotpalakomalā dantineva mahāndhena mathitā puṇḍarīkiṇī || BKSS_28.78 matsaṃdeśaṃ ca vācyo 'sau kim asthāne kṛtam tvayā na hi cūḍāmaṇiḥ pāde prabhavāmīti badhyate || BKSS_28.79 idaṃ hi karkaśāḥ soḍhuṃ śaktā rājanyakanyakāḥ chāyākomalagātryas tu na hi vānijadārikāḥ || BKSS_28.80 ityādi bahu jalpitvā sā mām udvartanādibhiḥ satkārair annapānāntaiḥ saṃmānitavatī ciram || BKSS_28.81 tasyāś ca kṣaṇasaṃkṣiptaṃ mama saṃvatsarāyatam yuṣmatkathāprasaṅgena sārkaṃ gatam idaṃ dinam || BKSS_28.82 athācalanitambābhāt svanitambād vimucya sā āmucan mekhalām enāṃ mannitambe laghīyasi || BKSS_28.83 bahur visraṃsamānāyāṃ granthir asyāṃ tayā kṛtaḥ svahastavilatair yatnān mṛṇālītantusūtrakaiḥ || BKSS_28.84 tataḥ prasthāpitavatī mām ityādi vidhāya sā mekhalā skhalitā ceyaṃ chittvā tat tantubandhanam || BKSS_28.85 iti tasyās tayā citre prapañce 'smin nivedite saṃkalpajanmanāmṛṣṭaḥ saṃkalpayitum ārabhe || BKSS_28.86 tayā yad guru saṃdiṣṭam upalabdhaṃ ca yat tayā etad eva suparyāptam anurāgasya lakṣaṇam || BKSS_28.87 yat punar mekhalā baddhā niḥsarair bisatantubhiḥ satsv apy anyeṣu sūtreṣu tatredaṃ cintitaṃ tayā || BKSS_28.88 nirdayāliṅganakṣobhād idaṃ vicchedam eṣyati atheyaṃ mekhalā srastā śayyāyāṃ nipatiṣyati || BKSS_28.89 lambāṃ cemām asau dṛṣṭvā mannitambaviśālatām anayā prītim ādhāsyaty api kām iti || BKSS_28.90 ekaikato 'pi vṛttānta upapanne tayā kṛte mayā tu jñātakāryatvād utprekṣeyam upekṣitā || BKSS_28.91 athāham abravaṃ śyāmā bhagīrathayaśāḥ sphuṭam kathaṃ vettheti sāpṛcchad athettham aham uktavān || BKSS_28.92 gaurāṇām asitābhāsam asitānāṃ sitādhikam śyāmānāṃ maṇḍanaṃ tajjñais citravarṇaṃ tu varṇitam || BKSS_28.93 pārijātasragābhābhā yad iyaṃ mekhalā tataḥ bālā dūrvādalaśyāmā niyataṃ rājadārikā || BKSS_28.94 kiṃ ca nānyā tataḥ kācid darśanīyatamā yataḥ darśanīyatamā śyāmā nārīṇām iti darśanam || BKSS_28.95 tayoktaṃ dhig dhig astv eṣāṃ ratnalakṣaṇakāriṇām janaḥ pracchādanīyo 'pi khyāpito yaiḥ śaṭhair api || BKSS_28.96 ity ādyā kathayā tasyāḥ kṣapāyāḥ praharadvayam prāptyupāyavicāreṇa tṛtīyaḥ prerito mayā || BKSS_28.97 mama tv asīd iyaṃ cintā kiṃ mamopāyacintayā devatās tat kariṣyanti yena śāntir bhaviṣyati || BKSS_28.98 vegavatyādikāprāptāv upāyaḥ kaḥ kṛto mayā yathā tāḥ prāptavān asmi tathā rājasutām iti || BKSS_28.99 atha mām ekadāgatya sāyaṃ kumudikāvadat bhagīrathayaśā yuṣmān vanditvā yācate yathā || BKSS_28.100 ye mayāropitāś cūtāmādhavīcampakādayaḥ te jātā mañjarībhārabharabhaṅgurapallavāḥ || BKSS_28.101 ataḥ śvas tatra gatvāhaṃ mādhavīsahakārayoḥ kartrī vivāhasaṃskāram apareṣāṃ ca pūjanam || BKSS_28.102 tena yuṣmadgṛhadvārād gṛhītvā priyadarśanām prātar eva prāyātāsmi tad eṣā mucyatām iti || BKSS_28.103 atha tasyai pratijñāya gacchatv evaṃ bhavatv iti draṣṭavyā rājaputrīti khidyamāno 'nayaṃ niśām || BKSS_28.104 prātaḥ kumudikāgatya bhāṣate sma sasaṃbhramā bhagīrathayaśāḥ prāptā gacchatv aryasuteti mām || BKSS_28.105 atha tāṃ dṛṣṭavān asmi prasthāpya priyadarśanām prāsādāgrasthito dvāḥsthasvacchapravahaṇāsthitām || BKSS_28.106 āstāṃ ca mama tāṃ dṛṣṭvā kṣaṇaṃ mānasacakṣuṣī suṣuptāv asthitasyeva naṣṭasaṃkalpadarśane || BKSS_28.107 sarvathā puṇyavantas te surāsuranaroragāḥ asāv akālamṛtyur yair nārīrūpo na vīkṣitaḥ || BKSS_28.108 tayā cānanam unnamya hṛṣṭaḥ saṃdṛṣṭavān aham sahasrākṣaṃ svam ātmānaṃ taccakṣuṣkādikojjvalam || BKSS_28.109 māṃ ca maddayitāṃ nāsau saṃmānitavatī samam mayi dṛṣṭam adāt tasyāṃ gāḍha ṭhagrahārhaṇām || BKSS_28.110 atha svayānam āropya sā priyāṃ priyadarśanām kañcukyādicamūguptā nagaropavanaṃ gatā || BKSS_28.111 ahaṃ tu tad dinaṃ nītvā kṛcchrān mandiraniṣkuṭe harmyamūrdhānam ārohaṃ rājaputrīdidṛkṣayā || BKSS_28.112 atha pravahaṇenāsau nabhasvatpaṭuraṃhasā madgṛhadvāram āgacchad dūrād unnamitānanā || BKSS_28.113 sā ca māṃ tatra paśyantī saṃtataṃ priyadarśanām gāḍhaṃ niṣpīḍayantī ca ciram aṅgaṃ nyapīḍayat || BKSS_28.114 vandanācchadmanā paścān māyy ātmānaṃ nidhāya sā cetovinimayaṃ kṛtvā pravṛttā śibikām iti || BKSS_28.115 ārādhayāmi nṛpasūnukṛte nu gaurīṃ kiṃ khānayāmi caturais tvaritaṃ suruṅgām ityādyupāyaśatacintanatāntacetāḥ kṛcchrān niśām anayam apratilabdhanidraḥ || BKSS_28.116