Brahmāṇḍapurāṇa # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_brahmANDapurANa.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Sansknet Project ## Contribution: members of the Sansknet Project ## Date of this version: 2020-07-31 ## Source: - Bombay : Venkatesvara Steam Press (or a reprint thereof). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Brahmāṇḍapurāṇa = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from brndp1_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Brahmanda-Purana Part 1 (38 Adhyayas) Based on the edition Bombay : Venkatesvara Steam Press (or a reprint thereof) Input by members of the SANSKNET-project (www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Consequently, many word boundaries are not marked by spaces. The Nagari e-text follows the layout and graphic appearance of the printed edition very closely. It even adds blanks when a line break cuts through a word or compound. These and other irregularities cannot be standardized at present. The text is in need of further proof reading! Mistakes may stem from the Devanagari version, or they may have occured during conversion. In case of doubt, they may be checked against the online Devanagari files avaible from the SANSKNET server. Please report possible conversion errors. This will help improve the routine for future tasks. ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text śrīgaṇeśāya namaḥ śrīsarasvatyai namaḥ śrīrāmacandrāya namaḥ atha brahmāṇḍamahāpurāṇaṃ pūrvabhāgaprārambhaḥ / namonamaḥ kṣaye sṛṣṭau sthitau sattvamayāya vā / namo rajastamaḥsattvatrirūpāya svayaṃbhuve // bndp_1,1.1 // jitaṃ bhagavatā tena hariṇā lokadhāriṇā / ajena viśvarūpeṇa nirguṇena guṇātmanā // bndp_1,1.2 // brahmāṇaṃ lokakarttāraṃ sarvajñamaparājitam / prabhuṃbhūtabhaviṣyasya sāmpratasya ca satpatim // bndp_1,1.3 // jñānamabratimaṃ tasya vairāgyaṃ ca jagatpateḥ / aiśvaryyaṃ caiva dharmaśca sadbhiḥ sevyaṃ catuṣṭayam // bndp_1,1.4 // imānnarasya vai bhāvānnityaṃ sadasadātmakān / aviṃśakaḥ punastānvai kriyābhāvārthamīśvaraḥ // bndp_1,1.5 // lokakṛllokatattvajño yogamāsthāya yogavit / asṛjatsarvabhūtāni sthāvarāṇi carāṇi ca // bndp_1,1.6 // tasahaṃ viśvakarmāṇaṃ satpatiṃ lokasākṣiṇam / purāṇākhyānajijñāsurgacchāmi śaraṇaṃ vibhum // bndp_1,1.7 // purāṇaṃ lokatattvārthamaśilaṃ vedasaṃmitam / praśaśaṃsa sa bhagavān vasiṣṭhāya prajāpatiḥ // bndp_1,1.8 // tattvajñānāmṛtaṃ puṇyaṃ vasiṣṭho bhagavānṛṣiḥ / pautramadhyāpayāmāsa śakteḥ putraṃ parāśaram // bndp_1,1.9 // parāśaraśca bhagavān jātūkarṇyamṛṣiṃ purā / tamadhyāpitavāndivyaṃ purāṇaṃ vedasaṃmitam // bndp_1,1.10 // adhigamya purāṇaṃ tu jātūkarṇyo viśeṣavit / dvaipāyanāya pradadau paraṃ brahma sanātanam // bndp_1,1.11 // dvaipāyanastataḥ prītaḥśaṣyebhyaḥpradadauvaśī / lokatattvavidhānārthaṃ pañcabhyaḥ paramādbhutam // bndp_1,1.12 // vikhyāpanārthaṃ lokeṣu bahvarthaṃ śrutisaṃmatam / jaiminiñca sumantuṃ ca vaiśaṃpāyanamevaca // bndp_1,1.13 // caturthaṃ pailavaṃ teṣāṃ pañcamaṃ lomaharṣaṇam / sūtamadbhutavṛttāntaṃ vinītaṃ dhārmikaṃ śrucim // bndp_1,1.14 // adhītya ca purāṇaṃ ca vinīto lomaharṣaṇaḥ / ṛṣiṇā ca tvayā pṛṣṭaḥ kṛtaprajñaḥ sudhārmikaḥ // bndp_1,1.15 // vasiṣṭhaścāpi munibhiḥ praṇāmya śirasā munīn / bhaktyā paramayā yuktaḥ kṛtvā cāpi pradakṣiṇam // bndp_1,1.16 // avāptavidyaḥ sartuṣṭaḥ kurukṣetramupāgamat / satre savitate yatra yajamānānṛṣīñśucīn // bndp_1,1.17 // vinayenopasaṃgamya satrriṇo romaharṣaṇam / vidhānato yathāśāstraṃ prajñayātijagāma ha // bndp_1,1.18 // ṛṣayaścāpi te sarve tadānīṃ romaharṣaṇam / dṛṣṭvā paramasaṃhṛṣṭāḥ prītāḥ sumanasastathā // bndp_1,1.19 // satkārairarccayāmāsurarghyapādyādibhistataḥ / abhivādya munīnsarvān rājājñāmabhigamya ca // bndp_1,1.20 // ṛṣibhistairanujñātaḥ pṛṣṭaḥ sarvamanāmayam / abhigamya munīnsarvāṃstejo brahma sanātanam / sadasyānumate ramye svāstīrṇe samupāviśat // bndp_1,1.21 // upaviṣṭe tadā tasminmunayaḥ śaṃsitavratāḥ / mudānvitā yathānyāyaṃ vinayasthāḥ samāhitāḥ // bndp_1,1.22 // sarve te ṛṣayaścainaṃ parivārya mahāvratam / paramaprītisaṃyuktā ityūcuḥ sūtanandanam // bndp_1,1.23 // svāgataṃ te mahābhāga diṣṭyā ca tvāṃnirāmayam / paśyāma dhīmannatrasthāḥ subrataṃ munisattamam // bndp_1,1.24 // aśūnyā me rasādyaiva bhavataḥ puṇyakarmaṇaḥ / bhavāṃstasya muneḥ sūta vyāsasyāpi mahātmanaḥ // bndp_1,1.25 // anugrāhyaḥ sadā dhīmātr śiṣyaḥ śiṣyaguṇānvitaḥ / kṛtabuddhiśca te tattvamanugrāhyatayā prabho // bndp_1,1.26 // avāpya vipulaṃ jñānaṃ sarvataśchinnasaṃśayaḥ / pṛccatāṃ naḥ sadā prājña sarvamākhyātumarhasi // bndp_1,1.27 // tadicchāmaḥ kathāṃ divyāṃ paurāṇīṃ śrutisaṃmitām / śrotuṃ dharmārthayuktāṃ tu etavdyāsācchrutaṃ tvayā // bndp_1,1.28 // evasuktastadā sūtastvṛṣibhirvinayānvitaḥ / uvāca paramāprākjño vinītottara muttamam // bndp_1,1.29 // ṛṣeḥ śuśrūṣaṇaṃ yacca tasmātprajñā ca yā mama / yasmācchuśūṣaṇārthaṃ ca tatsatyamiti niścayaḥ // bndp_1,1.30 // evaṃ gater'the yacchakyaṃ mayā vaktuṃ dvijottamāḥ / jijñāsā yatra yuṣmākaṃ tadājñātumihārhatha // bndp_1,1.31 // etacchrutvā tu munayo madhuraṃ tasya bhāṣitam / pratyūcuste punaḥ sūtaṃ bāṣpaparyākulekṣaṇam // bndp_1,1.32 // bhavān viśeṣakuśalo vyāsaṃ sākṣāttu dṛṣṭavān / tasmāttvaṃ saṃbhavaṃ kṛtsnaṃ lokasyemaṃ vidarśaya // bndp_1,1.33 // yasya yasyānvaye ye ye tāṃstānicchāma veditum / teṣāṃ pūrvavisṛṣṭiṃ ca vicitrāṃ tvaṃ prajāpateḥ / satkṛtya paripṛṣṭaḥ sa mahātmā romaharṣaṇaḥ // bndp_1,1.34 // vistareṇānupūrvyā ca kathayāmāsa sattamaḥ / sūta uvāca yo me dvaipāyanaprītaḥ kathāṃ vai dvijasattamāḥ // bndp_1,1.35 // puṇyāmākhyātavānviprāstāṃ vai vakṣyāmyanukramāt / purāṇaṃ saṃpravakṣyāmi yaduktaṃ mātariśvanā // bndp_1,1.36 // pṛṣṭena munibhiḥ pūrvaṃ naimiṣīyairma hātmabhiḥ / sargaśca pratisargaśca vaṃśo manvantarāṇi ca // bndp_1,1.37 // vaṃśyānucaritaṃ caiva purāṇaṃ pañcalakṣaṇam / prakriyā prathamaḥ pādaḥ kathāyāṃ syātparigrahaḥ // bndp_1,1.38 // anuṣaṅga utpoddhāta upasaṃhāra eva ca / evaṃ pādāstu catvāraḥ samāsātkīṃrtitā mayā // bndp_1,1.39 // vakṣyāmi tānpurastāttu vistareṇa yathākramam / prathamaṃ sarvaśāstrāṇāṃ purāṇaṃ brahmaṇā śrutam // bndp_1,1.40 // anantaraṃ ca vaktrebhyo vedāstasya viniḥsṛtāḥ / aṅgāni dharmaśāstraṃ ca vratāni niyamāstathā // bndp_1,1.41 // avyaktaṃ kāraṇaṃ yattannityaṃ sadasadātmakam / mahadādiviśeṣāntaṃ sṛjāmīti viniścayaḥ // bndp_1,1.42 // aṇḍaṃ hiraṇmayaṃ caiva brahmaṇaḥsūtiruttamā / aḍasyāvaraṇaṃ vārdhirapāmapi ca tejasā // bndp_1,1.43 // vāyunā tasya vāyośca khena bhūtādinā tataḥ / bhūtādirmahatā caiva avyaktenāvṛto mahān // bndp_1,1.44 // antarvarti ca bhūtānāmaṇḍamevopavarṇitam / nadīnāṃ parvatānāṃ ca prādurbhāvo 'tra paṭhyate // bndp_1,1.45 // manvantarāṇāṃ sarveṣāṃ kalpānāṃ caiva varṇanam / kīrttanaṃ brahmavṛkṣasya brahmajanma prakīrtyate // bndp_1,1.46 // ataḥ paraṃ brahmaṇaśca prajāsargopavarṇanam / avasthāścātra kīrtyante brahmaṇo 'vyaktajanmanaḥ // bndp_1,1.47 // kalpānāṃ saṃbhavaśceva jagataḥ sthāpanaṃ tathā / śayanaṃ ca harerapsu pṛthivyuddharaṇaṃ tathā // bndp_1,1.48 // saviśeṣaḥ purādīnāṃ varṇāśramavibhājanam / ṛkṣāṇāṃ grahasaṃsthānāṃ siddhānāṃ ca niveśanam // bndp_1,1.49 // yojanānāṃ yathā cava saṃcaro bahuvistaraḥ / svargasthānavibhāgaśca sartyānāṃ śubhacāriṇām // bndp_1,1.50 // vṛkṣāṇāmauṣadhīnāṃ ca vīrudhāṃ ca prakīrttanam / devatānāmṛṣīṇāṃ ca dve sṛtī parikīrtite // bndp_1,1.51 // āmlādīnāṃ tarūṇāṃ ca sarjanaṃ vyañjanaṃ tathā / paśūnāṃ puruṣāṇāṃ ca saṃbhavaḥ parikīrttitaḥ // bndp_1,1.52 // tathā nirvacanaṃ proktaṃ kalpasya ca parigrahaḥ / nava sargāḥ punaḥ proktā brahmaṇo buddhipūrvakāḥ // bndp_1,1.53 // trayo ye buddhipūrvāstu tathā yallokakalpanam / brahmaṇo 'vayavebhyaśca dharmādīnāṃ samudbhavaḥ // bndp_1,1.54 // ye dvādaśa prasūyante prajākalpe punaḥ punaḥ / kalpayorantare proktaṃ pratisaṃdhiśca yastayoḥ // bndp_1,1.55 // tamomātrā vṛtatvāttu brahmaṇo 'dharmasaṃbhavaḥ / sattvodriktācca dehācca puruṣasya ca saṃbhavaḥ // bndp_1,1.56 // tathaiva śatarūpāyāṃ tayoḥ putrāstataḥ param / priyavratottānapādau prasūtyākṛtayaḥ śubhāḥ // bndp_1,1.57 // kīrtyante dhūtapāpmānastrailokye ye pratiṣṭhitāḥ / ruceḥ prajāpateścorddhamākūtyāṃ mithunodbhavaḥ // bndp_1,1.58 // prasūtyamapi dakṣasya kanyānāmudbhavaḥ śubhaḥ / dākṣāyaṇīṣu vāpyūrdhvaṃśabdādyāsu mahātmanaḥ // bndp_1,1.59 // dharmasya kīrtyate sargaḥ sāttvikastu sukhodayaḥ / tathādharmasya hiṃsāyāṃ tamaso 'śubhalakṣaṇaḥ // bndp_1,1.60 // bhṛgvādīnāmṛṣīṇāṃ ca prajāsargopavarṇanam / brahmarṣeśca vasiṣṭhasya yatra gotrānukīrttanam // bndp_1,1.61 // agneḥ prajāyāḥ saṃbhūtiḥ svāhāyāṃ yatra kīrtyate / pitṝṇāṃ dviprakārāṇāṃ svadhāyāṃ tadanantaram // bndp_1,1.62 // pitṛvaṃśaprasaṃgena kīrtyate ca maheśvarāt / dakṣasya śāpaḥ satyāśca bhṛgvādīnāṃ ca dhīmatām // bndp_1,1.63 // pratiśāpaśca dakṣasya rudrādadbhutakarmaṇaḥ / pratiṣedhaśca vairasya kīrtyate doṣadarśanāt // bndp_1,1.64 // manvantaraprasaṃgena kālākhyānaṃ ca kīrtyate / prajāpateḥ karddamasya kanyāyāḥ śubhalakṣaṇam // bndp_1,1.65 // priyavratasya putrāṇāṃ kīrtyate yatra vistaraḥ / teṣāṃ niyogo dvīpeṣu deśeṣu ca pṛthak pṛthak // bndp_1,1.66 // svāyaṃbhuvasya sargasya tataścāpyanukīrttanam / varṣāṇāṃ ca nadīnāṃ ca tadbhedānāṃ ca sarvaśaḥ // bndp_1,1.67 // dvīpabhedasahasrāṇā mantarbhāvaśca saptasu / vistarānmaṇḍalaṃ caiva jaṃbūdvīpasamudrayoḥ // bndp_1,1.68 // pramāṇaṃ yojanāgreṇa kīrtyante parvataiḥ saha / himavānhemakūṭaśca niṣadho merureva ca / nīlaḥ śvetaśca śṛṅgī ca kīrtyante sapta parvatāḥ // bndp_1,1.69 // teṣāmantaraviṣkaṃbhā ucchrāyāyāmavistarāḥ // bndp_1,1.70 // kīrtyante yojanāgreṇa ye ca tatra nivāsinaḥ / bhāratādīni varṣāṇi nadībhiḥ parvataistathā // bndp_1,1.71 // bhūtaiścopaniviṣṭāni gatimadbhirdhuvai stathā / jaṃbūdvīpādayo dvīpāḥ samudraiḥ saptabhirvṛtāḥ // bndp_1,1.72 // tataḥ svarṇamayī bhūmirlokālokaśca kīrtyate / sapramāṇā ime lokāḥ saptadvīpā ca medinī // bndp_1,1.73 // rūpādayaḥ prakīrtyante karaṇātprākṛtaiḥ saha / sarvaṃ caitatpradhānasya pariṇāmaikadeśikam // bndp_1,1.74 // paryāyaparimāṇaṃ ca saṃkṣepeṇātra kīrtyate / sūryācandramasoścaiva pṛthivyāścāpyaśeṣataḥ // bndp_1,1.75 // pramāṇaṃ yojanāgreṇa sāṃpratairabhimānibhiḥ / mahendrādyāḥ śubhāḥ puṇyā mānasottaramūrdhani // bndp_1,1.76 // ata ūrdhdagatiścoktā sūryasyālātayakravat / nāgavīthyakṣavīthyośca lakṣaṇaṃ ca prakīrtyate // bndp_1,1.77 // koṣṭhayorlekhayoścaiva maṇḍalānāṃ ca yojanaiḥ / lokālokasya sandhyāyā ahno viṣuvatastathā // bndp_1,1.78 // lokapālāḥ sthitāścorddhaṃ kīrtyante te caturddiśam / pitṝṇāṃ devatānāṃ ca panthānau dakṣiṇottarau // bndp_1,1.79 // gṛhiṇāṃ nyāsināṃ cokto rajaḥsattvasamāśrayaḥ / kīrtyate ca padaṃ viṣṇordharmādyā yatra ca sthitāḥ // bndp_1,1.80 // sūryācandramasoścāro grahāṇāṃ jyotiṣāṃ tathā / kīrtyate dhṛtasāmarthyātprajānāṃ ca śubhāśubham // bndp_1,1.81 // brahmaṇā nirmitaḥ sauraḥ sādanārthaṃ ca sa svayam / kīrtyate bhagavānyena prasarppati divaḥ kṣayam // bndp_1,1.82 // sa ratho 'dhiṣṭhito devair ādityai ṛṣibhistathā / gandharvairapsarobhiśca grāmaṇīsarparākṣasaiḥ // bndp_1,1.83 // apāṃ sāramayātsyandātkathyate ca rasastathā / vṛddhikṣayau ca somasya kīrtyete somakāritau // bndp_1,1.84 // sūryādīnāṃ syandanānāṃ dhruvādeva pravarttanam / kīrtyate śiśumārasya yasya pucche dhruvaḥ sthitaḥ // bndp_1,1.85 // tārārūpāṇi sarvāṇi nakṣatrāṇi grahaiḥ saha / nivāsā yatra kīrtyante devānāṃ puṇyakarmaṇām // bndp_1,1.86 // sūryaraśmisahasraṃ ca varṣaśītoṣṇaviśravaḥ / pravibhāgaścaraśmīnāṃ nāmataḥ karmatīrthataḥ // bndp_1,1.87 // parimāṇaṃ gatiścoktā grahāṇāṃ sūryasaṃśrayāt / veśyārūpātpradhānasya parimāṇo mahādbhavaḥ // bndp_1,1.88 // purūravasa ailasya māhātmyasyānukīrttanam / pitṝṇāṃ dviprakārāṇāṃ māhātmyaṃ vā mṛtasya ca // bndp_1,1.89 // tataḥ parvāṇi kīrtyante parvaṇāṃ caiva saṃdhayaḥ / svargalokagatānāñca prāptānāñcāpyadhogatim // bndp_1,1.90 // pitṝṇāṃ dviprakārāṇāṃ śrāddhenānugraho mahān / yugasaṃkhyāpramāṇaṃ ca kīrtyate ca kṛtaṃ yugam // bndp_1,1.91 // tretāyuge cāpakarṣādvār ttāyāḥ saṃpravarttanam / varṇānāmāśramāṇāṃ ca saṃsthitirdharmatastathā // bndp_1,1.92 // vajrapravarttanaṃ caiva saṃvādo yatra kīrtyate / ṛṣīṇāṃ vasunā sārddhaṃ vasoścādhaḥ punargatiḥ / śabdatvaṃ ca pradhānāttu svāyambhuvamṛte manum // bndp_1,1.93 // praśaṃsā tapasaścoktā yugāvasthāśca kṛtsnaśaḥ / dvāparasya kaleścāpi saṃkṣepeṇa prakīrttanam // bndp_1,1.94 // manvantaraṃ ca saṃkhyā ca mānuṣeṇa prakīrttitā / manvantarāṇāṃ sarveṣāmetadeva ca lakṣaṇam // bndp_1,1.95 // atītānāgatānāṃ ca varttamānaṃ ca kīrtyate / tathā manvantarāṇāṃ ca pratisaṃdhānalakṣaṇam // bndp_1,1.96 // atītānā gatānāṃ ca proktaṃ svāyambhuve tataḥ / ṛṣīṇāṃ ca gatiḥ proktā kālajñānagatistathā // bndp_1,1.97 // durgasaṃkhyāpramāṇaṃ ca yugavārtā pravarttanam / tretāyāṃ cakravartīnāṃ lakṣaṇaṃ janma caiva hi // bndp_1,1.98 // pramateśca tathā janma atho kaliyugasya vai / aṅgulairhāsanaṃ caiva bhūtānāṃ yacca cocyate // bndp_1,1.99 // śāśānāṃ parisaṃkhyānaṃ śiṣyaprādhānyameva ca / vākyaṃ saptavidhaṃ caiva ṛṣigotrānukīrtanam // bndp_1,1.100 // lakṣaṇaṃ sūtaputrāṇāṃ brahmaṇāsya ca kṛtsnaśaḥ / dedānāṃ vyasanaṃ caiva vedavyāsairmahātmabhiḥ // bndp_1,1.101 // manvantareṣu devānāṃ prajeśānāṃ ca kīrttanam / manvantarakramaścaiva kālajñānaṃ ca kīrtyate // bndp_1,1.102 // dakṣasya cāpi dauhitrāḥ priyāyā duhituḥ śubhāḥ / brahmādibhistejanitā dakṣeṇaiva ca dhīmatā // bndp_1,1.103 // sāvarṇāścātra kīrtyante manavo merumāśritāḥ / dhruvasyauttānapādasya prajāsargopavarṇanam // bndp_1,1.104 // cākṣuṣasya manoḥ sargaḥ prajānāṃ vīryavarmanam / prabhuṇā caiva vainyena bhūmidohapravartatā // bndp_1,1.105 // pātrāṇāṃ payasāṃ caiva vatsānāṃ ca viśeṣaṇam / brahmādibhiḥ pūrvameva dugdhā caiyaṃ vasuṃdharā // bndp_1,1.106 // daśabhyaścaṃ pracetobhyo māriṣāyāṃ prajāpateḥ / dakṣasya kīrtyata janma samasyāṃśena dhīmataḥ // bndp_1,1.107 // bhūtabhavyabhaveśatvaṃ mahendrāṇāṃ ca kīrtyate / manvādikā bhaviṣyanti ākhyānaibarhubhirvṛtāḥ // bndp_1,1.108 // vaivasvatasya ca manoḥ kīrtyate sargavistaraḥ / brahmādikośa utpattirbhṛgvadīnāṃ ca kīrtyate // bndp_1,1.109 // viniṣkṛṣya prajāsarge cākṣuṣasya manoḥśubhe / dakṣasya kīrtyate sargo dhyānādvaivasvatāntare // bndp_1,1.110 // nāradaḥ kṛtasaṃvādo dakṣaputrānmahābalān / nāśayāmāsa śāpāya mānaso brahmaṇaḥ sutaḥ // bndp_1,1.111 // tato dakṣo 'sṛjatkanyā vairiṇā nāma viśrutāḥ / marutpravāhe maruto dityāṃ devyāṃ ca saṃbhavaḥ // bndp_1,1.112 // kīrtyate marutāṃ cātragaṇāste saptasaptakāḥ / devatvamindravāsena vāyuskandheṣu cāśramaḥ // bndp_1,1.113 // daityānāṃ dānavānāṃ ca yakṣagandharvarakṣasām / sarvabhūtapiśācānāṃ yakṣaṇāṃ pakṣivīrudhām // bndp_1,1.114 // utpattayaścāpsarasāṃ kīrtyante bahuvistarāt / mārtaṇḍamaṇḍalaṃ kṛtsnaṃ janmairāvatahastinaḥ // bndp_1,1.115 // vainateyasamutpattistathā rājyā bhiṣecanam / bhṛgūṇāṃ vistaraścoktastathā cāṅgirasāmapi // bndp_1,1.116 // kaśyapasya pulastyasya tathaivātrermahātmanaḥ / parāśarasya ca muneḥ prajānāṃ yatra vistaraḥ // bndp_1,1.117 // tisraḥ kanyāḥ sukīrtyante yāsulokāḥ pratiṣṭhitāḥ / icchāyā vistaraścokta ādityasya tataḥ param // bndp_1,1.118 // kiṅkuviccaritaṃ proktaṃ dhruvasyaiva nibarhaṇam / bṛhadbalānāṃ saṃkṣepādikṣvākvādyāḥ prakīrttitāḥ // bndp_1,1.119 // niśyādīnāṃ kṣitīśānāṃ palāṇḍu haraṇādibhiḥ / kīrtyate vistarātsarge yayāterapi bhūpateḥ // bndp_1,1.120 // yaduvaṃśasamuddeśo haihayasya ca vistaraḥ / krodhādanantaraṃ coktastathā vaṃśasya vistaraḥ // bndp_1,1.121 // jyāmaghasya ca māhātmyaṃ prajāsargaśca kīrtyate / devāvṛdhasyāndhakasya dhṛṣṭeścapi mahātmanaḥ // bndp_1,1.122 // animitrānvayaścaiva viśormithyābhiśaṃsanam / viśodhamanusaṃprāptirmaṇiratnasya dhīmataḥ // bndp_1,1.123 // satrājitaḥ prajāsarge rājarṣerdevamīḍhuṣaḥ / śūrasya janma cāpyuktaṃ caritaṃ ca māhātmanaḥ // bndp_1,1.124 // kaṃsasyāpi ca daurātmyamekīvaṃśyātsamudbhavaḥ / vāsudevasya deva kyāṃ viṣṇoramitatejasaḥ // bndp_1,1.125 // anantaramṛṣeḥ sargaḥ prajāsargopavarṇanam / devāsure samutpanne viṣṇunā strīvadhe kṛte // bndp_1,1.126 // saṃrakṣatā śakravadhaṃ śāpaḥ prāptaḥ purā bhṛgoḥ / bhṛguścotthāpayāmāsa divyāṃ śukrasya mātaram // bndp_1,1.127 // devānāṃ ca ṛṣīṇāṃ ca saṃkramā dvādaśātdṛtāḥ / nārasihaprabhṛtayaḥ kīrtyante pāpanāśanāḥ // bndp_1,1.128 // śukeṇārādhanaṃ sthāṇorghoreṇa tapasā tathā / varapradāna kṛttena yatra śarvastavaḥ kṛtaḥ // bndp_1,1.129 // anantaraṃ ca nirdiṣṭaṃ devāsuraviceṣṭitam / jayantyā saha śakreṇa yatra śuko mahātmani // bndp_1,1.130 // asurānmohayāmāsa śakrarūpeṇa buddhimān / bṛhaspatiśca taṃ śukaṃ śaśāpa sa mahādyutiḥ // bndp_1,1.131 // ukta ca viṣṇormāhātmyaṃ viṣṇorjanmani śabdyate / turvasuścātra dauhitro yavīyānyo yadorabhūt // bndp_1,1.132 // anurdruhyādayaḥ sarve tathā tattanayā nṛpāḥ / anuvaṃśyāmahātmānasteṣāṃ pārthivasattamāḥ // bndp_1,1.133 // kīrtyante yatra kārtsnyena bhūridraviṇatejasaḥ / ātithyasya tu vibrarṣeḥ saptadhā dharmasaṃśrayāt // bndp_1,1.134 // bārhasvatyaṃ sūribhiśca yatra śāpamupāvṛtam / haravaṃśayaśaḥsparśaḥ śantanorvīryaśabdanam // bndp_1,1.135 // bhaviṣyatāṃ tathā rājñāmupasaṃhāraśabdanam / anāgatānāṃsaṃghānāṃ prabhūṇāṃ copavarṇanam // bndp_1,1.136 // bhautyasyānte kaliyuge kṣīṇe saṃhāravarṇanam / naimittikāḥ prākṛtikā yathaivātyantikāḥ smṛtāḥ // bndp_1,1.137 // vividhaḥ sarvabhūtānāṃ kīrtyate pratisaṃcaraḥ / anādṛṣṭirbhāskarasya ghoraḥ saṃvarttakānalaḥ // bndp_1,1.138 // sāṃkhye lakṣaṇamuddiṣṭaṃ tato brahma viśeṣataḥ / bhuvādīnāṃ ca lokānāṃ saptānāṃ copavarṇanam // bndp_1,1.139 // aparārddhāparaiścaiva lakṣaṇaṃ parikīrtyate / brahmaṇoyojanāgreṇa parimāṇavinirṇayaḥ // bndp_1,1.140 // kīrtyante cātra nirayāḥ pāpānāṃ rauravādayaḥ / sarveṣāṃ caiva sattvānāṃ pariṇāmavinirṇayaḥ // bndp_1,1.141 // brahmaṇaḥ pratisaṃsargātsarva saṃsāravarṇanam / gatirūrddhamadhaścoktā dharmādharmasamāśrayā // bndp_1,1.142 // kalpe kalpe ca bhūtānāṃ mahatāmapi saṃkṣayam / asaṃkhyayā ca duḥkhāni brahmaṇaścāpyanityatā // bndp_1,1.143 // daurātmyaṃ caiva bhogānāṃ saṃhārasya ca kaṣṭatā / durlabhatvaṃ ca mokṣasya vairāgyāddoṣadarśanāt // bndp_1,1.144 // vyaktāvyaktaṃ parityajya sattvaṃ brahmaṇi saṃsthitam / nānātvadarśanācchuddhastavastatra nivarttate // bndp_1,1.145 // tatastāpatrayād bhīto rūpārthohi nirañjanaḥ / ānandaṃ brahmaṇaḥ prāpya na bibheti kutaścana // bndp_1,1.146 // kīrtyate ca punaḥ sargo brahmaṇo 'nyasya pūrvavat / kīrtyate jagataścatra sargapralayavikriyāḥ // bndp_1,1.147 // pravṛttayaśca bhūtānāṃ prasutānāṃ phalāni ca / kīrtyate ṛṣivargasya sargaḥ pāpapraṇāśanaḥ // bndp_1,1.148 // prādurbhāvo vasiṣṭhasya śakterjanma tathaiva ca / saudāsāsthigrahaścāsya viśvāmitrakṛtena tu // bndp_1,1.149 // parāśarasya cotpattiradṛśyantyāṃ tathā vibhoḥ / saṃjajñe pitṛkanyāyāṃ vyāsaścāpi mahāmuniḥ // bndp_1,1.150 // śukasya ca tathā janma saha putrasya dhīmaptaḥ / parāśarasya pradvepo viśvāmitra ṛṣiṃ prati // bndp_1,1.151 // vasiṣṭhasaṃbhṛtiścāgnerviśvāmitrajighāṃsayā / devena vidhinā vipra viśvāmitrahitaiṣiṇā // bndp_1,1.152 // saṃtānahetorvibhunā gīrṇaskandhena dhīmatā / ekaṃ vedaṃ catuṣpādaṃ caturddhā punarīśvaraḥ // bndp_1,1.153 // tathā bibheda bhāgavān vyāsaḥ śārvādanugrahāt / tasya śiṣyapraśiṣyaiśca śākhā vedāyutāḥ kṛtāḥ // bndp_1,1.154 // prayoge prahvalā naiva yathā dṛṣṭaḥ svayaṃbhuvā / pṛṣṭa vanto viśiṣṭāste munayo dharmakāṅkṣiṇaḥ // bndp_1,1.155 // deśaṃ puṇyamabhīpsato vibhunā taddhitaiṣiṇā / sunābhaṃ divyarūpābhaṃ saptāṅgaṃ śubhaśaṃsanam // bndp_1,1.156 // ānaupamyamidaṃ cakraṃ varttamānamatandritāḥ / pṛṣṭhato yāta niyatāstataḥ prāpsyatha pāṭitam // bndp_1,1.157 // gacchatastasya cakrasya yatra nemirviśīryate / puṇyaḥ sa deśo mantavyaḥ pratyuvāca tadā prabhuḥ // bndp_1,1.158 // uktvā caivamṛṣīnsarvānadṛśyatvamupāgamat / gaṅgā garbha yavāhārā naimiṣeyāstathaiva ca // bndp_1,1.159 // īśire caiva satreṇa munayo naimiṣe tadā // bndp_1,1.160 // mṛteśaradvatitathā tasya cotthāpanaṅkṛtam / ṛṣayo naimiṣeyāśca dayayā parayā yutāḥ // bndp_1,1.161 // niḥsīmāṃ gāmimāṃ kṛtvā kṛṣaṇaṃ rājānamāharat / prītiṃ caiva kṛtātithyaṃ rājānaṃ vidhivattadā // bndp_1,1.162 // antaḥ sargagataḥ krūraḥ svarbhānurasuro haran / drute rājani rājānu madrate munayastataḥ // bndp_1,1.163 // gandharvarakṣitaṃ dṛṣṭvā kalāpagrāmaketanam / sannipātaḥ punastasya tathā yajñe maharṣibhiḥ // bndp_1,1.164 // dṛṣṭvā hiraṇmayaṃ sarvaṃ vivādastasya tairabhūt / tadā vai naimiṣeyānāṃ satre dvādaśavārṣike // bndp_1,1.165 // tathā vivadamānaiśca yaduḥ saṃsthāpitaśca taiḥ / janayitvā tvaraṇyaṃ vai yaduputramathāyutam // bndp_1,1.166 // samāpayitvā tatsatraṃ vāyuṃ te paryupāsata / iti kṛtyasamuddeśaḥ purāṇāṃśopavarṇitaḥ // bndp_1,1.167 // anenānukrameṇaiva purāṇaṃ saṃprakāśate / sukhamarthaḥ samāsena mahānapyupalakṣyate // bndp_1,1.168 // tasmātsamāsamuddiśya vakṣyāmi tava vistaram / pādamādyamidaṃ samyag yo 'dhīte vijitedriyaḥ // bndp_1,1.169 // tenādhītaṃ purāṇaṃ syātsarvaṃ nāstyatrasaṃśayaḥ / yo vidyāccaturo vedān sāṃgopaniṣadān dvijāḥ // bndp_1,1.170 // itihāsapurāṇābhyāṃ vedaṃ samupabṛṃhayet / bibhetyalpaśrutādvedo māmayaṃ prahariṣyati // bndp_1,1.171 // abhyasannimamadhyāyaṃ sākṣātproktaṃ svayaṃbhuvā / nāpadaṃ prāpya muhyeta yatheṣṭāṃ prāpnuyādgatim // bndp_1,1.172 // yasmātpurā hyabhūccaitatpurāṇaṃ tena tatsmṛtam / niruktamasya yo veda sarvapāpaiḥ pramucyate // bndp_1,1.173 // ataśca saṃkṣepamimaṃ śṛṇudhvaṃ nārāyaṇaḥ sarvamidaṃ purāṇam / saṃsargakāle 'pi karoti marga saṃhāra kāle ca na vāsti bhūyaḥ // bndp_1,1.174 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge prathame prakriyāpāde kṛtyasamuddeśo nāma prathamo 'dhyāyaḥ pratyavocanpunaḥ sūtamṛṣayaste tapodhanāḥ / kutra satraṃ samabhattevaṣāmadbhutakarmaṇām // bndp_1,2.1 // kiyantaṃ caiva tatkālaṃ kathaṃ ca samavarttata / ācacakṣe purāṇaṃ ca kathaṃ tatsaprabhañjanaḥ // bndp_1,2.2 // ācakhyau vistareṇaiva para kautūhalaṃ hi naḥ / iti saṃcoditaḥ sūtaḥ pratyuvāca śubhaṃ vacaḥ // bndp_1,2.3 // śṛṇudhvaṃ yatra te dhīrā menire mantramuttamam / yāvantaṃ cābhavatkālaṃ yathā ca samavartata // bndp_1,2.4 // sisṛkṣamāṇo viśvaṃ hi yajate visṛjatpurā / satraṃ hi te 'tipuṇyaṃ ca sahasraparivatsarān // bndp_1,2.5 // tapogṛhapateryatra brahmā caivābhavatsvayam / iḍāyā yatra patnītvaṃ śāmitraṃ yatra buddhimān // bndp_1,2.6 // mṛtyuścake mahātejāstasminsatre mahātmanām / vibudhāścoṣire tatra sahasraparivatsarān // bndp_1,2.7 // bhramato dharmacakrasya yatra nemiraśīryata / karmaṇā tena vikhyātaṃ naimiṣaṃ munipūjitam // bndp_1,2.8 // yatra sā gomatī puṇyā siddhacāraṇasevitā / rohiṇī sa sutā tatra gomatī sābhavat kṣaṇāt // bndp_1,2.9 // śaktirjyeṣṭhā samabhavadvasiṣṭhasya mahātmanaḥ / rundhatyāḥ sutāyātrādānamuttamatejasaḥ // bndp_1,2.10 // kalmāṣapādo nṛpatiryatra śakraśca śaktinā / yatra vairaṃ samabhavadviśvāmitravasiṣṭhayoḥ // bndp_1,2.11 // adṛśyantyāṃ samabhavanmuniryatra parāśaraḥ / parābhavo vasiṣṭhasya yasya jñāne hyavarttayat // bndp_1,2.12 // tatra te menire śailaṃ naimiṣe brahmavādinaḥ / naimiṣaṃ jajñire yasmānnaimiṣīyāstataḥ smṛtāḥ // bndp_1,2.13 // tatsatramabhavatteṣāṃ samā dvādaśa dhīmatām / purūravasi vikrānte praśāsati vasuṃdharām // bndp_1,2.14 // aṣṭādaśa samudrasya dvīpānaśran purūravāḥ / tutoṣa naiva ratnānāṃ lobhāditi hi naḥ śrutam // bndp_1,2.15 // urvaśī cakame taṃ ca devadūtapracoditā / ājahāra ca tatsatramurvaśyā saha saṃgataḥ // bndp_1,2.16 // tasminnarapatau satre naimiṣīyāḥ pracakrire / yaṃ garbhaṃ suṣuve gaṅgā pāvakāddīptatejasam // bndp_1,2.17 // tattulyaṃ parvate nyastaṃ hiraṇyaṃ samapadyata / hiraṇmayaṃ tataścake yajñavāṭaṃ mahātmanām // bndp_1,2.18 // viśvakarmā svayandevo bhāvano lokabhāvanaḥ / sa praviśya tataḥ satre teṣāmamitatejasām // bndp_1,2.19 // aiḍaḥ purūravā bheje taṃ deśaṃ mṛgayāṃ caran / taṃ dṛṣṭvā mahādāśvaryaṃ yajñavāṭaṃ hiraṇmayam // bndp_1,2.20 // lobhena hatavijñānastadādātumupākramat / naimiṣeyāstatastasya cukrudhurnṛpatiṃ bhṛśam // bndp_1,2.21 // nijaghnuścāpi taṃ kruddhāḥ kuśavajrairmanīṣiṇaḥ / taponiṣṭhāśca rājānaṃ munayo devacoditāḥ // bndp_1,2.22 // kuśavajraurviniṣpiṣṭaḥ sa rājā vyajahāttanum / aurvaśeyaistatastasya yuddhaṃ cakre nṛpo bhuvi // bndp_1,2.23 // nahuṣasya mahātmānaṃ pitaraṃ yaṃ pracakṣate / sa teṣvavabhṛtheṣveva dharmmaśīlo mahīpatiḥ // bndp_1,2.24 // āyurāyabhavāyāgryamasmin satre narottamaḥ / śāntayitvā tu rājānaṃ tadā brahmavidastathā // bndp_1,2.25 // satramārebhire karttuṃ pṛthvīvatsā tmamūrtayaḥ / babhūva satre teṣāṃ tu brahmacaryaṃ mahātmanām // bndp_1,2.26 // viśvaṃ sisṛkṣamāṇānāṃ purā visvasṛjāmiva / vaikhānasaiḥ priyasakhairvāla khilyairmarīcibhiḥ // bndp_1,2.27 // ajaiśca munibhirjātaṃ sūryavaiśvānaraprabhaḥ / vitṛdevāpsaraḥsiddhairgandharvoragacāraṇaiḥ // bndp_1,2.28 // bhārataiḥ śuśubhe rājā devairindrasamo yathā / stotraśastrairgṛhairdevānpitṝnpitryaiśca karmabhiḥ // bndp_1,2.29 // ānarcuḥsma yathājāti gandharvādīn yathāvidhi / ārādhane sa sasmāra tataḥ karmāntareṣu ca // bndp_1,2.30 // jaguḥ sāmāni gandharvā nanṛtuścāpsarogaṇāḥ / vyājahrurmunayo vācaṃ citrākṣarapadāṃ śubhām // bndp_1,2.31 // mantrādi tatra vidvāṃso jajapuśca parasparam / vitaṇḍāvacanaiścaiva nijaghnuḥ prativādinaḥ // bndp_1,2.32 // ṛṣayaścaiva vidvāṃsaḥ śabdārthanyāyakovidāḥ / na tatra hāritaṃ kiñcidviviśurbrahmarākṣasāḥ // bndp_1,2.33 // naiva yajñaharā daityā naiva vājamukhāstriṇaḥ / prāyaścittaṃ daridraṃ ca na tatra samajāyata // bndp_1,2.34 // śaktiprajñākriyāyegairvidhirāśīṣvanuṣṭitaḥ / evaṃ ca vavṛdhe satraṃ dvādaśābdaṃ manīṣiṇām // bndp_1,2.35 // ṛṣīṇāṃ naimiṣīyāṇāṃ tadabhūdiva vajriṇaḥ / vṛddhādyā ṛtvijo vīrā jyotiṣṭomān pṛthakpṛthak // bndp_1,2.36 // cakrire pṛṣṭhagamanāḥ sarvānayutadakṣiṇān / samāptayajño yatrāste vāsudevaṃ mahādhipam // bndp_1,2.37 // papracchuramitātmānaṃ bhavadbhiryadahaṃ dvijaḥ / pracoditaḥ svavaṃśārthaṃ sa ca tānabravītprabhuḥ // bndp_1,2.38 // śiṣyaḥsvayaṃbhuvo devaḥ sarvaṃ pratyakṣadṛgvaśī / aṇimādibhiraṣṭābhiḥ sūkṣmairaṅgaiḥ samanvitaḥ // bndp_1,2.39 // tiryagvātādibhirvarṣaiḥ sarvāṃ llokānbibharti yaḥ / saptaskandhā bhṛtāḥ śākhāḥ sarvatoyājarājarān // bndp_1,2.40 // viṣayair maruto yasya saṃsthitāḥ saptasaptakāḥ / vyūhatrayāṇāṃ sūtānāṃ kurvan satraṃ mahābalaḥ // bndp_1,2.41 // tejasaśvāpyupāyānāṃ dadhātīha śarīriṇaḥ / prāṇādyā vṛttayaḥ pañca dhāraṇānāṃ svavṛttibhiḥ // bndp_1,2.42 // pūryamāmaḥ śarīrāṇāṃ dhāraṇaṃ yasya kurvate / ākāśayonirdviguṇaḥ śābdasparśasamanvitaḥ // bndp_1,2.43 // vācoraṇiḥ samākhyātā śabdaśāstravicakṣaṇaiḥ / bhāratyārḥ ślakṣṇayā sarvānmunīnprahlādayanniva // bndp_1,2.44 // purāṇajñāḥ sumanasaḥ purāṇāśrayayuktayā / purāma niyatā viprāḥ kathāmakathayadvibhuḥ // bndp_1,2.45 // etatsarvaṃ yathāvṛttamākhyānaṃ dvijasattamāḥ / ṛṣīṇāṃ ca paraṃ caitallokatattvamanuttamam // bndp_1,2.46 // brahmaṇā yatpurā proktaṃ purāṇaṃ jñānamuttamam / devatānāmṛṣīṇāṃ ca sarvapāpapramocanam // bndp_1,2.47 // vistareṇānupūrvyā ca tasya vakṣyāmyanukramam // bndp_1,2.48 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge prathame prakriyāpāde naimiṣākhyānakathanaṃ nāma dvitīyo 'dhyāyaḥ sūta uvāca śṛṇu teṣāṃ kathāṃ divyāṃ sarvapāpapramocanīm / kathyamānāṃ mayā citrāṃ bahvarthāṃ śrutisaṃmatām // bndp_1,3.1 // ya imāṃ dhārayennityaṃ śṛṇuyādvāpyabhīkṣṇaśaḥ / svavaṃśaṃ dhāraṇaṃ kṛtvā svargaloke mahīyate // bndp_1,3.2 // viśvatārā yā ca pañca yathāvṛttaṃ yathāśrutam / kīrtyamānaṃ nibodhārthaṃ pūrveṣāṃ kīrttivarddhanam // bndp_1,3.3 // dhanyaṃ yaśasyamāyuṣyaṃ svargyaṃ śatrughnameva ca / kīrttanaṃ sthirakīrtīnāṃ sarveṣāṃ puṇyakarmaṇām // bndp_1,3.4 // yasmātkalpāyate kalpaḥ samagraṃ śucaye śuciḥ / tasmai hiraṇyagarbhāya puruṣāyeśvarāya ca // bndp_1,3.5 // ajāya prathamāyaiva variṣṭhāya prajāsṛje / brahmaṇe lokatantrāya namaskṛtya svayaṃbhuve // bndp_1,3.6 // mahadādyaṃ viśeṣāntaṃ savairūpyaṃ salakṣaṇam / pañcapramāṇaṃ ṣadśrāntaḥ puruṣādhiṣṭhitaṃ ca yat // bndp_1,3.7 // āsaṃyamātpravakṣyāmi bhūtasargamanuttamam / avyaktaṃ kāraṇaṃ yattannityaṃ sadasadātmakam // bndp_1,3.8 // pradhānaṃ prakṛtiṃ caiva yamāhustattvacintakāḥ / gandharūparasairhīnaṃ śabdasparśavivarjitam // bndp_1,3.9 // jagadyonimmahābhūtaṃ paraṃ brahmasanātanam / vigrahaṃ sarvabhūtānāmavyaktamabhavatkila // bndp_1,3.10 // anādyantamajaṃ sūkṣmaṃ triguṇaṃ prabhavāpyayam / asāṃpratikamajñeyaṃ brahma yatsadasatparam // bndp_1,3.11 // tasyātmanā sarvamidaṃ vyāptamāsīttamomayam / guṇasāmye tadā tasminnavibhātaṃ tamomayam // bndp_1,3.12 // sargakāle pradhānasya kṣatrajñādhiṣṭhitasya vai / guṇabhāvādbhāsamāne mahātattva babhūva ha // bndp_1,3.13 // sūkṣmaḥ sa tu mahānagre avyaktena samāvṛtaḥ / sattvodreko mahānagre sattvamātraprakāśakaḥ // bndp_1,3.14 // sattvānmahānsa vijñeya ekastatkāraṇaḥ samṛtaḥ / niṅgamātraṃ samutpannaṃ kṣetrajñādhiṣṭitaṃ mahat // bndp_1,3.15 // saṃkalpo 'dhyavasāyaśca tasya vṛttidvayaṃ smṛtam / mahāsṛṣṭiṃ ca kurute vītamānaḥ sisṛkṣayā // bndp_1,3.16 // dharmādīni ca bhūtāni lokatattvārthahetavaḥ / mano mahātmani brahma durbuddhikhyātirīśvarāt // bndp_1,3.17 // prajñāsaṃdhiśca sarvasvaṃ saṃkhyāyatanaraśmibhiḥ / manute sarvabhūtānāṃ tasmācceṣṭaphalo vibhuḥ // bndp_1,3.18 // bhoktā trātā vibhaktātmā varttanaṃ mana ucyate / tattvānāṃ saṃgrahe yasmānmahāṃśca parimāṇataḥ // bndp_1,3.19 // śeṣebhyo guṇātattvebhyo mahāniva tanuḥ smṛtaḥ / vibhaktimānaṃ manute vibhāgaṃ manyate 'pi vā // bndp_1,3.20 // puruṣo bhogasaṃbandhāttena cāsau sati smṛtaḥ / bṛhattvādvṛṃhaṇatvācca bhāvānāmakhilāśrayāt // bndp_1,3.21 // yasmādvṛṃhayata bhāvān brahmā tena nirucyate / āpūrayati yasmācca sarvān dehānanugrahaiḥ // bndp_1,3.22 // budhyate puruṣaścātra sarvān bhāvānpṛthak pṛthak / tasmiṃstu kāryakaraṇaṃ saṃsiddhaṃ brahmaṇaḥ purā // bndp_1,3.23 // prākṛtaṃ devi vartaṃ māṃ kṣetrajño brahmasaṃmitaḥ / sa vai śarīrī prathamaḥ purā puruṣa ucyate // bndp_1,3.24 // ādikarttā sa bhūtānāṃ brahmāgre samavarttinām // bndp_1,3.25 // hiraṇyagabhaḥ so 'ṇḍe 'sminprādurbhūtaścaturmukhaḥ / sarge ca pratisarge ca kṣetrajño brahma saṃsitaḥ // bndp_1,3.26 // karaṇaiḥ saha pṛcchante pratyāhārestyajanti ca / bhajante ca punardehāṃste samāhārasaṃdhisu // bndp_1,3.27 // hiraṇmayastu yo merustasyoddharturmahātmanaḥ / gartodakaṃ sabudāstu hareyuścāpi pañcatāḥ // bndp_1,3.28 // yasminnaṇḍa ime lokāḥ sapta vai saṃpratiṣṭhitāḥ / pṛthivī saptabhirdvīpaiḥ samudraiḥ saha saptabhiḥ // bndp_1,3.29 // parvataiḥ sumahadbhiśca nadībhiśca sahasraśaḥ / antaḥsthasya tvime lokā antarviśvamidaṃ jagat // bndp_1,3.30 // candrādityau sanakṣatau saṃgrahaḥ saha vāyunā / lokālokaṃ ca yat kiñcidaṇḍe tasminpratiṣṭitam // bndp_1,3.31 // āpo daśaguṇe naiva tejasā bāhyato vṛtāḥ / tejo daśaguṇenaiva bāhyato vāyunā vṛtam // bndp_1,3.32 // vāyurdaśaguṇenaiva bāhyato nabhasā vṛtaḥ / ākāśamāvṛtaṃ sarvaṃ bahirbhūtādinā tathā // bndp_1,3.33 // bhūtādirmahatā caiva pradhānenāvṛto mahān / ebhirāvaraṇairaṇḍaṃ saptabhiḥ prākṛtairvṛtam // bndp_1,3.34 // icchayā vṛtya cānyonyamaraṇe prakṛtayaḥ sthitaḥ / prasargakāle sthitvā ca grasaṃtasca parasparam // bndp_1,3.35 // evaṃ parasparaiścaiva dhārayanti parasparam / ādhārādheyabhāvena vikārāste vikāriṣu // bndp_1,3.36 // avyaktaṃ kṣetramityuktaṃ brahma kṣetrajñamucyate / ityevaṃ prākṛtaḥ sargaḥ kṣetrajñādhiṣṭhitastu saḥ // bndp_1,3.37 // abuddhipūrvaḥ prathamaḥ prādurbhūtastaḍidyathā / etaddhiraṇyagarbhasya canma yo vetti tattvataḥ / āyuṣmānkīrtimāndhanyaḥ prajñāvāṃśca na saṃśayaḥ // bndp_1,3.38 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge prathame prakriyāpāde hiraṇyagarbhotpattivarṇanaṃ nāma tṛtīyo 'dhyāya suta uvāca ātmanyavasthite vyakte vikāre pratisaṃhate / sādharmyeṇāvatiṣṭhete pradhānapuruṣau tadā // bndp_1,4.1 // tamaḥsattva guṇāvetau samatvena vyavasthitau / anudriktāvanucarau tena proktau parasparam // bndp_1,4.2 // guṇasāmye layo jñeya ādhikye sṛṣṭirucyate / sattvavṛddhau sthitirabhūd dhruvaṃ padma śikhāsthitam // bndp_1,4.3 // yadā tamasi sattve ca rajopyanugataṃ sthitam / rajaḥ pravartakaṃ tacca bījeṣviva yathā jalam // bndp_1,4.4 // guṇā vaiṣamyamāsādya prasaṃgena pratiṣṭhitāḥ / guṇebhyaḥ kṣobhyamāṇebhyastrayo jñeyā hi sādare // bndp_1,4.5 // śāśvatāḥ paramā guhyāḥ sarvātmānaḥ śarīriṇaḥ / sattvaṃ viṣṇū rajo brahmā tamo rudraḥ prajāpatiḥ // bndp_1,4.6 // rajaḥprakāśakoviṣṇurbrahmasraṣṭṛtvamāpnuyāt / jāyate ca yataścatrā lokasṛṣṭirmahojasaḥ // bndp_1,4.7 // tamaḥprakāśako viṣṇuḥ kālatvena vyavasthitaḥ / sattvaprakāśako viṣṇuḥ sthititvena vyavasthitaḥ // bndp_1,4.8 // eta eva trayo lokā eta eva trayo guṇāḥ / eta eva trayo vedā eta eva trajo 'gnayaḥ // bndp_1,4.9 // parasparānvayā hyete parasparamanuvratāḥ / paraspareṇa vartante prerayanti parasparam // bndp_1,4.10 // anyonyaṃ mithunaṃ hyete anyonyamupajīvinaḥ / kṣaṇaṃ viyogo na hyeṣāṃ na tyajanti parasparam // bndp_1,4.11 // pradhānaguṇavaiṣamyātsargakāle pravarttate / adṛṣṭādhiṣṭhitātpūrve tasmātsadasadātmakāt // bndp_1,4.12 // brahmā buddhitvamithunaṃ yugapatsaṃbabhūva ha / tasmāttamovyaktamayaṃ kṣetrajño brahmasaṃjñakaḥ // bndp_1,4.13 // saṃsiddhakāryakaraṇo brahmagre samavarttata / tejasāpratimo dhīmānavyaktaḥ saṃprakāśakaḥ // bndp_1,4.14 // sa vai śarīraprathamo dhāraṇatvavyavasthitaḥ / jñānenāpratimeneha vairāgyeṇa ca saptatiḥ // bndp_1,4.15 // avyaktatvāya tenāsya manasā yadyadicchati / vaśīkṛtatvāttraiguṇyātsāpekṣatvācca bhāvataḥ // bndp_1,4.16 // caturmukhastu brahmatve kālatve cāntakṛdbhavaḥ / sahasramūrdhā puruṣastisro 'vasthāḥsvayaṃbhuvaḥ // bndp_1,4.17 // sarvaṃ rajaśca brahmatve kālatve carajastamaḥ / sāttvikaḥ puruṣatve ca guṇavṛtaṃ svayaṃbhuvaḥ // bndp_1,4.18 // brahmatve sṛjate lokān kālatve saṃkṣayatyapi / puruṣatve udāsīnastisro 'vasthāḥ svayaṃbhuvaḥ // bndp_1,4.19 // brahmā kamala patrākṣaḥ kālo jātyañjanaprabhaḥ / puruṣaḥ puṇḍarīkākṣo rūpeṇa paramātmanaḥ // bndp_1,4.20 // ekadhā sa dvidhā caiva tridhā ca bahudhā punaḥ / yogīśvaraḥ śarīrāṇi karoti vikarotica // bndp_1,4.21 // nānākṛtikriyārūpamāśrayantisvalīlayā / tridhā yadvartate loke tasmātrriguṇa ucyate // bndp_1,4.22 // caturddhā pravibhaktatvāccaturvyūhaḥ prakīrttitaḥ / yadā śete tadārdhāte yadbhuṅkte viṣayānprabhuḥ // bndp_1,4.23 // yatsvasthāḥ satataṃ bhāvastasmādātmā nirūcyate / ṛṣiḥ sarvagataścātra śarīre so 'bhyayātprabhuḥ // bndp_1,4.24 // svāmī sarvasya yatsarvaṃviṣṇuḥ sarvapraveśanāt / bhagavānagrasadbhāvānnāgo nāgasvasaṃśrayāt // bndp_1,4.25 // paramaḥ saṃprahṛṣṭatvāddevatādomiti smṛtiḥ / sarvajñaḥ sarvavijñānātsarvaḥsarvaṃyatastataḥ // bndp_1,4.26 // narāṇāṃ svāpanaṃ brahmā tasmānnārāyaṇaḥ smṛtaḥ / tridhā vibhajya cātmānaṃ sakalaḥ saṃpravarttate // bndp_1,4.27 // sṛjate grasate caiva pālyate ca tribhiḥ svayam / so 'gre hiraṇyagarbhaḥ san prādurbhūtaḥ svayaṃ prabhuḥ // bndp_1,4.28 // ādyo hi svavaśaścaiva ajātatvādajaḥ smṛtaḥ / tasmāddhiraṇyagarbhaśca purāṇeṣu nirucyate // bndp_1,4.29 // svayaṃbhuvo nivṛttasya kālo varṇāgratastu yaḥ / na śakyaḥ parisaṃkhyātuṃ manuvarṣaśatairapi // bndp_1,4.30 // kalpasaṃkhyānivṛttastu parārdho brahmaṇaḥ smṛtaḥ / tāvattve so 'sya kālo 'nyastasyānte pratibuddhyate // bndp_1,4.31 // koṭivarṣasahasrāṇi gṛhabhūtāni yāni ca / samatītāni kalpānāṃ tāvaccheṣātparetu ye // bndp_1,4.32 // yatsvayaṃ varttate kalpo vārāhastannibodhata / prathamaṃ sāṃpratasteṣāṃ kalpo vai varttate ca yaḥ // bndp_1,4.33 // pūrṇe yugasahasre tu paripālyaṃ nareśvaraiḥ // bndp_1,4.34 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge prathame prakriyāpade lokakalpanaṃ nāma caturtho 'dhyāyaḥ śrīsūta uvāca āpo 'gre sarvagā āsannenasimanpṛthivītale / śāntavātaiḥ pralīne 'sminna prājñāyata kiñcana // bndp_1,5.1 // ekārṇave tadā tasminnaṣṭe sthāvarajaṅgame / vibhurbhavati sa brahmā sahasrākṣaḥ sahasrapāt // bndp_1,5.2 // sahasraśīrṣā puruṣo rukmavarṇo hyatīndriyaḥ / brahma nārāyaṇākhyastu suṣvāpa salile tadā // bndp_1,5.3 // sattvodrekānniṣiddhastu śūnyaṃ lokamavaikṣata / imaṃ codāharantyatrar ślokaṃ nārāyaṇaṃ prati // bndp_1,5.4 // āpo nārā iti proktā āpo vai narasūnavaḥ / ayana tasya tāḥproktāstena nārāyaṇaḥ smṛtaḥ // bndp_1,5.5 // tulya yugasahasrasya vasankālamupāsyataḥ / svarṇapatreprakurute brahmatvādarśakāraṇāt // bndp_1,5.6 // brahma tu salile tasminnavāg bhūtvā tadā caran / niśāyāmiva khadyotaḥ prāpṛṭkāle tatastataḥ // bndp_1,5.7 // tatastu salile tasmin vijñāyāntargate mahat / anumānādasaṃmūḍho bhūmeraddharaṇaṃ prati // bndp_1,5.8 // oṅkārāṣṛtanuṃ tvanyāṃ kalpādiṣu yathā purā / tato mahātmā manasā divyarūpama cintayat // bndp_1,5.9 // salile 'vaplutāṃ bhūmiṃ dṛṣṭvā sa samacintayat / kiṃ tu rūpamahaṃ kṛtvā salilāduddhare mahīm // bndp_1,5.10 // jalakrīḍāsamucitaṃ vārāhaṃ rūpamasmarat / udṛśyaṃ sarvabhūtānāṃ vāṅmayaṃ brahmasaṃjñitam // bndp_1,5.11 // daśayojanavistīrṇamāyataṃśatayojanam / nīlameghapratīkāśaṃ meghastanitaniḥsvanam // bndp_1,5.12 // mahāparvatavarṣmāṇaṃ śvetatīkṣṇogradaṃṣṭriṇām / vidyudagnipratikāśamādityasamatejasam // bndp_1,5.13 // pīnavṛttāyataskandhaṃ viṣṇuvikramagāmi ca / pīnonnatakaṭīdeśaṃ vṛṣalakṣaṇapūjitam // bndp_1,5.14 // āsthāya rūpamatulaṃ vārāhamamitaṃ hariḥ / pṛthivyuddharaṇārthāya praviveśa rasātalam // bndp_1,5.15 // dīkṣāsamāptīṣṭidaṃṣṭraḥkratudanto juhūsukhaḥ / agnijihvo darbharomā brahmaśīrṣo mahātapāḥ // bndp_1,5.16 // vedaskandho havirgandhirhavyakavyādivegavān / prāgvaṃśakāyo dyutimān nānādīkṣābhiranvitaḥ // bndp_1,5.17 // dakṣiṇā tdṛdayo yogī śraddhāsattvamayo vibhuḥ / upākarmaruciścaiva pravargyāvartabhūṣaṇaḥ // bndp_1,5.18 // nānāchandogatipatho guhyopaniṣadāsanaḥ / māyāpatnīsahāyo vai giriśṛṅgamivocchrayaḥ // bndp_1,5.19 // ahorātrekṣaṇādharo vedāṅgaśrutibhūṣaṇaḥ / ājyagandhaḥ sruvastuṇḍaḥ sāmaghoṣasvano mahān // bndp_1,5.20 // satyadharmamayaḥ śrīmān karmavikramasatkṛtaḥ / prāyaścittanakho ghoraḥ paśujānurmahāmakhaḥ // bndp_1,5.21 // udgātātro homaliṅgaḥ phalabījamahoṣadhīḥ / vādyantarātmasatrasya nāsmikāso maśoṇitaḥ // bndp_1,5.22 // bhaktā yajñavarāhāntāścāpaḥ saṃprāviśatpunaḥ / agnisaṃchāditāṃ bhūmiṃ samāmicchanprajāpatim // bndp_1,5.23 // upagamyā juhāvaitā madyaścādyasamanyasat / māmudrāśca samudreṣu nādeyāśca nadīṣu ca / pṛthak tāstu samīkṛtya pṛthivyāṃ so 'cinodgirīn // bndp_1,5.24 // prāksarge dahyamānāstu tadā saṃvartakāgninā / denāgninā vilīnāste parvatā bhuvi sarvaśaḥ // bndp_1,5.25 // satyādekārṇave tasmin vāyunā yattu saṃhitāḥ / niṣiktā yatrayatrāsaṃstatratatrācalo 'bhavat // bndp_1,5.26 // tatasteṣu prakīrṇeṣu lokodadhigirīṃstathā / viśvakarmā vibhajate kalpādiṣu punaḥ punaḥ // bndp_1,5.27 // sasamudrāmimāṃ pṛthvīṃ saptadvīpāṃ saparvatām / bhūrādyāṃścaturo lokānpunaḥpunarakalpayat // bndp_1,5.28 // lākānprakalpayitvā ca prajāsarga sasarja ha / brahmā svayaṃbhūrbhagavām sisṛkṣurvividhāḥ prajāḥ // bndp_1,5.29 // sasarja sṛṣṭaṃ tadrūpaṃ kalpādiṣu yathā purā / tasyābhidhyāyataḥ sargaṃ tadā vai buddhipūrvakam // bndp_1,5.30 // pradhānasamakāle ca prādurbhūtastamo mayaḥ / tamo moho mahāmohastāmisro hyandhasaṃjñitaḥ // bndp_1,5.31 // avidyā pañcaparvaiṣā prādurbhūtā mahātmanaḥ / pañcadhāvasthitaḥ sargo dhyāyata sābhimāninaḥ // bndp_1,5.32 // sarvatastamasā caiva bījakuṃbhalatāvṛtāḥ / bahirantaścāprakāśastathāniḥsaṃjña eva ca // bndp_1,5.33 // yasmātteṣāṃ kṛtā buddhir duḥkhāni karaṇāni ca / tasmācca saṃvṛtātmāno nagā mukhyāḥ prakīrtitāḥ // bndp_1,5.34 // mukhyasarge tadodbhūtaṃ dṛṣṭvā brahmātmasaṃbhavaḥ / apratī tamanāḥ sotha tadotpattimamanyata // bndp_1,5.35 // tasyābhidhyāyataścānyastiryaksroto 'bhyavartata / yasmāttiryagvivartteta tiryakasrotastataḥ smṛtaḥ // bndp_1,5.36 // tamobahutvātte sarve hyajñānabahulāḥ smṛtāḥ / utpādyagrāhimaścaiva te 'jñāne jñānamāninaḥ // bndp_1,5.37 // ahaṅkṛtā ahaṃmānā aṣṭāviṃśaddvidhātmikāḥ / ekādaśandriyavidhā navadhātmādayastathā // bndp_1,5.38 // aṣṭau tu tārakādyāśca teṣāṃ śaktivadhāḥ smṛtāḥ / antaḥ prakāśāste sarve āvṛtāśca bahiḥ punaḥ // bndp_1,5.39 // tiryak srotasa ucyante vaśyātmānastrisaṃjñakāḥ // bndp_1,5.40 // tiryak srotastu sṛṣṭvā vai dvitīyaṃ viśvamīśvaraḥ / abhiprāyamathodbhūtaṃ dṛṣṭvā sargaṃ tathāvidham // bndp_1,5.41 // tasyābhidhyāyato yontyaḥ sāttvikaḥ samajāyata / ūrddhasrotastṛtīyastu tadvai corddhaṃ vyavasthitam // bndp_1,5.42 // yasmādūrddhaṃ nyavartanta tadūrddhasrotasaṃjñakam / tāḥ sukhaṃ prītibahulā bahirantaśca vāvṛtāḥ // bndp_1,5.43 // prakāśā bahirantaśca ūrddhasrotaḥprajāḥ smṛtāḥ / navadhātādayaste vai tuṣṭātmāno budhāḥ smṛtāḥ // bndp_1,5.44 // ūrddhasrota stutīyo yaḥ smṛtaḥ sarvaḥ sadaivikaḥ / ūrddhasrotaḥsu sṛṣṭeṣu deveṣu sa tadā prabhuḥ // bndp_1,5.45 // prītimānabhavadbrahmā tato 'nyaṃ nābhimanyata / sargamanyaṃ simṛkṣustaṃ sādhakaṃ punarīśvaraḥ // bndp_1,5.46 // tasyābhidhyāyataḥ sargaṃ satyābhidhyāyinastadā / prādurbabhau bhautasargaḥ sorvāk srotastu sādhakaḥ // bndp_1,5.47 // yasmāttervākpravartante tatorvākūsrotasastu te / te ca prakāśabahulāstamaspṛṣṭarajodhikāḥ // bndp_1,5.48 // tasmātte duḥkhabahulā bhūyobhūyaśca kārimaḥ / prakāśā bahirantaśca manuṣyāḥ sādhakāśca te // bndp_1,5.49 // lakṣaṇairnārakādyaistairaṣṭadhā ca vyavasthitāḥ / siddhātmāno manuṣyāste gandharvaiḥ saha dharmiṇaḥ // bndp_1,5.50 // pañcamo 'nugrahaḥ sargaścaturddhā sa vyavasthitaḥ / viparyayeṇa śaktyā ca siddha mukhyāstathaiva ca // bndp_1,5.51 // nivṛttā vartamānāśca prajāyante punaḥpunaḥ / bhūtādikānāṃ sattvānāṃ ṣaṣṭhaḥ sargaḥ sa ucyate // bndp_1,5.52 // svādanāścāpyaśīlāśca jñeyā bhūtādikāśca te / prathamo mahataḥ sargo vijñeyo brahmaṇastu saḥ // bndp_1,5.53 // tanmātrāṇāṃ dvitīyastu bhūta sargaḥ sa ucyate / vaikārikastṛtīyastu caidriyaḥ sarga ucyate // bndp_1,5.54 // ityeta prākṛtāḥ sargā utpannā buddhipūrvakāḥ / mukhyasargaśca turthastu mukhyā vai sthāvarāḥ smṛtāḥ // bndp_1,5.55 // tiryaksrotaḥsasargastu tairyagyonyastu pañcamaḥ / tathorddhasrotasāṃ sargaḥ ṣaṣṭho devata ucyate // bndp_1,5.56 // tatrorddhasrotasāṃ sargaḥ saptamaḥ sa tu mānuṣaḥ / aṣṭamonugrahaḥ sargaḥ sāttvikastāmasaśca saḥ // bndp_1,5.57 // pañcaite vaikṛtāḥ sargāḥ prākṛtādyāstrayaḥ smṛtāḥ / prākṛto vaikṛtaścaiva kaumāro navamaḥ smṛtaḥ // bndp_1,5.58 // prakṛtā buddhipūrvāstu trayaḥ sargāstu vaikṛtāḥ / duddhiburvāḥ pravarteyustadvargā brāhmaṇāstu vai // bndp_1,5.59 // vistarācca yathā sarve kīrtyamānaṃ nibodhata / caturddhā ca sthitasso 'pi sarvabhūteṣu kṛtsnaśaḥ // bndp_1,5.60 // viparyayoṇa śattyā ca buddhyā siddhyā tathaiva ca / sthāvareṣu viparyāsastiryagyoniṣu śaktitaḥ // bndp_1,5.61 // siddhātmāno manuṣyāstu puṣṭirdeveṣu kṛtsnaśaḥ / atho sasarja vai brahmā mānasānātmanaḥ samān // bndp_1,5.62 // vaivartyena tu jñānena nivṛttāste mahau jasaḥ / saṃbuddhya caiva nāmātho apavṛttāstrayastu te // bndp_1,5.63 // asṛṣṭvaiva prajāsargaṃpratisargaṃ tatastataḥ / brahmā teṣu vyarakteṣu tato 'nyānsā dhakānsṛjan // bndp_1,5.64 // sthānābhimānino devāḥ punarbrahmānuśāsanam / abhūtasṛṣṭyavasthā ce sthāninastānnibodha me // bndp_1,5.65 // āpo 'gniḥ pṛthivī vāyurantarikṣo divaṃ tathā / svargo diśaḥ samudrāśca nadyaścaiva vanaspatīn // bndp_1,5.66 // auṣadhīnāṃ tathātmāno hyātmano vṛkṣavīrudhām / latāḥ kāṣṭhāḥ kalāścaiva muhūrtāḥ saṃdhirātryahāḥ // bndp_1,5.67 // arddhamāsāśca māsāśca ayanābdayugāni ca / sthāne srotaḥsvabhīmānāḥ sthānākhyāścaiva te smṛtāḥ // bndp_1,5.68 // sthānātmanaḥ sa sṛṣṭvā tu tato 'nyānsa tadāsṛjat / devāṃścaiva pitṝṃścaiva yaurimā varddhitāḥ prajāḥ // bndp_1,5.69 // bhṛgvaṅgirā marīciśca pulastyaḥ pulahaḥ kratuḥ / dakṣo 'triśca vasiṣṭhaśca sāsṛjannava mānasān // bndp_1,5.70 // nava brahmāṇa ityete purāṇe niścayaṃ gatāḥ / brahmā yathātmakānāṃ tu sarveṣāṃ brahmayoginām // bndp_1,5.71 // tato 'sṛjatpunarbrahmā rudraṃ roṣatmasaṃbhavam / saṃkalpaṃ caiva dharma ca sarveṣāmeva parvatau // bndp_1,5.72 // so 'sṛjadvyavasāyaṃ tu brahmā bhūtaṃ sukhātmakam / saṃkalpāccaiva saṃkalpo jajñe so 'vyaktayoninaḥ // bndp_1,5.73 // prāṇāddakṣo 'sṛjadvācaṃ cakṣurbhyāṃ ca marīcinam / bhṛguśca hṛdayājjajñe ṛṣiḥ salilayoninaḥ // bndp_1,5.74 // śirasaścāṅgirāścaiva śrotrādatristathaiva ca / pulastyaśca tathodānādvyānāttu pulahastathā // bndp_1,5.75 // samānato vasiṣṭhaśca hyapānānnirmame kratum / ityete brahmaṇaḥ śreṣṭhāḥ putrā vai dvādaśa smṛtāḥ // bndp_1,5.76 // dharmādayaḥ prathamajā vijñeyā brahmamaḥ smṛtāḥ / bhṛgvādayastu ye sṛṣṭā na ca te brahmavādinaḥ // bndp_1,5.77 // gṛhamedhipurāṇāste vijñeyā brahmaṇaḥ sutāḥ / dvādaśaite prasūyante saha rūdreṇa ca dvijāḥ // bndp_1,5.78 // kratuḥ sanatkumāraśca dvāvetāvūrddharetasau / pūrvotpattau purā hyetau sarveṣāmapi pūrvajau // bndp_1,5.79 // vyatītau saptame kalpe purāṇau lokasādhakau / virajete 'tra vai loke tejasākṣipya cātmanaḥ // bndp_1,5.80 // tāpubhau yogadharmāṇāvāropyātmānamātmanā / prajādharmaṃ ca kāmaṃ ca vartayete mahaujasau // bndp_1,5.81 // yathotpannastathaiveha kumāra iti cocyate / tataḥ sanatkumāreti nāma tasya pratiṣṭhitam // bndp_1,5.82 // teṣāṃ dvādaśa te vaṃśā divyā devagāṇānvitāḥ / kriyāvantaḥ prajāvanto maharṣibhiralaṅkṛtāḥ // bndp_1,5.83 // prāṇajāṃstu sa dṛṣṭvā vai brahmā dvādaśa sāttvikān / tato 'surānpitṝndevānmanuṣyāṃścāsṛjatprabhuḥ // bndp_1,5.84 // mukhāddevānajanayat pitṝṃścaivātha vakṣasaḥ / prajananānmanuṣyānvai jaghanānnirmame 'surān // bndp_1,5.85 // naktaṃ sṛjanpunarbrahmā jyotsnāyā mānuṣātmanaḥ / sudhāyāśca pitṝṃścaiva devadevaḥ sasarjaha // bndp_1,5.86 // mukhyāmukhyān mṛjandevānasurāṃśca tataḥ punaḥ / sanasaśca manuṣyāṃśca pitṛvanmahataḥ pitṝn // bndp_1,5.87 // vidyuto 'śanimeghāṃśca lohitendradhanūṃṣi ca / ṛco yajūṃṣi sāmāni nirmame yajñasiddhaye // bndp_1,5.88 // uccāvacāni bhūtāni mahasastasya jajñire / brahmaṇastu prajāsargaṃ devārṣipitṛmānavam // bndp_1,5.89 // punaḥ sṛjati bhūtāni carāṇi sthāvarāṇi ca / yakṣānpiśācān gandharvānsarvaśo 'psarasastathā // bndp_1,5.90 // narakinnararakṣāṃsi vayaḥ paśumṛgoragān / avyayaṃ vā vyayañcaiva dvayaṃ sthāvarajaṅgamam // bndp_1,5.91 // teṣāṃ te yānti karmāṇi prāk sṛṣṭāni svayaṃbhuvā / tānyeva pratipadyante sṛjyamānāḥ punaḥ punaḥ // bndp_1,5.92 // hiṃsrāhiṃsre mṛdukrūre dharmādharmauṃ kṛtākṛte / teṣāmeva pṛthak sūtamavibhaktaṃ trayaṃ viduḥ // bndp_1,5.93 // etadevaṃ ca naivaṃ ca na cobhe nānubhe tathā / karma svaviṣayaṃ prāhuḥ sattvasthāḥ samadarśinaḥ // bndp_1,5.94 // nāmātmapañcabhūtānāṃ kṛtānāṃ ca prapañcatām / divaśabdena pañcaite nirmame samaheśvaraḥ // bndp_1,5.95 // ārṣāṇi caiva nāmāni yāśca deveṣu sṛṣṭayaḥ / śarvaryāṃ na prasūyante punastebhyodadhatprabhuḥ // bndp_1,5.96 // ityevaṃ kāraṇādbhūto lokasargaḥ svayaṃbhuvaḥ / mahadādyā viśeṣāntā vikārāḥ prākṛtāḥ svayam // bndp_1,5.97 // candrasūryaprabho loko grahanakṣatramaṇḍitaḥ / nadībhiśca samudraiśca parvataiśca sahasraśaḥ // bndp_1,5.98 // puraiśca vividhai ramyaiḥ sphītairjanapadaistathā / asmin brahmavane 'vyakto brahmā carati sarvavit // bndp_1,5.99 // avyaktabījaprabhavastasyaivānugrahe sthitaḥ / buddhiskandhamayaścaiva indriyāntarakoṭaraḥ // bndp_1,5.100 // mahābhūtaprakāśaśca viśeṣaiḥ patravāṃstu saḥ / dharmādharmasupuṣpastu sukhaduḥkhaphalodayaḥ // bndp_1,5.101 // ājīvaḥ sarvabhūtānāṃ brahmavṛkṣaḥ sanātanaḥ / etadbrahmavanaṃ caiva brahmavṛkṣasya tasya tat // bndp_1,5.102 // avyaktaṃ kāraṇaṃ yatra nityaṃ sadasadātmakam / pradhānaṃ prakṛtiṃmāyāṃ caivāhustattvacintakāḥ // bndp_1,5.103 // ityeṣo 'nugrahaḥmargo brahmanaimittikaḥ smṛtaḥ / abuddhipūrvakāḥ sargā brahmaṇaḥ prākṛtāstrayaḥ // bndp_1,5.104 // sukhyādayastu ṣaṭ sargā vaikṛtā buddhipūrvakāḥ / vaikalpātsaṃpravartante brahmaṇastebhimanyavaḥ // bndp_1,5.105 // ityete prākṛtāścaiva vaikṛtāśca nava smṛtāḥ / sargāḥ parasparotpannāḥ kāraṇaṃ tu budhaiḥ smṛtam // bndp_1,5.106 // mūrddhānaṃ vai yasya vedā vadanti viyannābhiścandrasūryauṃ ca netre / diśaḥ śrotre viddhi pādau kṣitiṃ ca so 'cintyātmā sarvabhūtapraṇetā // bndp_1,5.107 // vaktrādyasya brāhmaṇāḥ saṃprasūtā vakṣasaścaiva kṣatriyāḥ pūrvabhāge / vaiśyā ūrubhyāṃ yasya padbhyāṃ ca śūdrāḥsarvevarṇā gātrataḥ saṃprasūtāḥ // bndp_1,5.108 // nārāyaṇātparovyaktādaṇḍamavyaktasaṃjñitam / aṇḍajastu svayaṃ brahmā lokāstena kṛtāḥ svayam // bndp_1,5.109 // tatra kalpān daśasthitvā satyaṃ gacchanti te punaḥ / te lokā brahmalokaṃ vai aparāvartinīṃ gatim // bndp_1,5.110 // ādhipatyaṃ vinā te vai aiśvaryeṇa tu tatsamāḥ / bhavanti brahmaṇā tulyā rūpeṇa viṣayeṇa ca // bndp_1,5.111 // tatra te hyavatiṣṭhante prītiyuktāḥ svasaṃyutāḥ / avaśyaṃbhāvinārthena prākṛtaṃ tanute svayam // bndp_1,5.112 // nānātvanābhisaṃbadhyāstadā tatkālabhāvitāḥ / svapato 'buddhipūrva hi bodho bhavati vai yathā // bndp_1,5.113 // tatkālabhāvite teṣāṃ tathā jñānaṃ pravarttate / pratyāhāraistu bhedānāṃ teṣāṃ hi na tu śuṣmiṇām // bndp_1,5.114 // taiśva sārdhaṃ pravartante kāryāṇi kāraṇāni ca / nānātvadarśināṃ teṣāṃ brahmalokanivāsinām // bndp_1,5.115 // vinivṛttavikārāṇāṃ svena dharmeṇa tiṣṭhatām / tulyalakṣaṇa siddhāstu śubhātmāno nirañjanāḥ // bndp_1,5.116 // prākṛte karaṇopetāḥ svātmanyeva vyavasthitāḥ / prasthāpayitvā cātmānaṃ prakṛtistveṣa tattavataḥ // bndp_1,5.117 // puruṣānyabahutvena pratītā na pravartate / pravartate punaḥ sargasteṣāṃ sākāraṇātmanām // bndp_1,5.118 // saṃyogaḥ prakṛtirjñeyā yaktānāṃ tattvadarśinām / tatropavargiṇī teṣāmapunarbhāragāminām // bndp_1,5.119 // abhāvataḥ punaḥ satyaṃ śāntānāmarciṣāmiva / tatarateṣu gateṣūrddhaṃ trailokyāttu mudātmasu // bndp_1,5.120 // te sārddhaṃ cairmaharllokastadānāsāditastu vai / tacchiṣyā ye ha tiṣṭhanti kalpadāha upasthite // bndp_1,5.121 // gandharvādyāḥ piśācāścamānuṣā brahmaṇādayaḥ / paśavaḥ pakṣiṇaścaiva sthāvarāḥ sasarīsṛpāḥ // bndp_1,5.122 // tiṣṭhatsuteṣu tatkālaṃ pṛthivītalavasiṣu / sahasraṃyattu raśmīnāṃ sūryasyeha vinaśyati // bndp_1,5.123 // te sapta raśmayo bhūtvā ekaiko jāyate raviḥ / krameṇa śatamānāste trīṃllokānpradahantyuta // bndp_1,5.124 // jaṅgamānsthāvarāṃścaiva nadīḥ sarvāśca parvatān / śuṣke pūrvamanāvṛṣṭyā caistaiśacaiva pratāpitāḥ // bndp_1,5.125 // tadā te vivaśāḥ sarve nirdagdhāḥ sūryaraśmibhiḥ / jaṅgamāḥ sthāvarāścaiva dharmādharmādikāstu vai // bndp_1,5.126 // dagdhadehāstadā te tu dhūtapāpā yugātyaye / khyātātapā vinirmuktāḥ śubhayā cātibandhayā // bndp_1,5.127 // tataste hyupapadyante tulyarūpairjanairjanāḥ / uṣitvā rajanīṃ te ca brahmaṇo 'vyaktajanmanaḥ // bndp_1,5.128 // punaḥ sarge bhavantīha mānasyo brahmaṇaḥ prajāḥ / tatasteṣu prapanneṣu janaistrailokyavāsiṣu // bndp_1,5.129 // nirdagdheṣu ca lokeṣu tadā sūryaistu saptabhiḥ / vṛṣṭyā kṣitau plāvitāyāṃ vijaneṣvarṇaveṣu vā // bndp_1,5.130 // samudrāścaiva meghāśca āpaścaivātha pārthivāḥ / śaramāṇā vrajantyeva salilākhyāstathācalāḥ // bndp_1,5.131 // āgatāgatikaṃ caiva yadā tu salilaṃ bahu / saṃchādyemāṃ sthitāṃ bhūmimarṇavākhyaṃ tadābhavata // bndp_1,5.132 // ābhāti yasmāccābhāsādbhāśabdaḥ kāntidīptiṣu / sa sarvaḥ samanuprāptā māsāṃ bhābhyo vibhāvyate // bndp_1,5.133 // tadantastanute yasmātsarvāṃ pṛthvīṃ samatataḥ / dhātustanoti vistāraṃ tatopatanavaḥ smṛtāḥ // bndp_1,5.134 // śāra ityeva śīrṇe tu nānārtho dhātu rucyate / ekārṇave bhavantyāpo na śīrṇāstena tā narāḥ // bndp_1,5.135 // tasmin yugasahasrānte saṃsthite brahmaṇo 'hani / tāvatkālaṃ rajanyāṃ ca vartantyāṃ salilātmanaḥ // bndp_1,5.136 // tataste salile tasmin naṣṭāgnau pṛthivītale / praśāntavāte 'ndhakāre nirāloke samantataḥ // bndp_1,5.137 // yenaivādhiṣṭhitaṃ hīdaṃ brahmaṇaḥ puruṣaḥ prabhuḥ / vibhāgamasya lokasya prakartuṃ punaraicchata // bndp_1,5.138 // śāra ityeva śīrṇe tu nānārtho dhātu rucyate / ekarṇave tatastasminnaṣṭe sthāvara jaṅgame / tadā bhavati sa brahmā sahasrākṣaḥ sahasrapāt // bndp_1,5.139 // sahasraśīrṣā puruṣo rukmavarṇo hyatīndriyaḥ / brahmā nārāyaṇā khyastu suṣvāpa salile tadā // bndp_1,5.140 // sattvodrekātprabuddhastu sa śūnyaṃ lokamaikṣata / anenādyena pādena purāṇaṃ parikīrtitam // bndp_1,5.141 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge prathame prakriyāpāde lokakalpanaṃ nāma pañcamo 'dhyāyaḥ sūta uvāca ityevaṃ prathamaṃ pādaṃ prakṛtyarthaṃ prakīrtitam / śrutvā tu saṃhṛṣṭamanāḥ kāpeyaḥ saṃśayāyati // bndp_1,6.1 // ārādhya vacasā sūtaṃ tasyārtha tvaparāṃ kathām / atha prabṛti kalpajñaḥ pratisaṃdhiḥ pracakṣate // bndp_1,6.2 // samatītasya kalpasya vartamānasya cānayoḥ / kalpayorantaraṃ yatra pratisaṃdhiśca yastayoḥ / etadveditumicchāmi yathāvatkuśalo hyasi // bndp_1,6.3 // kāpeyenaivamuktastu sūtaḥ pravadatāṃ varaḥ / trailokyasyodbhavaṃ kṛtsnamākhyātumupacakrame // bndp_1,6.4 // sūta uvāca atra vai varṇayiṣyāmi yāthātathyena suvratāḥ / kalpaṃ bhūtaṃ bhaviṣyaṃ ca pratisaṃdhiśca yastayoḥ // bndp_1,6.5 // manvantarāṇi kalpeṣu yāni yāni ca suvratāḥ / yaścāyaṃ vartate kalpo vārāhaḥ sāṃprataḥ śubhaḥ // bndp_1,6.6 // asmātkalpāttu yaḥ pūrvaḥ kalpo 'tītaḥ sanātanaḥ / tasya cāsya ca kalpasya madhyāvasthāṃ nibodhata // bndp_1,6.7 // pratyāgate pūrvakalpe pratisaṃdhiṃ vinānaghāḥ / anyaḥ pravarttate kalpo janalokādayaḥ punaḥ // bndp_1,6.8 // vyucchinnapratisaṃdhistu kalpātkalpaḥ parasparam / vyucchidyante prajāḥ sarvāḥ kalpānte sarvaśastadā // bndp_1,6.9 // tasmātkalpāttu kalpasya pratisaṃdhirna vidyate / manvantare yugākhyānāmavicchinnāstu saṃdhayaḥ // bndp_1,6.10 // parasparāt pravartante manvantarayugaiḥ saha / uktā ye prakriyārthena pūrvakalpāḥ samāsataḥ // bndp_1,6.11 // teṣāṃ parārddhakalpānāṃ pūrve yasmāttu yaḥ paraḥ / āsītkalpe vyatīte vai pararddhātparamastu yaḥ // bndp_1,6.12 // kalpāstvanye bhaviṣyā ye hyaparārddhaguṇīkṛtāḥ / prathamaḥ sāṃpratasteṣāṃ kalpoṃ yo vartate dvijāḥ // bndp_1,6.13 // asminpūrve parārddhe tu dvitīyaḥ para ucyate / eṣa saṃsthitakālastu pratyāhārastataḥ smṛtaḥ // bndp_1,6.14 // asmātkalpāttataḥ pūrvaṃ kalpo 'tītaḥ purātanaḥ / caturyugasahasrati saha manvantaraiḥ purā // bndp_1,6.15 // kṣīṇe kalpe tatastasmin dāhakāla upasthite / tasminkāle tadā devā āsanvaimānikāstu ye // bndp_1,6.16 // nakṣatragrahatārāśca candrasūryādayastu te / aṣṭāviṃśatirevaitāḥ koṭyastu sukṛtātma nām // bndp_1,6.17 // manvantare yathaikasmin caturddaśasu vai tathā / trīṇi koṭiśatānyāsan koṭyo dvinavatistathā // bndp_1,6.18 // athādhikāsapta tiśca sahasrāṇāṃ purā smṛtā / ekaikasmiṃstu kalpe vai devā vaimānikāḥ smṛtāḥ // bndp_1,6.19 // atha manvantareṣvāsaṃścaturdaśasu khe divi / devāśca pitaraścaiva ṛṣayo 'mṛtapāstathā // bndp_1,6.20 // teṣāmanucarāścaiva patnyaḥ putrāstathaiva ca / varṇāśramātiriktāśca tasminkāle tu khe surāḥ // bndp_1,6.21 // taistaiḥ sāyujyagaiḥ sārddha prāpte vastumaye tadā / tulyaniṣṭhābhavansarve prāpte hyābhūtasaṃplave // bndp_1,6.22 // tataste 'vaśyabhāvitvādū buddhyāḥ paryā yamātmanaḥ / trailokyavāsino devā iha tānābhimāninaḥ // bndp_1,6.23 // sthitikāle tadā pūrṇe āsanne paścimottare / kalpāvasānikā devāsta sminaprāpte hyupaplave // bndp_1,6.24 // tadotsukā viṣādeṃna tyaktasthānāni bhāgaśaḥ / maharlokāya saṃvignāstataste dadhire manaḥ // bndp_1,6.25 // te yuktā nupapadyante mahatīṃ ca śarīrike / viśuddhibahulāḥ sarve mānasīṃ siddhimāsthitāḥ // bndp_1,6.26 // taiḥ kalpavāsibhiḥ sārddhaṃ mahānāsāditastadā / brāhmaṇaiḥ kṣatriyairvaiśyaistadbhavaiścāparairjanaiḥ // bndp_1,6.27 // gatvā tu te mahārlokaṃ devasaṃghāścaturddaśa / stataste janalokāya sodvegā dadhire manaḥ // bndp_1,6.28 // etena kramayogena yayuste kalpavāsinaḥ / evaṃ devayugānāṃ tu sahasrāṇi parasparam // bndp_1,6.29 // viśuddhibahulāḥ sarve mānasīṃ siddhimāsthitāḥ / taiḥ kalpavāsibhiḥ sārddhaṃ jana āsāditastu vai // bndp_1,6.30 // tatra kalpāndaśa sthitvā satyaṃ gacchanti vai punaḥ / gatvā te brahmalokaṃ vai aparāvarttinīṃ gatim // bndp_1,6.31 // ādhipatyaṃ vimāne vai aiśvaryeṇa tu tatsamāḥ / bhavanti brahmaṇā tulyā rūpeṇa viṣayeṇa ca // bndp_1,6.32 // tatra te hyavatiṣṭhanta prītiyuktāśca saṃyamān / ānandaṃ brahmaṇaḥ prāpya mucyante brahmaṇā saha // bndp_1,6.33 // avaśyabhāvinārthena prākṛtenaiva te svayam / mānārcanābhiḥ saṃbaddhāstadā tatkālabhāvitāḥ // bndp_1,6.34 // svapato buddhipūrvaṃ tu bodho bhavati vai yathā / tathātu bhāvite sevāṃ tathānandaḥ pravartate // bndp_1,6.35 // pratyāhāraistu bhodānāṃ yeṣāṃ bhinnāni śuṣmiṇām / taiḥ sārddha varddhate teṣāṃ kāryāṇi karaṇāni ca // bndp_1,6.36 // nānā tvadarśināṃ teṣāṃ brahmalokanivāsinām / vinivṛttādhikāraṇāṃ svena dharmeṇa tiṣṭhatām // bndp_1,6.37 // te tulyalakṣaṇāḥ siddhāḥ śuddhātmāno nirañjanāḥ / prākṛte karaṇopetāḥ svātmanyeva vyavasthitāḥ // bndp_1,6.38 // prakhyāpayitvā cātmānaṃ prakṛtistveṣa tattvataḥ / puruṣānyabahutvena pratītā tatpravartate // bndp_1,6.39 // pravartite punaḥ sarge teṣāṃ sākāraṇātmanām / saṃyoge prakṛtirjñaiyā muktānāṃ tattvadarśinām // bndp_1,6.40 // tatropavargiṇāṃ teṣāṃ na punarmārgagāminām / abhāvaḥ punarutpannaḥ śāntānāmarciṣāmiva // bndp_1,6.41 // tatasteṣu gateṣūrdhvaṃ trailokyeṣu mahātmasu / etaiḥ sārdhaṃ maharlokastadānāsāditastu vai // bndp_1,6.42 // tacchiṣyā vai bhaviṣyanti kalpadāha upasthite / gandharvādyāḥ piśācāśca mānuṣā brāhmaṇādayaḥ // bndp_1,6.43 // paśavaḥ pakṣiṇascaiva sthāvarāśca sarīsṛpāḥ / tiṣṭhatsu teṣu tatkālaṃ pṛthivītalavāsiṣu // bndp_1,6.44 // sahasraṃ yattu raśmīnāṃ svayameva vibhāvyate / tatsaptaraśmayo bhūtvā ekaiko jāyate raviḥ // bndp_1,6.45 // krameṇottiṣṭamānāste trīṃllokānpradahantyuta / jaṅgamāḥ sthāvarāścaivanadyaḥ sarve ca parvatāḥ // bndp_1,6.46 // śuṣkāḥ pūrvamanāvṛṣṭyā sūryyaiste ca pradhūpitāḥ / tadā tu vivaśāḥ sarve nirdagdhāḥ sūryaraśmi bhiḥ // bndp_1,6.47 // jaṅgamāḥ sthāvarāścaiva dharmādharmātmakāstu vai / dagdhadehāstadā te tu dhūtapāpāyugāntare // bndp_1,6.48 // khyātātapā vinirmuktāḥ śubhaya cātibandhayā / tataste hyupapadyante tulyarūpairjanairjanāḥ // bndp_1,6.49 // uṣitvā rajanīṃ tatra brahmaṇo 'vyaktajanmanaḥ / punaḥ sarge bhavantīha mānasā brahmaṇaḥ sutāḥ // bndp_1,6.50 // tatasteṣūpapanneṣu janaistrailokyavāsiṣu / nirdagdheṣu ca lokeṣu tadā sūryaistu saptabhiḥ // bndp_1,6.51 // vṛṣṭyā kṣitau plāvitāyāṃ vijaneṣvarṇaveṣu ca / sāmudrāścaiva meghāśca āpaḥ sarvāśca pārthivāḥ // bndp_1,6.52 // śaramāṇā vrajantyeva salilākhyāstathā nugāḥ / āgatāgatikaṃ caiva yadā tatsalilaṃ bahu // bndp_1,6.53 // saṃchādyemāṃ sthitāṃ bhamimarṇavākhyaṃ tadābhavat / ābhāti yasmāt svābhāso bhāśabdo vyāptidīptiṣu // bndp_1,6.54 // sarvataḥ samanuprāptyā tāsāṃ cāmbho vibhāvyate / tadantastanute yasmātsarvāṃ pṛthvīṃ samanta tataḥ // bndp_1,6.55 // dhātustanoti vistāre nacaitāstanavaḥ smṛtāḥ / śara ityeṣa śīrṇe tu nānārtho dhāturucyate // bndp_1,6.56 // ekārṇave bhavatyāpo na śīghrāstena te narāḥ / tasmin yugasahasrānte saṃsthite brahmaṇo 'hani // bndp_1,6.57 // tāvatkāle rajanyāṃ ca vartantyāṃ salilātmanā / tatastu salile tāsminnaṣṭāgnau pṛthavītale // bndp_1,6.58 // praśāntavāte 'ndhakāre nirāloke samantataḥ / etenādhiṣṭhitaṃ hīdaṃ brahmā sa puruṣaḥ prabhuḥ // bndp_1,6.59 // vibhāgamasya lokasya prakartuṃ punaraicchata / ekārṇave tadā tasminnaṣṭe sthāvarajaṅgame // bndp_1,6.60 // tadā bhavati sa brahmā sahasrākṣaḥ sahasrapāt / sahasraśīrṣā puruṣo rukmavarṇo jitendriyaḥ / imaṃ codāharantyatrar ślokaṃ nārāyaṇaṃ prati // bndp_1,6.61 // āpo nārāstattanava ityarthā nanuśuśruma / āpūryamāṇāstatrāste tena nārāyaṇaḥ smṛtaḥ // bndp_1,6.62 // sahasraśīrṣā sumanāḥ sahasrapāt sahasracakṣurvadanaḥ sahasrakṛt / sahasrabāhuḥ prathamaḥ prajāpatistrayīmayo 'yaṃ puruṣo nirucyate // bndp_1,6.63 // ādityavarṇo bhuvanasya goptā eko hyamūrtaḥ prathamastvaso virāṭ / hiraṇya garbhaḥ puruṣo mahātmā saṃpadyate vai manasaḥ parastāt // bndp_1,6.64 // kalpādau rajasodrikto brahmā bhūstvāsṛjatprabhuḥ / kalpānte tamasodriktaḥ kālo bhūtvāgrasatpunaḥ // bndp_1,6.65 // sa vai nārāyaṇo bhūtvā sattvodrikto jalāśaye / tridhā vibhajya cātmānaṃ trailokye saṃpravarttate // bndp_1,6.66 // sṛjati grasate caiva vīkṣyate ca tribhiḥ svayam / ekārṇave tadā tasminnaṣṭe sthāvarajaṅgame // bndp_1,6.67 // caturyugasahasrānte sarvataḥ sa jalāvṛte / brahmāṃ nārāyaṇākhyastu sa cakāśe bhave svayam // bndp_1,6.68 // caturvidhāḥ prajāḥ sarvā brahmaśaktyā tamovṛtāḥ / paśyanti taṃ maharloke kālaṃ suptaṃ maharṣayaḥ // bndp_1,6.69 // bhṛgvādayo yathoddiṣṭāstasmin kāle maharṣayaḥ / satyādayastathā tvaṣṭau kalpe līne maharṣayaḥ / tadā vivartyamānaistairmahatparigataṃ parām // bndp_1,6.70 // gatyarthādṛṣaterdhātornāmaniṣpattirucyate / yasmādṛṣatisattvena mahattasmānmaharṣayaḥ // bndp_1,6.71 // maharlokasthitairdṛṣṭaḥ kālaḥ suptastadā ca taiḥ / sattvādyāḥ sapta ye tvāsankalpe 'tīte maharṣayaḥ // bndp_1,6.72 // evaṃ brahmā tāsu tāsu rajanīṣu sahasraśaḥ / dṛṣṭavantastadānītāḥ kālaṃ suptaṃ maharṣayaḥ // bndp_1,6.73 // kalpasyādau subahulā yasmātsaṃsthāścaturddaśa / kalpayā māsa vai brahmā tasmātkalpo nirucyate // bndp_1,6.74 // sa sraṣṭā sarvabhūtānāṃ kalpādiṣu punaḥ punaḥ / vyaktāvyako mahādevastasya sarvamidaṃ jagat // bndp_1,6.75 // ityeṣa pratisaṃbandhaḥ kīrtitaḥ kalpayordvayoḥ / sāṃprataṃ hi tayormadhye prāgavasthā babhūva ha // bndp_1,6.76 // kīrtitastu samāsena pūrvakalpe yathātatham / sāṃprataṃ saṃpravakṣyāmi kalpametaṃ nibodhata // bndp_1,6.77 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge dvitīye anuṣaṅgāpāde kalpamanvantarākhyānavarṇanaṃ nāma ṣaṣṭho 'dhyāyaḥ sūta uvāca tulyaṃ yugasahasraṃ vai naiśaṃ kālamupāsya saḥ / śarvaryaṃte prakurute brahmā tūtsargakāraṇāt // bndp_1,7.1 // brahmā tu salile tasmin vāyurbhūtvā tadācarat / andhakārārṇave tasminnaṣṭe sthāvarajaṃgame // bndp_1,7.2 // jalena samanuplāvya sarvataḥ pṛthivītale / pravibhāgena bhūteṣu satyamātre sthiteṣu vā // bndp_1,7.3 // niśayāmiva khadyotaḥ prāvṛṭ kāle tatastadā / tadā kāmena tarasāmanyāmānaḥsvayaṃ dhiyā // bndp_1,7.4 // sopyupāyaṃ pratiṣṭhāyāṃ mārgamāṇastadā bhuvam / tatastu salile tasmin jñātvā tvantargato mahīm // bndp_1,7.5 // andhamanyatamaṃ buddhā bhūmeruddharaṇakṣamaḥ / cakāra taṃ tu devo 'tha pūrvakalpādiṣu smṛtaḥ // bndp_1,7.6 // satyaṃ rūpaṃ varāhasya kṛtvābho 'nupraviśya ca / adbhiḥ saṃchāditāmicchan pṛthivīṃ sa prajāpatiḥ // bndp_1,7.7 // uddhṛtyorvīmatha nyastā sāpatyāṃtāmatinyasat / sāmudrāśca samudreṣu nādeyāśca nadīṣu ca // bndp_1,7.8 // pṛthaktāstu samīkṛtya pṛthivyāṃ so 'cinodgirīn / prāksarge dahyamāne tu purā saṃvarta kāgninā // bndp_1,7.9 // tenāgninā vilīnāste parvatā bhuvi sarvaśaḥ / śailyādekārṇave tasminvāyunā ye tu saṃhitāḥ // bndp_1,7.10 // niṣiktā yatra yatrāsaṃstatratatrācalo 'bhavat / skandhācalatvādacalāḥ parvabhiḥ parvatāḥ smṛtāḥ // bndp_1,7.11 // girayo hi nigīrṇatvādayanāttu śiloccayāḥ / tata stāvāsamuddhṛtya kṣitimaṃtarjalātprabhuḥ // bndp_1,7.12 // saptasapta tu varṣāṇi tasyā dvīpeṣu saptasu / viṣamāṇi samīkṛtya śilābhirabhito girīn // bndp_1,7.13 // dvīpeṣu teṣu varṣāṇi catvāriṃśattathaiva tu / tāvaṃtaḥ parvatāścaiva varṣāṃte samavasthitāḥ // bndp_1,7.14 // svargādau kāṃtiviṣṭāste svabhāvenaiva nānyathā / saptadvīpā samudrāśca anyonyasyānumaṃḍalam // bndp_1,7.15 // sanniviṣṭāḥ svabhāvena samāvṛtya parasparam / bhūrādyāścaturo lokāścaṃdrādityau grahaiḥ saha // bndp_1,7.16 // pūrvavannirmame brahmā sthāvarāṇīha sarvaśaḥ / kalpasya cāsya brahmā cāsṛjadyaḥ sthāninaḥ surān // bndp_1,7.17 // āpogniṃ pṛthivīṃ vāyumaṃtarikṣaṃ divaṃ tathā / svargaṃ diśaḥ samudrāṃśca nadīḥ sarvāṃstu parvatān // bndp_1,7.18 // oṣadhīnāmātmanaśca ātmano vṛkṣavīrudhām / lavakāṣṭhāḥ kalāścaiva muhurttānsaṃdhirātryahān // bndp_1,7.19 // arddhamāsāṃśca māsāṃśca ayanābdān yugāni ca / sthānābhimāninaścaiva sthānānica pṛthakpṛthak // bndp_1,7.20 // sthānātmanastu sṛṣṭvā ca yugāvasthā vinirmame / kṛtaṃ tretā dvāparaṃ ca tiṣyaṃ caiva tathā yugam // bndp_1,7.21 // kalpasyādau kṛtayuge prathamaṃ so 'sṛjatprajāḥ / prāguktāśca mayā tubhyaṃ pūrvve kalpe prajāstu tāḥ // bndp_1,7.22 // tasminsaṃvarta māne tu kalpe dagdhāstadagninā / aprāptāyāstapolokaṃ pṛthivyāṃ yāḥ samāsata // bndp_1,7.23 // āvartante punaḥ sarge vīkṣārthaṃ tā bhavanti hi / vīkṣyārthaṃ tāḥ sthitāstatra punaḥ sargasya kāraṇāt // bndp_1,7.24 // tatastāḥ sṛjyamānāstu santānārthaṃ bhavanti hi / dharmmārtha kāmamokṣāṇāmiha tāḥ sādhitāḥ smṛtāḥ // bndp_1,7.25 // devāśca pitaraścaiva kramaśo mānavāstathā / tataste tapasā yuktāḥ sthānānyāpūrayanpurā // bndp_1,7.26 // brāhmaṇo manavaste vai siddhātmāno bhavanti hi / āsaṃgadveṣayuktena karmaṇā te divaṃ gatāḥ // bndp_1,7.27 // āvartamānāste dehe saṃbhavanti yuge yuge / svakarmmaphalaśeṣeṇa khyātāścaiva tadātmakāḥ // bndp_1,7.28 // saṃbhavanti jane lokāḥ kalpāgamanibandhanāḥ / apsu yaḥ kāraṇaṃ teṣāṃ bodhayankarmmaṇā tu saḥ // bndp_1,7.29 // karmmabhistaistu jāyante janalokācchubhāśubhaiḥ / gṛhṇanti te śarīrāṇi nānārūpāṇi yoniṣu // bndp_1,7.30 // devādyāḥ sthāvarāṃtāstu āpadyante parasparam / teṣāṃ medhyāni karmmāṇi prāyaśaḥ pratipedire // bndp_1,7.31 // tasmādyannāṃmarūpāṇi tānyeva pratipedire / punaḥ punaste kalpeṣu jāyante nāmarūpeṇaḥ // bndp_1,7.32 // tataḥ sargo hyupasṛṣṭiṃ sisṛkṣorbrahmaṇastu vai / tāḥ prajā dhyāyatastasya satyābhidhyāyinastadā // bndp_1,7.33 // mithunānāṃ sahasraṃ tu mukhātsamabhavatkila / janāste hyupapadyante sattvodriktāḥ sutejasaḥ // bndp_1,7.34 // cakṣuṣo 'nyatsahasraṃ tu mithunānāṃ sasarjja ha / te sarve rajasodriktāḥ śuṣmiṇaścāpyamarṣiṇaḥ // bndp_1,7.35 // sahasramanyadasṛjad bāhūnāmasatāṃ punaḥ / rajastamobhyāsuddhiktā gṛhaśīlāstataḥ smṛtāḥ // bndp_1,7.36 // āyuṣoṃ'te prasūyaṃte mithunānyeva vāsakṛt / kūṭakākūṭakāścaiva utpadyaṃte mumūrṣuṇām // bndp_1,7.37 // kutaḥ kulamathotpādya tāḥ śarīrāṇi tatyajuḥ / tataḥ prabhṛti kalpe 'sminmaithunānāṃ ca saṃbhavaḥ // bndp_1,7.38 // dhyānena manasā tāsāṃ prajānāṃ jāyate kṛte / śabdādiviṣayaḥ śuddhaḥ pratyekaṃ pañcalakṣaṇam // bndp_1,7.39 // ityevaṃ mānasairbhāvaiḥ preṣṭhaṃ tiṣṭhaṃti cāprajāḥ / tathānvayāstu saṃbhūtā yairidaṃ pūritaṃ jagat // bndp_1,7.40 // saritsaraḥsamudrāṃśca sevaṃte parvatānapi / tadā tā hyalpasaṃtoṣāyuddhe tasmiṃścaraṃti vai // bndp_1,7.41 // pṛthvī rasavatī nāma āhāraṃ vyāharaṃti ca / tāḥ prajāḥ kāmacāriṇyo mānasīṃ siddhimicchataḥ // bndp_1,7.42 // tulyamāyuḥ sukhaṃ rūpaṃ tāsāmāsītkṛte yuge / dharmādharmauṃ tadā na staḥ kalpādau prathame yuge // bndp_1,7.43 // svenasvenādhi kāreṇa jajñire tu yugeyuge / catvāri tu sahasrāṇi varṣāṇāṃ divyasaṃkhyayā // bndp_1,7.44 // ādau kṛtayugaṃ prāhuḥ saṃdhyāṃśau ca catuḥśatau / tataḥ sahasraśastāstu prajāsu prathitāsviha // bndp_1,7.45 // na tāsāṃ pratighāto 'sti na dvaṃdvaṃ nāpi ca kramaḥ / parvatodadhivāsinyo hyaniketāśrayāstu tāḥ // bndp_1,7.46 // viśokāḥ sattvabahulā ekāṃtasukhinaḥ prajāḥ / tāśśaśvat kāmacariṇyo nityaṃ muditamānasāḥ // bndp_1,7.47 // paśavaḥ pakṣiṇaścaiva na tadāsansarīsṛpāḥ / nodvijā notkaṭāścaiva dharmasya prakriyā tu sā // bndp_1,7.48 // samūla phalapuṣpāṇi varttanāya tvaśeṣataḥ / sarvaikāntasukhaḥ kālo nātyarthaṃ hyuṣṇaśītalaḥ // bndp_1,7.49 // mano 'bhilaṣitaḥ kāma stāsāṃ sarvatra sarvadā / uttiṣṭhaṃti pṛthivyāṃ vai teṣāṃ dhyānai rasātalāt // bndp_1,7.50 // balavarṇakarī teṣāṃ jarārogapraṇāśinī / asaṃskāryaiḥ śarīraistu prajāstāḥ sthirayauvanāḥ // bndp_1,7.51 // tāsāṃ vinā tu saṃkalpājjāyaṃte sithunātprajāḥ / samaṃ janma ca rūpaṃ ca prīyaṃte caiva tāḥ samāḥ // bndp_1,7.52 // tadā satyamalobhaśca saṃtuṣṭiśca ca sukhaṃ damaḥ / nirviśeṣāśca tāḥ sarvā rūpāyuḥśilpaceṣṭitaiḥ // bndp_1,7.53 // abuddhipūrvikā pṛttiḥ prajānāṃ bhavati svayam / apravṛttiḥ kṛtadvāre karmaṇaḥ śubhapāpayoḥ // bndp_1,7.54 // varṇāśramavyavasthāśca na tadāsanna tatkarāḥ / anicchādveṣayuktāstā varttayanti parasparam // bndp_1,7.55 // tulyarūpāyuṣaḥ sarvā adhamottamavarjitāḥ / sukhaprāyā viśokāśca utpadyaṃte kṛte yuge // bndp_1,7.56 // lābhālābhau na vā syātāṃ mitrāmitrau priyāpriyau / manasā viṣayastāsāṃ nirīhāṇāṃ pravartate // bndp_1,7.57 // nāti hiṃsati vānyonyaṃ nānugṛṅṇaṃti vai tadā // bndp_1,7.58 // jñānaṃ paraṃ kṛtayuge tretāyāṃ yajña ucyate / pavṛttaṃ dvāpare yuddhaṃ steyameva kalau yuge // bndp_1,7.59 // sattvaṃ kṛtaṃ rajastretā dvāparaṃ tu rajastamaḥ / kalistamastu vijñeyaṃ guṇavṛttaṃ gumeṣu tat // bndp_1,7.60 // kālaḥ kṛtayuge tveṣa tasya sandhyāṃ nibodhata / catvāri tu sahasrāṇi varṣāṇāṃ tatkṛtaṃ yugam // bndp_1,7.61 // sādhyāṃśau tasya divyāni śatānyaṣṭau tu saṃkhyayā / catvāryaiva sahasrāṇi varṣāṇāṃ monuṣāṇi tu // bndp_1,7.62 // tadā tāsu bhavaṃtyāśu notkrośācca viparyayāḥ / tataḥ kṛtyuge tasmin sasaṃdhyāṃśe gate tadā // bndp_1,7.63 // pādāvaśiṣṭo bhavati yugadharmastu sarvaśaḥ / sandhyāyāstu vyatītāyāḥ sāṃdhyaḥ kālo yugasya saḥ // bndp_1,7.64 // pādamiśrāvaśiṣṭena saṃdhyādharme punaḥ punaḥ / evaṃ kṛtayuge tasminniśśeṣeṃtardadhe tadā // bndp_1,7.65 // tasyāṃ ca sandhau naṣṭāyāṃ mānasī cābhavatprajā / siddhiranyayuge tasmiṃstretākhye 'naṃtare kṛtāt // bndp_1,7.66 // sargādau yā mayāṣṭau tu mānasyo vai prakīrtitāḥ / aṣṭau tāḥ kramayogena siddhayo yāṃti saṃkṣayam // bndp_1,7.67 // kalpādau mānasī hyekā siddhirbhavati sā kṛte / manvaṃtareṣu sarveṣu caturyugavibhāgaśaḥ // bndp_1,7.68 // varṇāśramācārakṛtaḥ karmasiddhyudbhavaḥ kṛtaḥ / saṃdhyā kṛtasya pādena saṃkṣepeṇa vaśāttataḥ // bndp_1,7.69 // kṛtasaṃdhyāṃśakā hyete trīnādāya parasparam / hīyaṃte yugadharmāste tapaḥśrutabalāyuṣaḥ // bndp_1,7.70 // kṛte kṛtāśe 'tīte tu vabhūva tadanantaram / tretāyugasamutpattiḥ sāṃśā ca ṛṣisattamāḥ // bndp_1,7.71 // tasmin kṣīṇe kṛtāṃśe vai tāsu śiṣṭāsu saptasu / kalpādau saṃpravṛttāyāstretāyāḥ prasukhe tadā // bndp_1,7.72 // praṇaśyati tadā siddhiḥ kālayogena nānyathā / tasyāṃ siddhau pranaṣṭāyāmanyā siddhirajāyata // bndp_1,7.73 // apāṃśau tau pratigatau tadā meghātmānā tu vai / meghebhyaḥ stanayitṛbhyaḥ pravṛttaṃ pṛṣṭisarjanam // bndp_1,7.74 // sakṛdeva tayā vṛṣṭyā saṃsiddhe pṛṣivītale / prajā āsaṃstatastāsāṃ vṛkṣaśca gṛha saṃjñitāḥ // bndp_1,7.75 // sarvaḥ pratyupabhogastu tāsāṃ tebhyo vyajāyata / varttayaṃtesma tebhyastāstretāyugamukhe prajāḥ // bndp_1,7.76 // tataḥ kālena mahatā tāsāmeva viparyayāt / saṃgalolātmako bhāvastadā hyākasmiko 'bhavat // bndp_1,7.77 // yattadbhavati nārīṇāṃ jīvitāṃte tadārtavam / tadā tadvai na bhavati punaryugabalena tu // bndp_1,7.78 // tāsāṃ punaḥ pravṛttaṃ tanmāsimāsi tadārtavam / tatastenaiva yogena varttate maithunaṃ tadā // bndp_1,7.79 // teṣāṃ tatkā labhāvitvānmāsimāsyupagacchatām / akāle cārtavotpattyā garbhotpattistadābhavat // bndp_1,7.80 // viparyayeṇa teṣāṃ tu tena tatkāla bhāvitā / praṇaśyaṃti tataḥ sarve vṛkṣāste gṛhasaṃjñitāḥ // bndp_1,7.81 // tatasteṣu pranaṣṭeṣu vibhrāṃtā vyākulendriyāḥ / abhidhyāyaṃti tāḥ siddhiṃ satyābhidhyāyinastadā // bndp_1,7.82 // prādurbabhūvusteṣāṃ tu vṛkṣāste gṛhasaṃjñitāḥ / vastrāṇi ca prasūyaṃte phalānyābharaṇāni ca // bndp_1,7.83 // tathaiva jāyate teṣāṃ gandharvāṇāṃ rasānvitam / ānvīkṣikaṃ mahāvīryaṃ puṭake puṭake madhu // bndp_1,7.84 // tena tā varttayanti smamukhe tretāyugasya vai / tdṛṣṭapuṣṭāstayā siddhyā prajāstā vigatajvarāḥ // bndp_1,7.85 // tataḥ kālāṃtarepyevaṃ punarlobhāvṛtāḥ prajāḥ / vṛkṣāṃstāḥ paryagṛhṇaṃta madhu vā mākṣikaṃ balāt // bndp_1,7.86 // tāsāṃ tenāpacāreṇa punarlobhakṛtena vai / pranaṣṭā prabhuṇā sārddhaṃ kalpavṛkṣāḥ kvacitkvacit // bndp_1,7.87 // tasyāmevālpaśiṣṭāyāṃ siddhyāṃ kālavaśāttadā / varttaṃte cānayā tāsāṃ dvaṃdvānyatyutthitāni tu // bndp_1,7.88 // śītavātātapāstīvrāstatastā duḥkhitā bhṛśam / dvaṃdvaistaiḥ pīḍyamānāstu cukruśurāvṛṇāni vā // bndp_1,7.89 // kṛtvā dvandvapratīyātaṃ niketāni vicetasaḥ / pūrva nikāmacārāste hyaniketā yathābhavan // bndp_1,7.90 // yathāyogaṃ yathāprīti niketeṣvavasanpurā / madhudhunvatsu niṣṭheṣu parvateṣu nadīṣu ca // bndp_1,7.91 // saṃśrayaṃti ca durgāṇi dhanvapāvartamaudakam / yathājoṣaṃ yathākāmaṃ sameṣu viṣameṣu ca // bndp_1,7.92 // ārabdhāstānniketānvai kartuṃ śītoṣṇavāraṇāt / tatastānnirmayāmāsuḥ kheṭāni ca purāṇi ca // bndp_1,7.93 // grāmāṃścaiva yathābhāgaṃ tathaiva nagarāṇi ca / teṣāmāyāmaviṣkaṃbhāḥ sanniveśāṃtarāṇi ca // bndp_1,7.94 // cakrustadā yathājñānaṃ mītvāmītvātmanogulaiḥ / mānārthāni pramāṇāni tadā prabhṛti cakrire // bndp_1,7.95 // yayāṃgulapradeśāṃstrīnhastaḥ kiṣkuṃ dhanūṃṣi ca / daśa tvaṃgulaparvāṇi prādeśa iti saṃjñitaḥ // bndp_1,7.96 // aṃguṣṭhasya pradeśinyā vyāsaprādeśa ucyate / tālaḥ smṛto madhyamayā gokarṇaścāpyanāmayā // bndp_1,7.97 // kaniṣṭhayā vitastistu dvādaśāṃgula ucyate / ratniraṃgulaparvāṇi saṃkhyayā tvekaviśatiḥ // bndp_1,7.98 // catvāri viṃśatiścaiva hastaḥ syādaṃgulāni tu / kiṣkuḥ smṛto dviratnistu dvicatvāriṃśadaṃgulaḥ // bndp_1,7.99 // caturhasto dhanurddaṃḍo nālikā yugameva ca / dhanuḥsahastre dve tatra gavyūtistauḥ kṛtā tadā // bndp_1,7.100 // aṣṭau dhanuḥsahasrāṇi yojanaṃ tairvibhāvitam / etena yojaneneha sanniveśāstataḥ kṛtāḥ // bndp_1,7.101 // caturṇāmatha durgāṇāṃ svayamutthāni trīṇi ca / caturtha kṛtimaṃ duga tasya vakṣyāmi nirṇayam // bndp_1,7.102 // sotsedharaṃdhraprākāraṃ sarvataḥ khātakāvṛtam / rucakaḥ pratikadvāraṃ kumārīpurameva ca // bndp_1,7.103 // dvihastaḥ srotasāṃ śreṣṭhaṃ kumārīpuramañcatān / hastasroto daśaśreṣṭho navahastoṣṭa eva ca // bndp_1,7.104 // kheṭānāṃ ca purāṇāṃ ca grāmāṇāṃ caiva sarvaśaḥ / trividhānāṃ ca durgāṇāṃ parvatodakadhanvinām // bndp_1,7.105 // kṛtrimāṇāṃ ca durgāṇāṃ viṣkambhāyāmameva ca / yojanādarddhaviṣkambhamaṣṭabhāgādhikāyatam // bndp_1,7.106 // paramārddhārddhamāyāmaṃ prāgudakplavanaṃ puram / chinnakarṇavikarṇaṃ ca vyajanākṛtisaṃsthitam // bndp_1,7.107 // vṛttaṃ vajraṃ ca dīrgha ca nagaraṃ na praśasyate / caturasrayutaṃ divyaṃ praśastaṃ taiḥ puraṃ kṛtam // bndp_1,7.108 // caturviṃśatparaṃ hrasvaṃ vāstu vāṣṭaśataṃ param / atra madhyaṃ praśaṃsaṃti hrasvaṃ kāṣṭhavivarjjitam // bndp_1,7.109 // atha kiṣkuśatānyaṣṭau prāhurmukhyaṃ niveśanam / nagarādarddhaviṣakaṃbhaḥ kheṭaṃ pānaṃ tadūrddhataḥ // bndp_1,7.110 // nagarādyojanaṃ kheṭaṃ kheṭādgāmorddhayojanam / dvikrośaḥ paramā sīmā kṣetrasīmā caturddhanuḥ // bndp_1,7.111 // viṃśaddhanūṃṣi vistīrṇo diśāṃ mārgastu taiḥ kṛtaḥ / viṃśaddhanurgrāmamārgaḥ sīmāmārgo daśaiva tu // bndp_1,7.112 // dhanūṃṣi daśa vistīrṇaḥ śrīmān rājapathaḥ kṛtaḥ / nṛvājirathanāgānāmasaṃbādhastu saṃcaraḥ // bndp_1,7.113 // dhanūṃṣi cāpi catvāri śākhārathyāśca tairmitāḥ / trikā rathyoparathyāḥ syurdvikā ścāpyuparatyakāḥ // bndp_1,7.114 // jaṃghāpathaścatuṣpādastripadaṃ ca gṛhāṃtaram / dhṛtimārgastūrddhaṣaṣṭhaṃ kramaśaḥ padikaḥ smṛtaḥ // bndp_1,7.115 // avaskāraparīvāraḥ pādamātraṃ samaṃtataḥ / kṛteṣu teṣu sthāneṣu punargehagṛhāṇi vai // bndp_1,7.116 // yathā te pūrvamāsaṃśca vṛkṣāstu gṛha saṃsthitāḥ / tathā kartuṃ samārabdhāściṃtayitvā punaḥ punaḥ // bndp_1,7.117 // vṛkṣasyārvāggatāḥ śākhā itaścaivāparā gatāḥ / ata ūrddha gatāścānyā evaṃ tiryaggatāḥ parā // bndp_1,7.118 // buddhyānviṣya yathānyāyaṃ vṛkṣaśākhā gatā yathā / yathā kṛtāstu taiḥ śākhāsta smācchālāstu tāḥ smṛtāḥ // bndp_1,7.119 // evaṃ prasiddhāḥ śākhābhyaḥ śāloścaiva gṛhāṇi ca / tasmāttāśca smṛtāḥ śālāḥ śālātvaṃ tāsu tatsmṛtam // bndp_1,7.120 // prasīdaṃti yatasteṣu tataḥ prāsādasaṃjñitaḥ / tasmād gṛhāṇi śālāśca prāsādāścaiva saṃjñitā // bndp_1,7.121 // kṛtvā dvaṃdvābhighātāstāntvārtopāyamaciṃtayān / naṣṭeṣu madhunā sārddhaṃ kalpavṛkṣeṣu vai tadā // bndp_1,7.122 // viṣādavyākulāstā vai prajāḥ sṛṣṭāstu darśitāḥ / tataḥ prādurbabhau tāsāṃ siddhistretāyuge tadā // bndp_1,7.123 // sarvārthasādhakā hyanyā vṛṣṭistāsāṃ nikāmataḥ / tāsāṃ vṛṣṭyudakānīha yāni miṣṭagatāni ca // bndp_1,7.124 // evaṃ nayaḥ pravṛttastu dvitīye vṛṣṭisarjane / ye parastādapāṃ stokāḥ saṃpātāḥ puthivītale // bndp_1,7.125 // apāṃ bhūmestu saṃyogādoṣadhyastāstadābhavan / puṣpamūlaphalinyastu oṣadhyastā hi jajñire // bndp_1,7.126 // aphālakṛṣṭāścānuptā grābhyāramyāścaturddaśa / ṛtupuṣpaphalāścaiva vṛkṣā gulmāśca jajñire // bndp_1,7.127 // prādurbhūtāstu tretāyāṃ māyāyāmauṣadhasya vā / tadauṣadhena vartaṃte prajāstretā mukhe tadā // bndp_1,7.128 // tataḥ punarabhūttāsāṃ rāgo lobhastu sarvadā / avaśyabhāvinārthena tretāyugavaśena ca // bndp_1,7.129 // tataste paryagṛhṇaṃstu nadīkṣetrāṇi parvatān / vṛkṣagulmauṣadhīścaiva prasahya tu yathābalam // bndp_1,7.130 // siddhātmānastu ye pūrvaṃ vyākhyātā vaḥ kṛte mayā / brahmaṇo mānasāste vai utpannā ye janādiha // bndp_1,7.131 // śāṃtā ye śuṣmiṇaścaiva karmiṇo duḥkhitāstathā / tata āvarttamānāste tretāyāṃ jajñire punaḥ // bndp_1,7.132 // brāhmaṇāḥ kṣatriyā vaiśyāḥśūdrā drohajanāstathā / bhāvitāḥ pūrvajātīṣu khyātyā te śubhapāpayoḥ // bndp_1,7.133 // tataste prabalā ye tu satyaśīlā ahiṃsakāḥ / vītalobhā jitātmāno nivasaṃti smṛteṣu vai // bndp_1,7.134 // parigrahaṃ na kurvaṃti vadaṃtastu upasthitāḥ / teṣāṃ karmāṇi kurvaṃti tebhyaścaivābalāśca ye // bndp_1,7.135 // paricaryāsu varttante tebhyaścānye 'lpatejasaḥ / evaṃ vipratipanneṣu prapanneṣu parasparam // bndp_1,7.136 // tena doṣeṇa vai śāṃtā oṣadhyo nitarāṃ tadā / pranaṣṭā gṛhyamāṇā vai muṣṭibhyāṃ sikatā yathā // bndp_1,7.137 // athāsya tu yugabalādgāmyāraṇyāścaturddaśa / phalairgṛhṇaṃti puṣpaiśca tathā mūlaiśca tāḥ punaḥ // bndp_1,7.138 // tatastāsu pranaṣṭāsu vibhrāṃtāstāḥ prajāstadā / kṣudhāviṣṭāstadā sarvā jagmustā vai svayambhuvam // bndp_1,7.139 // vṛttyarthamabhilipsaṃtyo hyādau tretāyugasya tāḥ / brahmā svayaṃbhūrbhagavān jñātvā tāsāṃ manīṣitam // bndp_1,7.140 // puṣṭipratyakṣadṛṣṭena darśanena vicārya saḥ / grastāḥ pṛthivyā tvoṣadhyo jñātvā pratyarūhatpunaḥ // bndp_1,7.141 // kṛtvā vatsaṃ sameruṃ tu dudoha pṛthivīmimām / dugdheyaṃ gaustadā tena bījāni vasudhātale // bndp_1,7.142 // jajñire tāni bījāni grāmāraṇyāstu tāḥ prabhuḥ / oṣadhyaḥ phalapākātāḥ kṣaṇasaptavaśāstu tāḥ // bndp_1,7.143 // vrīhayaśca yavāścaiva godhūmāścaṇakāstilāḥ / priyaṃgava udārāste koraduṣṭāḥ savāmakāḥ // bndp_1,7.144 // māṣā mudgā masūrāstu nīvārāḥ sakulatthakāḥ / harikāścarakāścaiva gamaḥ saptadaśa smṛtāḥ // bndp_1,7.145 // ityetā oṣadhīnāṃ tu grāmyāṇāṃ jātayaḥ smṛtāḥ / śyāmākāścaiva nīvārā jartilāḥ sagavedhukāḥ // bndp_1,7.146 // kuruviṃdo veṇuyavāstā mātīrkāṭakāḥ smṛtāḥ / grāmāraṇyāḥ smṛtā hyetā oṣadhyastu caturdaśa // bndp_1,7.147 // utpannāḥ prathamasyaitā ādau tretāyugasya ha / aphālakṛṣṭāstāḥ sarvā grāmyāraṇyaścaturddaśa // bndp_1,7.148 // vṛkṣagulmalatāvallyo vīrudhastṛṇajātayaḥ / mūlaiḥ phalaiśca rohaiścagṛhṇanpuṣṭāśca yatphalam // bndp_1,7.149 // pṛthvī dugdhā tu bījāni yāni pūrvaṃ svayaṃbhuvā / ṛtupuṣpaphalāstā vai oṣadhyo jajñire tviha // bndp_1,7.150 // yadā prasṛṣṭā oṣadhyo na prathaṃtīha yāḥ punaḥ / tatastāsāṃ ca pṛttyarthai vārtopāyaṃ cakāra ha // bndp_1,7.151 // tāsāṃ svayaṃbhūrbhagavān hastasiddhiṃ svakarmajām / tataḥ prabhṛti cauṣadhyaḥ kṛṣṭapacyāstu jajñire // bndp_1,7.152 // saṃsiddhakāyo vārtāyāṃ tatastāsāṃ prajāpatiḥ / maryādāṃ sthāpayāmāsa yayārakṣatparasparam // bndp_1,7.153 // ye vai parigrahītārastāsāmāsanbalīyasaḥ / itareṣāṃ kṛtatrāṇān sthāpayāmāsa kṣatriyān // bndp_1,7.154 // upatiṣṭhaṃti tāvaṃto yāvanto nirmitāstathā / satyaṃ būta yathābhūtaṃ dhruvaṃ vo brahmaṇāstu tāḥ // bndp_1,7.155 // ye cānye hyabalāsteṣāṃ saṃrakṣākarmmaṇi sthitāḥ / krītāni nāśayaṃti sma pṛthivyāṃ te vyavasthitāḥ // bndp_1,7.156 // vaiśyānityeva tānāhuḥ kīnāśānvṛttisādhakān / sevaṃtaśca dravaṃtaśca paricaryāsu ye ratāḥ // bndp_1,7.157 // nistejaso 'lpavīryāśca śūdrāṃstānabravīcca saḥ / teṣāṃ karmāṇi dharmāṃśca brahmā tu vyadadhātprabhuḥ // bndp_1,7.158 // saṃsthityāṃ tu kṛtāyāṃ hi yāturvarṇyasya tena vai / punaḥ prajāstu tā mohāddharmmaṃ taṃ nānvapālayan // bndp_1,7.159 // varṇadharmaiśca jīvaṃtyo vyaruddhyaṃta parasparam / brahmā buddhā tu tatsarvaṃ yāthātathyena sa prabhuḥ // bndp_1,7.160 // kṣatriyāṇāṃ balaṃ daṃḍaṃ yuddhamājīvyamādiśat / yājanādhyāpane brahmā tathā dānapratigraham // bndp_1,7.161 // brāhmaṇānāṃ vibhusteṣāṃ karmāṇyetā nyathādiśat / pāśupālyaṃ ca vāṇijyaṃ kṛṣiṃ caiva viśāṃ dadau // bndp_1,7.162 // śilpājīvabhṛtāṃ caiva śūdrāṇāṃ vyadadhātpunaḥ / sāmānyāni ca karmāṇi brahmakṣatraviśāṃ punaḥ // bndp_1,7.163 // yajanādhyāpane dānaṃ sāmānyānītareṣu ca / karmājīvaṃ tu vai dattvā teṣāmiha parasparam // bndp_1,7.164 // teṣāṃ lokāṃtare mūrdhni sthānāni vidadhe punaḥ / prājāpatyaṃ dvijātīnāṃ smṛtaṃ sthānaṃ kriyāvatām // bndp_1,7.165 // sthānamaidraṃ kṣatriyāṇāṃ saṃgrāmeṣvapalāyinām / vaiśyānāṃ mārutaṃ sthānaṃ svasvakarmopajīvinām // bndp_1,7.166 // gāṃdharvaṃ śūdrajātīnāṃ paricarye ca tiṣṭhatām / sthānānyetāni varṇānāṃ yogyācāravatāṃ satām // bndp_1,7.167 // saṃsthityāṃ sukṛtāyāṃ vai cāturvarṇyasya tasya tat / varṇāstu daṃḍabhayataḥ svesve varṇye vyavasthitāḥ / tataḥ sthiteṣu varṇeṣu sthāpayāmāsa hyāśramān // bndp_1,7.168 // gṛhastho brahmacārī ca vānaprastho yatistathā / āśramāścaturo hyetānpūrvavatsthāpayanprabhuḥ // bndp_1,7.169 // varṇakarmāṇi ye kecitteṣāmiha caturbhavaḥ / kṛtakarmma kṛtāvāsā āśramādupabhuñjate // bndp_1,7.170 // brahmā tānsthāpayāmāsa āśramān bhrāmatāmataḥ / nirddideśa tatasteṣāṃ brahmā dharmānprabhā ṣate // bndp_1,7.171 // prasthānāni tu teṣāṃ ca yamānsaniyamāṃstathā / caturvarṇātmakaḥ pūrvaṃ gṛhasthasyāśramaḥ sthitaḥ // bndp_1,7.172 // trayāṇā māśramāṇāṃ ca vṛttiyonīti caiva hi / yathākramaṃ ca vakṣyāmi vrataiśca niyamaistathā // bndp_1,7.173 // dārāgnayaścātithaya iṣṭāḥ śrāddhakriyāḥ prajāḥ / ityeṣa vai gṛhasthasya samāsāddharmasaṃgrahaḥ // bndp_1,7.174 // ḍhaṃḍī ca mekhalī caiva adhaḥśāyī tathājinī / guruśuśrūṣaṇaṃ bhaikṣyaṃvidyārthī brahmacāriṇaḥ // bndp_1,7.175 // cīrapatrājināni syurvanamūlaphalauṣadhaiḥ / ubhe saṃdhye vagāhaśca homaścāraṇyavāsinām // bndp_1,7.176 // vipannamusale bhaikṣyamāsteyaṃ śaucameva ca / apramādo 'vyavāyaśca dayā bhūteṣu ca kṣamā // bndp_1,7.177 // śravaṇaṃ guruśuśrūṣā satyaṃ ca daśamaṃ smṛtam / daśalakṣaṇako hyeṣa dharmaḥ proktaḥ svayaṃbhūvā // bndp_1,7.178 // bhikṣorvratāni paṃcātra bhaikṣyavedavratāni ca / teṣāṃ sthānānyaśuṣmiṃ ca saṃsthitānā macaṣṭa saḥ // bndp_1,7.179 // aṣṭāśītisahasrāṇi ṛṣīṇāmūrdhvaretasām / smṛtaṃ teṣāṃ tu yat sthānaṃ tadeva guruvāsinām // bndp_1,7.180 // saptarṣīṇā tu yatsthānaṃ smṛtaṃ tadvai vanaukasām / prājāpatyaṃ gṛhasthānāṃ nyāsināṃ brahmaṇaḥkṣayam // bndp_1,7.181 // yogināmakṛtaṃ sthānaṃ tānājitbā na vidyate / sthānānyāśramiṇastāni brahmasthānasthitāni tu // bndp_1,7.182 // catvāra eva paṃthāno devayānāni nirmitāḥ / paṃthānaḥ pitṛyānāstu samṛtāścatvāra eva te // bndp_1,7.183 // brahmaṇāṃ lokatantreṇa ādye manvantare purā / paṃthāno devayānā ye teṣāṃ dvāraṃ raṃviḥ smṛtaḥ / tathaiva pitṛyānānāṃ candramā dvāramucyate // bndp_1,7.184 // evaṃ varṇāśramāṇāṃ ca pravibhāge kṛte tadā / yadā prajā nā varddhaṃta varṇadharmasamāsikāḥ // bndp_1,7.185 // tato 'nyāṃ mānasīṃ svāṃ vai tretāmadhye 'sṛjatprajāḥ / ātmanastu śarīrebhyastulyāścaivātmanā tu tāḥ // bndp_1,7.186 // tasmistretāyuge tvādye madhyaṃ prāpte krameṇa tu / tato 'nyāṃ mānasīṃ so 'tha prajāḥ sraṣṭuṃ pracakrame // bndp_1,7.187 // tataḥ sattvarajodriktāḥ prajāḥ sahyasṛjatprabhuḥ / dharmārthakāmamokṣāṇāṃ vārttānāṃ sādhakāśca yāḥ // bndp_1,7.188 // devāśca pitaraścaiva ṛṣayo manavastathā / yugānurūpā dharmeṇa yairimā varddhitāḥ prajāḥ // bndp_1,7.189 // upasthite tadā tasmin sṛṣṭivarge svayaṃbhuvaḥ / abhidhyāya prajā brahmā nānāvīryāḥ svamānasīḥ // bndp_1,7.190 // pūrvoktā yā mayā tubhyaṃ janānīkaṃ samāśritāḥ / kalpe 'tīte purāṇyāsīddevādyāstu prajā iha // bndp_1,7.191 // dhyāyatastasya tānīha saṃbhūtyarthamupastitāḥ / manvaṃtarakrameṇeha kaniṣṭhāḥ prathamena tāḥ // bndp_1,7.192 // khyātāstu vaṃśyairetaistu pūrvaṃ yairiha bhāvitāḥ / kuśalākuśalaiḥ kaṃdairakṣīṇaistaistadā yutāḥ // bndp_1,7.193 // tatkarmaphaladoṣeṇa hyupabādhāḥ prajajñire / devāsurapitṝṃścaiva yakṣairgandharvamānuṣaiḥ // bndp_1,7.194 // rākṣasaistu piśācaistaiḥ paśupakṣisarīsṛpaiḥ / vṛkṣanārakakīṭādyaistaistaiḥ sarvairupasthitāḥ / āhārārthaṃ prajānāṃ vai vidātmāno vinirmame // bndp_1,7.195 // iti śrībrahmāṃḍe mahāpurāṇe vāyuprokte pūrvabhāge dvitīye 'nuṣaṃgapāde lokajñāna varṇanaṃ nāma saptamo 'dhyāyaḥ sūta uvāca tatobhidhyāyatastasya mānasyo jajñire prajāḥ / taccharīrasamutpannaiḥ kāryaistaiḥ kāraṇaiḥ saha // bndp_1,8.1 // kṣetrajñāḥ samavarttanta kṣetrasyaitasya dhīmataḥ / tato devāsurapitṝnmanuṣyāṃśca catuṣṛyam // bndp_1,8.2 // sisṛkṣurayutātāni sa cātmānamayūyujat / yuktātmanastatastasya tamomātrāsamudbhavaḥ // bndp_1,8.3 // tadābhidhyāyataḥ sargaṃ prayatno 'bhūtprajāpateḥ / tato 'sya jagha nātpūrvamasurā jajñira sutāḥ // bndp_1,8.4 // asuḥ prāṇaḥ smṛto vijñaistajjanmānastato 'surāḥ / sṛṣṭā yayā surāstanvā tāṃ tanuṃ sa vyapohata // bndp_1,8.5 // sāpaviddhā tanustena sadyo rātrirajāyata / sā tamobahulā yasmāttato rātristriyāmikā // bndp_1,8.6 // āvṛtāstamasā rātrau prajā stasmātsvayaṃ punaḥ / sṛṣṭvāsurāṃstataḥ so 'tha tanumanyāmapadyata // bndp_1,8.7 // avyaktāṃ sattvabahulāṃ tatastāṃ so 'bhyayuñjata / tatastāṃ yuñja mānasya priyamāsītprabhoḥ kila // bndp_1,8.8 // tato mukhātsamutpannā dīvyatastasya devatāḥ / yato 'sya dīvyato jātāstena devāḥ prakīrttitāḥ // bndp_1,8.9 // dhāturdivyeti yaḥ proktaḥ krīḍāyāṃ sa vibhāvyate / tasmāttanvāstu divyāyā jajñire tena devatāḥ // bndp_1,8.10 // devān sṛṣṭvā tataḥ so 'tha tanuṃ divyāmapohata / utsṛṣṭā sā tanustena ahaḥ samabhavattadā // bndp_1,8.11 // tasmādahaḥkarmayuktā devatāḥ samupāsate / devānsṛṣṭvā tataḥ so 'tha tanumanyāmapadyata // bndp_1,8.12 // sattvamātrātmikāmeva tato 'nyāmabhyayuṅkta vai / piteva manyamānastānputrānpradhyāya sa prabhuḥ // bndp_1,8.13 // pitaro hyabhavaṃstasyā sadhye rātryahayoḥ pṛthak / tasmātte pitaro devāḥ pitṛtvaṃ teṣu tatsmṛtam // bndp_1,8.14 // yayāsṛṣṭāstu pitarastāṃ tanuṃ sa vyapohata / sāpaviddhā tanustena sadyaḥ saṃdhyā vyajāyata // bndp_1,8.15 // tasmādahardevatānāṃ rātriryā sā'surī smṛtā / tayormadhye tu vai paitrī yā tanuḥ sā garīyasī // bndp_1,8.16 // tasmāddevāsurāścaiva ṛṣayo mānavāstathā / yuktāstanumupāsaṃte uṣāvyuṣṭyoryadantaram // bndp_1,8.17 // tasmādrātryahayoḥ saṃdhimupāsaṃte tathā dvijāḥ / tato 'nyasyāṃ punarbrahmā svatanvāmupapadyata // bndp_1,8.18 // rajomātrātmikā yā tu manasā so 'sṛjatprabhuḥ / manasā tu sutāstasya prajanājjajñire prajāḥ // bndp_1,8.19 // mananācca manuṣayāste prajanātprathitāḥ prajāḥ / sṛṣṭvā punaḥ prajāḥ so 'tha svāṃ tanuṃ sa vyapohata // bndp_1,8.20 // sāpaviddhā tanustena jyotsnā sadyastvajāyata / tasmādbhavanti saṃhṛṣṭā jyotsnāyā udbhave prajāḥ // bndp_1,8.21 // ityetāstanavastena hyapaviddhā mahātmanā / sadyo rātryahanī caivasaṃdhyā jyotsnā ca jajñire // bndp_1,8.22 // jyotsnā saṃdhyāhanī caiva sattvamātrātmakaṃ trayam / tamomātrātmikā rātriḥ sā vai tasmānniyāmikā // bndp_1,8.23 // tasmāddevā divyatanvā tuṣṭyā sṛṣṭā sukhāttu vai / yasmātteṣāṃ divā janma balinastena te divā // bndp_1,8.24 // tanvā yadasurānratryā jaghanādasṛjatprabhuḥ / prāṇebhyo rātrijanmāno hyajeyā niśi tena te // bndp_1,8.25 // etānyeva bhaviṣyāṇāṃ devānāmasuraiḥ saha / pitṝṇāṃ mānuṣāṇāṃ ca atītānā gateṣu vai // bndp_1,8.26 // manvantareṣu sarveṣu nimittāni bhavanti hi / jyotsnā rātryahanī saṃdhyā catvāryetāni tāni vā // bndp_1,8.27 // bhānti yasmāttato bhāti bhāśabdo vyāptidīptiṣu / aṃbhāṃsyetāni sṛṣṭvā tu devadānavamānuṣān // bndp_1,8.28 // pitṝṃścaiva tathā cānyānvividhānvya sṛjatprajāḥ / tāmutsṛjya tato cyotsnāṃ tato 'nyāṃ prāpya sa prabhuḥ // bndp_1,8.29 // mūrttiṃ rajastamodriktāṃ tatastāṃ so 'bhyayuñjata / tato 'nyāḥ soṃ'dhakāre ca kṣudhāviṣṭāḥ prajāḥ sṛjan // bndp_1,8.30 // tāḥ sṛṣṭāstu kṣudhāviṣṭā ambhāṃsyādātumudyatāḥ / ambhāṃsyetāni rakṣāma uktavantastu teṣu ye // bndp_1,8.31 // rākṣasāste smṛtāstasmātkṣudhātmāno niśācarāḥ / ye 'bruvan kṣiṇumo 'mbhāṃsi teṣāṃ tdṛṣṭāḥ parasparam // bndp_1,8.32 // tena te karmaṇā yakṣā guhyakāḥ krūrakarmiṇaḥ / rakṣeti pālane cāpi dhātureṣa vibhāvyate // bndp_1,8.33 // ya eṣa kṣītidhāturvai kṣapaṇe sa nirucyate / rakṣaṇādrakṣa ityuktaṃ kṣapaṇādyakṣa ucyata // bndp_1,8.34 // tāndṛṣṭvā tvapriyeṇāsya keśāḥ śīrṇāśca dhīmataḥ / te śīrṇā vyutthitā hyūrddhamāro hantaḥ punaḥ punaḥ // bndp_1,8.35 // hīnā ye śiraso bālāḥ pannāścaivāpasarpiṇaḥ / bālātmanā smṛtā vyālā hīnatvādahayaḥ smṛtāḥ // bndp_1,8.36 // pannatvātpannagāścāpi vyapasarpācca sarppatā / teṣāṃ layaḥ pṛthivyāṃ yaḥ sūryācandramasau ghanāḥ // bndp_1,8.37 // tasya krodhodbhavo yo 'sāvagnigarbhaḥ sudāruṇaḥ / sa tānsarppān sahotpannānāviveśa viṣātmakaḥ // bndp_1,8.38 // sarppānsṛṣṭvā tataḥ krodhāt krodhātmāno vinirmitāḥ / varṇena kapiśenogrāste bhūtāḥ piśitāśanāḥ // bndp_1,8.39 // bhūtatvātte ramṛtā bhūtāḥ piśācā piśitāśanāt / gāyato gāṃ tatastasya gandharvā jajñire sutāḥ // bndp_1,8.40 // dhayeti dhātuḥ kavibhiḥ pānārthe paripaṭhyate / pibato jajñire vācaṃ gandharvāstena te smṛtāḥ // bndp_1,8.41 // aṣṭāsvetāsu sṛṣṭāsu devayoniṣu sa prabhuḥ / chandataścaiva chandāsi vayāṃsi vayasāsṛjat // bndp_1,8.42 // pakṣiṇastu sa sṛṣṭvā vai tataḥ paśugaṇānsṛjan / mukhatojāḥ sṛjanso 'tha vakṣasaścāpyavīḥ sṛjan // bndp_1,8.43 // gāvaścaivodarādbrahmā pāśvībhyāṃ ca vinirmame / pādato 'śvānsamātaṅgān rāsabhān gavayānmṛgān // bndp_1,8.44 // uṣṭrāṃścaiva varāhāṃśca śuno 'nyāṃścaiva jātayaḥ / oṣadhyaḥ phala mūlinyo romabhyastasya jajñire // bndp_1,8.45 // evaṃ pañcauṣadhīḥ sṛṣṭvā vyayuñjatso 'dhvareṣu vai / asya tvādau tu kalpasya tretāyugamukhepurā // bndp_1,8.46 // gaurajaḥ puruṣo 'thāviraśvāśvataragardabhāḥ / ete grāmyāḥ samṛtāḥ sapta āraṇyāḥ sapta cāpare // bndp_1,8.47 // śvāpado dvīpino hastī vānaraḥ pakṣipañcamaḥ / audakāḥ paśavaḥ ṣaṣṭhāḥ saptamāstu sarīsṛpāḥ // bndp_1,8.48 // mahiṣā gavayoṣṭrāśca dvikhurāḥ śarabho dviṣaḥ / markaṭaḥ saptamo hyeṣāṃ cāraṇyāḥ paśavastu te // bndp_1,8.49 // gāyatrīṃ ca ṛcaṃ caiva trivṛtsatomarathantare / agniṣṭomaṃ ca yajñānāṃ nirmame prathamānmukhāt // bndp_1,8.50 // yajūṃṣi traiṣṭubhaṃ chandaḥ stomaṃ pañcadaśaṃ tathā / bṛhatsāma tathoktaṃ ca dakṣiṇātso 'sṛjanmukhāt // bndp_1,8.51 // sāmāni jagatīṃ caiva stomaṃ saptadaśaṃ tathā / vairūpyamatirātraṃ ca paścimātso 'sṛjanmakhāt // bndp_1,8.52 // ekaviṃśamatharvāṇamāptoryāmaṃ tathaiva ca / anuṣṭubhaṃ savairājaṃ caturthādasṛjanmukhāt // bndp_1,8.53 // vidyuto 'śanimeghāṃśva rohitedradhanūṃṣi ca / sṛṣṭvāsau bhagavāndevaḥ parjanyamitiviśrutam // bndp_1,8.54 // ṛco yajūṃṣi sāmāni nirmame yajñasiddhaye / uccāvacāni bhūtāni gātrebhyastasya jajñire // bndp_1,8.55 // brahmaṇāstu prajāsargaṃ sṛjato hi prajāpateḥ / sṛṣṭvā catuṣṭayaṃ pūrvaṃ devarṣipitṛmānavān // bndp_1,8.56 // tato 'sṛjata bhūtāni carāṇi sthāvarāṇi ca / sṛṣṭvā yakṣapiśācāṃśca gandharvapsarasastadā // bndp_1,8.57 // narakinnararakṣāṃsi vayaḥpaśumṛgoragān / avyayaṃ ca vyayaṃ caiva dvayaṃ sthāvarajaṅgamam // bndp_1,8.58 // teṣāṃ ye yāni karmāṇi prāk sṛṣṭāni prapedire / tānyeva pratipadyante sṛjyamānāḥ punaḥpunaḥ // bndp_1,8.59 // hiṃsrāhiṃsre sṛjan krūre dharmādharmāvṛtānṛte / tadbhāvitāḥ prapadyante tasmāttattasya rocate // bndp_1,8.60 // mahābhūteṣu nānātvamindriyārteṣu mūrtiṣu / viniyogaṃ ca bhūtānāṃ dhātaiva vyadadhātsvayam // bndp_1,8.61 // kecitpuruṣakāraṃ tu prāhuḥ karma ca mānavāḥ / daivamityapare viprāḥ svabhāvaṃ bhūtacintakāḥ // bndp_1,8.62 // pauruṣaṃ karma daivaṃ ca phalavṛttisvabhāvataḥ / na caiva tu pṛthagbhāvamadhikena tato viduḥ // bndp_1,8.63 // etadevaṃ ca naivaṃ ca na cobhe nānubhe na ca / svakarmaviṣayaṃ brūyuḥ sattvasthāḥ samadarśinaḥ // bndp_1,8.64 // nānārūpaṃ ca bhūtānāṃ kṛtānāṃ ca prapañcanam / vedaśabdebhya evādau nirmame sa maheśvaraḥ // bndp_1,8.65 // ārṣāṇi caiva nāmāni yāśca deveṣu dṛṣṭayaḥ / śarvaryante prasūtānāṃ punastebhyo dadhātyajaḥ // bndp_1,8.66 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge dvitīye 'nuṣaṅgapāde mānasasṛṣṭivarṇanaṃ nāmāṣṭamo 'dhyāyaḥ sūta uvāca rudraṃ dharmaṃ manaścaiva ruciṃ caivākṛtiṃ tathā / pañca kartṝn hi sa tadā manasā vyasṛjatprabhuḥ // bndp_1,9.1 // ete mahābhujāḥ sarve prajānāṃ sthitihetavaḥ / auṣadhīḥ pratisaṃdhatte rudraḥ kṣīṇaḥ punaḥ punaḥ // bndp_1,9.2 // prāptauṣadhiphalairdevaḥ samyagiṣṭaḥ phalārthibhiḥ / tribhireva kapālaistu tryaṃbakairoṣadhīkṣaye // bndp_1,9.3 // ijyate munibhiryasmāttasmātttryaṃbaka ucyate / gāyatrīṃ caiva triṣṭup ca jagatī caiva tāḥ smṛtāḥ // bndp_1,9.4 // aṃbikānāṃ mayā proktā yonayaḥ svanaspateḥ / tābhirekatvabhūtā bhistrividhābhiḥ svavīryataḥ // bndp_1,9.5 // trisādhanaḥ puroḍāśastrikapālastataḥ smṛtaḥ / tryaṃbakaḥ sa puroḍāśasteneha tryaṃbakaḥsmṛtaḥ // bndp_1,9.6 // dhatte dharmaḥ prajāḥ sarvā mano jñānakaraṃ smṛtam / ākṛtiḥ suruce rūpaṃ ruciḥ śraddhākaraḥ smṛtaḥ // bndp_1,9.7 // evamete prajāpālāḥ prajānāṃ sthitihetavaḥ / athāsya sṛjataḥ sargaṃ prajānāṃ parivṛddhaye // bndp_1,9.8 // na vyavarddhata tāḥ sṛṣṭāḥ prajāḥ kenāpi hetunā / tataḥ sa vidadhe buddhimarthaniścayagā minīm // bndp_1,9.9 // athātmani samadrākṣīttamomātrāṃ tu cāriṇīm / rajaḥ sattvaṃ parityajya vartamānāṃ svakarmataḥ // bndp_1,9.10 // tataḥ sa tena dukhenaśucaṃ cakre jagatpatiḥ / tamaśca vyanudatpaścād rajasātu samāvṛṇot // bndp_1,9.11 // tattamaḥ pratinuttaṃ vai mithunaṃ saṃprasūyata / adharmācaraṇā ttasya hiṃsā śoko vyajāyata // bndp_1,9.12 // tatastasminsamudbhūte mithune varaṇātmake / tataḥ sa bhagavānāsīt prītaścaitaṃ hi śiśriye // bndp_1,9.13 // evaṃ prītātmanastasya svadehārddhādviniḥsṛtā / nārī paramakalyāṇī sarvabhūtamanoharā // bndp_1,9.14 // sā hi kāmātmanā sṛṣṭā prakṛteḥ sā surūpiṇī / śatarūpeti sā proktā sā proktaiva punaḥ punaḥ // bndp_1,9.15 // tataḥ prajāḥ samudbhūtā yathā proktā mayā purā / prakriyāyāṃ yathā tubhyaṃ tretāmadhye mahātmanaḥ // bndp_1,9.16 // yadā prajāstu tāḥ sṛṣṭā na vyavaddhata dhīmataḥ / tato 'nyānmānasānputrānātmanaḥ sadṛśo 'sṛjata // bndp_1,9.17 // bhṛgvaṅgiromarīcīṃśca pulastyaṃ pulahaṃ kratum / dakṣamatriṃ vasiṣṭhaṃ ca nirmame mānasānsutān // bndp_1,9.18 // nava brahmāṇa ityete purāṇe niścayaṃ gatāḥ / brahmā yatātmakānāṃ tu sarveṣāmātmayoninām // bndp_1,9.19 // tato 'sṛjatpunarbrahmā dharmaṃ bhūtasukhāvaham / prajāpatiṃ ruciṃ caiva pūrveṣāmeva pūrvajau // bndp_1,9.20 // buddhitaḥ sasṛje dharmaṃ sarvabhūtasukhāvaham / manasastu rucirnāma jajñe jo 'vyaktajanmanaḥ // bndp_1,9.21 // bhṛgustu tdṛdayājjajñe ṛṣiḥ sālalayoninaḥ / prāṇāddakṣaṃ sṛjanbrahmā cakṣurbhyāṃ tu marīcinam // bndp_1,9.22 // abhimānātmakaṃ rudraṃ nirmame nīlalohitam / śirasoṃgirasaṃ caiva śrotrādatriṃ tathaiva ca // bndp_1,9.23 // pulastyaṃ ca tathodānādvyānācca pulahaṃ punaḥ / samānajo vasiṣṭhaśca hyapānānnirmame kratum // bndp_1,9.24 // ityete brahmaṇaḥ putrāḥ prajādau dvādaśa smṛtāḥ / dharmasteṣāṃ prathamajo devatānāṃ smṛtastu vai // bndp_1,9.25 // bhṛgvādayastu ye sṛṣṭāste vai brahmarṣayaḥ smṛtāḥ / gṛhamedhipurāṇāste dharmastaiḥ prāk pravarttitaḥ // bndp_1,9.26 // dvādaśaite prasūyante prajāḥ kalpe punaḥ punaḥ / teṣāṃ dvādaśa te vaṃśā divyā devaguṇānvitāḥ // bndp_1,9.27 // kriyāvantaḥ prajāvanto maharṣibhiralaṅkṛtāḥ / yadā tairiha sṛṣṭaistu dharmmādyaiśca maharṣibhiḥ // bndp_1,9.28 // sṛjyamānāḥ prajāścaiva na vyavarddhanta dhīmataḥ / tamomātrāvṛtaḥ so 'bhūcchokapratihataśca vai // bndp_1,9.29 // yathā'vṛtaḥ sa vai brahmā tamomātrā tu sā punaḥ / putrāṇāṃ ca tamomātrā aparā niḥsṛtābhavat // bndp_1,9.30 // pratisrotātmako 'dharmo hiṃsā caivāśubhātmikā / tataḥ pratihate tasya pratīte varaṇātmake // bndp_1,9.31 // svāṃ tanuṃ sa tadā brahmā samapohata bhāsvarām / dvidhā kṛtvā svakaṃ dehamarddhena puruṣo 'bhavat // bndp_1,9.32 // ardhena nārī sā tasya śatarūpā vyajāyata / prakṛtirbhūtadhātrī sā kāmādvai sṛjataḥ prabhoḥ // bndp_1,9.33 // sā divaṃ pṛthivīṃ caiva mahimnā vyāpya susthitā / brahmāṇaḥ sā tanuḥ pūrvā divamāvṛtya tiṣṭataḥ // bndp_1,9.34 // yā tvarddhā sṛjyate nārī śatarūpā vyajāyata / sā devī niyutaṃ taptvā tapaḥ parama duścaram // bndp_1,9.35 // bharttāraṃ dīptayaśasaṃ puruṣaṃ pratyapadyata / sa vai svāyaṃbhuvaḥ pūrvaṃ puruṣo manurucyate // bndp_1,9.36 // tasyaikasaptatiyugaṃ manvantaramihocyate / labdhvā tu puruṣaḥ patnīṃ śatarūpāmayonijām // bndp_1,9.37 // tayā sa ramate sārddhaṃ tasmātsā ratirucyate / prathamaḥ saṃprayogaḥ sa kalpādau samavarttata // bndp_1,9.38 // virājamasṛjadbrahmā so 'bhavatpuruṣo virāṭ / samrāṭ saśatarūpastu vairājastu manuḥ smṛtaḥ // bndp_1,9.39 // sa vairājaḥ prajāsargaṃ sasarja puruṣo manuḥ / vairājātpuruṣādvīrau śatarūpā vyajāyata // bndp_1,9.40 // priyavratottānapādau putrau putravatāṃ varau / kanye dve sumahābhāge yābhyāṃ jātā imāḥ prajāḥ // bndp_1,9.41 // devī nāmnā tathākūliḥ prasūtiścaiva te śubhe / svāyaṃbhuvaḥ prasūtiṃ tu dakṣāya vyasṛjatprabhuḥ // bndp_1,9.42 // ruceḥ prajāpateścaiva ākūtiṃ pratya pādayat / ākūtyāṃ mithunaṃ jajñe mānasasya ruceḥ śubham // bndp_1,9.43 // yajñaśca dakṣiṇā caiva yamalau tau babhūvatuḥ / yajñasya dakṣiṇāyāṃ ca putrā dvādaśa jajñire // bndp_1,9.44 // yāmā iti samākhyātā devāḥ svāyaṃbhuvetare / yamasya putrā yajñasya tasmādyāmāstu te smṛtāḥ // bndp_1,9.45 // ajitāścaiva śukrāśca dvau gaṇau brahmaṇaḥ smṛtau / yāmāḥ pūrvaṃ parikrāntā yeṣāṃ saṃjñā divaukasaḥ // bndp_1,9.46 // svāyaṃbhūva sutāyāṃ tu prasūtyāṃ lokamātaraḥ / tasyāṃ kanyāścaturviṃśaddakṣastvajanayatprabhuḥ // bndp_1,9.47 // sarvāstāśca mahābhāgāḥ sarvāḥ kamalalocanāḥ / yogapatnyaśca tāḥ sarvāḥ sarvāstā yogamātaraḥ // bndp_1,9.48 // sarvāśca brahmavādinyaḥ sarvā viśvasya mātaraḥ / śraddhā lakṣmīrdhṛtistuṣṭiḥ puṣṭirmedhā tathā kriyā // bndp_1,9.49 // buddhirlajjā vasuḥ śāntiḥ siddhiḥ kīrttistrayodaśa / patnyarthaṃ pratijagrāha dharmo dākṣāyaṇīḥ prabhuḥ // bndp_1,9.50 // dvārāṇyetāni caivāsya vihitāni svayaṃbhuvā / yānyāḥ śiṣṭā yavīyasya ekādaśa sulocanāḥ // bndp_1,9.51 // satī khyātiśca saṃbhūtiḥ smṛtiḥ prītiḥ kṣamā tathā / sannatiścānasūyā ca ūrjā svāhā svadhā tathā // bndp_1,9.52 // tāstadā pratyagṛhṇanta punaranye mahārṣayaḥ / rudro bhṛgurmarīciśca aṅgirāḥ pulahaḥ kratuḥ // bndp_1,9.53 // pulastyo 'trirvasiṣṭhaśca pitaro 'gristathaiva ca / satīṃ bhavāya prāyacchatkhyātiṃ ca bhṛgave tathā // bndp_1,9.54 // marīcaye tu saṃbhūtiṃ smṛtimaṅgirase dadau / prītiṃ caiva pulastyāya kṣamāṃ vai pulahāya ca // bndp_1,9.55 // kratave saṃtatiṃ nāma anasūyāṃ tathātraye / ūrjāṃ dadau vasiṣṭhāya svāhāṃ caivāgnaye dadau // bndp_1,9.56 // svadhāṃ caiva pitṛbhyastu tāsvapatyāni me śṛṇu / etāḥ sarvā mahābhāgāḥ prajāstvanusṛtāḥ sthitāḥ // bndp_1,9.57 // manvantareṣu sarveṣu yāvadābhūtasaṃplavam / śraddhā kāmaṃ prajajñe 'tha darpo lakṣmī sutaḥ smṛtaḥ // bndp_1,9.58 // dhṛtyāstu niyamaḥ putrastuṣṭyāḥ saṃtoṣa ucyate / puṣṭyā lābhaḥ sutaścāpi medhāputraḥ śrutastathā // bndp_1,9.59 // kriyāyāstanayau proktau damaśca śama eva ca / buddherbodhaḥ sutaścāpi apramādaśca tāvubhau // bndp_1,9.60 // lajjāyā vinayaḥ putro vyavasāyo vasoḥ sutaḥ / kṣemaḥ śānteḥ sutaścāpi sukhaṃ siddhervyajāyata // bndp_1,9.61 // yaśaḥ kīrteḥ sutaścāpi ityete dharmasūnavaḥ / kāmasya tu suto harṣo devyāṃ siddhyāṃ vyajāyata // bndp_1,9.62 // ityeṣa vai sukhodarkaḥ sargo dharmasya sāttvikaḥ / jajñe hiṃsā tvadharmādvai nikṛtiṃ cānṛtaṃ ca te // bndp_1,9.63 // nikṛtyanṛtayorjajña bhayaṃ naraka eva ca / māyā ca vedanā cāpi mithunadvayametayoḥ // bndp_1,9.64 // mayājjajñe 'tha vai māyā mṛtyuṃ bhūtāpahāriṇam / vedanāyāṃ tataścāpi jejña duḥkhaṃ tu rauravāt // bndp_1,9.65 // mṛtyorvyādhirjarāśokakrodhāsūyā vijajñire / duḥkhottarāḥ smṛtā hyete sarve cādharmalakṣaṇāḥ // bndp_1,9.66 // teṣāṃ bhāryāsti putro vā sarve hyanidhanāḥ smṛtāḥ / ityeṣa tāmasaḥ sargo jajñe dharmaniyā makaḥ // bndp_1,9.67 // prajāḥ sṛceti vyādiṣṭo brahmaṇā nīlalohitaḥ / so 'bhidhyāya satīṃ bhāryāṃ nirmame cātmasaṃbhavān // bndp_1,9.68 // nādhikānna ca hīnāstānmānasānātmanā samān / sahasraṃ ca sahasrāṇāmasṛjatkṛttivāsasaḥ // bndp_1,9.69 // tulyānevātmanā sarvān rūpatejobala śrutaiḥ / piṅgalānsaniṣaṅgāṃśca kapardī nīlalohitān // bndp_1,9.70 // viśikhānhīnakeśāṃśca dṛṣṭighnāstānkapālinaḥ / mahārūpānvirūpāṃśca viśvarūpāśca rūpiṇaḥ // bndp_1,9.71 // rathino varmiṇaścaiva dhanvino 'tha varūthinaḥ / sahasraśatabāhūṃśca divyabhaumāntarikṣagān // bndp_1,9.72 // sthūla śīrṣānaṣṭadaṃṣṭrān dvijihvāṃstu trilocanān / annādānpiśitādāṃśca ājyapānsomapostathā // bndp_1,9.73 // atimeḍhrograkāyāṃśca śitikaṇṭhogramanyukān / saniṣaṅgatanutrāṃśca dhanvino hyasicarmiṇaḥ // bndp_1,9.74 // āsīnān dhāvataścāpi jṛṃbhataścāpyadhiṣṭhitān / adhīyānāśca japato yuñjato dhyāyatastathā // bndp_1,9.75 // jvalato varṣataścaiva dyotamānānpradhūpitān / buddhānbuddhatamāṃścaiva brahmasvān brahmadarśinaḥ // bndp_1,9.76 // nīlagrīvānsahasrākṣān sarvāṃścaiva kṣamācarān / adṛśyānsarvabhūtānāṃ mahāyogānmahaujasaḥ // bndp_1,9.77 // rudato dravataścaiva evaṃ yuktānsahasraśaḥ / ayātayāmān sṛjataṃ rudrametānsurottamān // bndp_1,9.78 // dṛṣṭvā brahmābravīdenaṃ māsrākṣīrīdṛśīḥ prajāḥ / na sraṣṭavyātmana stalyā prajā naivādhikā tathā // bndp_1,9.79 // anyāḥ sṛjasva bhadraṃ te prajāstvaṃ mṛtyusaṃyutāḥ / nārabhante hi karmāṇi prajā vigatamṛtyavaḥ // bndp_1,9.80 // evasukto 'bravīdenaṃ nāhaṃ mṛtyujarānvitāḥ / prajāḥ srakṣyāmi bhadraṃ te sthito 'haṃ tvaṃ sṛja prabho // bndp_1,9.81 // ete ye vai mayā sṛṣṭā virūpā nīlalohitāḥ / sahasraṃ hi sahasrāṇāmātmano mama niḥsṛtāḥ // bndp_1,9.82 // ete devā bhaviṣyanti rudrā nāma mahābalāḥ / pṛthivyāmantarikṣe ca rudrāṇyastāḥ pariśrutāḥ // bndp_1,9.83 // śatarudre samāmnātā bhaviṣyantīha yajñiyāḥ / yajñabhājo bhaviṣyanti sarve devagaṇaiḥ saha // bndp_1,9.84 // manvantareṣu ye devā bhaviṣyantīha chandajāḥ / taiḥ sārddhamijyamānāste sthāsyantīhāyugakṣayāt // bndp_1,9.85 // evamuktastato brahmā mahādevena sa prabhuḥ / pratyuvāca tathā bhīmaṃ tdṛṣyamāṇaḥ prajāpatiḥ // bndp_1,9.86 // evaṃ bhavatu bhadraṃ te yathā te vyātdṛtaṃ prabho / brahmaṇā samanu jñāte tataḥ sarvamabhūtkila // bndp_1,9.87 // tataḥ prabhṛti devaḥ sa na prāsūyata vai prajāḥ / ūrdhvaretāḥ sthitaḥ sthāṇuryāvadābhūtasaṃplavam // bndp_1,9.88 // yasmātproktaṃ sthito 'smīti tasmātsthāṇurbudhaiḥ smṛtaḥ / jñānaṃ tapaśca satyaṃ ca hyaiśvaryaṃ dharma eva ca // bndp_1,9.89 // vairāgyamātmasaṃbodhaḥ kṛtsnānyetāni śaṅkare / sarvāndevānṛṣīṃścaiva sametānasuraiḥ saha // bndp_1,9.90 // atyeti tejasā devo mahādevastataḥ smṛtaḥ / atyeti devā naiśvaryādvalena ca mahāsurān // bndp_1,9.91 // jñānena ca munīnsarvānyogādbhūtāni sarvaśaḥ / evameva mahādevaḥ sarvadevanamaskṛtaḥ / prajāmanu dyāmāṃ sṛṣṭvā sargādupararāma ha // bndp_1,9.92 // iti śrī brahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge dvitīye 'nuṣaṅgapāde rudraprasavavarṇanaṃ nāma navamo 'dhyāyaḥ ṛṣiruvāca asminkalpe tvayā noktaḥ prādurbhāvo mahātmanaḥ / mahādevasya rudrasya sādhakairṛṣibhiḥ saha // bndp_1,10.1 // sūta uvāca utpattirādisargasya mayā proktā samāsataḥ / vistareṇa pravakṣyāmi nāmāni tanubhiḥ saha // bndp_1,10.2 // patnīṣu janayāmāsa mahādevaḥ sutānbahūna / kalpeṣvanyeṣvatīteṣu hyasminkalpe tu tāñśṛṇu // bndp_1,10.3 // kalpādāvātmanastulyaṃ sutamadhyāyata prabhuḥ / prādurā sīttatoṅke 'sya kumāro nīlalohitaḥ // bndp_1,10.4 // ruroda susvaraṃ ghoraṃ nirdahanniva tejasā / dṛṣṭvā rudantaṃ sahasā kumāraṃ nīlalohitam // bndp_1,10.5 // kiṃ rodiṣi kumāreti brahmā taṃ pratyabhāṣata / so 'bravīddehi me nāma prathamaṃ tvaṃ pitāmaha // bndp_1,10.6 // rudrastvaṃ deva nāmāsi sa ityukto 'rudatpunaḥ / kiṃ rodiṣi kumāreti brahmā taṃ pratyabhāṣata // bndp_1,10.7 // nāma dehi dvitīyaṃ me ityuvāca svayaṃbhuvam / bhavastvaṃ devanāmnāsi ityuktaḥ so 'rudatpunaḥ // bndp_1,10.8 // kiṃ rodiṣīti taṃ brahmā rudantaṃ pratyuvāca ha / tṛtīyaṃ dehi me nāma ityuktaḥ so 'bravītpunaḥ // bndp_1,10.9 // śarvastvaṃ deva nāmnāsi ityuktaḥ so 'rudatpunaḥ / kiṃ rodiṣīti taṃ brahmā rudantaṃ pratyuvāca ha // bndp_1,10.10 // caturtha dehi me nāma ityuktaḥ so 'bravītpunaḥ / īśāno devanāmnāsi ityuktaḥ so 'rudatpunaḥ // bndp_1,10.11 // kiṃ rodiṣīti taṃ brahmā rudantaṃ punarabravīt / pañcamaṃ nāma dehīti pratyuvāca svayaṃbhuvam // bndp_1,10.12 // paśūnāṃ tvaṃ patirdeva ityuktaḥ so 'rudatpunaḥ / kiṃ rodiṣīti taṃ brahmā rudantaṃ punarabravīt // bndp_1,10.13 // ṣaṣṭhaṃ vai dehi me nāma ityuktaḥ pratyuvāca tam / bhīmastvaṃ deva nāmnāsi ityuktaḥ so 'rudatpunaḥ // bndp_1,10.14 // kiṃ rodiṣīti taṃ brahmā rudantaṃ punarabravīt / saptamaṃ dehi me nāma ityuktaḥ pratyuvāca ha // bndp_1,10.15 // ugrastvaṃ deva nāmnāsi ityuktaḥ so 'rudatpunaḥ / taṃ rudantaṃ kumāraṃ tu mārodīriti so 'bravīt // bndp_1,10.16 // so 'bravīdaṣṭamaṃ nāma dehi me tvaṃ vibho punaḥ / tvaṃ mahādevanāmāsi ityukto virarāma ha // bndp_1,10.17 // labdhvā nāmāni caitāni brahmāṇaṃ nīlalohitaḥ / provāca nāmnāmeteṣāṃ sthānāni pradiśeti ha // bndp_1,10.18 // tato visṛṣṭāstanava eṣāṃ nāmnā svayaṃbhuvā / sūryo jalaṃ mahī vāyurva hnirākāśameva ca // bndp_1,10.19 // dīkṣitā brāhmaṇaścandra ityevaṃ te 'ṣṭadhā tanuḥ / teṣu pūjyaśca vandyaśca namaskāryaśca yatnataḥ // bndp_1,10.20 // provāca taṃ punarbrahmā kumāraṃ nīlalohitam / yaduktaṃ te mayā pūrvaṃ nāma rudreti vai vibho // bndp_1,10.21 // tasyādityatanurnāmnaḥ prathamā prathamasya te / ityukte tasya yattejaścakṣustvāsītprakāśakam // bndp_1,10.22 // viveśa tattadādityaṃ tasmādrudro hyasau smṛtaḥ / udyatamastaṃ yantaṃ ca varjayeddarśaneravim // bndp_1,10.23 // śaśvacca jāyate yasmācchaśvatsaṃtiṣṭhate tu yat / tasmātmūryaṃ na vīkṣeta āyuṣkāmaḥ śuciḥ sadā // bndp_1,10.24 // atītānāgataṃ rudraṃ viprā hyāpyāyayanti yat / ubhe saṃdhye hyupāsīnā gṛṇantaḥ sāmaṛgyajuḥ // bndp_1,10.25 // udyansa tiṣṭhate ṛkṣu madhyāhne ca yajuḥṣvatha / sāmasvathāparāhṇe tu rudraḥ saṃviśati kramāt // bndp_1,10.26 // tasmādbhavennābhyudito bāhyastamita eva ca / na rudramprati meheta sarvāvasthaṃ kathaṃ cana // bndp_1,10.27 // evaṃ yuktān dvijān devo rudrastānna hinasti vai / tato 'pravītpunarbrahmā taṃ devaṃ nīlalohitam // bndp_1,10.28 // dvitīyaṃ nāmadheyaṃ te mayā proktaṃ bhaveti yat / etasyāpo dvitīyā te tanurnāmnā bhavatviti // bndp_1,10.29 // ityukte tvatha tasyāsīccharīrasthaṃ rasātmakam / viveśa tattadā yastu tasmādāpo bhavaḥ smṛtaḥ // bndp_1,10.30 // yasmādbhavanti bhūtāni tābhyastā bhāvayanti ca / bhavanādrāvanāccaiva bhūtānāmucyate bhavaḥ // bndp_1,10.31 // tasmānmūtraṃ purīṣaṃ ca nāpsu kurvīta karhicit / na niṣṭhīvennāvagāhennaiva gacchecca maithunam // bndp_1,10.32 // na caitāḥ paricakṣīta vahantyo vā sthitā api / maidhyāmedhyāstvapāmetāstanavo munibhiḥ smṛtāḥ // bndp_1,10.33 // vivarṇarasagandhāśca varjyā alpāśca sarvaśaḥ / apāṃ yoniḥ samudrastu tasmāttaṃ kāmayanti tāḥ // bndp_1,10.34 // madhyāścaivāmṛtā hyāpo bhavanti prāpya sāgaram / tasmādapo na rundhīta samudraṃ kāmayanti tāḥ // bndp_1,10.35 // na hinasti bhavo devo ya evaṃ hyapsu vartate / tato 'bravītpunarbrahmā kumāraṃ nīlalohitam // bndp_1,10.36 // śarveti yattṛtīyaṃ te nāma proktaṃ mayā vibho / tasya bhūmistṛtīyasya tanurnāmnā bhavattviyam // bndp_1,10.37 // ityukte yatsthiraṃ tasya śarīre hyasthisaṃjñitam / viveśa tattadā bhūmiṃ yasmātsā śarva ucyate // bndp_1,10.38 // tasmātkṛṣṭena kurvīta purīṣaṃ mūtrameva ca / na cchāyāyāṃ tathā mārge svacchāyāyāṃ na mehayet // bndp_1,10.39 // śiraḥ prāvṛtya kurvīta antardhāya tṛṇairmahīm / evaṃ yo vartate bhūmau śarvastaṃ na hinasti vai // bndp_1,10.40 // tato 'bravītpunarbrahmā kumāraṃ nīlalohitam / īśāneti caturtha te nāma proktaṃ mayeha yat // bndp_1,10.41 // caturthasya caturthī tu vāyurnāmnā tanustava / ityukte yaccharīrasthaṃ pañcadhā prāṇasaṃjñitam // bndp_1,10.42 // viveśa tasya tadvāyumīśānastana mārutaḥ / tasmānnainaṃ parivadetpravāntaṃ vāyumīśvaram // bndp_1,10.43 // yajñairvyavaharantyenaṃ ye vai paricaranti ca / evaṃ yuktaṃ maheśāno naiva devo hinasti tam // bndp_1,10.44 // tato 'bravītpunarbrahmā taṃ devaṃ dha5mlamīśvaram / nāma yadvai paśupatirityuktaṃ pañcamaṃ mayā // bndp_1,10.45 // pañcamī pañcama syaiṣā tanurnāmnāgnirastu te / ityukte yaccharīrasthaṃ tejastasyoṣṇasaṃjñitam // bndp_1,10.46 // viveśa tattadā hyagniṃ tasmātpaśupatistu saḥ / yasmādagniḥ paśuścāsīdyasmātpāti paśūṃśca saḥ // bndp_1,10.47 // tasmātpaśupatestasya tanuragnirnirucyate / tasmādamedyaṃ na dahenna ca pādau pratāpayet // bndp_1,10.48 // adhastānnopadadhyācca na cainamatilaṅghayet / nainaṃ paśupatirdeva evaṃ yuktaṃ hinasti vai // bndp_1,10.49 // tato 'bravītpunarbrahmā taṃ devaṃ śvetapiṅgalam / ṣaṣṭaṃ nāma mayā proktaṃ tava bhīmeti yatprabho // bndp_1,10.50 // ākāśaṃ tasya nāmnastu tanuḥ ṣaṣṭhī bhavatviti / ityukte suṣiraṃ tasya śarīrasthamabhūcca yat // bndp_1,10.51 // viveśa tattadākāśaṃ tasmādbhīmasya sā tanuḥ / yadākāśe smṛto devastasmānnā saṃvṛtaḥ kvacit // bndp_1,10.52 // kuryānmūtraṃ purīṣaṃ vā na bhuñjīta pibenna vā / maithunaṃ vāpi na careducchiṣṭāni ca notkṣipet // bndp_1,10.53 // na hinasti ca taṃ devo yo bhīme hyevamācaret / tato 'bravītpunarbrahmā taṃ devaṃ sabalaṃ prabhum // bndp_1,10.54 // saptamaṃ yanmayā proktaṃ nāmogreti tava prabho / tasya nāmnastanustubhyaṃ dvijo bhavati dīkṣitaḥ // bndp_1,10.55 // evamukte tu yattasya caitanyaṃ vai śarīragam / viveśa dīkṣitaṃ tadvai brāhmaṇaṃ somayājinam // bndp_1,10.56 // tāvatkālaṃ smṛto vipra ugro devastu dīkṣitaḥ / tasmānnemaṃ parivadennāślīlaṃ cāsya kīrttayet // bndp_1,10.57 // te harantyasya pāpmānaṃ ye vai parivadanti tam / evaṃ yuktān dvijānugro devastānna hinasti vai // bndp_1,10.58 // tatobravītpunarbrahmā taṃ devaṃ bhāskaradyutim / aṣṭamaṃ nāma yat proktaṃ mahādeveti te mayā // bndp_1,10.59 // tasya nāmno 'ṣṭamasyāstu tanustubhyaṃ tu candramāḥ / ityukte yanmana stasya saṃkalpakamabhūtprabhoḥ // bndp_1,10.60 // viveśa taccandramasaṃ mahādevastataḥ śaśī / tasmādvibhāvyate hyeṣa mahādevastu candramāḥ // bndp_1,10.61 // amāvāsyāṃ na vai chindyādvṛkṣagulmauṣadhīrdvijaḥ / mahādevaḥ smṛtaḥ somastasyātmā hyauṣadhīgaṇaḥ // bndp_1,10.62 // evaṃ yo varttate caiha sadā parvaṇi parvaṇi / na hanti taṃ mahādevo ya evaṃ veda taṃ prabhum // bndp_1,10.63 // gopāyati divādityaḥ prajā naktaṃ tu candramāḥ / ekarātrau sameyātāṃ sūryā candramasāvubhau // bndp_1,10.64 // amāvāsyāniśāyāṃ tu tasyāṃ yuktaḥ sādā bhavet / rudrāviṣṭaṃ sarvamidaṃ tanubhirnnāmabhiśca ha // bndp_1,10.65 // ekākī caścaratyeṣa sūryo 'sau rudra ucyate / sūryasya yatprakāśena vīkṣante cakṣuṣā prajāḥ // bndp_1,10.66 // muktātmā saṃsthito rudraḥ pibatyaṃbho gabhastibhiḥ / adyate pīyate caiva hyannapānādikāmyayā // bndp_1,10.67 // tanuraṃbūdbhavā sā vai deheṣvevopacīyate / yayā dhatte prajāḥ sarvāḥ sthirībhūtena tejasā // bndp_1,10.68 // pārthivī sā tanustasya sādhvī dhārayate prajāḥ / yā ca sthitā śarīreṣu bhūtānāṃ prāṇavṛttibhiḥ // bndp_1,10.69 // vātātmikā tu caiśānī sā prāṇaḥ prāṇināmiha / pītāśitāni pacati bhūtānāṃ jaṭhareṣviha // bndp_1,10.70 // tanuḥ pāśupatī tasya pācakaḥ so 'gnirucyate / yānīha śuṣirāṇi syurdeheṣvantargatāni vai // bndp_1,10.71 // vāyoḥ saṃcaraṇārthāni bhīmā sā procyate tanuḥ / vaitānyādīkṣitānāṃ tu yā sthitirbrahmavādinām // bndp_1,10.72 // tanurugrātmikā sā tu tenogro dīkṣitaḥ smṛtaḥ / yattu saṃkalpakaṃ tasya prajāsviha samāsthitam // bndp_1,10.73 // sā tanurmānasī tasya candramāḥ prāṇiṣu sthitaḥ / navonavo yo bhavati jāyamānaḥ punaḥpunaḥ // bndp_1,10.74 // pīyate 'sau yathākālaṃ vibudhaiḥ pitṛbhiḥ saha / mahādevo 'mṛtātmā sa candramā ammayaḥ smṛtaḥ // bndp_1,10.75 // tasya yā prathamā nāmnā tanū raudrī prakīrttitā / patnī suvarccalā tasyāḥ putraścāsya śanaiścaraḥ // bndp_1,10.76 // bhavasya yā dvitīyā tu āpo nāmnā tanuḥ smṛtā / tasyā dhātrī smṛtā patnī putraśca uśanā smṛtaḥ // bndp_1,10.77 // śarvasya yā tṛtīyasya nāmno bhūmistanuḥ smṛtā / tasyāḥ patnī vikeśī tu putro 'syāṅgārakaḥ smṛtaḥ // bndp_1,10.78 // īśānasya caturthasya nāmnā vātastanustu yā / tasyāḥ patnī śivā nāma putraścāsyā manojavaḥ // bndp_1,10.79 // avijñātagatiścaiva dvau putrau cānilasya tu / nāmnā paśupateryā tu tanuragnirdvijaiḥ smṛtā // bndp_1,10.80 // tasyāḥ patnī smṛtā svāhā skandastasyāḥ sutaḥ smṛtaḥ / nāmnā ṣaṣṭhasya yā bhīmā tanurākāśamucyate // bndp_1,10.81 // diśaḥ patnyaḥ smṛtāstasya svargaścāpi sutaḥ smṛtaḥ / agrā tanuḥ saptamī yā dīkṣito brāhmaṇaḥ smṛtaḥ // bndp_1,10.82 // dīkṣā patnī smṛtā tasyāḥ saṃtānaḥ putra ucyate / nāmnāṣṭamasya mahastanuryā candramāḥ smṛtaḥ // bndp_1,10.83 // tasya vai rohiṇī patnī putrastasya budhaḥ smṛtaḥ / ityetāstanavastasya nāmabhiḥ saha kīrtitāḥ // bndp_1,10.84 // tāsu vandyo namasyaśca pratināmatanūṣu vai / sūryepsūrvyāṃ tathā vāyāvagnau vyomnyatha dīkṣite // bndp_1,10.85 // bhaktaistathā candramasi bhattayā vandyastu nāmabhiḥ / evaṃ yo vetti taṃ devaṃ tanubhirnāmabhiśca ha // bndp_1,10.86 // prajāvāneti sāyujyamīśvarasya bhavasya saḥ / ityetadvo mayā proktaṃ guhyaṃ bhīmāsya yadyaśaḥ // bndp_1,10.87 // śanno 'stu dvipade viprāḥ śanno 'stu ca catuṣpade / etatproktamidānīṃ ca tanūnāṃ nāmabhi saha / mahādevasya devasya bhṛgostu śṛṇuta prajāḥ // bndp_1,10.88 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge dvitīye 'nuṣaṅgapāde mahādevavibhūtivarṇanaṃ nā daśāmo 'dhyoyaḥ sūta uvāca bhṛgoḥ khyātirvijajñe vai īśvarau sukhaduḥkhayoḥ / śubhāśubhapradātārau sarvaprāṇabhṛtāmiha // bndp_1,11.1 // devau dhātṛvidhātārau manvantaravicāriṇau / tayārjyeṣṭhā tu bhaginī devī śrīrlokabhāvinī // bndp_1,11.2 // sā tu nārāyaṇaṃ devaṃ pati māsadya śobhanā / nārāyaṇātmajau tasyāṃ balonmādauvyajāyatām // bndp_1,11.3 // balasya tejaḥ putrastu unmādasya tu saṃśayaḥ / tasyānye mānasāḥ putrā āsan vyomavicāriṇaḥ // bndp_1,11.4 // ye vahanti vimānāni devānāṃ puṇyakarmaṇām / merukalpe smṛte bhārye vidhāturdhātureva ca // bndp_1,11.5 // āyatirniyatiścaiva tayoḥ putrau dṛḍhavratau / prāṇaścaiva mṛkaṇḍaśca brahmakośau sanātanau // bndp_1,11.6 // manasvinyāṃ mṛkaṇḍasya mārkaṇḍeyo babhūva ha / suto vedaśirāstasya dhūmrapatnyāmajāyata // bndp_1,11.7 // pīvaryāṃ vedaśirasaḥ putrā vaśakarāḥ smṛtāḥ / mārkaṇḍeyāḥ samākhyātā ṛṣayo vedapāragāḥ // bndp_1,11.8 // prāṇasya puṇḍarīkāyāṃ dyutimānātmajo 'bhavat / unnataścadyutimataḥ svanavātaśca tāvubhau // bndp_1,11.9 // tayoḥ putrāśca pautrāśca bhārgavāṇāṃ parasparāt / svāyaṃbhuventare 'tītā marīceḥ śṛṇuta prajāḥ // bndp_1,11.10 // patnī marīceḥ saṃbhūtirvijajñe hyātmasaṃbhaṃvam / prajāpateḥ pūrṇamāsaṃ kanyāścemā nibodhata // bndp_1,11.11 // kṛṣirvṛṣṭistviṣā caiva tathā copacitiḥ śubhā / pūrṇamāsaḥ sarasvatyāṃ putrau dvāvudapādayat // bndp_1,11.12 // virajaṃ caiva dharmiṣṭhaṃ parvaśaṃ caiva tāvubhau / virajasyātmajo vidvān sudhāmā nāma viśrutaḥ // bndp_1,11.13 // sudhāmā sa tu vairājaḥ prācīṃ diśamupā śritaḥ / lokapālaḥ sa dharmātmā gaurīputraḥ pratāpavān // bndp_1,11.14 // parvaśaḥ parvagaṇanāṃ praviṣṭaḥ sa mahāyaśāḥ / parvaśaḥ parvaśāyāṃ tu janayā māsa vai sutau // bndp_1,11.15 // yajurdhāma ca dhīmantaṃ staṃbhakāśyapameva ca / tayorgotrakarau putrau jātau saṃnyāsaniścitau // bndp_1,11.16 // smṛtastvaṃ girasaḥ patnī jajñe sā hyātmasaṃbhavān / putro kanyāścatasraśca puṇyāstā lokaviśrutāḥ // bndp_1,11.17 // sinīvālī kuhūścaiva rākā cānumatistathā / tathaiva bharatāgniṃ ca kīrtimantaṃ ca tāvubhau // bndp_1,11.18 // agneḥ putraṃ ca parjanyaṃ sadvatī suṣuve tathā / hiraṇyaromā parjanyo mārīcyāmudapadyata // bndp_1,11.19 // ābhūtasaṃplavasthāyī lokapālaḥ sa vai smṛtaḥ / yajñe kīrttimataścāpi dhenukā vītakalmaṣau // bndp_1,11.20 // cariṣṇuṃ dhṛtimantaṃ ca ubhāvaṅgirasāṃ varau / tayoḥ putrāśca pautrāśca atītā vai sahasraśaḥ // bndp_1,11.21 // anasūyā vijajñe vai pañcātreyānakalmaṣān / kanyāṃ caiva śrutiṃ nāma mātā śaṅkhapadasya sā // bndp_1,11.22 // kardasasya tu patnī sā paulahasya prajāpateḥ / satyanetraśca havyaśca āpo mūrttiḥ śanaiścaraḥ // bndp_1,11.23 // somaśca pañcamasteṣāmāsītsvāyaṃbhuventare / yāmadevaissahātītāḥ pañcātreyāḥ prakīrttitāḥ // bndp_1,11.24 // teṣāṃ putrāśca pautrāśca ātreyāṇāṃ mahātmanām / svāyaṃbhuve 'ntare 'tītāḥ śataśo 'tha sahasraśaḥ // bndp_1,11.25 // prītyāṃ pulastyabhāryāyāṃ dānā gnistatsuto 'bhavat / pūrvajanmani so 'gastyaḥ smṛtaḥ svāyaṃbhuve 'ntare // bndp_1,11.26 // madhyamo devabāhuśca atrināmā ca te trayaḥ / svamā yavīyasī teṣāṃ sadvatī nāma viśrutā // bndp_1,11.27 // parjanyajananī śubhrā patnī cāgneḥ smṛtā śubhā / paulastyasya ca brahmarṣeḥ prītiputrasya dhīmataḥ // bndp_1,11.28 // dānācca suṣuve patnī sujaṅghī caṃ bahūnsutān / paulastyā iti vikhyātāḥ smṛtāḥ svāyaṃbhuve 'ntare // bndp_1,11.29 // kṣamā tu suṣuve putrānpulastyasya prajāpateḥ / tretāgnivarcasaḥ sarve yeṣāṃ kīrttiḥ pratiṣṭhitā // bndp_1,11.30 // kardamaścorvarīvāṃśca sahiṣṇuśceti te trayaḥ / ṛṣiḥ kanakapīṭhaśca śubhā kanyā ca pīvarī // bndp_1,11.31 // kardamasya śrutiḥ patnī ātreyyajanayatsvayam / putraṃ śaṅkhapadaṃ nāma kanyāṃ kāmyāṃ tathaiva ca // bndp_1,11.32 // sa vai śaṅkhapadaḥ śrīmāṃllokapālaḥ prajāpatiḥ / dakṣiṇasyāṃ diśi rataḥ kāmyā dattā priyavrate // bndp_1,11.33 // kāmyā priyavratāllebhe svāyaṃbhuvasamānsutān / daśa kanyādvayaṃ caiva yaiḥ kṣatraṃ sampravarttitam // bndp_1,11.34 // putraṃ kanakapīṭhasya sahiṣṇuṃ nāma viśrutam / yaśodharā vijajñe vai kāmadevaṃ sumadhyāmā // bndp_1,11.35 // kratoḥ kratusamānpu trān vijajñe saṃnatiḥ śubhān / teṣāṃ na bhāryā putro vā sarve te urddharetasaḥ // bndp_1,11.36 // tāni ṣaṣṭisahasrāṇi vālakhilyā iti śrutāḥ / aruṇasyāgrato yānti parivārya divākaram // bndp_1,11.37 // ābhūtasaṃplavātsarvepataṅgasahacāriṇaḥ / svasārau tadyavīyasyau puṇyā satyavatī cate // bndp_1,11.38 // parvaśasya snuve te vai pūrṇamāsa sutasya tu / ūrjāyāṃ tu vasiṣṭhasya vāsiṣṭhāḥ sapta jajñire // bndp_1,11.39 // jyāyasī ca sutā teṣāṃ puṇḍarīkā sumadhyamā / jananī sā dyutimataḥ prāṇasya mahiṣī priyāḥ // bndp_1,11.40 // tasyāstu ye yavīyāṃso vāsiṣṭhāḥ sapta viśrutāḥ / rakṣo garttorddhabā huśca savanaḥ pavanaśca yaḥ // bndp_1,11.41 // sutapāḥ saṃkurityete sarve saptarṣayaḥ samṛtāḥ / ratno varāṅgyajanayanmārkaṇḍeyī yaśasvinī // bndp_1,11.42 // pratīcyāṃ diśi rājānaṃ ketumantaṃ prajāpatim / gotrāṇi nāmabhisteṣāṃ vāsiṣṭhānāṃ mahātmanām // bndp_1,11.43 // svāyaṃbhuve 'ntaretītānyagnestu śṛṇuta prajāḥ / ityeṣa ṛṣisargastu sānubandhaḥ prakīrttitaḥ // bndp_1,11.44 // vistareṇānupūrvyācca agnervakṣyāmyataḥ param / iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge dvitīye 'nuṣaṅgapāde ṛṣisargavarṇanaṃ nāmaikādaśo 'dhyāyaḥ sūta uvāca yo 'sāvagne rabhimānī smṛtaḥ svāyaṃbhuve 'ntare / brahmaṇo mānasaḥ putrastasmātsvāhā vyajāyata // bndp_1,12.1 // pāvakaṃ pavamānaṃ ca śuciragniśca yaḥ smṛtaḥ / nirmathyaḥ pavamānastu vaidyutaḥ pāvakaḥ smṛtaḥ // bndp_1,12.2 // śuciḥ saurastu vijñeyaḥ svāhāputrāstu te trayaḥ / nirmathyaḥ pavamānastu śuciḥ saurastu yaḥ smṛtaḥ // bndp_1,12.3 // abyonirvaidyutaścaiva teṣāṃ sthānāni tāni vai / pavamānātmajaścaiva kavyavāhana ucyate // bndp_1,12.4 // pāvakiḥ saharakṣastu havyavāhaḥ śuceḥ sutaḥ / devānāṃ havyavāho 'gniḥ pitṝṇāṃ kavyavāhanaḥ // bndp_1,12.5 // saha rakṣo 'surāṇāṃ tu trayāṇāṃ tu trayo 'gnayaḥ / eteṣāṃ putrapautrāstu catvāriṃśanna vaiva tu // bndp_1,12.6 // vakṣyāmi nāmabhisteṣāṃ pravibhāgaṃ pṛthakpṛthak / viśrupto laukiko 'gnistu prathamo brahmaṇaḥ sutaḥ // bndp_1,12.7 // brahmo dattāgnisa tputro bharato nāma viśrutaḥ / vaiśvānaraḥ sutastasya vahan havyaṃ samāḥ śatam // bndp_1,12.8 // saṃbhṛto 'tharvaṇā pūrvamedhitiḥ puṣkarodadhau / sotharvā laukiko 'gnistu darpahātharvaṇaḥ smṛtaḥ // bndp_1,12.9 // atharvā tu bhṛgurjajñe hyagnirātharvaṇaḥ smṛtaḥ / tasmātsa laukiko 'gnistu dadhyaṅṅātharvaṇo mataḥ // bndp_1,12.10 // ātharvaḥ pavamānastu nirmathyaḥ kavibhiḥ smṛtaḥ / sa jñeyo gārhapatyo 'gnistasya putradvayaṃ smṛtam // bndp_1,12.11 // śaṃsyastvāha vanīyo 'gneḥ smṛto yo havyavāhanaḥ / dvitīyastu sutaḥ proktaḥ śuko 'gniryaḥ praṇīyate // bndp_1,12.12 // tathā savyāpasavyau ca śaṃsyasyāgneḥ sutāvubhau / śaṃsyastu ṣoḍaśa nadīścakame havyavāhanaḥ // bndp_1,12.13 // yo sāvāhavanīyo 'gnirabhimānī dvijaiḥ smṛtaḥ / kāverīṃ kṛṣṇaveṇāṃ ca narmadāṃ yamunāṃ tathā // bndp_1,12.14 // godāvarīṃ vitastāṃ ca candrabhāgāmirāvatīm / vipāśāṃ kauśikīñcaiva śatadrūṃ sarayūṃ tathā // bndp_1,12.15 // sītāṃ sarasvatīṃ caiva hrādinīṃ pāvanīntathā / tāsu ṣoḍaśadhāmānaṃ pravibhajya pṛthakpṛthak // bndp_1,12.16 // ātmānaṃ vyadadhāttāsu dhiṣṇīṣvatha babhūva saḥ / kṛttikācāriṇī dhiṣṇī jajñire tāśca dhiṣṇayaḥ // bndp_1,12.17 // dhiṣṇīṣu jajñire yasmād dhiṣṇayastena kīrttitāḥ / ityete vai nadīputrā dhiṣṇīṣvevaṃ vijajñire // bndp_1,12.18 // teṣāṃ viharaṇīyā ye upastheyāśca ye 'gnayaḥ / tāñśṛṇudhvaṃ samāsena kīrtyamānānyathātatham // bndp_1,12.19 // vibhuḥ pravāhaṇo gnīdhrastatrasthā dhiṣṇayo 'pare / vidhīyante yathāsthānaṃ sūtyāhe savane kramāt // bndp_1,12.20 // anuddeśya nivāsyānāmagnīnāṃ śṛṇuta kramam / samrāḍagni kṛśānuryo dvitīyoṃ'taravedikaḥ // bndp_1,12.21 // samrāḍagnamukhānaṣṭau upatiṣṭhanti tān dvijān / pariṣatpavamānastu dvitīya so 'nudiśyate // bndp_1,12.22 // pratalkānyo nabhonāma catvaresau vibhāvyate / havyastato hyasaṃmṛṣṭaḥ śāmitre 'gnau vibhāvyate // bndp_1,12.23 // ṛtudhāmā ca sujyotirauduṃbaryaḥ prakīrtyate / viśvavyacāḥ samudro 'gnirbrahmasthāne sa kīrtyate // bndp_1,12.24 // brahmajyotirvasurdhāmā brahmasthāne sa ucyate / acaukapādupastho yaḥ sa vai śālāsukhīyakaḥ // bndp_1,12.25 // anuheśyo hyahirbudhnyo so 'grirgṛhapatiḥ smṛtaḥ / śaṃsyasyaite sutāḥ sarve upastheyā dvijaiḥ smṛtāḥ // bndp_1,12.26 // tato viharaṇīyāṃśca vakṣyāmyaṣṭau ca tatsutān / vibhuḥ pravāhaṇo 'gnīdhrasteṣāṃ dhiṣṇyastathā pare // bndp_1,12.27 // vidhīyante yathāsthānaṃ sautye 'hni savane kramāt / hotrīyastu smṛte hyagnirvahniryo havyavāhanaḥ // bndp_1,12.28 // praśānto 'gniḥ pracetāstu dvitīyaścātra nāmakaḥ / tato 'gnirvaiśvadevastu brāhmaṇācchaṃsirucyate // bndp_1,12.29 // uśigagniḥ kaviryastu poto 'gniḥ sa vibhāvyate / āvāriragnirvābhārirvaiṣṭhīyaḥ sa vibhāvyate // bndp_1,12.30 // avasphūrjo vivasvāṃstu āsthāṃścaiva sa ucyate / aṣṭamaḥ sudhyuragniryomārjālīyaḥ sa ucyante // bndp_1,12.31 // dhiṣṇyāvāharaṇā hyete sautyehnījyanta vai dvijaiḥ / apāṃ yoniḥ smṛto 'sau sa hyapsunāmā vibhāvyate // bndp_1,12.32 // tato yaḥ pāvako nāmnā abjo yo garbha ucyate / agniḥ so 'vabhṛthe jñeyo varuṇena sahejyate // bndp_1,12.33 // tdṛcchayastatsuto hyagnirjaṭhare yo nṛṇāṃ pacan / mṛtyumāñ jāṭharasyāgnervidvānāgniḥ sutaḥ smṛtaḥ // bndp_1,12.34 // parasparotthitaḥ so 'gnirbhūtānīha vinirdahet / putrastvagnermanyumato ghoraḥ saṃvartakaḥ smṛtaḥ // bndp_1,12.35 // pibannavaḥ sa vasati samudre vaḍavāmukhaḥ / samudravāsinaḥ putraḥ sāharakṣo vibhāvyate // bndp_1,12.36 // saharakṣasutaḥ kṣāmo gṛhāṇāṃ dahate nṛṇām / kravyādagniḥ sutastasya puruṣānatti yo mṛtān // bndp_1,12.37 // ityete pāvakasyāgneḥ putrā eva prakīrttitāḥ / tataḥ śucistu vai sauro gandharvairāyurāhutaḥ // bndp_1,12.38 // mathito yastvaraṇyāṃ ca so 'gniragniṃ samindhati / āyurnāmnā tu bhagavānasau yastu praṇīyate // bndp_1,12.39 // āyuṣo mahiṣaḥ putraḥ sahaso nāma tatsutaḥ / pākayajñeṣvabhīmānī sognistu sahasaḥ smṛtaḥ // bndp_1,12.40 // putraśca sahasasyāgneradbhutaḥ sa mahāyaśāḥ / vividhiścādbhutasyāpi putro 'gnestumāhānsmṛtaḥ // bndp_1,12.41 // prāyaścitteṣvabhīmānī hutaṃ bhuṅkte haviḥ sadā / vividhestu suto hyarkka stasya cāgneḥ sutā ime // bndp_1,12.42 // anīkavān vājasṛk ca rakṣohā caṣṭikṛttathā / surabhirvasurannādo praviṣṭo yaḥ sa rukamarāṭ // bndp_1,12.43 // śuceragneḥ prajā hyeṣā vahnayaśca caturddaśa / ityete cāgnayaḥ proktāḥ praṇīyantedhvareṣu vai // bndp_1,12.44 // ādisarge vyatītā vai yāmaiḥ saha surottamaiḥ / svāyaṃbhuve 'ntare pūrvamagnayastebhimāninaḥ // bndp_1,12.45 // ete viharaṇīyeṣu cetanācetaneṣu vai / sthānābhimānino loke prāgāsanhavyavāhanāḥ // bndp_1,12.46 // kāmyanai mittikā yajñeṣvete karmasvavasthitāḥ / pūrvamanvataṃre 'tītāḥ śukairyāgaiśca taiḥ saha // bndp_1,12.47 // devairmahātmabhiḥ puṇyaiḥ prathamasyāntare manoḥ / ityetāni majoktāni sthānāni sthāninaśca ha // bndp_1,12.48 // taireva tu prasaṃkhyātamatītānāgateṣviha / sanvantareṣu sarveṣu lakṣaṇaṃ jātavedasām // bndp_1,12.49 // sarve tapasvino hyete sarve brahmabhṛtastathā / prajānāṃ patayaḥ sarve jyotiṣmantaśca te smṛtāḥ // bndp_1,12.50 // svārociṣādiṣu jñeyāḥ sāvarṇyaṃ teṣu saptasu / manvantareṣu sarveṣu nāmarūpaprayojanaiḥ // bndp_1,12.51 // varttante varttamānaiśca yāmaidevaiḥ sahāgnayaḥ / anāgataiḥ suraiḥ sārddhaṃ vartsyante 'nāgatāgnayaḥ // bndp_1,12.52 // ityeṣa nicayo 'gnīnāmanukrānto yathākramam / vistareṇānupurvyā ca pitṝṇāṃ vakṣyate punaḥ // bndp_1,12.53 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge dvitīye 'nuṣaṅgapāde agninicayo nāma dvādaśo 'dhyāyaḥ suta uvāca brahmaṇaḥ sṛjataḥ putrān pūrvaṃ svāyaṃbhuveṃ'tare / gātrebhyo jajñire tasya manuṣyāsuradevatāḥ // bndp_1,13.1 // pitṛvanmanyamānāstaṃ jajñire pitaro 'pi ca / teṣāṃ nisargaḥ prāguktaḥ samāsācchruyatāṃ punaḥ // bndp_1,13.2 // devāsuramanuṣyāṃśca sṛṣṭvā brahmābhyamanyata / pitṛvanmanyamānā vai jajñire 'syopapakṣataḥ // bndp_1,13.3 // madhvādayaḥ ṣaḍṛtavaḥ pitṝṃstānparicakṣate / ṛtavaḥ pitaro devā ityeṣā vaidikī śrutiḥ // bndp_1,13.4 // manvantareṣu sarveṣu hyatītānāgateṣu vai / ete svāyaṃbhuve pūrvamutpannāścāntare śubhe // bndp_1,13.5 // agniṣvāttā smṛtā nāmnā tathā barhiṣadaśca vai / ayajvānastathā teṣāmāsanye gṛhamedhinaḥ // bndp_1,13.6 // agniṣvāttā smṛtāste vai pitaro nāhitāgnayaḥ / yajvānasteṣu ye tvāsanpitaraḥ somapīthinaḥ // bndp_1,13.7 // smṛtā barhiṣadaste vai pitara stvagnihotriṇaḥ / ṛtavaḥ pitaro devāḥ śāstre 'sminniścayaṃ gatāḥ // bndp_1,13.8 // madhumādhavau rasau jñeyau śuciśukrau ca śuṣmiṇau / nabhāścaiva nabhasyaśca jīvāvetāpudātdṛtau // bndp_1,13.9 // iṣaścaiva tathorjaśca svadhāvantāvṛdātdṛtau / sahaścaiva sahasyaśca ghorāvetāpudātdṛtau // bndp_1,13.10 // tapāścaiva tapasyaśca manyumantau tu śaiśirau / kālāvasthāsu ṣaṭsvete māsākhyā vai vyavasthitāḥ // bndp_1,13.11 // ime ca ṛtavaḥ proktāścetanācetaneṣu vai / ṛtavo brahmaṇaḥ putrā vijñeyāste 'bhimāninaḥ // bndp_1,13.12 // māsārddhamāsasthāneṣu sthāninau ṛtavo matāḥ / sthānānāṃ vyatirekeṇa jñeyāḥ sthānāgimāninaḥ // bndp_1,13.13 // ahorātrāṇi māsāśca ṛtavaścāyanāni ca / saṃvatsarāśca sthānāni kāmākhyā hyabhimāninām // bndp_1,13.14 // eteṣu sthānino ye tu kālāvasthā vyavasthitāḥ / tatsatattvāstadātmānastānvakṣyāmi nibodhata // bndp_1,13.15 // pārvaṇyasti thayaḥ saṃdhyāḥ pakṣā māsārddhasaṃmitāḥ / nimeṣāśca kalāḥ kaṣṭhā muhurttā divasāḥ kṣayāḥ // bndp_1,13.16 // dvāvarddhamāsau māsastu dvau māsāvṛ turucyate / ṛtutrayaṃ cāpyayanaṃ dve 'yane dakṣiṇottare // bndp_1,13.17 // saṃvatsaraḥ sametaśca sthānānyetāni sthāninām / ṛtavastu nimeḥ putrā vijñeyāste tathaiva ṣaṭ // bndp_1,13.18 // ṛtuputrāḥ smṛtāḥ pañca prajāḥ svārtavalakṣaṇāḥ / yasmāccaivārttavebhyastu jāyante sthāṇu jaṅgamāḥ // bndp_1,13.19 // ārtavāḥ pitarastasmādṛtavaśca pitāmahāḥ / sametāstu prasūyante prajāścaiva prajāpateḥ // bndp_1,13.20 // tasmātsmṛtaḥ prajānāṃ vai vatsaraḥ prapitāmahaḥ / sthāneṣu sthānino hyete sthānātmānaḥ prakīrttitāḥ // bndp_1,13.21 // tadākhyāstatsasattvāśca tadātmānaśca te smṛtāḥ / prajāpatiḥ smṛto yastu sa tu saṃvatsaro mataḥ // bndp_1,13.22 // saṃvatsarasuto hyagni ṛta ityucyate budhaiḥ / ṛtāttu ṛtavo yasmājjajñire ṛtavastataḥ // bndp_1,13.23 // māsāḥ ṣaḍartavo jñeyāsteṣāṃ pañcartavāḥ smṛtāḥ / dvipadāṃ catuṣpadāṃ caiva pakṣiṇāṃ sarvatāmapi // bndp_1,13.24 // sthāvarāṇāṃ ca pañcānāṃ puṣpaṃ kālārttavaṃ smṛtam / ṛtutvamārtavatvaṃ ca pitṛtvaṃ ca prakīrttitam // bndp_1,13.25 // ityete pitaro jñeyā ṛtavaścārtavāśca ye / sarvabhūtāni tebhyo yadṛtukālādvijajñire // bndp_1,13.26 // tasmādete hi pitara ārtavā iti naḥ śrutam / manvantareṣviha tvete sthitāḥ kālabhimāninaḥ // bndp_1,13.27 // kāryakāraṇayuktāstu e śvaryādvyāpya saṃsthitāḥ / sthānābhimānino hyete tiṣṭhantīha prasaṃgamāt // bndp_1,13.28 // agniṣvāttā barhiṣadaḥ pitaro vividhāḥ punaḥ / jajñe svadhāpitṛbhyastu dve kanye lokaviśrute // bndp_1,13.29 // menā ca dhāraṇī caiva yābhyāṃ dhatamidaṃ jagat / te ubhe brahmavādinyau yoginyau caiva te ubhe // bndp_1,13.30 // pitaraste nije kanye dharmārthaṃ pradaduḥ śubhe / agniṣvāttāstu ye proktāsteṣāṃ menā tu mānasī // bndp_1,13.31 // dhāraṇī mānasī caiva kanyā barhiṣadāṃ smṛtā / merostāṃ dhāraṇīṃ nāma patnyarthaṃ vā sṛjan ghubhām // bndp_1,13.32 // pitaraste barhiṣadaḥ smṛtā ye somapāyinaḥ / agniṣvāttāstu tāṃ menā patnī himavate daduḥ // bndp_1,13.33 // upahūtā smṛtā ye vai taddauhitrānnibodhata / menā himavataḥ patnī mainākaṃ sā vyajāyata // bndp_1,13.34 // gaṅgāṃ saridvarāṃ caiva patnī yā lavaṇodadheḥ / mainākasyā tmajaḥ kraucaḥ kraiñcadvīpo yataḥ smṛtaḥ // bndp_1,13.35 // merostu dhāraṇī patnī divyauṣadhisamanvitam / mandaraṃ suṣuve putraṃ tisraḥ kanyāśca viśrutāḥ // bndp_1,13.36 // velāṃ ca niyatiṃ caiva tṛtīyāṃ cāyatiṃ viduḥ / dhātuścaivāyatiḥ patnī vidhāturniyatiḥ smṛtā // bndp_1,13.37 // svāyaṃ bhuveṃ'tare pūrvaṃ yayorvai kīrttitāḥ prajāḥ / suṣuve sāgarādvelā kanyāmekāmaninditām // bndp_1,13.38 // savarṇāṃ nāma sāmudrīṃ patnīṃ prācīnabarhiṣaḥ / savarṇāyāṃ sutā jātā daśa prācīnabarhiṣaḥ // bndp_1,13.39 // sarve pracetaso nāma dhanurvedasya pāragāḥ / teṣāṃ svāyaṃbhuvo dakṣaḥ putratvaṃ jagmi vānprabhuḥ // bndp_1,13.40 // trayaṃbakasyābhiśāpena cākṣuṣasyātare manoḥ / etacchutvā tataḥ sūtamapṛcchacchāṃśapāyaniḥ // bndp_1,13.41 // utpannaḥ sa kathaṃ dakṣo hyabhiśāpādbhavasya tu / cākṣuṣasyāntare pūrvaṃ tannaḥ prabrūhi pṛcchatām // bndp_1,13.42 // ityuktaḥ kathayāmāsa sūto dakṣāśrayāṃ kathām / śāṃśapāyanimāmantrya tryaṃbakācchāpakāraṇam // bndp_1,13.43 // sūta uvāca dakṣasyāsansutā hyaṣṭau kanyā yāḥ kīrttitā mayā / svebhyo gṛhebhya ānāyya tāḥ pitābhyarcayadgṛhe // bndp_1,13.44 // tatastvabhyarcitāḥ sarvā nyavasaṃstāḥ piturgṛhe / tāsāṃ jyeṣṭhā satī nāma patnī yā tryaṃbakasya vai // bndp_1,13.45 // nājuhāvātmajāṃ tāṃ vai dakṣo rudramabhidviṣan / akarotsaṃnatiṃ dakṣe na kadācinmaheśvaraḥ // bndp_1,13.46 // jāmātā śvaśure tasminsvabhāvāttejasi sthitaḥ / tato jñātvā satī sarvāḥ nyavasaṃstāḥ piturgṛhe // bndp_1,13.47 // jagāma sāpyanāhūtā satī tatsva piturgṛham / tābhyo hīnāṃ pitā cakre satyāḥ pūjāmasaṃmatām // bndp_1,13.48 // tato 'bravītsā pitaraṃ devī krodhādamarṣitā / yavīyasībhyo pyadhamāṃ pūjāṃ kṛtvā mama prabho // bndp_1,13.49 // asatkṛtya pitarmāṃ tvaṃ kṛtavānasi garhitam / ahaṃ jyeṣṭhā variṣṭhā ca tvaṃ māṃ satkartumarha si // bndp_1,13.50 // evamukto 'bravīdenāṃ dakṣaḥ saṃraktalocanaḥ / tvattaḥ śreṣṭhāvariṣṭhāśca pūjyā bālāḥ sutā mama // bndp_1,13.51 // tāsāṃ caiva tu bhartāra ste me bahumātāḥ sati / brahmiṣṭhāḥ sutapaskāśca mahāyogāḥ sudhārmikāḥ // bndp_1,13.52 // guṇaiścaivādhikāḥ ślāghyāḥ sarve te tryaṃbakātsati / vasiṣṭho 'triḥ pulastyaśca hyaṅgirā pulahaḥ kratuḥ // bndp_1,13.53 // bhṛgurmarīciśca tathā śraiṣṭhā jāmātaro mama / yasmānmāṃ sparddhate śarvaḥ sadā caivāvamanyate // bndp_1,13.54 // tena tvāṃ na vibhūṣomi pratikūlo hi me bhavaḥ / ityuktavāṃstadā dakṣaḥ saṃpramūḍhena cetasā // bndp_1,13.55 // śāpārthamātmanaścaiva ye coktāḥ paramarṣayaḥ / tathoktā pitaraṃ sā vai kruddhā devīdama bravīt // bndp_1,13.56 // vāṅmanaḥ karmabhiryasmādaduṣṭāṃ māṃ vigarhase / tasmāttyajāmyahamimaṃ dehaṃ tāta tavātmajam // bndp_1,13.57 // tatastenāvamānena satī duḥkhādamarṣitā / abravīdvacanaṃ devī namaskṛtya svayaṃbhuve // bndp_1,13.58 // yatrāhamupapadye ca punardehena bhāsvatā / tatrāpyahamasaṃbhūtā saṃbhūtā dhārmikādapi // bndp_1,13.59 // gaccheyaṃ dharmapatnītvaṃ tryaṃbakasyaiva dhīmataḥ / tatraivātha samāsīnā yuktātmānaṃ samādadhe // bndp_1,13.60 // dhārayāmāsa cāgneyīṃ dhāraṇāṃ manasātmanaḥ / tata ātmasamuttho 'syā vāyunā samudīritaḥ / sarvāgebhyo viniḥsṛtya vahnistāṃ bhasmasātkarot // bndp_1,13.61 // tadupaśrutya nidhanaṃ satyā devo 'tha śūlabhṛt / saṃvādaṃ ca tayorbuddhā yāthātathyena śaṅkaraḥ / dakṣasya ca ṛṣīṇāṃ ca cukopa bhagavānprabhuḥ // bndp_1,13.62 // rudra uvāca sarveṣāmeva lokānāṃ bhūrlokastvādirucyate / taṃ sadā dhārayiṣyāmi nideśātparameṣṭhinaḥ // bndp_1,13.63 // asyāṃ kṣitau dhṛtā lokāḥ sarve tiṣṭhanti bhāsvarāḥ / tānahaṃ dhārayā mīha satataṃ ca tadājñayā // bndp_1,13.64 // cāturvarṇyaṃ hi devānāṃ te cāpyekatra bhuñjate / nāhaṃ taiḥ saha bhokṣaye vai tato dāsyanti te pṛthak // bndp_1,13.65 // yasmādavamatā dakṣa matkṛte 'nāgasā satī / praśastāścetarāḥ sarvāḥ svasutā bhartṛbhiḥ saha // bndp_1,13.66 // tasmā dvaivasvate prāpte punarete maharṣayaḥ / utpatsyante dvitīye vai mama yajña hyayonicāḥ // bndp_1,13.67 // hute vai brahmaṇā śukre cākṣuṣasyātare manoḥ / abhivyāhṛtya sarvāṃstān dakṣaṃ caivāśapatpunaḥ // bndp_1,13.68 // bhavitā mānuṣo rājā cākṣuṣasya tvamanvaye / prācīnabarhiṣaḥ pautraḥ putraścaiva prace tasām // bndp_1,13.69 // dakṣa eveha nāmnā tu māriṣāyāṃ janiṣyasi / kanyāyāṃ śākhināṃ tvaṃ vai prāpte vaivasvateṃ'tare // bndp_1,13.70 // vighnaṃ tatrā pyahaṃ tubhyamācariṣyāmi durmate / dharmmayukte ca te kārye ekasmiṃstu durāsade // bndp_1,13.71 // suta uvāca tadupaśrutya dakṣastu rudraṃ so 'bhya śapatpunaḥ / yasmāttvaṃ matkṛte 'niṣṭamṛṣīṇāṃ kṛtavānasi / tasmātsārddhaṃ surairyajñe na tvāṃ yakṣyanti vai dvijāḥ // bndp_1,13.72 // hutvā'hutiṃ tava krūra hyapaḥ sprakṣyanti karmasu / ihaiva vatsyasi tathā divaṃ hitvā yugakṣayāt // bndp_1,13.73 // tato devaiḥsa taiḥ sārddhaṃ nejyate pṛthasijyate / tato 'bhivyāhṛto dakṣo rudreṇāmitatejasā // bndp_1,13.74 // svāyaṃbhuvīṃ tanuṃ tyaktvā utpanno mānuṣeṣviha // bndp_1,13.75 // jñātvā gṛhapatirdakṣo yajñānā mīśvaraṃ prabhum / samasteneha yajñena so 'yajaddaivataiḥ saha // bndp_1,13.76 // atha devī satī yā tu prāpte vaivasvateṃ'tare / menāyāṃ tāmumāṃ devīṃ janayāmāsa śailarāṭ // bndp_1,13.77 // yā tu devī satī pūrvamāsītpaścādumābhavat / sadā patnī bhavasyaiṣā na tayā mucyate bhavaḥ // bndp_1,13.78 // marīcaṃ kaśyapaṃ devī yathāditiranuvratā / yathā nārāyaṇaṃ śrīśca maghavataṃ śacī yathā // bndp_1,13.79 // viṣṇuṃ kīrtī ruṣā mūryaṃ vasiṣṭhaṃ cāpyarundhatī / naitāstu vijahatyetān bhartṝn devyaḥ kadācana // bndp_1,13.80 // āvartamānāḥ kalpeṣu jāyante taiḥ punaḥ saha / evaṃ prācetaso dakṣo jajñe vai cākṣuṣeṃ'tare // bndp_1,13.81 // daśabhyastu pracetobhyo māriṣāyāṃ punarnṛpaḥ / jajñe tadābhiśāpena dvitīya iti naḥ śrutam // bndp_1,13.82 // bhṛgavādayaśca ye sapta jajñire ca maharṣayaḥ / ādye tretāyuge pūrvaṃ manorvaivasvatasya ca // bndp_1,13.83 // devasya mahato yajñe vāruṇīṃ bibhratastanum / ityeṣo 'nuśayo hyāsīttayorjātyantarānugaḥ // bndp_1,13.84 // prajāpateśca dakṣasya tryabakasya ca dhīmataḥ / tasmānnānuśayaḥ kāryo vaireṣviha kadācana // bndp_1,13.85 // jātyantaragatasyāpi bhavitasya śubhāśubhaiḥ / khyātiṃ na muñcate jantustanna kāryaṃ vipaścitā // bndp_1,13.86 // ityeṣā samanukrāntā kathā pāpapramocanī / yā dakṣamadhikṛtyeha tvayā pūrvaṃ pracauditā // bndp_1,13.87 // pitṛvaṃśaprasaṃgena kathā hyeṣā prakīrttitā / pitṝṇāmānupūrvyeṇa devānvakṣyāmyataḥ param // bndp_1,13.88 // tretāyugamukhe pūrvamāsansvāyaṃbhuveṃ'tare / devāyāmā iti khyātāḥ pūrvaṃ ye yajñasūnavaḥ // bndp_1,13.89 // prathitā brahmaṇaḥ putrā ajatvādajitāstu te / putrāḥ svāyaṃbhuvasyaite śaktā nāma tu mānasāḥ // bndp_1,13.90 // teṣāṃ yato gaṇā hyete devānāṃ tu trayaḥ smṛtāḥ / chandajāstu trayastriṃśatsarge svāyaṃbhuvasya ha // bndp_1,13.91 // yaduryayātirdevau dvau vīvadhasrāsato matiḥ / vibhāsaśca kratuścaiva prayātirviśruto dyutiḥ // bndp_1,13.92 // vāyavyaḥ saṃyamaścaiva yāmā dvādaśa kīrttitāḥ / asamaścogradṛṣṭiśca sunayo 'tha śuciśravāḥ // bndp_1,13.93 // kevalo viśvarūpaśca sudakṣo madhupastathā / turīya idrayukcaiva yukto grāvajitastu vai // bndp_1,13.94 // canimā viśvadevā ca javiṣṭho mitavānapi / jaro vibhurvibhāvaśca sa ṛcīko 'tha durdihaḥ // bndp_1,13.95 // śrutirgṛṇāno 'tha bṛhacchukrā dvādaśa kīrttitāḥ / āsansvāyaṃbhuvasyaite cāntare somapāyinaḥ // bndp_1,13.96 // dīptimanto gaṇā hyete vīryavanto mahābalāḥ / teṣāmindrastaddā hyāsītprathame viśvabhukta prabhuḥ // bndp_1,13.97 // asurā ye tadā teṣāmāsan dāyādabāndhavāḥ / suparṇayakṣagandharvāḥ piśācoragarākṣasāḥ // bndp_1,13.98 // aṣṭau tāḥ pitṛbhiḥ sārddhamāsanyā devayonayaḥ / svāyaṃbhuventare 'tītāḥ prajāstāsāṃ mahasraśaḥ // bndp_1,13.99 // prabhāvarūpasaṃpannā āyuṣā ca balena ca / vistarādiha nocyante māprasaṃgo bhavediha // bndp_1,13.100 // svāyaṃbhuvo visargastu vijñeyaḥ sāṃpratena ha / atīto vartamānena dṛṣṭo vaivasvate na saḥ // bndp_1,13.101 // prajābhirdevātābhiśca ṛṣibhiḥ pitṛbhiḥ saha / teṣāṃ sarparṣayaḥ pūrvamāsanye tānnibodhata // bndp_1,13.102 // bhṛgvaṃ girā marīciśca pulastyaḥ pulahaḥ kratuḥ / atriścaiva vasiṣṭhasca sapta svāyaṃbhuve 'tare // bndp_1,13.103 // āgnīdhraścāgnibāhuśca modhā medhātithir vasuḥ / jyotiṣmān dyutimānhavyaḥ savanaḥ sattra eva ca // bndp_1,13.104 // manoḥ svāyaṃbhuvasyaite daśa putrā mahaujasaḥ / vāyuvegā mahāsattvā rājānaḥ prathameṃ'tare // bndp_1,13.105 // sāsuraṃ tatsugandharvaṃ sayakṣoragarākṣasam / sapiśācamanuṣyañca sasuparṇāpsarogaṇam // bndp_1,13.106 // naśakyamānu pūrvyeṇa vaktuṃ varṣaśatairapi / bahutvānnāmadheyānāṃ saṃkhyā teṣāṃ kutaḥ kule // bndp_1,13.107 // yā vai prajā yugākhyāstu āsansvāyaṃbhuveṃ'tare / kālena mahatātītā ayanābdayugakramaiḥ // bndp_1,13.108 // ṛṣaya ūcuḥ ka eṣa bhagavān kālaḥ sarvabhūtāpahārakaḥ / kasya yoniḥ kimādiśca kiṃ satattvaḥ kimātmakaḥ // bndp_1,13.109 // kimasya cakṣuḥ kā mūrtiḥ ke vā avayavāḥ smṛtāḥ / kiṃ nāmadheyaṃ ko 'syātmā eptattvaṃ brūhi tattvataḥ // bndp_1,13.110 // sūta uvāca śrūyatā kālasadbhāvaḥ śrutvā caivāvadhāryatām / sūryayonirnimeṣādiḥ saṃkhyācakṣuḥ sa ucyate // bndp_1,13.111 // mūrtirasya tvaho rātro nimeṣāvayavaśca saḥ / saṃvatsaraḥ satattvaśca nāma cāsya kalātmakaḥ // bndp_1,13.112 // sāmpratānāgatātītakālātmā sa prajāpatiḥ / pañcadhā pravibhaktāṃ tu kālāvasthāṃ nibodhata // bndp_1,13.113 // divasārddhamāsamāsaiśca ṛtubhistvayanaistathā / saṃvatsarastu prathamo dvitīyaḥ parivatsaraḥ // bndp_1,13.114 // iḍravatsarastṛtīyaśca caturthaścānuvatsaraḥ / pañcamo vatsarasteṣāṃ kālaḥsa yugasajñitaḥ // bndp_1,13.115 // teṣāṃ tattvaṃ pravakṣyāmi kīrtyamānaṃ nibodhata / kraturagnistu yaḥ proktaḥ sa tu saṃvatsaro mataḥ // bndp_1,13.116 // āditeyastvasau sūryaḥ kālāgniḥ parivatsaraḥ / śuklakṛṣṇagatiścāpi apāṃ sāramayaḥ khagaḥ // bndp_1,13.117 // sa iḍāvatsaraḥ somaḥ purāṇe niścayaṃ gataḥ / yaścāyaṃ pavate lokāṃstanubhiḥ saptasaptabhiḥ // bndp_1,13.118 // anuvātā ca lokasya sa vāyuranuvatsaraḥ / ahaṅkārādudagrudraḥ saṃbhūto brahmaṇāstu yaḥ // bndp_1,13.119 // sa rudro vatsara steṣāṃ vijñeyo nīlalohitaḥ / satattvaṃ tasya vakṣyami kīrtyamānaṃ nibodhata // bndp_1,13.120 // aṅgapratyaṅgasaṃyogātkālātmā pratitāmahaḥ / ṛksāmayajuṣāṃ yoniḥ pañcānāṃ patirīśvaraḥ // bndp_1,13.121 // so 'gniryamaśca kālaśca saṃbhūtiḥ sa prajāpatiḥ / proktaḥ saṃvatsaraśceti sūrya conirmanīṣibhiḥ // bndp_1,13.122 // yasmātkālavibhāgānāṃ māsartvayanayorapi / grahanakṣatraśītoṣṇavarṣāyuḥ karmaṇāṃ tathā // bndp_1,13.123 // yoniḥ sa pravibhāgānāṃ divasānāṃ ca bhāskaraḥ / vaikārikaḥ prasannātmā brahmaputraḥ prajāpatiḥ // bndp_1,13.124 // eko naiko 'tha divaso māso 'thartuḥ pitāmahaḥ / ādityaḥ savitā bhānurjīvano brahmasatkṛtaḥ // bndp_1,13.125 // prabhavaścāvyayaścaiva bhūtānāṃ tena bhāskaraḥ / tārābhimānī vijñeyo dvitīyaḥ parivatsaraḥ // bndp_1,13.126 // somaḥ sarvauṃṣadhipatiryasmātsa prapitāmahaḥ / ājīvaḥ sarvabhūtānāṃ yogakṣemakṛdīśvaraḥ // bndp_1,13.127 // āvekṣamāṇaḥ satataṃ bibharti jagadaṃśubhiḥ / tithīnāṃ parvasaṃdhīnāṃ pūrṇimādarśayorapi // bndp_1,13.128 // yonirniśākaro yaśca amṛtātmā prajāpatiḥ / tasmātsa pitṛmānsomaḥ smṛta iṅvatsarātmakaḥ // bndp_1,13.129 // prāṇāpānasamānādyairvyānodānātmakairapi / karmabhiḥ prāṇināṃ loke sarvaceṣṭāpravartakaḥ // bndp_1,13.130 // pañcānāṃ cendriyamanorbuddhismṛtibalātmanām / samānakālakaraṇakriyāḥ saṃpādayannapi // bndp_1,13.131 // sarvātmā sarvalokeśa āvahapravahādibhiḥ / varttate copakārairyastanubhiḥ saptasaptabhiḥ // bndp_1,13.132 // vidhātā sarvabhūtānāṅkṣemī nityaṃ prabhañjanaḥ / yoniragnerapāṃ bhūme raveścandramasaścayaḥ // bndp_1,13.133 // vāyuḥ prajāpatirbhūto lokātmā prapitāmahaḥ / ahorātrakarastasmātsa vāyuranuvatsaraḥ // bndp_1,13.134 // ete prajānāṃ patayaścatvāra upapakṣajāḥ / pitaraḥ sarvalokānāṃ lokātmānaḥ prakīrttitāḥ // bndp_1,13.135 // dhyāyato brahmāṇo vaktrādudansamabhavadbhavaḥ / ṛṣirviprā mahādevo bhūtātmā prapitāmahaḥ // bndp_1,13.136 // īśvaraḥ sarvabhūtānāṃ praṇavo yo 'thapaṭhyate / ātmāveśena bhūtānāmaṅgapratyaṅgasaṃbhavaḥ // bndp_1,13.137 // unmādako 'nugrahakṛdrudro vatsara ucyate / sūryyaśca candramāścāgnirvāyū rudrastathaiva ca // bndp_1,13.138 // yugābhimānī kālātmā nityaṃ saṃkṣayakṛdvibhuḥ / rudraḥ praviṣṭo bhagavāñjagatyasminsvatejasā // bndp_1,13.139 // āśrayānmayi saṃyogāttanubhirnāmamistathā / tatastasya tu vīryeṇa lokānugrahakārakam // bndp_1,13.140 // devatvaṃ ca pitṛtvaṃ ca kālatvaṃ cāsya yatparam / tasmādvai sarvathā rudrastadvidvadbhirabhījyate // bndp_1,13.141 // yataḥ patiḥ sa bhagavān prajeśānāṃ prajāpatiḥ / bhāvanaḥ sarvabhūtānāṃ sarvātmā nīlalohitaḥ // bndp_1,13.142 // auṣadhīḥ pratisaṃdhatte rudraḥ kṣīṇāḥ punaḥpunaḥ / prajāpatimukhairdevaiḥ samyagiṣṭaphalārthibhiḥ // bndp_1,13.143 // tribhireva kapālaiśca trayaṃbakairauṣadhikṣaye / ijyate bhagavān yasmāttasmārtryaṃbaka ucyate // bndp_1,13.144 // gāyatrī caiva triṣṭupca jagatī caiva yāḥ smṛtāḥ / tryaṃbakā nāmataḥ premṇā yonayastā vanaspateḥ // bndp_1,13.145 // tābhirekatvabhūtābhistrividhābhiḥ svavīryataḥ / trisādhanaḥ puroḍāśastrikapālaḥ sa vai smṛtaḥ // bndp_1,13.146 // tryaṃbakaḥ sa puroḍāśastenaiṣa tryaṃbakaḥ smṛtaḥ / ityetatpañcavarṣaṃ hi yugaṃ proktaṃ manīṣibhiḥ // bndp_1,13.147 // yaścaiṣa pañcadhātmā vai proktaḥ saṃvatsaro dvijaiḥ / saikaḥ ṣaṭko vijajñe 'tha madhvādiṛtusaṃjñakaḥ // bndp_1,13.148 // ṛtuputrārttavāḥ pañca iti sargaḥ samāsataḥ / ityeṣa bahumāno vai prāṇinā jīvitāni ca / nadīvega ivāsaktaḥ kālo dhāvati saṃharan // bndp_1,13.149 // eteṣāṃ yadapatyaṃ vai tadaśakyaṃ pramāṇataḥ / bahutvātparisaṃkhyātuṃ putra pautramanantakam // bndp_1,13.150 // imaṃ vaṃśaṃ prajeśānāṃ mahataḥ puṇyakarmaṇām / kīrttayanpuṇyakīrttīnāṃ mahatīṃ siddhimāpnuyāt // bndp_1,13.151 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge dvitīye 'nuṣaṅgapāde kālasadbhāvavarṇanaṃ nāma trayodaśoṃ'dhyāya suta uvāca athāntareṣu sarveṣu atītānāgateṣviha / tulyābhimāninaḥ sarve jāyante nāmarūpataḥ // bndp_1,14.1 // devāścāṣṭavidhā ye ca tasminmamvantare 'dhipāḥ / ṛṣayo manavaścaiva sarve tulyaprayojanāḥ // bndp_1,14.2 // maharṣisargaḥ saṃkrānto vaṃśaṃ svāyaṃbhuvasya tu / vistareṇānupūrvyā ca kīrtya mānaṃ nibodhata // bndp_1,14.3 // manoḥ svāyaṃbhūvasyāsan daśa pautrāstu tatsamāḥ / yairiyaṃ pṛthivī sarvā saptadvīpā sapattanā // bndp_1,14.4 // sasamudrā karavatī prativarṣaṃ niveśitā / svāyaṃbhuveṃ'tare pūrvamādye tretāyuge tathā // bndp_1,14.5 // priyavratasya putraistaiḥ pautraiḥ svāyaṃbhuvasya tu / prajā sattvatapoyuktaistairiyaṃ viniveśitā // bndp_1,14.6 // priyavratātprajopetān vīrānkāmyānvyajāyata / kanyā sā tu mahābhāga kardamasya prajā pateḥ // bndp_1,14.7 // kanye dve daśa putrāśca samrāṭ kukṣiśca te śubhe / tayorvai bhrātaraḥ śūrāḥ prajāpatisamā daśa // bndp_1,14.8 // āgnīdhraścāgnibā huśca medhā medhātithirvasuḥ / jyotiṣmān dyutimānhavyaḥ savanaḥ sabhra eva ca // bndp_1,14.9 // priyavrato 'bhyaṣiñcattānsaptasaptasu pārthivān / dvīpeṣu teṣu dharmeṇa dvīpāntāśca nibodhata // bndp_1,14.10 // jaṃbūdvīpeśvaraṃ cakre āgnīdhraṃ sumahābalam / plakṣadvīpeśvaraścāpi tena medhātithiḥ kṛtaḥ // bndp_1,14.11 // śālmale tu vapuṣmantaṃ rājānaṃ so 'bhiṣiktavān / jyotiṣmantaṃ kuśadvīpe rājānaṃ kṛtavānprabhuḥ // bndp_1,14.12 // dyutimantaṃ ca rājānaṃ kraiñcadvīpe 'bhyaṣecayat / śākadvīpeśvaraṃ cāpi havyaṃ cakre priyavrataḥ // bndp_1,14.13 // puṣkarādhipatiṃ caiva savanaṃ kṛtavānprabhuḥ / puṣkare savanasyātha mahāvītaḥ suto 'bhavat // bndp_1,14.14 // dhātakiścāpi dvāvetau putrau putravatā varau / mahāvītaṃ smṛtaṃ varṣaṃ tasya nāmnā mahātmanaḥ // bndp_1,14.15 // nāmnā ca dhātakeścāpi dhātakīkhaṇḍa ucyate / havyo vyajanayatputrāñ śākadvīpeśvarāñ prabhuḥ // bndp_1,14.16 // jaladaṃ ca kumāraṃ ca sukumāraṃ maṇīvakam / kusumottaramodākau saptamaṃ ca mahādrugam // bndp_1,14.17 // jaladaṃ jaladasyātha prathamaṃ varṣamucyate / kumārasya tu kaumāraṃ dvitīyaṃ parikīrtitam // bndp_1,14.18 // sukumāraṃ tṛtīyaṃ tu sukumārasya tatssatam / maṇīvasya caturthaṃ tu maṇīvakamihocyate // bndp_1,14.19 // kusumottaravarṣaṃ yatpañcamaṃ kusumottaram / modakasyāpi modākaṃ ṣaṣṭhaṃ varṣaṃ prakīrttitam // bndp_1,14.20 // mahādrumasya nāmnā ca saptamaṃ tanmahādrumam / teṣāṃ tu nāmabhistāni sapta varṣāṇi tatra vai // bndp_1,14.21 // kraiñcadvīpeśvarasyāpi putro dyutimatastu vai / kuśalo manonugaschoṣṇaḥ pāvanaścāndhakārakaḥ // bndp_1,14.22 // muniśca dundubhiścaiva sutā dyutimatastu vai / teṣāṃ svanāmabhirdeśāḥ kraiñcadvīpāśrayāḥ śubhāḥ // bndp_1,14.23 // kuśalasya tu deśo 'bhūta kauśalo nāma viśrutaḥ / deśo manonugasyāpi mānonuge ite smṛtaḥ // bndp_1,14.24 // uṣṇasyoṣṇaḥ smṛto deśaḥ pāvanasyāpi pāvanaḥ / andhakārasya deśastu āndhakāraḥ prakīrttitaḥ // bndp_1,14.25 // muneśca maunideśo vai dundubherdundubhiḥ smṛtaḥ / ete janapadāḥ sapta kraiñcadvīpe tu bhāsvarāḥ // bndp_1,14.26 // jyotiṣmataḥ kuśadvīpe saptaivāsanmahaujasaḥ / udbhijjo veṇumāṃścaiva vairatho lavaṇo dhṛtiḥ // bndp_1,14.27 // ṣaṣṭhaḥ prabhākaraścā pi saptamaḥ kapilaḥ smṛtaḥ / udbhijjaṃ prathamaṃ varṣaṃ dvitīyaṃ veṇumaṇḍalam // bndp_1,14.28 // tṛtīyaṃ vai rathākāraṃ caturthaṃ lavaṇaṃ smṛtam / pañcamaṃ dhṛtimadvarṣaṃ ṣaṣṭhaṃ varṣaṃ prabhākaram // bndp_1,14.29 // saptamaṃ kapilaṃ nāma kapilasya prakīrttitam / teṣāṃ deśāḥ kaśadvīpe tatsanāmāna eva ca // bndp_1,14.30 // āśramācārayuktābhiḥ prajābhiḥ samalaṅkṛtāḥ / śālmalasyeśvarāḥ sapta sutāste ca vapuṣmataḥ // bndp_1,14.31 // śvetaśca haritaścaiva jīmūto rohitastathā / vaidyuto mānasaścāpi suprabhaḥ saptamastathā // bndp_1,14.32 // śvetastu deśaḥ śvetasya haritasya suhāritaḥ / jīmūtasyāpi jīmūto rohitasyāpi rohitaḥ // bndp_1,14.33 // vaidyuto vaidyutasyāpi mānasasya tu mānasaḥ / suprabhaḥ suprabhasyāpi saptaite deśapālakāḥ // bndp_1,14.34 // plakṣa dvīpaṃ pravakṣyāmi jaṃbūdvīpādanantaram / sapta medhātithe putrāḥ plakṣadvīpeśvarā nṛpāḥ // bndp_1,14.35 // jyeṣṭhaḥ śāntabhayo nāma dvitīyaḥ śiśiraḥ smṛtaḥ / sukhodayastṛtīyastu caturtho nanda ucyate // bndp_1,14.36 // śivastu pecamasteṣāṃ kṣemakaḥ ṣaṣṭha ucyate / dhruvastu saptamo jñeyaḥ putrā medhātitheḥ smṛtāḥ // bndp_1,14.37 // saptānāṃ nāmabhisteṣāṃ tāni varṣāṇi sapta vai / tasmācchāntabhayaṃ caiva śiśiraṃ ca sukhodayam // bndp_1,14.38 // ānandaṃ ca śivaṃ caiva kṣemakaṃ ca dhruvaṃ tathā / tāni teṣāṃ samānāni sapta varṣāṇi bhāgaśaḥ // bndp_1,14.39 // niveśitāni taistāni pūrvaṃ svāyaṃbhūventare / medhā tithestu putraistaiḥ plakṣadvīpeśvarairnṛbaiḥ // bndp_1,14.40 // varṇāśramācārayuktāḥ plakṣadvīpe prajāḥ kṛtāḥ / plakṣadvīpādiṣu tveṣu śākadvīpāntikeṣu vai // bndp_1,14.41 // jñeyaḥ pañcasu dharmo vai varṇāśramavibhājakaḥ / sukhamāyuśca rūpaṃ ca balaṃ dharmaśca nityaśaḥ // bndp_1,14.42 // pañcasveteṣu dvīpeṣu sarvasādhā raṇaṃ smṛtam / prakṣadvīpaḥ pariṣkrānto jaṃbūdvīpaṃ nibodhata // bndp_1,14.43 // āgnīdhraṃ jyeṣṭhadāyādaṃ kāmyāputraṃ mahābalam / priyavrato 'bhya ṣiñcattaṃ jaṃbūdvīpeśvaraṃ nṛpam // bndp_1,14.44 // tasya putrā babhūvurhi prajāpatisamā nava / jyeṣṭho nābhiriti khyātastasya kiṃpuruṣo 'nujaḥ // bndp_1,14.45 // harivarṣastṛtīyastu caturtho 'bhūdilāvṛtaḥ / ramyastu pañcamaḥ putro hiraṇvān ṣaṣṭha ucyate // bndp_1,14.46 // kurustu saptamasteṣāṃ bhadrāśvaścāṣṭamaḥ smṛtaḥ / navamaḥ ketumālaśca teṣāṃ deśānnibodhata // bndp_1,14.47 // nābhestu dakṣiṇaṃ varṣaṃ himākhyaṃ tu pitā dadau / hemakūṭaṃ tu yadvarṣaṃ dadau kipuruṣāya tat // bndp_1,14.48 // naiṣadhaṃ yatsmṛtaṃ varṣaṃ harivarṣāya taṃ dadau / madhyamaṃ yatsumerostu dadau sa tadilāvṛtam // bndp_1,14.49 // nīlaṃ tu yatsmṛtaṃ varṣaṃ ramyāyaitaptitā dadau / śvetaṃ yaduttaraṃ tasmātpitrā dattaṃ hiraṇvate // bndp_1,14.50 // yaduttare śṛṅgavato varṣaṃ tatkurave dadau / sālyavantaṃ tathā varṣaṃ bhadrāśvāya nyavedayat // bndp_1,14.51 // gandhamādanavarṣaṃ tu ketumāle nyavedayat / ityetāni mayoktāni nava varṣāṇi bhāgaśaḥ // bndp_1,14.52 // āgnī dhrasteṣu varṣeṣu putrāṃstānabhyaṣecayat / yathākramaṃ sa dharmātmā tatastu tapasi sthitaḥ // bndp_1,14.53 // ityetauḥ saptabhiḥ kṛtsnā saptadvīpā nive śitāḥ / priyavratasya putraistaiḥ pautaiḥ svāyaṃbhuvasya ca // bndp_1,14.54 // evaṃ varṣeṣu sarveṣu sanniveśāḥ punaḥ punaḥ / kriyante pralaye vṛtte sapta saptasu pārthivaiḥ // bndp_1,14.55 // evaṃ svabhāvaḥ kalpānāṃ dvīpānāṃ ca niveśane / yāni kiṃpuruṣādyāni varṇāṇyaṣṭau śrutāni tu // bndp_1,14.56 // teṣāṃ svabhāvataḥ siddhiḥ sukhaprāyamayatnataḥ / viparyayo na teṣvasti jarāmṛtyubhayaṃ na ca // bndp_1,14.57 // dharmādharmauṃ na teṣvāstā nottamādhamamadhyamāḥ / na teṣvasti yugāvasthā kṣetreṣvaṣṭāsu sarvaśaḥ // bndp_1,14.58 // nābhernisargaṃ vakṣyāmi himāhve 'sminnibodhata / nābhistvaja nayatputraṃ merudevyāṃ mahādyutim // bndp_1,14.59 // ṛṣabhaṃ pārthivaśreṣṭhaṃ sarvakṣatrasya pūrvajam / ṛṣabhādbharato jajñe vīraḥ putraśatāgrajaḥ // bndp_1,14.60 // sobhiṣicyarṣabhaḥ putraṃ mahāpravrajyayā sthitaḥ / himāhvaṃ dakṣiṇaṃ varṣaṃ bharatāya nyavedayat // bndp_1,14.61 // tasmāttu bhārataṃ varṣaṃ tasya nāmnā vidurbudhāḥ / bharatasyātmajo vidvānsumatirnāma dhārmikaḥ // bndp_1,14.62 // babhūva tasmin rājye taṃbharatastvabhyaṣecayat / putrasaṃkrāmitaśrīstu vanaṃ rājā viveśa saḥ // bndp_1,14.63 // tejasastatsutaścāpi prajāpatiramitrajit / tejasasyātmajo vidvānindradyumna iti smṛtaḥ // bndp_1,14.64 // parameṣṭhī sutaścāpi nidhane tasya cāpyabhūt / pratīhāraḥ kulaṃ tasya nāmnā jajñe tadanvayaḥ // bndp_1,14.65 // pratiharteti vikhyāto jajñe tasyāpi dhīmataḥ / unnetā pratihartustu bhūmā tasya sutaḥ smṛtaḥ // bndp_1,14.66 // udgīthastasya putro 'bhūtaprastāviścāpi tatsutaḥ / prastāvestu vibhuḥ putraḥ pṛthustasya suto 'bhavat // bndp_1,14.67 // pṛthoścāpi suto nakto naktasyāpi gayaḥ sutaḥ / gayasyāpi naraḥ putro narasyāpi suto virāṭ // bndp_1,14.68 // virāṭsuto mahāvīryo dhīmāṃstasya suto 'bhavat / dhīmataśca mahānputro mahataścāpi bhauvanaḥ // bndp_1,14.69 // bhauvanasya satastvaṣṭā virajāstasya cātmajaḥ / rajā virajasaḥ putraḥ śatajidrajasastathā // bndp_1,14.70 // tasya putraśataṃ tvāsīdrājānaḥ sarva eva tu / viśvajyotiṣpradhānāste yairimā varddhitāḥ prajāḥ // bndp_1,14.71 // tairidaṃ bhārataṃ varṣaṃ saptadvīpamihāṅkitam / teṣāṃ vaṃśaprasūtaistu bhukteyaṃ bhāratī purā // bndp_1,14.72 // kṛtatretādiyuktāstu yugākhyā hyekasaptatiḥ / ye 'tītāstairyugaiḥ sārdhaṃ rājānaste tadanvayāḥ // bndp_1,14.73 // svāyaṃbhuveṃ'tare pūrvaṃ śataśo 'tha sahasraśaḥ / evaṃ svāyaṃ bhuvaḥ sargo yenedaṃ pūritaṃ jagat // bndp_1,14.74 // ṛṣibhirdaivataiścāpi pirtṛgandhavarākṣasaiḥ / yakṣabhūtapiśācaiśca manuṣyamṛgapakṣibhiḥ / teṣāṃ sṛṣṭiriyaṃ proktā yugaiḥ saha vivarttate // bndp_1,14.75 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge dvitīye 'nuṣaṅgapāde priyavratavaṃśānukīrttanaṃ nāma catudaśo 'dhyāyaḥ sūta uvāca evaṃ prajāsanniveśaṃ śrutvā vai śāṃśapāyaniḥ / papraccha niyataṃ sūtaṃ pṛthivyuda dhivistaram // bndp_1,15.1 // kati dvīpā samudrā vā pavatā vā kati smṛtāḥ / kiyanti caiva varṣāṇi teṣu nadyaśca kāḥ smṛtāḥ // bndp_1,15.2 // mahā bhūtapramāṇaṃ ca lokālokaṃ tathaiva ca / paryāyaṃ parimāṇaṃ ca gatiṃ candrārkayostathā / etatprabūhi naḥ sarvaṃ vistareṇa yathārthataḥ // bndp_1,15.3 // sūta uvāca hanta vo 'haṃ pravakṣyāmi pṛthivyāyāmavistaram // bndp_1,15.4 // saṃkhyāṃ caiva samudrāṇāṃ dvīpānāṃ caiva vistaram / dvīpabhedasahasrāṇi saptasvantargatāni ca // bndp_1,15.5 // na śakyante krameṇeha vaktuṃ yaiḥ satataṃ jagat / sapta dvīpānpravakṣyāmi candrādityagrahaiḥ saha // bndp_1,15.6 // teṣāṃ manuṣyā starkkeṇa pramāṇāni pracakṣate / acintyāḥ khalu ye bhāvā na tāṃstarkeṇa sādhayet // bndp_1,15.7 // prakṛtibhyaḥ paraṃ yacca tadacintyaṃ pracakṣate / navavarṣaṃ pravakṣyāmi jaṃbūdvīpaṃ yathātatham // bndp_1,15.8 // vistarānmaṇḍalāccaiva yojanaistannibodhata / śatamekaṃ sahasrāṇāṃ yojanāgrātsamantataḥ // bndp_1,15.9 // nānājanapadākīrṇaḥ puraiśca vividhaiśśubhaiḥ / siddhacāraṇasaṃkīṇaḥ parvatairupaśobhitaḥ // bndp_1,15.10 // sarvadhātunibaddhaiśca śilājāla samudbhavaiḥ / parvataprabhavābhiśca nadībhiḥ sarvatastataḥ // bndp_1,15.11 // jaṃbūdvīpaḥ pṛthuḥ śrīmān sarvataḥ pṛthumaṇḍalaḥ / navabhiścāvṛtaḥ sarvo bhuvanairbhūtabhāvanaiḥ // bndp_1,15.12 // lavaṇena samudreṇa sarvataḥ parivāritaḥ / jaṃbūdvīpasya vistārāt samena tu samantataḥ // bndp_1,15.13 // prāgāyatāḥ sūparvāṇaḥ ṣaḍime varṣaparvatāḥ / avagāḍhā hyubhayataḥ masudrau pūrvapaścimau // bndp_1,15.14 // himaprāyaśca himavān hemakūṭaśca hemavān / sarvarttuṣu sukhaścāpi niṣadhaḥ parvato mahān // bndp_1,15.15 // caturvarṇaśca sauvarṇo meruścārutamaḥ smṛtaḥ / dvātriṃśacca sahasrāṇi vistīrṇaḥ sa ca mūrddhani // bndp_1,15.16 // vṛttākṛtipramāṇaśca caturasraḥ samucchritaḥ / nānāvarṇāstu pārśveṣu prajāpatiguṇānvitaḥ // bndp_1,15.17 // nābhibandhanasaṃbhūto brahmaṇo 'vyaktajanmanaḥ / pūrvatarḥ śvetavarṇaśca brāhmaṇastasya tena tat // bndp_1,15.18 // pārśvamuttaratastasya raktavarmaḥ svabhāvataḥ / tenāsya kṣattrabhāvastu merornānārthakāraṇāt // bndp_1,15.19 // pītaśca dakṣiṇenāsau tena vaiśyatvamiṣyate / bhṛṅgapatranibhaścāpi paścimena samācitaḥ // bndp_1,15.20 // tenāsya śūdrabhāvaḥ syāditi varṇāḥ prakīrttitāḥ / vṛttaḥ svabhāvataḥ prokto varṇataḥ parimāṇataḥ // bndp_1,15.21 // nīlaśca vaiduryamayaḥ śvetaḥ ghuklo hiraṇmayaḥ / mayurabarhavarṇastu śātakaiṃbhaśca śṛṅgavān // bndp_1,15.22 // ete parvatarājānaḥ siddhacāraṇasevitāḥ / teṣāmantaraviṣkaṃbho navasāhasra ucyate // bndp_1,15.23 // madhye tvilāvṛtaṃ nāma mahāmeroḥ samantamaḥ / navaivaṃ tu sahasrāṇi vistīrṇaṃ sarvatastu tat // bndp_1,15.24 // madhye tasya mahāmerurvidhūma iva pāvakaḥ / vedyarddhaṃ dakṣiṇaṃ meroruttarārddhaṃ tathottaram // bndp_1,15.25 // varṣāṇi yāni ṣaṭ caiva teṣāṃ ye varṣaparvatāḥ / dve dve sahasre vistīrṇā yojanānāṃ samucchrayāt // bndp_1,15.26 // jaṃbūdvīpasya vistārātteṣāmāyāma ucyate / yojanānāṃ sahasrāṇi śataṃ dvāvāyatau girī // bndp_1,15.27 // nīlaśca niṣadhaścaiva tābhyāṃ hīnāstu ye pare / śvetaśca hemakūṭaśca himavāñchṛṅgavāṃstathā // bndp_1,15.28 // navatī dve aśītī dve sahasrāṇyāyatāstu teḥ / teṣāṃ madhye janapadāstāni varṇāṇi sapta vai // bndp_1,15.29 // prapātaviṣamaistaistu parvatairāvṛtāni tu / saṃtatāni nadībhedairagamyāni parasparam // bndp_1,15.30 // vasaṃti teṣu sattvāni nānājātīni sarvaśaḥ / idaṃ haimavataṃ varṣaṃ bhārataṃ nāma viśrutam // bndp_1,15.31 // hemakūṭaṃ paraṃ hyasmā nnānnā kiṃṣurupaṃ smṛtam / naiṣadhaṃ hemakūṭāttu harivarṣaṃ taducyate // bndp_1,15.32 // harivarṣātparaṃ cāpi merośva tadilāvṛtam / ilāvṛtātpiraṃ nīlaṃ samyakaṃ nāma viśrutam // bndp_1,15.33 // ramyakātparatarḥ śvetaṃ viśrutaṃ taddhiraṇmayam / hiraṇmayātparaṃ caiva śṛṅgavattaḥ kuru smṛtam // bndp_1,15.34 // dhanuḥsaṃsthe tu vijñeye dve varṣe dakṣiṇottare / dīrghāṇi tatra catvāri madhyamaṃ tadilāvṛtam // bndp_1,15.35 // arvāk ca niṣadhasyātha vedyarddhaṃ dakṣiṇaṃ smṛtam / paraṃ nīlavato yacca vedyarddhaṃ tu taduttaram // bndp_1,15.36 // vedyarddhe dakṣiṇe trīṇi trīṇi varṣāṇi cottare / tayormadhye tu vijñeyo merurmadhya ilāvṛtam // bndp_1,15.37 // dakṣiṇena tu nīlasya niṣadhasyottarema tu / udagāyeto mahāśailo mālyavānnāma nāmataḥ // bndp_1,15.38 // yojanānāṃ sahasraṃ tu ānīla niṣadhāyataḥ / āyāmataścatustriṃśatsahasrāṇi prakīrtitaḥ // bndp_1,15.39 // tasya pratīcyāṃ vijñeyaḥ parvato gandhamādanaḥ / āyāmato 'tha vistārānmālyavā nitiviśrutaḥ // bndp_1,15.40 // parimaṇḍalayormerurmadhye kanakaparvataḥ / caturvaṇaḥ sa sauvarṇaḥ caturasraḥ samucchritaḥ // bndp_1,15.41 // sumeruḥ śuśubheśubhro rājava tsamadhiṣṭhitaḥ / taruṇādityavarṇābho vidhūma iva pāvakaḥ // bndp_1,15.42 // yojanānāṃ sahasrāṇi caturaśītarucchritaḥ / praviṣṭaḥ ṣoḍaśādhastādvistṛtaḥ ṣoḍaśaiva tu // bndp_1,15.43 // śarāvasaṃsthitatvāttu dvātriṃśanmūrdhnivistṛtaḥ / vistārātriguṇastasya pariṇāhaḥ samantataḥ // bndp_1,15.44 // maṇḍalena pramāṇena tryasre mānaṃ tadiṣyate / catvāriṃśatsahasrāṇi yojanānāṃ samantataḥ // bndp_1,15.45 // aṣṭābhiradhikāni syustryasre mānaṃ prakīrttitam / caturasreṇa mānena pariṇāhaḥ samantataḥ // bndp_1,15.46 // catuḥ ṣaṣṭisahasrāṇi yojanānāṃ vidhīyate / sa parvato mahādivyo divyauṣadhisamanvitaḥ // bndp_1,15.47 // bhuvanairāvṛtaḥ sarvo jātarūpamayaiḥ śubhaiḥ / tatra devagaṇāḥ sarve gandharvoragarākṣasāḥ // bndp_1,15.48 // śailarāje pradṛśyante śubhāścāpsarasāṃ gaṇāḥ / sa tu meruḥ parivṛto bhuvanairbhūtabhāvanaiḥ // bndp_1,15.49 // catvāro yasya deśā vai catuḥpārśveṣvadhiṣṭhitāḥ / bhadrāśvā bharatāśvaiva ketumālāśca paścimāḥ // bndp_1,15.50 // uttarāḥ kuravaścaiva kṛtapuṇyapratiśrayāḥ / gandhamādanaparśve tu paraiṣāparagaṇḍikā // bndp_1,15.51 // sarvartturamaṇīyā ca nityaṃ pramuditā śivā / dvātriṃśattu sahasrāṇi yojanaiḥ pūrvapaścimāt // bndp_1,15.52 // āyāmataścatustriṃśatsahasrāṇi pramāṇataḥ / tatra te śubhakarmāṇaḥ ketumālāḥ pratiṣṭhitāḥ // bndp_1,15.53 // tatra kālā narāḥ sarve mahāsattvā mahābalāḥ / striyaścotpala patrābhāḥ sarvāstāḥ priyadarśanāḥ // bndp_1,15.54 // tatra divyo mahāvṛkṣaḥ panasaḥ paḍrasāśrayaḥ / īśvaro brahmaṇaḥ putraḥ kāmacārī manojavaḥ // bndp_1,15.55 // tasya pītvā phalarasaṃ jīvanti ca samāyutam / pārśve mālyavataścāpi pūrve 'pūrvā tu gaṇḍikā // bndp_1,15.56 // āyāmādatha vistārādyathaiṣāparagaṇḍikā / bhadrāśvāstatra vijñeyā nityaṃ muditamānasāḥ // bndp_1,15.57 // bhadraśālavanaṃ cātra kālāmrastu mahādrumaḥ / tatra te puruṣāḥ svetā mahotsāhā balānvitāḥ // bndp_1,15.58 // striyaḥ kumudavarṇābhāḥ sundaryaḥ priyadarśanāḥ / candraprabhāścandravarṇāḥ pūrṇacandra nibhānanāḥ // bndp_1,15.59 // candraśītalagātryastāḥ striya utpalagandhikāḥ / daśavarṣasahasrāṇi teṣāmāyuranāmayam // bndp_1,15.60 // kālāmrasya rasaṃ pītvā sarve ca sthirayauvanāḥ / dakṣiṇena tu śvetasya nīlasyaivottareṇa ca // bndp_1,15.61 // varṣaṃ ramaṇakaṃ nāma jāyante tatra mānavāḥ / ratipradhānā vimalā jarādaurgandhyavarjitāḥ // bndp_1,15.62 // śuklābhijanasaṃpannāḥ sarve ca priyadarśanāḥ / tatrāpi sumahānvṛkṣo nyagrodho rohito mahān // bndp_1,15.63 // tasyāpi te phalarasaṃ pibanto varttayanti vai / daśavarṣasahasrāṇi śatāni daśa pañca ca // bndp_1,15.64 // jīvanti te mahābhāgāḥ sadā tdṛṣṭā narottamāḥ / dakṣiṇe vai śṛṅgavataḥ śvetasyāpyuttareṇa ca // bndp_1,15.65 // varṣaṃ hairaṇvataṃ nāma yatra hairaṇvatī nadī / mahābalāḥ sutejaskā jāyante tatra mānavāḥ // bndp_1,15.66 // yakṣā vīrā mahāsattvā dhaninaḥ priyadarśanāḥ / ekādaśasahasrāṇi varṣāṇāṃ te mahaujasaḥ // bndp_1,15.67 // āyuḥ pramāṇaṃ jīvanti śatāni daśa pañca ca / yasminvarṣe mahāvṛkṣo lakucaḥ ṣaḍrasāśrayaḥ // bndp_1,15.68 // tasya pītvā phalarasaṃ te jīvanti nirāmayāḥ / trīṇi śṛṅgavataḥ śṛṅgāṇyucchritāni mahānti ca // bndp_1,15.69 // ekaṃ maṇimayaṃ teṣāmekaṃ caiva hiraṇmayam / sarvaratnamayaṃ caikaṃ bhavanairupaśobhitam // bndp_1,15.70 // uttare vai śṛṅgāvataḥ samudrasya ca dakṣiṇe / kuravastatra tadvarṣaṃ puṇyaṃ siddhaniṣevitam // bndp_1,15.71 // tatra vṛkṣā madhu phalā nityapuṣpaphalopagāḥ / vastrāṇi ca prasūyante phaleṣvābharaṇāni ca // bndp_1,15.72 // sarvakāmapradāstatra kecidvakṣā manoramāḥ / gandhavarṇaraso petaṃ prakṣaranti madhūttamam // bndp_1,15.73 // apare kṣīriṇo nāma vṛkṣāstatra manoramāḥ / ye kṣaranti sadā kṣīraṃ ṣaḍrasaṃ hyamṛtopamam // bndp_1,15.74 // sarvā maṇimayī bhūmiḥ sūkṣmakāñcanavālukā / sarvartusukhasaṃpannā nniṣpaṅkā nīrajā śubhā // bndp_1,15.75 // devalokacyutāstatra jāyante mānavāḥ śubhāḥ / śuklābhijanasaṃpannāḥ sarve ca sthirayauvanāḥ // bndp_1,15.76 // mithunāni prasūyante striyaścāpsarasaḥ samāḥ / teṣāṃ te kṣīriṇāṃ kṣīraṃ pibanti hyamṛto pamam // bndp_1,15.77 // mithunaṃ jāyate sadyaḥ samaṃ caiva vivarddhate / samaṃ śīlaṃ ca rūpaṃ ca priyatā caiva tatsamā // bndp_1,15.78 // anyonyamanuraktāśca cakravākasadharmiṇaḥ / anāmayā hyaśokāśca nityaṃ sukhaniṣeviṇaḥ // bndp_1,15.79 // trayodaśasahasrāṇi śatāni daśa pañca ca / jīvanti te mahāvīryā na cānyastrīniṣeviṇaḥ // bndp_1,15.80 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge dvītīye 'nuṣaṅgapāde pṛthivyāyāmavistaro nāma pañcadaśo 'dhyāyaḥ sūta uvāca evameva nisargo vai varṣāṇāṃ bhārate śubhe / dṛṣṭaḥ paramatattvajñairbhūyaḥ kiṃ varṇayāmi vaḥ // bndp_1,16.1 // ṛṣiruvāca yadidaṃ bhārataṃ varṣaṃ yasminsvāyaṃbhuvādayaḥ / caturdaśaite manavaḥ prajāsarge 'bhavanpunaḥ // bndp_1,16.2 // etadveditumicchāmastanno nigada sattmaḥ / etacchrutavacasteṣāmabravīdromaharṣaṇaḥ // bndp_1,16.3 // atra vo varṇayiṣyāmi varṣe 'smin bhārate prajāḥ / idaṃ tu madhyamaṃ citraṃ śubhāśubhaphalodayam // bndp_1,16.4 // uttaraṃ yatmamudrasya himavaddakṣiṇaṃ ca yat / varṣaṃ tadbhārataṃ nāma yatreyaṃ bhāratī prajā // bndp_1,16.5 // bharaṇācca prajānāṃ vai manurbharata ucyate / niruktavacanāccaivaṃ varṣaṃ tadbhārataṃ smṛtam // bndp_1,16.6 // itaḥ svargaśca mokṣaśca madhyaścāntaśca gamyate / na khalvanyatra martyānāṃ bhūmau karma vidhīyate // bndp_1,16.7 // bhāratasyāsya varṣasya nava bhedānnibodhata / samudrātaritā jñeyāste tvagamyāḥ parasparam // bndp_1,16.8 // indradvīpaḥ kaśerūmāṃstāmravarṇo gabhastimān / nāgadvīpastathā saumyo gāndharvastvatha vāruṇaḥ // bndp_1,16.9 // ayaṃ tu navamasteṣāṃ dvīpaḥ sāgarasaṃvṛtaḥ / yojanānāṃ sahasre tu dvīpo 'yaṃ dakṣiṇottarāt // bndp_1,16.10 // āyato hyākumāryyā vai cāgaṅgāprabhavācca vai / tiryaguttaravistīrmaḥ sahasrāṇi navaiva tu // bndp_1,16.11 // dvīpo hyupaniviṣṭo 'yaṃ mlecchairanteṣu sarvaśaḥ / pūrve kirātā hyasyānte paścime yavanāḥ smṛtāḥ // bndp_1,16.12 // brāhmaṇāḥ kṣatriyā vaiśyā madhye śūdrāśca bhāgaśaḥ / ijyāyudhavaṇijyābhirvarttayanto vyavasthitāḥ // bndp_1,16.13 // teṣāṃ saṃvyavahāro 'tra varttate vai parasparam / dharmārthakāmasaṃyukto varṇānāṃ tu svakarmasu // bndp_1,16.14 // saṃkalpaḥ pañcamānāṃ ca hyāśramāṇāṃ yathāvidhi / iha svargāpavargārthaṃ pravṛttiryeṣu mānuṣī // bndp_1,16.15 // yastvayaṃ navamo dvīpastiryagāyāma ucyate / kṛtsnaṃ jayati yo hyenaṃ samrāḍityabhidhīyate // bndp_1,16.16 // ayaṃ lokastu vai samrāḍantarikṣaṃ virāṭ smṛtam / svarāḍasau smṛto laukaḥ punarvakṣyāmi vistarāt // bndp_1,16.17 // saptaivāsminsuparvāṇo viśrutāḥ kula parvatāḥ / mahendro malayaḥ sahyaḥ śuktimānṛkṣaparvataḥ // bndp_1,16.18 // vindhyaśca pāriyātraśca saptaite kulaparvatāḥ / teṣāṃ sahasraścānye parva tāstu samīpagāḥ // bndp_1,16.19 // avijñātāḥ sāravanto vipulāścitrasānavaḥ / saṃdaraḥ parvataśreṣṭho vaihāro durdurastathā // bndp_1,16.20 // kolāhalaḥ sasuraso maināko vaidyutastathā / vātandhamo nāgagiristathā pāṇḍuraparvataḥ // bndp_1,16.21 // tuṅgaprasthaḥ kṛṣṇagirirgodhano girireva ca / puṣpagiryujjayantau ca śailo raivatakastathā // bndp_1,16.22 // śrīparvataścitrakūṭaḥ kūṭaśailo giristathā / anye tebhyo 'parijñātā hrasvāḥ svalapopajī vinaḥ // bndp_1,16.23 // tairvimiśrā janapadā āryā mlecchāśca bhāgaśaḥ / pīyante yairimā nadyo gaṅgā siṃdhu sarasvatī // bndp_1,16.24 // śatadruścandra bhāgā ca yamunā sarayūstathā / irāvatī vitastā ca vipāśā devikā kuhūḥ // bndp_1,16.25 // gomatī dhūtapāpā ca budbudā ca dṛṣadvatī / kauśakī tridivā caiva niṣṭhīvī geḍakī tathā // bndp_1,16.26 // cakṣurlohita ityetā himavatpādanissṛtāḥ / vedasmṛtirvedavatī vṛtraghnī siṃdhu reva ca // bndp_1,16.27 // varṇāśā nandanā caiva sadānīrā mahānadī / pāśā carmaṇvatīnūpā vidiśā vetravatyapi // bndp_1,16.28 // kṣiprā hyavanti ca tathā pāriyātrāśrayāḥ smṛtāḥ / śoṇo mahānadaścaiva narmmadā surasā kriyā // bndp_1,16.29 // mandākinī daśārṇā ca citrakūṭā tathaiva ca / tamasā pippalā śyenā karamodā piśācikā // bndp_1,16.30 // citropalā viśālā ca bañjulā vāstuvāhinī / sanerujā śuktimatī maṅkutī tridivā kratuḥ // bndp_1,16.31 // ṛkṣavatsaṃprasūtāstā nadyo maṇijalāḥ śivāḥ / tāpī payoṣṇī nirvindhyā sṛpā ca niṣadhā nadī // bndp_1,16.32 // veṇī vaitaraṇī caiva kṣiprā vālā kumudvatī / toyā caiva mahāgaurī durgā vānnaśilā tathā // bndp_1,16.33 // vindhyapādaprasūtāstā nadyaḥ puṇyajalāḥ śubhāḥ / godāvarī bhīmarathī kṛṣṇaveṇātha bañjulā // bndp_1,16.34 // tuṅgabhadrā suprayogā bāhyā kāveryathāpi ca / dakṣiṇapravahā nadyaḥ sahya pādādviniḥsmṛtāḥ // bndp_1,16.35 // kṛtamālā tāmraparṇī puṣpajātyutpalāvatī / nadyo 'bhijātā malayātsarvāḥ śītajalāḥ śubhāḥ // bndp_1,16.36 // trisāmā ṛṣikulyā ca bañjulā tridivābalā / lāṅgūlinī vaṃśadharā mahendratanayāḥ smṛtāḥ // bndp_1,16.37 // ṛṣikulyā kumārī ca mandagā mandagāminī / kṛpā palāśinī caiva śuktimatprabhavāḥ smṛtāḥ // bndp_1,16.38 // tāstu nadyaḥ sarasvatyaḥ sarvā gaṅgāḥ samudragāḥ / viśvasya mātaraḥ sarvā jagatpāpaharāḥ smṛtāḥ // bndp_1,16.39 // tāsāṃ nadyupanadyo 'nyāḥ śataśo 'tha sahasraśaḥ / tāsvime kurupāñcālāḥ śālvā mādreyajāṅgalāḥ // bndp_1,16.40 // śūrasenā bhadrakārā bodhāḥ sahapaṭaccarāḥ / matsyāḥ kuśalyāḥ sauśalyāḥ kuntalāḥ kāśikośalāḥ // bndp_1,16.41 // godhā bhadrāḥ kariṅgāśca māgadhāścotkalaiḥ saha / madhyadeśyā janapadāḥ prāyaśasttra kīrttitāḥ // bndp_1,16.42 // sahyasya cauttarānteṣu yatra godāvarī nadī / pṛthivyāmapi kṛtsnāyāṃ sa pradeśo manoramaḥ // bndp_1,16.43 // tatra govardhanaṃ nāma puraṃ rāmeṇa nirmitam / rāmapriyātha svargīyā vṛkṣa divyāsta thauṣadhīḥ // bndp_1,16.44 // bharadvājena muninā tatpriyārthe 'varopitāḥ / ataḥ purvaroddeśastena jajñe manoramaḥ // bndp_1,16.45 // bāhlīkā vāṭadhānāśca ābhīrā kālatoyakāḥ / aparāntāśca muhmāśca pāñcalāścarmamaṇḍalāḥ // bndp_1,16.46 // gāndhārā yavanāścaiva siṃdhusauvīramaṇḍalāḥ / cīnāścaiva tuṣārāśca pallavā girigahvarāḥ // bndp_1,16.47 // śākā bhadrāḥ kulindāśca pāradā vindhyacūlikāḥ / abhīṣāhā ulūtāśca kekayā daśāmālikāḥ // bndp_1,16.48 // brāhmaṇāḥ kṣatriyāścaiva vaiśyaśūdrakulāni tu / kāṃvojā daradāścaiva barbarā aṅgalauhikāḥ // bndp_1,16.49 // atrayaḥ sabharadvājāḥ prasthalāśca daśerakāḥ / lamakāstālaśālāśca bhūṣikā ījikaiḥ saha // bndp_1,16.50 // ete deśā udīcyā vai prācyāndeśānnibodhata / aṅgavaṅgā ścolabhadrāḥ kirātānāṃ ca jātayaḥ / tomarā haṃsabhaṅgāśca kāśmīrāstaṅgaṇāstathā // bndp_1,16.51 // jhillikāścāhukāścaiva hūṇadarvāstathaiva ca // bndp_1,16.52 // andhravākā mudgarakā antargiribahirgirāḥ / tataḥ plavaṅgavo jñeyā maladā malavartikāḥ // bndp_1,16.53 // samantarāḥ prāvṛṣeyā bhārgavā gopapārthivāḥ / prāgjyotiṣāśca puṇḍrāśca videhāstāmraliptakāḥ // bndp_1,16.54 // mallā magadhagonardāḥ prācyāṃ janapadāḥ smṛtāḥ / athāpare janapadā dakṣiṇāpathavāsinaḥ // bndp_1,16.55 // paṇḍyāśca keralāścaiva colāḥ kulyāstathaiva ca / setukā mūṣikāścaiva kṣapaṇā vanavāsikāḥ // bndp_1,16.56 // māharāṣṭrā mahiṣikāḥ kaliṅgaścaiva sarvaśaḥ / ābhīrāśca sahaiṣīkā āṭavyā sāravāstathā // bndp_1,16.57 // pulindā vindhyamaulīyā vaidarbhā daṇḍakaiḥ saha / paurikā maulikāścaiva śmakā bhogavarddhināḥ // bndp_1,16.58 // koṅkaṇāḥ kantalāścāndhrāḥ kulindāṅgāramāriṣāḥ / dākṣiṇāścaiva ye deśā aparāṃstānnibodhata // bndp_1,16.59 // sūryyārakāḥ kalivanā durgālāḥ kuntarauḥ sahaḥ / pauleyāśca kirātāśca rūpakāstāpakaiḥ saha // bndp_1,16.60 // tathā karītayaścaiva sarve caiva karandharāḥ / nāsikāścaiva ye cānye ye caivāntaranarmadāḥ // bndp_1,16.61 // sahakacchāḥ samāheyāḥ saha sārasvatairapi / kacchipāśca surāṣṭrāśca ānartāścarbudaiḥ saha // bndp_1,16.62 // ityete aparāntāśca śṛṇudhvaṃ vindhyavāsinaḥ / maladāśca karūthāśca mekalāścaitkalaiḥ saha // bndp_1,16.63 // uttamānāṃ daśārṇāśca bhojāḥ kiṣkindhakaiḥ saha / tośalāḥ kośalāścaiva traipurā vaidiśāstathā // bndp_1,16.64 // tuhuṇḍā barbarāścaiva ṣaṭpurā naiṣadhaiḥ saha / anūpāstuṇḍikerāśca vītihotrā hyavantayaḥ // bndp_1,16.65 // ete janapadāḥ sarve vindhyapṛṣṭhanivāsinaḥ / ato deśānpravakṣyāmi parvatāśrayiṇaśca ye // bndp_1,16.66 // nihīrā haṃsamārgāśca kupathāstaṅgaṇāḥ śakāḥ / apaprāva raṇāścaiva ūrṇā darvāḥ sahūhukāḥ // bndp_1,16.67 // trigarttā maṇḍalāścaiva kirātāstāmaraiḥ saha / catvāri bhārate varṣe yugāni ṛṣayo 'bruvan // bndp_1,16.68 // kṛtaṃ tretāyugaṃ caiva dvāparaṃ tiṣyameva ca / teṣāṃ nisargaṃ vakṣyāmi upariṣṭādaśeṣataḥ // bndp_1,16.69 // iti śrībradṛmahāpurāṇe vāyuprokte pūrvabhāge dvitīye 'nuṣaṅgapāde bhāratavarmataṃ nāma ṣoḍaśo 'dhyāyaḥ ṛṣaya ūcuḥ yacca kiṃpuruṣaṃ varṣaṃ harivarṣaṃ tathaiva ca / ācakṣva no yathātattvaṃ kīrttitaṃ bhārataṃ tvayā // bndp_1,17.1 // sūta uvāca śuśrūṣā yatra vo viprāstacchṛṇudhvamatandritāḥ / plakṣakhaṇḍaḥ kiṃpuruṣe sumahānnandanopamaḥ // bndp_1,17.2 // daśavarṣasahasrāṇi sthitiḥ kiṃpuruṣe smṛtā / suvarṇavarṇāḥ puruṣāḥ striyaścāpsaraso pamāḥ // bndp_1,17.3 // anāmayā aśokāśca nityaṃ muditamānasāḥ / jāyante mānavāstatra nistaptakanakaprabhāḥ // bndp_1,17.4 // varṣe kiṃpuruṣe puṇye vṛkṣo madhuvahaḥ śubhaḥ / tasya kiṃpuruṣāḥ sarve 'piban hi rasamuttamam // bndp_1,17.5 // tataḥ paraṃ kiṃpuruṣo harivarṣaḥ pracakṣate / mahārajatasaṃkāśā jāyante tatra mānavāḥ // bndp_1,17.6 // devalokacyutāḥ sarve devānūkāśca sarveśaḥ / harivarṣe narāḥ sarve pibantīkṣurasaṃ śupham // bndp_1,17.7 // ekādaśa sahasrāṇi varṣāṇāṃ tu nirāmayāḥ / harivarṣe tu jīvanti sarve muditamānasāḥ // bndp_1,17.8 // na jarā bādhate tatra na mriyante ca te 'cirāt / madhyamaṃ yanmayā proktaṃ nāmnā varṣamilāvṛtam // bndp_1,17.9 // na tatra sūryastapati na tu jīryanti mānavāḥ / candrasūryai sanakṣatrau na prakāśāvilā vṛte // bndp_1,17.10 // padmaprabhāḥ padbavarṇāstathā padbanibhekṣaṇāḥ / padmapatrasugandhāśca jāyante tatra mānavāḥ // bndp_1,17.11 // jaṃbūphalarasāhārā aniṣyandāḥ sugandhinaḥ / manasvino bhuktabhogāḥ satkarmaphalabhoginaḥ // bndp_1,17.12 // devalokacyatāścaiva mahārajatavāsasaḥ / trayodaśasahasrāṇi varṣāṇāṃ te narottamāḥ // bndp_1,17.13 // āyuḥ pramāṇaṃ jīvanti ye tu varṣa ilāvṛte / meroḥ pratidiśaṃ yacca navasāhasravistṛtam // bndp_1,17.14 // yojanānāṃ sahasrāṇi ṣaṭtriṃśattasya vistaraḥ / yaturasraṃ samantācca śarāvākārasaṃsthitam // bndp_1,17.15 // meroḥ paścimabhāge tu navasāhasrasammite / catustriṃśatsahasrāṇi gandhamādanaparvataḥ // bndp_1,17.16 // udagdakṣiṇataścaiva ānīlaniṣadhāyataḥ / catvāriṃśatsahasrāṇi parivṛddho mahītalāt // bndp_1,17.17 // sahasramavagāḍhaśca tāvadeva ca vistṛtaḥ / pūrveṇa mālyavāñchailastatpramāṇaḥ prakīrttitaḥ // bndp_1,17.18 // dakṣiṇena tu nīlaśca niṣadhaścottareṇa tu / teṣāṃ madhye mahāmeruḥ svaiḥ pramāṇaiḥ pratiṣṭhitaḥ // bndp_1,17.19 // sarveṣāmeva śailānāmavagāḍho yathā bhavet / vistarastatpramāṇaḥ syādāyāmo niyutaṃ smṛtaḥ // bndp_1,17.20 // vṛttabhāvāssamudrasya mahīmaṇḍalabhāvataḥ / āyāmāḥ parihīyante caturasrasamāḥ smṛtāḥ // bndp_1,17.21 // ilāvṛtaṃ catuṣkoṇaṃ bhindantī madhyabhāgataḥ / prabhinnāñjanasaṃkāśā jambūrasavatī nadī // bndp_1,17.22 // merostu dakṣiṇe pārśve niṣadhasyottareṇa ca / sudarśano nāma mahāñjambūvṛkṣaḥ sanātanaḥ // bndp_1,17.23 // nityapuṣpaphalopetaḥ siddhacāraṇasevitaḥ / tasya nāmnā samā khyāto jambūdvīpo vanaspateḥ // bndp_1,17.24 // yojanānāṃ sahasraṃ ca śataṃ cānyanmahātmanaḥ / utsedho vṛkṣarājasya divaṃ spṛśati sarvataḥ // bndp_1,17.25 // aratnīnāṃ śatānyaṣṭāvekaṣaṣṭyadhikāni tu / phalapramāṇaṃ saṃkhyātamṛṣibhistattvadarśibhiḥ // bndp_1,17.26 // patamānāni tānyurvyāṃ kurvanti vipulaṃ svanam / tasyā jambvāḥ phalaraso nadī bhūtvā prasarppati // bndp_1,17.27 // meruṃ pradakṣiṇaṃ kṛtvā jambūmūlaṃ viśatyadhaḥ / taṃ pibanti sadā tdṛṣṭā jaṃbūrasamilāvṛte // bndp_1,17.28 // jaṃbūphalarase pīte na jarā bādhate tu tān / na kṣudhā na śramaścāpi na mṛtyurna ca tandri tam // bndp_1,17.29 // tatra jāṃbūnadaṃ nāma kanakaṃ devabhūṣamam / indragopakasaṃkāśaṃ jāyate bhāsvaraṃ tu tat // bndp_1,17.30 // sarveṣāṃ varṣavṛkṣāṇāṃ śubhaḥ phalarasaḥ stutaḥ / skannaṃ bhavati tacchubhraṃ kanakaṃ devabhūṣaṇam // bndp_1,17.31 // teṣāṃ mūtraṃ purīṣaṃ ca dikṣu sarvāsu sarvaśaḥ / īśvarānugrahādbhūmirmṛtāśca grasate tu tān // bndp_1,17.32 // rakṣaḥpiśācayakṣāśca sarve haimavataḥ smṛtāḥ / hemakūṭe tu gandharvā vijñeyāḥ sāpsarogaṇāḥ // bndp_1,17.33 // sarve nāgastu niṣadhe śeṣavāsukitakṣakāḥ / mahāmerau trayastriṃśatkrīḍante yajñiyāḥ surāḥ // bndp_1,17.34 // nīle tu vaidūryamaye siddhā brahmarṣayo 'malāḥ / daityānāṃ dānavānāṃ car śvetaḥ parvata ucyate // bndp_1,17.35 // śṛṅgavānparvataśreṣṭhaḥ pitṝṇāṃ pratisaṃcaraḥ / navasveteṣu varṣeṣu yathābhāgaṃ sthiteṣu vai // bndp_1,17.36 // bhūtānyupaniviṣṭāni gatimanti dhruvāṇi ca / teṣāṃ vivṛddhirbahudhā dṛśyate divyamānuṣī / na saṃkhyā parisaṃkhyātuṃ śraddheyā tu bubhūṣatām // bndp_1,17.37 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge dvitīye 'nuṣaṅgapāde kiṃpuruṣādivarṣavarṇanaṃ nāma saptadaśo 'dhyāyaḥ sūta uvāca madhye himavataḥ pṛṣṭhe kailāso nāma parvataḥ / tasminnivasati śrīmānkuberaḥ saha rākṣasaiḥ // bndp_1,18.1 // apsaronucaro rājā modate hyalakādhipaḥ / kailāsapādātsaṃbhūtaṃ puṇyaṃ śītajalaṃ śubham // bndp_1,18.2 // madaṃ nāmnā kumudvatttsarastūdadhisannibham / tasmāddivyātprabhavati nadī mandākinī śubhā // bndp_1,18.3 // divyaṃ ca nandanavanaṃ tasyāstīre mahadvanam / prāguttarema kailāsāddivyaṃ sarvauṃṣadhi girim // bndp_1,18.4 // ratnadhātumayaṃ citraṃ sabalaṃ parvataṃ prati / candraprabho nāma giriḥ suśubhro ratnasannibhaḥ // bndp_1,18.5 // tasya pāde mahāddivyaṃ svacchodaṃ nāma tatsaraḥ / tasmāddivyātprabhavati svacchodā nāma nimnagā // bndp_1,18.6 // tasyāstīre mahaddivyaṃ vanaṃ caitrarathaṃ śubham / tasmin girau nivasati maṇibhadraḥ sahānugaḥ // bndp_1,18.7 // yakṣasenāpatiḥ krūro guhyakaiḥ parivāritaḥ / puṇyā mandākinī caiva nadī svacchodakā ca yā // bndp_1,18.8 // mahīmaṇḍalamadhyena praviṣṭe te mahodadhim / kailāsāddakṣiṇe prācyāṃ śivasattvauṣadhiṃ girim // bndp_1,18.9 // manaḥ śilāmayaṃ divyaṃ citrāṅgaṃ parvataṃ prati / lohito hemaśṛṅgaśca giriḥ sūryaprabho mahān // bndp_1,18.10 // tasya pāde mahaddivyaṃ lohitaṃ nāma tatsaraḥ / tasmātpuṇyaḥ prabhavati lauhityaḥ sa nado mahān // bndp_1,18.11 // devāraṇyaṃ viśokaṃ ca tasya tīre mahadvanam / tasmingirau nivasati yakṣo maṇidharo vaśī // bndp_1,18.12 // saumyaiḥ mudhārmikaiścaiva guhyake parivāritaḥ / kailāsāddakṣiṇe pārśve krūrasattvauṣadhirgiriḥ // bndp_1,18.13 // vṛtrakāyātkilotpannamañjanaṃ trikakuṃ prati / sarvadhātumayastatra sumahānvaidyuto giriḥ // bndp_1,18.14 // tasya pāde kalaḥ puṇyaṃ mānasaṃ siddhasevitam / tasmātprabhavete puṇyā sarayūrlokaviśrutā // bndp_1,18.15 // tasyāstīre vana divyaṃ vaibhrājaṃ nāma viśrutam / kuberā nucarastatra prahetitanayo vaśī // bndp_1,18.16 // brahmapito nivasati rākṣaso 'nantavikramaḥ / atarikṣacarairghorairyātudhānaśatairvṛtaḥ // bndp_1,18.17 // apareṇa tu kailāsātpuṇyasattvauṣadhirgiriḥ / aruṇaḥ parvataśreṣṭho rukmadhātumayaḥ śubhaḥ // bndp_1,18.18 // bhavasya dayitaḥ śrīmānparvato meghasannibhaḥ / śātakaiṃbhamayaiḥ śubhraiḥ śilājālaiḥ samāvṛtaḥ // bndp_1,18.19 // śātasaṃkhyaistāpanīyaiḥ śṛṅgairdivamivollikhan / muñjavāstu mahādivyo durgaḥ śailo himācitaḥ // bndp_1,18.20 // tasmingirau nivasati girīśo dhūmralocanaḥ / tasyā pādātprabhavati śailodaṃ nāma tatsaraḥ // bndp_1,18.21 // tasmātprabhavate puṇyā śilodā nāma nimragā / sā cakṣuḥ sītayormadhye praviṣṭā lavaṇodadhim // bndp_1,18.22 // tasyāstīre vanaṃ divyaṃ viśrutaṃ surabhīti vai / savyottareṇa kailāsācchivaḥ sattvauṣadhirgiriḥ // bndp_1,18.23 // gauraṃ nāma giriśreṣṭhaṃ haritālamayaṃ prati / hiraṇyaśṛṅgaḥ sumahān divyo maṇimayo giriḥ // bndp_1,18.24 // tasyā pāde mahāddivyaṃ śubhaṃ kāñcanavālukam / ramyaṃ bindusaro nāma yatra rājā bhagīrathaḥ // bndp_1,18.25 // gaṅganimittaṃ rājarṣiruvāsa bahulāḥ samāḥ / divaṃ yāsyanti te burve gaṅgatoyapariplutāḥ // bndp_1,18.26 // madīya iti niścitya samāhitamanāḥ śive / tatra tripayagā devī prathamaṃ tu pratiṣṭhitā / somapādātprasūtā sā saptadhā pratipadyate // bndp_1,18.27 // yūpā maṇimayāstatra vitatāśca hiraṇmayāḥ / tatreṣṭvā tu gataḥ siddhiṃ śakraḥ sarvaiḥ suraiḥ saha // bndp_1,18.28 // divi cchāyāpatho yastu anunakṣatramaṇḍalaḥ / dṛśyate bhāsvaro rātrau devī tripathagā tu sā // bndp_1,18.29 // antarikṣaṃ divañcaiva bhāvayantī surāpagā / bhavottamāṅge patitā saṃrūddhā yaugamāyayā // bndp_1,18.30 // tasyā ye bindavaḥ kecit kruddhāyāḥ patitā bhuvi / kṛtaṃ tu tairbidusarastato bindusaraḥ smṛtam // bndp_1,18.31 // tato nirūddhā sā devī bhavena smayatā kila / cintayāmāsa manasā śaṅkarakṣepamaṃ prati // bndp_1,18.32 // bhittvā viśāmi pātālaṃ srotasāgṛhya śaṅkaram / jñātvā tamyā abhiprāyaṃ krūraṃ devyāścikīrṣitam // bndp_1,18.33 // tirobhāvayituṃ buddhirāsīdaṅgeṣu tāṃ nadīm / tasyāvalepaṃ jñātvā tu nadyāḥkruddhastuśaṅkaraḥ // bndp_1,18.34 // nyarupācca śirasyenāṃ vegena patatīṃ bhuvi / etasminneva kāle tu dṛṣṭvā rājānamagrataḥ // bndp_1,18.35 // dhamanīsaṃtataṃ kṣīṇaṃ kṣudhayā vyākulendriyam / anena toṣitaścāhaṃ nadyarthaṃ pūrvameva tu // bndp_1,18.36 // buddhāsya varadānaṃ ca kopaṃ niyatavāṃstu saḥ / brahmaṇo vacanaṃ śrutvā dhāraya svarṇadīmiti // bndp_1,18.37 // tato visarjayāmāsa saṃruddhāṃ svena tejasā / nadīṃ bhagīrathasyārthe tapasogreṇa toṣitaḥ // bndp_1,18.38 // tato visṛjyamānāyāḥ srota statsaptadhā gatam / tisraḥ ptācīmimukhaṃ pratīcīṃ tisra eva tu // bndp_1,18.39 // nadyāḥ srotastu gaṅgāyāḥ pratyapadyata saptadhā / nalinī hlādinī caiva pāvanī caiva prācyagāḥ // bndp_1,18.40 // sītā cakṣuśca sindhuśca pratīcīndiśamāsthitāḥ / saptamī tvanvagāttāsāṃ dakṣiṇena bhagīratham // bndp_1,18.41 // tasmādbhāgīrathī yā sā praviṣṭā lavaṇodadhim / saptaitā bhāvayantīdaṃ himāhvaṃ varṣameva tu // bndp_1,18.42 // prasūtāḥ sapta nadyastāḥ śubhā bindu sarodbhavāḥ / nānādeśānplāvayantyo malecchaprāyāstu sarvaśaḥ // bndp_1,18.43 // upagacchanti tāḥ sarvā yato varṣati vāsavaḥ / śilīndhrānkunta lāṃścīnānbarbarānyavanādhrakān // bndp_1,18.44 // puṣkarāśca kulindāṃśca acoṃladvicarāśca ye / kṛtvā tridhā siṃhavantaṃ sītāgātpaścimoda dhim // bndp_1,18.45 // atha cīnamarūṃścaiva tālāṃśca masamūlikān / bhadrāstuṣārāṃllāmyākānbāhlavānpāraṭānkhaśān // bndp_1,18.46 // etāñjanapadāṃ ścakṣuḥ prāvayantī gatodadhim / daradāṃśca sakāśmīrān gāndharān raurasān kuhān // bndp_1,18.47 // śivaśailānindrapadānvasatīśca visarjamān / saindhavānrandhrakarakāñchamaṭhābhīrarohakān // bndp_1,18.48 // śunāsukhāṃścorddhamarūnsindhuretānniṣevate / gandharvakinnarānyakṣānrakṣovidyādharoragān // bndp_1,18.49 // kalāpagrāmakāṃścaiva pāradāṃstadgaṇān khaśān / kirātāṃścapulindāṃśca kurūn sabharatānapi // bndp_1,18.50 // pañcālānkāśimatsyāṃ śca magadhāṅgāṃstathaiva ca / suhmottarāṃśca vaṅgāṃśca tāmraliptāṃstathaiva ca // bndp_1,18.51 // etāñjanapadānmānyāngaṅgā bhāvayate śubhān / tataḥ pratihatā vindhyātpraviṣṭā lavaṇodadhim // bndp_1,18.52 // tataśca hlādinī puṇya prācīmabhimukhā yayau / prāvayantyupabhāgāṃśca naiṣadhāṃśca trigarta kān // bndp_1,18.53 // dhīvarānṛṣikāṃścaiva tathā nīlamukhānapi / kekarānauṣṭakarṇāṃśca kirātānapi caiva hi // bndp_1,18.54 // kālodarānvivarṇāśca kumārānsvarṇabhūmikān / āmaṇḍalaṃ samudrasya tirobhūtāṃśca pūrvataḥ // bndp_1,18.55 // tatastu pāvanī cāpi prācīmeva diśaṃ yayau / supathānpāvayaṃ tīha tvindradyumnasaropi ca // bndp_1,18.56 // tathā kharapathāṃścaiva vetraśaṅkupathānapi / madhyatojānakimatho kuthaprāvaraṇānyayau // bndp_1,18.57 // indradvīpa samudraṃ tu praviṣṭāṃ lavaṇodadhim / tatastu nalinī prāyāt prācīmāśāṃ javena tu // bndp_1,18.58 // tomarānbhāvayantīha haṃsamārgānsahaihayān / pūrvandeśāṃśca sevantī bhittvā sā bahudhāgirīn // bndp_1,18.59 // karṇaprāvaraṇānprāpya saṃgatyā śvamukhānapi / sikatāparvatamaruṃ gatvā vidyādharānyayau // bndp_1,18.60 // nagamaṇḍalamadhyena praviṣṭā lavaṇodadhim / tāsāṃ nadyupanadyaśca śataśo 'tha sahasraśaḥ // bndp_1,18.61 // upagacchanti tāḥ sarvā yato varṣati vāsavaḥ / vakvaukasāyāstīre tu vanaṃ surabhi viśrutam // bndp_1,18.62 // hiraṇyaśṛṅge vasati vidvānkauberako vaśī / yajñopetaśca sumahānamitaujāḥ suvikramaḥ // bndp_1,18.63 // tatratyaistaiḥ parivṛtau vidvadbhirbrahmarākṣasaiḥ / kuberānucarā hyete catvārastu samāḥ smṛtāḥ // bndp_1,18.64 // evameva tu vijñeyā ṛddhiḥ parvatavāsinām / paraspareṇa dviguṇā dharmataḥ kāmator'thataḥ // bndp_1,18.65 // hemakūṭasya pṛṣṭhe tu varcovannāmataḥ saraḥ / manasvinīprabhavati tasmājjyotiṣmatī ca yā // bndp_1,18.66 // avagāḍhe hyubhayataḥ samudrau pūrvapaścimau / saro viṣṇupadaṃ nāma niṣadhe parvatottame // bndp_1,18.67 // tasmāddvayaṃ prabhavati gāndharvī nākulī ca taiḥ / meroḥ pārśvātprabhavati hradaścandraprabho mahān // bndp_1,18.68 // tatra jaṃbūnadī puṇyā yasyā jāṃbūnadaṃ smṛtam / payodaṃ tu saro nīle suśubhraṃ puṇḍarīkavat // bndp_1,18.69 // puṇḍarīkā payodā ya tasmānnadyau vinirgate / śvetātpravarttate puṇyaṃ sarayūrmānasāddhruvam // bndp_1,18.70 // jyotsnā ca mṛgākāmā ca tasmāddve saṃbabhūvatuḥ / saraḥ kuruṣu vikhyātaṃ padmamīnadvijākulam // bndp_1,18.71 // rudrakāntamiti khyātaṃ nirmitaṃ tadbhavena tu / anye cāpyatra vikhyātāḥ padmāmīnadvijākulāḥ // bndp_1,18.72 // nāmnā hradā jayā nāma dvādaśodadhisannibhāḥ / tebhyaḥ śāntā ya mādhvī ca dve nadyau saṃbabhūvatuḥ // bndp_1,18.73 // yāni kiṃpuruṣādyāni teṣu devo na varṣati / udbhidānyudakānyatra pravahanti saridvarāḥ // bndp_1,18.74 // ṛṣabho dundubhiścaiva dhūmnaśca sumahāgiriḥ / pūrvāyatā mahāparvā nimagnā lavaṇābhasi // bndp_1,18.75 // candraḥ kākastathā droṇaḥ sumahāntaḥ śiloccayāḥ / udagyātā udīcyāntā avagāḍhā mahodadhim // bndp_1,18.76 // somakaśca varāhaśca nāradaśca mahīdharaḥ / pratīcyāmāyatāste vai praviṣṭā lavaṇodadhima // bndp_1,18.77 // cakro balāhakaścaiva maināko yaśca parvataḥ / āyatāste mahāśailāḥ samudraṃ dakṣiṇaṃ prati // bndp_1,18.78 // cakramainākayormadhya vidiśaṃ dakṣiṇāṃ prati / tatra saṃvarttako nāma so 'gniḥ pibati tajjalam // bndp_1,18.79 // nāmnā samudravāsastu aurvaḥsa vaḍavāmukhaḥ / dvādaśaite praviṣṭā hi parvatā lavaṇodadhim // bndp_1,18.80 // mahendrabhayavitrastāḥ pakṣacche dabhayātpurā / yadetaddṛśyate candre śvete kṛṣṇaśaśākṛti // bndp_1,18.81 // bhāratasya tu varṣasya bhedāste nava kīrttitāḥ / ihoditasya dṛśyante yathānye 'nyatra codite // bndp_1,18.82 // uttarottarameteṣāṃ varṣamuddiśyate guṇaiḥ / ārogyāyuḥ pramāṇānāṃ dharmataḥ kāmator'thataḥ // bndp_1,18.83 // samanvitāni bhūtāni puṇyairetaistu bhāgaśaḥ / vasaṃti nānājātīni teṣu varṣeṣu tāni vai / ityeṣā dhārayantīdaṃ pṛthvī viśvaṃ jagatsthitam // bndp_1,18.84 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge dvitīye 'nuṣaṅgapāde jambūdvīpavarṇanaṃ nāmāṣṭādaśo 'dhyāyaḥ sūta uvāca plakṣadvīpaṃ pravakṣyāmi yathāvadiha saṃgrahāt / śṛṇutemaṃ yathātattvaṃ bruvato me dvijottamāḥ // bndp_1,19.1 // jaṃbūdvīpasya vistārāddviguṇāstasya vistaraḥ / vistarāddviguṇaścāsya pariṇāhaḥ samantataḥ // bndp_1,19.2 // tenāvṛtaḥ samudro vai dvīpena lavaṇodakaḥ / tatra puṇyā janapadāścirānna mriyate janaḥ // bndp_1,19.3 // kṛta eva ca durbhikṣaṃ jarāvyādhibhayaṃ kutaḥ / tatrāpi parvatāḥ puṇyāḥ saptaiva maṇibhūṣaṇāḥ // bndp_1,19.4 // ratnākarāstathā nadyastāsāṃ nāmāni ca buve / blakṣadvīpādiṣu tveṣu sapta sapta tu pañcasu // bndp_1,19.5 // ṛjvāyatāḥ pratidiśaṃ niviṣṭā varṣaparvatāḥ / plakṣadvīpe tu vakṣyāmi saptadvīpān mahā balān // bndp_1,19.6 // gomedako 'tra prathamaḥ parvato meghasannibhaḥ / khyāyate yasya nāmnā tu varṣaṃ gomedasaṃjñitam // bndp_1,19.7 // dvitīyaḥ parvataścandraḥ sarvauṃṣa dhisamanvitaḥ / aśvibhyāmamṛtasyārthamoṣadhyo yatra saṃbhṛtāḥ // bndp_1,19.8 // tṛtīyo nārado nāma durgaśailo mahoccayaḥ / tatrācale samutpannau pūrvaṃ nāradaparvatau // bndp_1,19.9 // caturthastatra vai śailo duduṃbhirnnāma nāmataḥ / chandamṛtyuḥ purā tasmindundubhiḥ sāditaḥ suraiḥ // bndp_1,19.10 // rajjudolorukāmaṃ yaḥ śālmaliścāsurāntakṛt / pañcamaḥ somako nāma devairyatrāmṛtaṃ purā // bndp_1,19.11 // saṃbhṛtaṃ cāhṛtaṃ caiva māturarthe garutmatā / ṣaṣṭastu sumanā nāma saptamarṣabha ucyate // bndp_1,19.12 // hiraṇyakṣo varāheṇa tasmiñchaile niṣūditaḥ / vaibhrājaḥ saptamastatra bhrājiṣṇuḥ sphāṭiko mahān // bndp_1,19.13 // arcirbhirbhrājate yasmādvaibhrājastena saṃsmṛtaḥ / teṣāṃ varṣāṇi vakṣyāmi nāmatastu yathākramam // bndp_1,19.14 // gomedaṃ prathamaṃ varṣaṃ nāmnāśāntabhayaṃ smṛtam / candrasya śiśiraṃ nāma nāradasya sukhodayam // bndp_1,19.15 // ānandaṃ dundubhervarṣaṃ somakasyaśivaṃ smṛtam / kṣemakaṃ vṛṣabhasyāpi vaibhrājasya dhruvaṃ tathā // bndp_1,19.16 // eteṣu devagandharvāḥ siddhāśca saha cāraṇaiḥ / viharanti ramante ca dṛśyamānāśca taiḥ saha // bndp_1,19.17 // teṣāṃ nadyastu saptaiva prativarṣaṃ samudragāḥ / nāmatastāḥ pravakṣyāmi saptagaṅgāstapodhanāḥ // bndp_1,19.18 // anutaptāsukhī caiva vipāśā tridivā kramuḥ / amṛtā sukṛtā caiva saptaitāḥ saritāṃ varāḥ // bndp_1,19.19 // abhigacchanti tā nadyastābhyaścānyāḥ sahasraśaḥ / bahūdakā hyoghavatyo yato varṣati vāsavaḥ // bndp_1,19.20 // tāḥ pibanti sadā hṛṣṭā nadījanapadāstu te / śubhāḥ śāntabhayāścaiva pramudaṃ śaiśirāḥ śivāḥ // bndp_1,19.21 // ānandāśca sukhāścaiva kṣemakāśca dhruvaiḥ saha / varṇāśramācārayutā prajāsteṣvavadhiṣṭhitāḥ // bndp_1,19.22 // sarve tvarogāḥ subalāḥ prajāścāmayava rjitāḥ / avasarpiṇī na teṣvasti tathaivotsarpiṇī na ca // bndp_1,19.23 // na tatrāsti yugāvasthā caturyugakṛtā kvacit / tretāyugasamaḥ kālaḥ sarvadā tatra varttate // bndp_1,19.24 // plakṣadvīpādiṣu jñeyaḥ pañcasveteṣu sarvaśaḥ / deśasyānuvidhānena kālasyānuvidhāḥ smṛtāḥ // bndp_1,19.25 // pañcavarṣasahasrāṇi teṣu jīvanti mānavāḥ / surūpāśca suveṣāśca hyarogā balinastathā // bndp_1,19.26 // sukhamāyurbalaṃ rupamārogyaṃ dharma eva ca / plakṣadvīpādiṣu jñeyaḥ śākadvīpāntikeṣu vai // bndp_1,19.27 // prakṣadvīpaḥ pṛthuḥ śrīmānsarvato dhanadhānyavān / divyauṣadhiphalopetaḥ sarvauṃṣadhivanaspatiḥ // bndp_1,19.28 // āvṛtaḥ paśubhiḥ sarvairgrāmyāraṇyaiḥ sahasraśaḥ / jaṃbūvṛkṣema saṃkhyātastasya madhye dvijottamāḥ // bndp_1,19.29 // plakṣo nāma mahāvṛkṣastasya nāmnā sa ucyate / sa tatra pūjyate sthāne madhye janapadasya ha // bndp_1,19.30 // sa cāpīkṣurasodena prakṣadvīpaḥ samāvṛtaḥ / plakṣadvīpasamenaiva vaipulyadvistareṇa tu // bndp_1,19.31 // ityevaṃ saṃniveśo vaḥ plakṣadvīpasya kīrtitaḥ / ānupūrvyātsamāsena śālmalaṃ tu nibodhata // bndp_1,19.32 // tatastṛtīyaṃ vakṣyāmi śālmalaṃ dvīpasuttamam / śālmalena samudrastu dvīpenekṣurasodakaḥ // bndp_1,19.33 // plakṣadvīpasya vistārāddviguṇena samāvṛtaḥ / tatrāpi parvatāḥ sapta vijñeyā ratnayonayaḥ // bndp_1,19.34 // ratnākarāstathā nadyasteṣāṃ varṣeṣu saptasu / prathamaḥ sūryasaṃkāśaḥ kumudo nāma parvataḥ // bndp_1,19.35 // sarvadhātumayaiḥ śṛṅgaiḥ śilājālasamākulaiḥ / dvitīyaḥ parvataścātra hyuttamo nāma viśrutaḥ // bndp_1,19.36 // haritālamayaiḥ śṛṅgairdivamāvṛtya tiṣṭhati / tṛtiyaḥ parvatastatra balāhaka iti śrutaḥ // bndp_1,19.37 // jātyañjanamayaiḥ śṛṅgairdivamāvṛtya tiṣṭhati / caturthaḥ parvato droṇo yatra sā vai sahoṣadhiḥ // bndp_1,19.38 // viśalyakaraṇī caiva mṛtasañjīvinī tathā / kaṅkastu pañcamastatra parvataḥ sumahodayaḥ // bndp_1,19.39 // nityapuṣpaphalopeto vṛkṣavīrutsamāvṛtaḥ / ṣaṣṭhastu parvatastatra mahiṣo meghasannibhaḥ // bndp_1,19.40 // yasminso 'gnirnivasati mahiṣo nāma vārijaḥ / saptamaḥ parvatastatra kakudmānnāma bhāṣyate // bndp_1,19.41 // tatra ratnānyanekāni svayaṃ rakṣati vāsavaḥ / prajāpatimupādāya prajābhyo vidhivatsvayam // bndp_1,19.42 // ityete parvatāḥ sapta śālmale maṇibhūṣaṇāḥ / teṣāṃ varṣāṇi vakṣyāmi sarpaiva tu śubhāni vai // bndp_1,19.43 // kumudasya smṛtaṃ śvetamuttamasya ca lohitam / balāhakasya jīmūtaṃ droṇasya haritaṃ smṛtam // bndp_1,19.44 // kaṅkasya vaidyutaṃ nāma mahiṣasya ca mānasam / kakudaḥ supradaṃ nāma saptaitāni tu saptadhā // bndp_1,19.45 // varṣāṇi parvatāścaiva nadīsteṣu nibodhata / jyotiḥ śāntistathā tuṣṭā candrā śukrā vimocanī // bndp_1,19.46 // nivṛttiḥ saptamī tāsāṃ prativarṣaṃ tu tāḥ smṛtāḥ / tāsāṃ samīpagāścānyāḥ śataśo 'tha sahasraśaḥ // bndp_1,19.47 // na saṃkhyāṃ parisaṃkhyātuṃ śaknuyātko 'pi mānavaḥ / ityeṣa saṃniveśo vaḥ śālmalasya prakīrttitaḥ // bndp_1,19.48 // plakṣavṛkṣeṇa saṃkhyātastasya madhye mahā drumaḥ / śālmalirvipulaskandhastasya nāmnā sa ucyate // bndp_1,19.49 // śālmalastu samudreṇa surodena samāvṛtaḥ / vistarācchālmalasvaiva same na tu samantataḥ // bndp_1,19.50 // uttareṣu tu dharmajñādvīpeṣu śṛṇuta prajāḥ / yathāśrutaṃ yathānyāyaṃ bruvato me nibodhata // bndp_1,19.51 // kuśadvīpaṃ pravakṣyāmi caturthaṃ tu samāsataḥ / surodakaḥ parivṛtaḥ kuśadvīpena sarvataḥ // bndp_1,19.52 // śālmalasya tu vistārāddviguṇena samantataḥ / saptaiva ca girīṃstatra varṇyamānānnibodhata // bndp_1,19.53 // kuśadvīpe tu vijñeyaḥ parvato vidrumaśca yaḥ / dvīpasya prathamastasya dvitīyo hemaparvataḥ // bndp_1,19.54 // tṛtīyo dyutimānnāma jīmūtasadṛśo giriḥ / caturthaḥ puṣpavānnāma pañcamastu kuśeśayaḥ // bndp_1,19.55 // ṣaṣṭho harigirirnāma saptamo mandaraḥ smṛtaḥ / mandā iti hyapā nāma mandaro dāraṇādayam // bndp_1,19.56 // teṣāmantaraviṣakaṃbho dviguṇaḥ pravibhāgataḥ / udbhidaṃ prathamaṃ varṣaṃ dvitīyaṃ veṇumaṇḍalam // bndp_1,19.57 // tṛtīyaṃ vai rathākāraṃ caturthaṃ lavaṇaṃ samṛtam / pañcamaṃ dhṛtimadvarṣaṃ ṣaṣṭhaṃ varṣaṃ prabhākaram // bndp_1,19.58 // saptamaṃ kapilaṃ nāma sarve te varṣa bhāvakāḥ / eteṣu devagandharvāḥ prajāstu jagadīśvarāḥ // bndp_1,19.59 // viharanti ramante ca hṛṣyamāṇāstu sarvaśaḥ / na teṣu dasyavaḥ saṃti mleccha jātaya eva ca // bndp_1,19.60 // gauraprāyo janaḥ sarvaḥ kramācca mriyate tathā / tatrāpi nadyaḥ saptaiva dhūtapāpāśivā tathā // bndp_1,19.61 // pavitrā saṃtatiścaiva vidyuddaṃbhā mahī tathā / anyāstābhyo 'parijñātāḥ śataśo 'tha sahasraśaḥ // bndp_1,19.62 // abhigacchanti tāḥ sarvā yato varṣati vāsavaḥ / ghṛtodena kuśadvīpo bāhyataḥ parivāritaḥ // bndp_1,19.63 // vijñeyaḥ sa tu vistārātkuśadvīpasamena tu / ityeṣa sanniveśo vaḥ kuśadvīpasya kīrttitaḥ // bndp_1,19.64 // kraiñcadvīpasya vistāraṃ vakṣyāmyahamataḥ param / kuśadvīpasya vistārāddviguṇaḥ sa tu vai smṛtaḥ // bndp_1,19.65 // ghṛtodakasamudro vai kraiñca dvīpena saṃyutaḥ / tasmindvīpe nagaśreṣṭhaḥ kraiñcastu prathamo giriḥ // bndp_1,19.66 // kraiñcātparo vāmanako vāmanādandhakārakaḥ / andhakārātparaścāpi divāvṛnnāma parvataḥ // bndp_1,19.67 // divāvṛtaḥ paraścāpi dvivido girisattamaḥ / dvividātparataścāpi puṇḍarīko mahāgiriḥ // bndp_1,19.68 // puṇḍarīkātparaścāpi procyate dundubhisvanaḥ / ete ratnamayāḥ sapta kraiñcadvīpasya parvatāḥ // bndp_1,19.69 // bahupuṣpaphalopetanānāvṛkṣalatāvṛtāḥ / paraspareṇa dviguṇā vistṛtā harṣavarddhanāḥ // bndp_1,19.70 // varṣāṇi tatra vakṣyāmi nāmatastānnibodhata / kraiñcasya kuśalo deśo vāmanasya manonugaḥ // bndp_1,19.71 // manonugātparaścoṣṇastṛtīyaṃ varṣamucyate / uṣṇātparaḥ pīvarakaḥ pīvarādandhakārakaḥ // bndp_1,19.72 // andhakārātparaścāpi munideśaḥ smṛto budhaiḥ / munideśātparaścaiva procyate dundubhisvanaḥ // bndp_1,19.73 // siddhacāraṇasaṃkīrṇo gauraprayo janaḥ smataḥ / tatrāpi nadyaḥ saptaiva prativarṣa smṛtāḥ śubhāḥ // bndp_1,19.74 // gaurī kumudvatī caiva saṃdhyā rātrirmanojavā / khyātiśca puṇḍarīkā ca gaṅgāḥ saptavidhāḥ smṛtāḥ // bndp_1,19.75 // tāsāṃ sahasraśaścānyā nadyo yāstu samīpagāḥ / abhigacchanti tāḥ sarvā vipulāḥ subahūdakāḥ // bndp_1,19.76 // kraiñcadvīpaḥ samudreṇa dadhimaṇḍaudakena tu / āvṛtaḥ sarvataḥ śrīmānkraiñcadvīpasamena tu // bndp_1,19.77 // plakṣadvīpādayo hyete samāsena prakīrttitāḥ / teṣāṃ nisargodvīpānāmānupūrvyeṇa sarvaśaḥ // bndp_1,19.78 // na śakyo vistarādvaktuṃ divyavarṣaśatairapi / nisargo yaḥ prajānāṃ tu saṃhāro yaśca tāsu vai // bndp_1,19.79 // śākadvīpaṃ pravakṣyāmi yathāvadiha niścayāt / śṛṇudhvaṃ tu yathātathyaṃ bruvato me yathārthavat // bndp_1,19.80 // kraiñcadvīpasya vistārāddviguṇāstasya vistaraḥ / parivārya samudraṃ sa dadhimaṇḍodakaṃ sthitaḥ // bndp_1,19.81 // tatra puṇyā janapadāścirāttu mriyate janaḥ / kuta eva ca durbhikṣaṃ jarāvyādhibhayaṃ kutaḥ // bndp_1,19.82 // tatrāpi parvatāḥ śabhrāḥ saptaiva maṇibhūṣaṇāḥ / ratnākarāstathā nadyasteṣāṃ nāmāni me śṛṇu // bndp_1,19.83 // devarṣigandharvayutaḥ prathamo merurucyate / prāgāyataḥ sa sauvarṇo hyudayo nāma parvataḥ // bndp_1,19.84 // vṛṣṭyarthaṃ jaladāstatra prabhaṃvati ca yānti ca / tasyāpareṇa sumahāñjaladhāro mahāgiriḥ // bndp_1,19.85 // yato nityamupādatte vāsavaḥ paramaṃ jalam / tato varṣaṃ prabhavati varṣākāle prajāsviha // bndp_1,19.86 // tasyottare raivatako yatra nityaṃ pratiṣṭhitam / revatī divi nakṣatraṃ pitāmahakṛto vidhiḥ // bndp_1,19.87 // tasyāpareṇa sumahān śyāmo nāma mahāgiriḥ / tasmācchyāmatvamāpannāḥ prajāḥ pūrvamimāḥ kila // bndp_1,19.88 // tasyāpareṇa sumahānnājato 'stagiriḥ smṛtaḥ / tasyāpare cāṃbikeyo durgaśailo mahāgiriḥ // bndp_1,19.89 // aṃbikeyātparo ramyaḥ sarvauṃṣadhisamanvitaḥ / kesarī kesarayuto yato vāyuḥ prajāpatiḥ // bndp_1,19.90 // udayātprathamaṃ varṣaṃ mahāttajjaladaṃ smṛtam / dvitīyaṃ jaladhārasya sukumāramiti smṛtam // bndp_1,19.91 // raivatasya tu kaumāraṃ śyāmasya ca maṇīvakam / astasyāpi śubhaṃ varṣaṃ vijñeyaṃ kusumottaram // bndp_1,19.92 // ambikeyasya modākaṃ kesarasya mahādrumam / dvīpasya parimāṇaṃ tu hrasvadīrghatvameva ca // bndp_1,19.93 // kraiñcadvīpena vikhyātaṃ tasya keturmahādrumaḥ / śāko nāma mahotsedhastasya pūjyā mahānugāḥ // bndp_1,19.94 // tatra puṇyā janapadāścāturvarṇyasamanvitāḥ / nadyaścāpi mahāpuṇyā gaṅgāḥ saptavidhāstathā // bndp_1,19.95 // sukumārī kumārī ca nalinī veṇukā ca yā / ikṣuśca veṇukā caiva gabhastiḥ saptamī tathā // bndp_1,19.96 // nadyaścānyāḥ puṇyajalāḥ śītatoyavahāḥ śubhāḥ / sahasraśaḥ samākhyātā yato varṣati vāsavaḥ // bndp_1,19.97 // na tāsāṃ nāmadheyāni parimāṇaṃ tathaiva ca / śakyaṃ vai parisaṃkhyātuṃ puṇyāstāḥ sariduttamāḥ // bndp_1,19.98 // tāḥ pibanti sadā hṛṣṭā nadīrjanapadāstu te / śāṃśapāyanavistīrṇo dvīpo 'sau cakrasaṃsthitaḥ // bndp_1,19.99 // nadījalaiḥ praticchannaḥ parvataiścābhrasannibhaiḥ / sarvadhātuvicitraiśca maṇividrumabhūṣitaiḥ // bndp_1,19.100 // nagaraiścaiva vividhaiḥ sphītairjanapadairapi / vṛkṣaiḥ puṣpaphalopetaiḥ samantāddhanadhānyavān // bndp_1,19.101 // kṣīrodena samudreṇa sarvataḥ parivāritaḥ / śākadvīpasya vistārātsamena tu samaṃntataḥ // bndp_1,19.102 // tasmiñjanapadāḥ puṇyāḥ parvatāḥ saritaḥ śubhāḥ / varṇāśramasamākīrṇā deśāste sapta vai smṛtāḥ // bndp_1,19.103 // na saṃkaraśca teṣvasti varṇāśramakṛtaḥ kvacit / dharmasya cāvyabhīcārādekāntasukhitāḥ prajāḥ // bndp_1,19.104 // na teṣu lobho māyā vā hīrṣāsūyākṛtaḥ kutaḥ / viparyayo na teṣvasti kālātsvābhāvikaṃ param // bndp_1,19.105 // karāvāptirna teṣvasti na daṇḍo na ca daṇḍyakāḥ / svadharmeṇaiva dharma jñāste rakṣanti parasparam // bndp_1,19.106 // etāvadeva śakyaṃ vai tasmindvīpe prabhāṣitum / etāvadeva śrotavyaṃ śākadvīpanivāsinām // bndp_1,19.107 // puṣkaraṃ saptamaṃ dvīpaṃ pravakṣyāmi nibodhata / puṣkareṇa tu dvīpena vṛtaḥ kṣīrodako bahiḥ // bndp_1,19.108 // śākadvīpasya vistārāddviguṇena saṃmatataḥ / puṣkare parvataḥ śrīmāneka eva mahāśilaḥ // bndp_1,19.109 // citrairmaṇimayaiḥ śṛṅgaiḥ śilājālaiḥ samucchritaḥ / dvīpasya tasya pūrvarddhe citrasānuḥ sthito mahān // bndp_1,19.110 // sa maṇḍalasahasrāṇi vistīrṇaḥ pañcaviṃśatiḥ / urddhaṃ caiva catustriṃśatsahasrāṇi mahītalāt // bndp_1,19.111 // dvīpardhasya parikṣiptaḥ parvato mānasottaraḥ / sthito velāsamīpe tu navacandra ivoditaḥ // bndp_1,19.112 // yojanānāṃ sahasrāṇi ūrdhvaṃ pañcāśaducchritaḥ / tāvadeva ca vistīrṇaḥ sarvataḥ parimaṇḍalaḥ // bndp_1,19.113 // sa eva dvīpapaścārddhe mānasaḥ pṛthivīdharaḥ / eka eva mahāsāraḥ sanniveśo dvidhā kṛtaḥ // bndp_1,19.114 // svādūdakenodadhinā sarvataḥ parivāritaḥ / puṣkaradvīpavistārādvistīrṇo 'sau samantataḥ // bndp_1,19.115 // tasmindvīpe smṛtau dvau tu puṇyau janapadau śubhau / abhito mānasasyātha parvatasya tu maṇḍale // bndp_1,19.116 // mahāvītaṃ tu yadvarṣa bāhyato mānasasya tat / tsyaivābhyantareṇāpi dhātakīkhaṇḍamucyate // bndp_1,19.117 // daśavarṣasahasrāṇi tatra jīvati mānavāḥ / arogāḥ sukhabāhulyā mānasīṃ siddhimāsthitāḥ // bndp_1,19.118 // masasāyuśca rūpaṃ ca tasminvarṣadvaye smṛtam / adhamottamā na teṣvasti tulyāste rūpaśīlataḥ // bndp_1,19.119 // na tatra dasyurdamako nerṣyāsūyā bhayaṃ tathā / nigraho na ca daṇḍo 'sti na lobho na parigrahaḥ // bndp_1,19.120 // satyānṛtaṃ na tatrāsti dharmādharmauṃ tathaiva ca / varṇāśramau vā vārtā vā pāśupālyaṃ vaṇikpathaḥ // bndp_1,19.121 // trayī vidyā daṇḍanītiḥ śuśrūṣā śilpameva ca / varṣadvaye sarvametatpuṣkarasya na vidyate // bndp_1,19.122 // na tatra varṣaṃ nadyo vā śītoṣṇaṃ vāpi vidyate / udbhidānyudakānyatra giriprasravaṇāni ca // bndp_1,19.123 // uttarāṇāṃ kurūṇāṃ ca tulyakālo janastathā / sarvarttususukhastatra jarākramavivarjitaḥ // bndp_1,19.124 // ityeṣa dhātakīkhaṇḍe mahā vīte tathaiva ca / ānupūrvyādvidhiḥ kṛtsnaḥ puṣkarasya prakīrttitaḥ // bndp_1,19.125 // svādūdakenodadhinā puṣkaraḥ parivāritaḥ / vistārānmaṇḍalāccaiva puṣkarasya samena tu // bndp_1,19.126 // evaṃ dvīpāḥ samudraistu sapta saptabhirāvṛtāḥ / dvīpasyānantaro yastu sāmudrastatsamastu saḥ // bndp_1,19.127 // evaṃ dvīpasamudrāṇāṃ vṛddhirjñeyā parasparāt / apāṃ caiva samudrekātsāmudra iti saṃjñitaḥ // bndp_1,19.128 // viśantirnivasaṃtyasminprajā yasmāccaturvidhāḥ / tasmādvarṣamiti proktaṃ prajānāṃ sukhadaṃ yataḥ // bndp_1,19.129 // ṛṣa ityeṣa ramaṇe vṛṣaśaktiprabandhane / ratiprabadhanātmiddhaṃ varṣaṃ tatteṣu tena vai // bndp_1,19.130 // śuklapakṣe candravṛddhyā samudraḥ pūryate sadā / prakṣīyamāṇe bahule kṣīyate 'stamite khage // bndp_1,19.131 // āpūryamāṇo hyudadhiḥ svata evābhipūryate / tathopakṣīyamāṇe 'pi svātmanyevāvakṛṣyate // bndp_1,19.132 // ukhāsthamagnisaṃyogādudriktaṃ dṛśyate yathā / mahodadhigataṃ toyaṃ svata udricyate tathā // bndp_1,19.133 // anyūnānatiriktāṃśca varndvatyāpo hrasaṃti ca / udayāstamaye tvindau pakṣayoḥ śuklakṛṣṇayoḥ // bndp_1,19.134 // kṣayavṛddhatvamudadheḥ somavṛddhikṣayātpunaḥ / daśottarāṇi pañcaiva hyaṅgulāni śatāni ca // bndp_1,19.135 // apāṃ vṛddhiḥ kṣayo dṛṣṭaḥ sāmudrīṇāṃ tu parvasu / dvirāpkatvātsmṛtā dvīpāḥ sarvataścodakāvṛtāḥ // bndp_1,19.136 // udakasyāyanaṃ yasmāttasmādudadhirucyate / aparvāṇastu girayaḥ parvabhiḥ parvatāḥ smṛtāḥ // bndp_1,19.137 // plakṣadvīpe tu gomedaḥ parvatastena caucyate / śālmaliḥ śālmale dvīpe pūjyate sumahāvrataiḥ // bndp_1,19.138 // kuśadvīpe kuśastaṃbastasyanāmnā sa ucyate / kraiñcadvīpe giriḥ kaiñco madhye janapadasya ha // bndp_1,19.139 // śākadvīpe drumaḥ śākastasya nāmnā sa ucyate / nyagrodhaḥ puṣkaradvīpe tatratyaiḥ sa namaskṛtaḥ // bndp_1,19.140 // mahādevaḥ pūjyate tu brahmā tribhuvaneśvaraḥ / tasminni vasati brahmā sādhyaiḥ sārddhaṃ prajāpatiḥ // bndp_1,19.141 // upāsaṃte tatra devāstrayastriṃśanmaharṣibhiḥ / sa tatra pūjyate caiva deverdevotamotamaḥ // bndp_1,19.142 // jaṃbūdvīpātpravarttante ratnāni vividhāni ca / dvīpeṣu teṣu sarveṣu prajānāṃ kramatastu vai // bndp_1,19.143 // sarvaśo brahmavaryeṇa satyena ca damena ca / ārogyayuḥpramāṇābhyāṃ pramāṇaṃ dviguṇaṃ tataḥ // bndp_1,19.144 // etasminpuṣkaradvīpe yaduktaṃ varṣakadvayam / gopāyati prajāstatra svayaṃbhūrjaḍa paṇḍitāḥ // bndp_1,19.145 // īśvaro daṇḍasudyamya brahmā tribhuvaneśvaraḥ / sa viṣṇoḥ sacivo devaḥ sa pitā sa pitāmahaḥ // bndp_1,19.146 // bhojanaṃ cāprayatnena tatra svayamupasthitam / ṣaḍrasaṃ sumahāvīryaṃ bhuñjate tu prajāḥ sadā // bndp_1,19.147 // pareṇa puṣkarasyārddhe āvṛtyāvasthito mahān / svādūdakaḥ samudrastu samantātpariveṣṭya tam // bndp_1,19.148 // pareṇa tasya mahatī dṛśyate lokasaṃsthitiḥ / kāñcanī dviguṇā bhūmiḥ sarvāhyekaśilopamā // bndp_1,19.149 // tasyāpareṇa śailaśca paryāsātpasmiṇḍalaḥ / prakāśaścāprakāśaśca lokālokaḥ sa ucyate // bndp_1,19.150 // ālokastasya cārvaktu nirālokastataḥ param / yojanānāṃ sahasrāṇi daśa tasyocchrayaḥ samṛtaḥ // bndp_1,19.151 // tāvāṃśca vistarastasya pṛthivyāṃ kāmagaśca saḥ / āloko lokavṛttistho nirāloko hyalaukikaḥ // bndp_1,19.152 // lokārddhe saṃmitā lokā nirālokāstu bāhyataḥ / lokavistāramātraṃ tu hyalokaḥ sarvato bahiḥ // bndp_1,19.153 // paricchinnaḥ samantācca udakenāvṛtastu saḥ / ālokātparataścāpi hyaṇḍamā vṛtya tiṣṭhati // bndp_1,19.154 // aṇḍasyāntastvime lokāḥ saptadvīpā ca medinī / bhūrloko 'tha bhuvarllokaḥ svarloko 'tha mahastathā // bndp_1,19.155 // janastapastathā satyametāvāṃllokasaṃgrahaḥ / etāvāneva vijñeyo lokāntaścaiva yaḥ paraḥ // bndp_1,19.156 // kuṃbhasthāyī bhavedyādṛvapratīcyāṃ diśi candramāḥ / āditaḥ śuklapakṣasya vapuścāṇḍasya tadvidham // bndp_1,19.157 // aṇḍānāmīdṛśānāṃ tu koṭyo jñeyāḥ sahasraśaḥ / tiryagūrdhvamadho vāpi kāraṇasyāvyayātmanaḥ // bndp_1,19.158 // dharaṇaiḥ prākṛtaistattadāvṛtaṃ prati saptabhiḥ / daśādhikyena cānyonyaṃ dhārayanti parasparam // bndp_1,19.159 // parasparāvṛtāḥ sarve utpannāśca parasparam / aṇḍasyāsya samantāttu sanniviṣṭo ghanodadhiḥ // bndp_1,19.160 // samantāttu vanodena dhāryamāṇaḥ sa tiṣṭati / bāhyato ghanato yasya tiryagūrddhvaṃ tu maṇḍalam // bndp_1,19.161 // dhāryamāṇaṃ samantāttu tiṣṭhate yattu tejasā / ayoguḍanibho vāhnaḥ samantā nmaṇḍalākṛtiḥ // bndp_1,19.162 // samantāddhanavātena dhāryamāṇaḥ sa tiṣṭhati / ghanavātaṃ tathākāśo dadhānaḥ khalu tiṣṭhati // bndp_1,19.163 // bhūtādiśca tathā kāśaṃ bhūtādiścāpyasau mahān / mahāśca so 'pyanantena hyavyaktena tu dhāryate // bndp_1,19.164 // anantamaparivyaktaṃ daśadhā sūkṣmameva ca / anantama kṛtātmānamanādinidhanaṃ ca yat // bndp_1,19.165 // anityaṃ parato 'ghoramanālaṃbamanāmayam / naikayojanasāhasraṃ viprakṛṣṭamanāvṛtam // bndp_1,19.166 // tama eva nirālokamamaryyādamadaiśikam / devānāmapyaviditaṃ vyavahāravivarjitam // bndp_1,19.167 // tamasoṃte ca viśyātamākāśānte hyabhāsvaram / maryādāyāmanantasya devasyāyatanaṃ mahat // bndp_1,19.168 // tridaśānāmagamyaṃ tatasthānaṃ divyamiti śrutiḥ / mahato devadevasya maryādā yā vyavasthitāḥ // bndp_1,19.169 // candrādityāvadhastāttu ye lokāḥ prathitā budhaiḥ / te lokā ityabhihitā jagatasca na saṃśayaḥ // bndp_1,19.170 // rasātalatalāḥ saptasaptaivorddhvatalāśca ye / saptaskandhastathā vāyoḥ sabrahmasadanā dvijāḥ // bndp_1,19.171 // āpātālāddivaṃ yāvadatra pañcavidhā gatiḥ / pramāṇametajjagata eṣa saṃsārasāgaraḥ // bndp_1,19.172 // anādyantāṃ vrajantyeva naikajātisamudbhavāḥ / vicitrā jagataḥ sā vai prakṛtirbrahmaṇaḥ sthitā // bndp_1,19.173 // yaccaiha daivikaṃ vātha nisargaṃ bahuvistaraḥ / atīndriyermahābhāgaiḥ siddhairapi na lakṣitaḥ // bndp_1,19.174 // pṛthivyaṃbvagnivāyūnāṃ nabhasastamasastathā / mānasasya tu dehasya anantasya dvijottamāḥ // bndp_1,19.175 // kṣayo vā pariṇāmo vā anto vāpi na vidyate / ananta eṣa sarvatra evaṃ jñāneṣu paṭhyate // bndp_1,19.176 // tasya coktaṃ mayā pūrva tasminnāmānukīrtane / yaḥ padmanābhanāmnā tu tatkārtsnyena ca kīrttitaḥ // bndp_1,19.177 // sa eva sarvatra gataḥ sarvasthāneṣu pūjyate / bhūmau rasātale caiva ākāśe pavane 'nale // bndp_1,19.178 // arṇaveṣu ca sarveṣu divi caiva na saṃśayaḥ / tathā tamasi vijñeya eṣa eva mahādyutiḥ // bndp_1,19.179 // anekadhā vibhaktāṅgo mahāyogī janārdanaḥ / sarvalokeṣu lokeśa ijyate bahudhā prabhuḥ // bndp_1,19.180 // evaṃ parasparotpanna dhāryante ca parasparam / ādhārādheyabhāvena vikārāste 'vikāriṇaḥ // bndp_1,19.181 // pṛthvyādayo vikārāste paricchinnāḥ parasparam / parasparadhikāścaiva praviṣṭāste parasparam // bndp_1,19.182 // yasmātsṛṣaṭāstu te 'nyonyaṃ tasmātsthairyamupāgatāḥ / prāgāsannaviśeṣāstu viśeṣo 'nyaviśeṣaṇāt // bndp_1,19.183 // pṛthivyādyāstu vādyantāparicchinnāstrayastu te / guṇopacayasāreṇa paricchedo viśeṣataḥ // bndp_1,19.184 // śeṣāṇāṃ tu paricchedaḥ saukṣmyānneha vibhāvyate / bhūtebhyaḥ paratastebhyo vyālokā sā dharā smṛtā // bndp_1,19.185 // bhūtānyāloka ākāśe paricchinnāni sarvaśaḥ / pātre mahati pātrāṇi yathaivāntargatāni tu // bndp_1,19.186 // bhavantyanyonyahīnāni parasparasamāśrayāt / tathā hyāloka ākāśe bhedāstvantargatā matāḥ // bndp_1,19.187 // kṛttnānyetāni catvāri hyanyonyasyādhikāni tu / yāvadetāni bhūtāni tāvadutpattirucyate // bndp_1,19.188 // tantunāmiva saṃtāro bhūteṣvantargato mataḥ / pratyā khyāya tu bhūtāni kāryotparttina vidyate // bndp_1,19.189 // tasmātparimitā bhedāḥ smṛtāḥ kāryyātmakāstu te / kāraṇātmakāstathaika syurbhedā ye mahadādayaḥ // bndp_1,19.190 // ityeṣa saṃniveśo vai mayā prokto vibhāgaśaḥ / saptadvīpasamudrāḍyo yāthātathyana vai dvijāḥ // bndp_1,19.191 // vistarānmaṇḍalāścaiva prasaṃkhyānena caiva hi / vaiśvarūpradhānasya pariṇāmaikadeśikaḥ // bndp_1,19.192 // adhiṣṭhitaṃ bhagavatā yasya sarvamidaṃ jagat / evaṃbhūtagaṇāḥ sapta sanniviṣṭāḥ parasparam // bndp_1,19.193 // etāvānsaṃniveśastu mayā śakyaḥ prabhāṣitum / etāvadeva śrotavyaṃ saṃniveśe tu pārtheve // bndp_1,19.194 // sapta prakṛtayastvetā dhārayanti parasparam / tāstvahaṃ parimāṇena naṃ saṃkhyātumihotsahe // bndp_1,19.195 // asaṃkhyātāḥ prakṛtayastiryyagūrddhvamadhastathā / tārakāsaṃniveśaśca yāvaddivyānumaṇḍalam // bndp_1,19.196 // paryyā yasanniveśastu bhūmestadanu maṇḍalaḥ / ata ūrdhvaṃ pravakṣyāmi kṛthivyā vai vicakṣaṇāḥ // bndp_1,19.197 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge dvitīye 'nuṣaṅgapāde plakṣādidvīpavarṇanaṃ nāmaikonaviṃśatitamo 'dhyāyaḥ sūta uvāca adhaḥpramāṇamūrddhva ca vakṣyamāṇaṃ nibodhata / pṛthivī vāyurākāśamāpo jyotiśca pañcamam // bndp_1,20.1 // anantā dhātavo hyetaṃ vyāpakāstu prakīrttitāḥ / jananī sarvabhūtānāṃ sarvasattvadharā dharā // bndp_1,20.2 // nānājanapadākīrṇā nānādhiṣṭhānapattanā / nānānadanadīśailā naikajātisamākulā // bndp_1,20.3 // anantā gīyate devī pṛthivī bahuvistarā / nadīnadasasudrasthāstanthā kṣudrāśrayasthitāḥ // bndp_1,20.4 // parvatākāśasaṃsthāśca antarbhūmigātāśca yāḥ / āpo 'nantā hi vijñeyāstathāgniḥ sarvalokagaḥ // bndp_1,20.5 // anantaḥ paṭhyate caiva vyāpakaḥ sarvasaṃbhavaḥ / tathākāśamanālekhyaṃ ramyaṃ nānāśrayaṃ smṛtam // bndp_1,20.6 // anantaṃ paṭhyate caiva vāyuścākāśasambhavaḥ / āpaḥ pṛthivyāmudake pṛthivyupari saṃsthitāḥ // bndp_1,20.7 // ākāśaścāparamatha punarbhūmiḥ punarjalam / evaṃ matamanantasya bhautikasya na vidyate // bndp_1,20.8 // parasparaiḥ sopacitā bhūmiścaiva nibodhata / bhūmirjalamathā kāśamiti yā yā paraṃparā // bndp_1,20.9 // sthitireṣā tu vikhyātā saptame 'sminnasātale / daśayojanasāhasramekaṃ bhaumaṃ rasātalam // bndp_1,20.10 // sādhubhiḥ parisaṃkhyātamekaikenaiva vistaram / prathamaṃ tatvalaṃ nāma sutalaṃ tu tataḥ param // bndp_1,20.11 // tatastalātalaṃ vidyādatalaṃ bahuvistaram / tator'vākca talaṃ nāma parataśca rasātalam // bndp_1,20.12 // eteṣāmapyadhobhāge pātālaṃ saptamaṃ smṛtam / kṛṣṇabhaumaśca prathamo bhūmibhāgaḥ prakīrttitaḥ // bndp_1,20.13 // pāṇḍubhūmirdvitīyastu tṛtīyo nīlamṛttikaḥ / pītabhaumaścaturthastu pañcamaḥ śarkarāmayaḥ // bndp_1,20.14 // ṣaṣṭhaḥ śilāmayo jñeyaḥ sauvarṇaḥ saptamaḥ smṛtaḥ / prathame 'smiṃstale khyātamasuredrasya mandiram // bndp_1,20.15 // namucerindraśatrośca mahānādasya cālayam / puraṃ ca śaṅkukarṇasya kabandhasya ca mandiram // bndp_1,20.16 // niṣkulādasya ca puraṃ prahṛṣṭajanasaṃkulam / rākṣasasya ca bhīmasya śūladantasya cālayam // bndp_1,20.17 // lohitākṣakaliṅgānāṃ nagaraṃ śvāpadasya ca / dhanañjayasya ca puraṃ nāgendrasya mahātmanaḥ // bndp_1,20.18 // kāliyasya ca nāgasya nagaraṃ kauśikasya ca / evaṃ purasahasrāṇi nāgadānavarakṣasām // bndp_1,20.19 // tale jñeyāni prathame kṛṣṇabhaume na saṃśayaḥ / dvitīye sutale viprā daityendrasya ca rakṣasaḥ // bndp_1,20.20 // mahājaṃbhasya tu tathā nagaraṃ prathamasya tu / iyagrīvasya kṛṣṇasya nikumbhasya ca mandiram // bndp_1,20.21 // śaṅkhakhyasya ca daityasya nagaraṃ gomukhasya ca / rākṣasasya ca nīlasya meghasya kathanasya ca // bndp_1,20.22 // ālayaṃ kukupādasya mahoṣṇīṣasya cālayam / kaṃbalasya ca nāgasya puramaśvatarasya ca // bndp_1,20.23 // kadrūputrasya ca puraṃ takṣakasya mahātmanaḥ / evaṃ purasahasrāṇi nāgadānavarakṣasām // bndp_1,20.24 // dvitīye 'smin tale viprāḥ pāṇḍubhaume na saṃśayaḥ / tṛtīye tu tale khyātaṃ prahlādasya mahātmanaḥ // bndp_1,20.25 // anudrādasya ca puraṃ puramagnimukhasya ca / tārakāśyasya ca puraṃ puraṃ triśirasastathā // bndp_1,20.26 // śiśumārasya ca puraṃ tripurasya tathā puram / purañjanasya daityasya hṛṣṭapuṣṭajanākulam // bndp_1,20.27 // cyavanasya tu vijñeyaṃ rākṣasasya ca mandiram / rākṣaseṃdrasya ca puraṃ kumbhilasya kharasya ca // bndp_1,20.28 // virādhasya ca krūrasya puramulkāsukhasya ca / hemakasya ca nāgasya tathā pāṇḍurakasya ca // bndp_1,20.29 // maṇināgasya ca puraṃ kapilasya ca mandiram / nedakasyoragapatorviśālākṣasya mandiram // bndp_1,20.30 // evaṃ purasahasrāṇi nāgadānavarakṣasām / tṛtīye 'smiṃstale viprā nīlabhaume na saṃśayaḥ // bndp_1,20.31 // caturthe daityasiṃhasya kālanemermahātmanaḥ / gajakarṇasya ca puraṃ nagaraṃ kuñjarasya ca // bndp_1,20.32 // rākṣaseṃdrasya ca puraṃ sumālerbahuvistaram / muñjasya lokanāthasya vṛkavaktrasya cālayam // bndp_1,20.33 // bahuyojanavistīrṇaṃ bahupakṣisamākulam / nagalaṃ vainateyasya caturthe 'sminnasātale // bndp_1,20.34 // pañcame śarkarābhaume bahuyojanavistaram / virojanasya nagaraṃ daityasiṃhasya dhīmataḥ // bndp_1,20.35 // vaidyutasyāgniji hvasya hiraṇyākṣasya cālayam / puraṃ ca vidyujjihvasya rākṣasendrasya dhīmataḥ // bndp_1,20.36 // sahāmeghasya ca puraṃ rākṣaseṃdrasya mālinaḥ / kirmīrasya ca nāgasya svastikasya jayasya ca // bndp_1,20.37 // evaṃ purasahasrāṇi nāgadānavarakṣasām / pañcame 'smiṃstale jñeyaṃ śarkarānicaye sadā // bndp_1,20.38 // ṣaṣṭhe tale daityapateḥ kesare nagarottamam / suparvaṇaḥ pulomnaśca nagaraṃ mahiṣasya ca // bndp_1,20.39 // rākṣaseṃdrasya ca puraṃ suroṣasya mahātmanaḥ / tatrāste suramāputraḥ śataśīrṣo mudā yutaḥ // bndp_1,20.40 // mahendrasya sakhā śrīmānvāsukināma nāgarāṭ / evaṃ purasahasrāṇi nāgadānavarakṣasām // bndp_1,20.41 // ṣaṣṭhe tale 'sminvikhyāte śilābhaume rasātale / saptame tu tale jñeyaṃ pātāle sarvapaścime // bndp_1,20.42 // puraṃ baleḥ pramuditaṃ naranā rīgaṇākulam / asurāśīviṣaiḥ pūrṇaṃ sukhitairdevaśatrubhiḥ // bndp_1,20.43 // mucukundasya detyasya tatraiva nagaraṃ mahāt / anekairditiputrāṇāṃ samudīrṇairmahāpuraiḥ // bndp_1,20.44 // tathaiva nāganagarairdyutimadbhiḥ sahasraśaḥ / daityānāṃ dānavānāṃ ca samudīrṇairmahāpuraiḥ // bndp_1,20.45 // udīrṇai rākṣasāvāsairanekaiśca samākulam / pātālānte ca viprendrā vistīṇa bahuyojane // bndp_1,20.46 // āste raktāravindākṣo mahātmā hyajarāmaraḥ / dhautaśaṅkhodaravapurnīla vāsā mahābalaḥ // bndp_1,20.47 // viśālabhogo dyutimāṃścitramālyadharo balī / rukmaśṛṅgāvadātena dīptāsyena virājatā // bndp_1,20.48 // prabhurmukha sahasreṇa śobhate caikakuṇḍalī / sa jihvāmālayā dīpto lolajjvālānalārciṣā // bndp_1,20.49 // jvālāmālāparikṣiptaḥ kailāsa iva lakṣya te / sa tu netrasahasreṇa dviguṇena virājatā // bndp_1,20.50 // bālasūryābhitāmreṇa śarīrasnigdhapāṇḍunā / tasya kundenduvarṇasya netramālā virājate // bndp_1,20.51 // taruṇādityamāleva śvetaparvatamūrddhani / vikarālocchritatanurlakṣyate śayanāsane // bndp_1,20.52 // vistīrṇa iva medinyāṃ sahasraśikharo giriḥ / mahānāgairmahābhogairmahāvijñairmahātmabhiḥ // bndp_1,20.53 // upāsyate mahātejā mahānāgapatiḥ svayam / sa rājā sarvanāgānāṃ śeṣo 'nanto mahādyutiḥ // bndp_1,20.54 // sā vaiṣṇavī vyavahṛtirmaryādā yā vyavasthitā / saptaivamete kathitā vyavahāryā rasātalāḥ // bndp_1,20.55 // devāsurama hānāgarākṣasādhyuṣitāḥ sadā / ataḥ paramanālokamagamyaṃ siddhasādhubhiḥ // bndp_1,20.56 // devānāmapyaviditaṃ vyavahāravivakṣayā / pṛthvyaṃbuva ṅnivāyūnāṃ nabhasaśca dvijottamāḥ // bndp_1,20.57 // mahattvamṛṣibhiścaivaṃ varṇyate nātra saṃśayaḥ / ata ūrddhvaṃ pravakṣyāmi sūryācandramasorgatim // bndp_1,20.58 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge dvitīye 'nuṣaṅgapāde 'dholokavarṇanaṃ nāma viṃśatitamo 'dhyāyaḥ sūta uvāca sūryā candramasāvetau bhramato yāvadeva tu / prakāśaistu prabhābhistau maṇḍalābhyāṃ samucchritau // bndp_1,21.1 // saptānāṃ tu samudrāṇāṃ dvīpānāṃ satu vistaraḥ / vistarārddhe pṛthivyāstu bhavedanyatra bāhyataḥ // bndp_1,21.2 // paryāsaparimāṇaṃ tu candrādityau prakāśataḥ / paryāstātpārimāṇyena bhūmestulyaṃ divaṃ smṛtam // bndp_1,21.3 // avati trīnimāṃllokān yasmātsūryaḥ paribhraman / avidhātuḥ prakāśākhyo hyavanātsa raviḥ smṛtaḥ // bndp_1,21.4 // ataḥ paraṃ pravakṣyāmi pramāṇaṃ candrasūryayoḥ / mahittattvānmahīśabdo 'hyasminvarṣe nipādyate // bndp_1,21.5 // asya bhāratavarṣasya viṣkaṃbhāttulyavistṛtam / maṇḍalaṃ bhāskarasyātha yojanāni nibodhata // bndp_1,21.6 // navayojanasāhasro vistāro bhāskarasya tu / vistārātrriguṇaścāsya pariṇāhastu maṇḍale // bndp_1,21.7 // viṣkaṃbhamaṇḍalāccaiva bhāskarāddviguṇaḥ śaśī / atha pṛthivyā vakṣyāmi pramāṇaṃ yojanaiḥ saha // bndp_1,21.8 // saptadvīpasamudrāyā vistāro maṇḍalaṃ ca yat / ityetadiha saṃkhyātaṃ purāṇe parimāṇataḥ // bndp_1,21.9 // tadvakṣyāmi samākhyāya sāṃpratairabhimānibhiḥ / abhimāninovyatītā ye tulyāste sāṃprataistviha // bndp_1,21.10 // devā ye vai vyatītāstu rūpairnāmabhireva ca / tasmāttu sāṃpratairdevairvakṣyāmi vasudhātalam // bndp_1,21.11 // divāstu sanniveśaṃ vai sāṃprataireva kṛtsnaśaḥ / śatārddhakoṭivistārā pṛthivī kṛtsnaśaḥ smṛtā // bndp_1,21.12 // tasyā ūrddhvapramāṇena meroryāvattu saṃsthitiḥ / pṛthivyā hyarddhavistāro yojanāgrātprakīrttitaḥ // bndp_1,21.13 // merormadhyātpratidiśaṃ koṭirekā tu sā smṛtā / tathā śātasahasrāṇāmekona navatiḥ punaḥ // bndp_1,21.14 // pañcāśattu sahasrāṇi pṛthivyarddhasya maṇḍalam / gaṇitaṃ yojanāgrāttu koṭyastvekādaśa smṛtāḥ // bndp_1,21.15 // tathā śatasahasrāṇi saptatriṃśādhikāni tu / ityetadiha saṃśyātaṃ pṛthivyantasya maṇḍalam // bndp_1,21.16 // tārakāsaṃniveśāsya divi yāva cca maṇḍalam / paryāsasanniveśaśca bhūmeryāvattu maṇḍalam // bndp_1,21.17 // paryāsaparimāṇena bhūmestulyaṃ divaḥ smṛtam / saptānāmapi dvīpānāmeta tsthānaṃ prakīrtitam // bndp_1,21.18 // paryāyaparimāṇena maṇḍalānugatena ca / uparyupari lokānāṃ chatravatparimaṇḍalam // bndp_1,21.19 // saṃsthitirvihitā sarvā yeṣu tiṣṭhanti jantavaḥ / etadaṇḍakapālasya pramāṇaṃ parikīrttitam // bndp_1,21.20 // aṇḍasyāntastvime lokāḥ saptadvīpā ca medinī / bhūrlokaśca bhuvarllokastṛtīyassṛriti ssvataḥ // bndp_1,21.21 // maharlloko janaścaiva tapaḥ satyaṃ ca saptamam / ete sapta kṛtā lokāśchatrākārā vyavasthitāḥ // bndp_1,21.22 // svakairāvaraṇaiḥ sūkṣmairdhāryamāṇāḥ pṛthakpṛthak / daśabhāgādhikābhiśca tābhiḥ prakṛtibhirbahiḥ // bndp_1,21.23 // pūryamāṇā viśeṣaiśca samutpannaiḥ parasparāt / asyāṇḍasya samantācca sanniviṣṭo ghanodadhiḥ // bndp_1,21.24 // pṛthivyā maṇḍalaṃ kṛtsnaṃ ghanatoyena dhāryate / ghanodadhiḥ pareṇātha dhāryyate ghanatejasā // bndp_1,21.25 // bāhyato ghanatejasca tiryyagūrddhvaṃ tu maṇḍalam / saṃmatāddhanavātena dhāryamāṇaṃ pratiṣṭhitam // bndp_1,21.26 // ghanavātaṃ tathākāśamākāśaṃ ca mahātmanā / bhūtādinā vṛtaṃ sarvaṃ bhūtādirmahatā vṛtaḥ // bndp_1,21.27 // vṛto mahānanantena pradhānenāvya yātmanā / purāṇi lokapālānāṃ pravakṣyāmi yathākramam // bndp_1,21.28 // jyotirguṇapracārasya pramāṇaparisiddhaye / meroḥ prācyāṃ diśi tathā mānasasyaiva mūrddhani // bndp_1,21.29 // vasvaukasārā māhendrī purī hemapariṣkṛtā / dakṣiṇena punarmerormānasasyaiva mūrddhani // bndp_1,21.30 // vaivasvato niva sati yamaḥ saṃyamane pure / pratīcyāṃ tu punarmerormānasasyaiva mūrddhani // bndp_1,21.31 // sukhā nāma purī ramyā varuṇasyāpi dhīmataḥ / varuṇo yādasāṃ nāthassukhākhye vasate pure // bndp_1,21.32 // diśyuttarasyāṃ merostu mānasasyaiva mūrddhani / tulyā mahendrapuryyāstu somasyāpi vibhāvarī // bndp_1,21.33 // mānasottaravṛṣṭe tu lokapālāścaturdiśam / sthitā dharmavyavasthārtha lokamaṃrakṣaṇāya ca // bndp_1,21.34 // lokapālopariṣṭāttu sarvato dakṣiṇāyane / kāṣṭhāgatasya sūryasya gatiyā tāṃ nibodhata // bndp_1,21.35 // dakṣiṇo 'pakrame sūryyaḥ kṣipteṣuriva sarpati / jyotiṣāṃ cakramādāya satataṃ parigacchati // bndp_1,21.36 // madhyagaścāmarāvatyāṃ yadā bhavati bhāskaraḥ / vaivasvate saṃyamate udayastatra dṛśyate // bndp_1,21.37 // sukhāyāmarddharātraṃ syādvibhāyāmastameti ca / vaivasvate saṃyamane madhyagaḥ syādraviryadā / sukhāyāmatha vāruṇyāmuttiṣṭhansa tu dṛśyate // bndp_1,21.38 // vibhāyā marddharātraṃ syānmāhendyāmastameti ca / yadā dakṣiṇapurveṣāmaparāhṇo vidhīyate // bndp_1,21.39 // dakṣiṇāparadeśyānāṃ pūrvahṇaḥ parikī rttitaḥ / teṣāmapararātraśca ye janā uttarāḥ pare // bndp_1,21.40 // deśā uttarapūrvā ye pūvarātrastu tānprati / evamevottareṣvar ke bhuvaneṣu virājate // bndp_1,21.41 // sukhāyāsatha vāruṇyāṃ madhyāhne cāryamā yadā / vibhāyāṃ somapuryāṃ vā uttiṣṭhati vibhāvasuḥ // bndp_1,21.42 // rātryarddha cāmarāvatyāmastameti yamasya ca / somapuryā vibhāyāṃ tu madhyāhne syāddivākaraḥ // bndp_1,21.43 // mahedrasyāmarāvatyāṃ sūrya uttiṣṭhate tadā / arddharātraṃ saṃyamane vāruṇyāmastameti ca // bndp_1,21.44 // sa śīghrameva paryeti bhāskaro 'lātaca travat / bhramanvai bhramamārṇāni ṛkṣāṇi carate raviḥ // bndp_1,21.45 // evaṃ caturṣu pārśveṣu dakṣiṇāṃ tena sarpati / udayāstamane cāsāvṛtti ṣṭhati punaḥ punaḥ // bndp_1,21.46 // pūvāhṇe cāparāhṇe ca dvau dvau devālayau tu saḥ / tapatyarkaśca madhyāhne taireva ca svaraśmibhiḥ // bndp_1,21.47 // udito varddhamānābhirāmadhyāhnaṃ tapanraviḥ / ataḥ paraṃ hrasaṃtībhirgobhirastaṃ nigacchati // bndp_1,21.48 // udayāstamayābhyāṃ ca smṛte pūrvāpare diśau / yāvatpurastāttapati tāpatpṛṣṭhe 'tha pārśvayoḥ // bndp_1,21.49 // yatrodyandṛśyate sūryasteṣāṃ sa udayaḥ samṛtaḥ / praṇāśaṃ gacchate yatra teṣāmastaḥ sa ucyate // bndp_1,21.50 // sarveṣāmuttare meruloṅkālokaśca dakṣiṇe / vidūrabhāvādarkasya bhūmilekhāvṛtasya ca // bndp_1,21.51 // līyante raśmayo yasmāttena rātrau na dṛśyate / grahanakṣatrasomānāṃ darśanaṃ bhāskarasya ca // bndp_1,21.52 // ucdhrayasya pramāṇena jñeyamastamathodayam / śuklacchāyo 'gnirā paśca kṛṣṇacchāyā ca medinī // bndp_1,21.53 // vidūrabhāvādarkasya hyudyate 'pi viraśimatā / raktabhāvo viraśmatvādraktatvācjāpyanuṣṇatā // bndp_1,21.54 // lekhāyāmāsthitaḥ sūryo yatra yatra ca dṛśyate / ūrddhva śātasahasra tu yojanānāṃ sa dṛśyate // bndp_1,21.55 // prabhā hi saurī pādena hyastaṃ gacchati bhāskare / agnimāviśate rādrau tasmāddūrātprakāśate // bndp_1,21.56 // udite hi punaḥ sūrye hyauṣṇyamāgneyamāviśet / saṃyukto vahninā sūryastapate tu tato divā // bndp_1,21.57 // prākāśyaṃ ca tathauṣṇyaṃ ca saurāgneye ca tejasī / parasparānupraveśāddīpyete tu divāniśam // bndp_1,21.58 // uttare caiva bhūmyarddhe tathā tasmiṃśca dakṣiṇe / uttiṣṭhati tathā sūrye rātrirāviśatatvapaḥ // bndp_1,21.59 // tasmācchītā bhaktyāṃpo divārātripraveśanāt / astaṃ yāti punaḥ sūrye dinamāviśate tvaṣaḥ // bndp_1,21.60 // tasmāduṣṇā bhavatyāpo naktamahnaḥ praveśanāt / etena kramayogena bhūmyarddhe dakṣiṇottare // bndp_1,21.61 // udayāstamaner'kasya ahorātraṃ viśatyapaḥ / denaṃ sūryaprakāśākhyaṃ tāmasī rātrirūcyate // bndp_1,21.62 // tasmādvyavasthitā rātriḥ sūryāpekṣamahaḥ smṛtam / evaṃ puṣkaramadhyena yadā sarpati bhāskaraḥ // bndp_1,21.63 // aṃśāṃśakaṃ tu medinyāṃ muhūrttenaiva gacchati / yojanāgrānmuhūrttasya iha saṃkhyāṃ nibodhata // bndp_1,21.64 // pūrṇe śatasahasrāṇāmekatriṃśādhikaṃ smṛtam / pañcāśattu tathānyāni sahasrāṇyadhikāni ca // bndp_1,21.65 // mauhūrtti kī gatirhyeṣā sūryasya tu vidhīyate / etena gatiyogena yadā kāṣṭhāṃ tu dakṣiṇām // bndp_1,21.66 // paryāgacchetpataṅgo 'sau madhye kāṣṭhāntameva hi / madhyena puṣkarasyātha bhramate dakṣiṇāyane // bndp_1,21.67 // mānasottaraśaile tu antare viṣuvaṃ ca tat / sarpate dakṣiṇāyāṃ tu kāṣṭhāyāṃ vai nibodhata // bndp_1,21.68 // navakoṭyaḥ prasaṃkhyātā yojanaiḥ parimaṇḍalam / tathā śatasahasrāṇi catvāriṃśacca pañca ca // bndp_1,21.69 // ahorātrātpataṅgasya gatireṣā vidhīyate / dakṣiṇādvinivṛtto 'sau viṣuvastho yadā raviḥ // bndp_1,21.70 // kṣīrodasya samudrasyottarataścādritaścaran / maṇḍalaṃ viṣuvattasya yojanaistannibodhata // bndp_1,21.71 // tisraḥ koṭyastu saṃkhyātā viṣuvasyāpi maṇḍalam / tathā śatasahasrāṇāmaśītyekādhikā punaḥ // bndp_1,21.72 // śravaṇe cottaraṣāḍhe citrabhānuryadā bhavet / śākadvīpasya ṣaṣṭhasya uttarāto diśaścaran // bndp_1,21.73 // utarāyāḥ pramāṇaṃ ca kāṣṭhāyā maṇḍalasya ca / yojanāgrātprasaṃkhyātā koṭirekā tu sa dvijāḥ // bndp_1,21.74 // aśītirniyutānīha yojanānāṃ tathaiva ca / aṣṭapañcāśataṃ cava yojanānyadhikāni tu // bndp_1,21.75 // nāgavīthyuttarāvīthī hyaja vīthī ca dakṣiṇā / mūlaṃ caiva tathāṣāḍhe tvajavīthyudayāstrayaḥ // bndp_1,21.76 // aśvinī kṛttikā yāmyaṃ nāgavīthyudayāstrayaḥ / kāṣṭhayorantaraṃ yacca tadvakṣyeyajanaiḥ punaḥ // bndp_1,21.77 // etacchatasahasrāṇāmaṣṭābhiścottaraṃ śatam / trayaḥ śatādhikāścanye trayastriṃśacca yojanaiḥ // bndp_1,21.78 // kāṣṭhayorantaraṃ hyetadyojanāgrātprakīrtitam / kāṣṭhayorlekhayoścaiva hyantaraṃ dakṣiṇottare // bndp_1,21.79 // tenvavakṣye prasaṃkhyāya cojanaistannibodhata / ekaikamantaraṃ tasya viyutānyekasaptatiḥ // bndp_1,21.80 // sahasrāṇyatiriktāśca tato 'nyā pañcasaptatiḥ / lekhayoḥ kāṣṭhayoścaiva bāhyābhyantarayoḥ smṛtam // bndp_1,21.81 // abhyantaraṃ tu paryeti maṇḍalānyuttarāyaṇe / bāhyato dakṣiṇe caiva satataṃ tu yathākramam // bndp_1,21.82 // maṇḍalānāṃ śataṃ pūrmaṃ tryaśītyadhikamuttaram / carate dakṣiṇe cāpi tāvadeva vibhāvasuḥ // bndp_1,21.83 // pramāṇaṃ maṇḍalasyātha yojanāgraṃ nibodhata / yojanānāṃ sahasrāṇi saptādaśa samāsataḥ // bndp_1,21.84 // śate dve punarapyanye yojanāmāṃ prakīrttite / ekaviṃśatibhiścaiva yojanairadhikairhi te // bndp_1,21.85 // etatpramāṇamākhyātaṃ yojanairmaṇḍalasya ca / viṣkaṃbho maṇḍalasyātha tiryak sa tu vidhīyate // bndp_1,21.86 // pratyahaṃ carate tāni sūryā vai maṇḍalakramāt / kulālacakraparyanto yathā śīghraṃ nivarttate // bndp_1,21.87 // dakṣiṇaprakrame sūryastathā śīghraṃ pravarttate / tasmātprakṛṣṭāṃ bhūmiṃ tu kālenālpena gacchati // bndp_1,21.88 // sūryo dvādaśabhiḥ śairghyānmuhūrtairdakṣiṇāyane / trayodaśārddhamṛkṣāṇāmahnā tu carate raviḥ // bndp_1,21.89 // muhūrtai stāvadṛkṣāṇi naktamaṣṭādaśaiścaran / kulālacakramadhye tu yathā mandaṃ prasarpati // bndp_1,21.90 // tathodagayane sūryaḥ sarpate mandavikramaḥ / tasmā ddīrghena kālena bhūmiṃ svalpāni gacchati // bndp_1,21.91 // aṣṭādaśa muhūrta tu uttarāyaṇapaścimam / aho bhavati taccāpi carate mandavikramaḥ // bndp_1,21.92 // trayodaśārddhaṃ mādyena tvṛkṣāṇāṃ carate raviḥ / muhūrtaistāvadṛkṣāṇi naktaṃ dvādaśabhiścaran // bndp_1,21.93 // tato mandataraṃ nābhyāṃ cakraṃ bhramati vai yathā / mṛtpiṇḍa iva madhyastho dhruvo bhramati vai tathā // bndp_1,21.94 // triṃśanmuhūrtānevāhurahorātraṃ dhruvo bhraman / ubhayoḥ kāṣṭhayormadhye bhramate maṇḍalāni tu // bndp_1,21.95 // kulālacakranābhiśca yathā tatraiva varttate / dhruvastathā hi vijñeyastatraiva parīvarttate // bndp_1,21.96 // ubhayoḥ kāṣṭhayormadhye bhramate maṇḍalāni saḥ / divānaktaṃ ca sūryasya mandā śīghrā ca vai gātiḥ // bndp_1,21.97 // uttaraprakrame cāpi divā mandā gatistathā / tathaiva ca punarnaktaṃ śīghrā sūryasya vai gātiḥ // bndp_1,21.98 // dakṣiṇaprakrameṇaiva divā śīghraṃ vidhīyate / gatiḥ sūryasya naktaṃ ca mandā caiva gatistathā // bndp_1,21.99 // evaṃ gativiśeṣeṇa vibhajan rātryahāni tu / tajāpi saṃcaranmārgaṃ samena viṣameṇa ca // bndp_1,21.100 // lokālokasthitā hyete lokapālāścaturdiśam / agastyaścarate teṣāmupariṣṭājjavena tu // bndp_1,21.101 // bhuñjannasāpahorā tramevaṃ gativiśeṣaṇam / dakṣiṇe nāgavīthyāstu lokālokasya cottare // bndp_1,21.102 // lokasantānako hyeṣa vaiśvānarapathādvahiḥ / pṛṣṭe yāvatprabhā saurī purastātsaṃprakāśate // bndp_1,21.103 // pārśvataḥ pṛṣṭhataścaiva lokālokasya varttate / yojanānāṃ sahasrāṇi daśakaṃ tucchrito giriḥ // bndp_1,21.104 // prakāśaścāprakāśaśca sarvataḥ parimaṇḍalaḥ / nakṣatracandrasūryaśca grahaistārāgaṇaiḥ saha // bndp_1,21.105 // abhyantaraṃ prakāśante lokālokasya vai gireḥ / etāvāneva lokastu nirālokastataḥ param // bndp_1,21.106 // lokenālokavāneṣa nirālokastvalokataḥ / lokālokaṃ tu saṃdhatte yasmātsuryaparigraham // bndp_1,21.107 // tasmātsandhyeti tāmāhuruṣāvyuṣṭyoryadantaram / uṣā rātriḥ smṛtā viprairvyuṣṭiścāpi tvahaḥ smṛtam // bndp_1,21.108 // sūryāgnigrasamānānāṃ saṃdhyākāle hi rakṣasām / prajāpatiniyogena śāpastveṣāṃ durātmanām // bndp_1,21.109 // akṣayatvaṃ tu dehasya prāpitāmraṇaṃ tathā / tisraḥ koṭyastu vikhyātā mandehā nāma rākṣasāḥ // bndp_1,21.110 // prārthayanti sahasrāṃśubhudayantaṃ dinedine / tāpayantaṃ durātmānaḥ sūryamicchanti khāditum // bndp_1,21.111 // atha sūryasya teṣāṃ ca yuddhamāsītsudāruṇam / tato brahmā ca devāśca brāhmamāścaiva sattamāḥ // bndp_1,21.112 // saṃdhyāṃ tu samupāsīnāḥ prakṣipanti jalaṃ sadā / oṅkārabrahmasaṃyuktaṃ gāyatryā cābhimantritam // bndp_1,21.113 // sphūrjajjyotiśca caṇḍāṃśustathā dīpyati bhāskaraḥ / tataḥ punarmahātejā mahābalaparākramaḥ // bndp_1,21.114 // yojanānāṃ sahasrāṇi ūrddhvamuttiṣṭhate śatam / prayāti bhagavānāśu brāhmaṇairabhirakṣitaḥ / vālakhilyaiśca munibhirdhṛtārciḥ samarīcibhiḥ // bndp_1,21.115 // kāṣṭhā nimeṣā daśa pañca caiva triṃśacca kāṣṭhā gaṇayetkalāṃ tu / triṃśatkalāścāpi bhavenmuhūrttastaistriṃśatā rātryahanī samete // bndp_1,21.116 // hrāsavṛddhī tvaharbhāgairdivasānāṃ yathākramāt // bndp_1,21.117 // saṃdhyā muhūrttamātrā tu hrāsavṛddhistu sā smṛtā / lekhāprabhṛtyathāditye trimuhūrttagate tu vai // bndp_1,21.118 // prātastataḥ smṛtaḥ kālo bhāgaścāhnaḥ sa pañcamaḥ / tasmātprātastanātkālātrrimuhūrttastu saṃgavaḥ // bndp_1,21.119 // madhyāhnastrimuhūrttastu tasmātkālaśca saṃgavāt / tasmānmadhyandinātkālādaparāhṇa iti smṛtaḥ // bndp_1,21.120 // traya eva muhūrttāstu kālāgaḥ smṛto budhaiḥ / aparāhṇe vyatīte tu kālaḥ sāyāhna ucyate // bndp_1,21.121 // daśapañca muhūrtāhno muhūrttāstraya eva ca / daśapañcamuhūrtta vai hyaharvaiṣuvataṃ smṛtam // bndp_1,21.122 // varddhante ca hrasaṃte ca hyayane dakṣiṇottare / ahastu grasate rātriṃ rātriśca grasate tvahaḥ // bndp_1,21.123 // śaradvasaṃtayormadhyaṃ viṣuvatparibhāvyate / ahorātre kalāścaiva samaṃ somaḥ samaśnute // bndp_1,21.124 // tathā pañcadaśāhāni pakṣa ityabhidhīyate / dvauca pakṣaubhavenmāso dvaumāsāvarkajāvṛtuḥ // bndp_1,21.125 // ṛtutritayamayane dve hi varṣaṃ tu saurakam / nimeṣā vidyutaścaiva kāṣṭāstā daśa pañca ca // bndp_1,21.126 // kalāstāstriśataḥ kāṣṭhā mātrā śītidvayātmikā / saptaikā dvyadhikā triśanmātrā ṣaṭatriṃśaduttarā // bndp_1,21.127 // dviṣāṣṭinā trayoviṃśanmātrāyāśca kalā bhavet / catvāri śatsahasrāṇi śatānyaṣṭau ca vidyutaḥ // bndp_1,21.128 // saptatiścaiva tatrāpi navatiṃ viddhi niścaye / catvāryeva śatānyāhurvidyute dve ca saṃyute // bndp_1,21.129 // varāṃśo hyeṣa vijñeyo nāḍikā cātra kāraṇam / saṃvatsarādayaḥ pañca caturmānavikalpitāḥ // bndp_1,21.130 // niścayaḥ sarvakālasya yugamityabhidhīyate / saṃvatsarastu prathamo dvitīyaḥ parivatsaraḥ // bndp_1,21.131 // iḍāvatsarastṛtīyastu caturthaścānuvatsaraḥ / pañcamovatsarasteṣāṃ kālastu yugasaṃhitaḥ // bndp_1,21.132 // triṃśacchataṃ bhavetpūrṇaṃ parvaṇāṃ tu raveryuge / śatānyaṣṭādaśa triṃśadudayādbhāskarasya ca // bndp_1,21.133 // ṛtavastriṃśataḥ saurādayanāni daśaiva tu / pañca ca triśataṃ cāpi ṣaṣṭivarṣaṃ ca bhāskaram // bndp_1,21.134 // triśadeva tvahorātrāstaistu māsastu bhāskaraḥ / ekaṣaṣṭi tvahorātramṛtureko vibhāvyate // bndp_1,21.135 // ahnāṃ tu tryadhikāśītiḥ śataṃ cāpyadhikaṃ bhavet / mānaṃ taccitrabhānostu vijñeyamayanasya ha // bndp_1,21.136 // sauraṃ saumyaṃ tu vijñeyaṃ nākṣatraṃ sāvanaṃ tathā / mānānyetāni catvāri yaiḥpurāṇe hi niścayaḥ // bndp_1,21.137 // yaḥ śvetasyottaraścaiva śṛṅgavānnāma parvvataḥ / trīṇitasya tu śṛṅgāṇi spṛśantīva nabhastalam // bndp_1,21.138 // taiścāpi śṛṅgaissanagaḥ śṛṅgavā niti kathyate / ekaśca mārgaviṣkaṃbhavistāraścāsya kīrtitaḥ // bndp_1,21.139 // tasya vai pūrvataḥ śṛṅgaṃ madhyamaṃ taddhiraṇmayam / dakṣiṇaṃ rājataṃ caiva śṛṅgaṃ tu sphaṭikaprabham // bndp_1,21.140 // sarvaratnamayaṃ caiva śṛṅgamuttaramuttamam / evaṃ kūṭaistribhiḥ śailaḥ śṛṅgavāniti viśrutaḥ // bndp_1,21.141 // yattadvai pūrvataḥ śṛṅgaṃ tadarkaḥ pratipadyate / śaradvasaṃtayormadhye madhyamāṃ gatimāsthitaḥ // bndp_1,21.142 // atastulyamahorātraṃ karoti timirā pahaḥ / haritāśca hayā divyāstasya yuktā mahārathe / anuliptā ivābhānti padmaraktairgabhastibhiḥ // bndp_1,21.143 // meṣati ca tulānte ca bhāskarodayataḥ smṛtāḥ / muhūrttā daśa pañcaiva aho rātriśca tāvatī // bndp_1,21.144 // kṛttikānāṃ yadā sūryaḥ prathamāṃ śagato bhavet / viśākhānāṃ tadā jñeyaścaturthāṃśa niśākaraḥ // bndp_1,21.145 // viśākhānāṃ yadā sūryaścarateṃśaṃ tṛtīyakam / tadā candraṃ vijānīyātkṛttikāśirasi sthitam // bndp_1,21.146 // viṣuvaṃ taṃ vijānīyādevamāhurmaharṣayaḥ // bndp_1,21.147 // sūryeṇa viṣuvaṃ vidyā tkālaṃ somena lakṣayet / samā rātrirahaścaiva yadā tadviṣuvaṃ bhavet // bndp_1,21.148 // tadā dānāni deyāni pitṛbhyo viṣuveṣu ca / brāhmaṇebhyo viśeṣeṇa mukhametattu daivatam // bndp_1,21.149 // ūnamāsādhimāsau ca kalā kāṣṭhā muhūrttakāḥ / paurṇamāsī tathā jñeyā amāvāsyā tathaiva ca / sinīvālī kuhūścaiva rākā cānumatistathā // bndp_1,21.150 // tapastapasyau madumādhavau ca śukraḥśuciścāyanamuttaraṃ syāt / nabhonabhasyāviṣaūrjasaṃjñau sahaḥsahasyāviti dakṣiṇaṃ syāt // bndp_1,21.151 // ārtavāśca tato jñeyā pañcābdā brahmaṇāḥ sutāḥ // bndp_1,21.152 // tasmācca ṛtavo jñeyā ṛtubhyo hyārttavāḥ smṛtāḥ / tasmādṛtumukhī jñeyā amāvāsyāsya parvaṇaḥ // bndp_1,21.153 // tasmāttu viṣuvaṃ jñeyaṃ pitṛdevahitaṃ sadā / parva jñātvā na muhyeta pitrye daive ca mānavaḥ // bndp_1,21.154 // tasmātsmṛtaṃ pracānāṃ vai viṣuvatsarvagaṃ sadā / ālokāttu smṛto loko lokālokaḥ sa ucyate // bndp_1,21.155 // lokapālāḥ sthitāstatra lokālokasya madhyataḥ / catvāraste mahātmānastiṣṭantyābhūtasaṃplavāt // bndp_1,21.156 // sudhāmā caiva vairājaḥ kardamaḥ śaṅkhapāstathā / hiraṇyaromā parjanyaḥ ketumānrājasaśca yaḥ // bndp_1,21.157 // nirdvandvā nirabhīmānā niḥ sīmā niṣparigrahāḥ / lokapālāḥ sthitā hyete lokāloke caturdiśam // bndp_1,21.158 // uttaraṃ yadapastasya hyajavīthyāśca dakṣiṇām / pitṛyānaḥ sa vai panthā vaiśvānarapathādvahiḥ // bndp_1,21.159 // tatrāsate prajāvanto munayo ye 'gnihotriṇaḥ / lokasya saṃtānakarāḥ pitṛyānapathe sthitāḥ // bndp_1,21.160 // bhūtāraṃbhakṛtaṃ karma āśiṣo ṛtvigudyatāḥ / prārabhante lokakāmāsteṣāṃ panthāḥ sa dakṣiṇāḥ // bndp_1,21.161 // calitaṃ te punardharmaṃ sthāpayanti yugeyuge / saṃtaptāstapasā caiva maryādābhiḥ śrutena ca // bndp_1,21.162 // jāyamānāstu pūrve vai paścimānāṃ gṛhe ṣviha / paścimāścaiva pūrveṣāṃ jāyante nidhaneṣvapi // bndp_1,21.163 // evamāvarttamānāste tiṣṭhantyābhūtasaṃplavāt / aṣṭāśītisahasrāṇi ṛṣīmāṅgṛhamedhinām // bndp_1,21.164 // saviturdakṣiṇaṃ mārgaśritā hyācandratārakam / kriyāvatāṃ prasaṃkhyaiṣā ye śmaśānāni bhejire // bndp_1,21.165 // lokasaṃvyavahārāśca bhūtāraṃbhakṛtena ca / icchādveṣapravṛttyā ca maithunopagamena vai // bndp_1,21.166 // tathā kāmakṛteneha sevanādviṣayasya ca / etaistaiḥ kāraṇaiḥ siddhā ye śmaśānāni bhejire // bndp_1,21.167 // pracaiṣiṇaste munayo dvāpareṣviha jajñire / nāgavīthyuttaro yaśca saptarṣigaṇadakṣiṇaḥ // bndp_1,21.168 // uttaraḥ savituḥ panthā devayānaśca sa smṛtaḥ / yatra te vāsinaḥ siddhā vimalā brahmacāriṇaḥ // bndp_1,21.169 // saṃtatiṃ te jugupsaṃte tasmānmṛtyustu tairjitaḥ / aṣṭāśītisahasrāṇi ṛṣīṇāmūrddhvaretasām // bndp_1,21.170 // udakpanthānamatyarthaṃ śritā hyāśritasaṃplavāt / te saṃprayogāllokasya maithunasya ca varjanāt // bndp_1,21.171 // icchādveṣanivṛttyā ca bhūtāraṃbhavivarjanāt / punaścākāmasaṃyogācchabdāderdeṣadar śanāt // bndp_1,21.172 // ityetaiḥ kāraṇaiḥ siddhāste 'mṛtatvaṃ hi bhejire / ābhūtasaṃplavasthānāmamṛtatvaṃ vibhāvyate // bndp_1,21.173 // trailokyasthiti kālāya punardārābhigaminām / brūṇahatyāśvamedhābhyāṃ puṇyapāpakṛto 'pare // bndp_1,21.174 // ābhūtasaṃplavānte tu kṣīyaṃ te hyūrdhvaretasaḥ / urddhvottaramṛṣibhyastu dhruvo yatra sa vai smṛtaḥ // bndp_1,21.175 // etadviṣṇupadaṃ divyaṃ tṛtīyaṃ vyomni bhāsvaram / yatra gatvā na śocanti tadviṣṇoḥ paramaṃ padam / dharmadhruvādyāstiṣṭhanti yatra te lokasādhakāḥ // bndp_1,21.176 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge dvitīye 'nuṣaṅgapāde ādityavyūhakīrttanaṃ nāmaikaviṃśatitamo 'dhyāyaḥ sūta uvāca svāyaṃbhūvanisarge tu vyākhyātānyantarāṇi ca / bhaviṣyāṇi ca sarvāṇi teṣāṃ vakṣyāmyanukramam // bndp_1,22.1 // etacchrutavā tu munayaḥ papracchū romaharṣaṇam / sūryācandramasoścāraṃ grahāṇāṃ caiva sarvaśaḥ // bndp_1,22.2 // ṛṣaya ṛcuḥ / bhramanti kathametāni jyotīṣi divamaṇḍalam / avyūhena ca sarvāṇi tathaivāsaṃkareṇa vā // bndp_1,22.3 // kaścidbhāmayate tāni bhramante yadi vā svayam / etadveditumicchāmastanno nigada sattama // bndp_1,22.4 // sūta uvāca bhūtasaṃmohanaṃ hyetadvadato me nibodhata / pratyakṣamapi dṛśyaṃ ca saṃmohayati yatprajāḥ // bndp_1,22.5 // yo 'yaṃ caturddiśaṃ pucche śaiśumāre vyavasthitaḥ / uttānapādaputro 'sau meḍhībhūto dhruvo divi // bndp_1,22.6 // sa vai bhrāmayate nityaṃ candrādityau grahaiḥ saha / bhramantamanugacchanti nakṣatrāṇi ca cakravat // bndp_1,22.7 // dhruvasya manasā cāsau sarvate jyotiṣāṃ gaṇaḥ / sūryācandramasau tārā nakṣatrāṇi grahaiḥ saha // bndp_1,22.8 // vātānīkamayairbandhairdhruve baddhāni tāni vai / teṣāṃ yogaśca bhedaśca kālaścārastathaiva ca // bndp_1,22.9 // astodayau tathotpātā ayane dakṣaṇottare / viṣuvadgrahavarṇāśca druvātsarvaṃ pravarttate // bndp_1,22.10 // varṣā gharmo himaṃ rātriḥ saṃdhyā caiva dinaṃ tathā / śubhāśubhaṃ prajānāṃ ca dhruvātsarvaṃ pravarttate // bndp_1,22.11 // dhruveṇādhiṣṭitaścaiva sūryo 'po gṛhya varṣati / tadeṣa dīpta kiraṇaḥ sa kālagnirdivākaraḥ // bndp_1,22.12 // parivarttakramādviprā bhābhirālokayan diśaḥ / sūryaḥ kiramajālena vāyuyuktena sarvaśaḥ // bndp_1,22.13 // jagato jalamādatte kṛtsnasya dvijasattamāḥ / ādityapītaṃ sakalaṃ somaḥ saṃkramate jalam // bndp_1,22.14 // nāḍībhirvāyuyuktābhirlokadhārā pravarttate / yatsomātsravate hyaṃbu tadanneṣveva tiṣṭhati // bndp_1,22.15 // meghā vāyuvighātena visṛjanti jalaṃ bhūvi / evamutkṣipyate caiva patate cāsakṛjjalam // bndp_1,22.16 // na nāśa udakasyāsti tadeva parivarttate / saṃdhāraṇārthaṃ lokānāṃ māyaiṣā viśvanirmitā // bndp_1,22.17 // anyā māyayā vyāptaṃ trailokyaṃ sacarācaram / viśveśo lokakṛddevaḥ sahasrākṣaḥ prajāpatiḥ // bndp_1,22.18 // dhātā kṛtsnasya lokasya prabhaviṣṇurdivākaraḥ / sārvalokikamaṃbho yattatsomānnabhasaśvyutam // bndp_1,22.19 // somādhāraṃ jagatsarvametattathyaṃ prakīrtitam / sūryāduṣṇaṃ nisravate somācchītaṃ pravarttate // bndp_1,22.20 // śītoṣṇavīryauṃ dvāvetau yuktyā dhārayato jagat / somādhārā nadī gaṅgā pavitrā vimalodakā // bndp_1,22.21 // bhadrasomapurogāśca mahānadyo dvijottamāḥ / sarvabhūtaśarīreṣu hyāpo hyanusṛtāśca yāḥ // bndp_1,22.22 // teṣu saṃdahyamāneṣu jaṅgamasthāvareṣu ca / dhūmabhūtāstu tā hyāpo niṣkāmantīha sarvaśaḥ // bndp_1,22.23 // tena cābhrāṇi jāyante sthānamabhramayaṃ smṛtam / tejor'kaḥ sarvabhūtebhya ādatte raśmibhirjalam // bndp_1,22.24 // samudrādvāyusaṃyogādvahantyāpo gabhastayaḥ / saṃjīvanaṃ ca sasyānāmaṃbhastadamṛtopamam // bndp_1,22.25 // tatastvṛtuvaśātkāle parivatya divākaraḥ / yacchatyāpo hi meghebhyaḥ ghuklāśuklairgabhastibhiḥ // bndp_1,22.26 // abhrasthāḥ prapatantyāpo vāyunā samudīritāḥ / sarvabhūtahitārthāya vāyumiśrāḥ samantataḥ // bndp_1,22.27 // tato varṣati ṣaṇmāsānsarvabhūtavivṛddhaye / vāyavyaṃ stanitaṃ caiva vaidyutaṃ cāgnisaṃbhavam // bndp_1,22.28 // mehanācca mihedhātomaghatvaṃ vyajayanti hi / na bhraśyanti yataścāpastadabhaṃ kavayo viduḥ // bndp_1,22.29 // meghānāṃ punarutpattiśtrividhā yonirucyate / āgneyā brahmajāścaiva pakṣajāśca pṛthagvidhāḥ // bndp_1,22.30 // tridhā meghāḥ samākhyātāsteṣāṃ vakṣyāmi saṃbhavam / āgneyā stūṣṇajāḥ proktāsteṣāṃ dhūmapravarttanam // bndp_1,22.31 // śītadurdinavātā ye svaguṇāste vyavasthitāḥ / mahiṣāśca vārāhāśca mattamātaṅgarūpiṇaḥ // bndp_1,22.32 // bhūtvā dharaṇimabhyetya ramante vicaranti ca / jīmūtā nāma te meghā hyetebhyo jīvasaṃbhavaḥ // bndp_1,22.33 // vidyudguṇavihīnāśca jaladhārā vilaṃbinaḥ / mūkameghā mahākāyā āvahasya vaśānugāḥ // bndp_1,22.34 // krośamātrācca varṣanti krośārddhādapi vā punaḥ / parvatāgra nitaṃbeṣu varṣati ca rasaṃti ca // bndp_1,22.35 // balākāgarbhadāścaiva balākāgarbhadhāriṇaḥ / brahmajā nāma te meghā brahmaniśvāsasaṃbhavāḥ // bndp_1,22.36 // te hi vidyudguṇopetāstanayitnupriyasvanāḥ / teṣāṃ śaśrvatpraṇādena bhūmiḥ svāṅgarūhodbhavā // bndp_1,22.37 // rājñī rājyābhiṣikteva punaryauṃvanamaśnute / teṣviyaṃ prāvṛḍāsaktā bhūtānāṃ jīvitodbhavā // bndp_1,22.38 // dvitīyaṃ pravahaṃ vāyuṃ meghāste tu samāśritāḥ / etaṃ yojanamātrācca sādhyarddhā niṣkṛtādapi // bndp_1,22.39 // vṛṣṭirgarbhastridhā teṣāṃ dhārāsāraḥ prakīrttitaḥ / puṣkarāvarttakā nāma te meghāḥ pakṣasaṃbhavāḥ // bndp_1,22.40 // śakreṇa pakṣacchinnā ye parvatānāṃ mahaujasām / kāmāgānāṃ pravṛddhānāṃ bhūtānāṃ śivamicchatā // bndp_1,22.41 // puṣkarā nāma te meghā bṛṃhantastoyamatsarāḥ / puṣkarāvarttakāstena kāraṇeneha śabditāḥ // bndp_1,22.42 // nānārūpadharāścaiva mahāghorasvanāśca te / kalpāntavṛṣṭeḥ sraṣṭāraḥ saṃvartāgne rniyāmakāḥ // bndp_1,22.43 // varṣantyete yugānteṣu tṛtīyāste prakīrttitāḥ / anekarūpasaṃsthānāḥ pūrayanto mahītalam // bndp_1,22.44 // vāyuṃ purā vahantaḥ syurāśritāḥ kalpasādhakāḥ / yānyaṇḍasya tu bhinnasya prākṛtasyābhavaṃstadā // bndp_1,22.45 // yasminbrahmā samutpannaścaturvaktraḥ svayaṃprabhuḥ / tānyevāṇḍakapālāni sarve meghāḥ prakīrttitāḥ // bndp_1,22.46 // teṣāmāpyāyanaṃ dhūmaḥ sarveṣāmaviśeṣataḥ / teṣāṃ śreṣṭhastu parjanyaścatvāraścaiva diggajāḥ // bndp_1,22.47 // gajānāṃ parvatānāṃ ca meghānāṃ bhogibhiḥ saha / kulamekaṃ pṛthagbhūtaṃ yonirekā jalaṃ smṛtam // bndp_1,22.48 // parjanyo diggajā ścaiva hemante śītasaṃbhavāḥ / tuṣāravṛṣṭiṃ varṣanti śiṣṭaḥ sasyapravṛddhaye // bndp_1,22.49 // ṣaṣṭhaḥ parivaho nāma teṣāṃ vāyurapāśrayaḥ / yo 'sau bibartti bhagavāngaṅgāmākāśagocarām // bndp_1,22.50 // divyāmṛtajalā puṇyāṃ tridhāsvātipathe sthitām / tasyā niṣyandatoyāni diggajāḥ pṛthubhiḥ karaiḥ // bndp_1,22.51 // śīkaraṃ saṃpramuñcanti nīhāra iti sa smṛtaḥ / dakṣiṇena giriryo 'sau hemakūṭa iti smṛtaḥ // bndp_1,22.52 // udagghimavataḥ śaila uttaraprāyadakṣiṇe / puṇḍraṃ nāma samākhyātaṃ nagaraṃ tatra vistṛtam // bndp_1,22.53 // tasminnipatitaṃ varṣaṃ tattuṣārasamudbhavam / tatastadā vaho vāyurhemavantaṃ samudvahan // bndp_1,22.54 // ānayatyātmayogena siṃcamāno mahāgirim / himavantamatikramya vṛṣṭiśeṣaṃ tataḥ param // bndp_1,22.55 // ihābhyeti tataḥ paścādaparāntavivṛddhaye / varṣadvayaṃ samākhyātaṃ sasyadvayavivṛddhaye // bndp_1,22.56 // meghāścāpyāyanaṃ caiva sarvametatprakīrttitam / sūrya eva tu vṛṣṭīnāṃ sraṣṭā samupadiśyate // bndp_1,22.57 // sūryamūlā ca vai vṛṣṭirjalaṃ sūryātpravartate / dhruveṇādhiṣṭhitaḥ sūryastasyāṃ vṛṣṭau pravarttate // bndp_1,22.58 // dhruveṇādhiṣṭito vāyurvṛṣṭiṃ saṃharate punaḥ / graho niḥsṛtya sūryāttu kṛtsne nakṣatramaṇḍale // bndp_1,22.59 // caritvānte viśatyarkaṃ dhruveṇa samādhiṣṭhitam / tataḥ sūryarathasyātha sanniveśaṃ nibodhata // bndp_1,22.60 // saṃsthitenaikacakreṇa pañcāreṇa trinābhinā / hiraṇmayena bhagavāṃstathaiva haridarvaṇā // bndp_1,22.61 // aṣṭāpadanibaddhena ṣaṭprakāraikaneminā / cakreṇa bhāsvatā sūryaḥ syandanena prasarpati // bndp_1,22.62 // daśayojanasāhasro vistārāyāmataḥ smṛtaḥ / dviguṇo 'sya rathopasthādīṣādaṇḍaḥ pramāṇataḥ // bndp_1,22.63 // sa tasya brahmaṇā sṛṣṭo ratho hyarthavaśena tu / asaṃgaḥ kāñcano divyo yuktaḥ pavanagairhayaiḥ // bndp_1,22.64 // chandobhirvājirūpaistu yataścakraṃ tataḥ sthitaiḥ / vāruṇasyandanasyeha lakṣaṇaiḥ sadṛśastu saḥ // bndp_1,22.65 // tenāsau sarvate vyomni bhāsvatā tu divākaraḥ / athaitāni tu sūryasya pratyaṅgāni rathasya ha // bndp_1,22.66 // saṃvatsarasyāvayavaiḥ kalpi tasya yathākramam / ahastu nābhiḥ saurasya ekacakrasya vai smṛtaḥ // bndp_1,22.67 // arāḥ pañcārttavāṃstasya nemiḥ ṣaḍṛtavaḥ smṛtaḥ / rathanīḍaḥ smṛto hyeṣa cāyane kūbarāvubhau // bndp_1,22.68 // muhūrttā bandhurāstasya ramyāścāsya kalāḥ smṛtāḥ / tasya kāṣṭhā smṛtā ghoṇā akṣadaṇḍaḥ kṣaṇastu vai // bndp_1,22.69 // nimeṣaścānukarṣo 'sya hīṣā cāsya lavāḥsmṛtāḥ / rātrirvarūtho dharmo 'sya dhvaja ūrddhva samucchritaḥ // bndp_1,22.70 // yugākṣakoḍī te tasya arthakāmāvubhau smṛtau / saptāśvarūpāśchandāsi vahanto vāmato dhuram // bndp_1,22.71 // gāyatrī caiva triṣṭupya hyanuṣṭubjagatī tathā / paṅktiśca bṛhatī caiva hyuṣṇikcaiva tu saptamī // bndp_1,22.72 // cakramakṣe nibaddhaṃ tu dhruve cākṣaḥ samarpitaḥ / sahacakro bhramatyakṣaḥ sahakṣo bhramate dhruvaḥ // bndp_1,22.73 // akṣeṇa saha cakreśo bhramate 'sau dhruveritaḥ / evamarthavaśāttasya sanniveśo rathasya tu // bndp_1,22.74 // tathā saṃyogabhāvena saṃsiddho bhāsuro rathaḥ / tenāsau taraṇirdevo bhāsvatā sarpate divi // bndp_1,22.75 // yugākṣakoṭisannaddhau dvau raśmī syandanasya tu / dhruve tau bhrāmyate raśmī ca cakrayugayostu vai // bndp_1,22.76 // bhramato maṇḍalānyasya khecarasya rathasya tu / yugākṣakoṭī te tasya dakṣiṇe syandanasya hi // bndp_1,22.77 // dhruveṇa pragṛhīte vai vicakrama turakṣavat / bhramantamanugacchetāṃ dhruvaṃ raśmī tu tāvubhau // bndp_1,22.78 // yugākṣakoṭistattasya raśmibhiḥ syandanasya tu / kīlāsaktā yathā rajjurbhraṃmate sarvato diśam // bndp_1,22.79 // hrasatastasya raśmī tu maṇḍaleṣūttarāyaṇe / varddhate dakṣiṇe caiva bhramato maṇḍalāni tu // bndp_1,22.80 // yugākṣakoṭisaṃbaddhau raśmī dvau syandanasya tu / dhruveṇa pragṛhītau vai tau raśmī nayato ravim // bndp_1,22.81 // ākṛṣyete yadā tau vai dhruveṇa sama dhiṣṭhitau / tadā so 'bhyantare sūryo bhramate maṇḍalāni tu // bndp_1,22.82 // aśītirmaṇḍalaśataṃ kāṣṭhayorantaraṃ smṛtam / dhruveṇa mucyamānābhyāṃ raśmibhyāṃ punareva tu // bndp_1,22.83 // tathaiva bāhyataḥ sūryo bhramate maṇḍalāni tu / udveṣāṭayansa vegena maṇḍalāni tu gacchati // bndp_1,22.84 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge dvitīye 'nuṣaṅgapāde devagrahānukīrtanaṃ nāma dvāviṃśatitamo 'dhyāyaḥ sūta uvāca saratho 'dhiṣṭhito devairādityairmunibhistathā / gandharvairapsarobhiśca grāmaṇīsarparākṣasaiḥ // bndp_1,23.1 // ete vasaṃti vai sūrye dvau dvau māsau krameṇa tu / dhātār'yamā pulastyaśca pulahaśca prajāpatiḥ // bndp_1,23.2 // erāvato vāsukiśca kaṃso bhīmaśca tāvubhau / rathakṛcca rathaujāśca yakṣāvetāvudā tdṛtau // bndp_1,23.3 // tuṃbururnāradaścaiva susthalā puñjikasthalā / rakṣo hetiḥ prahetiśca yātudhānāvudāhṛtau // bndp_1,23.4 // ete vasaṃti vai sūryye madhumādhavayoḥ sadā / mitraśca varuṇaścaiva muniratrirudāhṛtaḥ // bndp_1,23.5 // tathā vasiṣṭho vikhyātaḥ sahajanyā ca menakā / rākṣasau ca samākhyātau pauruṣeyo vadhastathā // bndp_1,23.6 // hāhā hūhūśca gandharvauṃ yajñaścāpi rathasvanaḥ / rathacitrastathaivānyo nāgasākṣakasaṃjñetaḥ // bndp_1,23.7 // raṃbhakaśca vasantyete māsayoḥ śuciśukrayoḥ / tataḥ sūrye punastvanyā nivasaṃtīha devatāḥ // bndp_1,23.8 // idraścaiva vivasvāṃśca aṅgirā bhṛgureva ca / elāpatrastathā sarpaḥ śaṅkhapālāśca tāvubhau // bndp_1,23.9 // viśvāvasūgrasenau ca śvetaścaivāruṇastathā / pramlocā iti vikhyātānumloceti ca te ubhe // bndp_1,23.10 // yātudhānastadā sarpo vyāghraścava tu tāvubhau / nabhonabhasyayoreṣa gāṇo vasati bhāskare // bndp_1,23.11 // śaradyanyāḥ punaḥ śubhrā vasaṃti munidevatāḥ parjanyaścaiva pūṣā ca bhāradvājaḥ sagautamaḥ // bndp_1,23.12 // parāvasuśca gandharvastathaiva suruciśca yaḥ / viśvācī ca ghṛtācī ca ubhe te śubhalakṣaṇe // bndp_1,23.13 // nāga erāvataścaiva viśrutaśca dhanañjayaḥ / ścenajicca suṣeṇaśca senīrgrāma ṇīśca tau // bndp_1,23.14 // āpo vātaśca dvāvetau yātudhānāvudāhṛtau / vasaṃtyete tu vai sūrye sadaivāśvinakartike // bndp_1,23.15 // haimantikau tu dvau māsau vasaṃti ca divākare / aṃśo bhagaśca dvāvaitau kaśyapaśya kratuśca ha // bndp_1,23.16 // bhujaṅgaśca mahāpadmaḥ sarvaḥ karkeṭaka stathā / citrasenaśca gandharva ūrṇāyuścaiva tāvubhau // bndp_1,23.17 // urvaśī pūrvacittiśca tathaivāpsarasā ubhe / tārkṣaścāriṣṭanemiśca senānīr grāmaṇīśca tau // bndp_1,23.18 // vidyutsphūrjaḥ śatāyuśca yātudhānāvudātdṛtau / sahe caiva sahasye ca vasaṃtyete divākare // bndp_1,23.19 // tataḥ śaiśira yoścāpi māsayornivasaṃti vai / tvaṣṭā viṣṇurjāmadagnyo viśvāmitrastathaiva ca // bndp_1,23.20 // kādraveyau tathā nāgau kaṃbalāśvatarāvubhau / gandharvo dhṛtarāṣṭraśca sūryavarcāstathaiva ca // bndp_1,23.21 // tilottamā tathā raṃbhā brahmāpetaśca rākṣasaḥ / yajñāpetamtathaivānyo viśyāto rākṣaso ttamaḥ // bndp_1,23.22 // ṛtajitsatyajiccaiva gandharvauṃ samudāhṛtau / tapastapasyayoḥ sūrye vasaṃti munisattamāḥ // bndp_1,23.23 // pitṛdevamanuṣyādīnsa sadāpyāyayanprabhuḥ / parivarttatyahorātrakāraṇaṃ savitā dvijāḥ // bndp_1,23.24 // ete devā vasaṃtyarke dvau dvau māsau krameṇa tu / sthānābhimānino hyete gāṇā dvādaśasaptakāḥ // bndp_1,23.25 // suryasyāpyāyayantyete tejasā teja uttamamā / grathitaiḥ svairvacobhiśca stuvanti hyṛṣayo ravim // bndp_1,23.26 // gandharvāpsarasaścaiva gītanṛtyairupāsate / grāmaṇīyakṣabhūtāni kurvate 'bhīṣusaṃgraham // bndp_1,23.27 // sarpā vahanti vai sūryaṃ yātudhānāstu yānti ca / vālakhilyā naṃyatyastaṃ parivāryodayādravim // bndp_1,23.28 // eteṣāmeva devānāṃ yathāvīryaṃ yathātapaḥ / yathādharmaṃ yathāyogaṃ yathāsatyaṃ yathābalam // bndp_1,23.29 // tapatyasau taśrā sūrya eṣāmindrastu tejasā / ityete nivasaṃtīha dvau dvau māsau divākare // bndp_1,23.30 // ṛṣayo devagandharvāḥ pannagāpsarasāṃ gaṇāḥ / grāmaṇyaśca tathā yakṣā yātudhānāśca mukhyaśaḥ // bndp_1,23.31 // ete tapanti varṣanti bhānti vānti sṛjanti ca / bhūtānāṃ caśubhaṃ karma vyapohanti prakīrttitāḥ // bndp_1,23.32 // mānavānāṃ śubhaṃ hyete harante duritātmanām / duritaṃ supracārāṇāṃ vyapohanti kvaci tkvacit // bndp_1,23.33 // ete sahaiva sūryeṇa bhramanti divāsānugāḥ / varṣantaśca tapantaśca hlādayantaśca vai prajāḥ // bndp_1,23.34 // gopāyanti ca bhūtāni sarvāṇīhāmanukṣayāt / sthānābhimānināmetatsthānaṃ manvantareṣu vai // bndp_1,23.35 // atītānāgatānāṃ ca varttante sāṃprataṃ ca ye / evaṃ vasaṃti vai sūrye saptakāste caturdaśa / caturdaśasu sarveṣu gaṇā manvantareṣviha // bndp_1,23.36 // grīṣme ca varṣāsu ca muñcamāno gharmaṃ himaṃ varṣa dinaṃ niśāṃ ca / gacchatyasāvṛtuvaśātparivṛttaraśmirdevān pitṝ#ṃśca manujāṃśca hi tarpayanvai // bndp_1,23.37 // prīṇāti devānamṛtena sūryaḥ somaṃ suṣumṇena ca varddhayitvā / śukle tu pūrṇaṃ divasakrameṇa taṃ kṛṣṇapakṣe vibudhāḥ pibanti // bndp_1,23.38 // pītaṃ ca somaṃ hi kalāvaśiṣṭaṃ kṛṣṇakṣaye raśmibhirakṣarantam / sudhāmṛtaṃ tatpitaraḥ pibanti devāśca saumyāśca tathaiva kāvyāḥ // bndp_1,23.39 // sūryeṇa gobhiśca samujjhitābhiradbhiḥ punaścaiva samuddhṛtābhiḥ / vṛṣṭyābhivṛddhābhirathauṣadhībhirmartyāḥ kṣudhaṃ tvannapānairjayanti // bndp_1,23.40 // tṛptiśca śukle sudhayā surāṇāṃ pakṣe ca kṛṣṇe sudhayā pitaṇām / annena śaśvacca dadhāti martyānsuryastapaṃstānsubibhartti gobhiḥ // bndp_1,23.41 // hriyanharistairharibhisturaṅgamairharatyathāpaḥ kiraṇairharidbhiḥ / visargakāle visṛjaṃśca tāḥ punarbibhartti śaśvatsavitā carācaram // bndp_1,23.42 // harirharidbhirhri yate turaṅgamaiḥ pibatyathāpo haribhiḥ sahasradhā / tataḥ pramuñcatyapi tāstvasau hariḥ samūhyamāno haribhisturaṅgamaiḥ // bndp_1,23.43 // ityeṣa ekacakreṇa sūryastūrṇarathena tu / bhadraistairakramairaśvaiḥ spandane vaidikakṣayaḥ // bndp_1,23.44 // ahorātrādrathenāsāvekacakreṇa vai bhraman / saptadvīpasamudrāntāṃ saptabhiḥ saptabhirhayaiḥ // bndp_1,23.45 // chandobhiraśvarūpaistairyataścakraṃ tataḥ sthitaiḥ / kāmarūpaiḥ sakṛdyuktairvāmatastairmanojavaiḥ // bndp_1,23.46 // haritaikhyayaiḥ piṅgairīśvarairbrahmavādibhiḥ / tryaśītimaṇḍalaśataṃ bhramantyabdena te hayāḥ // bndp_1,23.47 // bāhyamābhyantaraṃ caiva maṇḍalaṃ divasakramāt / kalpādau saṃpra yuktāste vahantyābhūtasaṃplavāt // bndp_1,23.48 // āvṛttā vālakhilyaiste bhramante rātryahāni tu / vacobhiragryairgrathitaiḥ stūyamāno maharṣibhiḥ // bndp_1,23.49 // sevyate gītanṛtyaiśca gandharvaiścāpsarogaṇaiḥ / pataṅgaiḥ patagairaśvairbhramamāṇo divaspatiḥ // bndp_1,23.50 // rathāstracakraḥsomasya kudābhāstasya vājinaḥ / vāmadakṣiṇato yuktā daśa tena carantyasau // bndp_1,23.51 // vīthyāśrayāṇi ṛkṣāṇi dhruvādhāreṇa vegitāḥ / hrāsavṛddhī tathaivāsya raśmīnāṃ sūryavatsmṛte // bndp_1,23.52 // tricakrobhayato 'śvaśca vijñeyaḥ śaśino rathaḥ / apāṃ garṇātsamutpanno rathaḥ sāśvaḥ sasārathiḥ // bndp_1,23.53 // śatāraiśca tribhiścakrairyuktaḥ śuklairhayottamaiḥ / daśabhistu kṛśairdivyairasaṃgaistairmanojavaiḥ // bndp_1,23.54 // sakṛdyukte rathe tāsminvahante cāyugakṣayāt / saṃgṛhītarathe tasmiñśvetaścakṣuḥśravāśca vai // bndp_1,23.55 // aśvāstamekavarṇaste vahante śaṅkhavarcasaḥ / yajuścaṇḍamanāścaiva vṛṣo vājī naro hayaḥ // bndp_1,23.56 // aśvo gaviṣṇurvikhyāto haṃso vyomo mṛgastathā / ityete nāmabhiḥ sarve daśa candramaso hayāḥ // bndp_1,23.57 // ete candramasaṃ devaṃ vahanti saha dīkṣayā / devaiḥ parivṛtaḥ somaḥ pitṛbhiścaiva gacchati // bndp_1,23.58 // somasya śuklapakṣādau bhāskare parataḥ sthire / āpūryate parasyānte satataṃ divasakramāt // bndp_1,23.59 // devaiḥ pītatanuṃ somamāpyāyayati nityadā / kṣīṇaṃ pañcadaśāhaṃ tu raśminaikena bhāskaraḥ // bndp_1,23.60 // āpūrayansuṣumṇena bhāgaṃ bhāgamahaḥkramāt / suṣumṇāpyāyamānasya śuklā varddhanti vai kalāḥ // bndp_1,23.61 // tasmāddhrasaṃti vai kṛṣṇe śukle svāpyāyayanti tam / ityevaṃ sūryavīryeṇa candraścāpyāyitastataḥ // bndp_1,23.62 // paurṇamāsyāṃ sa dṛśyeta śuklaḥ saṃpūrṇamaṇḍalaḥ / evamāpyāyitaḥ somaḥ śukla pakṣe dinakramāt // bndp_1,23.63 // tato dvitīyāprabhṛti bahulasya caturddaśīm / apāṃ sāramayasyendo rasamātrātmakasya tu // bndp_1,23.64 // pibatyaṃbumayaṃ devā hṛṣṭāḥ saumyaṃ svadhāmṛtam / saṃbhṛtaṃ tvarddhamāsena hyamṛtaṃ sūryatejasā // bndp_1,23.65 // bhakṣārthamamṛtaṃ somaḥ paurṇamāsyāmupāsate / ekāṃ rātriṃ suraiḥ sarvaiḥ pitṛbhiḥ sarṣibhiḥ saha // bndp_1,23.66 // somasya kṛṣṇapakṣādau bhāskarābhimukhasya tu / prakṣīyante pidṛdevaiḥ pīyamānāḥ kalāḥ kramāt // bndp_1,23.67 // trayaśca triṃśataścaiva trayastriṃśattathaiva ca / trayaśca trisahasrāśca devāḥ somaṃ pibanti vai // bndp_1,23.68 // ityetaiḥ pīyamānasya kṛṣṇā varddhati vai kalāḥ / kṣīyanti tasmācchuklāśca kṛṣṇā āpyāyayanti ca // bndp_1,23.69 // evaṃ dinakramātpīte vibudhaistu niśākare / pītvārddha māsaṃ gacchanti cāmāvāsyāṃ surottamāḥ // bndp_1,23.70 // pitaraścopatiṣṭhanti hyamāvāsyāṃ niśākaram / tataḥ pañcadaśekāle kiñcicchiṣṭe kalātmake // bndp_1,23.71 // aparāhṇe pitṛgaṇā jaghanyaṃ payupāsate / pibanti dvilavaṃ kālaṃ śiṣṭāstasya kalāstu yāḥ // bndp_1,23.72 // niḥsṛtaṃ tadamāvāsyāṃ gabhastibhyaḥ svadhāmṛtam / tāṃ svadhāṃ māsatṛptyai ca pītvā gacchanti te 'mṛtam // bndp_1,23.73 // sūryastasminsuṣumṇe yastāpitastena candramāḥ / kṛṣṇapakṣe suraistadvatpīyate vai sudhāmayaḥ // bndp_1,23.74 // saumyā barhiṣadaścaiva agniṣvāttāśca te tridhā / kāvyaścaiva tu ye proktāḥ pitaraḥ sarva eva te // bndp_1,23.75 // saṃvatsarāstu vai kāvyāḥ pañcābdā ye dvicaiḥ smṛtāḥ / saumyāstu ṛtuvo jñeyā māsā barhiṣadaḥ smṛtāḥ // bndp_1,23.76 // agniṣvāttārttavāścaiva pitṛsargā hi vai dvijāḥ / pitṛbhiḥ pīyamānasya pañcadaśyāṃ kalā tu vai // bndp_1,23.77 // yāvatprakṣīyate tasya bhāgaḥ pañcadaśastu yaḥ / amāvāsyāṃ tadā tasya tata āpūryate paraḥ // bndp_1,23.78 // vṛddhakṣayau vai pakṣādau ṣoḍaśyāṃ śaśinaḥ smṛtā / evaṃ sūryanimittaiṣa kṣayovṛddhirniśākare // bndp_1,23.79 // tārāgrahāṇāṃ vakṣyāmi svarbhānośca rathānpunaḥ / teyatejomayaḥ śubhraḥ somaputrasya vai rathaḥ // bndp_1,23.80 // sopāsaṃgapa tākastu sadhvajo meghanisvanaḥ / bhārgavasya rathaḥ śrīmāṃstejasā sūryasannibhaḥ // bndp_1,23.81 // pṛthivīsaṃbhavairyukto nānāvarṇairhayottamaiḥ / śvetaḥ piśaṅgaḥ sāraṅgo nīlaḥ pīto vilohitaḥ // bndp_1,23.82 // kṛṣṇaśca haritaścaiva pṛṣataḥ pṛśrireva ca / daśabhistairmahābhāgairakṛśairvātaraṃhasaiḥ // bndp_1,23.83 // aṣṭāśvaḥ kāñcanaḥ śrīmānbhaumasyāpi rathottamaḥ / asaṃgairlohitairaśvaiḥ sarvagairagnisaṃbhavaiḥ // bndp_1,23.84 // prasarpati kumāro vai ṛjuvakrānuva kragaiḥ / tataścāṅgiraso vidvāndevācāryo bṛhaspatiḥ // bndp_1,23.85 // gaurairaśvaiḥ kāñcanena syandanena prasarpati / abjaistu vājibhirdivyairaṣṭabhirvātaraṃhasaiḥ // bndp_1,23.86 // nakṣatre 'bdaṃ sa tiṣṭhanvai saṃvedhāstena gacchati / tataḥ śanaiścaro 'pyaśvaiḥ sabalairvyomasaṃbhavaiḥ // bndp_1,23.87 // kārṣṇāyasaṃ samāruhya syandanaṃ yāti vai śanaiḥ / svarbhānośca tathaivāśvāḥ kṛṣṇā hyaṣṭau manojavāḥ // bndp_1,23.88 // rathaṃ tamomayaṃ tasya sakṛdyuktā vahaṃ tyuta / ādityānniḥsṛto rāhuḥ somaṃ gacchati parvasu // bndp_1,23.89 // ādityameti somaśca punaḥ saureṣu parvasu / atha keturathasyāśvā aṣṭau vai vātaraṃhasaḥ // bndp_1,23.90 // palāladhūmavarṇābhā sabalā rāsabhāruṇāḥ / ete vāhā grahāṇāṃ ca hyupākhyātā rathaiḥ saha // bndp_1,23.91 // sarve dhruvaniba ddhāste pravṛddhā vātaraśmibhiḥ / tapante brāmyamāṇāstu yathāyogaṃ bhramanti vai // bndp_1,23.92 // vāyavyābhiradṛśyābhiḥ pravṛddhā vātaraśmibhiḥ / paribhramanti tadbraddhāṃścandrasuryagrahā divi // bndp_1,23.93 // bhramantamanugachanti dhruvaṃ te jyotiṣāṃ gaṇāḥ / yathā nahyudake naustu salilena saho hyate // bndp_1,23.94 // tathā devālayā hyete ūhyante vātaraśmibhiḥ / sarppamāṇā na dṛśyante vyomni devagaṇāstu te // bndp_1,23.95 // yāvatyaścaiva tārāśca tāvanto vātaraśmayaḥ / sarvā dhruve nibaddhāśca bhramantyo bhrāmayanti tāḥ // bndp_1,23.96 // tailapīḍā yathā cakraṃ bhramanto bhrāmayanti ha / tathā bhramanti jyotīṃṣi vātabaddhāni sarvaśaḥ // bndp_1,23.97 // alātacakravadyānti vātacakreritāni tu / yato jyotīṃṣi vahate pravahastena sa smṛtaḥ // bndp_1,23.98 // evaṃ dhruvanibaddho 'sau sarpate jyotiṣāṃ gaṇaḥ / saiṣa tārāmayo jñeyaḥ śiśumāro dhruvo divi // bndp_1,23.99 // yadahnā kurute pāpaṃ dṛṣṭvā tanniśimuñcate / yāvatyaścaiva tārāstāḥ śiśumārāśritā divi // bndp_1,23.100 // tāvantyeva tu varṣāṇi jīvatābhyadhikāni tu / sākāraḥ śiśumāraśca vijñeyaḥ pravibhāgaśaḥ // bndp_1,23.101 // auttānapādastasyātha vijñeyo hyattaro hanuḥ / yajñaḥ parastu vijñeyo dharmo marddhānamāśritaḥ // bndp_1,23.102 // hṛdi nārāyaṇaḥ sādhyo hyaśvinau pūrvapādayoḥ / varuṇaścāryamā caiva paścime tasya sakthinī // bndp_1,23.103 // śiśraṃ saṃvatsarastasya mitro 'pānaṃ samāśritaḥ / pucche 'gniśca mahendraśca mārīcaḥ kaśyapo dhruvaḥ // bndp_1,23.104 // tārakāḥ śiśumārasya nāstaṃ yāti catuṣṭayam / nakṣatracandramūryāśca grahāstārāgaṇaiḥ saha // bndp_1,23.105 // unmukhā vimukhāḥ sarve vakrībhūtāḥ śritā divi / dhruveṇādhiṣṭhitāścaiva dhruvameva pradakṣiṇam // bndp_1,23.106 // pariyāntīśvaraśreṣṭhaṃ meḍhībhūtaṃ druvaṃ divi / agnīndrakaśyapānāṃ tu caramo 'sau dhruvaḥ smṛtaḥ // bndp_1,23.107 // eka eva bhramatyeṣa meruparvatamūrddhani / jyotiṣāṃ cakrametaddhi gadā karṣannavāṅmukhaḥ / merumālokayatyeṣa paryante hi pradakṣiṇam // bndp_1,23.108 // iti śrībrahmāṇḍe mahādṛvāyuprokte pūrvabhāge dvitīye 'nuṣaṅgapāde dhruvacaryākīrttanaṃ nāma trayoviṃśatitamo 'dhyāyaḥ sūta uvāca etacchrutvā tu sunayaḥ punaste saṃśayānvitāḥ / papracchuruttaraṃ bhūyastadā te romaharṣaṇam // bndp_1,24.1 // yadetaduktaṃ bhavatāgṛhāṇītyeva vistṛtam / kathaṃ devagṛhāṇi syuḥ kathaṃ jyotīṃṣivarṇaya // bndp_1,24.2 // etatsarvaṃ samācakṣva jyotiṣāṃ caiva nirṇayam / vāyuruvāca śrutvā tu vacanaṃ teṣāṃ tadā sūtaḥ samāhitaḥ // bndp_1,24.3 // uvāca paramaṃ vākyaṃ teṣāṃ saṃśayanirṇayam / asminnarthe māhāprājñairyaduktaṃ jñānabuddhibhiḥ // bndp_1,24.4 // etadvo 'haṃ pravakṣyāmi sūryācandramasorbhavam / yathā devagṛhāṇīha sūryacandragrahāḥ smṛtāḥ // bndp_1,24.5 // tataḥ paraṃ ca trividhasyāgnervakṣye samudbhavam / divyasya bhautikasyāgnerabyoneḥ pārthi vasya tu // bndp_1,24.6 // vyuṣṭāyāṃ tu rajanyāṃ vai brahmaṇo 'vyaktajanmanaḥ / avyākṛtamidaṃ tvāsīnnaiśena tamasāvṛtam // bndp_1,24.7 // sarvabhūtāvaśiṣṭe 'smiṃlloke naṣṭaviśeṣaṇe / svayaṃbhūrbhagavāṃstatra lokatantrārthasādhakaḥ // bndp_1,24.8 // khadyotavatsa vyacaradāvirbhāvacikīrṣayā / so 'gniṃ dṛṣṭvātha lokādau pṛthivījalasaṃśritam // bndp_1,24.9 // saṃvṛtya taṃ prakāśārthaṃ tridhā vyamajadīśvaraḥ / pavano yastu loke 'sminpārthivaḥ so 'gnirucyate // bndp_1,24.10 // yaścāsau tapate sūrye śuciragnistu sa smṛtaḥ / vaidyuto 'bjastu vijñeyasteṣāṃ vakṣye 'tha lakṣamam // bndp_1,24.11 // vaidyuto jāṭharaḥ sauro hyapāṃ garbhāstrayo 'grayaḥ / tasmādapaḥ pibansūryo gobhirdīpyatyasau divi // bndp_1,24.12 // vaidyutena samāviṣṭo vārṣyo nādbhiḥ praśāmyati / mānavā nāṃ ca kukṣistho nādbhiḥ śāsyati pāvakaḥ // bndp_1,24.13 // tasmātsauro vaidyutaśca jāṭharaścapyanindhanaḥ / kiñcidapsu mataṃ tejaḥ kiñciddṛṣṭamabiṃ dhanam // bndp_1,24.14 // kāṣṭhendhanastu nirmathyaḥ so 'dbhiḥ śāmyati pāvakaḥ / arciṣmānpavamāno 'gnirniṣprabho jāṭharaḥ smṛtaḥ // bndp_1,24.15 // yaścāyaṃ maṇḍale śuklo nirūṣmā saṃprakāśakaḥ / prabhā saurī tu pādena hyastaṃ yāti devākare // bndp_1,24.16 // agnimāviśate rātrau tasmāddūrātprakāśate / udyantaṃ ca punaḥ sūryamauṣṇamayamāgneyamāviśat // bndp_1,24.17 // pādena pārthivasyāgnestasmādagnistapatyasau / prākāśyaṃ ca tathauṣṇyaṃ ca saurāgneye tu tejasī // bndp_1,24.18 // parasparānupraveśādāpyāyete parasparam / uttare caiva bhūmyarddhe tathā hyagniśca dakṣiṇe // bndp_1,24.19 // uttiṣṭhati punaḥ sūrye rātrirāviśate hyapaḥ / tasmāttaptā bhavantyāpo divāratripraveśanāt // bndp_1,24.20 // astaṃ yāti puna sūrye aharvai praviśatyapaḥ / tasmānnaktaṃ punaḥ śuklā āpo 'dṛśyanta bhāsvarāḥ // bndp_1,24.21 // etena kramayogena bhūmyarddhe dakṣiṇottare / udayāstamane nityamahorātraṃ viśatyapaḥ // bndp_1,24.22 // yaścāsau tapate sūryaḥ pibannaṃbho gabhastibhiḥ / pārthivāgnivimiśro 'sau divyaḥ śuciriti smṛtaḥ // bndp_1,24.23 // sahasrapādasau vahnirghṛtakuṃbhanibhaḥ śuciḥ / ādatte sa tu nāḍīnāṃ sahasreṇa samantataḥ // bndp_1,24.24 // nādeyīścaiva sāmudrīḥ kaupyāścaiva samantataḥ / sthāvarā jaṅgamāścaiva yāśca kulyādikā apaḥ // bndp_1,24.25 // tasya raśmisahasraṃ tu śītavarṣoṣṇaniḥstavam / tāsāṃ catuḥśatā nāḍyo varṣante citra mūrttayaḥ // bndp_1,24.26 // candanāścaiva sādhyaśca kūtanākūtanāstathā / amṛtā nāmataḥ sarvā raśmayo vṛṣṭisarjanāḥ // bndp_1,24.27 // himodgatāśca tābhyo 'nyā raśmayastriśatāḥ punaḥ / dṛśyā meghāśca yāmyaśca hradinyo himasarjanāḥ // bndp_1,24.28 // candrāstā nāmataḥ proktā mitābhāstu gabhastayaḥ / śuklāśca kuhakāścaiva gāvo viśvabhṛtastathā // bndp_1,24.29 // śuklāstā nāmataḥ sarvastriśatā dharmasarjanāḥ / samaṃ vibhajya nāḍīstu manuṣṭapitṛdevatāḥ // bndp_1,24.30 // manuṣyānauṣadheneha svadhayā tu pitṝnapi / amṛtena surānsarvāṃstrīṃstribhistarpayatyasau // bndp_1,24.31 // vasaṃte caiva grīṣme ca śataiḥ sa tapati tribhiḥ / varṣāsvatho śaradi vai caturbhiśca pravarṣati // bndp_1,24.32 // hemante śiśire caiva hima mutsṛjate tribhiḥ / indro dhātā bhagaḥ pūṣā mitro 'tha varuṇor'yamā // bndp_1,24.33 // aṃśurvivasvāstvaṣṭā ca savitā viṣṇureva ca / māghamāse tu varuṇaḥ pūṣā caiva tu phalālgune // bndp_1,24.34 // caitre māsi tu detoṃśurdhātā vaiśākhatāpanaḥ / jyeṣṭhamāse bhavedindraścāṣāḍhe savitā raviḥ // bndp_1,24.35 // vivasvāñchrāvaṇe māsi proṣṭhe māse bhāgaḥ smṛtaḥ / parjanyo 'śvayuje māsi tvaṣṭā ca kārtike raviḥ // bndp_1,24.36 // mārgaśīrṣe bhavenmitraḥ pauṣeviṣṇuḥ sanātanaḥ / pañcaraśmisahasrāṇi varuṇasyārkakarmaṇi // bndp_1,24.37 // ṣaḍbhiḥ sahasraiḥ pūṣā tu devo 'śusaptabhistathā / dhātāṣṭabhiḥ sahasraistu navabhistu śatakratuḥ // bndp_1,24.38 // savitā daśabhiryāti yātyekādaśabhirbhagaḥ / saptabhistapate sitrastvaṣṭā caivāṣṭabhistapet // bndp_1,24.39 // aryamā daśābhiryāti parjanyo navabhistapet / ṣaḍbhī raśmisahasraistu viṣaṇustapati medinīm // bndp_1,24.40 // vasaṃte kapilaḥ sūryo grīṣmer'kaḥ kanakaprabhaḥ / śvetavarṇastu varṣāsu pāṇḍuḥ śaradi bhāskaraḥ // bndp_1,24.41 // hemante tāmravarṇastu śaiśire lohito raviḥ / iti varṇāḥ samā khyātāḥ sūryasyartusamudbhavāḥ // bndp_1,24.42 // auṣadhīṣu balaṃ dhatte svadhayā ca pidṛṣvapi / sūryo 'mareṣvapyamṛtaṃ trayaṃ triṣu na yacchati // bndp_1,24.43 // evaṃ raśmisahasraṃ tu sauraṃ lokārthasādhakam / bhidyate ṛtumāsādya jalaśītoṣṇanisravam // bndp_1,24.44 // ityetanmaṇḍalaṃ śuklaṃ bhāsvaraṃ sūrya saṃjñitam / nakṣatragrahasomānāṃ pratiṣṭhā yonireva ca // bndp_1,24.45 // candraṛkṣagrahāḥ sarve vijñeyāḥ sūryasaṃbhavāḥ / nakṣatrādhipatiḥ somo graha rājo divākaraḥ // bndp_1,24.46 // śeṣāḥ pañca grahā jñeyā īśvarāḥ kāmacāriṇaḥ / paṭhyate cāgnirāditya udakaṃ candramāḥ smṛtaḥ // bndp_1,24.47 // śeṣāṇā prakṛtīḥ smayagvarṇyamānā nibodhata / surasenāpatiḥ skandaḥ paṭhyate 'ṅgārako grahaḥ // bndp_1,24.48 // nārāyaṇaṃ budhaṃ prāhurvedajñānavido budhāḥ / rudro vaivasvataḥ sākṣādyamo lokaprabhuḥ svayam // bndp_1,24.49 // mahāgraho dvijaśreṣṭho mandagāmī śanaiśvaraḥ / devāsuragurū dvau tu bhānumantau mahā grahau // bndp_1,24.50 // prajāpatisutāvetāvubhau śukrabṛhaspatī / ādityamūlamakhilaṃ trailokyaṃ nātra saṃśayaḥ // bndp_1,24.51 // bhavatyasmājjagatkṛtsnaṃ sadevāsuramānuṣam / rudropendrendracandrāṇāṃ viprendrāstridivaukasām // bndp_1,24.52 // dyutirdyutimatāṃ kṛtsnaṃ yattejaḥ sārvalaukikam / sarvātmā sarvalokeśo mahādevaḥ prajāpatiḥ // bndp_1,24.53 // sūrya eva trilokasya sūlaṃ paramadaivatam / tataḥ saṃjāyate sarvaṃ tatra caiva pralīyate // bndp_1,24.54 // bhāvābhāvau hi lokānāmādityānniḥmṛtau purā / jagajjñeyo graho viprā dīptimānsuprabho raviḥ // bndp_1,24.55 // atra gacchanti nidhanaṃ jāyante ca punaḥ punaḥ / kṣaṇā muhūrttā divasā niśāḥ pakṣāśca kṛtsnaśaḥ // bndp_1,24.56 // māsāḥ saṃvatsarāścaiva ṛtavo 'tha yugāni ca / tadādityādṛte hyeṣā kālaṃsakhyā na vidyate // bndp_1,24.57 // kālādṛte na nigamo na dīkṣā nāhnikakramaḥ / ṛtūnāmavibhāgācca puṣpamūlaphalaṃ kutaḥ // bndp_1,24.58 // kutaḥ sasyaviniṣpattistṛṇauṣadhigaṇo 'pi vā / abhāvo vyavahārāṇāṃ jantūnāṃ divi caiha ca // bndp_1,24.59 // jagatpratāpanamṛte bhāskaraṃ vāritaskaram / sa eṣa kālaścāgniśca dvādaśātmā prajāpatiḥ // bndp_1,24.60 // tapatyeṣa dvijaśreṣṭhāstrailokyaṃ sacarācaram / sa eṣa tecasāṃ rāśistamo ghransārvalaukikam // bndp_1,24.61 // uttamaṃ mārgamāsthāya vāyorbhābhiridaṃ jagat / pārśvamūrdhvamadhaścaiva tāpayatyeṣa sarvaśaḥ // bndp_1,24.62 // yathā prabhākaro dīpogṛhamadhye 'valaṃbitaḥ / pārśvamūrdhvamadhaścaiva tamo nāśayate samam // bndp_1,24.63 // tadvatsahasrakiraṇo graharājo jagatpatiḥ / sūryo gobhirjagatsarvamādīpayati sarvataḥ // bndp_1,24.64 // rave raśmisahasraṃ yatprāṅmayā samudātdṛtam / teṣāṃ śreṣṭhāḥ punaḥ sapta raśmayo grahayo nayaḥ // bndp_1,24.65 // suṣumṇo harikeśaśca viśvakarmā tathaiva ca / viśvaśravāḥ punaścānyaḥ saṃpadvasurataḥ paraḥ // bndp_1,24.66 // arvāvasuḥ punaścānyaḥ svarāḍanyaḥ prakīrttitaḥ / suṣumṇaḥ sūryaraśmistu kṣīṇa śaśinamedhayet // bndp_1,24.67 // tiryagūrdhvapracāro 'sau suṣumṇaḥ parikīrttitaḥ / hari keśaḥ purastādya ṛkṣayoniḥ sa kītyate // bndp_1,24.68 // dakṣiṇe viśvakarmā tu raśminvarddhayate vudham / viśvaśravāstu yaḥ paścacchukrayoniḥ smṛto budhaiḥ // bndp_1,24.69 // saṃpadvasustu yo raśmiḥ sa yonirlohitasya tu / ṣaṣṭhastvarvvāvasū raśmiryonistu sa bṛhaspateḥ // bndp_1,24.70 // śanaiścaraṃpuna ścāpi raśmirāpyāyate svarāṭ / evaṃ sūryaprabhāveṇa grahanakṣatratārakāḥ // bndp_1,24.71 // vartnte divi tāḥ sarvā viśvaṃ caidaṃ punarjagat / nakṣīyante yatastāni tasmānnakṣatrasaṃjñitāḥ // bndp_1,24.72 // kṣetrāṇyetāni vai pūrvamāpatanti gabhastibhiḥ / teṣāṃ kṣetrāṇyathādatte sūryo nakṣatrakārakāḥ // bndp_1,24.73 // tīrṇānāṃ sukṛteneha sukṛtānte grahāśrayāt / tāraṇāttārakā hyetāḥ śuklatvāccaiva tārakāḥ // bndp_1,24.74 // divyānāṃ pārthivānāṃ ca naiśānāṃ caiva sarvaśaḥ / ādānānnityamādityastejasā tapasāmapi // bndp_1,24.75 // svanaṃ syandanārthe cu dhātureṣu vibhāvyate / svanāttejaso 'pāṃ ca tenāsau savitā mataḥ // bndp_1,24.76 // bahvarthaścadirityeṣa hlādane dhāturucyate / śuklatve cāmṛtatve ca śītatve ca vibhāvyate // bndp_1,24.77 // sūryācandramaso rdivye maṇḍale bhāsvare khage / jalatecaumaye śukle vṛttakuṃbhanibhe śubhe // bndp_1,24.78 // ghanatoyātmakaṃ tatra maṇḍalaṃ śaśinaḥ smṛtam / ghanatejomayaṃ śuklaṃ maṇḍalaṃ bhāskarasya tu // bndp_1,24.79 // viśanti sarvadevāstu sthānānyetāni sarvaśaḥ / manvantareṣu sarveṣu ṛkṣasūryagrahāśrayāḥ // bndp_1,24.80 // tāni devagṛhāṇyeva tadākhyāste bhavanti ca / sauraṃ sūryo viśetsthānaṃ saumyaṃ somastathaiva ca // bndp_1,24.81 // śaukraṃ śukro viśetsthānaṃ ṣoḍa śārciḥ prabhāsvaram / jaivaṃ bṛhaspatiścaiva lauhitaṃ caiva lohitaḥ // bndp_1,24.82 // śanaiścaro rviśetsthānaṃ devaḥ śānaiscaraṃ tathā / baudhaṃ budho 'tha svarbhānuḥ svarbhānusthānamāsthitaḥ // bndp_1,24.83 // nakṣatrāṇi ca sarvāṇi nakṣatrāṇi viśantyuta / gṛhāṇyetāni sarvāṇi jyotīṃṣi sukṛtātma nām // bndp_1,24.84 // kalpādau saṃpravṛttāni nirmitāni svayaṃbhuvā / sthānānyetāni tiṣṭhanti yāvadātrūtasaṃplavam // bndp_1,24.85 // manvantareṣu sarveṣu devasthānāni tāni vai / abhimānino 'vatiṣṭhante devasthānāni vai punaḥ // bndp_1,24.86 // atītaistu sahātītā bhāvyā bhāvyaiḥ suraiḥ saha / varttante varttamānaiśca sthānibhistaiḥ suraiḥ saha / asminmanvantare caiva grahā vaitānikāḥ smṛtāḥ // bndp_1,24.87 // vivasvānaditeḥ putraḥ sūryo vaivasvate 'ntare / tviṣināmā dharmasutaḥ somo devo vasuḥ smṛtaḥ // bndp_1,24.88 // śukro devastu vijñeyo bhārgavo 'surayājakaḥ / bṛhattejāḥ smṛto devo devācāryo 'gi rassutaḥ // bndp_1,24.89 // budho manoharaścaiva tviṣiputrastu sa smṛtaḥ / śanaiścaro virūpastu saṃjñāputro vivasvataḥ // bndp_1,24.90 // agnervikeśyāṃ jajñe tu yuvāsau lohitādhipaḥ / nakṣatrāṇyṛkṣanāmāno dākṣāyaṇyastu tāḥ smṛtāḥ // bndp_1,24.91 // svarbhānuḥ siṃhikāputro bhūtasaṃtāpano 'suraḥ / somarkṣagrahasūryeṣu kīrttitā hyabhimāninaḥ // bndp_1,24.92 // sthānānyetāni coktāni sthāninaścātha devatāḥ / śuklamagnimayaṃ sthānaṃ sahasrāṃśorvivasvataḥ // bndp_1,24.93 // sahasrāṃśostviṣeḥ sthānamammayaṃ śuklameva ca / āpyaṃ śyāmaṃ manojñasya pañcaraśmergṛhaṃ smṛtam // bndp_1,24.94 // śukrasyāpyammayaṃ śuklaṃ padmaṃ ṣauḍaḥśaraśmiṣu / navaraśmestu bhaumasya lauhitaṃ sthānamammayam // bndp_1,24.95 // haridāpyaṃ bṛhatsthānaṃ dvādaśāṃśairbṛhaspateḥ / aṣṛ raśmigṛhaṃ proktaṃ kṛṣṇaṃ mandasya cāmmayam // bndp_1,24.96 // svarbhānostāmasaṃ sthānaṃ bhūtasaṃtāpanālayam / vijñeyāstārakāḥ sarvā ammayāsttve karaśmayaḥ // bndp_1,24.97 // āśrayāḥ puṇyakīrtīnāṃ suśuklāścāpi varṇataḥ / ghanatoyātmikā jñeyāḥ kalpādāveva nirmitāḥ // bndp_1,24.98 // ādityaraśmisaṃyogātsaṃprakāśātmikāḥ smṛtāḥ / navayojanasāhasro viṣkaṃbhaḥ savituḥ smṛtaḥ // bndp_1,24.99 // triguṇāstasya vistāro maṇḍalasya pramāṇataḥ / dviguṇaḥ sūryavistārādvistāraḥ śaśinaḥ smṛtaḥ // bndp_1,24.100 // tulyastayostu svarbhānurbhūtvādhastātprasarpati / uddhṛtya pṛthivīchāyāṃ nirmito maṇḍalākṛtiḥ // bndp_1,24.101 // svarbhānostu bṛhatsthānaṃ tṛtīyaṃ yattamomayam / ādityāttacca niṣkramya somaṃ gacchati parvasu // bndp_1,24.102 // ādityameti somācca punaḥ saureṣu parvasu / svarbhāsā nudate yasmāttasmātsvarbhānurucyate // bndp_1,24.103 // candrasya ṣoḍaśo bhāgo bhārgavastu vidhīyate / viṣkaṃbhānmaṇḍalāccaiva yojanāgrātpramāṇataḥ // bndp_1,24.104 // bhārgavātpādahīnastu vijñeyo vai bṛhaspatiḥ / bṛhaspateḥ pāda hīnau bhaumasaurāvubhau smṛtau // bndp_1,24.105 // vistārānmaṇḍalāccaiva pādahīnastayorbudhaḥ / tārānakṣatrarūpāṇi vapuṣmanti ca yāni vai // bndp_1,24.106 // budhena samarūpāṇi vistārānmaṇḍalācca vai / prāyaśaścandrayogīni vidyādṛkṣāṇi tattvavit // bndp_1,24.107 // tārānakṣatrarūpāṇi hīnāni tu parasparāt / śatāni pañca catvāri trīṇi dve caiva yojane // bndp_1,24.108 // pūrvāparanikṛṣṭāni tārakāmaṇḍalāni ca / yojanādyarddhamātrāṇi tebhyo hrasvaṃ na vidyate // bndp_1,24.109 // upariṣṭāttrayasteṣāṃ grahā ye dūrasarpiṇaḥ / sauroṅgirāśca vakraśca jñeyā mandavicāriṇaḥ // bndp_1,24.110 // tebhyo 'dha stāttu catvāraḥ punareva mahāgrahāḥ / sūryasomau budhaścaiva bhārgavaścaiva śīghragāḥ // bndp_1,24.111 // tāvatyastārakākoṭyo yāvadṛkṣāṇi sarvaśaḥ / vidhinā niyamāccaiṣāmṛkṣacaryā vyavasthitā // bndp_1,24.112 // gatistāsu ca sūryasya nīcaucce tvayanakramāt / uttarāyaṇamārgastho yadā parvasu candramāḥ // bndp_1,24.113 // uccatvāddṛśyate śīghraṃ nītivyaktairgabhastibhiḥ / tadā dakṣiṇamārgasyo nīyāṃ vithīmupāśritaḥ // bndp_1,24.114 // bhūmi lekhāvṛtaḥ sūryaḥ pūrṇāmāvāsyayoḥ sadā / na dṛśyate yathākālaṃ śīghramastamupaiti ca // bndp_1,24.115 // tasmāduttaramārgastho hyamāvasyāṃ niśākaraḥ / dṛśyate dakṣiṇe mārge niyamāddṛśyate na ca // bndp_1,24.116 // jyotiṣāṃ gatiyogena sūryācandramasāvṛtaḥ / samānakālāstamayau viṣuvatsu samodayau // bndp_1,24.117 // uttarāsu ca vīthīṣu vyantarāstamanodayau / pūrṇāmavāsyayorjñoyau jyotiścakrānuvartinau // bndp_1,24.118 // dakṣiṇāyanamārgastho yadā carati raśmivān / tadā sarvagrahāṇāṃ ca sūryo 'dhastātprasarpati // bndp_1,24.119 // vistīrṇa maṇḍalaṃ kṛtvā tasyorddhva carate śaśī / nakṣatramaṇḍalaṃ kṛtsnaṃ somādūrddhva prasarpati // bndp_1,24.120 // nakṣatrebhyo budhaścorddhra budhādūrddhvaṃ tu bhārgavaḥ / vakrastu bhārgavādūrddhva vakrādūrddhvaṃ bṛhaspatiḥ // bndp_1,24.121 // tasmācchanaiścaraścorddhvaṃ tasmātsaptarṣimaṇḍalam / ṛṣīṇāṃ cāpi saptānāṃ dhruva ūrddhvaṃ vyavasthitaḥ // bndp_1,24.122 // dviguṇeṣu sahasreṣu yojanānāṃ śateṣu ca / tārāgrahāntarāṇi syurupariṣṭādyathākramam // bndp_1,24.123 // grahāśca candrasūryauṃ ca divi divyena teja sā / nityamṛkṣeṣu yujyante gacchanto niyatāḥ kramāt // bndp_1,24.124 // grahanakṣatrasūryāstu nīcoccamṛjavastathā / samāgame ca bhede ca paśyanti yugapatprajāḥ // bndp_1,24.125 // parasparasthitā hyete yujyante ca parasparam / asaṃkareṇa vijñeyasteṣāṃ yogastu vai budhaiḥ // bndp_1,24.126 // ityevaṃ sanniveśo vai vṛthivyā jyautiṣasya ca / dvipānāmudadhīnāṃ ca parvatānāṃ tthaiva ca // bndp_1,24.127 // varṣāṇāṃ ca nadīnāṃ ca ye ca teṣu vasaṃti vai / eteṣveva grahāḥ sarve nakṣatreṣu samutthitāḥ // bndp_1,24.128 // vivasvānaditeḥ putraḥ sūryo vai cākṣuṣeṃ'tare / viśākhāsu samutpanno grahāṇāṃ prathamo grahaḥ // bndp_1,24.129 // tviṣimān dharmaputrastu somo devo vasossutaḥ / śītaraśmiḥ samutpannaḥ kṛttikāsu niśākaraḥ // bndp_1,24.130 // ṣoḍaśārcirbhṛgoḥ putraḥ śukraḥ sūryādanantaram / tārāgrahāṇāṃ pravarastiṣyaṛkṣe samutthitaḥ // bndp_1,24.131 // grahaścāṅgirasaḥ putro dvādaśārcirbṛhaspatiḥ / phālgunīṣu samutpannaḥ pūrvāsu ca jagadguruḥ // bndp_1,24.132 // navārcirlohitāṅgaśca prajāpatisuto grahaḥ / āṣāḍhāsviha pūrvāsu samutpanna iti śrutiḥ // bndp_1,24.133 // revatīṣveva saptārcistathā sauriḥ śanaiścaraḥ / saumyo budho dhaniṣṭhāsu pañcārcirudito grahaḥ // bndp_1,24.134 // tamomayo mṛtyusutaḥ prajākṣayakaraḥ śikhī / ārśleṣāsu samutpannaḥ sarvahārī mahāgrahaḥ // bndp_1,24.135 // tathā svanāmadheyeṣu dākṣāyaṇyaḥ samuchritāḥ / tamovīryamayo rāhuḥ prakṛtyā kṛṣṇamaṇḍalaḥ // bndp_1,24.136 // bharaṇīṣu samutpanno grahaścandrārkamarddanaḥ / ete tārā grahāścāpi boddhavyā bhārgavādayaḥ // bndp_1,24.137 // janmanakṣatrapīḍāsu yānti vaiguṇyatāṃ yataḥ / spṛśyante tena doṣeṇa tatastadgrahabhaktitaḥ // bndp_1,24.138 // sarvagrahāṇāmeteṣāmādirāditya ucyate / tārāgrahāṇāṃ śukrastu ketūnāmapi dhūmavān // bndp_1,24.139 // dhruvaḥ kīlo grahāṇāṃ tu vibhaktānāṃ caturddiśam / nakṣatrāṇāṃ śraviṣṭhā syādayanānāṃ tathottaram // bndp_1,24.140 // varṣāṇāṃ cāpi pañcānāmādyaḥ saṃvatsaraḥ smṛtaḥ / ṛtūnāṃ śiśiraścāpi māsānāṃ māgha eva ca // bndp_1,24.141 // pakṣāṇāṃ śuklapakṣaśca tithīnāṃ pratipattathā / ahorātravibhāgānāmahaścāpi prakīrtitam // bndp_1,24.142 // muhūrttānāṃ tathaivādirmuhūrtto rudradaivataḥ / kṣaṇaścāpi nimeṣādiḥ kālaḥ kālavidāṃ varāḥ // bndp_1,24.143 // śravaṇāntaṃ dhaniṣṭhādi yugaṃ syātpañcavārṣikam / bhānorgativiśeṣeṇa cakravatparivarttate // bndp_1,24.144 // divākaraḥ smṛtastasmātkālastadvidbhirīśvaraḥ / caturvidhānāṃ bhūtānāṃ pravarttakanivarttakaḥ // bndp_1,24.145 // tasyāpi bhagavānrudraḥ sākṣāddevaḥ pravarttakaḥ / ityeṣa jyotiṣāmeva saṃniveśor'thaniścayāt // bndp_1,24.146 // lokasaṃvyavahārārtha mīśvareṇa vinirmitaḥ / uttarāśravaṇenāsau saṃkṣiptaśca dhruve tathā // bndp_1,24.147 // sarvatasteṣu vistīrṇo vṛttākāra iva sthitaḥ / buddhibūrvaṃ bhāgavatā kalpadau saṃpravarttitaḥ // bndp_1,24.148 // sāśrayaḥ so 'bhimānī ca sarvasya jyotiṣātmakaḥ / vaiśvarūpapradhānasya pariṇāmo 'yamadbhutaḥ // bndp_1,24.149 // naitacchakyaṃ prasaṃkhyātuṃ yāthātathyena kenacit / gatāgataṃ manuṣyeṇa jyotiṣāṃ sāṃsacakṣuṣā // bndp_1,24.150 // āgamādanumā nācca pratyakṣadupapattitaḥ / parikṣya nipuṇaṃ buddhyā śraddhātavyaṃ vipaścitā // bndp_1,24.151 // cakṣuḥ śāstraṃ jalaṃ lekhyaṃ gaṇitaṃ buddhivittamāḥ / pañcaite hetavo viprā jyotirgaṇavivecane // bndp_1,24.152 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge dvitīye 'nuṣaṅgapāde jyotiṣāṃ sanniveśaṃnaṃ nāma caturviṃśatitamo 'dhyāyaḥ sūta uvāca etadukvā mahābuddhirvāyurllokahite rataḥ / jjāpa japyaṃ bhagavānmadhyaṃ prāpte divākare // bndp_1,25.1 // ṛṣayaścāpi te sarve ye tatrāsansamāgatāḥ / te sarve niyatātmānastasthuḥ prāñjalayastathā // bndp_1,25.2 // ya ijyo niyamasyānte prāṇināṃ jīvanaḥ prabhuḥ / nīlakaṇṭha namaste 'stu ityuvāca sadāgatiḥ // bndp_1,25.3 // śrutvā tu bhāvitātmāno munayaḥ śaṃsitavratāḥ / vālakhilyeti vikhyātāḥ pataṅgasahacāriṇaḥ // bndp_1,25.4 // aṣṭāśītisahasrāmi ṛṣīṇāmūrdhvaretasām / te sma pṛcchanti vāyu ca vāyuparṇāṃbu bhojanāḥ // bndp_1,25.5 // nīlakaṇṭheti yatproktaṃ tvayā pavanasattama / etadguhyaṃ pavitrāṇāṃ puṣṇaṃ puṇyavidāṃ varaḥ // bndp_1,25.6 // tadvayaṃ śrotumicchāma stanno nigada sattama / tatsarva śrotumicchāmastvatprasādātprabhañjana // bndp_1,25.7 // nīlatā yena kaṇṭhasya kāraṇenāṃvikāpateḥ / śrotumicchāmahe deva tava vaktrādviśeṣataḥ // bndp_1,25.8 // yāvadvācaḥ pravarttante sarvāstāḥ preritastvayā / varṇasthānagate vāyo vāgvidhiḥ saṃpravarttate // bndp_1,25.9 // jñāna pūrvamathotsāhastvatto vāyo pravarttate / tvayi niṣpūyamāne tu śeṣā varṇapravṛttayaḥ // bndp_1,25.10 // yatra vāco nivarttante dehavarṇāśca durlabhāḥ / tvatto hi varṇasadbhāvaḥ sarvagastvaṃ sadānila // bndp_1,25.11 // nānyaḥ sarvagato devastvadṛte 'sti samīraṇa / eṣa vai jīvalokaste pratyakṣaḥ sarvato 'nila // bndp_1,25.12 // vettha vācaspatiṃ devaṃ manonāyakamīśvaram / brūhi tatkaṇṭhadeśe tu kiṃ kṛtvā rūpavikriyā // bndp_1,25.13 // vacaḥ śrutvā tatasteṣāṃ munīnāṃ bhāvitātmanāma / pratyuvāca mahātejā vāyurllokanamaskṛtaḥ // bndp_1,25.14 // purā kṛtayuge vipro vedanirṇayatatparaḥ / vasiṣṭho nāma dharmātmā mānaso vai prajāpatiḥ // bndp_1,25.15 // papraccha kārttikeyaṃ vai mayūravaravāhanam / mahiṣāsuranārīṇāṃ nayanāñjanataskaram // bndp_1,25.16 // mahāsenaṃ mahātmanaṃ meghastanitanisvanam / umāmanaḥ praharṣāṇāṃ bārakacchadmarūpiṇam // bndp_1,25.17 // kraiñcajīvitahartāraṃ gaurīhṛdayanandanam / yadetaddṛśyate varya śubhraṃ śubhrāñjanopamam // bndp_1,25.18 // tatkimarthaṃ samutpannaṃ kaṇṭhe kaṇṭhekundendusaprabhe / etaddīptāṃya dāntāya bhaktāya brūhi pṛcchate // bndp_1,25.19 // kathāṃ maṅgalasaṃyuktāṃ pavitrāṃ pāpanāśinīm / matpriyārthaṃmahābhāga vaktumarhasyaśeṣataḥ // bndp_1,25.20 // śrutvā vākyaṃ tatastasya vasiṣṭhasya mahātmanaḥ / pratyuvāca mahātejā devāribalasūdanaḥ // bndp_1,25.21 // śṛṇuṣva vadatāṃ śreṣṭakathyamānaṃ vaco mama / umotsaṃgopaviṣṭena yathāpūrvaṃ mayā śrutam // bndp_1,25.22 // pārvatyā saha saṃvādaḥ śarvasya ca mahātmanaḥ / tamahaṃ saṃpravakṣyāmi tvatpriyārthaṃ mahāmune // bndp_1,25.23 // kailāsaśikhare ramye nānādhātuvicitrite / taruṇādityasaṃkāśe taptacāmīkaraprabhe // bndp_1,25.24 // vajrasphaṭikasopāne citrapādaśilātale / jāṃbūnadamaye divye nānādhātu vicitrite // bndp_1,25.25 // nānādrumalatākīrṇe nānāpuṣpaphalopage / haṃsakāraṇḍavākīrṇe cakravākopaśobhite // bndp_1,25.26 // ṣaṭpadodgītabahule dhārāsaṃpātanādite / mattakraiñcamayūrāṇāṃ nādairvikruṣṭakandare // bndp_1,25.27 // apsarogaṇasaṃkīrṇe kinnarairupaśobhite / jīvaṃ jīvakajātīnāṃ virāvairupakūjite // bndp_1,25.28 // kokilārāvabahule siddhacāraṇasevite / saurabheyaninādāḍhyaṃ meghastanitanisvane // bndp_1,25.29 // vināyakabhayodvignakuṃ jarairmuktakandaraiḥ / vīṇāvāditranirgheṣaiḥ śrotrendriyamanoramaiḥ // bndp_1,25.30 // dolālaṃbitasaṃghāte vanitāsaṃghasevite / dhvajālaṃbitadolānāṃ ghaṇṭānāṃ ninadākule // bndp_1,25.31 // vallakīveṇubahule triṃśadbarhiṇasaṃkule / mukhamarddalavāditrairvalitāsphoṭitaistathā // bndp_1,25.32 // krīḍāvegavivādānāṃ nirghoṣaiḥ pūrṇakandare / haṃsaiḥ parāvataiścaiva bakarājaiḥ sukhasthite // bndp_1,25.33 // dehabandhairvicitraiścaprakrīḍitagaṇeśvare / siṃhavyāghramukhairghoravāśitaiścaṇḍavegitaiḥ // bndp_1,25.34 // mṛgamaṣamukhaiścānyairgajavājimukhaistathā / biḍālavadanaiścograiḥ kroṣṭukākārasūrttibhiḥ // bndp_1,25.35 // hrasvairdīrghaiśca sukṛśairlaṃbodaramahīdaraiḥ / hrasvajaṅghaiḥ praleboṣṭhaistālajaṅghaistathāparaiḥ // bndp_1,25.36 // gokarṇairekakarṇaiśca mahākarṇairakarṇakaiḥ / bahupādairmahāpādairekapādairapādakaiḥ // bndp_1,25.37 // bahunetrairmahānetrairekanetrairanetrakaiḥ / ekadaṃṣṭrairmahādaṃṣṭrairbahudaṃṣṭrairadaṃṣṭrakaiḥ // bndp_1,25.38 // ekaśīrṣairmahāśīrṣabahuśīrṣairaśīrṣakaiḥ / ekajihvairmahājihvairbahujihvairajihvakaiḥ / evaṃrūpairmahāyogaibhūtarbhūtapatirvṛtaḥ // bndp_1,25.39 // viśuddhamuktāmaṇiratnabhūṣite śilātale svarṇamaye suramyake / sukhopaviṣṭaṃ madanāganāśanaṃ provāca vākyaṃ girirājaputrī // bndp_1,25.40 // bhagavanbhūtabhavyeśa govṛṣāṅkitaśāsana / tava kaṇṭhe mahādeva bhrājateṃbudasannibham // bndp_1,25.41 // nātyulbaṇaṃ śubhaṃśubhre nīlābujacayopamam / kimidaṃ dīpyate deva kaṇṭhe kāmāṅganāśana // bndp_1,25.42 // ko hetuḥ kāraṇaṃ kiṃ vā kaṇṭhe nīlasttvamīśvara / etatsarvaṃ yathānyāyaṃ būhi kautūhalaṃ hi me // bndp_1,25.43 // śrutvā vākyaṃ tatastasyāḥ pārvatyāḥ pāvatīpriyaḥ / kathāṃ maṅgalasaṃyuktāṃ kathayāmāsa śaṅkaraḥ // bndp_1,25.44 // maheśvara uvāca mathyamāne 'mṛte pūrvaṃ kṣīrode suradānavaiḥ / agre samutthitaṃ ghoraṃ viṣaṅkālānalaprabham // bndp_1,25.45 // taṃ dṛṣṭvā surasaṃghasca daityāścaiva varānane / viṣaṇṇavadanāḥ sarve gatāste brahmaṇo 'ntakam // bndp_1,25.46 // dṛṣṭvā suragaṇānbhītānbrahmovāca mahādyutiḥ / kimarthaṃ vai mahābhāgā bhītā udvignacetanāḥ // bndp_1,25.47 // mayā triguṇamaiśvaryaṃ bhavatāṃ saṃprakalpitam / tena vyāvarttitaiśvaryā yūyaṃ bho surasattamāḥ // bndp_1,25.48 // tralokyasyeśvarā yūyaṃ sarve vai vigatajvarāḥ / prajāsarge na so 'stīha yaścājñāṃ me 'tivartayet // bndp_1,25.49 // vimānacāriṇa sarve sarve svacchandagāminaḥ / ādhyātmike cādhibhūte adhidaive ca nityaśaḥ // bndp_1,25.50 // prajāḥ karmavipākena śaktā yūyaṃ pravarttitum / tatkimarthaṃ bhayodvignā mṛgāḥ siṃhārditā iva // bndp_1,25.51 // kiṃ duḥśaṃ ko 'nusaṃtāpaḥ kuto vā bhayamāgatam / etatsarvaṃ yathānyāyaṃ śīghramākhyā tumarhatha // bndp_1,25.52 // śrutvā vākyaṃ tatastasya brahmaṇaḥ paramātmanaḥ / ūcuste ṛṣibhiḥ sārddhaṃ suradaityendradānavāḥ // bndp_1,25.53 // surāsurairmathyamāne pajorāśau pitamāha / bhujaṅgabhṛṅgasaṃkāśaṃ nīlajīmūtasannibham // bndp_1,25.54 // prādurbhūtaṃ viṣaṃ ghoraṃ saṃvartāgnisamaprabham / kālamṛtyurivodbhūtaṃ yugāntādityavarcasam // bndp_1,25.55 // trailokyotsādasūryābhaṃ visphurattat samantataḥ / viṣeṇottiṣṭhamānena kālānalasamatviṣā // bndp_1,25.56 // nirdagdho raktagaurāṅgo kṛtaḥ kṛṣṇo janārddanaḥ / taṃ dṛṣṭvā raktagaurāṅgaṃ kṛtaṃ kṛṣṇaṃ janārddanam // bndp_1,25.57 // tataḥ sarve vayaṃ bhītāstvā meva śaraṇaṃ gatāḥ / surāṇāmasurāṇāṃ ca śrutvā vākyaṃ bhayāvaham // bndp_1,25.58 // pratyuvāca mahātejā brahmā lokapitāmahaḥ / śṛṇvantu devatāḥ sarve ṛṣayaśca tapodhanāḥ // bndp_1,25.59 // yattadagre samutpannaṃ mathyamāne mahodadhau / viṣaṃ kālānalaprakhyaṃ kālakūṭamiti śrutam // bndp_1,25.60 // yena prodbhūtamātreṇa na vyarājanta devatāḥ / tasya viṣṇurahaṃ vāpi sarve vā surapuṅgavāḥ // bndp_1,25.61 // na śaknuvanti vai soḍhuṃ vegamanyatra śaṅkarāt / ityuktvā padmagarbhābhaḥ padmāyonirayonijaḥ // bndp_1,25.62 // oṅkāraṃ samanusmṛtya dhyāyañjayotiḥ samantataḥ / tataḥ stotuṃ samārabdho brahmā veda vidāṃ varaḥ // bndp_1,25.63 // namastubhyaṃ virūpākṣa namaste divyacakṣuṣe / namaḥ pinākahastāya vajrahastāya vai namaḥ // bndp_1,25.64 // namastrailokya nāthāya bhūtānāṃ pataye namaḥ / namaḥ surārihantre ca somasūryāgnicakṣuṣe // bndp_1,25.65 // brahmaṇe caiva rudrāya viṣṇave caiva te namaḥ / sāṃkhyāya caiva yogāya bhūtagrāmāya vai namaḥ // bndp_1,25.66 // manmathāṅgavināśāya kālapṛṣṭhāya vai namaḥ / suretase 'tha rudrāya devadevāya raṃhase // bndp_1,25.67 // kapardine karālāya śaṅkarāya harāya ca / kapāline virūpāya śivāya varadāya ca // bndp_1,25.68 // tripuraghnamakhaghnāya mātṝṇāṃ pataye namaḥ / vṛddhāya caiva śuddhāya muktāyaiva balāya ca // bndp_1,25.69 // lokatrayaikavīrāya candrāya varuṇāya ca / agrāya caiva cogrāya viprāyānekacakṣuṣe // bndp_1,25.70 // rajase caiva sattvāya namaste 'vyaktayonaye / nityāya caivānityāya nityānityāya vai namaḥ // bndp_1,25.71 // vyaktāya caivāvyaktāya vyaktāvyaktāya vai namaḥ / cintyāya caivācintyāya cintyācintyāya vai namaḥ // bndp_1,25.72 // jagatāmārttināśāya priyanārāyaṇāya ca / umāpriyāya śarvāya nandivaktrāṅkitāya ca // bndp_1,25.73 // pakṣamāsāhddhamāsāya ṛtusaṃvatsarāya ca / bahurūpāya muṇḍāya daṇḍine ca varūthine // bndp_1,25.74 // namaḥ kapālahastāya digvāsāya śikhaṇḍine / dhanvine rathine caiva yamine brahmacāriṇe // bndp_1,25.75 // ṛgyajuḥ sāmavedāya puruṣāyeśvarāya ca / ityeva mādicaritaiḥ stotraiḥ stutya namī'stu te / evaṃ stutvā tato brahmā praṇipatya varānane // bndp_1,25.76 // jñātvā tu bhaktiṃ mama devatānāṃ gaṅgājalā sphālitamuktakeśaḥ / sūkṣmo 'si yogātiśayādacintyo na hi prabho vyaktimuphaiṣi rudraḥ // bndp_1,25.77 // evaṃ bhagavatā pūrvaṃ brahmaṇā lokakartṛṇā / stuto 'haṃ vividhaiḥ stotrairvedavedāṅgasaṃbhavaiḥ // bndp_1,25.78 // tato 'haṃ mukhyayā vācā pitāmahamathābravam / bhūtabhavyabhavannātha lokanātha jagatpate // bndp_1,25.79 // kiṃ kāryaṃ te mayā brahmankarttavyaṃ vada suvrata / śrutvā vākyaṃ tato brahmā pratyuvācāṃbujekṣaṇaḥ // bndp_1,25.80 // bhūtabhavyabhavannātha śrūyatāṃ kāraṇeśvara / surāsurairmathyamāne payodhau paṅkajekṣaṇa // bndp_1,25.81 // bhagavanmeghasaṃkāśaṃ nīlajīmūtasannibham / prādurbhūtaṃ viṣaṃ ghoraṃ saṃvarttāgnisamaprabham // bndp_1,25.82 // taṃ dṛṣṭvā ca vayaṃ sarve bhītāḥ saṃbhrāntacetasaḥ / tatpibasva mahādeva lokānāṃ hitakāmyayā // bndp_1,25.83 // bhavāñchaktaśca bhoktā vai bhavāndevavaraḥ prabho / tvadṛte 'nyo mahādeva vegaṃ soḍhuṃ na vidyate // bndp_1,25.84 // evaṃ tasya vacaḥ śrutvā brahmaṇaḥ parameṣṭhinaḥ / bāḍha mityeva tadvākyaṃ pratigṛhya varānane // bndp_1,25.85 // tato 'haṃ pātumārabdho viṣamantakasannibham / pibato me mahāghoraṃ viṣaṃ surabhayapradam // bndp_1,25.86 // kaṇṭhaḥ samabhavattūrṇaṃ kṛṣṇo vai varavarṇini / taṃ dṛṣṭvotpalapatrābhaṃ kaṇṭhasaktamivoragam // bndp_1,25.87 // takṣakaṃ nāgarājānaṃ lelihānamivotthitam / athovāca mahātejā brahmā lokapitāmahaḥ // bndp_1,25.88 // śobhase tvaṃ mahādeva kaṇṭhenānena suvrata / tatastasya vacaḥśrutvā mayā girivarātmaje // bndp_1,25.89 // kaṇṭhe dhṛtaṃ viṣaṃ ghoraṃ nīlakaṇṭhastato 'smyaham / paśyatāṃ surasaṃghānāṃ daityānāṃ ca varānane / yakṣagandharvabhūtānāṃ piśācoragarakṣasām // bndp_1,25.90 // tatkālakūṭaṃ viṣamugravegaṃ kaṇṭhe dhṛtaṃ parvatarājaputri / niveśyamānaṃ suradaityasaṃgho dṛṣṭvā paraṃ vismayamājagāma // bndp_1,25.91 // tataḥ muragaṇāḥ sarve sadaityoragarākṣasāḥ / ūcuḥ prāñjalayo bhūtvā mattamātaṅgagāmini // bndp_1,25.92 // ahobalaṃ vīryaparākramaste tvaho vapuryogabalaṃ taveśa // bndp_1,25.93 // aho prabhutvaṃ tava devadeva mahādbhutaṃ manmathadehanāśana / tvameva viṣṇuścaturānanastvaṃ tvameva mṛtyurvaradastvameva // bndp_1,25.94 // tvameva sūryo rajanīkaraśca vyaktistvamevāsya carācarasya / tvameva vahniḥ pavanastvameva tvameva bhūmiḥ salilaṃ tvameva // bndp_1,25.95 // tvameva sarvasya carācarasya dhātā vidhātā pralayastvameva / ityeva muktvā vacanaṃ suredrāḥ pragṛhya somaṃ praṇipatya mūrdhrā / gatā vimānairanilopavegairmahānagaṃ merumupetya sarve // bndp_1,25.96 // ityetatparamaṃ guhyaṃ puṇyātpuṇyatamaṃ mahat // bndp_1,25.97 // nīlakaṇṭha iti proktaṃ triṣu lokeṣu viśrutam / svayaṃbhuvā svayaṃ proktā kathā pāpapraṇāśinī // bndp_1,25.98 // yastu dhārayate nityaṃ brahmodgītāmimāṃ śubhām / tasyāhaṃ saṃpravakṣyāmi phalaṃ suvipulaṃ mahat // bndp_1,25.99 // viṣaṃ tasya varārohe sthāvaraṃ jaṅgamaṃ tathā / gātraṃ prāpya tu suśroṇi kṣapraṃ tatpratihanyate // bndp_1,25.100 // śamāyatyaśubhaṃ ghoraṃ duḥkhapnaṃ cāpakarṣati / strīṣu vallabhatāṃ yāti sabhāyāṃ pārthivasya ca // bndp_1,25.101 // vivāde jayamāpnoti yuddhe vijayameva ca / gacchati kṣemamadhvānaṃ gṛhebhyo nityasaṃpadā // bndp_1,25.102 // śarīrasyeha vakṣyāmi gatiṃ tasya varānane / hariśmaśrurnīlakaṇṭhaḥ śaśāṅkāṅkitamūrddhajaḥ // bndp_1,25.103 // tryakṣastriśūlapāṇiśca vṛṣa cānaḥ pinākadhṛk / nanditulyabalaḥ śrīmānnanditulyaparākramaḥ // bndp_1,25.104 // vicaratyakhilāṃllokāmsaptalokānmamājñayā / na hanyate gati stasya anilasya yathāṃbare // bndp_1,25.105 // mama tulyabalo bhūtvā tiṣṭhatyābhūtasaṃplavāt / mama bhaktayā varārohe ye ca śṛmvanti mānavāḥ // bndp_1,25.106 // teṣāṃ gatiṃ pravakṣyāmi tviha loke paratra ca / brāhmaṇo vedamāpnoti kṣatriyo vindate mahīm // bndp_1,25.107 // vaiśyastu labhate lābhaṃ śūdraḥ sukhamavāpnuyāt / vyādhito mucyate rogādbaddho mucyeta bandhanāt // bndp_1,25.108 // gurviṇī labhate putraṃ kanyā vidati satpatim / naṣṭaṃ ca labhate dravyamiha loke paratra ca // bndp_1,25.109 // gavāṃ śatasahasrasya samyagdattasya yatphalam / tatphalaṃ labhate martyaḥ śrutvā divyā mimāṃ kathām // bndp_1,25.110 // pādaṃ vāthārddhapādaṃ vār ślokarṃ ślokārddhameva vā / yastu dhārayate nityaṃ rudralokaṃ sa gacchati // bndp_1,25.111 // athavā sarvamevedaṃ devabrāhmaṇasannidhau / yaḥ paṭhenmānavo nityaṃ madgatenāntarātmanā // bndp_1,25.112 // śraddhadhānaḥ sadā bhakto rūdralokaṃ sa gacchati / paṭhecca devi bhaktyā ca pāṭhayecca naraḥ sadā // bndp_1,25.113 // ataḥ parataraṃ stotraṃ na bhūtaṃ na bhaviṣyati / nāpi yakṣāḥ piśācā vā na bhūtā na vināyakāḥ / kuryurvighnaṃ gṛhe tasya yatrāyaṃ tiṣṭhati stavaḥ // bndp_1,25.114 // mayā nu tuṣṭena tavāṃbujekṣaṇe stavasya māhātmyama ghaughanāśanam / niveditaṃ puṇyaphalādiyuktaṃ svayaṃ ca kītaṃ caturānanena // bndp_1,25.115 // kathāmimāṃ puṇyaphalādiyuktāṃ nivedya devyai śaśibaddhamūrddhajaḥ / vṛṣasya pṛṣṭhena sahomayā prabhujagāma kailāsaguhāṃ guhapriyaḥ // bndp_1,25.116 // śrutaṃ mayā pāpaharaṃ tadantike niveditaṃ te 'tha mayā prajāpateḥ / adhītya sarvaṃ tvakhilaṃ salakṣaṇaṃ prayāti cādityapadaṃ dvijottamaḥ // bndp_1,25.117 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrva bhāge dvitīye 'nuṣaṅgapāde nīlakaṇṭhanāmotpattikathanaṃ nāma pañcaviṃśatitamo 'dhyāyaḥ ṛṣaya ūcuḥ mahādevasya mahātmyaṃ prabhutvaṃ ca mahātmanaḥ / śrotumicchāmahe samyagaiśvaryaguṇavistaram // bndp_1,26.1 // sūta uvāca pūrvaṃ trailokyavijaye viṣṇunā samudātdṛ tam / baliṃ baddhvā mahāvīryaṃ trailokyādhipatiṃ purā // bndp_1,26.2 // pranaṣṭeṣu tu daityeṣu prahṛṣṭe tu śacīpatau / athājagmuḥ prabhuṃ draṣṭuṃ sarve devāḥ sanātanam // bndp_1,26.3 // yatrāste viśvarūpātmā kṣīrodasya masīpataḥ / siddhā brahmarṣayo yakṣā gandharvāpsarasāṃ gaṇāḥ // bndp_1,26.4 // nāgā devarṣayaścaiva nadyaḥ sarve ca parvatāḥ / abhigamya mahātmānaṃ stuvanti puruṣaṃ harim // bndp_1,26.5 // tvaṃ dhātā tvaṃ ca kartāsi tvaṃ lokānsṛjasi prabho / tvatprasādācca kalyāṇaṃ prāptaṃ trailokyamavyayam // bndp_1,26.6 // asurāśca jitāḥ sarve balirbaddhaśca vai tvayā / evamuktaḥ surairviṣṇaḥ siddhaiśca paramarṣibhiḥ // bndp_1,26.7 // pratyuvāca tadā devān sarvāṃstānpuruṣottamaḥ / śrūyatāmabhidhāsyāmi kāraṇaṃ surasattamāḥ // bndp_1,26.8 // yaḥ sraṣṭā sarvabhūtānāṃ kālaḥ kālakaraḥ prabhuḥ / yenāhaṃ brahmaṇā sārddhaṃ sṛṣṭā lokāśca māyayā // bndp_1,26.9 // tasyaiva ca prasādena ādau siddhatvamāgataḥ / purā tamasi cāvyakte trailokye grasite mayā // bndp_1,26.10 // udarastheṣu bhūteṣu tveko 'haṃ śayita stadā / sahasraśīrṣā bhūtvā ca sahasrākṣaḥ sahasrapāt // bndp_1,26.11 // śaṅkhacakragadāpāṇiḥ śayito vimaleṃ'bhasi / etasminnantare dūrātpaśyāmi hyamitaprabham // bndp_1,26.12 // śatasūryapratīkāśaṃ jvalantaṃ svena tejasā / caturvaktraṃ mahāyogaṃ puruṣaṃ kāñcanaprabham // bndp_1,26.13 // kṛṣṇājinadharaṃ devaṃ kamaṇḍaluvibhūṣitam / nimeṣāntaramātreṇa prāpto 'sau puruṣottamaḥ // bndp_1,26.14 // tato māmabravīdbrahmā sarvalokanamaskṛtaḥ / kastvaṃ kuto vā ki ceha tiṣṭhase vada me vibho // bndp_1,26.15 // ahaṃ kartāsmi lokānāṃ svayaṃbhūrviśvatomukhaḥ / evamuktastadā tena brahmaṇāhamuvāca tam // bndp_1,26.16 // ahaṃ karttā hi lokānāṃ saṃhartā ca punaḥ punaḥ / evaṃ saṃbhāṣamāṇau tu parasparajayaiṣiṇau // bndp_1,26.17 // uttarāṃ diśamāsthāya jvālāmadrākṣva viṣṭhitām / jvālāṃ tatastāmālokya vismitau ca tadānaghāḥ // bndp_1,26.18 // tejasā ca balenātha śārvaṃ jyotiḥ kṛtāñjalī / varddhamānāṃ tadā jvālāmatyantaparamādbhutām // bndp_1,26.19 // abhidudrāva tāṃ jvālāṃ brahmā cāhaṃ ca satvarau / divaṃ bhūmiṃ ca nirbhidya tiṣṭhantaṃ javālamaṇḍalam // bndp_1,26.20 // tasyā jvālasya madhye tu paśyāvo vipulaprabham / prādeśamātramavyaktaṃ liṅgaṃ paramadīptimat // bndp_1,26.21 // na ca tatkāñcanaṃ madhye naśailaṃ na ca rājatam / anirdeśyamacintyaṃ ca lakṣyālakṣyaṃ punaḥ punaḥ // bndp_1,26.22 // jvālāmālāsahasrāḍhyaṃ vismayaṃ paramadbhutam / mahatā tejasāyuktaṃ vardabhamānaṃbhṛśantathā // bndp_1,26.23 // jvālāmālātataṃ nyastaṃ sarvabhūtabhayaṅkaram / ghorarūpiṇamatyarthaṃ bhindaṃ tamiva rodasī // bndp_1,26.24 // tato māmabravīdbrahmā adho gaccha tvamāśu vai / antamasya vijānīvo liṅgasya tu mahātmanaḥ // bndp_1,26.25 // ahamūrdhvaṃ gamiṣyāmi yāvadanto 'sya dṛśyate / tadā tu samayaṃ kṛtvā gata urddhvamadhaśca hi // bndp_1,26.26 // tato varṣasahasraṃ tu hyahaṃ punaradho gataḥ / na paśyāmi ca tasyāntaṃ bhītaścāhaṃ tato 'bhavam // bndp_1,26.27 // tathaiva brahmā hyūdhva ca na cāntaṃ tasya labdhavān / samāgato mayā sārddha tatraiva ca mahābhasi // bndp_1,26.28 // tato vismayamāpannau bhītau tasya mahātmanaḥ / māyayā mohitau tena naṣṭasaṃjñai vyavasthitau // bndp_1,26.29 // tato dhyānaratau tatra ceśvaraṃ sarvatomukham / prabhavaṃ nidhanaṃ caiva laukānāṃ prabhumavyayam // bndp_1,26.30 // prahvāñjalipuṭau bhūtvā tasmai śarvāya śūline / mahābhairavanādāya bhīmarūpāya daṃṣṭriṇe / avyaktāyātha mahate namaskāraṃ prakurvahe // bndp_1,26.31 // namo 'stu te lokasureśa deva namo 'stu te bhūtapate mahātman / namo 'stu te śāśvatasiddhayogine namostu te sarvajagatpratiṣṭhita // bndp_1,26.32 // parameṣṭhī paraṃ brahma tvakṣaraṃ paramaṃ padam / jyeṣṭhastvaṃ vāmadevaśca rudraḥ skandaḥ śivaḥ prabhuḥ // bndp_1,26.33 // tvaṃ ya5stvaṃ vaṣaṭkārastvamoṅkāraḥ parantapaḥ / svāhākāro namaskāraḥ saṃskāraḥ sarvakarmaṇām // bndp_1,26.34 // svadhākāraśca yajñaśca vratāni niyamāstathā / vedā lokāśca devāśca bhagavāneva sarvaśaḥ // bndp_1,26.35 // ākāśasya ca śabdastvaṃbhūtānāṃ prabhavāpyayaḥ / bhūmau gandho rasaścāpsu tejorūpaṃ maheśvaraḥ // bndp_1,26.36 // vāyoḥ sparśaśca deveśa vapuścandramasastathā // bndp_1,26.37 //buddhau jñānaṃ ca deveśa prakṛterbījameva ca // bndp_1,26.38 // saṃharttā sarvalokānāṃ kālo mṛtyumayoṃ'takaḥ / tvaṃ dhārayasi lokāṃstrīṃstvameva sṛjasi prabho // bndp_1,26.39 // pūrveṇa vadanena tvamindratvaṃ prakaroṣi vai / dakṣiṇena tu vaktreṇa lokānsaṃkṣipase punaḥ // bndp_1,26.40 // paścimena tu vaktreṇa varuṇastho na saṃśayaḥ / uttareṇa tu vaktreṇa somastvaṃ devasattamaḥ // bndp_1,26.41 // ekadhā bahudhā deva lokānāṃ prabhavāpyayaḥ / ādityā vasavo rudrā marutaśca sahāśvinaḥ // bndp_1,26.42 // sādhyā vidyādharā nāgāścāraṇāśca tapodhanāḥ / vālakhilyā mahātmānastapaḥ siddhāśca suvratāḥ // bndp_1,26.43 // tvattaḥ prasūtā deveśa ye cānye niyatavratāḥ / umā sītā sinīvālī kuhūrgāyatrya eva ca // bndp_1,26.44 // lakṣmīḥ kīrttirdhṛtirmedhā lajjā kāntirvapuḥ svadhā / tuṣṭiḥ puṣṭiḥ kriyā caiva vācāṃ devī sarasvatī / tvattaḥ prasūtā deveśa saṃdhyā rātristathaiva ca // bndp_1,26.45 // sūryāyutānāmayutaprabhāva namo 'stu te candrasahasragaura / namo 'stu te vajrapinākadhāriṇe namostu te deva hiraṇyavāsase // bndp_1,26.46 // namostu te bhasmavibhūṣitāṅga namo 'stu te kāmaśarīranāśana / namo 'stu te deva hiraṇyaretase namo 'stu te deva hiraṇyavāsase // bndp_1,26.47 // namo 'stu te deva hiraṇyayone namo 'stu te deva hiraṇyanābha / namo 'stu te deva hiraṇyaretase namo 'stu te netrasahasracitra // bndp_1,26.48 // namo 'stu te deva hiraṇyavarṇa namo 'stu te deva hiraṇyakeśa / namo 'stu te deva hiraṇyavīra namo 'stu te deva hiraṇyadāyine // bndp_1,26.49 // namo 'stu te deva hiraṇyanātha namo 'śtute deva hiraṇyanāda / namo 'stu te deva pinākapāṇe namo 'śtute te śaṅkara nīlakaṇṭha // bndp_1,26.50 // evaṃ saṃstūyamānastu vyakto bhūtvā mahāmatiḥ / devadevo jagadyoniḥ sūrya koṭisamaprabhaḥ // bndp_1,26.51 // ābabhāṣe kṛpāviṣṭo mahādevo mahādyutiḥ / vaktrakoṭisahasreṇa grasamāna ivāṃbaram // bndp_1,26.52 // kaṃbugrīvaḥ suja ṭharo nānābhūṣaṇabhūṣitaḥ / nānāratnavicitrāṅgo nānāmālyānulepanaḥ // bndp_1,26.53 // pinākapāṇirbhagavānsurapūjyastriśūladhṛk / vyālaya jñopavītī ca surāṇāmabhayaṅkaraḥ // bndp_1,26.54 // dundubhisvaranirghoṣaḥ parjanyaninadopamaḥ / mukto hāsastadā tena sarvamāpūrayañjagat // bndp_1,26.55 // tena śabdena mahatā cāvāṃ bhītau mahātmanaḥ / athovāca mahādevaḥ prīto 'haṃ surasattamau // bndp_1,26.56 // paśyatāṃ ca mahāyogaṃ bhayaṃ sarva pramucyatām / yuvāṃ prasūtau gātrebhyo mama pūrvaṃ sanātanau // bndp_1,26.57 // yaṃ me dakṣiṇo bāhurbrahmā lokapitāmahaḥ / vāmo bāhuśca me viṣṇurnityaṃ yuddheṣvanirjitaḥ // bndp_1,26.58 // prīto 'haṃ yuvayoḥ samyagvaraṃ dadyāṃ yathaipsitam / tataḥ prahṛṣṭamanasau praṇatau pādayoḥ prabhoḥ // bndp_1,26.59 // abrūtāṃ ca mahādevaṃ prasādābhimukhaṃ sthitam / yadi prītiḥ samutpannā yadi deyo varaśca te / bhaktirbhavatu nau nityaṃ tvayi deva sureśvara // bndp_1,26.60 // devadeva uvāca evamastu mahābhāgau sṛjatāṃ vipulāḥ prajāḥ / evamuktvā sa bhagavāṃstatraivātaradhādvibhuḥ // bndp_1,26.61 // eṣa eva mayokto vaḥ prabhāvastasya dhīmataḥ / etaddhi paramaṃ jñānamavyaktaṃ śivasaṃjñitam // bndp_1,26.62 // etatsūkṣmamacintyaṃ ca paśyanti jña3nacakṣuṣaḥ / tasmai devādhidevāya namaskāraṃ prakurmahe / mahādeva namaste 'stu maheśvara namo 'stu te // bndp_1,26.63 // sūta uvāca etacchrutvā gatāḥ sarve surāḥ svaṃ svaṃ niveśanam / namaskāraṃ prakurvāṇāḥ śaṅkarāya mahātmane // bndp_1,26.64 // imaṃ stavaṃ paṭhidyastu ceśvarasya mahātmanaḥ / kāmāṃśca labhate sarvān pāpebhyaśca pramucyate // bndp_1,26.65 // etatsarvaṃ tadā tena na viṣṇunā prabhaviṣṇunā / mahādevaprasādena hyuktaṃ brahma sanātanam / etadvaḥ sarvamākhyātaṃ mayā māheśvaraṃ balam // bndp_1,26.66 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge dvitīye 'nuṣaṅgapāde liṅgotpattikathanaṃ nāma ṣaḍviṃśatitamo 'dhyāyaḥ ṛṣaya ūcuḥ bhūya ṣuta mahābuddhe kathayasva mahātmanaḥ / mahādevasya māhātmyaṃ śrotuṃ kautūhalaṃ ca naḥ // bndp_1,27.1 // kathaṃ dāruvaṇe deva-ṛṣisaṃghaniṣevite / cakāra veṣaṃ vikṛtaṃ yena buddhā maharṣayaḥ // bndp_1,27.2 // jñātvā ca te mahādevaṃ tato bhrāntā hyacetasaḥ / ārādhayanprasādārthaṃ naiṣāṃ tuṣṭaḥ punarbhavaḥ // bndp_1,27.3 // etatsarvaṃ yathāvṛttaṃ devadevena ceṣṭitam / tatsarvaṃ kathayasveha tvaṃ no buddhimatāṃ varaḥ // bndp_1,27.4 // sūta uvāca śrūyatāmabhidhāsyāmi dharmametamatandritāḥ / nirmmitaṃ devadevena bhaktānāmanukaṃpayā // bndp_1,27.5 // purā kṛtayuge viprāḥ śṛṅge himavataḥ śubhe / devadāruvanaṃ ramyaṃ nānādrumalatākulam // bndp_1,27.6 // bahavo munayastatra tapasyanto munivratāḥ / śaivāla bhojanāḥ kecitkecidantarjaleśayāḥ // bndp_1,27.7 // kecidabhrāvakāśāstu pādāṅguṣṭhāgradhiṣṭhitāḥ / dantolūkhalinaścānye tvaśmakuṭṭāstathā pare // bndp_1,27.8 // sthānavīrāsanāścānye mṛgayaryāratāstathā / kālaṃ nayanti tapasā tīvreṇa ca mahādhiyaḥ // bndp_1,27.9 // tatasteṣāṃ prasādārtha devastadvanamāgataḥ / bhasmapāṇḍuradigdhāṅgo nagno vikṛtalakṣaṇaḥ // bndp_1,27.10 // vikṛtasrastakeśaśca karāladaśanastathā / ulmukavyagrahastaśca raktapiṅgalalocanaḥ // bndp_1,27.11 // śiśnaṃ savṛṣaṇaṃ tasya raktagairikasannibham / mukhamaṅgāravarṇena śuklena ca vibhūṣitam // bndp_1,27.12 // kvacitsa hasate raudraṃ kvacidgāyati vismi taḥ / kvacinnṛtyati śṛṅgārī kvacidrauti muhurmuhuḥ // bndp_1,27.13 // nṛtyanta rurudhustūrṇaṃ patnyasteṣāṃ vimohitāḥ / āśrame 'bhyāgato 'bhīkṣṇaṃ yā cate ca punaḥ punaḥ // bndp_1,27.14 // bhāryā kṛtā tathārūpā tṛṇābharaṇabhūṣitā / vṛṣanādaṃ pragarjanvai kharanādaṃ nanāda ca // bndp_1,27.15 // tathā vañcitumā rabdho hāsayansarvadehinaḥ / tataste munayaḥ kruddhāḥ krodhena kaluṣīkṛtāḥ // bndp_1,27.16 // mohitā māyayā sarve śapituṃ samupasthitāḥ / karavadgāyase yasmātkharastasmādbhaviṣyasi // bndp_1,27.17 // rākṣaso vā piśāco vā dānavo vātha vā tathā / yathā vaicchaṃstathā sarve kruddhāste munayaḥ samam // bndp_1,27.18 // śepuḥ śāsaistu vividhaistaṃ devaṃ bhuvaneśvaram / tapāṃsi teṣāṃ sarveṣāṃ pratyāhanyanta śaṅkare // bndp_1,27.19 // yathādityaprakāśena tārakā nabhasi sthitāḥ / na dyotante prakāśena tadvattejāṃsi śaṅkare // bndp_1,27.20 // śrūyate ṛṣiśāpena brahmaṇaḥ sumahātmanaḥ / samṛddhaḥ śreyasāṃ yauniryajño vai nāśamāptavān // bndp_1,27.21 // bhṛgorapi ca śāpena viṣṇuḥ paramaviyavān / prādurbhāvāndaśa prāpto duḥkhitaśca sadā kṛtaḥ // bndp_1,27.22 // indrasyāpi hi dharmajñaḥ śiśnaṃ savṛṣaṇaṃ purā / ṛṣiṇā gautamenorvyāṃ kruddhena vinipātitam // bndp_1,27.23 // garbhavāso vasūnāṃ ca śāpena vihita stathā / ṛṣīṇāṃ caiva śāpena nahuṣaḥ sarpatāṃ gataḥ // bndp_1,27.24 // kṣīrodaśca samudraśca hyapeyo brāhmaṇaiḥ kṛtaḥ / dharmaścātra praśapto vai māṇḍavyena mahātmanā // bndp_1,27.25 // ete cānye ca bahavo yātanāṃ ca samāgatāḥ / varjayitvā virūpākṣaṃ devadevaṃ maheśvaram // bndp_1,27.26 // evaṃ hi mohitāstena na cābuddhyanta śaṅkaram / tataste ṛṣayaḥ sarve parasparamathābruvan // bndp_1,27.27 // na cāyaṃ vidhirasmākaṃ gṛhasthānāṃ vidhīyate / brahmacarya ratānāṃ ca vane vā vanavāsinām // bndp_1,27.28 // yatīnāṃ vā tathā dharmo nāyaṃ dṛṣṭaḥ kathañcana / anayastu mahāneṣa yenāyaṃ mohito dvijāḥ // bndp_1,27.29 // liṅgaṃ prapātayasvaitannāyaṃ dharmastapasvinām / vadasva vācā madhuraṃ vastramekaṃ samāśraya // bndp_1,27.30 // tyājite ca tvayā liṅge tataḥ pūjāmavāpsyasi / ṛṣīṇāṃ tadvacaḥ śrutvā bhagavānbhaganetrahā // bndp_1,27.31 // uvāca ślakṣṇayā vācā prahasanniva śaṅkaraḥ / na śakyamidamasmā kaṃ liṅgaṃ pātayituṃ balāt // bndp_1,27.32 // brahmādidaivataiḥ sarvaiḥ kimutānyaistapodhanaiḥ / pātayeyamahaṃ caitalliṅgaṃ bho dvijasattamāḥ // bndp_1,27.33 // āśrame tiṣṭha vā gaccha vākyamityeva te 'bruvan / evamukto mahādevaḥ pratdṛṣṭendriyaceṣṭitaḥ // bndp_1,27.34 // sarveṣāṃ paśyatāmeva tatraivāntardadhe prabhuḥ / antarhite bhagavati tathā liṅge kṛte bhave // bndp_1,27.35 // trailokye sarvabhūtānāṃ prādurbhāvo na jāyate / vyākulaṃ ca tadā sarvaṃ na prakāśeta kiñcana // bndp_1,27.36 // tapate caiva nādityo niṣprabhaḥ pāvakastathā / nakṣatrāṇi grahāścaiva viparītā vijajñire // bndp_1,27.37 // saṃtānārtha pravṛttānāmṛṣīṇāṃ vibhavātmanām / kratavo na vyavarttanta ṛtukālābhigāminām // bndp_1,27.38 // te carati punarddharmmaṃ nirmamā nirahaṅkṛtāḥ / naṣṭaprabhāvavīryāśca naṣṭatejasa eva ca // bndp_1,27.39 // dharme caiva matisteṣāṃ tadā na vyavatiṣṭhate / te tusarve samāgamya brahmalokamupāgatāḥ // bndp_1,27.40 // brahmaṇo bhavanaṃ gatvā dṛṣṭvā puṣpakasaṃbhavam / pādayoḥ patitāḥ sarve śivavṛttāntamūcire // bndp_1,27.41 // vikaṭaḥ stabdhakeśaśca karāladaśanastathā / ulūkavyagrahastaśca raktapiṅgalalocanaḥ // bndp_1,27.42 // śiśnaṃ savṛṣaṇaṃ tasya raktaṃ gairikamaṇḍitam / snuṣāṇāṃ ca duhitṝṇāṃ putrīṇāṃ ca viśeṣataḥ // bndp_1,27.43 // vartamānastataḥ pārśve viparītābhilāṣataḥ / unmatta iti vijñāya so 'smābhiravamānitaḥ // bndp_1,27.44 // ākruṣṭastāḍitaścāpi liṅgaṃ cāpyasya coddhṛtam / tasya krodhaprasādārthaṃ vayaṃ te śaraṇaṃ gatāḥ // bndp_1,27.45 // etatkāryaṃ na jānīmastanno brūhi pitāmaha / ṛṣīṇāṃ tadvacaḥ śrutvā dhyānādvijñāya ceśvaram // bndp_1,27.46 // pratyuvāca tato brahmā vākyaṃ ca susamā hitaḥ / eṣa devo mahādevo vijñeyastu maheśvaraḥ // bndp_1,27.47 // na tasya paramaṃ kiñcitpadaṃ samadhigamyate / devānāṃ ca ṛṣīṇāṃ ca pitṛṇāṃ caiva sa prabhuḥ // bndp_1,27.48 // sahasrayugaparyante pralaye sarvadehinām / saṃharatyeṣa bhagavān kālo bhūtvā maheśvaraḥ // bndp_1,27.49 // eṣa caiva prajāḥ sarvāḥ sṛjatyekaḥ svatejasā / eṣa cikrī ca vakṣojaśrīvatsakṛtalakṣaṇaḥ // bndp_1,27.50 // yegī kṛtayuge caiva tretāyāṃ kraturucyate / dvāpare caiva kālāgnirdharmaketuḥ kalau smṛtaḥ // bndp_1,27.51 // rudrasya mūrttayastisro vijñeyāścāpi paṇḍitaiḥ / tamo hyagnī rajo brahmā sattvaṃ viṣṇuḥ prakāśakaḥ // bndp_1,27.52 // mūrttirekā smṛtā yasya digvāsāśca śivāhvayā / yatra tiṣṭhanti tadbrahmayogena tu samanvitam // bndp_1,27.53 // tasmāddevaṃ devadevamī śānaṃ prabhumavyayam / ārādhayata viprendrā jitakrodhā jitendriyāḥ // bndp_1,27.54 // dṛṣṭaṃ vai yādṛśaṃ tasya liṅgamāsīnmahātmanaḥ / tādṛkpratikṛtiṃ kṛtvā śūlapāṇiṃ prapadyata // bndp_1,27.55 // tato drakṣyatha deveśaṃ durdarśamakṛtātmabhiḥ / yaṃ dṛṣṭvā sarvamajñānamadharmaśca pramaśyati // bndp_1,27.56 // tataḥ pradakṣiṇaṃ kṛtvā brahmāṇamamitaujasam / āsthitā vītaśokāste devadāruvane tataḥ // bndp_1,27.57 // ārādhayitumārabdhā brahmaṇā kathitaṃ yathā / sthaṇḍileṣu vicitreṣu parvateṣu guhāsu ca // bndp_1,27.58 // nadīnāṃ ca vicitreṣu pulineṣu śubheṣu ca / evaṃ saṃvatsare pūrṇe vasaṃte samupasthite / tadeva rūpamāsthāya devastadvanamāgataḥ // bndp_1,27.59 // kusumitabahupādapālatākaṃ bhramaragaṇai rupagīyamānakhaṇḍam / parabhṛtaparipūrṇacāruśabdaṃ praviśati tadvanamāśramaṃ maheśaḥ // bndp_1,27.60 // tatastaṃ munayaḥ sarve tuṣṭuvuḥ susamāhitāḥ // bndp_1,27.61 // adbhirvivadhamālyaiśca dhūpamandhaistathaiva ca / sapatnīkā mahābhāgāḥ saputrāḥ saparicchadāḥ // bndp_1,27.62 // mṛdu bhaste tadā vāgbhirgirīśamidamabruvan / ajñānāddevadevasya yadasmābhignuṣṭhitam // bndp_1,27.63 // karmaṇā manasā vācā tatsarvaṃ kṣantumarhasi / caritāni vicitrāṇi guhyāni gahanāni ca // bndp_1,27.64 // brahmādīnāṃ ca devānāṃ durvijñeyāni śaṅkara / svāgataṃ te na jānīmo gatiṃ naiva ca naiva ca // bndp_1,27.65 // viśveśvara mahādeva yo 'si so 'si namo 'stu te / stuvanti tvāṃ mahātmāno devadevaṃ maheśvaram // bndp_1,27.66 // namo bhavāya bhavyāya bhāvanāyodbhavāya ca / anantabalavīryāya bhūtānāṃ pataye namaḥ // bndp_1,27.67 // saṃhartre kapiśāṅgāya avyayāya vyayāya ca / gaṅgā saliladhārāya cādhārāya guṇātmane // bndp_1,27.68 // tryaṃbakāya trinetrāya triśūlavaradhāriṇe / kandarpāya namastubhyaṃ namo 'stu paramātmane // bndp_1,27.69 // śakarāya vṛṣāṅkāya gaṇānāṃ pataye namaḥ / daṇḍahastāya kālāya pāśahastāya vai namaḥ // bndp_1,27.70 // vedamantrapradhānāya śatajihvāya te namaḥ / bhūtaṃ bhavyaṃ bhaviṣyacca sthāvaraṃ caṅgamaṃ ca yat // bndp_1,27.71 // tava dehātsamutpannaṃ deva sarvamidaṃ jagat / śebho pāhi ca bhadraṃ te prasīda bhagavaṃstataḥ // bndp_1,27.72 // ajñānādyadi vā jñānādyatkiñcitkurute naraḥ / tatsarvaṃ bhagavāneva kurute yogamāyayā // bndp_1,27.73 // evaṃ stutvā tu munayaḥ prahṛṣṭenāntarātmanā / yācante tapasā yuktāḥ paśyāmasttvāṃ yathā purā // bndp_1,27.74 // prakṛtisthaṃ ca te liṅgaṃ tathaivāstu yathā purā / namo digvāsase nityaṃ kiṅkiṇījālamāline // bndp_1,27.75 // vikaṭāya karālāya karālavadanāya ca / arūpāya surūpāya viśvarūpāya te namaḥ // bndp_1,27.76 // kaṭaṅkaṭāya rūdrāya svāhākārāya vai namaḥ / sarvaprāṇātmane tubhyaṃ guṇadehāya vai namaḥ // bndp_1,27.77 // durggandhāya sugandhāya śūlahastāya vai namaḥ / svayaṃ nīlaśikhaṇḍāya śrīkaṇṭhāya namo namaḥ / nīlakaṇṭhāya devāya citābhasmāṅgarāgiṇe // bndp_1,27.78 // guṇatrayātmane tubhyaṃ namo viśvāya vedhase / śmaśānavāsine nityaṃ pretarūpāya vai namaḥ // bndp_1,27.79 // tvaṃ brahmā sarvadevānāṃ rudrāṇāṃ nīlalohitaḥ / ātmā ca sarvabhūtānāṃ sāṃkhyaiḥ puruṣa ucyate // bndp_1,27.80 // parvatānāṃ mahāmerurnakṣatrāṇāṃ ca candramāḥ / ṛṣīṇāṃ ca vasiṣṭhastvaṃ devānāṃ vāsavastathā // bndp_1,27.81 // oṅkaraḥ sarvavedānāṃ jyeṣṭhasāma ca sāmasu / āraṇyānāṃ ca sarveṣāṃ siṃhastvaṃ parameśvaraḥ // bndp_1,27.82 // grāmyāṇāmṛṣabhaścāpi bhagavāṃllokapūjitaḥ / sarvathā varttamāno 'pi yoyo bhāvo bhaviṣyati // bndp_1,27.83 // tvāmeva tatra paśyāmo brahmaṇā kathitaṃ yathā / kāmaḥ krodhaśca lobhaśca viṣādo mada eva ca // bndp_1,27.84 // etadicchāma vai roddhuṃ prasīda parameśvara / mahāsaṃharaṇe prāpte tvayā deva kṛtātmanā // bndp_1,27.85 // karaṃ lalāṭe saṃpīḍya vahnirutpāditastvayā / tenāgninā tadā lokā arcirbhiḥ sarvato vṛtāḥ // bndp_1,27.86 // tasmādagnisamā hyete bahavo vikṛtāgnayaḥ / yāni cānyānibhūtāni sthāvarāṇi carāṇi ca // bndp_1,27.87 // dahyante prāṇinaste tu tvatsamutthena vāhninā / asmākaṃ dahyamānānāṃ trātā bhava sureśvara // bndp_1,27.88 // tvaṃ ca lokahitārthāya bhūtāni pariṣiñcasi / maheśvara mahābhāga prabho śubhanirīkṣaka // bndp_1,27.89 // ājñāpaya vayaṃ nātha karttāro vacanaṃ tava / rūpakoṭisahasreṣu rūpakoṭiśateṣu ca // bndp_1,27.90 // antaṃ gantuṃ na śaktāḥ sma tava deva namo 'stu te / tatastu bhagavānīśa idaṃ vacanamabravīt // bndp_1,27.91 // ye hi me bhasmaniratā bhasmanā dagdhakilbiṣāḥ / yathoktakāriṇo dāntā viprā dhyānaparāyaṇāḥ // bndp_1,27.92 // na tānparivadedvidvān na ca tānatilaṅghayet / na cemānapriyaṃ brūyādamutreha hitārthavān // bndp_1,27.93 // yastānnindati mūḍhātmā mahādevaṃsa nindati / yastvetānpūjayennityaṃ sa pūjayati śaṅkaram / evaṃ caratha bhadraṃ vo mattaḥ siddhimavāpsyatha // bndp_1,27.94 // atulamiha mahātamaḥ praṇāśaṃśivakathitaṃ paramaṃ vidhiṃ viditvā / apagatabhayalobhamohacintāḥ saha patitāḥ mahasā śirobhirūhuḥ // bndp_1,27.95 // tataste muditā viprāḥ prakṛtisthe maheśvare / gandhodakaiḥ suśuddhaiśca kuśapuṣpavimiśritaiḥ // bndp_1,27.96 // snāpayanti mahākumbhairadbhirdevaṃ maheśvaram / gāyanti vividhairguhyair huṃkāraiścāpi susvaraiḥ // bndp_1,27.97 // namo digvāsase deva kiṅkiṇīdhrāya vai namaḥ / arddha nārīśarīrāya sāṃkhyayogapravarttine // bndp_1,27.98 // ghanavāhanakṛṣṇāya gajacarmanivāsine / kṛṣṇājinottarīyāya vyālayajñopavītine // bndp_1,27.99 // suracitacitravicitrakuṇḍalāya suracitamālyavibhūṣaṇāya tubhyam / mṛgapativaracarmavāsase te pṛthuparaśo ca namostu śaṅkarāya // bndp_1,27.100 // bhūyaśca sthāpite liṅge lokānāṃ hitakāmyayā / varṇadharmaparāścaiva ceruste munisattamāḥ // bndp_1,27.101 // tatastānsa munīnprītaḥ pratyuvāca maheśvaraḥ / prītosmi yuṣmattapasā varaṃ vṛṇuta muvratāḥ // bndp_1,27.102 // tataste munayassarve praṇipatya maheśvaram / bhṛgvaṅgirā vasiṣṭhaśca viśvāmitrastathaiva ca // bndp_1,27.103 // gautamo 'triḥ sukeśaśca pulastyaḥ pulahaḥ kratuḥ / marīciḥ kaśyapaścāpi saṃvartaśca mahātapāḥ // bndp_1,27.104 // te praṇamya mahādevamidaṃ vacanamabruvan / bhasmasnānaṃ ca nagnatvaṃ vāmatvaṃ pratilomatā / sevyāsevyatvaṃ tu vibho etadicchāma veditum // bndp_1,27.105 // bhagavānuvāca etadvaḥ saṃpravakṣyāmi kathāsarvasvamadya vai / agnirhyahaṃ somayutaḥ somaścāgnimupaśritaḥ // bndp_1,27.106 // kṛtākṛtaṃ vadantyagniṃ bhūyo lokāḥ samāśritāḥ / asakṛccāgninā dagdhaṃ jagatsthāvarajaṅgamam // bndp_1,27.107 // bhasmasādhyaṃ hi tatsarvaṃ pavitramida muttamam / bhasmanā vīryamāsthāya bhūtāni pariṣiñcati // bndp_1,27.108 // agnikāryaṃ ca yatkṛtvā kariṣyati ca tryāyuṣam / bhasmanā mama vīryeṇa mucyate sarvakilbiṣaiḥ // bndp_1,27.109 // bhāsayatyeva yadbhasma śubhaṃ vāsayate ca yat / tatkṣaṇātsarvapāpānāṃ bhasmeti parikīrtyate // bndp_1,27.110 // ūṣmapāḥ pitaro jñeyā devā vai somasaṃbhavāḥ / agnīṣomātmakaṃ sarvaṃ jagatsthāvarajaṃ gamam // bndp_1,27.111 // ahamagnirmahātejāḥ somaścaiṣā mamāṃbikā / ahamagniśca somaśca prakṛtyā puruṣaḥ svayam // bndp_1,27.112 // tasmādbhasma mahābhāgā madvīryamiti cocyate / svavīryaṃ vapuṣā caiva dhārayāmīti vai sthitiḥ // bndp_1,27.113 // tadā prabhṛti lokeṣu rakṣārthamaśubheṣu ca / bhasmanā kriyate rakṣā sūtikānāṃ gṛheṣu ca // bndp_1,27.114 // bhasmasnānaviśuddhātmā jitakrodho jitendriyaḥ / matsamīpasupāgamya na bhūyo vinivartate // bndp_1,27.115 // vrataṃ pāśupataṃ yogaṃ kāpālaṃ yoganirmitam / pūrvaṃ pāśupataṃ hyetannirmitaṃ tadanuttamam // bndp_1,27.116 // śeṣāścāśramiṇaḥ sarve paścātsṛṣṭāḥ svayaṃbhuvā / sṛṣṭireṣā mayā sṛṣṭā lajjāmohabhayātmikā // bndp_1,27.117 // nagnā eva hi jāyante devatā munayastathā / ye cānyemānavā loke sarve jāyantyavāsasaḥ // bndp_1,27.118 // indriyairajitairnagnā dukūlenāpi saṃvṛtāḥ / taireva saṃvṛto guptona vastraṃ kāraṇaṃ smṛtam // bndp_1,27.119 // kṣamā dhṛtirahiṃsā ca vairāgyaṃ caiva sarvaśaḥ / tulyau mānāpamānau ca tatprāvaraṇamuttamam // bndp_1,27.120 // bhasmapāṇḍuradigdhāṅgo dhyāyate manasā bhavam / yadyakāryasahasrāṇi kṛtvā snāyati bhasmanā // bndp_1,27.121 // tatsarvaṃ dahate bhasma yathāgnistejasā vanam / tasmā dyatnaparo bhūtvā trikālamapi yaḥ sadā // bndp_1,27.122 // bhasmanā kurute snānaṃ gāṇapatyaṃ sa gacchati / saṃhṛtya ca kratūnsarvāngṛhītvāmṛtamutta mam // bndp_1,27.123 // dhyāyanti ye mahādevaṃ līnāstadbhāvabhāvitāḥ / uttareṇātha panthānaṃ te 'mṛtatvamavāpnuyuḥ // bndp_1,27.124 // dakṣiṇenātha panthānaṃ ye śmaśānāni bhejire / aṇimā mahimā caiva laghimā prāptireva ca // bndp_1,27.125 // garimā pañcamī caiva ṣaṣṭhaṃ prākāmyameva ca / īśitvaṃ ca vaśitvaṃ ca hyamaratvaṃ ca te gatāḥ // bndp_1,27.126 // indrādayastathā devāḥ kāmikaṃ vratamāsthitāḥ / aiśvaryaṃ paramaṃ prāpya sarve prathitatejasaḥ // bndp_1,27.127 // vyapagatamadamohamuktarāgāstamerahajadoṣavivarjitasvabhāvāḥ / paribhavamidamuttamaṃ viditvā paśupatidayitamidaṃ vrataṃ caradhvam // bndp_1,27.128 // yaḥ paṭhedvai śucirbhūtvā śraddadhāno jitendriyaḥ / sarvapāpaviśuddhātmā rudralokaṃ sa gacchati // bndp_1,27.129 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge dvitīye 'nuṣaṅgapāda dāruvanapraveśabhasmasnānavidhirnāma saptaviṃśatitamo 'dhyāyaḥ ṛṣiruvāca agātkathamamāvasyāṃ māsi māsi divaṃ nṛpaḥ / ailaḥ purūravāḥ sūta kathaṃ vātarpayatpitṝn // bndp_1,28.1 // sūta uvāca tasya te 'haṃ pravakṣyāmi prabhāvaṃ śāṃśapāyane / ailasyādityasaṃyogaṃ somasya ca mahātmanaḥ // bndp_1,28.2 // antaḥsāramayasyendoḥ pakṣayoḥ śuklakṛṣṇayoḥ / hrāsavṛddhī pidṛmataḥ pitryasya ca vinirṇayam // bndp_1,28.3 // somāccaivāmṛtaprāptiṃ pitṝṇāṃ tarvaṇaṃ tathā / kāvyāgniṣvāttamaumyānāṃ pitṝṇāñcaiva darśanam // bndp_1,28.4 // yathā purūravāścaiva tarpayāmāsa vai pitṝn / etatsarvaṃ pravakṣyāmi parvāṇi ca yathākramam // bndp_1,28.5 // yadā tu candrasūryauṃ vai nakṣatreṇa samāgatau / amāvasyāṃ nivasata ekarātraikamaṇḍalau // bndp_1,28.6 // sa gacchati tadā draṣṭuṃ divākaraniśākarau / amāvasyāmamāvāsyāṃ mātāmahapitāmahau // bndp_1,28.7 // abhivādya sa tau tatra kālāpekṣaḥ pratīkṣate / prasyandamānātsomāttu pitrarthaṃ tu pariśravān // bndp_1,28.8 // ailaḥ purūravā vidvānmāsaśrāddhacikīrṣayā / upāste pitṛmantaṃ taṃ somaṃ divi samāsthitaḥ // bndp_1,28.9 // dvilavāṃ kuhūmātrāṃ ca te ubhe tu vicārya saḥ / sinīvālīpramāṇebhyaḥ sinīvālīmupāsya saḥ // bndp_1,28.10 // kuhūmātraḥ kalāṃ caiva jñātvopāste kuhūṃ tathā / sa tadā tāmupāsīnaḥ kālāpekṣaḥ prapaśyati // bndp_1,28.11 // sudhāmṛtaṃ tu tatsomātsravadvai māsatṛptaye / daśabhiḥ pañcabhiścaiva sudhāmṛtaparisravaiḥ // bndp_1,28.12 // kṛṣṇapakṣe bhujāṃ prītyā dahyamānāṃ tathāṃśubhiḥ / sadyaḥ prakṣaratā tena saumyena madhunā tu saḥ // bndp_1,28.13 // nirvāteṣtratha pakṣeṣu pitryeṇa vidhinā divi / sudhāmṛtena rājaindrastarpa yāmāsa vai pitṝn // bndp_1,28.14 // saumyānbarhiṣadaḥ kāvyānagniṣvāttāṃstathaiva ca / ṛtamagnistu yaḥ proktaḥ sa tu saṃvatsaro mataḥ // bndp_1,28.15 // jajñire hyṛtavastasmāddhyṛtubhyaścārttavāstathā / ārtavā hyarddhamāsākhyāḥ pitaro hyṛtusūnavaḥ // bndp_1,28.16 // ṛtavaḥ pitāmahā māsā ayanāhyabdasūnavaḥ / prapitāmahāstu vai devāḥ pañcābdā brahmaṇaḥ sutāḥ // bndp_1,28.17 // saumyāstu somajā jñeyāḥ kāvyā jñeyāḥ kaveḥ sutāḥ / upahūtāḥ smṛtā devāḥ somajāḥ somapāḥ smṛtāḥ // bndp_1,28.18 // ājyapāstu smṛtāḥ kāvyāstisrastāḥ pitṛjātayaḥ / kāvyā barhiṣada ścaiva agniṣvāttāśca tāstridhā // bndp_1,28.19 // gṛhasthā ye ca yajvāna ṛturbarhiṣado dhruvam / gṛhasthāścāpyayajvāna agniṣvāttāstathārttavāḥ // bndp_1,28.20 // aṣṭakāpatayaḥ kāvyāḥ pañcābdāstānnibodhata / teṣāṃ saṃvatsaro hyagniḥ sūyastu parivatsaraḥ // bndp_1,28.21 // soma iḍvatsaraḥ prokto vāyuścaivānuvatsaraḥ / rudrastu vatsarasteṣāṃ pañcābdāste yugātmakāḥ // bndp_1,28.22 // kāvyāścaivoṣmapāścaiva divākīrtyāśca te smṛtāḥ / ye te pibantyamāvasyāṃ māsimāsi sudhāṃ divi // bndp_1,28.23 // tāṃstena tarpayāmāsa yāvadāsītpurūravāḥ / yasmātprasravate somānmāsi māsi dhinoti ca // bndp_1,28.24 // tasmātsudhāmṛtaṃ tadvai pitṝṇāṃ somapāyinām / evaṃ tadamṛtaṃ saumyaṃ sudhā ca madu caiva ha // bndp_1,28.25 // kṛṣṇapakṣe yathā vendoḥ kalāḥ pañcadaśa kramāt / pibantyaṃbumayaṃ devāstrayastriṃśattu chandanāḥ // bndp_1,28.26 // pītvārddhamāsaṃ gacchanti caturdaśyāṃ sudhāmṛtam / ityevaṃ pīyamānaistu devaiḥ sarvairniśākaraḥ // bndp_1,28.27 // samāgacchatyamāvasyāṃ bhāge pañcadaśe sthitaḥ / suṣumṇāpyāyitaṃ caiva hyamāvasyāṃ yathā kramam // bndp_1,28.28 // pibanti dvilavaṃ kālaṃ pitaraste sudhāmṛtam / pītakṣayaṃ tataḥ somaṃ sūryo 'sāvekaraśminā // bndp_1,28.29 // āpyāyayatsuṣumṇātaḥ punastānsomapāyinaḥ / niḥ śeṣāyāṃ kalāyāṃ tu somamāpyāyayatpunaḥ // bndp_1,28.30 // suṣumṇāpyāyamānasya bhāgaṃ bhāgamahaḥ kramāt / kalāḥ kṣīyanti tāḥ kṛṣṇāḥ śuklā cāpyāyayanti tam // bndp_1,28.31 // evaṃ sūryasya vīryeṇa candrasyāpyāyitā tanuḥ / dṛśyate paurṇamāsyāṃ vai śuklaḥ saṃpūrṇamaṇḍalaḥ // bndp_1,28.32 // saṃsiddhirevaṃ somasya pakṣayoḥ śuklakṛṣṇayoḥ / ityevaṃ pitṛmānsomaḥ smṛta iḍvatsarātmakaḥ // bndp_1,28.33 // krāntaḥ pañcadaśaiḥ sārddhaṃ sudhāmṛtaparisravaiḥ / ataḥ parvāṇi vakṣyāmi varvaṇāṃ saṃdhayaśca ye // bndp_1,28.34 // granthimanti yathā parvāṇīkṣuve ṇvorbhavantyuta / tathārddhamāsi parvāṇi śuklakṛṣṇāni caiva hi // bndp_1,28.35 // pūrṇāmāvasyayorbhedau granthayaḥ saṃdhayaśca vai / arddhamāsaṃ tu parvāṇi dvitīyāprabhṛtīni tu // bndp_1,28.36 // anvādhānakriyā yasmātkriyate parvasaṃdhiṣu / tasmāttu parvaṇāmādau pratipatsarvasaṃdhiṣu // bndp_1,28.37 // sāyāhne 'hyanumatyādau kālo dvilava ucyate / lavau dvāveva rākāyāṃ kālo jñeyo 'parāhṇakaḥ // bndp_1,28.38 // pratipatkṛṣṇapakṣasya kāle 'tīte 'parāhṇake / sāyāhne pratipanne ca sa kālaḥ paurṇamāsikaḥ // bndp_1,28.39 // vyatīpāte sthite sūrye lekhārddhe tu yugāntare / yugāntarodite caiva leśārddhe śaśinaḥ kramāt // bndp_1,28.40 // paurṇamāsī vyatīpāte yadīkṣetāṃ parasparam / yasminkāle samau syātāṃ tau vyatīpāta eva saḥ // bndp_1,28.41 // taṃ kālaṃ sūryanirddeśyaṃ dṛṣṭvā saṃkhyāṃ tu sarpati / sa vai vaṣaṭākriyākālaḥ sadyaḥ kālaṃ vidhīyate // bndp_1,28.42 // pūrṇandoḥ pūrṇapakṣe tu rātrisaṃdhiśca pūrṇimā / tato virajyate naktaṃ paurṇamāsyāṃ niśākaraḥ // bndp_1,28.43 // yadīkṣete vyatīpāte divā pūrṇe parasparam / candrārkāvaparāhṇe tu pūrṇātmānau tu pūrṇimā // bndp_1,28.44 // yasmāttāmanumanyante pitaro daivataiḥ saha / tasmādanumatirnāma pūrṇimā prathamā smṛtā // bndp_1,28.45 // atyarthaṃ bhrājate yasmādvyomnyasyāṃ vai niśākaraḥ / rañjanāccaiva candrasya rāketi kavayo 'bruvan // bndp_1,28.46 // amāvasetāmṛkṣe tu yadā candradivākarau / rākā pañcadaśī rātriramāvāsyā tataḥ smṛtā // bndp_1,28.47 // vyucchidya tamamāvasyāṃ paśyatastau samāgatau / anyonyaṃ candrasūryauṃ tau yadā tadvarśa ucyate // bndp_1,28.48 // dvau dvau lavāvamāvāsyā sa kālaḥ parvasaṃdhiṣu / dvyakṣara kuhumātraśca parvakālāstrayaḥ smṛtāḥ // bndp_1,28.49 // naṣṭacandrā tvamāvasyā yā madhyāṅnātpravarttate / divasārddhena rātryā ca sūryaṃ prāpya tu candramāḥ // bndp_1,28.50 // sūryeṇa saha sāmudraṃ gatvā prātastanātsa vai / dvau kālau saṃgamaṃ caiva madhyāhne niyataṃ raviḥ // bndp_1,28.51 // pratipacchuklapakṣasya candramāḥ sūrya maṇḍalāt / vimucyamānayormadhye tayormaṇḍalayostu vai // bndp_1,28.52 // sa tadā hyāhuteḥ kālo darśasya tu vaṣaṭkriyā / etadṛtumukhaṃ jñeyamamā vāsyāsya parvaṇaḥ // bndp_1,28.53 // divāparva hyamāvāsyā kṣīṇendau bahule tu vai / tasmāddivā hyamāvāsyāṃ gṛhyate 'sau divākaraḥ // bndp_1,28.54 // gṛhyate tu divā tasmādamāvāsyāṃ divi kṣayām / kalānāmapi caitāsāṃ vṛddhihānyā jalātmanaḥ // bndp_1,28.55 // tithīnāṃ nāmadheyāni vidvadbhiḥ saṃjñitāni vai / darśayetāmathātmānaṃ sūryācandramasāvubhau // bndp_1,28.56 // niṣkrāmatyatha tenaiva kramaśaḥ sūryamaṇḍalāt / dvilavonamahorātraṃ bhāskaraṃ spṛśate śaśī // bndp_1,28.57 // sa tadā hyāhuteḥ kālodarśasya tu vaṣaṭkriyā / kuheti kokilenokto yaḥ sa kālaḥ samāpyate // bndp_1,28.58 // tatkālasaṃmitā yasmādamāvāsyā kuhūḥ smṛtā / sinīvālīpramāṇastu kṣīṇaśeṣo niśākaraḥ // bndp_1,28.59 // āmāvasyāṃ viśatyarkassinī vālītataḥ smṛtā / anumatyāścarākāyāḥ sinīvālyāḥ kuhūṃvinā // bndp_1,28.60 // etāsāṃ dvilavaḥ kālaḥ kuhūmātraṅkuhūḥsmṛtāḥ / candrasūryavyatīpāte saṃgate pūrṇimāntare // bndp_1,28.61 // pratipatpratipadyeta parvakālo dvimātrakaḥ / kālaḥ kahūsinīvālyoḥ sāmudrasya tu madhyataḥ // bndp_1,28.62 // arkāgni maṇḍale some parvakālaḥ kalāsamaḥ / evaṃ sa śuklapakṣe vai rajanyāṃ parvasaṃdhiṣu // bndp_1,28.63 // saṃpūrmamaṇḍalaḥ śrīmāṃścandramā uparajyate / yasmādā dāpyāyate somaḥ pañcadaśyāṃ tu pūrṇimā // bndp_1,28.64 // daśabhiḥ pañcabhiścaiva kalābhirdivasakramāt / tasmātkalāḥ pañcadaśa somenāsya tu ṣoḍaśī // bndp_1,28.65 // tasmātsomasya bhavati pañcadaśyāprapāṃ kṣayaḥ / ityete pitaro devāḥ somapāḥ somavarddhanāḥ // bndp_1,28.66 // ārtavā ṛtavo hyṛddhā devāstānbhāvayanti vai / ataḥ pitṝnpravakṣyāmi māsaśrāddhabhujastu ye // bndp_1,28.67 // teṣāṃ gatiṃ satattvāṃ ca prāptiṃ śrāddhasya caiva hi / na mṛtānāṃ gatiḥ śakyā jñātuṃ na punarāgatiḥ // bndp_1,28.68 // tapasāpi prasiddhena kiṃpunarmāsacakṣuṣā / anudevapitṝnete pitaro laukikāḥ smṛtāḥ // bndp_1,28.69 // devāḥ saumyāśca kāvyāśca ayajvāno hyaconijāḥ / devāste pitaraḥ sarve devāstānvādayantyuta // bndp_1,28.70 // manuṣyapitaraścaiva tebhyo 'nye laukikāḥ smṛtāḥ / pitā pitāmahaścāpi tathā yaḥ prapitāmahaḥ // bndp_1,28.71 // yajvāno ye tu sāmena somavantastu te smṛtāḥ / ye yajvāno haviryajñe te vai barhiṣadaḥ smṛtāḥ // bndp_1,28.72 // agniṣvāttāḥ smṛtāsteṣāṃ homino 'yājyayājinaḥ / teṣāṃ tu dharmasādharmyātsmṛtāḥ sāyujyagā dvijaiḥ // bndp_1,28.73 // ye cāpyāśramadharmāṇāṃ prasthāneṣu vyavasthitāḥ / ante tu nāvasīdanti śraddhāyuktāstu karmasu // bndp_1,28.74 // tapasā brahmacaryeṇa yajñena prajayā ca vai / śrāddhena vidyayā caiva pradānena ca saptadhā // bndp_1,28.75 // karmasveteṣu ye yuktā bhavantyādehapātanāt / daivaistaiḥ pitṛbhiḥ sārddhaṃ sūkṣmajaiḥ somayājanaiḥ // bndp_1,28.76 // svargatā divi modante pitṛvatta upāsate / teṣāṃ nivāpe datte tu tatkulīnaiśca bandhubhiḥ // bndp_1,28.77 // māsaśrāddhabhujastṛptiṃ labhante somalaukikāḥ / ete manuṣyapitaro māsaśrāddhabhujastu ye // bndp_1,28.78 // tebhyo 'pare tu ye 'pyanye saṃkīrṇāḥ karmayoniṣu / bhraṣṭāścāśramadharmebhyaḥ svadhāsvāhāvivarjitāḥ // bndp_1,28.79 // bhinnadehā durātmānaḥ pretabhūtā yamakṣaye / svakarmāṇya nuśocanto yātanāsthānamāgatāḥ // bndp_1,28.80 // dīrghāyuṣo 'tiśuṣkāśca śmaśrulāśca vivāsasaḥ / kṣutpipāsāparītāśca vidravantastatastataḥ // bndp_1,28.81 // saritsarastaḍāgāni vāpīścāpyupalipsavaḥ / parānnāni ca lipsaṃtaḥ kālyamānāstatastataḥ // bndp_1,28.82 // sthāneṣu pātyamānāśca yātanāśca punaḥ punaḥ / śālmale vaitaraṇyāṃ ca kuṃbhīpāke tathaiva ca // bndp_1,28.83 // karaṃbhavālukāyāṃ ca asipatravane tathā / śilā saṃpeṣaṇe caiva pātyamānāḥ svakarmabhiḥ // bndp_1,28.84 // tatrasthānāṃ hi teṣāṃ vai duḥ khitānāmanāśinām / teṣāṃ lokāntarasthānāṃ bāndhavairnāma gotrataḥ // bndp_1,28.85 // bhūmāvasavyaṃ darbheṣu dattāḥ piṇḍāstrayastu vai / yānti tāstarpayante ca pretasthāneṣvadhiṣṭhitān // bndp_1,28.86 // aprāptā yātanāsthānaṃ prabhraṣṭā ya ca pañcadhā / paścādye sthāvarānte vai jātā nīcaiḥ svakarmabhiḥ // bndp_1,28.87 // nānārūpāsu jāyante tiryagyoniṣvayoniṣu / yadāhārā bhavantyete tāsu tāsviha yoniṣu // bndp_1,28.88 // tasmiṃstasmiṃstadāhāre śrāddhaṃ dattaṃ pratiṣṭhate / kāle nyāyāgataṃ pātre vidhinā pratipāditam // bndp_1,28.89 // prāpnotyannaṃ yathādattaṃ janturyatrāvatiṣṭhate / yathā goṣu pranaṣṭāmu vatso vindati mātaram // bndp_1,28.90 // tathā śrāddheṣu dattānnaṃ mantraḥ prāpayate pitṝn / evaṃ hyaviphalaṃ śrāddhaṃ śraddhādattaṃ tu mantrataḥ // bndp_1,28.91 // tattatkumāraḥ provāca paśyandivyena cakṣuṣā / gatāgatajñaḥ pretānāṃ prāptiṃ śrāddhasya taiḥ saha // bndp_1,28.92 // bāhlīkāścoṣmapāścaiva divākīrtyāśca te smṛtāḥ / kṛṣṇapakṣastvahasteṣāṃ śuklaḥ svapnāya śarvarī // bndp_1,28.93 // ityete pitaro devā devāśca pitaraśca vai / ṛtvartavārddhamāsāstu anyonyaṃ pitaraḥ smṛtāḥ // bndp_1,28.94 // ityeta pitaro devā manuṣyapitaraśca ye / prīteṣu teṣu prīyante śrāddhayukteṣu karmasu // bndp_1,28.95 // ityeṣa vicayaḥ proktaḥ pitṝṇāṃ somapāyinām / evaṃ pitṛsatattvaṃ hi purāṇe niścayaṃ gatam // bndp_1,28.96 // ityarkapitṛsomānāmailasya ca samāgamaḥ / sudhāmṛtasya ca prāptiḥ pitṝṇāṃ caiva tarppaṇam // bndp_1,28.97 // pūrṇā māvāsyayoḥ kālo yātanāsthānameva ca / samāsātkīrtitastubhyameṣa sargaḥ manātanaḥ // bndp_1,28.98 // vaiśvarūpyaṃ tu sargasya kathitaṃ hyekadaiśikam / na śakyaṃ parisaṃkhyātuṃ śraddheyaṃ bhūtimicchatā // bndp_1,28.99 // svāyaṃbhuvasya hi hyeṣa sargaḥ krānto mayā tu vai / vistareṇānupūrvyā ca bhūyaḥ kiṃ varṇayāmyaham // bndp_1,28.100 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge dvitīye 'nuṣaṅgapāde amāvasyāśrāddhe pitṛvicayonāmāṣṭāviṃśati tamo 'dhyāyaḥ ṛṣiruvāca caturyugāni yānyāsanpūrvaṃ svāyaṃbhuve 'ntare / teṣāṃ nisargaṃ tattvaṃ ca śrotumicchāmi vistarāt // bndp_1,29.1 // sūta uvāca pṛthivyādiprasaṃgena yanmayā prāgudīritam / teṣāṃ caturyugaṃ hyetattadvakṣyāmi nibodhata // bndp_1,29.2 // saṃkhyayeha prasaṃkhyāya vistarāccaiva sarvaśaḥ / yugaṃ ca yugabhedaśca yugadharmastathaiva ca // bndp_1,29.3 // yugasaṃdhyāṃśakaścaiva yugasaṃdhānameva ca / ṣaṭprakāśayugākhyaiṣā tā pravakṣyāmi tattvataḥ // bndp_1,29.4 // laukikena pramāṇena niṣpādyābdaṃ tu mānuṣam / tenābdena prasaṃkhyāyai vakṣyāmīha vaturyugam / nimeṣakāla tulyaṃ hi vidyāllaghvakṣaraṃ ca yat // bndp_1,29.5 // kāṣṭhā nimeṣā daśa pañca caiva triśacca kāṣṭhā gaṇayetkalāṃ tu / triṃśatkalāścāpi bhavenmuhūrttastai striṃśatā rātryahanī same te // bndp_1,29.6 // ahorātrau vibhajate sūryo mānuṣalaukikau // bndp_1,29.7 // tatrāhaḥ karmaceṣṭāyāṃ rātriḥ svapnāya kalpate / pitrye rātryahanī māsaḥ pravibhāgastayoḥ punaḥ // bndp_1,29.8 // kṛṣṇapakṣastvahasteṣāṃ śuklaḥ svapnāya śarvarī / triṃśadye mānuṣā māsāḥ pitryo māsastu saḥ smṛtaḥ // bndp_1,29.9 // śatāni trīṇi māsānāṃ ṣaṣṭyā cāpyadhikāni vai / pitryaḥ saṃvatsaro hyeṣa mānuṣeṇa vibhāvyate // bndp_1,29.10 // mānuṣe ṇaiva mānena varṣāṇāṃ yacchataṃ bhavet / pitṝṇāṃ trīṇi varṣāṇi saṃkhyātānīha tāni vai // bndp_1,29.11 // daśa caivādhikā māsāḥ pitṛsaṃkhyeha saṃjñitāḥ / laukikenaiva mānena hṛbdo yo mānuṣaḥ smṛtaḥ // bndp_1,29.12 // etaddivyamahorātraṃ śāstre syānniścayo gataḥ / divye rātryahanī varṣa pravibhāgastayoḥ punaḥ // bndp_1,29.13 // ahastatrodagayanaṃ rātriḥ syāddakṣiṇāyanam / ye te rātryahanī divye prasaṃkhyānaṃ tayoḥ punaḥ // bndp_1,29.14 // triṃśadyāni tu varṣāṇi dipyo māsastu sa smṛtaḥ / yanmānuṣaṃ śataṃ viddhi divyā māsāstrayastu te // bndp_1,29.15 // daśa caiva tathāhāni divyo hyeṣa vidhiḥ smṛtaḥ / trīṇi varṣaśatānyeva ṣaṣṭivarṣāṇi yāni tu / divyaḥ saṃvatsaro hyeṣa mānuṣeṇa prakīrttitaḥ // bndp_1,29.16 // trīṇi varṣa sahasrāṇi mānuṣāṇi pramāṇataḥ / triṃśadanyāni varṣāṇi mataḥ saptarṣivatsaraḥ // bndp_1,29.17 // nava yāni sahasrāṇi varṣāṇāṃ mānuṣāṇi tu / anyāni navatiścaiva dhruvaḥ saṃvatsaraḥ smṛtaḥ // bndp_1,29.18 // ṣaḍviṃśatisahasrāṇi varṣāṇi mānuṣāṇi tu / varṣāṇāṃ tu śataṃ jñeyaṃ divyo hyeṣa vidhiḥ smṛtaḥ // bndp_1,29.19 // trīṇyeva niyutānyāhurvarṣāṇāṃ mānuṣāṇi tu // bndp_1,29.20 // ṣaṣṭiścaiva sahasrāṇi saṃkhyātāni tu saṃkhyāyā / divyavarṣasahasra tu prāhuḥ saṃkhyāvido janāḥ // bndp_1,29.21 // ityevamṛṣibhirgītaṃ divyayā saṃkhyāyā tviha / divyenaiva pramāṇena yugasaṃkhyāprakalpanam // bndp_1,29.22 // catvāri bhārate varṣe yugāni kavayo 'buvan / kṛtaṃ tretā dvāparaṃ ca kaliśceti catuṣṭayam // bndp_1,29.23 // pūrva kṛtayukaṃ nāma tatastretī vidhīyate / dvāparaṃ ca kaliścaiva yugānyetāni kalpayet // bndp_1,29.24 // catvāryāhuḥ sahasrāṇi varṣāṇāṃ ca kṛta yugam / tasya tāvacchatī saṃdhyā saṃdhyāṃśaḥ saṃdhyāyā samaḥ // bndp_1,29.25 // itareṣu sasaṃdhyeṣu sasaṃdhyāṃśeṣu ca triṣu / ekanyāyena vartante sahasrāṇi śatāni ca // bndp_1,29.26 // trīṇi dve ca sahasrāṇi tretādvāparayoḥ kramāt / triśatī dviśatī saṃdhye saṃdhyāṃśau cāpi tatsamau // bndp_1,29.27 // kaliṃ varṣasarasraṃ tu yugamāhurdvijottamāḥ / tasyaikaśatikā saṃdhyā saṃdhyāṃśaḥ saṃdhyayā samaḥ // bndp_1,29.28 // teṣāṃ dvādaśasāhasrī yugasaṃkhyā prakīrttitā / kṛtaṃ tretā dvāparaṃ ca kaliścaiva catuṣṭayam // bndp_1,29.29 // atra saṃvatsarā dṛṣṭā mānuṣeṇa pramāṇataḥ / kṛtasya tāvadvakṣyāmi varṣāṇi ca nibodhata // bndp_1,29.30 // sahasrāṇāṃ śatānyāhuścaturdaśa hi saṃkhyāyā / catvāriṃśatsahasrāṇi tathānyāni kṛtaṃ yugam // bndp_1,29.31 // tathā śatasahasrāṇi varṣāṇi daśasaṃkhyāyā / aśītiśca sahasrāṇi kālastretāyugasya saḥ // bndp_1,29.32 // saptaiva niyutānyāhurvarṣāṇāṃ mānuṣeṇa tu / viṃśatiśca sahasrāmi kālaḥ sa dvāparasya ca // bndp_1,29.33 // tathā śatasahasrāṇi varṣāṇāṃ trīṇi saṃkhyayā / ṣaṣṭiścaiva sahasrāṇi kālaḥ kaliyugasya tu // bndp_1,29.34 // evaṃ caturyuge kāla ṛtaiḥ saṃdhyāṃśakaiḥ smṛtaḥ / niyutānyeva ṣaḍiṃśānnirasāni yugāni vai // bndp_1,29.35 // catvāriṃśattathā trīṇi niyutā nīha saṃkhyayā / viṃśatiśca sahasrāṇi sa saṃdhyāṃśaścaturyugaḥ // bndp_1,29.36 // evaṃ caturyugākhyānāṃ sādhikā hyekasaptatiḥ / kṛtatretādiyuktānāṃ manorantaramucyate // bndp_1,29.37 // manvantarasya saṃkhyāṃ tu varṣāgreṇa nibodhata / triṃśatkoṭyastu varṣāṇāṃ mānuṣeṇa prakīrttitāḥ // bndp_1,29.38 // sapta ṣaṣṭistathānyāni niyutānyadhikāni tu / viśatiśca sahasrāṇi kālo 'yaṃ sādhikaṃ vinā // bndp_1,29.39 // manvantarasya saṃkhyaiṣā saṃkhyā vidbhirdvijaiḥ smṛtā / manvantarasya kālo 'yaṃ yugaiḥ sārddhaṃ ca kīrttitaḥ // bndp_1,29.40 // catuḥ sāhasrayuktaṃ vai prākṛtaṃ tatkṛtaṃ yugam / tretāśiṣṭaṃ pravakṣyāmi dvāparaṃ kalimeva ca // bndp_1,29.41 // yugapatsamayenārtho dvidhā vaktuṃ na śakyate / kramāgataṃ mayā hyetattubhyaṃ nokta yuga dvayam // bndp_1,29.42 // ṛṣivaṃśaprasaṃgena vyākulatvāttathaiva ca / atra tretāyugasyādau manuḥ saptarṣayaśca ye // bndp_1,29.43 // śrauta smārtta ca te dharma brahmaṇānupracauditam / dārāgnihotrasaṃbandhamṛgyajuḥ sāmasaṃhitam // bndp_1,29.44 // ityādilakṣaṇaṃ śrautaṃ dharma saptarṣayo 'bruvan / paraṃparāgataṃ dharma smārttaṃ cācāralakṣaṇam // bndp_1,29.45 // varṇāśramācārayutaṃ manuḥ svāyaṃbhuvo 'bravīt / satyena brahmacaryeṇa śrutena tapasā ca vai // bndp_1,29.46 // teṣāṃ tu taptatapasā ārṣeṇopakrameṇa tu / saptarṣīṇāṃ manoścaiva hyādye tretāyuge tathā // bndp_1,29.47 // abuddhipūrvakaṃ teṣāmakriyāpūrvameva ca / abhivyaktāstu te mantrāstārakādyairnidarśanaiḥ // bndp_1,29.48 // ādikalpe tu devānāṃ prādurbhūtāstu yāḥ svayam / prāṇāśeṣvatha siddhīnāmanyāsāṃ ca pravarttanam // bndp_1,29.49 // āsanmantrā vyatīteṣu ye kalpeṣu sahasraśaḥ / te mantrā vai punasteṣāṃ pratibhāyāmupasthitāḥ // bndp_1,29.50 // ṛco yajūṃṣi sāmāni mantraścātharvaṇāni tu / saptarṣibhistu te proktāḥ smārttaṃ dharmaṃ manurjagau // bndp_1,29.51 // tretādau saṃhitā vedāḥ kevalā dharmasetavaḥ / saṃrodhādāyuṣaścaiva vartsyante dvāpareṣu vai // bndp_1,29.52 // ṛṣayastapasā vedāndvāparādiṣvadhīyate / anādinidhinā divyāḥ pūrvaṃ sṛṣṭāḥ svayaṃbhuvā // bndp_1,29.53 // sadharmāḥ savratāḥ sāṃgā yathādharmaṃ yugeyuge / vikriyante samānārthā vedavādā yathāyugam // bndp_1,29.54 // āraṃbhayajñāḥ kṣatrāśca haviryajñā viśastathā / paricārayajñāḥ śūdrāstu japayajñā dvijottamāḥ // bndp_1,29.55 // tadā pramuditā varṇāstretāyāṃ dharmapālitāḥ / kriyāvantaḥ prajāvantaḥ samṛddhāḥ sukhinastathā // bndp_1,29.56 // brāhmaṇānanurttante kṣatriyāḥ kṣatriyānviśaḥ / vaiśyānuvarttinaḥ śudrāḥ parasparamanuvratāḥ // bndp_1,29.57 // śubhāḥ pravṛttayasteṣāṃ dharmā varṇāśramāstathā / saṃkalpitena manasā vācoktena svakarmaṇā // bndp_1,29.58 // tretāyuge ca viphalaḥ karmāraṃbhaḥ prasiddhyati / āyurmedhā balaṃ rūpamārogyaṃ dharmaśīlatā // bndp_1,29.59 // sarvasādhāraṇā hyete tretāyāṃ vai bhavaṃ tyuta / varṇāśramavyavasthānaṃ teṣāṃ brahmā tadākarot // bndp_1,29.60 // punaḥ prajāstu tā mohāddharmā stānapyapālayan / parasparavirodhena manuṃ tāḥ punarabhyayuḥ // bndp_1,29.61 // punaḥ svāyaṃbhuvo dṛṣṭvā yāthātathyaṃ prajāpatiḥ / dhyātvā tu śatarūpāyāṃ putrau sa udapādayat // bndp_1,29.62 // priyavrato ttānapādau prathamau tau mohīkṣitau / tataḥ prabhṛti rājāna utpannā daṇḍadhāriṇaḥ // bndp_1,29.63 // prajānāṃ rañjanāccaiva rājānaste 'bhavannṛpāḥ / pracchanna pāpāstairye ca na śakyāstu narādhipaiḥ // bndp_1,29.64 // dharmarājaḥ smṛtasteṣāṃ śāstā vaivasvato yamaḥ / varṇānāṃ pravibhāgāśca tretāyāṃ saṃprakīrttitāḥ // bndp_1,29.65 // saṃbhṛtācca tadā mantrā ṛṣibhirbrahmaṇaḥ sutaiḥ / yajñāḥ pravarttitāścaiva tadā hyeva tu daivataiḥ // bndp_1,29.66 // yāmaśukrārjitaiścaiva sarvasādhana saṃbhṛtaiḥ / sārddhaṃ viśvabhujā caiva devendreṇa mahaujasā // bndp_1,29.67 // svāyaṃbhuveṃ'tare devairyajñastaiḥ prākpravarttitaḥ / satyaṃ japastapo dānaṃ tretāyā dharma ucyate // bndp_1,29.68 // tadā dharmmasahasrānte 'hiṃsādharmaḥ pravarttate / jāyante ca tadā śūrā āyuṣmanto mahābalāḥ // bndp_1,29.69 // vyastadaṇḍā mahābhāgā dharmiṣṭhā brahmavādinaḥ / padmapatrāyatākṣāśca pṛthūraskāḥ susaṃhatāḥ // bndp_1,29.70 // siṃhātaṅkā mahāsattvā mattamātaṅgagaminaḥ / mahādhanurddharāścaiva tretāyāṃ cakravarttinaḥ // bndp_1,29.71 // sarvalakṣaṇasampūrmā nyagrodhaparimaṇḍalāḥ / nyagrodhau tu smṛtau bāhū vyāmo nyagrodha ucyate // bndp_1,29.72 // vyāme naivochrayo yasya sama ūrddhaṃ tu dehinaḥ / samochrayaparīṇāho jñeyo nyagrodhamaṇḍalaḥ // bndp_1,29.73 // cakraṃ ratho maṇirbhāryā nidhiraśvo gajastathā / saptaitāni ca ratnāni sarveṣāṃ cakravartināma // bndp_1,29.74 // cakraṃ ratho maṇiḥ khaḍgaścarmaratnaṃ ca pañcamam / keturnidhiśca saptaiva prāṇahīnāni cakṣate // bndp_1,29.75 // bhāryā purohitaścaiva senānī rathakṛcca yaḥ / mantryaśvaḥ kalabhaścaiva prāṇinaḥ sapta kīrttitāḥ // bndp_1,29.76 // ratnānyetāni divyāni saṃsiddhāni mahātmanām / caturdaśa vidheyāni sarveṣāṃ cakravarttinām // bndp_1,29.77 // viṣṇoraṃśena jāyante pṛthivyāṃ cakravarttinaḥ / manvantareṣu sarveṣu atītānāgateṣviha // bndp_1,29.78 // bhūtabhavyāni yānīha varttamānāni yāni ca / tretāyuge ca tānyatra jāyante cakravarttinaḥ // bndp_1,29.79 // bhadrāṇīmāni teṣāṃ vai bhavantīha mahīkṣitām / atyadbhutāni catvāri balaṃ dharmaḥ sukhaṃ dhanam // bndp_1,29.80 // anyonyasyāvirodhena prāpyante tu nṛpaiḥ samam / artho dharmaśca kāmaśca yaśo vijaya eva ca // bndp_1,29.81 // aiśvaryeṇāṇimādyena prabhuśaktyā tathaiva ca / śrutena tapasā caiva munīnabhibhavanti vai // bndp_1,29.82 // balena tapasā caiva devadānavamānavān / lakṣaṇaiścaiva jāyante śarīrasthairamānuṣaiḥ // bndp_1,29.83 // keśāḥsnigdhā lalāṭoccā jihvā cāsya pramārjinī / tāmraprabhoṣṭanetrāśca śrīvatsāścaiddhvaromaśāḥ // bndp_1,29.84 // ājānubāhavaschaiva tadāmrahastāḥ kaṭau kṛśāḥ / nyagrodhapariṇāhāśca siṃhaskandhāstu mehanāḥ // bndp_1,29.85 // gajedragatayaścaiva mahāhanava eva ca / pādayoścakramatsyontu śaṅkhapadmau tuhastayoḥ // bndp_1,29.86 // pañcāśītisahasrāṇi te rājantyajarā nṛpāḥ / asaṃgagatayasteṣāṃ catasraścakravarttinām // bndp_1,29.87 // antarikṣe samudri ca pātāle parvateṣu ca / ijyā dānaṃ tapaḥ satyaṃ tretāyāṃ dharma ucyate // bndp_1,29.88 // tadā pravarttate dharmo varṇāśramavibhāgaśaḥ / maryādāsthāpanārthaṃ ca daṇḍanītiḥ pravarttate // bndp_1,29.89 // tdṛṣṭapuṣṭāḥ prajāḥ sarvā arogāḥ pūrṇamānasāḥ / eko vedaścatuṣpādastretāyugavidhausmṛtaḥ // bndp_1,29.90 // trīṇi varṣasahasrāṇi tadā jīvanti mānavāḥ / putrapautrasamākīrṇā mriyante ca krameṇa tu // bndp_1,29.91 // eṣa tretāyuge dharmastretāsaṃdhyāṃ nibodhata / tretāyugasvabhāvānāṃ saṃdhyā pādena varttate / saṃdhyāpādaḥ svabhāvastu soṃ'śapadena tiṣṭhati // bndp_1,29.92 // iti śrī brahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge dvitīye 'nuṣaṅgapāde saṃkhyāvartto nāmaikonatriśattamo 'dhyāyaḥ śāṃśāpāyaniruvāca kathaṃ tretāyugamukhe yajñasya syātpravarttanam / pūrvaṃ svāyaṃbhuve sarge yathāvattacca brūhi me // bndp_1,30.1 // antarhitāyāṃ saṃdhyāyāṃ sārddhaṃ kṛtayugena vai / kālākhyāyāṃ pravṛttāyāṃ prāpte tretāyuge tadā // bndp_1,30.2 // auṣadhīṣu ca jātāsu pravṛtte vṛṣṭisarjane / pratiṣṭhitāyāṃ vārttāyāṃ gṛhāśramapare punaḥ // bndp_1,30.3 // varṇāśramavyavasthānaṃ kṛtavantaśca saṃkhyayā / saṃbhārāṃstāṃstu maṃbhṛtya kathaṃ yajñaḥ pravarttitaḥ // bndp_1,30.4 // etacchutvābravītsūtaḥ śrūyatāṃ śāṃśapāyane / yathā tretāyugamukhe yajñasya syātpravartanam // bndp_1,30.5 // pūrvaṃ svāyaṃbhuve sarge tadvakṣyāmyānupūrvyataḥ / antarhitāyāṃ saṃdhyāyāṃ sārddhaṃ kṛtayugena tu // bndp_1,30.6 // kālākhyāyāṃ pravṛttāyāṃ prapte tretāyuge tadā / auṣadhīṣu ca jātāsu pravṛtte vṛṣṭisarjane // bndp_1,30.7 // pratiṣṭhitāyāṃ vārttāyāṃ gṛhaśramapareṣu ca / varṇāśramavyavasthānaṃ kṛtvā mantrāṃstu saṃhatān // bndp_1,30.8 // mantrāṃstānyojayitvātha ihāmutra ca karmasu / tadā viśvabhugindraśca yajñaṃ prāvarttayatprabhuḥ // bndp_1,30.9 // daivataiḥ sahitaiḥ sarvaiḥ sarvasaṃbhārasaṃbhṛtaiḥ / tasyāśvamedhe vitate samājagmurmaharṣayaḥ // bndp_1,30.10 // yajantaṃ paśubhirme dhyairūcuḥ sarve samāgatāḥ / karmavyagreṣu ṛtvikṣu saṃtate yajñakarmaṇi // bndp_1,30.11 // saṃpragītheṣu sarveṣu sāmageṣvatha susvagm / parikrānteṣu laghuṣu hyadhvaryuvṛṣabheṣu ca // bndp_1,30.12 // ālabdheṣu ca medhyeṣu tathā paśugaṇeṣu ca / haviṣyagnau hūyamāne brāhmaṇaiścāgnihotribhiḥ // bndp_1,30.13 // āhūteṣu ca sarveṣu yajñabhākṣu kramāttadā / ya indriyātmakā devāstadā te yajñabhāginaḥ // bndp_1,30.14 // tadyacante tadā devānkalpādiṣu bhavanti ye / adhvaryavaḥ praiṣakāle vyatthitā vai maharṣayaḥ // bndp_1,30.15 // maharṣayastu tāndṛṣṭvā dīnānpaśugaṇāṃstadā / prapacchuridraṃ saṃbhūya ko 'yaṃ yajña vidhistava // bndp_1,30.16 // adharmo balavāneṣa hiṃsādharmepsayā tataḥ / tataḥ paśuvadhaścaiṣa tava yajñe surottama // bndp_1,30.17 // adharmo dharmaghātāya prārabdhaḥ paśuhisayā / nāyaṃ dharmo hyadharmo 'yaṃ na hiṃsā dharma ucyate // bndp_1,30.18 // āgamena bhavānyajñaṃ karotu yadihecchati / vidhidṛṣṭena yajñena dharmeṇāvyapasetunā // bndp_1,30.19 // yajñabīcaiḥ sureśraṣṭha yeṣu hiṃsā na vidyate / trivarṣaṃ paramaṃ kālamuṣitairaprarohibhiḥ // bndp_1,30.20 // eṣa dharmo mahāprājña virañcivihitaḥ purā / evaṃ viśvabhugindrastu ṛṣibhistattvadarśibhiḥ // bndp_1,30.21 // tadā vivādaḥ sumahānindrasyāsīnmaharṣibhiḥ / jaṅgamasthāvaraiḥ kairhi yaṣṭavyamiti cocyate // bndp_1,30.22 // te tu khinnā vivādena tattvamuttvā maharṣayaḥ / sandhāya vākyamindreṇa papracchuḥ khecaraṃ vasum // bndp_1,30.23 // sahāprājña kathaṃ dṛṣṭastvayā yajñavidhirnṛpa / auttānapāde prabrūhi saṃśayaṃ no nuda prabho // bndp_1,30.24 // śrutvā vākyaṃ vasusteṣāma vicārya balābalam / vedaśāstramanusmṛtya yajñatattvamuvāca ha // bndp_1,30.25 // yathopanīrtairyaṣṭavyamiti hovāca pārthivaḥ / yaṣṭavyaṃ paśubhirme dhyairatha bījaiḥ phalairapi // bndp_1,30.26 // hiṃsāsvabhāvo yajñasya iti me darśanāgamau / yatheha devatā mantrā hiṃsāliṅgā maharṣibhiḥ // bndp_1,30.27 // dīrgheṇa tapasā yuktairdarśanaistārakādibhiḥ / tatprāmāṇyānmayā coktaṃ tasmātsa prāptumarhatha // bndp_1,30.28 // yadi pramāṇaṃ tānyeva mantravākyāni vai dvijāḥ / tathā pravatatāṃ yajño hyanyathā vo 'nṛtaṃ vacaḥ // bndp_1,30.29 // evaṃ kṛtottarāste vai yuktātmānastapodhanāḥ / avaśyabhāvitaṃ dṛṣṭvā tamatho vāgyatābhavan // bndp_1,30.30 // ityuktamātre nṛpatiḥ praviveśa rasātalam / ūrdhvacārī vasurbhūtvā rasātalacaro 'bhavat // bndp_1,30.31 // vasudhā talavāsī tu tena vākyena so 'bhavat / dharmāṇāṃ saṃśayacchettā rājā vasuradhogataḥ // bndp_1,30.32 // tasmānna vācyamekena bahujñenāpi saṃśaye / bahudvārasya dharmasya sūkṣmā dūratarā gatiḥ // bndp_1,30.33 // tasmānna niścayādvaktuṃ dharmaḥ śakyastu kenacit / devānṛṣīnupādāya svāyaṃbhuvamṛte manum // bndp_1,30.34 // tasmādahiṃsā dharmasya dvāramuktaṃ maharṣibhiḥ / ṛṣikoṭisahasrāṇi svatapobhirdivaṃ yayuḥ // bndp_1,30.35 // tasmānna dānaṃ yajñaṃ vā praśaṃsaṃti maharṣayaḥ / uñchamūlaphalaṃ śākamudapātraṃ tapodhanāḥ // bndp_1,30.36 // etaddatvā vibhavataḥ svarge loke pratiṣṭhitāḥ / adrohaścāpya lobhaśca tapo bhutadayā damaḥ // bndp_1,30.37 // brahmacaryaṃ tathā satyamanukrośaḥ kṣamā dhṛtiḥ / sanātanasya dharmasya mūlametaddurāsadam // bndp_1,30.38 // śrūyante hi tapaḥsiddhā brahmakṣatrādayo 'naghāḥ / priyavratottānapādau dhruvo medhātithirvasuḥ // bndp_1,30.39 // sudhāmā virajāścaiva śaṅkhaḥ pāṇḍyaja eva ca / prājīnabarhiḥ parjanyo havirdhānādayo nṛpaḥ // bndp_1,30.40 // ete cānye ca bahavaḥ svaistapobhirdivaṃ gatāḥ / rājarṣayo mahāsattvā yeṣāṃ kīrttiḥ pratiṣṭhitā // bndp_1,30.41 // tasmādviśiṣyate yajñāttapaḥ sarvaistu kāraṇaḥ / brahmaṇā tapasā sṛṣṭaṃ jagadviśvamidaṃ purā // bndp_1,30.42 // tasmānnānveti tadyajñastapomūlamidaṃ smṛtam / dravyamantrātmako yajñastapastvanaśanātmakam // bndp_1,30.43 // yajñena devānāpnoti vairājaṃ tapasā punaḥ / brāhmaṃ tu karma saṃnyāsādvairāgyātprakṛterjayam // bndp_1,30.44 // jñānātprāpnoti kaivalyaṃ pañcaitāgatayaḥ smṛtāḥ / evaṃ vivādaḥ sumahānya jñasyāsītpravarttane // bndp_1,30.45 // devatānāmṛṣīṇāṃ ca pūrva svāyaṃbhuve 'ntare / tatastamṛṣayo dṛṣṭvā hataṃ dharmabalena tu // bndp_1,30.46 // vasorvākyamanā dṛtya jagamuḥ sarve yathāgatam / gateṣu munisaṃgheṣu devā yajñaṃ samāpnuvan // bndp_1,30.47 // yajñapravarttanaṃ hyevamāsītsvāyaṃbhuve 'ntare / tataḥ prabhṛti yajño 'yaṃ yugaiḥ saha vivarttitaḥ // bndp_1,30.48 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge dvitīye 'nuṣaṅgapāde yajñapravarttanaṃ nāma triśattamo 'dhyāyaḥ sūta uvāca ata ūrddhaṃ pravakṣyāmi dvāparasya vidhiṃ punaḥ / tatra tretāyuge kṣīṇe dvāparaṃ pratipadyate // bndp_1,31.1 // dvāparādau prajānāṃ tu siddhistretāyuge tu yā / parivṛtte yuge tasmiṃstatastābhiḥ praṇaśyati // bndp_1,31.2 // tataḥ pravarttate tāsāṃ prajānāṃ dvāpare punaḥ / saṃbhedaścaiva varṇānāṃ kāryāṇāṃ ca viparyayaḥ // bndp_1,31.3 // yajñāvadhāraṇaṃ daṇḍo mado daṃbhaḥ kṣamā balam / eṣā rajastamoyuktā pravṛttirdvāpare smṛtā // bndp_1,31.4 // ādye kṛte yo dharmo 'sti sa tretāyāṃ pravarttate / dvāpare vyākulībhūtvā praṇaśyati kalau yuge // bndp_1,31.5 // varṇānāṃ viparidhvaṃsaḥ saṃkīyata tathāśramāḥ / dvaividhyaṃ pratipadyeteyuge tasmiñchruti smṛtī // bndp_1,31.6 // dvaidhāttathā śrutismṛtyorniścayo nādhigamyate / aniścayādhigamanāddharmatattvaṃ na vidyate // bndp_1,31.7 // dharmāsattvena mitrāṇāṃ matibhedo bhavennṛṇām / parasparavibhinnaistaidṛṣṭīnāṃ vibhrameṇa ca // bndp_1,31.8 // ayaṃ dharmo hyayaṃ neti niścayo nādhigamyate / kāraṇānāṃ ca vaikalpyātkāryāṇāṃ cāpyaniścayāt // bndp_1,31.9 // matibhedena teṣāṃ vai dṛṣṭīnāṃ vibhramo bhavet / tato dṛṣṭivibhannaistu kṛtaṃ śāstrākulaṃ tvidam // bndp_1,31.10 // eko vedaścatuṣpāddhi tretāsviha vidhīyate / saṃkṣayādāyupaścaiva vyasyate dvāpareṣu ca // bndp_1,31.11 // ṛṣimantrātpunarbhedādbhidyate dṛṣṭivibhramaiḥ / mantrabrāhmaṇavinyāsaiḥ svaravarṇaviparyayaiḥ // bndp_1,31.12 // saṃhitā ṛgyajuḥsāmnāṃ saṃpaṭhyante maharṣibhiḥ / sāmānyā vaikṛtāścaiva dṛṣṭibhinne kvacitkvacit // bndp_1,31.13 // brāhmaṇaṃ kalpasūtrāṇi mantrapravacanāni ca / anye 'pi prasthitāstānvai kecittānpratyavasthitāḥ // bndp_1,31.14 // dvāpareṣu pravarttante nivarttante kalau yuge / ekamādhvaryavaṃ tvāsītpunardvaidhamajāyata // bndp_1,31.15 // sāmānyaviparītārthaiḥ kṛtaśāstrākulaṃ tvidam / ādhvaryavasya prasthānairbahudhā vyākulīkṛtaiḥ // bndp_1,31.16 // tathaivātharvaṛksāmnāṃ vikalpaiścāpi saṃjñayā / vyākuledvāpare nityaṃ kriyate bhinna darśanaiḥ // bndp_1,31.17 // teṣāṃ bhedāḥ pratībhedā vikalpāścāpi saṃkhyāyā / dvāpare saṃpravarttate vinaśyanti tataḥ kalau // bndp_1,31.18 // teṣāṃ viparyayotpannā bhavanti dvāpare punaḥ / avṛṣṭirmaraṇaṃ caiva tathaiva vyādhyupadravāḥ // bndp_1,31.19 // vāṅmanaḥ karmarjeduḥkhairnirvedo jāyate punaḥ / nirvedājjāyate teṣāṃ duḥkhamokṣavicāraṇā // bndp_1,31.20 // vicāraṇācca vairāgyaṃ vairāgyāddoṣadarśanam / doṣadarśanatascaiva dvāpare 'jñānasaṃbhavaḥ // bndp_1,31.21 // teṣāma jñānināṃ pūrvamādye svāyaṃbhuve 'ntare / utpadyante hi śāstrāṇāṃ dvāpare paripanthinaḥ // bndp_1,31.22 // āyurvedavikalpaśca hyagānāṃ jyotiṣasya ca / arthaśāstravikalpāśca hetuśāstravikalpanam // bndp_1,31.23 // prakriyākalpasūtrāṇāṃ bhāṣyavidyāvikalpanam / smṛtiśāstraprabhedaśca prasthānāni pṛthakpṛthak // bndp_1,31.24 // dvāpareṣvabhivarttante matibhedāśrayānnṛṇām / manasā karmaṇā vācā kṛcchrādvārtā prasiddhyati // bndp_1,31.25 // dvāpare sarvabhūtānāṃ kāyakleśapuraskṛtā / lobho vṛttirvaṇikpūrvā tattvānāmaviniścayaḥ // bndp_1,31.26 // vedaśāstrapraṇayanaṃ dharmāṇāṃ saṃkarastathā / varṇāśramaparidhvaṃsaḥ kāmakrodhau tathaiva ca // bndp_1,31.27 // dvāpareṣu pravarttante rāgo lobho vadhastathā / vedaṃ vyāsaścaturddhā tu vyasyate dvāparādiṣu // bndp_1,31.28 // niḥśeṣe dvāpare tasmiṃstasya saṃdhyā tu yādṛśī / pratiṣṭhate guṇairhīno dharmo 'sau dvāparasya tu // bndp_1,31.29 // tathaiva saṃdhyā pādena hyaṅgaḥ saṃdhyā itīṣyate / dvāparasyāvaśeṣeṇa tiṣyasya tu nibodhata // bndp_1,31.30 // dvāparasyāśaseṣaṇa pratipattiḥ kalerapi / hiṃsāsūyānṛtaṃ māyā vadhaścaiva tapasvinām // bndp_1,31.31 // ete svabhāvāstiṣyasya sādhayanti ca vai prajāḥ / eṣa dharmaḥ kṛtaḥ kṛtsno dharmaśca parihīyate // bndp_1,31.32 // manasā karmaṇā stutyā vārtā sidhyati vā na vā / kalau pramārakī rogaḥ satataṃ kṣudbhayāni ca // bndp_1,31.33 // anāvṛṣṭibhayaṃ ghoraṃ deśānāṃ ca viparyayaḥ / na pramāṇaṃ smṛterasti tiṣye lokeṣu vai yuge // bndp_1,31.34 // garbhastho mriyate kaścidyauva nasthastathāparaḥ / sthavirāḥ ke 'pi kaumāre mriyante vai kalau prajāḥ // bndp_1,31.35 // duriṣṭairduradhītaiśca duṣkṛtaiśca durāgamaiḥ / viprāṇāṃ karmadoṣaistaiḥ prajānāṃ jāyate bhayam // bndp_1,31.36 // hiṃsā māyā tatherṣyā ca krodho 'sūyā kṣamā nṛṣu / tiṣye bhavanti jantūnāṃ rāgo lobhaśca sarvaśaḥ // bndp_1,31.37 // saṃkṣobho jāyate 'tyathai karimāsādya vai yugam / pūrṇe varṣasahasre vai paramāyustadā nṛṇām // bndp_1,31.38 // nādhīyate tadā vedānna yajaṃ te dvijātayaḥ / utsīdanti narāścaiva kṣatriyāśca viśaḥ kramāt // bndp_1,31.39 // śūdrāṇāmantyayonestu saṃbandhā brāhmaṇaiḥ saha / bhavantīha kalau tasmiñchayanāsanabhojanaiḥ // bndp_1,31.40 // rājānaḥ śūdrabhūyiṣṭhāḥ pākhaṇḍānāṃ pravarttakāḥ / guṇahīnāḥ prajāścaiva tadā vai saṃpravarttate // bndp_1,31.41 // āyurmedhā balaṃ rūpaṃ kulaṃ caiva praṇaśyati / śūdrāśca brāhmaṇācārāḥ śūdrācārāśca brāhmaṇāḥ // bndp_1,31.42 // rājavṛttāḥ sthitāścorā ścorācārāśca pārthivāḥ / bhṛtyā ete hyasubhṛto yugānte samavasthite // bndp_1,31.43 // aśīlinyo 'nṛtāścaiva striyo madyāmiṣapriyāḥ / māyāvinyo bhaviṣyanti yugānte munisattama // bndp_1,31.44 // ekapatnyo na śiṣyanti yugānte munisattama / śvāpadaprabalatvaṃ ca gavāṃ caiva hyupakṣayaḥ // bndp_1,31.45 // sādhūnāṃ vinivṛttiṃ ca vidyāstasminyugakṣaye / tadā dharmo mahodarke durlabho dānamūlavān // bndp_1,31.46 // cāturāśramaśaithilyo dharmaḥ pravicariṣyati / tadā hyalpaphalā bhūmiḥ kvaciccāpi mahāphalā // bndp_1,31.47 // na rakṣitāro boktāro balibhāgasya pārthivāḥ / yugānte ca bhaviṣyanti svarakṣaṇaparāyaṇāḥ // bndp_1,31.48 // arakṣitāro rājāno viprāḥ śūdropajīvinaḥ / śūdrābhivādinaḥ sarve yugānte dvijasattamāḥ // bndp_1,31.49 // adṛśūlā janapadāḥ śivaśūlā dvijāstathā / pramadāḥ keśaśūlāśca yugānte samupasthite // bndp_1,31.50 // tapoyajñaphalānāṃ ca vikretāro dvijottamāḥ / yatayaśca bhaviṣyanti bahavo 'sminkalau yuge // bndp_1,31.51 // citravarṣī yadā devastadā prāhuryugakṣayam / sarve vāṇijakāścā pi bhaviṣyantyadhame yuge // bndp_1,31.52 // bhūyiṣṭhaṃ kūṭamānaiśca paṇyaṃ vikrīṇate janāḥ / kuśīlacaryāpākhaṇḍairvyādharūpaiḥ samāvṛtam // bndp_1,31.53 // puruṣālpaṃ bahustrīkaṃ yugānte samupasthite / bāhuyācanako loko bhaviṣyati parasparam // bndp_1,31.54 // avyākartā krūravākyā nārjavo nānasūyakaḥ / na kṛte pratikarttā ca yuge kṣīṇe bhaviṣyati // bndp_1,31.55 // aśaṅkā caiva patite yugānte tasya lakṣaṇam / tataḥ śūnya vasumatī bhaviṣyati vasundharā // bndp_1,31.56 // goptāraścāpyagoptāraḥ prabhaviṣyanti śāsakāḥ / harttāraḥ pararatnānāṃ paradāravimarśakāḥ // bndp_1,31.57 // kāmātmāno durātmāno hyadhamāḥ sāhasapriyāḥ / pranaṣṭaceṣṭanā dhūrttā muktakeśāsttvaśūlinaḥ // bndp_1,31.58 // ūnaṣoḍaśavarṣāśca prajā yante yugakṣaye / śukladantā jitākṣāśca muṇḍāḥ kāṣāyavāsasaḥ // bndp_1,31.59 // śūdrā dharmaṃ cariṣyati yugānte samupasthite / sasyacorā bhaviṣyanti tathā cailāpahāriṇaḥ // bndp_1,31.60 // corāccorāśca harttāro harturharttā tathāparaḥ / jñānakarmamyuparate loke niṣkriyatāṃ gate // bndp_1,31.61 // kīṭamūṣakasarpāśca dharṣayiṣyanti mānavān / abhīkṣṇaṃ kṣemamārogyaṃ sāmarthyaṃ durlabhaṃ tathā // bndp_1,31.62 // kauśikānprativatsyanti deśāḥ kṣudbhayapīḍitāḥ / duḥkhenābhiplutānāṃ ca paramāyuḥ śataṃ tadā // bndp_1,31.63 // dṛśyante ca na dṛśyante vedā kaliyuge 'khilāḥ / tatsīdante tathā yajñāḥ kevalādharmapīḍitāḥ // bndp_1,31.64 // kāṣāyiṇo 'tha nirgranthā tathā kāpālikāśca ha / vedavikrayimaścanye tīrthavikrayiṇo 'pare // bndp_1,31.65 // varṇāśramāṇāṃ ye cānye pākhaṇḍāḥ paripanthinaḥ / utpadyante tadā te vai saṃprāpte tu kalau yuge // bndp_1,31.66 // adhīyate tadā vedāñchūdrā dharmārtha kovidāḥ / yajante cāśvamedhena rājānaḥ śūdrayonayaḥ // bndp_1,31.67 // strībālagovadhaṃ kṛtvā hatvānye ca parasparam / apahatya tathānyonyaṃ sādhayanti tadā prajāḥ // bndp_1,31.68 // duḥkhapravacanālpāyurdehālpāyuśca rogataḥ / adharmābhiniveśitvāttamovṛttaṃ kalau smṛtam // bndp_1,31.69 // prajāsu bhrūṇahatyā ca tadā vairātpravarttate / tasmādāyurbalaṃ rūpaṃ kaliṃ prāpya prahīyate // bndp_1,31.70 // tadā cālpena kālena siddhiṃ gacchanti mānavāḥ / dhanyā dharmaṃ cariṣyanti yugānte dvijasattamāḥ // bndp_1,31.71 // śrutismṛtyuditaṃ dharmaṃ ye carantyanasūyakāḥ / tretāyāmābdiko dharmo dvāpare māsikaḥ smṛtaḥ // bndp_1,31.72 // yathāśakti caranprājñastadahnā prāpnuyātkalau / eṣā kaliyugāvasthā saṃdhyāṃśaṃ tu nibodhata // bndp_1,31.73 // yugeyuge tu hīyante tritripādāstu siddhayaḥ / yugasvabhāvātsaṃdhyāsu tiṣṭhantīha tu yādṛśaḥ // bndp_1,31.74 // saṃdhyāsvabhāvāḥ svāṃśeṣu pādaśeṣāḥ pratiṣṭhitāḥ / evaṃ saṃdhyāṃśake kāle saṃprāpte tu yugāntike // bndp_1,31.75 // teṣāṃ śāstā hyasādhūnāṃ bhṛgūṇāṃ nidhanotthitaḥ / gotreṇa vai candra maso nāmnā pramatirucyate // bndp_1,31.76 // mādhavasya tu soṃ'śena pūrvaṃ svāyaṃbhuve 'ntare / samāḥ saviṃśatiḥ pūrṇāḥ paryaṭanvai vasuṃdharām // bndp_1,31.77 // anukarṣansa vai senāṃ savājirathakuñjarām / pragṛhītāyudhairvipraiḥ śataśo 'tha sahasraśaḥ // bndp_1,31.78 // sa tadā taiḥ parivṛto mlecchānhanti smasarvaśaḥ / saha vā sarvaśaścaiva rājñastāñchūdrayonijān // bndp_1,31.79 // pāravaṇḍāstu tataḥ sarvān niḥ śeṣaṃ kṛtavānvibhuḥ / nātyartha dhārmikā ye ca tānsarvānhanti sarvaśaḥ // bndp_1,31.80 // varṇavyatyāsajātāśca ye ca tānanujīvinaḥ / udīcyānmadhyadeśyāṃśca pavatīyāṃstathaiva ca // bndp_1,31.81 // prācyānpratīcyāṃśca tathā vindhyapṛṣṭhacarānapi / tathaiva dākṣiṇātyāṃśca draviḍānsiṃhalaiḥ saha // bndp_1,31.82 // gāndhārānpāradāṃścaiva pahlavānyava nāñśakān / tuṣārānbarbarāṃścīnāñchūlikāndaradān khaśān // bndp_1,31.83 // laṃpākārānsakatakānkirātānāṃ ca jātayaḥ / pravṛttacakro balavānmlecchānāmantakṛtprabhuḥ // bndp_1,31.84 // adṛṣṭaḥ sarvabhūtānāṃ cacārātha vasundharām / mādhavasya tu soṃ'śena devasyeha vijajñivān // bndp_1,31.85 // pūrvajanmani vikhyātaḥ pramatirnnāma vīryavān / gotrato vai candramasaḥ pūrve kaliyuge prabhuḥ // bndp_1,31.86 // dvātriṃśe 'bhyudite varṣe prakrānto viṃśatīḥ samāḥ / vinighnansarvabhūtāni mānavāneva sarvaśaḥ // bndp_1,31.87 // kṛtvā bījāvaśeṣaṃ tu pṛthvyāṃ kūreṇa karmaṇā / paraspara nimittena kopenākasmikena tu // bndp_1,31.88 // susādhayitvā vṛṣalānprāyaśastānadharmikān / gaṅgāyamunayormadhye niṣṭhāṃ prāptaḥ sahānugaḥ // bndp_1,31.89 // tato vyatīte kalpe tu sāmānye sahasainikaḥ / utsādya pārthivānsarvānmalecchāṃścaiva sahasraśaḥ // bndp_1,31.90 // tatra saṃdhyāṃśake kāle saṃprāpte tu yugāntake / sthitāsvalpāvaśiṣṭāsu prajāsviha kvacitkvacit // bndp_1,31.91 // apagrahāstatastā vai lobhāviṣṭāstu vṛndaśaḥ / upahisaṃti cānyonyaṃ pothayantaḥ parasparam // bndp_1,31.92 // arājake yugavaśātsaṃkṣaye samupasthite / prajāstā vai tataḥ sarvāḥ parasparabhayārdditāḥ // bndp_1,31.93 // vyākulāśca paribhrāntāstyaktvā dārāngṛhāṇi ca / svānpraṇānanapekṣanto niṣkāraṇasuduḥkhitāḥ // bndp_1,31.94 // naṣṭe śraute smṛtau dharme parasparahatāstadā / nirmaryādā nirākrandā niḥsnehā nirapatrapāḥ // bndp_1,31.95 // naṣṭe dharme pratihatā hrasvakāḥ pañcaviṃśatim / hitvā putrāṃśca dārāṃśca viṣādavyākuledriyāḥ // bndp_1,31.96 // anāvṛṣṭihatāścaiva vārttāmutsṛjya duḥkhitāḥ / pratyantāṃstā niṣevante hitvā janapadānsvakān // bndp_1,31.97 // saritaḥ sāgarānūpānsevante parvatāṃstathā / māṃsairmūlaphalaiścaiva vartayantaḥ suduḥkhitāḥ // bndp_1,31.98 // cīrapatrācinadharā niṣkriyā niṣparigrahāḥ / varṇāśramaparibhraṣṭāḥ saṃkaraṃ ghoramāsthitāḥ / etāṃ kāṣṭhāmanuprāptā alpaśeṣāḥ prajāstataḥ // bndp_1,31.99 // jarāvyādhikṣudhā viṣṭā duḥkhānnirvedamāgaman / vicāraṇā tu nirvedātsāmyāvasthā vicāraṇāt // bndp_1,31.100 // sāmyāvasthātmako bodhaḥ saṃbodhāddharmaśīlatā / tāsūpaśamayuktāsu kaliśiṣṭāsu vai svayam // bndp_1,31.101 // ahorātraṃ tadā tāsāṃ yugānte parivarttini / cittasaṃmohanaṃ kṛtvā tāsāṃ vai suptamattavat // bndp_1,31.102 // bhāvinor'thasya ca balāttataḥ kṛtamavarttata / pravṛtte tu tatastasminpūte kṛtayuge tu vai // bndp_1,31.103 // utpannāḥ kaliśiṣṭāsu prajāḥ kārtayugāstadā / tiṣṭhanti ceha ye siddhā adṛṣṭā vicaranti ca // bndp_1,31.104 // saha saptarṣibhiścaiva tatra te ca vyavasthitāḥ / brahmakṣatraviśaḥ śūdrā bījārthaṃ ye smṛtā iha // bndp_1,31.105 // kalijaiḥ saha te saṃti nirviśeṣāstadābhavan / teṣāṃ saptarṣayo dharmaṃ kathayantītareṣu ca // bndp_1,31.106 // varṇāśramācārayuktaḥ śrautaḥ smārtto dvidhā tu saḥ / tatasteṣu kriyāvatsu vartante vai prajāḥ kṛte // bndp_1,31.107 // śrautasmārtte kṛtānāṃ ca dharme saptarṣidarśite / keciddharmavyavasthārthaṃ tiṣṭhantīhāyugakṣayāt // bndp_1,31.108 // manvantarādhikāreṣu tiṣṭhanti munayastu vai / yathā dāvapradagdheṣu tṛṇeṣviha tapena tu // bndp_1,31.109 // vanānāṃ prathamaṃ vṛṣṭyā teṣāṃ mūleṣu saṃbhavaḥ / tathā kārtayugānāṃ tu kalijaṣviha saṃbhavaḥ // bndp_1,31.110 // evaṃ yugo yugasyeha saṃtānastu parasparam / varttate hyavyavacchedādyāvanmanvantarakṣayaḥ // bndp_1,31.111 // sukhamāyurbalaṃ rūpandharmor'thaḥ kāma eva ca / yugeṣvetāni hīyante tritripādāḥ krameṇa ca // bndp_1,31.112 // sasaṃdhyāśeṣu hīyante yugānāndharmasiddhayaḥ / ityeṣa pratisaṃdhiryaḥ kīrttitastu mayā dvijāḥ // bndp_1,31.113 // caturyugānāṃ sarveṣāmetenaiva prasādhanam / eṣā caturyugāvṛttirāsahasradguṇīkṛtā // bndp_1,31.114 // brahmaṇastadahaḥ proktaṃ rātriścaitāvatī smṛtā / atrārjavaṃ jaḍībhāvo bhūtānāmāyugakṣayāt // bndp_1,31.115 // etadeva tu sarveṣāṃ yugānāṃ lakṣaṇaṃ smṛtam / eṣā caturyugānāṃ ca guṇitā hyekasaptatiḥ // bndp_1,31.116 // krameṇa parivṛttā tumanorantaramucyate / caturyuge yathaikasminbhavatīha yathā tu yat // bndp_1,31.117 // tathā cānyeṣu bhavati punastadvadyathākramam / sarge sarge tathā bhedā utpadyante tathaiva tu // bndp_1,31.118 // pañcatriṃśatparimitā na nyūnā nādhikāḥ smṛtāḥ / tathā kalpā yugaiḥ mārddhaṃ bhavanti saha lakṣaṇaiḥ / manvantarāṇāṃ sarveṣāmetadeva tu lakṣaṇam // bndp_1,31.119 // yathā yugānāṃ parivarttanāni cirapravṛttāni yugasvabhāvāt / tathā na saṃtiṣṭhati jīvalokaḥ kṣayodayābhyāṃ parivarttamānaḥ // bndp_1,31.120 // ityeta llakṣaṇaṃ proktaṃ yugānāṃ vai samāsataḥ // bndp_1,31.121 // atītānāgatānāṃ hi sarvamanvantaroṣviha / manvantareṇa caikena sarvāṇyevāntarāṇi vai // bndp_1,31.122 // khyātānīha vijānīdhvaṃ kalpaṃ kalpena caiva ha / anāgateṣu tadvacca tarkaḥ kāryo vijānatā // bndp_1,31.123 // manvantareṣu sarveṣu atītānāgateṣviha / tulyābhimāninaḥ sarve nāmarūpairbhavantyuta // bndp_1,31.124 // devā hyaṣṭavidhā ye vā iha manvantareśvarāḥ / ṛṣayo manavaścaiva sarve tulyāḥ prayojanaiḥ // bndp_1,31.125 // evaṃ varṇāśramāṇāṃ tu pravibhāgaṃ purā yuge / yugasvabhāvāṃśca tathā vidhatte vai sadā prabhuḥ // bndp_1,31.126 // varṇāśramavibhāgāśca yugāni yugasiddhayaḥ / anuṣaṅgātsamākhyātāḥ sṛṣṭisargaṃ nibodhata / vistareṇānupūrvyā ca sthitiṃ vakṣye yugeṣviha // bndp_1,31.127 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge dvitīye 'nuṣaṅgapāde caturyugākhyānaṃ nāmaikatriṃśattamo 'dhyāyaḥ sūta uvāca yugeṣu yāstu jāyante prajāstā me nibodhata / āsurī sarpagāndharvā paiśācī yakṣarākṣasī // bndp_1,32.1 // yasminyuge ca saṃbhūti stāsāṃ yāvacca jīvitam / piśācāsuragandharvāṃ yakṣarākṣasapannagāḥ // bndp_1,32.2 // pariṇāhocchrayaistulyā jāyante ha kṛte yuge / ṣaṇṇavatyaṅgulo tsedho hyaṣṭānāṃ devajanmanām // bndp_1,32.3 // svenāṅgulapramāṇena niṣpannena ca pauṣṭikāt / etatsvābhāvikaṃ teṣāṃ pramāṇamiti kurvate // bndp_1,32.4 // manuṣyā vartamānāstu yugaṃ saṃdhyāśakeṣviha / devāsurapramāṇaṃ tu saptasaptaṅgulādasat // bndp_1,32.5 // aṅgulānāṃ śataṃ pūrṇamaṣṭapañcāśaduttaram / devāsurapramāṇaṃ tu ucchrayātkalijaiḥ smṛtam // bndp_1,32.6 // catvāraścāpyaśītiśca kalijairaṅgulaiḥ smṛtaḥ / svenāṅgulipramāṇena ūrddhvamāpādamastakāt // bndp_1,32.7 // ityeṣa mānuṣotsedho hrasatīha yugāṃśake / sarveṣu yugakāleṣu atītānāgateṣviha // bndp_1,32.8 // svenāṅgulipramāṇena aṣṭatālaḥ smṛto naraḥ / āpādatalamastiṣko navatālo bhavettu yaḥ // bndp_1,32.9 // saṃhatā jānubāhustu sa surairapi pūjyate / gavāśvahastināṃ caiva mahiṣa syāvarātmanām // bndp_1,32.10 // karmaṇaitena vijñeye hrāsavṛddhī yuge yuge / ṣaṭsaptatyaṅgulotsedhaḥ paśūnāṃ kakudastu vai // bndp_1,32.11 // aṅgulāṣṭaśataṃ pūrṇamutsedhaḥ kariṇāṃ smṛtaḥ / aṅgulānāṃ sahasraṃ tu catvāriṃśāṅgulairvinā // bndp_1,32.12 // pañcāśatā yavānāṃ ca utsedhaḥ śākhināṃ smṛtaḥ / mānuṣasya śarīrasya sanniveśastu yādṛśaḥ // bndp_1,32.13 // tallakṣaṇastu devānāṃ dṛśyeta tattvadarśanāt / buddhyātiśayayuktaśca devānāṃ kāya ucyate // bndp_1,32.14 // tathā sātiśayaschaiva mānuṣaḥ kāya ucyate / ityete vai parikrāntā bhāvā ye divyamānuṣāḥ // bndp_1,32.15 // paśūnāṃ pakṣiṇāṃ caiva sthāvarāṇāṃ ca sarvaśaḥ / gāvo hyajāvayo 'śvāśca hastinaḥ pakṣiṇo nagāḥ // bndp_1,32.16 // upayuktāḥ kriyāsvete yajñiyāsviha sarvaśaḥ / devasthāneṣu jāyante tadrūpā eva te punaḥ // bndp_1,32.17 // yathāśayopabhogāstu devānāṃ śubhamūrttayaḥ / teṣāṃ rūpānurūpaistu pramāṇaiḥ sthāṇujaṅgamaiḥ // bndp_1,32.18 // manojñaistatra bhāvaiste sukhino hyupapedire / ataḥ śiṣṭānpravakṣyāmi sataḥ sādhūṃstathaiva ca // bndp_1,32.19 // saditi brahmaṇaḥ śabdastadvanto ye bhavantyuta / sājātyādbrahmaṇastvete tena santaḥ pracakṣate // bndp_1,32.20 // daśātmake ye viṣaye kāraṇe cāṣṭalakṣaṇe / na krudhyanti na tdṛṣyanti jitātmānastu te smṛtāḥ // bndp_1,32.21 // sāmānyeṣu tu dharmeṣu tathā vaiśeṣikeṣu ca / brahmakṣatraviśo yasmādyuktāstasmā ddvijātayaḥ // bndp_1,32.22 // varṇāśrameṣu yuktasya svargatau sukhacārimaḥ / śrautasmārtasya dharmasya jñānāddharmajña ucyate // bndp_1,32.23 // vidyāyāḥ sādhanātsādhurbrahmacārī gurorhitaḥ / gṛhāṇāṃ sādhanāccaiva gṛhasthaḥ sādhurucyate // bndp_1,32.24 // sādhanāttapaso 'raṇye sādhurvaikhānasaḥ smṛtaḥ / yatamāno yatiḥ sādhuḥ smṛto yogasya sādhanāt // bndp_1,32.25 // evamāśramadharmāṇāṃ sādhanātsādhavaḥ smṛtāḥ / gṛhastho brahmacārī ca vānaprastho yatistathā // bndp_1,32.26 // atha devā na pitaro munayo na ca mānuṣāḥ / ayaṃ dharmo hyayaṃ neti vindate bhinnadarśanāḥ // bndp_1,32.27 // dharmādharmāvihaproktau śabdāvetau kriyātmakau / kuśalākuśalaṃ karma dharmādharmāviha smṛtām // bndp_1,32.28 // dhāraṇartho dhṛtiścaiva dhātuḥ śabde prakīrttitaḥ / adhāraṇāmahattve ca adharma iti cocyate // bndp_1,32.29 // atheṣṭaprāpako dharma ācāryairupadiśyate / adharmaścāniṣṭaphalohyācāryairupadiśyate // bndp_1,32.30 // vṛddhāścālolupāścaiva tvātmavanto hyadāṃbhikāḥ / samyagvinītā ṛjavastānācāryānprajakṣate // bndp_1,32.31 // svayamācarate yasmādācāraṃ sthāpayatyapi / ācinoti ca śāstrāṇi ācāryastena cocyate // bndp_1,32.32 // dharmajñairvihito dharmaḥ śrautaḥ smārtto dvidhā dvijaiḥ / dārāgnihotrasambandhāddvidhā śrautasya lakṣaṇam // bndp_1,32.33 // smārtto varṇāśramācārairyamaiḥ saniyamaiḥ smṛtaḥ / pūrvebhyo vedayitveha śrautaṃ saptarṣa yo 'bruvan // bndp_1,32.34 // ṛco yajūṃsāmāni brahmaṇo 'ṅgāni ca śrutiḥ / manvantarasyātītasya smṛtvācārānmanurjagau // bndp_1,32.35 // tasmā tsmārttaḥ dharmo varṇāśramavibhājakaḥ / sa eṣa vividho dharmaḥ śiṣṭācāra ihocyate // bndp_1,32.36 // śeṣaśabdaḥ śiṣṭa iti śeṣaṃ śiṣṭaṃ pracakṣate / manvantareṣu ye śiṣṭā iha tiṣṭhanti dhārmikāḥ // bndp_1,32.37 // manuḥ saptarṣayaścaiva lokasaṃtānakāramāt / dharmārthaṃ ye ca tiṣṭhanti tāñchiṣṭānvai pracakṣate // bndp_1,32.38 // manvādayaśca ye 'śiṣṭā ye mayā prāgudīritāḥ / taiḥ śiṣṭaiścarito dharmaḥ samyageva yuge yuge // bndp_1,32.39 // trayī vārttā daṇḍanītirijyā varṇāśramāstathā / śiṣṭairācaryate yasmānmanunā ca punaḥ punaḥ // bndp_1,32.40 // pūrvaiḥ pūrvagatatvācca śiṣṭācāraḥ sa sātvataḥ / dānaṃ satyaṃ tapo jñānaṃ vidyejyā vrajanaṃ dayā // bndp_1,32.41 // aṣṭau tāni caritrāṇi śiṣṭācārasya lakṣaṇam / śiṣṭā yasmāccarantyenaṃ manuḥ saptarṣayastu vai // bndp_1,32.42 // manvantareṣu sarveṣu śiṣṭācārastataḥ smṛtaḥ / vijñeyaḥ śravaṇācchrautaḥ smaraṇātsmārtta ucyate // bndp_1,32.43 // ijyāvedātmakaḥ śrautaḥ smārtto varṇāśramātmakaḥ / pratyaṅgāni ca vakṣyāmi dharmasyeha tu lakṣaṇam // bndp_1,32.44 // dṛṣṭvā tu bhūtamarthaṃ yaḥ pṛṣṭo vai na nigū hati / yathā bhūtapravādastu ityetatsatyalakṣaṇam // bndp_1,32.45 // brahmacaryaṃ japo maunaṃ nirāhāratvameva ca / ityetattapaso rūpaṃ sughoraṃ sudurā sadam // bndp_1,32.46 // paśūnāṃ dravyahaviṣāmṛksāmayajuṣāṃ tathā / ṛtvijāṃ dakṣiṇānāṃ ca saṃyogo yajña ucyate // bndp_1,32.47 // ātmavatsarvabhūteṣu yā hitāyāhitāya ca / pravarttante samā dṛṣṭiḥ kṛtsnāpyeṣā dayā smṛtā // bndp_1,32.48 // ākruṣṭo nihato vāpi nākrośedyo na hanti ca / vāṅmanaḥkarmabhirvetti titikṣaiṣā kṣamā smṛtā // bndp_1,32.49 // svāminā rakṣyamāṇānāmutsṛṣṭānāṃ ca saṃbhrame / parasvānāmanādānamalobha iti kīrtyate // bndp_1,32.50 // maithunasyāsamācāro na cintā nānujalpanam / nivṛttirbrahmacaryaṃ tadacchidraṃ tapa ucyate // bndp_1,32.51 // ātmārthaṃ vā parārthaṃ vā cendriyāṇīha yasya vai / mithyā na saṃpravarttante śāmasyaitattu lakṣamam // bndp_1,32.52 // daśātmake yo viṣaye kāraṇe cāṣṭalakṣaṇe / na kruddhyeta pratihataḥ sa jitātmā vibhāvyate // bndp_1,32.53 // yadyadiṣṭatamaṃ dravyaṃ nyāyenaivāgataṃ ca yat / tattadguṇavate deyamityetaddānalakṣaṇam // bndp_1,32.54 // dānaṃ trividhamityetatkaniṣṭhajyeṣṭhamadhyamam / tatra naiśreyasaṃ jyeṣṭhaṃ kaniṣṭhaṃ svārthasiddhaye // bndp_1,32.55 // kāruṇyātsarvabhūteṣu saṃvibhāgastu madhyamaḥ / śrutismṛtibhyāṃ vihito dharmo varmāśramātmakaḥ // bndp_1,32.56 // śiṣṭācārāviruddhaśca dharmaḥ satsādhusaṃmataḥ / apradveṣohyani ṣṭeṣu tatheṣṭasyābhinandanam // bndp_1,32.57 // prītitāpaviṣādebhyo vinivṛttirviraktatā / saṃnyāsaḥ karmaṇāṃ nyāsaḥ kṛtānāmakṛtaiḥ saha // bndp_1,32.58 // kuśalākuśalānāṃ tu prahāṇaṃ nyāsa ucyate / vyaktā ye viśeṣāste vikāre 'sminnacetane // bndp_1,32.59 // cetanācetanānyatvavijñānaṃ jñānamucyate / pratyaṅgānāṃ tu dharmasya tvityetallakṣaṇaṃ smṛtam // bndp_1,32.60 // ṛṣibhirdharmatattvajñaiḥ pūrvaṃ svāyaṃbhuve 'ntare / atra vo varṇayiṣyāmi vidhiṃ manvantarasya yaḥ // bndp_1,32.61 // tathaiva cāturhetrasya cāturvidyasya caiva hi / pratimanvantare caiva śrutiranyā vidhīyate // bndp_1,32.62 // ṛco yajūṃṣi samāni yathā ca pratidaivatam / ābhūtasaṃplavasyāpi varjyaikaṃ śatarudriyam // bndp_1,32.63 // vidhirhaitrastathā stotraṃ pūrvavatsaṃpravartate / dravyastotraṃ guṇastotraṃ phalastotraṃ tathaiva ca // bndp_1,32.64 // caturthamābhijanakaṃ stotrametaccaturvidham / manvantareṣu sarveṣu yathā devā bhavanti ye // bndp_1,32.65 // pravartayati teṣāṃ vai brahmā stotraṃ caturvidham / evaṃ mantragaṇānāṃ tu samutpattiścaturvidhā // bndp_1,32.66 // atharvagaryajuṣāṃ sāmnāṃ vedeṣviha pṛthakpṛthak / ṛṣīṇāṃ tapyatāmugraṃ tapaḥ paramaduṣkaram // bndp_1,32.67 // mantrāḥ prādurbabhūvurhi pūrvamanvantareṣviha / asaṃtoṣādbhayā dduḥkhātsukhācchokācca pañcadhā // bndp_1,32.68 // ṛṣīṇāṃ tārakākhyena darśanena yadṛcchayā / ṛṣīṇāṃ yadṛṣitvaṃ hi tadvakṣyāmīha lakṣaṇaiḥ // bndp_1,32.69 // atītānāgatānāṃ ca pañcadhā tvṛṣirucyate / atastvṛṣīṇāṃ vakṣyāmi tatra hyārṣasamudbhavam // bndp_1,32.70 // guṇasāmye varttamāne sarvasaṃpralaye tadā / avibhāge tu vedānāmanirdeśye tamomaye // bndp_1,32.71 // abuddhibūrvakaṃ tadvai cetanārthe pravarttate / cetanābuddhipūrvaṃ tu cetanena pravarttate // bndp_1,32.72 // pravarttate tathā dvau tu yathā matsyodake ubhe / cetanādhiṣṭhitaṃ sattvaṃ pravarttati guṇātmakam // bndp_1,32.73 // kāraṇatvāttathā kāryaṃ tadā tasya pravarttate / viṣayo viṣayitvācca arther'thatvāttathaiva ca // bndp_1,32.74 // kālena prāpaṇīyena bhedāstu karaṇātmakāḥ / saṃsidhyanti tadā vyaktāḥ krameṇa mahadādayaḥ // bndp_1,32.75 // mahataścāpyahaṅkārastasmādbhūtedriyāṇi ca / bhūtabhedāśca bhūtebhyo jajñire sma parasparam // bndp_1,32.76 // saṃsiddhakāryakaraṇaḥ sadya eva vyavarttata / yatholmukāttu truṭayaḥ ekakālādbhavanti hi // bndp_1,32.77 // tathā vivṛttāḥ kṣetrajñāḥ kālenaikena kāraṇāt / yathāndhakāre khadyotaḥ sahasā saṃpradṛśyate // bndp_1,32.78 // tathā vivṛtto hyavyaktātkhadyota iva sañjvalan / sa māhansaśarīrastu yatraivāyamavarttata // bndp_1,32.79 // tatraiva saṃsthito vidvāndvāraśālāmukhe vibhuḥ / mahāṃstu tamasaḥ pāre vailakṣaṇyādvibhāvyate // bndp_1,32.80 // tatraiva saṃsthite vidvāṃstamasoṃ'ta iti śrutiḥ / buddhirvivarttamānasya prādurbhūtā caturvidhā // bndp_1,32.81 // jñānaṃ vairāgyamaiśvaryaṃ dharmaśceti catuṣṭayam / sāṃsiddhikānyathaitāni vijñeyāni narasya vai // bndp_1,32.82 // sa mahātmā śarīrasya vaivarttātsiddhirucyate / anuśete yataḥ sarvānkṣetrajñānamathāpi vā // bndp_1,32.83 // puriṣatvācca puruṣaḥ kṣatrejñānātsa ucyate / yasmādvuddhyānuśete ca tasmādvodhātmakaḥ sa vai // bndp_1,32.84 // saṃsiddhaye parigataṃ vyaktāvyaktamacetanam / evaṃ vivṛttaḥ kṣetrajñaḥ kṣetrajñānābhisaṃhitaḥ // bndp_1,32.85 // vivṛttisamakālaṃ tu buddhyāvyaktamṛṣiḥ svayam / paraṃ hyarṣayate yasmātparamarṣitvamasya tat // bndp_1,32.86 // gatyarthādṛṣaterdhātornāma nirvṛtirāditaḥ / yasmādeva svayaṃ bhūtastasmāccāpyṛṣitā smṛtā // bndp_1,32.87 // īśvarātsvayamudbhūtā mānasā brahmaṇaḥ sutāḥ / yasmādutpadyamānaistairmahānparigataḥ paraḥ // bndp_1,32.88 // yasmāda-ṣanti te dhīrā mahāntaṃ sarvato guṇaiḥ / tasmānmaharṣayaḥ proktā buddheḥ parama darśinā // bndp_1,32.89 // īśvarāṇāṃ sutāsteṣāṃ mānasā aurasāśca vai / ahaṅkāraṃ tapaścaiva ṛṣanti ṛṣitāṃ gatāḥ // bndp_1,32.90 // tasmātsaptarṣayaste vai bhūtādau tattvadarśanāt / ṛṣiputrā ṛṣīkāstu maithunādgarbhasaṃbhavāḥ // bndp_1,32.91 // tanmātrāṇi ca satyaṃ ca ṛṣante te mahaujasaḥ / saptaṣaryasta taste ca parasatyasya darśanāḥ // bndp_1,32.92 // ṛṣīkāṇāṃ sutāste syurvijñeyā ṛṣiputrakāḥ / ṛṣanti te ṛtaṃ yasmādviśeṣāṃścaiva tattvataḥ // bndp_1,32.93 // tasmātsaptarṣayastepi śruteḥ paramadarśanāt / avyaktātmā mahānātmāhaṅkārātmā tathaiva ca // bndp_1,32.94 // bhūtātmā cendriyātmā ca teṣāṃ tajjñānamucyate / ityetā ṛṣijātīstā nāmabhiḥ pañca vai śṛṇu // bndp_1,32.95 // bhṛgurmarīciratriśca hyaṅgirāḥ pulahaḥ kratuḥ / manurdakṣo vasiṣṭaśca pulastyaśceti te daśa // bndp_1,32.96 // brahmaṇo mānasā hyete udbhūtāḥ svayamīśvarāḥ / paratvenarṣayo yasmātsmṛtāstasmānmaharṣayaḥ // bndp_1,32.97 // īśvarāṇāṃ sutā hyete ṛṣayastānnibodhata / kāvyo bṛhaspatiścaiva kaśyapaśvyavanastathā // bndp_1,32.98 // utathyo vāmadevaśca apā syaścośijastathā / kardamo viśravāḥ śaktirvālakhilyāstathārvataḥ // bndp_1,32.99 // ityete ṛṣayaḥ proktāstapasā carṣitāṃ gatāḥ / ṛṣiputrānṛ ṣīkāṃstu garbhotpannānnibodhata // bndp_1,32.100 // vatsaro nagṛhūścaiva bharadvājastathaiva ca / ṛṣidīrghatamāścaiva bṛhadukthaḥ śaradvataḥ // bndp_1,32.101 // vājaśravāḥ śuciścaiva vaśyāśvaśca parāśaraḥ / dadhīcaḥ śaṃśapāścaiva rājā vaiśravaṇastathā // bndp_1,32.102 // ityete ṛṣikāḥ proktāste satyādṛṣitāṃ gatāḥ / īśvarā ṛṣayaścaiva ṛṣikāścaiva te smṛtāḥ // bndp_1,32.103 // ete mantrakṛtaḥ sarve kṛtsnaśastānnibodhata / bhṛguḥ kāvyaḥ pracetāśca ṛcīko hyātmavānapi // bndp_1,32.104 // aurvātha jamadagniśca vidaḥ sārasvatastathā / ārṣṭiṣeṇo yudhājicca vītahavyasuvarcasau // bndp_1,32.105 // vainyaḥ pṛthurdivodāso bādhyaśvo gṛtsaśaunakau / ekonaviśatirhyetebhṛgavo mantravāditaḥ // bndp_1,32.106 // aṅgirā vaidyagaścaiva bharadvājo 'tha bāṣkaliḥ / ṛtavākastathā gargaḥ śiniḥ saṃkṛtireva ca // bndp_1,32.107 // purukutsaśca māndhātā hyaṃbarīṣastathaiva ca / yuvanāśvaḥ paurakutsastrasaddasyuśca dasyumān // bndp_1,32.108 // āhāryo hyajamīḍhaśca tukṣayaḥ kapireva ca / vṛṣādarbho virūpāśvaḥ kaṇvaścaivātha mudgalaḥ // bndp_1,32.109 // utathyaśca sanadvājastathā vājaśravā api / ayāsyaścakravarttī cavāmadevastathaiva ca // bndp_1,32.110 // asijo bṛhadukthaśca ṛṣirdīrghatamāstathā / kakṣīvāṃśca trayastriṃśatsmṛtā hyāṅgirasā varāḥ // bndp_1,32.111 // ete mantrakṛtaḥ sarve kāśyapāṃstu nibodhata / kāśyapaścaiva vatsāro naidhruvo raibhya eva ca // bndp_1,32.112 // asito deva laścaiva ṣaḍete brahmavādinaḥ / atrirarvasanaścaiva śyāvāśvaśca gaviṣṭhiraḥ // bndp_1,32.113 // āvihotra ṛṣirddhīmāṃstathā pūrvātithiśca saḥ / ityete cā trayaḥ proktā mantrakārā maharṣayaḥ // bndp_1,32.114 // vasiṣṭhaścaiva śaktiśca tathaiva ca parāśaraḥ / caturtha indrapramatiḥ pañcamaśca bharadvasuḥ // bndp_1,32.115 // ṣaṣṭhaśca maitrāvaruṇiḥ kuṇḍinaḥ saptamastathā / iti sapta vaśiṣṭhāśca vijñeyā brahmavādinaḥ // bndp_1,32.116 // viśvāmitrastu gādheyo devarātastathodgalaḥ / tathā vidvānmadhucchandā ṛṣiścānyo 'ghamarṣaṇaḥ // bndp_1,32.117 // aṣṭako lohitaścaiva kataḥ kolaśca tāvubhau / devaśravāstathā reṇuḥ pūraṇo 'tha dhanañjayaḥ // bndp_1,32.118 // trayodaśaite dharmiṣṭhā vijñeyāḥ kuśikāvarāḥ / agastyo 'yo dṛḍhāyuśca vidhmavāhastathaiva ca // bndp_1,32.119 // brahmiṣṭhāgastapā hyete trayaḥ paramakīrttayaḥ / manurvaivasvataścaiva elo rājā purūkhāḥ // bndp_1,32.120 // kṣatrriyāṇāṃ carāvetau vijñeyau mantravādinau / bhalandanaśca vatsaśca saṃkīlaścaiva te trayaḥ // bndp_1,32.121 // ete mantrakṛtaścaiva vaiśyānāṃ pravarāḥ smṛtāḥ / ityeṣā navatiḥ proktā mantrā yairṛṣibhiḥ kṛtāḥ / brāhyaṇāḥ kṣatriyā vaiśyā ṛṣiputrānnibodhata // bndp_1,32.122 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge dvitīye 'nuṣaṅgapāde yugaprajālakṣaṇamṛṣipravaravarṇanaṃ ca nāma dvātriṃśattamo 'dhyāyaḥ sūta uvāca ṛṣikāṇāṃ sutāścāpi vijñeyā ṛṣiputrakāḥ / brāhyaṇānāṃ pravaktāro nāmataśca nibodhata // bndp_1,33.1 // sapradhānāḥ pravakṣyante samāsācca śrutarṣayaḥ / bahvṛco bhārgavaḥ pailaḥ sāṃkṛtyo jājalistathā // bndp_1,33.2 // saṃdhyāstirmāṭharaścaiva yājñavalkyaḥ parāśaraḥ / upamanyurindrapramatirmāḍūkiḥ śākaliśca saḥ // bndp_1,33.3 // bāṣkaliḥ śokapāṇiśca nailaḥ pailo 'lakastathā / pannagāḥ pakṣagantāśca ṣaḍaśītiḥ śrutarṣayaḥ // bndp_1,33.4 // ete dvijātayo mukhyā bahvṛcānāṃ śrutarṣayaḥ / vaiśaṃpāyanalauhityau kaṇṭhakālāvaśāvadhaḥ // bndp_1,33.5 // śyāmāpatiḥ palāḍuśca ālaṃbiḥ kamalāpatiḥ / teṣāṃ śiṣyāḥ praśiṣyāśca ṣaḍaśīti śrutarṣayaḥ // bndp_1,33.6 // ete dvijarṣayaḥ proktāścarakādhvaryavo dvijāḥ / caiminiḥ sabharadvājaḥ kāvyaḥ pauṣyañjireva ca // bndp_1,33.7 // hiraṇyanābhaḥ kauśilyo laugākṣiḥ kusumistathā / laṅgalī śālihotraśca śaktirājaśca bhārgavaḥ // bndp_1,33.8 // sāmagānāmathācārya ailo rājā purūravāḥ / ṣaṭcatvāriṃśadanye vai teṣāṃ śiṣyāḥ śrutarṣayaḥ // bndp_1,33.9 // kauśītiḥ kaṅkamudgaśca kuṇḍakaḥ saparāśaraḥ / lobhālobhaśca dharmātmā tathā brahma balaśca saḥ // bndp_1,33.10 // kranthalo 'tho madagalo mārkaṇḍeyo 'tha dharmavit / ityete navatirjñeyā hotravadbrahmacāriṇaḥ // bndp_1,33.11 // carakādhvaryavaścāpi hyanumaṃntraṃ tu brāhmaṇam / calūbhiḥ sumatiścaiva tathā devavaraśca yaḥ // bndp_1,33.12 // anukṛṣṇastathāyuśca anubhūmistathaiva ca / tathāprītaḥ kṛśāśvaśva sumūlirbāṣkalistathā // bndp_1,33.13 // carakādhvaryakādhvaryunamasyurbrahmacāriṇaḥ / vaiyāsakiḥ śuko vidvāṃllaukirbhūriśravāstathā // bndp_1,33.14 // somāviratunāntakyastathā dhaumyaśca kāśyapaḥ / āraṇyā ilakaścaiva upamanyurvidastathā // bndp_1,33.15 // bhārgavo madhukaḥ piṅgaḥ śveta ketustathaiva ca / prajādarpaḥ kahoḍaśca yājñavalkyo 'tha śaunakaḥ // bndp_1,33.16 // anaṅgo niratālaśca madhyamādhvaryavastute / aditirdevamātā ca jalāpā caiva mānavī // bndp_1,33.17 // urvaśī viśvayoṣā ca hyapsaraḥpravare śubhe / mudgalā cātujīvaiva tārā caiva yaśasvinī // bndp_1,33.18 // prātimedhī ca mārgā ca sujātā ca mahātapā / lopāmudrā ca dharmajñā yā ca kośītikā smṛtā // bndp_1,33.19 // etāśca brahmavādinya apsaro rūpaṃsamatāḥ / ityetā mukhyaśaḥ proktā mayā ca ṛṣiputrakāḥ // bndp_1,33.20 // vaidaśākhāpraṇayanāstataste ṛṣayaḥ smṛtāḥ / īśvarā mantravaktāra ṛṣayo hyṛṣikāstathā // bndp_1,33.21 // ṛṣiputrāḥ pravaktaraḥ kalpānāṃ brāhmaṇasya tu / īśvarāṇāmṛṣīṇāṃ ca ṛṣikāṇāṃ sahātmajaiḥ // bndp_1,33.22 // tathā vākyāni janīṣva yathaiṣāṃ mantradṛṣṭayaḥ / tatrājñāyuktamadvaitaṃ dīptaṃ gaṃbhīraśabdavat // bndp_1,33.23 // atyantamaparokṣaṃ ca liṅgaṃ nāma tathaiva ca / sarvabhūtānyabhūtaṃ ca paridānaṃ ca yadbhavet // bndp_1,33.24 // kvacinniruktaproktārthaṃ vākyaṃ svāyaṃbhuvaṃ viduḥ / yatkiñcinmantrasaṃyuktaṃ tatra nāmavibhaktibhiḥ // bndp_1,33.25 // pratyakṣābhihitaṃ caivamṛṣīṇāṃ vacanaṃ matam / naigamairvividhaiḥ śabdairnipātairbahulaṃ ca yat // bndp_1,33.26 // yaccāpyasti mahadvākyamṛṣīkāṇāṃ vacaḥ smṛtam / avispaṣṭapadaṃ yacca yacca syādbahusaṃśayam // bndp_1,33.27 // ṛṣiputravacastadvai sarvāśca paridevatāḥ / hetudṛṣṭānta bahulaṃ citraśabdamapārthakam // bndp_1,33.28 // sarvāstu tamaśaktaṃ ca vākyametattu mānuṣam / miśrā iti samākhyātāḥ prabhāvādṛṣitāṃ gātāḥ // bndp_1,33.29 // samutkarṣāya karṣābhyāṃ jātivyatyāsasaṃbhavāḥ / bhūtabhavyabhavajjñāna janmaduḥkhacikitsanam // bndp_1,33.30 // miśrāṇāṃ tadbhavedvākyaṃ gurorbalapravarttanam / dharmaśāstrapraṇetāro mahimnā sarvagāśca vai // bndp_1,33.31 // tapaḥprakarṣaḥ sumahānyeṣāṃ te ṛṣayaḥ smṛtāḥ / bṛhaspatiśca śukraśca vyāsaḥ sārasvatastathā // bndp_1,33.32 // vyāsāḥ śāstrapraṇayanā vedavyāsa iti smṛtāḥ / yasmādavārajāḥ saṃtaḥ pūrvebhyo medhayādhikāḥ // bndp_1,33.33 // aiśvaryeṇa ca saṃpannāstataste ṛṣayaḥ smṛtāḥ / yasminkālo na caṃ vayaḥ pramāṇamṛṣibhāvane // bndp_1,33.34 // dṛśyate hi pumānkaścitkaścijjyeṣṭhatamo dhiyā / yasmādbuddhyā ca varṣīyānbalo 'pi śrutavānṛṣiḥ // bndp_1,33.35 // yaḥ kaścitpādavānmadhye prayukto 'kṣara saṃpadā / viniyuktāvasānāṃ tu tāmṛcaṃ paricakṣate // bndp_1,33.36 // yaḥ kaścitkaraṇairmantro na ca pādakṣarairmitaḥ / atiyuktāvasānaṃ ca tadyajurvai pracakṣate // bndp_1,33.37 // hrīṅkāraḥ praṇavo gītaḥ prastāvaśca caturthakam / pañcamaḥ pratihotraśca ṣaṣṭhamāhurupadravam // bndp_1,33.38 // nidhanaṃ saptamaṃ sāmnaḥ saptavindhya midaṃ smṛtam / pañcavindhya iti proktaṃ hrīṅkāraḥ praṇavādṛte // bndp_1,33.39 // brahmaṇe dharmamatyuktau yattadā jñāpyater'thataḥ / āśāstistu prasaṃkhyātā vilāpaḥ paridevanā // bndp_1,33.40 // krodhādvā dveṣaṇāccaiva praśrākhyānaṃ tathaiva ca / etattu sarvavidyānāṃ vihitaṃ mantralakṣaṇam // bndp_1,33.41 // mantrā navavidhāḥ proktā ṛgyajuḥ sāmalakṣaṇāḥ / mūrtirnindā praśaṃsā cākrośastoṣastathaiva ca // bndp_1,33.42 // praśrānujñāstathākhyānamāśāsmatividhayo matāḥ / mantrabhedāṃśca vakṣyāmi caturviśatilakṣaṇān // bndp_1,33.43 // praśaṃsā stutirākrośo nindā ca paridevanā / abhiśāpo viśāpaśca praśnaḥ prativacastathā // bndp_1,33.44 // āśīryajñastathākṣepa arthākhyānaṃ ca saṃkathā / viyogā hyabhiyogāśca kathā saṃsthā varaśca vai // bndp_1,33.45 // pratiṣedhopa deśau ca namaskāraḥ spṛhā tathā / vilāpaśceti mantrāṇāṃ caturviṃśatiruddhṛtāḥ // bndp_1,33.46 // ṛṣibhiryajñatattvajñairvihitaṃ brahmaṇaṃ purā / hetu rnirvacanaṃ nindā praśastiḥ saṃśayo nidhiḥ // bndp_1,33.47 // purākṛtipurākalpau vyavadhāraṇakalpanā / upamā ca daśaite vai vidhayo brāhmaṇasya tu // bndp_1,33.48 // lakṣaṇaṃ brāhmaṇasyainadvihitaṃ sarvaśākhināma / heturhanteḥ smṛto dhātoryannihantyuditaṃ paraiḥ // bndp_1,33.49 // athavārthe pariprāpte hino tergatikarmaṇā / tathā nirvacanaṃ brūyādvākyārthasyāvadhāraṇam // bndp_1,33.50 // nindāṃ tāmāhurāyāryā yaddoṣe nindanaṃ vacaḥ / prapūrvācchaṃsaterdhātoḥ praśaṃsāguṇavattayā // bndp_1,33.51 // idaṃ tvidamidaṃ naidamityaniścitya saṃśayam / idamevaṃ vidhātavyamityayaṃ vidhirucyate // bndp_1,33.52 // anyasyānyasya cauktiryā budhaiḥ soktā purākṛtiḥ / yo hyatyantaparokṣārthaḥ sa purākalpa ucyate // bndp_1,33.53 // purātikrāntavācitvātpurākalpasya kalpa nām / mantrabrāhmaṇakalpaiśca nigamaiḥ śuddhavistaraiḥ // bndp_1,33.54 // aniścitya kṛtāmāhurvyavadhāraṇakalpanām / yathā hīdaṃ tathā tadvai idaṃ caiva tathaiva tat // bndp_1,33.55 // ityevameṣā hyupamā daśamo brāhmaṇasya tu / ityetadbrahmaṇasyādau vihitaṃ rakṣaṇaṃ budhaiḥ // bndp_1,33.56 // tasya tadvidbhiruddiṣṭā vyākhyāmyanupadaṃ dvijaiḥ / mantrāṇāṃ kalpanā caiva vidhidṛṣṭiṣu karmasu // bndp_1,33.57 // mantro mantrayaterddhātorbrāhmaṇo brāhmaṇena tu / alpākṣaramasaṃdigdhaṃ sāravadviśvatomukham / astobhamanavadyaṃ ca sūtraṃ sūtravido viduḥ // bndp_1,33.58 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge dvitīye 'nuṣaṅgapāde ṛṣilakṣaṇaṃ nāma trayastrinttamo 'dhyāyaḥ vāyuruvāca ṛṣayastadvacaḥ śrutvā sūtamāhustaduttaram / kathaṃ vedāḥ punarvyastāstanno brūhi mahāmate // bndp_1,34.1 // sūta uvāca dvāpare tu purāvṛtte manoḥ svāyaṃbhuvāntare / brahmā manumuvācedaṃ rakṣavedaṃ mahāmate // bndp_1,34.2 // parivṛttaṃ yugaṃ tāta svalpavīryā dvijātayaḥ / saṃvṛtā yugadoṣeṇa sarve caiva yathākramam // bndp_1,34.3 // tasya mānaṃ yugavaśādalpaṃ caiva hi dṛśyate / daśasāhasrabhāgena hyavaśiṣṭaṃ kṛtoditam // bndp_1,34.4 // vāya tejo balaṃ cālpaṃ sarvaṃ caiva praṇaśyati / vedakriyā hi kāryāḥ syurmābhūdvedavināśanam // bndp_1,34.5 // vede nāśamanuprāpte yajño nāśaṃ gamiṣyati / yajñe naṣṭe vedanāśastataḥ sarvaṃ praṇaśyati // bndp_1,34.6 // ādyo vedaśca tuṣpādaḥ śatasāhasrasaṃmitaḥ / punardaśaguṇaḥ kṛṣṇo yajño vai sarvakāmadhuk // bndp_1,34.7 // evamuktastathetyuktvā manurlaukahite rataḥ / vedamekaṃ catuṣpādaṃ caturddhā vyabhajatprabhuḥ // bndp_1,34.8 // brahmaṇo vacanāttāta lokānāṃ hitakāmyayā / tadahaṃ varttamānena yuṣmākaṃ vedakalpanam // bndp_1,34.9 // manvantareṇa vakṣyami vyatītānāṃ prakalpanam / pratyakṣeṇa varokṣaṃvai tannibodhata sattamāḥ // bndp_1,34.10 // asminyuge tadā vyāsaḥ pārāśaryaḥ parantapaḥ / dvaipāyana iti khyāto viṣṇoraṃśaḥ sanātanaḥ // bndp_1,34.11 // brahmaṇā coditaḥ so 'smin vedaṃ vaktuṃ pracakrame / atha śiṣyānsajagrāha caturo vedakāraṇāt // bndp_1,34.12 // jaiminiṃ ca sumantuṃ ca vaiśaṃpāyanameva ca / caturthaṃ pailameteṣāṃ pañcamaṃ lomaharṣaṇam // bndp_1,34.13 // ṛgvedaśrāvakaṃ pailamagrahīdvidhivaddvijāḥ / yajurvedapravaktāraṃ vaiśaṃpāyanameva ca // bndp_1,34.14 // jaiminiṃ sāmavedārthaśrāvakaṃ so 'nvapadyata / tathaivāthar vavedasya sumantumṛṣisattamam // bndp_1,34.15 // itihāsapurāṇasya kalapavākyasya caiva hi / māṃ caiva pratijagrāha bhagavānīśvaraḥ prabhuḥ // bndp_1,34.16 // eka āsīdyajurvedastaṃ caturddhā vyakalpayat / cāturhetramabhūttasmiṃstena yajñamakalpayat // bndp_1,34.17 // ādhvaryavaṃ yajurbhistu ṛgbhirhetraṃ tathaiva ca / audgātraṃ sāmabhiścakre brahmatvaṃ cāpyatharvabhiḥ // bndp_1,34.18 // tataḥ sa ṛca uddhṛtya ṛgvedaṃ samakalpayat / hotṛkaṃ kalpayattena yajurvedaṃ jagatpatiḥ // bndp_1,34.19 // sāmabhiḥ sāmavedaṃ ca tenaudgātramakalpayat / rā5stvatharvavedena sarvakarmāṇyakārayat // bndp_1,34.20 // ākhyānaiścāpyupākhyānairgāthābhiḥ kalpajoktibhiḥ / purāmasaṃhitāṃ cakre purāṇārthaviśāradaḥ // bndp_1,34.21 // yacchiṣṭaṃ tu yajurvede tena ya5mayuñjata / yajanātsa yajurveda iti śāstraviniścayaḥ // bndp_1,34.22 // pādānāmuddhatatvācca yajūṃṣi viṣamāṇi ca / śatenoddhatavīryastu ṛtvigbhirvedapāragaiḥ // bndp_1,34.23 // prayujyate hyaśvamedhastena vā puṣyate tu saḥ / ṛco gṛhītvā pailastu vyabhajattu dvidhā punaḥ // bndp_1,34.24 // dve kṛtvā saṃhite caiva śiṣyābhyā madadādvibuḥ / indrapramattaye caikāṃ dvitīyāṃ bāṣkalāya ca // bndp_1,34.25 // catasraḥ saṃhitāḥ kṛtvā bāṣkalo dvijasattamaḥ / śiṣyānadhyāpayā māsa śuśruṣābhiratānhitān // bndp_1,34.26 // bodhyāṃ tu prathamāṃ śākhāṃ dvitīyāmagnimātaram / pārāśarīṃ tṛtīyāṃ tu yā5valkyāmathāparām // bndp_1,34.27 // indrapramatirekāṃ tu saṃhitāmṛṣisattamaḥ / adhyāpayanmahābhāgaṃ māṇḍūkeyaṃ yaśasvinam // bndp_1,34.28 // styasravasamagryaṃ tu putraṃ sa tu mahāyaśāḥ / satyasravāḥ satyahitaṃ putramadhyāpayadvibhuḥ // bndp_1,34.29 // so 'pi satyahitaḥ putraṃ punaradhyāpayaddvijāḥ / satyaśriyaṃ mahātmānaṃ satya dharmaparāyaṇam // bndp_1,34.30 // abhavaṃstasya śiṣyā vai trayastu sumahaujasaḥ / satyaśriyāśca vidvāṃsaḥ śāstragrahaṇatatparāḥ // bndp_1,34.31 // śākalyaḥ prathamasteṣāṃ tasmādanyo rathītaraḥ / bāṣkaliśca bharadvāja iti śākhāpravarttakāḥ // bndp_1,34.32 // devamitrastu śākalyo jñānāhaṅkāragarvitaḥ / janakasya sa yajñe vai vināśāmagamaddvijāḥ // bndp_1,34.33 // śāṃśapāyana uvāca kathaṃ vināśamagamatsa munirjñānagarvitaḥ / janakasyāśvamedhe tu katha vādābhyajāyata // bndp_1,34.34 // kimarthaṃ vābhavadvādaḥ kena sārddhamathāpi vā / etatsarvaṃ yathā vṛttamācakṣtra viditaṃ tava // bndp_1,34.35 // sūta uvāca janakasyāśvamedhe tu mahānāsītsamāgamaḥ / ṛṣīṇāṃ hi sahasrāṇi tatrājagmuranekaśaḥ // bndp_1,34.36 // rājarṣerjanakasyātha taṃ yajñaṃ hi didṛkṣavaḥ / āgatānbrāhmaṇāndṛṣṭvā jijñāsāsyābhavattataḥ // bndp_1,34.37 // ko nveṣāṃ brāhmaṇaśreṣṭhaḥ kathaṃ me niścayo bhavet / iti niścitya manasā buddhiṃ cakre janādhipaḥ // bndp_1,34.38 // gavāṃ sahasramādāya suvarṇamadhikaṃ tataḥ / grāmānratnāni dāsīscha munīnprāha narādhipaḥ // bndp_1,34.39 // sarvānahaṃ prapanno vaḥ śirasā śreṣṭhabhāginaḥ / yadetadāhṛtaṃ vittaṃ yo vā śreṣṭhatamo bhavet // bndp_1,34.40 // tasmai tadupanītaṃ me vitta vittaṃ dvijottamāḥ / janakasya vacaḥ śrutvā ṛṣayaste śrutikṣamāḥ // bndp_1,34.41 // dṛṣṭvā dhanaṃ mahāsāraṃ dhanagṛdhnā jighṛkṣavaḥ / āhvayāñcakrire 'nyonyaṃ vedajñānamadolbaṇān // bndp_1,34.42 // manasā gatavittāste mamaitaddhanamityuta / mamaitanna tavetyanyo brūhi vā kiṃ vikatthase // bndp_1,34.43 // ityevaṃ dhanadoṣeṇa vādāṃścakuranekaśaḥ / athānyastatravai vidvānbrahmaṇastu sutaḥ kaviḥ // bndp_1,34.44 // yājñavalkyo mahātejāstapasvī brahmavittamaḥ / brahmaṇoṃ'śasamutpanno vākyaṃ provāca susvaram // bndp_1,34.45 // śiṣyaṃ brahmavidāṃ śreṣṭhaṃ dhanametadgṛhāṇa vai / nayasva ca gṛhaṃvatsa mamaitannātra saṃśayaḥ // bndp_1,34.46 // sarvavādeṣvahaṃ vaktā nānyaḥ kaścittu matsamaḥ / yo vā na prīyate vidvānsamāhvayatu māciram // bndp_1,34.47 // tato brahmārṇavaḥ kṣubdaḥ samudra iva saṃplave / tānuvāca tataḥ svastho yājñavalkyo hasanniva // bndp_1,34.48 // krodhaṃ mā kārṣṭa vidvāṃso bhavantaḥ satyavādinaḥ / vadāmahe yathāśakti jijñāsaṃtaḥ parasparam // bndp_1,34.49 // tato 'bhyupagatāsteṣāṃ vādāḥ śabdairanekaśaḥ / sahasradhā śubhairarthaiḥ sukṣmadarśanasaṃbhavaiḥ // bndp_1,34.50 // loke vede tathādhyātmavidyāsthānairalaṅkṛtaiḥ / saṃtyuttamaguṇairyuktā nṛpasyāpi parīkṣakāḥ // bndp_1,34.51 // vādāḥ samabhavaṃstatra dhanahetormahātmanām / ṛṣayastvekataḥ sarve yājñavalkyastathaikataḥ // bndp_1,34.52 // sarve te munayastena yājñavalkyena dhīmatā / ekaikaśastataḥ pṛṣṭā naivottaramathābruvan // bndp_1,34.53 // sa vijitya munīnsarvān brahmarāśirmahāmatiḥ / śākalyamiti hovāca vādakarttāramañjasā // bndp_1,34.54 // śākalya vada vaktavyaṃ kiṃ dhyāyannavatiṣṭhase / paṇastu yajamānena baddho nīto yathā dhṛtaḥ // bndp_1,34.55 // evaṃ sa dharṣitastena roṣāttāmrāsyalocanaḥ / provāca yājñavalkyaṃ sapuruṣaṃ munisannidhau // bndp_1,34.56 // tvamasmāstṛṇavatkṛtvā tathaivānyāndvijottamān / vidyādhanaṃ mahāsāraṃ svayaṅgrāhaṃ jighṛkṣasi // bndp_1,34.57 // śākalyenaivamuktastu yājñavalkyastamabravīt / brahmiṣṭhānāṃ balaṃ viddhi vidyātattvārthadarśanam // bndp_1,34.58 // kāmasyārthena saṃbandhastenārthaṃ kāmayāmahe / kāmaprarśnadhanā viprāḥ kāmapraśnaṃ vadāmahe // bndp_1,34.59 // paṇaścaivāsya rājarṣestasmānnītaṃ dhanaṃ mayā / etacchrutvā vacastasya śākalyaḥ krodhamūrcchitaḥ // bndp_1,34.60 // yā5valkyamathovāca kāmapraśnārthakṛdvacaḥ / brūhīdānīṃ mayoddiṣṭānkāmapraśnānyathārthataḥ // bndp_1,34.61 // tataḥ samabhavadvādastayorbrahmavidormahān / sāgraṃ praśnasahasraṃ tu śākalyaḥ so 'karottadā // bndp_1,34.62 // yājñavalkyo 'bravītsarvamṛṣīṇāṃ śṛṇvatāṃ tadā / śākalyastvāsa nirvādo yājñavalkyastamabravīt // bndp_1,34.63 // praśnamekaṃ mamāpi tvaṃ śākalya vada kāmikam / paṇaprāpyasya vādasya bruvatormṛtyuratra vai // bndp_1,34.64 // susūkṣmajñānasaṃyuktaṃ sāṃkhyaṃyogamathāpi vā / adhyātmasya gatiṃ mukhyāṃ dhyānamārgamathāpi vā // bndp_1,34.65 // atha saṃcoditaḥ praśno yājñavalkyena dhīmatā / śākalyastamavijñāya tathā mṛtyumavāptavān // bndp_1,34.66 // evaṃ smṛtaḥ sa śākalyaḥ praśnavyākhyānapīḍitaḥ / evaṃ vivādaḥ sumahānāsītteṣāṃ dhanārthinām // bndp_1,34.67 // ṛṣīṇāmṛṣibhiḥ sārddhaṃ yājñavalkyasya caiva hi / yājñavalkyo dhanaṃ gṛhya yaśo vikhyāya cātmanaḥ / jagāma vai gṛhaṃ svacchaṃ śiṣyaiḥ parivṛto vaśī // bndp_1,34.68 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge dvitīye 'nuṣaṅgapāde vyāsaśiṣyotpattivarṇanaṃ nāma catustriṃśattamo 'dhyāyaḥ sūta uvāca devamitraśca śākalyo mahātmā dvijapuṅgavaḥ / cakāra saṃhitāḥ pañca buddhimānvedavittamaḥ // bndp_1,35.1 // pañca tasyābhavañchiṣyā mudgalo gokhalastathā / khalīyānsutapā vatsaḥ śaiśireyaśca pañcamaḥ // bndp_1,35.2 // provāca saṃhitāstisraḥ śāko vaiṇo rathītaraḥ / niruktaṃ ca punaścakre caturthaṃ dvijasattamaḥ // bndp_1,35.3 // tasya śiṣyāstu catvāraḥ pailaścekṣalakastathā / dhīmāñcha tabalākaśca gajaścaiva dvijottamāḥ // bndp_1,35.4 // bāṣkalistu bharadvājastisraḥ provāca saṃhitāḥ / trayastasyābhavañcchiṣyā mahātmāno guṇānvitāḥ // bndp_1,35.5 // dhīmāṃśca tvāpanāpaśca pānnagāriśca buddhimān / tṛtīyaścārjavaste ca tapasā śaṃsitavratāḥ // bndp_1,35.6 // vītarāgā mahātejāḥ saṃhitājñānapāragāḥ / ityete bahūvṛcāḥ proktāḥ saṃhitā yaiḥ pravartitāḥ // bndp_1,35.7 // vaiśaṃpāyanaśiṣyo 'sau yajurvedamakalpayat / ṣaḍaśītistu tenoktāḥ saṃhitā yajuṣāṃ śubhāḥ // bndp_1,35.8 // śiṣyebhyaḥ pradadau tāśca jagūhuste vidhānataḥ / ekastatra parityakto yā5valkyo mahātapāḥ // bndp_1,35.9 // ṣaḍaśītistathā śiṣyāḥ saṃhitānāṃ vikalpakāḥ / sarveṣāmeva teṣāṃ vai tridhā bhedāḥ prakīrttitāḥ // bndp_1,35.10 // tridhā bhedāstu te vedabhede 'sminnavame śubhe / udīcyā madhyadeśyāśca prācyaścaiva pṛthagvidhāḥ // bndp_1,35.11 // śyāmāyanirudīcyānāṃ pradhānaḥ saṃbabhūva ha / madhyadeśapratiṣṭhātā cāsuriḥ prathamaḥ smṛtaḥ // bndp_1,35.12 // ālaṃbirādiḥ prācyānāṃ trayodeśyādayastu te / ityete carakāḥ proktāḥ saṃhitā vādino dvijāḥ // bndp_1,35.13 // ṛṣaya ūcuḥ carakādhvaryavaḥ kena kāraṇaṃ brūhi tattvataḥ / kiṃ cīrṇaṃ kasya vā hetoścarakatvaṃ hi bhejire // bndp_1,35.14 // sūta uvāca kāryamāsīdṛṣīṇāṃ ca kiñcidbrāhmaṇasattamāḥ / merupṛṣṭhaṃ samāsādya taistadā tviti mantritam // bndp_1,35.15 // yo vātra saptarātreṇa nāgaccheddvijasattamaḥ / sa kuryādbrahmahatyāṃ vai samayo naḥ prakīrtitaḥ // bndp_1,35.16 // tataste sagaṇāḥ sarve vaiśaṃpāyanavarjitāḥ / prayayuḥ saptarātreṇa yatra saṃdhiḥ kṛto 'bhavat // bndp_1,35.17 // brahmaṇānāṃ tu vacanādbrahmahatyāṃ cakāra saḥ / śiṣyānatha samānīya sa vaiśaṃpāyano 'bravīt // bndp_1,35.18 // brahmahatyāṃ caradhvaṃ vai matkṛte dvijasattamāḥ / sarve yūyaṃ samāgamya brūta kāmaṃ hitaṃ vacaḥ // bndp_1,35.19 // yājñavalkya uvāca ahamekaścariṣyāmi tiṣṭhantu munayastvime / balenotthāpayiṣyāmi tapasā svena bhāvitaḥ // bndp_1,35.20 // eva muktastataḥ kruddho yā5valkyama thātyajat / uvāca yattvayādhītaṃ sarvaṃ pratyarpayasva me // bndp_1,35.21 // evamuktaḥ sarūpāṇi yajūṃṣi gurave dadau / rudhireṇa tathāktāni ccharditvā brahmavittamāḥ // bndp_1,35.22 // tataḥ sa dhyānamāsthāya saryamārādhayaddvijaḥ / sūrye brahma yadutpannaṃ taṃ gatvā pratitiṣṭhati // bndp_1,35.23 // tato yāni gatānyūrdhvaṃ yajūṣyādityamaḍalam / tāni tasmai dadau tuṣṭaḥ sūryo vai brahmarātaye // bndp_1,35.24 // aśvarūpāya mārttaṇḍo yājñavaklyāya dhīmate / yajūṃṣyadhīyate tāni brāhmaṇā yena kenacit // bndp_1,35.25 // aśvarūpāya dattāni tataste vājino 'mavan / brahmahatyā tu yaiścīrṇā caraṇāccarakāḥ smṛtāḥ // bndp_1,35.26 // vaiśaṃpāyanaśiṣyāste carakāḥ samudāhṛtāḥ / ityete carakāḥ proktā vājinastu nibodhata // bndp_1,35.27 // yā5valkyasya śiṣyāste kaṇvo baudheya eva ca / madhyandinastu sāpatyo vaidheyaścāddhabauddhakau // bndp_1,35.28 // tāpanīyaśca vatsāśca tathā jābālakevalau / āvaṭī ca tathā puṇḍro vaiṇoyaḥ saparāśaraḥ // bndp_1,35.29 // ityete vājinaḥ proktā daśapañca ca sattamāḥ / śatamekādhikaṃ jñeyaṃ yajuṣāṃ ye vikalpakāḥ // bndp_1,35.30 // putramadhyāpayāmāsa sumantumatha jaiminiḥ / sumantuścāpi sutvānaṃ putramadhyāpayatpunaḥ // bndp_1,35.31 // sukarmāṇaṃ tataḥ sunvānputramadhyāpayatpunaḥ / sa sahasramadhītyāśu sukarmāpyatha saṃhitāḥ // bndp_1,35.32 // provācātha sahasrasya sukarmā sūryavarcasaḥ / anadhyāyeṣvadhīyānāṃstañjaghāna śatakratuḥ // bndp_1,35.33 // prāyopaveśamakarottato 'sau śiṣyakāramāt / kruddhaṃ dṛṣṭvā tataḥ śakrovaraṃ so 'tha punardadau // bndp_1,35.34 // bhaviṣyato mahāvīryauṃ śiṣyau te 'tulavarcasau / adhīyātāṃ mahāprājñau sahasraṃ saṃhitā ubhau // bndp_1,35.35 // ete surā mahābhāgāḥ saṃkruddhā dvijasattama / ityuktvā vāsavaḥ śrīmānsukarmāṇaṃ yaśasvinam // bndp_1,35.36 // śāntakrodhaṃ dvijaṃ dṛṣṭvā kṣipramantara dhātprabhuḥ / tasya śiṣyo 'bhavaddhīmān pauṣyañjirdvijasattamāḥ // bndp_1,35.37 // hiraṇyanābhaḥ kauśalyo dvitīyo 'bhūnnarādhipaḥ / adhyāpayata pauṣyāñjiḥ sahasrārddhaṃ tusaṃhitāḥ // bndp_1,35.38 // te nāmnodīcyasāmānaḥ śiṣyāḥ pauṣyañjinaḥ śubhāḥ / sattvāni pañca kauśilyaḥ saṃhitānā madhītavān // bndp_1,35.39 // śiṣyā hiraṇyanābhasya smṛtāstu prācyasāmagāḥ / laugākṣiḥ kuśumiścaiva kuśīdirlāṅgalistathā / pauṣyañji śiṣyāścatvārasteṣāṃ bhedānnibodhata // bndp_1,35.40 // nāḍāyanīyaḥ sahataṇḍiputrastasmādanovainanāmā suvidvān / sakotiputraḥ susahāḥ sunāmā caitānbhedānvittalaugākṣiṇastu // bndp_1,35.41 // trayastu kuśumeḥ śiṣyā aurasaḥ sa parāśaraḥ // bndp_1,35.42 // nābhirvittastu tejasvī trividhā kauśumāḥ smṛtāḥ / śauriṣuḥ śṛṅgiputraśca dvāvetau tu ciravratau // bndp_1,35.43 // rāṇāyanīyiḥ saumitriḥ sāmavedaviśāradau / provāca saṃhitāsti sraḥ śṛṅgiputrau mahātpāḥ // bndp_1,35.44 // vainaḥ prājīnayogaśca surālaśca dvijauttamaḥ / provāca saṃhitāḥ ṣaṭtu pārāśaryastu kauthumaḥ // bndp_1,35.45 // āsurāyaṇavaiśākhyau vedavṛddhaparāyaṇau / prācīnayogaputraśca buddhimāṃśca patañjaliḥ // bndp_1,35.46 // kauthumasya tu bhedāśca pārāśaryasya paṭ samṛtāḥ / lāṅgalaḥ śālihotraśca ṣaḍuvācātha saṃhitāḥ // bndp_1,35.47 // hālinirjyāmahāniśca jaiminirlomagāyaniḥ / kaṇḍuśca kohalaścaiva ṣaḍe te lāṅgalāḥ smṛtāḥ // bndp_1,35.48 // ete lāṅgalinaḥ śiṣyāḥ saṃhitā yaiḥ pravarttitāḥ / eko hiraṇyanābhasya kṛtaḥ śiṣyo nṛpātmajaḥ // bndp_1,35.49 // so 'karottu caturviśasaṃhitā dvipadāṃ varaḥ / provāca caiva śiṣyebhyo yebhyastāśca nibodhata // bndp_1,35.50 // rāḍiśca rāḍavīyaśca pañjamau vāhanastathā / talako māṇḍukaścaiva kāliko rājikaṃstathā // bndp_1,35.51 // gautamaścājabastaśca somarājāyanastataḥ / puṣṭiśca parikṛṣṭaśca ulūkhalaka eva ca // bndp_1,35.52 // yavīyasastu vai śālīraṅgulīyaśca kauśikaḥ / śālimañjaripākaśca śadhīyaḥ kāniniśca yaḥ // bndp_1,35.53 // pārāśaryastu dharmātmā iti krāntāstu sāmagāḥ / sāmagānāṃ tu sarveṣāṃ śreṣṭhau dvau parikīrttitau // bndp_1,35.54 // pauṣyañjiśca kṛtaścaiva saṃhitānāṃ vikalpakau / atharvāṇaṃ dvidhā kṛtvā sumanturadadāddvijāḥ // bndp_1,35.55 // kabandhāya punaḥ kṛṣṇaṃ sa ca vidvānyathāśrutam / kabandhastu dvidhā kṛtvā pathyāyaikaṃ punardadau // bndp_1,35.56 // dvitīyaṃ devadarśāyasa caturdhākarotprabhuḥ / modo brahmabalaścaiva pippalādastathaiva ca // bndp_1,35.57 // śaulkāyaniśca dharmajñaścaturthastapasi sthitaḥ / devadarśasya catvāraḥ śiṣyā hyete dṛḍhavratāḥ // bndp_1,35.58 // punaśca trividhaṃ viddhi pathyānāṃ bhedamuttamam / jājaliḥ kumudādiśca tṛtīyaḥ śaunakaḥ smṛtaḥ // bndp_1,35.59 // śaunakastu dvidhā kṛtvā dadāvekāntu babhrave / ddvitīyāṃ saṃhitāṃ dhīmānsaindhavāyanasaṃjñi te // bndp_1,35.60 // saindhavo muñjakeśyaśca bhinnāmādhāddvidhā punaḥ / nakṣatrakalpo vaitānastṛtīyaḥ saṃhitāvidhiḥ // bndp_1,35.61 // caturthoṃ'girasaḥ kalpaḥ śāntikalpaśca pañcamaḥ / śreṣṭhāstvatharvaṇāmete saṃhitānāṃ vikalpakāḥ // bndp_1,35.62 // khaḍgaḥ kṛtvā mayā yuktaṃ purāṇamṛṣisattamāḥ / ātreyaḥ sumatirdhīmānkāśyapo hyakṛtavraṇaḥ // bndp_1,35.63 // bhāradvājo 'gnivarcāśca vāsiṣṭhā mitrayuśca yaḥ / sāvarṇiḥ somadattiśca suśarmā śāṃśapāyanaḥ // bndp_1,35.64 // ete śiṣyā mama proktāḥ purāṇeṣu dhṛtavratāḥ / tribhistatra kṛtāstisraḥ saṃhitāḥ punareva hi // bndp_1,35.65 // kāśyapaḥ saṃhitā karttā sāvarṇiḥ śāṃśapāyanaḥ / māmikā tu caturthī syāccatasro mūlasaṃhitāḥ // bndp_1,35.66 // sarvāstā hi catuṣpādāḥ sarvāścaikārthavācikāḥ / pāṭhāntare vṛthābhūtā vedaśākhā yathā tathā // bndp_1,35.67 // catuḥ sāhasrikāḥ sarvāḥ śāṃśapāyanikāmṛte / laumaharṣaṇikā mūlā tataḥ kāśyapikā parā // bndp_1,35.68 // sāvarṇikā tṛtīyāsāvṛjuvākyārthamaṇḍitā / śāṃśapāyanikā cānyā nodanārthavibhūṣitā // bndp_1,35.69 // sahasrāṇi ṛcāṃ cāṣṭau ṣaṭśatāni tathaiva ca / etāḥ pañcadaśānyāśca daśānyā daśabhistathā // bndp_1,35.70 // savālakhilyāḥ saptaitāḥ sasuparṇāḥ prakīrttitāḥ / aṣṭau sāmasahasrāṇi sāmāni ca caturddaśa // bndp_1,35.71 // sāraṇyakaṃ sahohaṃ ca etadgāyanti sāmagāḥ / dvādaśaiva sahasrāṇi cchanda ādhvaryavaṃ smṛtam // bndp_1,35.72 // yajuṣāṃ brāhmaṇānāṃ ca tathā vyāso vyakalpayat / sagrāmyāraṇyakaṃ tasmātsamantrakaraṇaṃ tathā // bndp_1,35.73 // ataḥ paraṃ kathānaṃ tu pūrvā iti viśeṣaṇam / grāmyāraṇyaṃ samantraṃ tadṛgbrāhmaṇayajuḥ smṛtam // bndp_1,35.74 // tathā hāridravīryāṇāṃ khilānyupakhilānitu / tathaiva taittirīyāṇāṃ parakṣudrā iti smṛtam // bndp_1,35.75 // dve sahasre śatanyūne vede vājasaneyake / ṛggamaḥ parisaṃkhyāto brāhmaṇaṃ tu caturguṇam // bndp_1,35.76 // aṣṭau sahasrāṇi śatāni vāṣṭāvaśītiranyānyadhikāni vā ca / etatpramāṇaṃ yajuṣāmṛcāṃ ca saśukriyaṃ sakhilaṃ yājñavalkyam // bndp_1,35.77 // tathā cāraṇavidyānāṃ pramāṇasahitaṃ śṛṇu / ṣaṭsahasramṛcāmuktamṛcaḥ ṣaḍviṃśatiṃ punaḥ // bndp_1,35.78 // etāvadadhikaṃ teṣāṃ yajuḥ ki mapi vakṣyate / ekādaśasahasrāṇi ṛcaścānyā daśottarāḥ // bndp_1,35.79 // ṛcāṃ daśasahasrāṇi hyaśītistriṃśadeva tu / sahasramekaṃ mantrāṇāmṛcāmuktaṃ pramāṇataḥ // bndp_1,35.80 // etāvānṛci vistāro hyanyaccātharvikaṃ bahu / ṛcāmatharvaṇāṃ pañcasahasrāṇīti niścayaḥ // bndp_1,35.81 // sahasramanyadvijñeyamṛṣi bhirviśatiṃ vinā / etadaṅgirasāṃ proktaṃ teṣāmāraṇyakaṃ punaḥ // bndp_1,35.82 // iti saṃkhyā prasaṃkhyātā śākhābhedāstathaiva tu / kartāraśacaiva śākhānāṃ bhedahetūṃstathaiva ca // bndp_1,35.83 // sarvamanvantareṣvevaṃ śākhābhedāḥ samāśritāḥ / prājāpatyā śrutirnityā tadvikalpāstvime smṛtāḥ // bndp_1,35.84 // anityabhāvāddevānāṃ mantrotpattiḥ punaḥ punaḥ / dvāpareṣu punarbhedāḥ śrutīnāṃ parikīrttitāḥ // bndp_1,35.85 // evaṃ vedaṃ tadāpyasya bhagavānṛṣisattamaḥ / śiṣcebyaśca pradattvā tu tapastaptu vana gataḥ // bndp_1,35.86 // tasya śiṣyapraśiṣyaistu śākhābhedāstvime kṛtāḥ / aṅgāni vedāścatvāro mīmāṃsā nyāyavistaraḥ // bndp_1,35.87 // dharmaśāstraṃ purāṇaṃ ca vidyāścemāścaturdaśa / āyurvedo dhanurvedo gāndharvaśceti te trayaḥ // bndp_1,35.88 // arthaśāstraṃ caturthaṃ tu vidyā hyaṣṭādaśaiva hi / jñeyā brahmarṣayaḥ pūrvaṃ tebhyo devarṣayaḥ punaḥ // bndp_1,35.89 // rājarṣayaḥ punastebhya ṛṣiprakṛtayastridhā / kāśyapeṣu vasiṣṭheṣu tathā bhṛgvaṅgiro 'triṣu // bndp_1,35.90 // pañcasveteṣu jāyante gotreṣu brahmavādinaḥ / yasmādṛṣanti brahmāṇaṃ tato brahmarṣayaḥ smṛtāḥ // bndp_1,35.91 // dharmasyātha pulastyasya kratośca pulahasya ca / pratyūṣasya ca devasya kaśyapasya tathā punaḥ // bndp_1,35.92 // devarṣayaḥ sutāsteṣāṃ nāmatastānnibodhata / devārṣī dharmaputrau tu naranārāyaṇavubhau // bndp_1,35.93 // vālakhilyāḥ kratoḥ putrāḥ kardamaḥ pulahasya tu / kuberaścaiva paulastyaḥ pratyūṣasya dalaḥ suta // bndp_1,35.94 // nāradaḥ parvataścaiva kaśyapasyātmajāvubhau / ṛṣanti vedānyasmātte tasmāddevarṣayaḥ smṛtāḥ // bndp_1,35.95 // mānave caiva ye vaṃśe ailavaṃśe ca ye nṛpāḥ / ye ca aikṣvākanābhāgā jñeyā rājarṣayastu te // bndp_1,35.96 // ṛṣanti rañjanādyasmātprajā rājarṣayastataḥ / brahmalokapratiṣṭhāstu samṛtā brahmarṣayo 'malāḥ // bndp_1,35.97 // devalokapratiṣṭhāstu jñeyā devarṣayaḥ śubhāḥ / indralokapratiṣṭhāstu sarve rājarṣayo matāḥ // bndp_1,35.98 // abhijātyātha tapasā mantravyāharaṇaistathā / ye ca brahmarṣayaḥ proktā divyā devarṣayaśca ye // bndp_1,35.99 // rājarṣayastathā caiva teṣāṃ vakṣyāmi lakṣaṇam / bhūtaṃ bhavyaṃ bhavajjñānaṃ satyābhi vyātdṛtaṃ tathā // bndp_1,35.100 // saṃtuṣṭāśca svayaṃ ye tu saṃbuddhā ye ca vai svayam / tapaseha prasiddhā ye garbhe yaiśca praveditam // bndp_1,35.101 // mantravyāhāriṇo ye ca aiśvaryātsarvagāśca ye / ete rājarṣayo yuktā devādvijanṛpāśca ye // bndp_1,35.102 // etānbhāvānadhigatā ye vai ta ṛṣayo matāḥ / saptaite saptabhiścaiva guṇaiḥ saptarṣayaḥ smṛtāḥ // bndp_1,35.103 // dīrghāyuṣo mantrakṛta īśvarāddivyacakṣuṣaḥ / buddhāḥ pratyakṣa dharmāṇo gotraprāvarttakāśca te // bndp_1,35.104 // ṣaṭkarmaniratā nityaṃ śālīnā gṛhamedhinaḥ / tulyairvyavaharanti sma hyaduṣṭaiḥ karmahetubhiḥ // bndp_1,35.105 // agrāmyairvarttayanti sma rasaiścaiva svayaṅkṛtaiḥ / kuṭuṃbino buddhimanto vanāntaranivāsinaḥ // bndp_1,35.106 // kṛtādiṣu yugākhyāsu sarvaireva punaḥ punaḥ / varṇāśramavyavasthānaṃ kriyate prathamaṃ tu vai // bndp_1,35.107 // prāpte tretāyugamukhe punaḥ saptarṣayastviha / pravarttayanti ye varṇānāśramāṃścaiva sarvaśaḥ // bndp_1,35.108 // teṣāmevānvaye vīrā utpadyante punaḥ punaḥ / jāyamāne pitāputre putraḥ pitari caiva hi // bndp_1,35.109 // evaṃ saṃtatya vicchedādvartayantyāyugakṣayāt / aṣṭāśītisahasrāṇi proktāni gṛhamedhinām // bndp_1,35.110 // aryamṇo dakṣiṇaṃ ye tu pitṛyānaṃ samāśritāḥ / dārāgnihotriṇaste vai yai prajāhetavaḥ smṛtāḥ // bndp_1,35.111 // gṛhamedhinastvasaṃkhyeyāḥ śmaśānānyāśrayanti te / aṣṭāśītisahasrāṇi nihitā uttarāpathe // bndp_1,35.112 // ye śrūyante divaṃ prāptā ṛṣayo hyūrdhvaretasaḥ / mantrabrāhmaṇakarttāro jāyante ca yugakṣayāt // bndp_1,35.113 // evamāvarttamānāstedvāpareṣu punaḥ punaḥ / kalpānāmārṣavidyānāṃ nānāśāstrakṛtaśca ye // bndp_1,35.114 // kriyate yairvyavatdṛtirvaidikānāṃ ca karmaṇām / vaivasvate 'ntare tasmindvāpareṣu punaḥ punaḥ // bndp_1,35.115 // aṣṭāviṃśatikṛtvo vai vedā vyastā maharṣibhiḥ / saptame dvāpare vyamatāḥ svayaṃ vedāḥ svayaṃbhuvā // bndp_1,35.116 // dvitīye dvāpare caiva vedavyāsaḥ prajāpatiḥ / tṛtīye cośanā vyāsaścaturthe ca bṛhaspatiḥ // bndp_1,35.117 // savitā pañcame vyāso mṛtyuḥ ṣaṣṭhe smṛtaḥ prabhuḥ / saptame ca tathaivendro vasiṣṭhaścāṣṭame smṛtaḥ // bndp_1,35.118 // sārasvatastu navame tridhāmā daśame smṛtaḥ / ekādaśe tu trivarṣā sanadvājastataḥ param // bndp_1,35.119 // trayodaśe cāntarikṣo dharmaścāpi caturdaśe / traiyyāruṇiḥ pañcadaśe ṣoḍaśe tu dhanañjayaḥ // bndp_1,35.120 // kṛtañjayaḥ saptadaśe ṛjīṣo 'ṣṭādaśe smṛtaḥ / ṛjīṣāttu bharadvājo bharadvājāttu gautamaḥ // bndp_1,35.121 // gautamāduttamaścaiva tato haryavanaḥ smṛtaḥ / haryavanātparo venaḥ smṛto vājaśravāstataḥ // bndp_1,35.122 // arvākca vājaśravasaḥ somamukhyāyanastataḥ / tṛṇabindustatastasmāttatajastṛṇabindutaḥ // bndp_1,35.123 // tatajācca smṛtaḥ śaktiḥ śakteścāpi parāśaraḥ / jātūkarṇo bhavattasmātta smāddvaipāyanaḥ smṛtaḥ // bndp_1,35.124 // aṣṭāviṃśatirityete vedavyāsāḥ purātanāḥ / bhaviṣye dvāpare caiva dvoṇirdvaipāyane 'pi ca // bndp_1,35.125 // vedavyāse hyatīte 'sminbhavitā sumahātapāḥ / bhaviṣyanti bhaviṣyeṣu śākhāpramayanāni tu // bndp_1,35.126 // tasyaiva brahmaṇo brahma tapasaḥ prāptamavyayam / tapasā karma ca prāptaṃ karmaṇā cāpi te yaśaḥ // bndp_1,35.127 // punaśca tejasā satyaṃ satyenānandamavyayam / vyāptaṃ brahmāmṛtaṃ śukraṃ brahmaivāmṛtamucyate // bndp_1,35.128 // dhruvamekākṣaramidamomityeva vyavasthitam / bṛhatvādbṛṃhaṇāccaiva tadbrahmetyabhidhīyate // bndp_1,35.129 // pramavā vasthitaṃ bhūyo bhūrbhuvaḥ svariti smṛtam / atharvaṛgyajuḥ sāmni yattasmai brahmaṇe namaḥ // bndp_1,35.130 // jagataḥ pralayotpattau yattatkāraṇasaṃjñitam / mahataḥ paramaṃ guhyaṃ tasmai subrahmaṇe namaḥ // bndp_1,35.131 // agādhāpāramakṣayyaṃ jagatsaṃbohasaṃbhavam / saṃprakāśapravṛttibhyāṃ puruṣārthaprayojanam // bndp_1,35.132 // sāṃkhyajñānavatāṃ niṣṭhā gatiḥ śamadamātmanām / yattadavyaktamataṃ prakṛtirbrahma śāśvatam // bndp_1,35.133 // pradhānamātmayoniśca gṛhyaṃ sattvaṃ ca śasyate / avibhāgastathā śukramakṣaraṃ bahudhātmakam // bndp_1,35.134 // paramabrahmaṇe tasmai nityameva namonamaḥ / kṛte punaḥ kriyā nāsti kuta evākṛtakriyāḥ // bndp_1,35.135 // sakṛdeva kṛtaṃ sarvaṃ yadvai loke kṛtākṛtam / śrotavyaṃ vā śrutaṃ vāpi tathaivāsādhu sādhu vā // bndp_1,35.136 // jñātavyaṃ vāpyamantavyaṃ sapraṣṭavyaṃ bhojyameva ca / draṣṭavyaṃ vātha śrotavyaṃ ghrātavyaṃ vā kathañcana // bndp_1,35.137 // darśitaṃ yadanenaiva jñātaṃ tadvai surarṣibhiḥ / yanna darśitavāneṣa kastadanveṣṭumarhati // bndp_1,35.138 // sarvāṇi sarvaṃ sarvāṃśca bhagavāneva so 'bravīt / yadā yatkriyate yena tadā tasmo 'bhimanyate // bndp_1,35.139 // yatredaṃ kriyate pūrvaṃ na tadanyena bhāṣitam / yadā ca kriyate kiñcitkenacidvā kathaṃ kvacit // bndp_1,35.140 // tanaiva tatkṛtaṃ kṛtyaṃ karttṝṇāṃ pratibhāti vai / viriktaṃ cātiriktaṃ ca jñānājñānepriyāpriye // bndp_1,35.141 // dharmādharmauṃ suśaṃ duḥkhaṃ mṛtyuścāmṛtameva ca / ūrddhvaṃ tiryyagadhobhāvastasyaivādṛṣṭakāriṇaḥ // bndp_1,35.142 // svayaṃbhuvo 'tha jyeṣṭhasya brahmaṇaḥ parameṣṭhinaḥ / pratyekavedyaṃbhavati tretāsviha punaḥ punaḥ // bndp_1,35.143 // vyasyate hyekavedyaṃ tu dvāpareṣu punaḥ punaḥ / brahmā caitānuvācādau tasminvaivasvate 'ntare // bndp_1,35.144 // āvarttamānā ṛṣayo yugākhyāsu punaḥ punaḥ / kurvanti saṃhitā hyete jāyamānāḥ parasparam // bndp_1,35.145 // aṣṭāśītisahasrāṇi śrutarṣīṇāṃ samṛtāni vai / atīteṣu vyatītāni varttante punaḥ punaḥ // bndp_1,35.146 // śritā dakṣiṇapanthānaṃ ye śmaśānāni bhejire / yuge yuge tu tāḥ śākhā vyasyante tai punaḥ punaḥ // bndp_1,35.147 // dvāpareṣviha sarveṣu saṃhitāstu śrutarṣibhiḥ / teṣāṃ gotreṣvimāḥ śākhā bhavanti hi punaḥ punaḥ // bndp_1,35.148 // tāḥ śākhāste ca karttāro bhavaṃ tīhāyugakṣayāt / evameva tu vijñeyā atītānāgateṣvapi // bndp_1,35.149 // manvantareṣu sarveṣu śākhāpraṇayanāni vai / atīteṣu vyatītāni varttante sāṃprate 'ntare // bndp_1,35.150 // bhaviṣyanti ca yāni syurvartsyante 'nāgateṣvapi / pūrveṇa paścimaṃ jñeyaṃ vartamānena cobhayam // bndp_1,35.151 // etena kramayogena manvantaraviniścayaḥ / evaṃ devāḥ sapitara ṛṣayo manavaśca vai // bndp_1,35.152 // mantraiḥ sahordhvaṃ gacchanti hyāvarttante ca taiḥ saha / janalokātsurāḥ sarve daśakalpānpunaḥ punaḥ // bndp_1,35.153 // paryāyakāle saṃprāpte saṃbhūtā nidhanasya te / avaśyabhāvinār'thena saṃbhadhyante tadā tu te // bndp_1,35.154 // tataste doṣavajjanma paśyanto rogapūrvakam / nivarttate tadā vṛttiḥ sā teṣāṃ doṣadarśanāt // bndp_1,35.155 // evaṃ devayugānīha daśakṛtvo vivartya vai / janalokāttapolokaṃ gacchantīhānivarttakam // bndp_1,35.156 // evaṃ devayugānīha vyatī tāni sahasraśaḥ / nidhanaṃ brahmaloke vai gatāni ṛṣibhiḥ saha // bndp_1,35.157 // na śakya ānupūrvyeṇa teṣāṃ vaktuṃ suvistaraḥ / anāditvācca kālasya saṃkhyānāṃ caiva sarvaśaḥ // bndp_1,35.158 // manvantarāṇyatītāni yāni kalpaiḥ purā saha / pitṛbhirmunibhirdevaiḥ sārddhaṃ ca ṛṣibhiḥ saha // bndp_1,35.159 // kālena pratisṛṣṭāni yugānāṃ ca vivarttanam / etena kramayogena kalpamanvantarāṇi ca // bndp_1,35.160 // saprajāni vyatītāni śataśo 'tha sahasraśaḥ / manvantarānte saṃhāraḥ saṃhārānte ca saṃbhavaḥ // bndp_1,35.161 // devatānāmṛṣīṇāṃ ca manoḥ pitṛgaṇasya ca / na śakya ānupūrvyeṇa vaktuṃ varṣaśatairapi // bndp_1,35.162 // vistarastu nisargasya saṃhārasya ca sarvaśaḥ / manvantarasya saṃkhyā tu mānuṣeṇa nibodhata // bndp_1,35.163 // manvantarāstu saṃkhyātāḥ saṃkhyānārthaviśāradaiḥ / triṃśatkoṭyastu saṃpūrṇā saṃkhyātāḥ saṃkhyāyā dvijaiḥ // bndp_1,35.164 // saptaṣaṣṭistanthānyāni niyutāni ca saṃkhyāyā / viṃśatiśca sahasrāmi kālo 'yaṃ sādhikaṃ vinā // bndp_1,35.165 // manvantarasya saṃkhyeyaṃ mānuṣeṇa prakīrttitā / varṣāgreṇāpi divyena pravakṣyāmyuttaraṃ manoḥ // bndp_1,35.166 // aṣṭau śatasahasrāṇi divyayā saṃkhyayā smṛtam / dvipañcāśattathānyāni sahasrāṇyadhikāni tu // bndp_1,35.167 // caturdaśaguṇo hyeṣa kālo hyābhūtasaṃplavam / pūrṇaṃ yugasahasraṃ syāttadaharbrahmaṇaḥ smṛtam // bndp_1,35.168 // tataḥ sarvāṇi bhūtāni dagdhānyādityaraśmibhiḥ / brahmāṇāmagrataḥ kṛtvā saha devarṣidānavaiḥ // bndp_1,35.169 // praviśanti suraśreṣṭhaṃ devaṃ nārāyaṇaṃ prabhum / sa sraṣṭā sarva bhūtānāṃ kalpādiṣu punaḥ punaḥ // bndp_1,35.170 // ityeṣa sthitikālo vai mato devarṣibhiḥ saha / sarvamanvantarāṇāṃ hi pratisaṃdhiṃ nibodhata // bndp_1,35.171 // yugakhyā yā samuddiṣṭā prāgetasminmayānaghāḥ / kṛtatretādisaṃyuktaṃ caturyugamiti smṛtam // bndp_1,35.172 // taccaikasaptatiguṇaṃ parivṛttaṃ tu sādhikam / manoretamadhīkāraṃ provāca bhagavānprabhuḥ // bndp_1,35.173 // evaṃ manvantarāṇāṃ ca sarveṣāmeva lakṣaṇam / atītānāgatānāṃ vai varttimānena kīrttitam // bndp_1,35.174 // ityeṣa kīttitaḥ sargo manoḥ svāyaṃbhuvasya te / pratisaṃdhiṃ tu vakṣyāmi tasya caivāparasya ca // bndp_1,35.175 // manvantaraṃ yathā pūrvamṛṣibhirdaivataiḥ saha / avaśyabhāvinārthena yathāvadvinivarttate // bndp_1,35.176 // etasminnantare pūrvaṃ trailākyasye śvarāstu ye / saptarṣayaśca devāśca pitaro manavastathā // bndp_1,35.177 // manvantarasya kāle tu saṃpūrṇe sādhike tadā / kṣīṇe 'dhikāre saṃvignā buddhvā paryayamātmanaḥ // bndp_1,35.178 // maharlokāya te sarve unmukhā dadhire matim / tato manvantare tasminprakṣīṇe devatāstu tāḥ // bndp_1,35.179 // saṃpūrṇesthitikāle tu tiṣṭhedekaṃ kṛtaṃ yugam / utpadyante bhaviṣyanto ye vai manvantareśvarāḥ // bndp_1,35.180 // devatāḥ pitaraścaiva ṛṣayo manureva ca / manvantare tu saṃpūrṇe tadvadante kalau yuge // bndp_1,35.181 // saṃpadyate kṛtaṃ teṣu kaliśiṣṭeṣu vai tadā / yathā kṛtasya saṃtānaḥ kalipūrvaḥ smṛto budhaiḥ // bndp_1,35.182 // tathā manvantarānteṣu ādirmanvantarasya ca / kṣīṇe manvantare pūrve pravṛtte cāpare punaḥ // bndp_1,35.183 // mukhe kṛtayugasyātha teṣāṃ śiṣṭāstu ye tadā / saptarṣayo manuścaiva kālāpekṣāstu ye sthitāḥ // bndp_1,35.184 // manvantarapratīkṣāste kṣīyamāṇāstapasvinaḥ / manvantarotsavasyārthe saṃtatyarthe ca sarvadā // bndp_1,35.185 // pūrvavatsaṃpravarttante pravṛtte vṛṣṭisarjane / dvandveṣu saṃpravṛtteṣu utpannāsvauṣadhīṣu ca // bndp_1,35.186 // prajāsu cāniketāsu saṃsthitāsu kvacitkvacit / vārttāyāṃ saṃpravṛttāyāṃ dharme caivopasaṃsthite // bndp_1,35.187 // nirānande cāpi loke naṣṭe sthāvarajaṅgame / agrāmanagare caiva varṇāśramavivarjite // bndp_1,35.188 // pūrvamanvantare śiṣṭā ye bhavantīha dhārmikāḥ / saptarṣayo manuścaiva saṃtānārthaṃ vyavasthitāḥ // bndp_1,35.189 // prajārthaṃ tapatāṃ teṣāṃ tapaḥ paramaduścaram / utpadyante hi pūrveṣāṃ nidhaneṣviha pūrvavat // bndp_1,35.190 // devāsurāḥ pitṛgaṇā ṛṣayo mānuṣāstathā / sarpā bhūtapiśācāśca gandharvā yakṣarākṣasāḥ // bndp_1,35.191 // tatasteṣāṃ tu ye śiṣṭāḥ śiṣṭācārānprajakṣate / saptarṣayo manuścava hyādau manvantarasya hi // bndp_1,35.192 // prārabhante ca karmāṇi manuṣyo daivataiḥ saha / ṛṣīṇāṃ brahmacaryeṇa gatvānṛṇyaṃ tu va tadā // bndp_1,35.193 // pitṝṇāṃ prajāyā caiva devānāmijyayā tathā / śataṃvarṣasahasrāṇāṃ dharme varṇātmake sthitāḥ // bndp_1,35.194 // trayī vārttā daṇḍanītirdharmānvarṇāśramāṃstathā / sthāpayitvāśramāṃścaiva svargāya dedhire manaḥ // bndp_1,35.195 // pūrvadeveṣu teṣvevaṃ svargāyā bhimukheṣu vai / pūrvadevāstataste vai sthitā dharmeṇa kṛtsnaśaḥ // bndp_1,35.196 // manvantare purāvṛtte sthānānyutsṛjya sarvaśaḥ / mantraiḥ sahordhvaṃ gacchanti maharlokamanāmayam // bndp_1,35.197 // vinivṛttādhikārāste mānasīṃ siddhimāsthitāḥ / avekṣamāṇā vaśinastiṣṭhantyā bhūtasaṃplavāt // bndp_1,35.198 // tatasteṣu vyatīteṣu pūrvadeveṣu vai tadā / śūnyeṣu devasthāneṣu trailokye teṣu sarvaśaḥ // bndp_1,35.199 // upasthitā ihānye vai ye devāḥ svargavāsinaḥ / tataste tapasā yuktāḥ sthānānyāpūrayanti ca // bndp_1,35.200 // satyena brahmacaryeṇa śrutena ca samanvitāḥ / saptarṣīṇāṃ manoścaiva devānāṃ pitṛbhiḥ saha // bndp_1,35.201 // nidhanānīha pūrveṣāmāditāṃ ca bhaviṣyatām / teṣāṃ saṃtatyaviccheda ihāmanvantarakṣayāt // bndp_1,35.202 // evaṃ pūrvānupūrvyeṇa sthitisteṣāmavasthitā / manvantareṣu sarveṣu yāvadābhūtasaṃplavam // bndp_1,35.203 // pūrvamanvantarāṇāṃ tu pratisaṃdhānalakṣaṇam / atītānāgatānāṃ vai proktaṃ svāyaṃbhuvena tu // bndp_1,35.204 // manvantareṣvatīteṣu bhaviṣyāṇāṃ tu sādhanam / evaṃ saṃtatyavicchedo bhavatyābhūtasaṃplavāt // bndp_1,35.205 // manvantarāṇāṃ parivarttanāni hyekāntatastāni mahargatāni / mahājanaṃ caiva janāntapaśca caikāntagāni prabhavanti satye // bndp_1,35.206 // tadbhāvināṃ tatra tu darśanena nānātvadṛṣṭena ca pratyayena / stye sthitā nityatayā tu nityaṃ prāpte vikāre pratisarga kāle // bndp_1,35.207 // manvantarāṇāṃ parivarttanāni muñcanti satyaṃ tu tato 'parānta / tato 'bhiyogā viṣayaprahāṇādviśanti nārāyaṇameva devam // bndp_1,35.208 // manvantarāṇāṃ parivarttaneṣu cirapravṛtteṣu vidhisvabhāvāt / kṣaṇaṃ na vai tiṣṭhati jīvalokaḥ kṣayodayābhyāṃ parivartamānaḥ // bndp_1,35.209 // ityantarāṇyevamṛṣistutānāṃ dharmātmanāṃ divyadṛśāṃ manūnām / vāyupraṇītānyupalabhya dṛśyād divyaujasāṃ vyāsasamāsayogaiḥ // bndp_1,35.210 // sarvāṇi rājarṣisurarthimanti brahmarṣidevoragavanti caiva / sureśasaptarṣipitṛprajeśairyuktāni samyak parivarttanāni // bndp_1,35.211 // udāravaṃśābhijana śrutīnāṃ prakṛṣṭamedhābhisamedhitānām / kīrtidyutikhyātibhirarcitānāṃ puṇyaṃ hi viśyāpanamīśvarāṇām // bndp_1,35.212 // svargīyametatparamaṃ pavitraṃ putrīyametacca paraṃ rahasyam / japyaṃ mahāparvasu caitadagryaṃ duḥkhāpaśāntipradamāyuṣīyam // bndp_1,35.213 // prajaśadavarṣimanupradhānāṃ puṇyāṃ prasūtiṃ prathitāmajasya / mamāpi vikhyāpayataḥ samāsātsiddhiṃ prajeśāḥ pradiśantu yuktāḥ // bndp_1,35.214 // ityetadantaraṃ proktaṃ manoḥ svāyaṃbhuvasya ca / vistareṇānupūrvyā ca bhūyaḥ kiṃ varṇayāmyaham // bndp_1,35.215 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge dvitīye 'nuṣgapāde vedavyasanākhyānaṃ svāyaṃbhuvamanvantaravarṇanaṃ ca nāma pañcatriṃśattamo 'dhyāyaḥ śāṃśapāyana uvāca manvantarāṇi śeṣāṇi śrotumicchāmyanukramāt / manvantarādhipāṃścaiva śakradevapurogamān // bndp_1,36.1 // sūta uvāca manvantarāṇi yāni syuratītānāgatāni ha / samāsā dvistarāccaiva bruvato me nibodhata // bndp_1,36.2 // svāyaṃbhuvo manuḥ pūrvaṃ manuḥ svārociṣastathā / uttamastāmasaścaiva raivataścākṣuṣastathā // bndp_1,36.3 // ṣaḍete manavo 'tītā vakṣyāmyaṣṭāvanāgatān / sāvarṇiścaiva raucyaśca bhautyo vaivasvatastathā // bndp_1,36.4 // vakṣyāmyetānpurastāttu manorvevasvatasya ca / manavaḥ pañca ye 'tītā mānasāṃstānnibodhata // bndp_1,36.5 // manvantaraṃ mayā vo 'dhya krāntaṃ svāyaṃbhuvasya ha / ata ūrdhvaṃ pravakṣyāmi manāḥ svārociṣasya ha // bndp_1,36.6 // prajāsargaṃ samāsena dvitīyasya mahātmanaḥ / āsanvai tuṣitā devā manoḥ svārociṣe 'ntare // bndp_1,36.7 // pārāvatāśca vidvāṃso dvāveva tu gaṇau smṛtau / tuṣitāyāṃ samutpannāḥ kratoḥ putrāḥ svarociṣaḥ // bndp_1,36.8 // pārāvatāśca vāsiṣṭhā dvādaśa dvau gaṇau smṛtau / chandajāśca caturviṃśaddevāste vai tadā smṛtāḥ // bndp_1,36.9 // divasparśo 'tha jāmitro gopado bhāsurastathā / ajaśca bhagavāścaiva draviṇaśya mahā balaḥ // bndp_1,36.10 // āyaścāpi mahābāhurmahaujāścāpi vīryavān / cikitvānviśruto yastu cāṃśo yaścaiva paṭhyate // bndp_1,36.11 // ṛtaścadvādaśasteṣāṃ tuṣitāḥ parikīrttitāḥ / ityete kratuputrāstu tadāsansomapāyinaḥ // bndp_1,36.12 // pracetāścaiva yo devo viśvadevastathaiva ca / samañjo viśruto yastu hyajihmaścārimarddanaḥ // bndp_1,36.13 // āyurdāno mahāmāno divyamānastathaiva ca / ajeyaśca mahābhāgo yavīyāṃśca mahābalaḥ // bndp_1,36.14 // hotā yajvā tathā hyete parikrāntāḥ parāvatāḥ / ityetā devatā hyāsanmanoḥ svārociṣāntare // bndp_1,36.15 // somapāstu tadā hyetāścaturviśati devatāḥ / teṣāmindrastadā hyāsīdvipaścillokaviśrutaḥ // bndp_1,36.16 // ūrjā vasiṣṭhaputraśca staṃbaḥ kāśyapa eva ca / bhārgavaśca tadhā prāma ṛṣabhoṃ'ṅgirasastathā // bndp_1,36.17 // paulastyaścaiva datto 'trirātreyo niścalastathā / paulaho 'thārvarīvāṃśca ete saptarṣayastathā // bndp_1,36.18 // caitraḥ kiṃpuruṣa ścaiva kṛtānto vibhṛto raviḥ / bṛhaduktho navaḥ setuḥ śrutaśceti nava smṛtāḥ // bndp_1,36.19 // manoḥ svārociṣasyaite putrā vaṃśakarāḥ prabho / purāṇe parisaṃkhyātā dvitīyaṃ vai tadantaram // bndp_1,36.20 // saptarṣayo manurdevāḥ pitaraśca catuṣṭayam / mūlaṃ manvantarasyaite teṣāṃ caivānvayāḥ prajāḥ // bndp_1,36.21 // ṛṣīṇāṃ devatāḥ putrāḥ pitaro devasūnavaḥ / ṛṣayo devaputrāśca iti śāstre viniścayaḥ // bndp_1,36.22 // manoḥ kṣatraṃ viśaścaiva saptarṣibhyo dvijā tayaḥ / etanmanvantaraṃ proktaṃ samāsācca na vistarāt // bndp_1,36.23 // svāyaṃbhuve na vistāro jñeyaḥ svārociṣasya ca / na śakyo vistarastasya vaktuṃ varṣaśatairapi // bndp_1,36.24 // punaruktabahutvāttu prajānāṃ vai kulekule / tṛtīye tvatha paryāye uttamasyāntare manoḥ // bndp_1,36.25 // pañca devagaṇā proktāstānvakṣyāmi nibodhata / sudhāmānaśca ye devā ye cānye vaśavarttinaḥ // bndp_1,36.26 // pratardanāḥ śivāḥ satyāgaṇā dvādaśakāḥ smṛtāḥ / satyo dhṛtirdamo dāntaḥ kṣamaḥ kṣāmo dhvaniḥ śuciḥ // bndp_1,36.27 // iṣorjjaśca tathā śreṣṭhaḥ suparṇo dvādaśastathā / ityete dvādaśa proktāḥ sudhāmānastu nāmabhiḥ // bndp_1,36.28 // sahasradhāro viśvāyuḥ samitāro vṛhadvasuḥ / viśvadhā viśvakarmā ca mānasastu virājasaḥ // bndp_1,36.29 // jyotiścaiva vibhāsaśca kīrttitā vaṃśavartinaḥ / avadhyo 'varatirdevo vasurdhiṣṇyo vibhāvasuḥ // bndp_1,36.30 // vittaḥ kratuḥ sudharmā ca dhṛtadharmā yaśasvijaḥ / rathormiḥ ketumāñchcaiva kīrttitāstu pratardanāḥ // bndp_1,36.31 // haṃsasvārau vadānyau ca pratardanayaśaskarau / sudāno vasudānaśca sumañjasaviṣāvubhau // bndp_1,36.32 // yamo vahnir yatiścaiva sucitraḥ sutapāstathā / śivā hyete tu vijñeyā yajñiyā dvādaśāparāḥ // bndp_1,36.33 // satyānāmapi nāmāni nibodhata yathātatham / dikpatirvākpatiścaiva viśvaḥ śaṃbhustathaiva ca // bndp_1,36.34 // svamṛḍīko diviścaiva varcodhāmā bṛhadvapuḥ / aśvaścaiva sadaśvaśca kṣemānandau tathaiva ca // bndp_1,36.35 // satyā hyete parikrāntā yajñiyā dvādaśāparāḥ / ityetā devatā hyāsannauttamasyāntare manoḥ // bndp_1,36.36 // teṣāmindrastu devānāṃ suśāntirnāma viśrutaḥ / putrāsttavaṅgirasaste vai uttamasya prajāpateḥ // bndp_1,36.37 // vaśiṣṭhaputrāḥ saptāsanvāśiṣṭhā iti viśrutāḥ / saptarṣayastu te sarva uttamasyāntare manoḥ // bndp_1,36.38 // ācaśca paraśuścaiva divyo divyauṣadhirnayaḥ / devāmvujaścāpratimau mahotsāho gajastathā // bndp_1,36.39 // vinītaśca suketuśca sumitraḥ sumatiḥ śrutiḥ / uttamasya manoḥ putrāstrayodaśa mahātmanaḥ // bndp_1,36.40 // ete kṣatrapraṇetārastṛtīyaṃ caitadantaram / auttamaḥ parisaṃkhyātaḥ sargaḥ svārociṣeṇa tu // bndp_1,36.41 // vistareṇānupūrvyā ca tāmasasya nibodhata / caturthe tvatha paryāye tāmasasyātare manoḥ // bndp_1,36.42 // satyāḥ surūpāḥ sudhiyo harayaśca gaṇāḥ smṛtāḥ / pulastyaputrāste devāstāmasasyāntare manoḥ // bndp_1,36.43 // gaṇastu teṣāṃ devānāmekaikaḥ pañcaviṃśakaḥ / indriyāṇāṃ pratīyeta ṛṣayaḥ pratijānate // bndp_1,36.44 // sapramāṇāstu śīrṣaṇyaṃ manaścaivāṣṭamaṃ tathā / indriyāṇi tathā devā manostasyāntare smṛtāḥ // bndp_1,36.45 // teṣāṃ babhūva devānāṃ śibirindraḥ pratāpavān / saptarṣayoṃ'tare ye ca tānnibodhata sattamāḥ // bndp_1,36.46 // kāvya āṅgirasaścaiva kāśyapaḥ pṛthureva ca / atreyastvagnirityeva jyotirdhāmā ca bhārgavaḥ // bndp_1,36.47 // paulahaścarakaścātra vāśiṣṭhaḥ pīvarastathā / caitrastathaiva paulastya ṛṣayastāmaseṃ'tare // bndp_1,36.48 // jānujaṅghastathā śāntirnaraḥ khyātiḥ śubhastathā / priyabhṛtyo parīkṣicca prasthalo 'tha dṛḍheṣudhiḥ // bndp_1,36.49 // kṛśāśvaḥ kṛtabandhuśca tāmasasya manoḥ sutāḥ / pañcametvatha paryāye manoḥ svārociṣeṃ'tare // bndp_1,36.50 // guṇāstu ye samākhyātā devānāṃ tānnibodhata / amitābhā bhūtarayo vaikuṇṭhāḥ sasumedhasaḥ // bndp_1,36.51 // variṣṭhāśca śubhāḥ putrā vasiṣṭhasya prajāpateḥ / caturdaśa tu catvāro gaṇāsteṣāṃ subhāsvarāḥ // bndp_1,36.52 // ugraḥ prajño 'gnibhāvaśca prajyotiścāmṛtastathā / sumatirvā virāvaśca dhāmā nādaḥ śravāstathā // bndp_1,36.53 // vṛttirāśī ca vādaśca śabaraśca caturdaśa / amitābhāḥ smṛtā hyete devāḥ svārociṣeṃ'tare // bndp_1,36.54 // matiśca sumatiścaiva ṛtasatyau tathaidhanaḥ / adhṛtirvidhṛtiścaiva damo niyama eva ca // bndp_1,36.55 // vrato viṣṇuḥ sahaścaiva dyutimānsuśravāstathā / ityetānīha nāmāni ābhūtayasāṃ viduḥ // bndp_1,36.56 // vṛṣo bhettā jayo bhīmaḥ śucirdānto yaśo damaḥ / nātho vidvānajeyaśca kṛśo gauro dhruvastathā // bndp_1,36.57 // kīrttitāstu vikuṇṭhā vai sumedhāṃstu nibodhata / medhā medhā tithiścaiva satyamedhāstathaiva ca // bndp_1,36.58 // pṛśnimedhālpamedhāśca bhūyomedhāśca yaḥ prabhuḥ / dīptimedhā yaśomedhā sthiramedhāstathaiva ca // bndp_1,36.59 // sarvamedhā sumedhāśca pratimedhāśca yaḥ smṛtaḥ / medhajā medhahantā ca kīrttitāste sumedhasaḥ // bndp_1,36.60 // vibhurindrastathā teṣāmāsīdvi krāntapauruṣaḥ / paulastyo davabāhuśca sudhāmā nāma kāśyapaḥ // bndp_1,36.61 // hiraṇyaromāṅgiraso vedaśrīścaiva bhārgavaḥ / ūrdhvabāhuśca vāśiṣṭhaḥ parjanyaḥ paulahastathā // bndp_1,36.62 // satyanetrastathātreya ṛṣayo raivateṃ'tare / mahāvīryaḥ susaṃbhāvyaḥ satyako harahā śuciḥ // bndp_1,36.63 // balabandhurnirāmitraḥ kaṃbuḥ śṛgo dhṛtavrataḥ / raivatasya ca putrāste pañcamaṃ vai tadantaram // bndp_1,36.64 // svārociṣaścottamo 'pi tāmaso raivatastathā / priyavratānvayā hyete catvāro manavaḥ smṛtāḥ // bndp_1,36.65 // ṣaṣṭhe khalvapi paryāye devā ye cākṣuṣeṃ'tare / ādyāḥ prasūtā bhāvyaśca pṛthukāśca divaukasaḥ // bndp_1,36.66 // mahānubhāvā lekhāscha pañca devagaṇāḥ smṛtāḥ / divaukasaḥ sarva eva procyante mātṛnāmabhiḥ // bndp_1,36.67 // atreḥ putrasya naptāro hyāraṇyasya prajāpateḥ / gaṇastu teṣāṃ devānāmekaiko hyaṣṭakaḥ smṛtaḥ // bndp_1,36.68 // antarikṣo vasurhavyo hyatithiśca priyavrataḥ / śrotā mantānumantā ca tvādyā hyete prakīrttitāḥ // bndp_1,36.69 // śyenabhadrastathā caiva śvetacakṣurmahāyaśāḥ / sumanāśca pracetāśca vanenaḥ supracetsau // bndp_1,36.70 // muniścaiva mahāsattvaḥ prasūtāḥ parikīrttitāḥ / vijayaḥ sujayaścaiva manasyodau tathaiva ca // bndp_1,36.71 // matiḥ parimatiścaiva vicetāḥ priyaniścayaḥ / bhavyā hyete smṛtā devāḥ pṛthukāṃśca nibodhata // bndp_1,36.72 // ojiṣṭhaḥ śakuno devo vānatdṛṣṭastathaiva ca / satkṛtaḥ satyadṛṣṭiśca jigīṣurvijayastathā // bndp_1,36.73 // ajitaśca mahābhāgaḥ pṛthukāste divaukasaḥ / leśāstathā pravakṣyāmi nāmatastānnibodhata // bndp_1,36.74 // manojavaḥ praghāsaśca pracetāśca mahāyaśāḥ / dhruvo dhruvakṣitiścaiva atyutaścaiva vīryavān // bndp_1,36.75 // yuvanā bṛhaspatiścaiva lekhāḥ saṃparikīrttitāḥ / manojavo mahāvīryasteṣāmindrastadābhavat // bndp_1,36.76 // uttamo bhārgavaścaiva haviṣmānaṅgiraḥsutaḥ / sudhāmā kāśyapaścaiva vaśiṣṭho virajāstathā // bndp_1,36.77 // atināmā ca paulastyaḥ sahiṣṇuḥ paulahastathā / madhurātreya ityete sapta vai cākṣuṣeṃ'tare // bndp_1,36.78 // ūruḥ puruḥ śatadyumnastapasvī satyavākkṛtiḥ / agniṣṭudatirātraśca sudyumnaśaceti te nava // bndp_1,36.79 // abhimanyuśca daśamo nāḍvaleyā manoḥ sutāḥ / cākṣuṣasya sutāḥ hyete ṣaṣṭhaṃ caiva tadantaram // bndp_1,36.80 // vaivasvatena saṃkhyātastatsargaḥ sāṃpratena tu / vistareṇānupūrvyā ca cākṣuṣasyāntare manoḥ // bndp_1,36.81 // ṛṣaya ūcuḥ cākṣuṣaḥ kasya dāyādaḥ saṃbhūtaḥ sakya vānvaye / tasyānvavāye ye 'pyanyetānno brūhi yathātatham // bndp_1,36.82 // sūta uvāca cākṣuṣasya visargaṃ tu samāsācchṛṇuta dvijāḥ / yasyānvavāye saṃbhūtaḥ pṛthurvainyaḥ pratāpavān // bndp_1,36.83 // prajānāṃ patayaścānye dakṣaḥ prācetasastathā / uttānapādaṃ jagrāha putramatriprajāpatiḥ // bndp_1,36.84 // dattakaḥ sa tu putro 'sya rājā hyāsītprajāpatiḥ / svāyaṃbhuvena manunā datto 'treḥ kāraṇaṃ prati // bndp_1,36.85 // manvantaramathāsādya bhaviṣyaccākṣuṣasya ha / ṣaṣṭhaṃ tadanu vakṣyāmi upoddhātena vai dvijāḥ // bndp_1,36.86 // uttānapādāccaturaḥ sūnṛtāsūta bhāminī / dharmasya kanyā suśroṇī sūnṛtā nāma viśrutā // bndp_1,36.87 // utpannā jāpi dharmema dhruvasya jananī śubhā / dharmasya patnyāṃ lakṣmayāṃ vai utpannā sā śucismitā // bndp_1,36.88 // dhruvaṃ ca kīrttimantaṃ ca tvāyuṣmantaṃ vasuṃ tathā / uttānapādo 'janayatkanye dve ca śucismite // bndp_1,36.89 // svarāmanasvinī caiva tayoḥ putrāḥ prakīrttitāḥ / dhruvo varṣasahasrāṇi daśa divyāni vīryavān // bndp_1,36.90 // tapastepe nirāhāraḥ prārthayanvipulaṃ yaśaḥ / tretāyuge tu prathame pautraḥ svāyaṃbhuvasya tu // bndp_1,36.91 // ātmānaṃ dhārayanyogānprārthayansumahadyaśaḥ / tasmai brahmā dadau prīto jyotiṣāṃ sthānamuttamam // bndp_1,36.92 // ābhūtasaṃplavāddivyamastodayavivārjitam / tasyātimātrāmṛddhiṃ ca mahimānaṃ nirīkṣya tu // bndp_1,36.93 // daityā surāṇāmācāryaḥ ślokamapyuśānā jagau / aho 'sya tapaso vīryamaho śrutamaho vratam // bndp_1,36.94 // kṛtvā yadenamupari dhruvaṃ saptarṣayaḥ sthitāḥ / druve tridivamāsaktamīśvaraḥ sa divaspatiḥ // bndp_1,36.95 // dhruvātsṛṣṭiṃ ca bhavyaṃ ca bhūmistau suṣuve nṛpau / svāṃ chāyāmāha vai sṛṣṭirbhavanārīti tāṃ prabhuḥ // bndp_1,36.96 // satyābhivyahṛtestasya sadyaḥ strī sābhavattadā / divyasaṃhananā chāyā divyābharaṇabhūṣitā // bndp_1,36.97 // chāyāyāṃ sṛṣṭirādhatta pañca putrānakalmaṣān / prājīnagarbhaṃ vṛṣabhaṃ vṛkañca vṛkalaṃ dhṛtim // bndp_1,36.98 // patnī prācīnagarbhasya suvarcā suṣuve nupam / nāmnodāradhiyaṃ putramindro yaḥ pūrvajanmani // bndp_1,36.99 // saṃvatsarasahasrānte sakṛdāhāramāharan / evaṃ manvantaraṃ yukta indratvaṃ prāptavānprabhuḥ // bndp_1,36.100 // udāradheḥ sutaṃ bhadrājanayatsā divañjayam / ripuṃ ripuñjayājjajñe varāṅgī tu divañjayāt // bndp_1,36.101 // riporādhatta bṛhatī vakṣuṣaṃ sarvatejasam / tasya putro manurvidvān brahmakṣattrapravattakaḥ / vyajījanatpuṣkariṇī vāruṇī cākṣuṣaṃ manum // bndp_1,36.102 // ṛṣaya ūcuḥ prajāpateḥ sutā kasmādvāruṇī procyate 'nagha / etadācakṣva tatvena kuśalo hyasi vistare // bndp_1,36.103 // sūta uvāca araṇyasyodakaḥ putro varuṇatvamupāgataḥ / tena sā vāruṇī jñeyā bhrātrā khyātimupāgatā // bndp_1,36.104 // manorajāyanta daśa naḍvalāyāṃ sutāḥ śubhāḥ / kanyāyāṃ sumahāvīryā virajasya prajāpateḥ // bndp_1,36.105 // ūruḥ puruḥ śatadyumnastapasvī satyavākkṛtiḥ / agniṣṭudatirātraśca sudyumnaśceti vai nava // bndp_1,36.106 // abhimanyuśca daśamo naḍvalāyāṃ manoḥ sutāḥ / ūrorajanayatputrānṣaḍāgneyī mahāprabhān // bndp_1,36.107 // aṅgaṃ sumanasaṃ khyātiṅgayaṃ śukraṃ vrajājinau / aṅgātsunīthāpatyaṃvai venamekaṃ vyajāyata // bndp_1,36.108 // tasyāparādhādvenasya prakopastu mahānabhūt / prajārthamṛṣayo yasyamamanthurdakṣiṇāṃ karam // bndp_1,36.109 // janitastasya pāṇau tu mathite rūpavānpṛthuḥ / janayitvā sutaṃ tasya pṛthuṃ prathitapauruṣam // bndp_1,36.110 // abru vaṃstveṣa vo rājā ṛṣayo muditāḥ prajāḥ / sa dhanvī kavacī jajñe tejasā nirdahanniva // bndp_1,36.111 // vṛttīnāmeṣa vo dātā bhaviṣyati narādhipaḥ / pṛthurvainyastadā lokānrarakṣa kṣatrapūrvajaḥ // bndp_1,36.112 // rājasūyābhiṣiktānāmādyassa vasudhādhipaḥ / tasya stavārthamutpannau nipuṇau sūtamāgadhau // bndp_1,36.113 // teneyaṃ gaurmahārājñā dugdhā sasyāni dhīmatā / prajānāṃ vṛttikāmānāṃ devaiścarṣigaṇaiḥ saha // bndp_1,36.114 // pitṛbhir dānavaiścaiva gandharvaiścāpsarogaṇaiḥ / sarpaiḥ puṇyajanaiścaiva parvatairvṛkṣavīrudhaiḥ // bndp_1,36.115 // teṣu teṣu tu pātreṣu duhyamānā vasuṃdharā / prādādyathepsi taṃ kṣīraṃ tena prāṇānadhārayan // bndp_1,36.116 // śāṃśapāyana uvāca vistareṇa pṛthorjanma kīrttayasva mahāvrata / yathā mahātmanā tena pūrvaṃ dugdhā vasuṃdharā // bndp_1,36.117 // yathā devaiśca nāgaiśca yathā brahmarṣibhiḥ saha / yakṣai rākṣasagandharvairapsarobhiryathā purā // bndp_1,36.118 // yathā yathā ca vai sūta vidhinā yena yena ca / teṣāṃ pātraviśeṣāṃśca dogdhāraṃ kṣīrameva ca // bndp_1,36.119 // tathā vatsaviśeṣāṃśca tvaṃnaḥ prabrūhi pṛcchatām / yathā kṣīraviśeṣāṃśca sarvānevānupūrvaśaḥ // bndp_1,36.120 // yasmiṃśca kāraṇe pāṇirvanasya mathitaḥ purā / kuddhairmaharṣibhiḥ pūrvaiḥ kāraṇaṃ brūhi taddhi naḥ // bndp_1,36.121 // sūta uvāca kathayiṣyāmi vo viprāḥ pṛthorvainyasya saṃbhavam / ekāgrāḥ prayatāścaiva śuśrūṣadhvaṃ dvijottamāḥ // bndp_1,36.122 // nāśuddhāya na pāpāya nāśiṣyāyāhitāya ca / varttanīyamidaṃ brahma nāvratāya kathañcana // bndp_1,36.123 // dhanyaṃ yaśasyamāyuṣyaṃ puṇyaṃ vedaiśca saṃmitam / rahasyamṛṣibhiḥ proktaṃ śṛṇuyādyo 'nasūyakaḥ // bndp_1,36.124 // yaścaivaṃ śrāvayenmartyaḥ pṛthorvainyasya saṃbhavam / brāhmaṇebhyo namaskṛtya na sa śocetkṛtākṛtam // bndp_1,36.125 // goptā dharmasya rājāsau babhūvātrisamaḥ prabhuḥ / atrivaṃśasamutpanno hyaṅgo nāma prajāpatiḥ // bndp_1,36.126 // tasya putro 'bhavadveno nātyarthaṃ dhārmikastathā / jāto mṛtyusutāyāṃ vai sunīthāyāṃ prajāpatiḥ // bndp_1,36.127 // sa mātāmahadoṣeṇa venaḥ kālātma jātmajaḥ / sa dharmaṃ vṛṣṭhataḥ kṛtvā kāmāllokeṣvartata // bndp_1,36.128 // sthāpanāṃ sthāpayāmāsa dharmāyetāṃ sa pārthivaḥ / vedaśāstrāṇyatikramya so 'dharme nirato 'bhavat // bndp_1,36.129 // niḥsvādhyāyavaṣṭkāre tasminrājyaṃ praśāsati / na pibanti tadā somaṃ mahāyajñeṣu devatāḥ // bndp_1,36.130 // na yaṣṭavyaṃ na dātavyamiti tasya prajāpateḥ / āsītpratijñā krūreyaṃ vināśe pratyupasthite // bndp_1,36.131 // ahamījyaśca pūjyaśca yajñe devadvijātibhiḥ / mayi yajñā vidhātavyā mayi hotavyamityapi // bndp_1,36.132 // tamatikrāntamaryādamavadānasusaṃvṛtam / ūcurmaharṣayaḥ sarve marīcipramukhāstadā // bndp_1,36.133 // vayaṃ dīkṣāṃ pravekṣyāmaḥ saṃvatsaraśataṃ nṛpa / tvaṃ mā kārṣīradharmaṃ vai naiṣa dharmaḥ sanātanaḥ // bndp_1,36.134 // nidhane saṃprasūtastvaṃ prajāpatirasaṃśayaḥ / pālayiṣye prajāśceti pūrvaṃ te samayaḥ kṛtaḥ // bndp_1,36.135 // tāṃ stathā vādinaḥ sarvānbrahmarṣīnabravīttadā / venaḥ prahasya durbuddhirviditena ca kovidaḥ // bndp_1,36.136 // sraṣṭā dharmasya kaścānyaḥ śrotavyaṃ kasya vā mayā / vīryaṇa tapasā satyairmayā vā kaḥ samo bhuvi // bndp_1,36.137 // mandātmāno na nūnaṃ māṃ yūyaṃ jānīta tattvataḥ / prabhavaṃ sarvalokānāṃ dharmāṇāṃ ca viśeṣataḥ // bndp_1,36.138 // icchandaheyaṃ pṛthivīṃ plāvayeyaṃ jalena vā / sṛjeyaṃ vā graseyaṃ vā nātra kāryā vicāraṇā // bndp_1,36.139 // yadā na śakyate staṃbhādānāryyabhṛśasaṃhitaḥ / anunetuṃ tadā venastataḥ kruddhā maharṣayaḥ // bndp_1,36.140 // nigṛhya taṃ ca bāhubhyāṃ visphurantaṃ mahā balam / tato 'sya vāmahastaṃ te mamanthurbhṛśakopitāḥ // bndp_1,36.141 // tasmātpramathyamānādvai jajña pūrvamiti śrutiḥ / hrasvo 'timātraṃ puruṣaḥ kṛṣṇaścāpi babhūva ha // bndp_1,36.142 // sa bhītaḥ prāñjaliścaiva tasthivānākulendriyaḥ / tamārttaṃ vihvalaṃ dṛṣṭvā niṣīdetyabruvankila // bndp_1,36.143 // niṣādavaṃśakartāsau babhūvānantavikramaḥ / dhīvarānasṛjaccāpi venakalmaṣasaṃbhavān // bndp_1,36.144 // ye cānye vindhyanilayāstaṃburāstuburāḥ khaśāḥ / adharmarucayaścāpi viddhi tānvenakalmaṣān // bndp_1,36.145 // punarmaharṣayastasya pāṇiṃ venasya dakṣiṇam / araṇīmiva saṃrabdhā mamanthurjātamanyavaḥ // bndp_1,36.146 // pṛthustasmātsamutpannaḥ karājjalajasannibhāt / pṛthoḥ karatalādvāpi yasmājjātaḥ pṛṣustataḥ // bndp_1,36.147 // dīpyamānaśca vapuṣā sākṣādagniriva jvalan / ādyamājagavaṃ nāma dhanurgṛhya mahāravam // bndp_1,36.148 // śārāṃśca bibhradrakṣārtha kavacaṃ ca mahāprabham / tasmiñjā te 'tha bhūtāni saṃprahṛṣṭāni sarvaśaḥ // bndp_1,36.149 // samāpeturmahārājaṃ venaśca tridivaṃ gataḥ / samutpannena rājarṣiḥ satputreṇa mahātmanā // bndp_1,36.150 // trātaḥ sa puruṣavyāghraḥ punnāmno narakāttadā / taṃ nadyaśca samudrāśca ratnānyādāya sarvaśaḥ // bndp_1,36.151 // abhiṣekāya toyaṃ ca sarva evopata sthire / pitāmahaśca bhagavānaṅgirobhiḥ sahāmaraiḥ // bndp_1,36.152 // sthāvarāṇi ca bhūtāni jaṅgamāni ca sarvaśaḥ / samāgamya tadā vainyamabhya ṣiñcannarādhipam // bndp_1,36.153 // mahatā rājarājena prajāpālaṃ mahādyutim / so 'bhiṣikto mahārājo devairaṅgirasaḥ sutaiḥ // bndp_1,36.154 // ādi rājo mahābhāgaḥ pṛthurvainyaḥ pratāpavān / pitrāparañjitāstasya prajāstenānurañjitāḥ // bndp_1,36.155 // tato rājeti nāmāsya hyanurāgādajāyata / āpastastaṃbhire tasya samudramabhiyāsyataḥ // bndp_1,36.156 // parvatāścāvadīryanta dhvajabhaṅgaśca nābhavat / akṛṣṭapacyā pṛthivī siddhyantyannāni cintayā // bndp_1,36.157 // sarvakāmadughā gāvaḥ pṛṭake puṭake madhu / etasminneva kāle tu yajatastasya vai makhe // bndp_1,36.158 // some sute samu tpannaḥ sūtaḥ sautye tadāhani / tasminnevaṃ samutpanne punarjajñe 'tha māgadhaḥ // bndp_1,36.159 // sāmageṣu ca gāyatsu śubhāṇḍe vaiśvadevike / samāgate samutpannastasmānmāgadha ucyate // bndp_1,36.160 // aindreṇa haviṣā cāpi haviḥ pṛktaṃ bṛhaspateḥ / juhāvendrāya daivena tataḥ sūto vyajāyata // bndp_1,36.161 // pramādastatra saṃjajña prāyaścittaṃ ca karmasu / śiṣyahavyena yatpṛktamabhibhūtaṃ gurorhaviḥ // bndp_1,36.162 // adharottaracāreṇa jajñe tadvarṇavaikṛtam / yacca kṣatrātsamabhavadbrāhmaṇyāṃ hīnayonitaḥ // bndp_1,36.163 // sūtaḥ pūrveṇa sādharmyāttulyadharmaḥ prakīrttitaḥ / madhyamo hyeṣa sūtasya dharmaḥ kṣetropajīvanam // bndp_1,36.164 // rathanāgāśvacaritaṃ jaghanyaṃ ca cikitsitam / pṛthustavārthaṃ tau tatra samāhūtau maharṣibhiḥ // bndp_1,36.165 // tāvūcurmunayaḥ sarve stūyatāmeṣa pārthivaḥ / karmaitadanurūpaṃ ca pātraṃ cāyaṃ narādhipaḥ // bndp_1,36.166 // tāvūcatustataḥ sarvāṃstānṛṣīnsūtamāgadhau / āvāṃ devānṛṣīṃścaiva prīṇayāvaḥ svakarmataḥ // bndp_1,36.167 // na cāsya vidvo vai karma na tathā lakṣaṇaṃ yaśaḥ / stotraṃ yenāsya kuryāva procustejasvino dvijāḥ // bndp_1,36.168 // eṣa karmarato nityaṃ satyavāksaṃyatendriyaḥ / jñānaśīlo vadānyaśca saṃgrāmeṣvaparajitaḥ // bndp_1,36.169 // ṛṣibhistau niyuktau tu bhaviṣyaiḥ stūyatāmiti / yāni karmāṇi kṛtavān pṛthuḥ paścānmahābalaḥ // bndp_1,36.170 // tāni gītanibaddhāni hyastutāṃ sūtamāgadhau / tatastavānte suprītaḥ pṛthuḥ prādātprajeśvaraḥ // bndp_1,36.171 // anūpadeśaṃ sūtāya magadhaṃ māgadhāya ca / tadādi pṛthivīpālāḥ stūyante sūtamāgadhaiḥ // bndp_1,36.172 // āśīrvādaiḥ prabodhyante sūtamāgadhabandibhiḥ / taṃ dṛṣṭvā paramaprītāḥ prajā ūcurmaharṣayaḥ // bndp_1,36.173 // eṣa vṛttiprado vainyo bhaviṣyati narādhipaḥ / tato vainyaṃ mahābhāgaṃ prajāḥ samabhidudruvuḥ // bndp_1,36.174 // tvaṃ no vṛttiṃ vidhatsveti mahārṣivaca nāttadā / so 'bhidrutaḥ prajābhistu prajāhitacikīrṣayā // bndp_1,36.175 // dhanurgṛhītvā bāṇāṃśca vasudhāmādravadbalī / tato vainyabhayatrastā gaurbhūtvā prādravanmahī // bndp_1,36.176 // tāṃ pṛthurdhanurādāya dravantīmanvadhāvata / sā lokānbrahmalokādīngatvā vainyabhayāttadā // bndp_1,36.177 // saṃdadarśāgrato vainyaṃ kārmukodyatapāṇikam / jvaladbhirniśitairbāṇairdīptatejasamacyutam // bndp_1,36.178 // mahāyogaṃ mahātmānaṃ durddharṣamamarairapi / alabantī tu sā trāṇaṃ vainyamevānvapadyata // bndp_1,36.179 // kṛtāñjalipuṭā devī pūjyā lokaistribhiḥ sādā / uvāca vainaṃ nādharmaḥ strīvadhe paripaśyati // bndp_1,36.180 // kathaṃ dhārayitā cāsi prajā yā varddhitā mayā / mayi lokāḥ sthitā rājanmayedaṃ dhāryate jagat // bndp_1,36.181 // matkṛte na vinaśyeyuḥ prajāḥ pārthiva varddhitāḥ / sa māṃ narhasi vai hantuṃ śreyastvaṃ ca cikīrṣasi // bndp_1,36.182 // prajānāṃ pṛthivīpāla śṛṇu cedaṃ vaco mama / upāyataḥ samārabdhā sarve siddhyantyupakramāḥ // bndp_1,36.183 // hatvāpi māṃ na śaktastvaṃ prajānāṃ pālane nṛpa / antarbhūtā bhaviṣyāmi jahi kopaṃ mahādyute // bndp_1,36.184 // avadhyaśca striyaḥ prāhustiryagyonigateṣvapi / sattvaṣu pṛthivīpāla dhama na tyaktumarhasi // bndp_1,36.185 // evaṃ bahuvidhaṃ vākyaṃ śrutvā tasyā mahāmanāḥ / krodhaṃ nigṛhya dharmātmā vasudhāmidamabravīt // bndp_1,36.186 // ekasyārthāya yo hanyādātmano vā parasya ca / ekaṃ prāṇī bahūnvāpi karma tasyāsti pātakam // bndp_1,36.187 // yasmiṃstu nihate bhadre jīvante bahavaḥ sukham / tasminhate nāsti śubhe pātakaṃ copapātakam // bndp_1,36.188 // so 'haṃ prajānimittaṃ tvāṃ haniṣyāmi vasundhare / yadi me vacanaṃ nādya kariṣyasi jagaddhitam // bndp_1,36.189 // tvāṃ nihatyāśu bāṇena macchāsanaparāṅmukhīm / ātmānaṃ prathayitveha prajā dhārayitā svayam // bndp_1,36.190 // sā tvaṃ vacanamāsthāya mama dharmabhṛtāṃ vare / saṃjīvaya prajā nityaṃ śaktā hyasi na saṃśayaḥ // bndp_1,36.191 // duhitṛtvaṃ ca me gaccha caivametamahaṃ śaram / niyaccheyaṃ tvadvadhārthamudyantaṃ ghoradarśanam // bndp_1,36.192 // pratyuvāca tato vainyamevamuktā satī mahī / sarvametadahaṃ rājanvidhāsyāmi na saṃśayaḥ // bndp_1,36.193 // vatsaṃ tu mama taṃ paśya kṣareyaṃ yena vatsalā / samāṃ ca kuru sarvatra māṃ tvaṃ dharmmabhṛtāṃ vara / yathā vispandamānaṃ me kṣīraṃ sarvatra bhāvayet // bndp_1,36.194 // sūta uvāca tata utsārayāmāsa śilājālani sarvaśaḥ / dhanuṣkoṭyā tathā vainyastena śailā vivarddhitāḥ // bndp_1,36.195 // manvantareṣvatīteṣu viṣamāsīdvasundharā / svabhāvenā bhavattasyāḥ samāni viṣamāṇi ca // bndp_1,36.196 // na hi pūrvanisarge vai viṣame pṛthivītale / pravibhāgaḥ purāṇāṃ vā grāmāṇāṃ vāpi vidyate // bndp_1,36.197 // na sasyāni na gorakṣaṃ na kṛṣirna vaṇikpathaḥ / cākṣuṣasyāntare pūrvamāsīdetatpurā kila // bndp_1,36.198 // vaivasvateṃ'tare tasminsarva syaitasya saṃbhavaḥ / samatvaṃ yatra yatrāsīdbhūmeḥ kasmiṃścideva hi // bndp_1,36.199 // tatra tatra prajāstā vai nivasaṃti ca sarvaśaḥ / āhāraḥ phala mūle tu prajānāmabhavatkila // bndp_1,36.200 // kṛcchreṇaiva tadā tāsāmityevamanuśuśruma / vainyātprabhṛti loke 'sminsarvasyaitasya saṃbhavaḥ // bndp_1,36.201 // sa kalpayitvā vatsaṃ tu cākṣuṣaṃ manumīśvaraḥ / pṛthurdudoha sasyāni sve tale pṛthivīṃ tataḥ // bndp_1,36.202 // tenānnena tatastā vai varttayanti śubhāḥ prajāḥ / ṛṣibhiḥ śrūyate cāpi punardugdhā vasuṃdharā // bndp_1,36.203 // vatsaḥ somastvabhūtteṣāṃ dogdhā cāpi bṛhaspatiḥ / chandāsipātramāsīttu gāyatryādīni sarvaśaḥ // bndp_1,36.204 // kṣīramāsīttadā teṣāṃ tapo brahma ca śāśvatam / punastato devagaṇaiḥ purandarapurogamaiḥ // bndp_1,36.205 // sauvarṇaṃ pātramādāya dugdhā saṃśrūyate mahī / vatsastu maghavānāsīddogdhā ca savitā vibhuḥ // bndp_1,36.206 // kṣīramūrjaṃ ca madhu ca varttante tena devatāḥ / pitṛbhiḥ śrūyate cāpi punardugdhā vasundharā // bndp_1,36.207 // rājataṃ pātramādāya svadhāmāśu vitṛptaye / vaivasvato yamastvāsītteṣāṃ vatsaḥ pratāpavān // bndp_1,36.208 // antakaścābhavaddogdhā pitṝṇāṃ balavānprabhuḥ / asuraiḥ śrūyate cāpi punardugdhā vasundharā // bndp_1,36.209 // āyasaṃ pātramādāya kila māyaśca sarvaśaḥ / virocanastu prāhrādirvatsasteṣāṃ mahāyaśāḥ // bndp_1,36.210 // tratvigdvimūrddhā daityānāṃ dogdhābhūdditinandanaḥ / pāyasā te ca māyābhiḥ sarve māyāvino 'surāḥ // bndp_1,36.211 // varttayanti mahāvīryāstadeṣāṃ paramaṃ balam / nāgaistu śrūyate dugdhā vatsaṃ kṛtvā tu takṣakam // bndp_1,36.212 // alāba5pātramādāya viṣaṃ kṣīraṃ tadā mahī / teṣāṃ vai vāsukirdegdhā kādraveyaḥ pratāpavān // bndp_1,36.213 // nāgānāṃ vai dvijaśreṣṭha sarpāṇāṃ caiva sarvaśaḥ / tenaiva varttayantyugrā mahākāyā viṣolbaṇāḥ // bndp_1,36.214 // tadāhārāstadācārāsta dvīryāstadupāśrayāḥ / āmapātre punardugdhā tvantardhānapriyaṃ mahī // bndp_1,36.215 // vatsaṃ vaiśravaṇaṃ kṛtvā yakṣaiḥ puṇyajanaistathā / dogdhā rajatanābhastu pitā maṇidharasya yaḥ // bndp_1,36.216 // yajñātmajo mahātejā vaśī ca sumahāyaśāḥ / tena te varttayantīti paramarthatayā ca ha // bndp_1,36.217 // rākṣasaiśca piśācaiśca punardugdhā vasundharā / brahmā brāhyāstu vai dogadhā teṣāmāsītkuberakaḥ // bndp_1,36.218 // vatsaḥ sumālī balavānkṣīraṃ rudhirameva ca / kapālapātre nirdugdhā hyantarddhanaṃ ca rākṣasaiḥ // bndp_1,36.219 // tena kṣīreṇa rakṣāṃsi varttayantīha sarvaśaḥ / padmapātre punardugdhā gandharvaiścāpsa rogaṇaiḥ // bndp_1,36.220 // vatsaṃ citrarathaṃ kṛtvā śucīngandhāmahī tadā / teṣāṃ vasurucistvāsīddogdhā putro muneḥ śubhaḥ // bndp_1,36.221 // gandharvarājo 'tibalo mahātmā sūryasannibhaḥ / śailaiśca śrūyate dugdhā punardevī vasundharā // bndp_1,36.222 // tadauṣadhīrmūrtimatī ratnāni vividhāni ca / vatsastu himavānāsīddogdhā merurmahāgiriḥ // bndp_1,36.223 // pātraṃ tu śailamevāsīttena śailāḥ pratiṣṭhitāḥ / śrūyate vṛkṣavīrudbhiḥ punardugdhā vasundharā // bndp_1,36.224 // pālāśaṃ pātramādāya chinnadagdhaprarohaṇam / kāmadhuk puṣpitaḥ śālaḥ plakṣo vatso yaśasvinām // bndp_1,36.225 // sarvakāmadughā dogdhrī pṛthivī bhūtabhāvinī / saiva dhātrī vidhātrī ca dhāraṇī ca vasundharā // bndp_1,36.226 // dugdhā hitārthaṃ lokānāṃ pṛthuneti hi naḥ śrutam / carācarasya lokasya pratiṣṭhā yonireva ca // bndp_1,36.227 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge dvitīye 'nuṣaṅga pāde śeṣamanvantarāśyānaṃ pṛthivīdohanaṃ ca nāma ṣaṭtriṃśattamo 'dhyāyaḥ sūta uvāca āsīdiha samudrāntā vasudheti yathā śrutam / vasu dhatte yatastasmādvasudhā seti gīyate // bndp_1,37.1 // madhukaiṭabhayoḥ pūrvaṃ medasā saṃpariplutā / teneyaṃ medinītyuktā niruktyā brahmavādibhiḥ // bndp_1,37.2 // tato 'bhyupagamādrājñaḥ pṛthorvainyasya dhīmataḥ / duhitṛtvamanuprāptā pṛthivī paṭhyate tataḥ // bndp_1,37.3 // pṛthunā pravibhāgaścadharāyāḥ sādhitaḥ purā / tasyākaravatī rājñaḥ pattanākaramālinī // bndp_1,37.4 // cāturvarṇamayasamākīrṇā rakṣitā tena dhīmatā / evaṃprabhāvorājāsīdvainyaḥ sadvijasattamāḥ // bndp_1,37.5 // namasyaścaiva pūcyaśca bhūtagrāmeṇa sarvaśaḥ / brāhmaṇaiśca mahābhāgairvedavedāṅgapāragaiḥ // bndp_1,37.6 // pṛthureva namaskāryo brahmayoniḥ sanātanaḥ / pārthivaiśca mahābhāgaiḥ prārthayadbhirmahadyaśaḥ // bndp_1,37.7 // ādirājo namaskāryaḥ pṛthurvainyaḥ pratāpavān / yodhairapi ca saṃgrāme prāptukāmairjayaṃ yudhi // bndp_1,37.8 // ādikarttāraṇānāṃ vai namasyaḥ pṛthureva hi / yo hi yoddhā raṇaṃ yāti kīrttayitvā pṛthuṃ nṛpam // bndp_1,37.9 // sa ghorarūpātsaṃgrāmātkṣemī tarati kīrttimān / vaiśyairapi ca rājarṣirveśyavṛttimihāsthitaiḥ // bndp_1,37.10 // pṛthureva namaskāryo vṛttidānānmahāyaśāḥ / ete vatsaviśeṣāśca dogdhāraḥ kṣīrameva ca // bndp_1,37.11 // pātrāṇi ca mayoktāni sarvāṇyeva yathākramam / brahmaṇā prathamaṃ dugdhā purā pṛthvī mahātmanā // bndp_1,37.12 // vāyuṃ kṛtvā tathā vatsaṃ bījāni vasudhātale / tataḥ svāyaṃbhuve pūrvaṃ tadā manvantare punaḥ // bndp_1,37.13 // vatsaṃ svāyaṃbhuvaṃ kṛtvā sarvasasyāni caiva hi / tataḥ svārociṣe vāpi prāpte manvantare 'dhunā // bndp_1,37.14 // vatsaṃ svārociṣaṃ kṛtvā dugdhā sasyāni medinī / uttamena tu tenāpi dugdhā devānu jena tu // bndp_1,37.15 // manuṃ kṛtvottamaṃ vatsaṃ sarvasasyāni dhīmatā / punaśca pañcame pṛthvī tāmasasyāntare manoḥ // bndp_1,37.16 // dugdheyaṃ tāmasaṃ vatsaṃ kṛtvā vai balabandhunā / cāriṣṭavasya vai ṣaṣṭhe saṃprāpte cāntare manoḥ // bndp_1,37.17 // dugdhā mahī purāṇena vatsaṃ cāriṣṭavaṃ prati / cākṣuṣe cāpi saṃprāpte tadā manvantare punaḥ // bndp_1,37.18 // dugdhā mahī purāṇena vatsaṃ kṛtvā tu cākṣuṣam / cākṣuṣasyāntare 'tīte prāpte vaivasvate punaḥ // bndp_1,37.19 // vainyeneyaṃ purā dugdhā yathā te kathitaṃ mayā / etairdugdhā purā pṛthvī vyatīteṣvantareṣu vai // bndp_1,37.20 // devādibhirmanuṣyaiśca tato bhūtādibhiśca ha / evaṃ sarveṣu vijñeyā atītānāgateṣviha // bndp_1,37.21 // devā manvantare svasthāḥ pṛthostu śṛṇuta prajāḥ / pṛthostu putrau vikrāntau jajñāte 'ntarddhipāṣanau // bndp_1,37.22 // śikhaṇḍinī havirdhānamantarddhānāvdyajāyata / havirdhānātṣaḍāgneyī dhiṣaṇājanayatsutān // bndp_1,37.23 // prācīnabarhiṣaṃ śuklaṃ gayaṃ kṛṣṇaṃ prajācinau / prācīnabarhirbhagavānmahānāsītprajāpatiḥ // bndp_1,37.24 // balaśrutatapovīryaiḥ pṛthivyāmekarāḍasau / prācīnāgrāḥ kuśāstasya tasmātprācīnabarhyasau // bndp_1,37.25 // samudratanayāyāṃ tu kṛtadāraḥ sa vai prabhuḥ / mahatastapasaḥ pāre savarṇāyāṃ prajāpatiḥ // bndp_1,37.26 // savarṇādhatta sāmudrī daśa prācīnabarhiṣaḥ / sarvānpracetaso nāma dhanurvedasya pāragān // bndp_1,37.27 // apṛthagdharmacaraṇāste 'tapyanta mahāttapaḥ / daśavarṣa sahasrāṇi samudrasalileśayāḥ // bndp_1,37.28 // tapaścateṣu pṛthivīṃ tapyatsvatha mahīruhāḥ / arakṣyamāṇāmāvabrurbabhūvātha prajākṣayaḥ // bndp_1,37.29 // pratyāhṛte tadā tasmiñcākṣuṣasyāntare manoḥ / nāśakanmāruto vātuṃ vṛttaṃ khamabhavaddrumaiḥ // bndp_1,37.30 // daśavarṣasahasrāṇi na śekuśceṣṭituṃ prajāḥ / tadupaśrutya tapasā sarve yuktāḥ pracetasaḥ // bndp_1,37.31 // mukhebhyo vāyumagniṃ ca sasṛjurjātamanyavaḥ / unmūlānatha vṛkṣāṃstānkṛtvā vāyuraśoṣayat // bndp_1,37.32 // tānagniradahaddhora evamāsīddumakṣayaḥ / drumakṣayamatho buddhvā kiñcicchiṣṭeṣu śākhiṣu // bndp_1,37.33 // upagamyābravī detānrājā somaḥ pracetasaḥ / dṛṣṭvā prayojanaṃ satyaṃ lokasaṃtānakāraṇāt // bndp_1,37.34 // kopaṃ tyajata rājānaḥ sarve prācīnabarhiṣaḥ / vṛkṣāḥ kṣityāṃ janiṣyanti śāmyatāmagnimārutau // bndp_1,37.35 // ratnabhūtā ca kanyeyaṃ vṛkṣāṇāṃ varavarṇinīḥ / bhaviṣyajjanatā hyeṣā dhṛtā garbheṇa vai mayā // bndp_1,37.36 // māriṣā nāma nāmnaiṣā vṛkṣaireva vinirmitā / bhāryā bhavatu vo hyeṣā somagarbhā vivarddhitā // bndp_1,37.37 // yuṣmākaṃ tejasārddhena mama cārdhena tejasā / asyāmutpatsyate vidvāndakṣo nāma prajāpatiḥ // bndp_1,37.38 // sa imāṃ dagdhabhūyiṣṭhāṃ yuṣmattejomayena vai / agnināgnisamo bhūyaḥ prajāḥ saṃvarddhayiṣyati // bndp_1,37.39 // tataḥ somasya vacanājjagṛhuste pracetasaḥ / saṃtdṛtya kopaṃ vṛkṣebhyaḥ patnīṃ dharmeṇa māriṣām // bndp_1,37.40 // māriṣāyāṃ tataste vai manasā garbhamādadhuḥ / daśabhyastu pracetobhyo māriṣāyāṃ prajāpatiḥ // bndp_1,37.41 // dakṣo jajñe mahātejāḥ somasyāṃśena vīryavān / asṛjanmanasā tvādau prajā dakṣo 'tha maithunāt // bndp_1,37.42 // acarāṃśca carāṃścaiva dvipado 'tha catuṣpadaḥ / visṛjya manasā dakṣaḥ paścādasṛjata striyaḥ // bndp_1,37.43 // dadau sa daśa dharmāya kaśyapāya trayāṃ daśa / kālasya nayane yuktāḥ saptaviṃśatimindave // bndp_1,37.44 // ebhyo dattvā tato 'nyā vai catasro 'riṣṭanemine / dve caiva bahuputrāya dve caivāṅgirase tathā // bndp_1,37.45 // kanyāmekāṃ kṛśāśvāya tebhyo 'patyaṃ babhūva ha / antaraṃ cākṣuṣasyātha manoḥ ṣaṣṭhaṃ tu gīyate // bndp_1,37.46 // manorvaivasvatasyāpi saptamasya prajāpateḥ / vasudevāḥ khagā gāvo nāgā ditijadānavāḥ // bndp_1,37.47 // gandharvāpsarasaścaiva jajñire 'nyāśca jātayaḥ / tataḥ prabhṛti loke 'sminprajā maithunasaṃbhavāḥ / saṃkalpāddarśanātsparśātpūrvāsāṃ sṛṣṭirucyate // bndp_1,37.48 // ṛṣiruvāca devānāṃ dānavānāṃ ca devarṣiṇāṃ ca te śubhaḥ / saṃbhavaḥ kathitaḥ pūrvaṃ dakṣasya ca mahātmanaḥ // bndp_1,37.49 // prāṇātprajāpaterjanma dakṣasya kathitaṃ tvayā / kathaṃ prāce tastvaṃ ca punarlebhe mahātapāḥ // bndp_1,37.50 // etaṃ naḥ saṃśayaṃ sūta vyākhyātuṃ tvamihārhasi / dauhitraścaiva somasya kathaṃ śrvaśuratāṃ gataḥ // bndp_1,37.51 // sūta uvāca utpattiśca nirodhaśca nityaṃ bhūteṣu sattamāḥ / ṛṣayo 'tra na suhyanti vidyāvantaśca ye janāḥ // bndp_1,37.52 // yuge yuge bhavantyete sarve dakṣādayo dvijāḥ / punaścaiva nirudhyante vidvāṃstatra na muhyati // bndp_1,37.53 // jyaiṣṭhyakāniṣṭhyamapyeṣāṃ pūrvamāsīddvijottamāḥ / tapa eva garīyo 'bhūtprabhāvaścaiva kāraṇam // bndp_1,37.54 // imāṃ visṛṣṭiṃ yo veda cākṣuṣasya carācaram / prajāvānāyuṣastīrṇaḥ svargaloke mahīyate // bndp_1,37.55 // evaṃ sargaḥ samākhyātaścākṣuṣasya samāsataḥ / ityete ṣaṭ nisargāśca krāntā manvantarātmakāḥ // bndp_1,37.56 // svāyaṃbhuvādyāḥ saṃkṣepāccāśuṣāntā yathākramam / ete sargā yathā prājñaiḥ proktā ye dvijasattamāḥ // bndp_1,37.57 // vaivasvatanisargeṇa teṣāṃ jñeyastu vistaraḥ / anyūnānatiriktāste sarve sargā vivasvataḥ // bndp_1,37.58 // ārogyāyuḥ pramāṇebhyo dharmataḥ kāmator'thataḥ / etāneva guṇāneti yaḥ paṭhannanasūyakaḥ // bndp_1,37.59 // vaivasvatasya vakṣyāmi sāṃpratasya mahātmanaḥ / samāsavyāsataḥ sargaṃ bruvato me nibodhata // bndp_1,37.60 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge dvitīye 'nuṣaṅgapāde cākṣuṣasargavarṇanaṃ nāma saptatriṃśattamo 'dhyāyaḥ sūta uvāca saptama tvatha paryāye manorvaivasvatasya ha / mārīcātkaśyapāddevā jajñire paramarṣayaḥ // bndp_1,38.1 // ādityā vasavī rudrāḥ sādhyā viśve marudgaṇāḥ / bhṛgavoṃ'girasaścaiva te 'ṣṭhau devagaṇāḥ smṛtāḥ // bndp_1,38.2 // ādityā maruto rudrā vijñeyāḥ kaśyapātmajāḥ / sādhyāśya vasavo viśve dharmaputrāstrayo gaṇāḥ // bndp_1,38.3 // bhṛgostu bhṛgavo devā hyaṅgirasoṃ'giraḥ sutāḥ / vaivasvateṃ'tare hyasminnitye te chandajā matāḥ // bndp_1,38.4 // ete 'pi ca gamiṣyanti mahāntaṃ kālaparyayāt / evaṃ sargastu mārīco vijñeyaḥ sāṃprataḥ śubhaḥ // bndp_1,38.5 // tejasvī sāṃpratasteṣāmindro nāmnā mahābalaḥ / atītānāgatā ye ca varttante sāṃprataṃ ca ye // bndp_1,38.6 // sarve manvantaredrāste vijñeyāstulyalakṣaṇāḥ / bhūtabhavyabhavannāthāḥ sahasrākṣāḥ purandarāḥ // bndp_1,38.7 // saghavantaścate sarve śṛṅgiṇo vajrapāṇayaḥ / sarvaiḥ kratuśateneṣṭaṃ pṛthakchataguṇena tu // bndp_1,38.8 // trailokye yāni sattvāni gatimanti dhruvāṇi ca / abhibhūyāvatiṣṭhanti dharmādyaiḥ kāraṇairapi // bndp_1,38.9 // tejasā tapasā buddhyā balaśrutaparākramaiḥ / bhūtabhavyabhavannāthā yathā te prabhaviṣṇavaḥ // bndp_1,38.10 // etatsarvaṃ pravakṣyāmi bruvato me nibodhata / bhūtabhavyabhavaddhyeta tsamṛtaṃ lokatrayaṃ dvijaiḥ // bndp_1,38.11 // bhūrloko 'yaṃ smṛto bhūtamantarikṣaṃ bhavatsmṛtam / bhavyaṃ smṛtaṃ divaṃ hyetatteṣāṃ vakṣyāmi sādhanam // bndp_1,38.12 // dhyāyatā lokanāmāni brahmaṇāgre vibhāṣitam / bhūriti vyāhṛtaṃ pūrvaṃ bhūrloko 'yamabhūttadā // bndp_1,38.13 // bhū sattāyāṃ smṛto dhātustathāsau lokadarśane / bhūtatvāddarśanāccaiva bhūrloko 'yamabhūttataḥ // bndp_1,38.14 // ato 'yaṃ prathamo loko bhūtatvādbhūrdvajaiḥ smṛtaḥ / bhūte 'sminbhavadityuktaṃ dvitīyaṃ brahmaṇā punaḥ // bndp_1,38.15 // bhavadityatpadyamāne kāle śabdo 'yamucyate / bhavanāttu bhuvalloko niruttayā hi nirucyate // bndp_1,38.16 // antarikṣaṃ bhavattasmāddvitīyo loka ucyate / utpanne tu tathā loke dvitīye brahmaṇā punaḥ // bndp_1,38.17 // bhavyeti vyāhṛtaṃ paścādbhavyo lokastato 'bhavat / anāgate bhavya ita śabda eṣa vibhāvyate // bndp_1,38.18 // tasmādbhavyo hyasau loko nāmatastridivaṃ smṛtam / bhūritīyaṃ smṛtā bhūmirantarikṣaṃ bhuvaḥ smṛtam // bndp_1,38.19 // divaṃ smṛtaṃ tathā bhavyaṃ tralokyasyaiṣa nirṇayaḥ / trailokyayuktairvyāhāraistisro vyāhṛtayo 'bhavan // bndp_1,38.20 // nātha ityeṣa dhāturvai dhātujñaiḥ pālane smṛtaḥ / yasmādbhūtasya lokasya bhavyasya bhavatastathā // bndp_1,38.21 // lokatrayasya nāthāste tasmādindrādvijaiḥ smṛtāḥ / pradhānabhūtā devendrā guṇabhūtāstathaiva ca // bndp_1,38.22 // manvantareṣu ye devā yajñabhājo bhavanti hi / yajñagandharvarakṣāṃsi piśāco ragamānuṣāḥ // bndp_1,38.23 // mahimānaḥ smṛtā hyete devendrāṇāṃ tu sarvaśaḥ / devendrā guravo nāthā rājānaḥ pitaro hi te // bndp_1,38.24 // rakṣantīmāḥ prajā hyete dharmeṇeha surottamāḥ / ityetallakṣaṇaṃ proktaṃ devendrāṇāṃ samāsataḥ // bndp_1,38.25 // saptarṣīnsaṃpravakṣyāmi sāṃprataṃ ye divaṃ śritāḥ / gādhijaḥ kauśiko dhīmānviśvāmitro mahātapāḥ // bndp_1,38.26 // bhārgavo jamadagniśca hyaurvaputraḥ pratāpavān / bṛhaspatisutaścāpi bharadvājo mahā yaśāḥ // bndp_1,38.27 // autathyo gautamo vidvāñśaradvānnāma dhārmikaḥ / svāyaṃbhuvo 'trirbhagavānbrahmakośaḥ sapañcamaḥ // bndp_1,38.28 // ṣaṣṭho vasiṣṭhaputrastu vasumāṃllokaviśrutaḥ / vatsaraḥ kāśyapaśyaiva saptaite sādhusaṃmatāḥ // bndp_1,38.29 // ete saptarṣayaśyoktā varttante sāṃprateṃ'tare / ikṣvākuśca nṛgaścaiva dhṛṣṭaḥ śaryātireba ca // bndp_1,38.30 // nariṣyantaścavikhyāto nābhāgo diṣṭa eva ca / karūṣaśca pṛṣadhraśca pāṃśuścanavamaḥ smṛtaḥ // bndp_1,38.31 // manorvaivasvatasyaite nava putrāḥ sudhārmikāḥ / kīrtitā vai tathā hyete saptamaṃ caitadantaram // bndp_1,38.32 // ityeṣa ha mayā pādo dvitīyaḥ kathitodvijāḥ / vistareṇānupūrvyā ca bhūyaḥ kiṃ kathayāmyaham // bndp_1,38.33 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge dvitīye 'nuṣaṅgapāde manvantaravarṇanaṃ nāmāṣṭātriṃśattamo 'dhyāyaḥ samāpto 'yaṃ brahmāṇḍamahāpurāṇapūrvabhāgaḥ śrīgaṇeśāya namaḥ atha brahmāṇḍamahāpurāṇamadhyabhāgaprārambhaḥ / śāṃśapāyana uvāca pādaḥ śekto dvitīyastu anuṣaṅgena nastvayā / tṛtīyaṃ vistarātpādaṃ sopoddhātaṃ pravarttaya // bndp_2,1.1 // sūta uvāca kīrttayiṣye tṛtīyaṃ vaḥ sopoddhātaṃ savistaram / pādaṃ samuccayādviprā gadato me nibodhata // bndp_2,1.2 // manorvaivasvatasyemaṃ sāṃprataṃ tu mahātmanaḥ / vistareṇānupūrvyā ca nisargaṃ śṛṇuta dvijāḥ // bndp_2,1.3 // caturyugaikasa ptatyā saṃkhyātaṃ pūrvameva tu / maha devagaṇaiścaiva ṛṣibhirdānavaissaha // bndp_2,1.4 // pitṛgandharvayakṣaiśca rakṣobhūtamahoragaiḥ / mānuṣaiḥ paśubhiścaiva pakṣibhiḥ sthāvaraiḥ saha // bndp_2,1.5 // manvādikaṃ bhaviṣyāntamākhyānairbahubhiryutam / vakṣye vaivasvataṃ sargaṃ namaskṛtya vivasvate // bndp_2,1.6 // ādye manvantare 'tītāḥ sargaprāvarttakāstu ye / svāyaṃbhuveṃ'tare pūrvaṃ saptāsanye maharṣayaḥ // bndp_2,1.7 // cākṣuṣasyāntare 'tīte prāpte vaivasvate punaḥ / dakṣasya ca ṛṣīṇāṃ ca bhṛgvādīnāṃ mahaujasām // bndp_2,1.8 // śāpānmaheśvarasyāsītprādurbhāvo mahātmanām / bhūyaḥ saptarṣayastvevamutpannāḥ sapta mānasāḥ // bndp_2,1.9 // putratve kalpitāścaiva svayameva svayaṃbhuvā / prajāsaṃtānakṛdbhistairutpadadbhirmahātmabhiḥ // bndp_2,1.10 // punaḥ pravarttitaḥ sargo yathāpūrvaṃ yathākramam / teṣāṃ prasūtiṃ vakṣyāmi viśuddhajñānakarmaṇām // bndp_2,1.11 // samāsavyāsayogābhyāṃ yathāvadanupūrvaśaḥ / yeṣāmanvayasaṃbhūtailar eko 'yaṃ sacarācaraḥ / punarāpūritaḥ sarvo grahanakṣatramaṇḍitaḥ // bndp_2,1.12 // ṛṣaya ūcuḥ kathaṃ saptarṣayaḥ pūrvamutpannāḥ sapta manasāḥ / putratve kalpitāścaiva tanno nigada sattama // bndp_2,1.13 // sūta uvāca pūrvaṃ saptarṣayaḥ proktā ye vai svāyaṃbhuveṃ'tare / manorantaramāsādya punarvaivasvataṃ kila // bndp_2,1.14 // bhavābhiśāpa saṃviddhā aprāptāste tadā tapaḥ / upapannā jane loke sakṛdāgamanāstu ta // bndp_2,1.15 // ūcuḥ sarve sadānyonyaṃ janaloke mahārṣayaḥ / eta eva mahābhāgā varuṇe vitate 'dhvare // bndp_2,1.16 // sarve vayaṃ prasūyāmaścākṣuṣasyāntare manoḥ / pitāmahātmajāḥ sarve tannaḥ śreyo bhaviṣyati // bndp_2,1.17 // evamuktvā tu te sarve cākṣuṣasyāntare manoḥ / svāyaṃbhuventare prāptāḥ sṛṣṭyarthaṃ te bhavena tu // bndp_2,1.18 // jajñire ha punaste vai janalokādihāgatāḥ / devasya mahato yajñe vāruṇīṃ bibhratastanum // bndp_2,1.19 // brahmaṇo juhvataḥ śukramagrau pūrvaṃ prajepsayā / ṛṣayo jajñire dīrghe dvitīyamiti naḥ śrutam // bndp_2,1.20 // bhṛgvaṅgirā marīciśca pulastyaḥ pulahaḥ kratuḥ / atriścaiva vasiṣṭhaśca hyaṣṭau te brahmaṇaḥ sutāḥ // bndp_2,1.21 // tathāsya vitate yajñe devāḥ sarve samāgatāḥ / yajñāṅgāni ca sarvāṇi vaṣaṭhkāraśca mūrttimān // bndp_2,1.22 // mūrttimanti ca sāmāni yajūṃṣi ca sahasraśaḥ / ṛgvedaścābhavattatra yaśca kramavibhūṣitaḥ // bndp_2,1.23 // yajurvedaśca vṛttāḍhya oṅkāravadanojjvalaḥ / sthito yajñārthasaṃpṛktaḥ sūktabrāhmaṇamantravān // bndp_2,1.24 // sāmavedaśca vṛttāḍhyaḥ sarvageyapuraḥ saraḥ / viśvāvasvādibhiḥ sārddhaṃ gandharvaiḥ saṃbhṛto 'bhavat // bndp_2,1.25 // brahmavedastathā ghoraiḥ kṛtvā vidhibhiranvitaḥ / pratyaṅgirasayogaiśca dviśarīraśiro 'bhavat // bndp_2,1.26 // lakṣaṇā vistarāḥ stobhā niruktasvara bhaktayaḥ / āśrayastu vaṣaṭkāro nigrahapragrahāvapi // bndp_2,1.27 // dīptimūrttirilādevī diśaścasadigīśvarāḥ / devakanyāśca patnyaśca tathā mātara eva ca // bndp_2,1.28 // āyayuḥ sarva evaite devasya yajato makhe / mūrtimantaḥ surūpākhyā varuṇasya vapurbhṛtaḥ // bndp_2,1.29 // svayaṃbhu vastu tā dṛṣṭvā retaḥ samapatadbhuvi / brahmarṣibhāvinor'thasya vidhānācca na saṃśayaḥ // bndp_2,1.30 // dhṛtvā juhāva hastābhyāṃ sruveṇa parigṛhya ca / āsravajjuhuyāṃ cakre mantravacca pitāmahaḥ // bndp_2,1.31 // tataḥ sa janayāmāsa bhūtagrāmaṃ prajāpatiḥ / tasyārvāktejasaścaiva jajñe lokeṣu taijasam // bndp_2,1.32 // tamasā bhāvi yāpyatvaṃ yathā sattvaṃ tathā rajaḥ / ājyasthālyāmupādāya svaśukraṃ hutavāṃśca ha // bndp_2,1.33 // śukre hu te 'tha tasmiṃstu prādurbhūtā maharṣayaḥ / jvalanto vapuṣā yuktāḥ saprabhāvaiḥ svakairguṇaiḥ // bndp_2,1.34 // hute cāgnau sakṛcchukre jvālāyā nisṛtaḥ kaviḥ / hiraṇyagarbhastaṃ dṛṣṭvā jvālāṃ bhittvā vinirgatam // bndp_2,1.35 // bhṛgustvamiti covāca yasmāttasmātsa vai bhṛguḥ / mahādevastathodbhūto dṛṣṭvā brahmāṇamabravīt // bndp_2,1.36 // mamaiṣa putrakāmasya dīkṣitasya tvayā prabho / vijajñe prathamaṃ deva mama putro bhavatvayam // bndp_2,1.37 // tatheti samanujñāto mahādevaḥ svayaṃbhuvā / putratve kalpayāmāsa mahādeva stadā bhṛgum // bndp_2,1.38 // vāruṇā bhṛgavastasmāttadapatyaṃ ca sa prabhuḥ / dvitīyaṃ ca tataḥ śukramaṅgāreṣvajuhotprabhuḥ // bndp_2,1.39 // aṅgāreṣvaṅgiro 'ṅgāni saṃhatāni tatoṅgirāḥ / saṃbhūtiṃ tasya tāṃ dṛṣṭvā vahnirbrahmāṇamabravīt // bndp_2,1.40 // retodhāstubhyamevāhaṃ dvitīyo 'yaṃ mamāstviti / evamastviti so 'pyukto brahmaṇā sadasaspatiḥ // bndp_2,1.41 // jagrā hāgnistvaṅgirasa āgneyā iti naḥ śrutam / ṣaṭ kṛtvā tu punaḥ śukre brahmaṇā lokakāriṇā // bndp_2,1.42 // hute samabhavaṃstasminyad brahmāṇa iti śrutiḥ / marīciḥ prathamaṃ tatra marīcibhyaḥ samutthitaḥ // bndp_2,1.43 // kratau tasminkraturjajñe yatastasmātsa vai kratuḥ / ahaṃ tṛtīya ityatristasmādatriḥ sa kīrtyate // bndp_2,1.44 // keśaistu nicitairbhūtaḥ pulastyastena sa smṛtaḥ / keśairlaṃbaiḥ samudbhūtastasmātsa pulahaḥ smṛtaḥ // bndp_2,1.45 // vasumadhyātsamutpanno vaśī ca vasumān svayam / vasiṣṭha iti tattvajñaiḥ procyate brahmavādibhiḥ // bndp_2,1.46 // ityete brahmaṇaḥ putrā mānasāḥ ṣaṇmaharṣayaḥ / lokasya santānakarā yairimā varddhitāḥ prajāḥ // bndp_2,1.47 // prajāpataya ityevaṃ paṭhyante brahmaṇaḥsutāḥ / apare pitaro nāma etaireva maharṣibhiḥ // bndp_2,1.48 // utpāditā devagaṇāḥ sapta lokeṣu viśrutāḥ / ajeyāśca gaṇāḥ sapta saptalokeṣu viśrutāḥ // bndp_2,1.49 // mārīyā bhārgavāścaiva tathaivāṅgiraso 'pare / paulastyāḥ paulahāścaiva vāsiṣṭhāścaiva viśrutāḥ // bndp_2,1.50 // ātreyāśca gaṇāḥ proktā pitṝṇāṃ lokavarddhanāḥ / ete samāsataḥ khyātāḥ punaranye gaṇāstrayaḥ // bndp_2,1.51 // amarttāścāprakāśāśca jyotiṣmantaśca viśrutāḥ / teṣāṃ rājāyamo devo yamairvihatakalmaṣaḥ // bndp_2,1.52 // aparaṃ prajānāṃ yatayastāñchṛmudhvamatandritāḥ / kaśyapaḥ kardamaḥ śeṣo vikrāntaḥ suśravāstathā // bndp_2,1.53 // bahuputraḥ kumāraśca vivasvānsa śucivrataḥ / pracetasoriṣṭanemirbahulaśca prajāpatiḥ // bndp_2,1.54 // ityevamādayo 'nye 'pi bahavo vai prajeśvarāḥ / kuśoccayā vālakhilyāḥ sabhūtāḥ paramarṣayaḥ // bndp_2,1.55 // manojavāḥ sarvagatāḥ sarvabhogāśca te 'bhavan / jātāśca bhasmano hyanye brahmarṣigaṇasaṃmatāḥ // bndp_2,1.56 // vaikhānasā munigaṇāstapaḥ śrutaparāyaṇāḥ / nasto dvāvasya cotpannāvaśvinau rūpasaṃmatau // bndp_2,1.57 // vidurjanmarkṣarajaso tathā tannetrasaṃcarāt / anye prajānāṃ patayaḥ śrotobhyastasya jajñire // bndp_2,1.58 // ṛṣayo romakūpebhyastathā svedamalodbhavāḥ / ayane ṛtavo māsarddhamāsāḥ pakṣasaṃdhayaḥ // bndp_2,1.59 // vatsarā ye tvahorātrāḥ pittaṃ jyotiśca dāruṇam / raudraṃ lohitamityāhurlohitaṃ kanakaṃ smṛtam // bndp_2,1.60 // tattaijasamiti proktaṃ dhūmāśca paśavaḥ smṛtāḥ / ye 'rciṣastasya te rudrāstathādityāḥ samṛdgatāḥ // bndp_2,1.61 // aṅgārebhyaḥ samutpannā arciṣo divyamānuṣāḥ / ādibhūto 'sya lokasya brahmā tvaṃ brahmasaṃbhavaḥ // bndp_2,1.62 // sarvakāmadamityāhustathā vākyamudāharan / brahmā suragurustatra tridaśaiḥ saṃprasāditaḥ // bndp_2,1.63 // imevai janayiṣyanti prajāḥ sarvāḥ praceśvarāḥ / sarve prajānāṃ patayaḥ sarve cāpi tapasvinaḥ // bndp_2,1.64 // tvatprasādādimāṃllokāndhārayeyurimāḥ kriyāḥ / tvadvaṃśavarddhanāḥ śaśvattava tejovivarddhanāḥ // bndp_2,1.65 // bhaveyurvedavidvāṃsaḥ sarve vākpatayastathā / vedamantradharāḥ sarve prajāpatisamudbhavāḥ // bndp_2,1.66 // śrayantu brahmasatyaṃ tu tapaśca paramaṃ bhuvi / sarve hi vayamete ca tavaiva prasavaḥ prabho // bndp_2,1.67 // brahma ca brahmāṇāścaiva lokaścaiva carācarāḥ / marīcimāditaḥ kṛtvā devāśca ṛṣibhiḥ saha // bndp_2,1.68 // apatyānīti saṃcintya te 'patye kāmayāmahe / tasmin yajñe mahābhāgā devāśca ṛṣayaśca ye // bndp_2,1.69 // ete tvadvaṃśasaṃbhūtāḥ sthānakālābhimāninaḥ / tava tenaiva rūpeṇa sthāpayeyurimāḥ prajāḥ // bndp_2,1.70 // yugādinidhanāścāpi sthāpayantu iti dvijāḥ / tato 'bravīllokaguruḥ paramityabhidhāra yan // bndp_2,1.71 // etadeva viniścitya mayā sṛṣṭā na saṃśayaḥ / bhavatāṃ vaṃśasaṃbhūtāḥ punarete maharṣayaḥ // bndp_2,1.72 // teṣāṃ bhṛgoḥ kīrttayiṣye vaṃśaṃ pūrvaṃ mahātmanaḥ / vistareṇānupūrvyā ca prathamasya prajāpateḥ // bndp_2,1.73 // bhārye bhṛgorapratime uttamābhijane śubhe / hiraṇyakaśipo kanyā divyā nāma pariśrutā // bndp_2,1.74 // pulomnaścava paulomī duhitā varavarṇinī / bhṛgostvajanayaddivyā putraṃ brahmavidāṃ varam // bndp_2,1.75 // devāsurāṇāmācāryaṃ śukraṃ kavivaraṃ graham / śukra evośanā nityamataḥ kāvyo 'pi nāmataḥ // bndp_2,1.76 // pitṝṇāṃ mānasī kanyā somapānāṃ yaśasvinī / śukrasya bhāryā gaurnāma vijajñe caturaḥ sutān // bndp_2,1.77 // tvaṣṭā caiva varatrī ca śaṇḍāmakārai ca tāvubhau / tejasādityasaṃkāśā brahmakalpāḥ prabhāvataḥ // bndp_2,1.78 // rajataḥ pṛthuraśmiśca vidvānyaśca bṛhaṅgirāḥ / varatriṇaḥ sutā hyete brahmiṣṭhā daityayājakāḥ // bndp_2,1.79 // ijyādharmavināśārthaṃ manumetyābhyayājayan / nirasyamānaṃ vai dharmaṃ dṛṣṭvendro manumābravīt // bndp_2,1.80 // etaireva tu kāmaṃ tvāṃ prāpayiṣyāmi yājanam / śrutvendrasya tu tadvākyaṃ tasmāddeśādapākraman // bndp_2,1.81 // tirobhūteṣu teṣvindro manupatnīmacetanām / graheṇa mocayitvā ca tataścānusasāra tām // bndp_2,1.82 // tata indravināśāya yatamānānmunīṃstu tān / tānāgatānpunardṛṣṭvā duṣṭānindro vihasya tu // bndp_2,1.83 // tatastā nadahatkruddho vedyarddhe dakṣiṇe tataḥ / teṣāṃ tu dhṛṣyamāṇānāṃ tatra śālāvṛkaiḥ saha // bndp_2,1.84 // śīrṣāṇi nyapataṃstāni kharjūrā hyabhavaṃstataḥ / evaṃ varatriṇaḥ putrā indreṇa nihatāḥ purā // bndp_2,1.85 // jayantyāṃ devayānī tu śukrasya duhitābhavat / triśirā viśvarūpastu tvaṣṭuḥ putro 'bhavanmahān // bndp_2,1.86 // yaśodharāyāmutpanno vairocanyāṃ mahāyaśāḥ / viśvarūpānujaścaiva viśvakarmā ca yaḥ smṛtaḥ // bndp_2,1.87 // bhṛgostu bhṛgavo devā jajñire dvādaśātmajāḥ / divyānusuṣuve kanyā kāvyasyaivānujā prabhoḥ // bndp_2,1.88 // bhuvanobhāvanaścaiva antyaścāntyāyanastathā / kratuḥ śuciḥ svamūrddhā ca vyājaśca vasudaśca yaḥ // bndp_2,1.89 // prabhavaścāvyayaścaiva dvādaśo 'dhipatiḥ smṛtaḥ / ityete bhṛgavo devāḥ smṛtā dvādaśa yajñiyāḥ // bndp_2,1.90 // paulomyajanayatputraṃ brahmiṣṭhaṃ vaśinaṃ dvijam / vyāditaḥ so 'ṣṭame māsigarbhaḥ krūreṇa rakṣasā // bndp_2,1.91 // cyavanāccyavanaḥ so 'tha cetanāttu pracetanaḥ / pracetāḥ ścyavanaḥ krodhāddagdhavānpuruṣādakān // bndp_2,1.92 // janayāmāsa putrau dvau sukanyāyāṃ sabhārgavaḥ / āpravānaṃ dadhīcaṃ ca tāvubhau sādhusaṃmatau // bndp_2,1.93 // sārasvataḥ sarasvatyāṃ dadhīcasyodapadyata / ṛcī patnī mahābhāgā apravānasya nāhuṣī // bndp_2,1.94 // tasyāmaurva ṛṣirjajñe ūruṃ bhittavā mahāyaśāḥ / aurvasyāsīdṛcīkastu dīpto 'gnisamatejasā // bndp_2,1.95 // jamadagnirṛcīkasya satyavatyāmajāyata / bhṛgoścaruviparyāse raudravaiṣṇavayauḥ purā // bndp_2,1.96 // jamanādvaiṣmavasyāgnerjamadagnirajāyata / reṇukājamadagneśca śakratulyaparākramam // bndp_2,1.97 // brahmakṣatramayaṃ rāmaṃ suṣuve 'mitatejasam / orvasyāsītputraśataṃ jamadagnipurogamam // bndp_2,1.98 // teṣāṃ putra sahasrāṇi bhārgavāṇāṃ parasparāt / ṛṣyatareṣu vai bāhyā bahavo bhārgavāḥ smṛtāḥ // bndp_2,1.99 // vatsā vidā ārṣṭiṣeṇā yaskā vainyāśca śaunakāḥ / mitreyuḥ saptamā hyete pakṣā jñeyāstu bhārgavāḥ // bndp_2,1.100 // śṛṇutāṅgiraso vaṃśamagneḥ putrasya dhīmataḥ / yasyānvavāye saṃbhūtā bhāradvājāḥ sagautamāḥ // bndp_2,1.101 // devāścāṅgiraso mukhyāsttviṣimanto mahaujasaḥ / surūpā caiva mārīcī kārdamī ca tathā svarāṭ // bndp_2,1.102 // pathyā ca mānavī kanyā tisro bhāryā hyatharvaṇaḥ / atharvaṇastu dāyādāstāsu jātāḥ kulodvahāḥ // bndp_2,1.103 // utpannā mahatā caiva tapasā bhāvitātmanaḥ / bṛhaspatiṃ surūpāyāṃ gautamaṃ suṣuve svarāṭ // bndp_2,1.104 // ayāsyaṃ vāmadevaṃ ca utathyamuśitiṃ tathā / dhṛṣṇiḥ putrastu pathyāyāḥ saṃvarttaścaiva mānasaḥ // bndp_2,1.105 // kitavaścāpyayāsyasya śaradvāṃścapyutathyajaḥ / athośijo dīrghatamā bṛhaduktho vāmadevajaḥ // bndp_2,1.106 // dhṛṣṇeḥ putraḥ sudhanvā tu ṛṣabhaśca sudhanvanaḥ / rathakārāḥ smṛtā devā ṛbhavo ye pariśrutāḥ // bndp_2,1.107 // bṛhaspaterbharadvājo viśrutaḥ sumahāyaśāḥ / bṛhaspatiṃ surūpāyāṃ gautamaṃ suṣuve svarāṭ // bndp_2,1.108 // aurasāṃgirasaḥ putrāḥ surūpāyāṃ vijajñire / ādhāryāyurddanurdakṣo damaḥ prāṇasta thaiva ca // bndp_2,1.109 // haviṣyāṃśca haviṣṇuśca ṛtaḥ satyaśca te daśa / ayāsyāścapyutathyāśca vāmadevāstathauśijāḥ // bndp_2,1.110 // bhāradvājāḥ sāṃkṛtayo gargāḥ kaṇvarathītarāḥ / mudgalā viṣṇuvṛddhāśca haritāḥ kapayastathā // bndp_2,1.111 // tathā rūkṣabharadvājā ārṣabhāḥ kitavastathā / ete cāṅgirasāṃ pakṣā vijñeyā daśa pañca ca // bndp_2,1.112 // ṛṣyantareṣu vai bāhyā bahavoṅgirasaḥ smṛtāḥ / marīcerapi vakṣyāmi bheda muttamapūruṣam // bndp_2,1.113 // yasyānvavāye saṃbhūtaṃ jagatsthāvarajaṅgamam / marīcirāpaścakame nābhidhyāyanprajepsayā // bndp_2,1.114 // putraḥ sarvaguṇopetaḥ prajāvānprabhavediti / saṃyujyātmānamevantu tapasā bhāvitaḥ prabhuḥ // bndp_2,1.115 // āhatāśca tataḥ sarvā āpaḥ samabhavaṃstadā / tāsu praṇihitātmānamekaṃ so 'janayatprabhuḥ // bndp_2,1.116 // putramapratimaṃ nāmnāriṣṭanemiṃ prajāpatim / putraṃ marīcistapasi nirataḥ so 'psvatītapat // bndp_2,1.117 // pradhyāya hi satīṃ vācaṃ putrārthī sarire sthitaḥ / saptavarṣasahasrāṇi tataḥ so 'pratimo 'bhavat // bndp_2,1.118 // kaśyapaḥ saviturvidvāṃstejasā brahmaṇā samaḥ / manvantareṣu sarveṣu brahmaṇoṃ'śena jāyate // bndp_2,1.119 // kanyānimittamatyukto dakṣeṇa kupitaḥ prabhuḥ / apibatsa tadā kaśyaṃ kaśyaṃ madyamihocyate // bndp_2,1.120 // hāsye kaśirhi vijñeyo vāṅmanaḥ kaśyamucyate / kaśyaṃ madyaṃ smṛtaṃ vipraiḥ kaśyapānāṃ tu kaśyapaḥ // bndp_2,1.121 // kaśeti nāma yadvāco vācā krūramudātdṛtam / dakṣābhiśaptaḥ kupitaḥ kaśyapastena so 'bhavat // bndp_2,1.122 // tasmācca kaśyapāyokto brahmaṇā parameṣṭhinā / tasmai prācetaso dakṣaḥ kanyāstāḥ pratyapādayat // bndp_2,1.123 // sarvāśca brahmavādinyaḥ sarvā vai lokamātaraḥ / ityetamṛṣisargaṃ tu puṇyaṃ yo veda vāruṇam // bndp_2,1.124 // āyuṣmānpuṇyavāñchuddhaḥ sukhamāpnoti śāśvatam / dhāraṇācchravaṇādvāpi sarvapāpaiḥ pramucyate // bndp_2,1.125 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīya upoddhātapāde ṛṣisargavarṇanaṃ nāma prathamo 'dhyāyaḥ sūta uvāca vinivṛtte prajāsarge ṣaṣṭhe vai cākṣuṣasya ha / prajāḥ sṛjeti vyadiṣṭaḥ svayaṃ dakṣaḥ svayaṃbhuvā // bndp_2,2.1 // sasarja sarvabhūtāni gatimanti dhruvāṇi ca / mānasāni ca bhūtāni sa pūrvamasṛjatprabhuḥ // bndp_2,2.2 // ṛṣīndevāṃśca gandharvānmanuṣyoragarākṣasān / yakṣabhūtapiśācāṃśca vayaḥ paśumṛgāṃstathā // bndp_2,2.3 // yadāsya manasā sṛṣṭā na vyavarddhanta tāḥ prajāḥ / apadhyātā bhagavatā mahādevena dhīmatā // bndp_2,2.4 // sa maithunena bhāvena sisṛkṣurvividhāḥ prajāḥ / asikrīmāvahadbhāryāṃ vīraṇasya prajāpateḥ // bndp_2,2.5 // sutāṃ sumahatā yuktāṃ tapasā loka dhāriṇīm / yayā dhṛtamidaṃ sarvaṃ jagatsthāvarajaṅgamam // bndp_2,2.6 // atrāpyudāharantīmau ślokau prācetasāṃ prati / dakṣasyodvahato bhāryāṃmasikrīṃ vairaṇīṃ purā // bndp_2,2.7 // kṛpānāṃ niyutaṃ dakṣaṃ sarpiṇāṃ sābhimāninām / nadīgiriṣbasajjantaṃ pṛṣṭhato 'nuyayau prabhum // bndp_2,2.8 // taṃ dṛṣṭvā ṛṣibhiḥ proktaṃ pratiṣṭhāsyati vai prajāḥ / prathamo 'tra dvitīyastu dakṣaḥ sa hi prajāpatiḥ // bndp_2,2.9 // athāgacchadyathākālaṃ prahīnāṃ niyutaṃ tu yat / asikrīṃ vairaṇīṃ tatra dakṣaḥ prācetaso 'vahat // bndp_2,2.10 // atha putrasahasraṃ sa vairaṇyāmamitaujasam / asiknyāṃ janayāmāsa dakṣaḥ prāce tasaḥ prabhuḥ // bndp_2,2.11 // tāṃstu dṛṣṭvā mahātejāḥ sa vivarddhayiṣuḥ prajāḥ / devarṣipriyasaṃvādo nārado brahmaṇaḥ sutaḥ // bndp_2,2.12 // nāśāya vacanaṃ teṣāṃ śāpayaivātmano 'bravīt / yaḥ kaśyapasutasyātha parameṣṭhī vyajāyata // bndp_2,2.13 // mānasaḥ kaśyapasyāsīddakṣaśāpavaśātpunaḥ / tasmātsa kāśyapasyātha dvitīyo mānaso 'bhavat // bndp_2,2.14 // sa hi pūrvaṃ samutpanno nāradaḥ parameṣṭhinaḥ / tena vṛkṣasya putrā vai haryaśvā iti viśrutāḥ // bndp_2,2.15 // dharmārthaṃ nāśitāḥ sarve vidhinā ca na saṃśayaḥ / tasyodyatastadā dakṣaḥ kruddhaḥ śāpāya vai prabhuḥ // bndp_2,2.16 // brahmarṣīnvai puraskṛtya yācitaḥ parameṣṭhinā / tato 'bhisaṃdhiṃ cakre vai dakṣaśca parameṣṭhinā // bndp_2,2.17 // kanyāyāṃ nārado mahyaṃ tava putro bhavediti / tato dakṣaḥ sutāṃ pradāt priyāṃ vai parameṣṭhine / tasmātsa nārado jajñe bhūyaḥ śāpabhayadṛṣiḥ // bndp_2,2.18 // śāṃśapāyana uvāca kathaṃ vai nāśitāḥ pūrvaṃ nāradena surarṣiṇā / prajāpatisutāste vai śrotumicchāmi tattvataḥ // bndp_2,2.19 // sūta uvāca dakṣaputrāśca haryaśvā vivardhayiṣavaḥ prajāḥ / samāgatā mahāvīryā nāradastānuvāca ha // bndp_2,2.20 // bāliśā bata yūyaṃ vai na prajānītha bhūtalam / antarūrdhvamadhaścaiva kathaṃ srakṣyatha vai prajāḥ // bndp_2,2.21 // te tu tadvacana śrutvā pyātāḥ sarvato diśam / adhāpi ma nivarttante samudrasthā ivāpagāḥ // bndp_2,2.22 // atha teṣu praṇaṣṭeṣu dakṣaḥ prāce tasaḥ punaḥ / vairaṇyāmeva putrāṇāṃ sahasramasṛjatprabhuḥ // bndp_2,2.23 // prajā vivarddhayiṣavaḥ śabalāśvāḥ punastu te / pūrvamuktaṃ vacastadvai śrāvitā nāradena ha // bndp_2,2.24 // anyonyamūcuste sarve samyagāha ṛṣiḥ svayam / bhrātṝṇāṃ padavīṃ caiva gantavyā nātra saṃśayaḥ // bndp_2,2.25 // jñātvā pramāṇaṃ pṛthvyā vai sukhaṃ srakṣyāmahe prajāḥ / prakāśāḥ svasthamanasā yathāvadanuśāsitāḥ // bndp_2,2.26 // te 'pi tenaiva mārgeṇa prayātāḥ sarvato diśam / adyāpi na nivarttante vistārāyamalipsavaḥ // bndp_2,2.27 // tataḥ prabhṛti vai bhrātā bhrāturanveṣaṇe rataḥ / prayato naśyati kṣipraṃ tanna kāryaṃ vijānatā // bndp_2,2.28 // naṣṭeṣu śabalāśveṣu dakṣaḥ kruddho 'śapadvibhuḥ / nāradaṃ nāśamehīti garbhavāsaṃ vaseti ca // bndp_2,2.29 // tadā teṣvapi naṣṭeṣu mahātmā sa prabhuḥ kila / ṣaṣṭiṃ dakṣo 'sṛjatkanyā vairaṇyāmeva viśrutāḥ // bndp_2,2.30 // tāstadā pratijagrāha patnyarthaṃ kaśyapaḥ sutāḥ / dharmaḥ somaśca bhagavāṃstathā cānye maharṣayaḥ // bndp_2,2.31 // imāṃ visṛṣṭiṃ dakṣasya kṛtsnāṃ yo veda tattvataḥ / āyuṣmānkīrttimāndhanyaḥ prajāvāśca bhavatyuta // bndp_2,2.32 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīya upoddhātapāde prajāpativaṃśānukīrttanaṃ nāma dvitīyo 'dhyāyaḥ ṛṣaya ūcu / devānāṃ dānavānāṃ ca daityānāṃ caiva sarvaśaḥ / utpattiṃ vistareṇaiva grūhi vaivasvateṃ'tare // bndp_2,3.1 // sūta uvāca dharmmasyaiva pravakṣyāmi nisargantaṃ nibodhata / arundhatīvasurjāmālaṃbā bhānurmarutvatī // bndp_2,3.2 // saṃkalpā ca muhūrttā ca sādhyā viśvā tathaiva ca / dharmasya patnyo daśa tā dakṣaḥ prācetaso dadau // bndp_2,3.3 // sādhyāputrāstu dharmasya sādhyā dvādaśajajñire / devebhyastānparāndevāndaivajñāḥ paricakṣate // bndp_2,3.4 // brāhmaṇā vai mukhātsṛṣṭā jayā devāḥ prajepsayā / sarve mantraśarīraste samṛtā manvantareṣviha // bndp_2,3.5 // darśaśca paurṇamāsaśca bṛhadyacca rathantaram / vittiścaiva vivittiśca ākūtiḥ kūtireva ca // bndp_2,3.6 // vijñātā caiva vijñāto mano yajñastathaiva ca / nāmānyetāni teṣāṃ vai yajñānāṃ prathitāni ca // bndp_2,3.7 // brahmaśāpena tejātāḥ punaḥ svāyaṃbhuve jitāḥ / svārociṣe vai tuṣitāḥ satyaścaivottame punaḥ // bndp_2,3.8 // tāmase harayo nāma vaikuṇṭhā revatāntare / te sādhyāścākṣuṣe nāmnā chandajā jajñire surāḥ // bndp_2,3.9 // dharmaputrā mahābhāgāḥ sādhyā ye dvādaśāmarāḥ / pūrvaṃ samanusūyante cākṣuṣasyāntare manoḥ // bndp_2,3.10 // svārociṣeṃ'tare 'tītā devā ye vai mahaujasaḥ / tuṣitā nāma te 'nyonyamūcurvai cākṣuṣeṃ'tare // bndp_2,3.11 // kiñcicchiṣṭe tadā tasmindevā vai tuṣitābruvan / etāmeva mahābhāgāṃ vayaṃ sādhyāṃ praviśya vai // bndp_2,3.12 // manvantare bhaviṣyāmastannaḥ śreyo bhaviṣyati / evamuktvā tu te sarve cākṣuṣasyāntare manoḥ // bndp_2,3.13 // tasyāṃ dvādaśa saṃbhūtā dharmātsvāyaṃbhuvātpunaḥ / naranārāyaṇo tatra jajñāte punareva hi // bndp_2,3.14 // vipaścidindro yaścābhūttathā satyo hariśca tau / svārociṣeṃ'tare pūrvamāstāṃ tau tuṣitāsutau // bndp_2,3.15 // tuṣitānāṃ tu sādhyātve nāmānyetāni cakṣate / mano 'numantā prāṇaśca naro 'pānaśca vīryavān // bndp_2,3.16 // vitirnayo hayaścaiva haṃso nārāyaṇastathā / vibhuścāpi prabhuścāpi sādhyā dvādaśa jajñire // bndp_2,3.17 // svāyaṃbhuvaiṃ'tare pūrvaṃ tataḥ svāro ciṣe punaḥ / nāmānyāsanpunastāni tuṣitānāṃ nibodhata // bndp_2,3.18 // prāṇāpānāvudānaśca samāno vyāna eva ca / cakṣuḥ śrotraṃ raso ghrāṇaṃ sparśo buddhirmanastathā // bndp_2,3.19 // nāmānyetāni vai pūrvaṃ tuṣitānāṃ smṛtāni ca / vasostu vasavaḥ putrāḥ sādhyānāmanujāḥ smṛtāḥ // bndp_2,3.20 // dharo dhruvaśca somaśca āyuścaivānalo 'nilaḥ / pratyūṣaśca prabhāsaśca vasavo 'ṣṭau prakīrtitāḥ // bndp_2,3.21 // dharasya putro draviṇo hutahavyo rajas tathā / dhruvaputro 'bhavattāta kālo lokāprakālanaḥ // bndp_2,3.22 // somasya bhagavānvarcā budhaśca grahabaudhanaḥ / dharormī kalilaścaiva pañca candramasaḥ sutāḥ // bndp_2,3.23 // āyasya putro vaitaṇḍyaḥ śamaḥ śāntastathaiva ca / skandaḥ sanatkumāraśca jajñe pādena tejasaḥ // bndp_2,3.24 // agneḥ putraṃ kumāraṃ tu svāhā jajñe śriyā ṣṛtam / tasya śākho viśākhaśca naigameyaśca praṣṭajāḥ // bndp_2,3.25 // anilasya śivā bhāryā tasyāḥ putro manojavaḥ / avijñāna gatiścaiva dvau putrāvanilasya ca // bndp_2,3.26 // pratyūṣasya viduḥ putramṛṣiṃ nāmnātha devalam / dvau putrau devalasyāpi kṣamāvantau manīṣiṇau // bndp_2,3.27 // bṛhaspateśtu bhaginī bhuvanā brahmavādinī / yogasiddhā jagatkṛtsnamaśaktā carati sma ha // bndp_2,3.28 // prabhāsasya tu bhāryā sā vasūnāmaṣṭamasya ha / viśvakarmā sutastasyāḥ prajāpatipatirvibhuḥ // bndp_2,3.29 // viśvedevāstu viśvāyā jajñire daśa viśrutāḥ / kraturdakṣaḥ śravaḥ satyaḥ kālaḥ munistathā // bndp_2,3.30 // purūravo mārdravaso rocamānaśca te daśa / dharmaputrāḥ surā ete viśvāyāṃ jajñire śubhāḥ // bndp_2,3.31 // marutvatyāṃ marutvanto bhānavo bhānujāḥ smṛtāḥ / muhūrtāśca muhūrtāyā ghoṣalaṃbā hyajāyata // bndp_2,3.32 // saṃkalpāyāṃ tu saṃjajñe vidvānsaṃkalpa eva tu / nava vīthyastu jāmāyāḥ pathatrayamupāśritāḥ // bndp_2,3.33 // pṛthivī viṣayaṃ sarvamarundhatyāmajāyata / eṣa sargaḥ samākhyāto vidvāndharmasya śāśvataḥ // bndp_2,3.34 // muhūrtāścaiva tithyāśca pratibhiḥ saha suvratāḥ / nāmataḥ saṃpravakṣyāmi bruvato me nibodhata // bndp_2,3.35 // ahorātravibhāgaśca nakṣatrāṇi samāśritaḥ / muhurttāḥ sarvanakṣatrā ahorātrabhidastathā // bndp_2,3.36 // ahorātrakalānāṃ tu ṣaḍaśītyadhikāḥ smṛtāḥ / ravergati viśeṣeṇa sarvarttuṣu ca nityaśaḥ // bndp_2,3.37 // tato vedavidaścaitāṃ gatimicchanti parvasu / aviśeṣeṣu kāleṣu jñeyaḥ savitṛmānataḥ // bndp_2,3.38 // raudraḥ sārpastathā maitraḥ pitryo vāsava eva ca / āpyo 'tha vaiśvadevaśca brāhmo madhyāhnasaṃśritaḥ // bndp_2,3.39 // prājāpatyastathaivendra indrāgnī nirṛtistathā / vāruṇaśca yathāryamṇo bhagaścāpi dinaśritāḥ // bndp_2,3.40 // ete dinamuhūrtāśca divākaravinirmitāḥ / śaṅkucchāyā viśeṣeṇa veditavyāḥ pramāṇataḥ // bndp_2,3.41 // ajaikapādahirbudhnyaḥ pūṣāśviyamadevatāḥ / āgneyaścāpi vijñeyaḥ prājāpatyastathaiva ca // bndp_2,3.42 // saumyaścāpi tathādityo bārhaspatyaśca vaiṣmavaḥ / sāvitraśca tathā tvāṣṭro vāyavyaśceti saṃgrahaḥ // bndp_2,3.43 // ete rātrermuhūrttāḥ syuḥ kramoktā daśa pañca ca / indorgatyudayā jñeyā nāḍikā āditastathā // bndp_2,3.44 // kālāvasthāstvimāstvete muhūrttā devatāḥ smṛtāḥ / sarvagrahāṇāṃ trīṇyeva sthānāni vihitāni ca // bndp_2,3.45 // dakṣiṇottaramadhyāni tāni vidyādyathākramam / sthānaṃ jāradgavaṃ sadhye tathairāvatamuttaram // bndp_2,3.46 // vaiśvānaraṃ dakṣiṇato nirdiṣṭamiha tattvataḥ / aśvinī kṛttikā yāmyaṃ nāgavīthīti viśrutā // bndp_2,3.47 // brāhmaṃ saumyaṃ tathārdrā ca gajavīthīti śabditā / puṣyāśleṣe tathādityaṃ vīthī cairāvatī matā // bndp_2,3.48 // tisrastu vithayo hyetā uttaro mārga ucyate / pūrvottare ca phalgunyau maghā caivārṣabhī smṛtā // bndp_2,3.49 // hastaścitrā tathā svātī govīthīti tu śabditā / jyeṣṭhā viśākhānurādhā vīthī jāradgavī matā // bndp_2,3.50 // etāstu vīthayastisro madhyamo mārga ucyate / mūlaṃ pūrvottarāṣāḍhe ajavīthyābhiśabdite // bndp_2,3.51 // śravaṇaṃ ca dhaniṣṭhā ca mārgī śatabhiṣaktathā / vaiśvānarī bhādrapade revatī caiva kīrttitā // bndp_2,3.52 // etāstu vīthayastisro dakṣiṇe mārga ucyate / aṣṭāviśati yāḥ kanyā dakṣaḥ somāya tā dadau // bndp_2,3.53 // sarvā nakṣatranāmnyastā jyautiṣe parikīrttitāḥ / tāsāmapatyānyabhavandīptayo 'mitatejasaḥ // bndp_2,3.54 // yāstu śeṣāstadā kanyāḥ pratijagrāha kaśyapaḥ / caturdaśā mahābhāgāḥ sarvāstā lokamātaraḥ // bndp_2,3.55 // aditirditirdanuḥ kāṣṭhāriṣṭānāyuḥ khaśā tathā / surabhirvinatā tāmrā muniḥ krodhavaśā tathā // bndp_2,3.56 // kadrūrmātā ca nāgānāṃ prajāstāsāṃ nibodhata / svāyaṃbhuve 'ntare tāta ye dvādaśa surottamāḥ // bndp_2,3.57 // vaikuṇṭhā nāma te sādhyā babhūvuścākṣuṣeṃ'tare / upasthiteṃ'tare hyasminpunarvaivasvatasya ha // bndp_2,3.58 // ārādhitā ādityā te sametyocuḥ parasparam / etāmeva mahābhāgāmaditiṃ saṃpraviśya vai // bndp_2,3.59 // vaivasvateṃ'tare hyasminyogādarddhena tejasā / gacchema putratāmasyāstannaḥ śreyo bhaviṣyati // bndp_2,3.60 // evamuktvā tu te sarve varttamāneṃ'tare tadā / jajñire dvādaśādityā mārīyātkaśyapātpunaḥ // bndp_2,3.61 // śatakratuśca viṣṇuśca jajñāte punareva hi / vaivasvateṃ'tare hyasminnaranārāyaṇau tadā // bndp_2,3.62 // teṣāmapi hi devānāṃ nidhanotpattirucyate / yathā sūryasya loke 'sminnudayāstamayāvubhau // bndp_2,3.63 // dṛṣṭānuśravike yasmātsaktāḥ śabdādilakṣaṇe / aṣṭātmake 'ṇimādye ca tasmātte jajñire surāḥ // bndp_2,3.64 // ityeṣa viṣaye rāgaḥ saṃbhūtyāḥ kāraṇaṃ smṛtam / brahmaśāpena saṃbhūtā jayāḥ svāyaṃbhuve jitāḥ // bndp_2,3.65 // svārociṣe vai tuṣitāḥ satyaścaivottame punaḥ / tāmase harayo devā jātāścā riṣṭave tu vai // bndp_2,3.66 // vaikuṇṭhāścāśruṣe sādhyā ādityāḥ saptame punaḥ / dhātāryamā ca mitraśca varuṇoṃ'śo bhagastathā // bndp_2,3.67 // indro vivasvānpūṣā ca parjanyo daśamaḥ smṛtaḥ / tatastvaṣṭā tato viṣṇurajaghanyo jaghanyajaḥ // bndp_2,3.68 // ityete dvādaśādityāḥ kaśyapasya sutā vibhoḥ / surabhyāṃ kaśyapādrudrā ekādaśa vijajñire // bndp_2,3.69 // mahādevaprasādena tapasā bhāvitā satī / aṅgārakaṃ tathā sarpaṃ nirṛtiṃ sadasatpatim // bndp_2,3.70 // acaikapādahirbudhnyau dvāvekaṃ ca jvaraṃ tathā / bhuvanaṃ ceśvaraṃ mṛtyuṃ kapālīti ca viśutam // bndp_2,3.71 // devānekādaśaitāṃstu rudrāṃstribhuvaneśvarān / tapasogreṇa mahātā surabhistānajījanat // bndp_2,3.72 // tato duhitarāvanye surabhirdevyajāyata / rohiṇī caiva subhagāṃ gāndhavī ca yaśasvinīm // bndp_2,3.73 // rohiṇyā jajñire kanyāścatasro lokaviśrutāḥ / surūpā haṃsakālī ca bhadrā kāmadughā tathā // bndp_2,3.74 // suṣuve gāḥ kāmadughā surūpā tanayadvayam / haṃsakālī tu mahiṣānbhadrāyastvavijātayaḥ // bndp_2,3.75 // viśrutāstu mahābhāgā gāndharvyā vājinaḥ sutāḥ / uccaiḥśravādayo jātāḥ khecarāste manojavāḥ // bndp_2,3.76 // śvetāḥ śoṇāḥ piśaṅgāsca sāraṅgā hari tārjunāḥ / uktā devopavāhyāste gāndharviyonayo hayāḥ // bndp_2,3.77 // bhūyo jajñe surabhyāstu śrīmāṃścandraprabho vṛṣaḥ / sragvī kakudmāndyutimā namṛtālayasaṃbhavaḥ // bndp_2,3.78 // surabhyanumate datto dhvajo māheśvarastu saḥ / ityete kaśyapasutā rudrādityāḥ prakīrttitāḥ // bndp_2,3.79 // dharmapu putrāḥ smṛtāḥ sādhyā viśve ca vasavastathā / yathendhanavaśādvahnirekastu bahudhā bhavet // bndp_2,3.80 // bhavatyekastathā tadvanmūrttīnāṃ sa pitā mahaḥ / eko brahmāntakaścaiva puruṣaścaiti tatra yaḥ // bndp_2,3.81 // ekasyaitāḥ smṛtāstisrastanavastu svayaṃbhuvaḥ / brāhmī ca pauruṣī caiva kālākhyā ceti tāḥ smṛtāḥ // bndp_2,3.82 // yā tatra rājasī tasya tanuḥ sā vai prajākarī / matā sā yā tu kālākhyā prajākṣayakarī tu sā // bndp_2,3.83 // sāttvikī pauruṣī yā tu sā tanuḥ pālikā smṛtā / rājasī brahmaṇo yā tu mārīcaḥ kaśyapo 'bhavat // bndp_2,3.84 // tāmasī cāntakṛdyā tu tadaṃśo viṣṇurucyate // bndp_2,3.85 // trailokye tāḥ smṛtāstisrastanavo vai prajākarī / matā sā yā tu kālākhyā prajākṣayakarī tu sā // bndp_2,3.86 // sṛjatyathānugṛhṇāti tathā saṃharati prajāḥ / evametāḥ smṛtāstisrastanavo hi svayaṃbhuvaḥ // bndp_2,3.87 // prājāpatyā ca raudrā ca vaiṣṇavī ceti tāstridhā / etāstanvaḥ smṛtā devā dharmaśāstre purātane // bndp_2,3.88 // sāṃkhyayogaratairdhīraiḥ pṛthagekārthadarśibhiḥ / abhijātiprabhāvajñairmunibhistattvadarśibhiḥ // bndp_2,3.89 // ekatvena pṛthaktvena tāsu bhinnāḥ prajāstvimāḥ / idaṃ paramidaṃ neti bruvate bhinnadarśinaḥ // bndp_2,3.90 // brahmāṇāṃ kāraṇaṃ ke citkecidāhuḥ prajāpatim / kecidbhavaṃ paratvena prāhurviṣṇuṃ tathāpare // bndp_2,3.91 // abhijñānena saṃbhūtāḥ saktāriṣṭavicetasaḥ / sattvaṃ kālaṃ ca deśaṃ ca kāryaṃ cāvekṣya karma ca // bndp_2,3.92 // kāraṇaṃ tu smṛtā hyete nānārtheṣviha devatāḥ / ekaṃ praśaṃsamānastu sarvānevapraśasati // bndp_2,3.93 // ekaṃ nindati yastveṣāṃ sarvāneva sa nindati / na pradveṣastataḥ kāryo devatāsu vijānatā // bndp_2,3.94 // na śakyā īśvarājñātumaiśvaryeṇa vyavasthitāḥ / ekatvātsa tridhā bhūtvā saṃpramohayati prajāḥ // bndp_2,3.95 // eteṣāṃ vai trayāṇāṃ tu vicinvantyantaraṃ janāḥ / jijñāsavaḥ parīhante saktā duṣṭā vicetasaḥ // bndp_2,3.96 // idaṃ paramidaṃ neti saṃraṃbhādbhinnadarśinaḥ / yātudhānā viśeṣā ye piśācāścaiva nāntaram // bndp_2,3.97 // ekaḥ sa tu pṛthaktvena svayaṃ bhūtvā ca tiṣṭhati / guṇamātrātmikābhistu tanubhirmohayanprajāḥ // bndp_2,3.98 // teṣvekaṃ yajate yo vai sa tadā yajate trayam / tasmāddevāstrayo hyete nairantaryeṇadhiṣṭatāḥ // bndp_2,3.99 // tasmātpṛthaktvamekatvaṃ saṃkhyā saṃkhye gatāgatam / alpatvaṃ vā bahutvaṃ vā teṣu ko jñātumarhati // bndp_2,3.100 // tasmātsṛṣṭvānugṛhṇati grasate caiva sarvaśaḥ / guṇātmakatvavai kalpaye tasmādekaḥ sa ucyate // bndp_2,3.101 // rudraṃ brahmāṇamindraṃ ca lokapālānṛṣīnmanūn / devaṃ tamekaṃ bahudhā prāhurnārāyaṇaṃ dvijāḥ // bndp_2,3.102 // prājāpatyā ca raudrī ca tanuryā caiva vaiṣṇavī / manvantareṣu vai tisra āvarttante punaḥ punaḥ // bndp_2,3.103 // kṣetrajñā api cānye 'sya vibhorjāyantyanugrahāt / tejasā yaśasā buddhyā śrutena ca balena ca // bndp_2,3.104 // jāyante tatsamāścaiva tānapīmānnibodhata / rājasyā brahmaṇoṃ'śena mārīcaḥ kaśyapo 'bhavat // bndp_2,3.105 // tāmasyāstasya cāṃśena kālo rudraḥ sa ucyate / sāttvikyāśca tathāṃśena yajño viṣṇurajā yata // bndp_2,3.106 // triṣu kāleṣu tasyaitā brahmamastanavo dvijāḥ / manvantareṣviha sraṣṭumāvarttante punaḥ punaḥ // bndp_2,3.107 // manvantareṣu sarveṣu prajāḥ sthāvarajaṅgamāḥ / yugādau sakṛdutpannāstiṣṭhantīhāprasaṃyamāt // bndp_2,3.108 // prāpte prāpte tu kalpānte rudraḥ saṃharati prajāḥ / kālo bhūtvā yugātmāsau rudraḥ saṃharate punaḥ // bndp_2,3.109 // saṃprāpte caiva kalpānte saptaraśimardivākaraḥ / bhūtvā saṃvarttakādityastrīṃllokāṃśca dahatyuta // bndp_2,3.110 // viṣṇuḥ prajānugrahakṛtsadā pālayati prajāḥ / tasyāṃ tasyāmavasthāyāṃ tata utpādya kāraṇam // bndp_2,3.111 // sattvodriktā tu yā proktā brahmaṇaḥ pauruṣī tanuḥ / tasyāśena ca vijñeyo manoḥ svāyaṃbhuventare // bndp_2,3.112 // ākṛtyāṃ manasā deva utpannaḥ prathamaṃ vibhuḥ / tataḥ punaḥ sa vai devaḥ prāpte svārociṣe 'ntare // bndp_2,3.113 // tuṣitāyāṃ samutpanno hyajitastuṣitaiḥ saha / auttame hyantare vāpi hyajitastu punaḥ prabhuḥ // bndp_2,3.114 // satyāyāmabhavatsatyaḥ saha satyaiḥ surottamaiḥ / tāmasasyātare cāpi sa devaḥ punareva hi // bndp_2,3.115 // hariṇyāṃ haribhiḥ sārddhaṃ harireva babhūva ha / vaivasvatentare cāpi harirdeveḥ punastu saḥ // bndp_2,3.116 // vaikuṇṭho nāmato jajñe vidhūtarajasaiḥ saha / marīcātkaśyapādviṣṇuradityāṃ saṃbabhūva ha // bndp_2,3.117 // tribhiḥ kramairimāṃllokañjitvā viṣṇustrivikramaḥ / pratyapādayadindrāya daivataiścaiva sa prabhuḥ // bndp_2,3.118 // ityetāstanavo jātā vyatītāḥ saptasaptasu / manvantareṣvatīteṣu yābhiḥ saṃrakṣitāḥ prajāḥ // bndp_2,3.119 // yasmādviśvamidaṃ sarvaṃ jāyate līyate punaḥ / yasyāṃśenāmarāḥ sarve jāyante tridiveśvarāḥ // bndp_2,3.120 // varddhante tejasā buddhyā śrutena ca balena ca / yadyadvibhūtimatsattvaṃ śrīmadūrjitameva vā // bndp_2,3.121 // tattadevāvagacchadhvaṃ viṣṇostejoṃ'śasaṃbhavam / sa eva jāyateṃ'śena kecidicchanti mānavāḥ // bndp_2,3.122 // eke vivadamānāstu dṛṣṭāntācca bruvanti hi / eṣāṃ na vidyate bhedastrayāṇāṃ dyusadāmiha // bndp_2,3.123 // jāyante pohayantyaṃ śairīśvarā yogamāyayā // bndp_2,3.124 // tasmātteṣāṃ pracāre tu yuktāyuktaṃ na vidyate / bhūtānuvādinā mādyā madhyasthā bhūtavādinām // bndp_2,3.125 // bhūtānuvādinaḥ saktastrayaścaiva pravādinām / parīkṣya cānugṛhṇanti nigṛhṇanti khalānsvayam // bndp_2,3.126 // mattaḥ pūrvve ca te tasmātprabhavaśca tato 'dhikāḥ / tathādhikaraṇairatairyathā tattvanidarśakāḥ // bndp_2,3.127 // devānāṃ devabhūtāśca te vai sarvapravarttakāḥ / karmmaṇāṃ mahatāṃ te hi karttāro jagadīśvarāḥ // bndp_2,3.128 // śrutijñaiḥ kāraṇairetaiścaturbhiḥ parikīrttitāḥ / bāliśāste na jānanti daivatāni prabhāgaśaḥ // bndp_2,3.129 // imaṃ codāharantyatra ślokaṃ yogeśvarānprati / kuryādyogabalaṃ prāpya taiśca sarvairmahāṃścaret // bndp_2,3.130 // prāpnuyādviṣayāṃścaiva punaścorddhva tapaścaret / saṃhareta punaḥ sarvvānsūryyo jyotirgaṇāniva // bndp_2,3.131 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīya upoddhātapāde svayaṃbhūtraiguṇyasvarūpavarṇanaṃ nāma tṛtīyo 'dhyāyaḥ sūta uvāca brahmaṇā vai mukhātsṛṣṭā jayā devāḥ prajepsayā / sarve mantraśarīrāste smṛtā manvantareṣviha // bndp_2,4.1 // darśaśca paurṇamāsaśca bṛhatsāma rathantaram / citiśca sucitiścaiva hyākūtiḥ kūtireva ca // bndp_2,4.2 // vijñātaścaiva vijñātā manā yajñaśca dvādaśaḥ / dārāgnihotrasaṃbandhaṃ vitatya yajateti ca // bndp_2,4.3 // evamuktvā tu tānbrahmā tatraivāntaradhātprabhuḥ / tataste nābhyanandanta tadvākyaṃ parameṣṭhinaḥ // bndp_2,4.4 // saṃnyasyeha ca karmāṇi vāsanāḥ karmajāśca vai / yameṣvaṃvāvantiṣṭhante doṣaṃ dṛṣṭvā tu karmasu // bndp_2,4.5 // kṣayāti śayayuktaṃ ca te dṛṣṭvā karmaṇāṃ phalam / jugupsaṃtaḥ prasūtiṃ ca niḥsattvā nirmamābhavan // bndp_2,4.6 // ajanma kāṅkṣamāṇāste nirmuktā doṣadarśinaḥ / arthaṃ dharmaṃ ca kāmaṃ ca hitvā te vai vyavasthitāḥ // bndp_2,4.7 // paramaṃ jñānamāsthāya tatsaṃkṣipya susaṃsthitāḥ / teṣāṃ tu tamabhiprāyaṃ jñātvā brahmā tu kopitaḥ // bndp_2,4.8 // tānabravīttato brahmā nirutsāhānsurānatha / prajārthamiha yūyaṃ vai mayā sṛṣṭāḥ stha nānyathā // bndp_2,4.9 // prasūyadhvaṃ yajadhvaṃ cetyuktavānasmi vaḥ purā / yasmādvākyamanādṛtya mama vairāgyamāsthitāḥ // bndp_2,4.10 // jugupsamānāḥ svaṃ janma saṃtatiṃ nābhyanandata / karmaṇāṃ na kṛto 'bhyāso hyamṛtatvābhikāṅkṣayā // bndp_2,4.11 // tasmādyūyamihāvṛttiṃ saptakṛtvo hyavāpsyatha / te śaptā brahmaṇā devā jayāstaṃ vai prasādayan // bndp_2,4.12 // kṣamāsmākaṃ mahādeva yadajñānātmakaṃ prabho / praṇatānvai sānunayaṃ brahmā tānabravītpunaḥ // bndp_2,4.13 // loke 'pyathānubhuñjīta kaḥ svātantryamihārhati / mayāgataṃ tu sarvaṃ hi kathamacchandato mama // bndp_2,4.14 // pratipatsyanti bhūtāni śubhaṃ vā yadi vottaram / loke yadapi kiñcidvaiśaṃ vā śaṃ vā vyavasthitam // bndp_2,4.15 // buddhyātmanā mayā vyāptaṃ ko māṃ loke 'tivarttayet / bhūtānā mīhitaṃ yacca yaccāpyeṣāṃ vicintitam // bndp_2,4.16 // tathopacaritaṃ yacca tatsarvaṃ viditaṃ mama / mayā baddhamidaṃ sarvaṃ cajagatsthāvarajaṅgamam // bndp_2,4.17 // āśāmayena bandhena kastaṃ chettumihotsahet / yasmādvahati dṛpto vai sarvārthamiha nānyathā // bndp_2,4.18 // iti karmāṇyanārabhya kāmaṃ chandādvimokṣate / evaṃ saṃbhāṣya tāndevān jayānadhyātmacetasaḥ // bndp_2,4.19 // atha vīkṣya punaścāha dhruvaṃ daḍyānprajāpatiḥ / yasmānmānabhisaṃdhāya sanyāsādiḥ kṛtaḥ surāḥ // bndp_2,4.20 // tasmātsa vipulāyatto vyāpārastvatha matkṛtaḥ / bhavitā ca sukhodarke divyabhāvena jāyatām // bndp_2,4.21 // ātmacchandena vo janma bhaviṣyati surottamāḥ / manvantareṣu saṃsiddhāḥ saptasvāvirbhaviṣyatha // bndp_2,4.22 // vaivasvatānteṣu surāstathā svāyaṃbhuvādiṣu / evaṃ ca brahmaṇā tatra śloko gītaḥ purātanaḥ // bndp_2,4.23 // trayī vidyā brahmamayaprasūtiḥ śrāddhaṃ tapo yajñamanupradānam / etāni nityaiḥ mahasā rajobhirbhūtvā vibhurvasate 'nyatpraśastam // bndp_2,4.24 // evaṃ ślokārthamuktvā tu jayāndevānathābravīt / vaivasvateṃ'taretīte matsamīpamihaiṣyatha // bndp_2,4.25 // tato devastirobhūta īśvaro ṅyakutobhayaḥ / prapannādhāraṇāmādyāṃ yuktvā yogabalānvitām // bndp_2,4.26 // tatastena ruṣā śaptāste 'bhavandvādaśājitāḥ / jayā iti samākhyātāḥ kṛtā evaṃ visannibhāḥ // bndp_2,4.27 // tataḥ svāyaṃbhuve tasminsarge 'tīte tu vai surāḥ / punaste tuṣitā devā jātāḥ svārociṣeṃ'tare // bndp_2,4.28 // uttamasya manoḥ putrāḥ satyāyāṃ jajñire tadā / tataḥ satyāḥ smṛtā devā auttame cāntare manoḥ // bndp_2,4.29 // hariṇyāṃ nāma tuṣitā jajñire dvādaśeva tu / harayonāma te devā yajñabhājastadābhavan // bndp_2,4.30 // tataste harayo devāḥ prāpte cāriṣṭhaventare?// vikuṇṭhāyāṃ punaste vai variṣṭhā jajñire surāḥ // bndp_2,4.31 // vaikuṇṭhā nāma te devāḥ pañcamasyāntare mānoḥ / tataste vai punardevā vaikuṇṭhāḥ prāpya cākṣuṣam // bndp_2,4.32 // tataste vai punaḥ sādhyāḥ saṃkṣīṇe cākṣuṣentare / upasthite punaḥ sarge manorvaivasvatasya ha // bndp_2,4.33 // aṃśena sādhyāste 'dityāṃ mārīcātkaśyapātpunaḥ / jajñire dvādaśādityā varttamānentaraṃ surāḥ // bndp_2,4.34 // yadā caite samutpannāścākṣuṣasyāntare manoḥ / śaptāḥ svayaṃbhuvā sādhyā jajñire dvādaśāmarāḥ // bndp_2,4.35 // evaṃ śṛṇoti yo martyojayastasya bhavetsadā / jayānāṃ śraddhayā yuktaḥ pratyadhyāyaṃ tu gacchati // bndp_2,4.36 // ityetā vṛttayaḥ sapta devānāṃ janmalakṣaṇāḥ / parikrāntā mayā vo 'dyā kiṃ bhūyaḥ śrotumicchatha // bndp_2,4.37 // iti brahmāṇḍe mahāpurāṇe vāyuprokte madhyāmabhāge tṛtīya upoddhātapāde jayābhivyāhāro nāma caturtho 'dhyāyaḥ ṛṣiruvāca daityānāṃ dānavānāṃ ca gandharvoragarakṣasām / sarpabhūtāpiśā cānāṃ vasūnāṃ pakṣivīrudhām // bndp_2,5.1 // utpattiṃ nidhanaṃ caiva vistārātkathayasva naḥ / evamuktastadā sūtaḥ pratyuvācarṣisattamam // bndp_2,5.2 // sūta uvāca diteḥ putradvayaṃ jajñe kanyā caikā mahābalā / kaśyapasyātmajau tau tu sarvebhyaḥ pūrvajau smṛtau // bndp_2,5.3 // sautye 'hanyatirā trasya kaśyapasyāśvamedhikāḥ / hiraṇyakaśipurnāma prathitaṃ pṛthagāsanam // bndp_2,5.4 // dityā garbhādviniḥ sṛtya tatrāsīnaḥ samantataḥ / hiraṇya kaśipustasmāt karmaṇā tena sa samṛtaḥ // bndp_2,5.5 // ṛṣaya ūcuḥ hiraṇyakaśiporjanma nāma caiva mahātmanaḥ / prabhāvaṃ caiva daityasya vistārādbrūhi naḥ prabho // bndp_2,5.6 // sūta uvāca kaśyapasyāśvamedho 'bhūtpuṇye vai puṣkare tadā / ṛṣibhideṃvatābhiśca gandharvairupaśobhitaḥ // bndp_2,5.7 // utsṛṣṭe sve ca vidhinā ākhyānādau yathāvidhi / āsanānyupakḷptāni sauvarṇāni tu pañca vai // bndp_2,5.8 // kulaspadāpi? trīṇyatra kūrcaḥ phalakameva ca / mukhyartvijastu catvārasteṣāṃ tānyupakalpayan // bndp_2,5.9 // kḷpta tatrāsanaṃ caikaṃ hoturarthe hiraṇyam / niṣasāda sagarbho 'tra tatrāsīnaḥ śaśaṃsa ca // bndp_2,5.10 // ākhyānamānupūrvyeṇa maharṣiḥ kaśyapo yathā / taṃ dṛṣṭvā ṛṣayastasya nāma kurvanti varddhitam // bndp_2,5.11 // hiraṇyakaśipustasmātkarmaṇā tena sa smṛtaḥ / hiraṇyakṣo 'nujastasya siṃhikā tasya cānujā // bndp_2,5.12 // rāhoḥ sā jananī devī vipra citteḥ parigrahaḥ / hiraṇyakaśipurdaityaścacāra paramaṃ tapaḥ // bndp_2,5.13 // śataṃ varṣasahasrāṇāṃ nirāhāro hyadhaḥśirāḥ / varayāmāsa brahmāṇaṃ tuṣṭaṃ daityo vareṇa tu // bndp_2,5.14 // sarvāmaratvamavadhaṃ sarvabhūtebhya eva hi / yogaddevān vinirjitya sarvadevatvamāsthitaḥ // bndp_2,5.15 // kāraye 'hamihaiśvaryaṃ balavīryasamanvitaḥ / dānavāstvasurāścaiva devāśca saha cāraṇaiḥ // bndp_2,5.16 // bhavantu vaśagāḥ sarve matsamīpānubhojanāḥ / ārdraśuṣkairavadhyaśca divā rātrau tathaiva ca / evamuktastadā brahmānujajñe sāṃtaraṃ varam // bndp_2,5.17 // brahmovāca / mahānayaṃ varastāta vṛto ditisuta tvayā / ehī dānīṃ pratijñānaṃ bhaviṣyatyevameva tu // bndp_2,5.18 // dattvā cābhimataṃ tasmai tatrevāntaradhādatha / so 'pi daityastadā sarvaṃ jagatsthāvarajaṅgamam // bndp_2,5.19 // mahimnā vyāpya saṃtasthe bahumūrttiramitrajit / sa eva tapati vyomni candrasūryatvamāsthitaḥ // bndp_2,5.20 // sa eva vāyurbhūtvā ca vavau jagati sarvadā / sa gopālo 'vipālaśca karṣakaśca sa eva ha // bndp_2,5.21 // sa jñātā sarvalokeṣu mantravyākhyākarastathā / netā goptā gopayitā dīkṣito yājakaḥ sa tu // bndp_2,5.22 // tasya devāḥ surāḥ sarve tadāsansomapāyinaḥ / evaṃprabhāvo daityo 'sāvato bhūyo nibodhata // bndp_2,5.23 // tasmai sarve namaskāraṃ kurvantījyaḥ sa eva ca / hiraṇyakaśipordaityaiḥ śloko gītaḥ purā tviha // bndp_2,5.24 // hiraṇyakaśipū rājā yāṃ yāmāśāṃ niraikṣata / tasyai tasyai tadā devā namaścakrurmaharṣibhiḥ // bndp_2,5.25 // tasyāsīnnarasiṃhastu mṛtyurviṣṇuḥ purā kila / narāttu yasmājjanmāsya naramūrttiśca yatprabhuḥ // bndp_2,5.26 // tasmātsa narasiṃho vai gīyate vedavādibhiḥ / sāgarasya ca velāyāmucchrita stapaso vibhuḥ // bndp_2,5.27 // śarīraṃ tasya devasya hyāsīddevamayaṃ prabho / nāmnā sudarśanaṃ caiva viśrutaśca mahābalaḥ // bndp_2,5.28 // tataḥ sa bāhuyuddhena daityendraṃ taṃ mahābalam / nakhairbibhada saṃkruddho nārdrāḥ śuṣkā nakhā iti // bndp_2,5.29 // hiraṇyākṣasutāḥ pañca vikrāntāḥ sumahābalāḥ / śaṃbaraḥ śakuniścaiva kālanābhastathaiva ca // bndp_2,5.30 // mahānābhaḥ suvikrānto suta saṃtāpanastathā / hiraṇyakṣasutā hyete devairapi durāsadāḥ // bndp_2,5.31 // teṣāṃ putrāśca pautrāśca daiteyāḥ sagaṇāḥ smṛtāḥ / sa śatāni sahasrāṇi nihatāstārakāmaye // bndp_2,5.32 // hiraṇyakaśipoḥ putrāścatvāraḥ sumahābalāḥ / prahlādaḥ pūrvajasteṣāmanuhnā dastathāparaḥ // bndp_2,5.33 // saṃhrādaścaiva hrādaśca hrādaputrau nibodhata / suṃdo nisundaśca tathā hrādaputau babhūvatuḥ // bndp_2,5.34 // brahyaghnau tau mahāvīrau mūkastu hrādadāyakaḥ / mārīcaḥ sundaputrastu tāḍakāyāmajāyata // bndp_2,5.35 // daṇḍake nihataḥ so 'tha rāghaveṇa balīyasā / mūko vinihataścāpi kairāte savyasācinā // bndp_2,5.36 // saṃhrādasya tu daityasya nivātakavacāḥ kule / utpannā mahatā caiva tapasā bhāvitāḥ svayam // bndp_2,5.37 // arayo devatānāṃ te jaṃbhasya śatadundubhiḥ / tathā dakṣo suraścaṇḍaścatvāro detyanāyakāḥ // bndp_2,5.38 // bāṣkalasya sutā hyete kāla nemeḥ sutāñchṛṇu / brahmajitkratujiccaiva devāntakanarāntakau // bndp_2,5.39 // kālanemisutā hyete śabhostu śṛṇuta prajāḥ / rājājaścaiva gomaśca śaṃbhoḥ putrau prakīrttitau // bndp_2,5.40 // virojanasya putraśca balirekaḥ pratāpavān / baleḥ putraśataṃ jajñe rājānaḥ sarva eva te // bndp_2,5.41 // teṣāṃ pradhānāścatvāro vikrāntāḥ sumahābalāḥ / sahasrabāhuḥ śreṣṭho 'bhūdbāṇo rājā pratāpavān // bndp_2,5.42 // kuṃbhagartto dayo bhojaḥ kuñcirityevamā dayaḥ / śakunī pūtanā caiva kanye dve tu baleḥ smṛte // bndp_2,5.43 // baleḥ putrāśca pautrāśca śataśo 'tha sahasraśaḥ / bāleyā nāma vikhyātā gaṇā vikrāntapauruṣāḥ // bndp_2,5.44 // bāṇasya caindradhanvā tu lohinyāmudapadyata / ditirvihitaputrā vai toṣayāmāsa kaśyapam // bndp_2,5.45 // tāṃ kaśyapaḥ prasannātmā samyagārādhitastvatha / vareṇa chandayāmāsa sā ca vavre varaṃ tata // bndp_2,5.46 // atha tasyai varaṃ prādātprārthito bhagavānpunaḥ / ukte vare tu mā tuṣṭā ditistaṃ samabhāṣata // bndp_2,5.47 // mārīcaṃ kaṇyapaṃ devī bharttāraṃ prāñjalistadā / hataputrāsmi bhagavannādityaistava sūnubhiḥ // bndp_2,5.48 // śakrahantāramicchami putraṃ dīrghatapo 'rjitam / sāhaṃ tapaścariṣyāmi garbhamādhātumarhasi // bndp_2,5.49 // putramindravadhe yuktaṃ tvaṃ mai vai dātumarhasi / tasyāstadvacanaṃ śrutvā mārīcaḥ kaśyapastadā // bndp_2,5.50 // pratyuvāca mahātejā ditiṃ paramaduḥ khitaḥ / evaṃ bhavatu garbhe tu śucirbhava tapodhane // bndp_2,5.51 // janayiṣyasi putraṃ tvaṃ śakrahantāramāhave / pūrṇaṃ varṣasahasraṃ tu śuciryadi bhaviṣyasi // bndp_2,5.52 // putraṃ trilokapravaraṃ manmathaṃ janayiṣyasi / evamuktvā mahātejāstathā samabhāvattadā // bndp_2,5.53 // tāmālabhya svabhavanaṃ jagāma bhagavānṛṣiḥ / gate bharttari sā devī ditiḥ paramaharṣitā // bndp_2,5.54 // kuśaplavanamāsādya tapastepe sudāruṇam / śakrastu samupaśrutya saṃvādaṃ taṃ tayoḥ prabhuḥ // bndp_2,5.55 // kuśaplavanamāgamya ditiṃ vākyamabhāṣata / śuśrūṣāṃ te kariṣyāmi mānujñāṃ dātumarhasi // bndp_2,5.56 // samidhaścāhariṣyāmi puṣpāṇi ca phalāni ca / yathā tvaṃ manyase vatsa suśrūṣābhirato bhava // bndp_2,5.57 // sarvakarmasu niṣṇāta ātmano hitamācara / varaṃ śrutvā tu ta dvākyaṃ mātuḥ śakraḥ praharṣitaḥ // bndp_2,5.58 // śuśrūṣābhirato bhūtvā kaluṣeṇāntarātmanā / śuśrūṣate tu tāṃ śakraḥ sarvakālamanuvrataḥ // bndp_2,5.59 // phalapuṣpāṇyupādāya samidhaśca dṛḍhavrataḥ / gātrasaṃvāhanaṃ kāle śramāpanayane tathā // bndp_2,5.60 // śakraḥ sarveṣu kāleṣu ditiṃ paricacāra ha / kiñcicchiṣṭe vrate devī tuṣṭā śakramuvāca ha // bndp_2,5.61 // pratītāhaṃ te suraśreṣṭha daśavarṣāṇi putraka / avaśiṣṭhāni bhadraṃ te bhrātaraṃ drakṣyase tataḥ // bndp_2,5.62 // tamahaṃ tvatkṛte putra saha dhāsye jayaiṣiṇam / trailokyavijayaṃ putra bhokṣyase saha tena vai // bndp_2,5.63 // nāhaṃ putrābhijānāmi madbhaktigatamānasam / evamuktvā ditiḥ śakraṃ madhyaṃ prāpte divākare // bndp_2,5.64 // nidrayāpahṛtā davī śiraḥ kṛtvā tu jānuni / keśānkṛtvā tu pādasthānsā suṣvāpa ca devatā // bndp_2,5.65 // adhastādyattu nābhervai sarvaṃ tadaśuci smṛtam / tatastāmaśuciṃ jñātvā soṃtaraṃ tadamanyata // bndp_2,5.66 // dṛṣṭvā tu kāraṇaṃ sarvaṃ tasya buddhirajāyata / garbhaṃ nihantu vai devyā sa hi doṣo 'tra dṛśyate // bndp_2,5.67 // tato viveśa dityā vai hyupasthenodaraṃ vṛṣā / praviśya cāpi taṃ dṛṣṭvā gabhamindro mahaujasam // bndp_2,5.68 // bhītastaṃ saptadhā gabha bibheda ripumātmanaḥ / ma garbho bhidyamānastu vajraṇaśataparvaṇā // bndp_2,5.69 // ruroda susvaraṃ bhīmaṃ vepamānaḥ punaḥ punaḥ / māroda māroda iti garbhaṃ śakro 'bhyabhāṣata // bndp_2,5.70 // taṃ garbhaṃ saptadhā kṛtvā hyekaikaṃ saptadhā punaḥ / kuliśena bibhedendrastato ditirabudhyatā // bndp_2,5.71 // na hantavyo na hantavya ityevaṃ ditirabravīt / niṣpapāta tato vajrī māturvacanagauravāt // bndp_2,5.72 // prāñjalirvajrasahito ditiṃ śakro 'bhyabhāṣata / aśucirdevi suptāsi pādayorgatamūrddhajā // bndp_2,5.73 // tadaṃ taramanuprāpya garbhaṃ hetāramāhave / bhinnavānahametaṃ te bahudhā kṣantumarhasi // bndp_2,5.74 // tasmiṃstu viphale garbhe ditiḥ paramaduḥkhitā / sahasrākṣaṃ durādharṣaṃ vākyaṃ sānunayābravīt // bndp_2,5.75 // mamāparādhādgarbho 'yaṃ yadi te viphalīkṛtaḥ / nāparādho 'sti deveśa tava putra mahābala // bndp_2,5.76 // śatrorvadhe na doṣo 'sti bhetavyaṃ na ca te vibho / priyaṃ tu kṛtamicchāmi śreyo garbhasya me kutaḥ // bndp_2,5.77 // bhavantu mama putrāṇāṃ sapta sthānāni vai divi / vātaskandhānimānsapta carantu mama putrakāḥ // bndp_2,5.78 // marutaste tu vikhyātā gatāste saptasaptakāḥ / pṛthivyāṃ prathamaskandho dvitīyaścāpi bhāskare // bndp_2,5.79 // some tṛtīyo vijñeyaścaturtho jyotiṣāṃ gaṇe / graheṣu pañcamascaiva ṣaṣṭhaḥ saptarṣimaṇḍale // bndp_2,5.80 // dhruve tu saptamaścaiva vātaskandhāścasapta ye / tānete vicarantvadya kālekāle mamātmajāḥ // bndp_2,5.81 // vātaskandhādhipā bhūtvā carantu mama putrakāḥ / pṛthivyāṃ prathamaskandha ā meghebyo ya āvahaḥ // bndp_2,5.82 // carantu mama putrāste sapta ye prathame gaṇe / dvitīyaścāpi meghebhya āsūryātpravahastataḥ // bndp_2,5.83 // vātaskandho hi vijñeyo dvitīyaścaratāṃ gaṇaḥ / sūryādūrdhvamadhaḥ somādudvaho 'tha sa vai smṛtaḥ // bndp_2,5.84 // vātaskandhastṛtīyaśca putrāṇāṃ caratā gaṇaḥ / somādūrddhvamadharkṣebhyaścaturtha saṃvahastu saḥ // bndp_2,5.85 // caturtho mama putrāṇāṃ gaṇastu caratāṃ vibho / ṛkṣebhyaśca tathaivorddhvamā grahādvivahastu yaḥ // bndp_2,5.86 // vātaskandhaḥ pañcamastu putrāṇāṃ caratāṃ gaṇaḥ / grahebhya ūrddhvamārṣibhyaḥ ṣaṣṭho hyanuvahaśca yaḥ // bndp_2,5.87 // vātaskandhastatra mama purāṇāṃ caratā gaṇaḥ / ṛṣibhya ūrddhvamādhrauvaṃ saptamo yaḥ prakīrttitaḥ // bndp_2,5.88 // vātaskandhaḥ parivahastatra tiṣṭhantu me sutāḥ / etānsarvāścarantvante kālekāle mamātmajāḥ // bndp_2,5.89 // tvatkṛtena ca nāmnā vai bhavatu marutastvime / tatasteṣāṃ tu nāmāni matputrāṇāṃ śatakrato // bndp_2,5.90 // tadvidhaiḥ karmabhiścaiva samavehi pṛthakpṛthak / śakrajyotistathā satyaḥ satyajyotistathāparaḥ // bndp_2,5.91 // citrajyotiśca jyotiṣmān sutapaścaitya eva ca / prathamo 'yaṃ gaṇaḥ prokto dvitīyaṃ tu nibodhata // bndp_2,5.92 // ṛtajitsatyajiścaiva suṣeṇaḥ senajittathā / sutamitro hyamitraśca suramitrastathāparaḥ // bndp_2,5.93 // gaṇa eṣa dvitīyastu tṛtīyaṃ ca nibodhata / dhātuśca dhanadaścaiva hyugro bhīmastathaiva ca // bndp_2,5.94 // varuṇaśca tṛtīyaṃ ca mayā proktaṃ nibodhata / abhiyuktākṣikaścaiva sāhvāyaśca gaṇaḥ smṛtaḥ // bndp_2,5.95 // īdṛk caiva tathānyādṛk samariddrumavṛcakṣakāḥ / mitaśca samitaścaiva pañcamaśca tathā gaṇaḥ // bndp_2,5.96 // īdṛk ca puruṣaścaiva nānyādṛk samacetanaḥ / saṃmitaḥ samavṛttiśca pratihartā ca ṣaḍ gaṇāḥ // bndp_2,5.97 // yajñaiścitvāstuvansarve tathānye mānuṣā viśaḥ / daityadevāḥ samākhyātāḥ saptaite saptasaptakāḥ // bndp_2,5.98 // ete hyekonapañcāśanmaruto nāmataḥ smṛtāḥ / prasaṃkhyātāstadā tābhyāṃ dityā śakreṇa caiva vai // bndp_2,5.99 // kṛtvā caitāni nāmāni ditirindramuvāca ha / vātaskandhāṃścarantvete bhrataro mama putrakāḥ // bndp_2,5.100 // vicarantu ca bhadraṃ te devaiḥ saha mamātmajāḥ / tasyāstadvacanaṃ śrutvā mahasrākṣaḥ purandaraḥ // bndp_2,5.101 // uvāca prāñjalirbhūtvā mātarbhavatu tattathā / sarva metadyathoktaṃ te bhaviṣyati na saṃśayaḥ // bndp_2,5.102 // evaṃbhūtā mahātmānaḥ kumārā lokasaṃmatāḥ / devaiḥ saha bhaviṣyanti yajñabhājastavātma jāḥ // bndp_2,5.103 // tasmātte maruto devāḥ sarve cendrānujā varāḥ / vijñeyāścāmarāḥ sarve ditiputrāstarasvinaḥ // bndp_2,5.104 // evaṃ tau niścayaṃ kṛtvā mātāputrau tapovane / jagmatustridivaṃ tdṛṣṭau śakramābhūdgatajvaraḥ // bndp_2,5.105 // marutāṃ ca śubhaṃ janma śṛṇuyādyaḥ paṭhecca vā / vāde vijayamāpnoti labdhātmā ca bhavatyuta // bndp_2,5.106 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamabhāge tṛtīya upoddhātapāde sūta uvāca abhavandanuputrāstu vaṃśe khyātā mahāsurāḥ / vipracittipradhā nāste 'cintanīyaparākramāḥ // bndp_2,6.1 // sarve labdhavarāścaiva te taptatapasastathā / satyasaṃdhāḥ parākrāntāḥ krūrā māyāvinaśca te // bndp_2,6.2 // mahābalāste javanā brahmiṣṭhā ye ca sāgnayaḥ / kīrtyamānānmayā sarvānprādhānyena nibodhata // bndp_2,6.3 // dvimūrddhā śaṃbaraścaiva tathā śaṅkuratho vibhuḥ / śaṅkukarṇo vipādaśca gaviṣṭho dundubhistathā // bndp_2,6.4 // ayomukhastu maghavānkapilo vāmano mayaḥ / marīcirasipāścaiva mahā māyo 'śirā bhṛśī // bndp_2,6.5 // vikṣobhaśca suketuśca ketuvīryaśatāhvayau / indrajidvividaścaiva tathā bhadraśca devajit // bndp_2,6.6 // ekacakro mahā bāhustārakaśca mahābalaḥ / vaiśvānaraḥ pulomā ca prāpaṇo 'tha mahāśirāḥ // bndp_2,6.7 // svarbhānurvṛṣaparvā ca puruṇḍaśca mahāsuraḥ / dhṛtarāṣṭraśca sūryaścacandramā indratāpanaḥ // bndp_2,6.8 // sūkṣmaścaiva nicandraśca cūrṇanābho mahāgiriḥ / asilomā sukeśaśca śaṭhaśca mūlakodaraḥ // bndp_2,6.9 // jambho gaganamūrddhā cakuṃbhamāno mahodakaḥ / pramado 'dmaśca kupatho hyaśvagrīvaśca vīryavān // bndp_2,6.10 // vaimṛgaḥ savirūpākṣaḥ supathaśca halā halau / akṣo hiraṇmayaścaiva śatagrīvaśca śaṃbaraḥ // bndp_2,6.11 // śarabhaḥ śvalabhaścaiva sūryācandramasāvubhau / asurāṇāṃ smṛtāvetau surāṇāṃ ca prabhāviṇau // bndp_2,6.12 // iti putrā danorvaṃśapradhānāḥ parikīrttitāḥ / teṣāmaparisaṃkhyeyaṃ putrapautramanantakam // bndp_2,6.13 // ityeta asurāḥ takrāntā daiteyā dānavāstathā / sutvānastu smṛtā daityā asutvāno danoḥ sutāḥ // bndp_2,6.14 // ime ca vaṃśānugatā danoḥ putrānvayāḥ smṛtāḥ / ekākṣeśvaprabhāriṣṭaḥ pralaṃbanarakāvapi // bndp_2,6.15 // indrabādhanakeśī ca puruṣaḥ śeṣavānuruḥ / gariṣṭhaśca gavākṣaśca tālaketuśca vīryavān // bndp_2,6.16 // ete manuṣyā vadhyāstu danuputrānvayāḥ smṛtāḥ / daityadānavasaṃyoge jātā bhīmaparākramāḥ // bndp_2,6.17 // siṃhikāyāmathotpannā vipracitteḥ sutā ime / saiṃhikeyāḥ samākhyātāścaturdaśa mahāsurāḥ // bndp_2,6.18 // śalaśca śalabhaścaiva savyasivyastathaiva ca / ilvalo namuciścaiva vātāpistu supuñjikaḥ // bndp_2,6.19 // rahakalpaḥ kālanābho bhaumaśca kanakastathā / rāhurjyeṣṭhastu teṣāṃ vai sūryacandrapramarddanaḥ // bndp_2,6.20 // ityote siṃhikāputrā devairapi durāsadāḥ / dāruṇābhijanāḥ krūrāḥ sarve brahmahaṇaśca te // bndp_2,6.21 // daśa tāni sahasrāṇisaiṃhikeyā gaṇāḥ smṛtāḥ / nihatā jāmadagnyena bhārgaveṇa balīyasā // bndp_2,6.22 // svarbhānostu prabhā kanyā pulomnastu śacī sutā / upadānavī sadasyātha śarmiṣṭhā vṛṣaparvaṇaḥ // bndp_2,6.23 // pulomā kālikā caiva vaiśvānarasute ubhe / prabhāyāṃ nahuṣaḥ putro jayantastu śacīsutaḥ // bndp_2,6.24 // puruṃ jajñe 'tha śarmiṣṭhā duṣyantasupadānavī / vaiśvānarasute ete pulomā kālakā tathā // bndp_2,6.25 // bahvapatye ubhe kanye mārīcasya parigrahaḥ / tayoḥ putrasahasrāṇi ṣaṣṭirdānavapuṅgavāḥ // bndp_2,6.26 // caturdaśa tathānyāni hiraṇyapuravāsinām / paulomāḥ kālakeyāśca dānavāḥ sumarā balāḥ // bndp_2,6.27 // avadhyā devatānāṃ te nihatāḥ savyamācinā / mayasya jātā raṃbhāyāṃ putrāḥ ṣaṭ ca mahābalāḥ // bndp_2,6.28 // māyāvī dundubhiścaiva putraśca mahiṣastathā / kālikaścājakarṇaścakanyā mandodarī tathā // bndp_2,6.29 // daityānāṃ dānavānāṃ ca sarga eṣa prakīrttitaḥ / anāyuṣāyāḥ putrāste smṛtāḥ pañca mahābalāḥ // bndp_2,6.30 // ararurbalavṛtrau ca vijvaraśca vṛṣastathā / ararostanayaḥ krūro dhundhurnāma mahāsuraḥ // bndp_2,6.31 // nihataḥ kuvalāśvena uttaṅkavacanādbile / balaputrau mahāvīryauṃ tejasāpratimāvubhau // bndp_2,6.32 // nikuṃbhaścakravarmā ca sa karṇaḥ pūrvajanmani / vijarasyāpi putrau dvau kālakaśca kharaśca tau // bndp_2,6.33 // vṛṣasya tu punaḥ putrāścatvāraḥ krūrakarmaṇaḥ / śrāddhādo yajñahā caiva brahmahā paśuhā tathā // bndp_2,6.34 // krāntā hyanāyuṣaḥ putrā vṛtra syāpi nibodhata / jajñire 'sumahāghorā vṛtrasyendreṇa yudhyatā // bndp_2,6.35 // bakā nāma samākhyātā rākṣasāḥ sumahābalāḥ / śataṃ tāni sahasrāṇi mahendrānucarāḥ smṛtāḥ // bndp_2,6.36 // sarve brahmavidaḥ saumyā dhārmikāḥ sūkṣmamūrttayaḥ / prajāsvantargatāḥ sarve nivasaṃti krudhāvṛtāḥ // bndp_2,6.37 // krodhā tvapratimānputrān jajñe vai gāyanottamān / siddhaḥ pūrṇaśca vahvīca pūrṇāśaścaiva vīryavān // bndp_2,6.38 // brahmacārī śataguṇaḥ suparṇaścaiva maptamaḥ / viśvāvasuśca bhānuśca sucandro daśamastathā / ityete devagandharvāḥ krodhāyāḥ parirīrttitāḥ // bndp_2,6.39 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamabhāge tṛtīya upoddhātapāde danuvaṃśakīrttanaṃ nāma ṣaṣṭho 'dhyāya sūta uvāca gandharvāpsarasaḥ putrā mauneyāstānnibodhata / bhīmasenegrasenau ca suparṇo varuṇastathā // bndp_2,7.1 // dhṛtarāṣṭraśca gomāṃśca sūryavarcāstathaiva ca// patravānarkaparṇaśca prayutaśca tathaiva hi // bndp_2,7.2 // bhīmaścitrarathaścaiva vikhyātaḥ sarvajīdvaśī / trayodaśaḥ śāliśirāḥ parjanyaśca caturdaśaḥ // bndp_2,7.3 // kaliḥ pañca daśasteṣāṃ nāradaścaiva ṣoḍaśaḥ / ityete devagandharvā mauneyāḥ parikīrttitāḥ // bndp_2,7.4 // caturviṃśāścāvarajāsteṣāmapsarasaḥ śubhāḥ / aruṇā cānapāyā ca vimanuṣyā varāṃbarā // bndp_2,7.5 // miśrakeśī tathācāsiparṇinī cāpyaluṃbuṣā / marīciḥ śucikā caiva vidyutparṇā tilottamā // bndp_2,7.6 // adrikā lakṣmaṇā kṣemā divyā raṃbhā manobhavā / asitā ca subāhūśca supriyā subhujā tathā // bndp_2,7.7 // puṇḍarīkājagandhā ca sudatī surasā tathā / tathaivāsyāḥ subāhūśca vikhyātau ca hahāhuhū // bndp_2,7.8 // tuṃburuśceti catvāraḥ smṛtāgandharvasattamāḥ / gandharvāpsaraso hyete mauneyāḥ parikīrttitāḥ // bndp_2,7.9 // haṃsā sarasvatī caiva sūtā ca kamalābhayā / sumukhī haṃsapādī ca laukikyo 'psarasaḥ smṛtāḥ // bndp_2,7.10 // haṃso jyotiṣṭamo madhya ācārastviha dāruṇaḥ / varūtho 'tha vareṇyaśya tato vasuruciḥ smṛtaḥ // bndp_2,7.11 // aṣṭamaḥ surucisteṣāṃ tato viśvā vasuḥ smṛtaḥ / suṣuve sā mahābhāgā riṣṭā devarṣipūjitā // bndp_2,7.12 // arūpāṃ subhagāṃ bhāsīmiti tredhā vyajāyata / manuvantī sukeśī ca tuṃbarostu sute śubhe // bndp_2,7.13 // pañcacūḍāstvimā vidyādevamapsaraso daśa / menakā sahajanyā ca parṇinī puñjikasthalā // bndp_2,7.14 // kṛtasthalā dyṛtācī ca viśvācī pūrvacittyapi / pramlocetyabhivikhyātānumlocaiva tu tā daśa // bndp_2,7.15 // anādinidhanasyātha jajñe nārāyaṇasya yā / kulocitānavadyāṅgī urvaścekādaśī smṛtā // bndp_2,7.16 // menasya menakā kanyā jajñe sarvāṅgasuṃdarī / sarvāśca brahmavādinyo mahābhāgāśca tāḥ smṛtāḥ // bndp_2,7.17 // gaṇāstvapsarasāṃ khyātāḥ puṇyāste vai caturdaśa / āhṛtyaḥ śobhavatyaśca vegavatyastathaiva ca // bndp_2,7.18 // ūrjjāścaiva yuvatyaśca srucastu kuravastathāśca / varhayaścāmṛtāścaiva mudāśca mṛgavo rucaḥ // bndp_2,7.19 // bhīravaḥ śobhayantyaśca gāṇā hyete caturdaśa / brahmaṇo mānasāhṛtyaḥ śobhavatyo marutsutāḥ // bndp_2,7.20 // vegavatyaśca riṣṭāyā ūrjjāścaivāgnisaṃbhavāḥ / yuvatyaśca tathā sūryaraśmijātāḥ suśobhanāḥ // bndp_2,7.21 // gabhastibhiśca somasya jajñire kuravaḥ śubhāḥ / yajñotpannā sruco nāma kuśavatyāṃ ca barhayaḥ // bndp_2,7.22 // vārijā hyamṛtotpannā amṛtā nāmataḥ smṛtāḥ / vāyūtpanānā mudā nāma bhūmijā mṛgavastathā // bndp_2,7.23 // vidyuto 'tra ruco nāma mṛtyoḥ kanyāśca bhīravaḥ / śobhayantyaśca kāmasya gaṇāḥ proktāścaturdaśa // bndp_2,7.24 // ityete bahusāhasrā bhāsvarā apsarogaṇāḥ / devatānāmṛṣīṇāṃ ca patnyaśca mātaraśca ha // bndp_2,7.25 // sugandhāścātha niṣpandā sarvāścāpsarasaḥ samāḥ / saṃprayogastu kāmena mādyaṃ divi haraṃ vinā // bndp_2,7.26 // tāsāṃ devarṣi saṃsparśā jātāḥ sādhāraṇā yataḥ / parvatastatra saṃbhūto nāradaścaiva tāvubhau // bndp_2,7.27 // tato yavīyasī caiva tṛtīyārundhatī smṛtā / devarṣibhyastayorjanma yasmānnāradaparvatau // bndp_2,7.28 // tasmāttau tatsanāmānau smṛtau nāradaparvatau / vinatāyāśca putrau dvau aruṇau garuḍaśca ha // bndp_2,7.29 // gāyatryādīni chandāṃsi sauparṇeyāni pakṣiṇāḥ / vyavahāryāṇi sarvāṇi ṛjusannihitāni ca // bndp_2,7.30 // kradrūrnāgasahasraṃ vai vijajñe dharaṇīdharam / anekaśirasāṃ teṣāṃ khecarāṇāṃ mahātmanām // bndp_2,7.31 // bahutvānnāmadheyānāṃ pradhānāṃśca nibodhata / teṣāṃ pradhānā nāgānāṃ śeṣavāsukitakṣakāḥ // bndp_2,7.32 // akarṇo hastikarṇaśca pijaraścāryakastathā / airāvato mahāpadmaḥ kaṃbalāśvatarāvubhau // bndp_2,7.33 // elāpatraśca śaṅkhaśca karkeṭakadhanañjayau / mahākarṇamahānīlau dhṛtarāṣṭrabalāhakau // bndp_2,7.34 // karavīraḥ puṣpadaṃṣṭraḥ sumukho durmukhastathā / sūnāmukho dadhimukhaḥ kāliyaścālipiṇḍakaḥ // bndp_2,7.35 // kapilaścāṃbarīṣaśca akrūraśca kapitthakaḥ / prahrādastu brahmaṇāśca gandharvo 'tha maṇisthakaḥ // bndp_2,7.36 // nahuṣaḥ kararomā ca maṇirityevamādayaḥ / kādraveyāḥ samākhyātāḥ khaśāyāstu nibodhata // bndp_2,7.37 // khaśā vijajñe dvau putrau vikṛtau paruṣavratau / śreṣṭhaṃ paścimasaṃdhyāyāṃ pūrvasyāṃ ca kanīyasam // bndp_2,7.38 // vilohitaikakarṇaṃ ca pūrvaṃ sājanayatsutam / caturbhujaṃ catuṣpādaṃ kiñcitspandaṃ dvidhāgatim // bndp_2,7.39 // sarvaṅgakeśaṃ sthūlāṅgaṃ śubhanāsaṃ mahodaram / svacchaśīrṣaṃ mahākarṇaṃ muñjakeśaṃ mahābalam // bndp_2,7.40 // hrasvāsyaṃ dīrghajihvaṃ ca bahudaṃṣṭraṃ mahāhanum / raktapiṅgākṣapādaṃ ca sthūlabhrūdīrghanāsikam // bndp_2,7.41 // guhyakaṃ śitikaṇṭhaṃ ca mahāpādaṃ mahāmukham / evaṃvidhaṃ khaśāputraṃ jajñe 'sāvatibhīṣaṇam // bndp_2,7.42 // tasyānujaṃ dvitīyaṃ sā hyuṣasyante vyajāyata / triśīrṣaṃ ca tripādaṃ ca trihastaṃ kṛṣṇalocanam // bndp_2,7.43 // ūrddhvakeśaṃ haricchmaśruṃ śilāsaṃhananaṃ dṛḍham / hrasvakāyaṃ prabāhuṃ ca mahākāya mahāravam // bndp_2,7.44 // ākarṇadāritāsyaṃ ca balavatsathūlanāsikam / sthūlauṣṭhamaṣṭadaṃṣṭra ca jihmāsyaṃ śaṅkukarṇakam // bndp_2,7.45 // piṅgalodvattanayanaṃ jaṭilaṃ dvandvapiṇḍakam / mahāskandhaṃ mahoraskaṃ pṛthughoṇaṃ kṛśodaram // bndp_2,7.46 // asthūlaṃ lohitaṃ grīvalaṃbameḍhrāṇḍapiḍakam / evaṃvidhaṃ kumāraṃ sā kaniṣṭhaṃ samasūyata // bndp_2,7.47 // sadyaḥ prasūtamātrau tau vivṛddhau ca pramādataḥ / upayaugasamarthābhyāṃ śarīrābhyāṃ vyavasthitau // bndp_2,7.48 // sadyojātau vivṛddhāṅgau mātaraṃ paryakarṣatām / tayoḥ pūrvastu yaḥ krūro mātaraṃ so 'bhya karṣata // bndp_2,7.49 // bruvaṃśca mātarbhakṣāva rakṣārthaṃ kṣudhayārditaḥ / nyaṣedhayatpunarhyenaṃ svayaṃ sa tu kaniṣṭhakaḥ // bndp_2,7.50 // pūrveṣāṃ kṣemakṛttvaṃ vai rakṣaitāṃ mātaraṃ svakām / bāhubhyāṃ parigṛhyainaṃ mātaraṃ so 'bhyabhāṣayat // bndp_2,7.51 // etasminneva kāle tu prādurbhūtastayoḥ pitā / tau dṛṣṭvā vikṛtā kārau khaśāṃ tāmabhyabhāṣata // bndp_2,7.52 // tau sutau pitaraṃ dṛṣṭvā hyekabhūtau bhayānvitau / mātureva punaścāṅge pralīyetāṃ svamāyayā // bndp_2,7.53 // athābravīdṛṣirbhāryāṃ kimābhyāmuktavatyasi / sarvamācakṣva tattvena tavaivāyaṃ vyatikramaḥ // bndp_2,7.54 // mātṛtulyaśca janane putro bhavati kanyakā / yathāśīlā bhavenmātā tathāśīlo bhavetsutaḥ // bndp_2,7.55 // yadvarṇā tu bhavedbhūmistadvarṇaṃ salilaṃ dhruvam / mātṝṇāṃ śīladoṣeṇa tathā rūpaguṇaiḥ punaḥ // bndp_2,7.56 // vibhinnāstu prajāḥ sarvāstathā khyātivaśena ca / ityevamuktvā bhagavānkhaśāmapratimastadā // bndp_2,7.57 // putrāvāhūya sāmnā vai cakre tābhyāṃ tu nāmanī / putrābhyāṃ yatkṛtaṃ tasyāstadācaṣṭa khaśā tadā // bndp_2,7.58 // mātā yathā samākhyātā tarmābhyāṃ ca pṛthakpṛthak / tena dhātvarthayogena tattadarthe cakāra ha // bndp_2,7.59 // mātarbhakṣetyathokto vai khādane bhakṣaṇe ca saḥ / bhakṣāvetyuktavāneṣa tasmādyakṣo 'bhavattvayam // bndp_2,7.60 // rakṣa ityeṣa dhāturyaḥ pālane sa vibhāvyate / uktavāṃścaiṣa yasmāttu rakṣemāṃ mātaraṃ svakām // bndp_2,7.61 // nāmnā rakṣo 'parastasmādbhaviṣyati tavātmajaḥ / sa tadā tadvidhāṃ dṛṣṭvā vikriyāṃ ca tayoḥ pitā // bndp_2,7.62 // tadā bhāvinamarthaṃ ca buddhvā mātrā kṛtaṃ tayoḥ / tāvṛbhau kṣudhitau dṛṣṭvā vismitaḥ parimṛṣṭadhīḥ // bndp_2,7.63 // tayoḥ prādiśadāhāraṃ khaśāpatirasṛgvase / pitā tau kṣudhitau dṛṣṭvā vara metaṃ tayordadau // bndp_2,7.64 // yuvayorhastasaṃsparśādraktadhārāśca sarvaśaḥ / sṛṅmāṃsavasābhūtā bhaviṣyantīha kāmataḥ // bndp_2,7.65 // naktāhāravihārau ca dvijadevādibhojanau / naktaṃ caiva balīyāṃsau divā vai nirbalau yuvām // bndp_2,7.66 // mātaraṃ rakṣata imāṃ dharmaścaivānuśiṣyate / ityuktvā kāśyapaḥ putrau tatraivāntaradhīyata // bndp_2,7.67 // gate pitari tau krūrau nisargādeva dāruṇau / viparyayeṣu varttete 'kṛtajñau prāṇihiṃsakau // bndp_2,7.68 // mahābalau mahāsattvau mahākāyau durāsadau / māyāvidāvadṛśyau tāvantardhānagatāvubhau // bndp_2,7.69 // tau kāmarūpiṇau ghorau nīrujau ca svabhāvataḥ / rūpā nurūpairācāraiḥ pracarantau prabādhakau // bndp_2,7.70 // devānṛṣīnpitṝṃścaiva gandharvānkinnarānapi / piśācāṃścamanuṣyāṃścapannagānpakṣiṇaḥ paśūn // bndp_2,7.71 // bhakṣārthamiha lipsaṃtau ceratustau niśācarau / indrasyānucarau caiva kṣubdhau dṛṣṭvā hyatiṣṭhatām // bndp_2,7.72 // rākṣasaṃ taṃ kadācidvai niśīthe hyeka mīśvaram / āhāraṃ sa parīpsanvai śabdenānusasāra ha // bndp_2,7.73 // āsasāda piśācau vai tvajaḥ śaṇḍhaśca tābubhau / kapiputrau mahāvīryauṃ kūṣmāḍau pūrvajāvubhau // bndp_2,7.74 // piṅgākṣāvūrddhvaromāṇau vṛttākṣau ca sudāruṇau / kanyābhyāṃ sahitau tau tu tābhyāṃ bhartuścikīrṣayā // bndp_2,7.75 // te kanye kāmarūpiṇyau tadācāramubhe ca tam / āhārārthe samīhantau sakanyau tu bubhukṣitau // bndp_2,7.76 // apaśyatāṃ rakṣasaṃ tau kāmarūpiṇamagrataḥ / sahasā sannipātena dṛṣṭvā caiva parasparam // bndp_2,7.77 // īkṣamāṇāḥ sthitānyonyaṃ parasparajighṛkṣavaḥ / pitarāvūcatuḥ kanye yuvā mānayata drutam // bndp_2,7.78 // jīvagrāhaṃ nigṛhyainaṃ visphurantaṃ padepade / tatastamabhisṛtyainaṃ kanye jagṛhatustadā // bndp_2,7.79 // saṃgṛhītvā tu hastābhyāmānītaḥ pitṛsaṃsadi / tābhyāṃ kanyāgṛhītaṃ taṃ piśācau vīkṣya rakṣasam // bndp_2,7.80 // apṛcchatāṃ ca kasya tvaṃ sa ca sarvamabhāṣata / tasya karmābhijātī ca śrutvā tau rakṣasastadā // bndp_2,7.81 // ajaḥ śaṇḍaśca tasmai te kanyake pratyapādayat / tau tuṣṭau karmaṇā tasya kanye te dadatustu vai // bndp_2,7.82 // paiśācaina vivāhena rudantyāvudvavāha saḥ / ajaḥ śaṇḍaḥ sutābhyāṃ tu tadā śrāvayatāṃ dhanam // bndp_2,7.83 // iyaṃ brahmadhanā nāma kanyā yā sahitā śubhā / brahma tasyāparāhāra iti śaṇḍo 'bhyabhāṣata // bndp_2,7.84 // iyaṃ jantudhanā nāma kanyā sarvāṅgajantilā / jantubhāva dhanādānā ityajau'śrāvayaddhanam // bndp_2,7.85 // sarvāṅgakeśāpāśā ca kanyā jantudhanā tu yā / yātudhānaprasūtā sā kanyā caiva mahāravā // bndp_2,7.86 // aruṇā cāpyalomā ca kanyā brahmadhanā tu yā / brahmadhānaprasūtā sā kanyā caiva mahāravā // bndp_2,7.87 // evaṃ piśācakanye te mithune dve prasūyatām / tayoḥ prajānisargaṃ ca kathayiṣye nibodhata // bndp_2,7.88 // hetiḥ prahetirugraśca pauruṣeyau vadhastathā / vidyutsphūrjaśca vātaśca āyo pyāghrastathaiva ca // bndp_2,7.89 // sūryaśca rākṣasā hyete yātudhānātmajā daśa / mālyavāṃśca sumālī ca prahetitanayau śṛṇu // bndp_2,7.90 // prahetitanayaḥ śrīmānapulomā nāma viśrutaḥ / madhuḥ paro mahograstu lavaṇastasya cātmajaḥ // bndp_2,7.91 // mahāyogabalopeto mahā devamupasthitaḥ / ugrasya putrau vikrānto vajrahā nāma viśrutaḥ // bndp_2,7.92 // pauruṣeyasutāḥ pañca puruṣādā mahābalāḥ / kūraśca vikṛtaścaiva rudhirādastathaiva ca // bndp_2,7.93 // medāśaścavapāśaśca nāmabhiḥ parikīrttitāḥ / vadhaputrau durācārau vighnaśca śāmanaśca ha // bndp_2,7.94 // vidyutputro durācāro rasano nāma rākṣasaḥ / sphūrjakṣetre nikuṃbhastu jāto vai brahmarākṣasaḥ // bndp_2,7.95 // vātaputro virodhastu tathā yasya janātakaḥ / vyāghra putro nirānandaḥ kratūnāṃ vighnakārakaḥ // bndp_2,7.96 // sarvasya cānvaye jātā pūrāḥ sarpāśca rākṣasāḥ / yātudhānāḥ parikrāntā brahma dhānānnibodhata // bndp_2,7.97 // yajñāpeto dhṛtiḥ kṣemo brahmapetaśca yajñahā / śvātoṃ'bukaḥ kelisarpauṃ brahmadhānātmajā nava // bndp_2,7.98 // svasāro brahmarākṣasyasteṣāṃ cemāḥ sudāruṇāḥ / raktakarṇī mahājihvā kṣamā ceṣṭāpahāriṇī // bndp_2,7.99 // etāsāmanvaye jātāḥ pṛthivyāṃ brahmarākṣasāḥ / ityete rākṣasāḥ krāntā yakṣasyavinibodhata // bndp_2,7.100 // cakame sarasaṃ yakṣaḥ pañcacūḍāṃ kratusthalām / tallipsuścintayānaḥ sa devodyānāni mārgate // bndp_2,7.101 // vaibhrājaṃ surabhiṃ caiva tathā caitrarathaṃ ca yat / viśokaṃ sumanaṃ caiva nandanaṃ ca vanottamam // bndp_2,7.102 // bahūni ramaṇīyāni mārgate jātalālasaḥ / dṛṣṭvā tāṃ nandane so 'tha apsarobhiḥ sahāsinīm // bndp_2,7.103 // nopāyaṃ vindate tatra tasyā lābhāya cintayan / dūṣitaḥ svena rūpeṇa karmaṇā caiva dūṣitaḥ // bndp_2,7.104 // mamodvijanti hiṃsrasya tathābhūtāni sarvaśaḥ / tatkathaṃ nāma cārvagīṃ prāpnuyāmahamaṅganām // bndp_2,7.105 // dṛṣṭvopāyaṃ tataḥ so 'tha śīghrakārī vyavarttayat / kṛtvā rūpaṃ vasurucergandharvasya ca guhyakaḥ // bndp_2,7.106 // tataḥ so 'psarasāṃ madhye tā jacagrāha kratusthalām / buddhvā vasuruciṃ taṃ sā bhāvenaivābhyāvarttata // bndp_2,7.107 // saṃbhūtaḥ sa tayā sārddhaṃ dṛśyamāno 'psarogaṇaiḥ / jagāma maithunaṃ yakṣaḥ putrārthaṃ sa tayā saha // bndp_2,7.108 // dṛśyamāno 'psaro lipsuḥ śaṅkāṃ naiva cakāra saḥ / tataḥ saṃsiddhakāraṇaḥ sadyo jātaḥ sutastu vai // bndp_2,7.109 // uchrayātpariṇāhena sadyo vṛddhaḥ śriyā jvalan / rājāhamiti nābhirhi pitaraṃ so 'bhyavādayat // bndp_2,7.110 // bhavān rajatanābheti pitā taṃ pratyuvāca ha / mātrānurūpo rūpema piturvīryeṇajāyate // bndp_2,7.111 // jāte tasminkumāre tu svarupaṃ prayapadyata / svarūpaṃ pratipadyante gūhanto yakṣarākṣasāḥ // bndp_2,7.112 // suptā mriyantaḥ kruddhāśca bhītāste harṣitāstathā / tato 'bravītso 'psarasaṃ smayamānastu guhyakaḥ // bndp_2,7.113 // gṛhaṃ me gaccha bhadraṃ te saputrā tvaṃ varānane / ityuktvā sahasā tatra dṛṣṭvā svaṃ rūpamāsthitam // bndp_2,7.114 // vibhrāntāḥ pradrutāḥ sarvāḥ sametyāpsarasastadā / gacchantīmanvagacchattāṃ putrastaptāṃ tvayanśirā // bndp_2,7.115 // gandharvāpsarasāṃ madhye nayitvā sa nyavarttata / tāṃ ca dṛṣṭvā samutpattiṃ yakṣasyāpsarasāṃ gaṇāḥ // bndp_2,7.116 // yakṣāṇāṃ tu janitrī tvaṃ ityūcustāṃ kratusthalām / jagāma saha putreṇa tato yakṣaḥ svamālayam // bndp_2,7.117 // nyagrodho rohiṇo nāmnā śerate tatra guhyakāḥ / tasminnivāso yakṣāṇāṃ nyagrodhe rohiṇe smṛtaḥ // bndp_2,7.118 // yakṣo rajatanābhaśca guhyakānāṃ pitāmahaḥ / anuhrādasya daityasya bhadrāṃ maṇivarāṃ sutām // bndp_2,7.119 // upayeme 'navadyāṅgīṃ tasyāṃ maṇivaro vaśī / jajñe sā maṇibhadraṃ ca śakratulyaparākramamam // bndp_2,7.120 // tayoḥ patnyau bhaginyau ca kratusthasyātmaje śubhe / nāmnā puṇyajanī caiva tathā devajanī ca yā // bndp_2,7.121 // vijajñe paṇibhadrātu putrānpuṇyajanī śubhā / siddhārthaṃ sūryatejaśca sumanaṃ nandanaṃ tathā // bndp_2,7.122 // maṇḍūkaṃ rucakaṃ caiva maṇimantaṃ vasuṃ tathā / sarvānubhūtaṃ śaṅkhaṃ ca piṅgākṣaṃ bhīrumeva ca // bndp_2,7.123 // asomaṃ dūrasomaṃ ca padmaṃ candraprabhaṃ tathā / meghavarṇaṃ subhadraṃ ca pradyotaṃ ca mahādyutim // bndp_2,7.124 // dyuti mantaṃ ketumantaṃ darśanīyaṃ sudarśanam / catvāro viṃśatiścaiva putrāḥ puṇyajanībhavāḥ // bndp_2,7.125 // jajñire maṇibhadrasya sarve te puṇyalakṣaṇāḥ / teṣāṃ putrāśca pautrāśca yakṣāḥ puṇyajanāḥ śubhāḥ // bndp_2,7.126 // vijajñe vai devajanī putrānmaṇivarāñchubhā / pūrṇabhadraṃ haimavantaṃ maṇimantravivarddhanau // bndp_2,7.127 // kusuṃ caraṃ piśaṅgaṃ ca sthūlakarṇaṃ mahāmudam / svetaṃ ca vimalaṃ caiva puṣpadantaṃ cayāvaham // bndp_2,7.128 // padmavarṇaṃ sucandraṃ ca pakṣañca balakaṃ tathā / kumudākṣaṃ sukamalaṃ varddhamānaṃ tathā hitam // bndp_2,7.129 // padmanābhaṃ sugandhaṃ ca suvīraṃ vijayaṃ kṛtam / pūrmamāsaṃ hiraṇyākṣaṃ sāraṇaṃ caiva mānasam // bndp_2,7.130 // putrā maṇivarasyaite yakṣā vai guhyakāḥ smṛtāḥ / surupāśca suveṣāśca sragviṇaḥ priyadarśanāḥ // bndp_2,7.131 // teṣāṃ putrāśca pautrāśca śataśo 'tha sahasraśaḥ / khaśāyāstvapare putrā rākṣasāḥ kāmarūpiṇaḥ // bndp_2,7.132 // teṣāṃ yathā pradhānānvai varṇyamā nānnibodhata / lālāviḥ krathano bhīmaḥ sumālī madhureva ca // bndp_2,7.133 // visphūrjano bṛhajjihvo mātaṅgo dhūmritastathā / candrārkabhīkaro budhnaḥ kapilomā prahāsakaḥ // bndp_2,7.134 // pīḍāparastrinābhaśca vakrākṣaśca niśācaraḥ / triśirāḥ śatadaṃṣṭraśca tuṇḍakośaśca rākṣasaḥ // bndp_2,7.135 // aśvaścākaṃpanaścaiva durmukhaśca niśācaraḥ / ityete rākṣasavārā vikrāntā gaṇarūpimaḥ // bndp_2,7.136 // sarvalokacarāste tu tridaśānāṃ samakramāḥ / sapta cānyā duhitarastāḥ śṛṇudhvaṃ yathākramam // bndp_2,7.137 // yāsāṃ ca yaḥ prajāsargo yena cotpāditā gaṇāḥ / ālaṃbā utkacotkṛṣṭā nirṛtā kapilā śivā // bndp_2,7.138 // keśinī ca mahābhāgā bhaginyaḥ sapta yāḥ smṛtāḥ / tābhyo lokanikāyasya hantāro yuddhadurmadāḥ // bndp_2,7.139 // udīrṇā rākṣasagaṇā ime cotpāditāḥ śubhāḥ / ālaṃbeyo gaṇaḥ krūra autkaceyo gaṇastathā // bndp_2,7.140 // tathau tkārṣṭeyaśaiveyau rakṣasāṃ hyuttamā gaṇāḥ / tathaiva nairṛto nāma tryaṃbakānucareṇa ha // bndp_2,7.141 // utpāditaḥ prajākarge gaṇeśvaravareṇa tu / vikrāntāḥ śauryasaṃpannā nairṛtā devarākṣasāḥ // bndp_2,7.142 // yeṣāmadhipatiryukto nāmnā khyāto virūpakaḥ / teṣāṃ gaṇaśatānīkā uddhatānāṃ mahātmanām // bndp_2,7.143 // prāyeṇānucarantyete śaṅkaraṃ jagataḥ prabhum / daityarājena kumbhena mahākāyā mahātmanā // bndp_2,7.144 // utpāditā mahāvīryā mahābalaparākramāḥ / kāpileyā mahāvīryā udīrṇā daityarākṣasāḥ // bndp_2,7.145 // kapilena ca yakṣeṇa keśinyāṃ hyapare janāḥ / utpāditā balāvatā udīrṇā yakṣarākṣasāḥ // bndp_2,7.146 // keśinī duhitā caiva nīlā yā śrudrarākṣasī / ālaṃbeyena janitā naikāḥ surasikena hi // bndp_2,7.147 // nailā iti samākhyātā durjayā ghoravikramāḥ / caranti pṛthivīṃ kṛtsnāṃ tatra te devalaukikāḥ // bndp_2,7.148 // bahutvāccaivasargasya teṣāṃ vaktuṃ na śakyate / tasyāstvapi ca nīlāyā vikacā nāma rākṣasī // bndp_2,7.149 // duhitā sutāśca vikayā mahā sattvaparākramāḥ / virūpakena tasyāṃ vai nairṛtena iha prajāḥ // bndp_2,7.150 // utpāditāḥ sughorāśca śṛṇu tāstvanupūrvaśaḥ / daṃṣṭrākarālā vikṛtā mahākarṇā mahodarāḥ // bndp_2,7.151 // hārakā bhīṣakāścaiva tathaiva klāmakāḥ pare / reravākāḥ piśācāśca vāhakāstrāsakāḥ pare // bndp_2,7.152 // bhūmirākṣasakā hyete mandāḥ parupavikramāḥ / carantyadṛṣṭapūrvāstu nānākārā hyanekaśaḥ // bndp_2,7.153 // utkṛṣṭabalasattvā ye teṣāṃ vaikhecarāḥ smṛtāḥ / lakṣamātreṇa cākāśaṃ svalpātsvalpaṃ caranti vai // bndp_2,7.154 // etairvyāptamidaṃ viśvaṃ śataśo 'tha sahasraśaḥ / bhūmirākṣasakaiḥ sarvairanekaiḥ kṣudrarākṣasaiḥ // bndp_2,7.155 // nānāprakārairākrāntā nānā deśāḥ samantataḥ / samāsābhihitāścaivahyaṣṭau rākṣasamātaraḥ // bndp_2,7.156 // aṣṭau vibhāgā hyeṣāṃ hi vyākhyātā anupūrvaśaḥ / bhadrakā nikarāḥ kecidajñaniṣpattihetukāḥ // bndp_2,7.157 // sahasraśatasaṃkhyātā martya lokavicāriṇaḥ / pūtarā mātṛsāmānyāstathā bhūtabhayaṅkarāḥ // bndp_2,7.158 // bālānāṃ mānuṣe loke grahā maraṇahetukāḥ / skandagrahādayo hāsyā āpakāstrāsakādayaḥ // bndp_2,7.159 // kaumārāste tu vijñeyā bālānāṃ gṛhavṛttayaḥ / skandagrahaviśeṣāṇāṃ māyikānāṃ tathaiva ca // bndp_2,7.160 // pūtanā nāma bhūtānāṃ ye ca lokavināyakāḥ / evaṃ gaṇasahasrāṇi caranti pṛthivīmimām // bndp_2,7.161 // yakṣāḥ puṇyajanā nāmapūrṇabhadrāśca ye smṛtāḥ / yakṣāṇāṃ rākṣasānāṃ ca paulastyāgastayaśca ye // bndp_2,7.162 // nairṛtānāṃ ca sarveṣāṃ rājabhūdalakādhipaḥ / yakṣādṛṣṭyā pibantīha nṝṇāṃ māṃsamasṛgvase // bndp_2,7.163 // rakṣāṃsyanupraveśena piśācaiḥ paripīḍanaiḥ / sarvalakṣaṇasaṃpannāḥ samāmaiścāpi daivataiḥ // bndp_2,7.164 // bhāsvarā balavantaśca īśvarāḥ kāmarūpiṇaḥ / anābhibhāvyā vikrāntāḥ sarvalokanamaskṛtāḥ // bndp_2,7.165 // sūkṣmāścaujasvinomedhyā varadā yājñikāśca vai / devānāṃ lakṣaṇaṃ hyetadasurāṇāṃ tathaiva ca // bndp_2,7.166 // hīnā devaistribhiḥ pādairgandharvāpsarasaḥ smṛtāḥ / gandharvebhyastribhiḥ pādairhīnā guhyakarākṣasāḥ // bndp_2,7.167 // aiśvaryahīnā rakṣobhyaḥ piśācāstriguṇāṃ punaḥ / evandhanena rūpeṇa āyuṣā ca balena ca // bndp_2,7.168 // dharmaiśvaryeṇa buddhyā ca tapaḥśrutaparākramaiḥ / devāsurebhyo hīyante trīṃstrīnpādānparasparam // bndp_2,7.169 // gandharvādyāḥ piśācāntāścatasro devayonayaḥ / ataḥ śṛṇuta bhadraṃ vaḥ prajāḥ krodhavaśānvayāḥ // bndp_2,7.170 // krodhāyāḥ kanyakā jajñe dvādaśaivātmasaṃbhavāḥ / tā bhāryā pulahasyāsannāmato me nibodhata // bndp_2,7.171 // mṛgī ca mṛgamandā ca haribhadrā tvirāvatī / bhūtā ca kapiśā daṃṣṭrā ṛṣā tiryā tathaiva ca // bndp_2,7.172 // śvetā ca saramā caiva surasā ceti viśrutā / mṛgyāstu harigāḥ putrā mṛgaścānye śaśāstathā // bndp_2,7.173 // nyaṅkavaḥśarabhā ye ca ruravaḥ pṛṣatāśca ye / ṛkṣāśca mṛgamandāyā gavayāścāpare tathā // bndp_2,7.174 // mahiṣoṣṭravarāhaśca khaḍgā gauramukhāstathā / haryyā stu harayaḥ putrā golāṅgūlāstarakṣavaḥ // bndp_2,7.175 // vānarāḥ kinnarāścaiva māyuḥ kiṃpuruṣāstathā / siṃhāvyāghrāśca nīlāścadvīpinaḥ krodhitādharāḥ // bndp_2,7.176 // sarpāścājagarā grāhā mārjārā mūṣikāḥ pare / maṇḍūkā nakulāścaiva valkakā vanagocarāḥ // bndp_2,7.177 // haṃsaṃ tu prathamaṃ jajñe pulahasya varaṃ śubhā / raṇacandraṃ śatamukhaṃ darīmukhamathāpi ca // bndp_2,7.178 // haritaṃ harivarmāṇaṃ bhīṣaṇaṃ śubhalakṣaṇam / prathitaṃ mathitaṃ caiva hariṇaṃ lāṅgaliṃ tathā // bndp_2,7.179 // śvetāyā jajñire vīrā daśa vānarapuṅgavāḥ / ūrddhvadṛṣṭiḥ kṛtāhāraḥ suvrato vinato budhaḥ // bndp_2,7.180 // pārijātaḥ sujātaśca haridāso guṇākaraḥ / kṣemamūrtiśca balavān rājānaḥ sarva eva te // bndp_2,7.181 // teṣāṃ putrāśca pautrāśca balavantaḥ suduḥsahāḥ / aśakyāḥ samarejetuṃ devadānavamānavaiḥ // bndp_2,7.182 // yakṣabhūtapiśācaiśca rākṣasaiḥ subhujaṅgamaiḥ / nāgniśastraviṣairanyairmṛtyureṣāṃ vidhīyate // bndp_2,7.183 // asaṃgagatayaḥ sarve pṛthivyāṃ vyomni caiva hi / pātāle ca jale vāyau hyavināśina eva te // bndp_2,7.184 // daśakoṭisahasrāṇi daśārbudaśatāni ca / mahāpadmasahasrāṇi mahāpadmaśatāni ca // bndp_2,7.185 // daśārbudāni koṭīnāṃ sahasrāṇāṃ śataṃ śatam / niyutānāṃ sahasrāṇi nikharvāṇāṃ tathai va ca // bndp_2,7.186 // daśārbudāni koṭīnāṃ ṣaṣṭikoṭistathaiva ca / arbudānāṃ ca lakṣaṃ tu koṭīśatamathāparam // bndp_2,7.187 // daśa padmāni cānyāni mahāpadmāni vai nava / saṃkhyātāni kulīnānāṃ vānarāṇāṃ tarasvinām // bndp_2,7.188 // sarve tejasvinaḥ śūrāḥ kāmarūpā mahā balāḥ / divyābharaṇaveṣāśca brahmaṇyāścāhitagnayaḥ // bndp_2,7.189 // yaṣṭāraḥ sarvayajñānāṃ sahasraśatadakṣiṇāḥ / mukuṭaiḥ kuṇḍalairhāraiḥ keyūraiḥ samalaṅkṛtāḥ // bndp_2,7.190 // vedavedāṅgavidvāṃso nītiśāstravicakṣaṇāḥ / astrāṇāṃ mocane cāpi tathā saṃhārakarmaṇi // bndp_2,7.191 // divyamaṃ trapuraskārā divyamantrapuraskṛtāḥ / samarthā balinaḥ śūrāḥ sarvaśastraprahāriṇaḥ // bndp_2,7.192 // divyarūpadharāḥ saumyā jarāmaraṇavarjitāḥ / kulānāṃ ca sahasrāṇi daśa teṣāṃ mahātmanām // bndp_2,7.193 // caturṣu merupārśveṣu hemakūṭe himāhvaye / nīle śvetanage caiva niṣadhe gandhamādane // bndp_2,7.194 // dvīpeṣu saptasu tathā yā guhā te ca parvatāḥ / nilayāsteṣu te proktā viśvakarmakṛtā svayam // bndp_2,7.195 // puraiśca vividhākāraiḥ prakāraiśca vibhūṣitāḥ / sarvarturamaṇīyāste hyudyānāni ca sarvaśaḥ // bndp_2,7.196 // gṛhabhūmiṣu śayyāsu puṣpagandhasukhoditāḥ / ālepanaiśca vividhairdivyabhaktikṛtaistathā // bndp_2,7.197 // sarvaratnasamākīrṇā mānasīṃ siddhimāsthitāḥ / vānarā vānarībhiste divyābharaṇabhūṣitāḥ // bndp_2,7.198 // pibanto madhu mādhvīkaṃ sudhābhakṣānumiśritam / kriyāmayāḥ samuditā divi devagaṇā iva // bndp_2,7.199 // devagandharvamukhyānāṃ putrāste vai sukhe ratāḥ / dhārmikāśca varotsiktā yuddhaśaiṇḍā mahābalāḥ // bndp_2,7.200 // akṣudrāḥ sarvasattvānāṃ devadvijaparāyaṇāḥ / amlāninaḥ satyasaṃdhā nānārthe bahujalpinaḥ // bndp_2,7.201 // mitabhāṣāḥ kṣamāvanto hyācārapariniṣṭhitāḥ / vanālaṅkārabhūto hi sṛṣṭā vai brahmaṇā svayam // bndp_2,7.202 // bhaktyā nimittaṃ lokeṣu rāmasyārthe guṇākaraḥ / kapīnāmavatāro 'yaṃ sarvapāpavināśanaḥ // bndp_2,7.203 // dhanyaḥ puṇyo yaśasyaśca ramaṇīyaḥ sukhāvahaḥ / tadeva kīrtayiṣyāmi tacchṛṇudhvamatandritāḥ // bndp_2,7.204 // ūrddhvadṛṣṭeśca tanayo pyāghro nāmābhavadbhalī / vyāghrasya bhrātaraḥ pañca svasāraśca tathāsya vai // bndp_2,7.205 // tāṃstathā svānurūpeṣu vānareṣu kṛtātmasu / pratipāditā svayaṃ bhrātrā bhātṛdārāstathaiva ca // bndp_2,7.206 // vyāghrasya tu suto jajñe śarabholokaviśrutaḥ / śarabhasyāpi viddhāṃso bhrātaro vīryasaṃmatāḥ // bndp_2,7.207 // rājāno vānarāṇāṃ ca sarvadharmapratiṣṭhitāḥ / śarabhasya suto dhīmāñśuko nāma mahābalaḥ // bndp_2,7.208 // tasyāpi putro balavānvyaghrī jaṭharasaṃbhavaḥ / saṃmataḥ sarvaśūrāṇāṃ cakravarti durāsadaḥ // bndp_2,7.209 // ṛkṣonāma mahātejāḥ sarvavānarayūthapaḥ / intā sadaiva śatrūṇāṃ sarvāstravidhipāragaḥ // bndp_2,7.210 // tasmai tādṛgviśiṣṭāya sutāṃ guṇagaṇairyutām / prajāpatirupādāya kanyāṃ hemavibhūṣitām // bndp_2,7.211 // virajau virajāṃ tasmai pratyapādayadaṃ jasā / pāṇiṃ jagrāha tasyāstu ṛkṣo vānarayūthapaḥ // bndp_2,7.212 // darśanīyānavadyāṅgī sā kanyā cāruhāsinī / cakame tāṃ mahendrastu dṛṣṭvā vai priyadarśanām // bndp_2,7.213 // tena tasyāṃ suto jāto vālī vikramapauruṣaḥ / virajāyāṃ mahendreṇa mahendrasamavikramaḥ // bndp_2,7.214 // tathā svāṃśo bhānunā vai tasyāmeva yadhāvidhi / rahasyutpāditaḥ putraḥ sugrīvo hariyūthapaḥ // bndp_2,7.215 // ṛkṣo dṛṣṭvā tu tanayau balarūpaśriyā yutau / harṣa cakre suvipulaṃ sarvavānarayūthapaḥ // bndp_2,7.216 // so 'byaṣiñcatsutaṃ jyeṣṭhaṃ vālinaṃ hemamālinam / abhiṣiktastato vālī sugrīvānugato balī // bndp_2,7.217 // kārayāmāsa rājyaṃ ca divi deveśvaro yathā / suṣeṇāsya sutā cāpi bhāryā tasya mahātmanaḥ // bndp_2,7.218 // tārā nāma mahāprājñā tārādhipanibhānanā / suṣuve sāpi tanayamaṅgadaṃ kanakāṅgadam // bndp_2,7.219 // aṅgadasyāpi tanayo jāto bhīmaparā kramaḥ / maindasya cyeṣṭhakanyāyāṃ dhruvo nāma mahāyaśāḥ // bndp_2,7.220 // sugrīvasya rumā bhāryā panasasya sutā śubhā / tasyāpi ca sutā jātāstrayaḥ paramakīrttayaḥ // bndp_2,7.221 // teṣāṃ dārāṃstathāsādya susvarūpānbalī tataḥ / vālinaḥ pārśvato 'tiṣṭhatsugrīvaḥ saha vānaraiḥ // bndp_2,7.222 // bahūnvarṣagaṇānagro bhrātrā saha yathāmaraḥ / kesarī kuñjarasyātha sutāṃ bhāryāmavindata // bndp_2,7.223 // añjanā nāma subhāgā gatvā puṃsavane śuciḥ / paryupāste ca tāṃ vāyuryauṃvanādeva garvitām // bndp_2,7.224 // tasyāṃ jātastu hanumānvāyunā jagadāyunā / ye hyanye kesarisutā vikhyātā divi ceha vai // bndp_2,7.225 // jyeṣṭhastu hanumāṃsteṣāṃ matimāṃstu tataḥ smṛtaḥ / śrutimānketumāṃścaiva matimāndhṛtimānapi // bndp_2,7.226 // hanumadbhrātaro ye vai te dāraiḥ supratiṣṭhatāḥ / svānarūpaiḥ sutāḥ pitrā putrapautrasamanvitāḥ // bndp_2,7.227 // brahmacārī ca hanumānnāsaudāraiśca yojitaḥ / sarvalokānapi raṇe yo yoddhuṃ ca samutsahet // bndp_2,7.228 // jave jave ca vitate vainateya ivāparaḥ / agniputraśca balavānnalaḥ paramadurjjayaḥ // bndp_2,7.229 // kṣetre kanakabindostu jāto vānarapuṅgavaḥ / tathātvanye mahābhāgā balavantaśca vānarāḥ // bndp_2,7.230 // sapradhānāstu vijñeyā hariyūthapa yūthapāḥ / tāraśca kusumaścaiva panaso gandhamādanaḥ // bndp_2,7.231 // rūpaśrīrvibhavaścaiva gavayo vikaṭaḥ saraḥ / suṣeṇaḥ sudhanuścaiva subandhuḥ śatadundubhiḥ // bndp_2,7.232 // vikacaḥ kapilo raudraḥ pariyātraḥ prabhañjanaḥ / kuñjaraḥ śarabho daṃṣṭrī kālamūrtirmahāsukhaḥ // bndp_2,7.233 // nandaḥ kandarasenaśca nalo vāruṇireva ca / ciravaḥ karavastāmraścitrayodhī rathītaraḥ // bndp_2,7.234 // bhīmaḥ śatabaliścaiva kālacakro 'nalo nalaḥ / yakṣāsyo gahanaścaiva dhūmraḥ pañcarathastathā // bndp_2,7.235 // pārijāto mahādīptaḥ sutapā balasāgaraḥ / śrutāyurvijayākāṅkṣī gurusevī yathār thakaḥ // bndp_2,7.236 // dharmacetāssuhotraśca śālihotro 'tha sarpagaḥ / puṇḍraścāvaragātraśca cārurūpaśca śatujit // bndp_2,7.237 // vikaṭaḥ kavaṭo maindo bindukāro 'surāntakaḥ / mantrī bhīmarathaḥ saṃgo vibhrāntaścāruhāsavān // bndp_2,7.238 // kṣaṇakṣaṇāmatāhārī dṛḍhabhaktiḥ pramardanaḥ / jājaliḥ pañcamukuṭo balabandhuḥ samāhitaḥ // bndp_2,7.239 // payaḥ kīrttiḥ śubhaḥ kṣetro binduketuḥ sahasrapāt / navākṣe harinetraśca jīmūto 'tha balāhakaḥ // bndp_2,7.240 // gajo gavayanāmā ca subāhuśca guṇākaraḥ / vīrabāhuḥ kṛtī kuṇḍo kṛtakṛtyaḥ śubhekṣaṇaḥ // bndp_2,7.241 // dvividaḥ kumudo bhāsaḥ sumukhaḥ suruvurvṛkaḥ / vikaṭaḥ kavakaścaiva javaseno vṛṣākṛtiḥ // bndp_2,7.242 // gavākṣo naradevaśca suketurvimalānanaḥ / sahasvāraḥ śubhakṣetraḥ puṣpadhvaṃso vilohitaḥ // bndp_2,7.243 // navacandro bahuguṇaḥ saptahotro marīcimān / godhāmā ca dhaneśaśca golāṅgūlaśca netravān // bndp_2,7.244 // ityete harayaḥ krāntāḥ prādhānyena yathārthataḥ / bahutvānnāmadheyānāṃ na śakyamabhivarṇitum // bndp_2,7.245 // nāgakoṭīdaśabale ekaikasya pratiṣṭhitam / sarvavānarasainyasya saptadvīpasthitasya tu // bndp_2,7.246 // kiṣkindhāmāśrito vālī rājāsīcchatrutāpanaḥ / raṇe nigūṅya vāmena bhujena sa mahābalaḥ // bndp_2,7.247 // viṣṭabhya pārśvesaṃsthāpya rāvaṇandhyānamasthitaḥ / mauhūrtikīṃ gatiṃ gatvā catuḥ paraśarvānupaspṛśan // bndp_2,7.248 // samudraṃ dakṣaṇaṃ pūrvapaścimaṃ ca tathottaram / manovāyugatirbhūtvā vālī vyapagatakramaḥ // bndp_2,7.249 // sa nirjitya mahāvīryo rāvaṇaṃ lokarāvaṇam / vālī bāhuvinirmuktaṃ vihvalaṃ naṣṭacetasam // bndp_2,7.250 // vṛkṣamūlapradeśe ca sthāpayitvā balotkaṭaḥ / sicyāṃbhasā suśītena hyāpādatalamastakāt // bndp_2,7.251 // sa ca taṃ labdhasaṃjñaṃ ca kṛtvā vismayamāsthitaḥ / uvāca raṇacaṇḍaṃ taṃ rākṣaseṃdraṃ kapīśvaraḥ // bndp_2,7.252 // bho bho rākṣasājendra mahendrasamavikrama / asaṃkhyeyaṃ balaṃ jitvā yamaṃ sasacivaṃ raṇe // bndp_2,7.253 // varuṇaṃ ca kuberaṃ ca śaśinaṃ bhāskaraṃ tathā / marudgaṇaṃ tathā rudrānādityānaśvinau vasūn // bndp_2,7.254 // daiteyānkālakeyāṃśca dānavānsumahābalān / siddhāṃstathaiva gandharvānyakṣarakṣobhujaṅgamān // bndp_2,7.255 // pakṣiṇāṃ pravarāṃścaiva grahanakṣatratārakāḥ / tathā bhūtapiśācāṃśca vivṛddhabaladarpitān // bndp_2,7.256 // mānuṣāṇāṃ nṛpāṃścaiva śataśo 'tha sahasraśaḥ / kathamīdṛgguṇo bhūtvā manovāyusamo jave // bndp_2,7.257 // śakto 'si cālani meroḥ kṛtānta iva durjayaḥ / vidrāvya sarvoṃllokeṣu vīrānparapurañjyaḥ // bndp_2,7.258 // balairaśanikalpaiśca samīkṛtya ca parvatān / vikṣobhya sāgarānsapta saptakṛtvo mahārathaḥ // bndp_2,7.259 // nirvikāro jayaprepsuḥ smayamāno balādbalī / durbalena mayā krānto vānareṇa viśeṣataḥ // bndp_2,7.260 // kimarthamīdṛśaṃ śapto balavānapi durjayaḥ / prabrūhi hetunā kena brahmanrākṣasapuṅgava // bndp_2,7.261 // abhayaṃ te mayā dattaṃ viśvasto bhava te na bhīḥ / vayanaṃ vālinaḥ śrutvā daśagrīvaḥ pratāpavān // bndp_2,7.262 // uvāca bhayasaṃvignaḥ sāṃtvapūrvamidaṃ vacaḥ / asaṃśayaṃ jitāḥ sarve mayā devāsurā raṇe // bndp_2,7.263 // evaṃ vidhastu balavānna mayāsāditaḥ kvacit / tadicchāmi tvayā sārddhaṃ sauhṛdaṃ bhayavarjitam // bndp_2,7.264 // matto bhavenna te vīra kadācidvai raṇājiram / evamukto 'bravīdvālī bhavatyetadvacastava // bndp_2,7.265 // samaye sthāpayitvā tu rāvaṇo vālinaṃ purā / jagāma laṅkāṃ sagaṇaḥ prahṛṣṭenāntarātmanā // bndp_2,7.266 // vālī vijitya balavān puṣkare rākṣaseśvaram / ājahāra bahūnyajñānannapānasamāvṛtān // bndp_2,7.267 // dakṣiṇābhiḥ pravṛddhābhiḥ śataśo 'tha sahasraśaḥ / agniṣṭomāśvamedhāṃśca rājasūyānnṛmedhakān // bndp_2,7.268 // sarvamedhānapi bahūnsarvadānasamanvitān / tarpayitvātha devāṃśca devendraṃbahubhistathā // bndp_2,7.269 // brahmāṇaṃ teṣayitvā ca hutvāgriṃ bahuvārṣikam / sugrīveṇa saha bhrātrā sukhī bhūtvā yavīyasā // bndp_2,7.270 // rājyaṃ ca pālayitvā sa kapīnāmakutobhayaḥ / brahmaṇyo brahmaparamo dharmasetuḥ kriyāparaḥ // bndp_2,7.271 // bahūnvarṣagaṇānreme sarvaśāstraviśāradaḥ / yasya devamunirgāthāṃ jagau yajñeṣu nāradaḥ // bndp_2,7.272 // na yajñahavane dānejavenāpi parākrame / tulyo 'sti triṣu lokeṣu vālinohemamālinaḥ // bndp_2,7.273 // śāṃśapāyana uvāca aho mahāprabhā vastu mahendratanayo balī / vālī yajñasahasrāṇāṃ yajvā paramadurjayaḥ // bndp_2,7.274 // cakravarttī mahāprājñe vālī ca kathitastvayā / mārta ḍasya tu no brūhi kathaṃ mārttaṇḍatā smṛtā / niruktamasya tu vibho yāthātathyena suvrata // bndp_2,7.275 // sūta uvāca sṛtyamāneṣu bhūteṣu prajāpatiratha svayam // bndp_2,7.276 // trailokyādyatparaṃ tejastadāhṛtyāditertdṛdi / praveśāyāmāsa tadā yogena mahatā vṛtāḥ // bndp_2,7.277 // pūrvamaṇḍaṃ tu bhagavānasyāścakre tathodare / tatrāvarttata garbho vai aṇḍasyābhyantare balī // bndp_2,7.278 // varddhamāno 'timātraṃ vai devā nistejaso 'bhavan / sarvato nirmitaṃ jñātvā garbhaṃ te tdṛtatejasaḥ // bndp_2,7.279 // ūcuḥ prajāpatiṃ bhītā kathaṃ no bhavitā tvidam / balaṃ tejo 'sya bhavitā nirmitasyādhikaṃ vibho // bndp_2,7.280 // nunaṃ kathaṃ bhaviṣyāmo nūnaṃ naṣṭā hi śāśvata / sarvabhūtāni yānīha syāvarāṇi caraṇi ca // bndp_2,7.281 // tāni dagdhāni na cirādbhaviṣyanti na saṃśayaḥ / yadeḍe sthāpitaṃ tejo balaṃ ca dvijasattama // bndp_2,7.282 // tatsaṃhara vicintyeha yannaḥ śreya skaraṃ bhavet / śrutitejaḥ prabhāvaśca dhakṣate sarvatoṃ'jasā // bndp_2,7.283 // sa cintayitvā bhagavānprajāpatirathākṣipat / balaṃ cāṇḍe cakārātha tatastvaṇḍāntare śiśuḥ // bndp_2,7.284 // yadaṇḍaṃ tadbalaṃ prāhuryattejaḥ sa śiśurmataḥ / tattūdarādviniṣkrāntaṃ mṛtapiṇḍopamaṃ sa tu // bndp_2,7.285 // prajāpatis tato dṛṣṭvā tadaṇḍaṃ vai dvidhākarot / śakale dve samāsthāya sa ekasminnapaśyata // bndp_2,7.286 // garbhaṃ durbalabhāvena yuktaṃ tejomayaṃ sakṛt / tatsamudyamya cotthāyādinyutsaṃge nivedya ca // bndp_2,7.287 // uvācādityabhāvacca yasmādaṇḍena vai smṛtaḥ / tena mārttaṇḍa iti vai kathyate savitā budhaiḥ // bndp_2,7.288 // tejaścaivādhikaṃ tasmai nirmame prapitāmahaḥ / ye te aṇḍakapāle dve tadbalaṃ paramaṃ matam // bndp_2,7.289 // nābhau pṛthagvya vasthāpya irāvatyai dadau prabhuḥ / udare praveśayāmāsa tasyāḥ sa jananecchayā // bndp_2,7.290 // irāvatyāstathā jātāścatvāro lokasaṃmatāḥ / devopavāhyā rājāno hastino balavattarāḥ // bndp_2,7.291 // airāvaṇo 'tha kumudau hyañjano vāmanastathā / uttaratra ca vo bhūyasteṣāṃ vakṣyāmi vistaram // bndp_2,7.292 // yo 'yaṃ pradhāno loke 'sminnadhikenāmitaujasā / bhagavānsavitā sākṣātprabhāsayati raśmibhiḥ // bndp_2,7.293 // nirālokaṃ jagadidaṃ lokālokāntaraṃ dvijāḥ / bāhyaṃ tamovṛtaṃ sarvaṃ tatpramāṇamaśeṣataḥ // bndp_2,7.294 // etaduktaṃ mayā sarvaṃ yathāvaddvijasattamāḥ / śrutaṃ bhagavato vyāsātpārāśaryānmahātmanaḥ // bndp_2,7.295 // sanatkumāreṇa purā proktaṃ vai vāyunā purā / vimṛśya bahudhā tattu punaranyaiḥ pṛthakpṛthak // bndp_2,7.296 // purāṇāmṛtakaṃ śrutvā puṇyaṃ sarvārthasādhakam / abhayo vicaratyeva jātyantaraśataṃ gataḥ // bndp_2,7.297 // mārtaṇḍajananaṃ hyetadgehe yasya vyavasthitam / kathyate vā kathā yasya na taṃ viddhi samānakam // bndp_2,7.298 // na cākāle mriyante 'sya bālā api kadācana / ṛkṣasya bhaginī rakṣā vānarasya balīyasaḥ // bndp_2,7.299 // prajāpatisakāśātsā jajñe śūraparigraham / ṛkṣarājaṃ mahāprājñaṃ jāṃbavantaṃ yaśasvinam // bndp_2,7.300 // tasya jāṃbavatī nāma sutā vyādhryāmajāyata / vāsudevasya sā dattā pitrā rājīvalocanā // bndp_2,7.301 // tathānye ṛkṣarājasya sutā jātā mahābalāḥ / jayanto 'tha ca sarvajño mṛgarāṭ saṃkṛtirjayaḥ // bndp_2,7.302 // mārjāro balibāhuśca lakṣaṇajñaḥ śrutārthakṛt / bhojo rākṣasajiccaiva piśācavanagocarau // bndp_2,7.303 // śarabhaḥ śalabhaścaiva vyāghraḥ siṃhastathaiva ca / teṣāṃ putrāśca pautrāśca śataśo 'tha sahasraśaḥ // bndp_2,7.304 // ṛkṣāṇāmeva tu gaṇo devadānavapūjitaḥ / mārjārasya tu mārjārā vādyāḥ putrā mahābalāḥ // bndp_2,7.305 // babhūvuḥ śatasāhasrāḥ sarve vīryasamanvitāḥ / ācāryāḥ śvāpadādīnāṃ śarabhāṇāṃ mahaujasaḥ // bndp_2,7.306 // svādakāḥ pṛṣatādīnāṃ mūṣikāṇāṃ ca pakṣiṇām / lāghave plavane yuktāḥ sarvasattvāvasādakāḥ // bndp_2,7.307 // grāmeṣu vanaśaṇḍeṣu koṭareṣu guhāsu ca / gṛheṣu gṛhagarbheṣu gṛhavāsāvalaṃbinaḥ // bndp_2,7.308 // nānāgatiṣu saṃcārāḥ kuśalā grāmagocarāḥ / tathā vanacarāścaiva svabhāvātsamavasthitāḥ // bndp_2,7.309 // rātrau divācarāścaiva saṃdhyāsu ca caranti te / nīlajīmūtavarṇāśca kapilā kekarāruṇāḥ // bndp_2,7.310 // kṛṣṇavarṇāstathā piṅgābhakticitrāstathāpare / nakhadaṃṣṭrāyudhā ghorā mayūrasamabhāṣaṇāḥ // bndp_2,7.311 // saramāyāḥ sutau jātau śūrau paramaduḥsahau / śyāmaśca śabalaścaiva yamasyānucarau smṛtau // bndp_2,7.312 // tayoḥ putrā durādharṣāḥ putrapautrasamanvitāḥ / śrutimāptaḥ punarvaṃśaḥ sārameyeṣu sarvadā // bndp_2,7.313 // sāṃprataṃ tatsajātīyā ghorarūpā mahābalāḥ / viṣādayanti ca narānsarvajātisamanvitān // bndp_2,7.314 // grāmāsakto nivāsastu teṣāmeva bhavatyuta / ya idaṃ śṛṇuyājjanma daṃṣṭriṇāṃ śrāvayettu yaḥ // bndp_2,7.315 // daṃṣṭribhyo na bhayaṃ tasya na corebhyo navānyataḥ / tātkālamaraṇaṃ caiva bhavatīti vinirṇayaḥ // bndp_2,7.316 // na ca bandhanamāpnoti na viyoniṃ na saṃkaram / vānaprasthā śritaṃ dharmamāpnoti munisevitam // bndp_2,7.317 // saṃpannaścaiva divyena dhanena ca balena ca / cyavate na ca jñānena jāyate devayoniṣu // bndp_2,7.318 // dvīpinaḥ śarabhāḥ siṃhā vyāghrā nīlāśca śalyakāḥ / ṛkṣā mārjāralohāsā vānarā māyavastathā // bndp_2,7.319 // etā ekādaśa matā vānarāṇāṃ tu jātayaḥ / eṣāṃ praṇetā sarveṣāṃ vālī rājā pratāpavān // bndp_2,7.320 // devāsuravimardeṣu jighnatā nityamāninām / prasahya hantā raudrāṇāmasurāṇāṃ balīyasām // bndp_2,7.321 // utsiktabalanāśāya vicintya tu mahātmanā / pakṣa eṣa samuddiṣṭo mahendrasya sahāyavān // bndp_2,7.322 // vihitaḥ pūrvamevātra brahmaṇā lokadhāriṇā / ityete harayaḥ proktā irāvatyā nibodhata // bndp_2,7.323 // sūryasyāṇḍakapāle dve samānīya tu bhauvanaḥ / hastābhyāṃ parigṛhyātha rathantaramagāyata // bndp_2,7.324 // sāmnā prastūyamāne tu sadya eva gato 'bhavat / saṃprāyacchadirāvatyai putrārthaṃ sa tu bhauvanaḥ // bndp_2,7.325 // irāvatyāḥ suto yasmāttasmādairāvataḥ smṛtaḥ / devarājopavāhyatvātprathamaḥ sa mataṅgarāṭ // bndp_2,7.326 // śvetābhrābhaścaturdantaḥ śrīmānairāvato gajaḥ / añjanasyaikamūlasya suvarṇābhasya hastinaḥ // bndp_2,7.327 // ṣaḍdantasya hi bhadrasya hyaupavāhyasya vai baleḥ / tasya putroṃ'janaścaiva supratīkaśca vāmanaḥ // bndp_2,7.328 // padmaścaiva caturtho 'bhūddhastinī cābhramustathā / diggajānbalinaścaivābhramurja nayatāpsugān // bndp_2,7.329 // bhadraṃ mṛgaṃ ca mandaṃ ca saṃkīrṇaṃ caturaḥ sutān / saṃkīrṇo hyañjano yo 'sāvaupavāhyo yamasya saḥ // bndp_2,7.330 // bhadro yaḥ supratīkastu hastiḥ sa hyapāṃpateḥ / padmo mandastu yo gauro dvipo hyailavilasya ca // bndp_2,7.331 // mṛgaśyāmastu yo hastī caupa vāhyaḥ sa pāvakeḥ / padmottamaḥ padmāgulmo gajo vātagajo gajaḥ // bndp_2,7.332 // capalo 'riṣṭasaṃjñaśca tasyāṣṭau jajñire sutāḥ / udagrabhāveno petā jāyante tasya cānvaye // bndp_2,7.333 // śvetabālanakhāḥ piṅgā varṣāvanto mataṅgajāḥ / sāmajāṃstu pravakṣyāmi nāgānanyānapi kramāt // bndp_2,7.334 // kapilaḥ puṇḍarīkaśca sunāmānau rathantarāt / jātau nāmnā śrutau tābhyāṃ supratīkapramardanau // bndp_2,7.335 // śūrāḥ sthūlaśirodantāḥ śuddhabālanakhāstathā / balinaḥ śaṅkitāścaiva smṛtāstadvaṃśino gajāḥ // bndp_2,7.336 // puṣpadanto bṛhatsāmnaḥ ṣaḍdantaḥ padmapucchavān / tāmra parṇaśca tatputrāḥ saṃghacāriviṣāṇinaḥ // bndp_2,7.337 // anvaye cāsya jāyante laṃboṣṭhāścārudarśanāḥ / śyāmatvagrasanāśuṇḍā nāgāḥ pīnāyatā nanāḥ // bndp_2,7.338 // vāmadevoṃ'janaḥ śyāmaḥ sāmno jajñe 'tha vāmanaḥ / bhāryā caivāṅganā tasya nīlavallakṣaṇau sutau // bndp_2,7.339 // caṇḍāścāru śirogrīvā vyūḍhoraskāstarasvinaḥ / nīcairbaddhāḥ kule tasya jāyante nibiḍā gajāḥ // bndp_2,7.340 // supratīkastu vairūpyātsāmnaḥ sārūpya māgataḥ / tasya prahārī saṃpātiḥ pṛthuśceti sutāstrayaḥ // bndp_2,7.341 // prāṃśavo dīrghatālvoṣṭhāḥ suvibhaktaśiroruhāḥ / jāyante mṛdusaṃbhogā vaṃśe tasya mataṅgajāḥ // bndp_2,7.342 // añjanādañjanaḥ sāmno vijajñe jāñjanāvatī / sutau jātau tayoścāpi pramāthipuruṣau smṛtau // bndp_2,7.343 // mahāvibhaktaśirasaḥ snigdhajīmūtasannibhāḥ / sudarśanāḥ suvarṣmāṇaḥ padmābhāḥ parimaṇḍalāḥ // bndp_2,7.344 // śūrā dīnāyatamukhā gajāstasyānvaye 'bhavan / jajñe cāndramasaḥ sāmnaḥ kumudaḥ kumudadyutiḥ // bndp_2,7.345 // piṅgalāyāṃ sutau tasya mahāpadmormimālinau / śailajīmūtasaṃkāśānsubuddhānbalino varān // bndp_2,7.346 // hastiyuddhapriyānnāgānviddhi tasya kulodbhavān / etāndevāsure yuddhe jayārthaṃ jagṛhuḥ surāḥ // bndp_2,7.347 // kṛtārthaiśca visṛṣṭāste pūrvoktāḥ prayayurddiśaḥ / eteṣāṃ cānvaye jātānvinītāṃstridaśā daduḥ // bndp_2,7.348 // aṅgāya lomapādāya sūtrakārāya vai dvipān / dvirado radanadvābhyāṃ hastī hastātkarātkarī // bndp_2,7.349 // vāraṇo vāraṇāddantī dantābhyāṃ garjanādgajaḥ / kuñjaraḥ kuñjacāritvānnāgo nagamyamasya yat // bndp_2,7.350 // mattaṃ yātīti mātaṅgo dvipo dvābhyāṃ pibansmṛtaḥ / sāmajaḥ sāmajātatvāditi nirvacanakramaḥ // bndp_2,7.351 // eṣāṃ jihvāparāvṛttirhyuktā vai cāgniśāpajā / balasyānavabodho yo yā caiṣāṃ gūḍhamuṣkatā // bndp_2,7.352 // ubhayaṃ dantināmetajjñeyaṃ tu suraśāpajam / devadānagandharvapiśācoragarakṣasām // bndp_2,7.353 // kanyāsu jātā dignāgairnānāsattvāstato gajāḥ / saṃbhūtiśca prasūtiśca nāmanirvacanaṃ tathā // bndp_2,7.354 // etadgajānāṃ vijñeyameṣāṃ rājā sa cābhramaḥ / kauśikyā hyāsamudrāttu gaṅgāyaśca yaduttaram // bndp_2,7.355 // añjanasyaikamūlasya vijñeyaṃ gahanaṃ tu tat / uttaraṃ caiva vidhyasya gaṅgāyā dakṣiṇaṃ ca yat // bndp_2,7.356 // gaṅgodbhede sakerubhyaḥ supratīkasya pattanam / apareṇotkalaṃ caiva kāverībhyaśca paścimam // bndp_2,7.357 // ekasūkātmajasyaitadvāmanasyavanaṃsmṛtam / apareṇatu lauhityamāsiṃdhoḥ paścimena tu // bndp_2,7.358 // padmasyaitadvanaṃ proktamanuparvatameva tat / bhūtā vijajñe bhūtāṃstu rudrasyānucarāniha // bndp_2,7.359 // sthūlānkṛśāṃśca dīrghāṃśca vāmanānhrasvakānsamān / laṃbakarṇānpralaṃbauṣṭhān laṃbajihvāṃstanūdarān // bndp_2,7.360 // ekanetrānvirūpāṃśca laṃbasphiksthūlapiṇḍikān / sakṛṣṇagaurānnīlāṃśca śvetānvai lohitānanān // bndp_2,7.361 // babhrūnvai śabalāndhūmrānvikadrūnnāsamārūṇān / muñjakeśāntdṛṣṭaromṇaḥ sarvayajñopavītinaḥ // bndp_2,7.362 // bahuśīrṣānvipādāṃśca hyekaśīrṣānaśīrṣakān / caṇḍāṃśca vikaṭāṃścaiva nirmitāṃśca dvijihvakān // bndp_2,7.363 // muṇḍāṃśca jaṭilāṃścaiva kubjānvakrānsavāmanān / saraḥ śreṣṭhasamudrādrinadīpulinasevinaḥ // bndp_2,7.364 // ekakarṇānmahākarṇāñchaṅkukarṇānakarṇakān / daṃṣṭriṇo nakhinaścaiva nirdantāṃśca vijihvakān // bndp_2,7.365 // ekahastāndvihastāṃśca trihastāṃścāpyahastakān / ekapādāndvipādāṃśca tripādānbahupādakān // bndp_2,7.366 // mahāyogānmahāsattvānsumanaskānmahābalān / sarvatragātapratighātabrahmajñānkāmarūpiṇaḥ // bndp_2,7.367 // ghorānkrūrāṃśca medhyāṃśca madyamedhyānsudhārmikān / kūṭadantānmahājihvānvikeśānvikṛtānanān // bndp_2,7.368 // hastādāṃśca mukhādāṃśca śirodāṃśca kapālinaḥ / dhanvino mudgaradharā nasiśūladharāṃstathā // bndp_2,7.369 // digvāsasaścitraveṣāṃścitramālyānulepanān / annādānpiśitādāṃśca surāpānsomapāṃstathā // bndp_2,7.370 // kecitsaṃdhyācarā ghorāḥ kecitsaumyā divācarāḥ / naktañcarāḥ kharasparśā ghorāsteṣāṃ niśācarāḥ // bndp_2,7.371 // paratvena bhavaṃ devaṃ sarve te gatamānasāḥ / naiṣāṃ bhāryāsti putrā vā sarve te hyūrdhvaretasaḥ // bndp_2,7.372 // śataṃ tāni sahasrāṇi bhūtānāmātmayoginām / bhavapāriṣadāste vai sarve bhūtāḥ prakīrttitāḥ // bndp_2,7.373 // kapiśāyāśca kūṣmāṇḍā jajñire ca punaḥ punaḥ / mithunena piśācāṃśca varṇena kapiśena tu // bndp_2,7.374 // kapiśatvātpiśācāste sarve ca piśitāśanāḥ / yugmāni ṣoḍaśādyāni varttamānastadanvayaḥ // bndp_2,7.375 // nāmatastānpravakṣyāmi rūpataśca tadanvayam / chagalaśchagalā caiva vakro vakramukhī tathā // bndp_2,7.376 // duṣpūraḥ pūraṇā caiva sūcī sūcīmukhastathā / vipādaśca vipādī ca jvālā cāṅgārakastathā // bndp_2,7.377 // kuṃbhapātraśca kuṃbhī ca pratundaśca pratundikā / upavīraśca vīrā ca hyulūkhala ulūkhalī // bndp_2,7.378 // akarmakaḥ karmakī ca kuṣaṇḍaśca kuṣaṇḍikā / pāṇipātraḥ pāṇipātrī pāṃśuḥ pāṃśumatī tathā // bndp_2,7.379 // nitundaśca nitundī ca nipuṇo nipuṇī tathā / bālādaḥ keṣaṇādī ca praskandaḥ skandikā tathā // bndp_2,7.380 // ṣoḍaśānāṃ piśācānāṃ gaṇāḥ proktāstu ṣoḍaśa / ajāmukhā pakramukhāḥ pūraṇaḥ skandinastathā // bndp_2,7.381 // vipādāṅgārikāścaiva kuṃbhapātrāḥ pratundakāḥ / upavīrolūkhalikā arkamarkāḥ kuṣaṇḍikāḥ // bndp_2,7.382 // pāṃśavaḥ pāṇipatrāśca naitundā nipuṇāstathā / sūjīmukhoccheṣaṇādāḥ kalānyetāni ṣoḍaśa // bndp_2,7.383 // ityetā hyabhi jātāstu kūṣmāṇḍānāṃ prakīrttitāḥ / piśācāste piśācyastāḥ sakulyāḥ saṃprajajñire // bndp_2,7.384 // bībhatsaṃ vikṛtākāraṃ putrapautramanetakam / atasteṣāṃ piśācānāṃ lakṣaṇāni nibodhata // bndp_2,7.385 // sarvāṅgakeśā vattākṣā daṃṣṭriṇo nakhinastathā / tiryyagaṅgāḥ pāruṣadāḥ piśācāste hyajāmukhāḥ // bndp_2,7.386 // akarṇakā hyaromāṇo 'vāsasaścarmavāsasaḥ / kuṣaṇḍikapiśācāste priyabhakṣāḥ sadāmiṣāḥ // bndp_2,7.387 // vakrāṅgahastāpādāśca vakraśīlamatāstathā / jñeyā vakrāḥ piśācāste vakragāḥ kāmarūpiṇaḥ // bndp_2,7.388 // laṃbodarāstuṇḍanāsā hrasvakāya śirobhujāḥ / nitundakāḥ piśācāste tilabhakṣāḥ priyāsṛjāḥ // bndp_2,7.389 // vānarākṛtayaścaiva vācālāḥ plutagāminaḥ / piśācār kamarkāste vṛkṣavāsodanapriyāḥ // bndp_2,7.390 // ūrdhvabāhūrddhvaromāṇa uddhṛtākṣā yathālayāḥ / muñcanti pāṃśumaṅgebhyaḥ piśācāḥ pāṃśavastu te // bndp_2,7.391 // bhramarīsannibhāḥ śuṣkāsaśūlāścīravāsasaḥ / upavīrāḥ piśācāste śmaśānāyatanāḥ sadā // bndp_2,7.392 // niṣṭabdhākṣā mahājihvā lelihānā hyulūkhalāḥ / ulūkhalairābharaṇā ratnadhārāśca te khalāḥ // bndp_2,7.393 // pāṇipātrāḥ piśācāste nisṛṣṭabalibhojanāḥ / hastyuṣṭrasthūlaśiraso vinatoddhatapiṇḍikāḥ // bndp_2,7.394 // piśācāḥ kuṃbhapātrāste adṛṣṭānnāni bhuñjate / sūkṣmāstu romaśāḥ piṅgā dṛṣṭādṛṣṭāścaranti ye // bndp_2,7.395 // ayuktānpracarantīha nipuṇāste piśācakāḥ / ākarṇāddāritāsyāśca laṃbabhrūsthūlanāsikāḥ // bndp_2,7.396 // śūnyāgārapriyāḥ sthūlāḥ piśācāste tu pūraṇāḥ / hastapādākrāntatuṇḍā hrasvakāḥ kṣitidṛṣṭayaḥ // bndp_2,7.397 // bālādāste piśācā vai sūtikāgṛhasevinaḥ / pṛṣṭhataḥ pāṇi pādāśca pṛṣṭhato vātaraṃhasaḥ // bndp_2,7.398 // vipādakāḥ piśācāste saṃgrāme rudhirāśanāḥ / nagnakā hyaniketāśca laṃbaśepha āṇḍapiḍakāḥ // bndp_2,7.399 // piśācāḥ skandinaste vai anya uccheṣaṇādinaḥ / ṣoḍaśaitā hi jātyastāḥ piśācānāṃ prakīrttitāḥ // bndp_2,7.400 // evaṃvidhānpiśācāṃstu dīnāndṛṣṭvānukaṃpayā / brahmā tebhyo varaṃ prādātkāruṇyādalpacetasaḥ // bndp_2,7.401 // antardhānaṃ prajāyāṃ hi kāmarūpitvameva ca / saṃdhye ubhe pracāraṃ ca sthānānyājīvameva ca // bndp_2,7.402 // gṛhāṇi yāni bhagnāni śūnyānyalpajalāni ca / vidhvastāni ca yāni syuranācāroṣitā ni ca // bndp_2,7.403 // asaṃmṛṣṭopaliptāni saṃskārairvarjitāni tu / rājamārgoparathyāśca niṣkuṭāścatvarāṇi ca // bndp_2,7.404 // dvārāṇyaṭṭālakāṃścaiva nirgamāssaṃkramāstathā / patho nadyo 'tha tīrthāni caityavṛkṣā mahāpatham // bndp_2,7.405 // piśācā viniviṣṭā vai sthāneṣveteṣu sarvaśaḥ / adhārmiko janasteṣāmā jīvo vihitaḥ suraiḥ // bndp_2,7.406 // varṇāśramāḥ saṃkarikāḥ kāruśilpijanāstathā / prakṛtopadhisaṃdhānāścorā viśvāsaghātinaḥ // bndp_2,7.407 // etairanyaiśca bahubhiranyāyopārjitairapi / ārabhyante kriyāyāstu piśācāstatra daivatam // bndp_2,7.408 // madhumāṃsodanairdadhnā tilacūrṇaiḥ surāsavaiḥ / dhūpairhāridrakṛsaraistilabhakṣaguḍaudanaiḥ // bndp_2,7.409 // kṛṣṇāni caiva vāsāṃsi dhūpaḥ sumanamo 'kṣayaḥ / evasuktāstu balayastveṣāṃ vai parvasaṃdhiṣu // bndp_2,7.410 // piśācānāmanujñāya brahmā cādhipatiṃ dadau / sarvabhūtapiśācānāṃ girīṇāṃ śūlapāṇinām // bndp_2,7.411 // daṃṣṭrā tvajanayatputrānsiṃhānvyāghrāṃśca bhāminī / dvīpinaśca sutāstasyāḥ śvāpadāścāmiṣāśinaḥ // bndp_2,7.412 // ṛṣāyāstvapi kārtsnye prajāsargaṃ nibodhata / tasyā duhitaraḥ pañca tāsāṃ nāmāni me śṛṇu // bndp_2,7.413 // mīnāmīnā tathā vṛttā pari vṛttā tathaiva ca / anuvṛttā ca vijñeyā tāsāṃ vai śṛṇuta prajāḥ // bndp_2,7.414 // sahasradaṃṣṭrā makarāḥ pāṭhīnāstimirohitāḥ / ityevamādirhi gaṇo maino vistīrṇa ucyate // bndp_2,7.415 // grāhāścaturvidhā jñeyā madgurāḥśaṅkavastathā / ugrāśca śiśumārāścāmīnāścaitānvyajāyata // bndp_2,7.416 // vṛttā karmavikārāṇi naikāni jalacāriṇām / tathā śaṅkhavikārāṇi janayāmāsa naikaśaḥ // bndp_2,7.417 // maṇḍūkānāṃ vikārāṇi hyanuvṛttā vyajāyata / aiṇeyānāṃ vikārāṇi śaṃbūkānāṃ tathaiva ca // bndp_2,7.418 // tathā śuktivikāraṇi varāṭavikṛtāni ca / tathā śaṅkhavikārāṇi parivṛttā vyajāyata // bndp_2,7.419 // kālakaṇṭhavikārāṇi jalūkāvikṛtāni ca / ityeṣa hi ṛṣāvaṃśaḥ pañcaśākhaḥ prakīrttitaḥ // bndp_2,7.420 // tiryāhetuka mapyāhurvahulaṃ vaṃśavistaram / saṃsvedajavikārāṇi yathā yebhyo bhavanti ha // bndp_2,7.421 // svedaklinnaśarīrebhyo yūkālikṣādikā dvijāḥ / manuṣyasvedamalajā uśanā nāma jantavaḥ // bndp_2,7.422 // nānāpipīlikagaṇāḥ kīṭakā bahupādakāḥ / śaṅkhopalavikārāṇi kīlakāvarakāṇi ca // bndp_2,7.423 // ityevamādibahulāḥ svedajāḥ pārthivā gaṇāḥ / yathā gharmaditappābhyaścābhdyo vṛṣṭibhya eva // bndp_2,7.424 // naikā mṛgaśarīrebhyo jāyante jantavastvime / makṣikāḥ picchalā deśāstathā tittiriputtikāḥ // bndp_2,7.425 // nīlācatrāśca jāyante malajā bahuvistarāḥ / jalajāḥ svedajāścaiva jāyante jantastvime // bndp_2,7.426 // kāśatoyajakāḥ kīṭā naladā bahupādakāḥ / siṃhalā romalāścaiva picchilāḥ parikīrttitāḥ // bndp_2,7.427 // ityevamādirhi gaṇo jalajasvedajaḥ smṛtaḥ / śiṃbibhyo māṣamudgānāṃ jāyante kṛmayastathā // bndp_2,7.428 // bilvajaṃ bvāmrapūmebhyaḥ phalebhyaścaiva jantavaḥ / mudgebhyaḥ panasebhyaśca taṇḍulebhyastathaiva ca // bndp_2,7.429 // tathā koṭaraśuṣkebhyo nihitebhyo bhavanti hi / anyebhyo 'pi ca jāyante na hi tebhyaściraṃ sadā // bndp_2,7.430 // jantavasturagādibhyo viṣādibhyastathaiva ca / bahūnyahāni nikṣipte saṃbhavanti ca gomaye // bndp_2,7.431 // jāyante kṛmayo viprāḥ kāṣṭhebhyaścāpi sarvaśaḥ / saṃsvedajāśca jāyante vṛścikāḥ śuṣkagomayāt // bndp_2,7.432 // gobhyo hi mahiṣebhyaśca tathānyebhyaśca jantavaḥ / matsyādyiśca vividhā annakūṭe viśeṣataḥ // bndp_2,7.433 // vaikārikāśca jāyante tathā gājakulāni ca / tathanyāni ca sakṣmāṇi jalaukādīni jātayaḥ // bndp_2,7.434 // kapotakurarādibhyaḥ sūkṣmāḥ śūkāstathaiva ca / mākṣikāṇāṃ vikārāṇi jāyante jātayo 'pare // bndp_2,7.435 // prāyeṇānuvasaṃtyasminnucchiṣṭodakakarddame / maśakānāṃ vikārāṇi bhramarāṇāṃ tathaiva ca // bndp_2,7.436 // gobhyaḥ samabhijāyante puttikāputrasaptakāḥ / maṇicchedāḥ smṛtā vyālāḥ potajāḥ parikīrttitāḥ // bndp_2,7.437 // śataverivikārāṇi karīṣebhyo bhavanti hi / evamādirasaṃkhyāto gaṇaḥ saṃsvedajo mayā // bndp_2,7.438 // samāsābhihito hyeṣa prākkarmavaśajaḥ smṛtaḥ / ye cānye nairṛtāḥ sattvāste smṛtā upasargajāḥ // bndp_2,7.439 // bhūtāstu yonijāḥ kecitkecidautpattikāḥ smṛtāḥ / prāyeṇa devāḥ sarve vai vijñeyā hyupapattijāḥ // bndp_2,7.440 // kecittu yonijā devāḥ keciddevā nimittataḥ / dullolakaṃ lalohaṃ ca saramā dvau vyajāyata // bndp_2,7.441 // tyorapatyaṃ catvāro vijñeyāḥ sṛmarādayaḥ / śyāmāśca śabalāścaiva lohitā añjanāstathā // bndp_2,7.442 // kṛṣṇadhūmraruṇāscaiva dullo lasyāṣṭa kadrukāḥ / sarpāṇāṃ surasā jajñe śanta naikaśirobhṛtām // bndp_2,7.443 // sarpāṇāṃ takṣako rājā nāgānāṃ cāpi vāsukiḥ / tamobahula ityeṣa gaṇaḥ krodhavaśānvayaḥ // bndp_2,7.444 // pulahasyātmajaḥ sargastāmrāyāstu nibodhata / ṣaṭ kanyāstvabhivikhyātāstā mrāyāśca vijajñire // bndp_2,7.445 // gṛdhrī bhāsī śukī kraiñcī śyenī ca dhṛtarāṣṭrikā / aruṇasya ca gṛdrī tu vīryavantau mahābalau // bndp_2,7.446 // saṃpātiṃ ca jaṭāyuṃ ca prasūtā pakṣisattamau / saṃpātervijayāḥ putrā dvirāsyāḥ prasahaśca ye // bndp_2,7.447 // jaṭāyuṣaḥ purāḥ putrāḥ kakagṛdhrāśca karṇikāḥ / bhāryā garutmataścaiva bhāsī kraiñcī tathā śukī // bndp_2,7.448 // dhṛtarāṣṭrī tathā śyenī tāsvapatyāni vacmite / śukīgarutmataḥ putrānsuṣuve ṣaṭ pariśrutān // bndp_2,7.449 // sukhaṃ sunetraṃ viśikhaṃ surūpaṃ surasaṃ balam / teṣāṃ putrāśca pautrāśca garuḍānāṃ mahātmanām // bndp_2,7.450 // caturdaśa sahasrāṇi purāṇāṃ pannagāśinām / putrapautravisargācca teṣāṃ vai vaṃśavistaraiḥ // bndp_2,7.451 // vyāptāni yāni sthānāni tāni vakṣye yathākramam / śālmalidvīpamakhilaṃ devakūṭaṃ ca parvatam // bndp_2,7.452 // maṇimantaṃ ca śailendraṃ mahasraśikharaṃ tathā / parṇamālaṃ sukeśaṃ ca śataśṛṅgaṃ tathācalam // bndp_2,7.453 // kauraraṃ pañcaśikharaṃ hemakūṭaṃ ca parvatam / pracaṇḍavāyuprajavairdīpitaiḥ padmarāgibhiḥ // bndp_2,7.454 // śailaśṛṅgāṇi vyāptāni gāruḍaistairmahātmabhiḥ / bhāsīputrāḥ smṛtā bhāsā ulūkāḥ kākakukkuṭāḥ // bndp_2,7.455 // mayūrāḥ kalaviṅkāśca kapotālāvatittirāḥ / kraiñcā vādhrīṇasāḥ śyenāḥ kurarāḥ sārasā bakāḥ // bndp_2,7.456 // ityevamādayo 'nye 'pi kravyādā ye ca pakṣiṇaḥ / dhṛtarāṣṭrī tu haṃsāśca kalahaṃsāṃśca bhāminī // bndp_2,7.457 // cakravākāṃśca vihagānsarvāṃścaivaudakāndvicān / śyenyanantaṃ vijajñe tu putrapautraṃ dvijottamāḥ // bndp_2,7.458 // garuḍasyātmajāḥ proktā irāyāḥ śṛṇuta prajāḥ / irā vijajñe kanyā vai tisraḥ kamalalojanāḥ // bndp_2,7.459 // vanaspatīnāṃ vṛkṣāṇāṃ vīrudhāṃ caiva mātaraḥ / latā caivālatā caiti vīrudhā caiti tatra yā // bndp_2,7.460 // latā vanaspatirjjajñepuṣpādapi phalāvahān / puṣpaiḥ phalagrahairvṛkṣānalatā samasūyata // bndp_2,7.461 // gulmāstathā latāvallyastvakūsārāstṛṇajātayaḥ / vīrudhastadapatyaṃ hi vaṃśaścātra samāpyate // bndp_2,7.462 // ete kaśyapadāyādā vyākhyātāḥ sthāṇujaṅgamāḥ / teṣāṃ putrāśca pautrāśca yairidaṃ saṃtataṃ jagat // bndp_2,7.463 // eṣa sargaikadeśasya kīrtito 'vayavo mayā / mārīco vaḥ prajāsargaḥ samāsena prakīrttitaḥ // bndp_2,7.464 // na śakyaṃ vyāsato vaktuṃ varṣāṇāṃ ca śatairapi / aditirdharmaśīlā tu balaśīlā ditistathā // bndp_2,7.465 // tapaḥśīlā tu surabhirmāyāśīlā danustathā / gandhaśīlā muniścaiva krodhādhyāyanaśīlinī // bndp_2,7.466 // gītaśīlā hyariṣṭā tu krūraśīlā khaśā smṛtā / krodhaśīlā tathā kadūḥ krodhā ca śuciśīlinī // bndp_2,7.467 // vāhaśīlā tu vinatā tāmrā vai ghātaśīlinī / irānugrahaśīlā tu hyanāyurbhakṣaṇe ratā // bndp_2,7.468 // abhavaṃllokamātṝṇāṃ śīlānyetāni sarvaśaḥ / dharmataḥ śīlato buddhyā kṣamayā balarūpataḥ // bndp_2,7.469 // rajaḥ sattva tamodriktā dhārmikādhārmikāśca vai / mātustulyābhijātāśca kaśyapasyātmajāḥ prabhoḥ // bndp_2,7.470 // devatāsuragandharvā yakṣarākṣasapannagāḥ / piśācāḥ paśavaścaiva mṛgāḥ patagavīrudhaḥ // bndp_2,7.471 // yasmāddākṣāyaṇīṣvete jajñire mānuṣīṣpiha / manuṣyaprakṛtīstasmāddevādīṃśca vijānate // bndp_2,7.472 // yasmācca saṃbhavaḥ kṛtsno devānāṃ mānuṣeṣviha / manvantareṣu sarveṣu tasmācchreṣṭhāstu mānuṣāḥ // bndp_2,7.473 // dharmārthakāmamokṣāṇāṃ mānuṣāḥ sādhakāstu vai / tator'vāksrotasaste vai utpadyante surāsurāḥ // bndp_2,7.474 // jāyante kāryasiddhyarthaṃ mānuṣeṣu punaḥ punaḥ / ityeṣa vaṃśaprabhavaḥ prasaṃkhyātastu vistarāt // bndp_2,7.475 // surāṇāmasurāṇāṃ ca gandharvāpsarasāṃ tathā / yakṣarakṣaḥ piśācānāṃ suparṇoragapakṣiṇām // bndp_2,7.476 // vyālānāṃ śikhināṃ caiva auṣadhīnāṃ ca sarvaśaḥ / kṛmikīṭapataṅgānāṃ kṣudrāṇāṃ jalacāriṇām // bndp_2,7.477 // paśūnāṃ brāhmaṇānāṃ ca śrīmatāṃ puṇyalakṣaṇaḥ / āyuṣyaścaiva dhanyaśca śrīmān hitasukhāvahaḥ / śrotavyaścaiva satataṃ grāhyaścaivānasūyataḥ // bndp_2,7.478 // imaṃ tu vaṃśaṃ niyamena yaḥ paṭhenmahātmanāṃ brāhmaṇavandyasaṃsadi / apatyalābhaṃ labhate ca puṣkalaṃ priyaṃ dhanaṃ pretya ca śobhanāṃ gatim // bndp_2,7.479 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīya upoddhātapāde kāśyapeyavarṇanaṃ nāma saptamo 'dhyāyaḥ sūta uvāca evaṃ prajāsu sṛṣṭāsu kaśyapena mahātmanā / pratiṣṭhitāsu sarvāsu carāsu sthāvarāsu ca // bndp_2,8.1 // abhiṣicyādhipatyeṣu teṣāṃ mukhyānprajāpatiḥ / tataḥ krameṇa rājyāni ādeṣṭumupacakrame // bndp_2,8.2 // dvijānāṃ vīrudhāṃ caiva nakṣatrāṇāṃ grahaiḥ saha / yajñānāṃ tapasāṃ caiva somaṃ rājye 'bhyaṣecayat // bndp_2,8.3 // bṛhaspatiṃ tu viśveṣāṃ dadāvaṅgirasāṃ patim / bhṛgūṇāmadhipaṃ caiva kāvyaṃ rājye 'bhyaṣecayat // bndp_2,8.4 // ādityānāṃ punarviṣṇuṃ vasūnāmatha pāvakam / prajāpatīnāṃ dakṣaṃ ca marutāmatha vāsavam // bndp_2,8.5 // daityānāmatha rājānaṃ prahrādaṃ ditinandanam / nārāyaṇaṃ tu sādhyānāṃ rudraṇāṃ ca vṛṣadhvajam // bndp_2,8.6 // vipracittiṃ ca rājānaṃ dānavānāmathādiśat / apāṃ ca varuṇaṃ rājye rājñāṃ vaiśravaṇaṃ tathā // bndp_2,8.7 // yakṣāṇāṃ rākṣasānāṃ ca pārthivānāṃ dhanasya ca / vaivasvataṃ pitṝṇāṃ ca yamaṃ rājye 'bhyaṣecayat // bndp_2,8.8 // sarvabhūtapiśācānā giriśaṃ śūlapāṇinam / śailānāṃ himavantaṃ ca nadīnāmatha sāgaram // bndp_2,8.9 // gandharvāṇāmadhipatiṃ cakre citrarathaṃ tathā / uccaiḥśravasamaśvānāṃ rājānaṃ cābhyaṣecayat // bndp_2,8.10 // mṛgāṇāmatha śārdūlaṃ govṛṣaṃ ca kakudminām / pakṣiṇāmatha sarveṣāṃ garuḍaṃ patatāṃ varam // bndp_2,8.11 // gandhānāṃ marutāṃ caiva bhūtānāmaśarīriṇām / samakālabalānāṃ ca vāyuṃ balavatāṃ varam // bndp_2,8.12 // sarveṣāṃ daṃṣṭriṇāṃ śeṣaṃ nāgānāmatha vāsukim / sarīsṛpāṇāṃ sarpāṇāṃ pannagānāṃ ca takṣakam // bndp_2,8.13 // sāgarāṇāṃ nadīnāṃ ca meghānāṃ varṣitasya ca / ādityānāmanyatamaṃ parjanyamabhiṣiktavān // bndp_2,8.14 // sarvāpsarogaṇānāṃ ca kāmadevaṃ tathā prabhum / ṛtūnāmatha māsānāmārttavānāṃ tathaiva ca // bndp_2,8.15 // yakṣāṇāṃ ca vipakṣāṇāṃ muhūrttānāṃ ca parvaṇām / kalākāṣṭhāpramāṇānāṃ gaterayanayostathā // bndp_2,8.16 // gaṇitasyātha yogasya cakre saṃvatsaraṃ prabhum / prajāpatervirajasaḥ pūrvasyāṃ diśi viśrutam // bndp_2,8.17 // putraṃ nāmnā sudhanvānaṃ rājānaṃ so 'bhyaṣecayat / dakṣiṇāsyāṃ diśi tathā kardamasya prajāpateḥ // bndp_2,8.18 // putrāṃ śaṅkhapadaṃ nāma rājānaṃ sobhyaṣecayat / pascimasyāṃ diśi tathā rajasaḥ putramacyutam // bndp_2,8.19 // ketumantaṃ mahātmānaṃ rājānaṃ cābhyaṣecayat / tathā hiraṇyaromāṇaṃ parjanyasya prajāpateḥ // bndp_2,8.20 // udīcyāṃ diśi durddharṣaputraṃ rājye 'bhyaṣecayat / manuṣyāṇāmadhipatiṃ cakre vaivasvataṃ manum // bndp_2,8.21 // tairiyaṃ pṛthivī sarvā saptadvīpā sapattanā / yathāpradeśamadyāpi dharmeṇa paripālyate // bndp_2,8.22 // svāyaṃbhuventare pūrvaṃ brahmaṇā te 'bhiṣecitāḥ / nṛpāścaite 'bhiṣicyante manavo ye bhavanti vai // bndp_2,8.23 // manvantareṣvatīteṣu gatā hyeteṣu pārthivāḥ / evamanye 'bhiṣicyante prāpte manvantare punaḥ // bndp_2,8.24 // atītānāgatāḥ sarve smṛtā manvantareśvarāḥ / rājasūye 'bhiṣiktaśca pṛthu rebhirnarottamaḥ // bndp_2,8.25 // vedadṛṣṭena vidhinā hyadhirājaḥ pratāpavān / etānutpādya putrāṃstu prajāsantānakāraṇāt // bndp_2,8.26 // punareva mahā bhāgaḥ prajānāṃ patirīśvaraḥ / kaśyapo gotrakāmastu cacāra paramaṃ tapaḥ // bndp_2,8.27 // putrau gotrakarau mahyaṃ bhavetāmiti cintayan / tasyapradhyāyamānasya kaśyapasya mahātmanaḥ // bndp_2,8.28 // brahmaṇoṃ'śau sutau paścātprādurbhūtau mahaujasau / vatsāraścāsitaścaiva tāvubhau brahma vādanā // bndp_2,8.29 // vatsārānnidhruvo jajñe rebhyaśca suhamāyaśāḥ / rebhyasya raibhyo vijñeyo nidhruvasya nibodhata // bndp_2,8.30 // cyavanasya sukanyāyā sumedhāḥ samapadyata / nidhruvasya tu yā patnī mātā vai kuṇḍapāyirām // bndp_2,8.31 // asitasyaikaparṇāyāṃ brahmiṣṭhaḥ samapadyata / śāṇḍilyānāṃ varaḥ śrīmān devalaḥ sumahāyaśāḥ // bndp_2,8.32 // nidhruvāḥ śāṇḍilā raibhyāstrayaḥ pakṣāstu kāśyapāḥ / vajriprabhṛtayo devā devāstasya prajā svimāḥ // bndp_2,8.33 // caturyuge tvatikrānte manorhyekādaśe prabhoḥ / athāvaśiṣṭe tasmiṃstu dvāpare saṃprarttite // bndp_2,8.34 // maruttasya nariṣyaṃ tastasya putro damaḥ kila / rājyavarddhanakastasya sudhṛtistatsuto naraḥ // bndp_2,8.35 // kevalaśca tatastasya bandhumānvegavāṃstataḥ / budhastasyā bhavadyasyā tṛṇabindurmahīpatiḥ // bndp_2,8.36 // tretāyugamukhe rājā tṛtīye sa babhūva ha / tasya celavilā kanyālaṃbuṣāgarbhasaṃbhavā // bndp_2,8.37 // tasyāṃ jāto viśravāstu vaulastyakulavarddhanaḥ / bṛhaspatibṛrhatkīrtirdevācāryastu kīrttitaḥ // bndp_2,8.38 // kanyāṃ tasyopayeme sa nāmnā vai devavarṇinīm / puṣpotkaṭāṃ ca vākāṃ ca sute mālyavatastathā // bndp_2,8.39 // kaikasīṃ mālinaḥ kanyāṃ tāsāṃ tu śṛṇuta prajāḥ / jyeṣṭhaṃ vaiśravaṇaṃ tasya suṣuve devavarṇinī // bndp_2,8.40 // divyena vidhinā yuktamārṣeṇa ca śrutena ca / rākṣasena ca rūpeṇa āsureṇa balena ca // bndp_2,8.41 // tripādaṃ sumahā kāyaṃ sthūlaśīrṣaṃ mahāhanum / aṣṭadaṃṣṭraṃ harichmaśruṃ śaṅkukarṇaṃ vilohitam // bndp_2,8.42 // hrasvabāhuṃ prabāhuṃ ca pigalaṃ sudvibhīṣaṇam / vaivarttajñānasaṃpannaṃ saṃbuddhaṃ caiva saṃbhavāt // bndp_2,8.43 // pitā dṛṣṭvābravīttaṃ tu kubero 'yamiti svayam / kutsāyāṃ kviti śabdo 'yaṃ śarīraṃ beramucyate // bndp_2,8.44 // kuberaḥ kuśarīratvānnāmnā vai tena soṃ'kitaḥ / yasmādviśravaso 'patyaṃ sādṛśyādviśravā iva // bndp_2,8.45 // tasmādvaiśravaṇo nāma nāmnā tena bhaviṣyati / ṛdrayāṃ kubero 'janayadviśrutaṃ nalakūbaram // bndp_2,8.46 // rāvaṇaṃ kumbhakarṇaṃ ca kanyāṃ śūrpaṇakhīṃ tathā / vibhīṣaṇacaturthāṃstu kaikasyajanayatsutān // bndp_2,8.47 // śaṅkukarṇo daśagrīvaḥ piṅgalo raktamūrddhajaḥ / catuṣpādviṃśatibhujo mahākāyo mahābalaḥ // bndp_2,8.48 // jātyañja nanibho daṃṣṭrī lohitagrīva eva ca / rākṣasenaujasā yukto rūpeṇa ca balena ca // bndp_2,8.49 // sattvabuddhijitaircaṅkṣarā asaireva rāvaṇaḥ / visargadāruṇaḥ krūro rāvaṇo drāvaṇastu saḥ // bndp_2,8.50 // hiraṇyakaśipurhyāsīdrāvaṇaḥ pūrvajanmani / caturyugāni rājābhūt trayodaśa sa rākṣasaḥ // bndp_2,8.51 // tāḥ pañcakoṭyo varṣāṇāṃ saṃkhyātāḥ saṃkhyayā dvijāḥ / niyutānyekaṣaṣṭiṃ ca śaradāṃ gaṇitāni vai // bndp_2,8.52 // ṣaṣṭiṃ caiva sahasrāṇi varṣāṇāṃ vai sa rāvaṇaḥ / devatānāmṛṣīṇāṃ ca ghoraṃ kṛtvā prajāgaram // bndp_2,8.53 // tretāyuge caturviṃśe rāvaṇastapasaḥ kṣayāt / rāmaṃ dāśarathiṃ prāpya sagaṇaḥ kṣayamīyivān // bndp_2,8.54 // mahodaraḥ prahastaśca mahāpārśvaḥ kharastathā / puṣpotkaṭāyāḥ putrāste kanyā kumbhīnasī tathā // bndp_2,8.55 // triśirā dūṣaṇaścaiva vidyujjihvaḥ sarākṣasaḥ / kanyānupālikā caiva vākāyāḥ prasavaḥ smṛtaḥ // bndp_2,8.56 // ityete krūra karmāṇaḥ paulastyā rākṣasā daśa / dāruṇābhijanāḥ sarve devairapi durāsadāḥ // bndp_2,8.57 // sarve labdhavarāḥ śūrāḥ putrapautraiḥ samanvitāḥ / yakṣāṇāṃ caiva sarveṣāṃ paulastyā ce ca rākṣasāḥ // bndp_2,8.58 // āgastyavaiśvāmitrāṇāṃ krūrāṇāṃ brahmarakṣasām / vedādhyayanaśīlānāṃ tapovrataniṣeviṇām // bndp_2,8.59 // teṣāmaiḍaviḍo rājā paulastyaḥ savyapiṅgalaḥ / itare ye yajñajuṣaste vai rakṣogaṇāstrayaḥ // bndp_2,8.60 // yātudhānā brahmadhānā vārttāścaiva divācarāḥ / niśācaragaṇāsteṣāṃ catvāraḥ kavibhiḥ smṛtāḥ // bndp_2,8.61 // paulastyā nairṛtāścaiva āgastyāḥ kauśikāstathā / ityetāḥ sapta teṣāṃ vai jātayo rākṣasāḥ smṛtāḥ // bndp_2,8.62 // teṣāṃ rupaṃ pravakṣyāmi svābhāvyena vyavasthitam / vṛttākṣāḥ piṅgalāścaiva mahākāyā mahodarāḥ // bndp_2,8.63 // aṣṭadaṃṣṭrāḥ śaṅkukārṇā ūrddhvaromāṇa eva ca / ākarṇā hāritasyāśca muñjadhūmrordhvamūrdhajāḥ // bndp_2,8.64 // sthūlaśīrṣāḥ sitābhāśca hrasvasakthiprabāhavaḥ / tāmrāsyā laṃbajihvoṣṭhā laṃbabhrūsthūlanāsikāḥ // bndp_2,8.65 // nīlāṅgā lohitagrīvā gaṃbhīrākṣā vibhīṣaṇāḥ / mahāghorasvarāścaiva vikaṭodbaddhapiṇḍikāḥ // bndp_2,8.66 // sthūlāśca tuṅganāsāśca śilāsaṃhananā dṛḍhāḥ / dāruṇābhijanāḥ krūrāḥ prāyaśaḥ kliṣṭakarmiṇaḥ // bndp_2,8.67 // sakuṇḍalāṅgadāpīḍā mukuṭoṣṇīṣadhāriṇaḥ / vicitrābharaṇāścitramālyagandhānulepanāḥ // bndp_2,8.68 // annādāḥ piśitādāśca puruṣādāśca te smṛtāḥ / ityetadrūpasādharmyaṃ rākṣasānāṃ smṛtaṃ budhaiḥ // bndp_2,8.69 // na samāste bale buddhau yuddhe māyā kṛte tadā / pulahasya mṛgāḥ putrāḥ sarve vyālāśca daṃṣṭriṇaḥ // bndp_2,8.70 // bhūtāḥ sarppāḥ piśācāśca sṛmarā hastinastathā / vānarāḥ kinnarāśceva māyuḥ kiṃpuruṣāstathā // bndp_2,8.71 // prāgapyete parikrāntā mayā krodhavaśānvayāḥ / anapatyaḥ kraturhyasminsmṛto vaivasvateṃ'tare // bndp_2,8.72 // na tasya patnyaḥ putrā vā tejaḥ saṃkṣivya ca sthitaḥ / atrervaśaṃ pravakṣyāmi tṛtīyasya prajāpateḥ // bndp_2,8.73 // tasya patnyastu sundaryoṃ daśaivāsanpativratāḥ / badrāśvasya ghṛtācyāṃ vai daśāpsarasi sūnavaḥ // bndp_2,8.74 // bhadrā śūdrā ca madrā ca śālabhā maladā tathā / balā halā ca saptaitā yā ca gocapalāḥ smṛtāḥ // bndp_2,8.75 // tathā tāmarasā caiva ratnakūṭā ca tādṛśaḥ / tatra yo vaṃśakṛccāsau tasya nāma prabhākaraḥ // bndp_2,8.76 // madrāyāṃ janayāmāsa somaṃ putraṃ yaśasvinam / svarbhānunā hate sūrye patamāne divo mahīm // bndp_2,8.77 // tamo 'bhibhūte loke 'sminprabhā yena pravarttitā / svasti testviti caukto vai patanniha divākaraḥ // bndp_2,8.78 // brahmarṣervacanāttasya na papāta divo mahīm / atriśreṣṭhāni gotrāṇi yaścakāra mahātapāḥ // bndp_2,8.79 // yajñeṣvanidhanaṃ caiva surairyasya pravartitam / sa tāsu janayāmāsa putrānātmasamānakān // bndp_2,8.80 // daśa tānvai sumahatā tapasā bhāvitaḥ prabhuḥ / svastyātreyā iti khyātā ṛṣayo vedapāragāḥ // bndp_2,8.81 // teṣāṃ dvau khyātayaśasau brahmiṣṭhau sumahaujasau / datto hyanumato jyeṣṭho durvāsāstasya cānujaḥ // bndp_2,8.82 // yavīyasī sutā teṣāmabalā brahmavādinī / atrāpyudāharantīmaṃ ślokaṃ paurāṇikāḥ purā // bndp_2,8.83 // atreḥ putraṃ mahātmānaṃ śāntātmānamakalmaṣam / dattātreyaṃ tanuṃ viṣaṇoḥ purāṇajñāḥ prajakṣate // bndp_2,8.84 // tasya gotrānvayajjātāścatvāraḥ prathitā bhuvi / śyāvāśvā mudgalāścaiva vāgbhūtakagavi sthirāḥ // bndp_2,8.85 // ete 'trīṇāṃ tu catvāraḥ smṛtāḥ pakṣā mahaujasaḥ / kāśyapo nāradaścaiva parvato 'rundhatī tathā // bndp_2,8.86 // jajñire mānasā hyete 'rudhatyāstannibodhata / nāradastu vasiṣṭhāyārundhatī pratyapādayat // bndp_2,8.87 // ūrddhvaretā mahātejā dakṣaśāpāttu nāradaḥ / purā devāsure tasminsaṃgrāme tārakāmaye // bndp_2,8.88 // anāvṛṣṭyā hate loke vyagre śaste suraiḥ saha / vasiṣṭhastapasā dhīmāñjīvayāmāsa vai prajāḥ // bndp_2,8.89 // anekaphalamūlinya auṣadhīśca pravartayan / tāstena jīvayāmāsa kāruṇyādauṣadhena saḥ // bndp_2,8.90 // arundhatyāṃ vasiṣṭastu śaktimutpādaya tsutam / svāṅgaja janayacchaktiradṛśyantyāṃ parāśaram // bndp_2,8.91 // kālyāṃ parāśarājjajñe kṛṣṇadvaipāyanaḥ prabhuḥ / dvaipāyanādaraṇyāṃ vai śuko jajñe guṇānvitaḥ // bndp_2,8.92 // udapadyanta ṣaḍime pīvaryāṃ śukasūnavaḥ / bhūriśravāḥ prabhuḥ śaṃbhuḥ kṛṣṇo gauraśca pañcamaḥ // bndp_2,8.93 // kanyā kīrtimatī caiva yogamātā dhṛtavratā / jananī brahmadattasya patnī sā tvaṇuhasya ca // bndp_2,8.94 // śvetāḥ kṛṣṇāśca paurāśca śyāmadhūmrāśca caṇḍinaḥ / ūṣmādā dārikāścaiva nīlāścaiva parāśarāḥ // bndp_2,8.95 // parāśarāṇāmaṣṭau te pakṣāḥ proktā mahātmanām / ata ūrddhva nibodha tvamindrapramati saṃbhavam // bndp_2,8.96 // vasiṣṭhasya kapiñjalyāṃ ghṛtācyāmudapadyata / kuṇīti yaḥ samākhyāta indrapramatirucyate // bndp_2,8.97 // pṛthoḥ sutāyāṃ saṃbhūtaḥ putrastasyābhavadvasuḥ / upamanyuḥ sutastasya yasyeme hyaupamanyavaḥ // bndp_2,8.98 // mitrāvaruṇayoścaiva kuṇḍineyāḥ pariśrutāḥ / ekārṣeyāstathā cānye vasiṣṭhā nāma viśrutāḥ // bndp_2,8.99 // ete pakṣā vasiṣṭhānāṃ smṛtā hyekādaśaiva tu / ityete brahmaṇaḥ putrā mānasā aṣṭa viśrutāḥ // bndp_2,8.100 // bhrātaraḥ sumahābhāgā yeṣāṃ vaṃśāḥ pratiṣṭhitāḥ / trīṃllokāndhārayantīmāndevarṣigaṇasaṃkulān // bndp_2,8.101 // teṣāṃ putrāśca pautrāśca śataśo 'tha sahasraśaḥ / vyāptā yestu trayo lokāḥ sūryasyeva gabhastibhiḥ // bndp_2,8.102 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīya upoddhātapāde ṛṣivaṃśavarṇanaṃ nāmāṣṭamo 'dhyāyaḥ // 8// ṛṣaya ūcuḥ kathaṃ dvivārāvutpannā bhavānī prāksatī tu yā / āsīddākṣāyaṇī pūrvamumā kathamajāyata // bndp_2,9.1 // menāyāṃ pitṛkanyāyāṃ janayañchailarāṭ svayam / ke vai te pitaro nāma yeṣāṃ menā tu mānasī // bndp_2,9.2 // mainākaścaiva dohitro dauhitrī ca tathā hyumā / ekaparṇā tathā caiva tathā caivaikapāṭalā // bndp_2,9.3 // gaṅgā cāpi saricchreṣṭhā sarvāsāṃ pūrvajā tathā / sarvametatvayoddiṣṭaṃ nirdeśaṃ tasya no vada // bndp_2,9.4 // śrotumicchāmi bhadraṃ te śrāddhasya ca vidhiṃ param / putrāśca ke smṛtāsteṣāṃ kathaṃ ca pitarastu te // bndp_2,9.5 // kathaṃ vā te samutpannāḥ kiṃnā mānaḥ kimātmakāḥ / svarge vai pitaro hyete devānāmapi devatāḥ // bndp_2,9.6 // evaṃ veditumicchāmi pitṝṇāṃ sargamuttamamā / yathā ca dattamasmābhiḥ sārddhaṃ prīṇāti vai pitṝn // bndp_2,9.7 // yadarthaṃ te na dṛśyante tatra kiṃ kāraṇaṃ smṛtam / svarge tu ke ca varttante pitaro narake va ke // bndp_2,9.8 // abhisaṃbhāṣya pitaraṃ pituśca pitaraṃ tathā / pratitāmahaṃ tathā caiva triṣu piṇḍeṣu nāmataḥ // bndp_2,9.9 // nāmnā dattāni śrāddhāni kathaṃ gacchanti vai pitṝn / kathaṃ ca śaktāste dātuṃ narakasthāḥ phalaṃ punaḥ // bndp_2,9.10 // ke ca te pitaro nāma kānyajāmo vayaṃ punaḥ / devā api pitṝn svarge yajantīti hi naḥ śrutam // bndp_2,9.11 // etadicchāmi vai śrotuṃ vistareṇa bahuśrutam / spaṣṭābhidhāna mapi vai tadbhavānvaktumarhasi // bndp_2,9.12 // sūta uvāca atra vo kīrtayiṣyāmi yathāprajñaṃ yathāśrutam / manvantareṣu jāyante pitaro devasūnavaḥ // bndp_2,9.13 // atītānāgatāḥ śreṣṭhāḥ kaniṣṭhāḥ kramaśastu vai / devaiḥ sārddhaṃ purātītāḥ pitaro 'nyentareṣu vai // bndp_2,9.14 // vartante sāṃprataṃ ce tu tānvai pakṣyāmi niścayāt / śrāddhakriyāṃ manuścaiṣāṃ śrāddhadevaḥ pravarttayet // bndp_2,9.15 // devānsṛjata brahmā māṃ yakṣyantīti ca prabhuḥ / tamutsṛjya tadātmānamayajaṃste phalārthinaḥ // bndp_2,9.16 // te śaptā brahmaṇā mūḍhā naṣṭasaṃjñā bhaviṣyatha / tasmātkiñcinna jānīta tato lokeṣu muhyata // bndp_2,9.17 // te bhūyaḥ praṇatāḥ sarve yācanti sma pitāmaham / anugrahāya lokānāṃ punastānabravītprabhuḥ // bndp_2,9.18 // prāyaścittaṃ caradhvaṃ vai vyabhicāro hi vaḥ kṛtaḥ / putrānsvānparipṛcchadhvaṃ tato jñānamavāpsyatha // bndp_2,9.19 // tatasta svasutāṃścaiva prayaścittaji ghṛkṣavaḥ / apṛcchansaṃyatātmāno vidhivacca mitho mithaḥ // bndp_2,9.20 // tebhyaste niyatātmānaḥ putrāḥ śaṃsuranekadhā / prayaścittāni dharmajñāvāṅmanaḥ karmajāni ca // bndp_2,9.21 // te putrānabruvanprītā labdhasaṃjñā divaukasaḥ / yūyaṃ vai pitaro 'smākaṃ yairvayaṃ pratibodhitāḥ // bndp_2,9.22 // dharmaṃ jñānaṃ ca vairāgyaṃ ko varo vaḥ pradīyatām / pustānabravīdbrahmā yūyaṃ vai satyavādinaḥ // bndp_2,9.23 // tasmādyaduktaṃ yuṣmābhistattathā na tadanyathā / uktaṃ ca pitaro 'smākaṃ ceti vai tanayāḥ svakāḥ // bndp_2,9.24 // pitaraste bhaviṣyanti tebhyo 'yaṃ dīyatāṃ varaḥ / tenaiva vacasā te vai brahmaṇaḥ parameṣṭhinaḥ // bndp_2,9.25 // putrāḥ pitṛtvamājagmuḥ putratvaṃ pitaraḥ punaḥ / tasmātte pitaraḥ putrāḥ pitṛtvaṃ teṣu tatsmṛtam // bndp_2,9.26 // evaṃ smṛtvā pitṝnputrāḥ putrāṃścaiva pitṝṃstathā / vyājahāra punarbrahmā vitṝnātmavivṛddhaye // bndp_2,9.27 // yo hya niṣṭānpitṝñśrāddhi kriyāṃ kāñcitakariṣyati / rākṣasā dānavāśbaiva phalaṃ prāpsyanti tasya tat // bndp_2,9.28 // śrāddhairāpyāyitāścaiva pitaraḥ somamavyayam / āpyāyamānā yuṣmābhirvarddhayiṣyanti nityaśaḥ // bndp_2,9.29 // śrāddhairāpyāyitaḥ somo lokānāpyāyayiṣyati / kṛtsnaṃ saparvatavanaṃ jaṅgamājaṅgamairvṛtam // bndp_2,9.30 // śrāddhāni puṣṭikāmāśca ye kariṣyanti mānavāḥ / tebhyaḥ puṣṭiṃ prajāścaiva dāsyanti pitaraḥ sadā // bndp_2,9.31 // śrāddhe yebhyaḥ pradāsyanti trīnpiṇḍānnāmagotrataḥ / sarvatra vartamānāste pitaraḥ prapitāmahāḥ // bndp_2,9.32 // teṣāmāpyāyayiṣyanti śrāddhadānena vai prajāḥ / evamājñā kṛtā pūrvaṃ brahmaṇā parameṣṭhinā // bndp_2,9.33 // tenaitatsarvathā siddhaṃ dānamadhyayanaṃ tapaḥ / te tu jñānapradātāraḥ pitaro vo na saṃśayaḥ // bndp_2,9.34 // ityete pitaro devā devāśca pitaraḥ punaḥ / anyonyapitaro hyete devāśca pitaraśca ha // bndp_2,9.35 // etadbrahmavacaḥ śrutvā sūtasya viditātmanaḥ / papracchurmunayo bhūyaḥ sūtaṃ tasmādyaduttaram // bndp_2,9.36 // ṛṣaya ūcuḥ kiyanto vai munigaṇāḥ kasminkāle ca te gaṇāḥ / pūrve tu devapravarā devānāṃ somavarddhanāḥ // bndp_2,9.37 // sūta uvāca etadvo 'haṃ pravakṣyāmi pitṛsargamanuttamam / śaṃyuḥ papraccha yatpūrvaṃ pitaraṃ vai bṛhaspatim // bndp_2,9.38 // bṛhaspatimupāsīnaṃ sarvajñānārthakovidam / putraḥ śaṃyurimaṃ praśnaṃ papraccha vinayānvitaḥ // bndp_2,9.39 // ka ete pitaro nāma kiyantaḥ ke ca nāmataḥ / samudbhūtāḥ kathaṃ caite pitṛtvaṃ samupāgatāḥ // bndp_2,9.40 // kasmācca pitaraḥ pūrvaṃ yajñaṃ puṣṇanti nityaśaḥ / kriyāśca sarvā varttante śrāddhapūrvā mahātmanām // bndp_2,9.41 // kasmai śrāddhāni deyāni kiṃ ca datte mahāphalam / keṣu cāpyakṣayaṃ śrāddhaṃ tīrtheṣu ca nadīṣu ca // bndp_2,9.42 // keṣu vai sarvamāptoti śrāddhaṃ kṛtvā dvijottamaḥ / kaśca kālo bhavecchrāddhe vidhiḥ kaścānuvarttate // bndp_2,9.43 // etadicchāmi bhagavanvistareṇa yathā tathā / vyākhyātamānupūrvyeṇa yatra codāhṛtaṃ mayā // bndp_2,9.44 // bṛhaspatiridaṃ samyagevaṃ pṛṣṭo mahāmatiḥ / vyājahārānupūrvyeṇa praśnaṃ praśnavidāṃ varaḥ // bndp_2,9.45 // bṛhaspatiruvāca katha yiṣyāmi te tāta yanmāṃ tvaṃ paripṛcchasi / vinayena yathānyāyaṃ gambhīraṃ praśnamuttamam // bndp_2,9.46 // dyauraṃrikṣaṃ pṛthivī nakṣatrāṇi diśasta thā / sūryācandramasau caiva tathāhorātrameva ca // bndp_2,9.47 // na babhūvustadā tāta tamobhūtamabhūjjagat / brahmaiko duścaraṃ tatra tatāpa paramaṃ tapaḥ // bndp_2,9.48 // śaṃyustamabravīdbhūyaḥ pitaraṃ brahmavittamam / sarvavedavratasnātaḥ sarvajñānavidāṃ varaḥ / kīdṛśaṃ sarvabhūteśastapastepe prajā patiḥ // bndp_2,9.49 // bṛhaspatiruvāca sarveṣāṃ tapasāṃ yattattapo yogamanuttamam / dhyāyaṃstadā sa bhagavāṃstena lokānavāsṛjat // bndp_2,9.50 // jñānāni bhūtabhavyāni lokā vedāśca sarvaśaḥ / yogāmṛtāstadā sṛṣṭā brahmaṇā lokacakṣuṣā // bndp_2,9.51 // lokāḥ saṃtānakā nāma yatra tiṣṭhanti bhāsvarāḥ / vairājā iti vikhyātā devānāṃ divi devatā/ // 52// yogena tapasā yuktaḥ pūrvameva tadā prabhuḥ / devānasṛjata brahmā yogayuktānsanātanān // bndp_2,9.53 // ādidevā iti khyātā mahāsattvā mahaujasaḥ / sarvakāmapradāḥ pūjyā devādānavamānavaiḥ // bndp_2,9.54 // teṣāṃ sapta samākhyātā gaṇāstrailokyapūjitāḥ / amūrttayastrayasteṣāṃ catvārastu samūrttayaḥ // bndp_2,9.55 // upariṣṭāt trayasteṣāṃ varttante bhāvamūrttayaḥ / teṣāmadhastādvarttante catvāraḥ sūkṣmamūrttayaḥ // bndp_2,9.56 // tato devāstato bhūmireṣā lokaparaṃparā / loke varṣanti te hyasmiṃstebhyaḥ parjanyasaṃbhavaḥ // bndp_2,9.57 // annaṃ bhavati vai vṛṣṭyā lokānāṃ saṃbhavastataḥ / āpyāyayanti te yasmātsomaṃ cānnaṃ ca yogataḥ // bndp_2,9.58 // ūcustānvai pitṝṃsta smāllokānāṃ lokasattamāḥ / manojavāḥ svadhābhakṣyaḥ sarvakāmapariṣkṛtāḥ // bndp_2,9.59 // lobhamohabhayopetā niścintāḥ śoka varjitāḥ / ete yogaṃ parityajya prāptā lokānsudarśanān // bndp_2,9.60 // divyāḥ puṇyā vipāpmāno mahātmāno bhavantyuta / tato yugasahasrānte jāyante brahmavādinaḥ // bndp_2,9.61 // pratilabhya punaryogaṃ mokṣaṃ gacchantyamūrttayaḥ / vyaktāvyaktaṃ parityajya mahāyogabalena ca // bndp_2,9.62 // naśyantyulkeva gagane kṣaṇadvidyutprabheva ca / utsṛjya dehajālāni mahāyogabalena ca // bndp_2,9.63 // nirākhyopāsyatā yānti saritaṃ sāgaraṃ yathā / kriyayā gurupūjābhiryāgaṃ kurvanti yatnataḥ // bndp_2,9.64 // śrāddhe prītāstataḥ somaṃ pitaro yogamāsthitāḥ / āpyāyayanti yogena trailokyaṃ yena jīvati // bndp_2,9.65 // tasmācchrāddhāni deyāni yogānāṃ yatnataḥ sadā / pitṝṇāṃ hi balaṃ yogo yogātsomaḥ pravarttate // bndp_2,9.66 // sahasraśataviprānvai bhojayedyāvadāgatān / ekastānapi mantrajñaḥ sarvānarhati tacchṛṇu // bndp_2,9.67 // etāneva ca mantrajñānbhojayedyaḥ samāgatān / ekastānsnātakaḥ pritaḥ sarvānarhati tacchṛṇu // bndp_2,9.68 // mantrajñānāṃ sahasreṇa snātakānāṃ śatena ca / yogācāryeṇa yadbhuktaṃ trāyate mahāto bhayāt // bndp_2,9.69 // gṛhasthānāṃ sahasreṇa vānaprasthaśatena ca / brahmacārisahasreṇa yoga eva viśiṣyate // bndp_2,9.70 // nāstiko vāpyadharmo vā saṃkīrmastaskaro 'pi vā / nānyatra tāraṇaṃ dānaṃ yogeṣvāha prajāpatiḥ // bndp_2,9.71 // pitarastasya tuṣyanti suvṛṣṭenaiva karṣakāḥ / putro vāpyatha vā pautro dhyāninaṃ bhojayiṣyati // bndp_2,9.72 // alābhe dhyānaniṣṭhānāṃ bhojayedbrahmacāriṇam / tadalābhe udasīnaṃ gūhasthamapi bhojayet // bndp_2,9.73 // yastiṣṭhedekapādena vāyubhakṣaḥ śataṃ samāḥ / dhyānayogī parastasmāditi brahmānuśāsanam // bndp_2,9.74 // ādya eṣa gaṇaḥ proktaḥ pitṝṇāmamitaujasām / bhāvayansarvalokānvai sthita eṣa gaṇaḥ sadā // bndp_2,9.75 // ata ūrdhvaṃ pravakṣyāmi sarvānapi gaṇānpunaḥ / saṃtatiṃ saṃsthitiṃ caiva bhāvanāṃ ca yathākramam // bndp_2,9.76 // eti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīya upoddhātapāde pitṛkalpo nāma navamo 'dhyāyaḥ // 9// bṛhaspatiruvāca saptaite jayatāṃ śreṣṭhāḥ svarge pitṛgaṇāḥ smṛtāḥ / catvāro murttimantaśca trayasteṣāmamūrttayaḥ // bndp_2,10.1 // teṣāṃ lokānvisargaṃ ca kīrttayiṣye nibodhata / yāvai duhitarasteṣāṃ dauhitrāśceva ye smṛtāḥ // bndp_2,10.2 // lokāḥ saṃtānakā nāma yatra tiṣṭhanti bhāsvarāḥ / amūrttayaḥ pitṛgaṇāste vai putrāḥ prajāpateḥ // bndp_2,10.3 // virājasya dvijaśreṣṭhā vairājā iti viśrutāḥ / ete vai pitarastāta yogānāṃ yogavardhanāḥ // bndp_2,10.4 // apyāyayanti ye nityaṃ yogāyogabalena tu / śrāddhairāpyāyitāste vai somamāpyāyayanti ca // bndp_2,10.5 // āpyāyitastataḥ somo lokānāpyāyayatyuta / eteṣāṃ mānasī kanyā menā nāma mahāgireḥ // bndp_2,10.6 // patnī himavataḥ putro yasyā maināka ucyate / parvatapravaraḥ so 'tha kraiñcaścāsya gireḥ sutaḥ // bndp_2,10.7 // tisraḥ kanyāstu menāyāṃ janayāmāsa śailārāṭ / aparṇāmekaparṇāṃ ca tṛtīyāmekapāṭalām // bndp_2,10.8 // nyagrodhame kaparṇā tu pāṭhalaṃ tvekapāṭalā / āśite dve aparṇā tu hyaniketā tapo 'carat // bndp_2,10.9 // śataṃ varṣasahasrāṇāṃ duścaraṃ devadānavaiḥ / āhāramekaparṇena hyekaparṇā samācarat // bndp_2,10.10 // pāṭalenaiva caikena vyadadhādekapāṭalā / pūrṇe varṣasahasre dve cāhāraṃ vai prajakratuḥ // bndp_2,10.11 // ekā tatra nirāhārā tāṃ mātā pratyabhāṣata / niṣedhayantī someti mātṛsrehena duḥkhitā // bndp_2,10.12 // sā tathoktā tadāparṇā devī duścaracāriṇī / umeti hi mahābhāgā triṣu lokeṣu viśrutā // bndp_2,10.13 // tathaiva nāmnā tenāsau niruktoktena karmaṇā / etattu trikumārīkaṃ jagatsthāvarajaṅga mam // bndp_2,10.14 // etāsāṃ tapasā sṛṣṭaṃ yāvadbhūmirddhariṣyati / tapaḥśarīrāstāḥ sarvāsthisro yogabalānvitāḥ // bndp_2,10.15 // sarvāstāḥ sumahābhāgāḥ sarvāśca sthirayauvanāḥ / sarvāśca brahmavādinyaḥ sarvāścaivordhvaretasaḥ // bndp_2,10.16 // umā tāsāṃ variṣṭhā ca śreṣṭhā ca varavarṇinī / mahāyogabalopetā mahādevamupasthitā // bndp_2,10.17 // dattakaścośānstasyāḥ putro vai bhṛgunandanaḥ / asitasyaikaparṇā tu patnī sādhvī pativratā // bndp_2,10.18 // dattā himavatā tasmai yogācāryāya dhīmate / devalaṃ suṣuve sā tu brahmiṣṭhaṃ jñānasaṃyutā // bndp_2,10.19 // yā vai tāsāṃ kumārīṇāṃ tṛtīyā caikapāṭalā / putraṃ śataśalākasya jaigīṣavyamupasthitā // bndp_2,10.20 // tasyāpi śaṅkhaliśitau smṛtau putrāvayonijau / ityetā vai mahābhāgāḥ kanyā himavataḥ śubhāḥ // bndp_2,10.21 // rudrāṇī sā tu pravarā svairguṇairatiricyate / anyonyaprītamanasorumāśaṅkarayoratha // bndp_2,10.22 // śleṣaṃ saṃsaktayorjñātvā śaṅkitaḥ kila vṛtrahā / tābhyāṃ maithunaśaktābhyāmapatyodbhavabhīruṇā // bndp_2,10.23 // tayoḥ sakāśamindreṇa preṣito havyavāhanaḥ / anāyo rativighnaṃ ca tvamācara hutāśana // bndp_2,10.24 // sarvatra gata eva tvaṃ na doṣo vidyate tava / ityevamukte tu tadā vahninā ca tathā kṛtam // bndp_2,10.25 // umāṃ devaḥ samutsṛjya śukraṃ bhūmau vyasarjayat / tato ruṣitayā sadyaḥ śapto 'gnirumayā tayā // bndp_2,10.26 // idaṃ coktavatī vahniṃ roṣagadgadayā girā / yasmānnāvavitṛptābhyāṃ rativighnaṃ hutāśana // bndp_2,10.27 // kṛtavānasya karttavyaṃ tasmāttvamasi durmatiḥ / yadevaṃ vigataṃ garbhaṃ raudraṃ śukraṃ mahāprabham // bndp_2,10.28 // garbhe tvaṃ dhārayasvaivameṣā te daṇḍadhāraṇā / sa śāpadoṣādrudrāṇyā antargarbho hutāśanaḥ // bndp_2,10.29 // bahūnvarṣagaṇāngarbhaṃ dhārayāmāsa vai dvija / sa gaṅgāmabhigamyāha śrūyatāṃ sariduttame // bndp_2,10.30 // sumahānparikhedo me jāyate garbhadhāraṇāt / maddhitārtha matho garbhamimaṃ dhāraya nimnage // bndp_2,10.31 // matprasādācca tanayo varadaste bhaviṣyati / tathetyuktvā tadā sā tu saṃpratdṛṣṭā mahānadī // bndp_2,10.32 // taṃ garbhaṃ dhārayāmāsa dahyamānena cetasā / sāpi kṛcchreṇa mahatā khidyamānā mahānadī // bndp_2,10.33 // prakṛṣṭaṃ vyasṛjadgarbhaṃ dīpyamāna mivānalam / rudrāgnigaṅgātanayastatra jāto 'ruṇaprabhaḥ // bndp_2,10.34 // ādityaśatasaṃkāśo mahātejāḥ pratāpavān / tasmiñjāte mahābhāge kumāre jāhnavīsute // bndp_2,10.35 // vimānayānairākāśaṃ patatrribhirivāvṛtam / devadundubhayo nedurākāśe madhurasvanāḥ // bndp_2,10.36 // mumucuḥ puṣpavarṣaṃ ca khecarāḥ siddhacāraṇāḥ / jagurgandharvamukhyāśca sarvaśastatra tatra ha // bndp_2,10.37 // yakṣā vidyādharāḥ siddhāḥ kinnarāścaiva sarvaśaḥ / mahānāgasahasrāṇi pravarāśca patatrriṇaḥ // bndp_2,10.38 // upatasthurmahābhāgamāgneyaṃ śaṅkarātmajam / prabhāveṇa hatāstena daityavānararākṣasāḥ // bndp_2,10.39 // sa hi saptarṣibhāryābhirārādevāgnisaṃbhavaḥ / abhiṣekaprayātābhirdṛṣṭo varjya tvarundhatīm // bndp_2,10.40 // tābhiḥ sa bālārkanibho raudraḥ parivṛtaḥ prabhuḥ / snihyamānābhiratyarthaṃ svakabhiriva mātṛbhiḥ // bndp_2,10.41 // yugapatsarvadevībhirdidhitsurjāhnavīṃ sutaḥ / ṣaṇmukhānyasṛjacchrīmāṃstenāyaṃ ṣaṇmukhaḥ smṛtaḥ // bndp_2,10.42 // tena jātena mahātā devānāmasahiṣṇavaḥ / skanditā dānavagaṇāstasmātskandaḥ pratāpavān // bndp_2,10.43 // kṛttikābhistu yasmātsa varddhito hi purātanaḥ / kārttikeya iti khyātastasmādasurasūdanaḥ // bndp_2,10.44 // jṛṃbhatastasya daityārerjvālā mālākulā tadā / mukhādvinirgatā tasya svaśaktiraparājitā // bndp_2,10.45 // krīḍārthaṃ caiva skandasya viṣṇunā prabhaviṣṇunā / garuḍādatisṛṣṭau hi pakṣiṇau dvau prabhadrakau // bndp_2,10.46 // mayūraḥ kukkuṭaścaiva patākā caiva vāyunā / yasya dattā sarasvatyā mahāvīṇā mahāsvanā // bndp_2,10.47 // ajaḥ svayaṃbhuvā datto meṣo dattaśca śaṃbhunā / māyāviharaṇe vipra girau kraiñce nipātite // bndp_2,10.48 // tārake cāsuravare samudīrṇe nipātite / seṃdropendrairmahābhāgairdevairagnisutaḥ prabhuḥ // bndp_2,10.49 // senāpatyena daityārirabhiṣiktaḥ pratāpavān / devasenāpatistveṣa paṭhyate suranāyakaḥ // bndp_2,10.50 // devāriskandanaḥ skandaḥ sarvalokeśvaraḥ prabhuḥ / pramathairvidhairdevastathā bhūtagaṇairapi // bndp_2,10.51 // mātṛbhirvividhābhiśca vināyakagaṇaistataḥ / lokāḥ somapadā nāma marīceryatra vai sutāḥ // bndp_2,10.52 // tatra te divi varttante devāstānpūjayantyuta / śrutā barhiṣado nāma pitaraḥ somapāstu te // bndp_2,10.53 // eteṣāṃ mānasī kanyā acchodā nāma nimnagā / acchaudaṃ nāma taddivyaṃ saro yasmātsamutthitā // bndp_2,10.54 // tathā na dṛṣṭapūrvāstu vitaraste kadācana / saṃbhūtā mānasī teṣāṃ pitṝnsvānnābhijānatī // bndp_2,10.55 // sā tvanyaṃ pitaraṃ vavre tānatikramya vai pitṝn / amāvasumiti khyātamailaputraṃ nabhaścaram // bndp_2,10.56 // adrikāpsarasā yuktaṃ vimānādhiṣṭhitaṃ divi / sā tena vyabhicāreṇa gagane nāprajāriṇī // bndp_2,10.57 // pitaraṃ prārthayitvānyaṃ yogabhraṣṭā papāta ha / trīṇyavaśyadvimānāni patantī sā divaścyutā // bndp_2,10.58 // trasareṇupramāṇāni teṣu cāvasthitānpitṝn / susūkṣmānaparivyaktānagnīnagniṣvivāhitān // bndp_2,10.59 // trāyadhvamityuvācārtā patatī cāpyavākśirāḥ / tairukā sā tu mā bhaiṣī rityato 'dhiṣṭhitābhavat // bndp_2,10.60 // tataḥ prasādayatsā vai sīdantī tvanayā girā / ūcuste pitaraḥ kanyāṃ bhraṣṭaiśvaryāṃ vyatikramāt // bndp_2,10.61 // bhraṣṭaiśvaryāṃ svadoṣeṇa patasi tvaṃ śucismite / yairācaranti karmaṇi śarīrairiha devatāḥ // bndp_2,10.62 // taireva tatkarmabhalaṃ prāpnuvanti sadā sma ha / sadyaḥ phalanti karmāṇi devatve pretya mānuṣe // bndp_2,10.63 // tasmātsvatapasaḥ putri pretya saṃprāpsyase phalam / ityuktayā tu pitaraḥ punaste tu prasāditāḥ // bndp_2,10.64 // dhyātvā prasādaṃ te cakrustasyāstadanukaṃpayā / avaśyaṃ bhāvinaṃ dṛṣṭvā hyarthamūcustadā tu tām // bndp_2,10. 65 // somapāḥ pitaraḥ kanyāṃ rajño 'syaiva tvamāvasoḥ / utpannasya pṛthivyāṃ tu mānuṣeṣu mahātmanaḥ // bndp_2,10.66 // kanyā bhūtvā tvimāṃllokānpunaḥ prāpsyasi bhāmini / aṣṭāviṃśe bhavitrī tvaṃ dvāpare matsyayonijā // bndp_2,10.67 // asyaiva rājño duhitā hyadrikāyāmamāvasoḥ / parāśarasya dāyādamṛṣiṃ tvaṃ janayiṣyasi // bndp_2,10.68 // sa vedamekaṃ brahmarṣi ścaturddhā vibhajiṣyati / mahābhiṣasya putrau dvau śantanoḥ kīrttivarddhanau // bndp_2,10.69 // vicitravīryaṃ dharmajñaṃ tvamevotpādayiṣyasi / citrāṅgadaṃ ca rājānaṃ sarvasattvabalānvitam // bndp_2,10.70 // etānutpādayitvātha punarlokānavā psyasi / vyabhicārātpitṝṇāṃ tvaṃ prāpsyase janma kutsitam // bndp_2,10.71 // tasyaiva rājñastvaṃ kanyā adrikāyāṃ bhaviṣyasi / kanyā bhūtvā tataśca tvamimāṃllokānavāpsyasi // bndp_2,10.72 // evamukatvā tu dāśeyī jātā satyavatī tu sā / adrikāyāḥ sutā matsyā sutā jātā hyamāvasoḥ // bndp_2,10.73 // adikāmatsyasaṃbhūtā gaṅgāyamunasaṃgame / tasyā rājño hi sā kanyā rājño vīryeṇa caiva hi // bndp_2,10.74 // virajānāma te lokā divi rocanti te gaṇāḥ / agniṣvāttāḥ smṛtāstatra pitaro bhāskaraprabhāḥ pulahasya prajāpateḥ / eteṣāṃ mānasī kanyā pīvarī nāma viśrutā // bndp_2,10.77 // yoginī yogapatnī ca yogamātā tathaiva ca / bhavitā dvāparaṃ prāpya aṣṭāviṃśatimeva tu // bndp_2,10.78 // śrīmānvyāso mahāyogī yogastasmindvijottamāḥ / vyāsādaraṇyāṃ saṃbhūto vidhūma iva pāvakaḥ // bndp_2,10.79 // parāśarakulodbhūtaḥ śuko nāma mahātapāḥ / sa tasyāṃ pitṛkanyāyāṃ pīvaryāṃ janayadvibhuḥ // bndp_2,10.80 // putrānpañca yogacaryāpariburṇānpariśrutān / kṛṣṇā gauraṃ prabhuṃ śaṃbhuṃ tathā bhūriśrutaṃ ca vai // bndp_2,10.81 // kanyāṃ kīrtimatīṃ caiva yoginīṃ yogamātaram / brahmadattasya cananī mahiṣī tvaṇuhasya sā // bndp_2,10.82 // ādityakiraṇopetamapunarmārgamāsthitaḥ / sarvavyāpī vinirmukto bhaviṣyati mahāmuniḥ // bndp_2,10.83 // traya ete gāṇāḥ proktāścatuḥ śeṣānnibodhata / tānvakṣyāmi dvijaśreṣṭhāḥ prabhāmūrttimato gaṇān // bndp_2,10.84 // utpannāstu svadhāyāṃ te kāvyā hyagneḥ kaveḥ sutāḥ / pitaro devalokeṣu jyotirbhāsiṣu bhāsvarāḥ // bndp_2,10.85 // sarvakāmasamṛddheṣu dvijāstānbhāvayantyuta / eteṣāṃ mānasī kanyā yogotpattiritiśrutā // bndp_2,10.86 // dattā sanatkumāreṇa śukrasya mahiṣī tu yā / ekaśṛṅgeti vikhyātā bhṛgūṇāṃ kīrtivarddhinī // bndp_2,10.87 // marīci garbhāste lokāḥ samāvṛtya divi sthitāḥ / ete hyaṅgirasaḥ putrāḥ sādhyaiḥ saṃvarddhitāḥ purā // bndp_2,10.88 // upahūtāḥ smṛtāste vai pitaro bhāsvarā divi / tānkṣatriyagaṇāḥ sapta bhāvayanti phalārthinaḥ // bndp_2,10.89 // eteṣāṃ mānasī kanyā yaśodā nāma viśrutā / matā yā jananī devī khaṭvāṅgasya mahātmanaḥ // bndp_2,10.90 // yajñe yasya purā gītā gāthāgītairmaharṣibhiḥ / agnerjanma tadā dṛṣṭvā śāṇḍilyasya mahātmanaḥ // bndp_2,10.91 // yajamānaṃ dilīpaṃ ye paśyantyatra samāhitāḥ / satyavrataṃ mahātmānaṃ te 'pi svargajito narāḥ // bndp_2,10.92 // ājyapā nāma pitaraḥ kardamasya prajā pateḥ / samutpannasya pulahādutpannāstasya te sutāḥ // bndp_2,10.93 // lakiṣu teṣu vaivartāḥ kāmagoṣu vihaṅgamāḥ / etānvaiśyagaṇāḥ śrāddhe bhāva yanti phalārthinaḥ // bndp_2,10.94 // eteṣāṃ mānasī kanyā virajā nāma viśrutā / yayāterjananī sādhvī patnī sā nahuṣasya ca // bndp_2,10.95 // sukālā nāma pitaro vasiṣṭhasya mahātmanaḥ / hairaṇyagarbhasya sutāḥ śūdrāstāṃ bhāvayantyuta // bndp_2,10.96 // mānasā nāma te lokā vartante yatra te divi / eteṣāṃ mānasī kanyā narmadā saritāṃ varā // bndp_2,10.97 // sā bhāvayati bhūtāni dakṣiṇāpathagāminī / jananī sātrasaddasyoḥ purukutsaparigrahaḥ // bndp_2,10.98 // eteṣāmabhyupagamānmanurmanvantareśvaraḥ / manvantarādau śrāddhāni pravartayati sarvaśaḥ // bndp_2,10.99 // pitṝṇāmānupūrvyeṇa sarveṣāṃ dvijasattamāḥ / tasmādetatsvadharmeṇa deyaṃ śrāddhaṃ ca śraddhayā // bndp_2,10.100 // sarveṣāṃ rājataiḥ pātrairapi vā rajatānvitaiḥ / dattaṃ svadhāṃ purodhāya śrāddhaṃ prīṇāti vai pitṝn // bndp_2,10.101 // saumyāyane vāgrayaṇe hyaśvamedhaṃ tadapnuyāt / somaścāpyāyanaṃ kṛtvā hyaganervevasvatasya ca // bndp_2,10.102 // pitṝnprīṇāti yo vaṃśyaḥ pitaraḥ prīṇayanti tam / pitaraḥ puṣṭikāmasya prajākāmasya vā punaḥ // bndp_2,10.103 // puṣṭiṃ prajāstathā svargaṃ prayacchanti na saṃśayaḥ / devakāryādapi sadā pitṛkāryaṃ viśiṣyate // bndp_2,10.104 // devatābhyaḥ pitṝṇāṃ hi pūrvamāpyāyanaṃ smṛtam / na hi yoga gatiḥ sūkṣmā pitṝṇāṃ na pitṛkṣayaḥ // bndp_2,10.105 // tapasā viprasiddhena dṛśyate māsacakṣuṣā / ityete pitaraścaiva lokā duhitaraśca vai // bndp_2,10.106 // dauhitrā yajamānāśca proktā ye bhāvayanti yān / catvāro mūrtimantastu trayasteṣāmamūrtayaḥ // bndp_2,10.107 // tebhyaḥ śrāddhāni satkṛtya devāḥ kurvanti yatnataḥ / bhaktyā prāñjalayaḥ sarveseṃdrāstadgatamānasāḥ // bndp_2,10.108 // viśve ca sikatāścaiva pṛśnijāḥ śṛṅgiṇastathā / kṛṣṇāḥ śvetāṃbujāścaiva vidhiva tpūjayantyuta // bndp_2,10.109 // praśastā vātarasanā divākṛtyāstathaiva ca / meghāśca marutaścaiva brahmādyāśca divaukasaḥ // bndp_2,10.110 // atribhṛgvaṅgirādyāśca ṛṣayaḥ sarva eva te / yakṣā nāgāḥ suparṇāśca kinnarā rākṣasaiḥ saha // bndp_2,10.111 // pitṝṃste 'pūjayansarve nityameva phalārthinaḥ / evamete mahātmānaḥ śrāddhe satkṛtya pūjitāḥ // bndp_2,10.112 // sarvānkāmānprayacchanti śataśo 'tha sahasraśaḥ / hitvā trailokyasaṃsāraṃ jarāmṛtyumayaṃ tathā // bndp_2,10.113 // mokṣaṃ yogamathaiśvaryaṃ sūkṣmadehamadehinām / kṛtsnaṃ vairāgyamānantyaṃ prayacchanti pitāmahāḥ // bndp_2,10.114 // eśvaryaṃ vihitaṃ yogameśvaryaṃ yoga ucyate / yogaiśvaryamṛte mokṣaḥ kathañcinnopapadyate // bndp_2,10.115 // apakṣasyeva gamanaṃ gagane pakṣiṇo yathā / variṣṭhaḥ sarvadharmāṇāṃ mokṣadharmaḥ sanātanaḥ // bndp_2,10.116 // pitṝṇāṃ hi prasādena prāpyate sa mahātmanām / muktāvaiḍūryavāsāṃsi vājināgāyutāni ca // bndp_2,10.117 // koṭiśaścāpi ratnāniprayacchanti pitāmahāḥ / haṃsabarhiṇayuktani muktāvaiḍhūryavanti ca // bndp_2,10.1118 // kiṅkiṇījālanaddhāni sadā puṣpaphalāni ca / vimānānāṃ sahasrāṇi yuktānyapsarasāṃ gaṇaiḥ // bndp_2,10.119 // sarvakāmasamṛddhāni prayacchanti pitāmahāḥ / prajāṃ puṣṭiṃ smṛtiṃ medhāṃ rājyamārogyameva ca / prītā nityaṃ prayacchanti mānuṣāṇāṃ pitāmahāḥ // bndp_2,10.120 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīye upoddhātapāde pitṛrājya kalpo nāma daśamo 'dhyāyaḥ // 10// bṛhaspatiruvāca rājataṃ rājatāktaṃ vā pitṝṇāṃ pātramucyate / rājatasya kathāvāpi darśanaṃ dāna meva vā // bndp_2,11.1 // anantamakṣayaṃ svarge rājate dānamucyate / pitṝnetena dānena satputrāstārayantyuta // bndp_2,11.2 // rājate hi svadhā dugdhā pātre taiḥ pṛthivī purā / svadhāṃ vā pārthibhistāta tasmin dattaṃ tadakṣayam // bndp_2,11.3 // kṛṣṇājinasya sāṃnidhyaṃ darśanaṃ dānameva ca / rakṣoghnaṃ brahma varcasyaṃ paśūnputrāṃśca tārayet // bndp_2,11.4 // kanakaṃ rājataṃ pātraṃ dauhitraṃ kutupastilāḥ / vastūni pāvanīyāni tridaṇḍīyoga eva vā // bndp_2,11.5 // śrāddhakarmaṇyayaṃ śreṣṭho vidhirbrāhmaḥ sanātanaḥ / āyuḥkīrtiprajaiśvaryaprajñāsaṃtativarddhanaḥ // bndp_2,11.6 // diśidakṣiṇapūrvasyāṃ vedisthānaṃ nivedayet / sarvato 'ratnimātraṃ ca caturasraṃ susaṃsthitam // bndp_2,11.7 // vakṣyāmi vidhivatsthānaṃ pitṝṇāmanuśāsitam / dhanyamāyuṣyamārogyaṃ balavarṇavivarddhanamā // bndp_2,11.8 // tatra gartāstrayaḥ kāyārstrayo daṇḍāśca khādirāḥ / aratnimātrāste kāryā rajataiḥ pravibhūṣitāḥ // bndp_2,11.9 // te vitastyāyatā garttāḥ sarvataścaturaṅgulāḥ / prāgdakṣiṇamukhānkuryātsthirānaśuṣirāṃstathā // bndp_2,11.10 // adbhiḥ pavitrayuktābhiḥ pāvayetsatataṃ śuciḥ / payasā hyāja gavyena śodhanaṃ cādbhireva ca // bndp_2,11.11 // satataṃ tarpaṇaṃ hyetattṛptirbhavati śāsvatī / iha vāmutra ya vaśī sarvakāmasamanvitaḥ // bndp_2,11.12 // evaṃ triṣavaṇasnāto yor'cayetprayataḥ pitṝn / mantreṇa vidhivatsamyagaśvamedhaphalaṃ labhet // bndp_2,11.13 // tānsthāpayedamāvāsyāṃ garttānvai caturaṅgulān / triḥsaptasaṃsthāste yajñāstrailokyaṃ dhāryate tu yaḥ // bndp_2,11.14 // tasya puṣṭistathaiśvaryamāyuḥ saṃtatireva ca / divi ca bhrājatelakṣmyā mokṣaṃ ca labhate kramāt // bndp_2,11.15 // pāpmāpahaṃ pāvanīyaṃ hyaśvamedhaphalaṃ labhet / aśvamedhaphalaṃ hyettaddvijaiḥ saṃskṛtya pūjitam // bndp_2,11.16 // mantraṃ vakṣyāmyahaṃ tasmādamṛtaṃ brahmanirmitam / deṃvatebhyaḥ pitṛbhyaśca mahāyogibhya eva ca // bndp_2,11.17 // namaḥ svāhayai svadhāyai nityameva bhavatyuta / āddhe 'vasāne śrāddhasya trirāvṛttaṃ japetsadā // bndp_2,11.18 // piṇḍanirvapaṇe vāpi japedetaṃ samāhitaḥ / kṣipramāyānti pitaro rakṣāṃsi pradravanti ca // bndp_2,11.19 // pitryaṃ tu triṣu kāleṣu mantro 'yaṃ tārayatyuta / paṭhyamānaḥ sadā śrāddhe niyatairbrahmavādibhiḥ // bndp_2,11.20 // rājyakāmo japedetaṃ sadā mantramatandritaḥ / vīryaśauryārthasattvāśīrāyurbuddhivivarddhanam // bndp_2,11.21 // prīyante pitaro yena japena niyamena ca / saptarciṣaṃ pravakṣyāmi sarvakāmapradaṃ śubham // bndp_2,11.22 // amūrttīnāṃ samūrttināṃ pitṝṇāṃ dīptatejasām / namasyāmi sadā teṣāṃ dhyānināṃ yogacakṣuṣām // bndp_2,11.23 // indrādīnāṃ ca netāro daśamārīcayostathā / saptarṣīṇāṃ pitṝṇāṃ ca tānnamasyāmi kāmadān // bndp_2,11.24 // manvādināṃ ca netāraḥ sūryācandramasostathā / tānnamaskṛtya sarvānvai pitṛmatsu vidhiṣvapi // bndp_2,11.25 // nakṣatrāṇāṃ grahāṇāṃ ca vāyvagnyośca pitṝnatha / dyāvāpṛthivyośca sadā nāmasyāmi kṛtāñjaliḥ // bndp_2,11.26 // devarṣīṇāṃ ca netāraḥ sarvalokanamaskṛtāḥ / trātāraḥ sarvabhūtānāṃ namasyāmi pitāmahān // bndp_2,11.27 // prajāpatergavāṃ vahneḥ somāya ca yamāya ca / yogeśvarebhyaśca sadā namasyāmi kṛtāñjaliḥ // bndp_2,11.28 // pitṛgaṇebhyaḥ saptabhyo namo lokeṣu saptasu / svayaṃbhuve namaścaiva brahmaṇe yogacakṣuṣe // bndp_2,11.29 // etaduktaṃ ca saptārcirbrahmarṣigaṇasevitam / pavitraṃ paramaṃ hyetacchrīmadrogavināśanam // bndp_2,11. 30 // etena vidhinā yuktastrīnvarāṃllabhate naraḥ / annamāyuḥ sutāścaiva dadate pitaro bhuvi // bndp_2,11.31 // bhaktyā paramayā yuktaḥ śraddhadhāno jitendriyaḥ / saptārci ṣaṃ japedyastu nityameva samāhitaḥ // bndp_2,11.32 // saptadvīpasamudrāyāṃ pṛthivyāmekarāḍ bhavet / yatkiñcitpacyate gehe bhakṣyaṃ vā bhojyameva vā // bndp_2,11.33 // anivedya na bhoktavyaṃ tasminnayatane sadā / kramaśaḥ kīrtayiṣyāmi balipātrāṇyataḥ param // bndp_2,11.34 // yeṣu yacca phalaṃ proktaṃ tanme nigadataḥ śruṇu / palāśe brahmavarcastvamaśvatthe vasubhāvanā // bndp_2,11.35 // sarvabhūtādhipatyaṃ ca plakṣe nityabhudātdṛtam / puṣṭiḥ prajāśca nyagrodhe buddhiḥ prajñā dhṛtiḥ smṛtiḥ // bndp_2,11.36 // raśodhnaṃ ca yaśasyaṃ ca kāśmarīpātramucyate / saubhāgyamuttamaṃ loke mādhūke samudātdṛtam // bndp_2,11.37 // phalagupātreṣu kurvāṇaḥ sarvānkāmānavāpnuyāt / parāṃ dyutimathārketu prākāśyaṃ ca viśeṣataḥ // bndp_2,11.38 // bailve lakṣmīntathā medhāṃ nityamāyustathaiva ca / kṣetrārāmataḍāgeṣu sarvasasyeṣu caiva ha // bndp_2,11.39 // varṣatya jasraṃ parjanyo veṇupātreṣu kurvataḥ / eteṣveva supātreṣu bhojanāgramaśeṣataḥ // bndp_2,11.40 // sadā dadyātsa yajñānāṃ sarveṣāṃ phalamāpnuyāt / pitṛbhyaḥ puṣpamālyāni sugandhāni ca tatparaḥ // bndp_2,11.41 // sadā dadyātkriyāyuktaḥ śa vibhāti divākaraḥ / guggulādīṃstathā dhūpānpitṛbhyo yaḥ prayacchati // bndp_2,11.42 // saṃyuktānmadhusarpirbhyaṃ so 'gniṣṭomaphalaṃ labhet / dhūpaṃ gandhaguṇopetaṃ kṛtvā pitṛparāyaṇaḥ // bndp_2,11.43 // labhate ca suśarmāṇi iha cāmutra cobhayoḥ / dadyādevaṃ pitṛbhyāstu nityameva hyatandritaḥ // bndp_2,11.44 // dīpaṃ pitṛbhyaḥ prayataḥ sadā yastu prayacchati / gatiṃ cāpratimaṃ cakṣustasmātsalabhate śubham // bndp_2,11.45 // tejasā yaśasā caiva kāntyā cāpi balena ca / bhuvi prakāśo bhavati brājate ca triviṣṭape // bndp_2,11.46 // apsarobhiḥ parivṛto vimānāgre ca modate / gandhapuṣpaiśca dhūpaiśva japāhutibhireva ca // bndp_2,11.47 // phalamūlanamaskāraiḥ pitṝṇāṃ prayataḥ śuciḥ / pūjāṃ kṛtvā dvijānpaścātpūjayedannasaṃpadā // bndp_2,11.48 // śrāddhakāleṣu niyataṃ vāyubhūtāḥ pitāmahāḥ / āviśanti dvijāñchreṣṭhāṃstasmādetadbravīmi te // bndp_2,11.49 // vastrai ratnapradānaiśca bhakṣyaiḥ peyaistathaiva ca / gobhiraśvaistathā grāmaiḥ pūjayeddvijasattamān // bndp_2,11.50 // bhavanti pitaraḥ prītāḥ pūjiteṣu dvijātiṣu / tasmādyatnena vidhivatpūjayeta dvijānsadā // bndp_2,11.51 // savyottarābhyāṃ pāṇibhyāṃ kuryādullekhanaṃ dvijāḥ / prokṣaṇaṃ ca tataḥ kuryācchrāddhakarmaṇyatandritaḥ // bndp_2,11.52 // darbhānpiṇḍāṃstathā bhakṣyānpuṣpāṇi vividhāni ca / gandhadānamalaṅkāramekaikaṃ nirvaped budhaḥ // bndp_2,11.53 // peṣayitvāñjanaṃ samyagviśveṣāmuttarottaram / abhyaṅgaṃ darbhaviñjūlaistribhiḥ kuryādyathāvidhi // bndp_2,11.54 // apasavyaṃ vitṛbhayaśca dadyādañjanamuttamam / nipātya jānu sarveṣāṃ vastrārthaṃ sūtrameva vā // bndp_2,11.55 // khaṇḍanaṃ prokṣaṇaṃ caiva tathaivollekhanaṃ dvijaḥ / sakṛddevapitṝṇāṃ syātpitṝṇāṃ tribhirucyate // bndp_2,11.56 // ekaṃ pavitraṃ hastena pitṝnasarvānsakṛtsakṛt / cailamantreṇa piṇḍebhyo dattvādarśāñjine hi tam // bndp_2,11.57 // sadā sarpistilairyuktāṃstrīnpiṇḍānnirvapedbhuvi / jānu kṛtvā tathā savyaṃ bhūmau pitṛparāyaṇaḥ // bndp_2,11.58 // pitṝnpitāmahāṃścaiva tathaiva prapitāmahān / āhūya ca pitṝnprāñcaḥ pitṛtīrthena yatnataḥ // bndp_2,11.59 // piṇḍānparikṣipetsamyagapasavyamatandritaḥ / annādyaireva mukhyaiścabhakṣyaiścaiva pṛthagvidhaiḥ // bndp_2,11.60 // pṛthaṅmātāmahānāṃ tu kecidicchanti mānavāḥ / trīnpiṇḍānānupūrvyeṇa sāṃguṣṭhānpuṣṭivarddhanān // bndp_2,11.61 // jānvantarābhyāṃ yatnena piṇḍāndadyādyathākramam / savyottarābhyāṃ pāṇibhyāṃ dhārārthaṃ mantramuccaran // bndp_2,11.62 // namo vaḥ pitaraḥ śoṣāyeti sarvamatandritaḥ / dakṣiṇasyāṃ tu pāṇibhyāṃ prathamaṃ piṇḍamutsṛjet // bndp_2,11.63 // namo vaḥ pitaraḥ saumyaḥ paṭhannevamatandritaḥ / savyottarābhyāṃ pāṇibhyāṃ dharmer'dhaṃ samatandritaḥ // bndp_2,11.64 // ulūkhalasya lekhāyāmudapātrāvasecanam / kṣaumaṃ sūtraṃ navaṃ dadyācchāṇaṃ kārpāsakaṃ tathā // bndp_2,11.65 // patrorṇaṃ paṭṭasūtraṃ ca kauśeyaṃ parivarjayet / varjayedyakṣaṇaṃ yajñe yadyapyahatavastrajām // bndp_2,11.66 // na prīṇanti tathaitāni dātu ścāpyahitaṃ bhavet / śreṣṭhamāhustrikakudamañjanaṃ nityameva ca // bndp_2,11.67 // kṛṣṇebhyaśca telaistailaṃ yatnātsuparirakṣitam / candanāguruṇī cobhe tamālośīrapadmakam // bndp_2,11.68 // dhūpaśca guggalaḥ śreṣṭasturuṣkaḥ śveta eva ca / śuklāḥ sumanasaḥ śreṣṭhāstathā padmotpalāni ca // bndp_2,11.69 // gandharūpopapannāni cāraṇyāni ca kṛtsnaśaḥ / tathā hi sumanā nāḍīrūpikāsmakuraṇḍikā // bndp_2,11.70 // puṣpāṇi varjanīyāni śrāddhakarmaṇi nityaśaḥ / yathā gandhādapetāni cogragandhāni yāni ca // bndp_2,11.71 // varjanīyāni puṣpāṇi puṣṭimanviccatā sadā / dvijātayo yathoddiṣṭā niyatāḥ syurudaṅmukhāḥ // bndp_2,11.72 // pūjayedyajamānastu vidhivadyakṣiṇāmukhaḥ / teṣāmabhimukho dadyāddarbhatpiṇḍāṃśca yatnataḥ // bndp_2,11.73 // anena vidhinā sākṣādarcitāḥ syuḥ pitāmahāḥ / haritā vai sa piñjālāḥ puṣṭāḥ snigdhāḥ samāhitāḥ // bndp_2,11.74 // ratnimātrāḥ pramāṇena vitṛtīrthena saṃsmṛtāḥ / upamūle tathā nīlā viṣṭarārthaṃ kuśottamāḥ // bndp_2,11.75 // tathā śyāmākanīvārā dūrvā ca samudāhṛtā / pūrvaṃ kīrttimatāṃ śreṣṭho babhūvāśvaḥ prajāpatiḥ // bndp_2,11.76 // tasya bālā nipatitā bhūmau kāśatvāmāgatāḥ / tasmāddeyāḥ sadā kāśāḥ śrāddhakarmasu pūjitāḥ // bndp_2,11.77 // piṇḍanirvapaṇaṃ teṣu karttavyaṃ bhūtimicchatā / prajāḥ puṣṭidyutiprajñākīrttikāntisamanvitāḥ // bndp_2,11.78 // bhavanti rucirā nityaṃ vipāpmāno 'ghavarjitāḥ / sakṛdevāstaredyarbhānpiṇḍārthe dakṣiṇāmukhaḥ // bndp_2,11.79 // prāgdakṣiṇāgrānniyato vidhi cāpyatra vakṣyati / na dīno nāpi vā kruddho na caivānyamanā naraḥ / ekatra cādhāya manaḥ śrāddhaṃ kuryātsamāhitaḥ // bndp_2,11.80 // nihanmi sarvaṃ yadamedhyavadbhaveddhataśca sarve suradānavā mayā / rakṣāṃsi yakṣāḥ sapiśācasaṃghā hatā mayā yātudhānāśca sarve // bndp_2,11.81 // etena mantreṇa tu saṃyatātmā tāṃ vai vediṃ sakṛdullikhya dhīraḥ / śivāṃ hi buddhiṃ dhruvamicchamānaḥ kṣipeddvicātirdiśamuttarāṃ gataḥ // bndp_2,11.82 // evaṃ pitryaṃ dṛṣṭamantraṃ hi yasyatasyāsurā varjayantīha sarve / yasmindeśe paṭhyate mantra eṣa taṃ vai deśaṃ rākṣasā varjayanti // bndp_2,11.83 // annaprakārānaśucīnasādhūnsaṃvīkṣate no spṛśaṃśvāpi dadyāt / pavitrapāṇiśca bhavenna vā hi yaḥ pumānna kāryasya phalaṃ samaśnute // bndp_2,11.84 // anena vidhinā nityaṃ śrāddhaṃ kuryāddhi yaḥ sadā / manasā kāṅkṣate yadyattattadyadyuḥ pitamahāḥ // bndp_2,11.85 // pitaro hṛṣṭamanaso rakṣāṃsi vimanāṃsi ca / bhavantyevaṃ kṛte śrāddhe nityameva prayatnataḥ // bndp_2,11.86 // śūdrāḥ śrāddheṣvavikṣīraṃ balvajā upalāstathā / viraṇāścotuvālāśca laḍvā varjyāśca nityaśaḥ // bndp_2,11.87 // evamādīnyayajñāni tṛṇāni parivarjayet / añjanābhyajanaṃ gandhānsūtrapraṇayanaṃ tathā // bndp_2,11.88 // kāśeḥ punarbhavaiḥ kāryamaśvamedhaphalaṃ labhet / kāśāḥ punarbhavā ye ca barhiṇo hyupabarhiṇaḥ // bndp_2,11.89 // ityete pitaro devā devāśca pitaraḥ punaḥ / puṣpagandhavibhūṣāṇāmeṣa mantra udāhṛtaḥ // bndp_2,11.90 // āhṛtya dakṣiṇāgniṃ tu homārthaṃ vai prayatnataḥ / anyārthe laukikaṃ vāpi juhuyātkarmasiddhaye // bndp_2,11.91 // antarvidhāya samidhastato dīpto vidhīyate / samāhitena manasā praṇīyāgniṃ samantataḥ // bndp_2,11.92 // agnaye kavyavāhāya svadhā aṅgirase namaḥ / somāya vai pitṛmate svadhā aṅgirase punaḥ // bndp_2,11.93 // yamāya vaivasvataye svadhānama iti dhruvam / ityete homamantrāstu trayāṇāmanupūrvaśaḥ // bndp_2,11.94 // dakṣiṇenāgnaye nityaṃ somāyottaratastathā / etayorantare nityaṃ juhuyādvai vivasvate // bndp_2,11.95 // upahāraḥ svadhākārastathaivollekhanaṃ ca yat / homajapye namaskāraḥ prokṣaṇaṃ ca viśeṣataḥ // bndp_2,11.96 // bahuhavyendhane cāgnau susamiddhe tathaiva ca / añjanābyañjanaṃ caiva piṇḍanirvapaṇaṃ tathā // bndp_2,11.97 // aśvamedhaphalaṃ caitatsamiddhe yatkṛtaṃ dvijaiḥ / kriyā sarvā yathoddiṣṭāḥ prayatnena samācaret // bndp_2,11.98 // bahuhavyendhane cāgnau susamiddhe viśeṣataḥ / vidhūme lelihāne ca hotavyaṃ karmasiddhaye // bndp_2,11.99 // aprabuddhe samiddhe vā juhuyādyo hutāśane / yajamāno bhave dandhaḥ so 'mutreti hi naḥ śrutam // bndp_2,11.100 // alpendhano vā rūkṣo 'gnirvasphuliṅgaśca sarvaśaḥ / jvālādhūmāpasavyaśca sa tu vahnirasiddhaye // bndp_2,11.101 // durgandhaścaiva nīlaśca kṛṣṇaścaiva viśeṣataḥ / bhūmiṃ vagāhate yatra tatra vidyātparābhavat // bndp_2,11.102 // arciṣmān piṇḍitaśikhaḥ sarppikāñjanasannibhaḥ / snigdhaḥ pradakṣiṇaścaiva vahniḥ syātkāryasiddhaye // bndp_2,11.103 // naranārīgaṇebhyaśca pūjāṃ prāpnoti śāśvatīm / akṣayaṃ pūjitāstena bhavanti pitaro 'gnayaḥ // bndp_2,11.104 // bilvoduṃbarapatrāṇi phalāni samidhastathā / śrāddhe mahāpavitrāṇi medhyāni ca viśeṣataḥ // bndp_2,11.105 // pavitraṃ ca dvijaśreṣṭhāḥ śuddhaye janmakarmaṇām / pātreṣu phalamuddiṣṭaṃ yanmayā śrāddhakarmaṇi // bndp_2,11.106 // tadeva kṛtsnaṃ vijñeyaṃ samitsu ca yathākramam / kṛtvā samāhitaṃ cittamāgneyaṃ vai karomyaham // bndp_2,11.107 // anujñātaḥ kuruṣveti tathaiva dvijasattamaiḥ / ghṛtamādāya pātre ca juhuyāddhavyavāhane // bndp_2,11.108 // palāśaplakṣanyagrodhaplakṣāśvatthavikaṅkatāḥ / uduṃbarastathābilvaścandano yajñiyāśca ye // bndp_2,11.109 // saralo devadāruśca śālaśca kadirastathā / samidarthe praśastāḥ syurete vṛkṣā viśeṣataḥ // bndp_2,11.110 // grāmyāḥ kaṇṭakinaścaiva yājñiyā ye ca kecana / pūjitāḥ samidarthaṃ te pitṝṇāṃ vacanaṃ yathā // bndp_2,11.111 // samidbhiḥ ṣaṭphaleyābhirjuhuyādyo hutāśanam / phalaṃ yatkarmaṇastasya tanme nigadataḥ śṛṇu // bndp_2,11.112 // akṣayaṃ sarvakāmīyamaśvamedhaphalaṃ hi tat / śleṣmāntako naktamālaḥ kapitthaḥ śālmalistathā // bndp_2,11.113 // nīpo vibhītakaścaiva śrāddhakarmaṇi garhitāḥ / cirabilvastathā kolastidukaḥ śrāddhakarmaṇi // bndp_2,11.114 // balvajaḥ kovidāraśca varjanīyāḥ samantataḥ / śakunānāṃ nivāsāṃśca varjayeta mahīruhān // bndp_2,11.115 // anyāṃścaivaṃvidhānsarvānnayajñīyāṃśca varjayet / svadheti caiva mantrāṇāṃ pitṝṇāṃ vacanaṃ yathā / svāheti caiva devānāṃ yajñakarmaṇyudāhṛtam // bndp_2,11.116 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīye upoddhātapāde śrāddhakalpe samidvarṇana nāmaikādaśo 'dhyāyaḥ // 11// sūta uvāca devāścapitaraścaiva anyonyaṃ niyatāḥ smṛtāḥ / ātharvaṇastveṣa vidhirityuvāca bṛhaspatiḥ // bndp_2,12.1 // pūjayeta pitṝnpūrvaṃ devāṃśca tadanantaram / devā api pitṝnpūrvamarccayanti hi yatnataḥ // bndp_2,12.2 // dakṣasya duhitā nāmnā viśvā nāmeti viśrutā / viśvākhyāstu sutāstasyāṃ dharmato jajñire daśa // bndp_2,12.3 // prakhyātā striṣu lokeṣu sarvalokanamaskṛtāḥ / samastāste mahātmānaścerurugraṃ mahattapaḥ // bndp_2,12.4 // himavacchikhare ramye devarṣigaṇasevite / śuddhena mansā prītā ūcustānpitarastadā // bndp_2,12.5 // varaṃ vṛṇīdhvaṃ prītāḥ sma kaṃ kāmaṃ kakhāmahe / evamukte tu pitṛbhistadā trailokyabhāvanaḥ // bndp_2,12.6 // brahmovāca mahātejāstapasā taistu toṣitaḥ / prīto 'smi tapasānena kaṃ kāmaṃ karavāṇi vaḥ // bndp_2,12.7 // evamuktāstadā viśve brahmaṇā viśvakarmaṇā / ūcuste sahitāḥ sarve brahmāṇāṃ lokabhāvanam // bndp_2,12.8 // śrāddhe 'smākaṃ bhavedaṃśo hyeṣa naḥ kāṅkṣito varaḥ / pratyuvāca tato brahmā tānvai tridaśapūjitaḥ // bndp_2,12.9 // bhaviṣyatyevamevaṃ tu kāṅkṣito vo varastu yaḥ / pitṛbhiśca tathetyuktamevametanna saṃśayaḥ // bndp_2,12.10 // sahasmābhistu bhoktavyaṃ yatkiṃ ciddṛśyate tviha / asmākaṃ kalpite śrāddhe yuṣmānaprāśanaṃ hi vai // bndp_2,12.11 // bhaviṣyati manuṣyeṣu satyame tadbruvāmahe / mālyairgandhaistathānnena yuṣmānagre 'rccayiṣyati /1 12.12// agre dattvā tu yuṣmākamasmākaṃ dāsyate tataḥ / visarjanamathāsmākaṃ pūrvaṃ paścāttu daivatam // bndp_2,12.13 // rakṣaṇaṃ caiva śrāddhasya ātithyasya vidhidvayam / bhūtānāṃ devatānāṃ ca pitṝṇāṃ caiva karmaṇi // bndp_2,12.14 // evaṃ kṛte samyagetatsarvameva bhaviṣyati / evaṃ dattvā varaṃ teṣāṃ brahmā pitṛgaṇaiḥ saha // bndp_2,12.15 // kṣamānugrahakṛddevaḥ saṃcakāra yathoditam / vede pañca mahāyajñā narāṇāṃ samudāhṛtāḥ // bndp_2,12.16 // etānpañca mahāyajñānnirvapetsatataṃ naraḥ / yatra sthāsyanti dātārastatsthānaṃ vai nibodhata // bndp_2,12.17 // nirbhayaṃ virajaskaṃ ca niḥśokaṃ nirvyathaklamam / brāhmaṃ sthānamavāpnoti sarvalokapuraskṛtam // bndp_2,12.18 // śūdreṇāpi ca karttavyāḥ pañcaite mantravarjitāḥ / ato 'nyathā tu yo bhuṅkte sa ṛṇaṃ nityamaśnute // bndp_2,12.19 // ṛṇaṃ bhuṅkte sa pāpātmā yaḥ pacedātmakāraṇāt / tasmānnirvartayetpañca mahāyajñānsadā budhaḥ // bndp_2,12.20 // udakpūrve baliṃ kuryādudakānte tathaiva ca / baliṃ suvihitaṃ kuryā duccairuccataraṃ kṣipet // bndp_2,12.21 // paraśṛṅgaṃ gavāṃ mūtraṃ baliṃ sūtraṃ samutkṣipet / tannivedyo bhavetpiṇḍaḥ pitṝṇāṃ yastu jīvati // bndp_2,12.22 // iṣṭenānnena bhakṣyaiśca bhojayecca yathāvidhi / nivedyaṃ kecidicchanti jīvantyapi hi yatnataḥ // bndp_2,12.23 // devadevā mahātmāno hyete pitara ityuta / icchanti kecidācāryaḥ paścātpiṇḍanivedanam // bndp_2,12.24 // pūjanaṃ caiva vipraṇāṃ pūrvameveha nityaśaḥ / taddhidharmārthakuśalo netyuvāca bṛhasmatiḥ // bndp_2,12.25 // pūrvaṃ nivedayetpiṇḍānpaścādviprāṃśca bhojayet / yogātmāno mahātmānaḥ pitaro yoga saṃbhavāḥ // bndp_2,12.26 // somamāpyāyayantyete pitaro yogasaṃsthitāḥ / tasmāddadyācchuciḥ piṇḍānyogebhyastatparāyaṇaḥ // bndp_2,12.27 // pitṝṇāṃ hi bhavedetatsākṣādiva hutaṃ haviḥ / brahmaṇānāṃ sahasrasya yogasthaṃ grāsayedyadi // bndp_2,12.28 // yajamānaṃ ca bhoktṝṃś ca naurivāmbhasi tārayet / asatāṃ pragraho yatra satāṃ caiva vimānatā // bndp_2,12.29 // daṇḍo daivakṛtastatra sadyaḥ patati dāruṇaḥ / itvā mama sadharmāṇaṃ bāliśaṃ yastu bhojayet // bndp_2,12.30 // ādikarma samutsṛjya dātā tatra vinaśyati / piṇḍamagnau sadā dadyadbhogārthī prathamaṃ naraḥ // bndp_2,12.31 // dadyātprajārthī yatnena madhyamaṃ mantrapūrvakam / uttamāṃ kāntimanvicchangoṣu nityaṃ prayacchati // bndp_2,12.32 // prajñāṃ caiva yaśaḥ kīrttimapsu vai saṃprayacchati / prārthayandīrghāmāyuśca vāyasebhyaḥ prayacchati // bndp_2,12.33 // sokumāryamathānvicchankukkuṭebhyaḥ prayacchati / evametatsamuddiṣṭaṃ piṇḍanirvapaṇe phalam // bndp_2,12.34 // ākāśe gamayedvāpi apsu vā dakṣiṇāmukhaḥ / pitṝṇāṃ sthānamākāśaṃ dakṣiṇā caiva digbhevet // bndp_2,12.35 // eke viprāḥ punaḥ prāhuḥ piṇḍoddharaṇamagrataḥ / anujñātastu tairvipraiḥ kāmasuddhriyatāmit // bndp_2,12.36 // puṣpāṇāṃ ca phalānāṃ ca bhakṣyāṇāmannatastathā / agramuddhṛtya sarveṣāṃ juhuyāddhavyavāhane // bndp_2,12.37 // bhaṅyamannaṃ tathā peyaṃ mūlāni ca phalāni ca / hutvāgnau ca tataḥ piṇḍānnirvapeddakṣiṇā mukhaḥ // bndp_2,12.38 // vaivasvatāya somāya hutvā piṇḍānnivedya ca / udakānnayanaṃ kṛtvā paścādviprāṃśca bhojayet // bndp_2,12.39 // anupūrvaṃ tato viprānbhakṣyairannaiśca śaktitaḥ / snigdhairuṣṇaiḥ sugandhaiśca tarpayettānrasairapi // bndp_2,12.40 // ekāgraḥ paryupāsīnaḥ prayataḥ prāñjaliḥ sthitaḥ / tatparaḥ śraddadhānaśca kāmānāpnoti mānavaḥ // bndp_2,12.41 // akṣudratvaṃ kṛtajñatvaṃ dākṣiṇyaṃ saṃskṛtaṃ vacaḥ / tapo yajñāṃśca dānaṃ ca prayacchanti pitāmahāḥ // bndp_2,12.42 // ataḥ paraṃ vidhiṃ saumyaṃ bhuktavatsu dvijātiṣu / ānupūrvyeṇa vihitaṃ tanme nigadataḥ śṛṇu // bndp_2,12.43 // prokṣya bhūmimathoddhṛtya pūrvaṃ pitṛparāyaṇaḥ / tato 'nnivikiraṃ kuryādvidhidṛṣṭena karmaṇā // bndp_2,12.44 // svadhā vācya tato viprān vidhivadbhūritakṣiṇān / annaśeṣamanujñāpya satkṛtya dvijasattamān // bndp_2,12.45 // prāñjaliḥ prayataścaiva anugamya visarjayet // bndp_2,12.46 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīye upoddhātapāde śrāddhakalpe dvādaśo 'dhyāyaḥ // 12// bṛhaspatiruvāca sakṛdabhyarcitāḥ prītā bhavanti pitaro 'vyayāḥ / yogātmāno mahātmāno vipāpmāno mahaujasaḥ // bndp_2,13.1 // pretya ca svargalokāya kāmaiśca bahulaṃ bhuvi / yeṣu vāpyanugṛhṇanti mokṣaprāptiḥ krameṇa tu // bndp_2,13.2 // tāni vakṣyāmyahaṃ saumya sarāṃsi saritastathā / tīrthāni caiva puṇyāni deśāṃśchailāṃstathāśramān // bndp_2,13.3 // puṇyo hi triṣu lokeṣu sadaivāmarakaṇṭakaḥ / parvatapravaraḥ puṇyaḥ siddhayāraṇasevitaḥ // bndp_2,13.4 // yatra varṣasahasrāṇi prayutānyarbudāni ca / tapaḥ suduścaraṃ tepe bhagavānaṅgirāḥ purā // bndp_2,13.5 // yatra mṛtyorgatirnnāsti tathaivāsurarakṣasām / na bhayaṃ naiva cālakṣmīryāvadbhūmirddhariṣyati // bndp_2,13.6 // tapasā tejasā tasya bhrajate sa nagottamaḥ / śṛṅge mālyavato nityaṃ vahniḥ saṃvarttako yathā // bndp_2,13.7 // mṛdavastu sugandhāśca hemābhāḥ priyadarśanāḥ / śāntāḥkuśā iti khyātāḥ paridakṣiṇanarmadām // bndp_2,13.8 // dṛṣṭavānsvargasopānaṃ bhagavānaṅgirāḥ purā / agnihotre mahātejāḥ prastārārthaṃ kuśottamān // bndp_2,13.9 // teṣu darbheṣu yaḥ piṇḍānmarakaṇṭaṭakaparvate / dadyātsakṛdapi prājñastasya vakṣyāmi yatphalam // bndp_2,13.10 // tadbhavatyakṣayaṃ śrāddhaṃ pitṝṇāṃ prītivardhanam / antarddhānaṃ ca gacchanti kṣetramāsādya tatsadā // bndp_2,13.11 // tatra jvālāsaraḥ puṇyaṃ dṛśyate cāpi parvasu / saśalyānāṃ ca sattvānāṃ viśalyakaraṇī nadī // bndp_2,13.12 // prāgdakṣiṇāyatāvarttā vāpī sā sunagottame / kaliṅgadeśapaścārddhe śṛṅge mālyavato vibhoḥ // bndp_2,13.13 // siddhikṣetramṛṣiśreṣṭhā yaduktaṃ paramaṃ bhuvi / saṃmataṃ devadaityānāṃ ślokaṃ cāpyuśanā jagau // bndp_2,13.14 // dhanyāste puruṣā loke ye prāpyāmarakaṇṭakam / pitṝnsaṃtarpayiṣyantiśrāddhe pitṛparāyaṇāḥ // bndp_2,13.15 // alpena tapasā siddhiṃ gamiṣyanti na saṃśayaḥ / sakṛdevārcitāstatra svargamāmarakaṇṭake // bndp_2,13.16 // mahendraḥparvataḥ puṇyo ramyaḥ śakraniṣevitaḥ / tatrāruhya bhavetpūtaḥ śrāddhaṃ caiva mahāphalam // bndp_2,13.17 // vailāṭaśikhare yuktvā divyaṃ cakṣuḥ pravartate / adhṛṣyaścaiva bhūtānāṃ devavaccarate mahīm // bndp_2,13.18 // saptagodāvare caiva gokarṇe ca tapovane / aśvamedhaphalaṃ snātvā tatra dattvā bhavettataḥ // bndp_2,13.19 // dhūtapāpasthalaṃ prāpya pūtaḥ snātvā bhavennaraḥ / rudrastatra tapastepe devadevo maheśvaraḥ // bndp_2,13.20 // gokarṇe nihitaṃ devair nāstikānāṃ nidarśanam / abrāhmaṇasya sāvitrīṃ paṭhatastu praṇaśyati // bndp_2,13.21 // devarṣibhavane śṛṅge siddhacāraṇasevite / āruhyataṃ niya mavāṃstato yāti triviṣṭapam // bndp_2,13.22 // divyaiścandanavṛkṣaiśca pādapairupaśobhitam / āpaścandanasaṃyuktāḥ spandeti satataṃ tataḥ // bndp_2,13.23 // nadī pravartate tābhyastāmraparṇīti nāmataḥ / yā candanamahākhaṇḍāddakṣiṇaṃ yāti sāgaram // bndp_2,13.24 // nadyāstasyāśca tāmrāyāstūhyamānā mahodadhau / śaṅkhā bhavanti śuktyaśca jāyate yāsu mauktikam // bndp_2,13.25 // udakānayanaṃ kṛtvā śaṅkhamauktikasaṃyutam / ādhibhirvyādhibhiścaiva muktā yāntyamarāvatīm // bndp_2,13.26 // candanebhyaḥ prasūtānāṃ śaṅkhānāṃ mauktikasya vā / pāpakarttṝnapi pitṝṃstārayanti yathāśruti // bndp_2,13.27 // candratīrthe kumāryāṃ ca kāverīprabhave kṣaye / śrīparvatasya tīrtheṣu vaikṛte ca tathā girau // bndp_2,13.28 // ekasthā yatra dṛśyante vṛkṣāhyauśīraparvate / palāśāḥ khadirā bilvāḥ plakṣāśvatthavikaṅkatāḥ // bndp_2,13.29 // evaṃ dvimaṇḍalāviddhaṃ vijñeyaṃ dvijasattamāḥ / asmiṃstyaktvā janoṃ'gāti kṣipraṃ yātyamarāvatīm // bndp_2,13.30 // śrīparvatasya tīrthe tu vaikṛte ca tathā girau / karmāṇi tu prayuktā ni siddhyanti prabhavāpyaye // bndp_2,13.31 // duṣprayuktā hi pitṛṣu suprayogā bhavantyuta / pitṝṇāṃ duhitā puṇyā narmadā saritāṃ varā // bndp_2,13.32 // yatra śrāddhāni dattāṃni hyakṣayāṇi bhavantyuta / māṭharasya vane puṇye siddhacāraṇasevite // bndp_2,13.33 // antarddhānena gacchanti yuktvā tasminmahā girau / vindhye caiva girau puṇye dharmādharmanidarśanīm // bndp_2,13.34 // dhārāṃ pāpā na paśyanti dhārāṃ paśyanti sādhavaḥ / tatra taddṛśyate pāpaṃ keṣāṃ citpāpakarmaṇām // bndp_2,13.35 // kailāse yā mataṅgasya vāpī pāpaniṣūdanī / snātvā tasyā divaṃ yānti kāmacārā vihaṅgamāḥ // bndp_2,13.36 // śaurpārake tathā tīrthe parvate pālamañjare / pāṇḍukūpe samudrānte piṇḍārakataṭe tathā // bndp_2,13.37 // vimale ca vipāpe ca saṃkalpaṃ prāpya cākṣayam / śrīvṛkṣe citrakūṭe ca jaṃbūmārge ca nityaśaḥ // bndp_2,13.38 // asitasya girau puṇye yogācāryasya dhīmataḥ / tatrāpi śrāddhamānantyamasitāyāṃ ca nityaśaḥ // bndp_2,13.39 // puṣkareṣvakṣayaṃ śrāddhaṃ tapaścaiva mahāphalamā / mahodadhau prabhāse ca tadvadeva vinirdiśet // bndp_2,13.40 // devikāyāṃ vṛṣo nāma kūpaḥ siddhaniṣevitaḥ / samutpatanti tasyāpo gavāṃ śabdena nityaśaḥ // bndp_2,13.41 // yogeśvaraiḥ sadā juṣṭaḥ sarvapāpabahiṣkṛtaḥ / dadyācchrāddhaṃ tu yastasmiṃstasya vakṣyāmi yatphalam // bndp_2,13.42 // akṣayaṃ sarvakāmīyaṃ śrāddhaṃ prīṇāti vai pitṝn / jātavedaḥ śilā tatra sākṣādagneḥ sanātanāt // bndp_2,13.43 // śrāddhāni cāgnikāryaṃ ca tatra kuryātsadā kṣayam / yastvagniṃ praviśettatra nākapṛṣṭhe sa modate // bndp_2,13.44 // agniśāntaḥ punarjātastatra dattaṃ tato 'kṣayam / daśāśvamedhike tīrthe tīrthe pañcāśvamedhike // bndp_2,13.45 // yathoddiṣṭaphalaṃ teṣāṃ kratūnāṃ nātra saṃśayaḥ / khyātaṃ hayaśiro nāma tīrthaṃ sadyo varapradam // bndp_2,13.46 // śrāddhaṃ tatra sadākṣayyaṃ dātā svarge ca modate / śrāddhaṃ suṃdanisuṃde ca deyaṃ pāpaniṣū danam // bndp_2,13.47 // śrāddhaṃ tatrākṣayaṃ proktaṃ japahomatapāṃsi ca / jatuṅge śubhe tīrthe tarpayetsatataṃ pitṝn // bndp_2,13.48 // dṛśyate parvasu cchāyā yatra nityaṃ divaukasām / pṛthivyāmakṣayaṃ dattaṃ virajā yatra pādapaḥ // bndp_2,13.49 // yogeśvaraiḥ sadā juṣṭaḥ sarvapāpabahiṣkṛtaḥ / dadyācchrāddhaṃ tu yastasmiṃstasya vakṣyāmi yatphalam // bndp_2,13.50 // arcitāstena vai sākṣādbhavanti pitaraḥ sadā / asmiṃlloke vaśī ca syātpretya svarge mahī yate // bndp_2,13.51 // prāyaśo madravā puṇyā śivo nāma hradastathā / tatra vyāsasaraḥ puṇyaṃ divyo brahmahradastathā // bndp_2,13.52 // ūrjjantaḥ parvataḥ puṇyo yatra yogeśvarālayaḥ / atraiva cāśramaḥ puṇyo vasiṣṭhasya mahātmanaḥ // bndp_2,13.53 // ṛgyajuḥ sāmaśirasaḥ kapotāḥ puṣpasāhvayāḥ / ākhyāna pañcamā vedāḥ sṛṣṭā hyete svayaṃbhuvā // bndp_2,13.54 // gatvaitānmucyate pāpaddvijo vahniṃ samāśrayan / śrāddhaṃ cānantyameteṣu japahomatapāṃsi ca // bndp_2,13.55 // puṇḍarīke mahātīrthe puṇḍarīkasamaṃ phalam / brahmatīrthe mahāprājña sarvayajñasamaṃ phalam // bndp_2,13.56 // siṃdhusāgarasaṃbhede tathā pañcanade kṣayam / virajāyāṃ tathā puṇyaṃ madravāyāṃ ca parvate // bndp_2,13.57 // deyaṃ saptanade śrāddhaṃ mānase vā viśeṣataḥ / mahākūṭe hyanante ca girau trikakude tathā // bndp_2,13.58 // saṃdhyāyāṃ ca mahānadyāṃ dṛśyate mahādadbhutam / aśraddadhānaṃ nābhyeti sā cābhyeti dhṛtavratam // bndp_2,13.59 // saṃśrayitvaikamekena sāyāhnaṃ prati nityaśaḥ / tasmindeyaṃ sadā śrāddhaṃ pitṝṇāmakṣayārthinām // bndp_2,13.60 // kṛtātmā vākṛtātmā ca yatra vijñāyate naraḥ / svargamārgapradaṃ nāma tīrthaṃ sadyo varapradam // bndp_2,13.61 // cīrāṇyutsṛjya yasmiṃstu divaṃ saptarṣayo gātāḥ / adyāpi tāni dṛśyante cīrāṇyaṃbhogatāni tu // bndp_2,13.62 // snātvā svargamavāpnoti tasmiṃstīrthettame naraḥ / khyātamāyatanaṃ tatra nandinaḥ siddhasevitam // bndp_2,13.63 // nandīśvarasya sā mūrttirnirācārairnadṛśyate / dṛśyante kāñcanā yupāstvarciṣo bhāskarodaye // bndp_2,13.64 // kṛtvā pradakṣiṇaṃ tāṃstu gacchantyānanditā divam / sarvataśca kurukṣetraṃ sutīrthaṃ tu viśeṣataḥ // bndp_2,13.65 // puṇyaṃ sanatkumārasya yogeśasya mahātmanaḥ / kīrtyate ca tilāndattvā pitṛbhyovai sadākṣayam // bndp_2,13.66 // uktamevākṣayaṃ śrāddhaṃ dharmarājaniṣevitam / śrāddhaṃ dattamamāvāsyāṃ vidhinā ca yathākramam // bndp_2,13.67 // puṃsaḥ sannihitāyāṃ tu kurūkṣetre viśeṣataḥ / arcayitvā pitṝṃstatra sa putrastvanṛṇo bhavet // bndp_2,13.68 // sarasvatyāṃ vinaśane plakṣapraśravaṇe tathā / vyāsatīrthe dṛṣadvatyāṃ triplakṣe ca viśeṣataḥ // bndp_2,13.69 // deyamoṅkārapavane śrāddhamakṣayamicchatā / śakrāvatāre gaṅgāyāṃ maināke ca nagottame // bndp_2,13.70 // yamunāprabhave caiva sarvapāpaiḥ pramucyate / atyuṣṇāścātiśītāśca āpastasminnidarśanam // bndp_2,13.71 // yamasya bhaginī puṣyā mārttaṇḍaduhitā śubhā / tatrākṣayaṃ sadā śrāddhaṃ pitṛbhiḥ pūrvakīrttitam // bndp_2,13.72 // brahmatuṇḍahrade snātvā saddayo bhavati brāhmaṇaḥ / tasmiṃstu śrāddhamānantyaṃ japahomatapāṃsi ca // bndp_2,13.73 // sthāṇubhūto 'carattatra vasiṣṭo vai mahātapāḥ / adyāpi tatra dṛśyante pādapā maṇibarhaṇāḥ // bndp_2,13.74 // tulā tu dṛśyate tatra dharmāndharmanidharśinī / yathā vai tolitaṃ vipraistīrthānāṃ phalamuttamam // bndp_2,13.75 // pitṝṇāṃ duhitā yogā gandhakālīti viśrutā / caturtho brahmaṇastvaṃśaḥ parāśarakulodbhavaḥ // bndp_2,13.76 // vyasiṣyati caturddhā vai vedaṃ dhīmānmahāmuniḥ / mahāyogaṃ mahātmānaṃ yā vyāsaṃ janayiṣyati // bndp_2,13.77 // acchodakaṃ nāmasarastatrācchodāsamudbhavaḥ / matsyayonau punarjātā niyogātkāraṇena tu // bndp_2,13.78 // tasyāstvādyāśrame puṇye puṇyakṛdbhirniṣevite / dattaṃ sakṛdapi śrāddhamakṣayaṃ samudāhṛtam // bndp_2,13.79 // nadyāṃ yogasamādhānaṃ dattaṃ yugapadudbhavet / kuberatuṅge pāpaghnaṃ vyāsatīrthetathaiva ca // bndp_2,13.80 // puṇyāyāṃ brahmaṇo vedyāṃ śrāddhamānantyamiṣyate / siddhaistu sevitā nityaṃ dṛśyate tu kṛtātmabhiḥ // bndp_2,13.81 // anivartanaṃ tu nandāyāṃ vedyāḥ prāguttaradiśi / siddhikṣetraṃ surairjuṣṭaṃ yatprāpya na nivarttate // bndp_2,13.82 // mahālaye padaṃ nyastaṃ mahādevena dhīmatā / bhūtānāmanukaṃpārthaṃ nāstikānāṃ nidarśanam // bndp_2,13.83 // viraje tvakṣayaṃ śrāddhaṃ pūrvameva mahālaye / nandāyāṃ viraje caiva tathaiva ca mahālaye // bndp_2,13.84 // ātmānaṃ tārayantīha daśapūrvāndaśāparān / kākahrade jātismaryaṃ suvarṇamamitaujasam // bndp_2,13.85 // kaumāraṃ ca saraḥ puṇyaṃ nāgabhogābhirakṣitam / kumāratīrthe snātvā tu tridivaṃ yāti mānavaḥ // bndp_2,13.86 // devālaye tapastasvā ekapādena duścaram / nirāhāro yugaṃ divyamumātuṅgo sthito jvalan // bndp_2,13.87 // umātuṅge bhṛgostuṅge brahmatuṅge mahālaye / tatra śrāddhāni deyāni nityamakṣayamicchatā // bndp_2,13.88 // akṣayaṃ tu sadā śrāddhaṃ śālagrāme samantataḥ / duṣkṛtaṃ dṛśyate tatra pratyakṣamakṛtātmanām // bndp_2,13.89 // pratyadeśo hyaśiṣṭānāṃ śiṣṭānāṃ ca viśeṣataḥ / tatra devahradaḥ puṇyo brahmaṇo nāgarāṭ śuciḥ // bndp_2,13.90 // piṇḍaṃ gṛhṇati hi satāṃ na gṛhṇātyasatāṃ sadā / atipradīptairbhujagairbhoktumannaṃ na śakyate // bndp_2,13.91 // pratyakṣaṃ dṛśyate dharmastīrthayornatayordvayoḥ / kāravatyāṃ ca śāṇḍilyāṃ guhāyāṃ vāmanasya ca // bndp_2,13.92 // gatvā caitāni pūtaḥsyācchradaddhamakṣayameva ca / japo homastapo dhyānaṃ yatkiñcitsukṛtaṃ bhavet // bndp_2,13.93 // brahmacaryaṃ ca yau dhatte gurubhaktiṃ śataṃ samāḥ / evamādyāssaricchreṣṭhā yatsnānādaghamokṣaṇam / kumāradhārā tatraiva dṛṣṭā pāpaṃ praṇaśyati // bndp_2,13.94 // dhyānāsanaṃ tu tatraiva vyāsasyādyāpi dṛśyate / śailaḥ kāntipurābhyāśe prāgudīcyāṃ diśi sthitaḥ // bndp_2,13.95 // puṇya puṣkariṇī tatra kirātagaṇarakṣitā / yasyāṃ snātvā sakṛdvipraḥ kāmānāpnoti śāśvatān // bndp_2,13.96 // adṛśyaḥ sarvabhūtānāṃ devavaccarate mahīm // bndp_2,13.97 // kāśyapasya mahātīrthaṃ kālasarpiriti śrutam / tatra śrāddhāni deyāni nityamakṣayamicchatā // bndp_2,13.98 // devadāruvane vāpi dhārāyāstu nidarśanam / nirdhūtāni tu pāpāni dṛśyante sukṛtātmanām // bndp_2,13.99 // bhāgīrathyāṃ prayāge tu nityamakṣayamucyate / kālañjare daśārṇāyāṃ naimiṣe kurujāṅgale // bndp_2,13.100 // vārāṇasyāṃ nagaryāṃ ca deyaṃ śrāddhaṃ prayatnataḥ / tatra yogeśvaro nityaṃ tasyāṃ dattamathākṣayam // bndp_2,13.101 // gatvā caitāni pūrtaḥ syācchrāddhamakṣayyameva ca / jabo homastathā dhyānaṃ yatkiñcitsukṛtaṃ bhavet // bndp_2,13.102 // lauhitye vaitaraṇyāṃ casvargavedyāṃ tathaiva ca / sā tu devī samudrānte dṛśyate caiva nāmabhiḥ // bndp_2,13.103 // gayāyāṃ dharmavṛṣṭhe tu sarasi brahmaṇastathā / gayāṃ gṛdhravaṭe caiva śrāddhaṃ dattaṃ mahāphalam // bndp_2,13.104 // himaṃ ca patate tatra samantātpañcayo janam / bharatasyāśrame puṇye 'raṇyaṃ puṇyatamaṃ smṛtam // bndp_2,13.105 // mataṅgasya vanaṃ tatra dṛśyate sarvamānuṣaiḥ / sthāpitaṃ dharmasarvasvaṃ lokasyāsya nidarśanam // bndp_2,13.106 // yaddaṇḍakavanaṃ puṇyaṃ puṇyakṛdbhirniṣevitam / yasminprāhurviśalyeti tīrthaṃ sadyo nidarśanam // bndp_2,13.107 // tulāmānaistathā cāpi śāstraiśca vividhaistathā / unmaccanti tathā lagna ye vai pāpakṛto janāḥ // bndp_2,13.108 // tṛtīyāyāṃ tathā pāde nirādhāyāṃ tu maṇḍale / mahāhrade ca kauśikyāṃ dattaṃ śrāddhaṃ mahāphalam // bndp_2,13.109 // muṇḍapṛṣṭe padaṃ nyastaṃ mahādevena dhīmatā / bahudevayugāṃstaptvā tapastīvraṃ sudaścaram // bndp_2,13.110 // alpenāpyatra kālena naro dharmaparāyaṇaḥ / pāpmānamutsṛjatyāśu jīrṇāṃ tvacamivoragaḥ // bndp_2,13.111 // siddhānāṃ prītijananaṃ papānāṃ ca bhayaṅkaram / lelihānairmahāghorai rakṣyate sumahoragaiḥ // bndp_2,13.112 // nāmnā kanakanandīti tīrthaṃ jagati viśrutam / udīcyāṃ muṇḍapṛṣṭasya brahmarṣigaṇasevitam // bndp_2,13.113 // tatra snātvā divaṃyānti svaśarīreṇa mānavāḥ / dattaṃ vāpi sadā śrāddhamakṣayyaṃ samudāhṛtam // bndp_2,13.114 // ṛṇaistribhistataḥ snātvā niṣkrīṇāti narastanum / mānase sarasi snātvā śrāddhaṃnirvarttayettataḥ // bndp_2,13.115 // tīre tu sarasastasya devasyā yatanaṃ mahat / āruhya tu japaṃstatra siddho yāti divaṃ tataḥ // bndp_2,13.116 // uttaraṃ mānasaṃ gatvāsiddhiṃ prāpnotyanuttamām / snātvā tasminsaraśreṣṭhe dṛśyate mahādadbhutam // bndp_2,13.117 // divaścyutā mahābhāgā hyantarikṣe virājate / gaṅgā tripathagā devī viṣṇupādāccyutā satī // bndp_2,13.118 // ākāśe dṛśyate tatra toraṇaṃ sūryasannibham / jāṃbūnadamayaṃ puṇyaṃ svagadvāramivāyatam // bndp_2,13.119 // tataḥ pravarttate bhūyaḥ sarvasāgaramaṇḍikā / pāvanī sarvabhūtānāṃ dharmajñānāṃ viśeṣataḥ // bndp_2,13.120 // candrabhāgā ca siddhuśca śubhe mānasasaṃbhave / sāgaraṃ paścimaṃ yāto divyaḥ siṃdhunado varaḥ // bndp_2,13.121 // parvato himavānnāma nānādhātuvibhūṣitaḥ / āyato vai sahasrāṇi yojanānāṃ bahuni tu // bndp_2,13.122 // siddhacāraṇasaṃkīrṇā devarṣigaṇasevitā / tatra puṣkariṇī ramyā suṣumṇā nāma nāmataḥ // bndp_2,13.123 // daśavarṣasahasrāṇi tasyāṃ snātastu jīvati / śrāddhaṃ bhavati cānantaṃ tatra dattaṃ mahodayam // bndp_2,13.124 // tārayecca sadā śrāddhe daśapūrvāndaśāparān / sarvatra himavānpuṇyo gaṅgā puṇyā samantataḥ // bndp_2,13.125 // samudragāḥ samudrāśca sarve puṇyāḥ samantataḥ / evamādiṣu cānyeṣu śrāddhaṃ nirvartayedbudhaḥ // bndp_2,13.126 // puto bhavati vai snātvā hutvā dattvā tathaiva ca / śelasānuṣu śṛṅgeṣu kandareṣu guhāsu ca // bndp_2,13.127 // upahvaranitaṃbeṣu tathā prasravaṇeṣu ca / pulineṣvāpagānāṃ ca tathaiva prabhaveṣu ca // bndp_2,13.128 // mahodadhau gavāṃ goṣṭe saṃgameṣu vaneṣu ca / susaṃmṛṣṭopalipteṣu tdṛdyeṣu surabhiṣvatha // bndp_2,13.129 // gomayenopalipteṣu vivikteṣu gṛheṣu ca / kuryācchrāddhamathaiteṣu nityameva yathāvidhi // bndp_2,13.130 // prāgdakṣiṇāṃ diśaṃ gatvā sarvakāmacikīrṣayā / evameteṣu sarveṣu śrāddhaṃ kuryādatandritaḥ // bndp_2,13.131 // eteṣveva tu medhāvī brāhmīṃ siddhimavāpnuyāt / traivarṇavihitaiḥ sthāne dharme varṇāśrame rataiḥ // bndp_2,13.132 // kaupasthānaṃ ca saṃtyāgātprāpyate pitṛpūjanam / tīrthānyanusaranvīraḥ śraddadhānaḥ samāhitaḥ // bndp_2,13.133 // kṛtapāpo 'pi śudhyeta kiṃ punaḥ śubhakarmakṛt / tiryagyoniṃ na gacchecca kudeśe ca na jāyate // bndp_2,13.134 // svargī bhavati vipro vai mokṣopāyaṃ ca vindati / aśraddadhānaḥ pāpāyurnāstiko 'cchinnasaṃśayaḥ // bndp_2,13.135 // hetuniṣṭhaśca pañcaite na tīrthe phalabhāginaḥ / gurutīrthe parā siddhistīrthānāṃ paramaṃ padam // bndp_2,13.136 // dhyānaṃ tīrthaṃ paraṃ tasmādbrahmatīrthaṃ sanātanam / upavāsātparaṃ dhyānamindriyāṇāṃ nivarttanam // bndp_2,13.137 // upavāsanibaddhairhi prāṇaireva punaḥ punaḥ / prāṇāpānau vaśe kṛtvā vaśagānīndiyāṇi ca // bndp_2,13.138 // buddhiṃ manasi saṃyamya sarveṣāṃ tu nivarttanam / pratyāhāraṃ kṛtaṃ viddhi mokṣopāyamasaṃśayam // bndp_2,13.139 // indriyāṇāṃ mano ghoraṃ buddhyādīnāṃ vivarttanam / anā hāro kṣayaṃ yāti vidyādanaśanaṃ tapaḥ // bndp_2,13.140 // nigrahe buddhimansoranyabuddhirna jāyate / kṣīṇeṣu sarvadoṣeṣu kṣīṇeṣvevendriyeṣu ca // bndp_2,13.141 // parinirvāti śuddhātmā yathā vahniranidhanaḥ / kāraṇebhyo guṇebhyaśca vyaktāvyaktācca kutsnaśaḥ // bndp_2,13.142 // niyojayati kṣetrajñaṃ tebhyoyogena yogavit / tasya nāsti gatiḥ sthānaṃ vyaktāvyakte ca sarvaśaḥ / na sannāsanna sadasannaiva kiñcidavasthitaḥ // bndp_2,13.143 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīya upoddhātapāde śrāddhakalpe puṇyadeśānukīrttanaṃ nāma trayodaśo 'dhyāyaḥ // 13// bṛhaspatiruvāca ataḥ paraṃ pravakṣyāmi sarvadānaphalāni ca / śrāddhakarmaṇi medhyāni varjanīyāni yāni ca // bndp_2,14.1 // himaprapatane kuryādā haredvā himaṃ tataḥ / agnihotramupāyuṣyaṃ pavitraṃ paramaṃ hitam // bndp_2,14.2 // naktaṃ tu varjayecchrāddhaṃ rāhoranyatra darśanāt / sarvasvenāpi karttavyaṅkṣipraṃ vai rāhudarśane // bndp_2,14.3 // uparāge na kuryādyaḥ paṅke gauriva sīdati / kurvāṇastattaretpāpaṃ satī nauriva sāgare // bndp_2,14.4 // vaiśvadevaṃ ca saumyaṃ ca khaḍgamāṃsaṃ paraṃ haviḥ / viṣāṇavarjaṃ khaḍgasya mātsaryānnāśayāmahe // bndp_2,14.5 // tvāṣṭrā vai yajamānena deveśena mahātmanā / pibañchacīpatiḥ somaṃ pṛthivyāṃ madhyagaḥ purā // bndp_2,14.6 // śyāmākāstatra utpannāḥ pitrarthamaparajitāḥ / vipruṣastasya nāsābhyāmāsaktābhyāṃ tathekṣavaḥ // bndp_2,14.7 // śreṣmalāḥ śītalāḥ snigdhā madhurāśca tathekṣavaḥ / śyāmākairikṣubhiścaiva pitṝṇāṃ sarvakāmikam // bndp_2,14.8 // kuryādāgrayaṇaṃ yastu sa śīghraṃ siddhimāpnuyāt / śyāmākāstu dvināmāno vihitā yajanesmṛte // bndp_2,14.9 // yasmāttedevasṛṣṭāstu tasmātte cākṣayāḥ smṛtāḥ / prasātikāḥ priyaṅguśca mudgāśca haritāstathā // bndp_2,14.10 // etānyapi samānāni śyāmākānāṃ guṇaistu taiḥ / kṛṣṇamāṣāstilāścaiva śreṣṭhāstu yavaśālayaḥ // bndp_2,14.11 // mahāyavāśca niṣpāvāstathaiva ca madhūlikāḥ / kṛṣṇāścaivānnalohāśca garhyāḥ syuḥ śrāddhakarmaṇi // bndp_2,14.12 // rājamāṣāstathānye vai varjanīyāḥ prayatnataḥ / masūrāścaiva puṇyāśca kusuṃbhaṃ śrīniketanam // bndp_2,14.13 // varṣāsvatiyavā nityaṃ tathā vṛṣakavāsakau / bilvāmalakamṛdvīkāpanasāmrātadāḍimāḥ // bndp_2,14.14 // tavaśolaṃyatākṣaudrakharjūrāmralāni ca / khaśerukovidāryaśca tālakandaṃ tathā visam // bndp_2,14.15 // tamālaṃ śatakandaṃ ca madvasūcāntakāndikī / kāleyaṃ kālaśākaṃ ca bhūripūrṇā suvarcalā // bndp_2,14.16 // māṃsākṣaṃ duviśākaṃ ca bubucetā kurastathā / kaphālakaṃ kaṇā drākṣā lakucaṃ cocameva ca // bndp_2,14.17 // alābuṃ grīvakaṃ vīraṃ karkandhūmadhusāhvayam / vaikaṅkataṃ nālikeraśṛṅgaja pakarūṣakam // bndp_2,14.18 // pippalī maricaṃ caiva paṭholaṃ bṛhatīphalam / sugandhamāṃsapīvanti kaṣāyāḥ sarva eva ca // bndp_2,14.19 // evamādīni cānyāni varāṇi madhurāṇi ca / nāgaraṃ cātra vai deyaṃ dīrghamūlakamava ca // bndp_2,14.20 // vaṃśaḥ karīraḥ surasaḥ sarjakaṃ bhūstṛṇāni ca / varjanīyāni vakṣyāmi śrāddhakarmaṇi nityaśaḥ // bndp_2,14.21 // laśunaṃ gṛñjanaṃ caiva tathā vai palvalodakam / karaṃbhādyāni cānyāni hīnāni rasagandhataḥ // bndp_2,14.22 // śrāddhakarmaṇi varjyāni kāraṇaṃ cātra vakṣyate / purā devāsure yuddhe nirjitasya baleḥ suraiḥ // bndp_2,14.23 // śaraistu vikṣatādaṅgātpatitā raktabindavaḥ / tata etāni jātāni laśunādīni sarvaśaḥ // bndp_2,14.24 // tathaiva raktaniryāsā lavaṇānyauṣaraṇi ca / śraddhakarmaṇi varjyāni yāśca nāryo rajasvalāḥ // bndp_2,14.25 // durgandhaṃ phenilaṃ caiva tathā vai palvalodakam / labhedyatra na gaustṛptiṃ naktaṃ yaccaiva guhyate // bndp_2,14.26 // āvikaṃ mārgamauṣṭraṃ ca sarvamekaśaphaṃ ca yat / māhiṣaṃ cāmaraṃ caiva payo varjyaṃ vijānatā // bndp_2,14.27 // ataḥ paraṃ pravakṣyāmi varjyāndeśānprayatnataḥ / na draṣṭavyaṃ ca yaiḥ śrāddhaṃ śaucāśaucaṃ ca kṛtsnaśaḥ // bndp_2,14.28 // vanyamūlaphalairbhakṣyaiḥ śrāddhaṃ kuryāttu śraddhayā / rājaniṣṭhāmavāpnoti svargamakṣayameva ca // bndp_2,14.29 // aniṣṭaśabdāṃ saṃkīrṇāṃ jantupyāptāmathāvilām / pūtigandhāṃ tathā bhūmiṃ varjayecchrāddhakarmaṇi // bndp_2,14.30 // nadyaḥ sāgaraparyantā dvāraṃ dakṣiṇapūrvataḥ / triśaṅkorvarjayeddeśaṃ sarvaṃ dvādaśa yojanam // bndp_2,14.31 // uttareṇa mahānadyā dakṣiṇena ca vaikaṭam / deśāstriśaṅkavo nāma varjyā vai śrāddhakarmaṇi // bndp_2,14.32 // kāraskarāḥ kaliṅgaśca sidhoruttarameva ca / pranaṣṭāśramadharmāśca varjyā deśāḥ prayatnataḥ // bndp_2,14.33 // nagnādayo na paśyeyuḥ śrāddhakarma vyavasthitam / gacchantyetaistu dṛṣṭāni na pitṝṃśca pitāmahāṃna // bndp_2,14.34 // śaṃyuruvāca nagnādīnbhagavansamyagācakṣva paripṛcchataḥ / bṛhaspatiruvāca sarveṣāmeva bhūtānāṃ trayīsaṃvaraṇaṃ smṛtam // bndp_2,14.35 // tāṃ ye tyajanti saṃmohātte vai nagnādayo janāḥ / pralīyate vṛṣo yasminnirālaṃbaśca yo bṛṣe // bndp_2,14.36 // vṛṣaṃ yastu parityajya mokṣamanyatra mārgati / vṛṣo vedāśramastasminyo vai samyaṅna paśyati // bndp_2,14.37 // brāhmaṇaḥ kṣatriyo vaiśyo vṛṣalaḥ sa na saṃśayaḥ / purā devāsure yuddhe nirjitairasuraistathā // bndp_2,14.38 // pāśaṇḍā vai kṛtāstāta teṣāṃ sṛṣṭiḥ prajāyate / vṛddhaśrāvakinirgranthāḥ śākyā jīvakakārpaṭāḥ // bndp_2,14.39 // ye dharmaṃ nānuvarttante te vai nagnādayo janāḥ / vṛthā jaṭī vṛthā muṇḍī vṛthā nagnaśca yo dvijaḥ // bndp_2,14.40 // vṛthā vratī vṛthā jāpī te vai nagnādayo janāḥ / kuladharmātigāḥ śaśvadvṛthā vṛttikalatrakāḥ // bndp_2,14.41 // kṛtakarmadiśastvete kupathāḥ parikīrttitāḥ / etairhi dattaṃ dṛṣṭaṃ vai śrāddhaṃ gacchati dānavān // bndp_2,14.42 // brahmaghnaśca kṛtaghnaśca nāstiko gurutalpagaḥ / dasyuścaiva nṛśaṃsaśca darṇane tānvisarjayet // bndp_2,14.43 // patitāḥ krūrakarmāṇaḥ sarvāṃstānparivarjayet / devatānāmṛṣīṇāṃ ca vivāde pravadanti ye // bndp_2,14.44 // devāṃśca brāhmaṇāṃścaiva āmnāyaṃ yastu nindati / asurānyātudhānāṃśca dṛṣṭamebhirvrajatyuta // bndp_2,14.45 // brāhmaṃ kṛtayugaṃ proktaṃ tretā tu kṣatrriyaṃ yugam / vaiśyaṃ dvāparamityāhuḥ śūdraṃ kaliyugaṃ smṛtam // bndp_2,14.46 // kṛte 'pūjyanta pitarastretāyāṃ tu surāstathā / yuddhāni dvāpare nityaṃ pākhaṇḍāśca kalau yuge // bndp_2,14.47 // apamānāpaviddhaśca kukkuṭo grāmasūkaraḥ / śvā caiva hanti śrāddhāni darśanādeva sarvaśaḥ // bndp_2,14.48 // śvasūkaropa saṃsṛṣṭaṃ dīrgharogibhireva ca / patitairmalinaiścaiva na draṣṭavyaṃ kathañcana // bndp_2,14.49 // annaṃ paśyeyurete yattannārhaṃ havyakavyayoḥ / utsraṣṭavyāḥ pradhā nārthaiḥ saṃskārastvāpado bhavet // bndp_2,14.50 // haviṣāṃ saṃhatānāṃ ca pūrvameva vivarjayet / sṛṣṭaṃ yuktābhiradbhiśca prokṣaṇaṃ ca vidhīyate // bndp_2,14.51 // siddhārthakaiḥ kṛṣṇatilaiḥ kāryaṃ vāpyapavāraṇam / gurusūryāgnivāsrāṇāṃ darśanaṃ vāpi yatnataḥ // bndp_2,14.52 // āsanārūḍhamannādyaṃ pādopahatameva ca / amedhyairjaṅgamairdṛṣṭaṃ śuṣkaṃ paryuṣitaṃ ca yat // bndp_2,14.53 // asvinnaṃ paridagdhaṃ ca tathaivāgnāvalehitam / śarkarākīṭapāṣāṇaiḥ keśairyaccāpyu pāhṛtam // bndp_2,14.54 // piṇyākaṃ mathitaṃ caiva tathā tilayavādiṣu / siddhīkṛtāśca ye bhakṣyāḥ pratyakṣalavaṇīkṛtāḥ // bndp_2,14.55 // dṛṣṭvā caiva tathā doṣopāttaśvopahataṃ tathā / vāsasā cāvadhūtāni varjyāni śrāddhakarmaṇi // bndp_2,14.56 // saṃti vedavirodhena kecidvijñābhimāninaḥ / ayajñaya tayo nāma te dhvaṃsaṃti yathā rajaḥ // bndp_2,14.57 // dadhiśākaṃ tathā bhakṣyaṃ tathā cauṣadhivarjitam / vārttākaṃ varjayecchrāddhe sarvānabhiṣavānapi / saindhavaṃ lavaṇaṃ caiva tathā mānasasaṃbhavam // bndp_2,14.58 // pavitre parame hyete pratyakṣamapi vartite / agnau prakṣipya gṛṅṇīyāddhastau prakṣipya yatnataḥ // bndp_2,14.59 // gamayenmastakaṃ caiva brahmatīrthaṃ hi tatsmṛtam / dravyāṇāṃ prokṣaṇaṃ kāryaṃ tathaivāvapanaṃ punaḥ // bndp_2,14.60 // nidhāya cādbhiḥ siṃcetta ttathā cāsu niveśanam / aśmamūlaphalekṣūṇāṃ rajjūnāṃ carmaṇāmapi // bndp_2,14.61 // vaidalānāṃ ca sarveṣāṃ pūrvavacchaucamiṣyate / tathā dantāsthi dāruṇāṃ śṛṅgāṇāṃ cāvalekhanam // bndp_2,14.62 // sarveṣāṃ mṛnmayānāṃ ca punardāho vidhīyate / maṇimuktāpravālānāṃ jalajānāṃ ca sarvaśaḥ // bndp_2,14.63 // siddhārthakānāṃ kalkena tilakalkena vā punaḥ / syācchaucaṃ sarvabālānāmāvikānāṃ ca sarvaśaḥ // bndp_2,14.64 // dvipadāṃ caiva sarveṣāṃ mṛdbhiradbhirvidhīyate / ādyantayostu śaucānāmadbhiḥ prakṣālanaṃ vidhiḥ // bndp_2,14.65 // tathā kārpāsikānāṃ ca bhasmanā samudāhṛtam / phalapuṣpapalāśānāṃ plāvanaṃ cādbhiriṣyate // bndp_2,14.66 // prokṣaṇaṃ hyupalepaśca bhūmeścaivāvalekhanam / niṣeko gokramo dāhaḥ khananaṃ śuddhiriṣyate // bndp_2,14.67 // niṣkramo 'dhvagato grāmādvāyupūtā vasuṃdharā / puṃsāṃ catuṣpadāṃ cava mṛdbhiḥ śaucaṃ vidhīyate // bndp_2,14.68 // evameva samuddiṣṭaḥ śaucānāṃ vidhiruttamaḥ / anirdiṣṭamato yadyattanme nigadataḥ śṛṇu // bndp_2,14.69 // prātargṛhāddakṣiṇapaścimena gatvā ceṣukṣepamātraṃ padaṃ vai / kuryātpurīṣaṃ hi śiro 'vaguṇṭhya na vai spṛśejjātu śiraḥ kareṇa // bndp_2,14.70 // śuklaistṛṇairvā kārṣṭhairvā parṇairveṇudalaina ca / susaṃvṛtte pradeśe ca ṇantardhāya vasuṃdharām // bndp_2,14.71 // uddhṛtyodakamādāya mṛttikāṃ caiva vāgyataḥ / divā udaṅmukhaḥ kuryādrātrau vai dakṣiṇāmukhaḥ // bndp_2,14.72 // dakṣiṇena tu hastena gṛhītvātha kamaṇḍalum / śaucaṃ vāmena hastena gude tisrastu mṛttikāḥ // bndp_2,14.73 // daśa cāpi śanairdadyādvāmahaste krameṇa tu / ubhābhyāṃ vā punardadyāddvābhyāṃ sapta tu mṛttikāḥ // bndp_2,14.74 // mṛdā prakṣālya pādau tu ācamya ca yathāvidhi / āpastvādyāstrayaścaiva suryāgnyaniladevatāḥ // bndp_2,14.75 // kuryātsaṃnihito nityamacchidre dve kamaṇḍalū / ḥṃsavāryavanaireva yathāvatpādadhāvanam // bndp_2,14.76 // ācamanaṃ dvitīyaṃ ca devakārye tato 'param / upavāsastrirātraṃ tu duṣṭamukte hyudātdṛtaḥ // bndp_2,14.77 // viprakṛṣṭeṣu kṛcchraṃ ca prāya ścittamudāhṛtam / spṛṣṭvā śvānaṃ śvapākaṃ ca taptakṛcchraṃ samācaret // bndp_2,14.78 // mānuṣāsthīni saṃspṛśya upoṣyaṃ śucikāraṇāt / trirātramuktaṃ sasnehānyekarātramato 'nyathā // bndp_2,14.79 // kāraskarāḥ kaliṅgāśca tathāndhraśabarādayaḥ / pītvā cāpobhūtilapā gatvā cāpi yugaṃ dharam // bndp_2,14.80 // siṃdhoruttaraparyantaṃ tathodīcyantaraṃ naraḥ / pāpadeśāśca ye kecitpāpairadhyuṣitā janaiḥ // bndp_2,14.81 // śiṣṭaistu varjitā ye vai brāhmaṇailvedapāragaiḥ / gacchatāṃ rāgasaṃmohātteṣāṃ pāpaṃ na gacchati // bndp_2,14.82 // gatvā deśānapuṇyāṃstu kṛtsnaṃ pāpaṃ samaśnute / āruhya bhṛgutuṅgaṃ tu gatvā puṇyāṃ sarasvatīm // bndp_2,14.83 // āpagāṃ ca nadīṃ ramyāṃ gaṅgāṃ devīṃ mahānadīm / himavatprabhavā nadyo yāścānyā ṛṣipūcitāḥ // bndp_2,14.84 // sarastīrthāni sarvāṇi nadīḥ prasravaṇāni ca / gatvaitānmucyate pāpaiḥ svarge cātyantamaśnute // bndp_2,14.85 // daśarātramaśaucaṃ tu proktaṃ mṛtakamūtake / brahmaṇasya dvādaśāhaṃ kṣatriyasya vidhīyate // bndp_2,14.86 // arddhamāsaṃ tu vaiśyasya māsaṃ śūdrasya caiva ha / udakyā sarvavarṇānāṃ catūrātreṇa śudhyati // bndp_2,14.87 // udakyāṃ sūtikāṃ caiva śvānamantāvasāyinam / nagnādīnmṛtahārāṃśca spṛṣṭvā śaucaṃ vidhīyate // bndp_2,14.88 // snātvā sacailo mṛdbhistu śuddho dvādaśabhirdvijaḥ / etadeva bhavecchaucaṃ maithune vamane tathā // bndp_2,14.89 // mṛdā prakṣālyahastau tu kuryācchaucaṃ ca mānavaḥ / prakṣālya cādbhiḥ snātvā tu hastau caiva punarmṛdā // bndp_2,14.90 // triḥ kṛtvā dvādaśāntāni yathā lepastathā bhavet / evaṃ śaucavidhirdṛṣṭaḥ sarvakṛtyeṣu nityadā // bndp_2,14.91 // paridadyānmṛdastisrastisraḥ pādāvasecane / araṇye śaucametattu grāmyaṃ vakṣyāmyataḥ param // bndp_2,14.92 // mṛdaḥ pañcadaśāmedhyā hastādīnāṃ viśeṣataḥ / atiriktamṛdaṃ dadyānmṛdante tvadbhireva ca // bndp_2,14.93 // adbhiravyaktake śaucametaccaiteṣu kṛtsnaśaḥ / kaṇṭhaṃ śiro vā āvṛtya rathyāpaṇagato 'pi vā // bndp_2,14.94 // akṛtvā pādayoḥ śaucamācānto 'pyaśucirbhavet / pakṣālya pātraṃ nikṣipya ācamyābhyukṣaṇaṃ tataḥ // bndp_2,14.95 // dravyasyānyasya tu tathā kuryādabhyukṣaṇaṃ tataḥ / puṣpādīnāṃ tṛṇānāṃ ca prokṣaṇaṃ haviṣāṃ tathā // bndp_2,14.96 // parātdṛtānāṃ dravyāṇāṃ nidhāyābhyukṣaṇaṃ tathā / nāprokṣitaṃ spṛśetkiñcicchraddhe daive 'tha vā punaḥ // bndp_2,14.97 // uttaroṇāhareddravyaṃ dakṣiṇena visarjayet / saṃvṛte yajamānastu sarvaśrāddhe samāharet // bndp_2,14.98 // ucchiṣṭe syādviparyāsodaive pitryetathaiva ca / dakṣiṇena tu hastena dakṣiṇāṃ vedimālabhet // bndp_2,14.99 // karābhyāmeva devānāṃ pitṝṇāṃ vikaraṃ tathā / kṣaraṇaṃ svapnayoścaiva tathā mūtrapurīṣayo // bndp_2,14.100 // niṣṭhīvite tathābhyaṅge bhutkvā viparidhāya ca / ucchiṣṭānāṃ ca saṃsparśe tathā pādāvasecane // bndp_2,14.101 // ucchiṣṭasya ca saṃbhāṣādaśitvā prayatasya vā / saṃdeheṣu ca sarveṣu śikhāṃ muktvā tathaiva ca // bndp_2,14.102 // vinā yajñopavītena moghaṃ tatsamupaspṛśet / uṣṭrasyāveśca saṃsparśe darśane 'vācyavācinām // bndp_2,14.103 // jihvayā caiva saṃsvṛśya detāsaktaṃ tathaiva ca / saśabdamegulībhirvā patitaṃ vā vilokayan // bndp_2,14.104 // sthito yaścācamenmohadācānto 'pyaśucirbhavet / upaviśya śucau deśe prayataḥ prāgudaṅmukhaḥ // bndp_2,14.105 // pādau prakṣālya hastau ca antarjānu tvapaḥ spṛśet / prasannastriḥ pibedvāri prayataḥ susamāhitaḥ // bndp_2,14.106 // dvireva mārjanaṃ kuryātsakṛdabhyukṣaṇaṃ tataḥ / khāni mūrddhānamātmānaṃ hastau pādau tathaiva ca // bndp_2,14.107 // abhyukṣayettatastasya yadyanmīmāṃsita bhavet / evamācamatastasya vedā yajñāstapāṃsi ca // bndp_2,14.108 // dānāni vratacaryāśca bhavanti saphalāni vai / kriyāṃ yaḥ kurute mohādanāsamyeha nāstikaḥ // bndp_2,14.109 // bhavanti hi vṛthā tasya kriyā hyetā na saṃśayaḥ / vākkāyabuddhipūtāni aspṛṣṭaṃ vāpyaninditam // bndp_2,14.110 // jñeyānyetāni medhyāni duṣṭamedhyo viparyaye / manovākkāyamagniśca kālaścaivopalekhanam // bndp_2,14.111 // vikhyāpanaṃ ca śaucānāṃ nityamajñānameva vā / ato 'nyathā tu yaḥ kuryānmohācchaucasya saṃkaram // bndp_2,14.112 // piśācānyātudhānāṃśca phalaṃ gacchatyasaṃśayam / śauce cāśraddadhāno hi mlecchajātiṣu jāyate 14.113// ayajvā caiva pāpaśca tiryagyonigato 'pi ca / śaucena mokṣaṃ kurvāṇaḥ svargavāsī bhavennaraḥ // bndp_2,14.114 // śucikāmā hi devā vai devaiścaitadudāhṛtam / bībhatsānaśucīṃścaiva varjayanti surāḥ sadā // bndp_2,14.115 // trīṇi śaucāni kurvanti nyāyataḥ śubhakarmiṇaḥ / brahmaṇyāyāti theyāya śaucayuktāya dhīmate // bndp_2,14.116 // pitṛbhaktāya dāntāya sānukrośāya ca dvijāḥ / tasmai devāḥ prayacchanti pitaraḥ śrīvivarddhanāḥ / manasākāṅkṣitānkāmāṃstrailokyapravarānapi // bndp_2,14.117 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīya upoddhātapāde śrāddhakalpe 'śaucavidhirnāma caturdaśo 'dhyoyaḥ // 14// ṛṣaya ūcuḥ aho dhanyastvayā sūta śrāddhakalpaḥ prakīrtitaḥ / śrutā naḥ śrāddhakalpāstu ṛṣibhirye prakīrttitāḥ // bndp_2,15.1 // atīva vistaro hyasya viśeṣeṇa tu kīrttitaḥ / devāśeṣaṃ mahāprājña ṛṣestasya mataṃ yathā // bndp_2,15.2 // sūta uvāca kīrttayiṣyāmi vo viprā ṛṣestasya mataṃ tu yat / śrāddhaṃ prati mahābhāgastanme śruṇuta vistarāt // bndp_2,15.3 // uktaṃ śrāddhaṃmayā pūrvaṃ vidhiśca śrāddhakarmaṇi / pariśiṣṭaṃ pravakṣyāmi brahmaṇānāṃ parikṣaṇam // bndp_2,15.4 // na mīmāṃsyāḥ sadā viprāḥ pavitraṃhyetaduttamam / daive pitrye ca niyataṃ śrūyate vai parīkṣaṇam // bndp_2,15.5 // yasmindoṣāḥ pradṛśyeramsa hi kāryeṣu varjitaḥ / jānīyādvāpi saṃvāsādvarjayettaṃ prayatnataḥ // bndp_2,15.6 // avijñātaṃ dvijaṃ śrāddhe na parīkṣeta paṇḍitaḥ / siddhā hi viprarūpeṇa caranti pṛthivīmimām // bndp_2,15.7 // tasmādatithimāyāntamabhigacchetkṛtāñjaliḥ / pūjayeccārghyapādyābhyāṃ tathābhyañjanabhojanaiḥ // bndp_2,15.8 // urvī sāgaraparyantāṃ devā yogeśvaraḥ sadā / nānārūpaiścarantyete prajā dharmeṇa yojayan // bndp_2,15.9 // tasmāddadyātsadā dāntaḥ samabhyārcyātithiṃ naraḥ / vyañjanāni tu vakṣyāmi phalaṃ teṣāṃ tathaiva ca // bndp_2,15.10 // agniṣṭomaṃ payasā prāpnuyādvai phalaṃ tathokthasya ca pāyasena / saṣoḍaśī satraphalaṃ ghṛtena madhvātirātrasya phalaṃ tathaiva // bndp_2,15.11 // tathāpnuyācchraddadhā no naro vai sarvaiḥ kāmairbhojayedyastu viprān / sarvārthadaṃ sarvaviprātitheyaṃ phalaṃ ca bhuṅkte sarvamedhasya nityam // bndp_2,15.12 // yastu śrāddhe 'tithiṃ prāptaṃ daive cāpyavamanyate / taṃ vai devā nirasyanti hato yadvatparāvasuḥ // bndp_2,15.13 // devāśca pitaraścaiva temevāntarhitā dvijam / āviśya vipraṃ mokṣyanti lokānugrahakāraṇāt // bndp_2,15.14 // apūjito dahatyeṣa diśetkāmāṃśca pūjitaḥ / sarvasvenāpi tasmāddhi pūjayedatithiṃ sadā // bndp_2,15.15 // vānaprastho gṛhasthaśca satāmabhyāgato yathā / vālakhilyo yatiścaiva vijñeyo hyatithiḥ sadā // bndp_2,15.16 // abhyāgataḥ pākacāradatithiḥ syādapāvakaḥ / atitheratithiḥ proktaḥ so 'tithiryoga ucyate // bndp_2,15.17 // nāvratī na ca saṃkīrṇo nāvidyo nāviśeṣavit / na ca saṃtānasaṃbaddho na devī nāgase 'tithiḥ // bndp_2,15.18 // pipāsitāya śrāntāya bhrāntāyātibubhukṣate / tasmai satkṛtya dātavyaṃ yajñamya phalamicchatā // bndp_2,15.19 // na vaktavyaṃ sadā vipra kṣudhite nāsti kiñcana / tasmai satkṛtya dātavyaṃ sadāpacitireva saḥ // bndp_2,15.20 // akliṣṭa mavraṇaṃ yuktaṃ kṛśavṛttimayācakam / ekāntaśīlaṃ dhīmantaṃ sadā śrāddheṣu bhojayet // bndp_2,15.21 // no dadāmi tamityevaṃ brūyādyo vai durātmavān / api jātiśataṃ gatvā na sa mucyeta kilbiṣāt // bndp_2,15.22 // samodaṃ bhojayedviprānekapaṅktyāṃ tu yo naraḥ / niyukto hyani yukto vā paṅktyā harati kilbiṣam // bndp_2,15.23 // pāpmānaṃ gṛhyate kṣipramiṣṭāpūrttaṃ ca naśyati / yatistu sarvaviprāṇāṃ sarveṣāmagrato bhavet // bndp_2,15.24 // pañca vedānsetihāsānyaḥ paṭheddvijasattamaḥ / yogādanantaraṃ so 'tha niyoktavyo vijānatā // bndp_2,15.25 // trivedo 'nantaraṃ tasya dvivedastadanantaram / ekavedastataḥ paścādupādhyāyastataḥ param // bndp_2,15.26 // pāvanā ye 'tra saṃkhyātāstānpravakṣye nibodhata / ya ete pūrvanirddiṣṭāḥ sarve te hyanupūrvaśaḥ // bndp_2,15.27 // ṣaḍaṅgaviddhyānayogau sarvatatrastathaiva ca / yāyāvaraśca pañcaite vijñeyāḥ paṅktipāvanāḥ // bndp_2,15.28 // śrāddhakalpe bhavedyastu sannipatya tu pāvanaḥ / caturdaśānāṃ vidyānāmekasyāmapi pāragāḥ // bndp_2,15.29 // yathāvadvarttamānāśca sarve te paṅktipāvanāḥ / asaṃdehastu sauparṇāḥ pañcāgneyāśca sāmagāḥ // bndp_2,15.30 // yaścaredvidhivadvipra samā dvādaśa saṃtataḥ / trināciketastrai vidyo yaśca dharmāndvijaḥ paṭhet // bndp_2,15.31 // bārhaspatye mahāśāstre yaśca pāraṅgato dvijaḥ / sarve te pāvanā viprāḥ paṅktīnāṃ samudātdṛtāḥ // bndp_2,15.32 // āmantritastu yaḥ śrāddhe yoṣitaṃ sevate dvijaḥ / pitarastasya tanmāsaṃ tasminritasi śerate // bndp_2,15.33 // dhyānaniṣṭhāya dātavyaṃ sānukrośāya dhīmate / yatiṃ vā vālakhilyaṃ vā bhojayecchrāddakarmaṇi // bndp_2,15.34 // vānaprasthāya kurvāṇaḥ pūjāmātreṇa tuṣyate / gṛhasthaṃ bhojayedyastu viśvedevāstu pūjitāḥ // bndp_2,15.35 // vānaprasthena ṛṣayo vālakhilyaiḥ purandaraḥ / yatīnāṃ tu kṛtā pūjā sākṣādbrahmā tuṃ pūjitaḥ // bndp_2,15.36 // āśramo 'pāvano yastu pañcamassaṃkarātmakaḥ / catvārastvāśramāḥ pūcyāḥ śrāddhe deve tathaiva ca // bndp_2,15.37 // caturāśramabāhyebhya stebhyaḥ śrāddhe na dāpayet / yastiṣṭhedvāyubhakṣaśca cāturāśramabāhyataḥ // bndp_2,15.38 // anāśramītapastepe na taṃ tatra nimantrayet / ayatirmokṣavādī ca śrutau tau paṅktidūṣakau // bndp_2,15.39 // ugreṇa tapasā yuktā bahujñāścitravādinaḥ / nindanti ca dvijātibhyaḥ sarve te paṅktidūṣakāḥ // bndp_2,15.40 // aupavastāstathā sāṃkhyā nāstikā vedanindakāḥ / dhyānaṃ nindanti ye kecitsarve te paṅktidūṣakāḥ // bndp_2,15.41 // vṛthā muṇḍāśca jaṭilāḥ sarve kārpaṭikāstathā / nirghṛṇānbhinnavṛttāṃśca sarvabhakṣāṃśca varjayet // bndp_2,15.42 // kārukādīnanācārāṃllokavedabahiṣkṛtān / gāya nānvedavṛttāṃśca havyakavye na bhojayet // bndp_2,15.43 // etaistu varttayedyastu kṛṣṇavarṇaṃ sa gacchati / yo 'śnāti saha śūdreṇā sarve te paṅktidūṣaṇāḥ // bndp_2,15.44 // vyākarṣaṇaṃ sattvanibarhaṇaṃ ca kṛṣirvaṇijyā paśupālanaṃ ca / śuśrūṣaṇaṃ cāpyagurorarervāpyakāryametaddhi sadā dvijānām // bndp_2,15.45 // mithyāsaṃkalpinaḥ sarvānudvṛttāṃśca vivarjayet / mithyāpravādī nindākṛttathā sūcakadāṃbhikau // bndp_2,15.46 // upapātakasaṃyuktāḥ pātakaiśca viśeṣataḥ / vede niyogadātāro lobhamohaphalarthinaḥ // bndp_2,15.47 // brahmavikrayiṇastānvai śrāddhakarmaṇi varjayet / na viyogāstu vedānāṃ yo niyuṅkte sa pāpakṛt // bndp_2,15.48 // vaktā vedaphalādbhraśyeddātā dānaphalāttathā / bhṛtako 'dhyāpayedyastu bhṛtakādhyāpitastu yaḥ // bndp_2,15.49 // nārhatastāvapi śrāddhe brahmāṇaḥ krayavikrayī / krayaśca vikrayaścaivājīvitārthe vigarhitau // bndp_2,15.50 // vṛttireṣā tu vaiśyasya brāhmaṇasya tu pātakam / āharedbhṛtito vedān vedebhyaścopajīvati // bndp_2,15.51 // ubhau tau nārhataḥ śrāddhaṃ putrikāpatireva ca / vṛthā dārāṃśca yo gacchedyo yajeta vṛthādhvaraiḥ // bndp_2,15.52 // nārhatastāvapi śrāddhaṃ dvijo yaścaiva vārdhuṣī / striyo raktāntarā yeṣāṃ paradāraparāśca ye // bndp_2,15.53 // arthakāmaratāścaiva na tāñchrāddheṣu bhojayet / varṇāśramāṇāṃ dharmeṣu viruddhāḥsarvakarmaṇi // bndp_2,15.54 // stenaśca sarvayājī ca sarve te paṅktidūṣakāḥ / yaśca sūkaravadbhuṅkte yaśca pāṇitale dvijaḥ // bndp_2,15.55 // na tadaśnanti pitaro yaśca vācyaṃ samaśnute / strīśūdrāyānnametadvai śrāddhocchiṣṭaṃ na dāpayet // bndp_2,15.56 // yo dadyāccānusaṃmohānna tadgacchati vai pitṝn / tasmānna deyamannādyamucchiṣṭaṃ śrāddhakarmaṇi // bndp_2,15.57 // anyacca dadhisarpirbhyāṃ śiṣṭaṃ putrāya nānyathā / avaśeṣaṃ tu dātavyamannādyaṃ tu viśeṣataḥ // bndp_2,15.58 // puṣpamūlaphalairvāpi tuṣṭā gaccheyurantataḥ / yāvanna śrapitaṃ cānnaṃ yāvatauṣṇyaṃ na muñcati // bndp_2,15.59 // tāvadaśnanti pitaro yāvadaśnanti vāgyatāḥ / dattaṃ pratigraho homo bhojanaṃ balireva ca // bndp_2,15.60 // sāṃguṣṭhena tathā pādyaṃ nāsurebhyo yathā bhavet / etānyeva ca sarvāṇi dānāni ca viśeṣataḥ // bndp_2,15.61 // antarjānūpaviṣṭena tadvadācamanaṃ bhavet / muṇḍāñjaṭilakāṣāyāñśrāddhakarmaṇi varjayet // bndp_2,15.62 // ye tu vṛtte sthitā nityaṃ jñānino dhyāninastathā / devabhaktā mahātmānaḥ punīyurdarśanādapi // bndp_2,15.63 // śikhibhyo dhāturaktebhyastridaṇḍebhyaḥ pradāpayet / sarvaṃ yogeśvarairvyāptaṃ trailokyaṃ hi nirantaram // bndp_2,15.64 // tasmātpaśyanti te sarvaṃ yatkiñcijjagatīgatam / vyaktāvyaktaṃ vaśe kṛtvā sarvasyāpi ca yatparam // bndp_2,15.65 // satyāsatyaṃ ca yaddṛṣṭaṃ sada sacca mahātmabhiḥ / sarvajñānāni sṛṣṭāni mokṣādīnimahātmabhiḥ // bndp_2,15.66 // tasmātteṣāṃ sadā bhaktaḥ phalaṃ prāpnoti vottamam // bndp_2,15.67 // ṛcaśca yo veda sa veda vedānyajūṃṣi yo veda yajñam / sāmāni yo veda sa veda brahma yo mānasaṃ veda sa veda sarvam // bndp_2,15.68 // iti śrī brahmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīya upoddhātapāde śrāddhakalpe brāhmaṇaparīkṣā nāma pañcadaśo 'dhyāyaḥ // 15// bṛhaspatiruvāca ataḥ paraṃ pravakṣyāmi dānāni ca phalāni ca / tāraṇaṃ sarvabhūtānāṃ svargamārgasukhāvaham // bndp_2,16.1 // loke śreṣṭhatam sarvamātmanaścaiva yatpriyam / sarvaṃ pitṝṇāṃ dātavyaṃ teṣāmevājñayārthinā // bndp_2,16.2 // jāṃbūnadamayaṃ divyaṃ vimānaṃ sūryasannibham / divyāpsarobhiḥ saṃpūrṇamannado labhate 'kṣayam // bndp_2,16.3 // savyañjanaṃ tu yo dadyādahataṃ śrāddhakarmaṇi / āyuḥ prākāśyamaiśvaryaṃ rūpaṃ ca labhate śubham // bndp_2,16.4 // yajñopavītaṃ yo dadyācchrāddhakāle tu yajñavit / pāvanaṃ sarva viprāṇāṃ brahmadānasya tatphalam // bndp_2,16.5 // plutaṃ vipreṣu yo dadyācchrāddhakāle kamaḍalum / madhukṣīrājyadadhibhirdātāramupatiṣṭhate // bndp_2,16.6 // cakrāviddhaṃ ca yo dadyācchrāddhakāle kamaṇḍalum / dhenuṃ salabhate divyāṃ payodāṃ sukhado hinīm // bndp_2,16.7 // tūlapūrṇe ca yo dadyātpāduke śrāddhakarmaṇi / śobhanaṃ labhate yānaṃ pādayoḥ sukhamedhate // bndp_2,16.8 // vyacanaṃ tālavṛntaṃ ca dattvā viprāya satkṛtam / prāpnuyātsarvapuṣpāṇi sugandhīni mṛdūni ca // bndp_2,16.9 // śrāddhe hyupānahau dattvā brāhmaṇebhyaḥ sadā budhaḥ / divyaṃ sa labhate yānaṃ vājiyuktaṃ navaṃ tathā // bndp_2,16.10 // śrāddhe chatraṃ tu yo dadyātpuṣpamālānvitaṃ tathā / prāsādo hyuttamo bhūtvā gacchantamanugacchati // bndp_2,16.11 // śaraṇaṃ ratnasaṃpūrṇaṃ saśayyābhojanaṃ budhaḥ / śrāddhe dattvā yatibhyastu nākapṛṣṭhe mahīyate // bndp_2,16.12 // suktāvaidūryavāsāṃsi ratnāni vividhāni ca / vāhanāni ca divyāni prayutānyarbudāni ca // bndp_2,16.13 // sumahadvyomagaṃ puṇyaṃ sarvakāmasamanvitam / candrasūryanibhaṃ divyaṃ vimānaṃ labhate 'kṣayam // bndp_2,16.14 // apsarobhiḥ parivṛtaṃ kāmagaṃ sumanojavam / vasetsa tu vimānāgre stūyamānaḥ samantataḥ // bndp_2,16.15 // divyaiḥpuṣpaiścitaścāhurdānānāṃ paramaṃ budhāḥ / suślakṣmāni suvarṇāni śrāddhe pātrāṇi dāpayet // bndp_2,16.16 // rasāstamupatiṣṭhanti bhakṣyaṃ saubhāgyameva ca / tilānikṣūṃstathā śrāddhe dvijebhyaḥ saṃprayacchati // bndp_2,16.17 // mitrāṇi labhate loke strīṣu saubhāgyameva ca / yaḥ pātraṃ taijasaṃ dadyānmanojña śrāddhabhojanaiḥ // bndp_2,16.18 // pātraṃ bhavati kāmānā rūpasya ca dhanasya ca / rājataṃ kāñcanaṃ vāpi yo dadyācchrāddhakarmaṇi // bndp_2,16.19 // dānāttu labhate kāmānprākāśyaṃ dhanameva ca / dhenuṃ śrāddhe tu yo dadyādgṛṣṭiṃ kumbhāpadohanīm // bndp_2,16.20 // gāvastamupatiṣṭhanti naraṃ puṣṭistathaiva ca / dadyādyaḥ śiśire cāgniṃ bahukāṣṭhaṃ prayatnataḥ // bndp_2,16.21 // kāyāgnidīptiṃ prākāśyaṃ saubhāgyaṃ tabhate naraḥ / indhanāni tu yo dadyā ddvijebhyaḥ śiśirāgame // bndp_2,16.22 // nityaṃ jayati saṃgrāme śriyā juṣṭastu jāyate / surabhīṇi ca mālyāni gandhavanti tathaiva ca // bndp_2,16.23 // pūjayitvā tu pātrebhyaḥ śrāddhe satkṛtya dāpayet / gandhamālyaṃ mahātmānaṃ sukhāni vividhāni ca // bndp_2,16.24 // dātāramupatiṣṭhanti yuvatyaśca pativratāḥ / śayanāsanayānāni bhūmayo vāhanāni ca // bndp_2,16.25 // śrāddheṣvetāni yo dadyādaśvamedhaphalaṃ labhet / śrāddhakāle guṇavati vipre vai samupasthite // bndp_2,16.26 // iṣṭadravyaṃ ca yo dadyātsmṛtiṃ medhāṃ ca vindati / sarpiḥpūrṇāni pātrāṇi śrāddhe satkṛtya dāpayet // bndp_2,16.27 // kumbhopadohagṛṣṭīnāṃ bahvīnāṃ phalamaśnute / śrāddhe yathepsitaṃ dattvā puṇḍarīkaphalaṃ labhet // bndp_2,16.28 // vanaṃ puṣpaphalopetaṃ dattvā gosavamaśnute / kūpārāmataḍāgāni kṣetragoṣṭhagṛhāṇi ca // bndp_2,16.29 // dattvā modanti te svarge nityamācandratārakam / svāstīrṇaṃ śayanaṃ dattvā śrāddheratnavibhūṣitam // bndp_2,16.30 // pitarastasya tuṣyanti svargalokaṃ samaśanute / asmiṃlloke ca saṃpannaṃ syandanaṃ ca suvāhanaiḥ // bndp_2,16.31 // aṣṭābhiḥ pūjyate cātra dhanadhānyaiśca varddhate / parṇakauśeyapaṭṭorṇe tathā prāvārakaṃbalau // bndp_2,16.32 // ajinaṃ kāñcanaṃ paṭṭaṃ praveṇīṃ mṛgalomakam / dadyādetāni viprāṇāṃ bhojayitvā yathāvidhi // bndp_2,16.33 // prāpnoti śraddhadhānastu vājapeyaphalaṃ naraḥ / bahubhāryāḥ surūpāśca putrā bhṛtyāśca kiṅkarāḥ // bndp_2,16.34 // vaśe tiṣṭhanti bhūtāni loke cāsminnirāmayam / kauśeyaṃ kṣaumakārpāsaṃ dukūlaṃ gahanaṃ tathā // bndp_2,16.35 // śrāddhe caitāni yo dadyātkāmānāpnotyanuttamān / alakṣmīṃ nāśayantyete tamaḥ sūryodayo yathā // bndp_2,16.36 // bhrājate ya vimānāgre nakṣatreṣviva candramāḥ / vāso hi sarvadaivatye sarvadevairabhiṣṭutam // bndp_2,16.37 // vastrābhāve kriyā nāsti ya5dānatapāṃsi ca / tasmādvastrāṇi deyāni śrāddhakāle tu nityaśaḥ // bndp_2,16.38 // tāni sarvāṇyavāpnoti śrāddhe dattvā tu mānavaḥ / nityaśrāddhe tu yo dadyātprayatastatparāyaṇaḥ // bndp_2,16.39 // sarvakāmānavāpnoti rājyaṃ svage tathava ca / sarvakāmasamṛddhasya yajñasya phalamaśnute // bndp_2,16.40 // bhakṣyajātaṃ tu sukṛtaṃ svastikādyaṃ saśarkaram / kṛsara madhusarpiśca payaḥ pāyasameva ca // bndp_2,16.41 // snigdhaprāyāśca yo dadyādagniṣṭomaphalaṃ labhet / dadhigavyamasaṃsṛṣṭaṃ bhakṣyānnānāvidhāṃstathā // bndp_2,16.42 // dattvā na śocate śrāddhe varṣāsu ca maghāsu ca / ghṛtena bhojayedviprānghṛtaṃ bhūmau samutsṛjot // bndp_2,16.43 // chāyāyāṃ hastinaścaiva dattvā śrāddhena śocate / odanaṃ pāyasaṃ sarpirmadhumūlaphalāni ca // bndp_2,16.44 // bhakṣyāṃśca vividhāndattvā paratreha ca modate / śarkarākṣīrasaṃyuktāḥ pṛthukā nityamakṣayāḥ // bndp_2,16.45 // syāttu saṃvatsaraṃ prītiḥ śākairmāṃsarasena ca / saktulājāstathāpūpāḥ kulmāṣā vyañjanaiḥ saha // bndp_2,16.46 // sarpiḥsnigdhāni sarvāṇi dadhnā saṃskṛtya bhojayet / śrāddheṣvetāni yo dadyātpadmaṃ sa labhate nidhim // bndp_2,16.47 // navasasyāniyo dadyācchrāddhe satkṛtya yatnataḥ / sarvabhogānavāpnoti pūjyate ca divaṃ gataḥ // bndp_2,16.48 // bhakṣyabhojyāni peyāni coṣyaleṅyavarāṇi ca / bhojanāgrāsanaṃ dattvā atithibhyaḥ kṛtāñjaliḥ // bndp_2,16.49 // sarvayajñakratūnāṃ hi phalaṃ prāpnotyanuttamam / kṣipramatyuṣṇamakliṣṭaṃ dadyādannaṃ bubhukṣate // bndp_2,16.50 // savyañjanaṃ tathā snigdhaṃ bhaktyā satkṛtya yatnataḥ / taruṇādityasaṃkāśaṃ vimānaṃ haṃsavāhanam // bndp_2,16.51 // annado labhate nityaṃ kanyākoṭīstathaiva ca / annadānātparaṃ dānaṃ nānyatkiñcittu vidyate // bndp_2,16.52 // annādbhūtāni jāyante jīvanti prabhavanti ca / jīvadānātparaṃ dānaṃ nānyatkiñcana vidyate // bndp_2,16.53 // annāllokāḥ pratiṣṭhanti lokadānasya tatphalam / annaṃ prajāpatiḥ sākṣātte na sarvamidaṃ tatam // bndp_2,16.54 // tasmādannasamaṃ dānaṃ na bhūtaṃ na bhaviṣyati / yāni ratnāni medinyāṃ vāhanāni striyastathā // bndp_2,16.55 // kṣipraṃ prāpnoti tatsarvaṃ pitṛbhaktastu yo naraḥ / pratiśrayaṃ ca yo dadyādatithibyaḥ kṛtāñjaliḥ // bndp_2,16.56 // devāstaṃ saṃpratīcchanti divyātithyaiḥ sahasraśaḥ / sarvāṇyetāni yo dadyātpṛthivyāmekarāḍbhavet // bndp_2,16.57 // tribhirdvābhyāmathaikena dānena tu sukhī bhadet / dānāni paramo dharmaḥ sadbhiḥ satkṛtya pūjitaḥ // bndp_2,16.58 // trailokyasyā dhipatyaṃ hi dānenaiva dhruvaṃ sthitam / arājā labhate rājyamadhanaścottamaṃ dhanam / kṣīṇāyurlabhate cāyuḥ pitṛbhaktaḥ sadā naraḥ // bndp_2,16.59 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīya upoddhātapāde śrāddhakalpe dānapraśaṃsā nāma ṣoḍaśo 'dhyāyaḥ // 16// bṛhaspatiruvāca ata ūrddhvaṃ pravakṣyāmi śrāddhakarmaṇi pūjitam / kāmyaṃ naimittikājasraṃ śrāddhakarmaṇi nityaśaḥ // bndp_2,17.1 // putradāranimittāḥ syuraṣṭakāstisna eva tu / kṛṣṇapakṣe variṣṭhā hi pūrvākhaṇḍaladevatā // bndp_2,17.2 // prājāpatyā dvitīyā syāttṛtīyā vaiśvadevikā / ādyāpūpaiḥ sadākāryā māṃsairanyā sadā bhavet // bndp_2,17.3 // śākaiḥ kāryā tṛtīyā syādevaṃ dravyagato vidhiḥ / atrāpīṣṭaṃ pitṝṇāṃ vai nityameva vidhīyate // bndp_2,17.4 // yā cāpyanyā caturthī syāttāṃ ca kuryādviśeṣataḥ / āsu śrāddhaṃ budhaḥ kurvansarvasvenāpi nityaśaḥ // bndp_2,17.5 // kṣipramāpnoti hi śreyaḥ paratreha ca modate / pitaraḥ parvakāleṣu tithikāleṣu devatāḥ // bndp_2,17.6 // sarveṣu puruṣā yānti nipātamiva dhenavaḥ / māsāṃte pratigaccheyuraṣṭakāsu hyapūjitāḥ // bndp_2,17.7 // moghāstasya bhavantyāśāḥ paratreha ca sarvaśaḥ / pūjakānāṃ samutkarṣo nāstikānāmadhogatiḥ // bndp_2,17.8 // devāstu dāyino yānti tiryaggacchantyadāyinaḥ / puṣṭiṃ prajāṃ smṛtiṃ medhāṃ putrānaiśvaryameva ca // bndp_2,17.9 // kurvāṇaḥ pūjanaṃ cāsu sarvaṃ pūrṇaṃ samaśnute / pratipaddhanalābhāya labdhaṃ cāsya na naśyati // bndp_2,17.10 // dvitīyāyāṃ tu yaḥ kuryāddvipadādhiṃpatir bhavet / varārthināṃ tṛtīyā tu śatrughnī pāpanāśinī // bndp_2,17.11 // caturthyāṃ tu prakurvāṇaḥ śatrucchidrāṇi paśyati / pañcamyāṃ cāpikurvāṇaḥ prāpnoti mahatīṃ śriyam // bndp_2,17.12 // ṣaṣṭhyāṃ śrāddhāni kurvāṇaḥ saṃpūjyaḥ syātprayatnataḥ / kurute yastu saptamyāṃ śrāddhāni satataṃ naraḥ // bndp_2,17.13 // mahīśatvamavāpnoti gaṇānāṃ cādhipo bhavet / saṃpūrṇāmṛddhimāpnoti yo 'ṣṭamyāṃ kurute naraḥ // bndp_2,17.14 // śrāddhaṃ navamyāṃ karttavyamaiśvaryaṃ strīśca kāṅkṣatā / kurvandaśamyāṃ tu naro brāhmīṃ śriyamavāpnuyāt // bndp_2,17.15 // vedāṃścaivāpnuyātsarvānviprāṇāṃ samatāṃ vrajet / ekādaśyāṃ paraṃ dānamaiśvarya satataṃ tathā // bndp_2,17.16 // dvādaśyāṃ jayalābhaṃ ca rājyamāyurvasūni ca / prajāvṛddhiṃ paśūnmedhāṃ svātantryaṃ puṣṭimuttamām // bndp_2,17.17 // dīrghamāyurathaiśvaryaṃ kurvāṇastu trayodaśīm / yuvānaśca gṛhe yasya mṛtāstebhyaḥ pradāpayet // bndp_2,17.18 // śastreṇa vā hatā ye ca teṣāṃ dadyāccaturdaśīm / amāvāsyāṃ prayatnena śrāddhaṃ kuryātsadā śuciḥ // bndp_2,17.19 // sarvakāmānavāpnoti svargaṃ cānantamaśnute / tathāviṣamajātānāṃ yamalānāṃ ca sarvaśaḥ // bndp_2,17.20 // śrāddhaṃ dadyādamāvāsyāṃ sarvakāmānavāpnuyāt / maghāsu kurvañchrāddhāni sarvakāmānavāpnuyāt // bndp_2,17.21 // pratyakṣamarcitāstena bhavanti pitarastadā / pitṛdavā maghā yasmāttasmāttāsvakṣayaṃ smṛtam // bndp_2,17.22 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīya upoddhātapāde śrāddhakalpe tithiśrāddhavarṇanaṃ nāma saptadaśo 'dhyāyaḥ // 17// bṛhaspatiruvāca yamastu yāni śrāddhāni provāca śaśabindave / tāni me śṛṇu kāryāṇi nakṣatreṣu pṛthak pṛthak // bndp_2,18.1 // śrāddhaṃ yaḥ kṛttikāyogaṃ kurute satataṃ naraḥ / agnīnādhāya sa svarge rājate sudṛḍhavrataḥ // bndp_2,18.2 // apatyakāmo rohiṇyāṃ saumye tejasvinā bhavet / prāyaśaḥ krūrakarmāṇi ārdrāyāṃ śrāddhamācaran // bndp_2,18.3 // kṣetrabhāgī bhavetputrī śrāddhaṃ kṛtvā punarvasau / puṣṭikāmaḥ punastiṣye śrāddhaṃ kurvīta mānavaḥ // bndp_2,18.4 // āśleṣāsu pitṝnarcanvīrānputrānavāpnuyāt / jātīnāṃ bhavati śreṣṭho maghāsu śrāddhamācaran // bndp_2,18.5 // phālgunīṣu pitṝnarcansaubhāgyaṃ labhate naraḥ / pradānaśīlaḥ sāpatya uttarāsu karoti yaḥ // bndp_2,18.6 // saṃsatsu mukhyo bhavati haste 'bhyarcya pitṝnapi / citrāyāṃ caiva yaḥ kuryātpaśyedrūpavataḥ sutān // bndp_2,18.7 // svātinā caiva yaḥ kuryādvāṇijye lābhamāpnuyāt / putrārthī tu viśākhāsu śrāddhamīheta mālavaḥ // bndp_2,18.8 // anurādhāsu kurvāṇo naraścakraṃ pravarttayet / ādhipatyaṃ bhavecchreṣṭhaṃ jyeṣṭhāyāṃ satataṃ tu yaḥ // bndp_2,18.9 // mūlenārogyamicchanti hyāṣāḍhāsu mahadyaśaḥ / uttarāsu tu kurvāṇo vītaśoko bhavennaraḥ // bndp_2,18.10 // śravaṇena tu lokeṣu prāpnuyātparamāṃ gatim / rājyabhāgī dhaniṣṭhāsu prāpnuyā dvipulaṃ dhanam // bndp_2,18.11 // śrāddhanirjitalokaśca vedān sāṃgānavāpnuyāt / nakṣatrairvāruṇaiḥ kurvanbhiṣaksiddhimavāpnuyāt // bndp_2,18.12 // pūrvaprauṣṭha pade kurvanvindetājīvikānbahūn / uttarāsvanatikramya vindedgā vai sahasraśaḥ // bndp_2,18.13 // bahukupyakṛtaṃ dravyaṃ vindetkurvansurevatīm / aśvānaśvayujā bhakto bharaṇyāṃ sādhusattamaḥ // bndp_2,18.14 // imaṃ śrāddhavidhiṃ kurvañchaśabindurmahīmimām / kṛtsnāṃ balena so 'kliṣṭho labhdhvā ca praśaśāsa ha // bndp_2,18.15 // iti śrī brahāmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīya upoddhātapāde śrāddhakalpe nakṣatraśrāddhaṃ nāma aṣṭādaśo 'dhyāyaḥ // 18// śaṃyuruvāca kiṃ sviddattaṃ pitṝṇāṃ tu tṛptidaṃ vadatāṃ vara / kiṃsvitsyāccirarātrāya kiṃ vānantyāya kalpate // bndp_2,19.1 // bṛhaspatiruvāca havīṣi śrāddhakalpe tu yāni śrāddhavido viduḥ / tāni me śṛṇu sarvāṇi phalaṃ caiṣāṃ yathātatham // bndp_2,19.2 // tilairvrīhiyavaimāṣairadbhirmūlaphalaistathā / dattena māsaṃ prīyante śrāddhena hi pitāmahāḥ // bndp_2,19.3 // matsyaiḥ prīṇanti dvau māsau trīnmāsānhāriṇena tu / śāśena caturo māsānpañca prīṇāti śākunaiḥ // bndp_2,19.4 // vārāheṇa tu ṣaṇmāsāñchāgalaṃ saptamāsikam / aṣṭamāsikamityuktaṃ yacca pārvatakaṃ bhavet // bndp_2,19.5 // rauraveṇa tu prīyante nava māsānpitāmahāḥ / gavayasya tu māṃsena tṛptiḥ syāddaśamāsikī // bndp_2,19.6 // aurabhreṇa ca māṃsena māsānekādaśaiva tu / śrāddhe ca tṛptidaṃ gavyaṃ payaḥ saṃvatsaraṃ dvijāḥ // bndp_2,19.7 // ānantyāya bhavettadvatkhaḍgamāṃsaṃ pitṛkṣaye / pāyasaṃ madhusarpirbhyāṃ chāyāyāṃ kuñjarasya ca // bndp_2,19.8 // kṛṣṇacchāgasya māsena tṛptirbhavati śāśvatī / atra gāthāḥ pitṛgītāḥ kīrtayanti purāvidaḥ // bndp_2,19.9 // tāste 'haṃ kīrttayiṣyāmi yathāvatsannibodha me / api naḥ sa kule yāyādyo no dadyāt trayodaśīm // bndp_2,19.10 // ājena sarvalohena varṣāsu ca maghāsu ca / eṣṭavyā bahavaḥ putrā yadyeko 'pi gayāṃ vrajet / gaurīṃ vāpyudvahedbhāryāṃ nālaṃ vā vṛṣamutsṛjet // bndp_2,19.11 // śaṃyuruvāca gayādīnāṃ phalaṃ tāta brūhi me paripṛcchataḥ / dātṝṇāṃ caiva yatpuṇyaṃ nikhilena pravīhi me // bndp_2,19.12 // bṛhaspatiruvāca gayāyāmakṣayaṃ śrāddhañjapahomatapāṃsi ca / pitṛkṣaye hi tatputra tasmāttatrākṣayaṃ smṛtam // bndp_2,19.13 // pūrṇāyāmekaviṃśaṃ tu gauryāmutpāditaḥ sutaḥ / mahāmahāṃśca juhuyāditi tasya phalaṃ smṛtam / phalaṃ vṛṣasya vakṣyāmi gadato me nibodhata // bndp_2,19.14 // vṛṣotsraṣṭā punātyeva daśātītāndaśāvarān // bndp_2,19.15 // yatkiñcitspṛśate toyamavatīrṇo nadījale / vṛṣotsarggatpitṝṇāṃ tu hyakṣayaṃ samudāhṛtam // bndp_2,19.16 // yenayena spṛśettoyaṃ lāṅgūlādibhiraṅgaśaḥ / sarvaṃ tadakṣayaṃ tasya pitṝṇāṃ nātra saṃśayaḥ // bndp_2,19.17 // śṛṅgaiḥ khurairvā bhūmiṃ yāmullikhatyaniśaṃ vṛṣaḥ / madhukulyāḥ pitṝṃstasya hyakṣayāśca bhavanti vai // bndp_2,19.18 // sahasranalvamātreṇa taḍāgena yathāsrutiḥ / tṛptistu yā pitṝṇāṃ vai sā vṛṣeṇeha kalpate // bndp_2,19.19 // yo dadāti guḍonmiśratilāni śrāddhakarmaṇi / madhu vāmadhumiśraṃ vā sarvamevākṣayaṃ bhavet // bndp_2,19.20 // na brāhmaṇaṃ parikṣeta sadā deyaṃ hi mānavaiḥ / daivekarmaṇi pitrye ca śrūyate vai parīkṣaṇam // bndp_2,19.21 // sarvavedavratasnātāḥ paṅktīnāṃ pāvanā dvijāḥ / ye ca bhāṣāvidaḥ kecidye ca vyākaraṇe ratāḥ // bndp_2,19.22 // adhīyate purāṇaṃ vai dharmaśāstramathāpi ca / triṇāciketaḥ pañcāgniḥ sa sauparṇaḥ ṣaḍaṅgavit // bndp_2,19.23 // brahmadevasutaścaiva cchandogo jyeṣṭhasāmagaḥ / puṇyeṣu yaśca tīrtheṣu kṛtasnānaḥ kṛtavrataḥ // bndp_2,19.24 // makheṣu ye ca sarveṣu bhavantyavabhṛthāplutāḥ / ye ca satyavratā nityaṃ svadharmaniratāśca ye // bndp_2,19.25 // akrodhanā lobhaparāstāñchrāddheṣu nimantrayet / etebhyo dattamakṣayyamete vai paṅktipāvanāḥ // bndp_2,19.26 // śrāddhīyā brahmaṇā ye tu yogavratasuniṣṭhitāḥ / trayo 'pi pūjitāstena brahmaviṣṇumaheśvarāḥ // bndp_2,19.27 // pitṛbhiḥ saha lokāśca yo hyetānpūjayennaraḥ / pavitrāṇāṃ pavitraṃ ca maṅgalānāṃ ca maṅgalam // bndp_2,19.28 // prathamaḥ sarvadharmāṇāṃ yogadharmo nigadyate / apāṅkteyānpravakṣyami gadato me nibodhata // bndp_2,19.29 // kitavo madyapo yaśca paśupālo nirākṛtaḥ / grāmapreṣyo vārdhuṣiko hyāpaṇo vaṇijastathā // bndp_2,19.30 // agāra dāhī garado vṛṣalo grāmayājakaḥ / kāṇḍapṛṣṭho 'tha kuṇḍāśī madhupaḥ somavikrayī // bndp_2,19.31 // samudrāntarito bhṛtyaḥ piśunaḥ kūṭasākṣikaḥ / pitrā vivadamānaśca yasya copapatirgṛhe // bndp_2,19.32 // abhiśastastathā stenaḥ śilpaṃ yaścopajīvati / stavakaḥ sūpakāraśca yaśca mitrāṇi nindati // bndp_2,19.33 // kāṇaśca khañjakaścaiva nāstiko vedavarjitaḥ / unmatto 'pyatha ṣaṇḍhaśca bhrūṇahā gurutalpagaḥ // bndp_2,19.34 // bhiṣagjīvī prāśanikaḥ parastrīṃ yaśca sevate / vikrīṇāti ca yo brahmavratāni niyamāṃstathā // bndp_2,19.35 // naṣṭaṃ syānnāstike dattaṃ vrataghne cāpavarjitam / yaccavāṇijake dattaṃ neha nāmutra saṃbhavet // bndp_2,19.36 // nikṣepahārake caiva kṛtaghne vidavarjite / tathā pāṇavike vai ca kāruke dharmavarjite // bndp_2,19.37 // krīṇāti yo hyapaṇyāni vikrīṇāti praśaṃsati / anyatrāsya samādhānaṃ na vaṇikūchrāddhamarhati // bndp_2,19.38 // bhasmanīva hutaṃ havyaṃ dattaṃ paunarbhave dvijaḥ / ṣaṣṭiṃ kāṇaḥ śataṃ ṣaṇḍhaḥ śvitrī pañcaśatānyapi // bndp_2,19.39 // pāparogī sahasraṃ vai dāturnāśayate phalam / bhraśyeddhi sa phalāttasmātpradātā yastu bāliśaḥ // bndp_2,19.40 // yadviṣṭitaśirā bhuṅkte yadbhuṅkte dakṣiṇāmukhaḥ / sopānatkaśca yadbhuṅkte yacca dattamasatkṛtam // bndp_2,19.41 // sarvaṃ tadasuredrāya brahmā bhāgamakalpayat / śvā caiva brahmahā caiva nāvekṣeta kathañcana // bndp_2,19.42 // tasmātparivṛtairdadyāttilaiścānnaṃ vikīrya ca / rākṣasānāṃ tilāḥ proktāḥ śunāṃ parivṛtāstathā // bndp_2,19.43 // darśanātsūkaro hanti pakṣavātena kukkuṭaḥ / rajasvalāyāḥ sparśena kruddhoyaśca prayacchati // bndp_2,19.44 // nadītīreṣu ramyeṣu saritsu ca sarassu ca / vivikteṣu ca prīyante datteneha pitāmahāḥ // bndp_2,19.45 // nāsavyaṃpātayejjānu na yukto vācamīrayet / tasmātparivṛteneha vidhivaddarbhapāṇinā // bndp_2,19.46 // pitrorārādhanaṃ kāryamevaṃ prīṇayate pitṝn / anumānya dvijānpūrvamargauṃ kuryādyathāvidhi // bndp_2,19.47 // pitṝṇāṃ nirvapedbhūmau sūrye vā darbhasaṃstare / śuklapakṣe ca pūrvāṅṇe śrāddhaṃ kuryādyathāvidhi // bndp_2,19.48 // kṛṣṇapakṣe 'paraṅṇe tu rauhiṇaṃ vai na laṅghayet / evamete mahātmāno mahāyogā mahaujasaḥ // bndp_2,19.49 // sadā vai pitaraḥ pūjyāḥ saṃ prāptau deśakālayoḥ / pitṛbhaktyaiva tu naro yogaṃ prāpnoti durllabham // bndp_2,19.50 // dhyānena mokṣaṃ gaccheddhi hitvā karma śubhāśubham / yajñahetostaduddhṛtya mohayitvā jagattathā // bndp_2,19.51 // guhāyāṃ nihitaṃ brahma kaśyapena mahātmanā / amṛtaṃ guhyamuddhṛtya yoge yogavidāṃ varāḥ // bndp_2,19.52 // proktaḥ sanatkumāreṇa mahāto brahmaṇaḥ padam / devānāṃ paramaṃ guhyamṛṣīṇāṃ ca parāyaṇam // bndp_2,19.53 // pitṛbhaktyā prayatnena prāpya te tanmanīṣibhiḥ / pitṛbhaktaḥ samāsena pitṛpūrvaparaśca yaḥ // bndp_2,19.54 // ayatnātprāpnuyādeva sarvametanna saṃśayaḥ // bndp_2,19.55 // bṛhaspatiruvāca yasmaiśrāddhāni deyāni yacca dattaṃ mahatphalam / yeṣu cāpyakṣayaṃ śrāddhaṃ tīrtheṣu ca guhāsu ca // bndp_2,19.56 // yeṣu svargamavāpnoti tatte proktaṃ sasaṃgraham / śrutvemaṃ śrāddhakalpaṃ ca na kuryādyastu mānavaḥ // bndp_2,19.57 // sa majjennarake ghore nāstikastamasāvṛte / parivādo na karttavyo yogināṃ tu viśeṣataḥ // bndp_2,19.58 // parivādātkrimirbhūtvā tatraiva parivarttate / yogānparivadedyastu dhyānino mokṣakāṅkṣiṇaḥ // bndp_2,19.59 // sa gacchennarakaṃ ghoraṃ śrotāpyasya na saṃśayaḥ / āvṛtaṃ tamasaḥ sarvaṃ narakaṃ ghoradarśanam / yogīśvaraparīvādānna svargaṃ yāti mānavaḥ // bndp_2,19.60 // yogeśvarāṇāmā krośaṃ śṛṇuyādyo yatātmanām / sahi kālaṃ ciraṃ majjennarake nātra saṃśayaḥ / kuṃbhīpākeṣu pacyante jihvācchede punaḥ punaḥ // bndp_2,19.61 // samudre ca yathā loṣaṭastadbatsīdanti te narāḥ / manasā karmaṇā vācā dveṣaṃ yogeṣu varjayet / protyānantaṃ phalaṃ bhuṅkta iha vāpi na saṃśayaḥ // bndp_2,19.62 // na pārago vindati paramātmanastrilokamadhye carati svakarmamiḥ / ṛco yajuḥ sāma tadaṅgapārage 'vikārametaṃ hyanavāpya sīdati // bndp_2,19.63 // vikārapāraṃ prakṛteśca pāragastrayīguṇānā triguṇasya pāragaḥ / yaḥ syāccaturviśatitattvapāragaḥ sa pārago nādhyayanasya pāragaḥ // bndp_2,19.64 // kṛtsnaṃ yathāvatsamupaiti tatparastathaiva bhūyaḥ pralayatvamātmanaḥ / pratyāharedyogapathaṃ na yo dvijo na sarvapāra kramapāragocaraḥ // bndp_2,19.65 // vedasya veditavyaṃ ca vedyaṃ vindati yogavit / taṃ vai vedavidaḥ prāhustamāhurvedapāragam // bndp_2,19.66 // vedaṃ ca veditavyaṃ ca viditvā vai yathāsthitaḥ / evaṃ vedavidaḥ prāhuranyaṃ vai vedapāragam // bndp_2,19.67 // yajñānvedāṃstathā kāmāṃstapāṃsi vividhāni ca / prāpnotyāyuḥ prajāścaiva pitṛbhakto na saśayaḥ // bndp_2,19.68 // śraddhayā śrāddhakalpaṃ tu yastvimaṃ niyataḥ paṭhet / sarvāṇyetāni vāpnoti tīrthadānaphalāni ca // bndp_2,19.69 // sa paṅktipāvanaścaiva dvijānāmagrabhugbhavet / āśrāvya ca dvijānso 'tha sarvakāmānavāpnuyāt // bndp_2,19.70 // yaścaitacchṛṇuyānnityama nyāṃśca śrāvayeddvijaḥ / anasūyurjitakrodho lobhamohavivarjitaḥ // bndp_2,19.71 // tīrthādīnāṃ phalaṃ prāpya dānādīnāṃ ca sarvaśaḥ / mokṣopāyaṃ labhecchreṣṭhaṃ svargopāyaṃ na saṃśayaḥ / iha cāpi parā puṣṭhistasmātkurvīta nityaśaḥ // bndp_2,19.72 // imaṃ vidhiṃ yo hi paṭhedatandritaḥ samāhitaḥ saṃsadi parvasaṃdhiṣu / apatyabhāgī ca pareṇa tejasā divaukasāṃ sa vrajate salokatām // bndp_2,19.73 // yena proktastvayaṃ kalpo namastasmai svayaṃbhuve / mahāyogeśvarebhyaśca sadā ca praṇato 'smyaham // bndp_2,19.74 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīya upoddhātapāde śrāddhakalpe brahmaṇaparīkṣā nāma ekonaviṃśo 'dhyāyaḥ // 19// bṛhaspatiruvāca ityete pitaro devā devānāmapi devatāḥ / saptasvete sthitā nityaṃ sthāneṣu pitaro 'vyayāḥ // bndp_2,20.1 // prajāpatisutā hyete sarveṣāṃ tu mahātmanām / ādyo gaṇastu yogānāmanuyogavivarddhanaḥ // bndp_2,20.2 // dvitīyo devatānāṃ tu tṛtīyo dānavādinām / śeṣāstu varṇiṃnāṃ jñeyā iti sarve prakīrttitāḥ // bndp_2,20.3 // devāschaitānyajante vai sarvajñāneṣvavasthitān / āśramaśca yajantyenāṃścatvārastu yathākramam // bndp_2,20.4 // sarve varṇā yajantyenāṃścatvārastu yathāgamam / tathā saṃkarajātyaśca mlecchāścāpi yajanti vai // bndp_2,20.5 // pitṛṃstu yo yajedbhaktyā pitaraḥ prīṇayanti te / pitaraḥ puṣṭikāmasya prajākāmasya vā punaḥ // bndp_2,20.6 // puṣṭiṃ prajāṃ tu svargaṃ ca prayacchanti pitāmahāḥ / devakāryādapi tathā pitṛkāryaṃ viśiṣyate // bndp_2,20.7 // devatānāṃ hi pitaraḥ pūrvamāpyāyanaṃ smṛtāḥ / na hi yogagatiḥ sūkṣmā pitṝṇāṃ jñāyate naraiḥ // bndp_2,20.8 // tapasā hi prasiddhena kiṃ punarmāṃsacakṣuṣā / sarveṣāṃ rājataṃ pātramatha vā rajatānvitam // bndp_2,20.9 // pāvanaṃ hyuttamaṃ proktaṃ devānāṃ pitṛbhiḥ saha / yeṣāṃ dāsyanti piṇḍāṃstrīnbāndhavā nāmagotrataḥ // bndp_2,20.10 // bhūmau kuśottarāyāṃ ca apasavyavidhānataḥ / sarvatra varttamānāste piṇḍāḥ prīṇanti vai pitṝn // bndp_2,20.11 // yadāhāro bhavejjanturāhāraḥ so 'sya jāyate / yathā goṣṭhe pranaṣṭāṃ vai vatso vindati mātaram // bndp_2,20.12 // tathā taṃ nayate mantro janturyatrāvatiṣṭhati / nāmagotraṃ ca mantraṃ ca dattamannaṃ nayanti tam // bndp_2,20.13 // api yoniśataṃ prāptāṃstṛptistānanugacchati / evameṣā sthitā sattā brahmaṇaḥ parameṣṭhinaḥ // bndp_2,20.14 // pitṝṇamādisargetu lokānāmakṣayārthinām / ityete pitaraścaiva lokā duhitarastathā // bndp_2,20.15 // dauhitrā yajamānaśca proktāścaiva mayānagha / kīrttitāḥ pitaraste vai tava putra yathākramam // bndp_2,20.16 // śaṃyuruvāca aho divyastvayā tāta pitṛsargastu kīrtitaḥ / lokā duhitaraścaiva dohitrāśca śrutāstathā // bndp_2,20.17 // dānāni saha śaucena kīrttitāni phalāni ca / akṣayyatvaṃ dvijāṃścaiva sarvametadudāhṛtam / adyaprabhṛti karttāsmi sarvametadyathātatham // bndp_2,20.18 // bṛhaspatiruvāca ityetadaṅgirāḥ pūrvamṛṣīṇāmuktavānprabhuḥ / pṛṣṭaśca saṃśayānsarvānṛṣīnāha nṛsaṃsadi // bndp_2,20.19 // satre tu vitate pūrvaṃ tathā varṣasahasrake / yasminsadaspatisnāto brahmā sīddevatāprabhuḥ // bndp_2,20.20 // gatāni tatra varṣāṇāṃ pañcāśacca śatāni vai / ślokāścātra purā gītā ṛṣibhirbrahmavādibhiḥ // bndp_2,20.21 // dīkṣitasya purā satre brahmamaḥ paramātmanaḥ / tatraiva dattamannāgraṃ pitṝṇāmakṣayarthinām / lokānāṃ ca hitārthāya brahmaṇā parameṣṭhinā // bndp_2,20.22 // sūta uvāca evaṃ bṛhaspatiḥ pūrvaṃ pṛṣṭaḥ putreṇa dhīmatā / provāca pitṛsargaṃ tu yaścaiva samudāhṛta // bndp_2,20.23 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīya upoddhātapāde śrāddhakalpo nāma viṃśatitamo 'dhyāyaḥ // 20// samāptaścāyaṃ śrāddhakalpaḥ / vasiṣṭha uvāca itthaṃ pravarttamānasya jamadagnermahātmanaḥ / varṣāṇi katicidrājanvyatīyuramitaujasaḥ // bndp_2,21.1 // rāmo 'pi nṛpaśārdūla sarvadharmabhṛtāṃ varaḥ / vedavedāṅgatattvajñaḥ sarvaśāstraviśāradaḥ // bndp_2,21.2 // pitroścakāra śuśrūṣāṃ vinītātmā mahāmatiḥ / prītiṃ ca nijaceṣṭābhiranvahaṃ paryavarttayat // bndp_2,21.3 // itthaṃ pravarttamānasya varṣāṇi katicinnṛpa / pitroḥ śuśrūṣayānaiṣīdrāmo matimatāṃ varaḥ // bndp_2,21.4 // sa kadācinmahātejāḥ pitāmaha guhaṃ prati / gantuṃ vyavasito rājandaivena ca niyojitaḥ // bndp_2,21.5 // nipīḍya śirasā pitroścaraṇau bhṛgupuṅgavaḥ / uvāca prāñjalirbhūtavā sapraśrayamidaṃ vacaḥ // bndp_2,21.6 // kañcidarthamahaṃ tāta mātaraṃ tvāṃ ca sāmpratam / vijñāpayitumicchāmi mama tacchrotumarhathaḥ // bndp_2,21.7 // pitāmahamahaṃ draṣṭumutkaṇṭhitamanāściram / tasmāttatpārśvamadhunā gamiṣye vāmanujñayā // bndp_2,21.8 // āhūtaścāsakṛttāta sotkaṇṭhaṃ prīyamāṇayā / pitāmahyā bahumukhairicchantyā mama darśanam // bndp_2,21.9 // pitṝnpitāmahasyāpi priyameva pradarśanam / sadīyaṃ tena tatpārśvaṃ gantuṃ māmanujānata // bndp_2,21.10 // vasiṣṭha uvāca iti tasya vacaḥ śrutvā saṃbhrāntaṃ samudīritam / harṣeṇa mahatā yuktau sāśrunetrau babhūvatuḥ // bndp_2,21.11 // tamāliṅgya mahābhāgaṃ mūrdhnyupāghrāya sādaram / abhinandyāśiṣā tāta hyubhau tāvidamāhatuḥ // bndp_2,21.12 // pitāmahagṛhaṃ tāta prayāhi tvaṃ yathāsukham / pitāmahapitāmahyoḥ prītaye darśanāya ca // bndp_2,21.13 // tatra gatvā yathānyāyaṃ taṃ śuśrūṣā parāyaṇaḥ / kañcitkālaṃ tayorvatsa prītaye vasa tadgṛhe // bndp_2,21.14 // sthitvā nāticiraṃ kālaṃ tayorbhūyo 'pyanuśaya / atrāgaccha mahābhāga kṣemeṇāsmaddidṛkṣayā // bndp_2,21.15 // kṣaṇārddhamapi śaktāḥ stho na vinā putradarśanam / tasmātpitāmaha gṛhe na cirātsthātumarhasi // bndp_2,21.16 // tadājñayātha vā putra prapitāmahasannidhim / gato 'pi śīghramāgaccha krameṇa tadanujñayā // bndp_2,21.17 // vasiṣṭha uvāca ityuktastau parikramya praṇamya ca mahāmatiḥ / pitarāvapyanujñāpya pitāmahagṛhaṃ tataḥ // bndp_2,21.18 // sa gatvā bhṛguvaryasya ṛcīkasya mahātmanaḥ / praviveśāśramaṃ rāmo muniśiṣyopaśobhitam // bndp_2,21.19 // svādhyāyaghoṣairvipulaiḥ sarvataḥ pratināditam / praśāntavaira sattvāḍhyaṃ sarvasattvamanoharam // bndp_2,21.20 // sa praviśyaśramaṃ ramyamṛcīkaṃ sthitamāsane / dadarśa rāmo rājendra sa pitāmahamagrataḥ // bndp_2,21.21 // jājvalyamānaṃ tapasā dhiṣṇyasthamiva pāvakam / upāsitaṃ satyavatyā yathā dakṣiṇāya'dhvaram // bndp_2,21.22 // svasamīpamupāyāntaṃ rāmamālokya tau nṛpa / suciraṃ taṃ vimarśetāṃ samājñāpūrvadarśanau // bndp_2,21.23 // ko 'yameṣa taporāśiḥ sarvalatraṇapūjitaḥ / bālo 'yaṃ balavānbhātigāṃbhīryātpraśrayeṇa ca // bndp_2,21.24 // evaṃ tayościntayatoḥ saharṣaṃ hṛdi kautukāt / āsasāda śanai rāmaḥ samīpe vinayānvitaḥ // bndp_2,21.25 // svanāmagotre matimānuktvā pitrormudānvitaḥ / saṃspṛśaṃścaraṇau mūrdhnā hastābhyāṃ cābhyavādayat // bndp_2,21.26 // tatastau prītamanasau samuthāpya ca sattamam / āśīrbhirabhinandetāṃ pṛthak pṛthagubhāvapi // bndp_2,21.27 // tamāśliṣyāṅkamāropya harṇāśruplutalocanau / vīkṣantau tanmukhāṃbhojaṃ paraṃ harṣamavāpatuḥ // bndp_2,21.28 // tataḥ sukhopaviṣṭaṃ tamātmavaṃśasamudvaham / anāmayamapṛcchetāṃ tāvubhau daṃpatī tadā // bndp_2,21.29 // pitarau te kuśalino vatsa kiṃbhrātarastathā / anāyāsena te vṛttirvartate cātha karhicit // bndp_2,21.30 // samastābhyāṃ tato rājannācacakṣe yathoditaḥ / tathā svānugataṃ pitrorbhrātṝṇāṃ caiva ceṣṭitam // bndp_2,21.31 // evaṃ tayormahārāja satprītijanitaiguṇaiḥ / prīyamāṇo 'vasadrāmaḥ pituḥ pitrornniveśane // bndp_2,21.32 // sa tasminsarvabhūtānāṃ manonayananandanaḥ / uvāsa katicinmāsāṃstacchuśrūṣāparāyaṇaḥ // bndp_2,21.33 // athānujñāpya tau rājanbhṛguvaryo mahāmanāḥ / pitāmahagurorgantumiyeṣāśrayamāśramam // bndp_2,21.34 // sa tābhyāṃ prītiyuktābhyāmāśīrbhirabhinanditaḥ / yathā cābhyāṃ pradiṣṭena yayā vaurvāśramaṃ prati // bndp_2,21.35 // taṃ namaskṛtya vidhivaccyavanaṃ ca mahātapāḥ / sapraharṣaṃ tadājñātaḥ prayayāvāśramaṃ bhṛgoḥ // bndp_2,21.36 // sa gatvāmunimukhyasya bhṛgorāśramamaṇḍalam / dadarśa śāntacetobhirmunibhiḥ sarvato vṛtam // bndp_2,21.37 // susnigdhaśītalacchāyaiḥ sarvartukaguṇānvitaiḥ / tarubhiḥ saṃvṛtaṃ prītaḥ phalapuṣpottarānvitaiḥ // bndp_2,21.38 // nānākhagakulārāvairmanaḥśrotrasukhāvahaiḥ / brahmaghoṣaiśca vividhaiḥ sarvataḥ pratināditam // bndp_2,21.39 // samantrāhutihomotthadhūmagandhena sarvataḥ / nirastanikhilāghaughaṃ vanāntaravisarpiṇā // bndp_2,21.40 // samitkuśāharairdaṇḍamekhalājinamaṇḍitaiḥ / abhitaḥ śobhitaṃ rājanramyairmunikumārakaiḥ // bndp_2,21.41 // prasūnajalasaṃpūrmapātrahastābhirantarā / śobhitaṃ munikalyābhiścarantībhiritastataḥ // bndp_2,21.42 // sapotahariṇīyūthairvisraṃbhādaviśaṅkibhiḥ / uṭajāṅgaṇaparyantatarucchāyāsvadhiṣṭhitam // bndp_2,21.43 // romanthataḥ parāmṛṣṭiyūtha sākṣikamutpradaiḥ / prārabdhatāṇḍavaṃ kekīmayūrairmadhurasvaraiḥ // bndp_2,21.44 // pravikīrṇakaṇoddeśaṃ mṛgaśabdaiḥ samīpagaiḥ / anālīḍhātapacchāyāśuṣyannīvārarāśibhiḥ // bndp_2,21.45 // hūyamānānalaṃ kāle pūjyamānātithivrajam / abhyasyamānacchandaughaṃ cintyamānagamoditam // bndp_2,21.46 // paṭhyamānākhilasmārttaṃ śrautārthapravicāraṇam / prārabdhapitṛdevejyaṃ sarvabhūtamanoharam // bndp_2,21.47 // tapasvijanabhūyiṣṭhamākāpuruṣasevitam / tapovṛddhikaraṃ puṇyaṃ sarvasattvasukhāspadam // bndp_2,21.48 // tapodhanānandakaraṃ brahmalokamivāparam / prasūnasaurabhabhrāmyanmadhupārāvanāditam // bndp_2,21.49 // sarvato vījyamānena vividhena nabhasvatā / evaṃvidhaguṇopetaṃ paśyannāśramamuttamam // bndp_2,21.50 // praviveśa vinītātmā sukṛtīvāmarālayam / saṃpraviśyaśramopāntaṃ rāmaḥ svaprapitāmaham // bndp_2,21.51 // dadarśa parito rājanmuniśiṣyaśatāvṛtam / vyākhyānavedikāmadhye niviṣṭaṃ kuśaviṣṭare / sitaśmaśrujaṭākūrcabrahmasūtropaśobhitam // bndp_2,21.52 // vāmetarorumadhyāsta vāmajaṅghena jānunā // bndp_2,21.53 // yogapaṭṭena saṃvītasvadehamṛṣipuṅgavam / vyākhyānamudrāvilasatsavyapāṇitalāṃbujam // bndp_2,21.54 // yogapaṭṭoparinyastavibhrājadvāmapāṇikam / samyagāraṇyavākyānāṃ sūkṣmatattvārthasaṃhatim // bndp_2,21.55 // vivṛtya munimukhyebhyaḥ śrāvayantaṃ taponidhim / pituḥ pitāmahaṃ ddaṣṭvā rāmastasya mahātmanaḥ // bndp_2,21.56 // śanairivamahārāja samīpaṃ samupāgamat / tamāgatamupālakṣya tatprabhāvapradharṣitāḥ // bndp_2,21.57 // śaṅkāmavāpurmunayo dūrādevākhilā nṛpa / tāvadūbhṛgurameyātmā tadāgamanatoṣitaḥ // bndp_2,21.58 // nivṛttānyakathālāpastaṃ paśyannāsa pārthiva / rāmo 'pi tamupāgamya vinayāvanatānanaḥ // bndp_2,21.59 // avandata yathānyayamupendra iva vedhasam / abhivādya yathānyāyaṃ khyātiṃ ca vinayānvitaḥ // bndp_2,21.60 // tāṃśca saṃbhāvayāmāsa munīnrāmoyathāvayaḥ / taiśca sarvairmudopetairāśīrbhirabhivarddhitaḥ // bndp_2,21.61 // upāviveśa medhāvī bhūmau teṣāmanujñayā / upaviṣṭaṃ tato rāmamāśīrbhirabhinanditam // bndp_2,21.62 // papracchakuśalapraśnaṃ tamālokya bhṛgustadā / kuśalaṃ khalu te vatsa pitrośca kimanāmayam // bndp_2,21.63 // bhrātṝṇāṃ caiva bhavataḥpituḥ pitrostathaiva ca / kimarthamāgato 'tra tvamadhunāmama sannidhim // bndp_2,21.64 // kenāpi vā tvamādiṣṭaḥ svayamevāthavāgataḥ / tatorāmo yathānyāyaṃ tasmai sarvamaśeṣataḥ // bndp_2,21.65 // kathayāmāsa yatpṛṣṭaṃ tadā tena mahātmanā / piturmātuśca vṛttānta bhrātṝṇāṃ ca mahātmanām // bndp_2,21.66 // pituḥ pritroścakauśalya darśanaṃ ca tayornṛpa / etadanyacca sakalaṃ bhṛgoḥ sapraśrayaṃ mudā // bndp_2,21.67 // nyavedayadyathānyāyamātmanaśca samīhitam / śrutvaitadakhilaṃ rājanrāmeṇa samudīritam // bndp_2,21.68 // taṃ ca dṛṣṭvā viśeṣeṇa bhṛguḥ prīto 'bhyanandata / evaṃ tasya priyaṃ kurvannutkṛṣṭairātmakarmabhiḥ // bndp_2,21.69 // tatrāśrame 'vasadrāmo dināni katicinnṛpa / tataḥ kadācidekānte rāmaṃ munivarottamaḥ // bndp_2,21.70 // vatsāgaccheti taṃ rājannupāhvayadupahvare / so 'bhigamya tamāsīnamabhivādya kṛtāñjaliḥ // bndp_2,21.71 // tasthau tatpurato rāmaḥ suprītenāntarātmanā / āśīrbhirabhinandyātha bhṛgustaṃ prīta mānasaḥ // bndp_2,21.72 // prāha nādhigatāśaṅkaṃ rāmamālokya sādaram / śruṇu vatsa vaco mahya yattvāṃ vakṣyāmi sāṃpratam // bndp_2,21.73 // hitārthaṃ sarvalokānāṃ tava cāsmākameva ca / gaccha putra mamādeśāddhimavantaṃ mahāgirim // bndp_2,21.74 // adhunaivāśramādasmāttapase dhṛtamānasaḥ / tatragatvā mahābhāga kṛtvāśramāpadaṃ śubham // bndp_2,21.75 // ārādhaya mahādevaṃ tapasā niyamena ca / prītimutpādya tasya tvaṃ bhaktyānanyagayā cirāt // bndp_2,21.76 // śreyo mahadavāpnoṣi nātra kāryā vijāraṇā / tarasā tava bhaktyā ca prīto bhavati śaṅkaraḥ // bndp_2,21.77 // kariṣyati ca te sarvaṃ manasā yadyadicchasi / tuṣṭe tasmiñjagannāthe śaṅkare bhaktavatsale // bndp_2,21.78 // astragrāmamaśeṣaṃ tvaṃ vaṇu putra yathepsitam / tvayā hitārthaṃ devānāṃ karaṇīyaṃ suduṣkaram // bndp_2,21.79 // vidyate 'bhyadhikaṃ karma śastrasādhyamanekaśaḥ / tasmāttvaṃ devadeveśaṃ samārādhaya śaṅkaram // bndp_2,21.80 // bhaktyā paramayā yuktastato 'bhīṣṭamavāpsyasi // bndp_2,21.81 //iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīya upoddhātapāde ekaviṃśati tamaudhyāyaḥ // 21// vasiṣṭha uvāca ityevamukto bhṛguṇā tathetyuktvā praṇamya ca / rāmastenābhyanujñātaścakāra gamane manaḥ // bndp_2,22.1 // bhṛguṃ khyātiṃ ca vidhivatparikramya praṇamyaca / pariṣvaktastathā tābhyāmāśīrbhirābhinanditaḥ // bndp_2,22.2 // munīṃśca tānnamaskṛtya taiḥ sarvairanumoditaḥ / niścakramāśramāttasmāttapase kṛtaniścayaḥ // bndp_2,22.3 // tato guruniyogena taduktenaiva vartmanā / himavantaṃ girivaraṃ yayau rāmo mahāmanāḥ // bndp_2,22.4 // so 'tītya vividhāndeśānparvatānsaritastathā / vanāni munimukhyānāmāvāsāṃścātyagācchanaiḥ // bndp_2,22.5 // tatratatra nivāseṣu munīnāṃ nivasanpathi / tīrtheṣu kṣetramukhyeṣu nivasanvā yayau śanaiḥ // bndp_2,22.6 // atītya subahūndeśānpaśyannapi manoramān / āsasādaca laśreṣṭhaṃ himavantamanuttamam // bndp_2,22.7 // sa gatvā parvatavaraṃ nānādrumalatāsthitam / dadarśa vipulaiḥ śṛṅgairullikhantamivāṃbaram // bndp_2,22.8 // nānādhātuvicitraiśca pradeśairupaśobhitam / ratnauṣadhībhirabhitaḥ sphuradbhirabhiśobhitam // bndp_2,22.9 // marutsaṃghaṭṭanāghṛṣṭanīrasāṃghripajanmanā / sānilenānalenocchairdahyamānaṃ navaṃ kvacit // bndp_2,22.10 // kvacidravikarāmarśajvaladarkepalāgnibhiḥ / dravaddhimāśilājātujalaśāntadavānalam // bndp_2,22.11 // sphaṭikāñjanadurvarṇasvarṇarāśiprabhākaraiḥ / sphuratparasparacchāyāśarairddīptavanaṃ kvacit // bndp_2,22.12 // upatyakaśilāpṛṣṭhavālātapaniṣevibhiḥ / tuṣāraklinnasiddhaughaurudbhāsitavanaṃ kvacit // bndp_2,22.13 // kvacidarkāśusaṃbhinnaścāmīkaraśilāśritaiḥ / yakṣaughairbhāsitopāntaṃ viśadbhirivapāvakam // bndp_2,22.14 // darīmukhaviniṣkrāntatarakṣūtpatanākulaiḥ / mṛgayūthārttasannādairāpūritaguhaṃ kvacit // bndp_2,22.15 // yuddhyadvarāhaśārdūlayūthapairita steram / prasabhonmṛṣṭakāntoruśilātarutaṭaṃ kvacit // bndp_2,22.16 // kalabhonmeṣaṇākṛṣṭakariṇībhiranudrutaiḥ / gavayaiḥ khurasaṃkṣuṇṇaśilāprasthataṭaṅkvacit // bndp_2,22.17 // vāsitarthe 'bhisaṃvṛddhamadonmattamataṅgajaiḥ / yuddhyadbhiścūrṇitānekagaṇḍaśailavanaṃ kvacit // bndp_2,22.18 // bṛṃhitaśravaṇāmarṣānmātaṃ gānabhidhāvatām / siṃhānāṃ caraṇakṣuṇṇanakhabhinnoparaṃ kvacit // bndp_2,22.19 // sahasā nipatatsiṃhanakhanirbhinnamastakaiḥ / gajairākrandanādena pūryamāmaṃ vanaṃ kvacit // bndp_2,22.20 // aṣṭapādabalākṛṣṭakesarā dāruṇākhaiḥ / bhedyamānākhilaśilāgaṃbhīrakuharaṃ kvacit // bndp_2,22.21 // saṃrabdhā nekaśabaraprasaktairṛyūthapaiḥ / itaretarasaṃmardaṃ viprabhagnadṛṣatkvacit // bndp_2,22.22 // girikuñjeṣu saṃkrīḍatkariṇīmadvipaṃ kvacit / kareṇumādravanmattagajākalitakānanam // bndp_2,22.23 // svapatsiṃhamukhaśvāsamarutpurmadarīśatam / gahaneṣu gurutrāsasāśaṅkaviharanmṛgam // bndp_2,22.24 // kaṇṭākaśliṣṭalāṅgūlalomatruṭanakātaraiḥ / krīḍitaṃ camarīyūthairmandamandavicāribhiḥ // bndp_2,22.25 // girikandarasaṃsaktakinnarīsamudīritaiḥ / satālanādairudinairbhṛtāśeṣadiśāmukham // bndp_2,22.26 // araṇyadevatānāṃ ca caretīnāmitastataḥ / alaktakarasaklinnacaraṇāṅkitabhūtalam // bndp_2,22.27 // mayūrakekirīvṛndaiḥ saṃgīta madhurasvaraiḥ / pravṛttanṛttaṃ parito vitatodagrabarhibhiḥ // bndp_2,22.28 // jalasthalaruhānekakusumotkaravarṣibhiḥ / gātrāhlādakarairmandaṃ vījyamānaṃ vanānilaiḥ // bndp_2,22.29 // bhūtārttavarasāsvādamādyatpuṃskokilāravaiḥ / ākulīkṛtaparyantasahakāravanāntaram // bndp_2,22.30 // nānāpuṣpāsavonmādyadbhṛṅgasaṃgītanāditam / anekavihagārāvabadhirīkṛtakānanam // bndp_2,22.31 // madhudravārdrāviralapratyagrakusumotkaraiḥ / vanāntamārutākīrṇairalaṅkṛtamahītalam // bndp_2,22.32 // upariṣṭānnipatatāṃ viṣamopalasaṃkaṭe / nirjharāṇāṃ mahārāvaiḥ samantādbadhirīkṛtam // bndp_2,22.33 // vitatānekasaṃsaktaśākhāgrāviralacchadaiḥ / pāṭalairviṭapacchāyairupaśalyasamutthitaiḥ // bndp_2,22.34 // kadaṃbaniṃbahintālasarjabedhūkatindukaiḥ / kapitthapanasāśokasahakāregudāśanaiḥ // bndp_2,22.35 // nāgacaṃpakapunnāgakovidārapriyaṅgubhiḥ / priyālanīpabakulabandhūkākṣatamālakaiḥ // bndp_2,22.36 // drākṣāmadhūkāmalakajaṃbūkaṅkolajātibhiḥ / bilvārjunakarañjāmrabījapūrāṅghripairapi // bndp_2,22.37 // piculāṃbaṣṭhakanakavaikaṅkataśamīdhavaiḥ / putrajīvābhayāriṣṭalohoduṃbarapippalaiḥ // bndp_2,22.38 // anyaiśca vividhairvṛkṣaiḥ samantādupaśobhitam / nirantaratarucchāyāsudūravinivāritaiḥ // bndp_2,22.39 // samantādarkakiraṇairanāsāditabhūtalam / nānāpakvaphalāsvādabalapuṣṭaiḥ plavegamaiḥ // bndp_2,22.40 // ākrāntacakitānekavanapaṅktiśatākulam / tatra tatrātiramyaiśca śilākuharanirgataiḥ // bndp_2,22.41 // pratāpaviṣamairājanhrāsyamānaṃ saricchataiḥ / sārovaraiśca vipulaiḥ kumudotpalamaṇḍitaiḥ // bndp_2,22.42 // nānāvihagasaṃghuṣṭaiḥ samantādupaśobhitam / samāsādyatha śailendraṃ tuṣāraśiśiraṃ girim // bndp_2,22.43 // āruroha bhaguśreṣṭhastarasā taṃ mudānvitaḥ / tasya praviśya gahanaṃ vanaṃ rāmo mahāmanāḥ // bndp_2,22.44 // vicacāra śanai rājannupaśalyamahīruham / sa tatra vicarandikṣu hariṇībhiḥ samantataḥ // bndp_2,22.45 // vikṣyamāṇo mudaṃ lebhe sāśaṅkaṃ mugdhadṛṣṭibhiḥ / sa tatra kusumāmodagandhibhirvanavāyubhiḥ // bndp_2,22.46 // vījyamāno jaharṣe sa vīkṣyodārāṃ vanaśriyam / vividhāśca stharīḥ sūkṣmamuparikramya bhārgavaḥ // bndp_2,22.47 // dvandvāṃśca dhātūnvividhānpaśyannevamatarkayat / aho 'yaṃ sarvaśailānāmādhipatye 'bhiṣecitaḥ // bndp_2,22.48 // brahmaṇā yajñabhākcaiva sthāne saṃpratipāditaḥ / asya śailādhirājatvaṃ suvyaktamabhilakṣyate // bndp_2,22.49 // ravaiḥ kīcakaveṇunāṃ madhurīkṛtakānanaḥ / nitaṃbasthalasaṃsaktatuṣāranicayaigyam // bndp_2,22.50 // vibhātīvāhitasvacchaparītadhavalāṃśukaḥ / nibiḍaśritanīhāranikareṇa tathopari // bndp_2,22.51 // nānāvarṇottarāsaṃgāvṛttāṅga ivalkṣyate / candanāgurukarpūrakastūrīkuṅkumādibhiḥ // bndp_2,22.52 // alaṅkṛtāgaḥ suvyaktaṃ dṛśyate 'hī vilāsivat / mṛgendrāhatadantīndrakuṃbhasthalaparicyutaiḥ // bndp_2,22.53 // sthūlamuktotkaraireṣa vibhāti parito giriḥ / nānāvṛkṣalatāvallīpuṣpālaṅkṛtamūrddhajaḥ // bndp_2,22.54 // nīrandhrāñcitame ghaughavitānasamalaṅkṛtaḥ / nānādhātuvicitrāṅgaḥ sarvaratnavibhūṣitaḥ // bndp_2,22.55 // kailāsavyājavilasatsitacchatravirājitaḥ / gajāśvamukhayūthaiśca samantātparivāritaḥ // bndp_2,22.56 // ratnadvīpamahādvāraśilākandaramandiraḥ / viviktagahvarāsthānamadhyasiṃhāsanāśrayaḥ // bndp_2,22.57 // samantātpratisaṃsaktataruvetravatāṃ śanaiḥ / dṛṣṭvā janairanāsādyo mahārājādhirājavat // bndp_2,22.58 // dodhūyamāno vicaraccamarīcā rucāmaraiḥ / mayūrairupanṛtyadbhirgāyadbhiścaiva kinnaraiḥ // bndp_2,22.59 // sattvajātairanekaiśca sevyamāno virājate / vyaktamevācalendrāṇāmadhirājyapade sthitaḥ // bndp_2,22.60 // bhunaktyākramya vasudhāṃ samagrāṃ śriyamojasā / evaṃ saṃcintayānaḥ sa himādrivanagahvare // bndp_2,22.61 // vicacāra ciraṃ rāmo mudā paramayā yutaḥ / āsasāda vane tasminvipule bhṛgupuṅgavaḥ // bndp_2,22.62 // sarovaraṃ mahārāja vipulaṃ vimalodakam / kumudotpalakahlāranikarairupasobhitam // bndp_2,22.63 // paṅkajairutpalaiścaiva raktapītaiḥ sitāsitaiḥ / anyaiśca jalacairvakṣaiḥ sarvataḥ samalaṅkṛtam // bndp_2,22.64 // haṃsasārasadātyūhakāraṇḍavaśatairapi / jīvajīvakacakrāhvakurarabhramarotkaraiḥ // bndp_2,22.65 // saṃghuṣyamāṇaṃ paritaḥ sevitaṃ mandavāyunā / śapharīmatsyasaṃghaiśca vicaradbhiritastataḥ // bndp_2,22.66 // antarjanitakallolairnṛtyamānamivābhitaḥ / āsasāda bhṛguśreṣṭhastatsarovaramuttamam // bndp_2,22.67 // nānāpatatrrivirutairmadhurīkṛtadiktaṭam / sa tasya tīre vipulaṃ kṛtvāśramapadaṃ śubham // bndp_2,22.68 // rāmo matimatāṃ śreṣṭhastapase ca mano dadhe / śākamūlaphalāhāro niyataṃ niyatendriyaḥ // bndp_2,22.69 // tapaścacāra deveśaṃ viniveśyātmamānase / bhṛgūpadiṣṭamārgeṇa bhaktyā paramayā yutaḥ // bndp_2,22.70 // pūjayāmāsa deveśamekāgramanasā nṛpa / aniketaḥ sa varṣāsu śiśire jalasaṃśrayaḥ // bndp_2,22.71 // grīṣme pañjāgnimadhyasthaścacāraivaṃ tapaściram / ripūnnirjitya kāmādīnūrmiṣaṣaṭkaṃ vidhūya ca // bndp_2,22.72 // dvandvairanudvejitadhīstāpadoṣairanākulaḥ / yamaiḥ saniyamaiścaiva śuddhadehaḥ samāhitaḥ // bndp_2,22.73 // vaśī cakāra pavanaṃ prāṇāyāmena dehagam / jitapadmāsano maunī sthiracitto mahāmuniḥ // bndp_2,22.74 // vaśī cakāra cākṣāṇi pratyāhāraparāyaṇaḥ / dhāraṇābhiḥ sthirīcakre manaścañcalamātmavān // bndp_2,22.75 // dhyānena devadeveśaṃ dadarśa parameśvaram / svasthāntaḥ karaṇo maitraḥ sarvabādhāvivarjitaḥ // bndp_2,22.76 // cintayāmāsa deveśaṃ dhyāne dṛṣṭvā jagadgurum / dhyeyāvasthi tacittātmā niścaledriyadehavān // bndp_2,22.77 // ākālāvadhi so 'tiṣṭhannivātasthapradīpavat / japaṃśca devadeveśaṃ dhyāyaṃśca svamanīṣayā // bndp_2,22.78 // ārādhayadameyātmā sarvabhāvasthamīśvaram / tataḥ sa niṣphalaṃ rūpamaiśvaraṃ yannirañjanam // bndp_2,22.79 // paraṃ jyotiracintyaṃ yadyogidhyeyamanutta mam / nityaṃ śuddhaṃ sadā śāntamatīndriyamanaupamam / ānandamātramacalaṃ vyāptāśeṣacarācaram // bndp_2,22.80 // cintayāmāsa tadrūpaṃ devadevasya bhārgavaḥ / nityaṃ śuddhaṃ sadā śāntamatīndriyamanaupamam // bndp_2,22.81 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīye upoddhātapāde vasiṣṭhasagarasaṃvāde arcunopākhyāne jāmadagnyatapaścaraṇaṃ nāma dvāviṃśatitamo 'dhyāyaḥ // 22// vasiṣṭha uvāca tapasvinaṃ tadā rāmamekāgramanasaṃ bhave / rahasyekāntanirataṃ niyataṃ śaṃsitavratam // bndp_2,23.1 // śrutvā tamṛṣayaḥ sarve taponirdhūtakalmaṣāḥ / jñānakarmavayovṛddhā mahāntaḥ śaṃsitavratāḥ // bndp_2,23.2 // didṛkṣavaḥ samājagmuḥ kutūhalasamanvitāḥ / khyāpayantastapaḥ śreṣṭhaṃ tasya rājanmahātmanaḥ // bndp_2,23.3 // bhṛgvatrikratujābālivāmadevamṛkaṇḍavaḥ / saṃbhāvayantaste rāmaṃ munayo vṛddhasaṃmatāḥ // bndp_2,23.4 // ājagmurāśramaṃ tasya rāmasya tapasastapaḥ / dūrādeva mahāntaste puṇyakṣetranivāsinaḥ // bndp_2,23.5 // garīyaḥ sarvalokeṣu tapo 'gryaṃ jñānameva ca / praśasya tasya te sarveprayayuḥ svaṃ svamāśramam // bndp_2,23.6 // evaṃ pravarttatastasya rāmasya bhagavāñchivaḥ / prasannacetā nitarāṃ babhūva nṛpasattama // bndp_2,23.7 // jijñāsustasya bhagavān bhaktimātmani śaṅkaraḥ / mṛgavyādhavapurbhūtvā yayau rājaṃstadantikam // bndp_2,23.8 // bhinnāñjanacayaprakhyo raktāntāyatalocanaḥ / śaracāpadharaḥ prāṃśurvajrasaṃhanano yuvā // bndp_2,23.9 // uttuṅgahanubāhvaṃsaḥ piṅgalaśmaśrumūrddhajaḥ / māṃsavisravasāgandhī sarvaprāṇivihiṃsakaḥ // bndp_2,23.10 // sakaṇṭakulatāsparśakṣatārūṣitavigrahaḥ / sāmaṭaksaṃcarvamāṇaśca māṃsakhaṇḍamanekaśaḥ // bndp_2,23.11 // māṃsabhāradvayālaṃbividhānānatakandharaḥ / ārujaṃstarasā vṛkṣānūruvegena saṃghaśaḥ // bndp_2,23.12 // abhyavarttata taṃ deśaṃ pādacārīva parvataḥ / āsādya sarasastasya tīraṃ kusumitadrumam // bndp_2,23.13 // nyadadhānmāsabhāraṃ ca sa mūle kasyacittaroḥ / niṣasāda kṣaṇantatra tarucchāyāmupāśritaḥ // bndp_2,23.14 // tiṣṭhantaṃ sarasastīre so 'paśyadbhṛgunandanam / tataḥ sa śīghramutthāya samīpamupasṛtya ca // bndp_2,23.15 // rāmāya seṣucāpābhyāṃ karābhyāṃ vidadheṃ'jalim / sajalāṃbhodasannādagaṃbhīreṇa svareṇa ca // bndp_2,23.16 // jagāda bhṛguśārdūlaṃ guhāntaravisarpiṇā / toṣapravarṣavyādho 'haṃ vasāmyasminmahāvane // bndp_2,23.17 // īśo 'hamasya deśasya saprāṇitaruvīrudhaḥ / carāmi samacittātmā nānāsattvā miṣāśanaḥ // bndp_2,23.18 // samaśca sarvabhūteṣu na ca pitrādayo 'pi me / abhakṣyāgamyapeyādicchandavastuṣu kutracit // bndp_2,23.19 // kṛtyākṛtyavidhaucaiva na viśeṣitadhīraham / prapanno nābhigamanaṃ nivāsamapi kasyacit // bndp_2,23.20 // śakrasyāpi balenāhamanumanye na saṃśayaḥ / jānate tadhyathā sarve deśo 'yaṃ madupāśrayaḥ // bndp_2,23.21 // tasmānna kaścidāyāti mamātrānumatiṃ vinā / ityeṣa mama vṛttāntaḥ kārtsnyena kathitastava // bndp_2,23.22 // tvaṃ ca me brūhi tattvena nijavṛttamaśeṣataḥ / kastvaṃ kasmādihāyātaḥ kimarthamiha dhiṣṭhitaḥ / udyato 'nyatra vā gantuṃ kiṃ vā tava cikīrṣitam // bndp_2,23.23 // vasiṣṭha uvāca ityevamuktaḥ prahasaṃstena rāmo mahādyutiḥ / tūṣṇīṃ kṣaṇamiva sthitvā dadhyau kiñcidavāṅmukhaḥ // bndp_2,23.24 // ko 'yameva durādharṣaḥ sajalāṃbhodanisvanaḥ / bravīti ca giro 'tyarthaṃ vispaṣṭārthapadākṣarāḥ // bndp_2,23.25 // kiṃ tu me mahatīṃ śaṅkāṃ tanurasya tanoti vai / vijātisaṃśrayatvena ramaṇīyā tathā śarāḥ // bndp_2,23.26 // evaṃ cintayatastasya nimittāni śubhāni vai / babhūvurbhuvi dehe ca svābhipretārthadānyalam // bndp_2,23.27 // tato vimṛśya bahuśo manasābhṛgupuṅgavaḥ / uvāca śanakairvyādhaṃ vacanaṃ sūnṛtākṣaram // bndp_2,23.28 // jāmadagnyo 'smi bhadraṃ te rāmo nāmnā tu bhārgavaḥ / tapaścartumihāyātaḥ sāṃprataṃ guruśāsanāt // bndp_2,23.29 // tapasā sarvalokeśaṃ bhaktyā ca niyamena ca / ārādhayitumasmiṃstu cirāyāhaṃ samudyataḥ // bndp_2,23.30 // tasmātmarveśvaraṃ sarvaśaraṇyamabhayapradam / trinetraṃ pāpadamanaṃ śaṅkaraṃ bhaktavatsalam // bndp_2,23.31 // tapasā toṣayiṣyāmi sarvajñaṃ tripurāntakam / āśrame 'sminasarastīre niyamaṃ samupāśritaḥ // bndp_2,23.32 // bhaktānukaṃpī bhagavānyāvatpratyakṣatāṃ haraḥ / upaiti tāvadatraiva sthāsyāmīti matirmama // bndp_2,23.33 // tasmāditastvayādyaiva gantumanyatra yujyate / na cedbhavati me hāniḥ svakṛterniyamasya ca // bndp_2,23.34 // mānanīyo 'tha vāhaṃ te bhaktyā deśāntarātithiḥ / svanivāsamupāyātastapasvī ca tathā muniḥ // bndp_2,23.35 // tvatasaṃnidhau nivāso me bhavetpāpāya kevalam / tava cāpyasukhodarkaṃ matsamīpaniṣevaṇam // bndp_2,23.36 // sa tvaṃmadāśramopānte paricaṅkramaṇādikam / parityajya sukhībhūyā lokayorubhayorapi // bndp_2,23.37 // vasiṣṭha uvāca iti tasya vacaḥ śrutvā sa bhūyo bhṛgupuṅgavam / uvāca roṣatāmrākṣastāmrākṣamidamuttaram // bndp_2,23.38 // brahman kimidamatyarthaṃ samīpe vasatiṃ mama / parigarhayase yena kṛtaghnasyeva kāṃpratam // bndp_2,23.39 // kiṃ mayāpakṛtaṃ loke bhavato 'nyasya vā kvacit / anāgaskāriṇaṃ dāntaṃ ko 'vamanyeta nāmataḥ // bndp_2,23.40 // sannidhiḥ pariharttavyo yadi me viprapuṅgava / darśanaṃ saha saṃvāsaḥ saṃbhāṣaṇamathāpi ca // bndp_2,23.41 // āyuṣmatādhunaivāsmādapasarttavyamāśramāt / svasaṃśrayaṃ parityajya kvāhaṃ yāsye bubhukṣitaḥ // bndp_2,23.42 // svādhivāsaṃ parityajya bhavatā yoditaḥ katham / ito 'nyasmin gāmiṣyāmi dūre nāhaṃ viśeṣataḥ // bndp_2,23.43 // gamyatāṃ bhavatānyatra sthīyatāmatra vecchayā / nāhaṃ cālayituṃ śakyaḥ sthānādasmātkathañcana // bndp_2,23.44 // vasiṣṭha uvāca tacchrutvā vacanaṃ tasya kiñcitkopasamanvitaḥ / tamuvāca punarvākyamidaṃ rājanbhṛgūdvahaḥ // bndp_2,23.45 // vyādhajātiriyaṃ krūrā sarvasattvabhayāvahā / khalakarmaratā nityaṃ dhikkṛtā sarvajantubhiḥ // bndp_2,23.46 // tasyāṃ jāto 'si pāpīyānsarvaprāṇivihiṃsakaḥ / sa kathaṃ na parityājyaḥ sujanaiḥ syāttu durmate // bndp_2,23.47 // tasmādvihīnajātīyaṃ viditvātmānamabyatha / śīghramasmādvrajānyatra nātra kāryā vicāraṇā // bndp_2,23.48 // śarīratrāṇakāruṇyātsamīpaṃ nopasarpasi / yathā tvaṃ kaṇṭakādīnāmasahiṣṇutayā vyathām // bndp_2,23.49 // tathāvehi samastānāṃ priyāḥ prāṇāḥ śarīriṇām / vyathā cābhihatānāṃ tu vidyate bhavato 'nyathā // bndp_2,23.50 // ahiṃsā sarvabhūtānāmiti dharmaḥ sanātanaḥ / etadviruddhācaraṇānnityaṃ sadbhirvigarhitaḥ // bndp_2,23.51 // ātmaprāṇābhirakṣārthaṃ tvamaśeṣaśarīriṇaḥ / haniṣyasi kathaṃ satsunāpnoṣi vacanīyatām // bndp_2,23.52 // tasmācchīghraṃ tu bhogaccha tvameva puruṣādhama / tvayā me kṛtyadoṣasya hāniśca na bhaviṣyati // bndp_2,23.53 // na catsvayamito gaccheśtatastava balādapi / apasarpaṇatābuddhimahamutpādaye sphuṭam // bndp_2,23.54 // kṣaṇārddhamapi te pāpa śreyasī neha saṃsthitiḥ / viruddhācaraṇo nityaṃ dharmadriṣ ko labhecca śām // bndp_2,23.55 // vasiṣṭha uvāca rāmasya vacanaṃ śrutvā prīto 'pi tamidaṃ vacaḥ / uvāca saṃkruddha iva vyādharūpī pinākadhṛk // bndp_2,23.56 // sarvametadahaṃ manyaṃ vyarthaṃ vyavasitaṃ tava / kutastvaṃ prathamo jñānī kutaḥ śaṃbhuḥ kutastapaḥ // bndp_2,23.57 // kutastvaṃ kliśyase mūḍha tapasā tena te 'dhunā / ghruvaṃ mithyāpravṛttasya na hi tuṣyati śaṅkaraḥ // bndp_2,23.58 // viruddhalokācaraṇaḥ śaṃbhustasya vituṣṭaye / pratapatyabudho marttyastvāṃ vinā kaḥ mudurmate // bndp_2,23.59 // atha vā ca gataṃ me 'dya yuktametadasaṃśayam / saṃpūjya pūjakaviddhau śaṃbhostava ca saṃgamaḥ // bndp_2,23.60 // tvayā pūjayituṃ yuktaḥ sa eva bhuvane rataḥ / saṃpūjako 'pi tasya tvaṃ yogyo nātra vicāraṇā // bndp_2,23.61 // pitāmahasya lokānāṃ brahmaṇaḥ parameṣṭhinaḥ / śiraśchittvā punaḥ śaṃbhurbrahmahatyāmavāptavān // bndp_2,23.62 // brahmahatyābhibhūtena prāyastvaṃ śaṃbhunā dvija / upadiṣṭo 'si tatkartuṃ nocedevaṃ kathaṃ kṛthāḥ // bndp_2,23.63 // tādātmyaguṇasaṃyogānmanyaṃ rudrasya te 'dhunā / tapaḥ siddhiranuprāptā kolenālpīyasā mune // bndp_2,23.64 // prāyo 'dya mātaraṃ hatvā sarvailoṅkairnirākṛtaḥ / tapovyājena gahane nirjane saṃpravarttase // bndp_2,23.65 // gurustrībrahmahatyotthapātakakṣapaṇāya ca / tapaścarasi nānena tapasā tatpraṇaśyati // bndp_2,23.66 // pātakānāṃ kilānyeṣāṃ prāyaścittāni saṃtyapi / mātṛdruhāmavehi tvaṃ na kvacitkila niṣkṛtiḥ // bndp_2,23.67 // ahiṃsālakṣaṇo dharmo lokeṣu yadi te mataḥ / svahastena kathaṃ rāma mātaraṃ kṛttavānasi // bndp_2,23.68 // kṛtvā mātṛvadhaṃ ghoraṃ sarvalokavigarhitam / tvaṃ punardhārmiko bhūtvā kāmato 'nyānvinindasi // bndp_2,23.69 // paśyatā hasatāmoghaṃ ātmadoṣamajānatā / aparyāptamahaṃ nanyaṃ paraṃ doṣavimarśanām // bndp_2,23.70 // svadharmaṃ yadyahaṃ tyaktvā vartteyamakulobhayam / tarhi garhaya māṃ kāmaṃ nirupya manasā svayam // bndp_2,23.71 // mātāpitṛsutādīnāṃ bharaṇāyaiva kevalam / kriyate prāṇihananaṃ nijadharmatayā mayā // bndp_2,23.72 // svadharmādāmiṣeṇāhaṃ sakuṭumbo dinedine / varttāmi sāpi me vṛttirvidhātrā vihitā purā // bndp_2,23.73 // māṃsena yāvatā me syānnityaṃ pitrādi poṣaṇam / haniṣye cettadadhikaṃ tarhi yujyeyamenasā // bndp_2,23.74 // yāvatpoṣaṇaghātena na vayaṃ syāma ninditāḥ / tadetatsaṃpradhārya tvaṃ nindavā māṃ praśaṃsa vā // bndp_2,23.75 // sādhu vāsādhu vā karma yasya yadvihitaṃ purā / tadeva tena karttavyamāpadyapi kathañcana // bndp_2,23.76 // nirūpaya svabhuddhyā tvamātmano mama cāntaram / ahaṃ tu sarvabhāvena mitrādibharaṇe rataḥ // bndp_2,23.77 // saṃtyajya pitaraṃ vṛddhaṃ vinihatya ca mātaram / bhūtvā tu dhārmikastvaṃ tu tapaścartumihāgataḥ // bndp_2,23.78 // ye tu mūlavidasteṣāṃ vispaṣṭaṃ yatra darśanam / yathājihvaṃ bhavennātra vacasāpi samīhitum // bndp_2,23.79 // ahaṃ tu samyagjānāmi tava vṛttamaśeṣataḥ / tasmādalaṃ te tapasā niṣphalena bhṛgūdvaha // bndp_2,23.80 // sukhamicchasi cettyaktvā kāyakleśakaraṃ tapaḥ / yāhi rāma tvamanyatra yatra vā na vidurjanāḥ // bndp_2,23.81 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīya upoddhātapāde trayoviṃśatitamo 'dhyāyaḥ vasiṣṭha uvāca ityuktastena bhūpāla rāmo matimatāṃ varaḥ / nirūpya manasā bhūyastamuvācābhivismitam // bndp_2,24.1 // rāma uvāca kastvaṃ brūhi mahābhāga na vai prākṛtapūruṣaḥ / indrasyevānubhāvena vapurālakṣyate tava // bndp_2,24.2 // vicitrārthapadaudāryaguṇagāṃbhīryajātibhiḥ / sarvajñasyaiva te vāṇī śrūyate 'timanoharā // bndp_2,24.3 // indro vahniryamo dhātā varuṇo vā dhanādhipaḥ / īśānastapano brahmā vāyuḥ somo gururguhaḥ // bndp_2,24.4 // eṣāmanyatamaḥ prāyo bhavānbhavitumarhati / anubhāvena jātiste hṛdiśaṅkāṃ tanoti me // bndp_2,24.5 // māyāvī bhagavānviṣṇuḥ śrūyate puruṣottamaḥ / ko vā tvaṃ vapuṣānena brūhi māṃ samupāgataḥ // bndp_2,24.6 // atha vā jagatāṃ nāthaḥ sarvajñaḥ parameśvaraḥ / paramātmātmasaṃbhūtirātmārāmaḥ sanātanaḥ // bndp_2,24.7 // svacchandacārī bhagavāñchivaḥ sarvajaganmayaḥ / vapuṣānena saṃyukte bhavānbhavitumarhati // bndp_2,24.8 // nānyasyedṛgbhavelloke prabhāvānugataṃ vapuḥ / jātyarthasauṣṭhavopetā vāṇī caudāryaśālinī // bndp_2,24.9 // manye 'haṃ bhaktavātsalyādvānena vapuṣāharaḥ / pratyakṣatāmupagato saṃdeho 'smatparīkṣayā // bndp_2,24.10 // na kevalaṃ bhavān vyādhasteṣāṃ nedṛgvidhākṛtiḥ / tasmāttubhyaṃ namastasmai surupaṃ saṃpradarśaya // bndp_2,24.11 // āviṣkurvanprasīdātmamahimānuguṇaṃ vapuḥ / mamānekavidhā śaṅkāmucyeta yena mānasī // bndp_2,24.12 // prasīda sarvabhāvena buddhimohau mamādhunā / praṇāśaya svarūpasya grahaṇādeva kevalam // bndp_2,24.13 // prārthayetvāṃ mahābhāga praṇamya śirasāsakṛt / kastvaṃ me darśayātmānaṃ baddho 'yaṃ te mayāñjaliḥ // bndp_2,24.14 // ityuktvā taṃ mahābhāga jñātumicchanbhṛgūdvahaḥ / upaviśya tato bhūmau dhyānamāste samāhitaḥ // bndp_2,24.15 // baddhapadmāsano maunī yatavākkāyamānasaḥ / niruddhaprāṇasaṃcāro dadhyau ciramudāradhīḥ // bndp_2,24.16 // sanniyamyendriyagrāmaṃ mano hṛdi nirudhya ca / cintayāmāsa deveśaṃ dhyānadṛṣṭyā jagadgurum // bndp_2,24.17 // apaśyacca jagannāthamātmasaṃdhānacakṣuṣā / svabhaktānugrahakaraṃ mṛgavyādhasvarūpiṇam // bndp_2,24.18 // tata unmīlya nayane śīghramutthāya bhārgavaḥ / dadarśa devaṃ tenaiva vapuṣā purataḥ sthitam // bndp_2,24.19 // ātmano 'nugrahārthāya śaraṇyaṃ bhaktavatsalam / āvirbhūtaṃ mahārāja dṛṣṭvā rāmaḥ sasaṃbhramam // bndp_2,24.20 // romāñchodbhinnasarvāṅgo harṣāśruplutalocanaḥ / papāta pādayorbhūmau bhaktyā tasya mahāmatiḥ // bndp_2,24.21 // sa gadgadamuvācainaṃ saṃbhramākulayā girā / śaraṇaṃ bhava śarveti śaṅkaretyasakṛnnṛpa // bndp_2,24.22 // tataḥ svarupadhṛk śaṃbhustadbhaktiparitoṣitaḥ / rāmamutthāpayāmāsa praṇā māvanataṃ bhuvi // bndp_2,24.23 // utthāpito jagaddhātrā svahastābhyāṃ bhṛgūdvahaḥ / tuṣṭāva devadeveśaṃ puraḥ sthitvā kṛtājaliḥ // bndp_2,24.24 // rāma uvāca namaste devadevāya śaṅkarāyādimūrttaye / namaḥ śarvāya śāntāya śāśvatāya namonamaḥ // bndp_2,24.25 // namaste nīlakaṇṭhāya nīlalohitamūrttaye / namaste bhūtanāthāya bhūtavāsāya te namaḥ // bndp_2,24.26 // vyaktāvyaktasvarūpāya mahādevāya mīḍhuṣe / śivāya bahurūpāya trinetrāya namonamaḥ // bndp_2,24.27 // śaraṇaṃ bhava me śarva tvadbhaktasya jagatpate / bhūyo 'nanyāśrayāṇāṃ tu tvameva hi parāyaṇam // bndp_2,24.28 // yanmayāpakṛtaṃ deva duruktaṃ vāpi śaṅkara / ajānatā tvāṃ bhagavanmama tatkṣantumarhasi // bndp_2,24.29 // ananyavedyarupasya sadbhāvamihakaḥ pumān / tvāmṛte tava sarveśa samyak śakroti veditum // bndp_2,24.30 // tasmāttvaṃ sarvabhāvena prasīda mama śaṅkara / nānyāsti me gatistubhyaṃ namo bhūyo namo namaḥ // bndp_2,24.31 // vasiṣṭha uvāca iti saṃstūyamānastu kṛtāñjalipuṭaṃ puraḥ / tiṣṭhantamāha bhagavānprasannātmā jaganmayaḥ // bndp_2,24.32 // bhagavānuvāca prīto 'smi bhavate tāta tapasānena sāṃpratam / bhaktyā caivānapāyinyā hyapi bhārgavasattama // bndp_2,24.33 // dāsye cābhi mataṃ save bhavate 'haṃ tvayā vṛtam / bhakto hi me tvamatyarthaṃ nātra kāryā vicāraṇā // bndp_2,24.34 // mayaivāvagataṃ sarvaṃ tdṛdi vatte 'dyavarttate / tasmādbravīmi yattvāhaṃ tatkuruṣvāviśaṅkitam // bndp_2,24.35 // nāstrāṇāṃ dhāraṇe vatsa vidyate śaktiradya te / raudrāṇāṃ tena bhūyo 'pi tapo ghoraṃ samācara // bndp_2,24.36 // parītya pṛthivīṃ sarvāṃ sarvatīrtheṣu ca kramāt / srātvā pavitradehasttavaṃ sarvāṇyastrāṇyavāpsyasi // bndp_2,24.37 // ityuktvāntardadhe devastenaiva vapuṣā vibhuḥ / rāmasya paśyato rājankṣaṇena bhavabhāgakṛt // bndp_2,24.38 // antarhite jagannāthe rāmo natvā tu śaṅkaram / parītyavasudhāṃ sarvāṃ tīrthasnāne 'karonmanaḥ // bndp_2,24.39 // tataḥ sa pṛthivīṃ sarvāṃ parikramya yathākramam / cakāra sarvatīrtheṣu snānaṃ vidhivadātmavān // bndp_2,24.40 // tīrtheṣu kṣetramukhyeṣu tathā devālayeṣu ca / pitṝndevāṃśca vidhivadatarpayadatandritaḥ // bndp_2,24.41 // upavāsatapohomajapasnānādisukriyāḥ / tīrtheṣu vidhivatkurvanparicakrāma medinīm // bndp_2,24.42 // evaṃ krameṇa tīrtheṣu snātvā caiva vasuṃdharām / pradakṣiṇīkṛtya śanaiḥ śuddhadeho 'bhavannṛpa // bndp_2,24.43 // parītyaivaṃ vasumatīṃ bhārgavaḥ śaṃbhuśāsanāt / jagām bhūyastaṃ deśaṃ yatra pūrvamuvāsa saḥ // bndp_2,24.44 // gatvā rājansatatraiva sthitvā devamumāpatim / bhaktyā saṃpūjayāmāsa tapobhirnniyamairapi // bndp_2,24.45 // etasminneva kāle tu devānāmasuraiḥ saha / babhūva suciraṃ rājansaṃgrāmo romaharṣaṇaḥ // bndp_2,24.46 // tato devānparājitya yuddhe 'tibalino 'surāḥ / avāpuramaraiśvaryamaśeṣamakutobhayāḥ // bndp_2,24.47 // yuddhe parājitā devāḥ sakalā vāsavādayaḥ / śaṅkaraṃ śaraṇaṃ cagmurhataiśvaryā hyarātibhiḥ // bndp_2,24.48 // toṣayitvā jagannāthaṃ praṇāmajaya saṃstavaiḥ / prārthayāmāsurasurānhantuṃ devāḥ pinākinam // bndp_2,24.49 // tatasteṣāṃ pratiśrutya dānavānāṃ vadhaṃ nṛpa / devānāṃ varadaḥ śaṃbhurmaho daramuvāca ha // bndp_2,24.50 // himadrerdakṣiṇe bhāge rāmo nāma mahātapāḥ / muniputro 'titejasvī māmuddiśya tapasyati // bndp_2,24.51 // tatra gatvātvamadyaiva nivedya mama śāsanam / mahodara tapasyantaṃ tamihānaya māciram // bndp_2,24.52 // ityājñaprastathetyuktvā praṇabhyeśaṃ mahodaraḥ / jagāma vāyuvegena yatra rāmo vyavasthitaḥ // bndp_2,24.53 // samāsādya sa taṃ deśaṃ dṛṣṭvā rāmaṃ mahāmunim / tapasyantamidaṃ vākyamuvāca vinayānvitaḥ // bndp_2,24.54 // draṣṭumicchati śambhustvāṃ bhṛguvaryaṃ tadājñayā / āgato 'haṃ tadāgaccha tatpādāṃbujasannidhim // bndp_2,24.55 // tacchrutvā vacanaṃ tasya śīghramutthāya bhārgavaḥ / tadājñāṃ śirasānandya tatheti pratyabhāṣata // bndp_2,24.56 // tato rāmaṃ tvaropetaḥ śaṃbhupārśvaṃ mahodaraḥ / prāpayāmāsa sahasā kailāse nāgasattame // bndp_2,24.57 // sahitaṃ sakalairbhūtairindrādyaiśca sahāmaraiḥ / dadarśa bhārgavaśreṣṭhaḥ śaṅkaraṃ bhaktavatsalam // bndp_2,24.58 // saṃstūyamānaṃ munibhirnāradādyaistapodhanaiḥ / gandharvairupagāyadbhirnṛtyadbhiścāpsarogaṇaiḥ // bndp_2,24.59 // upāsyamānaṃ deveśaṃ gajacarmadhṛtāmbaram / bhasmoddhūlitasarvāṅgaṃ trinetraṃ candraśekharam // bndp_2,24.60 // dhṛtapiṅgajaṭābhāraṃ nāgābharamabhūṣitam / pralamboṣṭhabhujaṃ saumyaṃ prasannamukhapaṅkajam // bndp_2,24.61 // āsthitaṃ kāñcane paṭṭe gīrvāṇasamitau nṛpa / upāsarpattu deveśaṃ bhṛguvaryaḥ kṛtāñjaliḥ // bndp_2,24.62 // śrīkaṇṭhadarśanodvattaromāñcāñcitavigrahaḥ / bāṣpattu siktakāyena sa tu gatvā harāntikam // bndp_2,24.63 // bhaktyā sasaṃbhramaṃ vācā harṣagadgadayāsakṛt / namaste devadeveti vyālapannākulākṣaram // bndp_2,24.64 // papāta saṃspṛśanmūrdhnā caraṇau puravidviṣaḥ / paśyatāṃ devavṛndānāṃ madhye bhṛgukulodvaham // bndp_2,24.65 // tamutthāpya śivaḥ prītaḥ prasannamukhapaṅkajam / rāmaṃ madhurayā vācā prahasannāha sādaram // bndp_2,24.66 // ime daityagaṇaiḥ krāntāḥ svādhiṣṭhānātparicyutāḥ / aśakruvantastānhantuṃ gīrvāṇā māmupāgatāḥ // bndp_2,24.67 // tasmānmamājñayā rāma devānāṃ ca priyepsayā / jahi daityagaṇānsarvānsamarthastvaṃ hi me mataḥ // bndp_2,24.68 // tato rāmo 'bravīccharvaṃ praṇipatya kṛtāñjaliḥ / śṛṇvatāṃ sarvadevānāṃ sapraśrayamidaṃ vacaḥ // bndp_2,24.69 // svāminna viditaṃ kiṃ te sarvajñasyākhilātmanaḥ / tathāpi vijñāpayato vacanaṃ me 'vadhāraya // bndp_2,24.70 // yadi śakrādibhirdevairakhilairamarārayaḥ / na śakyā hantumekasya śakyāḥ syaste kathaṃ mama // bndp_2,24.71 // anastrajño 'smi deveśa yuddhānāmapyakovidaḥ / kathaṃ haniṣye sakalānsuraśatrūnanāyudhaḥ // bndp_2,24.72 // ityuktastena deveśaḥ sitaṃ kālāgnisaprabham / śaivamastramayaṃ tejo dadau tasmai mahātmane // bndp_2,24.73 // ātmīyaṃ paraśuṃ datvā sarvaśastrābhibhāvakam / rāmapāha prasannātmā gīrvāṇānāṃ tu śṛṇvatam // bndp_2,24.74 // matprasādena sakalānsuraśatrūnvinighnataḥ / śaktirbhavatu te saumya samastāridurāsadā // bndp_2,24.75 // anenaivāyudhena tvaṃ gaccha yudhyasva śatrubhiḥ / svayameva ca vetsi tvaṃ yathāvadyuddhakauśalam // bndp_2,24.76 // vasiṣṭha uvāca evamuktastato rāmaḥ śaṃbhunā taṃ praṇamya ca / jagrāha paraśuṃ śaiva vibudhārivadhodyataḥ // bndp_2,24.77 // tataḥ sa śuśubhe rāmo viṣṇuterñjo 'śasaṃbhavaḥ / rudrabhaktyā samāyukto dyutyeva saviturmahaḥ // bndp_2,24.78 // so 'nujñātastrinetreṇa devaiḥ sarvaiḥ samanvitaḥ / jagāma hantumasurānyuddhāya kṛtaniścayaḥ // bndp_2,24.79 // tato 'bhavatpunaryuddhaṃ devānāmasuraiḥ saha / trailokyavijayodyuktai rājannatibhayaṅkaram // bndp_2,24.80 // atha rāmo mahābāhustasminyuddhe sudāruṇe / kuddhaḥ paraśunā tena nijaghāna mahāsurān // bndp_2,24.81 // prahārairaśaniprakhyairnighnandaityānsahasraśaḥ / cacāra samare rāmaḥ kruddhaḥ kāla ivāparaḥ // bndp_2,24.82 // hatvā tu sakalāndaityāndevānsarvānaharṣayat / kṣaṇena nāśayāmāsa rāmaḥ praharatāṃ varaḥ // bndp_2,24.83 // rāmeṇa hanyamā nāstu samastā daityadānavāḥ / dadṛśuḥ sarvato rāmaṃ hataśeṣā bhayānvitāḥ // bndp_2,24.84 // hateṣvasurasaṃgheṣu vidruteṣu ca kṛtsnaśaḥ / rāmamāmantrya vibudhāḥ prayayustridivaṃ punaḥ // bndp_2,24.85 // rāmo 'pi hatvā ditijānabhyanujñāpya cāmarān / svamāśramaṃ samāpede tapasyāsaktamānasaḥ // bndp_2,24.86 // mṛgavyādhapratikṛtiṃ kṛtvā śambhormahāmatiḥ / bhaktyā saṃpūjayāmāsa sa tasminnāśramevaśī // bndp_2,24.87 // gandhaiḥ puṣpaistathā hṛdyairnaivedyairabhivandanaiḥ / stotraiśca vidhivadbhaktyā parāṃ prītimupānayat // bndp_2,24.88 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīya upoddhātapāder'junopākhyāne caturviṃśatitamo 'dhyāyaḥ // 24// vasiṣṭha uvāca tatasta draktiyogena sa prītātmā jagatpatiḥ / pratyakṣamagamattasya sarvaiḥ saha marudgaṇaiḥ // bndp_2,25.1 // taṃ dṛṣṭvā devadeveśaṃ trinetraṃ candraśekharam / vṛṣendravāhanaṃ śaṃbhuṃ bhūtakoṭisamanvitam // bndp_2,25.2 // sasaṃbhramaṃ samutthāya harṣeṇākulalocanaḥ / praṇāmamakarodbhaktyā śarvāya bhuvi bhārgavaḥ // bndp_2,25.3 // utthāyotthāya deveśaṃ praṇamya śirasāsakṛt / kṛtāñjalipuṭo rāmastuṣṭāva ca jagatpatim // bndp_2,25.4 // rāma uvāca namaste devadeveśa namaste parameśvara / namaste jagato nātha namaste tripurāntaka // bndp_2,25.5 // namaste sakalādhyakṣa namaste bhaktavatsala / namaste sarvabhūteśa namaste vṛṣabhadhvaja // bndp_2,25.6 // namaste sakalādhīśa namaste karuṇākara / namaste sakalāvāsa namaste nīlalohita // bndp_2,25.7 // namaḥ sakaladevārigaṇanāśāya śūline / kapāline namastubhyaṃ sarvalokaikapāline // bndp_2,25.8 // śmaśānavāsine nityaṃ namaḥ kailāsavāsine / namo 'stu pāśine tubhyaṃ kālakūṭaviṣāśine // bndp_2,25.9 // vibhave 'maravandyāya prabhave te svayaṃbhuve / namo 'khilajagatkarmasākṣibhūtāya śaṃbhave // bndp_2,25.10 // namastripatha gāphenabhāsigārddhandumauline / mahābhogīndrahārāya śivāya paramātmane // bndp_2,25.11 // bhasmasaṃcchannadehāya namor'kāgnīnducakṣuṣe / kapardine namastubhyamandhakāsuramarddine // bndp_2,25.12 // tripuradhvaṃsine dakṣayajñavidhvaṃsine namaḥ / girijākucakāśmīravirañjitamahorase // bndp_2,25.13 // mahādevāya maha te namaste kṛttivāsase / yogidhyeyasvarūpāya śivāyācintyatejase // bndp_2,25.14 // svabhaktahṛdayāṃbhojakarṇikāmadhyavarttine / sakalāgamasiddhāntasārarūpāya te namaḥ // bndp_2,25.15 // namo nikhilayogendrabodhanāyāmṛtātmane / śaṅkarāyākhilavyāptamahimne paramātmane // bndp_2,25.16 // namaḥ śarvāya śāntāya brahmaṇe viśvarupiṇe / ādimadhyāntahīnāya nityāyāvyaktamūrttaye // bndp_2,25.17 // vyaktāvyaktasvarūpāya sthūlasūkṣmātmane namaḥ / namo vedāntavedyāya viśvavijñānarūpiṇe // bndp_2,25.18 // namaḥ surāsuraśreṇimaulipuṣpārcitāṅghraye / śrīkaṇṭhāya jagaddhātre lokakartre namonamaḥ // bndp_2,25.19 // rajoguṇātmane tubhyaṃ viśvasṛṣṭividhāyine / hiraṇyagarbharūpāya harāya jagadādaye // bndp_2,25.20 // namo viśvātmane lokasthitivyā pārakāriṇe / sattvavijñānarupāya parāya pratyagātmane // bndp_2,25.21 // tamoguṇavikārāya jagatsaṃhārakāriṇe / klpānte rudrarūpāya parāpara vide namaḥ // bndp_2,25.22 // avikārāya nityāya namaḥ sadasadātmane / buddhibuddhiprabodhāya buddhīndriyavikāriṇe // bndp_2,25.23 // vasvādityamarudbhiśca sādhyarudrāśvibhedataḥ / yanmāyābhinnamatayo devāstasmai namonamaḥ // bndp_2,25.24 // avikāramajaṃ nityaṃ sūkṣmarūpamanaupamam / tava yattanna jānanti yogino 'pi sadāmalāḥ // bndp_2,25.25 // tvāmavijñāya durjñeyaṃ samyagbrahmādayo 'pi hi / saṃsaranti bhave nūnaṃ na tatkarmātmakāściram // bndp_2,25.26 // yāvannopaiti caraṇau tavājñānavighātinaḥ / tāvadbhramati saṃsāre paṇḍito 'cetano 'pi vā // bndp_2,25.27 // sa eva dakṣaḥ sa kṛtī sa muniḥ sa ca paṇḍitaḥ / bhavataścaraṇāṃbhoje yena buddhiḥ sthirīkṛtā // bndp_2,25.28 // susūkṣmatvena gahanaḥ sadbhāvaste trayīmayaḥ / viduṣāmapi mūḍhena sa mayā jñāyate katham // bndp_2,25.29 // aśabdagojaratvena mahimnastava sāṃpratam / stotumapyanalaṃ samyaktvā mahaṃ jaḍadhīryataḥ // bndp_2,25.30 // tasmādajñānato vāpi mayā bhaktyaiva saṃstutaḥ / prītaśca bhava deveśa nanu tvaṃ bhaktavatsalaḥ // bndp_2,25.31 // vasiṣṭha uvāca iti stutastadā tena bhaktyā rāmeṇa śaṅkaraḥ / meghagaṃbhīrayā vācā tamuvāca hasanniva // bndp_2,25.32 // bhagavānuvāca rāmāhaṃ suprasanno 'smi śorṃyaśālitayā tava / tapasā mayi bhaktyā ca stotreṇa ca viśeṣataḥ // bndp_2,25.33 // varaṃ varaya tasmāttvaṃ yadyadicchasi cetasā / tubhyaṃ tattadaśeṣeṇa dāsyāmyahamaśeṣataḥ // bndp_2,25.34 // vasiṣṭha uvāca ityukto devadevena taṃ praṇamya bhṛgūdvahaḥ / kṛtāñjalipuṭo bhūtvā rājannidamuvāca ha // bndp_2,25.35 // yadi deva prasannastvaṃ vārarhe 'smi ca yadyaham / bhavatastadabhīpsāmi hetumastrāṇyaśeṣataḥ // bndp_2,25.36 // astre śastre ca śāstre ca na matto 'bhyadhiko bhavet / lokeṣu māṃraṇejetā na bhavettvatprasādataḥ // bndp_2,25.37 // vasiṣṭha uvāca tathetyuktvā tataḥ śaṃbhurastraśastrāṇyaśeṣataḥ / dadau rāmāya suprītaḥ samantrāṇi kramānnṛpa // bndp_2,25.38 // saprayogaṃ sasaṃhāramastragrāmaṃ caturvidham / prasādābhimukho rāmaṃ grāhayāmāsa śaṅkaraḥ // bndp_2,25.39 // asaṃgavegaṃ śubhrāśvaṃ sudhvajaṃ ca rathottamam / iṣudhī cākṣayaśarau dadau rāmāya śaṅkaraḥ // bndp_2,25.40 // abhedyamajaraṃ divyaṃ dṛḍhajyaṃ vijayaṃ dhanuḥ / sarvaśastrasahaṃ citraṃ kavacaṃ ca mahādhanam // bndp_2,25.41 // ajeyatvaṃ ca yuddheṣu śauryaṃ cāpratimaṃ bhuvi / svecchayā dhāraṇe śāktiṃ prāṇānāṃ ca narādhipa // bndp_2,25.42 // khyātiṃ ca bījametreṇa tannāmnā sarvalaukikīm / tapaḥ prabhāvaṃ ca mahatpradadau bhārgavāya saḥ // bndp_2,25.43 // bhakti cātmani rāmāya dattvā rājanyathocitām / sahitaḥ sakalairbhūtaiścāmaraiścandraśekharaḥ // bndp_2,25.44 // tenaiva vapuṣā śaṃbhuḥ kṣipramantaradhāddharaḥ / kṛtakṛtyastato rāmo labdhvā sarvamabhīpsitam // bndp_2,25.45 // adṛśyatāṃ gate śarve mahodaramuvāca ha / mahodara madarthe tvamidaṃ sarvamaśeṣataḥ // bndp_2,25.46 // rathacāpādikaṃ tāvatparirakṣitumarhasi / yadā kṛtyaṃ mamaitena tadānīṃ tvaṃ mayā smṛtaḥ / rathacāpādikaṃ sarvaṃ prahiṇu tvaṃ madantikam // bndp_2,25.47 // vasiṣṭha uvāca tathetyuktvā gate tasminbhṛguvaryo mahodare / kṛtakṛtyo gurujanaṃ draṣṭuṃ gantumiyeṣa saḥ // bndp_2,25.48 // gacchannatha tadāsau tu himādrivanagahvare / viveśa kandaraṃ rāmo bhāvikarmapracoditaḥ // bndp_2,25.49 // sa tatra dadṛśe bālaṃ dhṛtaprāṇamanudrutam / vyāghreṇa vipratanayaṃ rudantaṃ bhītabhītavat // bndp_2,25.50 // dṛṣṭvānukaṃpahṛdayastatparitrāṇakātaraḥ / tiṣṭhatiṣṭheti taṃ vyāghraṃ vadannuccairathānvayāt // bndp_2,25.51 // tamanudrutya vegena cirādiva bhṛgūdvahaḥ / āsasāda vane ghoraṃ śārdūlamatibhīṣaṇam // bndp_2,25.52 // vyāghreṇānudrutaḥ so 'pi palāyanvanagahvare / nipapāta dvijasutastrastaḥ prāṇabhayāturaḥ // bndp_2,25.53 // rāmo 'pi krodharaktākṣo vipraputraparīpsayā / tṛṇamūlaṃ samādāya kuśāstreṇābhyamantrayat // bndp_2,25.54 // tāvattarakṣurbalavānādravatpatitaṃ dvijam / dṛṣṭvā nanādasubhṛśaṃ rodasī kampayanniva // bndp_2,25.55 // dagdhvā tvastrāgninā vyāghraṃ praharantaṃ nakhāṅkuraiḥ / akṛtavraṇamevāśu mokṣayāmāsa taṃ dvijam // bndp_2,25.56 // so 'pi brahmāgninirdagdhadehaḥ pāpmā nabhastale / gāndharvaṃ vapurāsthāya rāmamāheti sādaram // bndp_2,25.57 // vipraśāpena bhopūrvamahaṃ prāptastarakṣutām / gacchāmi mocitaḥ śāpāttvayāhamadhunā divam // bndp_2,25.58 // ityuktvā tu gate tasminrāmo vegena vismitaḥ / patitaṃ dvijaputraṃ taṃ kṛpayā vyavapadyata // bndp_2,25.59 // mābhairevaṃ vadanvāṇīmārādeva dvijātmajam / paramṛśattadaṅgāni śanairujjīvayannṛpa // bndp_2,25.60 // rāmeṇotthāpitaścaivaṃ sa tadonmīlya locane / vilokayandadarśāgre bhṛguśreṣṭhamavasthitam // bndp_2,25.61 // bhasmīkṛtaṃ ca śārdūlaṃ dṛṣṭavā vismayamāgataḥ / gatabhīrāha kastvaṃ bhoḥ kathaṃ veha samāgataḥ // bndp_2,25.62 // kena vāyaṃ nihantuṃ māmudyato bhasmasātkṛtaḥ / tarakṣurbhīṣaṇākāraḥ sākṣānmṛtyurivāparaḥ // bndp_2,25.63 // bhayasaṃmūḍhamanamo mamādyāpi mahāmate / hate 'pi tasminnakhilā bhānti vai tanmayā diśaḥ // bndp_2,25.64 // tvāmeva manye sakalaṃ pitā mātā sutdṛdgurū / paramāpadamāpannaṃ tvaṃ māṃ samupajīvayan // bndp_2,25.65 // āsīnmunivaraḥ kaścicchānto nāma mahātapāḥ / putrastasyāsmi tīrthārthī śālagrāmamayāsiṣam // bndp_2,25.66 // tasmātsaṃprasthitaśśailaṃ didṛkṣurgandhamādanam / nānāmunigaṇairjuṣṭaṃ puṇyaṃ badarikāśramam // bndp_2,25.67 // gantukāmo 'pahāyāhaṃ panthānaṃ tu himācale / praviśangahanaṃ ramyaṃ pradeśālokanākulam // bndp_2,25.68 // diśaṃprācīṃ samuddiśya krośamātramayāsiṣam / tato diṣṭavaśenāhaṃ prādravaṃ bhayapīḍitaḥ // bndp_2,25.69 // patitaśca tvayā bhūyobhūmerutthāpito 'dhunā / pitreva nitarāṃ putraḥ premṇātyarthaṃ dayālunā / ityeṣa mama vṛttāntaḥ sākalyenoditastava // bndp_2,25.70 // vasiṣṭha uvāca iti pṛṣṭastadā tena svavṛttāntamaśeṣataḥ / kathayāmāsa rājendra rāmastasmai yathākramam // bndp_2,25.71 // tatastau prītisaṃyuktau kathayantau parasparam / sthitvā nāticiraṃ kālamatha gantumiyeṣa saḥ // bndp_2,25.72 // anvīyamānastenātha rāmastasmādguhāmukhāt / niṣkramyāvasathaṃ pitroḥ saṃpratasthe mudānvitaḥ // bndp_2,25.73 // akṛtavraṇa evāsau vyāghreṇa bhuvi pātitaḥ / rāmeṇa rakṣitaścābhudyasmāddhyāghraṃ vinighnatā // bndp_2,25.74 // tasmāttadeva nāmāsya babhūva prathitaṃ bhuvi / vipraputrasya rājendra tadetatso 'kṛtavraṇaḥ // bndp_2,25.75 // tadā prabhṛti rāmasya cchāyevātapagā bhuvi / babhūva mitramatyarthaṃ sarvāvasthāsu pārthiva // bndp_2,25.76 // sa tenānugato rājanbhṛgorāsādya sannidhim / dṛṣṭvā khyātiṃ ca so 'bhyetya vinayenābhyavādayat // bndp_2,25.77 // sa tābhyāṃ priyamāṇābhyāmāśīrbhirabhinanditaḥ / dināni katicittatra nyavasattatpriyepsayā // bndp_2,25.78 // tatastayoranumate cyavanasya mahāmuneḥ / āśramaṃ praticakrāma śiṣyasaṃghaiḥ samāvṛtam // bndp_2,25.79 // niyantritāntaḥ karaṇaṃ taṃ ca saṃśāntamānasam / sukanyācāpi tadbhāryāmavandata mahāmanāḥ // bndp_2,25.80 // tābhyāṃ ca prītiyuktābhyāṃ rāmaḥ samabhinanditaḥ / aurvāśramaṃ samāpede draṣṭukāmastaponidhim // bndp_2,25.81 // taṃ cābhivādya medhāvī tena ca pratinanditaḥ / uvāsa tatra tatprītyā dināni katicinnṛpa // bndp_2,25.82 // visṛṣṭastena śanakairṛcīkabhavanaṃ mudā / pratasthe bhārgavaḥ śrīmānakṛtavraṇasaṃyutaḥ // bndp_2,25.83 // avandata pituḥ pitrornatvā pādau pṛthak pṛthak / tau ca taṃ nṛpa saṃharṣāccāśiṣā pratyanandatām // bndp_2,25.84 // pṛṣṭaśca tābhyāmakhilaṃ nijavṛttamudāradhīḥ / kathayāmāsa rājendra yathāvṛttamanukramāt // bndp_2,25.85 // sthitvā dināni katicittatrāpi tadanujñayā / jagāmāvasathaṃ pitrormudā paramayā yutaḥ // bndp_2,25.86 // abhyetya pitarau rājannāsī nāvāśramottame / avandata tayoḥ pādau yathāvadbhṛgunandana // bndp_2,25.87 // pādapraṇāmāvanataṃ samutthāpya ca sādaram / āśliṣya netrasalilairnandantau paryaṣiñcatām // bndp_2,25.88 // āśīrbhirabhinandyāṅke samāropya suhurmukham / vikṣantau tasya cāṅgāni parispṛśyāpaturmudam // bndp_2,25.89 // apṛcchatāñca tau rāmaṃ kalenaitāvatā tvayā / kiṃ kṛtaṃ putra ko vāyaṃ kutra vā tvamupasthitaḥ // bndp_2,25.90 // kathaṃ saha sakāśe tvamāsthito vātra vāgataḥ / tvayetadakhilaṃ vatsa kathyatāṃ tathyamāvayoḥ // bndp_2,25.91 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīya upoddhātapāder'junopākhyāne bhārgavacarite pañcaviṃśatitamo 'dhyāyaḥ // 25// vaśiṣṭha uvāca iti pṛṣṭastadā tābhyāṃ rāmo rājankṛtāñjaliḥ / tayorakathayatsarvamātmanā yadanuṣṭhitam // bndp_2,26.1 // nideśādvai kulagurostapaścaraṇamātmanaḥ / śaṃbhornideśāttīrthānāmaṭanaṃ ca yathākramam // bndp_2,26.2 // tadājñayaiva daityanāṃ vadhaṃ cāmarakāraṇāt / haraprasādādatrāpi hyakṛtavraṇadarśanam // bndp_2,26.3 // etatsarvamaśeṣeṇa yadanyaccātmanā kṛtam / kathayāmāsa tadrāmaḥ pitroḥ saṃprīyamāṇayoḥ // bndp_2,26.4 // tau ca tenoditaṃ sarvaṃ śrutvā tatkarma vistaram / hṛṣṭau harṣāntaraṃ bhūyo rājannāpnuvatāvubhau // bndp_2,26.5 // evaṃ pitrormahārāja śuśrūṣāṃ bhṛgupuṅgavaḥ / prakurvaṃstadvidheyātmā bhrātṝṇāṃ cāviśeṣataḥ // bndp_2,26.6 // etasminneva kāle tu kadāciddhaihayeśvaraḥ / ityeṣa mṛgayāṃ gāntuṃ caturaṅgabalānvitaḥ // bndp_2,26.7 // saṃrajyamāne gagane bandhūkakusumāruṇaiḥ / tārājāladyutiharaiḥ samantādaruṇāṃśubhiḥ // bndp_2,26.8 // mandaṃ vījati proddhūtaketakīvanarājibhiḥ / prābhātike gandhavahe kumudākarasaṃspṛśi // bndp_2,26.9 // vayāṃsi narmadātīratarunīḍāśrayeṣu ca / vyāharansvākulā vāco manaḥśrotrasukhāvahāḥ // bndp_2,26.10 // narmadātīratīrthaṃ tadavatīryāghahāriṇi / tattoye munivṛndeṣu gṛṇātsubrahma śāśvatam // bndp_2,26.11 // vidhivatkṛtamaitreṣu sannivṛtya sarittaṭāt / āśamaṃ prati gacchatsu munimukhyeṣu karmiṣu // bndp_2,26.12 // pratyekaṃ vīrapatnīṣu vyagrāsu gṛhakarmasu / homārthaṃ munikalpābhirduhyamānāsu dhenuṣu // bndp_2,26.13 // sthāne munikumāreṣu taṃ dohaṃ hi nayatsu ca / agnihotrākule jāte sarvabhūtasukhāvahe // bndp_2,26.14 // vikasatsu sarojeṣu gāyatsu bhramareṣu ca / vāśatsu nīḍānniṣpatya patatriṣu samantataḥ // bndp_2,26.15 // anati vyagramattebhaturaṅgarathagāminām / gātrālhādavivarddhanyāṃ velāyāṃ mandavāyunā // bndp_2,26.16 // gacchatsu cāśramopāntaṃ prasūnajalahāriṣu / svādhyā yadakṣairbahubhirajināṃbaradhāribhiḥ // bndp_2,26.17 // samyak prayojyamāneṣu mantreṣūccāvaceṣu ca / praiṣeṣūccāryamāṇeṣu hūyamāneṣu vahniṣu // bndp_2,26.18 // yathā vanmantratantroktakriyāsu vitatāsu ca / jvaladagniśikhākāre tamastapanatejasi // bndp_2,26.19 // pratihatya diśaḥ sarvā vivṛṇvāne ca medinīm / savitaryudayaṃ yāti naiśe tamasi naśyati // bndp_2,26.20 // tārakāsu vilīnāsu kāṣṭhāsu vimalāsu ca / kṛtamaitrādiko rājā mṛgayāṃ haihayeśvaraḥ // bndp_2,26.21 // niryayau nagarāttasmātpurohitasamanvitaḥ / balaiḥ sarvaiḥ samuditaiḥ savājirathakuñjaraiḥ // bndp_2,26.22 // sacivaḥ sahitaḥ śrīmān savayobhiśca rājabhiḥ / mahatā balabhāreṇa namayanvasudhātalam // bndp_2,26.23 // nādayanrathaghoṣeṇa kakubhaḥ sarvato nṛpaḥ / svabalaughapadakṣepaprakṣuṇṇāvanireṇubhiḥ // bndp_2,26.24 // yayau saṃcchādayanvyoma vimānaśatasaṃkulam / saṃpravaśya vanaṃ ghoraṃ vindhyodrerbalasaṃcayaiḥ // bndp_2,26.25 // bhṛśaṃ vilolayā māsa samantādrājasattamaḥ / parivārya vanaṃ tattu sa rājā nijasainikaiḥ // bndp_2,26.26 // mṛgānnānāvidhānhiṃsrānnijaghāna śitaiḥ śaraiḥ / ākarṇakṛṣṭakodaṇḍayodhamuktaiḥ śiteṣubhiḥ // bndp_2,26.27 // nikṛttagātrāḥ śārdūlā nyapatanbhuvi kecana / udagravegapādātakhaḍgakhaṇḍitavigrahāḥ // bndp_2,26.28 // varāhayūthapāḥ kecidrudhirārdrā dharāmaguḥ / pracaṇḍaśāktikonmuktaśaktinirbhinnamastakāḥ // bndp_2,26.29 // mṛgaughāḥ pratyapadyanta parvatā iva medinīm / nārācā viddhasarvāṅgāḥ siṃharkṣaśarabhādayaḥ // bndp_2,26.30 // vasudhāmanvakīryanta śoṇitārdrāḥ samantataḥ / evaṃ savāguraiḥ kaiścitpatadbhiḥ patitairapi // bndp_2,26.31 // śvabhiścānudrutaiḥ kaiściddhāvamānaistathā mṛgaiḥ / āttairvikrośamānaiśca bhītaiḥ prāṇabhayāturaiḥ // bndp_2,26.32 // yugāpāye yathātyarthaṃ vanamākulamābabhau / varāhasiṃhaśārdūlaśvāvicchaśakulāni ca // bndp_2,26.33 // camarīrurugomāyugavayarkṣavṛkānbahūn / kṛṣṇasārāndvīpimṛgānraktakhaḍgamṛgānavi // bndp_2,26.34 // vicitrāṅgānmṛgānanyānnyaṅkūnapi ca sarvaśaḥ / bālānstanandhayānyūnaḥ sthavirānmithunāngaṇān // bndp_2,26.35 // nijaghnurniśitaiḥ śastraiḥ śastravadhyānhi sainikāḥ / evaṃ hatvā mṛgān ghorānhiṃsraprāyānaśeṣataḥ // bndp_2,26.36 // śrameṇa mahatā yuktā babhūvurnṛpasainikāḥ / madhye dinakare prāpte sasainyaḥ sa tadā nṛpaḥ // bndp_2,26.37 // narmadāṃ dharmasaṃtaptaḥ pipāsuragamacchanaiḥ / avatīya tatastasyāstoye sabalavāhanaḥ // bndp_2,26.38 // vijāgāha śubhe rājā kṣuttṛṣṇāparipīḍitaḥ / snātvā pītvā ca salilaṃ sa tasyāḥ sukhaśītalam // bndp_2,26.39 // bisāṃkurāṇi śubhrāṇi svādūni prajaghāsa ca / vikrīḍya toye suciramuttīrya sabalo nṛpaḥ // bndp_2,26.40 // viśaśrāma ca tattīre tarukhaṇḍopamaṇḍite / ālaṃbapāne tigmāṃśau sasainyaḥ sānugo nṛpaḥ // bndp_2,26.41 // niścakrāma puraṃ gantuṃ vindhyādrivanagahvarāt / sa gacchanneva dadṛśe narmadā tīramāśritam // bndp_2,26.42 // āśramaṃ puṇyaśīlasya jamadagnermahātmanaḥ / tato nivṛtya sainyāni dūre 'vasthāpya pārthivaḥ // bndp_2,26.43 // paricāraiḥ katipathaiḥ sahito 'yāttadāśamam / gatvā tadāśramaṃ ramyaṃ purohitasamanvitaḥ // bndp_2,26.44 // upetya muniśārdūlaṃ nanāma śirasā nṛpaḥ / abhinaṃ dyāśaṣā taṃ vai jamadagnirnṛpottamam // bndp_2,26.45 // pūjayāmāsa vidhivadarghapādyāsanādibhiḥ / saṃbhāvayitvā tāṃ pūjāṃ vihitāṃ muninā tadā // bndp_2,26.46 // niṣasādāsane śubhra purastasya mahāmuneḥ / tamāsīnaṃ nṛpavaraṃ kuśāsanagato muniḥ // bndp_2,26.47 // papraccha kuśalapraśnaṃ putramitrādibandhuṣu / saha saṃkathayaṃstena rājñā munivarottamaḥ // bndp_2,26.48 // sthitvā nāticiraṃ kālamātithyārthaṃ nyamantrayat / tataḥ sa rājā suprīto jamadagni mabhāṣata // bndp_2,26.49 // maharṣe dehi me 'nujñāṃ gamiṣyāmi svakaṃ puram / samagravāhanabalo hyahaṃ tasmānmahāmune // bndp_2,26.50 // kartu na śakyamā tithyaṃ tvayā vanyāśinā vane / athavā tvaṃ tapaḥśaktyā kartumātithyamadya me // bndp_2,26.51 // śaknoṣyapi purīṃ gantuṃ māmanujñāturhasi / anyathā cetkhalaiḥ sainyairatyarthaṃ munisattama // bndp_2,26.52 // tapasvināṃ bhavetpīḍā niyamakṣayakārikā / vasiṣṭha uvāca ityevamuktaḥ sa munistaṃ prāhasthīyatāṃ kṣaṇam // bndp_2,26.53 // sarvaṃ saṃpādayithye 'hamātithyaṃ sānugasya te / ityuktvāhūya tāṃ dogdhrīmuvācāyaṃ mamātithiḥ // bndp_2,26.54 // upāga tastvayā tasmātkriyatāmadya satkṛtiḥ / ityuktā muninā dogdhrī sātitheyamaśeṣataḥ / dudoha nṛpaterāśu yadyogyaṃ munigauravāt // bndp_2,26.55 // athāśramaṃ tatsurarājasadmanikāśamāsīdbhṛgupuṅgavasya / vibhūtibhedairavicintyarupamananyasādhyaṃ surabhiprabhāvāt // bndp_2,26.56 // anekaratnojjvalacitrahemaprakāśamālāparivītamuccaiḥ / pūrṇenduśubhrābhraviṣaktaśṛṅgaiḥ prāsādasaṃghaiḥ parivītamantaḥ // bndp_2,26.57 // kāṃsyārakūṭārasatāmrahemadurvarṇasaudho paladārumṛdbhiḥ / pṛthagvimiśrairbhavanairanekaiḥ sadbhāsitaṃ netramanobhirāmaiḥ // bndp_2,26.58 // mahārharatnojjvalahemavedikāniṣkūṭasopānakuṭīviṭaṅkakaiḥ / tulākapāṭargalakuḍyadehalīniśāntaśālājiraśobhitairbhṛśam // bndp_2,26.59 // valabhyalindāṅgapācārutoraṇairadabhraparyantacatuṣkikādibhiḥ / staṃbheṣu kuḍyeṣu ca divyaratnavicitracitraiḥ pariśobhamānaiḥ // bndp_2,26.60 // uccāvacai ratnavarairvicitrasuvarṇasiṃhāsanapīṭhikādyaiḥ / sa bhakṣyabhojyādibhi rannapānairupetabhāṇḍopagataikadeśaiḥ // bndp_2,26.61 // gṛhairamartyocitasarvasaṃpatsamanvitairnetramano 'bhirāmaiḥ / tasyāśramaṃ sannagaropamānaṃ babhau vadhūbhiścamanoharābhiḥ // bndp_2,26.62 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīya upoddhātapāder'junopākhyāne ṣaḍviṃśatitamo 'dhyāyaḥ // 26// vasiṣṭha uvāca tasminpure santulitāmaredrapurīprabhāve munivaryadhenuḥ / vinirmame teṣu gṛheṣu paścāttadyogyanārīnaravṛndajātam // bndp_2,27.1 // vicitraveṣābharaṇaprasūnagandhāṃśukālaṅkṛtavigrahābhiḥ / sahāvabhāvābhirudāraceṣṭāśrīkāntisaundaryaguṇānvitābhiḥ // bndp_2,27.2 // mandasphuraddantamarīcijāla vidyotitānanasarojajitendubhābhiḥ / pratyagrayauvanabharāsavalgugīrbhiḥ sa premamantharakaṭākṣanirīkṣaṇābhiḥ // bndp_2,27.3 // prītiprasannahṛdayābhiratiprabhābhiḥ śṛṅgārakalpatarupuṣpavibhūṣitābhiḥ / devāṅganātulitasaubhagasaukumāryarūpābhilāṣamadhurākṛtirañjitābhiḥ // bndp_2,27.4 // uttaptahemakalaśopamacārupīnavakṣoruhadvayabharānatamadhyamābhiḥ / śroṇībharākramaṇakhedapariśritāsmṛgāraktapāvakarasāruṇitāṅghribhūbhiḥ // bndp_2,27.5 // keyūrahāramaṇikaṅkaṇahema kaṇṭhasūtrāmalaśravaṇamaṇḍalamaṇḍitābhiḥ / sragdāmacumbitasakuntalakeśapāśakāñcīkalāpapariśiñjitanūpurābhiḥ // bndp_2,27.6 // āmṛṣṭaroṣaparisāṃtvananarmahāsakelīpriyālapanabhartsanaroṣaṇeṣu / bhāveṣu pārthivanijapriyadhairyabandhasarvāpahāracatureṣu kṛtāntarābhiḥ // bndp_2,27.7 // tantrīsvanopamitamañjulasaumyageyagandharvatāramadhurāravabhāṣiṇībhiḥ / vīṇāpravīṇatarapāṇitalāṅgulībhirgaṃbhīracakracaṭuvādaratotsukābhiḥ // bndp_2,27.8 // strībhirmadālasa tarābhiratipragalbhabhāvābhirākulitakāmukamānasābhiḥ / kāmaprayoganipuṇābhirahīnasaṃpadaudāryarūpaguṇaśīlasamanvitābhiḥ // bndp_2,27.9 // saṃkhyātigābhiraniśaṃ gṛhakṛtyakarmavyagrātmakābhirapi tatparicārikābhiḥ / puṃbhiśca tadguṇagaṇocitarūpaśobhairudbhāsitairgṛhacaraiḥ paritaḥ parītam // bndp_2,27.10 // sarājamārgāpaṇasaudhasadmasopānadevālayacatvareṣu / paurairaśeṣārthaguṇaiḥ samantādadhyāsyamānaṃ paripūrṇakāmaiḥ // bndp_2,27.11 // aneka ratnojjvalitairvicitraiḥ prāsādasaṃghairatulairasaṃkhyaiḥ / rathāśvamātaṅgakharoṣṭragojāyogyairanekairapi mandiraiśca // bndp_2,27.12 // naredrasāmantaniṣādisādipadātisenapatināyakānām / viprādikānāṃ rathisārathīnāṃ gṛhaistathā māgadhabandināṃ ca // bndp_2,27.13 // viviktarathyāpaṇacitracatvarairanekavastukrayavikrayaiśca / mahādhanopaskarasādhunirmitairgṛhaiśca śubhrairgaṇikājanānām // bndp_2,27.14 // mahārharatnojjvalatuṅgagopuraiḥ saha śvagṛdhravrajanartanālayaiḥ / citrairdhvacaiścāpi patākikābhiḥ śubhraiḥ paṭairmaṇḍapikābhirunnataiḥ // bndp_2,27.15 // kahlārakañjakumudotpalareṇuvāsitaiścakāhvahaṃsakurarībakasārasānām / nānāravāḍhyaramaṇīyataṭākavāpīsarovaraiścāpi jalopapannaiḥ // bndp_2,27.16 // cūtapriyālapanasāmramadhūkajaṃbūplakṣairnavaiśca tarubhiśca kṛtālavālaiḥ / paryantaropitamanoramanāgaketakīpunnāgacaṃpakavanaiśca patatrijuṣṭaiḥ // bndp_2,27.17 // mandārakundakaravīramanojñayūthikājātyādikairvividhapuṣpaphalaiśca vṛkṣaiḥ / saṃlakṣyamāṇaparitopavanālibhiśca saṃśobhitaṃ jagati vismayanīyarūpaiḥ // bndp_2,27.18 // sarvarttukapravarasaurabhavāyumandamandapracāribhartsitadharmakālam / ittha surāsuramanoramabhogasaṃpadvispaṣṭamānavibhavaṃ nagaraṃ naredra // bndp_2,27.19 // saubhāgyabhogamamitaṃ munihomadhenuḥ sadyo vidhāya vinivedayadāśu tasmai / jñātvā tato munivaro dvijahomadhenvā saṃpāditaṃ narapate rucirātitheyam // bndp_2,27.20 // āhūya kañcana tadantika mātmaśiṣyaṃ prāsthāpayatsaguṇaśālinamāśu rājan / gatvā viśāmadhipatestarasā samīpaṃ saṃpraśrayaṃ munisutastamidaṃ babhāṣe // bndp_2,27.21 // ātithyamasmadupapāditamāśu rājñā saṃbhāvanīyamiti naḥ kuladeśikājñā / rājā tato munivareṇa kṛtābhyanujñaḥ saṃprāviśatpuravaraṃ svakṛte kṛtaṃ tat // bndp_2,27.22 // sarvopabhogyanilayaṃ munihomadhenusāmarthyasūcakamaśoṣabalaiḥ sametaḥ / antaḥ praviśya nagararddhimaśeṣalokasaṃmohinīm bhisamīkṣya sa rājavaryaḥ // bndp_2,27.23 // prītiprasannavadanaḥ sabalastu dānī dhīro 'pi vismayamavāpa bhṛśaṃ tadānīm / gacchansurastrīnayanā liyūthapānaikapātrocitacārumūrttiḥ // bndp_2,27.24 // reme sa haihayapatiḥ purarājamārge śakraḥ kuberavasatāviva sāmaraughaḥ / taṃ prasthitaṃ rājapathātsamantātpaurāṅganāścandanavārisiktaiḥ // bndp_2,27.25 // prasūnalājāprakarairajasramavīpṛṣansaudhagatāḥ sutdṛdyaiḥ / abhyāgatārhaṇasamutsukapaurakāntā hastāravindagalitāmalalājavarṣaiḥ // bndp_2,27.26 // kāleyapaṅkasurabhīkṛtanandanotthaśubhraprasūnanikarairalivṛndagītaiḥ / tatratyapauravanitāñjanaratnasāramuktābhirapyanupadaṃ pravikīryamāmaḥ // bndp_2,27.27 // vyabhrājatāvanipatirviśadaiḥ samantācchītāṃśuraśminikarairiva mandarādriḥ / brāhmīṃ tapaḥśriya mudāragaṇamacintyāṃ lokeṣu durlabhatarāṃ spṛhaṇīyaśobhām // bndp_2,27.28 // paśyanviśāmadhipatiḥ purasaṃpadaṃ tāmuccaiḥ śaśaṃsa manasā vacaseva rājan / mene ca haihayapatirbhuvi durlabheyaṃ kṣātrī manoharatarā mahitā hi saṃpat // bndp_2,27.29 // asyāḥ śatāṃśatulanāmapi nopagantuṃ vipraśiyaḥ prabhavatīti surārcitāyāḥ / madhyepuraṃ purajanopacitāṃ vibhūtimālokayansaha purohitamantrisārthaiḥ // bndp_2,27.30 // gacchatsvapārśvacara darśitavarṇasaudho lebhe mudaṃ purajanaiḥ paripūjyamānaḥ / rājā tato munivaropacitāṃ saparyāmātmānurūpamiha sānucaro labhasva // bndp_2,27.31 // ityaśrameṇa nṛpatirvinivarttayitvā svārthaṃ prālpitagṛhābhimukho jagāma / paureḥ sametya vividhārhaṇapāṇibhiśca mārge mudā viracitājalibhiḥ samantāt // bndp_2,27.32 // saṃbhāvitobhyanupadaṃ jayaśabdaghoṣaistūryāravaiśca badhirīkṛtadigvibhāgaiḥ / kakṣāntarāṇi nṛpatiḥ śanakairatītya trīṇi krameṇa ca sasaṃbhramakañcukīni // bndp_2,27.33 // dūraprasāritapṛthagjanasaṃkulāni sadmāviveśa sacivādaradattahṛstaḥ / tatra pradīpadadhidarpaṇagandhapuṣpadūrvākṣatādibhiralaṃ purakāminībhiḥ // bndp_2,27.34 // niryāya rājabhavanāntarataḥ salīlamānandito narapatirbahumāna pūrvakam / tābhiḥ samābhiviniveśitamāśu nānāratnapravekarucijālavirājamānam // bndp_2,27.35 // sūkṣmottaracchadamudārayaśā manojñamadhyā ruroha kanakottaraviṣṭaraṃ tam / tasmingṛhe nṛpa tadīyapurandhrivargaḥ svāsīnamāśu nṛpatirvividhārhaṇābhiḥ // bndp_2,27.36 // vādyādibhistadanubhūṣaṇagandhapuṣpavastrādyalaṅkṛtibhiragryamudaṃ tatāna / tasminnaśeṣadivasocitakarma sarvaṃ nirvartya haihayapatiḥ svamatānusāram // bndp_2,27.37 // nānā vidhālayananarmavicitrakelīsaṃprekṣitairdinamaśeṣamalaṃ nināya / kṛtvā dināntasamayocitakarma caiva rājā svamantrisacivānugataḥ samantāt // bndp_2,27.38 // āsannabhṛtyakarasaṃsthitadīpakaudhasaṃśāntasaṃtamasamāśu sadaḥ prapede / tatrāsane samupaviśya purodhamantrisāmantanāyakaśataiḥ samupāsyamānaḥ // bndp_2,27.39 // anvāsta rājasamitau vividhairvinodairhṛṣṭaḥ suredra iva devagaṇairupetaḥ / tataściraṃ vividhavādyavinodanṛttaprekṣāpravṛttahasanādikathāprasaṃgaḥ // bndp_2,27.40 // āsāṃcakāra gaṇikājannarmahāsakrīḍāvilāsaparitoṣitacittavṛttiḥ / itthaṃ viśāmadhipatirbhṛśamāniśārddhaṃ nānāvihāravibhavānubhavairanekaiḥ // bndp_2,27.41 // sthitvānugānnarapatīnapi tannivāsaṃ prasthāpya vāsabhavanaṃ svayamapyayāsīt / tadrājasainyamakhilaṃ nijavīryaśauryasaṃpatprabhāvamahimānuguṇaṃ gṛheṣu // bndp_2,27.42 // ātmānurupavibhaveṣu mahārhavastrasragbhūṣaṇādibhiralaṃ muditaṃ babhūva / sainyāni tāni nṛpatervividhānnapānasadbhakṣyabhojyamadhumāṃsapayoghṛtādyaiḥ // bndp_2,27.43 // tṛptānyavātsurakhilāni sukhopabhaugaistasyāṃ naredrapuri devagaṇā divīva / evaṃ tadā narapateranuyāyinaste nānāvidhocitasukhānubhavapratītāḥ // bndp_2,27.44 // anyonyamūcuriti gehadhanādibhirvā kiṃ sādhyate vayamihaiva vasāma sarve / rājāpi śārvaravidhānamatho vidhāya nirvartya vāsabhavane śayanīyamagryam / adhyāsya ratnanikarairati śaibhi bhadraṃ nidrāmasevata naredra ciraṃ pratītaḥ // bndp_2,27.45 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīya upoddhātapāder'junopākhyāne saptaviṃśatitamo 'dhyāyaḥ // 27// vasiṣṭha uvāca svapantametya rājānaṃ sūtamāgadhavandinaḥ / pravodhayitumavyagrā jaguruccairniśātyaye // bndp_2,28.1 // vīṇāveṇuravonmiśrakalatālatatānugam / samastaśrutisuśrāvyapraśastamadhurasvaram // bndp_2,28.2 // snigdhakaṇṭhāḥ suvispaṣṭamūrcchanāgrāmasūcitam / jagurgeyaṃ manohāri tāramandralayānvitam // bndp_2,28.3 // ūcuśca taṃ mahātmānaṃ rājānaṃ sūtamāgadhāḥ / svapantaṃ vividhā vāco bubodhayiṣavaḥ śaneḥ // bndp_2,28.4 // pasyāyamastamabhyeti rājendrenduḥ parājitaḥ / vivarddhamānayā nūnaṃ tava vaktrāṃbujaśriyā // bndp_2,28.5 // draṣṭuṃ tvadāna nāṃbhojaṃ samutsuka ivādhunā / tamāṃsi bhindannādityaḥ saṃprāpto hyudayaṃ vibho // bndp_2,28.6 // rājannakhilaśītāṃśuvaṃśamauliśikhāmaṇe / nidrayā laṃ mahābuddhe prativudhyasva sāṃpratam // bndp_2,28.7 // iti teṣāṃ vacaḥ śṛṇvannabudhyata mahīpatiḥ / kṣīrābdau śeṣaśayanādyathāpaṅkajalocanaḥ // bndp_2,28.8 // vinidrākṣaḥ samutthāya karma naityakamādarāt / cakārāvahitaḥ samyagjayādikamaśeṣataḥ // bndp_2,28.9 // devatāmabhivandyeṣṭāṃ gāṃ divyasraggandhabhūṣaṇaḥ / kṛtvā dūrvāñjanādarśamaṅgalyālambanāni ca // bndp_2,28.10 // dattvā dānāni cārthibhyo natvā gobrahmaṇānapi / niṣkramya ca purāttasmādupatasthe ca bhāskaram // bndp_2,28.11 // tāvadabhyāyayuḥ sarvaṃ mantrisāmantanāyakāḥ / racitāñjalayo rājannemuśca nṛpasattamam // bndp_2,28.12 // tataḥ sa taiḥ parivṛtaḥ samupetya taponidhim / nanāma pādayostasya kirīṭenārkavarcasā // bndp_2,28.13 // āśīrbhirabhinandyātha rājānaṃ munipuṅgavaḥ / praśrayāvanataṃ sāmnā tamuvācāsyatāmiti // bndp_2,28.14 // tamāsīnaṃ narapatiṃ mahārṣiḥ prītamānasaḥ / uvāca rajanī vyuṣṭā sukhena tava kiṃ nṛpa // bndp_2,28.15 // asmākameva rājendra vane vanyena jīvatām / śakyaṃ mṛgasadharmāṇāṃ yena kenāpi varttitum // bndp_2,28.16 // araṇye nāgarāṇāṃ tu sthitiratyantaduḥsahā / anabhyastaṃ hi rājendra nanu sarvaṃ hi duṣkaram // bndp_2,28.17 // vanavāsaparikleśaṃ bhavānyatsānugo 'sakṛt / āptastu bhavato nūnaṃ sā gauravasamunnatiḥ // bndp_2,28.18 // ityuktastena muninā sa rājā prītipūrvakam / prahasanniva taṃ bhūyo vacanaṃ pratyabhāṣata // bndp_2,28.19 // brahmankimanayā hyuktyā dṛṣṭaste yādṛśo mahān / asmābhimahimā yena vismitaṃ sakalaṃ jagat // bndp_2,28.20 // bhavatprabhāvasaṃjātavibhavāhatacetasaḥ / ito na gantumicchanti sainikā me mahāmune // bndp_2,28.21 // tvādṛśānāṃ jagantīha prabhāvaistapasāṃ vibho / dhriyante sarvadā nūnamacintyaṃ brahmavarcasam // bndp_2,28.22 // naiva citraṃ tava vibho śakroti tapasā bhavān / dhruvaṃ karttuṃ hi lokānāmavasthātritayaṃ kramāt // bndp_2,28.23 // sudṛṣṭā te tapaḥsiddhirmahatī lokapūjitā / gamiṣyāmi purīṃ brahmannanujānātu māṃ bhavān // bndp_2,28.24 // vasiṣṭha uvāca ityuktastenasa muniḥ kārttavīryeṇa sādaram / saṃbhāvayitvā nitarāṃ tatheti pratyabhāṣata // bndp_2,28.25 // muninā samanujñāto viniṣkramya tadāśramāt / sainyaiḥ parivṛtaḥ sarvaiḥ saṃpratasthe purīṃ prati // bndp_2,28.26 // sa gacchaṃścintayāmāsa manasā pathi pārthivaḥ / aho 'sya tapasaḥ siddhirloka vismayadāyinī // bndp_2,28.27 // yayā labdhedṛśī dhenuḥ sarvakāmaduhāṃ varā / kiṃ me sakalarājyena yogarddhyā vāpyanalpayā // bndp_2,28.28 // goratnabhūtā yadiyaṃ dhenurmunivare sthitā / anayotpāditā nūnaṃ saṃpatsvargasadāmapi // bndp_2,28.29 // ṛddhamaindramapi vyaktaṃ padaṃ trailokyapūjitam / asyā dhenorahaṃ manye kalāṃ nārhati ṣoḍaśīm // bndp_2,28.30 // ityevaṃ cintayānaṃ taṃ paścādabhyetya pārthivam / candragupto 'bravīnmantrī kṛtāñjali puṭastadā // bndp_2,28.31 // kimarthaṃ rājaśārdūla purīṃ pratigamiṣyasi / rakṣitena ca rājyena puryā vā kiṃ phalaṃ tava // bndp_2,28.32 // goratnabhūtā nṛpateryāvardhenurna cālaye / varttate nārddhamapi te rājyaṃ śūnyaṃ tava prabho // bndp_2,28.33 // anyacca dṛṣṭamāścaryaṃ mayā rājañchṛṇuṣva tat / bhavanāni manojñāni manojñāśca tathā striyaḥ // bndp_2,28.34 // prāsādā vividhākārā dhanaṃ cādṛṣṭasaṃkṣayam / dheno tasyāṃ kṣaṇenaiva vilīnaṃ paśyato mama // bndp_2,28.35 // tattapovanamevāsīdidānīṃ rājasattama / evaṃprabhāvā sā yasya tasya kiṃ durlaṃ bhavet // bndp_2,28.36 // tasmādratnārhasattvena svīkarttavyā hi gaustvayā / yadi te 'numataṃ kṛtyamākhyeyamanujīvibhiḥ // bndp_2,28.37 // rājovāca / evamevāhamapyenāṃ na jānāmītyasāṃpratam / brahmasvaṃ nāpahartavyamiti me śaṅkate manaḥ // bndp_2,28.38 // evaṃ bruvantaṃ rājānamidamāha purohitaḥ / gargo matimatāṃ śreṣṭho garhayanniva bhūpate // bndp_2,28.39 // brahmasvaṃ nāpaharttavyamāpadyapi kathañcana / brahmasvasadṛśaṃ loke durjaraṃ neha vidyate // bndp_2,28.40 // viṣaṃ hantyupayoktāraṃ lakṣyabhūtaṃ tu haihaya / kulaṃ samūlaṃ dahati brahmasvāraṇipāvakaḥ // bndp_2,28.41 // anivāryamidaṃ loke brahmasvandurjaraṃ viṣam / putrapautrāntaphaladaṃ vipākakaṭu pārthiva // bndp_2,28.42 // eśvaryamūḍhaṃ hi manaḥ prabhūmamasadātmanām / kinnāmāsanna kurute netrāsa dvipralobhitam // bndp_2,28.43 // vedānyastvāmṛte ko 'nyo vinā dānānnṛpottama / ādānaṃ cintayāno hi bāhmaṇeṣvabhivāñchati // bndp_2,28.44 // īdṛśastvaṃ mahābāho karma sajjananinditam / mā kṛthāstaddhi lokeṣu yaśohānikaraṃ tava // bndp_2,28.45 // vaṃśe mahati jātastvaṃ vadānyānāṃ prahībhujām / yaśāṃśi karmaṇānena saṃprataṃ māvyanīvaśaḥ // bndp_2,28.46 // aho 'nujīvinaḥ kiñcidbhartāraṃ vyasanārṇave / tatprasādasamunnaddhā majjayaṃ tyanayonmukhāḥ // bndp_2,28.47 // śriyā vikurvanpuruṣakṛtyacintye vicetanaḥ / tanmatānupravṛttiśca rājā sadyo viṣīdati // bndp_2,28.48 // ajñātamunayo mantrī rājānamanayāṃbudhau / ātmanā saha durbuddhirlohanauriva majjayet // bndp_2,28.49 // tasmāttvaṃ rājaśārdūla mūḍhasya nayavartmani / matamasya sudurbuddhernānuvarttitumarhasi // bndp_2,28.50 // evaṃ hi vadatastasya svāmiśreyaskaraṃ vacaḥ / ākṣipya mantrī rājānamidaṃ bhūyo hyabhāṣata // bndp_2,28.51 // brāhmaṇo 'yaṃ svajātīyahitameva samīkṣate / mahānti rājakāryāṇi dvijairvettuṃ na śakyate // bndp_2,28.52 // rājñaiva rājakāryāṇi vedyāni svamanīṣayā / vinā vai bhojanādāne kāryaṃ vipro na vindati // bndp_2,28.53 // brāhmaṇo nāvamantavyo vandanīyaśca nityaśaḥ / pratisaṃgrāhayaṇīyaśca nādhikaṃ sādhitaṃ kvacit // bndp_2,28.54 // tasmātsvīkṛtya tāṃ dhenuṃ prayāhi svapuraṃ nṛpa / nocedrājyaṃ parityajya gacchasvatapase vanam // bndp_2,28.55 // kṣamāvattvaṃ brāhmaṇānāṃ daṇḍaḥ kṣatrasya pārthiva / prasahya haraṇe vāpi nādharmaste bhaviṣyati // bndp_2,28.56 // prasahya haraṇe doṣaṃ yadi saṃpaśyase nṛpa / dattvā mūlyaṃ gavāśvādyamṛṣerthenuḥ pragṛhyatām // bndp_2,28.57 // svīkartavyā hi sā dhenustvayā tvaṃ ratnabhāgayataḥ / tapodhanānāṃ hi kuto ratnasaṃgrahaṇādaraḥ // bndp_2,28.58 // tapodhana balaḥ śāntaḥ prītimānsa nṛpa tvayi / tasmātte sarvathā dhenuṃ yācitaḥ saṃpradāsyati // bndp_2,28.59 // atha vā gohiraṇyadyaṃ yadanyadabhivāñchitam / saṃgṛhya vittaṃ vipulaṃ dhenuṃ tāṃ pratidāsyati // bndp_2,28.60 // anupekṣyaṃ mahadratnaṃ rājñā vai bhūtimicchatā / iti me varttate buddhiḥ kathaṃ vā manyate bhavān // bndp_2,28.61 // rājovāca / gatvā tvameva taṃ vipraṃ prasādya ca viśeṣataḥ / dattvā cābhīpsitaṃ tasmai tāṃ gāmānaya mantrika // bndp_2,28.62 // vasiṣṭha uvāca evamuktastatorājñā sa mantrī vidhicoditaḥ / nivṛtya prayayau śīghraṃ jamadagnerathāśramam // bndp_2,28.63 // gate tu nṛpatau tasminnakṛtavraṇasaṃyutaḥ / samidānayanārthāya rāmo 'pi prayayau vanam // bndp_2,28.64 // tataḥ sa mantrī sabalaḥ samāsādya tadāśramam / praṇamya muniśārdūlamidaṃ vacanamabravīt // bndp_2,28.65 // candragupta uvāca brahmannṛpatinājñaptaṃ rājā tu bhuvi ratnabhāk / ratnabhūtā ca dhenuḥ sā bhuvi dogdhrīṣvanuttamā // bndp_2,28.66 // tasmādratnaṃsuvarṇaṃ vā mūlyamuktvā yathocitam / ādāya goratnabhūtāṃ dhenuṃ me dātumarhasi // bndp_2,28.67 // jamadagniruvāca homadhenuriyaṃ mahyaṃ na dātavyā hi kasyacit / rājā vadānyaḥ sa kathaṃ brahmasvamabhivāñchati // bndp_2,28.68 // mantryuvāca ratnabhāktvaṃna nṛpatirddhenuṃ te pratikāṅkṣati / gavāyutena tasmāttvaṃ tasmai tāṃ dātumarhasi // bndp_2,28.69 // jamadagniruvāca krayavikrayayornāhaṃ karttā jātu kathañcana / havirdhānīṃ ca vai tasmānnotsahe dātumañjasā // bndp_2,28.70 // mantryuvāca rājyārdhenātha vā brahmansakalenāpi bhūbhṛtaḥ / dehi dhenumimāmekāṃ tatte śreyo bhaviṣyati // bndp_2,28.71 // jamadagniruvāca jīvannāhaṃ tu dāsyāmi vāsavasyāpi durmate / guruṇā yācitaṃ kiṃ te vacasā nṛpateḥ punaḥ // bndp_2,28.72 // mantryuvāca tvameva svecchayā rājñe dehi dhenuṃ suhṛttayā / yathā balena nītāyāṃ tasyāṃ tvaṃ kiṃ kariṣyasi // bndp_2,28.73 // jamadagniruvāca dātā dvijānāṃ nṛpatiḥ sa yadyapyāhariṣyati / vipro 'haṃ kiṃ kariṣyāmi svecchāvitaraṇaṃ vinā // bndp_2,28.74 // vasiṣṭha uvāca ityevamuktaḥ saṃkruddhaḥ sa mantrī pāpacetanaḥ / prasahya netumārebhe munestasya payasvinīm // bndp_2,28.75 // iti śrībrahmāṇḍe mahāpurāṇe voyuprokte madhyabhāge tṛtīya upoddhātapāde 'ṣṭāviṃśatitamo 'dhyāyaḥ // 28// vasiṣṭha uvāca jamadagnistato bhūyastamuvāca ruṣānvitaḥ / brahmasvaṃ nāpaharttavyaṃ puruṣeṇa vijānatā // bndp_2,29.1 // prasahya gāṃ me harato pāpamāpsyasi durmate / āyurjāne parikṣīṇaṃ na cedetatkariṣyati // bndp_2,29.2 // balādicchasi yannetuṃ tanna śakyaṃ kathañcana / svayaṃ vā yadi sāyucyedvinaśiṣyati pārthivaḥ // bndp_2,29.3 // dānaṃ vināpaharaṇaṃ brāhmaṇānāṃ tapasvinām / śatāyuṣor'junādanyaḥ ko nvicchati jijīviṣuḥ // bndp_2,29.4 // ityuktastena saṃkruddhaḥ sa mantrīkālacoditaḥ / baddhvā tāṃ gāṃ dṛḍhaiḥ pāśairvicakarṣa balānvitaḥ // bndp_2,29.5 // jamadagniratha krodhādbhāvikarmapracoditaḥ / rurodha taṃ yathāśakti vikarṣantaṃ pāyasvinīm // bndp_2,29.6 // jīvanna pratimokṣyāmi gāmenāmityamarṣitaḥ / jagrāha sudṛḍhaṃ kaṇṭhe vāhubhyāṃ tāṃ mahāmuniḥ // bndp_2,29.7 // tataḥ krodhaparītātmā candragupto 'tinirghṛṇaḥ / utsārayadhvamityenamādideśa svasainikān // bndp_2,29.8 // apradhṛṣyatamaṃ loke tamṛṣiṃ rājakiṅkarāḥ / bhartrājñayā prasahyainaṃ parivavruḥ samantataḥ // bndp_2,29.9 // daṇḍaiḥ kaśābhirlakuḍairvinighnantaśca muṣṭibhiḥ / te samutsārayan dhenoḥ sudūrataramantikāt // bndp_2,29.10 // sa tathā hanyamono 'pi vyathitaḥkṣamayānvitaḥ / na cukrodhākrodhanatvaṃ sato hi paramaṃ dhanam // bndp_2,29.11 // sa ca śaktaḥ svatapasā saṃharttumapi rakṣitum / jagatsarvaṃ kṣayaṃ tasya cintayanna pracukrudhe // bndp_2,29.12 // sapūrvaṃ krodhano 'tyarthaṃ māturarthe prasāditaḥ / rāmeṇābhūttato nityaṃ śānta eva mahātapāḥ // bndp_2,29.13 // sa hanyamānaḥ subhṛśaṃ cūrṇitāṅgāsthivandhanaḥ / nipapāta mahātejā dharaṇyāṃ gatacetanaḥ // bndp_2,29.14 // tasminmunau nipatite sa durātmā viśaṅkitaḥ / kiṅkarānādiśacchīghraṃ dhenorānayane balāt // bndp_2,29.15 // tataḥ savatsāṃ tā dhenuṃ baddhvā pāśairdṛḍhairnṛpaḥ / kaśābhirabhihanyanta cakṛṣuśca ninīṣayā // bndp_2,29.16 // ākṛṣyamāṇā bahubhiḥ kaśābhirlaguḍairapi / hanyamānā bhṛśaṃ taiśca cukrudhe ca payasvinī // bndp_2,29.17 // vyathitātikaśāpātaiḥ krodhena mahātānvitā / ākṛṣya pāśān sudṛḍhān kṛtvātmānamamocayat // bndp_2,29.18 // vimuktapāśavandhāsā sarvato 'bhivṛtā balaiḥ / huṃhāravaṃ prakurvāṇā sarvato 'hyapatadruṣā // bndp_2,29.19 // viṣāṇakhurapucchāgrairabhihatya samantataḥ / rājamantribalaṃ sarvaṃ vyadrāvayadamarṣitā // bndp_2,29.20 // vidrāvya kiṅkarānsarvāṃstarasaiva payasvinī / paśyatāṃ sarvabhūtānāṃ gaganaṃ pratyapadyata // bndp_2,29.21 // tataste bhagnasaṃkalpāḥ saṃbhagnakṣatavigrahāḥ / prasahya baddhvā tadvatsaṃ jagmurevātinirghṛṇāḥ // bndp_2,29.22 // payasvinīṃ vinā vatsaṃ gṛhītvā kiṅkaraiḥ saha / sa pāpastarasā rājñaḥ sannidhiṃ samupāgamat // bndp_2,29.23 // gatvā samīpaṃ nṛpateḥ praṇamyāsmai praśaṃsakṛt / tadvrattāntamaśeṣeṇa vyācacakṣe sasādhvasaḥ // bndp_2,29.24 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamabhāge tṛtīya upoddhātapāder'junopākhyāne ekonatriṃśattamo 'dhyāyaḥ // 29// vāsiṣṭha uvāca śrusvaitatsakalaṃ rājā jamadagnivadhādikam / udvignacetāḥ subhṛśaṃ cintayāmāsa naikadhā // bndp_2,30.1 // aho me sunṛsaṃsasya lokayorubhayorapi / brahmasvaharaṇe vāñchā taddhatyā cātigarhitā // bndp_2,30.2 // aho nāśrauṣamasyāhaṃ brāhmaṇasya vijānataḥ / vacanaṃ tarhi tāṃ jahyāṃ vimūḍhātmā gatatrapaḥ // bndp_2,30.3 // iti saṃcitayannaṃva hṛdayena vidūyatā / svapuraṃ praticakrāma sabalaḥ sānugastataḥ // bndp_2,30.4 // purīṃ pratigate rājñi tasminsaparivārake / āśramātsahasā rājanviniścakrāma reṇukā // bndp_2,30.5 // atha sakṣatasarvāṅgaṃ rudhireṇa pariplutam / niśceṣṭaṃ paritaṃ bhūmau dadarśa patimātmanaḥ // bndp_2,30.6 // tataḥ sā vihataṃ matvā bharttāraṃ gatacetanam / anvāhatevāśaninā mūrchitānyapatadbhuvi // bndp_2,30.7 // cirādiva punarbhūmerutthāyātīva duḥkhitā / patitvotthāya sā bhūyaḥ susvaraṃ praruroda ha // bndp_2,30.8 // vilalāpa ca sātyarthaṃ dharaṇīdhūlidhūsarā / aśrupūrmamukhī dīnā patitā śokasāgare // bndp_2,30.9 // hā nātha piya dharmajña dākṣiṇyāmṛtasāgara / hā dhigatyantaśānta tvaṃ naiva kāṅkṣeta cedṛśam // bndp_2,30.10 // āśramādabhiniṣkrāntaḥ sahasā vyasānarṇave / kṣiptvānāthāmagādhe māṃ kva ca yāto 'si mānada // bndp_2,30.11 // satāṃ sāptapade maitre muṣitāhaṃ tvayā saha / yāsi yatra tvamekākī tatra māṃ netumarhasi // bndp_2,30.12 // dṛṣṭvā tvāmīdṛśāvasthamacirāddhṛdayaṃ mama / na dīryate mahābhāga kaṭhināḥ khalu yoṣitaḥ // bndp_2,30.13 // ityevaṃ vilapantī sā rudatī ca muhurmuhuḥ / cukrośa rāmarāmeti bhṛśaṃ duḥkhapariplutā // bndp_2,30.14 // tāvadrāmo 'pi sa vanātsamidbhārasamanvitaḥ / akṛtavraṇasaṃyuktaḥ svāśramāya nyavarttata // bndp_2,30.15 // apaśyadbhayaśaṃsīni nimittāni bahūni saḥ / paśyannudvignahṛdayastūrṇaṃ prāpāśramaṃ vibhuḥ // bndp_2,30.16 // tamāyāntamabhiprekṣya rudatī sā bhṛśāturā / navibhūteva śokena prārudadreṇukā punaḥ // bndp_2,30.17 // rāmasya purato rājanbhartṛvyasanapīḍitā / ubhābhyāmapi hastābhyāmudaraṃ samatāḍayat // bndp_2,30.18 // mārge viditavṛttāntaḥ samyagrāmo 'pi mātaram / kurarīmiva śokārttā dṛṣṭvā duḥkhamupeyivān // bndp_2,30.19 // dhairyamāropya medhāvī duḥśaśokapariplutaḥ / netrābhyāmaśrupūrṇābhyāṃ tasthau bhūmāvardhomukhaḥ // bndp_2,30.20 // taṃ tathāgatamālokya rāmaṃ prāhākṛtavraṇaḥ / kimidaṃ bhṛguśārdūla naitatvayyupapādyate // bndp_2,30.21 // na tvādṛśā mahābhāga bhṛśaṃ śocanti kutracit / dhṛtimanto mahāntastu duḥkhaṃ kurvati na vyaye // bndp_2,30.22 // śokaḥ sarvendriyāṇāṃ hi pariśoṣapradāyakaḥ / tyaja śokaṃ mahābāho na tatpātraṃ bhavadṛśāḥ // bndp_2,30.23 // ehikāmuṣmikārthānāṃ nūnamekāntarodhakaḥ / śokastasyāvakāśaṃ tvaṃ kathaṃ tdṛdi niyacchasi // bndp_2,30.24 // tattvaṃ dhairyadhano bhūtvā parisāṃtvaya mātaram / rudatīṃ bata vaidhavyaśaṃ kāpahatacetanām // bndp_2,30.25 // naivāgamanamastīha vyatikrāntasya vastunaḥ / tasmādatītamakhilaṃ tyaktvā kṛtyaṃ vicintaya // bndp_2,30.26 // ityevaṃ sāṃtvamānaśca tena duḥśasamanvitaḥ / rāmaḥ saṃstaṃbhayāmāsa śanairātmānamātmanā // bndp_2,30.27 // duḥkhaśokaparītā hi reṇukā tvarudanmuhaḥ / triḥsaptakṛtvo hastābhyāmudaraṃ samatāḍayat // bndp_2,30.28 // tāvattadantikaṃ rāmaḥ samabhyetyāśrulocanaḥ / rudatīmalamaṃbeti sāṃtvayāmāsa mātaram // bndp_2,30.29 // uvācāpanayanduḥkhādbhartṛśokaparāyaṇām / triḥsaptakṛtvo yadidaṃ tvayā vakṣaḥ samāhatam // bndp_2,30.30 // tāvatasaṃkhyamahaṃ tasmātkṣattrajāramaśeṣataḥ / haniṣye bhuvi sarvatra satyametadbravimi te // bndp_2,30.31 // tasmāttvaṃ śokamutsṛjya dhairyamātiṣṭa sāṃpratam / nāstyeva nūnamāyātamatikrāntasya vastunaḥ // bndp_2,30.32 // ityuktā reṇukā tena bhṛśaṃ duḥkhānvitāpi sā / kṛcchrāddhairyaṃ samālaṃbya tatheti pratyabhāṣata // bndp_2,30.33 // tato rāmo mahābāhuḥ pituḥ saha sahodaraiḥ / agnau satkarttumārebhe dehaṃ rājanyathavidhi // bndp_2,30.34 // bhartṛśokaparitāṅgī reṇukāpi dṛḍhavratā / putrānsarvānsamāhūya tvidaṃ vacanamabravīt // bndp_2,30.35 // reṇukovāca / ahaṃ va-pitaraṃ putrāḥ svargataṃ puṇyaśīlinam / anugantumihecchāmi tanme 'nujñātumarhatha // bndp_2,30.36 // asahyaduḥśaṃ vaidhavyaṃ sahamānā kathaṃ punaḥ / bhartrā virahitā tena pravarttiṣye vininditā // bndp_2,30.37 // tasmādanugamiṣyāmi bharttāraṃ dayitaṃ mama / yathā tena pravarttiṣye paratrāpi sahāniśam // bndp_2,30.38 // jvalantamimamevāgniṃ saṃpraviśya cirādiva / bharturmama bhaviṣyāmi pitṛlokapriyātithiḥ // bndp_2,30.39 // anuvādamṛte putrā bhavadbhistatra karmaṇi / pratibhūya na vaktavyaṃ yadi matpriyamicchatha // bndp_2,30.40 // ityevamuktvā vacanaṃ reṇukā dṛḍhaniścayā / agniṃ praviśya bharttāramanugantuṃ manodadhe // bndp_2,30.41 // etasminneva kāle tu reṇukāṃ tanayaiḥ saha / samābhāṣyātigaṃbhīrā vāguvācāśarīrīṇī // bndp_2,30.42 // he reṇuke svatanayairgiraṃ me 'vahitā śṛṇu / mā kārṣīḥ sāhasaṃ bhadre pravakṣyāmi priyaṃ tava // bndp_2,30.43 // sāhaso naiva karttavyaḥ kenāpyātmahitaiṣiṇā / na marttavyantvayā sarvo jīvanbhadrāṇi paśyati // bndp_2,30.44 // tasmāddhairyadhanā bhūtvā bhava tvaṃ kālakāṅkṣiṇī / nimittamantarīkṛtya kiñcideva śucismite // bndp_2,30.45 // acireṇaiva bharttā te bhaviṣyati sacetanaḥ / utpannajīvitena tvaṃ kāmaṃ prāpsyasi śobhane / bhavitrī cirarātrāya bahukalyāṇa bhājanam // bndp_2,30.46 // vasiṣṭha uvāca iti tadvacanaṃ śrutvā dhṛtimālaṃbya reṇukā / tadvākyagauravāddharṣamavāpustanayāśca te // bndp_2,30.47 // tatonītvā piturdehamāśramābhyantaraṃ muneḥ / śāyayitvā nivāte tu paritaḥ samupāviśan // bndp_2,30.48 // teṣāṃ tatropaviṣṭānāmaprahṛṣṭātmacetasām / nimattāni śubhānyāsannanekāni mahānti ca // bndp_2,30.49 // tena te kiñcidāśvastacetaso munipuṅgavāḥ / niṣeduḥ sahitā mātrā kāṅkṣanto jīvitaṃ pituḥ // bndp_2,30.50 // etasminnantare rājanbhṛguvaṃśadharo muniḥ / vidherbalena matimāṃstatrāgacchadyadṛcchayā // bndp_2,30.51 // atharvaṇāṃ vidhiḥ sā kṣādvedavedāṅgapāragaḥ / sarvaśāstrārthavitprājñaḥ sakalāsuravanditaḥ // bndp_2,30.52 // mṛtasaṃjīvinīṃ vidyāṃ yo veda munidurlabhām / yathāhatānmṛtāndevairutthāpayati dānavān // bndp_2,30.53 // śāstramośanasaṃ yena rājñāṃ rājyaphalapradam / praṇītamanujīvanti sarve 'dyāpīha pārthivāḥ // bndp_2,30.54 // sa tadāśramamāsādya praviṣṭo 'ntarmahāmuniḥ / dadarśa tadavasthāṃstānsarvānduḥkhapariplutān // bndp_2,30.55 // atha te tu bhṛguṃ dṛṣṭvā vaṃśamya pitaraṃ mudā / utthāyāsmai daduścāpi satkṛtya paramāsanam // bndp_2,30.56 // sa cāśīrbhistu tānsarvānabhinandya mahāmuniḥ / papraccha kimidaṃ vṛttaṃ tatsarvaṃ te nyavedayan // bndp_2,30.57 // tacchrutvā sa bhṛguḥ śīghraṃ jalamādāya mantravit / saṃjīvinyā vinayā taṃ siṣeca proccarannidam // bndp_2,30.58 // yajñasya tapaso vīya mamāpi śubhamasti cet / tenāsau jīvatācchīghraṃ prasupta ivacotthitaḥ // bndp_2,30.59 // evamukte śubhe vākye bhṛguṇā sādhukāriṇā / samuttasthāvathārcīkaḥ sākṣādgrarurivāparaḥ // bndp_2,30.60 // dṛṣṭvā tatra sthitaṃ vandyaṃ bhṛguṃ svasya pitāmaham / nanāma bhaktyā nṛpate kṛtāñjaliruvāca ha // bndp_2,30.61 // jamadagniruvāca dhanyo 'haṃ kṛtakṛtyo 'haṃ saphalaṃ jīvitaṃ ca me // bndp_2,30.62 // yatpaśye caraṇau te 'dya surāsuranamaskṛtau / bhagavankiṃ karomyadya śuśrūṣāṃ tava mānada // bndp_2,30.63 // punīhyātmakulaṃ svasya caraṇāṃbukaṇairvibho / ityuktvā sahasā'nītaṃ rāmeṇārdhyaṃ mudānvitaḥ // bndp_2,30.64 // pradadau pādayostasya bhaktyāna mitakandharaḥ / tajjalaṃ śirasādhatta sakuṭuṃbo mahāmanāḥ // bndp_2,30.65 // atha satkṛtya sa bhṛguṃ papraccha vinayānvitaḥ / bhagavan kiṃ kṛtaṃ tena rājñā duṣṭena pātakam // bndp_2,30.66 // yasyātithyaṃ hi kṛtavānahaṃ samyagvidhānataḥ / sādhubuddhyāsa duṣṭātmā kiṃ cakāra mahāmate // bndp_2,30.67 // vasiṣṭha uvāca evaṃ sa pṛṣṭo matimānbhṛguḥ sarvavidīśvaraḥ / ciraṃ dhyātvā samālocya kāraṇaṃ prāha bhūpate // bndp_2,30.68 // bhṛguruvāca śṛṇu tāta mahābhāga bījamasya hi karmaṇaḥ / yaśca vai kṛtavānpāpaṃ sarvajñasya tavānagha // bndp_2,30.69 // śaptaḥ purā vasiṣṭhena nāśārthaṃ sa mahīpatiḥ / dvijāparādhato mūḍha vīryaṃ te vinaśiṣyate // bndp_2,30.70 // tatkathaṃ vacanaṃ tasya bhaviṣyatyanyathā muneḥ / ayaṃ rāmo mahāvīryaṃ prasahyanṛpapuṅgavam // bndp_2,30.71 // haniṣyati mahābāho pratijñāṃ kṛtavānpurā / yasmāduraḥ pratihataṃ tvayā mātarmamāgrataḥ // bndp_2,30.72 // ekaviṃśativāraṃ hi bhṛśaṃ duḥkhaparītayā / triḥ saptakṛtvo niḥkṣatrāṃ kariṣye pṛthivīmimām // bndp_2,30.73 // ato 'yaṃ vāryamāṇo 'pi tvāyā pitrā nirantaram / bhāvinor'thasya ca balātkariṣyatyeva mānada // bndp_2,30.74 // sa tu rājā mahābhāgo vṛddhānāṃ paryupāsitā / dattātreyāddhareraṃśāllabdhabodho mahāmatiḥ // bndp_2,30.75 // sākṣādbhakto mahātmā ca tadvadhe pātakaṃ bhavet / evamuktvā mahārāja sa bhṛgurbrahmaṇaḥ sutaḥ / yathāgataṃ yayau vidvānbhaviṣyatkālaparyayāt // bndp_2,30.76 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyābhāge tṛtīya upoddhātapāde bhārgavacarite triṃśattamo 'dhyāyaḥ // 30// sagara uvāca brahmaputra mahābhāga vada bhārgavaceṣṭitam / yaccakāra mahāvīryyo rājñaḥ kruddho hi karmaṇā // bndp_2,31.1 // vasiṣṭha uvāca gate tasminmahābhāge bhṛgo pitṛparāyaṇaḥ / rāmaḥ provāca saṃkruddho muñcañchvāsānmuharmuhuḥ // bndp_2,31.2 // paraśurāma uvāca aho paśyata mūḍhatvaṃrājño hyutpathagāminaḥ / kārttavīryasya yo vidvāṃścakre brahmavadhodyamam // bndp_2,31.3 // daivaṃ hi balavanmanye yatprabhāvāccharīriṇaḥ / śubhaṃ vāpyaśubhaṃ sarve prakurvanti vimohitāḥ // bndp_2,31.4 // śṛṇavantu ṛṣayaḥ sarve pratijñā kriyate mayā / kārttavīryaṃ nihatyājau piturvairaṃ prasādhaye // bndp_2,31.5 // yadi rājā suraiḥ sarvairindrāddairdānavaistathā / rakṣiṣyate tathāpyenaṃ saṃhariṣyāmi nānyathā // bndp_2,31.6 // evamuktaṃ samākarṇya rāmeṇa samuhātmanā / jamadagniruvācedaṃ putraṃ sāhasabhāṣiṇam // bndp_2,31.7 // jamadagniruvāca śruṇu rāma pravakṣyāmi satāṃ dharmaṃ sanātanam / yacchrutvā mānavāḥ sarve jāyante dharmakāriṇaḥ // bndp_2,31.8 // sādhavo ye mahābhāgāḥ saṃsārānmokṣakāṅkṣiṇāḥ / na kasmaicitprakupyanti ninditāstāḍitā api // bndp_2,31.9 // kṣamādhanā mahābhāgā ye ca dāntāstapasvinaḥ / teṣāṃ caivākṣayā lokāḥ satataṃ sādhukāriṇām // bndp_2,31.10 // yastu duṣṭaistu daṇḍādyairvacasāpi ca tāḍitaḥ / na ca kṣobhamavāpnoti sa sādhuḥ parikīrtthate // bndp_2,31.11 // tāḍayettāḍayantaṃ yo na ca sādhuḥ sa pāpabhāk / kṣamayār'haṇatāṃ prāptāḥ sādhavo brāhmaṇā vayam // bndp_2,31.12 // naranāthavadhe tāta pātakaṃ sumahadbhavet / tasmānnivāraye tvādya kṣamāṃ kuru tapaścara // bndp_2,31.13 // vasiṣṭha uvāca evaṃ pitrā samādiṣṭaṃ vijñāya nṛpanandana / rāmaḥ provāca pitaraṃ kṣamāśīlamarindamam // bndp_2,31.14 // paraśurāma uvāca śṛṇu tāta mahāprājña vi5ptiṃ mama sāṃpratam / bhavatā śama uddiṣṭaḥ sādhūnāṃ sumahātmanām // bndp_2,31.15 // ma śamaḥ sādhudīneṣu guruṣvīśvarabhāvanaiḥ / karttavyo duṣṭaceṣṭeṣu na śamaḥ sukhado bhavet // bndp_2,31.16 // tasmādasya vadhaḥ kāryaḥ kārttavīryasya vai mayā / dehyājñāṃ mānanīyādya sādhaye vairamātmanaḥ // bndp_2,31.17 // jamadagniruvāca śṛṇu rāma mahābhāga vaco mama samāhitaḥ / kariṣyasi yathā bhāvi tathā naivānyathā bhavet // bndp_2,31.18 // ito vrajatvaṃ brahmāṇāṃ bṛccha tāta hitāhitam / sa yadvadiṣyati vibhustatkarttā nātra saṃśayaḥ // bndp_2,31.19 // vasiṣṭha uvāca evamuktaḥ sa pitaraṃ namaskṛtya mahāmatiḥ / jagāma brahmaṇo lokamagamyaṃ prākṛtairjanaiḥ // bndp_2,31.20 // dadarśa brahmaṇo lokaṃ śātakaiṃbhavinirmitam / svarṇaprākārasaṃyuktaṃ maṇistaṃbhairvimūṣitam // bndp_2,31.21 // tatrāpaśyatsamāsīnaṃ brahmāṇamamitaujasam / ratnasiṃhāsane ramye ratnabhūṣaṇabhūṣitam // bndp_2,31.22 // siddhendraiśca munīndraiśca veṣṭitaṃ dhyānatatparaiḥ / vidyādharīṇāṃ nṛtyaṃ ca paśyantaṃ sasmitaṃ mudā // bndp_2,31.23 // tapasā phaladātāraṃ karttāraṃ jagatāṃ vibhum / paripūrṇatamaṃ brahma dhyāyataṃ yatamānasam // bndp_2,31.24 // guhyayogaṃ pravocantaṃ bhaktavṛndeṣu saṃtatam / dṛṣṭvā tamavyayaṃ bhaktyā praṇanāma bhṛgūdvahaḥ // bndp_2,31.25 // sa dṛṣṭvā vinataṃ rāmamāśīrbhirabhinandya ca / papraccha kuśalaṃ vatsa kathamāgamanaṃ kṛthāḥ // bndp_2,31.26 // saṃpṛṣṭo vidhinā rāmaḥ provācākhilamāditaḥ / vṛttāntaṃ kārttavīryasya pituḥ svasya mahātmanaḥ // bndp_2,31.27 // tacchrutvā sakalaṃ brahmā vijñātārtho 'pi mānada / uvāca rāmaṃ dharmiṣṭhaṃ pariṇāmasukhāvaham // bndp_2,31.28 // pratijñā durlabhā vatsa yāṃ bhavankṛtavānruṣā / sṛṣṭi reṣā bhagavataḥ saṃbhavetkṛpayā baṭo // bndp_2,31.29 // jagatsṛṣṭaṃ mayā tāta saṃkleśena tadājñayā / tannāśakāriṇī caiva pratijñā bhavatā kṛtā // bndp_2,31.30 // triḥsaptakṛtvo nirbhūpāṃ kartumicchasi medinīm / ekasya rājño doṣeṇa pituḥ paribhavena ca // bndp_2,31.31 // brahmakṣatrriyaviṭśūdraiḥ sṛṣṭireṣā sanātanī / āvirbhūtā tirobhūtā harereva punaḥ punaḥ // bndp_2,31.32 // avyarthā tvatpratijñā tu bhavitrī prāktanena ca / yadvāyāsena te kāryasiddhirbhavitumarhati // bndp_2,31.33 // śivalokaṃ prayāhi tvaṃ śivasyājñāmavāpnuhi / pṛthivyāṃ bahavo bhūpāḥ saṃti śaṅkarakiṅkarāḥ // bndp_2,31.34 // vinaivājñāṃ maheśasya ko vā tānhantumīśvaraḥ / bibhrataḥ kavacānyaṅge śaktīścāpi durāsadāḥ // bndp_2,31.35 // upāyaṃ kuru yatnena jayabījaṃ śubhāvaham / upāye tu samārabdhe sarve sidhyantyupakramāḥ // bndp_2,31.36 // śrīkṛṣṇamantraṃ kavacaṃ gṛhṇa vatsa gurorharāt / durllaṅghyaṃ vaiṣṇavaṃ tejaḥ śivaśaktirvijeṣyati // bndp_2,31.37 // trailokyavijayaṃ nāma kavacaṃ paramādbhutam / yathākathaṃ ca vijñāpya śaṅkaraṃ labhadurlabham // bndp_2,31.38 // prasannaḥ sa guṇaistubhyaṃ kṛpālurdīnavatsalaḥ / divyapāśupataṃ cāpi dāsyatyeva na saṃśayaḥ // bndp_2,31.39 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīya upoddhātapāde bhārgavacarite ekatriṃśattamo 'dhyāyaḥ // 31// vasiṣṭha uvāca brahmaṇo vacanaṃ śrutvā sa praṇamya jagadgurum / prasannacetāḥ subhṛśaṃ śivalokaṃ jagāma ha // bndp_2,32.1 // lakṣayojanamūrddhvaṃ ca brahmalokā dvilakṣaṇam / athanirvacanīyaṃ ca yogigamyaṃ parātparam // bndp_2,32.2 // vaikuṇṭho dakṣiṇe yasmādgaurīlokaśca vāmataḥ / yadadho dhruvalokaśca sarvalokaparastu saḥ // bndp_2,32.3 // tapovīryagatī rāmaḥ śivalokaṃ dadarśa ca / upamānena rahitaṃ nānākautukasaṃyutam // bndp_2,32.4 // vasaṃti yatra yogīndrāḥ siddhāḥ pāśupatāḥ śubhāḥ / koṭikalpatapaḥ puṇyāḥ śāntā nirmatsarā janāḥ // bndp_2,32.5 // pārijātamukhairvṛkṣaiḥ śobhitaṃ kāmadhenubhiḥ / yogena yoginā sṛṣṭaṃ svecchayā śaṅkareṇa hi // bndp_2,32.6 // śilpināṃ guruṇā svapne na dṛṣṭaṃ niśvakarmaṇā / sarovaraśatairdivyaiḥ padmarāgavirājitaiḥ // bndp_2,32.7 // śobhitaṃ cātiramyaṃ ca saṃyuktaṃ maṇivedibhiḥ / suvarṇaratnaracitaprākāreṇa samāvṛtam // bndp_2,32.8 // atyūrddhvamaṃbarasparśi svacchaṃ kṣīranibhaṃparam / caturdvārasamāyuktaṃ śobhitaṃ maṇivedibhiḥ // bndp_2,32.9 // raktasopānayuktaiśca ratnastaṃbhakapāṭakaiḥ / nānācitravicitraiśca śobhitaiḥ sumanoharaiḥ // bndp_2,32.10 // tanmadhaye bhavanaṃ ramyaṃ siṃhadvāropaśobhitam / dadarśarāmo dharmātmā vicitramiva saṃgataḥ // bndp_2,32.11 // tatra sthitau dvāra pālau dadarśātibhayaṅkarau / mahākarāladantāsyau vikṛtāraktalocanau // bndp_2,32.12 // dagdhaśailapratīkāśau mahābalaparākramau / vibhūtibhūṣitāṅgau ca vyāghracarmāṃbarau ca tau // bndp_2,32.13 // triśūlapaṭṭiśadharau jvalantau brahmatejasā / tau dṛṣṭvā manasā bhītaḥ kiñcidāha vinītavat // bndp_2,32.14 // namaskaromi vāmīśau śaṅkaraṃ draṣṭumāgataḥ / īśvarājñāṃ samādāya māmathājñaptumarhatha // bndp_2,32.15 // tautu tadvacanaṃ śrutvā gṛhītvājñāṃ śivasya ca / praveṣṭumājñāṃ dadaturīśvarānucarau ca tau // bndp_2,32.16 // sa tadājñāmanuprāpya viveśāntaḥ puraṃ mudā / tatrātiramyāṃ siddhaughaiḥ samākīrṇāṃ sabhāṃ dvijaḥ // bndp_2,32.17 // dṛṣṭvā vismayamāpede sugandhabahulāṃ vibhoḥ / tatrāpaśyacchivaṃ śāntaṃ trinetraṃ candraśekharam // bndp_2,32.18 // triśūlaśobhitakaraṃ vyāghracarmavarāṃbaram / vibhūtibhūṣitāṅgaṃ ca nāgayajñopavītinam // bndp_2,32.19 // ātmārāmaṃ pūrṇakāmaṃ koṭisūryasamaprabham / pañcānanaṃ daśabhujaṃ bhaktānugrahavigraham // bndp_2,32.20 // yogajñāne prabruvantaṃ siddhebhyastarkamudrayā / stūyamānaṃ ca yokīndraiḥ pramathaprakarairmudā // bndp_2,32.21 // bhairavairyoginībhiśca vṛtaṃ rudragaṇaistathā / mūrdhnā namāma taṃ dṛṣṭvā rāmaḥ paramayā mudā // bndp_2,32.22 // vāmabhāge kārttikeyaṃ dakṣiṇe ca gaṇeśvaram / nandīśvaraṃ mahākālaṃ vīrabhadraṃ ca tatpuraḥ // bndp_2,32.23 // kroḍe durgāṃ śatabhujāṃ dṛṣṭvā natvātha tāmapi / stotuṃ pracakrame vidvāngirā gadgadayā vibhum // bndp_2,32.24 // namasye śivamīśānaṃ vibhuṃ vyāpakamavyayam / bhujaṅgabhūṣaṇaṃ cograṃ nṛkapālasragujjvalam // bndp_2,32.25 // yo vibhuḥ sarvalokānāṃ sṛṣṭisthitivināśakṛt / brahmādirūpadhṛgjyeṣṭhastaṃ tvāṃ veda kṛpārṇavam // bndp_2,32.26 // vedā na śaktā yaṃ stotu mavāṅmanasagocaram / jñānabuddhyorasādhyaṃ ca nirākāraṃ namāmyaham // bndp_2,32.27 // śakrādayaḥ suragaṇā ṛṣayo manavo 'surāḥ / na yaṃ viduryathātattvaṃ taṃ namāmi parātparam // bndp_2,32.28 // yasyāṃśāṃśena sṛjayante lokāḥ sarve carācarāḥ / līyante ca punaryasmiṃstaṃ namāmi jaganmayam // bndp_2,32.29 // yasyeṣatkopasaṃbhūto hutāśo dahate 'khilam / sorddhvalokaṃ sapātālaṃ taṃ namāmi haraṃ param // bndp_2,32.30 // pṛthvīpavana vahnyabhabhonabhoyajvendubhāskarāḥ / mūrttayo 'ṣṭau jagatpūjyāstaṃ yajñaṃ praṇamāmyaham // bndp_2,32.31 // yaḥ kālarūpo jagadādikarttā pātā pṛthagrūpadharo jaganmayaḥ / rarttā punā rudravapustathānte taṃ kālarūpaṃ śaraṇaṃ prapadye // bndp_2,32.32 // ityevamuktvā sa tu bhārgavo mudā paṣāta tasyāṅghri samīpa āturaḥ / utthāpya taṃ vāmakareṇa līlayā dadhre tadā mūrdhni karaṃ kṛpārṇavaḥ // bndp_2,32.33 // āśīrbhirenaṃ hyabhinandya sādaraṃ niveśayāmāsa gaṇeśapūrvataḥ / uvāca vāmāmabhivīkṣya cāpyumāṃ kṛpārdradṛṣṭyākhilakāmapūrakaḥ // bndp_2,32.34 // śiva uvāca kastvaṃ vaṭo kasyakule prasūtaḥ kiṃ kāryamuddiśya bhavānihāgataḥ / vinirddiśāhaṃ tava bhaktibhāvataḥ prītaḥ pradadyāṃ bhavato manogatam // bndp_2,32.35 // ityevamuktaḥ sa bhṛgurmahātmanā hareṇa viśvārttihareṇa sādaram / punaśca natvā vibudhāṃ pati guruṃ kṛpāsamudraṃ samuvāca satvaram // bndp_2,32.36 // paraśurāma uvāca bhṛgoścāhaṃ kule jāto jamadagnisutau vibho / rāmo nāma jagadvandyaṃ tvāmahaṃ śaraṇaṃ gataḥ // bndp_2,32.37 // yatkāryārthamahaṃ nātha tava sāṃnidhyamāgataḥ / taṃ prasādhaya viśveśa vāñchitaṃ kāmameva me // bndp_2,32.38 // mṛgayāmāgatasyāpi kārttavīryasya bhūpateḥ / ātithyaṃ kṛtavān deva jamadagniḥ pitā mama // bndp_2,32.39 // rājā taṃ sa balāllobhātpātayāmāsa mandadhīḥ / sā dhenustaṃ mṛtaṃ dṛṣṭvā gavāṃ lokaṃ jagāma ha // bndp_2,32.40 // rājā na śocanmaraṇaṃ piturmama nirāgasaḥ / jagāma svapuraṃ paścānmātā me prārudadbhṛśam // bndp_2,32.41 // tajjñātvā lokavṛttajño bhṛgurnaḥ prapitāmahaḥ / ājagāma mahādeva hyahamapyāgato vanāt // bndp_2,32.42 // mayā maha suduḥkhārttānbhrātṝnmātrāsahaiva me / sāṃtvayitvā sa mantrajño 'jīvayatpitaraṃ mama // bndp_2,32.43 // ānāgate bhṛgau māturduḥkhenāhaṃ prakopitaḥ / pratijñāṃ kṛtavāndeva sātvayanmātaraṃsvakām // bndp_2,32.44 // triḥsaptakṛtvo yadurastāḍitaṃ māturātmanaḥ / tāvatsaṃkhyamahaṃ pṛthvīṃ kariṣye kṣatravarjitām // bndp_2,32.45 // ityevaṃ paripūrṇā me karttā devo jagatpatiḥ / mahādevo hyato nātha tvatsakāṇamihāgataḥ // bndp_2,32.46 // vasiṣṭha uvāca ityevaṃ tadvacaḥ śrutvā dṛṣṭvā durgāmukhaṃ haraḥ / babhūvānamravadanaschintayānaḥ kṣaṇaṃ tadā // bndp_2,32.47 // etasminnantare durgā vismitā prāhasadbhṛśam / uvāca ca mahārāja bhārgavaṃ vairasādhakam // bndp_2,32.48 // tapasvindvijaputra kṣmāṃ nirbhūpāṃ karttumicchasi / triḥ saptakṛtvaḥ kopena sāhasaste mahānbaṭo // bndp_2,32.49 // hantumicchasi niḥśastraḥ sahasrārjunamīśvaram / bhrūbhaṅgalīlayā yena rāvaṇo 'pi nirākṛtaḥ // bndp_2,32.50 // tasmai pradattaṃ dattena śrīhareḥ kavacaṃ purā / śaktiratyarthavīryā ca taṃ kathaṃ hantumicchasi // bndp_2,32.51 // śaṅkaraḥ karuṇāsiddhaḥ karttuṃ cāpyanyathā vibhuḥ / na cānyaḥ śaṅkarātputra satkāryaṃ karttumīśvaraḥ // bndp_2,32.52 // atha devyā anumatiṃ prāpya śaṃbhurddayārṇavaḥ / abhyadhādbhadrayā vāyā jamadagnisutaṃ vibhuḥ // bndp_2,32.53 // śiva uvāca adyaprabhṛti vipra tvaṃ mama skandasamo bhava / dāsyāmi mantraṃ divyaṃ te kavacaṃ ca mahāmate // bndp_2,32.54 // līlayā yatprasādena kārttavīryaṃ haniṣyasi / triḥ saptakṛtvo nirbhūpāṃ mahīṃ cāpi kariṣyasi // bndp_2,32.55 // ityuktvā śaṅkarastasmai dadau mantraṃ sudurlabham / trailokyavijayaṃ nāma kavacaṃ paramādbhutam // bndp_2,32.56 // nāgapāśaṃ pāśupataṃ brahmāstraṃ ca sudurllabham / nārāyaṇāstramāgneyaṃ vāyavyaṃ vāruṇaṃ tathā // bndp_2,32.57 // ghāndharvaṃ gāruḍaṃ caiva jṛṃbhaṇāstraṃ mahādbhutam / gadāṃ śaktiṃ ca paraśuṃ śūlaṃ daṇḍamanuttamam // bndp_2,32.58 // śastrāstragrāmamakhilaṃ prahṛṣṭaḥ saṃbabhūva ha / namaskṛtya śivaṃ śāntaṃ durgāṃ skandaṃ gaṇeśvaram // bndp_2,32.59 // parikramya yayau rāmaḥ puṣkaraṃ tīrthamuttamam / siddhaṃ kṛtvā śivoktaṃ tu mantraṃ kavacamuttamam // bndp_2,32.60 // sādhayāmāsa nikhilaṃ svakāryaṃ bhṛgunandanaḥ / nihatya kārttavīryaṃ taṃ sasainyaṃ sakulaṃ mudā / vinivṛtto gṛhaṃ prāgātpituḥ svasya bhṛgūdvahaḥ // bndp_2,32.61 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīya upoddhātapāde bhārgavacarite dvātriṃśattamo 'dhyāyaḥ // 32// sagara uvāca śrutaṃ sarvaṃ muniśreṣṭha kīrtyamānaṃ tvayā vibho / kavacaṃ vada sarvatra trailokyavijayapradam // bndp_2,33.1 // vasiṣṭha uvāca śṛṇu vatsa pravakṣyāmi kavacaṃ paramādbhutam / mantra ca siddhida śaśvatsādhakānāṃ sukhāvaham // bndp_2,33.2 // gopījanapadasyāta vallabhāya samuccaret / svāhānto 'yaṃ mahāmantro daśārṇo bhuktimuktidaḥ // bndp_2,33.3 // sadāśivastvasya ṛṣiḥ paṅktiśchanda udāhṛtam / devatā kṛṣṇa udito viniyogo 'khilāptaye // bndp_2,33.4 // trailokyavijayasyātha kavacasya prajāpatiḥ / ṛṣiśchandaśca jagatī devo rājeśvaraḥ svayam // bndp_2,33.5 // trailokyavijayaprāptau viniyogaḥ prakīrttitaḥ / praṇavo meśiraḥ pātu śrīkṛṣṇāya namaḥ sadā // bndp_2,33.6 // pāyātkapālaṃ kṛṣṇāya svāheti satataṃ mama / kṛṣṇeti pātu netre me kṛṣṇasvāheti tārakām // bndp_2,33.7 // haraye nama ityeṣa bhrūlatāṃ pātu me sadā / oṃ govindāya svāheti nāsikāṃ pātu saṃtatam // bndp_2,33.8 // gopālāya namo gaṇḍaṃ pātu me satataṃ manuḥ / klīṃ kṛṣṇāya namaḥ karṇauṃ pātu kalpatarurmama // bndp_2,33.9 // śrīṃ kṛṣṇāya namaḥ pātu nityaṃ me 'dharayugmakam / oṃ gopīśāya svāheti dantapaṅktiṃ mamāvatu // bndp_2,33.10 // śrīkṛṣṇeti radacchidraṃ pātume tryakṣaro manuḥ / oṃ śrīkṛṣṇāya svāheti jihvikāṃ pātu me sadā // bndp_2,33.11 // rāmeśvarāya svāheti tālukaṃ pātu me sadā / rādhikeśāya svāheti kaṇṭhaṃ me pātu sarvadā // bndp_2,33.12 // namo gopīgaṇeśāya grīvāṃ me pātu sarvadā / oṃ gopeśāya svāheti skandhau pātu sadā mama // bndp_2,33.13 // namaḥ kiśoraveṣāya svāhā pṛṣṭhaṃ mamāvatu / udaraṃ pātu me nityaṃ mukundāya namo manuḥ // bndp_2,33.14 // hnīṃ śrīṅklīṅkṛṣṇāya svāhā karau pātu sadā mama / oṃ viṣṇave namaḥ svāhā bāhuyugmaṃ mamāvatu // bndp_2,33.15 // oṃ hrīṃbhagavate svāhā nakhapaṅktiṃ mamāvatu / namo nārāyaṇāyeti nakharandhraṃ mamāvatu // bndp_2,33.16 // oṃ hrīṃśrīṃpadmanābhāya nābhiṃ pātu sadā mama / oṃ sarveśāya svāheti keśānmama sadāvatu // bndp_2,33.17 // namaḥ kṛṣṇāya svāheti brahmarandhraṃ sadāvatu / oṃ mādhavāya svāheti bhālaṃ me sarvadāvatu // bndp_2,33.18 // oṃ hrīṃśrīṃrasikeśāya kaṭiṃ mama sadāvatu / namo gopījaneśāya ūrū pātu sadā mama // bndp_2,33.19 // oṃ namo daityanāśāya svāhetyavatu jānunī / yaśodānandanāyeti namoto jaṅghake 'vatu // bndp_2,33.20 // rāsāraṃbhapriyāyeti svāhānto hīṃ mamāvatu / vṛndāpriyāya svāheti sakalāṅgāni me 'vatu // bndp_2,33.21 // pariburṇamanāḥ kṛṣmaḥ prācyāṃ māṃ sarvadāvatu / svayaṃ golokanātho māmāgneyyāṃ diśi rakṣatu // bndp_2,33.22 // pūrṇabrahmasvarūpaśca dakṣiṇe māṃ sadāvatu / nairṛtyāṃ pātu māṃ kṛṣṇāḥ paścime pātu māṃ hariḥ // bndp_2,33.23 // govindaḥ pātu vāyavyāmuttare rasikeśvaraḥ / aiśānyāṃ me sadā pātu vṛndāvanavihāra kṛt // bndp_2,33.24 // vṛndāprāṇeśvaraḥ śaśvatpātu māmūrddhvadeśataḥ / sadaiva māmadhaḥ pātu balidhvaṃsī mahābalaḥ // bndp_2,33.25 // jale sthale cāntarikṣe nṛsiṃhaḥ pātu māṃ sadā / svapne jāgaraṇe caiva pātu māṃ mādhavaḥ svayam // bndp_2,33.26 // sarvāntarātmā nirliptaḥ pātu māṃ sarvato vibhuḥ / iti te kathitaṃ bhūpa sarvāghaughavināśanam // bndp_2,33.27 // trailokyavijayaṃ nāma kavacaṃ parameśituḥ / mayā śrutaṃ śivamukhātpravaktavyaṃ na kasyacit // bndp_2,33.28 // gurumabhyarcya vidhivatkavacaṃ dhārayettu yaḥ / kaṇṭhe vā dakṣiṇe bāhau so 'pi viṣṇurna saṃśayaḥ // bndp_2,33.29 // sa sādhako 'vasadyatra tatra vāṇīrame sthite / yadi syātsiddhakavaco jīvanmukto na saṃśayaḥ // bndp_2,33.30 // niścitaṃ koṭivarṣāṇāṃ pūjāyāḥ phalamāpnuyāt / rājasūryasahasrāṇi vājapeyaśatāni ca // bndp_2,33.31 // mahādānāni yānyeva bhuvaścāpi pradakṣiṇā / trailokyavijayasyāsya kalāṃ nārhanti ṣoḍaśīm // bndp_2,33.32 // vratopavāsaniyamāḥ svādhyāyādhyayane tathā / snānaṃ ca sarvatīrtheṣu nāsyārhanti kalāmapi // bndp_2,33.33 // siddhatvamamaratvaṃ ca dāsatvaṃ śrīharerapi / yadi syātsiddhakavacaḥ sarvaṃ prāpnoti niścitam // bndp_2,33.34 // sa bhavetsiddhakavaco daśalakṣaṃ japettu yaḥ / yo bhavetsiddhakavaco vijayī sa bhaved dhruvam // bndp_2,33.35 // rājyaṃ deyaṃ śiro deyaṃ prāṇā deyāśca bhūpate / etattu kavacaṃ vatsa na deyaṃ saṃkaṭe 'pi ca // bndp_2,33.36 // mayā prakāśitaṃ yatte caiteṣāṃ trāṇakāraṇāt / mamājñākaraṇāccaiva tadviddhi kulabhāskara / idaṃ dhṛtvā tu kavacaṃ cakravarttī bhavānbhava // bndp_2,33.37 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamabhāge tṛtīya upoddhātapāde bhārgavacarite trayastriṃśattamo 'dhyāyaḥ sagara uvāca brahmaputra mahābhāga mahānme 'nugrahaḥ kṛtaḥ / yadidaṃ kavacaṃ mahyaṃ prakāśitamanāmayam // bndp_2,34.1 // aurveṇānugṛhīto 'haṃ kṛtāstro yadanugrahāt / bhavatastu kṛpāpātraṃ jāto 'hamadhunā vibho // bndp_2,34.2 // rāmeṇa bhārgavendreṇa kārttavīryo nṛpo guro / yathā samāpito vīrastanme vistarato vada // bndp_2,34.3 // kṛpāpātraṃ sa dattasya rājā rāmaḥ śivasya ca / ubhau tau samare vīrau jaghaṭāte kathaṃ guro // bndp_2,34.4 // vasiṣṭha uvāca śṛṇu rājanpravakṣyāmi caritaṃ pāpanāśanam / kārttavīryasya bhūpasya rāmasya ca mahātmanaḥ // bndp_2,34.5 // sa rāmaḥ kavacaṃ labdhvā mantraṃ caiva gurormukhāt / cakāra mādhanaṃ tasya bhaktyā paramayā yutaḥ // bndp_2,34.6 // bhūmiśāgī triṣavaṇa snānasadhyāparāyaṇaḥ / uvāsapuṣkare rāma śatavarṣamatandritaḥ // bndp_2,34.7 // samitpuṣpakuśādīni dravyāṇyaharaharbhṛgoḥ / ānīya kānanādbhūpa prāyacchadakṛtavraṇaḥ // bndp_2,34.8 // satataṃ dhyānasaṃyukto rāmo matimatāṃ varaḥ / ārādhayāmāsa vibhuṃ kṛṣṇaṃ kalmaṣanāśanam // bndp_2,34.9 // tasyaivaṃ yajamānasya rāmasya jagatīpate / gataṃ varṣaśataṃ tatra dhyānayuktasya nityadā // bndp_2,34.10 // ekadā tu mahārāja rāmaḥ snātuṃ gato mahān / madhyamaṃ puṣkaraṃ tatra dadarśāśvaryamuttamam // bndp_2,34.11 // mṛga ekaḥ samāyāto mṛgya yuktaḥ palāyitaḥ / vyādhasya mṛgayāṃ prāpto dharmatapto 'tipīḍitaḥ // bndp_2,34.12 // pipāsito mahābhāga jalapānasamutsukaḥ / rāmasya paśyatastatra sarasastaṭamāgataḥ // bndp_2,34.13 // paścānmṛgī samāyātā bhītā sā cakitekṣaṇā / ubho tau pibatastatra jalaṃ śaṅkitamānasau // bndp_2,34.14 // tāvatsamāgato vyādho bāṇapāṇirdhanurddharaḥ / sa dṛṣṭvā tatra saṃviṣṭaṃ rāmaṃ bhārgavanandanam // bndp_2,34.15 // akṛtavraṇasaṃyuktaṃ tasthau dūrakṛtekṣaṇaḥ / sa cintayāmāsa tadā śaṅkito bhṛgunandanāt // bndp_2,34.16 // ayaṃ rāmo mahāvīro duṣṭānāmantakārakaḥ / kathametasya hanmyetau paśyato mṛgayāmṛgau // bndp_2,34.17 // iti cintā samāviṣṭo vyādho rājanyasattama / tasthau tatraiva rāmasya bhayātsaṃtrastamānasaḥ // bndp_2,34.18 // rāmastu tau mṛgoṃ dṛṣṭvā pibantau sabhyaṃ jalam / tarkayāmāsa medhāvī kimatra bhayakāraṇam // bndp_2,34.19 // naivātra vyāghrasenādo na ca vyādho hi dṛśyate / kenaitau kāraṇenāho śaṅkitau cakitekṣaṇau // bndp_2,34.20 // atha vā mṛgajātirhi nisargāccakitekṣaṇā / cenaitau jalapāne 'pi paśyataścakitekṣaṇau // bndp_2,34.21 // naitāvatkāraṇaṃ cātra kintu khedabhayāturau / lakṣayete khinnasarvāṅgau kampayuktau yatastvimau // bndp_2,34.22 // evaṃ saṃcintya matimānsa tasthau madhyapuṣkare / śiṣyeṇa saṃyuto rāmo yāvattau cāpi saṃsthitau // bndp_2,34.23 // pītvā jalaṃ tatastau tu vṛkṣacchāyāsamāśritau / rāmaṃ dṛṣṭvā mahātmānaṃ kathāṃ tau cakraturmudā // bndp_2,34.24 // mṛgyuvāca kānta cātraiva tiṣṭhāvo yāvadrāmo 'trasaṃsthitaḥ / asya vīrasya sāṃnidhye bhayaṃ naivāvayorbhavet // bndp_2,34.25 // atrāpyāgatya caivdyādhau hyāvayoḥ prahariṣyati / dṛṣṭamātro hi muninā bhasmībhūto bhaviṣyati // bndp_2,34.26 // ityukte vacane mṛgyā rāmar śanatuṣṭayā / mṛgaścovāca harṣeṇa samāviṣṭaḥ priyāṃ svakām // bndp_2,34.27 // evameva mahābhāge yadvai vadasi bhāmini / jāne 'hamapi rāmasya prabhāvaṃ sumahātmanaḥ // bndp_2,34.28 // yo 'yaṃ saṃdṛśyate cāsya pārśvaṃ śiṣyo 'kṛtavraṇaḥ / sacāne na mahābhāgastrāto vyāghrabhayāturaḥ // bndp_2,34.29 // ayaṃ rāmo mahābhāge jamadagnisuto 'nujaḥ / pitaraṃ kārttavīryeṇa dṛṣṭvā caiva tiraskṛtam // bndp_2,34.30 // cakārātitarāṃ kruddhaḥ pratijñāṃ nṛpaghātinīm / tatpūrtikāmo hyagamadbrahmalokaṃ purā hyayam // bndp_2,34.31 // sa brahmā diṣṭavāṃścainaṃ śivalokaṃ vrajeti ha / tasya tvājñāṃ samādāya gato 'sau śivasannidhim // bndp_2,34.32 // provācākhilavṛttānta rājñaścapyātmanaḥ pituḥ / sa kṛpālurmahādevaḥ sabhājya bhṛgunandanam // bndp_2,34.33 // dadau kṛṣṇasya sanmantramabhedyaṃ kavacaṃ tathā / svīyaṃ pāśupataṃ cāstramanyāstragrāmameva ca // bndp_2,34.34 // visarjayāmāsa mudā dattvā śastrāṇi cādarāt / so 'yamatrāgato bhadre metrasādhanatatparaḥ // bndp_2,34.35 // nityaṃ japati dharmātmā kṛṣṇasya kavacaṃ sudhīḥ / śatavarṣāṇi cāpyasya gatāni sumahātmanaḥ // bndp_2,34.36 // mantra sādhayato bhadre na ca tatsiddhireti hi / ātrāsti kāraṇaṃ bhaktiḥ sāva vai trividhā matā // bndp_2,34.37 // uttamā madhyamā caiva kaniṣṭhā taralekṣaṇe / śivasya nāradasyāpi śukasya ca mahātmanaḥ // bndp_2,34.38 // aṃbarīṣsya rājarṣe rantidevasya māruteḥ / balervibhīṣaṇasyāpi prahlādasya mahātmanaḥ // bndp_2,34.39 // uttamā bhaktirevāsti gopīnāmuddhavasya ca / vasiṣṭhādimunīśānāṃ manvādīnāṃ śubhekṣaṇe // bndp_2,34.40 // madhyā ca bhaktirevāsti prākṛtānyajaneṣu sā / madhyabhaktirayaṃ rāmo nityaṃ yamaparāyaṇaḥ // bndp_2,34.41 // sevate gopikādhīśaṃ tena siddhiṃ na cāgataḥ / vasiṣṭha uvāca ityuktā tvaritaṃ kāntaṃ sā mṛgī hṛṣṭamānasā // bndp_2,34.42 // punaḥ papraccha bhaktestu lakṣaṇaṃ premadāyakam / mṛgyuvāca sādhukānta mahābhāga vacaste 'laukikaṃ priya / rhadṛg jñānaṃ tava kathaṃ saṃjātaṃ tadvadādhunā // bndp_2,34.43 // mṛga uvāca śṛṇu priye mahābhāge jñānaṃ puṇyena jāyate // bndp_2,34.44 // tatpuṇyamadya saṃjātaṃ bhārgavasyāsya darśanāt / puṇyātmā bhārgavaścāyaṃ kṛṣṇābhakto jitendriyaḥ // bndp_2,34.45 // guruśuśrūṣako nityaṃ nityanaimittikādaraḥ / ato 'sya darśanājjātaṃ jñānaṃ me/dyaiva bhāmini // bndp_2,34.46 // trailokyasthitasattvānāṃ śubhāśubhanidarśakam / adyaiva viditaṃ me 'bhūdrāsasyāsya mahātmanaḥ // bndp_2,34.47 // caritaṃ puṇyadaṃ caiva pāpaghnaṃ śṛṇvatāmidam / yadyatkariṣyate caiva tadapi jñānagocaram // bndp_2,34.48 // yottamā bhaktirākhyātā tāṃ vinā naiva siddhyati / kavacaṃ mantrasahitaṃ hyapi varṣāyutāyutaiḥ // bndp_2,34.49 // yadyayaṃ bhārgavo bhadre hyagastyānugrahaṃ labhet / kṛṣṇapremāmṛtaṃ nāma stotramuttamabhaktidam // bndp_2,34.50 // jñātvā ca lapsyate siddhiṃ mantrasya kavacasya ca / sa munirjñātatattvārthaḥ sānukaṃpo 'bhayapradaḥ // bndp_2,34.51 // upadekṣyati caivainaṃ tattvajñānaṃ mudāvaham / śrīkṛṣṇacāritaṃ sarvaṃ nāmabhirgrathitaṃ yataḥ // bndp_2,34.52 // kṛṣṇapremāmṛtastotrājjñāsyate 'sya mahāmatiḥ / tataḥ saṃsiddha kavacau rājanaṃ haihayādhipam // bndp_2,34.53 // hatvā saputrāmātyaṃ ca sasuhṛdbalavāhanam / triḥ saptakṛtvo nirbhūpāṃ kariṣyatyavanīṃ priya // bndp_2,34.54 // vasiṣṭha uvāca evamuktvā mṛgo rājanvirarāma mṛgīṃ tataḥ / ātmano mṛgabhāvasya kāraṇaṃ jñātavāṃśca ha // bndp_2,34.55 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīya upoddhātapāde bhārgavacarite catustriṃśattamo 'dhyāyaḥ // 34// sagara uvāca mune paramatattvajñadhyānajñānārthakovida / bhagavadbhaktisaṃlīnamānasānugrahaḥ kutaḥ // bndp_2,35.1 // tvayāpi hi mahābhāga yataḥ śaṃsasi satkathāḥ / śrutvā mṛgamukhātsarvaṃ bhārgavasya viceṣṭitam // bndp_2,35.2 // bhūtaṃ bhavadbhaviṣyaṃ ca nārāyaṇakathānvitam / punaḥ prapaccha kiṃ nātha tanme vada savistaram // bndp_2,35.3 // vasiṣṭha uvāca śṛṇu rājanpravakṣyāmi mṛgasya caritaṃ mahat / yathā pṛṣṭaṃ tayā so 'syai varṇayāmāsa tattvavit // bndp_2,35.4 // śrutvā tu caritaṃ tasya bhārgavasya mahātmanaḥ / bhūyaḥ prapaccha taṃ kāntaṃ jñānatattvārthamādarāt // bndp_2,35.5 // mṛgyuvāca sādhusādhu mahābhāga kṛtārthastvaṃ na saṃśayaḥ / yadasya darśanātte 'dya jātaṃ jñānamatīdriyam // bndp_2,35.6 // athātaścātmanaḥ sarvaṃ mamāpi vada kāraṇam / karmaṇā yena saṃprāptāvāvāṃ tiryagjaniṃ prabho // bndp_2,35.7 // iti vākyaṃ samākarṇya priyāyāḥ sa mṛgaḥ svayam / varṇayāmāsa caritaṃ mṛgyaścaivātmanastadā // bndp_2,35.8 // mṛga uvāca śṛṇu priye mahābhāge yathā'vāṃ mṛgatāṃ gatau / saṃsāre 'sminnamahābhāge bhāvo 'sya bhavakāraṇam // bndp_2,35.9 // jīvasya sadasabhdyāṃ hi karmabhyāmāgataḥ smṛtim / purā draviḍadeśe tu nānāṛddhisamākule // bndp_2,35.10 // brāhmaṇānāṃ kule vāhaṃ jātaḥ kauśikagotriṇām / pitā me śivadatto 'bhūnnāmnā śāstraviśāradaḥ // bndp_2,35.11 // tasya putrā vayaṃ jātāścatvāro dvijasattamāḥ / jyeṣṭho rāmo 'nujastasya dhamastasyānu jaḥ pṛthuḥ // bndp_2,35.12 // caturtho 'haṃ priye jāto sūrirityabhiviśrutaḥ / upanīya kramātsarvāñchivadatto mahāyaśāḥ // bndp_2,35.13 // vedānadhyāpayāmāsa sāṃgāṃśca sarahasyakān / catvāro 'pi vayaṃ tatra vedādhyayanatatparāḥ // bndp_2,35.14 // guruśuśrūṣaṇe yuktā jātā jñānaparāyaṇāḥ / gatvāraṇyaṃ phalānyaṃbusamitkuśamṛdo 'nvaham // bndp_2,35.15 // ānīya pitre dattvātha kurmo 'dhyayanameva hi / ekadā tu vayaṃ sarve saṃprāptā parvate vane // bndp_2,35.16 // audbhidaṃ nāma lolakṣi kṛtamālātaṭe sthitam / sarve snātvā mahānadyāmuṣasi prītamānasāḥ // bndp_2,35.17 // dattārghāḥ kṛtajapyāśca samārūḍhā nāgottamam / śālastamālaiḥ priyakaiḥ panasaiḥ kovidārakaiḥ // bndp_2,35.18 // saralārjunapūgaiśca kharjūrairnārikelakaiḥ / jaṃbūbhiḥ sahakāraiśca kaṭphalairbṛhatīdrumaiḥ // bndp_2,35.19 // anyairnānāvidhairvṛkṣaiḥ parārthapratipādakaiḥ / snigdhacchāyaiḥ samāhṛṣṭanānāpakṣinināditaiḥ // bndp_2,35.20 // śārdūla haribhirbhallairgaṇḍakairmṛganābhibhiḥ / gacaindraiḥ śārabhādyaiśca sevitaṃ kandarāgataiḥ // bndp_2,35.21 // mallikāpāṭalākundakarṇikārakadaṃbakaiḥ / sugandhibhirvṛtaṃ cānyairvātoddhūtaparagibhiḥ // bndp_2,35.22 // nānāmaṇigaṇākīrṇairnīlapītasitāruṇaiḥ / śṛṅgaiḥ samullikhantaṃ ca vyoma kautukasaṃ yutam // bndp_2,35.23 // atyuccapātadhvanibhirnirjharaiḥ kandarodgataiḥ / garjjatamiva saṃsaktaṃ vyālādyairmṛgapakṣibhiḥ // bndp_2,35.24 // tatrātikautukāhṛṣṭadṛṣṭayobhrātaro vayam / nāsmārṣma cātmanātmānaṃ viyuktāśca parasparam // bndp_2,35.25 // etasminnantare caikā mṛgī hyagātpipāsitā / nirjharāpāta śirasi pātukāmā jalaṃ priye // bndp_2,35.26 // tasyāḥ pibantyāstu jalaṃ śārdūlo 'tibhayaṅkaraḥ / tatra prāpto yadṛcchāto jagṛhe tāṃ bhayarditām // bndp_2,35.27 // ahaṃ tadgrahaṇaṃ paśyanbhayena prapalāyitaḥ / atyuccavattvātpatito mṛtaścaiṇīmanusmaran // bndp_2,35.28 // sā mṛtā tvaṃ mṛgī jātā mṛga stvāhamanusmaran / jāto bhadre na jāne vai kva gātā bhrātaro 'grajāḥ // bndp_2,35.29 // etanme smṛtimāpannaṃ caritaṃ tava cātmataḥ / bhūtaṃ bhaviṣyaṃ ca tathā śṛṇu bhadre vadāmyaham // bndp_2,35.30 // yo 'yaṃ vā vṛṣṭhasaṃlagno vyādho dūrasthito 'bhavat / rāmasyāsya bhayātso 'pi bhakṣito hariṇā dhunā // bndp_2,35.31 // prāṇāṃstyaktvā vidhānena svargalokaṃ gamiṣyati / avābhyāṃ tu jalaṃ pītaṃ madhyame puṣkare tviha // bndp_2,35.32 // saṃdṛṣṭo bhārgavaścāyaṃ sākṣādviṣṇusvarūpadhṛk / tenānekabhavotpannaṃ pātakaṃ nāśamāgatam // bndp_2,35.33 // agastyadarśanaṃ labdhvā śrutvā stotraṃ gatipradam / gamiṣyāvaḥ śubhāṃllokānyeṣu gatvā na śocati // bndp_2,35.34 // ityevamuktvā sa mṛgaḥ priyāyai priyadarśanaḥ / virarāma prasannātmā paśyanrāmamanā turaḥ // bndp_2,35.35 // bhargavaḥ śrutavāṃścaiva mṛgoktaṃ śiṣyasaṃyutaḥ / vismito 'bhūcca rājendra gantuṃ kṛtamatistathā // bndp_2,35.36 // akṛtavramasaṃyukto hyagastyasyāśramaṃ prati / snātvā nityakriyāṃ kṛtvā pratasthe harṣito bhṛśam // bndp_2,35.37 // rāmeṇa gacchatā mārge dṛṣṭo vyādho mṛtastadā / siṃhasya saṃprahārema vismitena mahātmanā // bndp_2,35.38 // adhyarddhayojanaṃ gatvā kaniṣṭhaṃ puṣkaraṃ prati / snātvā mādhyāhnikīṃ sandhyāṃ cakā rātimudānvitaḥ // bndp_2,35.39 // hitaṃ tadātmanaḥ proktaṃ mṛgeṇa sa vicārayan / tāvattatpṛṣṭhasaṃlagnaṃ mṛgayugmamupāgatam // bndp_2,35.40 // puṣkare tu jalaṃ pītvābhiṣicyātmatanuṃ jalaiḥ / paśyato bhārgavasyāgādagastyāśramasaṃmukham // bndp_2,35.41 // rāmo 'pi sandhyāṃ nirvarttya kuṃbhajasyāśramaṃ yayau / vipadgataṃ puṣkaraṃ tu paśyamāno mahāmanāḥ // bndp_2,35.42 // viṣṇoḥ padāni nāgānāṃ kuṇḍaṃ saptarṣisaṃsthitam / gatvopaspṛśya śucyaṃbho jagāmāgastyasaṃśrayam // bndp_2,35.43 // yacca brahmasutā rājansamāyātā sarasvatī / trīnsaṃpūrayituṃ kuṇḍānagnihotrasya vai vidheḥ // bndp_2,35.44 // tatra tīre śubhaṃ puṇyaṃ nānāmuniniṣevitam / dadarśa mahadāścaryaṃ bhārgavaḥ kuṃbhajāśramam // bndp_2,35.45 // mṛgaiḥ siṃhaiḥ sahagataiḥ sevitaṃ śāntamānasaiḥ / kuṭarairarjunairniṃbaiḥ pāribhadradhavegudaiḥ // bndp_2,35.46 // khadirāsanakharjūraiḥ saṃkulaṃ badarīdrumaiḥ / tatra praviśya vai rāmo hyakṛtavraṇasaṃyutaḥ // bndp_2,35.47 // dadarśa munimāsīnaṃ kumbhajaṃ śāntamānasam / stimitodasaraḥ prakhyaṃ dhyāyantaṃ brahma śāśvatam // bndp_2,35.48 // kauśyāṃ vṛṣyāṃ mārgakṛttiṃ vasānaṃ pallavoṭaje / nanāma ca mahārāja svābhidhānaṃ samuccaran // bndp_2,35.49 // rāmo 'smi jāmadagnyo 'haṃ bhavantaṃ draṣṭumāgataḥ / tādviddhi praṇipātena namaste lokabhāvana // bndp_2,35.50 // ityuktavantaṃ rāmaṃ tu unmīlya nayane śanaiḥ / dṛṣṭvā svāgatamuccārya tasmāyāsanamādiśat // bndp_2,35.51 // madhuparkaṃ samānīya śiṣyeṇa munipuṅgavaḥ / dadau papraccha kuśalaṃ tapasaśca kulasya ca // bndp_2,35.52 // sa pṛṣṭastena vai rāmo ghaṭodbhavamuvāca ha / bhavatsaṃdarśanādīśa kuśalaṃ mama sarvataḥ // bndp_2,35.53 // kiṃ tvaṅkaṃ saṃśayaṃ jātaṃ chindhi svavacanāmṛtaiḥ / mṛgaścaiko mayā dṛṣṭo madhyame puṣkare vibho // bndp_2,35.54 // tenoktamakhilaṃ vṛttaṃ mama bhūtamanāgatam / tacchūtvā vismayāviṣṭo bhavaccharaṇamāgataḥ // bndp_2,35.55 // pāhi māṃ kṛpayā nātha sādhayanta mahāmanum / śivena dattaṃ kavaca mama sādhayato guro // bndp_2,35.56 // kṛṣmasya samatīta tu sādhikaṃ hi śaracchatam / na ca siddhimavāpto 'haṃ tanme tvaṃ kṛpayā vada // bndp_2,35.57 // vasiṣṭha uvāca evaṃ praśnaṃ samākarṇya rāmasya sumahātmanaḥ / kṣaṇaṃ dhyātvā mahārāja mṛgoktaṃ jñātavān hṛdā // bndp_2,35.58 // mṛgaṃ cāpi samāyātaṃ mṛgyā saha nijāśrame / śrotuṃ kṛṣṇāmṛtaṃ stotraṃ sarvaṃ tatkāraṇa muniḥ / vicāryāśvāsayāmāsa bhārgavaḥ svavacomṛtaiḥ // bndp_2,35.59 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamabhāge tṛtīya upoddhātapāde bhārgavaca rite pañcatriṃśattamo 'dhyāyaḥ // 35// vasiṣṭha uvāca avagatya sa vai sarvaṃ kāraṇaṃ prītamānasaḥ / uvāca bhārgavaṃ rāmamagastyaḥ kuṃbhasaṃbhavaḥ // bndp_2,36.1 // agastya uvāca śṛṇu rāma mahābhāga kathayāmi hitaṃ tava / mantrasya siddhiṃ yena tvaṃ śīghrameva samāpnuyāḥ // bndp_2,36.2 // bhaktestu lakṣaṇaṃ jñātvā trividhāyā mahāmate / yo yateta narastasya siddhirbhavati satvaram // bndp_2,36.3 // ekadāhamanuprāpto 'nantadarśanakāṅkṣayā / pātālaṃ nāgarācaindraiḥ śobhitaṃ parayā mudā // bndp_2,36.4 // tatra dṛṣṭā mahābhāga mayā siddhāḥ samantataḥ / sanakādyā nāradaśca gautamo jājaliḥkratuḥ // bndp_2,36.5 // ṛbhurhaṃso 'ruṇiścaiva vālmīkiḥ śaktirāsuriḥ / ete 'nye ca mahāsiddhā vātsyāyanamukhā dvija // bndp_2,36.6 // upāsata hyupā sīnā jñānārthaṃ phaṇināyakam / taṃ namaskṛtya nāgaindraiḥ saha siddhairmahātmabhiḥ // bndp_2,36.7 // upaviṣṭaḥ kathāttatra śṛṇvāno vaiṣṇavīrmudā / yeyaṃ bhūmirmahābhāga bhūtadhātrī svarūpiṇī // bndp_2,36.8 // niviṣṭā puratastasya śṛṇvantī tāḥ kathāḥ sadā / yadyatpṛcchati sā bhūmiḥ śeṣaṃ sākṣānmahīdharam // bndp_2,36.9 // śṛṇvanti ṛṣayaḥ sarve tatrasthā tadanugrahāt / mayā tatra śrutaṃ vatsa kṛṣṇapremāmṛtaṃ śubham // bndp_2,36.10 // stotraṃ tatte pravakṣyāmi yasyārthaṃ tvamihāgataḥ / vārāhādyavatārāṇāṃ caritaṃ pāpanāśanam // bndp_2,36.11 // sukhadaṃ mokṣadaṃ caiva jñānavijñāna kāraṇam / śrutvā sarvaṃ dharā vatsa pratdṛṣṭā taṃ dharādharam // bndp_2,36.12 // uvāca praṇatā bhūyo jñātuṃ kṛṣṇaviceṣṭitam / dharaṇyuvāca alaṅkṛtaṃ janma puṃsāmapi nandavrajaukasām // bndp_2,36.13 // tasya devasya kṛṣṇasya līlāvigrahadhāriṇaḥ / jayopādhiniyuktāni saṃti nāmānyanekaśaḥ // bndp_2,36.14 // teṣu nāmāni mukhyāni śrotukāmā cirādaham / tattāni brūhi nāmāni vāsudevasya vāsuke // bndp_2,36.15 // nātaḥ parataraṃ puṇyaṃ triṣu lokeṣu vidyate / śeṣa uvāca vasuṃdhare varārohe janānāmasti muktidam // bndp_2,36.16 // sarvamaṅgalamūrddhanyamaṇimādyaṣṭasiddhidam / mahāpātakakoṭighna sarvatīrthaphalapradam // bndp_2,36.17 // samastajapayajñānāṃ phaladaṃ pāpanāśanam / śṛṇu devi pravakṣyāmi nāmnāmaṣṭotaraṃ śatam // bndp_2,36.18 // mahasranāmnāṃ puṇyānāṃ trirāvṛttyā tu yatphalam / ekāvṛttyā tu kṛṣṇasya nāmaikaṃ tatprayacchati // bndp_2,36.19 // tasmātpuṇyataraṃ caitatstotraṃ pātakanāśanam / nāmnāmaṣṭottaraśatasyāhameva ṛṣiḥ priye // bndp_2,36.20 // chando 'nuṣṭubdevatā tu yogaḥ kṛṣṇapriyāvahaḥ / śrīkṛṣṇaḥ kamalānātho vāsudevaḥ sanātanaḥ // bndp_2,36.21 // vasudevātmajaḥ puṇyo līlāmānuṣavigrahaḥ / śrīvatsakaustabhadharo yaśodāvatsalo hariḥ // bndp_2,36.22 // caturbhujāttacakrāsigadāśaṅkhādyudāyudhaḥ / devakīnandanaḥ śrīśo nandagopapriyātmajaḥ // bndp_2,36.23 // yamunāvegasaṃhārī balabhadrapriyānujaḥ / pūtanājīvitaharaḥ śakaṭāsurabhañjanaḥ // bndp_2,36.24 // nandaprajajanānandī saccidānandavigrahaḥ / navanītaviliptāṅgo navanītanaṭo 'naghaḥ // bndp_2,36.25 // navanītalavāhārī mucukundaprasādakṛt / ṣoḍaśastrīsahasreśastribhaṅgī madhurākṛtiḥ // bndp_2,36.26 // śukavāgamṛtābdhīndurgovindo govidāṃpatiḥ / vatsapālanasaṃcārī dhenukāsuramarddanaḥ // bndp_2,36.27 // tṛṇīkṛtatṛṇāvartto yamalārjunabhañjanaḥ / uttālatālabhettā ca tamālaśyāmalā kṛtiḥ // bndp_2,36.28 // gopagopīśvaro yogī sūryakoṭisamaprabhaḥ / ilāpatiḥ parañjyotiryādavendro yadūdvahaḥ // bndp_2,36.29 // vanamālī pītavāsāḥ pārijātāpaharakaḥ / govarddhanācaloddharttā gopālaḥ sarvapālakaḥ // bndp_2,36.30 // ajo nirañjanaḥ kāmajanakaḥ kañjalocanaḥ / madhuhā mathurānātho dvārakānāthako balī // bndp_2,36.31 // vṛndāvanāntasaṃcārī tulasīdāmabhūṣaṇaḥ / syamantakamaṇerharttā naranārāyaṇātmakaḥ // bndp_2,36.32 // kubjākṛṣṭāṃbaradharo māyī paramapūruṣaḥ / muṣṭikāsuracāṇūramallayuddhaviśāradaḥ // bndp_2,36.33 // saṃsāravairī kaṃsārirmurārirnarakāntakaḥ / anādi brahmacārī ca kṛṣṇāvyasanakarṣakaḥ // bndp_2,36.34 // śiśupālaśiraschettā duryodhanakulāntakṛta / vidurākrūravarado viśvarūpapradarśakaḥ // bndp_2,36.35 // satyavāksatyasaṃkalpaḥ satyabhāmārato jayī / subhadrāpūrvajo viṣṇurbhīṣmamuktipradāyakaḥ // bndp_2,36.36 // jagadgururjagannātho veṇuvādya viśāradaḥ / vṛṣabhāsuravidhvaṃsī bakārirbāṇabāhukṛt // bndp_2,36.37 // yudhiṣṭirapratiṣṭhātā barhibarhāvataṃsakaḥ / pārthasārathiravyakto gītāmṛtamahodadhiḥ // bndp_2,36.38 // kālīyaphaṇimāṇikyarañjitaḥ śrīpadāṃbujaḥ / dāmodaro yajñabhoktā dānavaidravināśanaḥ // bndp_2,36.39 // nārāyaṇaḥ paraṃ brahma pannagāśanavāhanaḥ / jalakrīḍāsamāsaktagopīvastrāpahārakaḥ // bndp_2,36.40 // puṇyaślokastīrthapādo vedavedyo dayānidhiḥ / sarvatīrthānmakaḥ sarvagraharūpī parātparaḥ // bndp_2,36.41 // ityevaṃ kṛṣṇadevasya nāmnāmaṣṭottaraṃ śatam / kṛṣṇona kṛṣṇabhaktena śrutvā gītāmṛtaṃ purā // bndp_2,36.42 // stotraṃ kṛṣṇapriyakaraṃ kṛtaṃ tasmānmayā śrutam / kṛṣṇapremāmṛtaṃ nāma paramānandadāyakam // bndp_2,36.43 // atyupadravaduḥ khaghnaṃ paramāyuṣya varddhanam / dānaṃ vrataṃ tapastīrthaṃ yatkṛtaṃ tviha janmani // bndp_2,36.44 // paṭhatāṃ śṛṇvatāṃ caiva koṭikoṭiguṇaṃ bhavet / putrapradamaputrāṇāmagatī nāṃ gatipradam // bndp_2,36.45 // dhanavāhaṃ daridrāṇāṃ jayecchūnāṃ jayāvaham / śiśūnāṃ gokulānāṃ ca puṣṭidaṃ puṇyavarddhanam // bndp_2,36.46 // bālarogagrahādīnāṃ śamanaṃ śāntikārakam / ante kṛṣṇasmaraṇadaṃ bhavatāpatrayāpaham // bndp_2,36.47 // asiddhasādhakaṃ bhadre japādikaramātmanām / kṛṣṇāya yādavendrāya jñānamudrāya yogine // bndp_2,36.48 // nāthāya rukmiṇīśāya namo vedāntavedine / imaṃ mantraṃ mahādevi japanneva divā niśam // bndp_2,36.49 // sarvagrahānugrahabhāksarvapriyatamo bhavet / putrapautraiḥ parivṛtaḥ sarvasiddhisamṛddhimān // bndp_2,36.50 // niṣevya bhogānante 'pikṛṣṇāsāyujyamāpnuyāt / agastya uvāca etāvadukto bhāgavānananto mūrttistu saṃkarṣaṇasaṃjñitā vibho // bndp_2,36.51 // dharādharo 'laṃ jagatāṃ dharāyai nirdiśya bhūyo virarāma mānadaḥ / tatastu sarve sanakādayo ye samāsthitāstatparitaḥ kathādṛtāḥ / ānanda pūrṇṇaṃbunidhau nimagnāḥ sabhājayāmāsurahīśvaraṃ tam // bndp_2,36.52 // ṛṣaya ūcuḥ namo namaste 'khilaviśvābhāvana prapannabhaktārttiharāvyayātman / dharādharāyāpi kṛpārṇavāya śeṣāya viśvaprabhave namaste // bndp_2,36.53 // kṛṣṇāmṛtaṃ naḥ paripāyitaṃ vibho vidhūtapāpā bhavatā kṛtā vayam / bhavādṛśā dīnadayālavo vibho samuddharantyeva nijānhi saṃnatān // bndp_2,36.54 // evaṃ namaskṛtya phaṇīśa pādayormano vidhāyākhilakāmapūrayoḥ / pradakṣiṇīkṛtya dharādharādharaṃ sarve vayaṃ svāvasathānupāgatāḥ // bndp_2,36.55 // iti te 'bhihitaṃ rāma stotraṃ premāmṛtābhidham / kṛṣṇasya rādhākāntasya siddhidam // bndp_2,36.56 // idaṃ rāma mahābhāga stotraṃ paramadurlabham / śrutaṃ sākṣādbhagavataḥ śeṣātkathayataḥ kathāḥ // bndp_2,36.57 // yāvanti mantrajālāni stotrāṇi kavacāni ca // bndp_2,36.58 // trailokye tāni sarvāṇi siddhyantyevāsya śīlanāt / vasiṣṭha uvāca evamuktvā mahārāja kṛṣṇapremāmṛtaṃ stavam / yāvadvyarasīṃtsa munistāvatsvaryānamāgatam // bndp_2,36.59 // caturbhiradbhutaiḥ siddhaiḥ kāmarūpairmanojavaiḥ / anuyātamathotplutya strīpuṃsau hariṇau tadā / agastyacaraṇau natvā samāruruhaturmudā // bndp_2,36.60 // divyadehadharau bhūtvā saṃkhacakrādicihnitau / gatau ca vaiṣṇavaṃ lokaṃ sarva devana maskṛtam / paśyatāṃ sarvabhūtānāṃ bhārgavāgastyayostathā // bndp_2,36.61 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīya upoddhātapāde bhārgavacarite ṣaṭtriṃśattamo 'dhyāyaḥ // 36// vasiṣṭha uvāca dṛṣṭvā paraśurāmastu tadāścaryaṃ mahādbhutam / jagāda sarvavṛttāntaṃ mṛgayostu yathāśrutam // bndp_2,37.1 // tacchrutvā bhagavānsākṣādagastyaḥ kuṃbhasaṃbhavaḥ / modamāna uvācedaṃ bhārgavaṃ purataḥ sthitam // bndp_2,37.2 // agastya uvāca śṛṇu rāma mahābhāga kāryākārviśārada / hitaṃ vadāmi yatte 'dya tatkuruṣva samāhitaḥ // bndp_2,37.3 // ito vidūre sumahatsthānaṃ viṣṇoḥ sudurlabham / padāni yatra dṛśyante nyastāni sumāhātmanā // bndp_2,37.4 // yatra gaṅgā samudbhūtā vāmasya mahātmanaḥ / padāgrātkramato lokāṃstadbalestu vinigrahe // bndp_2,37.5 // tatra gatvā stavaṃ cedaṃ māsamaikamananyadhīḥ / paṭhasva niyamenaiva niyato niyatāśanaḥ // bndp_2,37.6 // yattvayā kavacaṃ pūrvamabhyastaṃ siddhimicchatā / śatrūṇāṃ nigrahārthāya tacca te siddhidaṃ bhavet // bndp_2,37.7 // vasiṣṭha uvāca eva mukto hyagastyena rāmaḥ śatrunibarhaṇaḥ / namaskṛtya munīṃ śāntaṃ nirjagāmāśramādbahiḥ // bndp_2,37.8 // punastenaiva mārgeṇa saṃprāptastatra satvaram / yatrottarātpadanyāsānnirgatā svarṇadī nṛpa // bndp_2,37.9 // tatra vāsaṃ prakalpyāsāvakṛtavraṇasaṃyutaḥ / samabhyasyatstavaṃ divyaṃ kṛṣmapremāmṛtābhidham // bndp_2,37.10 // nityaṃ vrajapatestasya stotraṃ tuṣṭo 'bhavaddhariḥ / jagāma darśanaṃ tasya jāmadagnyasya bhūpate // bndp_2,37.11 // caturvyūhādhipaḥ sākṣātkṛṣṇaḥ kamalalocanaḥ / kirīṭaṃnārkavarṇena kuṇḍalābhyāṃ ca rājitaḥ // bndp_2,37.12 // kaustubhodbhāsitoraskaḥ pītavāsā dhanaprabhaḥ / muralīvādanaparaḥ sākṣānmohanarūpadhṛk // bndp_2,37.13 // taṃ dṛṣṭvā sahasotthāya jāmadagnyo mudānvitaḥ / praṇamya daṇḍavadbhamau tuṣṭāva prayato vibhum // bndp_2,37.14 // paraśurām uvāca namo namaḥ kāraṇavigrahāya prapannapālāya surārttihāriṇe / brahmeśaviṣṇvidramukhastutāya nato 'smi nityaṃ parameśvarāya // bndp_2,37.15 // yaṃ vedavādairvividhaprakārairnirṇetumīśānamukhā na śaknuyuḥ / taṃ tvāmanirdeśyamacaṃ purāmamanantamīḍe bhava me dayāparaḥ // bndp_2,37.16 // yastveka īśo nijavāñcchitaprado dhatte tanūrlokavihāra rakṣaṇe / nānā vidhā devamanuṣyatiryagyādaḥ su bhūmerbharavāraṇāya // bndp_2,37.17 // taṃ tvāmahaṃ bhaktajanānuraktaṃ viraktamatyantamapīndirādiṣu / svayaṃ samakṣaṃvyabhicāraduṣṭacittāsvapi premanibaddhamānasam // bndp_2,37.18 // yaṃ vai prasannā asurāḥ surā narāḥ sakinnarāstiryakeyonayo 'pi hi / gatāḥ svarūpaṃ nikhalaṃ vihāya te dehastryapatyārthamamatvamīśvara // bndp_2,37.19 // taṃ devadevaṃ bhajatāmabhīpsitapradaṃ nirīhaṃ guṇavarjitaṃ ca / acintyamavyaktamaghaughanāśanaṃ prāpto 'raṇaṃ premanidhānamādarāt // bndp_2,37.20 // tapanti tāpairvividhaiḥ svadehamanye tu yajñairvividhairyajanti / svapne 'pi te rūpamalaukikaṃvibho paśyanti naivārthanibaddhavāsanāḥ // bndp_2,37.21 // ye vai tvadīyaṃ caraṇaṃ bhavaśramānnirviṇmacittā vidhivatsmaranti / namanti bhaktyātha samarcayanti vai parasparaṃ saṃsadi varṇayanti // bndp_2,37.22 // tenaikajanmodbhavapaṅkabhedanaprasaktacittā bhavatoṃ'ghripadme / taranti cānyānapi tārayanti hi bhavauṣadhaṃ nāma sudhā taveśa // bndp_2,37.23 // ahaṃ prabho kāmanibaddhacitto bhavantamāryaṃ vividhaprayatnaiḥ / ārādhayaṃ nātha bhavānabhijñaḥ kiṃ te ha vijñāpyamihāsti loke // bndp_2,37.24 // vasiṣṭha uvāca ityevaṃ jāmadagnyaṃ tu stuvantaṃ praṇataṃ puraḥ / uvācāgādhayā vācā mohayanniva māyayā // bndp_2,37.25 // kṛṣṇa uvāca hanta rāma mahābhāga siddhaṃ te kāryamuttamam / kavacasya stavasyāpi prabhāvādavadhāraya // bndp_2,37.26 // hatvā taṃ kārttavīryaṃ hi rājānaṃ dṛptamānasam / sādhayitvā piturvairaṃ kuru niḥkṣatriyāṃ mahīm // bndp_2,37.27 // mama cakrāvatāro hi kārttavīryo dharātale / kṛtakāryo dvijaśreṣṭa taṃ samāpaya mānada // bndp_2,37.28 // adya prabhṛti loke 'sminnaṃśāveśena me bhavān / cariṣyati yathā kālaṃ karttā harttā svayaṃ prabhuḥ // bndp_2,37.29 // caturviśe yuge vatsa tretāyāṃ raghuvaṃśajaḥ / rāmo nāma bhaviṣyāmi caturvyūhaḥ sanātanaḥ // bndp_2,37.30 // kausalyānandajanako rājño daśarathādaham / tadā kauśikayajñaṃ tu sādhayitvā salakṣmaṇaḥ // bndp_2,37.31 // gamiṣyāmi mahābhāga janakasya pura mahat / tatreśacāpaṃ nirbhajya pariṇīya videhajām // bndp_2,37.32 // tadā yāsyannayodhyāṃ te hariṣye teja unmadam / vasiṣṭha uvāca kṛṣṇa evaṃ samadiśya jāmadagnyaṃ taponidhim / paśyatoṃ'tardadhe tatra rāmasya mumahātmanaḥ // bndp_2,37.33 // iti śrībrahāmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīya upoddhātapāde bhargavacarite saptatriṃśattamo 'dhyāyaḥ // 37// vasiṣṭha uvāca antarddhānaṃ gate kṛṣṇe rāmastu sumahāyaśāḥ / samudriktamathātmānaṃ mene kṛṣṇānubhāvataḥ // bndp_2,38.1 // akṛtavraṇasaṃyuktaḥ pradīptāgniriva jvalan / samāyāto bhārgavo 'sīpurīṃ mahiṣmatīṃ prati // bndp_2,38.2 // yatra pāpaharā puṇyā narmadā saritāṃ varā / punāti darśanādeva prāṇinaḥ pāpino hyapi // bndp_2,38.3 // purā traya hareṇāpi niviṣṭena mahātmanā / tripurasya vināśāya kṛto yatno mahīpate // bndp_2,38.4 // tatra kiṃ varṇyate puṇyaṃ nṛṇāṃ devasvarūpiṇām / sadṛṣṭvā narmadāṃ bhūpa bhargavaḥ kulanandanaḥ // bndp_2,38.5 // namaścakāra suprītaḥ śatrusādhanatatparaḥ / namo 'stu narmade tubhyaṃ haradehasamudbhave // bndp_2,38.6 // kṣipraṃ nāśaya śatrūnme varadā bhava śobhane / ityevaṃ sa namaskṛtya narmadāṃ pāpanāśinīm // bndp_2,38.7 // dūtaṃ prasthāpayāmāsa kārttavīryārjunaṃ prati / dūta rājātvayā vācyo yadahaṃ vacmi te 'nagha // bndp_2,38.8 // na saṃdehastvayā kāryo dūtaḥ kvāpi na badhyate / yadbalaṃ tu samāśritya jamadagnimuniṃ nṛpaḥ // bndp_2,38.9 // tirastvaṃ kṛtavānmūḍha tatputro yoddhumāgataḥ / śīghraṃ nirgaccha mandātmanyuddhaṃ rāmāya dehi tat // bndp_2,38.10 // bhārgavaṃ tvaṃ samāsādya gaccha lokāntaraṃ tvarā / ityevamuktvā rājānaṃ śrutvā tasya vacastathā // bndp_2,38.11 // śīghramāgaccha bhadraṃ te vilaṃbo neha śasyate / tenaivamukto dūtastu gato haihayabhūpatim // bndp_2,38.12 // rāmoditaṃ tatsakalaṃ śrāvayāmāsa saṃsadi / sa rājātreyabhaktastu mahābalaparākramaḥ // bndp_2,38.13 // cukrodha śrutvā vācyaṃ taddūtamuttaramāvahat / kārttavīrya uvāca mayā bhujabalenaiva dattadattena medinī // bndp_2,38.14 // jitā prasahya bhūpālānbaddhvānīya nijaṃ puram / tadbalaṃ mayi vartteta yuddhaṃ dāsye tavādhunā // bndp_2,38.15 // ityutkvā visasarjjāśu dūtaṃ haihayabhūpatiḥ / senādhyakṣaṃ samāhūya provāca vadatāṃ varaḥ // bndp_2,38.16 // sajjaṃ kuru mahābhāga sainyaṃ me vīrasaṃmataḥ / yotsye rāmeṇa bhṛguṇā vilaṃbo mā bhavatviti // bndp_2,38.17 // evamukto mahāvīraḥ senādhyakṣaḥ pratāpanaḥ / sainyaṃ sajjaṃ vidhāyāśu caturaṅga nyavedayat // bndp_2,38.18 // sainyaṃ sajjaṃ samākarṇya kārttavīryo nṛpo mudā / sūtopanītaṃ svarathamāruroha viśāṃpate // bndp_2,38.19 // tasya rājñaḥ samantāttu sāmantā maṇḍaleśvarāḥ / anekākṣauhiṇīyuktāḥ parivāryopatasthire // bndp_2,38.20 // nāgāstu koṭiśastatra hayasyandanapattayaḥ / asaṃkhyātā mahārāja sainye sāgarasannibhe // bndp_2,38.21 // dṛśyante tatra bhūpālā nānāvaṃśasamudbhavāḥ / mahāvīrā mahākāyā nānāyuddhaviśāradāḥ // bndp_2,38.22 // nānāśastrāstrakuśalā nānāvāhagatā nṛpāḥ / nānālaṅkārasaṃyuktā mattā dānavibhūṣitāḥ // bndp_2,38.23 // mahāmātrakṛteddeśā bhānti nāgā hyanekaśaḥ / nānājñātisamutpannā hayāḥ pavanaraṃhasaḥ // bndp_2,38.24 // plavanto bhānti bhūpāla sādibhiḥ kṛtaśikṣaṇāḥ / syandanāni sudīrghāṇi javanāśvayutāni ca // bndp_2,38.25 // cakranirghoṣayuktāni prāvṛṇmeghopamāni ca / padātayastu rājante khaḍgacarmadharā nṛpa // bndp_2,38.26 // ahaṃpūrvamahaṃpūrvamityahaṃpūrvakānvitāḥ / yadā pracalitaṃ sainyaṃ kārttavīryārjunasya vai // bndp_2,38.27 // tadā prācchāditaṃ vyoma rajasā ca diśo daśa / nānāvāditranirghoṣairhayānāṃ hreṣitaistathā // bndp_2,38.28 // gajānāṃ bṛṃhitai rājanvyāptaṃ gaganamaṇḍalam / mārge dadarśa rājendro viparītāni bhūpate // bndp_2,38.29 // śakunāni raṇe tasya mṛtyudautyakarāṇi ca / muktakeśāṃ chinnanāsāṃ rudatīṃ ca digaṃbarām // bndp_2,38.30 // kṛṣṇavastraparīdhānāṃ vanitāṃ sa dadarśa ha / kucailaṃ patitaṃ bhagnaṃ nagnaṃ kāṣāyavāsasam // bndp_2,38.31 // aṅgahīnaṃ dadarśāsau naraṃ duḥśitamānasam / godhāṃ ca śaśakaṃ śalyaṃ riktakumbhaṃ sarīmṛpam // bndp_2,38.32 // kārpāsaṃ kacchapaṃ tailaṃ lavaṇaṃ cāsthikhaṇḍakam / svadakṣiṇe śṛgālaṃ ca kurvantaṃ bhairvaṃ ravam // bndp_2,38.33 // rogiṇaṃ puṃlkasaṃ caiva vṛṣaṃ ca śyenabhallukau / dṛṣṭvāpi prayayau yoddhuṃ kālapāśāvṛto hajhāt // bndp_2,38.34 // narmadottaratīrastho hyakṛtavraṇasaṃyutaḥ / vaṭacchāyāsamāsīno rāmo 'paśyadupāgatam // bndp_2,38.35 // kārttavīryaṃ nṛpavaraṃ śatakoṭinṛpānvitam / sahasrākṣauhiṇīyuktaṃ dṛṣṭvā babhūva ha // bndp_2,38.36 // adya me siddhimāyātaṃ kāryaṃ cirasamīhitam / yaddṛṣṭigocaro jātaḥ kārtavīryo nṛpādhamaḥ // bndp_2,38.37 // ityevamuktvā cotthāya dhṛtvā paraśumāyudham / vyañjṛbhatārināśāyasiṃhaḥ kruddho yathā tathā // bndp_2,38.38 // dṛṣṭvā samudyataṃ rāmaṃ sainikānāṃ vadhāya ca / cakaṃpire bhṛśaṃ sarve mṛtyoriva śarīriṇaḥ // bndp_2,38.39 // sa yatra yatrānilaraṃhasaṃ bhṛguścikṣepa roṣeṇa yutaḥ paraśvadham / tatastataśchinnabhujorukaṅgharā nāgā hayāḥ śūranarā nipetuḥ // bndp_2,38.40 // yathā gajendro madayuksamantato nālaṃ vanaṃ bharddayati pradhāvan / tathaiva rāmo 'pi manonilaujā vimarddayāmāsa nṛpasya senām // bndp_2,38.41 // dṛṣṭvā tamitthaṃ praharantamojasā rāmaṃ raṇe śastrabhṛtāṃ variṣṭham / udyamya cāpaṃ mahadāsthito rathaṃ sṛjyaṃ ca kṛtvā kilamansyarājaḥ // bndp_2,38.42 // ākṛṣya vāṇānanalogratejasaḥ samākiranbhārgavamāsasāda / dṛṣṭvā tamāyāntamatho mahātmā rāmo gṛhītvā dhanuṣaṃ mahogram // bndp_2,38.43 // vāyavyamastraṃ vidadhe ruṣāpluto nivārayanmaṅgalabāṇavarṣam / sa cāpi rājātibalo manasvī sasarja rāmāya tu parvatāstram // bndp_2,38.44 // tastaṃbha tenātibalaṃ tadastraṃ vāyavyamiṣvastravidhānadakṣaḥ / rāmo 'pi tatrātibalaṃ viditvā taṃ matsyarājaṃ vividhāstrapūgaiḥ // bndp_2,38.45 // kirantamājau prasabhaṃ sumoca nārāyaṇāstraṃ vidhimantrayuktam / nārāyaṇāstre bhṛguṇā prayukte rāmeṇa rājannṛpatervadhāya // bndp_2,38.46 // diśastu sarvāḥ subhṛśaṃ hi tejasā prajajvalurmatsyapatiścakaṃpe / rāmastu tasyātha vilakṣya kampaṃ bāṇaiścaturbhirnijaghāna vāhān // bndp_2,38.47 // śareṇa caikena dhvajaṃ mahātmā ciccheda cāpaṃ ca śaradvayena / bāṇena caikena prasahya sārathiṃ nipātya bhūmau rathamārddayattribhiḥ // bndp_2,38.48 // tyaktvā rathaṃ bhūmigataṃ ca maṅgalaṃ paraśvadhenāśu jaghāna mūrddhani / sa bhinnaśīrṣo rudhiraṃ vamanmuhurmarcchāmavāpyātha mamāra ca kṣaṇāt // bndp_2,38.49 // tatsainyamastreṇa ca saṃpradagdhaṃ vināśamāyādatha bhasmasātkṣaṇāt / tasminnipatite rājñi candravaṃśasamudbhave // bndp_2,38.50 // maṅgale nṛpatiśreṣṭhe rāmo harṣamupāgataḥ // bndp_2,38.51 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyama bhāge tṛtīya upoddhātapāde bhārgavacarite aṣṭātriṃśattamo 'dhyāyaḥ // 38// vasiṣṭha uvāca matsyarāje nipatite rājā yuddhaviśāradaḥ / rājendrānprerayāmāsa kārttavīryo mahābalaḥ // bndp_2,39.1 // bṛhadbalaḥ somadatto vidarbho mithileśvaraḥ / niṣadhādhipatiścaiva magadhādhipatistathā // bndp_2,39.2 // āyayuḥ samare yoddhaṃ bhārgavedreṇa bhūpate / varṣantaḥ śarajālāni nānāyuddhaviśāradāḥ // bndp_2,39.3 // vīrābhimāninaḥ sarve haihayasyājñayā tadā / pinākahastaḥ sa bhṛgurjvaladagniśikhopamaḥ // bndp_2,39.4 // cikṣepa nāgapāśaṃ ca ābhimantrya śarottamam / tadastraṃ bhārgave dreṇa kṣiptaṃ saṃgrāmamūrddhani // bndp_2,39.5 // cakartta gāruḍāstreṇa somadatto mahābalaḥ / tataḥ kruddho mahābhāgo rāmaḥ śatruvidāraṇaḥ // bndp_2,39.6 // rudradattena śūlena somadattaṃ jaghāna ha / bṛhadbalaṃ ca gadayā vidarbhaṃ muṣṭinā tathā // bndp_2,39.7 // maithilaṃ mudgareṇaiva śaktyā ca niṣadhādhipam / māgadhañcaraṇāghātairastrajālena sainikān // bndp_2,39.8 // nihatya nikhilāṃ senāṃ saṃhārāgnisamīraṇe / dudrāva kārttavīryaṃ ca jāmadagnyo mahābalaḥ // bndp_2,39.9 // dṛṣṭvā taṃ yoddhumāyāntaṃ rājāno 'nye mahārathāḥ / kāryyākāryavidhānajñāḥ pṛṣṭe kṛtvā ca haihayam // bndp_2,39.10 // rāmeṇa yuyudhuścaiva darśayantaśca sauhṛdam / kānyakubjāśca śataśaḥ saurāṣṭrāvantayastathā // bndp_2,39.11 // cakruśca śarajālāni rāmasya ca samantataḥ / śarajālāvṛtasteṣāṃ rāmaḥ saṃgrāmamūrddhani // bndp_2,39.12 // na cādṛśyata rājendra tadā sa tvakṛtavraṇaḥ / sasmāra rāmacaritaṃ yaduktaṃ hariṇena vai // bndp_2,39.13 // kuśalaṃ bhārgavendrasya yācamāno hariṃ muniḥ / etasminneva kāle tu rāmaḥ śastrāstrakovidaḥ // bndp_2,39.14 // vidhūya śarajālāni vāyavyāstreṇa mantravit / udatiṣṭhadraṇākāṅkṣī nīhārādiva bhāskaraḥ // bndp_2,39.15 // trirātraṃ samare rāmastaiḥ sārddhaṃ yuyudhe balī / dvādaśākṣauhiṇīstatra ciccheda laghuvikramaḥ // bndp_2,39.16 // rambhāstambhavanaṃ yadvat paraśvadhavarāyudhaḥ / sarvāṃstānbhūpavargāṃśca tadīyaśca mahācamūḥ // bndp_2,39.17 // dṛṣṭvā vinihatāṃ tena rāmeṇa sumahātmanā / ājagāma mahāvīryaḥ sucandraḥ sūryavaṃśajaḥ // bndp_2,39.18 // lakṣarājanyasaṃyuktaḥ saptākṣauhiṇisaṃyutaḥ / tatrānekamahāvīrā garjantastoyadā iva // bndp_2,39.19 // kaṃpayanto bhuvaṃ rājan yuyudhurbhārgaveṇa ca / teḥ prayuktāni śastrāṇi mahāstrāṇi ca bhūpate // bndp_2,39.20 // kṣaṇena nāśayāmāsa bhārgavendraḥ pratāpavān / gṛhītvā paraśuṃ divyaṃ kālātakayamopamam // bndp_2,39.21 // kālayansakalā senāṃ ciccheda bhugunandanaḥ / karṣakastu yathā kṣetre pakvaṃ dhānyaṃ tathā tṛṇam // bndp_2,39.22 // niśeṣayati dātreṇa tathā rāmeṇa tatkṛtam / lakṣarājanyasainyaṃ tadadṛṣṭvā rāmeṇa dāritam // bndp_2,39.23 // sucandraḥ pṛthivīpālo yuyudhe saṃgare nṛpa / tāvubhau tatra saṃkṣubdhau nānāśastrāstrakovidau // bndp_2,39.24 // yuyudhāte mahāvīrau munīśanṛpatīśvarau / rāmo 'smai yāni śastrāṇi cikṣepāstrāṇi cāpi hi // bndp_2,39.25 // tāni sarvāṇi ciccheda sucandro yuddha paṇḍitaḥ / tataḥ kruddho raṇe rāmaḥ sucandraṃ pṛthivīśvaram // bndp_2,39.26 // kṛtapratikṛtābhijñaṃ jñātvopaspṛśya vāryatha / nārāyaṇāstraṃ viśikhe saṃdadhe cānivāritam // bndp_2,39.27 // tadastraṃ śatasūryābhaṃ kṣiptaṃ rāmeṇa dhīmatā / hṛṣṭottīrya rathātsadyaḥ sucandraḥ praṇanāma ha // bndp_2,39.28 // sarvāstrapūjyaṃ taccāpi nārāyaṇavinirmitam / tamevaṃ praṇataṃ tyaktvā yathau nārāyamantikam // bndp_2,39.29 // vismito 'bhūttadā rāmaḥ samare śatrasūdanaḥ / dṛṣṭvā vyarthaṃ mahāstraṃ tadbhūpaṃ svasthaṃ vilokya ca // bndp_2,39.30 // rāmaḥ śaktiṃ ca musalaṃ tomaraṃ paṭṭiśaṃ tathā / gadāṃ ca paraśuṃ kopācchikṣepa nṛpamūrddhani // bndp_2,39.31 // jagrāha tāni sarvāṇi sucandro līlayaiva hi / cikṣepa śivaśūlaṃ ca rāmo nṛpataye yadā // bndp_2,39.32 // babhūva puṣpamālāṃ ca tacchūlaṃ nṛpatergale / dadarśa ca purastasya bhadrakālīṃ jagatprasūm // bndp_2,39.33 // vahantīṃ muṇḍamālāṃ ca vikaṭāsyāṃ bhayaṅkarīm / siṃhasthāṃ ca trinetrāṃ ca triśūlavaradhāriṇīm // bndp_2,39.34 // dṛṣṭvā vihāya śastrāstraṃ namaskṛtya samaiḍata / rāma uvāca namostu te śaṅkaravallabhāyai jagatsavitryai samalaṅkṛtāyai // bndp_2,39.35 // nānāvibhūṣābhiribhārigāyai prapannarakṣāvihitodyamāyai / dakṣaprasūtyai himavadbhavāyai maheśvarārddhaṅgasamāsthitāyai // bndp_2,39.36 // kālyai kalānāthakalādharāyai bhaktapriyāyai bhuvanādhipāyai / tārābhidhāyai śivatatparāyai gaṇeśvarārādhitapādukāyai // bndp_2,39.37 // parātparāyai parameṣṭhidāyai tāpatrayonmūlanacintanāyai / jagaddhitāyāstapuratrayāyai bālādikāyai tripurābhidhāyai // bndp_2,39.38 // samastavidyāsuvilāsadāyai jagajjananyai nihitāhitāyai / bakānanāyai bahusākhyadāyai vidhvastanānāsuradānvāyai // bndp_2,39.39 // varābhayālaṅkṛtadorlatāyai samastagīrvāṇanamaskṛtāyai / pītāṃbarāyai pavanāśugāyai śubhapradāyai śivasaṃstutāyai // bndp_2,39.40 // nāgārigāyai navakhaṇḍapāyai nīlācalābhāṃ galasatprabhāyai / laghukramāyai lalitābhidhāyai lekhādhipāyai lavaṇākarāyai // bndp_2,39.41 // lolekṣaṇāyai layavarjitāyai lākṣārasālaṅkṛtapaṅkajāyai / ramābhidhāyai ratisupriyāyai rogāpahāyai racitākhilāyai // bndp_2,39.42 // rājyapradāyai ramaṇotsukāyai ratnaprabhāyai rucirāṃbarāyai / namo namaste parataḥ purastāt pārśvādharordhvaṃ ca namo namaste // bndp_2,39.43 // sadā ca sarvatra namo namaste namo namaste 'khilavigrahāyai / prasīda deveśi mama pratijñāṃ purā kṛtāṃ pālaya bhadrakāli // bndp_2,39.44 // tvameva mātā ca pitā tvameva jagattrayasyāpi namo namaste / vasiṣṭha uvāca evaṃ stutā tadā devī bhadrakālī tarasvinī // bndp_2,39.45 // uvāca bhārgavaṃ prītā varadānakṛtotsavā / bhadrakālyuvāca vatsa rāma mahābhāga prītāsmi tava sāṃpratam // bndp_2,39.46 // varaṃ varaya matto yastvayā cābhyarthitā hṛdi / rāma uvāca mātaryadi varo deyastvayā me bhaktava tsale // bndp_2,39.47 // tatsucandraṃ jaye yuddhe tavānugrahabhājanam / iti me 'bhihitaṃ devi kuru prītena cetasā // bndp_2,39.48 // yena kenāpyupāyena jaganmātarnamo 'stu te / bhadrakālyuvāca āgneyāstreṇa rājendraṃ sucandraṃ naya madgṛham // bndp_2,39.49 // mamātipriyamadyaiva pārṣado me bhavatvayam / vasiṣṭha uvāca ityuktamākarṇya sa bhārgavendro devyāḥ priyaṃ kartumathodyato 'bhūt // bndp_2,39.50 // prāṇānniyamyācamanaṃ ca kṛtvā sucandramuddiśya ca tatsamādadhe / astraṃ prayuktaṃ nṛpatervadhāya rāmeṇa rājan prasabhaṃ tadā tat // bndp_2,39.51 // dagdhvā vapurbhūtamayaṃ tadīyaṃ nināya lokaṃ paradevatāyāḥ / tatastu rāmeṇa kṛtapraṇāmā sā bhadrakālo jagadādikartrī // bndp_2,39.52 // antarhitābhūdatha jāmadagnyastasthau raṇebhūpavadhābhikāṅkṣī // bndp_2,39.53 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīya upoddhātapāde bhārgavacarite ekonacatvāriṃśattamo 'dhyāyaḥ // 39// vasiṣṭha uvāca sucandre patite rājan rājendrāṇāṃ śiromaṇau / tatputraḥ puṣkarākṣastu rāmaṃ yoddhumathāgataḥ // bndp_2,40.1 // sa rathastho mahāvīryaḥ sarvaśastrāstrakovidaḥ / abhivīkṣya raṇetyugraṃ rāmaṃ kālātakopamam // bndp_2,40.2 // cakāra śarajālaṃ ca bhārgavendrasya sarvataḥ / muhūrttaṃ jāmadagnyo 'pi bāṇaiḥ saṃjhadito 'bhavat // bndp_2,40.3 // tato niṣkamya sahasā bhārgavendro mahābalaḥ / śarabandhānmahārāja samudaikṣata sarvataḥ // bndp_2,40.4 // dṛṣṭvā taṃ puṣkārākṣaṃ tu sucandratanayaṃ tadā / krodhamāhārayāmāsa didhakṣanniva pāvakaḥ // bndp_2,40.5 // sa krodhena samāviṣṭo vāruṇaṃ samavāsṛjat / tato meghāḥ samutpannā garjanto bhairavānnavān // bndp_2,40.6 // vavṛṣurjaladhārābhiḥ plāvayanto dharāṃ nṛpa / puṣkarākṣo mahāvīryo vāyavyāstrumavāsṛjat // bndp_2,40.7 // tena te 'darśanaṃ nītāḥ sadya eva balāhakāḥ / atha rāmo bhṛśaṃ kruddho brāhmaṃ tatrābhisaṃdadhe // bndp_2,40.8 // puṣkarākṣo 'pi tenaiva vicakarṣa mahābalaḥ / brāhma so 'pyāhitaṃ dṛṣṭvā daṇḍāhata ivāragaḥ // bndp_2,40.9 // ghoraṃ paraśumādāya niḥśvasaṃstamadhāvata / rāmasyādhāvatastatra puṣkarākṣo dhanurdharaḥ // bndp_2,40.10 // saṃdadhe pañcaviśikhāndīptāsyānuragāniva / ekaikena ca bāṇena hṛdi śīrṣe bhujadvaye // bndp_2,40.11 // śikhāyāṃ ca kramādbhittvā tastaṃbha bhṛśa māturam / sa caivaṃ pīḍīto rāmaḥ puṣkarākṣeṇa saṃyuge // bndp_2,40.12 // kṣaṇaṃ sthitvā bhṛśaṃ dhāvanparaśuṃ mūrdhnyapatayāt / śikhāmārabhya pādāntaṃ puthkarākṣaṃ dvidhākarot // bndp_2,40.13 // patite śakale bhūmau tatkālaṃ paśyatā nṛṇām / āścaryaṃ sumāhajjātaṃ divi caiva divau kasām // bndp_2,40.14 // vidārya rāmastaṃ krodhātpuṣkarākṣa mahābalam / tatsainyamadahatkruddhaḥ pāvako vipinaṃ yathā // bndp_2,40.15 // yato yato dhāvati bhārgavendro mano 'nilaujāḥ praharanparaśvadham / tatastato vājirathebhamānavā nikṛttagātrāḥ śataśo nipetuḥ // bndp_2,40.16 // rāmeṇa tatrā tibalena saṃgare nihanyamānāstu paraśvadhena / hā tāta mātastviti jalpamāṃnā bhasmībabhūvuḥ suvicūrṇitāstadā // bndp_2,40.17 // muhūrttamātreṇa ca bhārgaveṇa tatpuṣkarākṣasya balaṃ samagram / anekarājanyakulaṃ hateśvaraṃ itaṃ navākṣauhiṇikaṃ bhṛśāturam // bndp_2,40.18 // patite puṣkarākṣe tu kārttavīryārjunaḥ svayam / ājagāma mahāvīryaḥ suvarṇarathamāsthitaḥ // bndp_2,40.19 // nānāśastrasamākīrṇaṃ nānāratnaparicchadam / daśanalvapramāṇaṃ ca śatavājiyutaṃ nṛpaḥ // bndp_2,40.20 // yute bāhusahasreṇa nānāyudhadhareṇa ca / babhau svarlokamārokṣyandehati sukṛtī yathā // bndp_2,40.21 // putrāstasya mahāvīryāḥ śataṃ yuddhaviśāradāḥ / senāḥ saṃvyūhya saṃtasthuḥ saṃgrāme piturājñayā // bndp_2,40.22 // kārttavīryastu balavānrāmaṃ dṛṣṭvā raṇājire / kālāntakayamaprakhyaṃ yoddhuṃ samupacakrame // bndp_2,40.23 // dakṣe pañcaśataṃ bāṇānvāme pañcaśataṃ dhanuḥ / jagrā ha bhārgavendrasya samare jetumudyataḥ // bndp_2,40.24 // bāṇavarṣaṃ cakārātha rāmasyopari bhūpate / yathā balāhako vīra parvatopari varṣati // bndp_2,40.25 // bāṇavarṣeṇa nenājau satkṛto bhṛgunandanaḥ / jagrāha svaghanurdivyaṃ bāṇavarṣaṃ tathākarot // bndp_2,40.26 // tāvubhauraṇasaṃdṛptau tadā bhārgavahaihayau / cakraturyaddhamatulaṃ tumulaṃ lomaharṣaṇam // bndp_2,40.27 // brahmāstraṃ ca sabhūpālaḥ saṃdadhe raṇamūrddhani / vadhāya bhārgavendrasya sarvaśastrāstradhṛgabalī // bndp_2,40.28 // rāmo 'pi vāryupaspṛśya brahmaṃ brāhmaya saṃdadhe / tato vyomni sadā sakte dve cāpya stre narādhipa // bndp_2,40.29 // vavṛdhāte jagatprānte tejasā jvalanārkavat / trayo lokāḥ sapātālā dṛṣṭvā tanmahadadbhutam // bndp_2,40.30 // jvaladastrayugaṃ taptā menire 'syopasaṃyamam / rāmastadā vīkṣya jagatpraṇāśaṃ jagannivāsoktamathāsmarattadā // bndp_2,40.31 // rakṣā vidheyādya mayāsya saṃyamo nivāraṇīyaḥ paramāṃśadhāriṇā / iti vyavasya prabhurugratejā netradvayenātha tadastrayugamam // bndp_2,40.32 // pītvātirāmaṃ jagadākalayya tasthau kṣaṇaṃ dhyānagato mahātmā / dhyānaprabhāveṇa tatastu tasya brahmāstrayugmaṃ vigataprabhāvam // bndp_2,40.33 // papāta bhūmau sahasātha tatkṣaṇaṃ sarvaṃ jagatsvāsthyamupājagāma / sa jāmadagnyo mahātāṃ mahīyānsraṣṭuṃ tathā pālayituṃ nihantum // bndp_2,40.34 // vibhustathāpīha nijaṃprabhāvaṃ gopāyituṃ lokavidhiṃ cakāra / dhanurddharaḥ śūratamo mahasvānsadagraṇīḥ saṃsadi tathyavaktā // bndp_2,40.35 // kalākalāpeṣu kṛtaprayatno vidyāsu śāstreṣu budho vidhijñaḥ / evaṃ nṛloke prathayansvabhāvaṃ sarvāṇi kalyāni karoti nityam // bndp_2,40.36 // sarve tu lokā vijitāstu tena rāmeṇa rājanyaniṣūdanena / evaṃ sa rāmaḥ prathitaprabhāvaḥ praśāmayitvā tu tadastrayugmam // bndp_2,40.37 // punaḥ pravṛtto nidhanaṃ prakartuṃ raṇāgaṇe haihayavaṃśaketoḥ / tuṇīrataḥ patriyugaṃ gṛhītvā puṅkhe nidhāyātha dhanurjyakāyām // bndp_2,40.38 // ālakṣya lakṣyaṃ nṛpakarṇayugmaṃ cakartta cūḍāmaṇihartukāmaḥ / sa kṛttakarṇo nṛpatirmahātmā vinirjitāśeṣajagatpravīraḥ // bndp_2,40.39 // mene nijaṃ vīryamiha praṇaṣṭaṃ rāmeṇa bhūmīśatiraskṛtātmā / kṣaṇaṃ dharādhīśatanurvivarṇā gatānubhāvā nṛpaterbabhūva // bndp_2,40.40 // lekhyeva saccitrakaraprayuktā sudīnacittasya vilakṣyate 'ga / tataḥ sa rājā nijavīryavaibhavaṃ samastalokādhikatāṃ prayātam // bndp_2,40.41 // vicintya paulastyajayādilabdhaṃ śocannivāsītsa jayābhikāṅkṣīṃ / dadhyau punarmīlitalocano nṛpau dattaṃ tamātreyakulapradīpam // bndp_2,40.42 // yasya prabhāvānugṛhīta ojasā tiraścakārā khilalokapālakān / yadāsya hṛdyeṣa mahānubhāvo dattaḥ prayāto na hi darśanaṃ tadā // bndp_2,40.43 // khinno 'timātraṃ dharaṇīpatistadā punaḥ punardhyānapathaṃ jagāma / sa dhyāyamāno 'pi na cājagāma datto manogocaramasya rājan // bndp_2,40.44 // tapasvino dāntatamasya sādhoranāgaso duṣkṛtikāriṇo vibhuḥ / evaṃ yadātrestanayo mahātmā dṛṣṭo na ca dhyānapathe nṛpeṇa // bndp_2,40.45 // tadātiduḥ khena vidūyamānaḥ śokena mohena yuto babhūva / taṃ śokamagnaṃ nṛpatiṃ mahātmā rāmo jagādākhilacittadarśī // bndp_2,40.46 // mā śokabhāvaṃ nṛpate prayāhi naivānuśocanti mahānubhāvāḥ / yaste varāyābhavamādisarge sa eva cāhaṃ taṃva sādanāya // bndp_2,40.47 // samāgatastvaṃ bhavadhīracittaḥ saṃgrāmakāle na viṣādacarcā / sarvo hi lokaḥ svakṛtaṃ bhunakti śubhāśubhaṃ daivakṛtaṃ vipāke // bndp_2,40.48 // anyonako 'pyasya śubhāśubhasya viparyayaṃ kartumalaṃ nareśa / yatte supuṇyaṃ bahujanmasaṃcitaṃ teneha dattasya varārhapātram // bndp_2,40.49 // jāto bhavānadya tu duṣkṛtasya phalaṃ prabhuṅkṣva tvamihārjitasya / gururvimatyāpakṛtastvayā me yatastataḥ karṇanikṛntanaṃ te // bndp_2,40.50 // kṛtaṃ mayā paśya harantamojasā cūḍāmaṇiṃ māmapatdṛtya te yaśaḥ / ityevamuktvā sa bhṛgurmahātmā niyojya bāṇaṃ ca vikṛṣya cāpam // bndp_2,40.51 // cikṣepa rājñaḥ sa tu lāghavena cchittvā maṇiṃ rāmamamupājagāma / tadvīkṣya karmāsya muneḥ sutasya sa cārjuno haihayavaṃśadharttā // bndp_2,40.52 // samudyato 'bhūtpunarapyudāyudhastaṃ hantumājau dvijamātmaśatrum / śūlaśaktigadācakrakhaḍhgapaṭṭiśatomaraiḥ // bndp_2,40.53 // nānāpraharaṇaiścānyairājaghāna dvijātmajam / sa rāmo lāghavenaiva saṃprakṣiptānyanena ca // bndp_2,40.54 // śūlādīni cakarttāśu madhya eva nijāśugaiḥ / sa rājā vāryupaspṛśya sasarjāgneyamuttamam // bndp_2,40.55 // astraṃ rāmo vāruṇena śamayāmāsa satvaram / gāndharvaṃ vidadhe rājā vāyavyenāhanadvibhum // bndp_2,40.56 // nāgāstraṃ gāruḍenāpi rāmaściccheda bhūpate / dattena dattaṃ yacchūlamavyarthaṃ mantrapūrvakam // bndp_2,40.57 // jagrāha samare rājā bhārgavasya vadhāya ca / tacchūlaṃ śatasūryābhamanivāryaṃ surāsuraiḥ // bndp_2,40.58 // cikṣepa rāmamuddiśya samagreṇa balena saḥ / mūrdhni tadbhārgavasyātha nipapāta mahīpate // bndp_2,40.59 // tena śūlaprahāreṇa vyathito bhārgavastadā / mūrcchāmavāpa rājendra papāta ca hariṃ smaran // bndp_2,40.60 // patite bhārgave tatra sarve devā bhayākulāḥ / samājagmuḥ puraskṛtya brahmaviṣṇumaheśvarān // bndp_2,40.61 // śaṅkarastu mahājñānī sākṣānmṛtyuñjayaḥ prabhuḥ / bhārgavaṃ jīvayāmāsa saṃjīvanyā sa vidyayā // bndp_2,40.62 // rāmastu cetanāṃ prāpya dadarśa purataḥ surān / praṇanāma ca rājendra bhaktyā brahmādikāṃstu tān // bndp_2,40.63 // te stutā bhārgavendreṇa sadyo 'darśanamāgatāḥ / sa rāmo vāryuspṛśya jajāpa kavacaṃ tu tat // bndp_2,40.64 // utthitaśca susaṃrabdho nirdahanniva cakṣuṣā / smṛtvā pāśupataṃ cāstraṃ śivadattaṃ sa bhārgavaḥ // bndp_2,40.65 // sadyaḥ saṃhṛtavāṃstattu kārttavīryaṃ mahābalam / sa rājā dattabhaktastu viṣṇoścakraṃ sudarśanam / praviṣṭo bhasmasājjātaṃ śarīraṃ bāhunandana // bndp_2,40.66 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamabhāge tṛtīya upoddhātapāde bhārgavacarite kārttavīryavadho nāma catvāriṃśattamo 'dhyāyaḥ // 40// vasiṣṭha uvāca dṛṣṭvā piturvadhaṃ ghoraṃ tatputrāste śataṃ tvarā / vārayāmāsuratyugraṃ bhārgavaṃ svabaleḥ pṛthak // bndp_2,41.1 // ekaikākṣaihiṇīyuktāḥ sarve te yuddhadurmadāḥ / saṃgrāmaṃ tumulaṃ cakruḥ saṃrabdhāstu piturvadhāt // bndp_2,41.2 // rāmastu dṛṣṭvā tatputrāñchūrānraṇaviśāradān / paraśvadhaṃ samādāya yuyudhe taiśca saṃgare // bndp_2,41.3 // tāṃ senāṃ bhagavānrāmaḥ śatākṣauhiṇisaṃmitām / nijaghāna tvarāyukto muhurttadvayamātrataḥ // bndp_2,41.4 // niḥśeṣitaṃ svasainyaṃ tu kuṭhāreṇaiva līlayā / dṛṣṭvā rāmeṇa tesarve yuyudhurvīryasaṃmatāḥ // bndp_2,41.5 // nānāvidhāni divyāni praharanto mahojasaḥ / parito maṇḍalaṃ cakrurbhārgavasya mahātmanaḥ // bndp_2,41.6 // atha rāmo 'pi balavāṃsteṣāṃ maṇḍalamadhyagaḥ / vireje bhagavānsākṣādyathā nābhistu cakragā // bndp_2,41.7 // nṛtyannivācau virarāja rāmaḥ śataṃ punaste parito bhramantaḥ / rejuśca gopī gaṇamadhyasaṃsthaḥ kṛṣṇo yathā tāḥ parito bhramantyaḥ // bndp_2,41.8 // tadā tu sarve druhiṇapradhānāḥ samāgatāḥ svasvavimānasaṃsthāḥ / samākirannandanamālyavarṣaiḥ samantato rāmamahīnavīryam // bndp_2,41.9 // yaḥ śastrapādādudatiṣṭhata dhvanir huṃkāragarbho divamaspṛśansa vai / tauryatrikasyeva śarakṣatāni bhāntīva yadvannakhadantapātāḥ // bndp_2,41.10 // krandanti śastraiḥ kṣatavikṣatāṅgā gāyanti yadvatkila gītavijñāḥ / evaṃ pravṛttaṃ nṛpayuddhamaṇḍalaṃ paśyanti devā bhṛśavismitākṣaḥ // bndp_2,41.11 // tatastu rāmo 'vanipālaputrāñjighāṃsurājau vividhāstrapūgaiḥ / pṛthakcakārātiba lāṃstu maṇḍaladvicchidya paṅktiṃ prabhurāttacāpaḥ // bndp_2,41.12 // ekaikaśastānnijaghāna vīrāñchataṃ tadā pañca tataḥ palāyitāḥ / śūro vṛṣāsyo vṛṣaśūrasenau jayadhvajaścāpi vibhinnadhairyāḥ // bndp_2,41.13 // mahābhayenātha parītacitā himādripādāntarakānanaṃ ca / pṛthaggatāste suparīpsavo nṛpā na ko 'pi kāṃsviddadṛśe bhṛśārttaḥ // bndp_2,41.14 // rāmo 'pi hatvā nṛpacakramājau rājñaḥ sahāyarthamupāgataṃ ca / samanvito 'sāvakṛtavraṇena sasnau mudāgatya ca narmadāyām // bndp_2,41.15 // srātvā nityakriyāṃ kṛtvā saṃpūjya vṛṣabhadhvajam / pratasthe draṣṭumurvīśa śivaṃ kailāsavāsinam // bndp_2,41.16 // gurupatnīmumāṃ cāpi sutau skandavināyakau / manoyāyī mahātmāsāvakṛtavraṇasaṃyutaḥ // bndp_2,41.17 // kṛtakāryo mudā yuktaḥ kailāsaṃ prāpya tatkṣaṇam / dadarśa tatra nagarīṃ mahatīmalakābhidham // bndp_2,41.18 // nānāmaṇigaṇākīrṇabhavanairupaśobhitām / nānārupadharairyakṣaiḥ śobhitāṃ citrabhūṣaṇaiḥ // bndp_2,41.19 // nānāvṛkṣasamākīṇairvanaiścopavanairyutām / dīrghikābhiḥ sudīrghābhistaḍāgaiścopaśobhitām // bndp_2,41.20 // sarvato 'pyāvṛtāṃ bāhye sītayālakanandayā / tatra devāṅganāsnānamuktakuṅkumapiñjaram // bndp_2,41.21 // tṛṣāvira hitāścāṃbhaḥ pibanti kariṇo mudā / yatra saṃgītasaṃnādā śrūyante tatratatra ha // bndp_2,41.22 // gandharvairapsarobhiśca satataṃ sahakāribhiḥ / tāṃ dṛṣṭvā bhārgavo rājanmudā paramayā yutaḥ // bndp_2,41.23 // yayau tadūrdhvaṃ śikharaṃ yatra śevaparaṃ gṛham / tato dadarśa rājendra snigdhacchāyaṃ mahāvaṭam // bndp_2,41.24 // tasyādhastādvarāvāsaṃ susevyaṃ siddhasaṃyutam / dadarṃśa tatra prākāraṃ śatayojanamaṇḍalam // bndp_2,41.25 // nānāratnācitaṃ ramyaṃ caturdvāraṃ gaṇāvṛtam / nandīśvaraṃ mahākālaṃ raktākṣaṃ vikaṭodaram // bndp_2,41.26 // piṅgalākṣaṃ viśālākṣaṃ virūpākṣaṃ ghaṭodaram / mandāraṃ bhairavaṃ bāṇaṃ ruruṃ bhairavameva ca // bndp_2,41.27 // vīrakaṃ vīrabhadraṃ ca caṇḍaṃ bhṛṅgiṃ riṭiṃ mukham / siddhendranātharudrāṃśca vidyādharamahoragān // bndp_2,41.28 // bhūtapretapiśācāṃśca kūṣmāṇḍānbrahmarākṣasān / vetālāndānavendrāṃśca yogīndrāṃśca jaṭādharān // bndp_2,41.29 // yakṣakiṃpuruṣāṃścaiva ḍākinīyo ginīstathā / dṛṣṭvā nandyā5yā tatra praviṣṭo 'ntarmudānvitaḥ // bndp_2,41.30 // dadarśa tatra bhuvanairāvṛtaṃ śivamandiram / caturyojanavistīrṇaṃ tatra prāgdvārasaṃsthitau // bndp_2,41.31 // dṛṣṭvā vāme kārttikeya dakṣa caiva vināyakam / nanāma bhārgavastau dvau śivatulyaparākramau // bndp_2,41.32 // pārṣadapravarāstatra kṣetrapālāśca saṃsthitāḥ / ratnasiṃhāsanasthāśca ratnabhūṣamabhūṣitāḥ // bndp_2,41.33 // bhārgavaṃ praviśantaṃ tu hyapṛcchañśivamandiram / vināyako mahārāja kṣaṇaṃ tiṣṭhetyuvāca ha // bndp_2,41.34 // nidrito hyumayā yukto mahādevo 'dhuneti ca / īśvarājñāṃ gṛhītvāhamatrāgatyakṣaṇāntare // bndp_2,41.35 // tvayā sārddhaṃ pravekṣyāmi bhrātastiṣṭhātra sāṃpratam / vināyakacaścaivaṃ śrutvā bhārgavanandanaḥ // bndp_2,41.36 // pravaktumupacakrāma gaṇeśaṃ tvarayānvitaḥ / rāma uvāca gatvā hyantaḥpuraṃ bhrātaḥ praṇamya jagadīśvarau // bndp_2,41.37 // pārvatīśaṅkarau sadyo yāsyāmi nijamandiram / kārttavīryaḥ sucandraśca saputrabalabāndhavaḥ // bndp_2,41.38 // anye sahasraśo bhūpāḥ kāṃbojāḥ paṅlavāḥ śākāḥ / kānyakubjāḥ kośaleśā māyāvanto mahābalāḥ // bndp_2,41.39 // nihatāḥ samare sarve mayā śaṃbhuprasādataḥ / tamimaṃ praṇipatyaiva yāsyāmi svagṛhaṃ prati // bndp_2,41.40 // ityuktvā bhārgavastatra tasthau gaṇapateḥ puraḥ / provāca madhuraṃ vākyaṃ bhārgave sa gaṇādhipaḥ // bndp_2,41.41 // vināyaka uvāca jñaṇaṃ tiṣṭa mahābhāga darśanaṃ te bhaviṣyati / adya viśveśvaro bhrātarbhavānyā saha varttate // bndp_2,41.42 // strīpuṃsoryukta yostāta sahaikāsanasaṃsthayoḥ / karoti sukhabhaṅgaṃ yo narakaṃ sa vrajeddhruvam // bndp_2,41.43 // viśeṣatastu pitaraṃ guruṃ vā bhūpatiṃ dvijaḥ / ra7syaṃ samupāsinaṃ na paśyediti niścayaḥ // bndp_2,41.44 // kāmato 'kāmato vāpi paśyedyaḥ suratonmukham / strīvicchedo bhavettasya dhruvaṃ saprasu janmasu // bndp_2,41.45 // śroṇiṃ vakṣaḥ sthalaṃ vaktraṃ yaḥ paśyati parastriyaḥ / māturvāpi bhaginyā vā duhituḥ sa narādhamaḥ // bndp_2,41.46 // bhārgava uvāca aho śrutamapūrvaṃ kiṃ vacanaṃ tava vaktrataḥ / brāntyā vinirgataṃ vāpi hāsyārthamathavoditam // bndp_2,41.47 // kāmināṃ savikārāṇāmetacchāstranidarśanam / nirvikārāsya ca śiśorna doṣaḥ kaścideva hi // bndp_2,41.48 // yāsyāmyantaḥ puraṃ bhrātastava kiṃ tiṣṭha bālaka / yathādṛṣṭaṃ kariṣyāmi tatra yatsamayocitam // bndp_2,41.49 // tatraiva mātā tātaśca tvayā nāma nirūpitau / jagatāṃ pitarau tau ca pārvatīparameśvarau // bndp_2,41.50 // ityuktvā bhārgavo rājannantargantuṃ samudyataḥ / vināyakastadotthāya vārayāmāsa satvaram // bndp_2,41.51 // vāgyuddhaṃ ca tayorāsīnmitho hastavikarṣaṇam / dṛṣṭvā sakandastu saṃbhrānto bodhayāmāsa tau tadā // bndp_2,41.52 // bāhubhyāṃ dvau samudgṛhya pṛthagutsāritau tathā / atha kruddho gaṇeśāya bhārgavaḥ paravīrahā / paraśvadhaṃ samādāya saprakṣeptuṃ samudyataḥ // bndp_2,41.53 // taṃ dṛṣṭvā gajānano bhṛguvaraṃ krodhātkṣipantaṃ tvarā svātmārthaṃ paraśuṃ tadā nijakareṇoddhṛtya vegena tu / bhūrlokaṃ bhuvaḥ svarapi tasyordhvaṃ maharvaijanaṃ lokaṃ cāpi tapo 'tha satyamaparaṃ vaikuṇṭhamapyānayat // bndp_2,41.54 // tasyordhvaṃ ca vidarśayanbhṛguvaraṃ golokamīśātmajo niṣpātyādharalokasaptaka mapītthaṃ darśayāmāsa ca / uddhṛtyātha tato hi garbhasalile prakṣaptamātraṃ tvarā bhītaṃ prāṇaparipsumānayadatho tatraiva yatrāsthitaḥ // bndp_2,41.55 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamabhāge tṛtīya upoddhātapāde bhārgavacarite ekacatvāriṃśattamo 'dhyāyaḥ // 41// vasiṣṭha uvāca evaṃ saṃbhrāmito rāmo gaṇādhīśena bhūpate / harṣaśokasamāviṣṭo vicintyātmaparābhavam // bndp_2,42.1 // gaṇeśaṃ cābhito vīkṣya nirvikāramavasthitam / krodhāviṣṭo bhṛśaṃ bhūtvā prākṣipatsvaparaśvadham // bndp_2,42.2 // gaṇeśastvabhivīkṣyātha pitrā dattaṃ paraśvadham / amoghaṃ karttukāmastu vāme taṃ daśane 'grahīt // bndp_2,42.3 // sa tu dantaḥ kuṭhāreṇa vicchinno bhūtale 'patat / bhuvi śoṇitasaṃdigdho vajrāhata ivācalaḥ // bndp_2,42.4 // dantapātena vidvastā sābdhidvīpadharā dharā / cakaṃpe pṛthivīpāla lokāstrāsamupāgatāḥ // bndp_2,42.5 // hāhākāro mahānāsī ddevānāṃ divi paśyatām / kārttikeyādayastatra cukruśurbhṛśamāturāḥ // bndp_2,42.6 // atha kolāhalaṃ śrutvā dantapātadhvaniṃ tathā / pārvatīśaṅkarau tatra samājagmaturīśvarau // bndp_2,42.7 // herambaṃ purato dṛṣṭvā vakratuṇḍaikadantinam / papraccha skandaṃ pārvatī kimetaditi kāraṇam // bndp_2,42.8 // sa tu pṛṣṭastadā mātrā senānīḥ sarvamāditaḥ / vṛttāntaṃ kathayāmāsa mātre rāmasya śṛṇvataḥ // bndp_2,42.9 // sā śrutvodantamakhilaṃ jagatāṃ jananī nṛpa / uvāca śaṅkaraṃ ruṣṭā pārvatī prāṇanāyakam // bndp_2,42.10 // pārvatyuvāca ayaṃ te bhārgavaḥ śaṃbho śiṣyaḥ putraḥ samo 'bhavat / tvattolabdhvā paraṃ tejo varma trailokyajidvibho // bndp_2,42.11 // kārttavīryārjunaṃ saṃkhye jitavānūrjitaṃ nṛpam / svakāryaṃ sādhayitvā tu prādāttubhyaṃ ca dakṣiṇām // bndp_2,42.12 // yatte sutasya daśana kuṭhāreṇa nyapātayat / anenaiva kṛtārthastvaṃ bhaviṣyasi na saṃśayaḥ // bndp_2,42.13 // tvamimaṃ bhārgavaṃ śambho rakṣāntevāsisattamam / tava kāryāṇi sarvāṇi sādhayiṣyati sadguroḥ // bndp_2,42.14 // aha naivātra tiṣṭhāmi yattvayā vimatā vibho / putrābhyāṃ sahitā yāsye pituḥ svasya niketanam // bndp_2,42.15 // saṃto bhujiṣyātanayaṃ satkurvantyātmaputravat / bhavatā tu kṛtonaiva satkāro vacasāpi hi // bndp_2,42.16 // ātmanastanayasyāsya tato yāsyāmi duḥkhitā / vasiṣṭha uvāca etacchrutvā tu vacanaṃ pārvatyā bhagavānbhavaḥ // bndp_2,42.17 // novāca kiñcidvacanaṃ sādhu vāsādhu bhūpate / sasmāra manasā kṛṣṇaṃ praṇatakleśanāśanam // bndp_2,42.18 // golokanāthaṃ gopīśaṃ nānānunayakovidam / smṛtamātro 'tha bhagavān keśavaḥ praṇatārttihā / ājagāma dayāsiṃdhurbhaktavaśyo 'khileśvaraḥ // bndp_2,42.19 // meghaśyāmo viśadavadano ratnakeyūrahāro vidyudvāsā makarasadṛśe kuṇḍale saṃdadhānaḥ / barhāpīḍaṃ maṇigaṇayutaṃ bibhradīṣatsmitāsyo gopīnātho gaditasuyaśāḥ kaustubhodbhāsivakṣāḥ // bndp_2,42.20 // rādhayā sahitaḥ śrīmān śrīdāmnā cāparājitaḥ // bndp_2,42.21 // muṣṇaṃstejāṃsi sarveṣāṃ svarucā jñānavāridhiḥ / athainamāgataṃ dṛṣṭvā śivaḥ saṃhṛṣṭamānasaḥ // bndp_2,42.22 // praṇipatya yathānyāyaṃ pūjayāmāsa cāgatam / praveśyābhyantare veśmarādhayā sahitaṃ vibhum // bndp_2,42.23 // ratnasiṃhāsane namye sadāraṃ sa nyaveśayat / tha tatra gatā devī pārvatī tanayānvitā // bndp_2,42.24 // nanāma caraṇānprabhvoḥ putrābhyāṃ sahitā mudā / tha rāmo 'pi tatraiva gatvā namitakandharaḥ // bndp_2,42.25 // pārvatyāścaraṇopānte papātākulamānasaḥ / sā yadā nābhyanandattaṃ bhārgavaṃ praṇataṃ puraḥ // bndp_2,42.26 // tadovāca jagannāthaḥ pārvatīṃ prīṇayangirā // bndp_2,42.27 // śrīkṛṣma uvāca ayi naganaṃ dini ninditacandramukhi tvamimaṃ jamadagnisutam / naya nijahastasarojasamarpitamstakamaṅkamanantaguṇe // bndp_2,42.28 // bhavabhayahāriṇi śaṃbhuvihāriṇi kalmaṣanāśini kuṃbhigate / tava caraṇe patitaṃ satataṃ kṛtakilbiṣamapyava dehi varam // bndp_2,42.29 // śruṇu devi mahābhāge vedoktaṃ vacanaṃ mama / yacchrutvā harṣitā nūnaṃ bhaviṣyasi na saṃśayaḥ / vināyakaste tanayo mahātmā mahatāṃ mahān // bndp_2,42.30 // yaṃ kāmaḥ krodha udvego bhayaṃ nāviśate kadā / vedasmṛtipurāṇeṣu saṃhitāsu ca bhāmini // bndp_2,42.31 // nāmānyasyopadiṣṭāni supuṇyāni mahātmabhiḥ / yāni tāni pravakṣyāmi nikhilāghaharāṇi ca // bndp_2,42.32 // pramathānāṃ gaṇā ye ca nānārūpā mahābalāḥ / teṣāmīśastvayaṃ yasmādgaṇeśastena kīrttitaḥ // bndp_2,42.33 // bhūtāni ca bhaviṣyāṇi varttamānāni yāni ca / brahmāṇḍānyakhilānyeva yasmiṃllaṃbodaraḥ sa tu // bndp_2,42.34 // yaḥ sthiro devayogena cchinnaṃ saṃyojitaṃ punaḥ / gajasya śirasā devitena prokto gajānanaḥ // bndp_2,42.35 // caturthyāmuditaścandro darbhiṇā śapta āturaḥ / anena vidhṛto bhāle bhālacandrastataḥ smṛtaḥ // bndp_2,42.36 // śaptaḥ purā saptabhistu munibhiḥ saṃkṣayaṃ gataḥ / jātavedā dīpito 'bhūdyenāsauśūrpakarmakaḥ // bndp_2,42.37 // purā devāsure yuddhe pūjito diviṣadgaṇaiḥ / vighnaṃ nivārayāmāsa vighnanāśastataḥ smṛtaḥ // bndp_2,42.38 // adyāyaṃ devi rāmeṇa kuṭhāreṇa nipātya ca / daśanaṃ daivato bhadre hyekadantaḥ kṛto 'munā // bndp_2,42.39 // bhaviṣyatyatha paryāye brahmaṇo haravallabhe / vakrībhaviṣyattuṇḍatvādvakratuṇḍaḥ smṛto budhaiḥ // bndp_2,42.40 // evaṃ tavāsya putrasya saṃti nāmāni pārvati / smaraṇātpāpahārīṇi trikālānugatānyapi // bndp_2,42.41 // asmāttrayodaśīkalpātpūrvasmindaśamībhave / mayāsmai tu varo dattaḥ sargadevāgrapūjane // bndp_2,42.42 // jātakarmādisaṃskāre garbhādhānādike 'pi ca / yātrāyāṃ ca vaṇijyādau yuddhe devārcane śubhe // bndp_2,42.43 // saṃkaṣṭe kāmyasiddhyarthaṃ pūjayedyo gajānanam / tasya sarvāṇi kāryāṇi siddhyantyeva na saṃśayaḥ // bndp_2,42.44 // vasiṣṭha uvāca ityuktaṃ tu samākarṇya kṛṣṇena sumahātmanā / pārvatī jagatāṃ nāthā vismitāsīcchubhānanā // bndp_2,42.45 // yadā naivottaraṃ prādātpārvatī śivasannidhau / tadā rādhābravīddevīṃ śivarūpā sanātanī // bndp_2,42.46 // śrīrādhovāca / prakṛtiḥ puruṣaścobhāvanyonyāśrayavigrahau / dvidhā bhinnau prakāśete prapañce 'smin yathā tathā // bndp_2,42.47 // tvaṃ cāhamāvayordevi bhedo naivāsti kaścana / viṣṇustvamahamevāsmi śivo dviguṇatāṃ gataḥ // bndp_2,42.48 // śivasya hṛdaye viṣṇurbhavatyā rūpamāsthitaḥ / mama rūpaṃ samāsthāya viṣṇośca hṛdaye śivaḥ // bndp_2,42.49 // eṣa rāmo mahābhāge vaiṣṇavaḥ śaivatāṃ gataḥ / gaṇeśo 'yaṃ śivaḥ sākṣādvaiṣṇavatvaṃ samāsthitaḥ // bndp_2,42.50 // etayorovayoḥ prabhavoścāpi bhedo na dṛśyate / evāmuktvā tu sā rādhā kroḍe kṛtvā gajānanam // bndp_2,42.51 // mūrdhnyupāghrāya pasparśa svahastena kapolake / spṛṣṭamātre kapole tu kṣataṃ pūrttimudāgatam // bndp_2,42.52 // pārvatī muprasannābhūdanunītātha rādhayā / pādayoḥ patitaṃ rāmamutthāpya nijapāṇinā // bndp_2,42.53 // kroḍīcakāra suprītā mūrdhnyu pāghrāya pārvatī / evaṃ tayostu satkāraṃ dṛṣṭvā rāmagaṇeśayoḥ // bndp_2,42.54 // kṛṣṇaḥ skandamupākṛṣya svāṅke premṇā nyaveśayat / atha śaṃbhurapi prītaḥ śrīdāmānam pasthitam // bndp_2,42.55 // svotsaṃge sthāpayāmāsa premṇā matkṛtya mānadaḥ // bndp_2,42.56 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīya upoddhātapāde bhārgavacarite dvicatvāriṃśattamo 'dhyāyaḥ // 42// vasiṣṭha uvāca evaṃ susnigdhacitteṣu teṣu tiṣṭhatsu bhūpate / bhavānyutsaṃgato rāmaḥ samutthāya kṛtājaliḥ // bndp_2,43.1 // tuṣṭāva prayato bhūtvā nirviśeṣa viśeṣavat / advayaṃ dvaitamāpannaṃ nirguṇaṃ saguṇātmakam // bndp_2,43.2 // rāma uvāca prakṛtivikṛtijātaṃ viśvametadvidhātuṃ mama kiyadanubhātaṃ vaibhavaṃ tatpramātum / aviditatanunāmābhīṣṭavastvekadhāmābhavadatha bhava bhāmā pātu māṃ pūrṇakāmā // bndp_2,43.3 // prakaṭitaguṇābhānaṃ kālasaṃkhyāvidhānaṃ sakalabhavanidānaṃ kīrtyate yatpradhānam / tadiha nikhilatātaḥ saṃbabhūvokṣapātaḥ kṛtakṛtakanipātaḥ pātu māmadya mātaḥ // bndp_2,43.4 // danujakulavināśīlekhapātāvināśī prathamakulavikāśī sarvavidyāprakāśī / prasabharacitakāśī bhaktadattākhilāśīravatu vijitapāśī māṃsadā ṣaṇmukhāśī // bndp_2,43.5 // haranikaṭa nivāsī kṛṣṇasevāvilāsī praṇatajanavibhāsī gopakanyāprahāsī / harakṛtabahumāno gopikeśaikatāno viditabahuvidhāno jāyatāṃ kīrtihā nau // bndp_2,43.6 // prabhuniyatamānā yo nunnabhaktāntarāyo tdṛtaduritanikāyo jñānadātāparāyoḥ / sakalaguṇagariṣṭho rādhikāṅkeniviṣṭo mama kṛtamaparādhaṃ kṣantumarhatvagādham // bndp_2,43.7 // yā rādhā jagadudbhavasthitilayeṣvārādhyate vā janaiḥ śabdaṃ bodhayatīśavaktraṃvigalatpremāmṛtāsvādanam / rāseśī rasikeśvarī ramaṇatdṛnniṣṭhānijānandinī netrī sā paripātu māmavanataṃ rādheti ya kīrtyate // bndp_2,43.8 // yasyā garbhasamudbhavo hyativirāḍyasyāṃśabhūto virāṭ yannābhyaṃburuhodbhavena vidhinaikāntopadiṣṭena vai sṛṣṭaṃ sarvamidaṃ carācaramayaṃ viśvaṃ ca yadromasu brahmāṇḍāni vibhānti tasya jananī śaśvatprasannāstu sā // bndp_2,43.9 // pāyādyaḥ sa carācarasya jagato vyāpī vibhuḥ saccidānandābdhiḥ prakaṭasthito vilasati premāndhayā rādhayā / kṛṣṇaḥ pūrṇatamo mamopari dayāklinnāntaraḥ stātsadā yenāhaṃ sukṛtī bhavāmi ca bhavāmyānandalīnāntaraḥ // bndp_2,43.10 // vasiṣṭha uvāca stutvaivaṃ jāmadagnyastu virarāma ha tatparam / vijñātākhilatattvārtho hṛṣṭaromā kṛtārthavat // bndp_2,43.11 // athovāca prasannātmā kṛṣṇaḥ kamalalocanaḥ / bhārgavaṃ praṇataṃ bhaktyā kṛpāpātraṃ purasthitam // bndp_2,43.12 // kṛṣma uvāca siddho 'si bhārgavendra tvaṃ prasādānmama saṃpratam / adya prabhṛti vatsāsmiṃlloke śreṣṭhatamo bhava // bndp_2,43.13 // tubhyaṃ varo mayā dattaḥ purā viṣṇupadāśrame / tatsarvaṃ kramato bhāvyaṃ samā bahvīstvayā vibho // bndp_2,43.14 // dayā vidheyā dīneṣu śreya uttamamicchatā / yogaśca sādanīyo vai śatrūṇāṃ nigrahastathā // bndp_2,43.15 // tvatsamo nāsti loke 'smiṃstejasā ca balena ca / jñānena yaśasā vāpi sarvaśreṣṭhatamo bhavān // bndp_2,43.16 // atha svagṛhamāsādya pitroḥ śuśrūṣaṇaṃ kuru / tapaścara yathākālaṃ tena siddhiḥ karasthitā // bndp_2,43.17 // rādhotsaṃgātsamutthāpya gaṇeśaṃ rādhikeśvaraḥ / āliṅgya gāḍhaṃ rāseṇa maitrīṃ tasya cakāra ha // bndp_2,43.18 // athobhāvapi saṃprītau tadā rāmagaṇeśvarau / kṛṣṇājñayā mahābhāgau babhūvaturarindama // bndp_2,43.19 // etasminnantare devī rādhā kṛṣṇapriyā satī / ubhābhyāṃ ca varaṃ prādātprasannāsyā mudānvitā // bndp_2,43.20 // rādhovāca / sarvasya jagato vandyau durādharṣauṃ priyāvahau / madbhaktau ca viśeṣeṇa bhavantau bhavatāṃ sutau // bndp_2,43.21 // bhavatornāma cauccārya yatkāryaṃ yaḥ samārabhet / siddhiṃ prayātu tatasarvaṃ matprasādāddhi tasya tu // bndp_2,43.22 // athovāca jaganmātā bhavānī bhavavallabhā / vatsa rāma prasannāhaṃ tubhyaṃ kaṃ pradade varam / taṃ prabrūhi mahābhāga bhayaṃ tyaktvā sudūrataḥ / rāma uvāca janmānta rasahasreṣu yeṣuyeṣu vrajāmyaham // bndp_2,43.23 // kṛṣṇayorbhavayorbhakto bhaviṣyāmīti dehi me / abhedena ca paśyāmi kṛṣṇau cāpi bhavau tathā // bndp_2,43.24 // pārvatyuvāca evamastu mahābhāga bhakto 'si bhavakṛṣṇayoḥ / cirañjīvī bhavāśu tvaṃ prasādānmama suvrata // bndp_2,43.25 // athovāca dharādhīśaḥ prasannastamumāpatiḥ / praṇataṃ bhārgavendraṃ tu varārhaṃ jagadīśvaraḥ // bndp_2,43.26 // śiva uvāca rāmabhakto 'si me vatsa yaste datto varo mayā / sa bhaviṣyati kārtsyena satyamuktaṃ na cānyathā // bndp_2,43.27 // adyaprabhṛti loke 'smin bhavato balavattaraḥ / na ko 'pi bhavatādvatsa tejasvī ca bhavatparaḥ // bndp_2,43.28 // vasiṣṭha uvāca atha kṛṣṇo 'pyanujñāpya śivaṃ ca naganandinīm / golokaṃ prayayau yuktaḥ śrīdāmnā cāpi rādhayā // bndp_2,43.29 // atha rāmo 'pi dharmātmā bhavānīṃ ca bhavaṃ tathā / saṃpūjya cābhivādyātha pradakṣiṇamupā kramīt // bndp_2,43.30 // gaṇeśaṃ kārttikeyaṃ ca natvāpṛcchya ca bhūpate / akṛtavraṇasaṃyukto niścakrāma gṛhāntarāt // bndp_2,43.31 // niṣkramyamāṇo rāmastu nandīśvaramukhairgaṇaiḥ / namaskṛto yayau rājansvagṛhaṃ parayā mudā // bndp_2,43.32 // iti śrī brahmāṇḍe mahāpurāṇe vāyuprokte madhyamābhāge tṛtīya upoddhātapāde bhārgavacarite tricatvāriṃśattamo 'dhyāyaḥ // 43// vasiṣṭha uvāca rājannevaṃ bhṛgurvidvānpaśyañjanapadānbahūn / samājagāma dharmātmākṛtavraṇasamanvitaḥ // bndp_2,44.1 // nililyuḥ kṣattriyāḥ sarve yatra tatra nirīkṣya tam / vrajantaṃ bhārgavaṃ mārge prāṇarakṣaṇatatparāḥ // bndp_2,44.2 // athāsasāda rājendra rāmaḥ svapiturāśramam / śāntasattvasamākīrṇaṃ vedadhtraninināditam // bndp_2,44.3 // yatra siṃhā mṛgā gāvo nāgamārjjāramūṣakāḥ / samaṃ ca ranti saṃhṛṣṭā bhayaṃ tyaktvā sudūrataḥ // bndp_2,44.4 // yatra dhūmaṃ samīkṣyaiva hyagnihotrasamudbhavam / unnadanti mayūrāśca nṛtyanti ca mahīpane // bndp_2,44.5 // yatra sāyantane kāle sūryasyābhimukhaṃ dvijaiḥ / jalāñjalīnprakṣipadbhiḥ kriyate bhūrcalāvilā // bndp_2,44.6 // yatrāntevāsibhirnityaṃ vedāḥ śāstrāṇi saṃhitāḥ / abhyasyante mudā yuktairbrahmacaryavrate sthitaiḥ // bndp_2,44.7 // atha rāmaḥ prasannātmā paśyannāśramasaṃpadam / praviveśa śanai rājannakṛtavraṇasaṃyutaḥ // bndp_2,44.8 // jayaśabdaṃ namaḥśabdaṃ proccaradbhirdvijātmajaiḥ / dvijaiśca satkṛto rāmaḥ paraṃ harṣamupāgataḥ // bndp_2,44.9 // āśramābhyantare tatra saṃpraviśya nijaṃ gṛham / dadarśa pitaraṃ rāmo jamadagniṃ taponidhim // bndp_2,44.10 // sākṣādbhṛgumivāsīnaṃ nigrahānugrahakṣamam / papāta caraṇopānte hyaṣṭāṅgāliṅgitāvaniḥ // bndp_2,44.11 // rāmo 'haṃ tavā dāso 'smi proccaranniti bhūpate / jagrāha caraṇau cāpi vidhivatsajjanāgraṇīḥ // bndp_2,44.12 // atha mātuśca caraṇavabhivādya kṛtāñjaliḥ / uvāca praṇato vākyaṃ tayoḥ saṃharṣakāraṇam // bndp_2,44.13 // rāma uvāca pitastava prabhāveṇa tapaso 'tidurāsadaḥ / kārttavīryo hato yuddhe samutrabalavāhanaḥ // bndp_2,44.14 // yaste 'parādhaṃ kṛtavānduṣṭamantripracoditaḥ / tasya daṇḍo mayā dattaḥ prasahya munipuṅgava // bndp_2,44.15 // bhavantaṃ tu namaskṛtya gato 'haṃ brahmaṇoṃ'tikam / taṃ namaskṛtya vidhivatsvakāryaṃ pratyavedayam // bndp_2,44.16 // samāmuvāca bhagavāñchrutvā vṛttāntamāditaḥ / vraja svakāryasiddhyarthaṃ śivalokaṃ sanātanam // bndp_2,44.17 // śrutvāhaṃ tadvayastāta namaskṛtya pitā maham / gatavāñchivalokaṃ vai haradarśanakāṅkṣayā // bndp_2,44.18 // praviśya tatra bhagavannumayā sahitaḥ śivaḥ / namaskṛto mayā devo vāñchitārtha pradāyakaḥ // bndp_2,44.19 // tadagre nikhilaḥ svīyo vṛttānto viniveditaḥ / mayā samāhitadhiyā sa sarvaṃ śrutavānapi // bndp_2,44.20 // śrutvā vicārya ta tsarvaṃ dadau mahyaṃ kṛpānvitaḥ / trailokyavijayaṃ nāma kavacaṃ sarvasiddhidam // bndp_2,44.21 // tallabdhvā taṃ namaskṛtya puṣkaraṃ samupāgataḥ / tatrāhaṃ sādhayitvā tu kavacaṃ hṛṣṭamānasaḥ // bndp_2,44.22 // kārttavīryaṃ nihatyājau śivalokaṃ punargataḥ / tatra tau tu mayā dṛṣṭau dvāre skandavināyakau // bndp_2,44.23 // taunamaskṛtya dharmajña praveṣṭuṃ codyato 'bhavam / sa māmavekṣya gāmapo viśantaṃ tvarayānvitam // bndp_2,44.24 // vārayāmāsa sahasā nādyāvasara ityatha / mama tena pitastatra vāgyuddhaṃ hastakarṣaṇam // bndp_2,44.25 // sañjātaparaśukṣemamato 'bhūdbhṛgunandana / sa tajjñātvā samudgṛhya māmadhaścorddhvameva ca // bndp_2,44.26 // kareṇa bhrāmayāmāsa punaścānītavāṃstataḥ / taṃ dṛṣṭvātikrudhā kṣiptaḥ kuṭhāro hi mayā tataḥ // bndp_2,44.27 // danto nipati,stasya tato deva upāgataḥ / pārvatī tatra ruṣṭābhūttadā kṛṣṇaḥ samāgataḥ // bndp_2,44.28 // rādhayā sahitastena sānunītā varaṃ dadau / mahyaṃ kṛṣmo jagāmātha tena maitrīṃ vidhāya ca // bndp_2,44.29 // tataḥ praṇamya deveśau pārvatīparameśvarau / āgatastava sānnidhyamakṛtavraṇasaṃyutaḥ // bndp_2,44.30 // vasiṣṭha uvāca ityaktvā bhārgavo rāmo virarāma ca bhūpate / jamadagniruvācedaṃ rāmaṃ śatrunibarhaṇam // bndp_2,44.31 // jamadagniruvāca kṣatrahatyābhibhūtastvaṃ tāvaddoṣopaśāntaye / prayaścittaṃ tatastāvadyathāvatkartumarhasi // bndp_2,44.32 // ityuktaḥ prāha pitaraṃ rāmo matimatāṃ varaḥ / prāyaścittaṃ tu tadyogyaṃ tvaṃ me nirdeṣṭumarhasi // bndp_2,44.33 // jamadagniruvāca vrataiśca niyamaiścaiva karṣayandehamātmanaḥ / śākamūlaphalāhāro dvādaśābdaṃ tapaścara // bndp_2,44.34 // vasiṣṭha uvāca ityuktaḥ praṇipatyainaṃ mātaraṃ ca bhṛgūdvahaḥ / prayayau tapase rājannakṛtavraṇasaṃyutaḥ // bndp_2,44.35 // sa gatvā parvata varaṃ mahendramarikarṣaṇaḥ / kṛtvā'śramapadaṃ tasmiṃstapastepe suduścaram // bndp_2,44.36 // vrataistapobhirniyamairdevatārādhanairapi / ninye varṣāṇi kati cidrāmastasminmahāmanāḥ // bndp_2,44.37 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamabhāge tṛtīya upoddhātapāde sagaropākhyāne bhārgavacarite catuścatvāriṃśattamo 'dhyāyaḥ // 44// vasiṣṭha uvāca tataḥ kadācidvipine caturaṅgabalānvitaḥ / mṛgayāmagamacchūraḥ śūrasenādibhiḥ saha // bndp_2,45.1 // te praviśya mahāraṇyaṃ hatvā bahuvidhānmṛgān / jagmustṛṣārttā madhyāhne saritaṃ narmadāmanu // bndp_2,45.2 // tatra snātvā ca pītvā ca vāri nadyā gataśramāḥ / gacchanto dadṛśurmārgo jamadagnerathāśramam // bndp_2,45.3 // ddaṣṭvāśramapadaṃ ramyaṃ munīnāgacchataḥ pathi / kasyedamiti papracchurbhāvikarmapracoditāḥ // bndp_2,45.4 // te procuratiśāntātmā jamadagnermahātapāḥ / vasatyasminsuto yasya rāmaḥ śastrabhṛtāṃ varaḥ // bndp_2,45.5 // tachrutvā bhīrabhūtteṣāṃ rāmanāmānukīrttanāt / krodhaṃ prasaṅyānṛśaṃsyaṃ pūrvavairamanusmaran // bndp_2,45.6 // atha te procuranyonyaṃ pitṛhanturvadhātpituḥ / vaira niryātanaṃ kiṃ tu kariṣyāmo diśādhunā // bndp_2,45.7 // ityaktvā khaḍgahastāste saṃpraviśya tadāśramam / prajāghnire prayāteṣu munivīreṣu sarvataḥ // bndp_2,45.8 // taṃ hatvāsya śiro hṛtvā niṣādā iva nirdayāḥ / prayayuste durātmānaḥ sabalāḥ svapurīṃ prati // bndp_2,45.9 // putrāstasya mahātmānau dṛṣṭvā svapitaraṃ hatam / parivārya mahārāja ruruduḥ śokakarśitāḥ // bndp_2,45.10 // bharttāraṃ nihataṃ bhūmau patitaṃ vīkṣya reṇukā / papāta mūrcchitā sadyo latevāśanitāḍitā // bndp_2,45.11 // sā svacetasi saṃmūcchya śokapāvakadīpitāḥ / dūrapranaṣṭasaṃjñeva sadyaḥ prāṇairvyayujyata // bndp_2,45.12 // anālapantyāṃ tasyāṃ tu saṃjñāṃ yātā hi te punaḥ / nyapatanmūrcchitā bhūmau nimagnāḥ śokasāgare // bndp_2,45.13 // tatastapodhanā ye 'nye tatta povanavāsinaḥ / sametyāśvāsayāmāsustulyaduḥkhāḥ sutānmune // bndp_2,45.14 // sāṃtvyamānā munigaṇairjāmadagnyā yathāvidhi / ādhakṣurvacasā teṣāmagnau pitroḥ kalevare // bndp_2,45.15 // cakrureva tadūrddhvaṃ vai yatkarttavyamanantaram / pitrormaraṇaduḥkhena pīḍyamānā divāniśam // bndp_2,45.16 // tataḥ kāle gate rāmaḥ samānāṃ dvādaśāvadhau / nivṛttastapasaḥ sakhyā sahāgādāśramaṃ pituḥ // bndp_2,45.17 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamabhāge sagaropākhyāne bhārgavacarite pañcacatvāriṃśattamodhyāyaḥ // 45// vasiṣṭha uvāca sagacchanpathi śuśrāva munibhyasta ttvamāditaḥ / rājaputravyavasitaṃ pitrauḥ svargatimeva ca // bndp_2,46.1 // pitustu jīvaharaṇaṃ śiroharaṇameva ca / tanmṛtereva maraṇaṃ śrutvā mātuśca kevalam // bndp_2,46.2 // vilalāpa mahābāhurduḥkhaśokasamanvitaḥ / tamathāśvāsayāmāsa tulyaduḥkho 'kṛtavraṇaḥ // bndp_2,46.3 // hetubhiḥ śāstranirdiṣṭair vīryasāmarthyasūcakaiḥ / yuktilaukikadṛṣṭāntaistacchokaṃ saṃvyaśāmayat // bndp_2,46.4 // sāṃtvitastena maidhāvī dhṛtimālaṃbya bhārgavaḥ / prayayau sahitaḥ sakhyā bhrātṝṇāṃ tu didṛkṣayā // bndp_2,46.5 // sa tāndṛṣṭvābhivādyaitānduḥkhitānduḥkhakarśitaḥ / śokāmaṣayutastaiśca saha tsthau dinatrayam // bndp_2,46.6 // tato 'sya sumāhānkrodhaḥ smarato nidhanaṃ pituḥ / babhūva sahasā sarvalokasaṃharaṇakṣamaḥ // bndp_2,46.7 // māturarthe kṛtāṃ pūrvaṃ pratijñāṃ satyasaṃgaraḥ / dṛḍhīcakāra hṛdaye sarvakṣatravadhodyataḥ // bndp_2,46.8 // kṣatravaṃśyānaśeṣeṇa hatvā taddehalohitaiḥ / kariṣye tarpaṇaṃ pitroriti niścitya bhārgavaḥ // bndp_2,46.9 // bhrātṝṇāṃ caiva sarveṣāmākhyāyātmasamīhitam / prayayau tadanujñātaḥ kṛtvā saṃsthāṃpituḥ kriyām // bndp_2,46.10 // akṛtavraṇasaṃyuktaḥ prāpya māhiṣmatīṃ tataḥ / tadbāhyopavane sthitvā sasmāra sa mahodaram // bndp_2,46.11 // sa tasmai rathacāpādyaṃ sahasāśvasamanvitam / preṣayāmāsa rāmāya sarvasaṃhananāni ca // bndp_2,46.12 // rāmo 'pi rathamāruhya sannaddhaḥ saśaraṃ dhanuḥ / gṛhītvāpūrayacchaṅkhaṃ rudradattamamitrajit // bndp_2,46.13 // jyāghoṣaṃ ca cakāroccai rodasī kaṃpayanniva / sahasāhotha sārathyaṃ cakre sārathināṃ varaḥ // bndp_2,46.14 // rathajyāśaṅkhanādaistu vadhātpitroramarṣiṇaḥ / tasyābhūnnagarī sarvā saṃkṣubdhāśca naradvipāḥ // bndp_2,46.15 // rāmaṃ tvāgatamājñāya sarvakṣatrakulāntakam / saṃkṣubdhāścakrurudyogaṃ saṃgrāmāya nṛpātmajāḥ // bndp_2,46.16 // atha pañcarathāḥ śurāḥ śūrasenādayo nṛpa / rāmeṇa yoddhuṃ sahitā rājabhiśca krurudyamam // bndp_2,46.17 // caturaṅgavalopetāstataste kṣatriyarṣabhāḥ / rāmamāsādayāmāsuḥ pataṅgā iva pāvakam // bndp_2,46.18 // nivārya tānāpatato rathenaikena bhārgavaḥ / yuyudhe pārthivaiḥ sarvaiḥ samare 'mitavikramaḥ // bndp_2,46.19 // tataḥ punarabhūdyuddhaṃ rāmasya saha rājabhiḥ / jaghāna yatra saṃkruddho rājñāṃ śatamudāradhīḥ // bndp_2,46.20 // tataḥ sa śūrasenādīnhatvā sabalavāhanān / traṇena pātayāmāsa kṣitau kṣatriyamaṇḍalam // bndp_2,46.21 // tataste bhagnasaṃkalpā hatasvabalavāhanāḥ / hataśiṣṭā nṛpatayo dudruvuḥ sarvatodiśam // bndp_2,46.22 // evaṃ vidrāvya sainyāni hatvā jitvātha saṃyuge / jaghāna śataśo rājñaḥ śūrāñcharavarāgninā // bndp_2,46.23 // tataḥ krodhaparītātmā dagdhukāmo 'khilāṃ purīm / udairayadbhārgavo 'straṃ kālāgnisadṛśaprabham // bndp_2,46.24 // jvālākavalitāśeṣapuraprākāramālinīm / purīṃ sahastyaśvanarāṃ sa dadāhāstrapāvakaḥ // bndp_2,46.25 // dahyamānāṃ purīṃ dṛṣṭvā prāṇatrāṇaparāyaṇaḥ / jīvanāya jagāmāśu vītihotro bhayāturaḥ // bndp_2,46.26 // astrāgninā purīṃ sarvāṃ dagdhvā hatvā ca śātravān / prāśayāno 'khilān lokān sākṣātkāla ivāntakaḥ // bndp_2,46.27 // akṛtavraṇasaṃyuktaḥ sahasāhena cānvitaḥ / jagāmarathaghoṣeṇa kaṃpayanniva medinīm // bndp_2,46.28 // vinighnan kṣatriyānsarvān saṃśāmya pṛthivītale / mahendrādriṃ yayau rāmastapase dhatamānasaḥ // bndp_2,46.29 // tasminnaṣṭacatuṣkaṃ ca yāvatkṣatrasamudgamam / pratyetya bhūyastaddhatyai baddhadīkṣo dhṛtavrataḥ // bndp_2,46.30 // kṣatrakṣetreṣu bhūyaśca kṣatramutpāditaṃ dvijaiḥ / nijaghāna punarbhūmau rājña śatasahasraśaḥ // bndp_2,46.31 // varṣadvayena bhūyo 'pi kṛtvā niḥkṣatriyāṃ mahīm / ṣaṭcatuṣṭayavarṣāntaṃ tapastepe punaśca saḥ // bndp_2,46.32 // bhūyo 'pi rājan saṃbuddhaṃ kṣatramutpāditaṃ dvijaiḥ / jaghāna bhūmau niḥśeṣaṃ sākṣātkāla ivāntakaḥ // bndp_2,46.33 // kālena tāvatā bhūyaḥ samutpannaṃ nṛpāttvayam / nighnaṃścacāra pṛthivīṃ varṣadvayamanāratam // bndp_2,46.34 // alaṃ rāmeṇa rājendra smaratā nidhanaṃ pituḥ / triḥ saptakṛtvaḥ pṛthivī tena niḥkṣatriyā kṛtā // bndp_2,46.35 // triḥsaptakṛtvastanmātā yaduraḥ svamatāḍayat / tāvadrāmeṇa tasmāttu kṣatramutsāditaṃ bhuvi // bndp_2,46.36 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamabhāge tṛtīya upoddhātapāde bhārgavacarite ṣaṭcatvāriṃśatta mo 'dhyāyaḥ // 46// vasiṣṭha uvāca tato mūrddhābhiṣiktānāṃ rājñāmamitatejasām / ṣaṭsahasradvayaṃ rāmo jīvagrāhaṃ gṛhītavān // bndp_2,47.1 // tato rājasahasrāṇi gṛhītvā munibhiḥ saha / sa jagāma mahātejāḥ kurukṣetraṃ tapomayam // bndp_2,47.2 // sarasāṃ pañcakaṃ tatra khānayitvā bhṛgudvahaḥ / sukhāvagāhatīrthāni tāni cakre samantataḥ // bndp_2,47.3 // jaghāna tatra vai rājñaḥ śarīraprabhavāmṛjā / sarāṃsi tāni vai pañca pūrayāmāsa bhārgavaḥ // bndp_2,47.4 // snātvā teṣu yathānyāyaṃ jāmadagnayaḥ pratāpavān / pitṝnsaṃtarpayāmāsa yathāśāstramatandritaḥ // bndp_2,47.5 // pituḥ pretasya rājendra śrāddhādikamaśeṣataḥ / brāhmaṇaiḥ saha mātuśca tatra cakre yathoditam // bndp_2,47.6 // evaṃ tīrṇapratīkaḥ sa kurukṣetre tapomaye / uvāsātandritaḥ samyak pitṛpūjāparāyaṇaḥ // bndp_2,47.7 // tataḥ prabhṛtyabhūdrājaṃstīrthānāmuttamottamam / vihitaṃ jāmadagnyena kurukṣetre tapovane // bndp_2,47.8 // sasyamaṃ tapañcakamiti sthānaṃ trailokyaviśrutam / yatra yakre bhṛguśreṣṭhaḥ pitṝṇāṃ tṛptimakṣayām // bndp_2,47.9 // snānadānatapohomadvijabhojanatarpaṇaiḥ / bhṛśamāpyāyitāstena yatra te pitaro 'khilāḥ // bndp_2,47.10 // avāpurakṣayāṃ tṛptiṃ pitṛlokaṃ ca śāśvatam / samantapañcakaṃ nāma tīrthaṃ loke pariśrutam // bndp_2,47.11 // sarvapāpakṣayakaraṃ mahāpuṇyopabṛṃhitam / martyānāṃ yatra yātānāmenāṃsi nikhilāni tu // bndp_2,47.12 // dūrādevāpayāsyanti pravāte śuṣkaparṇavat / tatkṣetracaryāgamanaṃ martyānāmasatāmiha // bndp_2,47.13 // na labhyate mahārāja jātu janmaśatairapi / samantapañcakaṃ tīrthaṃ kurukṣetre 'tipāvanam // bndp_2,47.14 // yatra snātaḥ sarvatīrthaiḥ snāto bhavati mānavaḥ / kṛtakṛtyastato rāmaḥ samyak pūrṇamanorathaḥ // bndp_2,47.15 // uvāsa tatra niyataḥ kañcitkālaṃ mahāmatiḥ / tataḥ saṃvatsarasyānte brāhmaṇaiḥ sahito vaśī // bndp_2,47.16 // pitṛpiṇḍapradānāya jāmadagnyo 'gamadgayām / tato gatvā tataḥ śrāddhe yathāśāstramarindamaḥ // bndp_2,47.17 // brāhmaṇāṃstarpayāmāsa pitṝnuddiśya satkṛtān / śaivaṃ tatra paraṃ sthānaṃ candrapādamiti smṛtam // bndp_2,47.18 // pitṛtṛptikaraṃ kṣetraṃ tādṛgloke na vidyate / yatrārcitāḥ svakulajairyathāśakti manāgapi // bndp_2,47.19 // pitaraḥ piṇḍadānādyaiḥ prāpsyanti gatimakṣayām / pitṝnuddiśya tatrāsau tarppiteṣu dvijātiṣu // bndp_2,47.20 // dadau ca vidhivatpiṇḍaṃ pitṛbhaktisamanvitaḥ / tatastatpitaraḥ sarve pitṛlokādupāgatāḥ // bndp_2,47.21 // jagṛhustatkṛtāṃ pūjāṃ jamadagnipurogamāḥ / atha saṃprītamanasaḥ sametya bhṛgunandanam // bndp_2,47.22 // ūcustatpitaraḥ sarve 'dṛśyā bhūtvāntarikṣagāḥ / pitara ūcuḥ mahatkarma kṛtaṃ vīra bhavatānyaiḥ suduṣkaram // bndp_2,47.23 // asmānapi yathānyāyaṃ samyak tarpitavānasi / asmākamakṣayāṃ prītiṃ tathāpi tvaṃ na yacchasi // bndp_2,47.24 // kṣatrahatyāṃ hi kṛtvā tu kṛtakarmābhavadyataḥ / kṣetrasyāsya prabhāveṇa bhaktyā ca tava darśanam // bndp_2,47.25 // prāptāḥsma pūjitāḥ kiṃ tu nākṣayyaphalabhāginaḥ / tsamāttvaṃ vīrahatyādipāpapraśamanāya hi // bndp_2,47.26 // prāyaścittaṃ yathānyāyaṃ kuru dharmaṃ ca śāśvatam / vadhācca vinivartasva kṣatriyāṇāmataḥ param // bndp_2,47.27 // piturnna te 'parādhyante na svatantraṃ yato jagat / tannimittaṃ tu maraṇaṃ pituste vihitaṃ purā // bndp_2,47.28 // hantuṃ kaṃ kaḥ samarthaḥ syālloke rakṣitumeva vā / nimittamātrameveha sarvaḥ sarvasya caitayoḥ // bndp_2,47.29 // dhruvaṃ karmānurūpaṃ te ceṣṭante sarva eva hi / kālānuvṛttaṃ balavānnṛloko nātra saṃśayaḥ // bndp_2,47.30 // bādhituṃ bhuvi bhūtāni bhūtānāṃ na vidhiṃ vinā / śakyate vatsa sarvo 'pi yataḥ śaktyā svakarmakṛt // bndp_2,47.31 // kṣatraṃ prati tato roṣaṃ vimucyāsmatpriyepsayā / śamamā pnuhi bhadraṃ te sa hyasmākaṃ paraṃ balam // bndp_2,47.32 // vasiṣṭha uvāca ityuktvāntardadhuḥ sarve pitaro bhṛgunandanam / sa cāpi tadvacaḥ sarvaṃ pratijagrāha sādaram // bndp_2,47.33 // akṛtavraṇasaṃyukto mudā paramayā yutaḥ / prayayau ca tadā rāmastasmātsiddhavanāśramam // bndp_2,47.34 // tasminsthitvā bhṛguśreṣṭho brāhmaṇaiḥ sahito nṛpa / tapase dhṛtasaṃkalpo babhūva sa mahāmanāḥ // bndp_2,47.35 // sarathaṃ sahasāhaṃ ca dhanuḥsaṃhananāni ca / punarāgamasaṃketaṃ kṛtvā prāsthāpayattadā // bndp_2,47.36 // tataḥ sa sarvatīrtheṣu cakre snānamatandritaḥ / parītyapṛthivīṃ sarvāṃ pitṛdevādibūjakaḥ // bndp_2,47.37 // evaṃ krameṇa pṛthivīṃ trivāraṃ bhugunandanaḥ / paricakrāma rājendra lokavṛttamanuvrataḥ // bndp_2,47.38 // tataḥ sa parvataśreṣṭhaṃ mahendraṃ punarapyatha / jagāma tapase rājanbāhmaṇairabhisaṃvṛtaḥ // bndp_2,47.39 // sa tasmiṃścirarātrāya muni siddhaniṣevite / nivāsamātmano rājankalpayāmāsa dharmavit // bndp_2,47.40 // munayastaṃ tapasyantaṃ sarvakṣetranivāsinaḥ / draṣṭukāmāḥ samājagmurniyatā brahmavādinaḥ // bndp_2,47.41 // dadṛśuste munigaṇāstapasyāsaktamānasam / kṣātraṃ kakṣamaśeṣeṇa dagdhvā śāntamivānalam // bndp_2,47.42 // atha tānāgatāndṛṣṭvā munīndivyāṃstapomayān / arghyādisamudācāraiḥ pūjayāmāsa bhārgavaḥ // bndp_2,47.43 // kṛtakauśalasaṃpraśnapūrvakāḥ sumahodayāḥ / teṣāṃ tasya ca saṃvṛttāḥ kathāḥ puṇyā manoharāḥ // bndp_2,47.44 // tatasteṣāmanumate munīnāṃ bhāvitātmanām / hayamedhaṃ mahāyajñamāhartumupacakrame // bndp_2,47.45 // saṃbhṛtya sarvasaṃbhārānaurvādyaiḥ sahito nṛpa / viśvāmitrabharadvājamārkaṇḍeyādibhistathā // bndp_2,47.46 // teṣā manumate kṛtvā kāśyapaṃ gurumātmanaḥ / vājimedhaṃ tato rājannājahāra mahākratum // bndp_2,47.47 // tasyābhūtkāśyapo 'dhvaryurudgātā gautamo muniḥ / viśvāmitro 'bhavaddhotā rāmasya viditātmanaḥ // bndp_2,47.48 // brahmatvamakarottasya mārkaṇḍeyo mahāmuniḥ / bharadvājāgniveśyādyā veda vedāṅgapāragāḥ // bndp_2,47.49 // munayaścakruranyāni karmāṇyanye yathākramam / puttraiḥ śiṣyaiḥ praśiṣyaiśca sahito bhagavānbhṛguḥ // bndp_2,47.50 // sādasyamakarodrājannanyaiśca munibhiḥ saha / sa taiḥ sahākhilaṃ karma samāpya bhṛgupuṅgavaḥ // bndp_2,47.51 // brahmāṇaṃ pūjayāmāsa yathāvadguruṇā saha / alaṅkṛtya yathānyāya kanyāṃ rūpavatīṃ mahīm // bndp_2,47.52 // puragrāmaśatopetāṃ samudrāṃbaramālinīm / āhūya bhṛguśārdūlaḥ saśailavanakānanām // bndp_2,47.53 // kāśyapāya dadau sarvāmṛte taṃ śailamuttamam / ātmanaḥ sannivāsārthaṃ taṃ rāmaḥ paryakalpayat // bndp_2,47.54 // tataḥ prabhṛtirājendra pūjayāmāsa śāstrataḥ / hiraṇyaratnavastraśvagogajānnādibhistathā // bndp_2,47.55 // purā samāpya yajñānte tathā cāvabhṛthāplutaḥ / cakre dravyaparityāgaṃ teṣāmanumate tadā // bndp_2,47.56 // dattvā ca sarvabhūtānāmabhayaṃ bhṛgunandanaḥ / tatrāpi parvatavare tapaścartuṃ samārabhat // bndp_2,47.57 // tatastaṃ samanujñāya sadasyā ṛtvijastathā / yayuryathāgataṃ sarve munayaḥ śaṃsitavratāḥ // bndp_2,47.58 // gateṣu teṣu bhagavānakṛtavraṇasaṃyutaḥ / tapo mahatsamāsthāya tatraiva nyavasatsukhī // bndp_2,47.59 // kāśyapī tu tato bhūmirjananāthā hyanekaśaḥ / sarvaduḥkhapraśāntyarthaṃ mārīcānumatena tu // bndp_2,47.60 // tatra dīpapratiṣṭhākhyavrataṃ viṣṇumukhoditam / cacāra dharaṇī samyak dukhairḥmuktābhavacca sā // bndp_2,47.61 // ityeṣa jāmadagnyasya prādurbhāva udāhṛtaḥ / yasmiñśrute naraḥ sarvapātakairvipramucyate // bndp_2,47.62 // prabhāvaḥ kārttavīryasya loke prathitatejasaḥ / prasaṃgātkathitaḥ samyaṅnātisaṃkṣepavistaraḥ // bndp_2,47.63 // evaṃprabhāvaḥ sa nṛpaḥ kārttavīryo 'bhavadbhuvi / na tādṛśaḥ pumātkaścidbhāvī bhūtāthavā śrutaḥ // bndp_2,47.64 // dattātreyādvaraṃ vavre mṛtimuttamapūruṣāt / yatpurā so 'gamanmuktiṃ raṇe rāmeṇa ghātitaḥ // bndp_2,47.65 // tasyāsītpañcamaḥ putraḥ pakhyāto yo jayadhvajaḥ / putrastasya mahābāhustālajaṅgho 'bhavannṛpa // bndp_2,47.66 // abhūttasyāpi putrāṇāṃ śatamuttamadhanvinām / tālajaṅghābhidhā yeṣāṃ vītihotro 'grajo 'bhavat // bndp_2,47.67 // putraiḥ savītihotrādyairhaihayādyaiśca rājabhiḥ / kālaṃ mahāntamavasaddhimādrivānagahvare // bndp_2,47.68 // yaḥ pūrvaṃ rāma bāṇena dravanpṛṣṭhe 'bhitāḍitaḥ / tālajaṅgho 'patadbhūmau mūrchito gāḍhavedanaḥ // bndp_2,47.69 // dadarśa vītihotrastaṃ dravandaivavaśādiva / rathamāropya vegena palāyanaparo 'bhavat // bndp_2,47.70 // te tatra nyavasansarve himādrau bhayapīḍitāḥ / kṛcchraṃ mahāntamāsādya śākamūlaphalāśanaḥ // bndp_2,47.71 // tataḥ śāntiṃ gate rāme tapasyāsaktamānase / jālajaṅghaḥ svakaṃ rājyaṃ saputraḥ pratyapadyata // bndp_2,47.72 // sanniveśya purīṃ bhūyaḥ pūrvavannṛpasattamaḥ / vasaṃstadā nijaṃ rājyamāpālayadarindamaḥ // bndp_2,47.73 // suputraḥ sānugabalaḥ pūrvavairamanusmaran / abhyāyayau mahārāja tālajaṅghaḥ puraṃ tava // bndp_2,47.74 // caturaṅgabalopetaḥ kaṃpayanniva medinīm / rurodābhyetya nagarīmayodhyāṃ sa mahīpatiḥ // bndp_2,47.75 // tato niṣkramya nagarātphalagutantro 'pi te pitā / yuyudhe tairnṛpaiḥ sarvairvṛddho 'pi taruṇo yathā // bndp_2,47.76 // nihatānekamātagaturaṅgarathasainikaḥ / śatrubhirnirjito vṛddhaḥ palāyanaparo ' bhavat // bndp_2,47.77 // tyaktvā sa nagaraṃ rājyaṃ sakośabalavāhanam / antarvatnyā ca te mātrā sahito vanamāviśat // bndp_2,47.78 // tatra caurvāśramopānte nivasannacirādiva / śokāmarṣasamāviṣṭo vṛddhabhāvena ca svayam // bndp_2,47.79 // vilokyamāno mātrā te bāṣpagadgadakaṇṭhayā / anātha iva rājendra svargalokamito gataḥ // bndp_2,47.80 // tataste jananī rājanduḥkhaśokasamanvitā / citāmāropayadbhartū rudatī sā kalevaram // bndp_2,47.81 // anaśanādiduḥkhena bhartturvyasanakarśitā / cakārāgnipraveśāya sudṛḍhāṃ matimātmanaḥ // bndp_2,47.82 // aurvastadakhilaṃ śrutvā svayameva mahāmuniḥ / nirgatya cāśramāttāṃ ca vārayannidamabravīt // bndp_2,47.83 // na marttavyaṃ tvayā rājñi sāṃprataṃ jaṭhare tava / putrastiṣṭhati sarveṣāṃ pravaraścavarttinām // bndp_2,47.84 // iti tadvacanaṃ śrutvā mātā tava manasvinī / virarāma mṛtestāṃ tu muniḥ svāśramamānayat / tataḥ sā sarvaduḥkhāni niyamya tvanmukhāṃbujam // bndp_2,47.85 // didṛkṣurāśramopānte tasyaiva nyavasatsukham / suṣāva ca tataḥ kāle sā tvāmaurvāśrame tadā // bndp_2,47.86 // jātakarmādikaṃ sarvaṃ bhavataḥ so 'karonmuniḥ / aurvāśrame vivṛddhaśca bhavāṃstenānukaṃpitaḥ // bndp_2,47.87 // tvayaiva viditaṃ sarvamataḥ paramarindama / evaṃ prabhāvo nṛpatiḥ kārttavīryo 'bhavadbhuvi // bndp_2,47.88 // vratasyāsya prabhāveṇa sarvalokeṣu viśrutaḥ / yadvaṃśajairjito yuddhe pitā te vanamādiśat // bndp_2,47.89 // tadvṛttāntamaśeṣeṇa mayā te samudīritam / etacca sarvamākhyātaṃ vratānāmuttamaṃ tava // bndp_2,47.90 // samantratantraṃ lokeṣu sarvalokaphalapradam / na hyasya kartturnṛpateḥ puruṣārthacatuṣṭaye // bndp_2,47.91 // bhavatyabhīpsitaṃ kiñciddarllabhaṃ bhuvanatraye / saṃkṣepeṇa mayākhyātaṃ vrataṃ haihayabhūbhujaḥ / jāmadagnyasya ca mune kimanyatkathayāmi te // bndp_2,47.92 // jaiminiruvāca tataḥ sa sagaro rājā kṛtāñjalipuṭo munim // bndp_2,47.93 // uvāca bhagavannetatkartumicchāmyahaṃ vratam / samyaktamupadeśena tatrānujñāṃ prayaccha me // bndp_2,47.94 // karmaṇānena viprarṣe kṛtārtho 'smi na saṃśayaḥ / ityuktastena rājñātu tathetyuktvā mahāmuniḥ // bndp_2,47.95 // dīkṣayāmāsa rājānaṃ śastroktenaiva vartmanā / sa dīkṣito vasiṣṭhena sagaro rājasattamaḥ // bndp_2,47.96 // dravyāṇyānīya vidhivatpracacāra śubhavratam / pūjayitvā jagannāthaṃ vidhinā tena pārthivaḥ // bndp_2,47.97 // samāpya ca yathāyogyamanujñāya guruṃ tataḥ / pratijñāmakarodrājā vratametadanuttamam // bndp_2,47.98 // ājīvāntaṃ dhariṣyāmi yatneneti mahāmatiḥ / athānujñāpya rājānaṃ vasiṣṭho bhagavānṛṣiḥ // bndp_2,47.99 // sannivartyānugacchantaṃ prajagāma nijāśramam // bndp_2,47.100 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamabhāge tṛtīya upoddhātapāde sagaropākhyāne vasiṣṭhagamanaṃ nāma saptacatvāriṃśattamo 'dhyāyaḥ jaiminiruvāca gate tasminmunivare sagaro rājasattamaḥ / ayodhyāyāmadhivasnpālayāmāsa medinīm // bndp_2,48.1 // sarvasaṃpadgaṇopetaḥ sarvadharmārthatattvavit / vayasaiva sa bālo 'bhūtkarmaṇā vṛddhasaṃmataḥ // bndp_2,48.2 // tathāpi na divā bhukteṃ śete vā niśi saṃsmaran / sudīrghaṃ niḥśvasityuṣṇamudvignahṛdayo 'niśam // bndp_2,48.3 // śrutvā rājā svarājyaṃ nijagurumavajityāribhiḥ saṃgṛhītaṃ mātrā sārddhaṃ prayāntaṃ vanamatigahanaṃsvargataṃ taṃ ca tasmin / śokāviṣṭaḥ saroṣaṃ sakalaripukulocchittaye satpratijñaścake sadyaḥ pratijñāṃ paribhavamanalaṃ soḍhumikṣvākuvaṃśyaḥ // bndp_2,48.4 // sa kadācinmahīpālaḥ kṛtakautukamaṅgalaḥ / ripuṃ jetuṃ manaścakre diśaśca sakalāḥ kramāt // bndp_2,48.5 // anekarathasāhasrairgajāśvarathasainikaiḥ / sarvataḥ saṃvṛto rājā niścakrāma purottamāt // bndp_2,48.6 // śatrūnhantuṃ pratasthe nijabalanivahenotpatadbhisturaṅgairnāsattvormijālākulajalanidhinibhenātha ṣāḍaṅgikena / mattairmātaṅgayūthaiḥ sakulagirikulenaiva bhūmaṇḍalena śvetacchatradhvajaughairapi śaśisukarābhātakhenaiva sārddham // bndp_2,48.7 // tasyāgresarasainyayūthacaraṇaprakṣuṇṇaśailoccayakṣodāpūritanimnabhāgamavanīpālasya saṃyāsyataḥ / pratyekaṃ caturaṅgasainyanikaraprakṣodasaṃbhūtabhūreṇuprāvṛtirutsthalī samabhavadbhūmistu tatrāniśam // bndp_2,48.8 // nighnandṛptānanekāndvipaturagarathavyūhasaṃbhinnavīrānsadyaḥ śobhāṃ dadhāno 'suranikaracamūrnighnataścandramauliḥ / dūrādevābhiśaṃsannarinagaranirodheṣu karmābhiṣaṅge teṣāṃ śīghrāpayānakṣaṇamabhidiśati prāṇidhairyaṃ vidhatte // bndp_2,48.9 // vijigīṣurdiśo rājā rājño yasyābhiyāsyati // bndp_2,48.10 // viṣayaṃ sa nṛpastasya sadyaḥ praṇatimeṣyati / vijitya nṛpatīnsarvānkṛtvā ca svapadānugān // bndp_2,48.11 // saṃketa gāminaḥ kāṃścitkṛtvā rājye nyavarttata / evaṃ sa visarandikṣu dakṣiṇābhimukho nṛpaḥ // bndp_2,48.12 // smaranpūrvakṛtaṃ vairaṃ haihayānabhyavarttata / tatastasya nṛpaiḥ sārddhaṃ samagrarathakuñjaraiḥ // bndp_2,48.13 // babhūva haihayairvīraiḥ saṃgrāmo romaharṣaṇaḥ / rājñāṃ yatra sahasrāṇi sa balāni mahāhave // bndp_2,48.14 // nijaghāna mahābāhuḥ saṃkruddhaḥ kosaleśvaraḥ / jitvā haihayabhūpālānbhaṅktvā dagdhvā ca tatpurīm // bndp_2,48.15 // niḥśeṣaśūnyā makarodvairāntakaraṇo nṛpaḥ / samagrabalasaṃmarddapramṛṣṭāśeṣabhūtalaḥ // bndp_2,48.16 // haihayānāmaśeṣaṃ tu cakre rājyaṃ rajaḥsamam / rājyaṃ purīṃ cāpahāya bhraṣṭaiśvaryā hatatviṣaḥ // bndp_2,48.17 // rājāno hatabhūyiṣṭhā vyadravanta samantataḥ / abhidrutya nṛpāṃstāṃstu dravamāṇānmahīpatiḥ // bndp_2,48.18 // jaghāna sānugānmattaḥ prajāḥ kruddha ivāntakaḥ / tatastānprati sakrodhaḥ sagaraḥ samare 'rihā // bndp_2,48.19 // mumocāstraṃ mahāraudraṃ bhārgavaṃ rīpubhīṣaṇam / tenotsṛṣṭātiraudratribhuvanabhayadaprasphuradbhārgavāstrajvālādandahyamānāvaśatanutatayaste nṛpāḥ sādya eva / vāyvastrāvṛttadhūmodgamapaṭalatamomuṣṭadṛṣṭiprasārā bhremurbhūpṛṣṭaloṭhadbahulatamarajogūḍhamātrā muhūrttam // bndp_2,48.20 // āganeyāstrapratāpapratihatagatayo 'dṛṣṭamārgāḥ samantā dbhūpālā naṣṭasaṃghāḥ paravaśatanavo vyākulībhūtacittāḥ / bhītāḥ saṃtyuktavastrāyudhakavacavibhūṣādikā muktakeśā vispaṣṭonmattabhāvānbhṛśa taramanukurvantyagrataḥ śātravāṇām // bndp_2,48.21 // vijitya haihayānsarvānsamare sagaro balī / saṃkṣubdhasāgarākāraḥ kāṃbojānabhyavarttata // bndp_2,48.22 // nānāvāditraghoṣāhatapaṭaharavākarṇanadhvastadhairyāḥ sadyaḥ saṃtyaktarājyasvabalapurapurandhrīsamūhā vimūḍhāḥ / kāṃbojāstālajaṅghāḥ śakayavanakirātādayaḥ sākamete bhremurbhūryastrabhītyā diśi diśi ripavo yasya pūrvāparādhāḥ // bndp_2,48.23 // bhītāstasya nareśvarasya ripavaḥ kecitpratā pānalajvālāmuṣṭadṛśo visṛjya vasatiṃ rājyaṃ ca putrādibhiḥ / dviṭsainyaiḥ samabhidrutā vanabhuvaṃ saṃprāpya tatrāpi te 'staimityaṃ samupāgatā giriguhāsuptotthitena dviṣaḥ // bndp_2,48.24 // tālajaṅghānnihatyājau rājā sa balavāhanān / krameṇa nāśayāmāsa tadrājyamarikarṣaṇaḥ // bndp_2,48.25 // tato yavanakāṃbojakirātādīnanekaśaḥ / nijaghāna ruṣāviṣṭaḥ palhavānpāradānapi // bndp_2,48.26 // hanyamānāstu te sarve rājānastena saṃyuge / dudruvuḥ saṃghaśo bhītā hataśiṣṭāḥ samantataḥ // bndp_2,48.27 // yuṣmābhiryasya rājyaṃ bahubhirapatdṛtaṃ tasya putro 'dhunāhaṃ hantuṃ vaḥ sapratijñaṃ prasabhamupagato vairaniryātanaiṣī / ityuccaiḥ śrāvayāṇo yudhi nijacaritaṃ vairibhirnāgavīryaḥ kṣatrairvidhvaṃsitejāḥ sagaranarapatiḥ smārayāmāsa bhūpaḥ // bndp_2,48.28 // taṃ dṛṣṭvā rājavaryaṃ sakalaripukulaprakṣayopāttadīkṣaṃ bhītāḥ strībālapūrvaṃ śaraṇamabhiyayuḥ svāsusarakṣaṇāya / ikṣvākūṇāṃ vasiṣṭhaṃ kulagurumabhitaḥ sapta rājñāṃ kaleṣu prakhyātāḥ saṃprasūtā nṛpavararipavaḥ pāradāḥ palhavādyāḥ // bndp_2,48.29 // vasiṣṭhamāśramopānte vasaṃtamṛṣibhirvṛtam / upagamyābruvansarve kṛtāñjalipuṭā nṛpāḥ // bndp_2,48.30 // śaraṇaṃ bhaṃva no brahmannārttānāmabhayaiṣiṇām / sagarāstrāgninirdagdhaśarīrāṇāṃ mumūrṣatām // bndp_2,48.31 // sa hantyasamānaśeṣeṇa vairāntakaraṇonmukhaḥ / tasmādbhayāddhi niṣkrāntā vayaṃ jīvitakāṅkṣiṇaḥ // bndp_2,48.32 // vibhinnarājyabhogarddhisvadārāpatyabāndhavāḥ / kevalaṃ prāṇarakṣārthaṃ tvāṃ tvayaṃ śaraṇaṃ gataḥ // bndp_2,48.33 // na hyanyo 'sti pumāṃlloke sauhṛdena balena vā / yastaṃ nivarttayitvāsmānpālayenmahato bhayāt // bndp_2,48.34 // tvaṃ kilārkānvayabhuvāṃ rājñāṃ kulagurur vṛtaḥ / tadvaṃśapūrvajairbhūpaistvataprabhāvaśca tādṛśaḥ // bndp_2,48.35 // tenāyaṃ sagaro 'pyadya gurugauravayantritaḥ / bhavannideśaṃ nātyeti velāmiva mahodadhiḥ // bndp_2,48.36 // tvaṃ naḥ suhṛtpitā mātā lokānāṃ ca gururvibho / tasmādasmānmahābhāga paritrātuṃ tvamarhasi // bndp_2,48.37 // jaiminiruvāca iti teṣāṃ vacaḥ śrutvā vasiṣṭho bhagavānṛṣiḥ / śanairvilokayāmāsa śaraṇaṃ samupāgatān // bndp_2,48.38 // vṛddhastrībālabhūyiṣṭhānhataśeṣānnṛpānvayān / dṛṣṭvā tvatapyadbhagavānsarvabhūtānukaṃpakaḥ // bndp_2,48.39 // ciraṃ nirūpya manasā tānvilokya ca sādaram / ujjīvayañchanairvācā mā bhaiṣṭeti mahāmatiḥ // bndp_2,48.40 // athāvocanmahābhāgaḥ kṛpayā parayānvitaḥ / samaye sthāpayāmāsa rājñastāñjīvitārthinaḥ // bndp_2,48.41 // bhūpavyā kopadagdhaṃ nṛpakulavihitāśeṣadharmādapetaṃ kṛtvā teṣāṃ vasiṣṭhaḥ samayamavanipālapratijñānivṛttyai / gatvā taṃ rājavaryaṃ svayamatha śanakaiḥ sāṃtvayitvā yathāvatsaprāṇānāmarīṇāmapagamanavidhāvabhyanujñāṃ yayāce // bndp_2,48.42 // sakrodho 'pi mahīpatirguruvacaḥ saṃbhāvayaṃstānarīndharmasya svakulocitasya ca tathā veṣasya saṃtyāgataḥ / śrautasmārttavibhinnakarmaniratānvipraiśca dūroñjhitānsāsūnkevalamatyajanmṛtasamānekaikaśaḥ pārthivān // bndp_2,48.43 // arddhamuṇḍāñchakāṃścakre palhavān śmaśrudhāriṇaḥ / yavanānvigataśmaśrūnkāṃbojāṃścabukānvitān // bndp_2,48.44 // evaṃ virūpānanyāṃśca sa cakāra nṛpānvayān / vedoktakarmanirmuktānvipraiśca parivarjitān // bndp_2,48.45 // kṛtvā saṃsthāpya samaye jīvatastānvya sarjayat / tataste ripavastasya tyaktasvācāralakṣaṇāḥ // bndp_2,48.46 // vrātyatāṃ samanuprāptāḥ sarvavarṇavinintitāḥ / dhikkṛtā satataṃ sarvenṛśaṃsā nirapatrapāḥ // bndp_2,48.47 // krūrāśca saṃghaśo loke babhūvurmlechajātayaḥ // bndp_2,48.48 // muktāstenātha rājñā śakayavanakirātādayaḥ sadya eva tyaktasvācāraveṣā girigahanaguhādyāśayāḥ saṃbabhūvuḥ / etā adyāpi sadbhiḥ satatamavamatā jātayo 'satpravṛttyā varttante duṣṭaceṣṭā jagati narapateḥ pālayantaḥ pratijñām // bndp_2,48.49 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamabhāge tṛtīya upoddhātapāde sagaropākhyāne sagarapratijñāpālanaṃ nāmāṣṭācatvāriṃśattamo 'dhyāyaḥ // 48// jaiminiruvāca athānujñāya sagaro vasiṣṭhamṛṣisattamam / balena mahatā yukto vidarbhānabhyavarttata // bndp_2,49.1 // tato vidarbharāṭ tasmai svasutāṃ prītipūrvakam / keśinyākhyāmanupamāmanurūpāṃ nyavedayat // bndp_2,49.2 // sa tasyā rājaśārdūlo vidhivadvahnisākṣikam / śubhe muhūrte keśinyāḥ pārṇiṃ jagrāha bhūmipaḥ // bndp_2,49.3 // sthitvā dināni katicidgṛhe tasyātisatkṛtaḥ / vidarbharājñā saṃmantrya tato gantuṃ prajakrame // bndp_2,49.4 // anujñātastatastena pāribarhaiśca satkṛtaḥ / niṣkramya tatpurādrājā śūrasenānupeyivān // bndp_2,49.5 // saṃbhāvitastataścaiva yādavairmātṛsodaraiḥ / dhanaughaistarpitastaiśca madhurāyā viniryayau // bndp_2,49.6 // evaṃ sa sagaro rājā vijitya vasudhāmimām / karaiśca sa nṛpānsarvāṃścakre saṃketagānapi // bndp_2,49.7 // tato 'numānya nṛpatīnnijarājyāya sānugān / anujajñe narapatiḥ samastānanuyāyinaḥ // bndp_2,49.8 // tato balena mahātā skandhāvārasamanvitaḥ / śanairapīḍayandeśānsvarājyamupajagmivān // bndp_2,49.9 // saṃbhāvyamānaśca muhurupadābhiranekaśaḥ / nānājanapadaistūrmamayodhyāṃ samupāgamat // bndp_2,49.10 // tadāgamanamājñāya nāgaraḥ sakalo janaḥ / nagarīṃ tāmalañcakre mahotsavasamutsukaḥ // bndp_2,49.11 // tataḥ sā nagarī sarvā kṛtakautukamaṅgalā / siktasaṃmṛṣṭabhūbhāgā pūrṇakumbhaśatāvṛtā // bndp_2,49.12 // samucchritadhvajaśatā patākābhiraṃlakṛtā / sarvatrāgarudhūpāñaḍhyā vicitrakusumojjvalā // bndp_2,49.13 // sadratnatoraṇottuṅgagopurāṭṭalabhūṣitā / prasūnalājavarṣaiśca svalaṅkṛtamahāpathā // bndp_2,49.14 // mahotsavasamāyuktā pratigehamabhūtpurī / saṃbūjitāśeṣavāstudevatāgṛhamālinī // bndp_2,49.15 // dikcakrajayino rājñaḥ saṃdarśanamudānvitaiḥ / paurajānapadairtdṛṣṭaiḥ sarvataḥ samalaṅkṛtā // bndp_2,49.16 // tataḥ prakṛtayaḥ sarve tathāntaḥ puravāsinaḥ / vārakātākadabaiśca nagarībhiśca savṛtāḥ // bndp_2,49.17 // abhyāyayustataḥ sarve samatya puravāsinaḥ / sa taiḥ sametya nṛpatirlabdhāśīrvāda saktkriyaḥ // bndp_2,49.18 // badhirīkṛtadikcakro jayaśabdena bhūriṇā / nānāvāditrasaṃghoṣamiśreṇa madhureṇa ca // bndp_2,49.19 // satkṛtya tānyathā yogaṃ sahitastairmudānvitaiḥ / ānandayanprajāḥ sarvāḥ praviveśa purottamam // bndp_2,49.20 // vedaghoṣaiḥ sumadhurairbrāhmaṇairabhinanditaḥ / saṃstūyamānaḥ subhṛśaṃ sūtamāgadhavandibhiḥ // bndp_2,49.21 // jayaśabdaiśca parito nānājanapaderitaiḥ / kalatālaravonmiśravīṇāveṇutalasvanaiḥ // bndp_2,49.22 // gāyadbhirgāyakajanairnṛtyadbhirgaṇikājanaiḥ / anvīyamāno vilasacchvetacchatravirājitaḥ // bndp_2,49.23 // vikīryamāṇaḥ paritaḥ sallājakusumotkaraiḥ / purīmayodhyāmaviśatsvapurīmiva vāsavaḥ // bndp_2,49.24 // dṛṣṭipūtena gandhena brāhmaṇānāṃ ca vartmanā / jagāma madhyenagaraṃ gṛhaṃ śrīmadalaṅkṛtam // bndp_2,49.25 // avaruhya tato yānādbhāryābhyāṃ sahito mudā / praviveśa gṛhaṃ māturhṛṣṭapuṣṭajanāyutam // bndp_2,49.26 // paryaṅkasthāmupāgamya mātaraṃ vinayānvitaḥ / tatpādau saṃspṛśanmūrdhnā praṇāmamakarottadā // bndp_2,49.27 // sābhinandya tamāśīrbhirharṣagadgadayā girā / sasaṃbhramaṃ samutthāya paryaṣvajata cātmajam // bndp_2,49.28 // saharṣaṃ bahudhāśīrbhirabhyanandadubhe snuṣe / sa tāṃ saṃbhāvya kathayā tatra sthitvā cirādiva // bndp_2,49.29 // anujñātastayā rājā niścakrāma tadālayāt / tataḥ sānucaro rājā śvetavyajanavījitaḥ // bndp_2,49.30 // surarāja iva śrīmānsabhāṃ samagamacchanaiḥ / saṃpraviśya sabhāṃ divyāmanekanṛpasevitām // bndp_2,49.31 // natvā gurujanaṃ sarvamāśīrbhiścābhinanditaḥ / siṃhāsane śubhe divye niṣasāda nareśvaraḥ // bndp_2,49.32 // saṃsevyamānaśca nṛpairnānājanapadeśvaraiḥ / nānāvidhāḥ kathāḥ kurvansa tatra nṛpasattamaḥ // bndp_2,49.33 // saṃprīyamāmaḥ sutarāmuvāsa saha bandhubhiḥ / pratijñāṃ pālayitvaivaṃ jitadiṅmaṇḍalo nṛpaḥ // bndp_2,49.34 // anvatiṣṭhadyanthānyāya marthatrayamudāradhīḥ / svaprabhāvajitāśeṣavairirdiṅmaṇḍalādhipaḥ // bndp_2,49.35 // ekātapatrāṃ pṛthivīmanvaśāsadvṛṣo yathā / svaryātasya pituḥ pūrvaṃ paribhāvamamarṣitaḥ // bndp_2,49.36 // sa yāṃ pratijñāmārūḍhastāṃ samyakparipūrya ca / saptadvīpābdhinagaragrāmāyatanamālinīm // bndp_2,49.37 // jitvā śatrūnaśeṣeṇa pālayāmāsa medinīma / evaṃ gacchati kāle ca vasiṣṭho bhagavānṛṣiḥ // bndp_2,49.38 // abhyajagāma taṃ bhūyo draṣṭukāmo jareśvaram / tamāyāntamatiprekṣya munivaryaṃ sasaṃbhramaḥ // bndp_2,49.39 // pratyujjagāmārghahastaḥ sahitastairnapairnṛpaḥ / ardhyapādyādibhiḥ samyakpūjayitvā mahāmatiḥ // bndp_2,49.40 // praṇāmamakarottasmai gurubhaktisamanvitaḥ / āśīrbhirvarddhayitvā taṃ vasiṣṭhaḥ sagaraṃ tadā // bndp_2,49.41 // āsyatāmiti hovāca saha sarvairnareśvaraiḥ / upāviśattato rājā kāñcane paramāsane // bndp_2,49.42 // muninā samanujñātaḥ sabhāryaḥ saha rājabhiḥ / āpavastunṛpaśreṣṭhamupāsīnamupahvare // bndp_2,49.43 // uvāca śṛṇvatāṃ rājñāṃ śanairmṛdvakṣaraṃ vacaḥ / vasiṣṭha uvāca kuśalaṃ nanu te rājanvāhyeṣvābhyantareṣu ca // bndp_2,49.44 // mantriṣvamātyavargeṣu rājye vā sakale 'dhunā / diṣṭyā ca vijitāḥ sarve samagrabalavāhanāḥ // bndp_2,49.45 // ayatnenaiva yuddheṣu bhavatā ripavo hi yat / diṣṭyārūḍhapratijñena mama mānayatā vacaḥ // bndp_2,49.46 // arayastyaktadharmāṇastvayā jīvavisarjitāḥ / tānvijityetarāñjetuṃ punardigvijayecchayā // bndp_2,49.47 // gatassavāhanabalastvamityaśṛṇavaṃ vacaḥ / jitadiṅmaṇḍalaṃ bhūyaḥ śrutvā tvāṃ nagarasthitam // bndp_2,49.48 // prītyāhamāgato draṣṭumidānīṃ rājasattama / jaiminiruvāca vasiṣṭhenaivamuktastu sagarastālajaṅghajit // bndp_2,49.49 // kṛtāñjalipuṭo bhūtvā pratyuvāca mahāmunim / sagara uvāca kuśalaṃ nanu sarvatra maharṣe nātra saṃśayaḥ // bndp_2,49.50 // kalyāṇābhimukhāḥ sarve devatāśca mune 'niśam / bhavāndhyāyati kalyāṇaṃ manasā yasya saṃtatam // bndp_2,49.51 // tasya me copasargāśca saṃbhavanti kathaṃ mune / bhavatānugṛhīto 'smi kṛtārthaścādhunā kṛtaḥ // bndp_2,49.52 // yanmāṃ draṣṭumihāyātaḥ svayameva bhavānguro / yanmahyamāha bhagavānvipakṣavijayādikam // bndp_2,49.53 // tattathānuṣṭhitaṃ kiṃ tu sarvaṃ bhavadanugrahāt / bhavatprasādataḥ sarvaṃ manye prāptaṃ mahīkṣitām // bndp_2,49.54 // anyathā mama kā śaktiḥ śatrūnhantuṃ tathāvidhān / analpī kurute phalyaṃ yanme vyavasitaṃ bhavān // bndp_2,49.55 // phalamalpamapi prītyai syādagasyādhiropituḥ / jaiminiruvāca evaṃ saṃbhāvitaḥ samyaksageraṇa mahāmuniḥ // bndp_2,49.56 // abhyanujñāya taṃ bhūyaḥ prajāgāma nijāśramam / vasiṣṭe tu gate rājā sagaraḥprītamānasaḥ // bndp_2,49.57 // ayodhyāyāmabhivasanpraśaśāsākhilāṃ bhuvam / bhāryābhyāṃ samupetābhyāṃ rūpaśīlaguṇādibhiḥ // bndp_2,49.58 // bubhuje viṣayānramyānyathākāmaṃ yathāsukham / sumatiḥ keśinī cobhe vikasadvadanāṃbuje // bndp_2,49.59 // rūpaudāryaguṇopete pīnavṛttapayodhare / nīlakuñcitakeśāḍhye sarvābharaṇabhūṣite // bndp_2,49.60 // sarvalakṣaṇasaṃpanne navayauvanagocare / priye sannihite tasya nityaṃ priyahite rate // bndp_2,49.61 // svācārabhāvaceṣṭābhirjahratustanmano 'niśam / sa cāpi bharaṇotkarṣapratītātmā mahīpatiḥ // bndp_2,49.62 // ramamāṇo yathākāmaṃ saha tābhyāṃ pure 'vasat / anyeṣāṃ bhuvi rājñāṃ tu rājaśabdo na cāpyabhūt // bndp_2,49.63 // guṇena cābhavattasya sagarasya mahātmanaḥ / alpo 'pi dharmaḥ satataṃ yathā bhavati mānase // bndp_2,49.64 // rā5stasyārthakāmau tu na tathā vipulāvapi / alubdhamānasor'thaṃ ca bheje dharmamapīḍayan // bndp_2,49.65 // tadarthameva rājendra kāmaṃ cāpīḍayaṃstayoḥ // bndp_2,49.66 //iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamabhāge tṛtīya upoddhātapāde sagaradigvijayo nāmaikonapañcāśattamo 'dhyāyaḥ // 49// jaiminiruvāca evaṃ sa rājā vidhivatpālayāmāsa medinīm / saptadvīpavatīṃ samyaksākṣāddharma ivāparaḥ // bndp_2,50.1 // brāhmaṇādīṃstathā varṇānsvesve dharme pṛthakpṛthak / sthāpayitvā yathānyāyaṃ rarakṣāvyāhatendriyaḥ // bndp_2,50.2 // prajāśca sarvavarṇeṣu yathāśreṣṭhānuvarttinaḥ / varṇāścaivānulomyena tadvadartheṣu ca kramāt // bndp_2,50.3 // na sati sthavire bālaṃ mṛtyurabhayupagacchati / sarvavarṇeṣu bhūpāle mahīṃ tasminpraśāsati // bndp_2,50.4 // sphītānyapetabādhāni tadā rāṣṭrāṇi kṛtsnaśaḥ / teṣvasaṃkhyā janapadāścāturvarṇyajanāvṛtāḥ // bndp_2,50.5 // te cāsaṃkhyāgṛhagrāmaśatopetā vibhāgaśaḥ / deśāścāvāsabhuyiṣṭā nṛpe tasminpraśāsati // bndp_2,50.6 // anāśramī dvijaḥ kaścinna babhūva tadābhuvi / prajānāṃ sarvavarṇeṣu prāraṃbhāḥ phaladāyinaḥ // bndp_2,50.7 // svocitānyeva karmāṇi prārabhante ca mānavāḥ / puruṣārthopapannāni karmāṇi ca tadā nṛṇām // bndp_2,50.8 // mahotsavasamudyuktāḥ puragrāmavrajākarāḥ / anyonyapriyakāmāśca rājabhaktisamanvitāḥ // bndp_2,50.9 // nanindito 'bhiśasto vā daridro vyādhito 'pi vā / prajāsu kaścillubdho vā kṛpaṇo vāpi nābhavat // bndp_2,50.10 // janāḥ paraguṇaprītāḥ svasaṃparkābhikāṅkṣiṇāḥ / guruṣu praṇatā nityaṃ sadvidyāvyasanādṛtāḥ // bndp_2,50.11 // parāpavādabhītāśca svadāraratayo 'niśam / nisargātkhalasaṃsargaviratā dharmatatparāḥ // bndp_2,50.12 // āstikāḥ sarvaśo 'bhūvan prajāstasminpraśāsati / evaṃ subāhutanye svapratāpārjitāṃ mahīm // bndp_2,50.13 // ṛtavaśca mahābhāga yathākālānuvartinaḥ / śālibhūyiṣṭhasasyāḍhyā sadaiva sakalā mahī // bndp_2,50.14 // babhūva nṛpaśārdūle tasmin rājyāni śāsati // bndp_2,50.15 // yasyāṣṭādaśamaṇḍalādhipatibhiḥ sevārthamabhyāgataiḥ prakhyātoruparākramairnṛpaśatairmūrddhābhiṣiktaiḥ pṛthak / saṃviṣṭairmaṇiviṣṭareṣu nitarāmadhyāsyamānāmaraiḥ śakrasyeva virājate divi sabhā ratnaprabhodbhāsitā // bndp_2,50.16 // saṃketāviṣayāntarābhyupagamāḥ sarve 'pi sopāyanāḥ kṛtvā sainyaniveśanāni paritaḥ puryāḥ pṛthak pārthivāḥ / draṣṭuṃ kāṅkṣitarājakāḥ satanayāvijñāpayanto muhurdvāsthaireva nareśvarāya suciraṃ vatsyantamantaḥpure // bndp_2,50.17 // namannaredramukuṭaśreṇīnāmatigharṣaṇāt / kiṇīkṛtau virājete caraṇau tasya bhūbhujaḥ // bndp_2,50.18 // sevāgatanaredraughavinikīrṇaiḥ samantataḥ / ratnairbhāti sabhā tasya guhā some ravī yathā // bndp_2,50.19 // evaṃ sa rājā dharmeṇa bhānuvaṃśaśikhāmaṇiḥ / ananyaśāsanāmurvīmanvaśāsadarindamaḥ // bndp_2,50.20 // itthaṃ pālayataḥ pṛthvīṃ sagarasya mahīpateḥ / na cāpapāta mut putramukhālokanajṛṃbhitā // bndp_2,50.21 // vinā tāṃ duḥkhito 'tyarthaṃ citayāmāsa naikadhā / aho kaṣṭamaputro 'hamasminvaṃśe dhruvaṃ tu yat // bndp_2,50.22 // prayānti nūnamasmākaṃ pitaraḥ piṇḍaviplavam / nirayādapi satputre saṃjāte pitaraḥ kila // bndp_2,50.23 // prītyā prayānti tadgehaṃ jātakarmakriyotsukāḥ / mahatā sukṛtenāpi saṃprāptasya divaṃ kila // bndp_2,50.24 // aputrasyāmarāḥ svarge dvāraṃ noddhāṭayanti hi / pitā tu lokamubhayoḥ svarlokaṃ tatpitāmahāḥ // bndp_2,50.25 // jeṣyanti kila satputre jāte vaṃśadvaye 'pi ca / anapatyatayāhaṃ tu putriṇāṃ yā bhavedgatiḥ // bndp_2,50.26 // na tāṃ prāpkyāmi vai nūnaṃ sudurlabhatarā hi sā / padādaindrātkilābhinnamṛddhaṃ rājyamakhaṇḍitam // bndp_2,50.27 // mama yattadapuṇyasya yāti niṣphalatāmiha / idaṃ matpūrvajaireva siṃhāsanamadhiṣṭhitam // bndp_2,50.28 // aputratvena rājyaṃ ca parādhīnatvameṣyati / tasmādaurvāśramamahaṃ gatvā taṃ munipuṅgavam // bndp_2,50.29 // prasādayiṣye putrārthaṃ bhāryābhyāṃ sahito 'dhunā / gatvā tasmai tvaputratvaṃ vinivedya mahātmane // bndp_2,50.30 // sa yadvakṣyati tatsarvaṃ kariṣye nātra saṃśayaḥ / iti sañcintya manasā sagarorājasattamaḥ // bndp_2,50.31 // ityeṣa kṛtyavidrājangantumaurvāśramaṃ prati / sa mantripravare rājyaṃ pratiṣṭhāpya tato vanam // bndp_2,50.32 // prayayau rathamāruhya bhāryābhyāṃ sahito mudā / jagāma rathaghoṣeṇa meghanādātiśaṅkibhiḥ // bndp_2,50.33 // stabdhekṣaṇairlakṣyamāṇo mārgopānte śikhaṇḍibhiḥ / priyābhyāṃ darśayanrājansāraṅgāṃstimitekṣaṇān // bndp_2,50.34 // kṣamamūrdhvamukhānsadyaḥ palāyanaparānpunaḥ / vṛkṣānpuṣpaphalopetānvilokya mudito 'bhavat // bndp_2,50.35 // amlānakusumaiḥ svāduphalaiḥ śādvalabhūmikaiḥ / susnigdhapallavacchāyairabhitaḥ saṃbhṛtaṃ nagaiḥ // bndp_2,50.36 // cūtāgrapallavāsvādasnigdhakaṇṭhapikāravaiḥ / śrotrābhirāmajanakaissaṃghuṣṭaṃ sarvatodiśam // bndp_2,50.37 // sarvartukusumopetaṃ bhramadbhramaramaṇḍitam / prasūnastabakānamraballarīvellitadrumam // bndp_2,50.38 // kapiyūthasamākrāntava naspatiśatāvṛtam / unmattaśikhisāraṅgakūjatpakṣigaṇānvitam // bndp_2,50.39 // gāyadvidyādharavadhūgītikāsumanoharam / saṃcaratkinnarīdvandvavirājadvanagahvaram // bndp_2,50.40 // haṃsasārasacakrāhvakāraṇḍavaśukādibhiḥ / susvarairāvṛtopāntaiḥ sarobhiḥ parivāritam // bndp_2,50.41 // saraḥ svaṃbuja kahlārakumudotpalarāśiṣu / śanaiḥ parivahanmandamārutāpūrṇadiṅmukham // bndp_2,50.42 // evaṃvidhaguṇopetamadhigāhya tapovanam / gacchanrathenātha nṛpaḥ praharṣaṃ paramaṃ yayau // bndp_2,50.43 // upaśāntāśayaḥ so 'tha saṃprāpyāśramamaṇḍalam / bhāryābhyāṃ sahitaḥ śrīmānvāhādavaruroha vai // bndp_2,50.44 // dhuryānviśrāmayetyuktvā yantāramavanīpatiḥ / āsasādāśramopāntaṃ maharṣerbhāvitātmanaḥ // bndp_2,50.45 // sa śrutvā muniśiṣyebhyaḥ kṛtanityakriyādaram / muniṃ draṣṭuṃ vinītātmā praviveśāśramaṃ tadā // bndp_2,50.46 // munimadhye samāsīnamṛṣivṛndaiḥ samanvitam / nanāma śirasā rājā bhāryābhyāṃ sahito mudā // bndp_2,50.47 // kṛtapraṇāmaṃ nṛpatimṛṣiraurvaḥ pratāpavān / upaviśeti premṇā vai saha tābhyāṃ samādiśat // bndp_2,50.48 // arghyapādyādibhiḥ samyakpūjayitvā mahāmuniḥ / ātithyena ca vanyena sabhāryaṃ tamatoṣayat // bndp_2,50.49 // athātithyopaviśrāntaṃ praṇamyā sīnamagrataḥ / rājānamabravīdaurvaḥ śanairmṛdvakṣaraṃ vacaḥ // bndp_2,50.50 // kuśalaṃ nanu te rājye bāhyeṣvābhyantareṣu ca / apidharmeṇa sakalāḥ prajāstvaṃ parirakṣasi // bndp_2,50.51 // api jetuṃ trivargaṃ tvamupāyaiḥ samyagīhase / phalanti hi guṇāstubhyaṃ tvayā samyakpracoditāḥ // bndp_2,50.52 // diṣṭyātvayā jitāḥ sarve ripavo nṛpasattama / diṣṭyā ca sakalaṃ rājyaṃ tvayā dharmeṇa rakṣyate // bndp_2,50.53 // dharma eva sthitiryeṣāṃ teṣāṃ nāstyatraviplavaḥ / na taṃ rakṣati kiṃ dharmaḥ svayaṃ yenābhirakṣitaḥ // bndp_2,50.54 // pūrvamevāhamaśrauṣaṃ vijitya sakalāṃ mahīm / sabalonagarīṃ prāptaḥ kṛtadāro bhavāniti // bndp_2,50.55 // rājñāṃ tu pravaro dharmo yatprajāparipālanam / bhavanti sukhino nūnaṃ tenaiveha paratra ca // bndp_2,50.56 // sa bhavānrājya bharaṇaṃ parityajya madantikam / bhāryābhyāṃ sahito rājansamāyāto 'si me vada // bndp_2,50.57 // jaiminiruvāca evamuktastu muninā sagaro rājasattamaḥ / kṛtāñjalipuṭo bhūtvā prāha taṃ madhuraṃ vacaḥ // bndp_2,50.58 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamabhāge tṛtīya upoddhātapāde sagarasyaurvāśramagamanaṃ nāma pañcaśattamo 'dhyāyaḥ // 50// sagara uvāca kuśalaṃ mama sarvatra maharṣe nātra saṃśayaḥ / yasya me tvamanudhyātā śamaṃ bhārgavasattamaḥ // bndp_2,51.1 // yastathā śikṣitaḥ pūrvamastre śastre ca sāṃpratam / so 'haṃ kathamaśaktaḥ syāṃ sakalārivinigrahe // bndp_2,51.2 // tvaṃ me guruḥ suhṛddaivaṃ bandhurmitraṃ ca kevalam / na hyanyamabhijānāmi tvāmṛte pitaraṃ ca me // bndp_2,51.3 // tvayopadiṣṭenāstreṇa sakalā bhūbhṛto mayā / vijitā yadanusmṛtyā śaktiḥ sā tapasastava // bndp_2,51.4 // tapasā tvaṃ jagatsarvaṃ punāsi paripāsi ca / sraṣṭuṃ saṃharttumapi ca śaknoṣyeva na saṃśayaḥ // bndp_2,51.5 // mahānananyasāmānyaprabhāvastapasaśca te / iha tasyaikadeśo 'pi dṛśyate vismayapradaḥ // bndp_2,51.6 // paśyasiṃhāsane bālyādupetya mṛgapotakaḥ / pibatyaṃbhaḥ śanairbrahmanniḥśaṅkaṃ te tapovane // bndp_2,51.7 // dhayatyatrātivisraṃbhāt kṛśāpi hariṇī stanam / karoti mṛgaśṛṅgāgre gaṇḍakaṇḍūyanaṃ ruruḥ // bndp_2,51.8 // navaprasūtāṃ hariṇīṃ hatvā vṛttyai vanāntare / vyāghrī tvattapasāvāse saiva puṣṇāti tacchiśūn // bndp_2,51.9 // gajaṃ drutamanudrutya siṃho yasmādidaṃ vanam / praviṣṭo 'nusarantau tvadbhayādekatra tiṣṭhataḥ // bndp_2,51.10 // nakulastvāśumārjāramayūraśaśapannagāḥ / vṛkasūkaraśārdūlaśarabharkṣaplavaṅgamāḥ // bndp_2,51.11 // sṛgālā gavayāgāvo hariṇā mahiṣāstathā / vane 'tra sahajaṃ vairaṃ hitvā maitrīmupāgatāḥ // bndp_2,51.12 // evaṃvidhā tapaḥśaktirlokavismayadāyinī / na kvāpi dṛśyate brahmaṃstvāmṛte bhuvi durlabhā // bndp_2,51.13 // ahaṃ tu tvatprasādena vijitya vasudhāmi mām / ripubhiḥ saha viprarṣe svarājyaṃ samupāgataḥ // bndp_2,51.14 // vaśyāmātyastrivarge 'pi yathāyogyakṛtādaraḥ / tvayopadiṣṭamārgeṇa samyagrājyamapālayam // bndp_2,51.15 // evaṃ pravarttamānasya mama rājye 'vatiṣṭhataḥ / bhavaddidṛkṣā saṃjātā sāpekṣā bhṛgupuṅgava // bndp_2,51.16 // kiṃ tvadya mayi paryāptamanapatyatayaiva me / pitṛpiṇḍapradānena saha saṃrakṣaṇaṃ bhuvaḥ // bndp_2,51.17 // tadidaṃ duḥśamatyarthamanivāryaṃ manogatam / nānayo 'paharttāṃ lokaṃ'smin mameti tvāmupāgataḥ // bndp_2,51.18 // ityuktaḥ sagareṇātha sthitvā so 'tarmanāḥ kṣaṇam / uvāca bhagavānaurvaḥ sanideśamidaṃ vacaḥ // bndp_2,51.19 // niyamya saha bhāryābhyāṃ kiñcitkālamihāvasa / avāpsyati tato 'bhīṣṭaṃ bhavānnātra vicāramā // bndp_2,51.20 // sa ca tatrāvasatprītastacchuśrūṣāparāyamaḥ / patnībhyāṃ saha dharmātmā bhaktiyuktaściraṃ tadā // bndp_2,51.21 // rājapatnyau ca te tasya sarvakālamatandrite / muneratanutāṃ prītiṃ vinayācārabhaktibhiḥ // bndp_2,51.22 // bhaktyā śuśrūṣayā caiva tayostuṣṭo mahāmuniḥ / rājapatnyau samāhūya idaṃ vacanama bravīt // bndp_2,51.23 // bhavatyau varamasmatto vriyatāṃ kāmamīpsitam / dāsyāmi taṃ na saṃdeho yadyapi syātsudurllabham // bndp_2,51.24 // tataḥ praṇamyaśirasā te 'pyubhe taṃ mahāmunim / ūcaturbhagavānputrānkāmayāveti sādaram // bndp_2,51.25 // tataste bhagavānāha bhavatībhyāṃ mayā punaḥ / rājñaścapriyakāmena varo datto 'yamīpsitaḥ // bndp_2,51.26 // putravatyau mahābhāge bhavatyau matprasādataḥ / bhavetāṃ dhruvamanyacca śrūyatāṃ vacanaṃ mama // bndp_2,51.27 // putro bhaviṣyatyekasyāmekaḥ so 'natidhārmikaḥ / tathāpi tasya kalpāntaṃ saṃbhūtiśca bhaviṣyati // bndp_2,51.28 // ṣaṣṭiḥ putrasahasrāṇāmaparasyāṃ ca jāyate / akṛtārthāśca te sarve vinaṅkṣyantyacirādiva // bndp_2,51.29 // evaṃvidhaguṇepeto varau dattau mayā yuvām / abhīpsitaṃ tu yadyasyāḥ svecchayā tatprakīrtyatām // bndp_2,51.30 // evamukte tu muninā vaidarbhyānvayavarddhanam / varayāmāsa tanayaṃ putrānanyāstathā parā // bndp_2,51.31 // iti dattvā varaṃ rājñe sagarāya mahāmuniḥ / sabhāryāmanumānyainaṃ visasarja purīṃ prati // bndp_2,51.32 // muninā samanujñātaḥ kṛta kṛtyo mahīpatiḥ / rathamāruhya vegena sapriyaḥ prayayau purīm // bndp_2,51.33 // sa praviśya purīṃ ramyāṃ tdṛṣṭapuṣṭajanāvṛtām / ānanditaḥ paurajanai reme paramayā mudā // bndp_2,51.34 // etasminneva kāle tu rājapatnyāvubhe nṛpa / rājñe prāvocatāṃ garbhaṃ mudā paramayā yute // bndp_2,51.35 // vavṛdhe ca tayorgarbhaḥ śuklapakṣe yathoḍurāṭ / saha saṃtoṣasaṃpattyā pitroḥ paurajanasya ca // bndp_2,51.36 // saṃpūrṇe tu tataḥ kāle muhūrte keśinīśubhe / asūyatāgnigarbhābhaṃ kumāramamitadyutim // bndp_2,51.37 // jātakarmādikaṃ tasya kṛtvā caiva yathāvidhi / asamañcasa ityeva nāma tasyā karonnṛpaḥ // bndp_2,51.38 // sumatiścāpi tatkāle garbhālābamasūyata / saṃprasūtaṃ tu taṃ tyaktaṃ dṛṣṭvā rājākaronmanaḥ // bndp_2,51.39 // tajjñātvā bhagavānaurvastatrāgacchadyadṛcchayā / samyak saṃbhāvito rājñā tamuvāca tvarānvitaḥ // bndp_2,51.40 // garbhālāburayaṃ rājanna tyaktuṃ bhavatārhati / putrāṇāṃ ṣaṣṭisāhasrabījabhūto yatastava // bndp_2,51.41 // tasmāttatsakalīkṛtya ghṛtakuṃbheṣu yatnataḥ / niḥkṣipya sapidhāneṣu rakṣaṇīyaṃ pṛthakpṛthak // bndp_2,51.42 // samyagevaṃ kṛte rājanbhavato matprasādataḥ / yathoktasaṃkhyā patrāṇāṃ bhaviṣyati na saṃśayaḥ // bndp_2,51.43 // kāle pūrṇe tataḥ kumbhānbhittvā niryānti te pṛthak / evaṃ te ṣaṣṭisāhasraṃ putrāṇāṃ jāyate nṛpa // bndp_2,51.44 // ityuktvā bhagavānaurvastatraivāntaradhādvibhuḥ / rājā ca tattathā cakre yathaurveṇa samīritam // bndp_2,51.45 // tataḥ saṃvatsare pūrṇe ghṛtakuṃbhātkrameṇa te / bhittvābhittvā punarjajñuḥ sahasaivānuvāsaram // bndp_2,51.46 // evaṃ krameṇa saṃjātāstanayāste mahīpate / vavṛdhuḥ saṃghaśo rājanṣaṣṭisāhasrasaṃkhyāyā // bndp_2,51.47 // apṛthagdharmacaraṇā mahābalaparākramāḥ / babhūvuste durādharṣāḥ krūrātmāno viśeṣataḥ // bndp_2,51.48 // sa nātiprītimāṃsteṣu rājā matimatāṃ varaḥ / keśinītanayaṃ tvekaṃ bahumāna sutaṃ priyam // bndp_2,51.49 // vivāhaṃ vidhivattasmai kārayāmāsa pārthivaḥ / sacāpyānandayāmāsa svaguṇaiḥ suhṛdo 'khilān // bndp_2,51.50 // evaṃ pravarta mānasya keśinītanayasya tu / ajāyata sutaḥ śrīmānaṃśumāniti viśrutaḥ // bndp_2,51.51 // sa bālya eva matimānudāraiḥ svaguṇairbhṛśam / prīṇayāmāsa sutdṛdaḥ svapitāmahameva ca // bndp_2,51.52 // etasminnantare rājñastasya putro 'samañjasaḥ / āviṣṭo naṣṭaceṣṭo 'bhūtsa piśācena kena cit // bndp_2,51.53 // sa tu kaścidabhūdvaiśyaḥ pūrvajanmani dharmavit / kasyācidviṣaye rājñaḥ prabhūtadhanadhānyavān // bndp_2,51.54 // sa kadācidaraṇyeṣu vicarannidhimuttamam / dṛṣṭvā grahītumārebhe vaṇiglobhavariplutaḥ // bndp_2,51.55 // tatastadrakṣako 'bhyetya piśācaḥ prāha taṃ tadā / kṣudhito 'haṃ cirādasminnivasannidhipālakaḥ // bndp_2,51.56 // tasmāttatparihārāya mama dattvā gavāmiṣam / kāmataḥ pratigṛhṇīṣva nidhimenaṃ mamājñayā // bndp_2,51.57 // satasmai tatpariśrutya dāsyāmīti gavāmiṣam / ādatta ca nidhiṃ taṃ tu piśācenānumoditaḥ // bndp_2,51.58 // na prādācca tato mauḍhyāttasmai yattatpratiśrutam / pratiśrutāpradānottharoṣaṃ na śraddadhe nṛpa // bndp_2,51.59 // tamevaṃ suciraṃ kālaṃ pratīkṣyāśanakāṅkṣayā / apanītadhanaḥ so 'pi mamāra vyathitaḥ kṣudhā // bndp_2,51.60 // vaiśyo 'pi bālo maraṇaṃ saṃprāpya sagarasya tu / babhūva kāle keśinyāṃ tanayo 'nvayavarddhanaḥ // bndp_2,51.61 // aśarīraḥ piśāce 'pi pūrvavairamanusmaran / vāyubhūto 'viśaddehaṃ rājaputrasya bhūpate // bndp_2,51.62 // tenāviṣṭastataḥ so 'pi krūracitto 'bhavattadā / mativibhraṃśamāsādya muhustena balātkṛtaḥ // bndp_2,51.63 // asamañjasatvaṃ nagare cakre so 'pi nṛśaṃsavat / bālāṃśca yūnaḥ sthavirānyoṣitaśca sadā khalaḥ // bndp_2,51.64 // hatvāhatvā pracikṣepa sarayvāmatinirdayaḥ / tataḥ paurajanāḥ sarve dṛṣṭvā tasya kadaryatām // bndp_2,51.65 // bahuśo nikṛtāstena gatvā rājñe vyajijñāpan / rājā ca tadupaśrutya tamāhūya prayatnataḥ // bndp_2,51.66 // vārayāmāsa bahudhā duḥkhena mahatānvitaḥ / bahuśaḥ pratiṣiddho 'pi pitrā tena mahātmanā // bndp_2,51.67 // jale tapte ca saṃtaptāḥ saṃbabhūvuryathā yavāḥ / nāśakattaṃ yadā pāpādvinivarttayituṃ nṛpaḥ // bndp_2,51.68 // lokāpavādabhīrutvādviṣayānatyajattadā // bndp_2,51.69 //iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamabhāge tṛtīya upoddhātapāde sagaracarite 'samañjasatyāgo nāmaikapañcāśattamo 'dhyāyaḥ // 51// jaiminiruvāca tyaktvā putraṃ sa dharmātmā sagaraḥ prema tadgatam / dharmaśīle tadā vāle cakārāṃśumati prabhuḥ // bndp_2,52.1 // etasminneva kāle tu sumatyāstanayā nṛpa / vavṛdhuḥ saghaśaḥ sarve parasparamanuvratāḥ // bndp_2,52.2 // vajrasaṃhananāḥ krūrā nirdayā nirapatrapāḥ / adharmaśīlā nitarāmekagharmāṇa eva ca // bndp_2,52.3 // ekakāryābhiniratāḥ krodhanā mūḍhacetasaḥ / adhṛṣyāḥ sarvabhūtānāṃ janopadravakāriṇaḥ // bndp_2,52.4 // vinayācā rasanmārganirapekṣāḥ samantataḥ / babādhire jagatsarvamasurā iva kāmataḥ // bndp_2,52.5 // vidhvastayajñasanmārgaṃ bhuvanaṃ tairupadrutam / niḥsvādhyāya vaṣaṭkāraṃ babhūvārtaṃ viśeṣataḥ // bndp_2,52.6 // vidhvasyamāne subhṛśaṃ sāgarairvaradarpitaiḥ / prakṣobhaṃ paramaṃ jagmurdevāsuramahoragāḥ // bndp_2,52.7 // dharāsā sāgarākrāntā na calāpi tadā calā / tapaḥ samādhibhaṅgaśca prababhūva tapasvinām // bndp_2,52.8 // havyakavyaparibhraṣṭāstridaśāḥ pitṛbhiḥ saha / duḥśena mahātāviṣṭā viriñjabhavanaṃ yayuḥ // bndp_2,52.9 // tatra gatvā yathānyāyaṃ devāḥ śarvapurogamāḥ / śaśaṃsuḥ sakalaṃ tasmai sāgarāṇāṃ viceṣṭitam // bndp_2,52.10 // tacchratvā vacanaṃ teṣāṃ brahmā lokapitāmahaḥ / kṣaṇamantarmanā bhūtvā jagāda surasattamaḥ // bndp_2,52.11 // devāḥśṛṇuta bhadraṃ vo vāṇīmavahitā mama / vinaṅkṣyantyaciremaiva sāgarā nātra saṃśayaḥ // bndp_2,52.12 // kālaṃ kañcitpratīkṣadhvaṃ tena sarvaṃ niyamyate / nimittamātramanyattu sa eva sakaleśitā // bndp_2,52.13 // tasmādyuṣmaddhitārthāya yadvakṣyāmi surottamāḥ / sarvairbhavadbhiradhunā tatkarttavyamataṃ dritaiḥ // bndp_2,52.14 // viṣṇoraṃśena bhagavānkapilo jayatāṃ varaḥ / jāto jagaddhitārthāya yogīndrapravaro bhuvi // bndp_2,52.15 // agastyapītasalile divyavarṣaśatāvadhi / dhyāyannāste 'dhunāṃ'bhodhāvekānte tatra kutra cit // bndp_2,52.16 // gatvā yūyaṃ mamādeśātkapilaṃ munipuṅgavam / dhyānāva sānamicchantastiṣṭhadhvaṃ tadupahvare // bndp_2,52.17 // samādhiviratau tasya svābhiprāyamaśeṣataḥ / natvā tasmai vadiṣyadhvaṃ sa vaḥ śreyo vidhāsyati // bndp_2,52.18 // samādhibhaṅgaśca muneryathā syātsāgaraiḥ kṛtaḥ / kurudhvaṃ ca tathā yūyaṃ pravṛttiṃ vibudhottamāḥ // bndp_2,52.19 // jaiminiruvāca ityuktāstena vibudhāstaṃ praṇamya vitāmaham / gatvā taṃ vibudhaśreṣṭaṃ te kṛtāñjalayo 'bruvan // bndp_2,52.20 // devā ūcuḥ prasīda no muniśreṣṭha vayaṃ tvāṃ śaraṇaṃ gatāḥ / upadrutaṃ jagatsarvaṃsāgaraiḥ saṃpraṇaśyati // bndp_2,52.21 // tvaṃ kilākhilalokānāṃ sthitisahārakāraṇaḥ / viṣṇoraṃśena yogīndrasvarūpī bhuvi saṃsthitaḥ // bndp_2,52.22 // puṃsāṃ tāpatrayārttānāmārtināśāya kevalam / svecchayā te dhṛto deho na tu tvaṃ tapatāṃ varaḥ // bndp_2,52.23 // manasaiva jagatsarvaṃ sraṣṭuṃ saṃhartumeva ca / vidhātuṃ svecchayā brahmanbhavāñchakrotyasaṃśayam // bndp_2,52.24 // tvaṃ no dhātā vidhātā ca tvaṃ gurustvaṃ parāyaṇam / paritrātā tvamasmākaṃ vinivarttaya cāpadam // bndp_2,52.25 // śaraṇaṃ bhava viprendra vipredrāṇāṃ viśeṣataḥ / sāgarairdahyamānānāṃ lokatrayanivāsinām // bndp_2,52.26 // nanu vai sāttvikī ceṣṭā bhavatīha bhavādṛśām / trātumarhasi tasmāttvaṃ lokānasmāṃśca suvrata // bndp_2,52.27 // na cedakāle bhagavanvinaṅkṣyatyakhilaṃ jagat / jaiminiruvāca ityuktaḥ sakalairdevairunmīlya nayane śanaiḥ // bndp_2,52.28 // vilokya tānuvācedaṃ kapilaḥ sūnṛtaṃ vacaḥ / svakarmaṇaiva nirdagdhāḥ pravinaṅkṣyanti sāgarāḥ // bndp_2,52.29 // kāle prāpte tu yuṣmābhiḥ satāvatparipālyatām / ahaṃ tu kāraṇaṃ teṣāṃ vināśāya durātmanām // bndp_2,52.30 // bhaviṣyāmi suraśreṣṭhā bhavatāmarthasiddhaye / mama krodhāgni vipluṣṭāḥ sāgarāḥ pāpacetasaḥ // bndp_2,52.31 // bhaviṣyantu cireṇaiva kālopahatabuddhayaḥ / tasmādgatajvarā devā lokāścaivākutobhayāḥ // bndp_2,52.32 // bhavantu te durācārāḥ kṣipraṃ yāsyanti saṃkṣayam / tadyūyaṃ nirbhayā bhūtvā vrajadhvaṃ svāṃ purīṃ prati // bndp_2,52.33 // kālaṃ kañcitpratīkṣadhvaṃ tato 'bhīṣṭamavāpsyatha / kapilenaivamuktāste devāḥ sarve savāsavāḥ // bndp_2,52.34 // taṃ praṇamya tato jagmuḥ pratītāgnidivaṃ prati / etasminnantare rājā sagaraḥ pṛthivīpatiḥ // bndp_2,52.35 // vājimedhaṃ mahāyajñaṃ kartuṃ cakre manoratham / āhṛtya sarvasaṃbhārānvasiṣṭhānumate tadā // bndp_2,52.36 // aurvādyaiḥ sahito viprairyathāvaddīkṣito 'bhavat / dīkṣāṃ praviṣṭo nṛpatirhayasaṃcāraṇāya vai // bndp_2,52.37 // putrānsarvānsamāhūya saṃdideśa mahayaśāḥ / saṃcārayitvā turagaṃ parītya pṛthivītale // bndp_2,52.38 // kṣipraṃ mamāntikaṃ putrāḥ punarāhartumarhatha / jaiminiruvāca tataste piturādeśāttamādāya turaṅgamam // bndp_2,52.39 // paricaṅkramayāmāsuḥ sakale kṣitimaṇḍale / vidhicodanayaivāśvaḥ sa bhūmau parivartitataḥ // bndp_2,52.40 // na tu digvijayārthāya karādānārthameva ca / pṛthivībhūbhujā tena pūrvameva vinirjitā // bndp_2,52.41 // nṛpāścodāravīryeṇa karadāḥ samare kṛtāḥ / tataste rājatanayā nistoye lavaṇāṃbudhau // bndp_2,52.42 // bhūtale viviśurhṛṣṭāḥ parivārya turaṅgamam // bndp_2,52.43 //iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamabhāge tṛtīya uvoddhātapāde sagaravarite 'śvamocanaṃ nāma dvipañcāśattamo 'dhyāyaḥ // 52// jaiminiruvāca teṣu tatra niviṣṭeṣu vāsavena pracoditaḥ / jahāraṃ turagaṃ vāyustatkṣaṇena rasātalam // bndp_2,53.1 // adṛṣṭamaśvaṃ taiḥ sarvairapahṛtya sadāgatiḥ / anayattatpathā rājankapilasyāntikaṃ muneḥ // bndp_2,53.2 // tataḥ samākulāḥ sarve vinaṣṭe 'śve nṛpātmajāḥ / parītya vasudhāṃ sarvāṃ pramārgantasturagamam // bndp_2,53.3 // vicitya pṛthivīṃ te tu sa purācalakānanām / apaśyanto yajñapaśuṃ duḥkhaṃ mahadavāpnuvan // bndp_2,53.4 // tato 'yodhyāṃ samāsādya ṛṣibhiḥ parivāritām / dṛṣṭvā praṇamya pitaraṃ tasmai sarvaṃ nyavedayan // bndp_2,53.5 // parītya pṛthvīmasmābhirniviṣṭe varuṇālaye / rakṣyamāṇo 'pi paśyadbhiḥ kenāpi turago hṛtaḥ // bndp_2,53.6 // ityuktastai ruṣāviṣṭastānuvāca nṛpottamaḥ / prayāsyadhvamadharmiṣṭhāḥ sarve 'nāvṛttaye punaḥ // bndp_2,53.7 // kathaṃ bhavadbhirjīvadbhirvinaṣṭo vai darātmabhiḥ / turageṇa vinā satyaṃ nehāga manamasti vaḥ // bndp_2,53.8 // tataḥ sametya tasmātte saprayātāḥ parasparam / ūcurna dṛśyate 'dyāpi turagaḥ kiṃ prakumaha // bndp_2,53.9 // vasudhā vicitāsmābhiḥ saśailavanakānanā / na cāpi dṛśyate vājī tadvārttāpi na kutracit // bndp_2,53.10 // tasmādabdheḥ samārabhya pātālāvadhi medinīm / vibhajya ravātvā pātālaṃ viviśāma turaṅgamam // bndp_2,53.11 // iti kṛtvā matiṃ sarve sāgarāḥ krūraniścayāḥ / nicakhnurbhūmimaṃbodhestaṭā dārabhya sarvataḥ // bndp_2,53.12 // taiḥ khanyamānā vasudhā rarāsa bhṛśavihvalā / cukruśuścāpi bhūtāni dṛṣṭvā teṣāṃ viceṣṭitam // bndp_2,53.13 // tataste bhārataṃ khaṇḍaṃ khātvā saṃkṣibya bhūtale / bhūmeryojanasāhasraṃ yojayāmāsuraṃbudhau // bndp_2,53.14 // āpātālatalaṃ te tu khananto medinītalam / carantamaśvaṃ pātāle dadṛśurnṛpanandanāḥ // bndp_2,53.15 // saṃprahṛṣṭāstataḥ sarve sametya ca samantataḥ / saṃtoṣājjahasuḥ kecinnanṛtuśca mudānvitāḥ // bndp_2,53.16 // dadṛśuśca mahātmānaṃ kapilaṃ dīptatejasam / vṛddhaṃ padmāsanāsīnaṃ nāsāgranyastalocanam // bndp_2,53.17 // ṛjvāyataśirogrīvaṃ puroviṣṭabdhavakṣasam / svatejasābhisaratā paribūrṇena sarvataḥ // bndp_2,53.18 // prakāśyamānaṃ parito nivātasthapradīpavat / svāntaprakāśitāśeṣavijñānamayavigraham // bndp_2,53.19 // samādhigatacittantu nibhṛtāṃbhodhisannibham / ārūḍhayogaṃ vidhivaddhyeyasaṃlīnamānasam // bndp_2,53.20 // cdṛdadyatdadvaḍḍha dyadṛ ḍaddhaṭhṭhaṇthrṭhṭhadaḍḍaṭhṭha-thrṭhṭhaḍḍaṇnrṭhṭhaḍaṇṭhṭhagṭhṭha yogīndrapravaraṃ śāntaṃ jvālāmāla mivānalam / vilokya tatra tiṣṭhantaṃ vimṛśantaḥ parasparam // bndp_2,53.21 // muhūrttamiva te rājansādhvasaṃ paramaṃ gatāḥ / tato 'yamaśvahartteti sāgarā kālacoditāḥ // bndp_2,53.22 // parivavrurdurātmānaḥ kapilaṃ munisattamam / tatastaṃ parivāryocuśvoro 'yaṃ nātra saṃśayaḥ // bndp_2,53.23 // aśvaharttā tato 'hyeṣa vadhyo 'smābhirdurāśayaḥ / taṃ prākṛtavadāsīnaṃ te sarve hatavuddhayaḥ // bndp_2,53.24 // āsannamaraṇāścakrurdharṣitaṃ munimañjasā / jaiminiruvāca tato muniradīnātmā dhyānabhaṅgapradharṣitaḥ // bndp_2,53.25 // krodhena mahatā'viṣṭaścukṣubhe kapilastadā / pracacāla durādharṣo dharṣitastair durātmabhiḥ // bndp_2,53.26 // vyajṛṃbhata ca kalpānte marudbhiriva cānalaḥ / tasya cārṇavagaṃbhīrādvapuṣaḥ kopapāvakaḥ // bndp_2,53.27 // didhakṣuriva pātālāṃllokānsāṃkarṣaṇo 'nalaḥ / śuśubhe dharṣaṇakrodhaparāmarśavidīpitaḥ // bndp_2,53.28 // unmīlayattadā netre vahnicakrasamadyutiḥ / tadākṣiṇī kṣaṇaṃ rājanrājetāṃ subhṛśāruṇe // bndp_2,53.29 // pūrvasaṃvyāsamuditau puṣpavantāvivāṃbare / tato 'pyudvarttamānābhyāṃ netrābhyāṃ nṛpanandanān // bndp_2,53.30 // avaikṣata ca gaṃbhīraḥ kṛtāntaḥ kālaparyaye / kruddhasya tasyanetrābhyāṃ sahasā pāvakārciṣaḥ // bndp_2,53.31 // niścerurabhilodikṣu kālāgneriva saṃtatāḥ / sadhūmakavalodagrāḥ sphuliṅgaughamuco muhuḥ // bndp_2,53.32 // munikrodhānalajvālāḥ samantāvdyānaśurdiśaḥ / vyālodaraugrakuharā jvālā stannetranirgatāḥ // bndp_2,53.33 // virejurnibhṛtāṃbhodhervaḍavāgnerivārciṣaḥ / krodhāgniḥ sumahārāja jvālāvavyāptadigantaraḥ // bndp_2,53.34 // dagdhāṃścakāra tānsarvānāvṛṇvāno nabhastalam // bndp_2,53.35 // saśabdamudbhrāntamarutprakopavivarttamānānaladhūmajālaiḥ / mahīrajobhiśca nitāntamuddhataiḥ samāvṛtaṃ loka mabhūdbhṛśāturam // bndp_2,53.36 // tataḥ sa vahnirvilikhannivābhitaḥ samīravegābhihatābhiraṃbaram / śikhābhirurvīśasutānaśeṣato dadāha sadyaḥ sura vidviṣastān // bndp_2,53.37 // miṣataḥ sarvalokasya ktodhāgnistamṛte hayam / sāgarāṃstānaśeṣeṇa bhasmasādakarotsa tān // bndp_2,53.38 // evaṃ krodhāgninā tena sāgarāḥ pāpacetasaḥ / jajvaluḥ sahasā dāve taravo nīrasā iva // bndp_2,53.39 // dṛṣṭvā teṣāṃ tu nidhanaṃ sāgarāṇāndurātmanām / anyonyamabuvandevā vismitā ṛṣibhiḥ saha // bndp_2,53.40 // ahodāruṇapāpānāṃ vipāko na cirāyitaḥ / durantaḥ khalu loke 'sminnarāṇāmasadātmanām // bndp_2,53.41 // yadi me parvatākārā nṛśaṃsāḥ krūravuddhayaḥ / yugapadvilayaṃ prāptāḥ sahasaiva tṛṇāgnivat // bndp_2,53.42 // udvejanīyā bhūtānāṃ sadbhiratyantagarhitāḥ / ājīvāntamime hartu diṣṭyā saṃkṣayamāgatāḥ // bndp_2,53.43 // paropatāpi nitarāṃ sarvalokajugupsitam / iha kṛtvāśubhaṃ karma kaḥpumānvindate sukham // bndp_2,53.44 // vikrośya sarvabhūtāni saṃprayātāḥ svakarmabhiḥ / brahmadaṇḍahatāḥ pāpā nirayaṃ śāśvatīḥ samāḥ // bndp_2,53.45 // tasmātsadaiva karttavyaṃ karma puṃsāṃ manīpiṇām / durataśca parityājyamitarallokaninditam // bndp_2,53.46 // karttavyaḥ śreyase yatno yāvajjīvaṃ vijānatā / nācaretkasyaciddrohamanityaṃ jīvanaṃ yataḥ // bndp_2,53.47 // anityo 'yaṃ sadā dehaḥsapadaścāticañcalāḥ / saṃsāraścātinissārastatkathaṃ viśvasedbudhaḥ // bndp_2,53.48 // evaṃ suramunīndreṣu kathayatsu parasparam / munikrodhendhanībhūtā vineśuḥ sagarātmajāḥ // bndp_2,53.49 // nirdagadhadehāḥ sahasā bhuvaṃ viṣṭabhya bhasmanā / avāpurnirayaṃ sadyaḥ sāgarāste svakamabhiḥ // bndp_2,53.50 // sāgarāṃstānaśeṣeṇa dagdhavātatkrodhajo 'nalaḥ / kṣaṇena lokānakhilānudyato dagdhumañjasā // bndp_2,53.51 // bhayabhītāstato devāḥ sametya divi saṃsthitāḥ / tuṣṭuvuste mahātmānaṃ krodhāgniśamanārthinaḥ // bndp_2,53.52 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamābhāge tṛtīya upoddhātapāde sagaracaritesāgarāvināśo nāma tripañcaśattamo 'dhyāyaḥ // 53// jaiminiruvāca krodhāgnimenaṃ viprendra sadyaḥ saṃharttumarhasi / no cedakāle loko 'yaṃ sakalastena dahyate // bndp_2,54.1 // dṛṣṭaste mahimānena vyāptamāsīccarācaram / kṣamasva saṃhara krodhaṃ namaste viprapuṅgava // bndp_2,54.2 // evaṃ saṃstūyamānastu bhagavānkapilo muniḥ / tūrṇameva kṣayaṃ ninye krodhāgnimatibhairavam // bndp_2,54.3 // tataḥ praśāntamabhavajjagatsarvaṃ carācaram / devāstapasvinaścaiva babhūvurvigatajvarāḥ // bndp_2,54.4 // etasminneva kāle tu bhagavānnārado muniḥ / ayodhyā magamadrājandevalokādyadṛcchayā // bndp_2,54.5 // tamāgatamabhiprekṣya nāradaṃ sagarastadā / arghyapādyādibhiḥ samyakpūjayāmāsa śāstrataḥ // bndp_2,54.6 // parigṛhya ca tatpūjāmāsīnaḥ paramāsane / nārado rājaśārdūlamidaṃ vacanamabravīt // bndp_2,54.7 // nārada uvāca hayasaṃcāraṇārthāya saṃprayātāstavātmajāḥ / brahmadaṇḍahatāḥ sarve vinaṣṭā nṛpasattama // bndp_2,54.8 // saṃrakṣyamāṇastaiḥ sarvairhayaste yajñiyo nṛpa / kenāpya lakṣitaḥ kvāpi nīto vidhivaśāddivi // bndp_2,54.9 // tato vinaṣṭaṃ turagaṃ vicinvanto mahītale / prālabhanta na te kvāpi tatpravṛttiṃ cirānnṛpa // bndp_2,54.10 // tato 'vaneradhaste 'śvaṃ vicetuṃ kṛtaniścayāḥ / sāgarāste samārabhya pracakhnurvasudhātalam // bndp_2,54.11 // khananto vasudhā maśvaṃ pātāle dadṛśurnṛpa / samīpe tasya yogīndraṃ kapilaṃ camahāmunim // bndp_2,54.12 // taṃ dṛṣṭvā pāpakarmāṇaste sarve kālacoditāḥ / kapilaṃ kopayāmāsuraśvaharttāyamityalam // bndp_2,54.13 // tatastatkrodhasaṃbhūtanetrāgnerdahato diśaḥ / indhanībhūtadehāste putrāḥ saṃkṣayamāgatāḥ // bndp_2,54.14 // krūrāḥ pāpasamācārāḥ sarvalokoparodhakāḥ / yataste tena rājendra na śokaṃ kartumarhasi // bndp_2,54.15 // sa tvaṃ dhairyadhano bhūtvā bhavita vyatayātmanaḥ / naṣṭaṃ mṛtamatītaṃ ca nānuśocanti paṇḍitāḥ // bndp_2,54.16 // tasmātpautramimaṃ bālamaṃśumantaṃ mahāmatim / turagānayanārthāya niyuṅkṣva nṛpasattama // bndp_2,54.17 // ityaktvā rājaśārdūlaṃ sadasyartviksamanvitam / kṣaṇena paśyatāṃ teṣāṃ nārado 'ntardadhe muniḥ // bndp_2,54.18 // tacchratvā vacana tasya nāradasya nṛpottamaḥ / duḥkhaśokaparātātmā dadhyau ciramudāradhīḥ // bndp_2,54.19 // taṃ dhyānayuktaṃ sadasi samāsīnamavāṅmukham / vasiṣṭhaḥ prāha rājānaṃ sāṃtvayandeśakālavit // bndp_2,54.20 // kimidaṃ dhairyasārāṇāmavakāśaṃ bhavadṛśām / labhate hṛdi cecchokaḥ prāptaṃ dhīra tayā phalam // bndp_2,54.21 // daurmanasyaṃ śithilayansarvaṃ diṣṭavaśānugam / manvāno 'nantaraṃ kṛtyaṃ kartumarhasyasaṃśayam // bndp_2,54.22 // vasiṣṭhenaivamuktastu rājā kāryārthatattvavit / dhṛtiṃ sattvaṃ samālaṃbya tatheti pratyabhāṣata // bndp_2,54.23 // aṃśumantaṃ samāhūya pautraṃ vinayaśālinam / brahmakṣattrasabhāmadhye śanairidamabhāṣata // bndp_2,54.24 // brahmadaṇḍahatāḥ sarve pitarastava putraka / patitāḥ pāpakarmāṇo niraye śāśvatīḥ samāḥ // bndp_2,54.25 // tvameva saṃtatirmahyaṃ rājyasyāsya ca rakṣitā / tvadāyattamaśeṣaṃ me śreyo 'mutra paratra ca // bndp_2,54.26 // sa tvaṃ gaccha mamādeśātpātāle kapilāntikam / turagānayanārthāya yatnena mahātānvitaḥ // bndp_2,54.27 // taṃ prārthayitvā vidhivatprasādya ca viśeṣataḥ / ādāya turagaṃ vatsa śīghramāgantumarhasi // bndp_2,54.28 // jaiminiruvāca evamuktoṃ'śumāṃstena praṇamya pitaraṃ pituḥ / tathetyuktvā mahābuddhiḥ prayayau kapilāntikam // bndp_2,54.29 // tamupāgamya vidhivannamaskṛtya yathāmati / praśrayāvanato bhūtvā śanairidamuvāca ha // bndp_2,54.30 // prasīda vipraśārdūla tvāmahaṃ śaraṇaṃ gataḥ / kopaṃ ca saṃhara kṣipraṃ lokaprakṣayakārakam // bndp_2,54.31 // tvayi kruddhe jagatsarvaṃ praṇāśamupayāsyati / praśāntimupayāhyāśulokāḥ saṃtu gatavyathāḥ // bndp_2,54.32 // prasanno 'smānmahābhāga paśya saumyena cakṣuṣā / ye tvatkrodhāgninirdagdhāstatsaṃtatimavehi mām // bndp_2,54.33 // nāmnāṃśumantaṃ naptāraṃ sagarasya mahīpateḥ / so 'haṃ tasya niyogena tvatprasādābhikāṅkṣayā // bndp_2,54.34 // prāpto dāsyasi cedbrahmaṃsturagānayanāya ca / jaiminiruvāca iti tadvacanaṃ śrutvā yogīndrapravaro muniḥ // bndp_2,54.35 // aṃśumantaṃ samālokya prasanna idamabravīt / svāgataṃ bhavato vatsa diṣṭyā ca tvamihāgataḥ // bndp_2,54.36 // gaccha śīghraṃ hayaścāyaṃ nīyatāṃ sagarāntikam / adhikṣipto 'sya yajño 'pi prāgataḥ saṃpravarttatām // bndp_2,54.37 // vriyatāṃ ca varo mattastvayā yaste manogataḥ / dāsye sudurlabhamapi tvadbhaktiparitoṣitaḥ // bndp_2,54.38 // eṣāṃ tu saṃpramāśaṃ hi gatvā vada pitāmaham / pāpānāṃ maraṇaṃ tveṣāṃ na ca śocitumarhasi // bndp_2,54.39 // tataḥ praṇāmya cogīndramaṃśumānidamabravīt / varaṃ dadāsi cenmahyaṃ varaye tvāṃ mahāmune // bndp_2,54.40 // varamarhāmi cettvattaḥ prasanno dātumarhasi / tvadroṣapāvakapluṣṭāḥ pitaro ye mamākhilāḥ // bndp_2,54.41 // saṃprayāsyanti te brahmannirayaṃ śāsvatīḥ samāḥ / brahmadaṇḍahatānāṃ tu na hi piṇḍodakakriyāḥ // bndp_2,54.42 // piṇḍodakavihīnānāmiha loke mahāmune / vidyate pitṛsālokyaṃ na khalu śruticoditam // bndp_2,54.43 // akṣayaḥ svargavāso 'stu teṣāṃ tu tvatprasādataḥ / vareṇānena bhagavankṛtakṛtyo bhāvāmyaham // bndp_2,54.44 // tatprasīda tvamevaiṣāṃ svargatervada kāraṇam / yenoddhāraṇameteṣāṃ vahneḥ kopasya vai bhavet // bndp_2,54.45 // tatastamāha yogīndraḥsuprasannena cetasā / nirayoddhāraṇaṃ teṣāṃ tvayā vatsa na śakyate // bndp_2,54.46 // taiścāpi narake tāvadvastavyaṃ pāpakarmabhiḥ / kālaḥ pratīkṣyatāṃ tāvadyāvattvatpautrasaṃbhavaḥ // bndp_2,54.47 // kālānte bhavitā vatsa pautrastava mahāmatiḥ / rājā bhagīratho nāma sarvadharmārthatattvavit // bndp_2,54.48 // sa tu yatnena mahatā pitṛgauravayantritaḥ / āneṣyati divo gaṅgāṃ tapastaptvā mahāddhruvam // bndp_2,54.49 // tadaṃbhasā pāviteṣu teṣāṃ gātrāsthibhasmasu / prāpnuvanti gatiṃ svarge bhavataḥ pitaro 'khilāḥ // bndp_2,54.50 // tatheti tasyā māhātmyaṃ gaṅgāyā nṛpanandana / bhāgīrathīti loke 'sminsā vikhyātimupaiṣyati // bndp_2,54.51 // yattoyaplāviteṣvasthibhasmalomanakheṣvapi / nirayādapi saṃyāti dehī svarlokamakṣayam // bndp_2,54.52 // tasmāttvaṃ gaccha bhadraṃ te naśokaṃ karttumarhasi / pitāmahāya caivainamaśvaṃ saṃpratipādaya // bndp_2,54.53 // jaiminiruvāca tataḥ praṇamya taṃ bhaktyā tathetyuktvā mahāmatiḥ / yayau tenābhyanujñātaḥ sāketanagaraṃ prati // bndp_2,54.54 // sagaraṃ sa samāsādya taṃ praṇamya yathākramam / nyavedayacca vṛttāntaṃ munesteṣāṃ tathānmanaḥ // bndp_2,54.55 // pradadauturagaṃ cāpi samānītaṃ prayatnataḥ / ataḥ paramanuṣṭheyamabravītkiṃ mayeti ca // bndp_2,54.56 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamabhāge tṛtīya upoddhātapāde kapilāśramasthāśvānayanaṃ nāma catuṣpañcāśattamo 'dhyāyaḥ // 54// äḥ abhinandyāśiṣātyarthaṃ lālayanpraśaśaṃsa ha // bndp_2,55.1 // atha ṛtviksadasyaiśca sahito rājasattamaḥ / upākramata taṃ yajñe vidhivadvedapāragaiḥ // bndp_2,55.2 // tataḥ pravavṛte yajñaḥ sarvasaṃpadguṇānvitaḥ / samyagaurvavasiṣṭhādyairmunibhiḥ saṃpravarttitaḥ // bndp_2,55.3 // hiraṇmayamayī vediḥ pātrāṇyuccāvacāni ca / susamṛddhaṃ yathāśāstraṃ yajñe sarvaṃ babhūva ha // bndp_2,55.4 // evaṃ pravarttitaṃ yajñamṛtvijaḥ sarva eva te / kramātsamāpayāmāsuryajamānapurassarāḥ // bndp_2,55.5 // samāpayitvā taṃ yajñaṃ rājā vidhividāṃ varaḥ / yathāvaddakṣiṇāṃ caiva ṛtvijāṃ pradadau tadā // bndp_2,55.6 // atha ṛtviksadasyānāṃ brāhmaṇānāṃ tathārthinām / tatkāṅkṣitādabhyadhikaṃ pradadau vasu sarvaśaḥ // bndp_2,55.7 // evaṃ saṃtarpya viprādīndakṣiṇābhiryathākramam / kṣamāpayāmāsa gurūnsadasyānpraṇipatya ca // bndp_2,55.8 // brāhmaṇādyaistato varṇairṛtvigbhiśca samanvitaḥ / vārakīyākadaṃbaiśca sūtamāgadhavandibhiḥ // bndp_2,55.9 // anvīyamānaḥ sastrīkaḥ śvetacchatravirājitaḥ / dodhūyamānacamaro vālavyajanarājitaḥ // bndp_2,55.10 // nānāvāditranirghoṣairbadhirīkṛtadiṅmukhaḥ / sa gatvā sarayūtīraṃ yathāśāśtraṃ yathāvidhi // bndp_2,55.11 // cakārāvabhṛthasnānaṃ muditaḥ sahabandhubhiḥ / evaṃ snātvā sapatnīkaḥ suhṛdbhirbrāhmaṇaiḥ saha // bndp_2,55.12 // vīṇāveṇumṛdaṅgādinānāvāditraniḥsvanaiḥ / maṅgalyairvedaghoṣaiśca saha viprajaneritaiḥ // bndp_2,55.13 // saṃstūyamānaḥ paritaḥ sūtamāgadhabandibhiḥ / praviveśa purīṃ ramyāṃ hṛṣṭapuṣṭajanāyutam // bndp_2,55.14 // śvetavyajana sacchatrapatākādhvajamālinīm / siktasaṃmṛṣṭabhūbhāgāpaṇaśobhāsamanvitām // bndp_2,55.15 // kailāsādriprakāśābhirujjvalāṃ saudhapaṅktibhiḥ / sa tatrāgarudhūpotthagandhāmoditadiṅmukham // bndp_2,55.16 // vikīryamāṇaḥ paritaḥ pauranārījanairmuhuḥ / lājavarṣeṇa sānandaṃ vīkṣamāṇaśca nāgaraiḥ // bndp_2,55.17 // upadābhiranekābhistatratatra vaṇigjanaiḥ / saṃbhāvyamānaḥ śanakairjagama svapuraṃ prati // bndp_2,55.18 // sa praviśya gṛhaṃ ramyaṃ sarvamaṇḍalamaṇḍitam / samyaksaṃbhāvayāmāsa suhṛdo brāhmaṇānapi // bndp_2,55.19 // saṃsevyamānaśca tadā nānādeśeśvarairnṛpaiḥ / sabhāyāṃ rājaśārdūlo reme śakra ivāparaḥ // bndp_2,55.20 // evaṃ suhṛdbhiḥ sahitaḥ pūrayitvā manoratham / sagaraḥ saha bhāryābhyāṃ reme nṛpavarottamaḥ // bndp_2,55.21 // aṃśumantaṃ tataḥ pautraṃ mudā vinayaśālinam / vasiṣṭhānumate rājā yauvarājye 'bhyaṣecayat // bndp_2,55.22 // paurajānapadānāṃ tu bandhūnāṃ suhṛdāmapi / sa priyo 'bhavadatyarthamudāraiśca guṇairnṛpaḥ // bndp_2,55.23 // prajāstamanvarajyanta bālamapyamitaujasam / navaṃ ca śuklapakṣādauśītāṃśumaciroditam // bndp_2,55.24 // sa tena sahitaḥ śrīmānsutdṛdbhiśca nṛpottamaḥ / bhāryābhyāmanurūpābhyāṃ ramamāṇo 'vasacciram // bndp_2,55.25 // yuvaiva rājaśārdūlaḥ sākṣāddharma ivāparaḥ / pālayāmāsa vasudhāṃ saśailavanakānanām // bndp_2,55.26 // evaṃ mahānahimadīdhitivaṃśamauliratnāya yamānavapuruttarakosaleśaḥ / pūrṇenduvatsakalalokamano 'bhirāmaḥ sārddha prajābhirakhilābhiralaṃ jaharṣa // bndp_2,55.27 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamābhāge tṛtīya upoddhātapāde sāgaropākhyāneśumato rājyaprāptirnāma pañcapañcaśattamo 'dhyāyaḥ // 55// jaiminiruvāca etatte caritaṃ sarvaṃ sagarasya mahātmanaḥ / saṃkṣepavistarābhyāṃ tu kathitaṃ pāpanāśanam // bndp_2,56.1 // khaṇḍoṃ 'yaṃ bhārato nāma dakṣiṇottaramāyataḥ / navayojanasāhasraṃ vistāraparimaṇḍalam // bndp_2,56.2 // putraistasya naredrasya mṛgayadbhisturaṅgamam / yojanānāṃ sahasraṃ tu khātvāṣṭau vinipātitāḥ // bndp_2,56.3 // sāgarasya sutairyasmādvarddhito makarālayaḥ / tataḥ prabhṛti lokeṣu sāgarākhyāmavāptavān // bndp_2,56.4 // brahmapādāvadhi mahīṃ satīrthakṣetrakānanām / abdhiḥ saṃkramayāmāsa parikṣipya nijāṃbhasā // bndp_2,56.5 // tatastannilayāḥ sarve sadevāsuramānavāḥ / itastataśca saṃjātā duḥkhena mahatānvitāḥ // bndp_2,56.6 // gokarṇaṃ nāma vikhyātaṃ kṣetraṃ sarvasurārcitam / sārddhayojanavistāraṃ tīre paścima vāridheḥ // bndp_2,56.7 // tatrāsaṃkhyāni tīrthāni munidevālayāśca vai / vasaṃti siddhasaṃghāśca kṣetre tasminpurā nṛpa // bndp_2,56.8 // kṣetraṃ tallokavikhyātaṃ sarvapāpaharaṃ śubham / tattīrthamabdherapatadbhāge dakṣiṇapaścime // bndp_2,56.9 // yatra sarve tapastaptvā munayaḥ saṃśitavratāḥ / nirvāṇaṃ paramaṃ prāptāḥ punarāvṛttivarjitam // bndp_2,56.10 // tattretrasya prabhāveṇa prītyā bhūtagaṇaiḥ saha / devyā ca sakalairdevairnityaṃ vasati śaṅkaraḥ // bndp_2,56.11 // enāṃsi yatsamuddiśya tīrthayātrāṃ prakurvatām / nṛṇāmāśu praṇaśyanti pravāte śuṣkaparṇavat // bndp_2,56.12 // tatkṣetrasevanaratir naiva jātvabhijāyate / samīpe vasamānonāmapi puṃsāṃ durātmanām // bndp_2,56.13 // mahātā sukṛtenaiva tatkṣetragamane ratiḥ / nṛṇāṃ saṃjāyate rājannānyathā tu kathañcana // bndp_2,56.14 // nirbandhena tu ye tasminprāṇinaḥ sthirajaṅgamāḥ / mriyante nṛpa sadyaste svargaṃ prāpsyanti śāśvatam // bndp_2,56.15 // smṛtyāpi sakalaiḥ pāpairyasya mucyeta mānavaḥ / kṣetrāṇāmuttamaṃ kṣetraṃ sarvatīrthaniketanam // bndp_2,56.16 // snātvā caiteṣu tīrtheṣu yajantaśca sadāśivam / siddhikāmā vasaṃti sma munayastatra kecana // bndp_2,56.17 // kāmakrodhavinirmuktā ye tasminvītamatsarāḥ / nivasaṃtyacireṇaiva tatsiddhiṃprāpnuvanti hi // bndp_2,56.18 // japahomaratāḥ śāntā nipatā brahmacāriṇaḥ / vasaṃti tasminye te hi siddhiṃ prāpsyantyabhīpsitām // bndp_2,56.19 // dānahomajapādyaṃ vai pitṛdevadvijārcanam / anyasmātkoṭiguṇitaṃ bhavettasminphalaṃ nṛpa // bndp_2,56.20 // aṃbhodhisalile magna tasmin kṣetre 'tipāvane / mahatā tapasā yuktā munayastannivāsinaḥ // bndp_2,56.21 // sahyaṃ śikhariṇaṃ śreṣṭhaṃ nilayārthaṃ samāruhan / vasaṃtastatra te sarve saṃpradhārya parasparam // bndp_2,56.22 // sahendrādrau tapasyantaṃ rāmaṃ gantuṃ pracakramuḥ / rājovāca / agastyapītatoye 'bdhau parito rājanandanaiḥ // bndp_2,56.23 // khātvādhaḥ pātite kṣetre satīrthāśramakānane / bhūbhāgeṣu tathānyeṣu puragramākarādiṣu // bndp_2,56.24 // vināśiteṣu deśeṣu samudropāntavarttiṣu / kimakārṣurmuniśreṣṭha janāstannilayāstataḥ // bndp_2,56.25 // tatraiva cāvasankṛcchrātprasthitānyatra vā tataḥ / kiyatā caiva kālena saṃpūrṇo 'bhūdapāṃnidhiḥ / kena vāpi prakāreṇa brahmannetadvadasva me // bndp_2,56.26 // jaiminiruvāca anūpeṣu pradeśeṣu nāśiteṣu durātmabhiḥ // bndp_2,56.27 // janāstannilayāḥ sarve saṃprayātā itastataḥ / tatraiva cāvasankṛcchrātkecitkṣetranivāsinaḥ // bndp_2,56.28 // etasminneva kāle tu rājannaṃśumataḥ sutaḥ / babhūva bhuvidharmātmā dilīpa iti viśrutaḥ // bndp_2,56.29 // rājye 'bhiṣicya taṃ samyagbhuktabhogoṃ'śumānnṛpaḥ / vanaṃ jagāma medhāvī tapase dhṛtamānasaḥ // bndp_2,56.30 // dilīpastu tataḥśrīmānaśeṣāṃ pṛthivīmimām / pālayāmāsa dharmeṇa vijitya sakalānarīn // bndp_2,56.31 // bhagīratho nāma sutastasyāsīllokaviśrutaḥ / sarvadharmārthakuśalaḥ śrīmānamitavikramaḥ // bndp_2,56.32 // rājye 'bhiṣicya taṃ rājā dilīpo 'pi vanaṃ yayau / sa cāpi pālayannurvīṃ samyagvihatakaṇṭakām // bndp_2,56.33 // mumude vividhairbhogairdivi devapatiryathā / sa śuśrāvātmanaḥ pūrvaṃ pūrvajānāṃ mahīpatiḥ // bndp_2,56.34 // niraye patanaṃ ghoraṃ viprakopasamudbhavam / brahmadaṇḍahatānsarvānpitañchrutvātiduḥkhitaḥ // bndp_2,56.35 // rājye bandhuṣu bhoge vā nirvedaṃ paramaṃ yayau / sa mantripravare rājyaṃ vinyasya tapase vanam // bndp_2,56.36 // prayayau svapitṝnnākaṃ ninīṣurnṛpasattamaḥ / tapasā mahātā pūrvamāyuṣe kamalodbhavam // bndp_2,56.37 // ārādhya tasmāllebhe ca yāvadāyurnijepsitam / tato gaṅgāṃ mahārāja samārādhya prasādya ca // bndp_2,56.38 // varamāgamanaṃ vavre divastasyā mahīṃprati / tatastāṃ śirasā dharttu tapasā'rādhayacchivam // bndp_2,56.39 // sa cāpi tadvaraṃ tasmai pradadau bhaktavatsalaḥ / merormūrdhnastato gaṅgāṃ pataṃ tī śirasātmanaḥ // bndp_2,56.40 // sagrāhanakramakarāṃ jagrāha jagatāṃ patiḥ / sā tacchiraḥ samāsādya mahāvegapravāhinī // bndp_2,56.41 // tajjaṭāmaṇḍale śubhre vililye sātigahvare / culakodakavacchaṃbhorvilīnāṃ śirasi prabhoḥ // bndp_2,56.42 // vilokya tatpramokṣāya punarārādhayaddharam / sa tāṃ śarvaprasādena labdhvā tu bhuvamāgatām // bndp_2,56.43 // āninye sāgarā dagdhā yatra tāṃ vai diśaṃ prati / sa'nuvrajantī rājānaṃ rājarṣeryajataḥ pathi // bndp_2,56.44 // tadyajñavāṭamakhilaṃ plāvayāmāsa sarvataḥ / sa tu rājaṛṣiḥ kruddho yajñavāṭe 'khile tayā // bndp_2,56.45 // magne gaṇḍūṣajalavatsa papau tāmaśeṣataḥ / atandrito varṣaśataṃ śuśrūṣitavā sa taṃ punaḥ // bndp_2,56.46 // tasmātprasannānnṛpatirleme gaṅgāṃ mahātmanaḥ / uṣitvā suciraṃ tasyanisṛtā jaṭharādyataḥ // bndp_2,56.47 // prathitaṃ jāhnavītyasyāstato nāmābhavadbhuvi / bhagīrathānugā bhūtvā tatpitṝṇāmaśeṣataḥ // bndp_2,56.48 // nijāṃbhasāsthibhasmāni siṣeca suranimnagā / tatastadaṃbhasā sikteṣvasthibhasmasu tatkṣaṇāt // bndp_2,56.49 // nirayātsāgarāḥ sarve naṣṭapāpā divaṃ yayuḥ / evaṃ sā sāgarānsarvāndivaṃ nītvā mahāndī // bndp_2,56.50 // tenaiva mārgeṇa javātprayātā pūrvasāgaram / senormūrdhnaścaturbhedā bhūtvā yātā caturddiśam // bndp_2,56.51 // caturbhedatayā cābhūttasyā nāmnāṃ catuṣṭayam / sītā cālakanandā ca sucakṣurbhadravatyapi // bndp_2,56.52 // agastyapītasalilācciraṃ śuṣkodakā api / gaṅgāṃbhasā punaḥ pūrṇāścatvāro 'mbudhayo 'bhavan // bndp_2,56.53 // pūrvamāṇe samudre tu sāgaraiḥ parivarddhite / antarhitābhavandeśā bahavastatsamīpagāḥ // bndp_2,56.54 // samudropāntavarttīni kṣetrāṇi ca samantataḥ / itastataḥ prayātāśca janāstannilayā nṛpa // bndp_2,56.55 // gokarṇamiti ca kṣetraṃ pūrvaṃ proktaṃ tu yattava / armavopāttavarttitvātsamudre 'tarddhimāgamat // bndp_2,56.56 // tatastannilayāḥ sarve taduddhārābhikāṅkṣiṇaḥ / sahyādrerbhṛguśārdūlaṃ draṣṭukāmā yayurnṛpa // bndp_2,56.57 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamābhāge tṛtīya upoddhātapāde gaṅgānayanaṃ nāma ṣaṭpañcaśattamo 'dhyāyaḥ jaiminiruvāca tataḥ śuṣkasumitrādyā munayaḥ śaṃsitavratāḥ / yayurdidṛkṣavo rāmaṃ mahendramacalaṃ prati // bndp_2,57.1 // atītya subahūndeśānvanāni saritastathā / āseduracalaśreṣṭhaṃ krameṇa munipuṅgavāḥ // bndp_2,57.2 // tamāruhya śanaistasyakhyātamāśramamaṇḍalam / praśāntakrūrasattvāḍhyaṃ śubhaṃ madhye tapovanam // bndp_2,57.3 // sarvarttuphalapuṣpāḍhyatarukhaṇḍamanoharam / snigdhacchāyamanaupamyaṃ svāmodisukhamārutam // bndp_2,57.4 // taṃ tadāśramamāsādya brahmaghoṣeṇa nāditam / viviśurtdṛṣṭamanaso yathāvṛddhapurassaram // bndp_2,57.5 // brahmāsane sukhāsīnaṃ mṛdukṛṣṇājinottare / śiṣyaiḥ parivṛtaṃ śāntaṃ dadṛśuste tapodhanāḥ // bndp_2,57.6 // kālāgnimiva lokāṃstrīndagdhvā pūrvaṃ nijecchayā / taddoṣaśāntyai tapasi pravṛttamiv dehinam // bndp_2,57.7 // te sametya bhṛguśreṣṭhaṃ vinayācāraśālinaḥ / vavandire mahāmaunaṃ bhaktipraṇatakandharāḥ // bndp_2,57.8 // tatastānāgatāndṛṣṭvā munīnbhṛgukulodvahaḥ / arghapādyādibhiḥ samyakpūjayāmāsa sādaram // bndp_2,57.9 // tānāsīnānkṛtātithyānṛṣīndeśāntarāgatān / uvāca bhṛguśārdūlaḥ smitapūrvamidaṃ vacaḥ // bndp_2,57.10 // svāgataṃ vo mahābhāgā yūyaṃ sarve samāgatāḥ / karaṇīyaṃ kimasmābhirvadadhvamavicāritam // bndp_2,57.11 // tataste munayo rāmaṃ praṇamyedamathābruvan / avehyasmānmuniśreṣṭha gokarṇanilayānmunīn // bndp_2,57.12 // khanadbhiḥ sāgarairbhūmiṃ kasmiṃścitkāraṇāntare / satīrthaṃ tanmahākṣetraṃ patitaṃ sāgarāṃbhasi // bndp_2,57.13 // utsāritārmavajalaṃ kṣetraṃ tatsarvapāvanam / upalabdhumabhīpsāmo bhavatastu na saṃśayaḥ // bndp_2,57.14 // viṣṇoraṃśena saṃjāto bhavānbhṛgukule kila / tasmātkartumaśakyaṃ te trailokye 'pi na kiñcana // bndp_2,57.15 // vāñchitārthaprado loke tvamevetyanuśuśruma / vayaṃ tvāmāgatāḥ sarve rāmaitadabhiyācitum // bndp_2,57.16 // sa tvamātmaprabhāveṇa kṣetrapravaramadya tat / dātumarhasi viprendra samutsāryārmavodakam // bndp_2,57.17 // rāma uvāca etatsarvamaśeṣaṇa viditaṃ me tapodhanāḥ / karaṇīyaṃ ca vaḥ kṛtyaṃ mayā nātra vicāraṇā // bndp_2,57.18 // kiṃ tu yuṣmadabhipretaṃ karma loke sudāruṇam / śastrasaṃgrahaṇācchakyaṃ mayāpi na tadanyathā // bndp_2,57.19 // dattasarvābhayo 'haṃ vai nyastaśastraḥ śamānvitaḥ / tapaḥ samāsthitaścartu prāgeva pitṛ śāsanāt // bndp_2,57.20 // na jātu śastragrahaṇaṃ kariṣyāmītyahaṃ purā / pratiśrutya satāṃ madhye tapaḥ karttumihānaghāḥ // bndp_2,57.21 // śastragrahaṇasādhyatvādyuṣmadīpsitavastunaḥ / kiṅkarttavyaṃ mayātreti mama ḍolāyate manaḥ // bndp_2,57.22 // śuṣka upāca / satāṃ saṃrakṣaṇārthāya śastrasaṃgrahaṇaṃ tu yat / tannacyāvayate satyadyathoktaṃ brahmaṇā purā // bndp_2,57.23 // tasmādasmaddhitārthāya bhavatā grāhyamāyudham / dharma eva mahāṃstena caritaste bhaviṣyati // bndp_2,57.24 // jaiminiruvāca evaṃ saṃprārthyamānastu munibhirbhṛgupuṅgavaḥ / tamanudrutya medhāvī dharmamuddiśya kevalam // bndp_2,57.25 // sa taiḥ saha muniśreṣṭho diśaṃ dakṣiṇapaścimām / samuddiśya cacau rājandraṣṭukāmaḥ saritpatim // bndp_2,57.26 // sa sahyamacalaśreṣṭhamavatīrya bhṛgūdvahaḥ / tatparaṃ saritāṃ patyustīraṃ prāpa mahāmanāḥ // bndp_2,57.27 // sa dadarśa mahābhāgaḥ parito mārutākulam / ākaraṃ sarvaratnānāṃ pūryamāṇamanāratam // bndp_2,57.28 // aparijñeyagāṃbhīryaṃ mahātāmiva mānasam / duṣpārapāraṃ sarvasya vividhagrahasaṃhatim // bndp_2,57.29 // apradhṛṣya tamaṃ loke dhātāramiva kevalam / ātmānamiva cātmatve nyakkṛtākhilamuddhatam // bndp_2,57.30 // āśrayaṃ sarvasattvānāmāpagānāṃ ca pārthivaḥ / atyarthacapalottugataraṅgaśatamālinam // bndp_2,57.31 // upāntopalasaṃghātakuharāntarasaṃśrayāt / viśīryamāṇalaharīśataphenaughasobhitam // bndp_2,57.32 // gaṃbhīraghoṣaṃ jaladhiṃ paśyanmunigaṇaiḥ saha / saṃsevyamānastaralairlaharīkaṇaśītalaiḥ // bndp_2,57.33 // muhūrttamiva rājendra tīrenadanadīpateḥ / viśaśrame mahābāhurdraṣṭukāmaḥ pracetasam // bndp_2,57.34 // tato rāmaḥ samutthāya dakṣiṇābhimukhaḥ sthitaḥ / meghagaṃbhirayā vācā varuṇaṃ vākyamabravīt // bndp_2,57.35 // ahaṃ munigaṇaiḥ sārddhamāgatastvaddidṛkṣayā / tasmātsvarūpadhṛṅmahyaṃ praceto dehi darśanam // bndp_2,57.36 // iti śrutvāpi tadvākyaṃ varuṇo yādasāṃ patiḥ / na cacāla nijasthānānnṛpa dhīratarastvayam // bndp_2,57.37 // punaḥ punaśca rāmeṇa samāhūto 'pi toyarāṭ / na dadau darśanaṃ tasmai prativācyaṃ ca nābhyadhāt // bndp_2,57.38 // alaṅghanīyaṃ tadvākyaṃ varuṇenāvadhīritam / atyantamiti kāryārthī viduṣā samupekṣitam // bndp_2,57.39 // tataḥ pracetasā vākyaṃ manyamāno 'vadhīritam / cukopa tamabhiprekṣya rāmaḥ śastrabhṛtāṃ varaḥ // bndp_2,57.40 // saṃkṣubdhasāgarākāraḥ sa tadā svabalāśrayāt / nistoyamarṇavaṃ kartumiyeṣa ruṣito bhṛśam // bndp_2,57.41 // tato jalamupaspṛśya samīpe vijayaṃ dhanuḥ / tataḥ praṇamya manasā śarvaṃ rāmo mahāddhanuḥ // bndp_2,57.42 // gṛhītvāropayāmāsa krodhasaṃraktalocanaḥ / abhimṛśya dhanuḥśreṣṭhaṃ saguṇaṃ bhṛgusattamaḥ // bndp_2,57.43 // paśyatāṃ sarvabhūtānāṃ jyāghoṣamakarottadā / jyāghoṣaḥ śuśruve tasya divispṛgatiniṣṭhuraḥ // bndp_2,57.44 // cacāla nikhilāyena saptadvīpārmavā mahī / tataḥ sarabhasaṃ rāmaścāpe kālānalopamam // bndp_2,57.45 // suvarmapuṅkhaṃ viśikhaṃ saṃdadhe śarasattamam / tasminnastraṃ mahāghoraṃ bhārgavaṃ vahnidaivatam // bndp_2,57.46 // yuyoja bhṛguśārdūlaḥ samantrābhyāsamokṣaṇam / tataścacāla vasudhā saśailavanakānanā // bndp_2,57.47 // prakṣobhaṃ paramaṃ jagmurdevāsuramahoragāḥ / saṃdhitāstraṃ bhṛguśreṣṭhaṃ krodhasaṃraktalocanam // bndp_2,57.48 // dṛṣṭvā saṃbhrāntamanaso babhūvuḥ sacarācarāḥ / sadigdāhabhrapaṭalairabhavansaṃvṛtā diśaḥ // bndp_2,57.49 // vavuśca paruṣā vātā rajovyāptā mahāravāḥ / mandaraśmiraśītāṃśurabhūtasaṃraktamaṇḍalaḥ // bndp_2,57.50 // solkāpātāśanirvṛṣṭirbabhūva rudhirodakā / kimetaditi saṃbhrāntā dhūmodgārātibhīṣaṇam // bndp_2,57.51 // adhiropitadivyāstraṃ pracakarṣa mahāśaram / dhanurvikarṣamāṇaṃ taṃ sphurajjvālāgrasāyakam // bndp_2,57.52 // dadṛśurmunayo rāmaṃ kalpāntānalasannibham / ākarṇākṛṣṭakodaṇḍamaṇḍalābhyaṃ tarasthitam // bndp_2,57.53 // tasya pratibhayākāraṃ duṣprāpamabhavadvapuḥ / vikṛṣṭadhanuṣastasya rūpamugraṃ raveriva // bndp_2,57.54 // kalpānte 'bhyuditasyeva maṇḍalaṃ pariveṣitam / kalpāntāgnasamajvālābhīṣaṇaṃ sphurato vapuḥ // bndp_2,57.55 // tasyālakṣyata cakramya hareriva ca maṇḍalam / sphuratkrodhānalajvālāparītasyātiraudratām // bndp_2,57.56 // avāpa viṣṇoḥ sa tadā narasiṃhākṛteriva / vapurvikṛṣṭacāpasya bhṛkuṭīkuṭilānanam // bndp_2,57.57 // rāmasyābhūdbhavasyeva didhakṣostripuraṃ purā / jājvalyamānavapuṣaṃ taṃ dṛṣṭvā sahasā bhayāt // bndp_2,57.58 // prasīda jaya rāmeti tuṣṭuvurmunayo 'khilāḥ / tato 'strāgnisphuraddhūmapaṭalaiḥ śakalīkṛtam // bndp_2,57.59 // babhūva cchannamaṃbhodherantaḥ puramaśaiṣataḥ / jvaladastrānalajvālāpa ritāpaparāhataḥ // bndp_2,57.60 // atyaricyata saṃbhrāntasalilaugha udanvataḥ / timiṅgilatimigrāhanakramatsyāhikacchapāḥ // bndp_2,57.61 // prajagmuḥ paramāmārttiṃ prāṇinaḥ salileśayāḥ / utpatannipatattāmyannānāsattvoddhatormibhiḥ // bndp_2,57.62 // prakṣobhaṃ bhṛśamaṃbhodhiḥ sahasā samupāgamat / trāsarāsaṃ ca vipulamaṃbhasā plavatā saha // bndp_2,57.63 // udvelatāmitastaptāḥ salilāntaracāriṇaḥ / tatastasmāccharājjvālāḥ phūtkṛtāśeṣa bhīṣaṇāḥ // bndp_2,57.64 // nirūpitamiva vyaktaṃ niśceruḥ sarvato diśam / tataḥ pracaṇḍapavanaiḥ sarvataḥ parivarttitam // bndp_2,57.65 // agnijvālāmayaṃ raktavitānābhamalakṣyata / pralayābdherivātyarthamastrāgnivyākulāṃbhasaḥ // bndp_2,57.66 // samudriktatayā tasya taraṅgāstīramabhyayuḥ / astrāgnividdhākulitajalaghoṣeṇa bhūyasā // bndp_2,57.67 // kakubho badhirīkuvannalakṣyata payonidhiḥ / parito 'strānalajvālāparivītajalāvilaḥ // bndp_2,57.68 // jagāma paramāmārttiṃ sahyaḥ sadyastadāśrayaḥ / ākarṇākṛṣṭakodaṇḍaṃ dṛṣṭvā rāmaṃ payonidhiḥ // bndp_2,57.69 // viṣādamagamattīvraṃ yamaṃ dṛṣṭveva pātakī / bhayakaṃpitasarvāṅgastato nadanadīpatiḥ // bndp_2,57.70 // vihāya sahajaṃ dhairyaṃ bhīrutvaṃ samupāgamat / tataḥ svarūpamāsthāya sarvābharaṇabhūṣitaḥ // bndp_2,57.71 // uttīryamāṇaḥ svajalaṃ varuṇaḥ pratyadṛśyata / kṛtāñjaliḥ sārvahastaḥ pracetā bhārgavāntikam // bndp_2,57.72 // tvarayābhyāyāyau śīghrasāyakādbhītabhītavat / abhyetyākṛṣṭadhanuṣaḥ sa tasya caraṇābjayoḥ // bndp_2,57.73 // abravīcca bhṛśaṃ bhītaḥ saṃbhramākulitākṣaram / rakṣa māṃ bhṛguśārdūla kṛpayā śaraṇāgatam // bndp_2,57.74 // aparādhamimaṃ rāma mayā kṛtamajānatā / sthito 'smi tava nirdeśeśādhi kiṃ karavāṇi vai // bndp_2,57.75 // iti śrībrahmāṇḍe mahāpurāṇe madhyamabhāge tṛtīye upoddhātapāde bhārgavaṃ prati varuṇāgamanaṃ nāma saptapañcaśattamo 'dhyāyaḥ // 57// jaiminiruvāca evaṃ bruvāṇaṃ varuṇaṃ vilokya patitaṃ bhuvi / saṃjahāra punardhīmānastraṃ mṛgukulodvahaḥ // bndp_2,58.1 // saṃtdṛtāstrastato rāmo varuṇaṃ purataḥ sthiram / vilokya bigatakrodhastamuvāca hasanniva // bndp_2,58.2 // gokarṇanilayāḥ pūrvamimemāṃ munipuṅgavāḥ / samāyātā mahendrādrau nivasaṃtaṃ saritpate // bndp_2,58.3 // tvattoye medinīṃ pūrvaṃ khanadbhiḥ sagarātmajaiḥ / adho nipātitaṃ kṣetraṃ gokarṇamṛṣisevitam // bndp_2,58.4 // upalabdhumime bhūyaḥ kṣetraṃ tadbhavavallabham / adhāvanmāmupāgamya munayastīrthavāsinaḥ // bndp_2,58.5 // eṣāmarthe tataḥ so 'haṃ mahendrādacalottamāt / bhavantamāgato draṣṭuṃ sahaibhirmunipuṅgavaiḥ // bndp_2,58.6 // tasmānmadarthe salilaṃ samutsāryātmano bhavān / dātumarhati tatkṣetrameṣāṃ toye ca pūrvavat // bndp_2,58.7 // jaiminiruvāca iti tasya vacaḥ śrutvā varuṇo yādasāṃ patiḥ / nirūpya manasā rāmamida bhūyo 'bravīdvacaḥ // bndp_2,58.8 // varuṇa uvāca na śakyamutsārayituṃ madaṃbhaḥ kenacidbhavet / tathā hi me varo dattaḥ purānena viriñcinā // bndp_2,58.9 // so 'haṃ tvattejasedārīṃ vihāya sahajāṃ dhṛtim / kātaraṃ samupāyāto vaśatāṃ tava bhārgava // bndp_2,58.10 // eṣāmarthe viśeṣaṇa bhavatā paricoditaḥ / kathaṃ na kuryāṃ karmedamahaṃ kṣattrakulāntaka // bndp_2,58.11 // tasmādyāvatpramāṇaṃ me bhavānsaṃkalpayiṣyati / tāvatsaṃghārayiṣyāmi bhūmau salilamātmanaḥ // bndp_2,58.12 // iti tasya vacaḥ śrutvā tathetyuktvā sa sāyakam / yathāgataṃ pracikṣepa dhanurnirbhidya bhārgavaḥ // bndp_2,58.13 // tato nirūpya sīmānaṃ darśayāno mahīpate / sruvaṃ jagrāha matimānkṣaptukāmo jalāśaye // bndp_2,58.14 // prasannacetasaṃ rāmaṃ gataroṣamathātmani / antarhite sarinnāthe rāmaḥ suvamudaṅmukhaḥ // bndp_2,58.15 // bhrāmayitvātivegena cikṣepa lavaṇārṇave / kṣiptatvena samudre tu diśamuttarapaścimām // bndp_2,58.16 // gatvā sruvopatadrājanyojanānāṃ śatadvayam / tīrthaṃ śurpārakaṃ nāma sarvapāpavimocanam // bndp_2,58.17 // viśrutaṃ yattrilokeṣu tīre nadanadīpateḥ / tīrthaṃ tadantarīkṛtya sruvo rāmakarāccyutaḥ // bndp_2,58.18 // nipapāta mahārāja sūcayanrāmavikramam / yatrābhūdrāmasṛṣṭāyā bhuvo niṣṭhātha pārthiva // bndp_2,58.19 // tīrthaṃ śūrpārakaṃ tattu śrīmallokapariśrutam / utsārayitvā salilaṃ samudrastāvadātmanaḥ // bndp_2,58.20 // atiṣṭhadapasṛtyorvīṃ dattvā rāmāya pārthiva / anatikrāntamaryādo yathākālaṃ bhṛgūdvahaḥ // bndp_2,58.21 // samayaṃ svāpayāmāsa tasyaivānumate bhuvi / vijñāya pūrvasīmāntāṃ bhuvamabhyutsasarja ha // bndp_2,58.22 // vyasmayanta surāḥ sarve dṛṣṭvā rāmasya vikramam / nagaragramasīmānaḥ kiñcitkiñcitkvacitkvacit // bndp_2,58.23 // sahye tu pūrvavattasminnabdherapasṛteṃ'bhasi / tatra daivāttathā sthānānnimnatvātsa pralakṣya tu // bndp_2,58.24 // tatasteṣāṃ bhṛguśreṣṭho munīnāṃ bhāvitātmanām / yathābhilaṣitaṃ sthānaṃ pradadau prītipūrvakam // bndp_2,58.25 // tataste munayaḥ sarve harṣeṇa mahātānvitāḥ / kṛtakṛtyā bhṛśaṃ rāmamāśiṣā samapūjayan // bndp_2,58.26 // athaitairabhyanujñāto yayau prāptamanorathaḥ / gate munivare rāme deśāttasmānnijāśramam // bndp_2,58.27 // saṃbhūya munayaḥ sarve prajagmustīramaṃbudheḥ / paricaṅkramya tāṃ bhūmiṃ yatnena mahātānvitāḥ // bndp_2,58.28 // dadṛśuḥ sarvato rājanhyarmavāntaḥ sthitāṃ mahīm / nityatvā tsarvadevānāmadhiṣṭhānatayā tathā // bndp_2,58.29 // kātamabdhau nipatitaṃ naṣṭatoyaṃ ciroṣitam / api rudraprabhāvema prāyānnātyantaviplavam // bndp_2,58.30 // tatteyaniḥsṛtaṃ kṣetramabhūtpūrvavadeva hi / etaddhi devasāmarthyamacintyaṃ nṛpasattama // bndp_2,58.31 // evaṃ rāmeṇa jaladheḥ punaḥ sṛṣṭā vasuṃdharā / dakṣiṇottarato rājanayojanānāṃ catuḥśatam // bndp_2,58.32 // nātikrāmati so 'dyāpi sīmānaṃ payasāṃ nidhiḥ / kṛtaṃ rāmeṇa mahatā na tu sajjaṃ mahaddhanuḥ // bndp_2,58.33 // evaṃ prabhāvo rāmo 'sau sagaraśca mahīpatiḥ / yasya putrairayaṃ khaṇḍo bhārato 'bdhau nipatitaḥ // bndp_2,58.34 // yojanānāṃ sahasrantu varddhitaśca mahodadhiḥ / rāmeṇābhūtpunaḥ sṛṣṭaṃ yojanānāṃ tu ṣaṭśatam // bndp_2,58.35 // sagarasya sutairyasmādvarddhito makarālayaḥ / tataḥ prabhṛti lokeṣu sāgarākhyāmavāptavān // bndp_2,58.36 // etatte 'bhihitaṃ samyaṅmahataścaritaṃ mayā / rāmasya kārttavīryasya sagarasya mahīpateḥ // bndp_2,58.37 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokta madhyamabhāge tṛtīya upāddhātapāde 'ṣṭapañcaśattamo 'dhyāyaḥ // 58// bṛhaspatiruvāca ṛṣayastveva muktāstu paraṃ harṣamupāgatāḥ / paraṃ śuśrūṣayā bhūyaḥ papracchustadanantaram // bndp_2,59.1 // ṛṣaya ūcuḥ vaṃśānāmānupūrvyeṇa rājñāṃ cāmitatejasām / sthitiṃ caiṣāṃ prabhāvaṃ ca brūhi naḥ paripṛcchatām // bndp_2,59.2 // evamuktastatastaistu tadāsau lomaharṣaṇaḥ / śṛṇvatāmuttarākhyāne ṛṣīṇāṃ vākya kovidaḥ // bndp_2,59.3 // akhyānakuśalo bhūyaḥ paraṃ vākyamuvāca ha / bruvato me nibodhaṃśca ṛṣirāha yathā mama // bndp_2,59.4 // vaṃśānāmānupūrvyeṇa rājñāṃ cāmitatejasām / sthitiṃ caiṣāṃ prabhāvaṃ ca kramato me nibodhata // bndp_2,59.5 // varuṇasya sapatnīkān stutā devī udāhṛtā / tasyāḥ putrau kalirvaidyaḥ stutā ca surasuṃdarī // bndp_2,59.6 // kaliputrau mahāvīryauṃ jayaśca vijayaśca ha / vaidyaputrau ghṛṇiścaiva muniścaiva mahābalau // bndp_2,59.7 // prattānāmanu kāmānāmanyonyasya prabhakṣiṇau / bhakṣyitvā tāvanyonyaṃ vināśaṃ samavāpnutaḥ // bndp_2,59.8 // kaliḥ surāyāḥ saṃjñeyastasya putro madaḥ smṛtaḥ / smṛtā hiṃsā kalerbhāryā śreṣṭhā yā nikṛtasmṛtiḥ // bndp_2,59.9 // prasūtānye kaleḥ putrāścatvāraḥ puruṣādakāḥ / nāke vighnaśca vikhyāto bhadramovidhamastathā // bndp_2,59.10 // aśiraskatayā vighno nākaścaivāśarīravān / bhadramaścaikahasto 'bhūdvidhamaścaikapātsmṛtaḥ // bndp_2,59.11 // bhadramasya tathāpatnī tāmasī pūtanā tathā / revatī vidhamasyāpi tayoḥ putrāḥ sahasraśaḥ // bndp_2,59.12 // nākasya śakuniḥ patnī vighnasya ca ayo mukhī / rākṣasāstu mahāvīryāḥ saṃdhyādvayavicārimaḥ // bndp_2,59.13 // revatīpūtanāputrā naiṛtā nāmataḥ smṛtāḥ / grahaste rākṣasāḥ sarve bālānāṃ tu viśeṣataḥ // bndp_2,59.14 // skandasteṣāmadhipatirbrahmaṇo 'numataḥ prabhuḥ / bṛhaspateryā bhaginī varastrī brahmacāriṇī // bndp_2,59.15 // yogasiddhā jagatkṛtsnamasaktā carate sadā / prabhāsasya tu sā bhāryā vasūnāmaṣṭamasya ca // bndp_2,59.16 // viśvakarmā surastasyā jātaḥ śilpiprajāpatiḥ / tvaṣṭā virājo rūpāṇi dharmapautra udāradhīḥ // bndp_2,59.17 // karttā śilpisahasrāṇāṃ tridaśānāṃ tu yogataḥ / yaḥsarveṣāṃ vimānāni devatānāṃ cakāra ha // bndp_2,59.18 // mānuṣāścopajīvanti yasya śilpaṃ mahātmanaḥ / prahrādī viśrutā tasya patnī tvaṣṭurvirocanā // bndp_2,59.19 // virocanasya bhaginī mātā triśirasastathā / devācāryasya mahato viśvarūpasya dhīmataḥ // bndp_2,59.20 // viśvakarmātmajaśvaiva viśvakarmā mayaḥ smṛtaḥ / sureṇuriti vikhyātā svasā tasya yavīyasī // bndp_2,59.21 // tvāṣṭrī yā saviturbhāryā punaḥ saṃjñeti viśrutā / prāsūta sā mahābhāgaṃ manuṃ jyeṣṭhaṃ vivasvataḥ // bndp_2,59.22 // yamau prāsūta ca punaryamaṃ ca yamunāṃ ca ha / sā tu gatvā kurūndevī vaḍavā rūpadhāriṇī // bndp_2,59.23 // savituścāsya rūpasya nāsikābhyāṃ tu tau smṛtau / prāsūta sā mahābhāga tvantarikṣe 'śvinau kila // bndp_2,59.24 // nāsatyaṃ caiva dasraṃ ca mārttaṇḍasyātmajāvubhau / ṛṣaya ūcuḥ kasmānmārttaṇḍa ityeṣa vivasvānudito budhaiḥ // bndp_2,59.25 // kimarthaṃ sāsurūpā vai nāsikābhyāmasūyata / etadveditumicchāmo sarvaṃ no brūhi pṛcchatām // bndp_2,59.26 // sūta uvāca cirotpannamatirbhinnamaṇḍaṃ tvaṣṭrā vidāritam / garbhavadhaṃ bhrāntaḥ kaśyapo vidruto bhavet // bndp_2,59.27 // aṇḍe dvidhākṛte tvaṇḍaṃ dṛṣṭvā tvaṣṭedamabravīt / naitannyūnaṃ bhavādaṇḍaṃ mārttaṇḍastvaṃ bhavānagha // bndp_2,59.28 // na khalvayaṃ mṛtoṃ'ḍastha iti snehātpitābravīt / tasya tadvacanaṃ śrutvā nāmānvarthamudāharan // bndp_2,59.29 // yanmārttaṇḍo bhavetyuktastvaṇḍātsoṃḍe dvidhākṛte / tasmādvivasvānmārttaṇḍaḥ purāṇajñairvibhāvyate // bndp_2,59.30 // tataḥ prajāḥ pravakṣyāmi mārttaṇḍasya vivasvataḥ / vijajñe saviturbhāryā saṃjñā putrāṃstu trīnpunaḥ // bndp_2,59.31 // manuṃ yamīṃ yamaṃ caiva chāyā sā tapatī tathā / śanaiścaraṃ tathaivaite mārttaṇḍasyātmajāḥ smṛtāḥ // bndp_2,59.32 // vivasvānkaśyapājjajñe dākṣāyiṇyāṃ mahāyaśāḥ / tasya saṃjñābhavadbhāryā tvāṣṭrī devī vivasvataḥ // bndp_2,59.33 // sureṇuriti vikhyātā punaḥ saṃjñeti viśrutā / sā tu bhāryā bhagavato mārttaṇḍasyātitejasaḥ // bndp_2,59.34 // na khalvaye mṛto hyaṇḍe iti snehāttamabravīt / ajānankaśyapaḥ snehāt mārttaṇḍa iti cocyate // bndp_2,59.35 // tejastvabhyadhikaṃ tasya nityameva vivasvataḥ / yenāpi tāpayāmāsa trīlloṅkānkaśyapātmajaḥ // bndp_2,59.36 // trīṇyapatyāni saṃjñāyāṃ janayāmāsa vai raviḥ / dvau sutau tu mahāvīryauṃ kanyaikā viditaiva ca // bndp_2,59.37 // manurvaivasvato jyeṣṭhaḥ śrāddhadevaḥ prajāpatiḥ / tato yamo yamī caiva yamajau saṃbabhūvatuḥ // bndp_2,59.38 // asahyatejastadrūpaṃ dṛṣṭvā saṃjñā vivasvataḥ / asahantī svakāṃ chāyāṃ savarṇāṃ nirmame punaḥ // bndp_2,59.39 // mahābhāgā tu sā nārī tasyāśchāyāsamudgatā / prāñjaliḥ prayatā bhūtvā punaḥ saṃjñāmabhāṣata // bndp_2,59.40 // vadasva kiṃ mayā kāryaṃ sā saṃjñā tāmathābravīt / ahaṃ yāsyāpi bhadraṃ te svameva bhavanaṃ pituḥ // bndp_2,59.41 // tvayeha bhavane mahyaṃ vastavyaṃ nirviśaṅkayā / imau ca bālakau mahyaṃ kanyā ca varavarṇinī // bndp_2,59.42 // bharttavyā naivamākhyeyamidaṃ bhagavate tvayā / imau ca bālakau mahyaṃ tathetyuktā tathā ca sā // bndp_2,59.43 // tvaṣṭuḥ samīpamagamadvrīḍiteva tapasvinī / pitā tāmāgatāṃ dṛṣṭvā kruddhaḥ saṃjñāmathābravīt // bndp_2,59.44 // bharttuḥ samīpaṃ gaccheti niyuktā ca punaḥ punaḥ / agamadvaḍavā bhūtvācchādya rūpamaninditā // bndp_2,59.45 // uttarānsā kurūngatvā tṛṇānyatha cacāra sā / dvitīyāyāṃ tu saṃjñāyāṃ saṃjñeyamiti cintya tām // bndp_2,59.46 // ādityo janayāmāsa putrāvādityavarcasau / pūrvajasya manostulyau sādṛśyena tu tau prabhū // bndp_2,59.47 // śrutaśravā manustābhyāṃ sāvarṇirvai bhaviṣyati // bndp_2,59.48 // śrutakarmā tu vijñeyo graho vai yaḥ śanaiścaraḥ / manurevābhavatso 'pi sāvarṇiriti cocyate // bndp_2,59.49 // saṃjñā tu pārthivī sā vai svasya putrasya vai tadā / cakārābhyadhikaṃ snehaṃ ta tathā pūrvajeṣu vai // bndp_2,59.50 // manustacchākṣamatsarvaṃ yamastadvai na cākṣamat / bahuśo jalpamānastu sāpatnyādatiduḥkhitaḥ // bndp_2,59.51 // tāṃ vai roṣācca bālācca bhāvinor'thasya vai balāt / yadā saṃtarjayāmāsa cchāyāṃ vaivasvato yamaḥ // bndp_2,59.52 // sā śaśāpa tataḥ krodhātsārṇijananī yamam / yadā tarjayase 'kasmātpitṛbhāryāṃ yaśasvinīm // bndp_2,59.53 // tasmāttavaiṣa caramaḥ patiṣyati na saṃśayaḥ / yamastu tena śāpena bhṛśaṃ pīḍitamānasaḥ // bndp_2,59.54 // manunā saha dharmātmā pituḥ sarvaṃ nyavedayat / bhṛśaṃ śāpabhayodvignaḥ saṃjñāvākyairvinirjitaḥ // bndp_2,59.55 // tasyāṃ mayodyataḥ pādo na tu dehe nipātitaḥ / bālyādvā yadi vā mohāttadbhavānkṣantumarhati // bndp_2,59.56 // śapto 'hamasmi lokeśa jananyā tapatāṃ vara / tava prasādo nastrātumetasmānmahato bhayāt // bndp_2,59.57 // vivasvānevamuktastu yamaṃ provāca vai prabhuḥ / asaṃśayaṃ putra mahadbhaviṣyatyatra kāraṇam // bndp_2,59.58 // yena tvāmāviśatkrodho dharmajñaṃ satyavādinam / na śakyametanmithya tu karttuṃ māturvacastava // bndp_2,59.59 // kṛmayo māṃsamādāya yāsyanti ca mahīṃ tava / tataḥ pādaṃ mahāprājña punaḥ sāṃprāpsyase sukham // bndp_2,59.60 // kṛtamevaṃ vacaḥ satyaṃ mātustava bhaviṣyati / śāpasya parihāreṇa tvaṃ ca trāto bhaviṣyasi // bndp_2,59.61 // ādityastvabravītsaṃjñāṃ kimarthaṃ tanayeṣu tu / tulyeṣvabhyadhikasneha ekasminkriyate tvayā // bndp_2,59.62 // sā tatpariharantī vai nācacakṣe vivasvataḥ / ātmanā sa samādhāya yogāttattvamapaśyata // bndp_2,59.63 // tāṃ śaptukāmo bhagavānnāśāya kupitaḥ prabhuḥ / sā tatsarvaṃ yathā tattvamācacakṣe vivasvataḥ // bndp_2,59.64 // vivasvāṃstu yathā śrutvā kruddhastvaṣṭāramabhyayāt / tvaṣṭā tu taṃ yathānyāyamarcayitvā vibhāvasum // bndp_2,59.65 // nirdagdhukāmaṃ roṣeṇa sāṃtvayāmāsa vai śanaiḥ / tavātitejasā yuktamidaṃ rūpaṃ na śobhate // bndp_2,59.66 // asahantī tu tatsaṃjñā vane carati śādvale / drakṣyate tāṃ bhavanadya svāṃ bhāryāṃ śubhacāriṇīm // bndp_2,59.67 // ślāghyayauvanasaṃpannāṃ yogamāsthāya gopate / anukūlaṃ bhavedevaṃ yadi syātsamayo mataḥ // bndp_2,59.68 // rūpaṃ nivarttayeyaṃ te hyādyaṃ śreṣṭhamarindama / rūpaṃ vivasvatastvāsīttiryagūrddhvamadhastathā // bndp_2,59.69 // tenāsau pīḍitā devī rūpeṇa tu divaspateḥ / tasmātte samacakraṃ tu vartate rūpamadbhutam // bndp_2,59.70 // anujñātastatastvaṣṭrā rūpanirvarttanāya vai / tato 'bhyupāgamattvaṣṭā mārttaṇḍasya vivasvataḥ // bndp_2,59.71 // bhramimāropya tattejaḥ śātayāmāsa tasya vai / taṃ nirmūlita tejaskaṃ tejasāpahṛtena tu // bndp_2,59.72 // kāntāṃ prabhākaro draṣṭumiyeṣa śubhadarśanaḥ / dadarśa yogamāsthāya svāṃ bhāryāṃ vaḍavāṃ tathā // bndp_2,59.73 // adṛśyāṃ sarvabhūtānāṃ tejasā niyamena ca / aśvarūpeṇa mārttaṇḍastāṃ mukhe samabhāvayat // bndp_2,59.74 // maithunāntaniviṣṭā ca parapuṃso 'bhiśaṅkayā / sā taṃ niḥsārayāmāsa nobhyāṃ śukraṃ vivasvataḥ // bndp_2,59.75 // devau tasmādajāyetāmaśvinau bhiṣajāṃ varau / nāsatyaścaiva dasraśca smṛtau dvādaśamūrtitaḥ // bndp_2,59.76 // mārttaṇḍasya sutāvetāvaṣṭamasya prajāpateḥ / tāṃ tu rūpeṇa kāntena darśayāmāsa bhāskaraḥ // bndp_2,59.77 // sa tāṃ dṛṣṭvā tadā bhāryāṃ tuto ṣaitāmuvāca ha / yamastu tena śāpena bhṛśaṃ pīḍitamānasaḥ // bndp_2,59.78 // dharmeṇa rañjayāmāsa dharmarājastatastu saḥ / so 'labhatkarmaṇāṃ tena śubhena paramāṃ dyutim // bndp_2,59.79 // pitṝṇāmādhipatyaṃ ca lokapālatvameva ca / manuḥ prajāpatistveṣa sāvarṇiḥ sa mahāyaśāḥ // bndp_2,59.80 // bhāvyaḥ so 'nāgate tasminmanuḥ sāvarṇikentare / merupṛṣṭhe tapo ghoramadyāpi carate prabhuḥ // bndp_2,59.81 // bhrātā śanaiścarastatragrahatvaṃ sa tu labdhavān / tvaṣṭā tu tena rūpeṇa viṣṇoścakramakalpayat // bndp_2,59.82 // mahāmaho 'pratihataṃ dānavānprativāraṇam / yavīyasī tayoryā tu yamunāca yaśasvinī // bndp_2,59.83 // abhavatsā saricchreṣṭhā yamunā lokapāvanī / yastu jyeṣṭho mahātejāḥ sargo yasyeti sāṃpratam // bndp_2,59.84 // vistaraṃ tasya vakṣyāmi manorvaivasvatasya ha / idaṃ tu janma devānāṃ śṛṇuyādvā paṭhecca vā // bndp_2,59.85 // vaivasvatasya putrāṇāṃ saptānāṃ tu mahaujasām / āpadaṃ prāpya mucyeta prāpnuyācca mahadyaśaḥ // bndp_2,59.86 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte tṛtīya upoddhātapāde vaivasvatotpattirnāmaikonaṣaṣṭitamodhyāyaḥ // 59// sūta uvāca tato manvantare 'tīte cākṣuṣe daivataiḥ saha / vaivasvatāya mahate pṛthivīrājyamādiśat // bndp_2,60.1 // tasmādvaivasvatātputrā jajñire daśa tatsamāḥ / ikṣvākuśca nṛgaścaiva dhṛṣṭaḥ śaryātirevaca // bndp_2,60.2 // nariṣyantastathā prāṃśurnābhāgo diṣṭa eva ca / karūṣaśca pṛṣadhraśca navaite mānavāḥ smṛtāḥ // bndp_2,60.3 // brahmaṇā tu manuḥ pūrvaṃ coditastu prabodhitam / yaṣṭuṃ prajakrame kāmaṃ hayamedhena bhūpatiḥ // bndp_2,60.4 // athākarotputrakāmaḥ parāmiṣṭiṃ prajāpatiḥ / mitrāvaruṇayoraṃśe analāhutimeva yat // bndp_2,60.5 // tatra divyāṃbaradharā divyābharaṇabhūṣitā / divyāsaṃhananā caiva ilā jajña iti śrutam // bndp_2,60.6 // tāmiletyatha hovāca manurdaṇḍadharastataḥ / anugacchasva bhadraṃ te tamilā pratyuvāca ha // bndp_2,60.7 // dharmayuktamidaṃ vākyaṃ putrakāmaṃ prajāpatim / mitrāvaruṇayoraṃśe jātāsmi vadatāṃ vara // bndp_2,60.8 // tayoḥ sakāśaṃ yāsyāmi māto dharmo hato vadhīt / evamuktvā punardevī tayorantikamāgamat // bndp_2,60.9 // gatvāntikaṃ varārohā prāñjalirvākyamabravīt / aṃśe 'sminyuvayorjātā devau kiṃ karavāṇi vām // bndp_2,60.10 // manunaivāhamuktāsmi anugacchasva māmiti / tathā tu bruvatīṃ sādhvīmiḍāmāśritya tāvubhau // bndp_2,60.11 // devau ca mitrāvaruṇāvidaṃ vacanamūcatuḥ / anena tava dharmajñe praśrayoṇa damena ca // bndp_2,60.12 // satyena caiva suśroṇi prītau svau varavarṇini / āvayostvaṃ mahābhāge khyātiṃ kanye prayāsyasi // bndp_2,60.13 // sudyumna iti vikhyātastriṣu lokeṣu pūjitaḥ / jagatpriyo dharmaśīlo manorvaṃśavivarddhanaḥ // bndp_2,60.14 // mānavaḥ sa tu sudyumnaḥ strībhāvamagamatprabhuḥ / sā tu devī varaṃ labdhvā nivṛttā pitaraṃ prati // bndp_2,60.15 // budhenottaramāsādya maithunāyopamantritā / somaputrādbudhāccāsyāmailo jajñe purūkhāḥ // bndp_2,60.16 // budhātsā janayitvā tu sudyumnatvaṃ punargatāḥ / sudyumnasya tu dāyādāstrayaḥ paramadhārmikāḥ // bndp_2,60.17 // utkalaśca gayaścaiva vinataśca tathaiva ca / utkalasyotkalaṃ rāṣṭraṃ vinatasyāpi paścimam // bndp_2,60.18 // dikpūrvā tasya rājarṣergayasya tu gayā purī / praviṣṭetu manau tasminprajāḥ sṛṣṭvā divākaram // bndp_2,60.19 // daśadhā tadadhātkṣattramakarotpṛthivīmimām / ikṣvākureva dāyādo bhāgaṃ daśamamāptavān // bndp_2,60.20 // kanyābhāvattu sudyumno naiva bhāgamavāptavān / vasiṣṭhavacanāccāsītpratiṣṭhāne mahādyutiḥ // bndp_2,60.21 // pratiṣṭhāṃ dharmarājasya sudyumnasya mahātmanaḥ / etacchrutvā tu ṛṣayaḥ papracchuḥ sūtajaṃ prati / mānavaḥ sa tu sudyamnaḥ strībhāvamagamatkatham // bndp_2,60.22 // sūta uvāca purā maheśvaraṃ draṣṭuṃ kumārāssanakādayaḥ / ilāvṛtaṃ samājagmurdadṛśurvṛṣabhadhvajam // bndp_2,60.23 // umayā ramamāṇaṃ taṃ vilokya pihitesthale / pratijagmustataḥ sarve vrīḍitābhūcchivāpyatha // bndp_2,60.24 // provāca vacanaṃ devī priyahetoḥ priyaṃ priyā / imaṃ mamāśramaṃ deva yaḥ pumānsaṃ pravekṣyati // bndp_2,60.25 // bhaviṣyati dhruvaṃ nārī sa tulyāpsarasāṃ śubhā / tatra sarvāṇi bhūtāni piśācāḥ paśavaśca ye // bndp_2,60.26 // strībhūtāḥ saharudreṇa kroḍantyapsaraso yathā / umāvanaṃ praviṣṭastu sa rājā mṛgayāṃ gataḥ // bndp_2,60.27 // piśācaiḥ saha bhūtaistu rudre strībhāvamāsthite / tasmātsarājā sudyumnaḥ strībhāvaṃ labdhavānpunaḥ / mahādevaprasādācca mānavatvamavāptavān // bndp_2,60.28 // iti śrībrahmāṇḍe mahāpurāṇe madhyamabhāge vāyuprokte vaivasvatamanoḥ sṛṣṭirnāma ṣaṣṭitamo 'dhyāyaḥ // 60// sūta uvāca visargaṃ manuputrāṇāṃ vistareṇa nibodhata / pṛṣadhro hiṃsayitvā tu gurorgāṃ niśi tatkṣaye // bndp_2,61.1 // śāpācchūdratvamāpannaścyavanasya mahātmanaḥ / karūṣasya tu kārūṣāḥ kṣattriyā yuddhadurmadāḥ // bndp_2,61.2 // sahasraṃ kṣattriyagaṇo vikrāntaḥ saṃbabhūva ha / nābhāgo diṣṭaputrastu vidvānāsīdbhalandanaḥ // bndp_2,61.3 // bhalandanasya putro 'bhūtprāṃśurnāma mahābalaḥ / prāṃśoreko 'bhavatputraḥ prajāpatisamo nṛpaḥ // bndp_2,61.4 // saṃvartena divaṃ nītaḥ sasuhṛtsahabāndhavaḥ / vivādo 'tra mahānāsītsaṃvarttasya bṛhaspateḥ // bndp_2,61.5 // ṛddhiṃ dṛṣṭvā tu yajñasya kruddhastasya bṛhaspatiḥ / saṃvarttena tate yajñe cukopa sa bhṛśaṃ tadā // bndp_2,61.6 // lokānāṃ sahi nāśāya daivatairhi prasāditaḥ / maruttaścakravarttī sa nariṣyantamavāsavān // bndp_2,61.7 // nariṣyantasya dāyādo rājā daṇḍadharo damaḥ / tasya putrastu vijñāto rājāsīdrāṣṭravarddhanaḥ // bndp_2,61.8 // sudhṛtistasya putrastu naraḥ sudhṛtitaḥ punaḥ / kevalasya putrastu bandhumānkevalātmajaḥ // bndp_2,61.9 // atha bandhumataḥ putrodharmātmā vegavānnṛpa / budho vegavataḥ putrastṛṇabindurbudhātmajaḥ // bndp_2,61.10 // tretāyugamukhe rājā tṛtīye saṃbabhūva ha / kanyā tu tasyeḍaviḍāmātā viśravaso hi sā // bndp_2,61.11 // putro yo 'sya viśālo 'bhūdrājā paramadhārmikaḥ / dāśvānprakhyātavīryyaujā viśālā yena nirmitā // bndp_2,61.12 // viśālasya suto rājā hemacandro mahābalaḥ / sucandra iti vikhyāto hemacandrādanantaraḥ // bndp_2,61.13 // sucandratanayo rājā dhūmrāśva iti viśrutaḥ / dhūmrāśvatanayo vidvānsṛṃjayaḥ samapadyata // bndp_2,61.14 // sṛñjayasya sutaḥ śrīmānsahadevaḥ pratāpavān / kṛśāśvaḥ sahadevasya putraḥ paramadhārmikaḥ // bndp_2,61.15 // kṛśāśvasya mahātejā somadattaḥ pratāpavān / somadattasya rājarṣeḥ suto 'bhūjjanamejayaḥ // bndp_2,61.16 // janamejayātmajaścaiva pramatirnāma viśrutaḥ / tṛṇabinduprabhāveṇa sarve vaiśālakā nṛpāḥ // bndp_2,61.17 // dīrghāyuṣo mahātmāno vīryavantaḥ sudhārmikāḥ / śaryātermithunaṃ tvāsīdānartto nāma viśrutaḥ // bndp_2,61.18 // putraḥ sukanyā kanyā ca bhāryā yā cyavanasya ca / ānarttasya tu dāyādo revo nāma suvīryavān // bndp_2,61.19 // ānarttaviṣayo yasya purī cāpi kuśasthalī / revasya raivataḥ putraḥ kakudmī nāma dhārmikaḥ // bndp_2,61.20 // jyeṣṭho bhrātṛśatasyāsīdrājyaṃ prāpya kuśasthalīm / kanyayā saha śrutvā ca gāndharvaṃ brahmaṇoṃ'tike // bndp_2,61.21 // muharttaṃ devadevasya mārtyaṃ bahuyugaṃ vibho / ājagāma yuvā caiva svāṃ purīṃ yādavairvṛtām // bndp_2,61.22 // kṛtāṃ dvāravatīṃ nāma bahudvārāṃ manoramām / bhojavṛṣṇyandhakairguptāṃ vasudevapurogamaiḥ // bndp_2,61.23 // tāṃ kathāṃ revataḥ śrutvā yathātattvamarindamaḥ / kanyāṃ tu baladevāya suvratāṃ nāma revatīm / dattvā jagāma śikharaṃ merostapasi saṃsthitaḥ // bndp_2,61.24 // reme rāmaśca dharmātmā revatyā sahitaḥ kila / tāṃ kathāmṛṣayaḥ śrutvā papracchuktadanantaram // bndp_2,61.25 // ṛṣaya ūcuḥ kathaṃ bahuyuge kāle samatīte mahāmate / na jarā revatīṃ prāptā raivataṃ vā kakudminam / etacchuśrūṣamāṇānno gāndharvaṃ vada caiva hi // bndp_2,61.26 // sūta uvāca na jarā kṣutpipāse vā na ca mṛtyubhayaṃ tataḥ / na ca rogaḥ prabhavati brahmalokaṃ gatasya ha // bndp_2,61.27 // gāndharvaṃ prati yaccāpi pṛṣṭastu munisattamāḥ / tato 'haṃ saṃpravakṣyāmi yāthātathyena suvratāḥ // bndp_2,61.28 // sapta svarāstrayo grāmā mūrchanāstvekaviṃśatiḥ / tānāścaikonapañcāśadityetsvaramaṇḍalam // bndp_2,61.29 // ṣaḍjaṣabhau ca gāndhāro madhyamaḥ pañcamastathā / dhaivataścāpi vijñeyastathā cāpi niṣādakaḥ // bndp_2,61.30 // sauvīrā madhyamā grāmā hariṇāśca tathaiva ca // bndp_2,61.31 // tasyāḥ kāloyanopetāścaturthāśuddhamadhyamāḥ / nagniṃ ca pauṣā vai deva dṛṣṭvā kāñca yathākramaḥ // bndp_2,61.32 // madhyamagrāmikākhyātā ṣaḍjagrāmā nibodhata / uttaraṃ mandrā rajanī tathā vāconnarāyatāḥ // bndp_2,61.33 // madhyaṣaḍjā tathā caiva tathānyā cābhimudgaṇā / gāndhāragrāmikā śyāmā kīrtimānā nibodhata // bndp_2,61.34 // agniṣṭomaṃ tu mādyaṃ tu dvitīyaṃ vājapeyikam / yavarātasūyastu ṣaṣṭhavattu suvarmakam // bndp_2,61.35 // sapta gausavanā nāma mahāvṛṣṭikatāṣṭamām / brahmadānaṃ ca navamaṃ prājāpatyamanantaram / nāgayakṣāśrayaṃ vidvān tadgottaratathaiva ca // bndp_2,61.36 // padakrāntamṛgakrāntaṃ viṣṇukrāntamanoharā / sūryakāntadhareṇyaiva saṃtakokilaviśrutaḥ // bndp_2,61.37 // tenavānityapavaśapiśācātīvanahyapi / sāvitramardhasāvitraṃ sarvatobhadrameva ca // bndp_2,61.38 // manoharamadhātryaṃ ca gandharvānupataśca yaḥ / alaṃbuṣeseṣṭamatho viṣṇuvaiṇavarāvubhau // bndp_2,61.39 // sāgarāvijayaṃ caiva sarvabhūtamanoharaḥ / hatotsṛṣṭo vijānīta skandhaṃ tu priyameva ca // bndp_2,61.40 // manoharamadhātryaṃ ca gandharvānupataśca yaḥ / alaṃbuseṣṭasya tathā nāradapriya eva ca // bndp_2,61.41 // kathito bhīmasenena nagarātānayapriyaḥ / vikalopanītavinatāśrīrākhyo bhārgavapriyaḥ // bndp_2,61.42 // caturdaśa tathā pañcadaśecchantīha nāradaḥ / sasauvīrāṃ susovīrā brahmaṇo hyapagīyate // bndp_2,61.43 // uttarādisvaraścaiva brahmā vai devatāstrayaḥ / harideśasamutpannā hariṇasyāvyajāyata // bndp_2,61.44 // mūrchanā hariṇā te vai candrasyāsyādhidaivatam / karopanītā vivṛtāvanudriḥ svaramaṇḍale // bndp_2,61.45 // sākalopanatātasmānmanutasyānnadaivataḥ / manudeśāḥ samutpannā mūrcchanāśuddhamātmanā // bndp_2,61.46 // tasmāttasmānmṛgāmargīmṛgendrosyādhidaivatā / sāvaśramasamādyumnā anekāpauruṣānakhān // bndp_2,61.47 // mūrcchanāyojanāhyeṣāsyādrajasārajanītataḥ / tāni uttara madrāṃsapadgadaivatakaṃ viduḥ // bndp_2,61.48 // tasmāduttaratāyāvatprathamaṃ svāyamaṃ viduḥ / tamoduttaramaidroyadevatāsyādruvena ca // bndp_2,61.49 // apāmaduttaratvāvadhaivatasyottarāyaṇaḥ / syādijamūrchanāhyeca pitaraḥ śrāddhadevatāḥ // bndp_2,61.50 // śuddhaṣaḍjasvara kṛtvā yasmādagnimaharṣayaḥ / upaiti tasmānnajānī yācchuddhayacchikarāsabhā // bndp_2,61.51 // ityetā mūrchanāḥ kṛtvā yasyāmīdṛśabhāvanaḥ / pakṣiṇāṃ mūrchanāḥ śrutvā pakṣokā mūrchanāḥ smṛtāḥ // bndp_2,61.52 // nāgādṛṣṭiviṣāgītānopasarpantimūrchanāḥ / nānāsādhāramaścaivavaḍavātrividastathā // bndp_2,61.53 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamābhāge tṛtīya upoddhātapāde gāndharvamūrchanālakṣaṇavarṇanaṃ nāmaikaṣaṣṭitamo 'dhyāyaḥ // 61// pūrvācāryamataṃ buddhvā pravakṣyāmyanupūrvaśaḥ / vikhyātānvai alaṅkārāṃstanme nigadataḥ śruṇu // bndp_2,62.1 // alaṅkārāstu vaktavyāḥ svaiḥ svairvarṇaiḥ prahetavaḥ / saṃsthā nayogaiśca tathā sadā nāḍhyādyavekṣayā // bndp_2,62.2 // vākyārthapadayogārthairalaṅkāraiśca pūraṇam / padāni gītakasyāhuḥ purastātpṛṣṭhato 'tha vā // bndp_2,62.3 // sthātonitrīnaro nīḍḍīmanaḥkaṇṭhaśirasthayā / eteṣu triṣu sthāneṣu pravṛtto vidhiruttamaḥ // bndp_2,62.4 // cattvāraḥ prakṛtau varṇāḥ pravicārasya nurvidhā / vikalpamaṣṭadhā caiva devāḥ ṣoḍaśadhā viduḥ // bndp_2,62.5 // sṛṣṭo varmaḥ prasaṃcārī tṛtīyamavarohaṇam / ārohaṇaṃ caturthaṃ tu varṇaṃ varmavido viduḥ // bndp_2,62.6 // tatraikaḥ saṃcarasthāyī saṃcarastu caro 'bhavat / avarohaṇavarṇānāmavarohaṃ vinirdiśet // bndp_2,62.7 // ārohaṇena vārohānvarṇānvarṇavido viduḥ / eteṣāmeva varṇānāmalaṅkārannibodhata // bndp_2,62.8 // alaṅkārāstu catvārasthāpanī kramarejanaḥ / pramādasyāpramādaśca teṣāṃ vakṣyāmi lakṣaṇam // bndp_2,62.9 // visvaro 'ṣṭakalāścaiva sthānaṃ dvyekatarāgataḥ / āvarttasyākramo tvākṣī vekāryāṃ parimāṇataḥ // bndp_2,62.10 // kumāraṃ saṃparaṃ viddhi dvistaraṃ vāmanaṃ gataḥ / eṣa vai eṣa caivasyakutarekaḥ kulādhikaḥ // bndp_2,62.11 // sveta sve kātare jātakalāmagnitaraiṣitaḥ / tasmiṃścaiva svare vṛddhirniṣṭapte tadvicakṣaṇaḥ // bndp_2,62.12 // syenastu aparo hasta uttaraḥ kamalākalaḥ / pramāṇaghasabindurnā jāyate vidure punaḥ // bndp_2,62.13 // kalā kāryā tu varṇānāṃ tadā nuḥ sthāpito bhavet / viparyayasya ropisyā dyasya prādurghaṭī mama // bndp_2,62.14 // ekottaraḥ svarastu syātṣaḍjataḥ paramaḥ svaraḥ / akṣepaskandanākāryaṃ kākasyoyacapuṣkalam // bndp_2,62.15 // saṃtārau taunusarvāyyau kāryaṃ vā kāraṇaṃ tathā / ākṣiptamavarohyāsītprokṣamadyastathaiva ca // bndp_2,62.16 // dvādaśe ca kalāsthānāmekāntaragatas tathā / preśollikhitamalaṅkāramevasvarasamanvitā // bndp_2,62.17 // svarasvarabahugrāmakāprayoṣṭanupatkalā / prakṣiptameva kalayācopādānārayo bhavet // bndp_2,62.18 // dvikathaṃvāvathābhūtayatrabhāṣitamucyate / uccarādviśvarārūḍhātathāyāṣṭasvarātathā // bndp_2,62.19 // vāpaḥ syādavaroheṇa nārato bhavati dhruvam / ekāntaraṃ ca hyetevaitamevasvarasattamaḥ // bndp_2,62.20 // sakṣipracchedanāmācacatuṣkalagaṇaḥ smṛtaḥ / alaṅkārā bhavantyete triṃśaddevaiḥ prakīrttitāḥ // bndp_2,62.21 // varṇāsthānaprayogeṇa kalāmātrāpramāṇataḥ / saṃsthānaṃ ca pramāṇaṃ ca vikāro lakṣaṇastathā // bndp_2,62.22 // caturvidhamidaṃ jñeya malaṅkāraprayojanam / yathātmano hyalaṅkāro vipayasto vigarhitaḥ // bndp_2,62.23 // varmamevāpyalaṅkarttuṃ viṣamāhyātmasaṃbhavāḥ / nānābharaṇasaṃyogā yathā nāryā vibhūṣaṇam // bndp_2,62.24 // varmasya caivālaṅkāro vibhūṣā hyātmasaṃbhavaḥ / na pāde kuṇḍalaṃ dṛṣṭaṃ na kaṇṭhe rasanā tathā // bndp_2,62.25 // evamevādyalaṅkāre viparyasto vigarhitaḥ / kriyamāṇo 'pyalaṅkāro nāgaṃ yaścaiva darśayat // bndp_2,62.26 // yathādṛṣṭasya mārgasyakarttavyasyavidhīyate / lakṣaṇaṃparyavasyāpivarttikā mapivarttate // bndp_2,62.27 // yāthātathyena vakṣyāmi māsodbhavamukhodbhava / trayoviṃśatiśītistu vijñātapavadaivatam // bndp_2,62.28 // nagonātupurastānumadhyamāṃśastu paryayaḥ / tayorvibhāgo devānāṃ lāvaṇye mārgasaṃsthitaḥ // bndp_2,62.29 // anuṣaṅgamayo dṛṣṭaṃ svasāraṃ vasvarātara / viparyayaḥ saṃvartto ca saptasvarapadakramam // bndp_2,62.30 // gāndhārasetugīyante varomadbhagavānica / pañcamaṃmadhyamañcaivadhaivataṃ tu niṣādataḥ // bndp_2,62.31 // ṣaḍjarṣabhaścajānīmomadrakeṣvevanāntare / dvevdyaparatukiṃvidyāddvayamuṣṇantikasyatu // bndp_2,62.32 // prākṛte vaikṛte caiva gāndhāraḥ sa prayujyate / padasyātyayarūpantusaptarūpantukauśikīm // bndp_2,62.33 // gāndhārasyenakārtsyena cāyaṃ yasyavidhiḥ smṛtaḥ / eṣacaivakramoddiṣṭomadhyamāṃśasya madhyamaḥ // bndp_2,62.34 // yāni proktāni gītānivaturūpaṃ viśeṣataḥ / tataḥ saptasvaraṅkāryaṃsaptarūpañcakauśikī // bndp_2,62.35 // agadarśanamityāhurmānudvaimamaketathā / dvitīyāmāsamātrāṇābhiḥ sarvāḥ pratiṣṭhitāḥ // bndp_2,62.36 // uttarevaprakṛtyevaṃmātābrāhmatalāyata / tathāhatānopiḍakeyatramāyāṃnivarttate // bndp_2,62.37 // pādenaikenamāyātrā pādonāmativārimaḥ / saṃkhyāpanopahūtāṃvaitatrapānamiti smṛtam // bndp_2,62.38 // dvitīyapādabhaṅgañcagrahenāmapratiṣṭhitam / pūrvamaṣṭhatīṭatī nadvitīyaṃ cāparāntikaiḥ // bndp_2,62.39 // pādabhāgasapādaṃ tu prakṛtyamapi saṃsthitam / caturthamuttaraṃ caivamadravatpāvamadrakau // bndp_2,62.40 // madrakodakṣiṇasyāpi yathoktā varttate kalā / sarvamevānuyogaṃ tu dvitīyaṃ buddhimiṣyate // bndp_2,62.41 // pādauvāharaṇaṃ cāsyātpāraṃ nātra vidhīyate / ekatvaṃ munuyogasya dvayoryadyaddvijottama // bndp_2,62.42 // anekasamavāyastu pātakā hariṇā smṛtāḥ / tisṛṇāṃ caiva vṛttīnāṃ vṛttau vṛtte ca dakṣiṇaḥ // bndp_2,62.43 // aṣṭau tu samavāyastu vīrā saṃmūrchanā tathā / kasyanāsutarācaiva svaraśākhā prakīrttitā // bndp_2,62.44 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamabhāge tṛtīya upoddhātapāde bhārgavacarite gāndharvalakṣaṇaṃ nāma dviṣaṣṭitamo 'dhyāyaḥ // 62// sūta uvāca kukudminanastu taṃ lokaṃ raivatasya gatasya ha / tdṛtā puṇyajanaiḥ sarvā rākṣasaiḥ sākuśasthalī // bndp_2,63.1 // tadvai bhrātṛśataṃ tasya dhārmikasya mahātmanaḥ / nibadhyamānaṃ nārācairvidiśaḥ prādravadbhayāt // bndp_2,63.2 // teṣāṃ tu tadbhayakrāntakṣatriyāṇāṃ ca vidrutām / anvavāyastu sumahāṃstatra tatra dvijottamāḥ // bndp_2,63.3 // śāryātā iti vikhyātā dikṣu sarvāsu dharmikāḥ / dhṛṣṭasya dharṣṭikaṃ sarvaṃ raṇadhṛṣṭaṃ babhūva ha // bndp_2,63.4 // trisāhasraṃ tu sa gaṇaḥ kṣatriyāṇāṃ mahātmanām / nabhagasya ca dāyādo nābhādo nāma vīryavān // bndp_2,63.5 // aṃbarīṣastu nābhāgirvirūpastasya cātmajaḥ / pṛṣadaśvo virūpasya tasya putro rathītaraḥ // bndp_2,63.6 // ete kṣatraprasūtā vai punaścāṅgirasaḥ smṛtāḥ / rathītarāṇāṃ pravarāḥ kṣetropetā dvijātayaḥ // bndp_2,63.7 // kṣuvatastu manoḥ pūrvamikṣvākurabhiniḥsṛtaḥ / tasya putraśataṃ tvāsīdikṣvākorbhūridakṣimam // bndp_2,63.8 // teṣāṃ śreṣṭho vikukṣistu nimirdaṇḍaśca te trayaḥ / śakunipramukhāstasya putrāḥ pañcāśatastu te // bndp_2,63.9 // uttarāpathadeśasya rakṣitāro mahīkṣitaḥ / catvāriṃśattathāṣṭau ca dakṣiṇasyāṃ tu vai diśi // bndp_2,63.10 // virāṭapramukhāste ca dakṣiṇāpatharakṣiṇaḥ / ikṣvākustu vikukṣiṃ vai aṣṭakāyāmathā diśat // bndp_2,63.11 // rājovāca / māṃsamānaya śrāddhe tvaṃ mṛgānhatvā mahābala / śrāddhaṃ mama tu karttavyamaṣṭakānāṃ na saṃśayaḥ // bndp_2,63.12 // sa gato mṛgayāṃ caiva vacanāttasya dhīmataḥ / mṛgānsahasrakānhatvā pariśrāntaśca vīryavān // bndp_2,63.13 // bhakṣayacchaśakaṃ tatra vikukṣirmṛgayāṃ gataḥ / āgate hi vikukṣai tu samāṃse mahasainike // bndp_2,63.14 // vasiṣṭhaṃ codayāmāsa māṃsa prokṣayatāmiti / tatheti codito rājñā vidhivattadupasthitam // bndp_2,63.15 // sa dṛṣṭvopahataṃ māṃsaṃ kruddho rājānamabravīt / anenopahataṃ māṃsaṃ putreṇa tava pārthiva // bndp_2,63.16 // śaśabhakṣādaduṣṭaṃ vai naiva māṃsaṃ mahādyute / śaśo durātmanā pūrvamamanā bhakṣito 'nagha // bndp_2,63.17 // tena māṃsamidaṃ duṣṭaṃ pitṝṇāṃ nṛpasattama / ikṣvākustu tataḥ kruddho vikukṣimidamabravīt // bndp_2,63.18 // pitṛkarmaṇi nirdiṣṭo mayā ca mṛgayāṃ gataḥ / śaśaṃ bhakṣayase 'raṇye nirghṛṇaḥ pūrvamadya tu // bndp_2,63.19 // tasmātparityajāmi tvāṃ gaccha tvaṃ svena karmaṇā / evamikṣvākuṇā tyakto vasiṣṭhavacanātsutaḥ // bndp_2,63.20 // ikṣvākausaṃsthite tasmiñchaśādaḥ pṛthivīmimām / prāptaḥ paragadharmātmā sa cāyodhyādhipo 'bhavat // bndp_2,63.21 // tadākarotsa rājyaṃ vai vasiṣṭhaparinoditaḥ / tatastenainasā pūrṇo rājyāvastho mahīpatiḥ // bndp_2,63.22 // kālena gatavānso 'tha śakṛnmūtrataraṅgitam / jñātvaivametadākhyānaṃ nā vidhirbhakṣayedbudhaḥ // bndp_2,63.23 // māṃsabhakṣayitāmutra yasya māṃsamihādmyaham / etanmāṃsasya māṃsatvaṃ pravadanti manīṣiṇaḥ // bndp_2,63.24 // śaśādasya tu dāyādaḥ kakutstho nāma vīryavān / indrasya vṛṣabhūtasya kakutstho jayate purā // bndp_2,63.25 // pūrvamāḍībake yuddhe kakutsthastena saṃsmṛtaḥ / anenāstu kakutsthasya pṛthuścānena sa smṛtaḥ // bndp_2,63.26 // dṛṣadaśvaḥ pṛthoḥ putrastasmādandhrastu vīryavān / andhrāttu yuvanāśvastu śāvastastasya cātmajaḥ // bndp_2,63.27 // jajñe śrāvastako rājā śrāvastī yena nirmitā / śrāvastasya tu dāyādo bṛhadaśvo mahāyaśāḥ // bndp_2,63.28 // bṛhadaśvasutaścāpi kuvalāśva iti śrutaḥ / yastu dhundhuvadhādrājā dhundhumāratvamāgataḥ // bndp_2,63.29 // ṛṣaya ūcuḥ dhundhorvadhaṃ mahāprājña ghotumicchāma vistarāt / yadarthaṃ kuvalāśvasya dhundhumāratvamāgatam // bndp_2,63.30 // sūta uvāca kuvalāśvasya putrāṇāṃ sahasrāṇyekaviṃśatiḥ / sarve vidyāsu niṣṇātā balavanto durāsadāḥ // bndp_2,63.31 // babhūvurdhārmikāḥ sarve yajvāno bhūridakṣiṇāḥ / kuvalāśvaṃ mahāvīryaṃ śūramuttamadhārmikam // bndp_2,63.32 // bṛhadaśvo hyabhyaṣiñcattasminrājye narādhipaḥ / putrasaṃkrāmitaśrīstu vanaṃ rājā viveśa ha // bndp_2,63.33 // bṛhadaśvaṃ mahārājaṃ śūramuttamadhārmikam / prayāsyantamutaṅkastu brahmarṣiḥ pratyavārayat // bndp_2,63.34 // uttaṅka uvāca bhavatā rakṣaṇaṃ kāryaṃ tattāvatkarttumarhati / nirudvignastapaschartuṃ na hi śakro 'pi pārthiva // bndp_2,63.35 // mamāśramasamīpeṣu merorhi paritastu vai / samudro vālukāpūrṇastatra tiṣṭhati bhūpate // bndp_2,63.36 // devatānāmavadhyastu mahākāyo mahābalaḥ / antarbhūmigatastatra vālukāntarhito mahān // bndp_2,63.37 // rākṣasasya madhoḥ putro dhundhurnāma mahāsuraḥ / śete lokavināśāya tapa āsthāya dāruṇam // bndp_2,63.38 // saṃvatsarasya paryante sa niśvāsaṃ vimuñcati / yadā tadā mahī tatra calati sma sakānanā // bndp_2,63.39 // tasya niśvāsavātena raja uddhūyate mahat / ādityapathamāvṛtya saptāhaṃ bhūmikaṃpanam // bndp_2,63.40 // savisphuliṅgaṃ sajvāraṃ sadhūmamatidāruṇam / tena rājanna śaknomi tasminsthātuṃ sva āśrame // bndp_2,63.41 // taṃ vāraya mahābāho lokānāṃ hitakāmyayā / tejaste sumahadviṣmustejasāpyāyayiṣyati // bndp_2,63.42 // lokāḥ svasthā bhavantvadya tasminvinihate sure / tvaṃ hi tasya vadhārthāya samarthaḥ pṛthivīpate // bndp_2,63.43 // viṣṇunā ca varo datto mama pūrva yato 'nagha / na hi dhundhurmahāvīryastejasālpena śākyate // bndp_2,63.44 // nirdagdhuṃ pṛthivīpālairapi varṣaśatairapi / vīryaṃ hi sumahattasya devairapi durāsadam // bndp_2,63.45 // evamuktastu rājarṣiruttaṅkena mahātmanā / kuvalāśvaṃ tu taṃ prādāttasmin dhundhunivāraṇe // bndp_2,63.46 // bhagavannyastaśasbho 'hamayaṃ tu tanayo mama / bhaviṣyati dvijaśreṣṭha dhundhumāro na saṃśayaḥ // bndp_2,63.47 // sa tamādiśya tanayaṃ dhundhumāgṇamacyutam / jagāma sa vanāyaiva tapase śaṃsitavrataḥ // bndp_2,63.48 // kuvalāśvastu dharmātmā piturvacanamāśritaḥ / sahakrairekaviṃśatyā putrāṇāṃ saha pārthivaḥ // bndp_2,63.49 // prāyāduttaṅkasahito dhundhostasya nivāraṇe / tamāviśattato viṣṇurbhagavānsvena tejasā // bndp_2,63.50 // uttaṅkasya niyogāttu lokānāṃ hitakāmyayā / tasminprayāte durdharṣe divi śabdo mahānabhūt // bndp_2,63.51 // adya prabhṛtyeṣa nṛpo dhundhumāro bhaviṣyati / divyaiḥ puṣpaiśca taṃ devāḥ saṃmatātsamavākiran // bndp_2,63.52 // devadundubhayaścaiva praṇedurhi tadā bhṛśam / sa gatvā puruṣavyāghrastanayaiḥ saha vīryavān // bndp_2,63.53 // samudraṃ khānayāmāsa vālukāpūrṇamavyayam / tasya putraiḥ khanadbhiśca vālukāntarhitastadā // bndp_2,63.54 // dhundhurāsāditastatra diśamāśritya paścimām / mukhajenāgninā kruddho lokānudvartayanniva // bndp_2,63.55 // vāri susrāva cogena mahodadhirivodaye / somasya so 'suraśreṣṭho dhārormikalilo mahān // bndp_2,63.56 // tasya putrāstu nirdagdhāstraya urvaritā mṛdhe / tataḥ sa rājātibalo rākṣasaṃ taṃ mahābalam // bndp_2,63.57 // āsasāda mahātejā dhundhuṃ bandhunibarhaṇam / tasya vārimayaṃ vegamapi vatsa narādhipaḥ // bndp_2,63.58 // yogī yogena vahniṃ ca śamayāmāsa vāriṇā / nirasyantaṃ mahākāyaṃ balenodakarākṣasam // bndp_2,63.59 // uttaṅkaṃ darśayāmāsa kṛtakarmā narādhipaḥ / uttaṅkaśca varaṃ prādāttasmai rājñe mahātmane // bndp_2,63.60 // dadataścākṣayaṃ vittaṃ śatrubhiścāpya dhuṣyatām / dharme ratiṃ ca satataṃ svarge vāsaṃ tathākṣayam // bndp_2,63.61 // putrāṇāṃ cākṣayāṃllokānsvarge ye rakṣasā hatāḥ / tasya putrāstrayaḥ śiṣṭā dṛḍhāśvo jyeṣṭha ucyate // bndp_2,63.62 // bhadrāśvaḥ kapilāśvaśca kanīyāṃsau tu tau smṛtau / dhaindhumārirdṛḍhāśvaśca haryaśvastasya cātmajaḥ // bndp_2,63.63 // haryaśvasya nikuṃbho 'bhūtkṣātradharmarataḥ sadā / saṃhatāśvo nikuṃbhasya suto raṇaviśāradaḥ // bndp_2,63.64 // kṛśāśvaścākṛtāśvaśca saṃhatāśvasutāvubhau / tasya patnī haimavatī satī mātā dṛṣadvatī // bndp_2,63.65 // vikhyātā triṣu lokeṣu putraścāsya prasenajit / yuvanāśvasutastasya triṣu lokeṣu viśrutaḥ // bndp_2,63.66 // atyantadhārmikā gaurī tasya patnī pativratā / abhiśastā tu sā bhartrā nadī sā bāhudā kṛtā // bndp_2,63.67 // tasyāstu gaurikaḥ putraścakravartī babhūva ha / māndhātā yauvanāśvo vai trailokyavijayī nṛpaḥ // bndp_2,63.68 // atrāpyudāharantīmaṃ ślokaṃ paurāṇikā dvijāḥ / yāvatsūrya udayate yāvacca pratitiṣṭhati // bndp_2,63.69 // sarvaṃ tadyauvanāśvasya māndhātuḥ kṣetramucyate / tasya caitrarathī bhāryā śaśabindoḥ sutābhavat // bndp_2,63.70 // sādhvī bindumatī nāma rūpeṇāpratimā bhuvi / pativratā ca jyeṣṭhā ca bhātṝṇāmayutasya sā // bndp_2,63.71 // tasyāmutpādayāmāsa māndhātā trīnsutanprabhuḥ / purukutsamaṃbarīṣaṃ mucukundaṃ ca viśrutam // bndp_2,63.72 // aṃbarīṣasya dāyādo yuvanāśvo 'paraḥ smṛtaḥ / narmadāyāṃ samutpannaḥ saṃbhūtastasya cātmajaḥ // bndp_2,63.73 // saṃbhūtasyātmajaḥ putro ṅyanaraṇyaḥ pratāpavān / rāvaṇena hato yena trailokyaṃ vijitaṃ purā // bndp_2,63.74 // tena dṛśyonaraṇyasya haryaśvastasya cātmajaḥ / haryaśvāttu dṛṣadvatyāṃ jajñe ca sumatirnṛpaḥ // bndp_2,63.75 // tasya putro 'bhavadrājā tridhanvā nāma dhārmikaḥ / āsīttridhanvanaścāpi vidvāṃstrayyāruṇiḥ prabhuḥ // bndp_2,63.76 // tasya satyavrato nāma kumāro 'bhūnmahābalaḥ / tena bhāryā vidarbhasya tdṛtā hatvā divaukasaḥ // bndp_2,63.77 // pāṇigrahaṇamantreṣu niṣṭānaṃ prāpiteṣviha / kāmādbalācca mohācca saṃharṣeṇa balena ca // bndp_2,63.78 // bhāvinor'thasya ca balāttatkṛtaṃ tena dhīmatā / tamadharmeṇa saṃyuktaṃ pitā bhayyāruṇo 'tyajat // bndp_2,63.79 // apadhvaṃseti bahuśo vadankrodhasamanvitaḥ / pitaraṃ so 'bravīdekaḥ kva gacchāmīti vai muhuḥ // bndp_2,63.80 // pitā cainamathovāca śvapākaiḥ saha varttaya / nāhaṃ putreṇa putrārthī tvayādya kulapāṃsana // bndp_2,63.81 // ityuktaḥ sa nirākrāmannagarādvacanā dvibhoḥ / na cainaṃ vārayāmāsa vasiṣṭho bhagavānṛṣiḥ // bndp_2,63.82 // sa tu satyavrato dhīmāñśvapākāvasathāntike / pitrā tyakto 'vasaddhīraḥ pitā cāsya vanaṃ yayau // bndp_2,63.83 // tasmiṃstu viṣaye tasya nāvarṣatpākaśāsanaḥ / samā dvādaśa saṃpūrmāstenādharmeṇa vai tadā // bndp_2,63.84 // dārāṃstu tasya viṣaye viśvāmitro mahātapāḥ / saṃnyasya sāgarānūpe cacāra vipulaṃ tapaḥ // bndp_2,63.85 // tasya patnī gale baddhvā madhyamaṃputramaurasam / śiṣṭānāṃ bharaṇārthāya vyakrīṇādgośatena vai // bndp_2,63.86 // taṃ tu baddhaṃ gale dṛṣṭavā vikrayārthaṃ narottamaḥ / maharṣiputraṃ dharmātmā mokṣayāmāsa suvrataḥ // bndp_2,63.87 // satyavrato mahābuddhirbharaṇaṃ tasya cākarot / viśvāmitrasya tuṣṭyarthamanukaṃpārthameva ca // bndp_2,63.88 // so 'bhavadgālavo nāma gale baddho mahātapāḥ / maharṣiḥ kauśikastāta tena vīreṇa mokṣitaḥ // bndp_2,63.89 // tasya vratena bhaktyā ca kṛpayā ca pratijñayā / viśvāmitrakalatraṃ ca babhāra vinaye sthitaḥ // bndp_2,63.90 // hatvā mṛgānvarāhāṃśca mahiṣāṃśca jalecarān / viśvāmitrāśramābhyāse tanmāṃsamanayattataḥ // bndp_2,63.91 // upāṃśuvratamāsthāya dīkṣāṃ dvādaśavārṣikīm / piturniyogādabhajannṛpe tu vanamāsthite // bndp_2,63.92 // ayodhyāṃ caiva rāṣṭraṃ ca tathaivāntaḥ puraṃ puniḥ / yājyotthānyāyasaṃyogādvasiṣṭhaḥ paryarakṣata // bndp_2,63.93 // satyavrataḥ subālyāttu bhāvinor'thasya vai balāt / vasiṣṭhe 'bhyadhikaṃ manyuṃ dhārayāmāsa manyunā // bndp_2,63.94 // pitrā tu taṃ tadā rāṣṭrātparityaktaṃ svamātmajam / na vārayāmāsa munirvasiṣṭhaḥ kāraṇena vai // bndp_2,63.95 // pāṇigrahamamantrāṇāṃ niṣṭhā syātsaptame pade / evaṃ satyavratastāṃ vai hṛtavānsaptame pade // bndp_2,63.96 // jānandharmānvasiṣṭhastu navamantrānihecchati / iti satyavrato roṣaṃ vasiṣṭhe manasākarot // bndp_2,63.97 // guṇabuddhyā tu bhagavānvasiṣṭhaḥ kṛtavāṃstapaḥ / na tu satyavrato 'budhyadupāṃśuvratamasya vai // bndp_2,63.98 // tasmiṃstu paramo roṣaḥ piturāsīnmahātmanaḥ / tena dvādaśa varṣāṇi nāvarṣatpākaśāsanaḥ // bndp_2,63.99 // tena tvidānīṃ vahatā dīkṣāṃ tāṃ durvahāṃ bhuvi / kulasya niṣkṛtiḥ svasya sṛteyaṃ ca bhavediti // bndp_2,63.100 // tato vasiṣṭho bhagavānpitrā tyaktaṃ na vārayat / abhiṣekṣyāmyahaṃ naṣṭe paścādenamiti prabhuḥ // bndp_2,63.101 // sa tu dvādaśavarṣāṇi dīkṣāṃ tāmudvahanbalī / avidyamāne māṃse tu vasiṣṭhasya mahātmanaḥ // bndp_2,63.102 // sarvakāmadughāṃ dhenuṃ sa dadarśa nṛpātmajaḥ / tāṃ vai krodhācca mohācca śramaccaiva kṣudhānvitaḥ // bndp_2,63.103 // dasyudharmagato dṛṣṭvā jaghāna balināṃ varaḥ / satu māṃsaṃ svayaṃ caiva viśvāmitrasya cātmajān // bndp_2,63.104 // bhojayāmāsa tacchrutvā vasiṣṭhastaṃ tadātyajat / provāca caiva bhagavānvasiṣṭhastaṃ nṛpātmajam // bndp_2,63.105 // pātayeyamahaṃ krūra tava śaṅkuma pohya vai / yadi te trīṇi śaṅkūni na syurhi puruṣādhama // bndp_2,63.106 // pituścāpāritoṣeṇa gurordegadhrīvadhena ca / aprokṣitopayogācca trividhaste vyatikramaḥ // bndp_2,63.107 // evaṃ sa trīṇi śaṅkūni dṛṣṭvā tasya mahātapāḥ / triśaṅkuriti hovāca triśaṅkustena sa smṛtaḥ // bndp_2,63.108 // viśvāmitrastu dārāṇāmāgato bharaṇe kṛte / tatastasmai varaṃ prādāttadā prītastriśaṅkave // bndp_2,63.109 // chandyamāno vareṇātha guruṃ vavrenṛpātmajaḥ / saśarīro vraje svargamityevaṃ yācito varaḥ // bndp_2,63.110 // anāvṛṣṭibhaye tasmiñjāte dvādaśavārṣike / abhiṣicya rājye pitrye yojayāmāsa taṃ muniḥ // bndp_2,63.111 // miṣatāṃ devatānāṃ ca vasiṣṭhasya ca kauśikaḥ / saśarīraṃ tadā taṃ vai divamāropayatprabhuḥ // bndp_2,63.112 // miṣatastu vasiṣṭhasya tadadbhutamivābhavat / atrāpyudāharantīmaṃ ślokaṃ paurāṇikā janāḥ // bndp_2,63.113 // viśvāmitraprasādena triśaṅkurdivirājate / devaiḥ sārddhaṃ mahātejānugrahāttasya dhīmataḥ // bndp_2,63.114 // tasya satyaratā nāma bhāryā kaikayavaṃśajā / kumāraṃ janayāmāsa hariścandramakalmaṣam // bndp_2,63.115 // sa tu rājā hariścandrastraiśaṅkava iti śrutaḥ / ahartā rājasūyasya samraḍiti pariśrutaḥ // bndp_2,63.116 // hariścandrasya tu suto rohito nāma vīryavān / harito rohitasyātha cañcurharīta ucyate // bndp_2,63.117 // vinayaśca sudevaśca cañcuputrau babhūvatuḥ / caitā sarvasya kṣatrasya vijayastena sa smṛtaḥ // bndp_2,63.118 // rurukastanayastasya rājā dharmārthakovidaḥ / rurukāttu vṛkaḥ putrastasmādbāhurvijajñivān // bndp_2,63.119 // haihayaistālajaṅghaiśca nirasto vyasanī nṛpaḥ / śakairyavanakāṃbojaiḥ pāradaiḥ pahlavaistathā // bndp_2,63.120 // nātyarthaṃ dhārmiko 'bhūtsa dharmye sati yuge tathā / sagarastu suto bāhorjajñe saha gareṇa vai // bndp_2,63.121 // bhṛgorāśramamāsādya hyaurvaiṇa parirakṣitaḥ / agneyamastraṃ labdhvā tu bhārgavātsagaro nṛpaḥ // bndp_2,63.122 // jaghāna pṛthivīṃ gatvā tālajaṅghānsahaihayān / śakānāṃ pahlavānāṃ ca dharmaṃ nirasadacyutaḥ // bndp_2,63.123 // kṣatriyāṇāṃ tathā teṣāṃ pāradānāṃ ca dharmavit / ṛṣaya ūcuḥ kathaṃ sa sagaro rājā gareṇa saha jajñivān // bndp_2,63.124 // kimarthaṃ vā śakādīnāṃ kṣatriyāṇāṃ mahaujasām / dharmānkulocitānkruddho rājā nirasadacyutaḥ // bndp_2,63.125 // suta uvāca bāhorvyasaninastasya tdṛtaṃ rājyaṃ purā kila / haihayaistālajaṅghaiśca śakaiḥ sārddhaṃ samāgataiḥ // bndp_2,63.126 // yavanāḥ pāradāścaiva kāṃbojāḥ pahlavāstathā / haihayārthaṃ parākrāntā ete pañca gaṇāstadā // bndp_2,63.127 // tdṛtarājyastadābāhuḥ saṃnyasya sa tadā gṛham / vanaṃ praviśya dharmātmā saha patnyā tapo 'carat // bndp_2,63.128 // kadācidapyakalpaḥ sa toyārthaṃ prasthito nṛpaḥ / vṛddhatvāddurbalatvācca hyantarā sa mamāra ca // bndp_2,63.129 // patnī tu yādavī tasya sagarbhā pṛṣṭhato 'pyagāt / sapatnyā tu garastasyai datto garbhajighāṃsayā // bndp_2,63.130 // sā tu bhartuścitāṃ kṛtvā vahniṃ taṃ samārohayat / aurvastaṃ bhārgavo dṛṣṭvā kāruṇyāddhi nyavarttayat // bndp_2,63.131 // tasyāśrame tu garbhaṃ sā gareṇa ca tadā saha / vyajāyata mahābāhuṃ sagaraṃ nāma dharmikam // bndp_2,63.132 // aurvastu jātakarmādīnkṛtvā tasya mahātmanaḥ / adhyāpya vedāñchāstrāṇi tato 'straṃ pratyapādayat // bndp_2,63.133 // tataḥ śakānsa yavanānkāṃbojānpāradāṃstathā / pahlavāṃścaiva niḥśeṣānkartuṃ vyavasito nṛpaḥ // bndp_2,63.134 // te hanyamānā vīreṇa sagareṇa mahātmanā / vasiṣṭhaṃ śaraṇaṃ sarve saṃprāptāḥ śaraṇaiṣiṇaḥ // bndp_2,63.135 // vasiṣṭho vīkṣya tānyuktānvinayona mahāmuniḥ / sagaraṃ vārayāmāsa teṣāṃ dattvābhayaṃ tathā // bndp_2,63.136 // sagaraḥ svāṃ pratijñāṃ ca gurorvākyaṃ niśamya ca / jaghāna dharmaṃ vai teṣāṃ veṣānyatvaṃ cakāra ha // bndp_2,63.137 // arddhaṃ śākānāṃ śiraso muṇḍayitvā vyasarjayat / yavanānāṃ śiraḥ sarvaṃ kāṃbojānāṃ tathaiva ca // bndp_2,63.138 // pāradā muktakeśāśca pahlavāḥ śmaśrudhāriṇaḥ / niḥsvādhyāyavaṣaṭkārāḥ kṛtāstena mahātmanā // bndp_2,63.139 // śakā yavana kāṃbojāḥ pahlavāḥ pāradaiḥ saha / kalisparśā mahiṣikā dārvascholāḥ khaśāstathā // bndp_2,63.140 // sarve te kṣatriyagaṇā dharmasteṣāṃ nirākṛtaḥ / vasiṣṭhavacanātpūrvaṃ sagareṇa mahātmanā // bndp_2,63.141 // sa dharmavijayī rājā vijityemāṃ vasundharām / aśvaṃ vai cārayāmāsa vājimedhāya dīkṣitaḥ // bndp_2,63.142 // tasya cārayataḥ so 'śvaḥ samudre pūrvadakṣiṇe / velāsamīpe 'pahṛto bhūmiṃ caiva praveśitaḥ // bndp_2,63.143 // sa taṃ deśaṃ sutaiḥ sarvaiḥ khānayāmāsa pārthivaḥ / āseduśca tatastasminkhanantaste mahārmave // bndp_2,63.144 // tamādipuruṣaṃ devaṃ hariṃ kṛṣṇaṃ prajāpatim / viṣṇuṃ kapilarūpeṇa haṃsaṃ nārāyaṇaṃ prabhum // bndp_2,63.145 // tasya cakṣuḥ samāsādya tejastatpratipadyate / dagdhāḥ putrāstadā sarvecatvārastvavaśeṣitāḥ // bndp_2,63.146 // barhiketuḥ suketuśca tathā dharmarathaśca yaḥ / śūraḥ pañcajanaścaiva tasya vaṃśakarāḥ prabhoḥ // bndp_2,63.147 // prādācca tasya bhagavānharirnārāyaṇo varān / akṣayatvaṃ svavaṃśasya vājimedhaśataṃ tathā // bndp_2,63.148 // vibhuḥ putraṃ samudraṃ ca svarge vāsaṃ tathākṣayam / taṃ samudro 'śvamādāya vavande saritāṃpatiḥ // bndp_2,63.149 // sāgaratvaṃ ca lebhe sa karmaṇā tena tasya vai / taṃ cāśvamedhikaṃ so 'śvaṃ samudrātprāpya pārthivaḥ // bndp_2,63.150 // ājahārāśvamedhānāṃ śataṃ caiva punaḥ punaḥ / ṣaṣṭiṃ putrasahasrāṇi dagdhānyasya ruṣā vibho // bndp_2,63.151 // teṣāṃ nārāyaṇaṃ tejaḥ praviṣṭāni mahātmanām / putrāṇāṃ tu sahasrāṇi ṣaṣṭistu iti naḥ śrutam // bndp_2,63.152 // ṛṣaya ūcuḥ sagarasyātmajā nānā kathaṃ jātā mahābalāḥ / vikrāntāḥ ṣaṣṭisāhasrā vidhinā kena vā vada // bndp_2,63.153 // suta uvāca dvepatnyau sagarasyāstāṃ tapasā dagadhakilbiṣe / jyeṣṭhā vidarbhaduhitā keśinī nāma nāmataḥ // bndp_2,63.154 // kanīyasī tu yā tasyapatnī paramadharmiṇī / ariṣṭanemiduhitā rūpeṇāpratimā bhuvi // bndp_2,63.155 // aurvastābhyāṃ varaṃ prādāttapasārādhitaḥ prabhuḥ / ekā janiṣyate putraṃ vaṃśakarttāramīpsitam // bndp_2,63.156 // ṣaṣṭiṃ putrasahasrāṇi dvitīyā janayiṣyati / munestu vacanaṃ śrutvā keśinī putramekakam // bndp_2,63.157 // vaṃśasya kāraṇaṃ śreṣṭhaṃ jagrāha nṛpa saṃsadi / ṣaṣṭiṃ putrasahasrāṇi suparṇabhaginī tathā // bndp_2,63.158 // mahābhāgā pramuditā jagrāha sumatistathā / atha kāle gate jyeṣṭhā jyeṣṭhaṃ putraṃ vyajāyata // bndp_2,63.159 // asamañja iti khyātaṃ kākutsthaṃ sagarātmajam / sumatistvapi jajñe vai garbhatuṃbaṃ yaśasvinī // bndp_2,63.160 // ṣaṣṭiḥ putrasahasrāṇāṃ tuṃbamadhyādvinissṛtāḥ / ghṛtapūrṇeṣu kuṃbheṣu tāngarbhānyadadhāttataḥ // bndp_2,63.161 // dhātrīścaikaikaśaḥ prādāttāvatīḥ poṣaṇe nṛpaḥ / tato navasu māseṣu samuttasthuryathāsukham // bndp_2,63.162 // kumārāste mahābhāgāḥ sagaraprītivarddhanāḥ / kālena mahātā caiva yaivanaṃ samupāśritāḥ // bndp_2,63.163 // keśinyāstanayo yo 'nyaḥ sagarasyātmasaṃbhavaḥ / asamañja iti khyāto varhiketurmahābalaḥ // bndp_2,63.164 // paurāṇāmahite yuktaḥ pitrā nirvāsitaḥ purāt / tasya putroṃ'śumānnāma asamañjasya vīryavān // bndp_2,63.165 // tasya putrastu dharmātmā dilīpa iti viśrutaḥ / dilīpāttu mahātejā vīro jāto bhagīrathaḥ // bndp_2,63.166 // yena gaṅgā saricchreṣṭhā vimānairupaśobhitā / ihānītā sureśādvai duhitṛtve ca kalpitā // bndp_2,63.167 // atrāpyudāharantīmaṃ ślokaṃ paurāṇikā janāḥ / bhagīrathastu tāṃ gaṅgāmānayāmāsa karmabhiḥ // bndp_2,63.168 // tasmādbhāgīrathī gaṅgā kathyate vaṃśavittamaiḥ / bhagīrathasutaścāpi śruto nāma babhūvaha // bndp_2,63.169 // nābhāgastasya dāyādo nityaṃ dharmaparāyaṇaḥ / ambarīṣaḥ sutastasya siṃdhudvīpastato 'bhavat // bndp_2,63.170 // pūrve vaṃśapurāṇajñā gāyantīti pariśrutam / nābhāgeraṃbarīṣasya bhujābhyāṃ paripālitā // bndp_2,63.171 // babhūva vasudhātyarthaṃ tāpatrayavivarjitā / ayutāyuḥ sutastasya siṃdhudvīpasya vīryavān // bndp_2,63.172 // ayutāyostu dāyāda ṛtuparṇo mahāyaśāḥ / divyākṣahṛdayajño 'sau rājā nalasakho balī // bndp_2,63.173 // nalau dvāviti vikhyātau purāṇeṣu dṛḍhavratau / vīrasenātmajaścaiva yaścekṣvākukulodvahaḥ // bndp_2,63.174 // ṛtuparṇasya putro 'bhūtsarvakāmo janeśvaraḥ / sudāsastasya tanayo rājā indrasakho 'bhavat // bndp_2,63.175 // sudāsasya sutaḥ proktaḥ saudāso nāma pārthivaḥ / khyātaḥ kalmāṣapādo vai nāmnā sitrasahaśca saḥ // bndp_2,63.176 // vasiṣṭhastu mahātejāḥ kṣetre kalmāṣapādake / aśmakaṃ janayāmāsa tvikṣvākukulavṛddhaye // bndp_2,63.177 // aśmakasyauraso yastu mūlakastatsuto 'bhavat / atrāpyudāharantīmaṃ mūlakaṃ vai nṛpaṃ prati // bndp_2,63.178 // sa hi rāmabhayādrājā strībhiḥ parivṛto 'vasat / vivastrastrāṇamicchanvai nārīkavaca īśvaraḥ // bndp_2,63.179 // mūlakasyāpi dharmātmā rājā śatarathaḥ smṛtaḥ / tasmācchatarathājjajñe rājā tviḍaviḍo balī // bndp_2,63.180 // āsīttvaiḍaviḍaḥ śrīmānkṛśaśarmā pratāpavān / putro viśvasahasrasya putrīkasyāṃ vyajāyata // bndp_2,63.181 // dilīpastasya putro 'bhūtkhaṭvāṅga iti viśrutaḥ / yena svargādihāgatya muhūrttaṃ prāpya jīvitam // bndp_2,63.182 // trayo 'bhisaṃhitā lokā buddhyā satyena caiva hi / dīrghabāhuḥ sutastasya raghustasmādajāyata // bndp_2,63.183 // ajaḥ putro raghoścāpi tasmājjajñe sa vīryavān / rājā daśaratho nāma ikṣvākukulanandanaḥ // bndp_2,63.184 // rāmo dāśarathirvīro dharmajño lokaviśrutaḥ / bharato lakṣmaṇaścaiva śatrughnaśca mahābalaḥ // bndp_2,63.185 // mādhavaṃ lavaṇaṃ hatvā gatvā madhuvanaṃ ca tat / śatrughrena purī tatra mathurā viniveśitā // bndp_2,63.186 // subāhuḥ śūrase naśca śatrughnasya sutāvubhau / pālayāmāsatustau tu vaidehyau mathurāṃ purīm // bndp_2,63.187 // aṅgadaścandraketuśca lakṣmaṇasyātmajāvubhau / himavatparvatasyānte sphītau janapadau tayoḥ // bndp_2,63.188 // aṅgadasyāṅgadākhyātā deśe kārayate purī / candraketostu vikhyātā candracakrā purī śubhā // bndp_2,63.189 // bharatasyātmajau vīrau takṣaḥ puṣkara eva ca / gāndhāraviṣaye siddhe tayoḥ puryo mahātmanoḥ // bndp_2,63.190 // takṣasya dikṣu vikhyātā nāmnā takṣaśilā purī / puṣkarasyāpi vīrasya vikhyātā puṣkarāvatī // bndp_2,63.191 // gāthāṃ caivātra gāyanti ye purāṇa vido janāḥ / rāmeṇa baddhāṃ satyārthāṃ mahātmyāttasya dhīmataḥ // bndp_2,63.192 // śyāmo yuvā lohitākṣo dīptāsyo mītabhāṣitaḥ / ājānubāhuḥ sumukhaḥ siṃhaskandho mahābhujaḥ // bndp_2,63.193 // daśavarṣasahasrāṇi rāmo rājyamakārayat / ṛksāmayajuṣāṃ ghoṣo yo ghoṣaśca mahāsvanaḥ // bndp_2,63.194 // avyucchinno 'bhavadrājye dīyatāṃ bhujyatāmiti / janasthāne vasankāryaṃ tridaśānāṃ cakāra saḥ // bndp_2,63.195 // tamāgaskāriṇaṃ pūrvaṃ paulastyaṃ manujarṣabhaḥ / sītāyāḥ padamanvicchannijaghāna mahāyaśāḥ // bndp_2,63.196 // sattvavānguṇasaṃpanno dīpyamānaḥ svatejasā / atisūryaṃ ca vahniṃ ca rāmo dāśarathirbabhau // bndp_2,63.197 // evameṣa mahābāhostasya putrau babhūvatuḥ / kuśo lava iti khyāto tayordeśau nibodhata // bndp_2,63.198 // kuśasya kośalā rājyaṃ purī cāpi kuśasthalī / ramyā niveśitā tena vindhyaparvatasānuṣu // bndp_2,63.199 // uttarākośale rājya lavasya ca mahātmanaḥ / śrāvastirlokavikhyātā kuśavaṃśaṃ nibodhata // bndp_2,63.200 // kuśasya putro dharmātmā hyatithiḥ supriyātithiḥ / atitherapi vikhyāto niṣadho nāma pārthivaḥ // bndp_2,63.201 // niṣadhasya nalaḥ putro nalasya tu nābhāḥ sutaḥ / nabhasaḥ puṇḍarīkastu kṣema dhanvā tataḥ smṛtaḥ // bndp_2,63.202 // kṣemadhanvasuto rājā devānīkaḥ pratāpavān / āsīdahīnagurnāma devānīkātmajaḥ prabhuḥ // bndp_2,63.203 // ahīna gostu dāyādaḥ pāriyātro mahāyaśāḥ / dalastasyātmajaścāpi tasmājjajñe balo nṛpaḥ // bndp_2,63.204 // ulūko nāma dharmātmā balaputro babhūva ha / vajranābhaḥ sutastasya śaṅkhaṇastasya cātmajaḥ // bndp_2,63.205 // śaṅkhaṇasya suto vidvān vyuṣitāśva iti śrutaḥ / vyuṣitāśvasutaścāpi rājā viśvasahaḥ kila // bndp_2,63.206 // hiraṇyanābhaḥ kauśalyo variṣṭhastatsuto 'bhavat / pauṣyañjeśca sa vai śiṣyaḥ smṛtaḥ prācyeṣu sāmasu // bndp_2,63.207 // śatāni saṃhitānāṃ tu pañca yo 'dhītavāṃstataḥ / tasmādadhigato yogo yājñavalkyena dhīmatā // bndp_2,63.208 // puṣpastasya suto vidvāndhruvasaṃdhiśca tatsutaḥ / sudarśanastasya suto hyagnivarmaḥ sudarśanāt // bndp_2,63.209 // agnivarṇasya śīghrastu śīghrakasya maruḥ smṛtaḥ / marustu yogamāsthāya kalāpagrāmamāsthitaḥ // bndp_2,63.210 // ekonaviṃśaprayuge kṣatraprāvarttakaḥ prabhuḥ / prabhusuto maroḥ putraḥ susaṃdhistasya cātmajaḥ // bndp_2,63.211 // susaṃdheśca tathā marṣaḥ sahasvānnāma nāmataḥ / āsītsahasvataḥ putro rājā viśrutavāniti // bndp_2,63.212 // tasyāsīdviśrutavataḥ putro rājā bṛhadbalaḥ / ete hīkṣvākudāyādā rājānaḥ śataśaḥ smṛtāḥ // bndp_2,63.213 // vaṃśe pradhānā ye tasminprādhānyena tu kīrttitāḥ / paṭhansamyagimāṃ sṛṣṭimādityasya vivasvataḥ // bndp_2,63.214 // prajāvāneti sāyujyaṃ manorvevasvatasya saḥ / śrāddhadevasya devasya prajānāṃ puṣṭidasya ca // bndp_2,63.215 // vipāpmā virajāścaiva āyuṣmāñjāyate 'cyutaḥ // bndp_2,63.216 //iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamabhāge tṛtīya upoddhāta pāde bhārgavacarite ikṣvākuvaṃśakīrttanaṃ nāma triṣaṣṭitamo 'dhyāyaḥ // 63// sūta uvāca anujasya vikukṣestu nimervaṃśaṃ niboghata / yo 'sau niveśayāmāsa puraṃ devapuropamam // bndp_2,64.1 // jayantamiti vikhyātaṃ gautamasyāśramāntikam / yasyānvavāye jajñe vai janako nṛpasattamaḥ // bndp_2,64.2 // nimirnāma sudharmātmā sarvasattvanamaskṛtaḥ / āsītputro mahārāja caikṣvākorbhūritejasaḥ // bndp_2,64.3 // sa śāpena vasiṣṭhasyavidehaḥ samapadyata / tasya putro mithirnāma janitaḥ parvabhistribhiḥ // bndp_2,64.4 // araṇyāṃ mathyamānāyā prādurbhūto mahāyaśāḥ / nāmnā mithiriti khyāto jananājjanako 'bhavat // bndp_2,64.5 // mithirnāma mahāvīryo yenāsau mithilābhavat / rājāsau nāma janako janakāccā pyudāvasuḥ // bndp_2,64.6 // udāvasostu dharmātmā jāto 'sau nandivarddhanaḥ / nandivardhanataḥ śūraḥ suketurnāma dhārmikaḥ // bndp_2,64.7 // suketorapi dharmātmā devarāto mahābalaḥ / devarātasya dharmātmā bṛhaduktha iti śrutaḥ // bndp_2,64.8 // bṛhadukthasya tanayo mahāvīryaḥ pratāpavān / mahāvīryasya dhṛtimān sudhṛti stasya cātmajaḥ // bndp_2,64.9 // sudhṛterapi dharmātmā dhṛṣṭaketuḥ parantapaḥ / dhṛṣṭaketusutaścāpi haryaśvo nāma viśrutaḥ // bndp_2,64.10 // haryaśvasya maruḥ putro maroḥ putraḥ pratiṃbakaḥ / pratiṃbakasya dharmātmā rājā kīrttirathaḥ smṛtaḥ // bndp_2,64.11 // putraḥ kīrttirathasyāpi devamīḍha iti śrutaḥ / devamīḍhasya vibudho vibudhasya mahādhṛtiḥ // bndp_2,64.12 // mahādhṛtisuto rājā kīrttirātaḥ pratāpavān / kīrtirātātmajo vidvān mahārometi viśrutaḥ // bndp_2,64.13 // mahāromṇastu vikhyātaḥ svarṇaromā vyajāyata / svarṇaromātmajaścāpi hrasvaromābhavannṛpaḥ // bndp_2,64.14 // hrasvaromānmajo vidvān sariddhvaja iti śrutaḥ / udbhinnā karṣatā yena sītā rājñā yaśasvinī // bndp_2,64.15 // rāmasya mahidhī sādhvī suvratā niyatavratā / vaiśaṃpāyana uvāca kathaṃ sītā samutpanna kṛṣyamāṇa yaśasvinī // bndp_2,64.16 // kimarthaṃ vākṛṣadrājā kṣetraṃ yasmin babhūva ha / sūta uvāca agnikṣetre kṛṣyamāṇe aśvamedhe mahātmanaḥ // bndp_2,64.17 // vidhinā suprayatnena tasmātsā tu samutthitā / sīradhvajānujātastu bhānumānnāma maithilaḥ // bndp_2,64.18 // bhrātā kuśadhvajastasya sa kāśyadhipatirnṛpaḥ / tasya bhānumataḥ putraḥ pradyumnaśca patāpavān // bndp_2,64.19 // munistasya sutaścāpi tasmādūrjavahaḥ smṛtaḥ / ūrjavahātsanadvājaḥ śakunistasya cātmajaḥ // bndp_2,64.20 // svāgataḥ śakuneḥ putraḥ suvarcāstatsutaḥ smṛtaḥ / sutopastasya dāyādaḥ suśrutastasya cātmajaḥ // bndp_2,64.21 // suśrutasya jayaḥ putro jayasya vijayaḥ sutaḥ / vijayasya kratuḥ putra- kratośca sunayaḥ smataḥ // bndp_2,64.22 // sunayādvītahavyastu vītahavyātmajo dhṛtiḥ / dhṛtestu bahulāśvo 'bhūdbahulāśvasutaḥ kṛtiḥ // bndp_2,64.23 // tasminsaṃtiṣṭhate vaṃśo canakānāṃ mahātmanām / ityete maithilāḥ proktāḥ somasyāpi nibodhata // bndp_2,64.24 // eti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamabhāge tṛtīye upoddhātapāde nimivaṃśānukīrtanaṃ nāma catuḥṣaṣṭitamo 'dhyāyaḥ // 64// sūta uvāca pitā somasya vai viprā jajñe 'trirbhagavānṛṣiḥ / tatrātriḥ sarvalokānāṃ tasthau svenaujasā vṛtaḥ // bndp_2,65.1 // karmaṇā manasā vācā śubhānyeva samācaran / kāṣṭhakuḍyaśilābhūta ūrddhvabāhurmahādyutiḥ // bndp_2,65.2 // suduścaraṃ nāma tapo yena taptaṃ mahātpurā / trīṇi varṣasahasrāṇi divyānīti hi naḥ śrutam // bndp_2,65.3 // tasyorddhvaretasastatra sthitasyānimiṣasya ha / somatvaṃ tanurāpede mahābuddhiḥ sa vai dvijaḥ // bndp_2,65.4 // ūrddhvamācakrame tasya somatvaṃ bhāvitātmanaḥ / netrābhyā masravatsomo daśadhā dyotayan diśaḥ // bndp_2,65.5 // taṃ garbhaṃ vidhinā hṛṣṭā daśa devyo dadhustadā / sametya dhārayāmāsurna ca tāḥ samaśaknuvan // bndp_2,65.6 // sa tābhyaḥ sahasaivātha digbhyo garbhaḥ prasādhitaḥ / papāta bhāsayaṃllokāñchītāṃśuḥ sarvabhāvanaḥ // bndp_2,65.7 // yadā na dhāraṇe śaktāstasya garbhasya tāḥ striyaḥ / tataḥ sahābhiḥ śītāṃśurnipapāta vasuṃdharām // bndp_2,65.8 // patantaṃ somamālokya brahmā lokapitāmahaḥ / rathamāropayāmāsa lokānāṃ hitakāmyayā // bndp_2,65.9 // sa hi vedamayo viprā dharmātmā satyasaṃgaraḥ / yukte vājisahasreṇa rathe 'dhyāsteti naḥśrutam // bndp_2,65.10 // tasminnipatite devāḥ putre 'treḥ paramātmanaḥ / tuṣṭuvurbrahmaṇaḥ putrā mānasāḥ sapta viśrutāḥ // bndp_2,65.11 // tatraivāṅgirasāstasya bhṛgoścaivātmajāstathā / ṛgbhiryajurbhirbahubhiratharvāṅgirasairapi // bndp_2,65.12 // tataḥ saṃstūyamānasya tejaḥ somasya bhāsvataḥ / āpyāyamānaṃ lokāṃstrīnbhāvayāmāsa sarvaśaḥ // bndp_2,65.13 // sa tena rathamukhyena sāgarāntāṃ vasuṃdharām / triḥsaptakṛtvo 'tiyaśāścakārābhipradakṣiṇam // bndp_2,65.14 // tasya yadvarddhitaṃ tejaḥ pṛthivīmanvapadyata / oṣadhyastāḥ samudbhūtāstejasā khaṃ jvalatyuta // bndp_2,65.15 // tābhiḥ puṇyātyayaṃ lokānprajāścāpi caturvidhāḥ / poṣṭā hi bhagavānsomo jagato hi dvijottamāḥ // bndp_2,65.16 // sa labdhatejāstapasā saṃstavaistaiḥ svakarmabhiḥ / tavastepe mahābhāgaḥ samānāṃ navatīrdaśa // bndp_2,65.17 // iraṇyavarṇā yā devyo dhārayantyātmanā jagat / vibhustāsāṃ mudā somaḥ prakhyātaḥsvena karmaṇā // bndp_2,65.18 // tatastasmai dadau rājyaṃ brahmā brahmavidāṃ varaḥ / bījauṣadhīnāṃ viprāṇāmapāṃ ca dvijasattamāḥ // bndp_2,65.19 // so 'bhiṣikto mahātejā mahārājyena rājarāṭ / lokānvai bhāvayāmāsa tejasvī tapatāṃ varaḥ // bndp_2,65.20 // saptaviṃśatirindostu dākṣāyaṇyo mahāvratāḥ / dadau prācetaso dakṣo nakṣatrāṇīti yā viduḥ // bndp_2,65.21 // sa tatprāpya mahādrājyaṃ somaḥ somavatāṃ prabhuḥ / samārebhe rājasūyaṃ sahasraśatadakṣiṇam // bndp_2,65.22 // hiraṇyagarbhaścodgātā brahmā brahmatvamīyivān / sadasyastatra bhagavānharirnārāyaṇaḥ prabhuḥ // bndp_2,65.23 // sanatkumārapramukhairādyairbrahmarṣibhirvṛtaḥ // bndp_2,65.24 // dakṣiṇāmadadātsomastrīṃllokāniti naḥ śrutam / tebhyo brahmarṣimukhyebhyaḥ sadasyebhyaśca vai dvijāḥ // bndp_2,65.25 // taṃ sinī ca kuhūścaiva vapuḥ puṣṭiḥ prabhā vasuḥ / kīrttirdhṛtiśca lakṣmīśca nava devyaḥ siṣevire // bndp_2,65.26 // prāpyāvabhṛthamavyagraḥ sarvadevarṣipūjitaḥ / atireje hi rājendro daśadhā bhāsayandiśaḥ // bndp_2,65.27 // tasya tatprāpya duṣprāpamaiśvaryamṛṣisaṃstutam / vibabhrāma matirviprā vinayādanayāvṛtā // bndp_2,65.28 // bṛhaspateḥ savai bhāryāṃ tārāṃ nāma yaśasvinīm / jahāra sahasā sarvānavamatyāṅgiraḥsutān // bndp_2,65.29 // sa yācyamāno devaiśca tathā devarṣibhiśca ha / naiva vyasarjayattārāṃ tasmā aṅgirase tadā // bndp_2,65.30 // uśanāstasya jagrāha pārṣṇimaṅgiraso bhavaḥ / sa hi śiṣyo mahātejāḥ pituḥ pūrvaṃ bṛhaspateḥ // bndp_2,65.31 // tena snehena bhagavānrudrastasya bṛhaspateḥ / pārṣmigrāho 'bhavaddevaḥ pragṛhyājagavaṃ dhanuḥ // bndp_2,65.32 // tena brahmaśiro nāma paramāstraṃ mahātmanā / uddiśya devānutsṛṣṭaṃ yenaiṣāṃ nāśitaṃ yaśaḥ // bndp_2,65.33 // tatra tadyuddhamabhavatprakhyātaṃ tārakāmayam / devānāṃ dānavānāṃ ca lokakṣayakaraṃ mahat // bndp_2,65.34 // tatra śiṣṭāstu ye devāstuṣitāścaiva te smṛtāḥ / brahmāṇaṃ śaraṇaṃ jagmurādidevaṃ pitāmaham // bndp_2,65.35 // tato nivāryośanasaṃ rudraṃ jyeṣṭhaṃ ca śaṅkaram / dadāvāṅgirase tārāṃ svayametya pitāmahaḥ // bndp_2,65.36 // antarvatnīṃ ca tāṃ dṛṣṭvā tārāṃ tārādhipānanām / garbhamutsṛja sadyastvaṃ vipraḥ prāha bṛhaspatiḥ // bndp_2,65.37 // madīyāyāṃ na te yonau garbho dhāryaḥ kathañcana / atho tārāsṛjadgarbhaṃ jvalantamiva pāvakam // bndp_2,65.38 // jātamātro 'tha bhagavāndevānāmākṣipadvapuḥ / tataḥ saṃśayamāpannastārāmakathayansurāḥ // bndp_2,65.39 // satyaṃ brūhi sutaḥ kasya somasyātha bṛhaspateḥ / hrīyamāṇā yadā devānnāha sā sādhvasādhu vā // bndp_2,65.40 // tadā tāṃ śaptumārabdhaḥ kumāro dasyuhantamaḥ / taṃ nivārya tadābrahmā tārāṃ papraccha saṃśayam // bndp_2,65.41 // yadatra tathyaṃ tadbrūhi tāre kasya sutastvayam / sā prāñjaliruvācedaṃ brahmāṇaṃ varadaṃ prabhum // bndp_2,65.42 // somasyati mahātmānaṃ kumāraṃ dasyuhantamam / tataḥ sutamupāghrāya somo rājā prajāpatiḥ // bndp_2,65.43 // budha ityakaronnāma tasya putrasya dhīmataḥ / pratighasraṃ ca gagane samabhyuttiṣṭhate budhaḥ // bndp_2,65.44 // utpādayāmāsa tadā putraṃ ve rājaputrikā / tasya putro mahātejā babhūvailaḥ purūravāḥ // bndp_2,65.45 // urvaśyāṃ jajñire tasya patrāḥ ṣaṭ sumahaujasaḥ / prasahya dharṣitastatra vivaśo rājayakṣmaṇā // bndp_2,65.46 // tato yakṣmābhibhūtastu somaḥ prakṣiṇamaṇḍalaḥ / jagāma śaraṇāyātha pitaraṃ so 'trimeva tu // bndp_2,65.47 // tasya tatpāpaśamanaṃ cakārātrirmahāyaśāḥ / sa rājayakṣmaṇā muktaḥ śrīyā jajavāla sarvaśaḥ // bndp_2,65.48 // etatsomasya vai janma kīrttitaṃ dvijasattamāḥ / vaṃśaṃ tasya dvijaśreṣṭhā kīrtyamānaṃ nibodhata // bndp_2,65.49 // dhanyamārogyamāyuṣyaṃ puṇyaṃ kalmaṣaśodhanam / saumyasya canma śrutvaivaṃ sarvapāpaiḥ pramucyate // bndp_2,65.50 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamabhāge tṛtīya upoddhātapāde somasaumyayorjanmakathanaṃ nāma pañcaṣaṣṭitamo 'dhyāyaḥ // 65// sūta uvāca somasya tu budhaḥ putro budhasya tu purūravāḥ / tejasvī dānaśīlaśca yajvā vipuladakṣiṇaḥ // bndp_2,66.1 // brahmavādī parākrāntaḥ śatrubhiryudhi durjayaḥ / āharttā jāgnihotrasya yajñānāṃ ca mahīpatiḥ // bndp_2,66.2 // satyavāgdharmabuddhiśca kāntaḥ saṃvṛttamaithunaḥ / atīva triṣu lokeṣu rūpeṇāpratimo 'bhavat // bndp_2,66.3 // taṃ brahmavādinaṃ dāntaṃ dharmajñaṃ satyavādinam / urvaśī varayāmāsa hitvā mānaṃ yaśasvinī // bndp_2,66.4 // tayā sahāvasadrājā daśa varṣāṇi cāṣṭa ca / sapta ṣaṭsapta cāṣṭau ca daśa cāṣṭau ca vīryavān // bndp_2,66.5 // vane caitrarathe ramye tathā mandākinītaṭe / alakāyāṃ viśālāyāṃ nandane ca vanottame // bndp_2,66.6 // gandhamādanapādeṣu meruśṛṅge nagottame / uttarāṃśca kurūnprāpya kalāpagrāmameva ca // bndp_2,66.7 // eteṣu vanamukhyeṣu surairācariteṣu ca / urvaśyā mahito rājā reme paramayā mudā // bndp_2,66.8 // ṛṣaya ūcuḥ gandharvī corvaśī devī rājānaṃ mānuṣaṃ katham / utsṛjya taṃ ca saṃprāptā tanno brūhi ca duṣkṛtam // bndp_2,66.9 // sūta uvāca brahmaśāpābhibhūtā sā mānuṣaṃ samupasthitā / ātmanaḥ śāpamokṣārthaṃ niyamaṃ sā cakāra tu // bndp_2,66.10 // anagnadarśanaṃ caiva akāmātsaha maithunam / dvau meṣau śayanābhyāśe sā tāvaddhyavatiṣṭhate // bndp_2,66.11 // ghṛtamātraṃ tathā'hāraḥ kālamekaṃ tu pārthiva / yadyeṣa samayo rājanyāvatkālaśca te dṛḍhaḥ // bndp_2,66.12 // tāvatkālaṃ tu vatsyāmi eṣa naḥ samayaḥ kṛtaḥ / tasyāstaṃ samayaṃ sarvaṃ sa rājā paryapālayat // bndp_2,66.13 // evaṃ sā cāvasattena sahelenā bhigāminī / varṣāṇyatha catuḥṣaṣṭiṃ tadbhaktyā śāpamohitā // bndp_2,66.14 // urvaśī mānuṣaṃ prāptā gandharvāścintayānvitāḥ / gandharvā ūcuḥ cintayadhvaṃ mahābhāgā yathā sā tu varāṅganā // bndp_2,66.15 // āgacchettu punardevānurvaśī svargabhūṣaṇam / tato viśvāpasurnāma gandharvaḥ sumahāmatiḥ // bndp_2,66.16 // jahāroraṇakau tasyāstatpaścātsā divaṃ gatā / tasyāstu viraheṇāsau bhramamāṇastvathorvaśīm // bndp_2,66.17 // dadarśa ca kurukṣetre tayā saṃbhāṣito 'pyayam / gandharvānupadhāveti sa taccakre 'tha te daduḥ // bndp_2,66.18 // agnisthālīṃ tayā rājā gataḥ svargaṃ mahārathaḥ / eko 'gniḥ pūrvamāsīdvai ailastaṃ trīnakalpayat // bndp_2,66.19 // evaṃprabhāvo rājāsīdailastu dvijasattamāḥ / deśe puṇyatame caiva maharṣibhiralaṅkṛte // bndp_2,66.20 // rājyaṃ sa kārayāmāsa prayāge pṛthivīpatiḥ / uttare yāmune tīre pratiṣṭhāne mahāyaśāḥ // bndp_2,66.21 // tasya putrā babhūvurhi ṣaḍindropamatejasaḥ / gandharvaloke viditā āyurddhīmānamāvasuḥ // bndp_2,66.22 // viśvāvasuḥ śratāyuśca ghṛtāyuścovarśīsutāḥ / amāva sostu vai jāte bhīmo rājātha viśvacit // bndp_2,66.23 // śrīmānbhīmasya dāyādo rājāsītkāñcanaprabhaḥ / vidvāṃstu kāñcanasyāpi suhotro 'bhūnmahābala // bndp_2,66.24 // suhotrasyābhavajjahnuḥ keśinīgarbhasaṃbhavaḥ / pratigatya tato gaṅgā vitate ya5karmaṇi // bndp_2,66.25 // sādayāmāsa taṃ deśaṃ bhāvinor'thasya darśanāt / gaṅgayā plāvitaṃ dṛṣṭvā yajñavāṭaṃ samantataḥ // bndp_2,66.26 // sauhotrirapi saṃkruddho gaṅgāṃ rājā dvijottamāḥ / tadārājarṣiṇā pītāṃ gaṅgāṃ dṛṣṭvā surarṣayaḥ // bndp_2,66.27 // upaninyurmahābhāgā duhitṛtvena jāhnavīm / yauvanāśvasya pautrīṃ tu kāverīṃ jahnurāvahat // bndp_2,66.28 // yuvanāśvasya śāpena gaṅgārddhena vinirmame / kāverīṃ saritāṃ śreṣṭha jahnubhāryāmaninditām // bndp_2,66.29 // jahnustu dayitaṃ putraṃ sunahaṃ nāma dhārmikam / kāveryāṃ janayāmāsa ajakastasya cātmajaḥ // bndp_2,66.30 // ajakasya tu dāyādo balākāśvo mahāyaśāḥ / babhūva mṛga śīlaḥ suśastasyātmajaḥ smṛtaḥ // bndp_2,66.31 // kuśaputrā babhūvuśca catvāro devavarcasaḥ / kuśāṃbaḥ kuśānābhaśca amūrtarayamo vasuḥ // bndp_2,66.32 // kuśikastu tapastepe putrārthī rājasattamaḥ / pūrṇe varṣasahasre vai śatakraturapaśyata // bndp_2,66.33 // tamugratapasaṃ dṛṣṭvā sahasrākṣaḥ purandaraḥ / samarthaḥ putrajanane svayamevāsya śāśvataḥ // bndp_2,66.34 // putratvaṃ kalpayāmāsa svayameva purandaraḥ / gādhirnāmābhavatputraḥ kauśikaḥ pākaśāsanaḥ // bndp_2,66.35 // paurukutsyabhavadbhāryā gādhestasyāmajāyata / pūrvaṃ kanyā mahābhāgā nāmnā satyavatī śubhā // bndp_2,66.36 // tāṃ gādhiḥ putrakāmāya ṛcīkāya dadau prabhuḥ / tasyāḥ prītastu vai bharttā bhārgavo bhṛgunandanaḥ // bndp_2,66.37 // putrārthe sādhayāmāsa caruṃ gādhestathaiva ca / athāvocatpriyāṃ tatra ṛcīko bhārgavastadā // bndp_2,66.38 // upabhojyaścarurayaṃ tvayā mātrā ca te śubhā / tasyā janiṣyate putro dīptimānkṣattriyarṣabhaḥ // bndp_2,66.39 // ajeyaḥ kṣattriyairyuddhe kṣatriyarṣabhasūdanaḥ / tavāpi putraṃ kalyāṇi dhṛtimantaṃ tapodhanam // bndp_2,66.40 // śamātmakaṃ dvijaśreṣṭhaṃ carureṣa vidhāsyati / evamuktvā tu tāṃ bhāryāmṛcīko bhṛgunandanaḥ // bndp_2,66.41 // tapasyabhirato nityamaraṇyaṃ praviśeśa ha / gādhiḥ sadārastu tadā ṛcīkāśramamabhyagāt // bndp_2,66.42 // tīrthayātrāprasaṃgena sutāṃ draṣṭuṃ nareśvaraḥ / carudvayaṃ gṛhītvā tu ṛṣeḥ styavatī tadā // bndp_2,66.43 // bharturvacanamavyagrā hṛṣṭā mātre nyavedayat / mātā tu tasyai daivaina duhitre svacaruṃ dadau // bndp_2,66.44 // tasyāścarumathājñānādātmanaḥ sā cakāra ha / atha satyavatī garbhaṃ kṣatriyāntakaraṃ śubham // bndp_2,66.45 // dhārayāmāsa dīptena vapuṣā ghoradarśanā / tāmṛcīkastato dṛṣṭvā yogenāpyavamṛśya ca // bndp_2,66.46 // tadābravīddvijaśreṣṭhaḥ svāṃ bhāryāṃ varavarṇinīm / mātrāsi vañcitā bhadre caruvyatyāsahetunā // bndp_2,66.47 // janiṣyati hi putraste krūrakarmātidārumaḥ / mātā janiṣyate cāpi tathā bhūtaṃ tapodhanam // bndp_2,66.48 // viśvaṃ hi brahmatapasā mayā tatra samarpitam / evamuktā mahābhāgā bhartrā satyavatī tadā // bndp_2,66.49 // prasādayāmāsa patiṃ suto me nedṛśo bhavet / brāhmaṇāpasadastvatta ityukto munimabravīt // bndp_2,66.50 // naiva saṃkalpitaḥ kāmo mayā bhadre tathā tvayā / ugrakarmā bhavetputraḥ piturmātuśca kāraṇāt // bndp_2,66.51 // punaḥ satyavatī vākyamevamuktābravīdidam / icchaṃllokānapi mune sṛjethāḥ kiṃ punaḥ sutam // bndp_2,66.52 // śamātmakamṛjuṃ bharttaḥ putraṃ me dātumarhasi / kāmamevaṃvidhaḥ pautro mama syāttava suvrata // bndp_2,66.53 // yadyanyathā na sakyaṃ vai kartuṃmevaṃ dvijottama / tataḥ prasādamakarotsa tasyāstapaso balāt // bndp_2,66.54 // putre nāsti viśeṣo me pautre vā varavarṇini / tvayā yathoktaṃ vacanaṃ tathā bhadrebhaviṣyati // bndp_2,66.55 // tasmātsatyavatī putraṃ janayāmāsa bhārgavam / tapasyabhirataṃ dāntaṃ jamadagniṃ śamātmakam // bndp_2,66.56 // bhṛgoścaruviparyāse raudravaiṣṇavayoḥ purā / jamanādvaiṣṇavasyāgnerjamadagnirajāyata // bndp_2,66.57 // viśvāmitraṃ tu dāyādaṃ gādhiḥ kuśikanandanaḥ / prāpya brahmarṣisamatāṃ jagāma brahmaṇā vṛtaḥ 66.58// sā hi satyavatī puṇyā satyavrataparāyaṇā / kauśikī tu samākhyātā pravṛtteyaṃ mahānadī // bndp_2,66.59 // parisrutā mahābhāgā kauśikī saritāṃ varā / ikṣvākuvaṃśaprabhavo reṇuko nāma pārthivaḥ // bndp_2,66.60 // tasya kanyā mahābhāgā kamalī nāma reṇukā / reṇukāyāṃ kamalyāṃ tu tapodhṛtisamādhinā // bndp_2,66.61 // ārcīko janayāmāma jamadagniḥ sudāruṇam / sarvavidyāntagaṃ śreṣṭhaṃ dhanurvedasya pāragam // bndp_2,66.62 // rāmaṃ kṣattriyahantāraṃ pradīptamiva pāvakam / aurvasyaivamṛcīkasya satyavatyāṃ mahāmanāḥ // bndp_2,66.63 // jamadagnistapovīryājjajñe brahmavidāṃ varaḥ / madhyamaśca śunaḥśephaḥ śunaḥ pucchaḥ kaniṣṭhakaḥ // bndp_2,66.64 // viśvāmitrastu dharmātmā nāmnā viśvarathaḥ smṛtaḥ / jajñe bhṛguprasādena kauśikānvayavarddhanaḥ // bndp_2,66.65 // viśvāmitrasya putrastu śunaḥśepho 'bhavanmuniḥ / hariścandrasya yajñe tu paśutve niyataḥ sa vai // bndp_2,66.66 // devairdattaḥ śunaḥśepho viśvāmitrāya vai punaḥ / devairdattaḥ sa vai yasmāddevarātastato 'bhavat // bndp_2,66.67 // viśvāmitrasya putrāṇāṃ śunaḥśepho 'grajaḥ smṛtaḥ / madhucchandādayaścaiva kṛtadevau dhruvāṣṭakau // bndp_2,66.68 // kacchapaḥ pūraṇaścaiva viśvāmitrasutāstu vai / teṣāṅgotrāṇi bahudhā kauśikānāṃ mahātmanām // bndp_2,66.69 // pārthivā devarātāśca jājñavalkyāḥ samarpaṇāḥ / uduṃbarāśca vātaḍyāstalakāyanacāndravāḥ // bndp_2,66.70 // lohiṇyo reṇavaschaiva tathā kāriṣavaḥ smṛtāḥ / babhravaḥ paṇinaschaiva dhyānajapyāstathaiva ca // bndp_2,66.71 // śyāmāyanā hiraṇyākṣāḥ sāṃkṛtā gālavāḥ smṛtāḥ / devalā yāmadūtāśca śālaṅkāyanabāṣkalāḥ // bndp_2,66.72 // lālāḍhyā bādarāścānye viśvāmitrasya dhīmataḥ / ṛṣyantaravivāhyāste bahabaḥ kauśikāḥ smṛtāḥ // 65.73// kauśikāḥ sauśrutāścaiva tathānye saindhavāyanāḥ / yogeśvarasya puṇyasya bahmarṣeḥ kauśikasya vai / viśvāmitrasya putrāṇāṃ śunaḥśepho 'grajaḥ smṛtaḥ // bndp_2,66.74 // dṛṣadvatī sutaścāpi viśvāmitrāttathāṣṭakaḥ / aṣṭakasya suto lauhiḥ prokto jahnugaṇo mayā // bndp_2,66.75 // ṛṣaya ūcuḥ kiṃlakṣaṇena dharmeṇa tapaseha śrutena vā // bndp_2,66.76 // brāhmaṇyaṃ samanuprāptaṃ viśvāmitrādibhirnṛpaiḥ / yenayenābhidhānena brāhmaṇyaṃ kṣatriyā gatāḥ // bndp_2,66.77 // viśeṣaṃ jñātumicchāmi tapaso dānatastathā / evamuktastato vākyamabravīdidamarthavat // bndp_2,66.78 // anyāyopagatairdravyairāhūya dvijasattamān / dharmābhikāṅkṣī yajate na dharmaphalamaśnute // bndp_2,66.79 // japaṃ kṛtvā tathā tīvraṃ dhanalobhānniraṅkuśaḥ / rāgamohānvito hyante pāvanārthaṃ dadāti yaḥ // bndp_2,66.80 // tena dattāni dānāni hyaphalāni bhavantyuta / tasya dharmapravṛttasya hiṃsakasya durātmanaḥ // bndp_2,66.81 // evaṃ labdhvā dhane mohāddadato yajataśca ha / saṃkliṣṭaṃ karmaṇā dānaṃ na tiṣṭhati durātmanaḥ // bndp_2,66.82 // nyāyāgatānāṃ dravyāṇāṃ tīrthaṃ saṃpratipādanam / kāmānanabhi saṃdhāya yajate ca dadāti ca // bndp_2,66.83 // sa dānaphalamāpnoti tacca dānaṃ sukhodayam / dānena bhogānāpnoti svargaṃ satyena gacchati // bndp_2,66.84 // tapasā tu sutaptena lokānviṣṭabhya tiṣṭhati / satyaṃ tu tapasaḥ śreyastasmājjñānaṃ guru smṛtam // bndp_2,66.85 // śrūyate hi tapassiddhāḥ kṣattropetā dvijātayaḥ / viśvāmitro narapatirmāndhātā saṃkṛtiḥ kapiḥ // bndp_2,66.86 // kāśyaśca purukutsaśca śalo gṛtsamadaḥ prabhuḥ / ārṣṭiṣeṇo 'jamīḍhaśca bhārgavyomastathaiva ca // bndp_2,66.87 // kakṣīvāṃścaivauśijaśca nṛpaśca śiśirastathā / rathāntaraḥ śaunakaśca viṣṇuvṛddhādayo nṛpāḥ // bndp_2,66.88 // kṣatropetāḥ smṛtā hyete tapasā ṛṣitāṃ gatāḥ / ete rājarṣayaḥ sarve siddhiṃ tu mahatīṃ gatāḥ // bndp_2,66.89 // ata jñardhvaṃ pravakṣyāmi āyorvaṃśaṃ mahātmanaḥ // bndp_2,66.90 //iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamabhāge tṛtīya uvoddhāta pāde bhārgavacarite amāvasuvaṃśānukīrttanaṃ nāma ṣaṭṣaṣṭitamo 'dhyāyaḥ // 66// āyoḥ putrā mahātmānaḥ pañcaivāsanmahābalāḥ / svarbhānuta nayāyāṃ te prabhāyāṃ jajñire nṛpāḥ // bndp_2,67.1 // nahuṣaḥ prathamasteṣāṃ kṣatravṛddhastataḥ smṛtaḥ / raṃbho rajiranenāśca triṣu lokeṣu viśrutāḥ // bndp_2,67.2 // kṣatravṛddhātmajaścaiva sunahotro mahāyaśāḥ / sunahotrasya dāyādāstrayaḥ paramadhārmikāḥ // bndp_2,67.3 // kāśaḥ śalaśca dvāvetau tathā gṛtsamadaḥ prabhuḥ / putro gṛtsamadasyāpi śunako yasya śaunakaḥ // bndp_2,67.4 // brāhmaṇāḥ kṣatriyāścaiva vaiśyāḥ śūdrāstathaiva ca / etasya vaṃśesaṃbhūtā vicitraiḥ karmabhirdvijāḥ // bndp_2,67.5 // śalātmajo hyārṣṭiṣeṇaḥ śiśirastasya jātmajaḥ / śaunakāścārṣṭiṣeṇāśca kṣatropetā dvijātayaḥ // bndp_2,67.6 // kāśyasya kāśipo rājā putro dīrghatapāstathā / dhanvaśca dīrghatapaso vidvāndhanvantarīstataḥ // bndp_2,67.7 // tapasoṃ'te mahātejā jāto vṛddhasya dhīmataḥ / athainamṛṣayaḥ procuḥ sūtaṃ vākyamida punaḥ // bndp_2,67.8 // ṛṣaya ūcuḥ kaśca dhanvantarirdevo mānuṣeṣviha jajñivān / etadveditumicchāmastannobrūhi parantapa // bndp_2,67.9 // sūta uvāca dhanvantareḥ saṃbhavo 'yaṃ śrūyatāmiha vai dvijāḥ / sa saṃbhūtaḥ samudrānte mathyamāne 'mṛte purā // bndp_2,67.10 // utpannaḥ kalaśātpūrvaṃ sarvataśca śriyā vṛtaḥ / sadyaḥsaṃsiddhakāryaṃ taṃ dṛṣṭvā viṣṇukhasthitaḥ // bndp_2,67.11 // abjastvamiti hovāca tasmādabjastu sa smṛtaḥ / abjaḥ provāca viṣṇuṃ taṃ tanayo 'smi tava prabho // bndp_2,67.12 // vidhatsva bhāgaṃ sthānaṃ ca mama loke surottama / evamuktaḥ sa dṛṣṭvā tu tathyaṃ provāca sa prabhuḥ // bndp_2,67.13 // kṛto yajñavibhāgastu daiteyairhi suraistathā / vedeṣu vidhiyuktaṃ ca vidhihotraṃ maharṣibhiḥ // bndp_2,67.14 // na sakyamiha homaṃ vai tubhyaṃ kartuṃ kadāyana / arvāksūto 'si he deva tava mantro na vai prabho // bndp_2,67.15 // dvitīyāyāṃ tu saṃbhūtyāṃ loke khyātiṃ gamiṣyasi / aṇimādiyutāṃ siddhiṃ gatastatra bhaviṣyasi // bndp_2,67.16 // etenaiva śarīreṇa devatvaṃ prāpsyasi prabho / cā (ca) turmantrairghṛtairgavyairyakṣyante tvāṃ dvijātayaḥ // bndp_2,67.17 // atha vā tvaṃ punaścaiva hyāyurvedaṃ vidhāsyasi / avaśyabhāvīhyartho 'yaṃ prāgdṛṣṭastvabjayoninā // bndp_2,67.18 // dvitīyaṃ dvāpara prāpya bhavitā tvaṃ na saṃśayaḥ / tasmāttasmai varaṃ dattvā viṣṇurantardadhe tataḥ // bndp_2,67.19 // dvitīye dvāpare prāpte saunahotraḥ sa kāśirāṭ / putrakāmastapastepe nṛpo dīrghatapāstathā // bndp_2,67.20 // abjaṃ devaṃ tu putrārthe hyārirādhayiṣurnṛpaḥ / vareṇa cchandayāmāsa tato dhanvantarirnṛpam // bndp_2,67.21 // nṛpa uvāca bhagavanyadi tuṣṭastvaṃ putro me gatimānbhaveḥ / tatheti samanujñāya tatraivāntaradhātprabhuḥ // bndp_2,67.22 // tasya gehe samutpanno devo dhanvantaristadā / kāśirājo mahārājaḥ sarva rogapraṇāśanaḥ // bndp_2,67.23 // āyurvedaṃ bharadvājātprāpyeha sabhiṣakkriyam / tamaṣṭadhā punarvyasya śiṣyebhyaḥ pratyapādayat // bndp_2,67.24 // dhanvantarisutaścāpi ketumāniti viśrutaḥ / atha ketumataḥ putro jajñe bhīmaratho nṛpaḥ // bndp_2,67.25 // putro bhīmarathasyāpi jāto dhīmānprajeśvaraḥ / divodāsa iti khyāto vārāṇasyadhipo 'bhavat // bndp_2,67.26 // etasminneva kāle tu purīṃ vārāmasīṃ purā / śūnyāṃ niveśayāmāsa kṣemako nāma rākṣasaḥ // bndp_2,67.27 // śaptā hi sā purī pūrvaṃ nikuṃbhena mahātmanā / śūnyā varṣasahasraṃ vai bhavitrīti punaḥ punaḥ // bndp_2,67.28 // tasyāṃ tu śaptamātrāyāṃ divodāsaḥ prajeśvaraḥ / viṣayānte purīṃ ramyāṃ gomatyāṃ saṃnyaveśayat // bndp_2,67.29 // ṛṣaya ūcuḥ vārāṇasīṃ kimarthaṃ tāṃ nikuṃbhaḥ śaptavānpurā / nikuṃbhaścāpi dharmātmā siddhakṣetraṃ śaśāpa yaḥ // bndp_2,67.30 // sūta uvāca divodāsastu rājarṣirnagarīṃ prāpya pārthivaḥ / vasate sa mahātejāḥ sphītāyāṃ vai narādhipaḥ // bndp_2,67.31 // etasminneva kāle tu kṛtadāro maheśvaraḥ / devyāḥ sa priyakāmastu vasanvai śvaśurāntike // bndp_2,67.32 // devājñayā pāriṣadā viśvarupāstapodhanāḥ / pūrvoktarūpasaṃveṣaistoṣayanti maheśvarīm // bndp_2,67.33 // hṛṣyate tairmahādevo menā naiva tu tuṣyati / jugupsate sā nityaṃ vai devaṃ devīṃ tathaiva ca // bndp_2,67.34 // mama pārśve tvanācārastava bharttā maheśvaraḥ / daridraḥ sarvathaiveha hā kaṣṭaṃ lajjate na vai // bndp_2,67.35 // mātrā tathoktā vacasā strīsvabhāvānna cakṣame / smitaṃ kṛtvā tu varadā harapārśvamathāgamat // bndp_2,67.36 // viṣaṇṇavadanā devī mahādevamabhāṣata / neha vatsyāmyahaṃ deva naya māṃ svaṃ niveśanam // bndp_2,67.37 // tathoktastu mahādevaḥ sarvāṃllokānnirīkṣya ha / vāsārthaṃ rocayāmāsa pṛthivyāṃ tu dvijottamāḥ // bndp_2,67.38 // vārāṇasīṃ mahātejāḥ siddhakṣetraṃ maheśvaraḥ / divodāsena tāṃ jñātvā niviṣṭāṃ nagarīṃ bhavaḥ // bndp_2,67.39 // pārśvasthaṃ sa samāhūya gaṇeśaṃ kṣemamabravīt / gaṇeśvara purīṃ gatvā śūnyāṃ vārāṇasīṃ kuru // bndp_2,67.40 // mṛdunā cābhyupāyena ativīryaḥ sa pārthivaḥ / tato gatvā nikuṃbhastu purīṃ vārāṇasīṃ purā // bndp_2,67.41 // svapne saṃdarśayāmāsa maṅkanaṃ nāmato dvijam / śreyaste 'haṃ kariṣyāmi sthānaṃ me rocayānagha // bndp_2,67.42 // madrūpāṃ pratimāṃ kṛtvā nagaryante niveśaya / tathā svapne yathā dṛṣṭaṃ sarvaṃ kāritavāndvijaḥ // bndp_2,67.43 // nagarīdvāryanujñāpya rājānaṃ tu yathāvidhi / pūjā tumahatī caiva nityameva prayujyate // bndp_2,67.44 // gandhairdhūpaiśca vālyaiśca prekṣaṇīyestathaiva ca / annapradānayuktaiśca hyatyadbhutamivābhavat // bndp_2,67.45 // evaṃ saṃpūjyate tatra nityameva gaṇeśvaraḥ / tato varasahasrāṇi nāgarāṇāṃ prayacchati // bndp_2,67.46 // putrānhiraṇyamāyūṃṣi sarvakāmāṃstathaiva ca / rājñastu mahiṣī śreṣṭā suyaśā nāma viśrutā // bndp_2,67.47 // putrārthamāgatā sādhvī rājñā devī pracoditā / pūjāṃ tu vipulāṃ kṛtvā devī putrānayācata // bndp_2,67.48 // punaḥ punarathāgatya bahuśaḥ putrakāraṇāt / na prayacchati putrāṃstu nikuṃbhaḥ kāraṇena tu // bndp_2,67.49 // krudhyate yadi rājā tu tata kiñcitpravarttate / atha dīrgheṇa kālena krodho rājānamāviśat // bndp_2,67.50 // bhūtaṃ tvidaṃ maṃhaddvāri nāgarāṇāṃ prayacchati / prītyā varāṃśca śataśo na kiñcinnaḥ prayacchati // bndp_2,67.51 // māmakaiḥ pūjyate nityaṃ nagaryāṃ mama caiva tu / sa yācitaśca bahuśo devyā me putrakāraṇāt // bndp_2,67.52 // na dadāti ca putraṃ me kṛtaghno bahubhojanaḥ / ato nārhati pūjā tu matsakāśātkathañcana // bndp_2,67.53 // tasmāttu nāśayiṣyāmitasya sthānaṃ durātmanaḥ / evaṃ tu sa viniścitya durātmā rājakilbiṣī // bndp_2,67.54 // sthānaṃ gaṇapateśtasya nāśayāmāsa durmatiḥ / bhagnamāyatanaṃ dṛṣṭvā rājānamaśapatprabhuḥ // bndp_2,67.55 // yasmādvināparādhaṃ me tvayā sthānaṃ vināśitam / akasmāttu purī śūnyā bhavitrīte narādhipa // bndp_2,67.56 // tatastena tu śāpena śūnyā vārāṇasī tadā / śaptvā purīṃ nikuṃbhastu mahādevamathānayat // bndp_2,67.57 // śūnyāṃ purīṃ mahā devo nirmame padamātmanaḥ / tulyāṃ devavibhūtyā tu devyāścaiva mahāmanāḥ // bndp_2,67.58 // ramate tatra vai devī hyaiśvaryātsā tu vismitā / devyā krīḍārthamīśāno devo vākyamathābravīt // bndp_2,67.59 // nāhaṃ veśma vimokṣyāmi hyavimuktaṃ hi me gṛham / prahasyaināmathovāca hyavimuktaṃ hi me gṛham / nāhaṃ devi gamiṣyāmi tvanyatredaṃ vihāya vai // bndp_2,67.60 // mayā saha ramasveha kṣetre bhāminyanuttame / tasmāttadavimuktaṃ hi proktaṃ devena vai svayam // bndp_2,67.61 // evaṃ vārāṇasī śaptā hyavimuktaṃ ca kīrttitā / yasminvasedbhavo devaḥ sarvadevanamaskṛtaḥ // bndp_2,67.62 // yugeṣu triṣu dharmātmā saha devyā maheśvaraḥ / antarddhānaṃ kalau yāti tatpuraṃ tu mahātmanaḥ // bndp_2,67.63 // antarhite pure tasminpurī sā vasate punaḥ / evaṃ vārāṇasī śaptā niveśaṃ punarāgatā // bndp_2,67.64 // bhadrasenasya putrāṇāṃ śatamuttamadhanvinām / hatvā niveśayāmāsa divodāso narādhipaḥ // bndp_2,67.65 // bhadrasenasya rājyaṃ tu hataṃ tena balīyasā / bhadrasenasya putrastu durmado nāma nāmataḥ // bndp_2,67.66 // divodāsena bāleti ghṛṇayā sa visarjitaḥ / divodāsāddṛṣadvatyāṃ vīro jajñe pratarddanaḥ // bndp_2,67.67 // tena putreṇa bālena prahṛtaṃ tasya vai punaḥ / vairasyānta mahārāja tadā tena vidhitsatā // bndp_2,67.68 // pratardanasya putrau dvau vatso gargaśca viśrutau / vatsaputro hyalarkastu sannatistasya cātmajaḥ // bndp_2,67.69 // alarkaṃ prati rājarṣiṃ śrokoṃ gītaḥ purātanaiḥ / ṣaṣṭivarṣasahasrāṇi ṣaṣṭivarṣaśatāni ca // bndp_2,67.70 // yuvā rūpeṇa saṃpanno hyalarkaḥ kāśisattamaḥ / lopāmudrāprasādena paramāyuravāptavān // bndp_2,67.71 // śāpasyānte mahābāhurhatvā kṣemakarākṣasam / ramyāmāvāsayāmāsa purīṃ vārāṇasīṃ nṛpaḥ // bndp_2,67.72 // sannaterapi dāyādaḥ sunītho nāma dhārmikaḥ / sunīthasya tu dāyādaḥ kṣaimākhyo nāma dhārmikaḥ // bndp_2,67.73 // kṣemasya ketumānputraḥ suketustasya cātmajaḥ / suketutanayaścāpi dharmaketuriti śrutaḥ // bndp_2,67.74 // dharmaketostu dāyādaḥ satyaketurmahārathaḥ / satyaketusutaścāpi vibhurnāma prajeśvaraḥ // bndp_2,67.75 // suvibhustu vibhoḥ putraḥ sukumārastataḥ smṛtaḥ / sukumārasya putrastu dhṛṣṭaketuḥ sudhārmikaḥ // bndp_2,67.76 // dhṛṣṭaketostu dāyādo veṇuhotraḥ prajeśvaraḥ / veṇuhotrasutaścāpi gārgyo vai nāma viśrutaḥ // bndp_2,67.77 // gārgyasya gargabhūmistu vaṃśo vatsasya dhīmataḥ / brāhmaṇāḥ kṣatriyāścaiva tayoḥ putrāḥ sudhārmikāḥ // bndp_2,67.78 // vikrāntā balavantaśca sihatulyaparākramāḥ / ityete kāśyapāḥ proktā rajerapi nibodhata // bndp_2,67.79 // rajeḥ putraśatānyāsanpañca vīryavato bhuvi / rājeyamiti vikhyātaṃ kṣatra siṃdrabhayāvaham // bndp_2,67.80 // tadā devāsure yuddhe samutpanne sudāruṇe / devāścaivāsurāścaiva pitāmahamathābruvan // bndp_2,67.81 // āvayorbhagavanyuddhe vijetā ko bhaviṣyati / brūhi naḥ sarvalokeśa śrotumicchāmahe vayam // bndp_2,67.82 // brahmovāca / yeṣāmarthāya saṃgrāme rajirāttāyudhaḥ prabhuḥ / yotsyate te vijaṣyante trīṃllokānnātra saṃśayaḥ // bndp_2,67.83 // rajiryatastato lakṣmīryato lakṣmīstato dhṛtiḥ / yato dhṛtistato dharmo yato dharmastato jayaḥ // bndp_2,67.84 // te devā dānavāḥ sarve tataḥ śrutvā rajerjayam / abhyayurjayamicchantaḥ stuvanto rājasattamam // bndp_2,67.85 // te hṛṣṭamanasaḥ sarve rājānaṃ devadānavāḥ / ūcurasmajjayāya tvaṃ gṛhāma varakārmukam // bndp_2,67.86 // rajiruvāca ahaṃ jeṣyāmi bho daityā devāñccha krapurogamān / indro bhavāmi dharmātmā tato yotsye raṇājire // bndp_2,67.87 // dānavā ūcuḥ asmākamindraḥ prahlādastasyārthe vijayāmahe / asmintu samaye rājaṃstiṣṭhethā devanodite // bndp_2,67.88 // sa tatheti bruvanneva devairapyabhinoditaḥ / bhaviṣyasīṃdro jitveti devairapi nimantritaḥ // bndp_2,67.89 // jaghāna dānavānsarvānye 'vadhyā vajrapāṇayaḥ / sa vipranaṣṭāṃ devānāṃ paramaśrīḥ śriyaṃ vaśī // bndp_2,67.90 // nihatya dānavānsarvā nājahāra rajiḥ prabhuḥ / taṃ tathāha rajiṃ tatra devaiḥ saha śatakratuḥ // bndp_2,67.91 // rajiputro 'hamityuktvā punarevābrahavīdvacaḥ / indro 'si rājandevānāṃ sarveṣāṃ nātra saṃśayaḥ // bndp_2,67.92 // yasyāhamindraḥ putraste khyātiṃ yāsyāmi śatruhan / sa tu śakravacaḥ śrutvā vañcitastena māyayā // bndp_2,67.93 // tathetyevāha vai rājā prīyamāṇaḥ śatakratum / tasmiṃstu devasadṛśe divaṃ prāpte mahīpatau // bndp_2,67.94 // dāyādyamindrādā jahnurācāryatanayā rajeḥ / tāni putraśatānyasya tacca sthānaṃ śacīpateḥ // bndp_2,67.95 // samākrāmanta bahudhā svargalokaṃ triviṣṭapam / tataḥ kāle bahutithe samatīte mahābalaḥ // bndp_2,67.96 // hatarājyo 'bravīcchakro hatabhāgo bṛhaspatim / badarī phalamātraṃ vai puroḍāśaṃ vidhatsva me // bndp_2,67.97 // brahmarṣe yena tiṣṭheyaṃ tejasāpyāyitastataḥ / brahmankṛśo 'haṃ vimanā tdṛtarājyo hṛtāsanaḥ // bndp_2,67.98 // hataujā durbalo yuddhe rajiputreḥ prasīda me / bṛhaspatiruvāca yadyevaṃ coditaḥśakra tvayāsyāṃ pūrvameva hi // bndp_2,67.99 // nābhaviṣyattvatpriyārthamakarttavyaṃ mamānagha / prayatiṣyāmi devendra tvaddhitārthaṃ mahādyute // bndp_2,67.100 // yajñabhāgaṃ ca rājyaṃ ca acirātpratipatsyase / tathā śakra gamiṣyāmi mā bhūtte viklavaṃ manaḥ // bndp_2,67.101 // tataḥ karma cakārāsya tejaḥsaṃvarddhanaṃ mahat / teṣāṃ ca buddhisaṃmohamakarodbuddhisattamaḥ // bndp_2,67.102 // te yadā tu susaṃmūḍā rāgānmatto vidharmiṇaḥ / brahmadviṣaśca saṃbṛttā hatavīryaparākramāḥ // bndp_2,67.103 // tato lebhe 'suraiśvaryamaindrasthānaṃ tathottamam / hatvā rajisutānsarvānkāmakrodhaparāyaṇān // bndp_2,67.104 // ya idaṃ cyavanaṃ sthānātpratiṣṭhāṃ ca śatakratoḥ / śṛṇuyācchrāvayedvāpi na sa daurātmyamāpnuyāt // bndp_2,67.105 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamabhāge tṛtīya upoddhātapāde dhanvantarisaṃbhavādivarṇanaṃ nāma saptaṣaṣṭitamo 'dhyāyaḥ // 67// ṛṣaya ūcuḥ marutena kathaṃ kanyā rājñe dattā mahātmanā / kiṃvīryāśca mahātmāno jātā marutakanyayā // bndp_2,68.1 // sūta uvāca āharatsa marutsomamannakāmaḥ prajeśvaraḥ / māsimāsi mahātejāḥ ṣaṣṭisaṃvatsarānnṛpa // bndp_2,68.2 // tena te marutastasya marutsomena toṣitāḥ / akṣayyānnaṃ daduḥ prītāḥ sarvakāmaparicchadam // bndp_2,68.3 // annaṃ tasya sakṛdbhuktamahorātraṃ na kṣīyate / koṭiśo dīya mānaṃ ca sūryasyodayanādapi // bndp_2,68.4 // mitrajyotestu kanyāyā maritasya ca dhīmataḥ / tasmājjātā mahāsattvā dharmajñā mokṣadarśinaḥ // bndp_2,68.5 // saṃnyasya gṛhadharmāṇi vairāgyaṃ samupasthitāḥ / yatidharmamavāpyeha brahmabhūyāya te gatāḥ // bndp_2,68.6 // anenasaḥ suto jātaḥ kṣatradharmaḥ pratāpavān / kṣatradharmasuto jātaḥ pratipakṣo mahātapāḥ // bndp_2,68.7 // pratipakṣasutaścāpi sṛṃjayo nāma viśrutaḥ / sṛṃjayasya jayaḥ putro vijayastasya jajñivān // bndp_2,68.8 // vijayasya jayaḥ putrastasya haryaśvakaḥ smṛtaḥ / iryaśvasya suto rājā sahadevaḥ pratāpavān // bndp_2,68.9 // sahadevasya dharmātmā ahīna iti viśrutaḥ / ahīnasya cayatsenastasya putro 'tha saṃkṛtiḥ // bndp_2,68.10 // saṃkṛterapi dharmātmā kṛtadharmā mahāyaśāḥ / ityete kṣatradharmāṇo nahuṣasya nibodhata // bndp_2,68.11 // nahuṣasya tu dāyādāḥ ṣaḍindropamatejasaḥ / yatiryayātiḥ saṃyātirāyatirviyatiḥ kṛtiḥ // bndp_2,68.12 // yatirjyeṣṭhastu teṣāṃ vai yayātistu tato 'varaḥ / kākutsthakanyāṃ gāṃ nāma lebhe patnīṃ yatistadā // bndp_2,68.13 // sa yatirmokṣamāsthāya brahmabhūto 'bhavanmuniḥ / teṣāṃ madhye tu pañcānāṃ yayātiḥ pṛthivīpatiḥ // bndp_2,68.14 // devayānīmuśanasaḥ sutāṃ bhāryāmavāpa ha / śarmiṣṭhāmāsurīṃ caiva tanayāṃ vṛṣaparvaṇaḥ // bndp_2,68.15 // yaduṃ ca turvasuṃ caiva devayāno vyajāyata / druhyuṃ cānuṃ ca pūruṃ ca śarmiṣṭhā vārṣaparvaṇī // bndp_2,68.16 // ajījananmahāvīryānsutāndevasutopamān / rathaṃ tasmai dadau śakraḥ prītaḥ paramabhāsvaram // bndp_2,68.17 // asaṃgaṃ kāñcanaṃ divyamakṣayau ca maheṣudhī / yuktaṃ manojavairaśvairyena kanyāṃ samudvahat // bndp_2,68.18 // sa tena rathamukhyena jigāya satataṃ mahīm / yayātiryudhi durddharṣo devadānavamānavaiḥ // bndp_2,68.19 // pauravāṇāṃ nṛpāṇāṃ ca sarveṣāṃ so 'bhavadrathī / yāvatsudeśaprabhavaḥ kauravo janamejayaḥ // bndp_2,68.20 // kuroḥ pautrasya rājñaratu rājñaḥ pārīkṣitasya ha / jagāma saratho nāśaṃ śāpādgārgyasya dhīmataḥ // bndp_2,68.21 // gārgyasya hi sutaṃ bālaṃ sa rājā janamejayaḥ / durbuddhirhiṃsayā māsa lohagandhī narādhipaḥ // bndp_2,68.22 // sa lohagandhī rājarṣiḥ paridhāvannitastataḥ / paurajānapadaistyakto na lebhe śarma karhicit // bndp_2,68.23 // tataḥ sa duḥkhasaṃtapto nālabhatsaṃvidaṃ kvacita / sa prāyācchaunakamṛṣiṃ śaraṇaṃ vyathitastadā // bndp_2,68.24 // indrotonāma vikhyāto yo 'sau muni rudāradhīḥ / yojayāmāsa caindrotaḥ śaunako janamejayam // bndp_2,68.25 // aśvamedhena rājānaṃ pāvanārthaṃ dvijottamāḥ / sa lohagandho vyanaśatta syāvabhṛthametya ha // bndp_2,68.26 // sa vai divyo rathastasmādvasoścedipatestathā / dattaḥ śakrena tuṣṭena lebhe tasmādbṛhadrathaḥ // bndp_2,68.27 // tato hatvā jarāsaṃdhaṃ bhīmastaṃ rathamuttamam / pradadau vāsudevāya prītyā kauravanandanaḥ // bndp_2,68.28 // sa jarāṃ prāpya rājarṣiryayātirnahuṣātmajaḥ / putraṃ śreṣṭaṃ variṣṭhaṃ ca yadumityabravīdvacaḥ // bndp_2,68.29 // jarāvalī ca māṃ tāta palitāni ca paryayuḥ / kāvyasyośanasaḥ śāpānna ca tṛpto 'smi yauvane // bndp_2,68.30 // tvaṃ yado pratipadyasva pāpmānaṃ jarayā saha / jarāṃ me pratigṛhṇīṣva taṃ yaduḥ pratyuvāca ha // bndp_2,68.31 // anirdiṣṭā hi me bhikṣā brāhmaṇasya pratiśrutā / sā tu vyāyāmasādhyā vai na grahīṣyāmi te jarām // bndp_2,68.32 // jarāyāṃ bahavo doṣāḥ pānabhojanakāritāḥ / tasmājjarāṃ na te rājangrahītumahamutsahe // bndp_2,68.33 // sitaśmaśrudharo dīno jarayā śithilīkṛtaḥ / valīsaṃtatagātraśca nirāśo durbalākṛtiḥ // bndp_2,68.34 // aśaktaḥ kāryakaraṇe paribūtastu yauvane / sahopavītibhiścaiva tāṃ jarāṃ nābhikāmaye // bndp_2,68.35 // saṃti te bahavaḥ putrā mattaḥ priyatarā nṛpa / pratigṛhṇantu dharmajña putramanyaṃ vṛṇīṣva vai // bndp_2,68.36 // sa evamukto yadunā dīvrakopasamanvitaḥ / uvāca vadatāṃ śreṣṭo jyeṣṭhaṃ taṃ garhayansutam // bndp_2,68.37 // āśramaḥ kastavānyo 'sti ko vā dharmavidhistava / māmanādṛtya durbuddhe yadahaṃ tava deśikaḥ // bndp_2,68.38 // evamuktvā yaduṃ rājā śaśāpainaṃ sa manyumān / yastvaṃ me tdṛdayājjāto vayaḥ svaṃ na prayacchasi // bndp_2,68.39 // tasmānna rājyabhāṅmūḍha prajā te vai bhaviṣyati / turvaso pratipadyasva pāpmānaṃ jarayā saha // bndp_2,68.40 // turvasuruvāca na kāmaye jarāṃ tāta kāmabhogapraṇāśinīm / jarāyāṃ bahavo doṣāḥ pānabhojana kāritāḥ // bndp_2,68.41 // tasmājjarāṃ na te rājangrahītumahamutsahe / yayātiruvāca yastvaṃ me tdṛdayājjāto vayaḥ svaṃ na prayacchasi // bndp_2,68.42 // tasmātprajānu vicchedaṃ turvaso tava yāsyati / saṃkīrṇeṣu ca dharmeṇa pratilomanareṣu ca // bndp_2,68.43 // piśitāśiṣu cānyeṣu mūḍha rājā bhaviṣyasi / gurudāraprasakteṣu tiryagyonigateṣu vā / vāsaste pāpa mleccheṣu bhaviṣyati na saṃśayaḥ // bndp_2,68.44 // sūta uvāca evaṃ tu turvasuṃśaptvā yayātiḥ sutamātmanaḥ // bndp_2,68.45 // śarmiṣṭhāyāḥ sutaṃ druhyumidaṃ vacanamabravīt / druhyo tvaṃ pratipadyasva varṇarūpavināśinīm // bndp_2,68.46 // jarā varṣasahasraṃvai yauvanaṃ svaṃ dadasva me / pūrṇe varṣasahasre te pratidāsyāmi yauvanam // bndp_2,68.47 // svaṃ cādāsyāmi bhūyo 'haṃ pāpmānaṃ jarayā saha / druhyuruvāca nāroheta rathaṃ nāśvaṃ jīrṇo bhuṅkte na ca striyam / na sukhaṃ cāsya bhavati na jarāṃ tena kāmaye // bndp_2,68.48 // yayātiruvāca yastvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi // bndp_2,68.49 // tasmāddruhyo priyaḥ kāmo na te saṃpatsyate kvacit / nauplavottarasaṃcārastava nityaṃ bhaviṣyati // bndp_2,68.50 // arājā rājavaṃśastvaṃ tatra nityaṃ vasiṣyasi / ano tvaṃ pratipādyasva pāpmānaṃ jarayā saha // bndp_2,68.51 // evaṃ varṣasahasraṃ tu careyaṃ yauvanena te / anuruvāca jīrṇaḥ śiśurivāśakto jarayā hyaśuciḥ sadā / na juhoti sa kāle 'gniṃ tāṃ jarāṃ nābhikāmaye // bndp_2,68.52 // yayātirūvāca / yastvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi // bndp_2,68.53 // jarādoṣa stvayokto 'yaṃ tasmāttvaṃ pratipatsyase / prajā ca yauvanaṃ prāptā vinaśiṣyatyano tava // bndp_2,68.54 // agnipraskandanaparāstvaṃ vāpyevaṃ bhaviṣyasi / pūro tvaṃ pratipadyasva pāpmānaṃ jarayā saha // bndp_2,68.55 // jarāvalī ca māṃ tāta palitāni ca paryayuḥ / kāvyasyośanasaḥ śāpānna ca tṛpto 'smiyauvane // bndp_2,68.56 // kañcitkālaṃ careyaṃ vai viṣayānvayasā tava / pūrṇe varṣasahasre te pratidāsyāmi yauvanam // bndp_2,68.57 // svaṃ caiva pratipatsye 'haṃ pāpmānaṃ jarayā saha / sūta uvāca evamuktaḥ pratyuvāca putraḥ pitaramañjasā // bndp_2,68.58 // yathā tu manyase tāta kariṣyāmi tathaiva ca / pratipatsye ca te rājanpāpmānaṃ jarayā saha // bndp_2,68.59 // gṛhāṇa yauvanaṃ mattaścara kāmānyathepsitān / jarayāhaṃ praticchanno vayorūpadharastava // bndp_2,68.60 // yauvanaṃ bhavate dattvā cariṣyāmi yathārthavat / yayātiruvāca pūro prīto 'smi bhadraṃ te prītaścedaṃ dadāmi te // bndp_2,68.61 // sarvakāmasamṛddhā te prajā rājye bhaviṣyati / sūta uvāca pūroranumato rājā yayātiḥ svajarāṃ tataḥ // bndp_2,68.62 // saṃkrāmayāmāsa tadā prāsādadbhārgavasya tu / gauraveṇātha vayasā yayātirnahuṣātmajaḥ // bndp_2,68.63 // prītiyukto naraśreṣṭhaścacāra viṣayānsvakān / yathākāmaṃ yathotsāhaṃ yathākālaṃ yathāsukham // bndp_2,68.64 // dharmāvirodhī rājendro yathāśakti sa eva hi / devānatarpayadyajñaiḥ pitṝñśrāddhaistathaiva ca // bndp_2,68.65 // dārānanugrahairiṣṭaiḥ kāmaiśca dvijasattamān / atithīnannapānaiśca vaiśyaṃśca paripālanaiḥ // bndp_2,68.66 // ānṛśaṃsyena śūdrāṃśca dasyūnsaṃnigraheṇa ca / dharmeṇa ca prajāḥ sarvā yathāvadanurañjayat // bndp_2,68.67 // yayātiḥ pālayāmāsa sākṣādindra ivāparaḥ / sa rājā siṃhavikrānto yuvā viṣayagocaraḥ // bndp_2,68.68 // avirodhena dharmasya cacāra sukhamuttamam / sa mārgamāṇaḥ kāmānāmataddoṣanidarśanāt // bndp_2,68.69 // viśvācyā sahito reme vaibrāje nandane vane / apaśyatsa yadā tānvai varddhamānānnṛpastadā // bndp_2,68.70 // gatvā pūroḥ sakāśaṃ vai svāṃ jarāṃ pratyapadyata / saṃprāpya sa tu tānkāmāṃstṛptaḥ khinnaśca pārthivaḥ // bndp_2,68.71 // kālaṃ varṣasahasraṃ vai sasmāra manujādhipaḥ / parisaṃkhyāya kāle ca kalāḥ kāṣṭhāstathaiva ca // bndp_2,68.72 // pūrṇaṃ matvā tataḥ kālaṃ pūruṃ putramuvāca ha / yathā sukhaṃ yathotsāhaṃ yathākālamarindama // bndp_2,68.73 // sevitā viṣayaḥ putra yauvanena mayā tava / pūro prīto 'smi bhadraṃ te gṛhāṇa tvaṃ svayauvanam // bndp_2,68.74 // rājyaṃ ca tvaṃ gṛhāṇedaṃ tvaṃ hi me priyakṛtsutaḥ / pratipede jarāṃ rājā yayātirnahuṣātmajaḥ // bndp_2,68.75 // yauvanaṃ pratipede ca pūruḥ svaṃ punarātmanaḥ / abhiṣektukāmaṃ ca nṛpaṃ pūruṃ putraṃ kanīyasam // bndp_2,68.76 // brāhmaṇapramukhā varṇā idaṃ vacanamabruvan / kathaṃ śukrasya naptāraṃ devayānyāḥ sutaṃ prabho // bndp_2,68.77 // jyeṣṭhaṃ yadumatikramya rājyaṃ dāsyasi pūrave / yadurjyeṣṭhastava suto jātastamanudaturvasuḥ // bndp_2,68.78 // śarmiṣṭhāyāḥ suto druhyustato 'nuḥ pūrureva ca / kathaṃ jyeṣṭhānatikramya kanīyānrājyamarhati / sutaḥ saṃbodhayāmastvāṃ dharmaṃ samanupālaya // bndp_2,68.79 // yayātiruvāca brāhmaṇapramukhā varṇāḥ sarve śṛṇvantu me vacaḥ // bndp_2,68.80 // jyeṣṭhaṃ prati yathā rājyaṃ na deyaṃ me kathañcana / mātāpitrorvacanakṛdvīraḥ putraḥ praśasyate // bndp_2,68.81 // mama jyeṣṭhena yadunā niyogo nānupālitaḥ / pratikūlaḥ pituryaśca na sa putraḥ satāṃmataḥ // bndp_2,68.82 // sa putraḥ putravadyaśca varttate pitṛmātṛṣu / yadunāhamavajñātastathā turvasunāpi ca // bndp_2,68.83 // druhyunā cānunā caiva mayyavajñā kṛtā bhṛśam / pūruṇā tu kṛtaṃ vākyaṃ mānitaśca viśeṣataḥ // bndp_2,68.84 // kanīyānmama dāyādo jarā yena dhṛtā mama / sarve kāmā mama kṛtāḥ pūruṇā puṇyakāriṇā // bndp_2,68.85 // śukreṇa ca varo dattaḥ kāvyenośanasā svayam / putro yastvānuvartteta sa rājā tu mahāmate // bndp_2,68.86 // prajā ūcuḥ bhavato 'numato 'pyevaṃ pūrū rājye 'bhiṣicyatām / yaḥ putro guṇasaṃpanno mātāpitrorhitaḥ sadā // bndp_2,68.87 // sarvamarhati kalyāṇaṃ kanīyānapi sa prabhuḥ / arhe 'sya pūrū rājyasya yaḥ priyaḥ priyakṛttava // bndp_2,68.88 // varadānena śukrasya na śakyaṃ vaktumuttaram / paurajāna padaistuṣṭairityukte nāhuṣastadā // bndp_2,68.89 // abhiṣicya tataḥ pūruṃ sa rājye sutamātmanaḥ / diśi dakṣiṇapūrvasyāṃ turvasuṃ tu nyaveśayat // bndp_2,68.90 // dakṣiṇāparato rājā yaduṃ jyeṣṭhaṃ nyaveśayat / pratīcyāmuttarasyāṃ ca druhyuṃ cānuṃ ca tāvubhau // bndp_2,68.91 // saptadvīpāṃ yayātistu jitvā pṛthvīṃ sasāgarām / vyabhajatpañcadhā rājā putrebhyo nāhuṣastadā // bndp_2,68.92 // tairiyaṃ pṛthivī sarvā saptadvīpā sapattanā / yathāpradeśaṃ dharmajñairdharmeṇa pratipānyate // bndp_2,68.93 // evaṃ vibhajya pṛthivīṃ putrebhyo nāhuṣastadā / putrasaṃkrāmitaśrīstu prītimā nabhavannṛpaḥ // bndp_2,68.94 // dhanurnyasya pṛṣatkāṃśca rājyaṃ caiva suteṣu tu / prītimānabhavadrājā bhāramāveśya bandhuṣu // bndp_2,68.95 // atra gāthā mahārājñā purā gītā yayātinā / yābhiḥ pratyāharetkāmātkūrmauṃ'gānīva sarvaśaḥ // bndp_2,68.96 // na jātu kāmaḥ kāmānamupabhogena śāmyati / haviṣā kṛṣṇavartmeva bhūya evābhivarddhate // bndp_2,68.97 // yatpṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ / nālamekasya tatsarvamiti paśyanna muhyati // bndp_2,68.98 // yadā na kurute bhāvaṃ sarvabhūteṣvamaṅgalam / karmaṇā manasā vācā brahma saṃpadyate tadā // bndp_2,68.99 // yadā parānna bibheti yadānyasmānna bibhyati / yadā necchati na dveṣṭi brahma saṃpadyate tadā // bndp_2,68.100 // yā dustyajā durmatibhiryā na jīryati jīryataḥ / yaiṣā prāṇāntiko rogastāṃ tṛṣṇāṃ tyajataḥ sukham // bndp_2,68.101 // jīryanti jīryataḥ keśā dantā jīryanti jīryataḥ / jīvitāśā dhanāśā ca jīryato 'pi na jīryati // bndp_2,68.102 // yacca kāmasukhaṃ loke yaccha divyaṃ mahatsukham / kṛṣṇākṣayasukhasyaitatkalāṃ narhanti ṣoḍaśīm // bndp_2,68.103 // evamuktvā sa rājarṣiḥ sadāraḥ prasthito vanam / bhṛgutuṅge tapastaptvā tatraiva ca mahāyaśāḥ // bndp_2,68.104 // pālayitvā vrataṃ cārṣaṃ tatraiva svarga māptavān / tasya vaṃśāstu pañcaite puṇyā devarṣisatkṛtāḥ // bndp_2,68.105 // yairvyāptā pṛthivī kṛtsnā sūryasyeva gabhastibhiḥ / dhanyaḥ prajāvā nāyuṣmānkīrttimāṃśca bhavennaraḥ // bndp_2,68.106 // yayāteścāritaṃ sarvaṃ paṭhañchṛṇvandvijottamāḥ // bndp_2,68.107 //iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamabhāge tṛtīya upoddhātapāde aṣṭaṣaṣṭitamo 'dhyāyaḥ // 68// sūta uvāca yadorvaṃśaṃ pravakṣyāmi jyeṣṭhasyottamatejasaḥ / vistareṇānupūrvyā ca gadato me nibodhata // bndp_2,69.1 // yadoḥ putrā babhūvurhi pañca devasutopamāḥ / sahasrajidatha śreṣṭhaḥ kroṣṭurnīloñjiko laghuḥ // bndp_2,69.2 // sahasrajitsutaḥ śrīmāñchatajinnāma pārthivaḥ / śatajittanayāḥ khyātastrayaḥ paramadhārmikāḥ // bndp_2,69.3 // haihayaśca hayaschaiva rājā veṇu hayastathā / haihayasya tu dāyādo dharmanetra iti śrutaḥ // bndp_2,69.4 // dharmanetrasya kuntistu saṃkṣeyastasya cātmajaḥ / saṃjñeyasya tu dāyādo mahiṣmānnāma pārthivaḥ // bndp_2,69.5 // āsīnmahiṣmataḥ putro bhadramenaḥ pratāpavān / vārāṇasyadhipo rājā kathitaḥ pūrva eva hi // bndp_2,69.6 // bhadra senasya dāyādo durmado nāma pārthivaḥ / durmadasyasuto dhīmānkanako nāma viśrutaḥ // bndp_2,69.7 // kanakasya tu dāyādāścatvāro lokaviśrutāḥ / kṛtavīryaḥ kṛtāgniśca kṛtavarmā tathaiva ca // bndp_2,69.8 // kṛtaujāśca caturtho 'bhūtkṛtavīryātmajor'junaḥ / jajñe bāhusahasreṇa saptadvīpeśvaro nṛpaḥ // bndp_2,69.9 // sa hi varṣāyutaṃ taptvā tapaḥ paramaduścaram / dattamārādhayāmāsa kārttavīryo 'trisaṃbhavam // bndp_2,69.10 // tasmai datto varānprādācca turo bhūritejasaḥ / pūrvaṃ bāhusahasraṃ tu sa vavre prathamaṃ varam // bndp_2,69.11 // adharmaṃ dhyāyamānasya sahasāsmānnivāraṇam / dharmeṇa pṛthivīṃ jitvā dharmeṇaivānupālanam // bndp_2,69.12 // saṃgrāmāṃstu bahuñjitvā hatvā cārīnsahasraśaḥ / saṃgrāme yudhyamānasya vadhaḥ syātpradhane mama // bndp_2,69.13 // teneyaṃ pṛthivī kṛtsnā saptadvīpā sapattanā / saptodadhiparikṣiptā kṣatreṇa vidhinā jitā // bndp_2,69.14 // tasya bāhusahasraṃ tu yudhyataḥ kilayogataḥ / yogo yogeśvarasyeva prādurbhavati māyayā // bndp_2,69.15 // tena saptasu dvīpeṣu saptayajñaśatāni vai / kṛtāni vidhinā rājñā śrūyate munisattamāḥ // bndp_2,69.16 // sarve yajñā mahābāhostasyāmanbhūritejasaḥ / sarve kāñcanavedīkāḥ sarve yūpaiśca kāñcanaiḥ // bndp_2,69.17 // sarvairdevairmahābhāgai rvimānasthairalaṅkṛtāḥ / gandharvairapsarobhiśca nityamevopaśobhitāḥ // bndp_2,69.18 // tasya rājño jagau gāthāṃ gandharvo nāradastadā / caritaṃ tasya rājarṣermahimānaṃ nirīkṣya ca // bndp_2,69.19 // na nūnaṃ kārttavīryasya gatiṃ yāsyanti mānavāḥ / yajñairdānaistapobhiśca vikrameṇa śrutena ca // bndp_2,69.20 // dvīpeṣu saptasu sa vai dhanvī khaḍgī śārāsanī / rathī rājā sānucaro yogāccaivānudṛśyate // bndp_2,69.21 // anaṣṭadravyatā cāsīnna kleśo na ca vibhramaḥ / prabhāveṇa mahārājñaḥ prajā dharmeṇa rakṣitaḥ // bndp_2,69.22 // pañcāśītisahasrāṇi varṣāṇāṃ sa narādhipaḥ / sa sarvaratnabhāksa mrāṭ cakravartī babhūva ha // bndp_2,69.23 // sa eṣa paśupālo 'bhūtkṣetrapālastathai va ca / sa eva vṛṣṭyā parjanyo yogitvādarjuno 'bhavat // bndp_2,69.24 // sa ve bāhusahasreṇa jyāghātakaṭhinena ca / bhāti raśmisahasreṇa śāradenaiva bhāskaraḥ // bndp_2,69.25 // sa hi nāgasahakreṇa māhiṣmatyāṃ narādhipaḥ / karkoṭakasabhāṃ jitvā purīṃ tatra nyaveśayat // bndp_2,69.26 // sa vai vegaṃ samudrasya prāvṛṭkāleṃbujekṣaṇaḥ / krīḍanneva sukhodvignaḥ prāvṛṭkālaṃ cakāra ha // bndp_2,69.27 // lulitā krīḍatā tena hemasragdāmamālinī / ūrmimuktārttasannādā śaṅkitābhyeti narmadā // bndp_2,69.28 // purā bhuja sahasreṇa sa jagāhe mahārmavam / cakārodvṛttavelaṃ tamakāle mārutoddhatam // bndp_2,69.29 // tasya bāhusahasreṇa kṣobhyamāṇe mahodadhau / bhavanti līnā niśceṣṭāḥ pātālasthā mahāsurāḥ // bndp_2,69.30 // cūrṇīkṛtamahāvīcilīnamīnamahāviṣam / patitāviddhaphenaughamāvarttakṣiptadussaham // bndp_2,69.31 // cakāra kṣobhayanrājā doḥsahasreṇa sāgaram / devāsuraparikṣiptaṃ kṣīrodamiva sāgaram // bndp_2,69.32 // mandarakṣobhaṇabhrāntamamṛtotpatti hetave / sahasā vidrutā bhītā bhīmaṃ dṛṣṭvā nṛpottamam // bndp_2,69.33 // niścitaṃ natamūrddhāno babhūvuśca mahoragāḥ / sāyāhne kadalīkhañca nivātestamitā iva // bndp_2,69.34 // jyāmāropya dṛḍhe cāpe sāyakaiḥ pañcabhiḥ śataiḥ / laṅkeśaṃ mohayitvā tu sabalaṃ rāvaṇaṃ balāt // bndp_2,69.35 // nirjitya vaśamānīya māhiṣmatyāṃ babandha tam / tato gatvā pulastyastamarjunaṃ ca prasādhayat // bndp_2,69.36 // mumoca rājā paulastyaṃ pulastyenā nuyācitaḥ / tasya bāhusahasrasya babhūva jyātalasvanaḥ // bndp_2,69.37 // yugānteṃbudavṛndasya sphuṭitasyāśaneriva / aho mṛdhe mahāvīryo bhārgavastasya yo 'cchinat // bndp_2,69.38 // mṛdhe sahasraṃ bāhunāṃ hematālavanaṃ yathā / tṛṣitena kadācitsa bhikṣitaścitrabhānunā // bndp_2,69.39 // saptadvīpāṃścitrabhānoḥ prādadbhikṣāṃ viśāṃpatiḥ / purāṇi ghoṣāngrāmāṃśca pattanāni ca sarvaśaḥ // bndp_2,69.40 // jajvāla tasya bāṇeṣu citrābhānurdidhakṣayā / sa tasya puruṣendrasya pratāpena mahāyaśāḥ // bndp_2,69.41 // dadāha kārttavīryasya śailāṃścāpi vanāni ca / sa śūnyamāśramaṃ sarvaṃ varuṇasyātmajasya vai // bndp_2,69.42 // dadāha savanāṭopaṃ citrabhānuḥ sa haihayaḥ / yaṃ lebhe varuṇaḥ putraṃ purā bhāsvantamuttamam // bndp_2,69.43 // vasiṣṭhanāmā sa muniḥ khyāta āpava ityuta / tatrāpavastadā krodhādarjunaṃ śaptavānvibhuḥ // bndp_2,69.44 // yasmānnavarjitamidaṃ vanaṃ te mama haihaya / tasmātte duṣkaraṃ karma kṛtamanyo haniṣyati // bndp_2,69.45 // arjuno nāma kainteyaḥ sa ca rājā bhaviṣyati / arjunaṃ ca mahāvīryo rāmaḥ praharatāṃ varaḥ // bndp_2,69.46 // chittvā bāhusahasraṃ vai pramathya tarasā balī / tapasvī brāhmaṇaścaiva vadhiṣyati mahābalaḥ // bndp_2,69.47 // tasya rāmastadā hyāsīnmṛtyuḥ śāpena dhīmataḥ / rājñā tena varaścaiva svayameva vṛtaḥ purā // bndp_2,69.48 // tasya putraśataṃ tvāsītpañca tatra mahārathāḥ / kṛtāstrā balinaḥ śūrā dharmātmāno yaśasvinaḥ // bndp_2,69.49 // śūraśca śūrasenaśca vṛṣāsyo vṛṣa eva ca / jayadhvajo vaṃśakarttā avantiṣu viśāṃpatiḥ // bndp_2,69.50 // jayadhvajasya putrastu tālajaṅghaḥ pratāpavān / tasya putraśataṃ tvevaṃ tālajaṅghā itiśrutam // bndp_2,69.51 // teṣāṃ pañca gaṇāḥ khyātā haihayānāṃ mahātmanām / vītihotrāśca saṃjātā bhojāścāvantayastathā // bndp_2,69.52 // tuṇḍikerāśca vikrāntāstālajaṅghāstathaiva ca / vītihotrasutaścāpi ananto nāma pārthivaḥ // bndp_2,69.53 // durjayastasya putrastu babhūvāmitrakarśanaḥ / anaṣṭa dravyatā caiva tasya rājño babhūva ha // bndp_2,69.54 // prabhāveṇa mahārājaḥ prajāstāḥ paryapālayat / na tasya vittanāśaḥ syānnaṣṭaṃ pratilabhecca saḥ // bndp_2,69.55 // kārttavīryasya yo janma kathayediha dhīmataḥ / varddhante vibhavāśśaśvaddharmaścāsya vivarddhate // bndp_2,69.56 // yathā yaṣṭā yathā dātā tathā svarge mahīpate // bndp_2,69.57 // iti śrībrahmāṇḍe mahopurāṇe vāyuprokte madhyamabhāge tṛtīya upoddhātapāde bhārgavacarite kārttavīryasaṃbhavo nāma ekonasaptatitamo 'dhyāyaḥ ṛṣaya ūcuḥ kimarthaṃ tu vanaṃ dagdhamāpavasya mahātmanaḥ / kārttavīryeṇa vikramya tannaḥ prabrūhi pṛcchatām // bndp_2,70.1 // rakṣitā satu rājarṣiḥ prajānāmiti naḥ śrutam / kathaṃ sarakṣitā bhūtvā nāśayeta tapovanam // bndp_2,70.2 // [verses 2,70.3 - 49 not available at present] sūta uvāca sāttvatājjajñire putrāḥ kauśalyāyāṃ mahābalāḥ / bhajamāno bhajirddivyo vṛṣṇirdevāvṛdho 'ndhakaḥ // bndp_2,71.1 // mahābhojaśca vikhyāto brahmaṇyassatyasaṃgaraḥ / teṣāṃ hi sargāścatvāraḥ śṛṇudhvaṃ vistareṇa vai // bndp_2,71.2 // bhajamānasya sṛṃjayyo bāhyakā copavāhyakā / sṛṃja yasya sute dve tu bāhyake te udāvahat // bndp_2,71.3 // tasya bhārye bhaginyau te prasūte tu sutānbahūn / nimlociḥ kiṅkaṇaścaiva dhṛṣṭiḥ para purañjayaḥ // bndp_2,71.4 // te bāhyakāyā sṛṃjayyā bhajamānādvijajñire / ayutājitsahasrājicchatājiditi nāmataḥ // bndp_2,71.5 // bāhyakāyāṃ bhaginyāṃ te bhajamānādvijajñire / teṣāṃ devāvṛdho rājā cacāra paramaṃ tapaḥ / putraḥ sarvaguṇopeto mama bhūyāditi sma ha // bndp_2,71.6 // saṃyojyā tmānamevaṃ sa parṇāśajalamaspṛśat // bndp_2,71.7 // sā copasparśanāttasya cakāra priyamāpagā / kalyāṇatvānnarapatestasya sā nimnagottamā // bndp_2,71.8 // cintayābhiparītāṅgī jagāmātha viniścayam / nābhigacchāmi tāṃ nārīṃ yasyāmevaṃvidhaḥ sutaḥ // bndp_2,71.9 // bhavetsarvaguṇopeto rājño devāvṛdhasya hi / tasmādasya svayaṃ cāhaṃ bhavāmyadya sahavratā // bndp_2,71.10 // jajñe tasyāḥ svayaṃ hṛtstho bhāvastasya yatheritaḥ / atha bhūtvā kumārī tu sā cintāparameva ca // bndp_2,71.11 // varayāmāsa rājānaṃ tāmiyeṣa sa pārthivaḥ / tasyāmādhatta garbhe sa tejasvinamudā radhīḥ // bndp_2,71.12 // atha sā navame māsi suṣuve saritā varā / putraṃ sarvaguṇopetaṃ babhruṃ devāvṛdhattadā // bndp_2,71.13 // tatra vaṃśe purāṇajñā gāthāṃ gāyanti vai dvijāḥ / guṇāndevāvṛdhasyāpi kīrtayanto mahātmanaḥ // bndp_2,71.14 // yathaiva śṛṇumo dūrātsapaṃśyāmastathāntikāt / babhruḥ śreṣṭho manuṣyāṇāṃ devairdevāvṛthaḥ samaḥ // bndp_2,71.15 // puruṣāḥ pañcaṣaṣṭiśca sahasrāṇi ca saptatiḥ / yemṛtatvamanuprāptā babrordevāvṛdhādapi // bndp_2,71.16 // yajvā dānapatirdhīro brahmaṇyaḥ satyavāgbudhaḥ / kīrttimāṃśca mahābhojaḥ sāttvatānāṃ mahārathaḥ // bndp_2,71.17 // tasyānvavāyaḥ sumahānbhojā ye bhuvi viśrutāḥ / gāndhārī caiva mādrī ca dhṛṣṭairbhārye babhūvatuḥ // bndp_2,71.18 // gāndhārī janayāmāsa sumitraṃ mitranandanam / sādrī yudhājitaṃ putraṃ tato mīḍhvāṃsameva ca // bndp_2,71.19 // anamitraṃ śinaṃ caiva tābubhau puruṣottamau / anamitrasuto nighno nighnasya dvau babhūvatuḥ // bndp_2,71.20 // prasenaśca mahābhāgaḥ satrājicca sutābubhau / tasya satrājitaḥ sūryaḥ sakhā prāṇasamo 'bhavat // bndp_2,71.21 // sa kadācinniśāpāye rathena rathināṃ varaḥ / toyaṃ kūlātsamuddhartumupasthātuṃ yayauravim // bndp_2,71.22 // tasyopatiṣṭhataḥ sūryaṃ vivasvānagrataḥ sthitaḥ / suspaṣṭamūrttirbhagavāṃstejomaṇḍalavānvibhuḥ // bndp_2,71.23 // atha rājā vivasvantamuvāca sthitamagrataḥ / yathaiva vyomni paśyāmi tvāmahaṃ jyotiṣāṃ pate // bndp_2,71.24 // tejomaṇḍalinaṃ caiva tathaivāpyagrataḥ sthitam / ko viśeṣo vivasvaṃste sakhyenopagatasya vai // bndp_2,71.25 // etacchrutvā sa bhagavānmaṇiratnaṃ syamantakam / svakaṇṭhādavamucyātha babandha nṛpatestadā // bndp_2,71.26 // tato vigrahavantaṃ taṃ dadarśa nṛpatistadā / prītimānatha taṃ dṛṣṭvā muhūrttaṃ kṛtavānkathām // bndp_2,71.27 // tamabhiprasthitaṃ bhūyo vivasvantaṃ sa satrajit / provācāgnisavarṇaṃ tvāṃ yena lokaḥ prapaśyati // bndp_2,71.28 // tadetanmaṇiratnaṃ me bhagavandātumarhasi / syamaṃ takaṃ nāmamaṇiṃ dattavāṃstasya bhāskaraḥ // bndp_2,71.29 // sa tamāmucya nagarīṃ praviveśa mahīpatiḥ / vismāpayitvātha tataḥ purīmantaḥpuraṃ yayau // bndp_2,71.30 // sa prasenāya taddivyaṃ maṇiratnaṃ syamantakam / dadau bhrātre narapatiḥ premṇā satrājiduttamam // bndp_2,71.31 // syamantako nāma maṇiryasminrāṣṭre sthito bhavet / kāmavarṣī ca parjanyo na ca vyādhibhayaṃ tathā // bndp_2,71.32 // lipsāṃ cakre prasenāttu maṇiratnaṃ syamantakam / govindo na ca taṃ lebhe śakto 'pi na jahāra ca // bndp_2,71.33 // kadhācinmṛgayāṃ yātaḥ prasenastena bhūṣitaḥ / syamantakakṛte siṃhādvadhaṃ prāpa sudāruṇam // bndp_2,71.34 // jāṃbavānṛkṣarājastu taṃ siṃhaṃ nijaghāna vai / ādāya ca maṇiṃ divyaṃ svabilaṃ praviveśa ha // bndp_2,71.35 // tatkarma kṛṣṇasya tato vṛṣṇyandhakamahattarāḥ / maṇiṃ gṛdhnostu manvānāstameva viśaśaṅkire // bndp_2,71.36 // mithyāpavādaṃ tebhyastaṃ balavānarisūdanaḥ / amṛṣyamāṇo bhagavānvanaṃ sa vicacāra ha // bndp_2,71.37 // sa tu proseno mṛgayāmacaradyatra cāpyatha / prasenasya padaṃ grāhyaṃ puraṃ paurāptakāribhiḥ // bndp_2,71.38 // ṛkṣavantaṃ girivaraṃ vindhyaṃ ca nagamuttamam / anveṣayatpariśrāntaḥ sa dadarśa mahāmanāḥ // bndp_2,71.39 // sāśvaṃ hataṃ prasenaṃ taṃ nāvindattatra vai maṇim / atha siṃhaḥ prasenasya śarīrasyāvidūrataḥ // bndp_2,71.40 // ṛkṣeṇa nihato dṛṣṭaḥ padairṛkṣasya sūcitaḥ / padairanveṣayāmāsa guhāmṛkṣasya yādavaḥ // bndp_2,71.41 // mahatyantarbile vāṇīṃ śaśrāva pramaderitām / dhātryā kumāramādāya sutaṃ jāṃbavato dvijāḥ / krīḍayantyātha maṇinā mārodīrityudīritam // bndp_2,71.42 // dhātryuvāca prasenamavadhītsiṃhaḥ siṃho jāṃbavatā hataḥ // bndp_2,71.43 // sukumāraka māro dīstava hyeṃ syamantakaḥ / vyaktīkṛtaśca śabdaḥ sa tūrṇaṃ cāpi yayau bilam // bndp_2,71.44 // apaśyacca bilābhyāśe prasena mavadāritam / praviśya cāpi bhagavānsa ṛkṣabilamañjasā // bndp_2,71.45 // dadarśa ṛkṣarājānaṃ jāṃbavantamudāradhīḥ / yuyudhe vāsudevastu bile jāṃbavatā saha // bndp_2,71.46 // bāhubhyāmeva govindo divasānekaviṃśatim / praviṣṭe ca bilaṃ kṛṣṇe vasudevāpurassarāḥ // bndp_2,71.47 // punardvāravatīṃ caitya hataṃ kṛṣṇaṃ nyavedayan / vāsudevastu nirjitya jāṃbavantaṃ mahābalam // bndp_2,71.48 // lebhe jāṃbavantīṃ kanyāmṛkṣarājasya sammanām / bhagavattejasā grasto jāṃbavāṃnprasabhaṃ maṇim // bndp_2,71.49 // sutāṃ jāṃbavatīmāśu viṣvaksenāya dattavān / maṇiṃ syamantakaṃ caiva jagrahātmaviśuddhaye // bndp_2,71.50 // anunīyarkṣarājaṃ taṃ niryayau ca tadā bilāt / evaṃ sa maṇimāhṛtya viśodhyātmānamātmanā // bndp_2,71.51 // dadau satrājite ratnaṃ maṇiṃ sāttvatasannidhau / kanyāṃ punarjāṃbavatīmuvāha madhusūdanaḥ // bndp_2,71.52 // tasmānmithyābhiśāpāttu vyaśudhyanmadhusūdanaḥ / imāṃ mithyābhiśaptiṃ yaḥ kṛṣṇasyeha vyapohitām // bndp_2,71.53 // veda mithyābhiśaptiṃ sa nābhispṛśati karhicit / daśa tvāsansatrajito bhāryāstasyāyutaṃ sutāḥ // bndp_2,71.54 // khyātimantastrayasteṣāṃ bhaṅgakārastu pūrvajaḥ / vīro vātapatiścaiva tapasvī ca bahupriyaḥ // bndp_2,71.55 // atha vīramatī nāma bhaṅgakārasya tu prasūḥ / suṣuve sā kumārīstu tisro rūpaguṇānvitāḥ // bndp_2,71.56 // satyabhāmottamā strīṇāṃ vratinī ca dṛḍhavratā / tathā tapasvinī caiva pitā kṛṣṇaya tāṃ dadau // bndp_2,71.57 // na ca satrājitaḥ kṛṣṇo maṇiratnaṃ syamantakam / ādatta tadupaśrutya bhojena śatadhanvanā // bndp_2,71.58 // tadā hi prārthayāmāsa satyabhāmāmaninditām / akrūro dhanamanvicchanmaṇiṃ caiva syamantakam // bndp_2,71.59 // satrājitaṃ tato itvā śatadhanvā mahābalaḥ / rātrau taṃ maṇimādāya tato 'krūrāya dattavān // bndp_2,71.60 // akrūrastu tadā ratnamādāya sa nararṣabhaḥ / samayaṃ kārayāñcakre bodhyo nānyasya cetyuta // bndp_2,71.61 // vayamabhyupayotsyāmaḥ kṛṣṇena tvāṃ pradharṣitam / mama vai dvārakā sarvā veśe tiṣṭhatya saṃśayam // bndp_2,71.62 // hate pitari duḥkhārttā satyabhāmā yaśasvinī / prayayau rathamāruhya nagaraṃ vāraṇāvatam // bndp_2,71.63 // satyabhāmā tu tadvṛttaṃ bhojasya śatadhanvanaḥ / bharturnivedya duḥkhārttā pārśvasthāśrūṇyavarttayat // bndp_2,71.64 // pāṇḍavānāṃ tu dagdhānāṃ hariḥ kṛtvodakakriyām / kalyārthe caiva bhrātṝṇāṃ nyayojayata sātyakim // bndp_2,71.65 // tatastvaritamāgatya dvārakāṃ madhusūdanaḥ / pūrvajaṃ halinaṃ śrīmānidaṃ vacanamabravīt // bndp_2,71.66 // hataḥ prasenaḥ siṃhena satrājicchatadhanvanā / syamantako mārgaṇīyastasya prabhurahaṃ prabho // bndp_2,71.67 // tahāroha rathaṃ śīghraṃ bhojaṃ hatvā mahābalam / syamantakaṃ mahābāho sāmānyaṃ vo bhaviṣyati // bndp_2,71.68 // tataḥ pravṛtte yuddhe tu tumule bhojakṛṣṇayoḥ / śatadhanvā tamakrūramavaikṣatsarvato diśam // bndp_2,71.69 // anālabdhāvahārau tu kṛtvā bhojajanārddanau / śakto 'pi śāṭhyāddhārdikyo nākrūro 'bhyupapadyata // bndp_2,71.70 // apayote tato buddhiṃ bhūyaścakre bhayānvitaḥ / yojanānāṃ śataṃ sāgraṃ hṛdayā pratyapadyata // bndp_2,71.71 // vikhyātā hṛdayā nāma śatayojanagāminī / bhojasya vaḍavā divyā yayā kṛṣṇamayodhayat // bndp_2,71.72 // kṣīṇāṃ javena tdṛdayāmadhvanaḥ śatayojane / dṛṣṭvā rathasya tāṃ vṛddhiṃ śatadhanvā samudravat // bndp_2,71.73 // tatastasyā hayāyāstu śramātkhedācca vai dvijāḥ / khamutpeturatha prāṇāḥ kṛṣṇo rāmamathābravīt // bndp_2,71.74 // tiṣṭhasveha mahābāho dṛṣṭadoṣā mayā hayī / padbhyāṃ gatvā hariṣyāmi maṇiratnaṃ syamantakam // bndp_2,71.75 // padbhyāmeva tato gatvā śatadhanvānamacyutaḥ / mithilopavane taṃ vai jaghāna paramāstravit // bndp_2,71.76 // syamantakaṃ na cāpaśyaddhatvā bhojaṃ mahābalam / nivṛttaṃ cābra vītkṛṣṇaṃ ratnaṃ dehīti lāṅgalī // bndp_2,71.77 // nāstīti kṛṣṇaścovāca tato rāmo ruṣānvitaḥ / dhikchabdapūrvamasakṛtpratyuvāca janārddanam // bndp_2,71.78 // bhātṛtvānmarṣayāmveṣa svasti te 'stu vrajāmyaham / kṛtyaṃ na me dvārakayā na tvayā na ca vṛṣṇibhiḥ // bndp_2,71.79 // praviveśa tato rāmo mithilāmarimarddanaḥ / sarvakāmairupahṛtairmaithilenaiva pūjitaḥ // bndp_2,71.80 // etasminneva kāle tu babhrurmatimatāṃ varaḥ / nānārūpānkratūnsarvā nājahāra nirargalān // bndp_2,71.81 // dīkṣāmayaṃ sakavacaṃ rakṣārthaṃ praviveśa ha / syamantakakṛte prājño kāndinījo mahāmanāḥ // bndp_2,71.82 // akūra yajñā iti te khyātāstasya mahātmanaḥ / bahvannadakṣiṇāḥ sarve sarvakāmapradāyinaḥ // bndp_2,71.83 // atha duryodhano rājā gatvātha mithilāṃ prabhuḥ / gadāśikṣāṃ tato divyāṃ balabhadrādavāptavān // bndp_2,71.84 // prasādya tu tato rāmo vṛṣṇyandhakamahārathaiḥ / ānīto dvārakāmeva kṛṣṇena ca mahātmanā // bndp_2,71.85 // akrūraścāndhakaiḥ sārddhamathāyātpuruṣarṣabhaḥ / yuddhe hatvā tu śatrughnaṃ saha bandhumatā balī // bndp_2,71.86 // suyajñatanayāyāṃ tu narāyāṃ narasattamau / bhaṅgakārasya tanayau viśrutau sumahābalau // bndp_2,71.87 // jajñāteṃ'dhakamukhyasya śakraghno bandhumāṃśca tau / vadhe ca bhaṅgakārasya kṛṣṇo na prītimānabhūt // bndp_2,71.88 // jñātibhedabhayādbhītastamubekṣitavānatha / apayāte tato 'krūre nāvarṣatpākaśāsanaḥ // bndp_2,71.89 // anāvṛṣṭyā hataṃ rāṣṭramabhavadbahudhā yataḥ / tataḥ prasādayāmāsurakrūraṃ kukurāndhakāḥ // bndp_2,71.90 // punardvāravatīṃ prāpte tadā dānapatau tathā / pravavarṣa sahasrākṣaḥ kukṣau jalanidhestataḥ // bndp_2,71.91 // kanyāṃ vai vāsudevāya svasāraṃ śīlasaṃmatām / akrūraḥ pradadau śrīmānprītyarthaṃ munipuṅgavāḥ // bndp_2,71.92 // atha vijñāya yogena kṛṣṇo babhrugataṃ maṇim / sabhāmadhye tadā prāha tamakrūraṃ janārddanaḥ // bndp_2,71.93 // yattadratnaṃ maṇivaraṃ tava hastagataṃ prabho / tatprayaccha svamānārha mayi mānāryakaṃ kṛthāḥ // bndp_2,71.94 // ṣaṣṭivarṣagate kāle yadroṣo 'bhūttadā mama / susaṃrūḍho 'sakṛtprāptastadā kālātyayo mahān // bndp_2,71.95 // tataḥ kṛṣṇasya vacanātsarvasāttvatasaṃsadi / pradadau taṃ maṇiṃ babhrurakleśena mahāmatiḥ // bndp_2,71.96 // tatastamārjavaprāptaṃ babhrorhastādarindamaḥ / dadau hṛṣṭamanāstuṣṭastaṃ maṇiṃ babhrave punaḥ // bndp_2,71.97 // sa kṛṣṇahastātsaṃprāpya maṇiratnaṃ syamantakam / ābadhya gāndinīputro virarājāṃśumāniva // bndp_2,71.98 // imāṃ mithyābhiśāptiṃ yo viśuddhimapi cottamām / veda mithyābhiśaptiṃ sa na labheta kathañcana // bndp_2,71.99 // anamitrācchinirjajñe kaniṣṭhādvṛṣṇinandanāt / satyavānsatyasaṃpannaḥ satyakastasya cātmajaḥ // bndp_2,71.100 // sātyakiryuyudhānaśca tasya bhūtiḥ suto 'bhavat / bhūteryugandharaḥ putra iti bhautyaḥ prakīrttitaḥ // bndp_2,71.101 // māḍyāḥ sutasya jajñe tu suto vṛṣṇiryudhājitaḥ / jajñāte tanayau vṛṣṇeḥ śvaphalkaścitrakaśca yaḥ // bndp_2,71.102 // śvaphalkastu mahārājo dharmātmā yatra vartate / nāsti vyādhibhayaṃ tatra na cāvṛṣṭibhayaṃ tathā // bndp_2,71.103 // kādācitkāśirājasya vibhostu dvijasattamāḥ / trīṇi varṣāṇi viṣaye nāvarṣatpākaśāsanaḥ // bndp_2,71.104 // sa tatravāsayāmāsa śvaphalkaṃ paramārcitam / śvaphalkaparivāsena prāvarṣatpākaśāsanaḥ // bndp_2,71.105 // śvaphalkaḥ kāśirājasya sutāṃ bhāryāmavindata / gāndinīṃnāma gāṃ sā hi dadau viprāya nityaśaḥ // bndp_2,71.106 // sā māturudarasthā vai bahūnvarṣaśātānkila / nivasaṃtī na vai jajñe garbhasthāṃ tāṃ pitābravīt // bndp_2,71.107 // jāyasva śīghraṃ bhadraṃ te kimarthaṃ vāpi tiṣṭhasi / provāca cainaṃ garbhasthā sā kanyā gāṃ dine dine // bndp_2,71.108 // yadi dadyāstato garbhādbahiḥ syāṃ hāyanaistribhiḥ / tathetyuvāca tāṃ tasyāḥ pitā kāmamapūrayat // bndp_2,71.109 // dātā yajvā ca śuraśca śrutavānatithipriyaḥ / tasyāḥ putraḥ smṛto 'krūraḥ śvāphalko bhūridakṣiṇaḥ // bndp_2,71.110 // upamaṅgustathā maṅgurmṛduraścārimejayaḥ / girirakṣastato yakṣaḥ śatrughno 'thārimardanaḥ // bndp_2,71.111 // dharmavṛddhaḥ sukarmā ca gandhamādastathāparaḥ / āvāhaprativāhau ca vasudevā varāṅganā // bndp_2,71.112 // akrūrādaugrasenyāṃ tu sutau dvau kulanandinau / devavānupadevaśca jajñāte devasaṃnibhau // bndp_2,71.113 // citrakasyābhavanputrāḥ pṛthurvipṛthureva ca / aśvagrīvo 'śvavāhaśca supārśvakagaveṣaṇau // bndp_2,71.114 // ariṣṭanemiraśvāsyaḥ suvārmā varmabhṛttathā / abhūmirbahubhūmiśca śraviṣṭhāśravaṇe striyau // bndp_2,71.115 // satyakātkāśiduhitā lebhe yā caturaḥ sutān / kukuraṃ bhajamānaṃ ca śuciṃ kaṃbala barhiṣam // bndp_2,71.116 // kukurasya suto vṛṣṇirvṛṣṇestu tanayo 'bhavat / kapotaromā tasyātha vilomābhavadātmajaḥ // bndp_2,71.117 // tasyāsīttuṃburusakhā vidvānputroṃ'dhakaḥ kila / khyāyate yasya nāmānyaccandanodakadundubhiḥ // bndp_2,71.118 // tasyābhijittataḥ putra utpannastu punarvasuḥ / aśvamedhaṃ tu putrārthamājahāra narottamaḥ // bndp_2,71.119 // tasya madhye 'tirātrasya sadomadhyātsasucchritaḥ / tatastu vidvāndharmajño dātā yajvā punarvasuḥ // bndp_2,71.120 // tasyātha putramithunaṃ babhūvābhijitaḥ kila / āhukaścāhukī caiva khyātau matimatāṃ varau // bndp_2,71.121 // imāṃścodā harantyatra ślokānprati tamāhukam / sopāsāṃgānukarṣāṇāṃ sadhvajānāṃ varūthinām // bndp_2,71.122 // rathānāṃ meghaghoṣāṇāṃ mahasrāṇi daśaiva tu / nāsatyavādī cāsīttu nāyajño nāsahasradaḥ // bndp_2,71.123 // nāśucirnāpyadharmātmā nāvidvānna kṛśo 'bhavat / ārdrakasya dhṛtiḥ putra ityevamanuśuśrum // bndp_2,71.124 // sa tena parivāreṇa kiśorapratimānhayān / aśītimaśvaniyutānyāhuko 'pratimo vrajan // bndp_2,71.125 // pūrvasyāṃ diśi nāgānāṃ bhojasya tvatibhāvayan / rūpyakāñcanakakṣāṇāṃ srahasrāṇyekaviṃśatiḥ // bndp_2,71.126 // tāvantyeva sahasrāṇi uttarasyāṃ tathādiśi / bhūmipālasya bhojasya uttiṣṭetkiṅkaṇī kila // bndp_2,71.127 // āhukaścāpyavantīṣu svasāraṃ tvāhukīṃ dadau / āhukātkāśyaduhiturdvai putrau saṃbabhūvatuḥ // bndp_2,71.128 // devakaścograsenaśca devagarbhasamāvubhau / devakasya sutā vīrā jajñire tridaśopamāḥ // bndp_2,71.129 // devavānupadevaśca sudevo devarakṣitaḥ / teṣāṃ svasāraḥ saptāsanvasudevāya tā dadau // bndp_2,71.130 // dhṛtadevopadevā ca tathānyā devarakṣitā / śrīdevā śāntidevā ca sahadevā tathāparā // bndp_2,71.131 // saptamī devakī tāsāṃ sānujā cārudarśanā / navograsenasya sutāḥ kaṃsasteṣāṃ tu pūrvajaḥ // bndp_2,71.132 // nyagro daśca sunāmā ca kaṅkaśaṅkusubhūmayaḥ / sutanū rāṣṭrapālaśca yuddhatuṣṭaśca tuṣṭimān // bndp_2,71.133 // teṣāṃ svasāraḥ pañcaiva kaṃsā kaṃsavatī tathā / sutanū rāṣṭrapālī ca kaṅkā caiva varāṅganā // bndp_2,71.134 // ugraseno mahāpatyo vyākhyātaḥ kukurodbhavaḥ / kukurāṇāmimaṃ vaṃśaṃ dhārayannamitaujasām // bndp_2,71.135 // ātmanovipulaṃ vaṃśaṃ prajāvāṃśca bhavennaraḥ / bhajamānasya putrastu rathimukhyo vidūrathaḥ // bndp_2,71.136 // rājādhidevaḥ śūraśca vidūrathasuto 'bhavat / tasya śūrasya tu sutā jajñire balavattarāḥ // bndp_2,71.137 // vātaścaiva nivātaśca śoṇitaḥ śvetavāhanaḥ / śamī ca gadavarmā ca nidāntaḥ khalu śatrujit // bndp_2,71.138 // śamīputraḥ pratikṣatraḥ pratikṣatrasya cātmajaḥ / svayaṃbhojaḥ svayaṃbhojāddhṛdikaḥ saṃbabhūva ha // bndp_2,71.139 // hṛdikasya sutāstvāsandaśa bhīmaparākramāḥ / kṛtavarmāgrajasteṣāṃ śatadhanvā tu madhyamaḥ // bndp_2,71.140 // devabāhussubāhuśca bhiṣakśvetarathaśca yaḥ / sudāntaścādhidāntaśca kanakaḥ kanakodbhavaḥ // bndp_2,71.141 // devabāhossuto vidvāñjajñe kaṃbalabarhiṣaḥ / asamaujāḥ sutastasya susamaujāśca viśrutaḥ // bndp_2,71.142 // ajātaputrāya tataḥ pradadāvasamaujase / sucandraṃ vasurūpaṃ ca kṛṣṇa ityandhakāḥ smṛtāḥ // bndp_2,71.143 // andhakānāmimaṃ vaṃśaṃ kīrttayedyastu nityaśaḥ / ātmano vipulaṃ vaṃśaṃ labhate nātra saṃśayaḥ // bndp_2,71.144 // aśmakyāṃ janayāmāsa śūraṃ vai deva mīḍhuṣam / māriṣyāṃ jajñire śūrādbhojāyāṃ puruṣā daśa // bndp_2,71.145 // vasudevo mahābāhuḥ pūrvamānakadundubhiḥ / jajñe tasya prasūtasya dundubhiḥ prāṇadaddivi // bndp_2,71.146 // ānakānāṃ ca saṃhnādaḥ sumahānabhavaddivi / papāta puṣpavarṣaṃ ca śarasya bhavane mahat // bndp_2,71.147 // manuṣyaloke kṛtsne 'pi rūpe nāsti samo bhuvi / yasyāsītpuruṣāgryasya kāntiścandramaso yathā // bndp_2,71.148 // devabhāgastato jajñe tato devaśravāḥ punaḥ / anādhṛṣṭivṛkaścaiva nandanaścaiva sṛṃjayaḥ // bndp_2,71.149 // śyāmaḥ śamīko gaṇḍūṣaḥ svasārastu varāganāḥ / pṛthā ca śrutadevā ca śrutakīrtiḥ śruta śravāḥ // bndp_2,71.150 // rājādhidevī ca tathā pañcaitā vīramātaraḥ / pṛthāṃ duhitaraṃ śūraḥ kuntibhojāya vai dadau // bndp_2,71.151 // tasmātsā tu smṛtā kuntī kuntibhojātmajā pṛthā / kuruvīraḥ pāṇḍumukhyastasmādbhāryāmavindata // bndp_2,71.152 // puthā jajñe tataḥ putrāṃstrīnagnisamatejasaḥ / loke pratirathānvīrāñchakratulyaparākramān // bndp_2,71.153 // dharmādyudhiṣṭiraṃ putraṃ mārutācca vṛkodaram / indrāddhanañjayaṃ caiva pṛthā putrānajīcanat // bndp_2,71.154 // mādravatyā tu janitāvaśvināviti viśrutam / nakulaḥ sahadevaśca rupasattvaguṇānvitau // bndp_2,71.155 // jajñe tu śrutadevāyāṃ tanayo vṛddhaśarmaṇaḥ / karūṣādhipaterṃvīro dantavakro mahābalaḥ // bndp_2,71.156 // kaikayācchrutikīrtyaṃ tu jajñe saṃtardano balī / cekitānabṛhatkṣatrau tathaivānyau mahābalau // bndp_2,71.157 // vindānuvindāvāvantyau bhrātarau sumahābalau / śrutaśravāyāṃ caidyastu śiśupālo babhūva ha // bndp_2,71.158 // damaghoṣasya rājarṣeḥ putro vikhyātapauruṣaḥ / yaḥ purā sadaśagrīvaḥ saṃbabhūvārimardanaḥ // bndp_2,71.159 // vaiśravāṇānujastasya kuṃbhakarṇo 'nujastathā patnyastu vasudevasya trayodaśa varāṅganāḥ // bndp_2,71.160 // pauravī rohiṇī caiva madirā cāparā tathā / tathaiva bhadravaiśākhī sunāmnī pañcamī tathā // bndp_2,71.161 // sahadevā śāntidevā śrīdevā devarakṣitā / dhṛtadevopadevā ca devakī saptamī tathā // bndp_2,71.162 // sugandhā vanarājī ca dvecānye paricārike / rohiṇī pauravī caiva bāhlīkasyānujābhavat // bndp_2,71.163 // jyeṣṭhā patnī mahābhāgadayitā'nakadundubheḥ / jyeṣṭhe lebhe sutaṃ rāmaṃ sāraṇaṃ hi śaṭhaṃ tathā // bndp_2,71.164 // durdamaṃ damanaṃ śubhraṃ piṇḍārakakuśītakau / citrāṃ nāma kumārīṃ ca rohiṇyaṣṭau vyajāyata // bndp_2,71.165 // putrau rāmasya jajñāte vijñātau niśaṭholmukau / pārśvī ca pārśvamardī ca śiśuḥ satyadhṛtistathā // bndp_2,71.166 // mandabāhyo 'tha rāmaṇāṅgiriko girireva ca / śulkagulmo 'tigulmaśca daridrāntaka eva ca // bndp_2,71.167 // kumāryaścāpi pañjānyā nāmatastā nibodhata / arciṣmatī sunandā ca surasā suvacāstathā // bndp_2,71.168 // tathā śatabalā caiva sāraṇasya sutāstvimāḥ / bhadrāśvo bhadraguptiśca bhadraviṣṭastathaiva ca // bndp_2,71.169 // bhadrabāhurbhadraratho bhadrakalpastathaiva ca / supārśvakaḥ kīrttimāṃśca rohitāśvaḥ śaṭhātmajāḥ // bndp_2,71.170 // durmadasyābhibhūtaśca rohiṇyāḥ kulajāḥ smṛtāḥ / nandopanandau mitraśca kukṣimitrastathā balaḥ // bndp_2,71.171 // citropacitrau kṛtakastuṣṭiḥ puṣṭirathāparaḥ / madirāyāḥ sutā ete vasudevāddhijajñire // bndp_2,71.172 // upabiṃbo 'tha biṃbaśca sattvadantamahaujasau / catvāra ete vikhyātā bhadrāputrā mahābalāḥ // bndp_2,71.173 // vaiśālyāmadadhācchauriḥ putraṃ kauśikamuttamam / devakyāṃ jajñire saureḥ suṣeṇaḥ kīrttimānapi // bndp_2,71.174 // udarṣirbhadrasenaśca ṛjudāyaśca pañcamaḥ / ṣaṣṭho hi bhadradevaśca kaṃsaḥ sarvāñjaghāna tān // bndp_2,71.175 // atha tasyā mavasthāyā āyuṣmānsaṃbabhūva ha / lokanāthaḥ punarviṣṇuḥ pūrvaṃ kṛṣṇaḥ prajāpatiḥ // bndp_2,71.176 // anujātābhavakṛṣṇātsubhadrā bhadrabhāṣiṇī / kṛṣṇā subhadreti punarvyākhyātā vṛṣṇinandinī // bndp_2,71.177 // subhadrāyāṃ rathī pārthādabhimanyurajāyata / vasudevasya bhāryāsu mahābhāgāsu saptasu // bndp_2,71.178 // ye putrā jajñire śurā nāmatastānnibodhata / pūrvādyāḥ sahadevāyāṃ śūrādvai jajñire sutāḥ // bndp_2,71.179 // śāntidevā janastambaṃ śaurerjajñe kulodvaham / āgāvaho mahātmā ca vṛkadevyā majāyata // bndp_2,71.180 // śrīdevāyāṃ svayaṃ jajñe mandako nāma nāmataḥ / upāsaṃgaṃ vasuṃ cāpi tanayau devarakṣitā // bndp_2,71.181 // evaṃ daśa sutāstasya kaṃsastānapyaghātayat / vijayaṃ rocanaṃ caiva varddhamānaṃ ca devalam // bndp_2,71.182 // etānmahātmanaḥ putrānsuṣāva śiśirāvatī / saptamī devakī putraṃ sunāmānamasūyata // bndp_2,71.183 // gaveṣaṇaṃ mahābhāgaṃ saṃgrāme citrayodhinam / śrāddhadevyāṃ purodyāne vane tu vicarandvijāḥ // bndp_2,71.184 // vaiśyāyāmadadhācchauriḥ putraṃ kauśikamavyayam / sugandhī vanarājī ca śaurerāstāṃ parigrahau // bndp_2,71.185 // puṇḍaśca kapilaścaiva sugandhyāścātmajau tu tau / tayo rājābhavatpuṇḍraḥ kapilastu vanaṃ yayau // bndp_2,71.186 // anyasyāmabhavadvīro vasudevātmajo balī / jarā nāma niṣādo 'sau prathamaḥ sa dhanurddharaḥ // bndp_2,71.187 // vikhyāto devabhāgyasya mahābhāgaḥ suto 'bhavat / paṇḍitānāṃ mataṃ prāhurdevaśravasamudbhavam // bndp_2,71.188 // aśmakyāṃ labhate putramanādhṛṣṭiryaśāsvinam / nivṛttaśatruṃ śatrughnaṃ śrāddhadevaṃ mahābalam // bndp_2,71.189 // vyajāyata śrāddhadevo naiṣādiryaḥ pāriśrutaḥ / ekalavyo mahābhāgo niṣādaiḥ parivarddhitaḥ // bndp_2,71.190 // gaṇḍūṣāyānapatyāya kṛṣṇastuṣṭo 'dadātsutau / cārudeṣṇaṃ ca sāṃbaṃ ca kṛtāstrau śastalakṣaṇau // bndp_2,71.191 // rantiśca rantipālaśca dvau putrau nandanasya ca / vṛkāya vai tvaputrāya vasudevaḥ pratāpavān // bndp_2,71.192 // saumiṃ dadau suta vīraṃ śauriḥ kauśikameva ca / sṛṃjayasya dhanuścaiva virajāśca sutāvimau // bndp_2,71.193 // anapatyo 'bhavacchyāmaḥ śamīkastu vanaṃ yayau / jugupsamāno bhojatvaṃ rājarṣitvamavāptavān // bndp_2,71.194 // ya idaṃ janma kṛṣṇasya paṭhate niyatavrataḥ / śrāvayedbrāhmaṇaṃvāpi sa mahātsukhamavāpnuyāt // bndp_2,71.195 // devadevo mahātejāḥ pūrvaṃ kṛṣṇaḥ prajāpatiḥ / vihārārthaṃ manuṣyeṣu jajñe nārāyaṇaḥ prabhuḥ // bndp_2,71.196 // devakyāṃ vasudevena tapasā puṣkarekṣaṇaḥ / caturbāhustu saṃjajñe divyarūpaśriyānvitaḥ // bndp_2,71.197 // prakāśyo bhagavānyogī kṛṣṇo mānuṣatāṃ gataḥ / avyakto vyaktaliṅgaśca sa eva bhagavānprabhuḥ // bndp_2,71.198 // nārāyaṇo yataścakre vyayaṃ caivāvyayaṃ hi yat / devo nārāyaṇo bhūtvā harirāsītsanātanaḥ // bndp_2,71.199 // yo 'buñjāccādipuruṣaṃ purā cakre prajāpatim / aditerapi putratvametya yādavanandanaḥ // bndp_2,71.200 // devo viṣṇuriti khyātaḥ śakrādavarajo 'bhavat / prāsādayanyaṃ ca vibhuṃ hyadityāḥ putrakāraṇe // bndp_2,71.201 // vadhārthaṃ suraśatrūṇāṃ daityadānavarakṣasām / yayātivaṃśajasyātha vasudevasya dhīmataḥ // bndp_2,71.202 // kulaṃ puṇyaṃ yato janma bheje nārāyamaḥ prabhuḥ / sāgarāḥ samakaṃpata celuśca dharaṇīdharāḥ // bndp_2,71.203 // jajvalustvagnihotrāṇi jāyamāne janārddane / śivāśca pravavurvātāḥ praśāntamabhavadrajaḥ // bndp_2,71.204 // jyotīṃṣyabhyadhikaṃ rejurjāyamāne janārddane / abhijinnāma nakṣatraṃ jayantī nāma śarvarī // bndp_2,71.205 // muhūrtto vijayo nāma yatra jāto janārddanaḥ / avyaktaḥ śāśvataḥ kṛṣṇo harirnārāyaṇaḥ prabhuḥ // bndp_2,71.206 // jajñe tathaiva bhagavānmāyayā mohayanprajāḥ / ākāśātpuṣpavṛṣṭiṃ ca vavarṣa tridaśeśvaraḥ // bndp_2,71.207 // gīrbhirmaṅgalayuktābhistuvanto madhusūdanam / maharṣayaḥ sagandharvā upatasthuḥ sahasraśaḥ // bndp_2,71.208 // vasudevastu taṃ rātrau jātaṃ putramadhokṣajam / śrīvatsalakṣaṇaṃ dṛṣṭvā hṛdi divyaiḥ svalakṣaṇaiḥ // bndp_2,71.209 // uvāca vasudevastaṃ rūpaṃ saṃhara vai prabho / bhīto 'haṃ kaṃsatastāta tasmādevaṃ bravīmyaham // bndp_2,71.210 // mama putrā hatāstena jyeṣṭhāste 'dbhutadarśanāḥ / vasudevavacaḥśrutvā rūpaṃ saṃhṛtavānprabhuḥ // bndp_2,71.211 // anujñātaḥ pitā tvenaṃ nandagopagṛhaṃ nayat / ugrasenagṛhe 'tiṣṭhadyaśodāyai tadā dadau // bndp_2,71.212 // tulyakālaṃ tu garbhiṇyau yaśodā devakī tathā / yaśodā nandagopasya patnī sā nandagopateḥ // bndp_2,71.213 // yāmeva rajanīṃ kṛṣṇo jajñe vṛṣṇikule prabhuḥ / tāmeva rajanīṃ kanyā yaśodāyāṃ vyajāyata // bndp_2,71.214 // taṃ jāta rakṣamāṇastu vasudevo mahāyaśāḥ / prādātputraṃ yaśodāyai kanyāṃ tu jagṛhe svayam // bndp_2,71.215 // dattvemaṃ nandagopasya rakṣemamiti cābravīt / sutaste sarvakalyāṇo yādavānāṃ bhaviṣyati // bndp_2,71.216 // ayaṃ sa garbhā devakyā mama kleśānhariṣyati / ugrasenātmajāyātha kanyāmānakadundubhiḥ // bndp_2,71.217 // nivedayāmāsa tadā kanyeti śubhalakṣaṇā / svasustu tanayaṃ kaṃso jātaṃ naivāvadhārayat // bndp_2,71.218 // atha tāmapi duṣṭātmā hyutsasarja mudānvitaḥ / tavaiṣā hi yathā kanyā tathā mama na saṃśayaḥ / na hanmīmāṃ mahābāho vrajatveṣā yathāruci // bndp_2,71.219 // kanyā sā vavṛdhe tatra vṛṣmisadmani pūjitā / putravatpālayāmāsa devī devīṃ mudā tadā // bndp_2,71.220 // tamevaṃ vidhinotpannamāhuḥ kṛṣṇaṃ prajāpatim / ekādaśā tu jajñe vai rakṣārthaṃ keśavasya ha // bndp_2,71.221 // etāṃ caikāgramanasaḥ pūjayiṣyanti yādavāḥ / devadevo divyavapuḥ kṛṣṇaḥ saṃrakṣito 'nayā // bndp_2,71.222 // ṛṣaya ūcuḥ kimarthaṃ vasudevasya bhojaḥ kaṃso narādhipaḥ / jaghāna putrānbālānvai tanno vyākhyātumarhasi // bndp_2,71.223 // sūta uvāca śṛṇudhvaṃ vai yathā kaṃsaḥ putrānānakadundubheḥ / jātāñjātāstu tānsarvānniṣpipeṣa vṛthāmatiḥ // bndp_2,71.224 // bhayādyathā mahābāho jātaḥ kṛṣṇo vivāsitaḥ / yathā ca goṣu govindaḥ saṃvṛddhaḥ puruṣottamaḥ // bndp_2,71.225 // udvāhe kila devakyā vasudevasya dhīmataḥ / sārathyaṃ kṛtavānkaṃso yuvarājastadābhavat // bndp_2,71.226 // tatoṃ'tarikṣe vāgāsīddivyābhūdyasya kasyacit / kaṃsasya nāmamātreṇa puṣkalā lokasākṣiṇī // bndp_2,71.227 // yāmetaṃ vahase kaṃsa rathena priyakāraṇāt / tasyā yaścāṣṭamo garbhaḥ sa te mṛtyurbhabiṣyati // bndp_2,71.228 // tāṃ śrutvā vyathito vāṇīṃ tadā kaṃso vṛthāmatiḥ / niṣkṛṣya khaḍgaṃ tāṃ kanyāṃ hantukāmo 'bhavattadā // bndp_2,71.229 // tamuvāca mahābāhurvasudevaḥ pratāpavān / ugrasenātmajaṃ kasaṃ sautdṛdātpraṇayena vā // bndp_2,71.230 // na striyaṃ kṣatriyo jātu hantumarhasi kaścana / upāyaḥ paridṛṣṭo 'tra mayā yādavanandana // bndp_2,71.231 // yo 'syāḥ saṃjāyate garbho hyaṣṭamaḥ pṛthivīpate / tamahaṃ te prayacchāmi tatra kuryā yathākramam // bndp_2,71.232 // na tvidānīṃ yatheṣṭaṃ tvaṃ varttethā bhūridakṣiṇa / sarvānapyatha vā garbhānpṛthaṅneṣyāmi te vaśam // bndp_2,71.233 // evaṃ mithyā naraśreṣṭha vāgeṣā na bhaviṣyati / evamukto 'nunītaḥ sa jagrāha vacanaṃ tadā // bndp_2,71.234 // vasudevaśca tāṃ bhāryāmavāpya mudito 'bhavat / kaṃsastasyāvadhītputrānpāpakarmā vṛthāmatiḥ // bndp_2,71.235 // ṛṣaya ūcuḥ ka eṣa vasudevastu devakī ca yaśasvinī / nandagopastu kastveṣa yaśodā ya mahāyaśāḥ // bndp_2,71.236 // yo viṣṇuṃ janayāmāsa yaṃ ca tātetyabhāṣata / yā garbhaṃ janayāmāsa yā vainaṃ yābhyavarddhayat // bndp_2,71.237 // sūta uvāca puruṣaḥ kaśyapastvāsī daditistatpriyā tathā / kaśyapo brahmaṇoṃ'śaśca pṛthivyā āditistathā // bndp_2,71.238 // nando droṇaḥ samākhyāto yaśodā ca dharābhavat / atha kāmānmahābāhurdevakyāḥ saṃpravarddhayan // bndp_2,71.239 // acaratsa mahīṃ devaḥ praviṣṭo mānuṣīṃ tanum / mohayansarvabhūtāni yogātmā yogamāyayā // bndp_2,71.240 // naṣṭe dharme tadā jajñe viṣṇurvṛṣṇikule svayam / karttuṃ dharmavyavasthānamasurāṇāṃ praṇāśanam // bndp_2,71.241 // vaidarbhī rukmiṇī kanyā satyā nagnajitastadā / satrājitaḥ satyabhāmā jāṃbavatyapi rohiṇī // bndp_2,71.242 // śaibyā dhanyāni devīnāṃ sahasrāṇi ca ṣoḍaśa / caturdaśa tu ye proktā gaṇāstvapsarasāṃ divi // bndp_2,71.243 // vicārya devaiḥ śakreṇa viśiṣṭāstviha preṣitāḥ / patnyarthaṃ vāsudevasya utpannā rājaveśmasu // bndp_2,71.244 // etāḥ patnyo mahābhāgā viṣvaksenasya viśrutāḥ / pradyumnaścārudeṣṇaśca sudevaḥ śarabhastathā // bndp_2,71.245 // cāruśca cārubhadraśca bhadracārustathāparaḥ / cāruvidyaśca rukmiṇyāṃ kanyā cārumatī tathā // bndp_2,71.246 // sānurbhānustathākṣaśca rohito mantravittathā / jaro 'dhakastāmracakrau saubhariśca jaredharaḥ // bndp_2,71.247 // catasro jajñire teṣāṃ svasāro garuḍadhvajāt / bhānuḥ saubharikā caiva tāmraparṇī jarandharaḥ // bndp_2,71.248 // satyabhāmāsutā ete jāṃbavatyāḥ prajāḥ śruṇu / bhadraśca bhadraguptaśca bhadracitrastathaiva ca // bndp_2,71.249 // badhrabāhuśca vikhyātaḥ kanyā bhadravatī tathā / saṃbodhanī ca vikhyātā jñeyā jāṃbavatīsutāḥ // bndp_2,71.250 // saṃgrāmajicca śatajittathaiva ca sahasra jit / ete putrāḥ sudevyāṃ ca viṣvaksenasya kīrttitāḥ // bndp_2,71.251 // vṛko vṛkāśvo vṛkajidvṛjinī ca varāṅganā / mitrabāhuḥ sunīthaśca nāgnajityā prajāstviha // bndp_2,71.252 // evamādīni putrāṇāṃ sahasrāṇi nibodhata / prayutaṃ tu samākhyātaṃ vāsudevasya ye sutāḥ // bndp_2,71.253 // ayu tāni yathāṣṭau ca śūrā raṇaviśāradāḥ / janārdanasya vaṃśo vaḥ kīrtito 'yaṃ yathātatham // bndp_2,71.254 // bṛhatī purubhāryāsītsumadhyā sugatistathā / kanyā sā bṛhadukthasya śaineyasya mahātmanaḥ // bndp_2,71.255 // tasyāḥ putrāstu vikhyātāstrayaḥ samitiśobhanāḥ / ānandaḥ kanakaḥ śvetaḥ kanyā śvetā tathaiva ca // bndp_2,71.256 // agāvahasya citraśca śūraścitrarathaśca yaḥ / citrasenaḥ smṛtaścāsya kanyā citravatī tathā // bndp_2,71.257 // tumbaśca tumbaṃvarcāśca jātau tumbasya tāvubhau / upāsaṃgasutau dvau tu vajrāraḥ kṣipra eva ca // bndp_2,71.258 // bhūrīndraseno bhūriśca gaveṣaṇasutāpubhau / yudhiṣṭirasya kanyāyāṃ sudhanustasya cātmajaḥ // bndp_2,71.259 // kāśyāṃ tu pañca tanayāṃllebhe sāṃbāttarasvinaḥ / satyaprakṛtayo devāḥ pañca vīrāḥ prakīrttitāḥ // bndp_2,71.260 // tisraḥ koṭyastu pautrāṇāṃ yādavānāṃ mahātmanām / sarvameva kulaṃ yacca varttante caiva ye kule // bndp_2,71.261 // viṣṇusteṣāṃ pramāṇe ca prabhutve ca vyavasthitaḥ / nideśasthāyibhistasya badhyante suramānuṣāḥ // bndp_2,71.262 // devāsurāhavahatā asurā ye mahābalāḥ / ihotpannā manuṣyeṣu bādhante te tu mānavān // bndp_2,71.263 // teṣāmutsādanārthāya utpannā yādave kule / samutpannaṃ kulaśataṃ yādavānāṃ mahātmanām // bndp_2,71.264 // iti prasūtirvṛṣṇīnāṃ samāsavyāsayogataḥ / kīrttitā kīrttanīyā sa kīrttisiddhimabhīpsatā // bndp_2,71.265 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamabhāge tṛtīya upoddhātapade vṛṣṇivaṃśānukīrttanaṃ nāmaikasaptatitamo 'dhyāyaḥ // 71// sūta uvāca manuṣyaprakṛtīndevānkīrtyamānānnibodhata / saṃkarṣaṇo vāsudevaḥ pradyumnaḥ sāṃba eva ca // bndp_2,72.1 // aniruddhaśca pañcaite vaṃśavīrāḥ prakīrttitāḥ / saptarṣyaḥ kuberaśca yajñe maṇivarastathā // bndp_2,72.2 // śālūkirnāradaścaiva vidvāndhanvantariśtathā / nandinaśca mahādevaḥ sālakāyana eva ca / ādideva stadā viṣṇurebhiśca saha daivataiḥ // bndp_2,72.3 // ṛṣaya ūcuḥ viṣṇuḥ kimarthaṃ saṃbhūtaḥ smṛtāḥ saṃbhūtayaḥ kati / bhaviṣyāḥ kati cānye ca prādurbhāvā mahātmanaḥ // bndp_2,72.4 // brahmakṣatreṣu śasteṣu kimarthamiha jāyate / punaḥ punarmanuṣyeṣu tannaḥ prabrūhi pṛcchatām // bndp_2,72.5 // vistareṇaiva sarvāṇi karmāṇi ripughātinaḥ // bndp_2,72.6 // śrotumicchāmahe samyagvada kṛṣṇasya dhīmataḥ / karmaṇāmānupūrvīṃ ca prādurbhāvāśca ye prabho // bndp_2,72.7 // yā vāsya prakṛtistāta tāṃ cāsmānvaktumarhasi / kathaṃ sa bhagavānviṣṇuḥ sureṣvariniṣūdanaḥ // bndp_2,72.8 // vasudevakule dhīmānvāsudevatvamāgataḥ / amarairāvṛtaṃ puṇyaṃ puṇyakṛdbhiralaṅkṛtam // bndp_2,72.9 // devalokaṃ kimutsṛjya martyalokamihāgataḥ / devamānuṣayornetā dhāturyaḥ prasavo hariḥ // bndp_2,72.10 // kimarthaṃ divyamātmānaṃ mānuṣye samaveśayat / yaścakraṃ varttayatyeko manuṣyāṇāṃ manomayam // bndp_2,72.11 // mānuṣye sa kathaṃ buddhiṃ cakre cakrabhṛtāṃ varaḥ / gopāyana yaḥ kurute jagataḥ sarvakālikam // bndp_2,72.12 // sa kathaṃ gāṃ gato viṣṇurgopatvamakarotprabhuḥ / mahābhūtāni bhūtātmā yo dadhāra cakāra ha // bndp_2,72.13 // śrīgarbhaḥ sa kathaṃ garbhe striyā bhūcarayā vṛtaḥ / yena lokānkramairjitvā saśrīkāstridaśāḥ kṛtāḥ // bndp_2,72.14 // sthāpitā jagato mārgāstrikramaṃ vapurāhṛtam / dadau jitāṃ vasumatīṃ surāṇāṃ surasattamaḥ // bndp_2,72.15 // yena saiṃhaṃ vapuḥ kṛtvā dvidhākṛtvā ca tatpunaḥ / pūrvadaityo mahāvīryo hiraṇyakaśipurhataḥ // bndp_2,72.16 // yaḥ purā hyanalo bhūtvā tvaurvaḥ saṃvarttako vibhuḥ / pātālasthor'ṇavagataḥ papau toyamayaṃ haviḥ // bndp_2,72.17 // sahasracaraṇaṃ devaṃ sahasrāṃśuṃ sahasraśaḥ / sahasraśirasaṃ devaṃ yamāhurvai yuge yuge // bndp_2,72.18 // nābhyaraṇyāṃ samudbhūtaṃ yasya paitāmahaṃ gṛham / ekārṇavagate loke tatpaṅkajamapaṅkajam // bndp_2,72.19 // yena te nihatā daityāḥ saṃgrāme tārakāmaye / sarvadevamayaṃ kṛtvā sarvāyudhadharaṃ vapuḥ // bndp_2,72.20 // mahābalena votsiktaḥ kālanemirnipātitaḥ / uttarāṃśe samudrasya kṣīrodasyāmṛtodadheḥ / yaḥ śeteśaśvataṃ yogamācchādya timiraṃ mahat // bndp_2,72.21 // surāraṇīgarbhamadhatta divyaṃ tapaḥprakarṣādaditiḥ purāyam / śakraṃ ca yo daityagaṇaṃ ca rūddhaṃ garbhāvamānena bhṛśaṃ cakāra ha // bndp_2,72.22 // padāni yo lokapadāni kṛtvā cakāra daityānsalileśayāṃstān / kṛtvā ca devāṃstridivasya devāṃścakre sureśaṃ puruhūtameva // bndp_2,72.23 // gārhapatyena vidhinā anvāhāryeṇa karmaṇā // bndp_2,72.24 // agnimāhavanīyaṃ ca vedīṃ caiva kuśaṃ sruvam / prokṣaṇīyaṃ śrutaṃ caiva āvabhṛthyaṃ tathaiva ca // bndp_2,72.25 // atharṣīṃścaiva yaścakre havyabhāgapradānmakhe / havyādāṃśca surāṃścakre kavyādāṃśca pitṝnapi / bhogārthaṃ yajñavidhinā yo yajño yajñakarmaṇi // bndp_2,72.26 // yūpānsamitsruvaṃ somaṃ pavitraṃ paridhīnapi / yajñiyāni ca dravyāṇi yajñiyāṃśca tathānalān // bndp_2,72.27 // sadasyānyajamānāṃśca hyaśvamedhānkratuttamān / vicitrānrājasūyadīnpārameṣṭhyena karmaṇā // bndp_2,72.28 // udgātrādīṃśca yaḥ kṛtvā yajñāṃllokānanukramam / kṣaṇā nimeṣāḥ kāṣṭhāśca kalāstraikālyameva ca // bndp_2,72.29 // muhūrttāstithayo māsā dinaṃ saṃvatsaraṃ tathā / ṛtavaḥ kālayogāśca pramāṇaṃ trividhaṃ triṣu // bndp_2,72.30 // āyuḥ kṣetrāṇyatha balaṃ kṣaṇaṃ yadrūpasauṣṭhavam / medhāvitvaṃ ca śauryaṃ ca śāstrasyeva ca pāraṇam // bndp_2,72.31 // trayo varṇāstrayo lokāstraividyaṃ pāvakāstrayaḥ / traikālyaṃ trīṇi karmāṇi tisro mātrā guṇāstrayaḥ // bndp_2,72.32 // sṛṣṭā lokeśvarāścaiva yena yena ca karmaṇā / sarvabhūtagaṇāḥ sṛṣṭāḥ sarvabhūtagaṇātmanā // bndp_2,72.33 // kṣaṇaṃ saṃdhāya pūrveṇa yogena ramate ca yaḥ / gatāgatānāṃ yo netā sarvatra vividheśvaraḥ // bndp_2,72.34 // yo gatirddharmayuktānāmagatiḥ pāpakarmaṇām / cāturvarṇyasya prabhavaścāturvarṇyasya rakṣitā // bndp_2,72.35 // cāturvidyasya yo vettā cāturāśamyasaṃśrayaḥ / digantaraṃ nabho bhūmirāpo vāyurvibhāvasuḥ // bndp_2,72.36 // candrasūryadvayaṃ jyotiryugeśāḥ kṣaṇadācarāḥ / yaḥ paraṃ śruyate devo yaḥ paraṃ śrūyate tapaḥ // bndp_2,72.37 // yaḥ paraṃ tamasaḥ prāhuryaḥ paraṃ paramātmavān / ādityādistu yo devo yaśca daityāntako vibhuḥ // bndp_2,72.38 // yugānteṣvantako yaśca yaśca lokāntakāntakaḥ / seturyo lokasetūnāṃ medho yo madhyakarmaṇām // bndp_2,72.39 // vedyo yo vedaviduṣāṃ prabhuryaḥ prabhavātmanām / somabhūtastu bhūtānāmagnibhūto 'gnivarcasām // bndp_2,72.40 // manuṣyāṇāṃ manurbhūtastapobhūtastapasvinām / vinayo nayatṛptānāṃ tejastejasvināmapi // bndp_2,72.41 // vigraho vigrahāṇāṃ yo gatirgatimatāmapi / ākāśaprabhavo vāyurvāyuprāṇo hutāśanaḥ // bndp_2,72.42 // devā hutāśanaprāṇāḥ prāṇo 'gnermadhusūdanaḥ / rasācchoṇitasaṃbhūtiḥ śoṇitānmāsamucyate // bndp_2,72.43 // māṃsātta medaso janma medaso 'sthi nirucyate / asyno majjā samabhavanmajjātaḥ śukrasaṃbhavaḥ // bndp_2,72.44 // śukrādgarbhaḥ samābhava drasamūlena karmaṇā / tatrāpāṃ prathamāvāpaḥ sa saumyo rāśirucyate // bndp_2,72.45 // garbho 'śmasaṃbhavo jñeyo dvitīyo rāśirucyate / śukraṃ somātmakaṃ vidyādārttavaṃ pāvakātmakam // bndp_2,72.46 // bhāvau rasānugāvetau vīrye ca śaśipāvakau / kaphavarge bhavecchukraṃ pittavarge ca śoṇitam // bndp_2,72.47 // kaphasya tdṛdayaṃ sthānaṃ nābhyāṃ pittaṃ pratiṣṭhitam / dehasya madhye tdṛdayaṃ sthānaṃ tu manasaḥ smṛtam // bndp_2,72.48 // nābhiścodara saṃsthā tu tatra devo hutāśanaḥ / manaḥ prajāpatirjñeyaḥ kaphaḥ somo vibhāvyate // bndp_2,72.49 // pittamagniḥ smṛto hyetadagnīṣomātmakaṃ jagat / evaṃ pravarttite garbhe vṛtte karkandhusaṃnibhe // bndp_2,72.50 // vāyuḥ praveśanaṃ cakre saṃgataḥ paramātmanā / sa pañcadhā śarīrastho vidyate varddhayetpunaḥ // bndp_2,72.51 // prāṇāpānau samānaśca hyudāno vyāna eva ca / prāṇo 'sya paramātmānaṃ varddhayanparivarttate // bndp_2,72.52 // apānaḥ paścimaṃ kāyamu dāno 'rddhaṃ śarīriṇaḥ / vyāno vyānīyate yena samānaḥ sarvasaṃdhiṣu // bndp_2,72.53 // bhūtāvāptistatastasya jāyatendriyagocarā / pṛthivī vāyurākāśamāpo jyotiśca pañcamam // bndp_2,72.54 // sarvedriyaniviṣṭāste svasvayogaṃ pracakrire / pārthivaṃ dehamāhustu prāṇātmānaṃ ca mārutam // bndp_2,72.55 // chidrāṇyākāśayonīni jalātsrāvaḥ pravarttate / jyotiścakṣuṣi koṣṭho 'smātteṣāṃ yannāmataḥ smṛtam // bndp_2,72.56 // saṃgrāhya viṣayāṃścaiva yasya vīryātpravartitāḥ / ityetānpuruṣaḥ sarvānsṛjatyekaḥ sanātanaḥ // bndp_2,72.57 // naidhane 'sminkathaṃ loke naratvaṃ viṣṇurāgataḥ / eṣa naḥ saṃśayo dhīmanneṣa vai vismayo mahān // bndp_2,72.58 // kathaṃ gatirgatimatāmāpanno mānuṣīṃ tanum / śrotumicchāmahe viṣṇoḥ karmāṇi ca yathākramam // bndp_2,72.59 // āścaryaṃ paramaṃ viṣṇurvedairdevaścai kathyate / viṣṇorutpattimāścaya kathayasva mahāmate // bndp_2,72.60 // etadāścaryamākhyātaṃ kathyatāṃ vai sukhāvaham / prakhyātabalavīryasya prādurbhāvanmahātmanaḥ / karmaṇāścaryabhūtasya viṣṇoḥ sattvamihocyate // bndp_2,72.61 // sūta uvāca ahaṃ vaḥ kīrttayiṣyāmi prādurbhāvaṃ mahātmanaḥ // bndp_2,72.62 // yathā babhūva bhagavānmānuṣeṣu mahātapāḥ / bhṛgustrīvadhadoṣeṇa bhṛguśāpena mānuṣe // bndp_2,72.63 // jāyate ca yugānteṣu devakāryārthasiddhaye / tasya divyāṃ tanuṃ viṣṇorgadato me nibodhata // bndp_2,72.64 // yugadharme parāvṛtte kāle ca śithile prabhuḥ / karttuṃ dharmavyavasthānaṃ jāyate mānuṣeṣviha / bhṛgoḥ śāpanimittena devāsurakṛtena ca // bndp_2,72.65 // ṛṣaya ūcuḥ kathaṃ devāsurakṛte tadvyāhāramavāptavān / etadveditumicchāmo vṛttaṃ devāsuraṃ katham // bndp_2,72.66 // sūta uvāca devāsuraṃ yathāvṛttaṃ bruvatastannibodhata // bndp_2,72.67 // hiraṇyakaśipurdaityastrailokyaṃ prākpraśāsati / balinādhiṣṭhitaṃ rājyaṃ punarlokatraye kramāt // bndp_2,72.68 // sakhyamāsītparaṃ teṣāṃ devānāmasuraiḥ saha / yugākhyā daśa saṃpūrṇā hyāsīdavyāhataṃ jagat // bndp_2,72.69 // nideśasthāyinaścaiva tayordevāsurābhavan / baddhe balau vivādo 'tha saṃpravṛttaḥ sudāruṇaḥ // bndp_2,72.70 // devāsurāṇāṃ ca tadā ghoraḥ kṣayakaro mahān / teṣāṃ dvīpanimittaṃ vai saṃgrāmā bahavo 'bhaven // bndp_2,72.71 // varāhe 'smindaśa dvau ca ṣaṇḍāmarkāntagāḥ smṛtāḥ / nāmatastu samāsena śṛṇudhvaṃ tānvivakṣataḥ // bndp_2,72.72 // prathamo nārasiṃhastu dvitīyaścāpi vāmanaḥ / tṛtīyaḥ sa tu vārāhaścaturtho 'mṛtamanthanaḥ // bndp_2,72.73 // saṃgrāmaḥ pañcamaścaiva sughorastārakāmayaḥ / ṣaṣṭho hyāḍībakasteṣāṃ saptamastraipuraḥ smṛtaḥ // bndp_2,72.74 // andhakāro 'ṣṭamasteṣāṃ dhvajaśca navamaḥ smṛtaḥ / vārtraśca daśamo ghorastato hālāhalaḥ smṛtaḥ // bndp_2,72.75 // smṛto dvādaśakasteṣāṃ ghoraḥ kolāhalo 'paraḥ / hiraṇyakaśipurdaityo narasiṃhena sūditaḥ // bndp_2,72.76 // vāmanena balirbaddhastrailokyākramaṇe kṛte / hiraṇyākṣo hato dvandve prativāde ca daivate // bndp_2,72.77 // mahābalo mahāsattvaḥ saṃgrāmeṣvaparājitaḥ / daṃṣṭrayā tu varāheṇa sa daityastu dvidhākṛtaḥ // bndp_2,72.78 // prahlādo nirjito yuddhe indreṇāmṛtamanthane / virocanastu prāhlādirnityamindravadhodyataḥ // bndp_2,72.79 // indreṇaiva sa vikramya nihatastārakāmaye / bhavādavadhyatāṃ prāpya viśeṣāstrādibhistu yaḥ // bndp_2,72.80 // sa jaṃbho nihataḥ ṣaṣṭhe śakrāviṣṭena viṣṇunā / aśaknuvatsu deveṣu paraṃ soḍhumadaivatam // bndp_2,72.81 // nihatā dānavāḥ sarve tripure tryaṃbakeṇa tu / atha daityāḥ surāścaiva rākṣasāstvandhakārike // bndp_2,72.82 // jitā devamanuṣyeste pitṛbhiścaiva saṃgatāḥ / savṛtrāndānavāṃścaiva saṃgatānkṛtsnaśaśca tān // bndp_2,72.83 // jaghne viṣṇusahāyena mahendrastena varddhitaḥ / hato dhvaje mahendreṇa mayāchatraśca yogavit // bndp_2,72.84 // dhvajalakṣaṃ samāviśya vipracittiḥ mahānujaḥ / daityāṃśca dānavāṃścaiva saṃhatānkṛtsnaśaśca tān // bndp_2,72.85 // jayaddhālāhale sarvairdevaiḥ parivṛto vṛṣā / rajiḥ kolāhale sarvāndaityānparivṛto 'jayat // bndp_2,72.86 // yajñasyāvabhṛthe jitvā ṣaṇḍāmakārai tu daivataiḥ / ete devāsurā vṛttāḥ saṃgrāmā dvādaśaiva tu // bndp_2,72.87 // surāsurakṣayakarāḥ prajānā maśivaśca ha / hiraṇyakaśipū rājā varṣāṇāmarbudaṃ babhau // bndp_2,72.88 // tathā śatasahasrāṇi hyadhikāni dvisaphatiḥ / aśītiśca sahasrāṇi trailokyasyeśvaro 'bhavat // bndp_2,72.89 // pāraṃparyeṇa rājā tu balirvarṣārbudhaṃ punaḥ / ṣaṣṭiścaiva sahasrāṇi triṃśacca niyutāni ca // bndp_2,72.90 // bale rājyādhikārastu yāvatkālaṃ babhūva ha / prahlādo nirjito 'bhūcca tāvatkālaṃ sahāsuraiḥ // bndp_2,72.91 // indrāstrayaste vikhyātā hyasurāṇāṃ mahau jasaḥ / daityasaṃsthamidaṃ sarvamāsīddaśayugaṃ kila // bndp_2,72.92 // aśapattu tataḥ śukro rāṣṭraṃ daśayugaṃ punaḥ / trailokyamidamavyagraṃ mahendro hyabhyayādbaleḥ // bndp_2,72.93 // prahlādasya hṛte tasmiṃstrailokye kālaparyayāt / paryāyeṇaiva saṃprāptaṃ trailokyaṃ pākaśāsanam // bndp_2,72.94 // tato 'surānparityajya yajño devānupāgamat / yajñe devānatha gate kāvyaṃ te hyasurāṃ bruvan // bndp_2,72.95 // kiṃ tanno miṣatāṃ rāṣṭraṃ tyaktvā yajñaḥ surāngataḥ / sthātuṃ na śakrumo hyadya praviśāma rasātalam // bndp_2,72.96 // evamukto 'bravīdetānviṣaṇṇaḥ sāṃtvayangirā / mābhaiṣṭa dhārayiṣyāmi tejasā svena vaḥ surāḥ // bndp_2,72.97 // vṛṣṭiroṣadhayaścaiva rasā vastu ca yatparam / kṛtsnāni hyapi tiṣṭhantu pāpasteṣāṃ sureṣu vai // bndp_2,72.98 // yuṣmadarthaṃ pradāsyāmi tatsarva dhāryate mayā / tato devāsurāndṛṣṭvā dhṛtānkāvyena dhīmatā // bndp_2,72.99 // amantrayaṃstadā te vai saṃvighnā vijigīṣayā / eṣa kāvya idaṃ sarvaṃ vyāvarttayati no balāt // bndp_2,72.100 // sādhu gacchāmahe tūrṇaṃ yāvannāpyāyayettu tān / prasahya hatvā śiṣṭāṃstu pātālaṃ prāpayāmahe // bndp_2,72.101 // tato devāstu saṃrabdhā dānavānabhisṛtya vai / jaghnustairvadhyamānāste kāvyamevābhidudruvuḥ // bndp_2,72.102 // tataḥ kāvyastu tāndṛṣṭvā tūrṇaṃ devairabhidrutān / samārakṣata saṃtrastāndevebhyastānditeḥ sutān // bndp_2,72.103 // kāvyo dṛṣṭvā sthitāndevāṃstatra daivamacintayat / tānuvāca tato dhyātvā pūrvavṛttamanusmaran // bndp_2,72.104 // trailokyaṃ vijitaṃ sarvaṃ vāmanena tribhiḥkramaiḥ / balirbaddho hato jaṃbho nihataśca virocanaḥ // bndp_2,72.105 // mahāsurā dvādaśasu saṃgrāmeṣu surairhatāḥ / taistairupāyairbhūyiṣṭhā nihatā ye pradhānataḥ // bndp_2,72.106 // kiñcicchiṣṭāstu vai yūyaṃ yuddhe svalpe tu vai svayam / nītiṃ vo hi vidhāsyāmi kālaḥ kaścitpratīkṣyatām // bndp_2,72.107 // yāsyāmyahaṃ mahādevaṃ mantrārthe vijayāya ca / agnimāpyāyayeddhotā metraireṣa dahiṣyati // bndp_2,72.108 // tato yāsyāmyahaṃ devaṃ mantrārthe nīlalohitam / yuṣmānanugrahīṣyāmi punaḥ paścādihāgataḥ // bndp_2,72.109 // yūyaṃ tapaścaradhvaṃ vai saṃvṛtā valkalairvane / na vai devā vādhiṣyanti yāvadāgamanaṃ mama // bndp_2,72.110 // apratīpāṃstato mantrāndevātprāpya maheśvarāt / yotsyāmahe punardevāṃstataḥ prāpsyatha vai jayam // bndp_2,72.111 // tataste kṛtasaṃvādā devānūcustato 'surāḥ / nyastaśastrā vayaṃ sarve lokānyūyaṃ kramantu vai // bndp_2,72.112 // vayaṃ tapaścariṣyāmaḥ saṃvṛttā valkalairvane / prahlādasya vacaḥ śrutvā satyānuvyātdṛtaṃ tu tat // bndp_2,72.113 // tato devā nyavarttanta vijvarā muditāśca ha / nyastaśastreṣu daityeṣu svānvai jagmuryathāgatān // bndp_2,72.114 // tatastānabravītkāvyaḥ kañcitkālaṃ pratīkṣyatām / nirutsukāstapoyuktāḥ kālaḥ kāryārthasādhakaḥ // bndp_2,72.115 // piturmamāśramasthā vai saṃpratīkṣata dānavāḥ / sa saṃdiśyasurānkāvyo mahodevaṃ prapadya ca // bndp_2,72.116 // praṇamyaivamuvācāyaṃ jagatprabhavamīśvaram / mantrānicchāmi he deva ye na saṃti bṛhaspatau // bndp_2,72.117 // parābhavāya devānāmasureṣvabhayāvahān / evamukto 'bravīddevo mantrānicchasi vai dvija // bndp_2,72.118 // vrataṃ cara mayoddiṣṭaṃ brahmacārī samāhitaḥ / pūrmaṃ varṣasahasraṃ vai kuṇḍadhūmamavākśirāḥ // bndp_2,72.119 // yadi pāsyati bhadraṃ te matto mantramavāpsyasi / tathokto devadevena sa śukrastu mahātapāḥ // bndp_2,72.120 // pādau saṃspṛśya devasya bāḍhamityabhāṣata / vrataṃ carāmyahaṃ deva yathoddiṣṭo 'smi vaiprabho // bndp_2,72.121 // tato niyukto devena kuṇḍadhāro 'sya dhūmakṛt / asurāṇāṃ hitārthāya tasmiñchukre gate tadā // bndp_2,72.122 // mantrārthaṃ tatra vasati brahma caryaṃ maheśvare / tadbuddhvā nītipūrvaṃ tu rāṣṭraṃ nyastaṃ tadāsuraiḥ // bndp_2,72.123 // tasmiñchidre tadāmarṣāddevāstānsamabhidravan / pragṛhītāyudhāḥ sarve bṛhaspatipurogamāḥ // bndp_2,72.124 // dṛṣṭvāsuragaṇā devānpragṛhītāyudhānpunaḥ / utpetuḥ sahasā sarve saṃtrastāste tato 'bhavan // bndp_2,72.125 // nyaste śastre 'bhaye datte hyācārye vratamāsthite / saṃtyajya samayaṃ devāste sapatnajighāṃsavaḥ // bndp_2,72.126 // anācāryāstu bhadraṃ vo viśvastāstapase sthitāḥ / cīravalkājinadharā niṣkriyā niṣparigrahāḥ // bndp_2,72.127 // raṇe vijetuṃ devānvai na śakṣyāmaḥ kathañcana / ayuddhena prapadyāmaḥ śaraṇaṃ kāvyamātaram // bndp_2,72.128 // prāpadyanta tato bhītāstayā caiva tadābhayam / dattaṃ teṣāṃ tu bhītānāṃ daityānāmabhayārthinām // bndp_2,72.129 // tayā cābhyupapannāṃstāndṛṣṭvā devāstadāsurān / abhijaghnuḥ prasahyaitānvicārya ca balābalam // bndp_2,72.130 // tata stānvadhyamānāṃstu devairdṛṣṭvāsurāṃstadā / devī kruddhābravīdenānanindratvaṃ karomyaham // bndp_2,72.131 // saṃstabhya śīghraṃ saṃraṃbhādindraṃ sābhyacarattataḥ / tataḥ saṃstaṃbhitaṃ dṛṣṭvā śakraṃ devāstu mūḍhavat // bndp_2,72.132 // vyadravanta tato bhītā dṛṣṭvā śakraṃ vaśīkṛtam / gateṣu surasaṃgheṣu viṣmurindramabhāṣata // bndp_2,72.133 // māṃ tvaṃ praviśa bhadraṃ te neṣyāmi tvāṃ sureśvara / evamuktastato viṣṇuḥ praviveśa purandaraḥ // bndp_2,72.134 // viṣmunā rakṣitaṃ dṛṣṭvā devī kruddhā vaco 'vadat / eṣā tvāṃ viṣṇunā sārddha dahāmi maghavanbalāt // bndp_2,72.135 // miṣatā sarvabhūtānāṃ dṛśyatāṃ me tapobalam / tayābhibhūtau tau devāvindrāviṣṇū jajalpatuḥ // bndp_2,72.136 // kathaṃ mucyeva sahitau viṣṇurindramabhāṣata / indro 'bravījjahi hyenāṃ yāvanno na dahe dvibho // bndp_2,72.137 // viśeṣeṇābhibhūto 'hamimāṃ tajjahi māciram / tataḥ samīkṣya tāṃ viṣṇuḥ strīvadhaṃ karttumāsthitaḥ // bndp_2,72.138 // abhidhyāya tataśśakramāpannaṃ satvaraṃ prabhuḥ / tasyāḥ saṃtvaramāṇāyāḥ śīghraṅkārī murārihā // bndp_2,72.139 // tridhā viṣṇustato devaḥ krūraṃ buddhvā cikīrṣitam / kruddhastadastramāvidhya śiraściccheda mādhavaḥ // bndp_2,72.140 // taṃ dṛṣṭvā strīvadhaṃ ghoraṃ cukopa bhṛgurīśvaraḥ / tato 'bhiśapto bhṛguṇā viṣṇurbhāryāvadhe tadā // bndp_2,72.141 // yasmātte jānatā dharmamavadhyā strī niṣūditā / tasmāttvaṃ saptakṛtvo vai manuṣyeṣu prapadyase // bndp_2,72.142 // tatastenābhiśāpena naṣṭe dharme punaḥ punaḥ / sarvaloka hitārthāya jāyate mānuṣeṣviha // bndp_2,72.143 // anuvyāhṛtya viṣmuṃ sa tadādāya śiraḥ svayam / samānīya tataḥ kāye samāyojyedamabravīt // bndp_2,72.144 // etāṃ tvāṃ viṣṇunā satyaṃ hatāṃ saṃjīvayāmyaham / yadi kṛtsno mayā dharmaścarito jñāyate 'pi vā // bndp_2,72.145 // tena satyena jīvasva yadi satyaṃ bravīmyaham / satyābhivyahṛtāttasya devī saṃjīvitā tadā // bndp_2,72.146 // tadā tāṃ prokṣya śītābhiradbhirjīveti so 'bravīt / tatastāṃ sarvabhūtānāṃ dṛṣṭvā suptotthitāmiva // bndp_2,72.147 // sādhusādhvityadṛśyānāṃ vācastāḥ sasvanurdiśaḥ / dṛṣṭvā saṃjīvitāmevaṃ devīṃ tāṃ bhṛguṇā tadā // bndp_2,72.148 // miṣatāṃ sarvabhūtānāṃ tadadbhutamivābhavat / asaṃbhrāntena bhṛguṇā patnī saṃjīvitāṃ tataḥ // bndp_2,72.149 // dṛṣṭvā śakro na lebhe 'tha śarma kāvyabhayāttataḥ / prajāgare tataścendro jayantīmātmanaḥ sutām // bndp_2,72.150 // provāca matimānvākyaṃ svāṃ kanyāṃ pākaśāsanaḥ / eṣa kāvyo hyanindrāya carate dāruṇaṃ tapaḥ // bndp_2,72.151 // tenāhaṃ vyākulaḥ putri kṛto dhṛtimanā dṛḍham / gaccha saṃbhāvayasvainaṃ śramāpanayanaiḥ śubhe // bndp_2,72.152 // taistairmano 'nukūlaiśca hyupacārairatadritā / devī sārīndraduhitā jayantī śubhacāriṇī // bndp_2,72.153 // susvarūpadharāgāttaṃ durvahaṃ vratamāsthitam / pitrā yathoktaṃ vākyaṃ sā kāvye kṛtavatī tadā // bndp_2,72.154 // gīrbhiścaivānukūlābhiḥ stuvantī valgubhāṣiṇī / gātrasaṃvāhanaiḥ kāle sevamānā tvacāsukhaiḥ // bndp_2,72.155 // śuśrūṣantyanukūlā ca uvāsa bahulāḥ samāḥ / pūrṇaṃ dhūmavrate cāpi ghore varṣasahasrake // bndp_2,72.156 // vareṇa cchandayāmāsa kāvyaṃ prīto 'bhavastadā / evaṃ vrataṃ tvayaikena cīrṇaṃ nānyena kena cit // bndp_2,72.157 // tasmāttvaṃ tapasā buddhyā śrutena ca balena ca / tejasā vāpi vibudhānsarvānabhibhaviṣyasi // bndp_2,72.158 // yacca kiñcinmamabrahma vidyate bhṛgunandana / sāṃga ca sarahasyaṃ ca yajñopaniṣadastathā // bndp_2,72.159 // pratibhāti te sarvaṃ tadvācyaṃ tu na kasyacit / sarvābhibhāvī tena tvaṃ dvijaśreṣṭho bhaviṣyasi // bndp_2,72.160 // evaṃ dattvā varaṃ tasyai bhārgavāya bhavaḥ punaḥ / prajeśatvaṃ dhaneśatvamavadhyatvaṃ ca vai dadau // bndp_2,72.161 // etāṃllabdhvā varānkāvyaḥ saṃprahṛṣṭatanūruhaḥ / harṣātprādurbabhau tasya divyaṃ stotraṃ maheśituḥ // bndp_2,72.162 // tadā tiryaksthitastvevaṃ tuṣṭuve nīlalohitam / namo 'stu śitikaṇṭhāya surādyāya suvarcase // bndp_2,72.163 // lelihānāya lehyāya vatsarāya jagatpate / kapardine hyūrddhvaromṇe haryakṣavaradāya ca // bndp_2,72.164 // saṃstutāya sutīrthāya devadevāya raṃhase / uṣṇīṣiṇe suvaktrāya sahasrākṣāya mīḍhuṣe // bndp_2,72.165 // vasuretāya rudrāya tapase cīravāsase / nisvāya muktakeśāya senānye rohitāya ca // bndp_2,72.166 // kavaye rājavṛddhāya takṣakakrīḍanāya ca / giriśāyārkanetrāya yataye cājyapāya ca // bndp_2,72.167 // suvṛttāya suhastāya dhanvine bhārgavāya ca / sahasrabāhave caiva sahasrāmalacakṣuṣe // bndp_2,72.168 // sahasrakukṣaye caiva sahasracaraṇāya ca / sahasraśirase caiva bahurūpāya vedhase // bndp_2,72.169 // bhavāya viśvarūpāya śvetāya puruṣāya ca / niṣaṅgiṇe kavacine sūkṣmāya kṣapaṇāya ca // bndp_2,72.170 // tāmrāya caiva bhīmāya ugrāya ca śivāya ca / mahādevāya sarvāya viśvarūpaśivāya ca // bndp_2,72.171 // hiraṇyāya vasiṣṭhāya varṣāya madhyamāya ca / dhāmne caiva piśaṅgāya piṅgalāyāruṇāya ca // bndp_2,72.172 // pinākine ceṣumate citrāya rohitāya ca / dundubhyāyaikapādāya arhāya buddhaye tathā / mṛgavyādhāya sarvāya sthāṇave bhīṣaṇāya ca // bndp_2,72.173 // bahurūpāya cogrāya trinetrāyeśvarāya ca / kapiloyaikavīrāya mṛtyave tryaṃbakāya ca // bndp_2,72.174 // vāstoṣpate pinākāya śaṅkarāya śivāya ca / āraṇyāya gṛhasthāya yatine bahmacāriṇe // bndp_2,72.175 // sāṃkhyāya caiva yogāya dhyānine dīkṣitāya ca / antarhitāya sarvāya tapyāya vyāpine tathā // bndp_2,72.176 // buddhāya caiva śuddhāya muktāya kevalāya ca / rodhase caikitānāya brahmiṣṭhāya mahārṣaye // bndp_2,72.177 // catuṣpādāya medhyāya varmiṇe śīghragāya ca / śikhaṇḍine kapālāya daṇḍine viśvamedhase // bndp_2,72.178 // apratītāya dīptāya bhāskarāya sumedhase / krūrāya vikṛtāyaiva bībhatsāya śivāya ca // bndp_2,72.179 // śucaye paridhānāya sadyojātāya mṛtyave / piśitāśāya śarvāya meghāya vaidyutāya ca // bndp_2,72.180 // dakṣāya ca jaghanyāya lokānāmīśvarāya ca / anāmayāya cedhmāya hiraṇyāyaikacakṣuṣe // bndp_2,72.181 // śreṣṭhāya vāmadevāya īśānāya ca dhīmate / mahākalpāya dīptāya rodanāya hasāya ca // bndp_2,72.182 // dṛḍhadhanvine kavacine rathine ca varūthine / bhṛgunāthāya śukrāya gahvariṣṭhāya dhīmate // bndp_2,72.183 // amoghāya praśāntāya sadā viprapriyāya ca / digvāsaḥ kṛttivāsāya bhagaghnāya namo 'stu te // bndp_2,72.184 // paśūnāṃ pataye caiva bhūtānāṃ pataye namaḥ / prabhave ṛgyajuḥsāmne svāhāyai ca sudhāya ca // bndp_2,72.185 // vaṣaṭkāratamāyaiva tubhyaṃ mantrātmane namaḥ / sraṣṭre dhātre tathā kartre hartre ca kṣapaṇāya ca // bndp_2,72.186 // bhūtabhavyabhaveśāya tubhyaṃ karmātmane namaḥ / vasave caiva sādhyāya rudrādityāśvināya ca // bndp_2,72.187 // viśvāya marute caiva tubhyaṃ devātmane namaḥ / agnīṣomavidhijñāya paśumantrau ṣadhāya ca // bndp_2,72.188 // dakṣiṇāvabhṛthāyaiva tubhyaṃ yajñātmane namaḥ / tapase caiva satyāya tyāgāya ca śamāya ca // bndp_2,72.189 // ahiṃsāyātha lobhāya suveṣāyāniśāya ca / sarvabhūtātprabhūtāya tubhyaṃ yogātmane namaḥ // bndp_2,72.190 // pṛthivyai cāntarikṣāya mahāse tridivāya ca / janastapāya satyāya tubhyaṃ lokātmane namaḥ // bndp_2,72.191 // avyaktāyātha mahate bhūtāyaivendriyāya ca / tanmātrāyātha mahate tubhyaṃ tattvātmane namaḥ // bndp_2,72.192 // nityāya cāpyaliṅgāya sūkṣmāya cetarāya ca / śuddhāya vibhave caiva tubhyaṃ nityātmane namaḥ // bndp_2,72.193 // namaste triṣu lokeṣu svaranteṣu bhuvādiṣu / satyāntamaharādyeṣu caturṣu ca namo 'stu te // bndp_2,72.194 // nāmastotre mayā hyasminyadasadvyāhṛtaṃ prabho / madbhakta itibrahmaṇya sarvaṃ tatkṣantumarhasi // bndp_2,72.195 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamabhāge tṛtīya upoddhātapāde stavasamāptirnāma dvisaptatitamo 'dhyāyaḥ // 72// sūta uvāca evamārādhya deveśamīśānaṃ nīlalohitam / prahvo 'tipraṇatastasmai prāñjalirvākyamabravīt // bndp_2,73.1 // kāvyasya gātraṃ saṃspṛśya hastena prītimānbhavaḥ / nikāmaṃ darśanaṃ dattvā tatraivāntaradhāddharaḥ // bndp_2,73.2 // tataḥ so 'tarhite tāsmindeve sānucare tadā / tiṣṭhantīṃ prājalirbhūtvā jayantīmidamabravīt // bndp_2,73.3 // kasya tvaṃ subhage kā vā duḥkhite mayi duḥkhitā / sahatā tapasā yuktaṃ kimarthaṃ māṃ jigīṣsi // bndp_2,73.4 // anayā satataṃ bhaktyā praśrayeṇa damena ca / snehena caiva suśroṇi prīto 'smi varavarṇini // bndp_2,73.5 // kimicchasi varārohe kaste kāmaḥ samṛddhyatām / taṃ te saṃpūrayāmyadya yadyapi syātsudurlabhaḥ // bndp_2,73.6 // evamuktābravīdenaṃ tapasā jñātumarhasi / cikīrṣitaṃ me brahmiṣṭha tvaṃ hi vettha yathātatham // bndp_2,73.7 // evamukto 'bravīdenāṃ dṛṣṭvā divyena cakṣuṣā / māhendrī tvaṃ varārohe maddhitārthamihāgatā // bndp_2,73.8 // mayā saha tvaṃ suśroṇi daśavarṣāṇi bhāmini / adṛśyaṃ sarvabhūtaistu saṃprayogamihecchasi // bndp_2,73.9 // devīndranīlavarṇābhevarārohe sulocane / imaṃ vṛṇīṣva kāmaṃ tvaṃ matto vai valgubhāṣiṇi // bndp_2,73.10 // evaṃ bhavatu gacchāvo gṛhānmattebhagāmini / tataḥ svagṛhamāgamya jayatyā sahitaḥ prabhuḥ // bndp_2,73.11 // sa tayā cāvasaddevyā daśa varṣāṇi bhārgavaḥ / adṛśyaḥ sarvabhūtānāṃ māyayā saṃvṛtastadā // bndp_2,73.12 // kṛtārthamāmataṃ jñātavā kāvyaṃ sarve diteḥ sutāḥ / abhijagsurgṛhaṃ tasya muditāstaṃ didṛkṣavaḥ // bndp_2,73.13 // gatā yadā na paśyanti jayatyā saṃvṛtaṃ gurum / lakṣamaṃ tasya tad buddhvā pratijagmuryathāgatam // bndp_2,73.14 // bṛhaspatistu saṃruddhaṃ jñātvā kāvyaṃ vareṇa ha / prītyarthe daśa varṣāṇi jayantyā hitakāmyayā // bndp_2,73.15 // buddhvā tadantaraṃ so 'tha devānāṃ mantracoditaḥ / kāvyasya rūpamāsthāya so 'surānsamabhāṣata // bndp_2,73.16 // tataḥ so 'bhyāgatāndṛṣṭvā bṛhaspatiruvāca tān / svāgataṃ mama yājyānāṃ saṃprāpto 'smi hitāya ca // bndp_2,73.17 // ahaṃ vo 'dhyāpayiṣyāmi prāptā vidyā mayā hi yāḥ / tataste hṛṣṭamanaso vidyārthamupapedire // bndp_2,73.18 // pūrṇe kāvyastadā tasminsamaye daśavārṣike / samayānte devayājī sadyo jātamatistadā // bndp_2,73.19 // buddhiṃ cakre tataścāpi yājyānāṃ pratyavekṣaṇe / śukra uvāca devi gacchāmyahaṃ draṣṭuṃ tava yājyāñchucismite // bndp_2,73.20 // vibhrāntaprekṣite sādhvi trivarṇāyatalocane / evamuktābravīddevī bhaja bhaktāṃ mahāvrata / eṣa brahmansatāṃ dharmo na dharmaṃ lopayāmi te // bndp_2,73.21 // sūta uvāca tato gatvā surāndṛṣṭvā devācāryeṇa dhīmatā // bndp_2,73.22 // vañcitānkāvyarūpeṇa vacasā punarabravīt / kāvyaṃ māmanujānīdhvameṣa hyāṅgiraso muniḥ // bndp_2,73.23 // vañcitā bata yūyaṃ vai mayi sakte tu dānavāḥ / śrutvā tathā bruvāṇaṃ taṃ saṃbhrāntā ditijāstataḥ // bndp_2,73.24 // saṃpraikṣantāvubhau tatra sthirāsīnau śucismitau / saṃpramūḍhāḥ sthitāḥ sarve prāpadyanta na kiñcana // bndp_2,73.25 // tatasteṣu pramūḍheṣu kāvyastānpunarabravīt / ācāryo yo hyayaṃ kāvyo devāyāryo 'yamaṅgirāḥ // bndp_2,73.26 // anugacchata māṃ sarve tyajatainaṃ bṛhaspatim / evamukte tu te sarve tāvubhau samavekṣya ca // bndp_2,73.27 // tadāsurā viśeṣa tu na vyajānaṃstayordvayoḥ / bṛhaspatiruvācaināmaṃ bhrāto 'yamaṅgirāḥ // bndp_2,73.28 // kāvyo 'haṃ vo gururdaityā madrūpo 'yaṃ bṛhaspatiḥ / saṃmohayati rūpeṇa māmakenaiṣa vo 'surāḥ // bndp_2,73.29 // śrutvā tasya vacaste vai saṃmantryātha vaco 'bruvan / ayaṃ no daśavarṣāṇi satataṃ śāsti vai prabhuḥ // bndp_2,73.30 // eṣa vai gururasmākamantarepsurayaṃ dvijāḥ / tatastedānavāḥ sarve praṇipatyābhivādya ca // bndp_2,73.31 // vacanaṃ jagṛhustasya vidyābhyāsena mohitāḥ / ūcustamasurāḥ sarve kruddhāḥ saṃraktalocanāḥ // bndp_2,73.32 // ayaṃ gururhito 'smākaṃ gaccha tvaṃ nāsi no guruḥ / bhārgavo 'giraso vāyaṃ bhavatveṣaiva no guruḥ // bndp_2,73.33 // sthitā vayaṃ nideśe 'sya gaccha tvaṃ sādhu mā ciram / evamuktvā surāḥ sarve prāpadyanta bṛhaspatim // bndp_2,73.34 // yadā na pratipadyante tenoktaṃ tanmahaddhitam / cukopa bhārgavaste ṣāmavalepena vai tadā // bndp_2,73.35 // bodhitāpi mayā yasmānna māṃ bhajata dānavāḥ / tasmātpraṇaṣṭasaṃjñā vai parābhavamavāpsyatha // bndp_2,73.36 // iti vyāhṛtya tānkāvyo jagāmātha yathāgatam / śaptāṃstānasurāñjñātvā kāvyena tu bṛhaspatiḥ // bndp_2,73.37 // kṛtārthaḥ sa tadā hṛṣṭaḥ svarūpaṃ pratyapadyata / buddhvāsurāṃstadā braṣṭānkṛtārthoṃ'tarddhimāgamat // bndp_2,73.38 // tataḥ pranaṣṭe tasmiṃste vibhrāntā dānavāstadā / aho dhigvañcitāḥ snehātparasparamathābruvan // bndp_2,73.39 // dharmato 'vimukhāścaiva kāritā vedhasā vayam / dagdhāścaivopadhāyogātsvesve kārye tu māyayā // bndp_2,73.40 // tato 'surāḥ paritrastā devebhyastvaritā yayuḥ / prahlādamagrataḥ kṛtvā kāvyasyānugamaṃ punaḥ // bndp_2,73.41 // tataḥ kāvyaṃ samāsādya hyabhitasthu ravāṅmukhāḥ / tānāgatānpunardṛṣṭvā kāvyo yājyānuvāca ha // bndp_2,73.42 // mayā saṃbodhitāḥ kāle yato māṃ nābhyanandatha / tatastenāvalepena gatā yūyaṃ parābhavam // bndp_2,73.43 // prahlādastamathovāca mānastvaṃ tyaja bhārgava / svānyājyānbhajamānāṃśca bhaktāṃścaiva viśeṣataḥ // bndp_2,73.44 // tvayyadṛṣṭe vayaṃ tena devācāryeṇa mohitāḥ / bhaktānarhasi nastrātuṃ jñātvā dīrgheṇa cakṣuṣā // bndp_2,73.45 // yadi nastvaṃ na kuruṣe prasādaṃ bhṛgunandana / apadhyātāstvayā hyadya pravekṣyāmorasātalam // bndp_2,73.46 // sūta uvāca jñātvā kāvyo yathātattvaṃ kāruṇyena mahīyasā / evaṃ śukro 'nunītaḥ saṃstataḥ kopaṃ nyavarttayat // bndp_2,73.47 // uvācedaṃ na bhetavyaṃ gantavyaṃ na rasātalam / avaśyaṃbhāvīhyartho 'yaṃ prāpto vo mayi jāgrati // bndp_2,73.48 // na śakyamanyathākarttuṃ diṣṭaṃ hi balavattaram / saṃjñā pranaṣṭā yā ceyaṃ kāmaṃ tāṃ pratilapsyatha // bndp_2,73.49 // prāptaḥ paryāyakālo vā iti brahmābhyabhāṣata / matprasādācca yuṣmābhirbhuktaṃ trailokyamūrjjitam // bndp_2,73.50 // yugākhyā daśa saṃpūrṇā devānākramya mūrddhani / tāvantameva kālaṃ vai brahmā rājyamabhāṣata // bndp_2,73.51 // sāvarṇike punastubhyaṃ rājyaṃ kila bhaviṣyati / lokānāmīśvaro bhāvī pautrastava punarbaliḥ // bndp_2,73.52 // evaṃ kālamayaṃ proktaḥ pautraste brahmaṇā svayam / tathāhṛteṣu lokeṣu na śoko na kilābhavat // bndp_2,73.53 // yasmātpravṛttayaścāsya na kāmairabhisaṃdhitāḥ / tasmādajena prītena dattaṃ sāvarṇike 'ntare // bndp_2,73.54 // devarājyaṃ balerbhāvyamiti māmīśvaro 'bravīt / tasmādadṛśyo bhūtānāṃ kālākāṅkṣī sa tiṣṭhati // bndp_2,73.55 // prītena cāmaratvaṃ vai dattaṃ tubhyaṃ svayaṃbhuvā / tasmānnirutsukastvaṃ vai paryāyaṃ sahasākulaḥ // bndp_2,73.56 // na ca śakyaṃ mayā tubhyaṃ pura stādvai visarpitum / brahmaṇā pratiṣiddho 'smi bhaviṣyaṃ jānatā prabho // bndp_2,73.57 // imau ca śiṣyau dvau mahyaṃ tulyāvetau bṛhaspateḥ / daivataiḥ saha saṃrabdhānsarvānvo dhārayiṣyataḥ // bndp_2,73.58 // sūta uvāca evamuktāstu daiteyā kāvyenākliṣṭakarmaṇā / tatastābhyāṃ yayuḥ sārddhaṃ prahlādapramukhāstadā // bndp_2,73.59 // avaśyabhāvyamarthaṃ taṃ śrutvā daiteyadānavāḥ / sahasā śaṃsamānāste jayaṃ kāvyena bhāṣitam // bndp_2,73.60 // daṃśitāḥ sāyudhāḥ sarve tato devānsamāhvayan / atha devāsurāndṛṣṭvā saṃgrāme samupasthitān // bndp_2,73.61 // tataḥ saṃvṛtasannāhā devāstānsamayodhayan / devāsure tatastasminvarttamāne śataṃ samāḥ / ajayantāsurā devānnagrā devā amantrayan // bndp_2,73.62 // devā ūcuḥ śaṇḍāmarkaprabhāveṇa jitāḥ smastvasurairvayam / tasmādyajñaṃ samuddiśya kāryaṃ cātmahitaṃ ca yat // bndp_2,73.63 // yajñenopāhvayiṣyāmastato jeṣyāmahe 'surān / athopāmannrayandevāḥ śaṇḍāmakārai tu tāvubhau // bndp_2,73.64 // yajñe cāhūya tau proktau tyajantāmasurā dvijau // bndp_2,73.65 // grahaṃ tu vāṃ grahīṣyāmo hyanujitya tu dānavān / evaṃ tatyajatustau tu ṣaṇḍāmakārai tadā surān // bndp_2,73.66 // tato devā jayaṃ prāptā dānavāśca parābhavam / devāsurānparābhāvya śaṇḍāmarkāvupāgaman // bndp_2,73.67 // kāvyaśāpabhibhūtāśca anādhārāśca te punaḥ / bādhyamānāstadā devairviviśuste rasātalam // bndp_2,73.68 // evaṃ nirudyamāste vai kṛtā śakreṇa dānavāḥ / tataḥ prabhṛti śāpena bhṛgunaimittikena ca // bndp_2,73.69 // yajñe punaḥ punarviṣṇuryajñe 'tha śithile prabhuḥ / kartuṃ dharmavyavasthāna madharmasya praṇāśanam // bndp_2,73.70 // prahnādasya nideśe tu ye 'surā na vyavasthitāḥ / manuṣyavadhyāṃstānsarvānbrahmā vyāharata prabhuḥ // bndp_2,73.71 // dharmānnārāyaṇastasmātsaṃbhūtaścākṣuṣe 'ntare / yajñaṃ pravarttayāmāsa vainyo vaivasvate 'ntare // bndp_2,73.72 // prādurbhāve tu vainyasya brahmaivāsītpurohitaḥ / caturthyāṃ tu yugākhyāyāmāpanneṣu sureṣvatha // bndp_2,73.73 // saṃbhutaḥ sa samudrāntarhiraṇyakaśiporvadhe / dvitīyo narasiṃho 'bhūdraudraḥ sutapurassaraḥ // bndp_2,73.74 // yajamānaṃ tu daityendramadityāḥ kulanandanaḥ / dvijo bhūtvā śubhe kāle baliṃ vairocanaṃ jagau // bndp_2,73.75 // trailokyasya bhavānrājā tvayi sarvaṃ pratiṣṭhitam / dātumarhasi me rājanvikramāṃstrīniti prabhuḥ // bndp_2,73.76 // dadāmītyeva taṃ rājā balirvairocano 'bravīt / vāmanaṃ taṃ ca vijñāya tato 'dānmuditaḥ svayam // bndp_2,73.77 // sa vāmano divaṃ khaṃ ca pṛthivīṃ ca dvijottamāḥ / tribhiḥ kramairviśvamidaṃ jagadākrāmata prabhuḥ // bndp_2,73.78 // atyaricyata bhūtātmā bhāskaraṃ svena tejasā / prakāśayandiśaḥ sarvāḥ pradiśaśca mahāyaśāḥ // bndp_2,73.79 // śuśubhe sa mahābāhuḥ sarvalokānprakāśayan / āsurīṃ śriyamāhṛtya trīṃllokāṃśca janārddanaḥ // bndp_2,73.80 // sa putrapautrānasurānpātālatalamānayan / namuciḥ śaṃbaraścaiva prahrādaścaiva viṣṇunā // bndp_2,73.81 // krūrā hatā vinirdūtā diśaḥ saṃpratipedire / mahābhūtāni bhūtātmā saviśeṣāṇi mādhavaḥ // bndp_2,73.82 // baliṃ caṃ sabalaṃ viprāstatrādbhutamadarśayat / tasya gātre jagatsarvamātmānamanupaśyati // bndp_2,73.83 // na kiñcidasti lokeṣu yadavyāptaṃ mahātmanā / tadvai rūpamupendrasya devādānavamānavāḥ // bndp_2,73.84 // dṛṣṭvā saṃmumuhuḥ sarve viṣṇutejovimohitāḥ / baliḥ sito mahāpāśaiḥ sabandhuḥ sasutdṛdgaṇaḥ // bndp_2,73.85 // virocanakulaṃ sarvaṃ pātāle sanniveśitam / tataḥ sarvāmaraiśvaryaṃ dattvendrāya mahātmane // bndp_2,73.86 // mānuṣeṣu mahābāhuḥ prādurāsa janārddanaḥ / etāstisraḥ samṛtāstasya divyāḥ saṃbhūtayaḥ śubhāḥ // bndp_2,73.87 // mānuṣyaḥ sapta yāstasya sāgragāstā nibodhata / tretāyuge tu daśame dattātreyo babhūva ha // bndp_2,73.88 // naṣṭe dharme caturthaśca mārkaṇḍeyapuḥ saraḥ / pañcamaḥ pañcadaśyāṃ tu tretāyāṃ saṃbabhūva ha // bndp_2,73.89 // māndhātā cakravarttitve tasyotathyaḥ purassaraḥ / ekonaviṃśayāṃ tretāyāṃ sarvakṣatrāntakṛdvibhuḥ // bndp_2,73.90 // jāmadagnyastadā ṣaṣṭhe viśpāmitrapurassaraḥ / caturviṃśe yuge rāmo vasiṣṭhena purodhasā // bndp_2,73.91 // saptamo rāvaṇasyārthe jajñe daśarathātmajaḥ / aṣṭamo dvāpare viṣṇuraṣṭāviṃśe parāśarāt // bndp_2,73.92 // vedavyāsastato jajñe jātūkarṇyapurassaraḥ / tathaiva navame viṣṇuradityāḥ kaśyapātmajaḥ // bndp_2,73.93 // devakyāṃ vasudevāttu jāto gārgyapurassaraḥ / aprameyo niyogaśca yatakāmavaro vaśī // bndp_2,73.94 // krīḍate bhagavāṃlloke bālaḥ krīḍanakeriva / na pramātuṃ mahābāhuṃ śakyo 'sau madhusūdanaḥ // bndp_2,73.95 // paraṃ hyavarametasmādviśvarūpānna vidyate / aṣṭāviṃśatike tadvaddvāparasyātha saṃkṣaye // bndp_2,73.96 // naṣṭe dharme tadā jajñe viṣṇurvṛṣṇikule prabhuḥ / kartuṃ dharmavyavasthānamasurāṇāṃ praṇāśanam / māhayansarvabhūtāni yogātmā yogamāyayā // bndp_2,73.97 // praviṣṭo mānuṣīṃ yoniṃ pracchannaścarate mahīm // bndp_2,73.98 // vihārārthaṃ manuṣyeṣu sāṃdīpanipurassaraḥ / yatra kaṃsaṃ ca śālvaṃ ca dvividaṃ ca mahāsuram // bndp_2,73.99 // ariṣṭhaṃ vṛṣabhaṃ caiva pūtanāṃ keśinaṃ hayam / nāgaṃ kuvalayāpīḍaṃ mallaṃ rājagṛhādhipam // bndp_2,73.100 // daityānmānuṣadehasthānsūdayāmāsa vīryavān / chinnaṃ bāhusahasraṃ ca bāṇasyādbhutakarmaṇā // bndp_2,73.101 // narakaśca hataḥ saṃkhye yavanaśca mahābalaḥ / hṛtāni ca mahīpānāṃ sarvaratnāni tejasā // bndp_2,73.102 // kuruvīrāśca nihatāḥ pārthivā ye rasātale / ete lokahitārthāya prādurbhāvā mahātmanaḥ // bndp_2,73.103 // asminneva yuge kṣīṇe saṃdhyāśiṣṭe bhaviṣyati / kalkirviṣṇuyaśā nāma pārāśaryaḥ pratāpavān // bndp_2,73.104 // daśamo bhāvyasaṃbhūto yājñavalkyapurassaraḥ / anukarṣansa vai senāṃ hastyaśvarathasaṃkulām // bndp_2,73.105 // pragṛhītāyudhairviprairvṛtaḥ śatasahasraśaḥ / nātyarthaṃ dhārmikā ye ca ye ca dharmadviṣaḥ kvacit // bndp_2,73.106 // udīcyānmadhyadeśāṃśca tathā vindhyā parāntikān / tathaiva dākṣiṇātyāṃśca draviḍānsiṃhalaiḥ saha // bndp_2,73.107 // gāndhārānpāradāṃścaiva pahlavānpavanāñchakān / tubarāñchabarāṃścaiva pulindānbaradān vasān // bndp_2,73.108 // laṃpākānāṅghrakānpuṇḍrānkirātāṃścaiva sa prabhuḥ / pravṛttacakro balavānmlecchānāmantakṛdbalī // bndp_2,73.109 // adṛśyaḥ sarvabhūtānāṃ pṛthivīṃ vicariṣyati / mānavaḥ sa tu saṃjajñe devasenasya dhīmataḥ // bndp_2,73.110 // pūrvajanmani viṣṇuryaḥ pramitirnāma vīryavān / gotreṇa vai candramasaḥ pūrṇe kaliyuge 'bhavat // bndp_2,73.111 // ityetāstasya devasya dakṣasaṃbhūtayaḥ sma-tāḥ / tantaṃ kālaṃ ca kāyaṃ ca tattaduddiśya kāraṇam // bndp_2,73.112 // aṃśena triṣu lokeṣu tāstā yonīḥ prapatsyate / pañcaviṃśe sthitaḥ kalpe pañcaviṃśatsa vai samāḥ // bndp_2,73.113 // vinighnansarvabhūtāni mānuṣāneva sarvaśaḥ / kṛtvā bījāvaśeṣāṃ tu mahīṃ krūreṇa karmaṇā // bndp_2,73.114 // śāntayitvā tu vṛṣalānprāyaśastāna dhārmikān / tataḥ sa vai tadā kalkiścaritārthaḥ sasainikaḥ // bndp_2,73.115 // karmaṇā nihatā ye tu siddhāste tu punaḥ svayam / akasmātkupitānyonyaṃ bhaviṣyanti ca mohitāḥ // bndp_2,73.116 // kṣapayitvā tu tānsarvānbhāvinārthena coditaḥ / gaṅgāyamunayormadhye niṣṭhāṃ prāpsyati sānugaḥ // bndp_2,73.117 // tato vyatīte kalpe tu samāpte sahasainike / nṛpeṣvatha viniṣṭeṣu tadā tvapragrahāḥ prajāḥ // bndp_2,73.118 // rakṣaṇe vinipṛtte tu hatvā cānyonyamāhave / parasparatdṛtasvāśca nirānandāḥ suduḥkhitāḥ // bndp_2,73.119 // purāṇi hitvā grāmāṃśca tulyāstā niṣparigrahāḥ / pranaṣṭaśrutidharmāścanaṣṭadharmāśramāstathā // bndp_2,73.120 // hrasvā alpāyuṣaścaiva bhaviṣyanti vanaukasaḥ / saritparvatasevinyaḥ patramūlaphalāśanāḥ // bndp_2,73.121 // cīrapatrājinagharāḥ saṃkaraṃ ghoramāsthitāḥ / alpāyuṣo naṣṭavārtā bahvābādhāḥ suduḥkhitāḥ // bndp_2,73.122 // evaṃ kāṣṭhāmanuprāptāḥ kalisaṃdhyāṃśake tadā / prajāḥ kṣayaṃ prayāsyanti sārddhaṃ kaliyugena tu // bndp_2,73.123 // kṣīṇe kaliyuge tasminpravṛtte ca kṛte punaḥ / prapatsyante yathānyāyaṃ svabhāvādeva nānyathā // bndp_2,73.124 // ityetatkīrttitaṃ sarvaṃ devāsuraviceṣṭitam / yaduvaṃśaprasaṃgena mahadvo vaiṣmavaṃ yaśaḥ // bndp_2,73.125 // turvasostu pravakṣyāmi pūrordruhyoranostathā // bndp_2,73.126 //iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamabhāge tṛtīya upoddhātapāde viṣṇumāhātmyavarṇanaṃ nāma trisaptatitamo 'dhyāyaḥ // 73// sūta uvāca turvasostu suto vahnirvahnergobhānurātmajaḥ / gobhānostu suto vīra strisānurapājitaḥ // bndp_2,74.1 // karandhamastu traisāno maruttastasya cātmajaḥ / anyastvāvijñito rājā maruttaḥ kathitaḥ purā // bndp_2,74.2 // anapatyo maruttastu sa rājāsīditi śrutam / duṣkantaṃ pauravaṃ cāpi sa vai putramakalpayat // bndp_2,74.3 // evaṃ yayātiśāpena jarāsaṃkramaṇe purā / turvasoḥ pauravaṃ vaṃśaṃ praviveśa purā kila // bndp_2,74.4 // duṣkantasya tu dāyādaḥ sarūpyo nāma pārthivaḥ / sarūpyāttu tathāṇḍīraścatvārastasya cātmajāḥ // bndp_2,74.5 // pāṇḍyaśca keralaścaiva colaḥ kulyastathaiva ca / teṣāṃ janapadāḥ kulyāḥ pāṇḍyāścolāḥ sakeralāḥ // bndp_2,74.6 // druhyośca tanayau vīrau babhruḥ setuśca viśrutau / aruddhaḥ setuputrastu bābravo ripurucyate // bndp_2,74.7 // yauvanāśvena samitau kṛccheṇa nihato balī / yuddhaṃ sumahadāsīttu māsānparicaturdaśa // bndp_2,74.8 // aruddhasya tu dāyādo gāndhāro nāma pārthivaḥ / khyāyate yasya nāmnā tu gāndhāraviṣayo mahān // bndp_2,74.9 // gāndhārādeśajāścāpi turagā vājināṃ varāḥ / gāndhāraputro dharmastu dhṛtastasya suto 'bhavat // bndp_2,74.10 // dhṛtasya durdamo jajñe pracetāstasya cātmajaḥ / pracetasaḥ putraśataṃ rājānaḥ sarva eva te // bndp_2,74.11 // mleccharāṣṭrādhipāḥ sarve hyudīcīṃ diśamāsthitāḥ / anoścaiva sutā vīrāstrayaḥ paramadhārmikāḥ // bndp_2,74.12 // sabhānaraḥ kālacakṣuḥ parākṣasceti viśrutāḥ / sabhānarasya putrastu vidvānkālānalo nṛpaḥ // bndp_2,74.13 // kālānalasya dharmātmā sṛṃjayo nāma viśrutaḥ / sṛṃjayasyābhavatputro vīro nāmnā purañjayaḥ // bndp_2,74.14 // āsīdindrasamo rājā pratiṣṭitayaśādivi / mahāmanāḥ sutastasya mahāśālasya dhārmikaḥ // bndp_2,74.15 // saptadvīpeśvaro rājā cakravarttī mahāyaśāḥ / mahāmanāstu dvau putrau janayāmāsa viśrutau // bndp_2,74.16 // uśīnaraṃ ca dharmajñaṃ titikṣuṃ caiva dhārmikam / uśīnarasya patnyastu pañca rājarṣivaṃśajāḥ // bndp_2,74.17 // nṛgā kṛmī navā darvā pañcamī ca dṛṣadvatī / uśīnarasya putryastu pañca tāsu kulodvahāḥ // bndp_2,74.18 // tapasyataḥ sumahato jātā vṛddhasya dhārmikāḥ / nṛgāyāstu nṛgaḥ putro navāyā nava eva tu // bndp_2,74.19 // kṛmyāḥ kṛmistu darvāyāḥ suvrato nāma dhārmikaḥ / dṛṣadvatī sutaścāpi śibirauśīnaro dvijāḥ // bndp_2,74.20 // śibe śivapuraṃ khyātaṃ yaudheyaṃ tu nṛgasya ca / navasya navarāṣṭraṃ tu kṛmestu kṛmilā purī // bndp_2,74.21 // suvratasya tathāṃbaṣṭā śibiputrānnibodhata / śibestu śibayaḥ putrāścatvāro lokasaṃmatāḥ // bndp_2,74.22 // vṛṣadarbhaḥ suvīrastu kekayo madrakastathā / teṣāṃ janapadāḥ sphītāḥ kekayā madrakāstathā // bndp_2,74.23 // vṛṣadarbhāḥ suvīrāśca titikṣoḥ śṛṇuta prajāḥ / titikṣurabhavadrājā pūrvasyāṃ diśi viśrutaḥ // bndp_2,74.24 // uśadratho mahābāhustasya hemaḥ suto 'bhavat / hemasya sutapā jajñe sutaḥ sutapaso baliḥ // bndp_2,74.25 // jāto manuṣyayonyāṃ vai kṣīṇe vaṃśe prajepsayā / mahāyogī sa tu balirbaddho yaḥ sa mahāmanāḥ // bndp_2,74.26 // putrānutpādayāmāsa jāturvarṇyakarānbhuvi / aṅgaṃ sa janayāmāsa vaṅgaṃ suhmaṃ tathaiva ca // bndp_2,74.27 // yuddhaṃ kaliṅgaṃ ca tathā vāleyaṃ kṣatramucyate / vāleyā brāhmaṇāścaiva tasya vaṃśakarāḥ prabhoḥ // bndp_2,74.28 // balestu brahmaṇā dattā varāḥ prītena dhīmataḥ / mahāyogitvamāyuśca kalpasya parimāṇakam // bndp_2,74.29 // saṃgrāme vāpyajeyatvaṃ dharme caiva prabhāvataḥ / trailokyadarśanaṃ caiva prādhānyaṃ prasave tathā // bndp_2,74.30 // baleścā pratimatvaṃ ve dharmatattvārthadarśanam / caturo niyatānvarṇāṃstvaṃ vai sthāpayiteti vai // bndp_2,74.31 // ityukto vibhunā rājā baliḥ śānti parāyayau / kālena mahatā vidvānsvaṃ ca sthānamupāgataḥ // bndp_2,74.32 // teṣāṃ janapadāḥ sphītā aṅgavaṅgāśca suhmakāḥ / puṇḍrāḥ kaliṅgaśca tathā teṣāṃ vaṃśaṃ nibodhata // bndp_2,74.33 // tasya te tanayāḥ sarve kṣetrajā munisaṃbhavāḥ / saṃbhūtā dīrghatamasaḥ sudeṣṇāyāṃ mahaujasaḥ // bndp_2,74.34 // ṛṣaya ūcuḥ kathaṃ baleḥ sutāḥ pañca janitāḥ kṣetrajāḥ prabho / ṛṣiṇā dīrghatamasā hyetatprabrūhi pṛcchatām // bndp_2,74.35 // sūta uvāca uśijo nāma vikhyāta āsīddhīmānṛṣiḥ purā / bhāryā vai mamatā nāma babhūvāsya mahātmanaḥ // bndp_2,74.36 // uśijasya kanīyāṃstu purodhā yo divaukasām / bṛhaspatirbṛhattejā mamatāṃ so 'bhyapadyata // bndp_2,74.37 // uvāca mamatā taṃ tu bṛhaspatimanicchatī / antarvatnyasmi te bhrāturjyeṣṭhasyāsya ca bhāminī // bndp_2,74.38 // ayaṃ hi me mahāngarbho roravīti bṛhaspate / ajasraṃ brahma cābhyasya ṣaḍaṅgaṃ vedamudgiran // bndp_2,74.39 // amoghare tāstvaṃ cāpi na māṃ bhajitumarhasi / asminneva yathākāle yathā vā manyase vibho // bndp_2,74.40 // evamuktastayā samyagbṛhatejā bṛhaspatiḥ / kāmātmānaṃ mahātmāpi nātmānaṃ so 'bhyadhārayat // bndp_2,74.41 // saṃbabhūvaiva dharmātmā tayā sārddhaṃ bṛhaspati / utsṛjantaṃ tadā reto garbhasthaḥ so 'sya bhāṣata // bndp_2,74.42 // śukraṃ tyākṣīśca mā jīva dvayornehāsti saṃbhavaḥ / amogharetāstvaṃ vāpi pūrvaṃ cāhamihāgataḥ // bndp_2,74.43 // śaśāpa taṃ tadā kruddha evamukto bṛhaspatiḥ / uśijasya sutaṃ bhrāturgarbhasthaṃ bhagavānṛṣiḥ // bndp_2,74.44 // yasmāttvamīdṛśe kāle sarvabhūtepsite sati / māmevamuktavānmohāttamo dīrghaṃ gravekṣyasi // bndp_2,74.45 // tato dīrghatamā nāma śāpādṛṣirajāyata / athauśijo bṛhatkīrtirbṛhaspatiribaujasā // bndp_2,74.46 // ūrddhvaretāstataścāpi nyavasadbhrāturāśrame / godharmaṃ saurabheyāttu vṛṣabhācchatavānprabhoḥ // bndp_2,74.47 // tasya bhrātā pitṛvyastu cakāra bhavanaṃ tadā / tasminhi tatra vasati yadṛcchābhyāgato vṛṣaḥ // bndp_2,74.48 // darśārthamāstṛtāndarbhāñcacāra surabhīsutaḥ / jagrāha taṃ dīrgha tamā visphurantaṃ tu śṛṅgayoḥ // bndp_2,74.49 // sa tena nigṛhītastu na cacāla padātpadam / tato 'bravīd vṛṣastaṃ vai suṃca māṃ balināṃ vara // bndp_2,74.50 // na mayā sāditastāta balavāṃstadvidhaḥ kvacit / tryaṃbakaṃ vahatā devaṃ yato jāto 'smi bhūtale // bndp_2,74.51 // suṃca māṃ balināṃ śreṣṭha pratisnehaṃ varaṃ vṛṇu / evamukto 'bravīdenaṃ jīvaṃstvaṃ me kva yāsyasi // bndp_2,74.52 // tena tvāhaṃ na mokṣyāmi parasvādaṃ catuṣpadam / tatastaṃ dīrghatamasaṃ sa vṛṣaḥ pratyuvāca ha // bndp_2,74.53 // nāsmākaṃ vidyate tāta pātakaṃ steyameva ca / bhakṣyābhakṣyaṃ na jānīmaḥ peyāpeyaṃ ca sarvaśaḥ // bndp_2,74.54 // kāryā kāryaṃ ca vai vipra gamyagamyaṃ tathaiva ca / na pāpmāno vayaṃ vipra dharmo hyeṣa gavāṃ śrutaḥ // bndp_2,74.55 // gavāṃ nāma sa ve śrutvā saṃbhrāntasta mamuñcata / bhaktyā cānuśravikayā gosutaṃ vai prasādayan // bndp_2,74.56 // prasādato vṛṣendrasya godharmaṃ jagṛhe 'tha saḥ / manasaiva tadā dadhre tadvidhastatparāyaṇaḥ // bndp_2,74.57 // tato yavīyasaḥ patnīmautathyasyābhyamanyata / viceṣṭamānāṃ rudatīṃ daivātsaṃmūḍhacetanaḥ // bndp_2,74.58 // avalepaṃ tu taṃmatvā suradvāṃstasya nākṣamat / godharma vai balaṃ kṛtvā snuṣāṃ sa hyabhyamanyata // bndp_2,74.59 // viparyayaṃ tu taṃ dṛṣṭvā śaradvānpravicintya ca / bhaviṣyamarthaṃ jñātvā ca mahātmā tvavamatya tam // bndp_2,74.60 // provāca dīrghatamasaṃ krodhātsaṃraktalocanaḥ / gamyāgamyaṃ na jānīṣe godharmātprārthayansruṣām // bndp_2,74.61 // durvṛttaṃ tvāṃ tyajāmyeṣa gaccha tvaṃ svena karmaṇā / yasmāttvamandho vṛddhaśca bharttavyo duranuṣṭhitaḥ // bndp_2,74.62 // tenāsi tvaṃ parityakto durācāro 'si me mataḥ / sūta uvāca karmaṇyasmiṃstataḥ krūre tasya buddhirajāyata // bndp_2,74.63 // nirbhartsya caiva bahuśo bāhubhyāṃ parigṛhya ca / koṣṭe samudre prakṣipya gaṅgāṃbhasi samutsṛjat // bndp_2,74.64 // uhyamānaḥ samudrastu saptāhaṃ śrotasā tadā / taṃ sastrīko balirnāma rājā dharmārthatattvavit // bndp_2,74.65 // apaśyanmajjamānaṃ tu srotasobhyāsamāgatam / taṃ gṛhītvā sa dharmātmā balirvairocanastadā // bndp_2,74.66 // antaḥpure jugopainaṃ bhakṣyairbhojyaiśca tarpayan / prītaḥ sa vai vareṇātha cchandayāmāsa vai balim // bndp_2,74.67 // sa ca tasmādvaraṃ vavre putrārthī dānavarṣabhaḥ / baliruvāca saṃtānārthaṃ mahābhāga bhāryāyāṃ mama mānada // bndp_2,74.68 // putrāndharmārthasaṃyuktānutpādayitumarhasi / evamuktastutenarṣistathāstvityuktavānhitam // bndp_2,74.69 // sudeṣṇāṃ nāma bhāryāṃ svāṃ rājāsmai prāhiṇottadā / andhaṃ vṛddhaṃ ca taṃ dṛṣṭvā na sā devī jagāma ha // bndp_2,74.70 // svāṃ ca dhātreyikāṃ tasmai bhūṣayitvā vyasarjayat / kakṣīvaccakṣuṣau tasyāṃ śūdrayonyāmṛṣirvaśī // bndp_2,74.71 // janayā māsa dharmātmā putrāvetau mahaujasau / kakṣīvaccakṣuṣau tau tu dṛṣṭvā rājā balistadā // bndp_2,74.72 // adhītau vidhivatsamya gīśvarau brahmavādinau / siddhau pratyakṣadharmāṇau buddhau śreṣṭhatamāvapi // bndp_2,74.73 // mamaitāviti hovāca balirvairocanastvṛṣim / netyuvāca tatastaṃ tu mamaitāviti cābravīt // bndp_2,74.74 // utpannau śūdrayonau tu bhavataḥ kṣmāsurottamau / andhaṃ vṛddhaṃ ca māṃ matvā sudeṣṇā mahiṣī tava // bndp_2,74.75 // prāhiṇodavamānīya śūdrīṃ dhātreyikāṃ mama / tataḥ prasādayāmāsa punastamṛṣisattamam // bndp_2,74.76 // balirbhāryāṃ sudeṣṇā ca bhartsayāmāsa vai prabhuḥ / punaścaināmalaṅkṛtya ṛṣaye pratyapādayat // bndp_2,74.77 // tāṃ sa dīrghatamā devīmabravīdyadi māṃ śubhe / dadhnā lavaṇamiśreṇa svabhyaktaṃ nagnakaṃ tathā // bndp_2,74.78 // lehiṣyasyajugupsantī hyāpādatalamastakam / tatastvaṃ prāpsyase devi putrāṃśca manasepsitān // bndp_2,74.79 // tasya sā tadvaco devī sarvaṃ kṛtavatī tathā / apānaṃ ca samāsādya jugupsaṃtī hyavarjayat // bndp_2,74.80 // tamuvāca tataḥ sarṣiryaste parihṛtaṃ śubhe / vināpānaṃ kumāraṃ tvaṃ janayiṣyasi pūrvajam // bndp_2,74.81 // tatastaṃ dīrghatamasaṃ sā devī pratyuvāca ha // nārhasi tvaṃ mahābhāga putraṃ dātuṃ mamedṛśam // bndp_2,74.82 // ṛṣiruvāca tavāparadho devyeṣa nānyathā bhavitā tu vai / devīdṛśaṃ ca te pautramahaṃ dāsyāmi suprate // bndp_2,74.83 // tasyāpānaṃ vinā caiva yogyabhāvo bhaviṣyati / tāṃ sa dīrghatamāścaiva kukṣau spṛṣṭvadamabravīt // bndp_2,74.84 // prāśitaṃ dadhiyatte 'dya mamāṅgādvai śucismite / tena te pūrito garbhaḥ paurṇamāsyāmivodadhiḥ // bndp_2,74.85 // bhaviṣyanti kumārāste pañca devasutopamāḥ / tejasvinaḥ parākrāntā yajvāno dhārmikāstathā // bndp_2,74.86 // tatoṃ'gastu sudeṣṇāyā jyeṣṭhaputro vyajāyata / vaṅgastasmātkaliṅgastu puṇḍraḥ suhmastathaiva ca // bndp_2,74.87 // vaṃśabhājastu pañcaite baleḥ kṣetre 'bhavaṃstadā / ityete dīrghatamasā balerdattāḥ sutāḥ purā // bndp_2,74.88 // prajā hyupahatāstasya brahmaṇā kāraṇaṃ prati / apatyamasya dāreṣu sveṣu mābhūnmahātmanaḥ // bndp_2,74.89 // tato manuṣyayonyāṃ vai janayāmāsa sa prajāḥ / surabhirdīrghata masamatha prīto vaco 'bravīt // bndp_2,74.90 // vicārya yasmādgodharmaṃ tvamevaṃ kṛtavānasi / bhaktyā cānanyayāsmāsu mune prītāsmi tena te // bndp_2,74.91 // tasmāttava tamo dīrghaṃ nistadāmyadya paśya vai / bārhaspatyaṃ ca yatte 'nyatpāpaṃ saṃtiṣṭhate tanau // bndp_2,74.92 // jarāmṛtyubhayaṃ caiva hyāghrāya praṇudāmi te / āghrātamātro 'sā paśyatsadyastamasi nāśite // bndp_2,74.93 // āyuṣmāṃśca yuvā caiva cakṣuṣmāṃśca tato 'bhavat / gavā hṛtatamāḥ so 'tha gautamaḥ samapadyata // bndp_2,74.94 // kakṣīvāṃstu tato gatvā saha pitrā girivrajam / yathoddiṣṭaṃ hi pitrātha cacāra vipulaṃ tapaḥ // bndp_2,74.95 // tataḥ kālena mahatā tapasā bhāvitaḥ sa vai / vidhūya sānujo doṣānbrāhmaṇyaṃ prāptavānprabhuḥ // bndp_2,74.96 // tato 'bravītpitā tvenaṃ putravānasmyahaṃ prabho / suputreṇa tvayā tāta kṛtārthaśca yaśasvinā // bndp_2,74.97 // yuktātmānaṃ tataḥ so 'tha prāptavānbrahmaṇaḥ kṣayam / brāhmaṇyaṃ prāpya kakṣīvānsahasramasṛjatsutān // bndp_2,74.98 // kūṣmāṇḍā gautamāste vai smṛtāḥ kakṣīvataḥ sutāḥ / ityeṣa dīrghatamaso balervairocanasya vai // bndp_2,74.99 // samāgamaḥ samākhyātaḥ saṃtānaścobhayostathā / balistānabhiṣicyeha pañca putrānakalmaṣān // bndp_2,74.100 // kṛtārthaḥ so 'pi yogātmā yogamāśritya ca prabhuḥ / adṛśyaḥ sarvabhūtānāṃ kālākākṣī caratyuta // bndp_2,74.101 // tatrāṅgasya tu rājarṣe rājāsīddadhivāhanaḥ / so 'parādhātsudeṣṇāyā anapāno 'bhavannṛpaḥ // bndp_2,74.102 // anapānasya putrastu rājā divirathaḥ smṛtaḥ / putro divirathasyāsīdvidvāndharmaratho nṛpaḥ // bndp_2,74.103 // ete ekṣvākavaḥ proktā bhavitāraḥ kalau yuge / bṛhadbalānvaye jātā mahāvīryaparākramāḥ // bndp_2,74.104 // śūrāśca kṛtavidyāśca satyasaṃdhā jitendriyāḥ / atrānuvaṃśaśloko 'yaṃ bhaviṣyajjñairudāhṛtaḥ // bndp_2,74.105 // ikṣvākūṇāmayaṃ vaṃśaḥ sumitrānto bhaviṣyati / sumitraṃ prāpya rājānaṃ saṃsthāṃ prāpsyati vai kalau // bndp_2,74.106 // ityetanmānavaṃ kṣatramailaṃ ca samudātdṛtam / ata ūrdhvaṃ pravakṣyāmi magadho yo bṛhadrathaḥ // bndp_2,74.107 // jarāsaṃdhasya ye vaṃśe sahadevānvaye nṛpāḥ / atītā varttamānāśca bhaviṣyāśca tathā punaḥ // bndp_2,74.108 // prādhānyataḥ pravakṣyāmi gadato me nibodhata / saṃgrāme bhārate tasminsahadevo nipātitaḥ // bndp_2,74.109 // somāpistasya tanayo rājarṣiḥ sa girivraje / pañcāśataṃ tathāṣṭau ca samā rājyamakārayat // bndp_2,74.110 // śrutaśravāḥ saptaṣaṣṭiḥ samāstasya suto 'bhavat / ayutāyustu ṣaḍviṃśadrājyaṃ varṣāṇyakārayat // bndp_2,74.111 // samāḥ śataṃ nirāmitro mahīṃ bhuktvā divaṃ gataḥ / pañcāśataṃ samāḥ ṣaṭ ca sukṣatraḥ prāptavānmahīm // bndp_2,74.112 // trayoviṃśadbṛhatkarmā rājyaṃ varṣāṇyakārayat / senājitsāṃprataṃ cāpi etā vai bhokṣyate samāḥ // bndp_2,74.113 // śrutañjayastu varṣāṇi catvāriṃśadbhaviṣyati / ripuñjayo mahābāhurmahābuddhiparākramaḥ // bndp_2,74.114 // pañjatriṃśattu varṣāṇi mahīṃ pālayitā nṛpaḥ / aṣṭapañjāśataṃ jābdānrājye sthāsyati vai śuciḥ // bndp_2,74.115 // aṣṭāviṃśatsamāḥ pūrṇāḥ kṣemo rājā bhaviṣyati / suvratastu catuḥṣaṣṭiṃ rājyaṃ prāpsyati vīryavān // bndp_2,74.116 // pañca varṣāṇi pūrṇāni dharmanetro bhaviṣyati / bhokṣyate nṛpatiścemā aṣṭapañcāśataṃ samāḥ // bndp_2,74.117 // aṣṭatriṃśatsamārāṣṭraṃ suśramasya bhaviṣyati / catvāriṃśaddaśāṣṭau ca dṛḍhaseno bhaviṣyati // bndp_2,74.118 // trayastriṃśattu varṣāṇi sumatiḥ prāpsyate tataḥ / catvāriṃśatsamā rājā sunetro bhokṣyate tataḥ // bndp_2,74.119 // satyajitpṛthivī rāṣṭraṃ tryaśītiṃ bhokṣyate samāḥ / prāpyemaṃ viśvājiccāpi pañcaviṃśadbhaviṣyati // bndp_2,74.120 // ariñjayastu varṣāṇāṃ pañcāśatprāpyate mahīm / dvāviṃśacca nṛpā hyete bhavitāro bṛhadrathāḥ // bndp_2,74.121 // pūrmaṃ varṣasahasraṃ vai teṣāṃ rājyaṃ bhaviṣyati / bṛhadratheṣvatīteṣu vīrahantṛṣvavarttiṣu // bndp_2,74.122 // śunakaḥ svāminaṃ hatvā putraṃ samabhiṣekṣyati / miṣatāṃ kṣatriyāṇāṃ hi pradyotiṃ nṛpatiṃ balāt // bndp_2,74.123 // sa vai praṇatasāmanto bhaviṣyeṇa pravarttitaḥ / trayoviṃśatsamā rājā bhavitā sa narottamaḥ // bndp_2,74.124 // caturviṃśatsamā rājā pālako bhavitā tataḥ / viśākhayūpo bhavitā nṛpaḥ pañcāśataṃ samāḥ // bndp_2,74.125 // ekaviṃśatsamā rājya majakasya bhaviṣyati / bhaviṣyati samā viṃśattatsuto nandivarddhanaḥ // bndp_2,74.126 // aṣṭatriṃśacchataṃ bhāvyāḥ prādyotāḥ pañca te nṛpāḥ / hatvā teṣāṃ yaśaḥ kṛtsnaṃ śiśunāgo bhaviṣyati // bndp_2,74.127 // vārāṇasyāṃ sutastasya saṃyāsyati girivrajam / śiśunāgaśca varṣāṇi catvāriṃśadbhaviṣyati // bndp_2,74.128 // kākavarṇaḥ sutastasya paṭtriṃśacca bhaviṣyati / tatastu viṃśatiṃ rājā kṣemadharmā bhavaṣyati // bndp_2,74.129 // catvāriṃśatsamā rāṣṭraṃ kṣatraujāḥ prāpsyate tataḥ / aṣṭatriṃśatsamā rājāvidhisāro bhaviṣyati // bndp_2,74.130 // ajātaśatrurbhavitā pañcaviṃśatsamā nṛpaḥ / pañcatriṃśatsamā rājā darbhakastu bhaviṣyati // bndp_2,74.131 // udayī bhavitā tasmāttrayastriṃśatsamā nṛpaḥ / sa vai puravaraṃ rājā vṛthivyāṃ kusumāhvayam // bndp_2,74.132 // gagāyā dakṣiṇe kūle caturthe 'hni kāriṣyati / catvāriśatsamā bhāvyo rājā vai nandivarddhanaḥ // bndp_2,74.133 // catvāriśattrayaścaiva sahānandirbhaviṣyati / bhaviṣyanti ca varṣāṇi ṣaṣṭyuttaraśatatrayam // bndp_2,74.134 // śiśunāgā daśaivaite rājānaḥ kṣatrabandhavaḥ / etaiḥ sārddhaṃ bhaviṣyanti tāvatkālaṃ nṛpāḥ pare // bndp_2,74.135 // ekṣvākavaścaturviṃśatpañcālāḥ pañcaviṃśatiḥ / kālakāstu caturviṃśaccaturviṃśattu haihayāḥ // bndp_2,74.136 // dvātriṃśadekaliṅgāstu pañcaviṃśattathā śakāḥ / kuravaścāpi ṣaṭtriṃśadaṣṭāviṃśati maithilāḥ // bndp_2,74.137 // śūrasenāstrayoviṃśadvītihotrāśca viṃśatiḥ / tulyakālaṃ bhaviṣyanti sarvaṃ eva mahīkṣitaḥ // bndp_2,74.138 // mahānandisutaścāpi śūdrāyāḥ kālasaṃvṛtaḥ / utpatsyate mahā padmaḥ sarvakṣatrāntakṛnnṛpaḥ // bndp_2,74.139 // tataḥ prabhṛti rājāno bhaviṣyaḥ śūdrayonayaḥ / ekarāṭ sa mahāpadma ekaccatro bhaviṣyati // bndp_2,74.140 // aṣṭāśīti tu varṣāṇi pṛthivīṃ pālayiṣyati / sarvakṣatraṃ samuddhṛtya bhāvinor'thasya vai balāt // bndp_2,74.141 // tatpaścāttatsutā hyaṣṭau samādvādaśa te nṛpāḥ / mahāpadmasya paryāye bhaviṣyanti nṛpāḥ kramāt // bndp_2,74.142 // uddhariṣyati tānsarvānkauṭilyo vai dvijarṣabhaḥ / bhuktvā mahīṃ varṣaśataṃ naredraḥ sa bhaviṣyati // bndp_2,74.143 // candraguptaṃ nṛpaṃ rājye kauṭilyaḥ sthāpayiṣyati / caturviṃśatsamā rājā candragupto bhaviṣyati // bndp_2,74.144 // bhavitā bhadrasārastu pañcaviṃśatsamā nṛpaḥ / ṣaṭtriṃśattu samā rājā aśokānāṃ ca tṛptidaḥ // bndp_2,74.145 // tasya putraḥ kulālastu varṣāṇyaṣṭau bhaviṣyati / kuśālasūnuraṣṭau ca bhoktā vai bandhupālitaḥ // bndp_2,74.146 // bandhupālitadāyādo bhavitā cendrapālitaḥ / bhavitā sapta varṣāṇi devavarmā narādhipaḥ // bndp_2,74.147 // rājā śatadhanuścāpi tasya putro bhaviṣyati / bṛhadrathaśca varṣāṇi sapta vai bhavitā nṛpaḥ // bndp_2,74.148 // ityete nava mauryā vai bhokṣyanti ca vasuṃdharām / saptatriṃśacchataṃ pūrṇaṃ tebhyaḥ śuṅgo gamiṣyati // bndp_2,74.149 // puṣpamitrastu senānīruddhṛtyatu bṛhadratham / kārayiṣyati vai rājyaṃ samāḥ ṣaṣṭiṃ sa caiva tu // bndp_2,74.150 // agnimitro nṛpaścāṣṭau bhaviṣyati samā nṛpaḥ / bhavitā cāpi sujyeṣṭaḥ sapta varṣāṇi vai tataḥ // bndp_2,74.151 // vasumitrastato bhāvyo daśavarṣāṇi pārthivaḥ / tato bhadraḥ same dve tu bhaviṣyati nṛpaśca vai // bndp_2,74.152 // bhaviṣyati samāstasmāttisra eva pulindakaḥ / rājā ghoṣastataścāpi varṣāṇi bhavitā trayaḥ // bndp_2,74.153 // sapta vai vajra mitraṃstu samā rājā tataḥ punaḥ / dvātriṃśadbhavitā vāpi samā bhāgavato nṛpaḥ // bndp_2,74.154 // bhaviṣyati sutastasya devabhūmiḥ samā daśa / daśaite śuṅgarājāno bhokṣyantīmāṃ vasuṃdharām // bndp_2,74.155 // śataṃ pūrmaṃ daśa dve ca tebhyaḥ kaṇvaṃ gamiṣyati / amātyo vasudevastu bālyādvyasaninaṃ nṛpam // bndp_2,74.156 // devabhūmiṃ tato hatvā śuṅgeṣu bhavitā nṛpaḥ / bhaviṣyati samā rājā pañca kaṇvāyanastu saḥ // bndp_2,74.157 // bhūmimitraḥ sutastasya caturviṃśadbhaviṣyati / bhavitā dvādaśa samāstasmānnārāyaṇo nṛpaḥ // bndp_2,74.158 // suśarmā tatsutaścāpi bhaviṣyati catuḥsamāḥ / kaṇvāyanāstu catvāraścatvāriṃśacca pañca ca // bndp_2,74.159 // samā bhokṣyanti vṛthivīṃ punarandhrāngamiṣyati / kaṇvāyanamathoddhṛtya suśarmāṇaṃ prasahya tam // bndp_2,74.160 // siṃdhuko hyandhrajātīyaḥ prāpsyatīmāṃ vasuṃdharām / trayoviṃśatsamā rājā siṃdhuko bhavitā tvatha // bndp_2,74.161 // kṛṣṇo bhrātāsya varṣāṇi so 'smāddaśa bhaviṣyati / śrīśāntakarṇirbhavitā tasya putrastu vai mahān // bndp_2,74.162 // pañcāśattu samāḥ ṣaṭ ca śāntakarṇir bhaviṣyati / āpolavodvādaśa vai tasya putro bhaviṣyati // bndp_2,74.163 // caturviṃśattu varṣāṇi paṭumāṃśca bhaviṣyati / bhavitāniṣṭakarmā tu varṣāṇāṃ pañcaviṃśatim // bndp_2,74.164 // tataḥ saṃvatsaraṃ pūrṇaṃ hālo rājā bhaviṣyati / pañcapattallako nāma bhaviṣyati mahābalaḥ // bndp_2,74.165 // bhāvyaḥpurīṣabhīrustu samāḥ so 'pyekaviṃśatim / śātakarṇirvarṣamekaṃ bhaviṣyati narādhipaḥ // bndp_2,74.166 // aṣṭaviṃśativarṣāṇi śivasvātirbhaviṣyati / rājā ca gautamī putra ekaviṃśatsamā nṛpaḥ // bndp_2,74.167 // ekonaviṃśati rājā yajñaḥ śrīśātakarṇyatha / ṣaḍeva bhavitā tsamādvijayastu samānṛpaḥ // bndp_2,74.168 // deḍaśrīśātakarṇī ca tasya putraḥ samāstrayaḥ / pulomāriḥ samāḥ sapta tataścaiṣāṃ bhaviṣyati // bndp_2,74.169 // ityete vai nṛpāstriṃśadandhrā bhokṣyanti vai mahīm / samāḥ śatāni catvāri pañcāśatṣaṭ tathaiva ca // bndp_2,74.170 // andhrāṇāṃ saṃsthitāḥ pañca teṣāṃ vaṃśyāśca ye punaḥ / saptaiva tu bhaviṣyanti daśābhīrāstato nṛpāḥ // bndp_2,74.171 // sapta gardabhinaścāpi tato 'tha daśa vai śakāḥ / yavanāṣṭau bhaviṣyanti tuṣārāstu caturdaśa // bndp_2,74.172 // trayodaśa guruṇḍāśca maunā hyekādaśaiva tu / andhrā bhokṣyanti vasudhāṃ śate dve ca śatañca vai // bndp_2,74.173 // saptaṣaṣṭiṃ ca varṣāṇi daśābhīrāstato nṛpāḥ / sapta gardabhinaścaiva bhokṣyantīmāṃ dvisaptatim // bndp_2,74.174 // śatāni trīṇyaśītiṃ ca bhokṣyanti vasudhāṃ śakāḥ / āśītī dve ca varṣāṇi bhoktāro yavanā mahīm // bndp_2,74.175 // pañcavarṣaśatānīha tuṣārāṇāṃ mahī smṛtā / śatānyarddhacaturthāni bhavitārastrayodaśa // bndp_2,74.176 // guruṇḍā vṛṣalaiḥ sārddhaṃ bhokṣyante mlecchajātayaḥ / śatāni trīṇi bhokṣyante maunā ekādaśaiva tu // bndp_2,74.177 // teṣu cchinneṣu kālena tataḥ kilakilo nṛpaḥ / tataḥ kilakilebhyaśca vindhyaśaktirbhaviṣyati // bndp_2,74.178 // samāḥ ṣaṇṇavatiṃ caiva pṛthivīṃ tu sameṣyati / nṛpānvaidiśakāṃścātha bhaviṣyāṃstu nibodhata // bndp_2,74.179 // śeṣasya nāgarājasya putraḥ sura purañjayaḥ / bhogī bhaviṣyate rājā nṛpo nāgakulodvahaḥ // bndp_2,74.180 // sadācandrastu candrāśurdvitīyo nakhavāṃstathā / dhanadharmā tataścāpi caturtho vaṃśajaḥ smṛtaḥ // bndp_2,74.181 // bhūtinandastataścāpi vaidiśe tu bhaviṣyati / tasya bhrātā yavīyāṃstu nāmnā nandiyaśāḥ kila // bndp_2,74.182 // tasyānvayo bhaviṣyanti rājānaste trayastu vai / daihitraḥ śiśiko nāma pūrikāyāṃ nṛpo 'bhavat // bndp_2,74.183 // vindhyaśaktisutaścāpi pravīro nāma vīryavān / bhokṣyate ca samāḥ ṣaṣṭiṃ purīṃ kāñcanakāṃ ca vai // bndp_2,74.184 // yakṣyate vājapeyaiśca samāptavaradakṣiṇaiḥ / tasya putrāstu catvāro bhaviṣyanti narādhipāḥ // bndp_2,74.185 // vindhyakānāṃ kulānāṃ te nṛpā vaivāhikāstrayaḥ / supratīko gabhīraśca samā bhokṣyati viṃśatim // bndp_2,74.186 // śaṅkamāno 'bhavadrājā mahiṣīṇāṃ mahīpatiḥ / puṣpamitrā bhaviṣyanti ṣaṭ strimitrāstrayodaśa // bndp_2,74.187 // mekalāyāṃ nṛpāḥ sapta bhaviṣyanti ca saptatiḥ / komalāyāṃ tu rājāno bhaviṣyanti mahābalāḥ // bndp_2,74.188 // meghā iti samākhyātā buddhimanto navaiva tu / naiṣadhāḥ pārthivāḥ sarve bhaviṣyantyāmanukṣayāt // bndp_2,74.189 // nalavaṃśaprasūtāste vīryavanto mahābalāḥ / magadhānāṃ mahāvīryo viśvasphāṇirbhaviṣyati // bndp_2,74.190 // utsādya pārthivānsarvānso 'nyānvarṇānkariṣyati / kaivarttānmadrakāṃśceva pulindānbrāhmaṇāṃstathā // bndp_2,74.191 // sthāpayiṣyanti gajāno nānādeśeṣu te janān / viśvasphāṇirmahāsattvo yuddhe viṣṇusamaprabhaḥ // bndp_2,74.192 // viśvasphāṇirnarapatiḥ klībākṛtirivocyate / utsādayitvā kṣatraṃ tu kṣatramanyatkariṣyati // bndp_2,74.193 // nava nāgāstu bhokṣyati purīṃ caṃpāvatīṃ nṛpāḥ / mathurāṃ ca purā ramyāṃ nāgā bhokṣyanti sapta vai // bndp_2,74.194 // anugaṅgāprayāgaṃ ca sāketaṃ magadhāṃstathā / etāñjanapadānsarvānbhokṣyante saptavaṃśajāḥ // bndp_2,74.195 // naiṣa dhānya dukāṃścaiva śaiśītān kālatoyakān / etāñjanapadānsarvānbhokṣyante maṇidhānyajān // bndp_2,74.196 // kośalāṃścāndhrapaiṇḍrāṃśca tāmraliptānsasāgarān / caṃpāṃ caiva purīṃ ramyāṃ bhokṣyante devarakṣitāḥ // bndp_2,74.197 // kaliṅgā mahiṣāścaiva mahendranilayāśca ye / etāñjanapadānsarvān pālayiṣyati vai guhaḥ // bndp_2,74.198 // strīrāṣṭrabhojakāṃścaiva bhokṣyate kanakāhvayaḥ / tulyakālaṃ bhaviṣyanti sarve hyate mahīkṣitaḥ // bndp_2,74.199 // alpaprasādā hyanṛtā mahākrodhā hyadhārmikāḥ / bhaviṣyantīha yavanā dharmataḥ kāmator'thataḥ // bndp_2,74.200 // naiva mūrddhābhiṣiktāste bhaviṣyanti narādhipāḥ / yugadoṣadurācārā bhaviṣyanti nṛpāstu te // bndp_2,74.201 // bhaviṣyantīha payāye kālena vṛthivīkṣitaḥ / vihīnāstu bhaviṣyanti dharmataḥ kāma tor'thataḥ // bndp_2,74.202 // tairvimiśrā janapadā mlecchācārāśca sarvaśaḥ / viparyayeṇa vartante nāśāyiṣyanti vai prajāḥ // bndp_2,74.203 // lubdhā anṛtavācaśca bhavitārastadā nṛpāḥ / teṣāṃ varttati paryāye bahustrīke yuge tadā // bndp_2,74.204 // lavāllavaṃ bhraśyamānā āyurūpabalaśrutaiḥ / tathā gatāsu vai kāṣṭhaṃ prajāsu jagatīśvarāḥ // bndp_2,74.205 // rājānaḥ saṃpraṇaśyati kālenopahatāstadā / kalkinā vyāhatāḥ sarve mlecchā yāsyanti saṃkṣayam // bndp_2,74.206 // adhārmikāśca ye 'tyarthaṃ pākhaṇḍāścaiva sarvaśaḥ / pranaṣṭe nṛpaśabde ca saṃdhyāśiṣṭe kalau yuge // bndp_2,74.207 // kiñcicchiṣṭāḥ prajāstā vai dharme naṣṭe parigrahāḥ / asādhanā hatasvāśca vyādhiśokanipīḍitāḥ // bndp_2,74.208 // anāvṛṣṭihatāścaiva parasparavadhena ca // bndp_2,74.209 // anādhārāḥ paritrastā vārtāmutsṛjya duḥkhitāḥ / tyaktvā purāṇi grāmāṃśca bhaviṣyanti vanaukasaḥ // bndp_2,74.210 // evaṃrūpeṣu naṣṭeṣu prajāstyaktvā gṛhāṇi tu / naṣṭe snehe durāpannā bhraṣṭasnehāḥ suhṛjjanaḥ // bndp_2,74.211 // varṇāśramaparibhraṣṭāḥ saṃkaraṃ ghoramāsthitāḥ / saritparvatasevinyo bhaviṣyanti prajāstadā // bndp_2,74.212 // saritaḥ sāgarānūpānsevante parvatānatha / aṅgānkaliṅgānvaṅgāṃśca kāśmīrānkāśikośalān // bndp_2,74.213 // ṛṣikāntāgiridroṇīḥ saṃśrayiṣyanti mānavāḥ / kṛtsnaṃ himavataḥ pṛṣṭhaṃ kūlaṃ ca lavaṇāṃbhasaḥ // bndp_2,74.214 // araṇyamabhipatsyante āryā mlecchajanaiḥ saha / mṛgairmīnairvihaṅgaiśca śvāpadaiścekṣubhistathā // bndp_2,74.215 // madhuśākaphalairmūlairvartayiṣyanti mānavāḥ / cīraṃ parṇaṃ ca vividhaṃ valkalānyajināni ca // bndp_2,74.216 // svayaṃ kṛtvā pidhāsyanti yathā munijanastathā / bījānnāni tathā nimneṣvī hantaḥ kāṣṭhaśaṅkubhiḥ // bndp_2,74.217 // ajaiḍakaṃ kharoṣṭraṃ ca pālayiṣyanti yatnataḥ / nadīrvatsyanti toyārthe nūnamāśritya mānavāḥ // bndp_2,74.218 // pārthivā vyavahāreṇa vibādhante parasparam / bahumanyāḥ prajāhīnāḥ śaucācāravivarjitāḥ // bndp_2,74.219 // evaṃ bhaviṣyanti narāstadādharma vyavasthitāḥ / hīnāndīnāṃstathādharmānprajā samanuvartsyati // bndp_2,74.220 // āyustadā trayoviṃśanna kaścidativartate / durbalā viṣayaglānā jarāyā saṃpariplutāḥ // bndp_2,74.221 // patramūlaphalāhārāścīrakṛṣṇājināṃbarāḥ / vṛttyarthamabhilipsyantaścariṣyanti vasuṃdharām // bndp_2,74.222 // etatkālamanuprāptāḥ prajāḥ kaliyugāntake / kṣīṇe kaliyuge tasmindivye varṣasahasrake // bndp_2,74.223 // niḥśeṣāstu bhaviṣyanti sārddhaṃ kaliyugena tu / sa saṃdhyāṃśe tu niḥśeṣe kṛtaṃ vai pratipatsyate // bndp_2,74.224 // yadā yandraśca sūryaśca tathā tiṣyabṛhaspatī / ekarāśau bhaviṣyanti tadā kṛtayugaṃ bhavet // bndp_2,74.225 // eṣa vaṃśakramaḥ kṛtsnaḥ kīrtito vo yathākramam / atītā vartamānāśca tathaivānāgatāśca ye // bndp_2,74.226 // mahānandābhiṣekānta janma yāvatparīkṣitaḥ / etadvarṣasahasraṃ tu jñeyaṃ pañcāśaduttaram // bndp_2,74.227 // pramāṇaṃ vai tathā vaktuṃ mahāpadmottaraṃ ca yat / antaraṃ ca śatānyaṣṭau ṣaṭtriṃśacca samāḥ smṛtāḥ // bndp_2,74.228 // etatkālāntara bhāvyamandhrāntādyāḥ prakīrttitāḥ / bhaviṣyaistatra saṃkhyātāḥ purāṇajñaiḥ śrutārṣibhiḥ // bndp_2,74.229 // saptarṣayastadā prāptāḥ pitrye pārīkṣite śatam / saptaviṃśaiḥ śatairbhāvyā andhrāṇāṃ te 'nvayāḥ punaḥ // bndp_2,74.230 // saptaviṃśatiparyante kṛtsne nakṣatramaṇḍale / saptarṣayastu tiṣṭhanti paryāyeṇa śataṃśatam // bndp_2,74.231 // saptarṣīṇāṃ yugaṃ tvetaddivyayā saṃkhyayā smṛtam / māsā divyāḥ smṛtāḥ ṣaṭca divyābdāścaiva sapta hi // bndp_2,74.232 // tebhyaḥ pravartate kālo divyaḥ saptarṣibhistu taiḥ / saptarṣīṇāṃ tu yau pūrvau dṛśyete uttarādiśi // bndp_2,74.233 // tayormadhye ca nakṣatraṃ dṛśyate yatsamaṃ divi / tena saptarṣayo yuktā jñeyā vyomni śataṃ samāḥ // bndp_2,74.234 // nakṣatrāṇāmṛṣīṇāṃ ca bhogasyaitannidarśanam / saptarṣayo hyathāyuktāḥ kāle parīkṣite śatam // bndp_2,74.235 // andhrāṃśe sacaturviṃśe bhaviṣyanti śataṃ samāḥ / imāstadā tu prakṛtīrvyāpatsyante prajā bhṛśam // bndp_2,74.236 // anṛtopahatāḥ sarvā dharmataḥ kāmator'thataḥ / śrautasmārtte praśithile dharme varṇāśrame tadā // bndp_2,74.237 // saṃkaraṃ durbalātmānaḥ pratiyāsyanti mohitāḥ / saṃsaktāśca bhaviṣyanti śūdrāḥ sārddhaṃ dvijātibhiḥ // bndp_2,74.238 // brāhmaṇāḥ śūdrayaṣṭāraḥ śūdrā vai mantrayonayaḥ / upasthāsyanti tānviprāṃstadā daurvṛttyalipsavaḥ // bndp_2,74.239 // lavāllavaṃ bhraśyamānāḥ prajāḥ sarvāḥ krameṇa tu / kṣayameva gamiṣyanti kṣīṇaśeṣā yugakṣaye // bndp_2,74.240 // yasminkṛṣṇo divyaṃ yātasta sminneva tadā dine / pratipannaḥ kaliyugastasya saṃkhyāṃ nibodhata // bndp_2,74.241 // sahasrāṇāṃ śatānīha trīṇi mānuṣasaṃkhyayā / ṣaṣṭiṃ caiva sahasrāṇi varṣāṇāṃ tūcyate kaliḥ // bndp_2,74.242 // divyaṃ varṣasahasraṃ tu tatsaṃdhyāṃśe hi kīrtite / niḥśeṣe ca tadā tasminkṛtaṃ vai pratipatsyate // bndp_2,74.243 // elaścekṣvākuvaṃśaśca saha bhedaiḥ prakīrtitau / ikṣvākostu samṛtaṃ kṣattraṃ sumitrāntaṃ vivasvataḥ // bndp_2,74.244 // ailaṃ kṣattraṃ kṣemakāntaṃ soma vaṃśavido viduḥ / ete vivasvataḥ putrāḥ kīrtitāḥ kīrttivarddhanāḥ // bndp_2,74.245 // atītā vartamānāśca tathaivānāgatāśca ye / brāhmaṇāḥ kṣattriyā vaiśyaḥ śūdrāścaivātra ye smṛtāḥ // bndp_2,74.246 // yugeyuge mahātmānaḥ samatītāḥ sahasraśaḥ / bahutvānnāmadheyānāṃ parisaṃkhyā kulekule // bndp_2,74.247 // punaruktibahutvācca na mayā parikīrttitā / vaivasvataṃ'tare hyasminna nimivaṃśaḥ samāpyate // bndp_2,74.248 // etasyāṃ tu yugākhyāyāṃ yataḥ kṣattraṃ prapatsyate / tathā hi kathayiṣyāmi gadato me nibodhata // bndp_2,74.249 // devāpiḥ pauravo rājā aikṣvākuścaiva yo maruḥ / māhāyogabalopetau kalāpagrāmamāsthitau // bndp_2,74.250 // etau kṣattrapraṇetārau caturviṃśe caturyuge / suvarcā nāma putrastu ikṣvākostu bhaviṣyati // bndp_2,74.251 // navaviṃśe yuge so 'tha vaṃśasyādirbhaviṣyati / devāpeśca sapaulastu elādirbhavitā nṛpaḥ // bndp_2,74.252 // kṣatrapravarttakau hyetau bhaviṣyete caturyuge / evaṃ sarvatra vijñeyaṃ saṃtānārthe tu latraṇam // bndp_2,74.253 // kṣīṇe kaliyuge tasminbhaviṣye ta kṛte yuge / saptarṣibhistu taiḥ sārddhamādye tretāyuge punaḥ // bndp_2,74.254 // gotrāṇāṃ kṣatriyāṇāṃ ca bhaviṣyete pravarttakau / dvāparāṃśena tiṣṭhanti kṣatriyā ṛṣibhiḥ saha // bndp_2,74.255 // bhaviṣye tu tataḥ sarge kāle kṛtayuge punaḥ / bījārthaṃ te bhaviṣyanti brahmakṣatrasya vai punaḥ // bndp_2,74.256 // evameva tu sarveṣu tiṣṭhantīhāsureṣu vai / saptarṣayo nṛpaiḥ sārddhaṃ saṃtānārthaṃ yugeyuge // bndp_2,74.257 // kṣatrasyaiva samucchedasaṃbandho vai dvijaiḥ smṛtaḥ / manvantarāṇāṃ saptānāṃ saṃtānaśca śrutaśca te // bndp_2,74.258 // parasparādyugānāṃ ca brahmakṣatrasya codbhavaḥ / yathā pravṛttisteṣāṃ vai pravṛttānāṃ tathā kṣayaḥ // bndp_2,74.259 // saptarṣayo vidusteṣāṃ dīrghāyuṣṭvādbhavābhavau / etena kramayogena ailekṣvākvanvayā dvijāḥ // bndp_2,74.260 // utpadyamānāstretāyāṃ kṣīyamāṇāḥ kalau punaḥ / anuyānti yugākhyāṃ tu yāvanmanvantarakṣayaḥ // bndp_2,74.261 // jāmadagnyena rāmeṇa kṣatre niravaśeṣite / kṛteyaṃ saṃkulā sarvā kṣatriyairvasudhādhipaiḥ // bndp_2,74.262 // dvipaṃśakāraṇañcaiva kīrtayiṣye nibodhata / ailasyekṣvākunandasya prakṛtiḥ parivarttate // bndp_2,74.263 // rājānaḥ śreṇibaddhāstu tathānye kṣatriyā nṛpāḥ / elavaṃśasya ye khyātāstathaivekṣvākavo nṛpāḥ // bndp_2,74.264 // teṣāmekaśataṃ pūrṇaṃ kulānāmabhiṣekitam / tāvadeva tu bhojānāṃ vistaro dviguṇaḥ smṛtaḥ // bndp_2,74.265 // bhajate tryaṃśakaṃ kṣattraṃ caturthātta dyathā diśam / teṣvatītāḥ samānā ye bruvatastānnibodhata // bndp_2,74.266 // śataṃ vai prativindhyānāṃ śataṃ nāgāḥ sahaihayāḥ / dhṛta rāṣṭraścaikaśatamaśītirjanamejayāḥ // bndp_2,74.267 // śataṃ ca brahmadattānāṃ śāriṇāṃ viriṇāṃ śatam / tataḥ śataṃ tu paulānāṃ śvetakāśya kuśādayaḥ // bndp_2,74.268 // tato 'pare sahasraṃ vai ye 'tītāḥ śaśavindavaḥ / ījire cāśvamedhaiste sarve niyutadakṣiṇaiḥ // bndp_2,74.269 // evaṃ rājarṣayo 'tītā śataśo 'tha sahasraśaḥ / manorvaivasvatasyāsminvarttamāneṃ'tare tu ye // bndp_2,74.270 // teṣāṃ nibodhatotpannā loke saṃtatayaḥ smṛtāḥ // na śakyevistarastāsāṃ saṃtatīnāṃ parasparam // bndp_2,74.271 // tatpūrvāparayogena vaktuṃ varṣaśatairapi / aṣṭāviṃśadyugākhyāstu gatā vaivasvatentare // bndp_2,74.272 // etai rājarṣibhiḥ sārddhaṃ śaṣṭāyāstā nibodhata / catvāriṃśattrayaścaiva bhaviṣyāḥ saha rājabhiḥ // bndp_2,74.273 // yugākhyānāva śiṣṭāstu tato vaivasvatakṣayaḥ / etadvaḥ kathitaṃ sarve samāsavyāsayogataḥ // bndp_2,74.274 // punaruktibahutvācca na śakya tu yugaiḥ saha / ete yayātiputrāṇāṃ pañca vaṃśā viśāṃ hitāḥ // bndp_2,74.275 // kīrttitāśca vyatītā ye ye lokāndhārayantyuta / labhate ca varānpañca durlabhā niha laukikān // bndp_2,74.276 // āyuḥ kīrttiṃ dhanaṃ putrānsvargaṃ cānantyamaśnute / dhāraṇācchravaṇāccaiva pañcavaṃśasya dhīmataḥ // bndp_2,74.277 // ityeṣa vo mayā pādastṛtīyaḥ kathito dvijāḥ / vistareṇānupūrvyā ca kiṃ bhūyo varṇayāmyaham // bndp_2,74.278 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamabhāge tṛtīya upoddhātapāde vaṃśānuvarṇanaṃ nāma catuḥsaptatitamo 'dhyāyaḥ // 74// samāptaścāyaṃ tṛtīyaḥ pādaḥ athottarabhāgaprāramabhaḥ śrutvā pādaṃ tṛtīyaṃ tu krāntaṃ sūtena dhīmatā / tataścaturthaṃ papracchuḥ pādaṃ vai ṛṣisattamāḥ // bndp_3,1.1 // pādaḥ krāntastṛtīyo 'yamanuṣaṅgeṇa nastvayā / caturthaṃ vistarātpādaṃ saṃhāraṃ pārikīrttaya // bndp_3,1.2 // manvantarāṇi sarvāṇi pūrvāṇyevāparaiḥ saha / saptarṣīṇāmathaiteṣāṃ sāṃpratasyāntare manoḥ // bndp_3,1.3 // vistarāvayavaṃ caiva nisargasya mahātmanaḥ / vistareṇānupūrvyā ca sarvameva bravīhi naḥ // bndp_3,1.4 // sūta uvāca bhavatāṃ kathayiṣyāmi sarvametadyathātatham / pādaṃ tvimaṃ sasaṃhāraṃ caturthaṃ munisattamāḥ // bndp_3,1.5 // manorvaivasvatasyemaṃ sāṃpratasya mahātmaṃnaḥ / vistareṇānupūrvyā ca nisargaṃ śṛṇuta dvijāḥ // bndp_3,1.6 // manvantarāṇāṃ saṃkṣepaṃ bhaviṣyaiḥ saha saptabhiḥ / pralayaṃ caiva lokānāṃ bruvato me nibodhata // bndp_3,1.7 // etānyuktāni vai samyaksaptasaptasu vai prajāḥ / manvantarāṇi saṃkṣepācchṛṇutā nāgatāni me // bndp_3,1.8 // sāvarṇasya pravakṣyāmi manorvaivasvatasya ha / bhaviṣyasya bhaviṣyaṃ tu samāsāttannibodhata // bndp_3,1.9 // anāgatāśca saptaiva smṛtāstviha maharṣayaḥ / kauśiko gālavaścaiva jāmadagnyaśca bhārgavaḥ // bndp_3,1.10 // dvaipāyano vaśiṣṭaśca kṛpaḥ śāradvatastathā / ātreyo dīptimāṃścaiva ṛṣayaśṛṅgastu kāśyapaḥ // bndp_3,1.11 // bharadvājastathā drauṇiraśvatthāmā mahāyaśāḥ / ete sapta mahātmāno bhaviṣyāḥ paramarṣayaḥ / sutapāścāmitābhāśca sukhāścaiva gaṇāstrayaḥ // bndp_3,1.12 // teṣāṃ gaṇastu devānāmekaiko viṃśakaḥ smṛtaḥ / nāmatastu pravakṣyāmi nibodhadhvaṃ samāhitāḥ // bndp_3,1.13 // ṛtustapaśca śukraśca kṛtirnemiḥ prabhākaraḥ / prabhāso māsakṛddharmastejoraśmiḥ kraturvirāṭ // bndp_3,1.14 // arciṣmān dyotano bhānuryaśaḥ kīrttirbudho dhṛtiḥ // bndp_3,1.15 // viṃśatiḥ sutapā hyete nāmabhiḥ parikīrttitāḥ / prabhurvibhurvibhāsaśca jetā hantā rihā ṛtuḥ // bndp_3,1.16 // sumatiḥ pramatirdīptiḥ samākhyāto maho mahān / dehī munirinaḥ poṣṭā samaḥ satyaśca viśrutaḥ // bndp_3,1.17 // ityetehyamitābhāstu viṃśatiḥ parikīrttitāḥ / dāmo dānī ṛtaḥ somo vittaṃ vaidyo yamo nidhiḥ // bndp_3,1.18 // homo havyaṃ hutaṃ dānaṃ deyaṃ dātā tapaḥ śamaḥ / dhruvaṃ sthānaṃ vidhānaṃ ca niyamaśceti viṃśatiḥ // bndp_3,1.19 // sukhā hyete samākhyātāḥ sāvarṇye pratharmetare / mārīcasyaiva te putrāḥ kaśyapasya mahātmanaḥ // bndp_3,1.20 // sāṃpratasya bhaviṣyanti ṣaṣṭirdevāstadantare / sāvarṇasya manoḥ putrā bhaviṣyanti navaiva tu // bndp_3,1.21 // virajāścārvarīvāṃśca nirmokādyāstathā pare / nava cānyeṣu vakṣyāmi sāvarṇeṣvantareṣu vai // bndp_3,1.22 // sāvarṇamanavaścānye bhaviṣyā brahmaṇaḥ sutāḥ / merusāvarṇitaste vai catvāro divyadṛṣṭayaḥ // bndp_3,1.23 // dakṣasya te hi vauhitrāḥ kriyāyā duhituḥ sutāḥ / mahatā tapasā yuktā merupṛṣṭhe mahau jasaḥ // bndp_3,1.24 // brahmādibhistejanitā dakṣeṇaiva ca dhīmatā / maharlokaṃ gatā vṛttā bhaviṣyā merumāśritāḥ // bndp_3,1.25 // mahānubhāvāste pūrvaṃ jajñire cākṣuṣentare / jajñire manavaste hi bhaviṣyānāgatāntare // bndp_3,1.26 // prācetasasya dakṣasya dauhitrā manavastu ye / sāvarṇā nāmataḥ pañca catvāraḥ paramarṣijāḥ // bndp_3,1.27 // saṃjñāputrastu sāvarṇireko vaivasvatastathā / jyeṣṭhaḥ saṃjñāsuto nāma murvaivasvataḥ prabhuḥ // bndp_3,1.28 // vaivasvateṃ'tare prāpte samutpattistayoḥ śubhā / caturdaśaite manavaḥ kīrtitā kīrtivarddhanāḥ // bndp_3,1.29 // vede smṛtau purāṇe ca sarve te prabhaviṣṇavaḥ / prajānāṃ patayaḥ sarve bhūtānāṃ patayaḥ sthitāḥ // bndp_3,1.30 // tairiyaṃ pṛthivī sarvā saptadvīpā sapattanā / pūrṇaṃ yugasahasraṃ vai paripālyā nareśvaraiḥ // bndp_3,1.31 // prajābhistapasā caiva vistarasteṣu vakṣyate / caturddaśaite vijñeyāḥ sargāḥ svāyaṃbhuvādayaḥ // bndp_3,1.32 // manvantarādhikāreṣu varttante 'tra sakṛtsakṛt / vinivṛttādhikārāste mahārlokaṃ samāśritāḥ // bndp_3,1.33 // samatītāstu ye teṣāmaṣṭau ṣaṭ ca tathāpare / pūrveṣu sāṃprataścāyaṃ śāsti vaivasvataḥ prabhuḥ // bndp_3,1.34 // ye śiṣṭāstānpravakṣyāmi saha devarṣidānavaiḥ / saha prajā nisargeṇa sarvāṃste 'nāgatāndvijaḥ // bndp_3,1.35 // vaivasvata nisargeṇa teṣāṃ jñeyastu vistaraḥ / anūnā nātiriktāste yasmātmarve vivasvataḥ // bndp_3,1.36 // punaruktabahutvāttu na vakṣye teṣu vistaram / manvantareṣu bhāvyeṣu bhūteṣvapi tathaiva ca // bndp_3,1.37 // kulekule nisargāstu tasmājjñeyā vibhāgaśaḥ / teṣāmeva hi siddhyarthaṃ vistareṇa krameṇa ca // bndp_3,1.38 // dakṣasya kanyā dharmiṣṭhā suvratā nāma viśrutā / sarvakanyāvariṣṭhā tu jyeṣṭhā yā vīriṇīsutā // bndp_3,1.39 // gṛhītvā tāṃ pitā kanyāṃ jagāma brahmaṇo 'tike / vairājasthamupāsīnaṃ dharmeṇa ca bhavena ca // bndp_3,1.40 // bhavadharmasamīpasthaṃ dakṣaṃ brahmābhyabhāṣata / dakṣa kanyā taveyaṃ vai janayiṣyati suvratā // bndp_3,1.41 // caturo vai manūnputrāṃścāturvarṇyakarāñchubhān / brahmaṇo vacanaṃ śrutvā dakṣo dharmo bhavastadā // bndp_3,1.42 // tāṃ kanyāṃ manasā jagmustrayaste brahmaṇā saha / satyābhidhyāyināṃ teṣāṃ sadyaḥ kanyā vyajāyata // bndp_3,1.43 // sadṛśānūpatasteṣāṃ caturo vai kumārakān / saṃsiddhāḥ kāryakaraṇe saṃbhūtāste śriyānvitāḥ // bndp_3,1.44 // upabhogāsamarthaiśca sadyojātaiḥ śarīrakaiḥ / te dṛṣṭvā tānsvayaṃbhūtānbrahmavyāhāriṇastadā // bndp_3,1.45 // saraṃbdhā vai vyakarṣanta mama putro mametyuta / abhidhyāyātmanotpannānūcurvai te parasparam // bndp_3,1.46 // yo yasya vapuṣā tulyo bhajatāṃ satataṃ sutam / yasya yaḥ sadṛśaścāpi rūpe vīrye ca mānataḥ // bndp_3,1.47 // taṃ gṛhṇātu sa bhadraṃ vo varṇato yasya yaḥ samaḥ / dhruvaṃ rūpaṃ pituḥ putraḥ so 'nurudhyati sarvadā // bndp_3,1.48 // tasmādātmasamaḥ putraḥ piturmātuśca vīryataḥ / evaṃ te samayaṃ kṛtvā sarveṣāṃ jagṛhaḥ sutān // bndp_3,1.49 // cākṣuṣasyāntare 'tīte prāpte vaivasvatasya ha / ruceḥ prajāpateḥ putro raucyo nāmābhavatsutaḥ // bndp_3,1.50 // bhūtyāmutpādito yastu bhautyo nāma kaveḥ sutaḥ / vaivasvateṃ'tare jātau dvau manū tu vivasvataḥ // bndp_3,1.51 // vaivasvato manuryaśca sāvarṇo yaśca vai śrutaḥ / jñeyaḥ saṃjñāsuto vidvānmanurvaivasvataḥ prabhuḥ // bndp_3,1.52 // savarṇāyāḥ sutaścānyaḥ smṛto vaivasvato manuḥ / sāvarṇama navo ye ca catvārastu maharṣijāḥ // bndp_3,1.53 // tapasā saṃbhṛtātmānaḥ sveṣu manvantareṣu vai / bhaviṣyeṣu bhaviṣyanti sarvakāryārthasādhakāḥ // bndp_3,1.54 // prathame merusāvarṇedakṣaputrasya vai manoḥ / parāmarīcigarbhāśca sudharmāṇaśca te trayaḥ / saṃbhūtāśca mahātmānaḥ sarve vaivasvatentare // bndp_3,1.55 // dakṣaputrasya putrāste rohitasya prajāpateḥ / bhaviṣyanti bhaviṣyāstu ekaiko dvādaśo gaṇaḥ // bndp_3,1.56 // aiśvaraśca graho rāhurvākurvaṃśastathaiva ca / pārā dvādaśa vijñeyā uttarāṃstu nibodhata // bndp_3,1.57 // vājipo vājijiccaiva prabhūtiśca kakudyatha / dadhikrāvā vipakvaśca praṇīto vijayo madhuḥ // bndp_3,1.58 // utathyottamakau dvau tu dvādaśaite marīcayaḥ / sudharmāṇastu vakṣyāmi nāmatastānnibodhata // bndp_3,1.59 // varṇastathāthagarviśca bhuraṇyo vrajano 'mitaḥ / amito dravaketuśca jaṃbho 'thājastu śakrakaḥ // bndp_3,1.60 // sunemirdyutayaścaiva sudharmāṇaḥ prakīrtitāḥ / teṣāmindrastadā bhāvyo hyadbhuto nāma nāmataḥ // bndp_3,1.61 // skando 'sau pārvatīyo vai kārtikeyastu pāvakiḥ / medhātithiśca paulastyo vasuḥ kāśyapa evaṃ ca // bndp_3,1.62 // jyotiṣmānbhārgavāścaiva dyutimānaṅgirāstathā / vasinaścaiva vāsiṣṭha ātreyo havyavāhanaḥ // bndp_3,1.63 // sutapāḥ paulahaścaiva saptaite rohitetare / dhṛtiketurdīptiketuḥ śāpahastanirāmayāḥ // bndp_3,1.64 // pṛthuśravāstathānīko bhūridyumno bṛhadyaśaḥ / prathamasya tu sāvarṇernava putrāḥ prakīrtitāḥ // bndp_3,1.65 // daśame tvatha paryāye dharmaputrasya vai manoḥ / dvītīyasya tu sāvarṇerbhāvyasyaivāntare manoḥ // bndp_3,1.66 // sudhāmāno viruddhāśca dvāveva tu gaṇau smṛtau / dīptimantaśca te sarve śatasaṃkhyāśca te samāḥ // bndp_3,1.67 // prāṇānāṃ yacchataṃ proktaṃ ṛṣibhiḥ puraṣeti vai / devāste vai bhaviṣyanti dharmaputrasya vai manoḥ // bndp_3,1.68 // teṣāmindrastathā vidvānbhaviṣyaḥ śāntirucyate / haviṣmānpaulahaḥ śrīmānsukīrtiścātha bhārgavaḥ // bndp_3,1.69 // āpomūrtistathātreyo vasiṣṭhaścāpavaḥ smṛtaḥ / paulastyo 'pratimaścāpi nābhāgaścaiva kāśyapaḥ // bndp_3,1.70 // abhimanyuścāṅgirasaḥ saptaite paramarṣayaḥ / sukṣetraścottamaujāśca bhūrisenaśca vīryavān // bndp_3,1.71 // śatānīko nirāmitro vṛṣaseno jayadrathaḥ / bhūridyumnaḥ suvarcāśca daśaitemānavāḥ smṛtāḥ // bndp_3,1.72 // ekādaśe tu paryāye sāvarṇe vai tṛtīyake / nirvāṇaratayo devāḥ kāmagā vai manojavāḥ // bndp_3,1.73 // gaṇāstvete trayaḥ khyātā devātānāṃ mahātmanām / ekaikastriṃśatasteṣāṃ gaṇastu tridivaukasām // bndp_3,1.74 // māsasyāhāni triṃśattu yāni vai kavayo viduḥ / nirvāṇaratayo devā rātrayastu vihaṅgamāḥ // bndp_3,1.75 // gaṇastṛtīyo yaḥ prokte devatānāṃ bhaviṣyati / manojavā mūrūrttāstu iti devāḥ prakīrtitāḥ // bndp_3,1.76 // ete hi brahmaṇaḥ putrā bhaviṣyā mānavāḥ smṛtāḥ / teṣāmidro vṛṣā nāma bhaviṣyaḥ surarāṭ tataḥ // bndp_3,1.77 // teṣāṃ saptaṛṣīṃścāpi kīrtyamānānnivaudhata / haviṣmānkāśyapaścāpi vapuṣmāṃścaiva bhārgavaḥ // bndp_3,1.78 // āruṇiśca tathātreyo vasiṣṭho naga eva ca / puṣṭirāṅgiraso jñeyaḥ paulastyo niścarastathā // bndp_3,1.79 // paulaho hyatitejaśca devā hyekādaśentare / sarvavegaḥ sudharmā ca devānīkaḥ purovahaḥ // bndp_3,1.80 // kṣemadharmā graheṣuśca ādarśaḥ paiṇḍrako maruḥ / sāvarṇasya tu te putrāḥ prājāpatyasya vai nava // bndp_3,1.81 // dvādaśe tvatha paryāye rudraputrasya vai manoḥ / caturtho rudrasāvarṇo devāṃstasyāntare śṛṇu // bndp_3,1.82 // pañcaiva tugaṇāḥ proktā devatānāmanāgatāḥ / haritā rohitāścaiva devāḥ sumanasastathā // bndp_3,1.83 // sukarmāṇaḥ sutaraśca vidvāṃścaiva sahasradaḥ / parvato 'nu caraścaiva apāśuśca manojavaḥ // bndp_3,1.84 // ūrjā svāhā svadhā tārā daśete haritāḥ smṛtāḥ / tapo jñānī mṛtiścaiva varcā bandhuśca yaḥ smṛtaḥ // bndp_3,1.85 // rajaścaiva tu rājaśca svarṇapādastathaiva ca / puṣṭirvidhiśca vai devā daśaite rohitāḥ smṛtāḥ // bndp_3,1.86 // tuṣtādyāstu ye devāstraya striṃśatprakīrtitāḥ / te vai sumanaso vedyānnibodhata sukarmaṇaḥ // bndp_3,1.87 // suparvā vṛṣabhaḥ pṛṣṭā kapidyumnavipaścitaḥ / vikramaśca kramaścaiva vibhṛtaḥ kānta eva ca // bndp_3,1.88 // ete devāḥ sukarmāṇaḥ sutarāṃśca nibodhata / varṣo divyastathāñjiṣṭho varcasvī dyutimānkaviḥ // bndp_3,1.89 // śubho haviḥ kṛtaprāptirvyāpṛto daśamastathā / sutārā nāmatastvete devā vai saṃprakīrtitāḥ // bndp_3,1.90 // teṣāmindrastu vijñeyo ṛtadhāmā mahāyaśāḥ / dyutirvasiṣṭhaputrastu ātreyaḥ sutapāstathā // bndp_3,1.91 // tapomūrtistvāṅgirasastapasvī kāśyapastathā / tapodhanaśca paulastyaḥ paulahaśca taporatiḥ // bndp_3,1.92 // bhārgavaḥ saptamasteṣāṃ vijñeyastu tapodhṛtiḥ / ete saptarṣayaḥ siddhā antye sāvarṇikeṃ'tare // bndp_3,1.93 // devavānupadevaśca devaśreṣṭho vidūrathaḥ / mitravān mitraseno 'tha citraseno hyamitrahā // bndp_3,1.94 // mitrabāhuḥ suvarcāśca dvādaśasya manoḥ sutāḥ / trayodaśetu paryāye bhāvye raucyentare punaḥ // bndp_3,1.95 // traya eva gaṇāḥ proktā devānāṃ tu svayaṃbhuvā / brahmaṇo mānasāḥ putrāste hi sarve mahātmanaḥ // bndp_3,1.96 // sutrāmāṇaḥ sudharmāṇaḥ sukarmāṇaśca te trayaḥ / tridaśānāṃ gaṇāḥ proktā bhaviṣyāḥ somapāyinām // bndp_3,1.97 // trayastriśaddevatā yāḥ pṛthagijyāstu yājñikaiḥ / ājyena pṛṣadājyena grahaśreṣṭena caiva ha // bndp_3,1.98 // ye vai devāstrayastriṃśatpṛthaktvena nibodhata / sutrāmāṇaḥ prayājyāstu ājyāśā ye tu sāṃpratam // bndp_3,1.99 // sukarmāṇo 'nuyājyākhyāḥ pṛṣadājyāśinastu ye / upayājyāḥ sudharmāṇa iti devāḥ prakīrttitāḥ // bndp_3,1.100 // divaspatirmahāsatvasteṣāmindro bhaviṣyati / pulahātmajaputrāste vijñeyāstu ruceḥ sutāḥ // bndp_3,1.101 // aṅgirāścaiva dhṛtimān paulastyo 'pyavyayastu saḥ / paulahastattvadarśī cha bhārgavaśca nirupsukaḥ // bndp_3,1.102 // niṣprakaṃpyastathātreyo nirmohaḥ kāśyapastathā / sutapāścaiva vāsiṣṭhaḥ saptaite tu trayodaśa // bndp_3,1.103 // citraseno vicitraśca nayo dharmo dhṛto bhavaḥ / anekaḥ kṣatraviddhaśca suraso nirbhayo daśa // bndp_3,1.104 // raucyasyaite manoḥ putrā hyantare tu trayodaśe / caturdaśe tu paryāye bhautyasyāpyantare manoḥ // bndp_3,1.105 // devatānāṃ gaṇāḥ pañca proktā ye tu bhaviṣyati / cākṣuṣāśca pavitrāśca kaniṣṭhā bhrājitāstathā // bndp_3,1.106 // vācāvṛddhāśca ityete pañca devagaṇāḥ smṛtāḥ / niṣādādyāḥ svarāḥ sapta sapta tānviddhi cākṣuṣān // bndp_3,1.107 // bṛhadādyāni sāmāni kaniṣṭhānsapta tānviduḥ / sapta lokāḥ pavitrāste bhrājitāḥ saptasiṃdhavaḥ // bndp_3,1.108 // vācāvṛddhānṛṣīnviddhi manoḥ svāyabhuvasya ye / sarve manvantaredrāśca vijñeyāstulyalakṣaṇāḥ // bndp_3,1.109 // tejasā tapasā vuddhyā balaśrutaparākramaiḥ / trailokye yāni sattvāni gatimanti dhruvāṇi ca // bndp_3,1.110 // sarvaśaḥ sarvairguṇaistāni indrāste 'bhibhavanti vai / bhūtāpavādino hṛṣṭā madhyasthā bhūtavādinaḥ // bndp_3,1.111 // bhūtābhavādinaḥ śaktāstrayo vedāḥ pravādinām / agnīdhraḥ kāśyapaścaiva paulastyo māgadhaśca yaḥ // bndp_3,1.112 // bhārgavo hyagnivāhuśca śucirāṅgirasastathā / śukraścaiva tu vāsiṣṭhaḥ paulaho mukta eva ca // bndp_3,1.113 // ātreyaḥ śvājitaḥ prokto manuputrānataḥ śṛṇu / ururguruśca gaṃbhīro buddhaḥ śuddhaḥ śuciḥ kṛtī // bndp_3,1.114 // ūrjasvī subalaścaiva bhautyasyaite manoḥ sutāḥ / sāvarṇā manavo hyete catvāro brahmaṇaḥ sutāḥ // bndp_3,1.115 // eko vaivasvataścaiva sāvarṇo manurucyate / raucyo bhautyaśca yau tau tu matau paulahabhārgavau / bhautyasyaivādhipatye tu tūrṇaṃ kalpastu pūryate // bndp_3,1.116 // sūta uvāca niḥśeṣeṣu tu sarveṣu tadā manvantareṣviha // bndp_3,1.117 // ante 'nekayuge tasminkṣīṇe saṃhāra ucyate / saptaite bhārgavā devā ante manvantare tadā // bndp_3,1.118 // bhuktvā trailokyama dhyasthā yugākhyā hyekasaptatīḥ / pitṛbhirmanubhiḥ sārddhaṃ kṣīṇe manvantare tadā // bndp_3,1.119 // anādhāramidaṃ sarvaṃ trailokyaṃ vai bhaviṣyati / tataḥ sthānā ni śubhrāṇi sthānināṃ tāni vai tadā // bndp_3,1.120 // prabhraśayante vimuktāni tārā ṛkṣagrahaistathā / tatasteṣu vyatīteṣu trailokyasyeśvareṣviha // bndp_3,1.121 // saṃprapteṣu maharlokaṃ yasmiṃste kalpavāsinaḥ / ajitādyā gaṇā yatra āyuṣmantaścaturdaśa // bndp_3,1.122 // manvantareṣu sarveṣu devāste vai caturddaśa / saśarīrāśca śrūyante janaloke sahānugāḥ // bndp_3,1.123 // evaṃ deveṣvatīteṣu maharlokājjanaṃ prati / bhūtādiṣvavaśiṣṭeṣu sthāvarāṃ teṣu teṣu vai // bndp_3,1.124 // śūnyeṣu lokasthāneṣu mahānteṣu bhuvādiṣu / deveṣu ca gateṣvūrddhvaṃ sāyujyaṃ kalpavāsinām // bndp_3,1.125 // saṃhṛtya tāstato brahmā devarṣipitṛdānavān / saṃsthāpayati vai sargamahardṛṣṭvā yugakṣaye // bndp_3,1.126 // caturyugasahasrāntamaharyadbrahmaṇo viduḥ / rātriṃ yugasahasrāntāṃ te 'horātravido janāḥ // bndp_3,1.127 // naimittikaḥ prākṛtiko yaścaivātyantikor'thataḥ / trividhiḥ sarvabhūtānāmityeṣa pratisaṃcaraḥ // bndp_3,1.128 // brāhmo naimittikastasya kalpadāhaḥ prasaṃyamaḥ / pratisarge tu bhūtānāṃ prākṛtaḥ karaṇakṣayaḥ // bndp_3,1.129 // jñānāccātyantikaḥ proktaḥ kāraṇānāmasaṃbhavaḥ / tataḥ saṃhṛtya tānbrahmā devāṃstrailokyavāsinaḥ // bndp_3,1.130 // praharati prakurute sargasya pralayaṃ punaḥ / suṣupsurbhagavānbrahmā prajāḥ saṃharate tadā // bndp_3,1.131 // tato yugasahasrānte saṃprāpte ca yugakṣaye / tatrātmasthāḥ prajāḥ kartuṃ prapede sa prajāpatiḥ // bndp_3,1.132 // tadā bhavatyanāvṛṣṭiḥ saṃtatā śatavārṣikī / tayā yānyalpasārāṇi sattvāni vṛthivītale // bndp_3,1.133 // tānyevātra pralīyante bhūmitvamupayānti ca / saptaraśmiratho bhūtvā udattiṣṭhadvibhāvasuḥ // bndp_3,1.134 // asahyaraśmirbhagavānpibatyaṃbho ganastibhiḥ / harītāraśmayastasyadīpyamānāstu saptatiḥ // bndp_3,1.135 // bhūya eva vivarttante vyāpnuvantoṃbaraṃ śanaiḥ / bhaumaṃ kāṣṭhendhanaṃ tejo bhṛśamadbhistu dīpyate // bndp_3,1.136 // tasmādudakabhṛtsūryastapatīti hi kathyate / nāvṛṣṭyā tapate sūryyo nāvṛṣṭyā pariṣicyate // bndp_3,1.137 // nāvṛṣṭyā pariviśyeta vāriṇā dīpyate raviḥ / tasmādapaḥ pibanyo vai dīpyate raviraṃbare // bndp_3,1.138 // tasya te raśmayaḥ sapta pibantyaṃbho mahārṇavāt / tenāhāreṇa saṃdīptāḥ sūryāḥ sapta bhavantyuta // bndp_3,1.139 // tataste raśmayaḥ sapta sūryabhūtāścaturddiśam / caturlokamimaṃ sarvaṃ dahanti śikhinastadā // bndp_3,1.140 // prāpnuvanti ca tābhistu hyūrddhvaṃ cādhaśca raśmibhiḥ / dīpyante bhāskarāḥ sapta yugāntāgnipratāpinaḥ // bndp_3,1.141 // te vāriṇā pradīptāśca bahusāhasraraśmayaḥ / svaṃ samāvṛtya tiṣṭhanti nirdahanto vasuṃdharām // bndp_3,1.142 // tatasteṣāṃ pratāpena dahyamānā vasuṃdharā / sādrinadyarṇavā pṛthvī nisnehā samapadyata // bndp_3,1.143 // dīptābhiḥ saṃtatābhiśca citrābhiśca samantataḥ / adhaścordhvaṃ ca tiryak ca saṃrūddhā sūryaraśmibhiḥ // bndp_3,1.144 // sūryāgnīnāṃ pravṛddhānāṃ saṃsṛṣṭānāṃ parasparam / ekatvamupayātānāmekajvālā bhavatyuta // bndp_3,1.145 // sarvalokapraṇāśaśca so 'gnirbhūtvānumaṇḍalī / caturlokamidaṃ sarvaṃ nirdahatyāśu tejasā // bndp_3,1.146 // tataḥ pralīne sarvasmiñjaṅgame sthāvare tathā / nirvṛkṣā nistṛṇā bhūmiḥ kūrmapṛṣṭhasamā bhavet // bndp_3,1.147 // aṃbarīṣamivābhāti sarvamapyakhilaṃ jagat / sarvameva tadarcirbhiḥ pūrṇaṃ jājvalyate ghanaḥ // bndp_3,1.148 // bhūtale yāni sattvāni mahodadhigatāni ca / tatastāni pralīyante bhūmitvamupayānti ca // bndp_3,1.149 // dvīpāśca parvatāścaiva varṣāṇyatha mahodadhiḥ / sarvaṃ tadbhasmasāccakre sarvātmā pāvakastu saḥ // bndp_3,1.150 // samudrebhyo nadībhyaśca pātālebhyaśca sarvaśaḥ / pibatyapaḥ samiddho 'gniḥ pṛthivīmāśrito jvalan // bndp_3,1.151 // tataḥ saṃvarddhitaḥ śailānati kramya grahāṃstathā / lokānsaṃharate dīpto ghoraḥ saṃvarttako 'nalaḥ // bndp_3,1.152 // tataḥ sa pṛthivīṃ bhittvā rasātalamaśoṣyat / nirdahyānte tu pātālaṃ vāyulokamathādahat // bndp_3,1.153 // adhastātpṛthivīṃ dagdhvā tūrddhvaṃ sa dahato divam / yojanānāṃ sahasrāṇi prayutānyarbudāni ca // bndp_3,1.154 // udatiṣṭhañśikhāstasya bahvyaḥ saṃvarttakasya tu / gandharvāṃśca piśācāṃśca samahoragarākṣasān // bndp_3,1.155 // tadā dahati saṃdīpto golakaṃ caiva sarvaśaḥ / bhūrlokaṃ ca bhuvarllokaṃ svarlokaṃ ca mahastathā // bndp_3,1.156 // ghoro dahati kālāgnirevaṃ lokacatuṣṭayam / vyāpteṣu teṣu lokeṣu tiryagūrddhvamathāgninā // bndp_3,1.157 // tattejaḥ samanuprāpya kṛtsnaṃ jagadidaṃ śanaiḥ / ayoguḍanibhaṃ sarvaṃ tadā hyevaṃ prakāśate // bndp_3,1.158 // tato gajakulākārāstaḍidbhiḥ samalaṅkṛtāḥ / uttiṣṭhanti tadā ghorā vyomni saṃvartakā ghanāḥ // bndp_3,1.159 // kecinnīlotpalaśyāmāḥ kecitkumudasannibhāḥ / kecidvaiḍūryasaṃkāśā indranīlanibhāḥ pare // bndp_3,1.160 // śaṅkhakundanibhāścānye jātyañjananibhāstathā / dhūmravarṇā ghanāḥ kecitkecitpītāḥpayodharāḥ // bndp_3,1.161 // kecidrāsabhavarṇābhā lākṣārasanibhāstathā / manaśilābhāstvapare kapotābhāstathāṃbudāḥ // bndp_3,1.162 // indragopanibhāḥ keciddharitālanibhāstathā / cāṣapatranibhāḥ keciduttiṣṭhanti ghanā divi // bndp_3,1.163 // kecitpuravarākārāḥ kecidgajakulopamāḥ / kecitparvatasaṃkāśāḥ kecitsthalanibhā ghanāḥ // bndp_3,1.164 // krīḍāgāranibhāḥ kecitkecinmīnakulopamāḥ / bahurūpā ghorarūpā ghorasvaraninādinaḥ // bndp_3,1.165 // tadā jaladharāḥ sarve pūrayanti nabhastalam / tataste jaladā ghorarāviṇo bhāskarātmakāḥ // bndp_3,1.166 // saptadhā saṃvṛtātmānastamagniṃ śamayantyuta / tataste jaladā varṣaṃ muñcanti ca mahaughavat // bndp_3,1.167 // sughoramaśivaṃ sarvaṃ nāśayanti ca pāvakam / pravṛṣṭaiśca tathātyarthaṃ vāriṇā pūryate jagat // bndp_3,1.168 // adbhistejobhibhūtaṃ ca tadāgniḥ praviśatyapaḥ / naṣṭe cāgnau varṣagate payodāḥ pāvakodbhavāḥ // bndp_3,1.169 // plāvayanto jagatsarvaṃ bṛhajjalaparisravaiḥ / dhārābhiḥ pūrayantīmaṃ codyamānāḥ svayaṃbhuvā // bndp_3,1.170 // anye tu salilaughaistu velāmabhibhavantyapi / sādridvīpāntaraṃ pītaṃ jalamanneṣu tiṣṭhati // bndp_3,1.171 // punaḥ patati bhūmau tatpayodhastānnabhastale / saṃveṣṭayati ghorātmā divi vāyuḥ samatataḥ // bndp_3,1.172 // tasminnekārmave ghore naṣṭe sthāvārajaṅgame / pūrme yugasahasre vai niḥśeṣaḥ kalpa ucyate // bndp_3,1.173 // athāṃbhasa''vṛte loke prāhurekārmavaṃ budhāḥ / atha bhūmirjalaṃ khaṃ ca vāyuścaikārmave tadā // bndp_3,1.174 // naṣṭe 'nale 'ndhabhūte tu prājñāyata na kiñcana / pārthivāstvatha sāmudrā āpo daivyāśca sarvaśaḥ // bndp_3,1.175 // asarantyo vrajantyaikyaṃ salilākhyāṃ bhajantyuta / āgatāgatike caiva tadā tatsalilaṃ smṛtam // bndp_3,1.176 // pracchādyati mahīmetāmarṇavākhyaṃ tu tajjalam / ābhāti yasmāttadbhābhirbhāśabdo vyāptidīptiṣu // bndp_3,1.177 // bhasma sarvamanuprāpya tasmādaṃbho nirucyate / nānātve caiva śīghre ca dhāturvai ara ucyate // bndp_3,1.178 // ekārmave tadā hyo vai na śīghrastena tā narāḥ / tasminyugasahasrānte divase brahmaṇo gate // bndp_3,1.179 // tāvantaṃ kālamevaṃ tu bhavatyekārmavaṃ jagat / tadā tu sarve vyāpārā nivarttante prajāpateḥ // bndp_3,1.180 // ekamekārṇave tasminnaṣṭe sthāvarajaṅgame / tadā sa bhavati brahmā sahasrākṣaḥ sahasrapāt // bndp_3,1.181 // sahasraśīrṣā sumanāḥ sahasrapātsahasracakṣurvadanaḥ sahasravāk / sahasrabāhuḥ prathamaḥ prajāpatistrayī mayo yaḥ puruṣo nirucyate // bndp_3,1.182 // ādityavarmā bhuvanasya goptā apūrva ekaḥ prathamasturāṣāṭ / hiraṇyagarbhaḥ puruṣo mahānvai saṃpaṭhyate vai rajasaḥ parastāt // bndp_3,1.183 // caturyugasahasrānte sarvataḥ salilāplute / suṣupsuraprakāśepsuḥ sa rātriṃ kurute prabhuḥ // bndp_3,1.184 // caturvidhā yadā śete prajāḥ sarvā layaṃ gatāḥ / paśyanti taṃ mahātmānaṃ kālaṃ sapta maharṣayaḥ // bndp_3,1.185 // janalokaṃ vivarttāste tapasā labdhacakṣuṣaḥ // bndp_3,1.185 //bhṛgvādayo mahātmānaḥ pūrve vyākhyātalakṣaṇāḥ // bndp_3,1.186 // satyādīnsaptalokānvai te hi paśyanti cakṣuṣā / brahmāṇaṃ te tu paśyanti sadā brāhmīṣu rātriṣu // bndp_3,1.187 // saptarṣayaḥ prapaśyanti svapnaṃ kālaṃ svarātriṣu / kalpānāṃ parameṣṭi tvāttasmādādyaḥ sa paṭhyate // bndp_3,1.188 // sa sraṣṭā sarvabhūtānāṃ kalpādiṣu punaḥ punaḥ / evameśāyitvā tu hyātmanyeva prajāpatiḥ // bndp_3,1.189 // athātmani mahātejāḥ sarvamādāya sarvakṛt / tataḥ sa vasate rātriṃ tamasyekārṇave jale // bndp_3,1.190 // tato rātrikṣaye prāpte prati buddhaḥ prajāpatiḥ / manaḥ sisṛkṣayā yuktaḥ sargāya nidadhe punaḥ // bndp_3,1.191 // evaṃ sa loke nirvṛtta upaśānte prajāpatau / brāhme naimittike tasminkalpite vai prasaṃyame // bndp_3,1.192 // dehairviyogaḥ sattvānāṃ tasminvai kṛtsnaśaḥ smṛtaḥ / tato dhagdheṣu bhūteṣu sarveṣvādityaraśimabhiḥ // bndp_3,1.193 // devarṣimanuvaryeṣu tasminnaṃbuplave tadā / gandharvādīni sattvāni piśāyāntāni sarvaśaḥ // bndp_3,1.194 // kalpādāvaprataptāni janamevāśrayanti vai / tiryagyonīni narake yāni yāni gatānyapi // bndp_3,1.195 // tadā tānyāpi dagdhāni dhūtapāpāni sarvaśaḥ / jale tānyupapadyante yāvatsaṃplavate jagat // bndp_3,1.196 // vyuṣṭāyāṃ ca racanyāṃ tu brahmaṇo 'vyaktayonitaḥ / jāyante hi punastāni sarvabhūtāni kṛtasnaśaḥ // bndp_3,1.197 // ṛṣayo manavo devāḥ prajāḥ sarvāścaturvidhāḥ / teṣāmapi ca siddhānāṃ nidhanotpattirucyate // bndp_3,1.198 // yathāsūryasya loke 'sminnudayāstamane smṛte / tathā janmanirodhaśca bhūtānāmiha dṛśyate // bndp_3,1.199 // ābhūtasaṃplavāttasmādbhavaḥ saṃsāra ucyate / yathā sarvāṇi bhūtānāṃ jāyante varṣaṇeṣviha // bndp_3,1.200 // sthāvarādīni niyamātkalpe kalpe tathā prajāḥ / yathārttāvṛtuliṅgāni nānārūpāṇi paryaye // bndp_3,1.201 // dṛśyante tāni tānyeva tathā brahmadyurātriṣu / pratyāhāre visarge ca gatimanti dhruvāṇi ca // bndp_3,1.202 // niṣkramante viśante ca prajāḥ kāle prajāpatim / brahmāṇaṃ sarvabhūtāni mahāyogaṃ maheśvaram // bndp_3,1.203 // sa sraṣṭā sarvabhūtānāṃ kalpādiṣu punaḥ punaḥ / vyakto 'vyakto mahādevastasya sarvamidaṃ jagat // bndp_3,1.204 // yenaiva sṛṣṭāḥ prathamaṃ prayātā āpo hi mārgeṇa mahītale 'smin / pūrvaṃ prayātena yathātvathāpastenaiva tenaiva tu svarvrajanti // bndp_3,1.205 // yathā śūbhena tvaśubhena caiva tatraiva tatraiva vivarttamānāḥ / martyāstu dehāntarabhāvitatvādravervaśādūrdhvamadhaścaranti // bndp_3,1.206 // ye cāpi devā manavaḥ prajeśā anye 'pi ye svargagatāśca siddhāḥ / tadbhāvitāḥ khyātivaśāśca dharmyāḥ punarvisargeṇa bhavanti sattvāḥ // bndp_3,1.207 // ata ūrdhvaṃ pravakṣyāmi kālamābhūtasaṃplavam / manvantarāṇi yāni syurvyākhyātāni mayā dvijāḥ // bndp_3,1.208 // saha prajānisargeṇa saha devaiścaturddaśa / sā yugākhyā sahasraṃ tu sarvāṇyevāntarāṇi vai // bndp_3,1.209 // asyāḥ sahasre dva pūrṇa viśeṣaḥ kalpa ucyate / etadbrāhmamaharjñeyaṃ tasya sakhyāṃ nibodhata // bndp_3,1.210 // nimeṣatulyamātrā hi kṛtā labdakṣaṇena tu / mānuṣākṣinimeṣāstu kāṣṭhā pañcadaśa smṛtāḥ // bndp_3,1.211 // nava kṣaṇastu pañjaiva viṃśatkāṣṭhā tu te trayaḥ / prasthā sapto dakāścaiva sādhikāktu lavaḥ smṛtaḥ // bndp_3,1.212 // lavāstriṃśatkalā jñeyā muhūrttastriṃśataḥ kalāḥ / muhūrttāstu punastriṃśadahorātramiti sthitiḥ // bndp_3,1.213 // ahorātraṃ kalānāṃ tu adhikāni śatāni ṣaṭ / tāścaiva saṃkhyāyā jñeyāścandrādityagatiryathā // bndp_3,1.214 // nimeṣā daśapañcaivaṃ kāṣṭhā stāstriṃśataḥ kalā / triṃśatkalā muhūrttaṃ tu daśabhāgaṃ kalā smṛtam // bndp_3,1.215 // catvāriṃśatkalāḥ pañca muhūrtta iti saṃjñitaḥ / muhūrttāśca lavāścāpi pramāṇajñaiḥ prakalpitāḥ // bndp_3,1.216 // tathānenāṃbhasaścāpiṃ palānyatha trayodaśa / māgadhenaiva mānena jalaprastho vidhīyate // bndp_3,1.217 // ete vārāplutaprasthāścatvāro nālikoccayaḥ / hemamāṣaiḥ kṛtacchidraścaturbhiścaturaṅgulaiḥ // bndp_3,1.218 // samāhani ca rātrau ca muhūrttā vai dvinālikāḥ / ravergativiśeṣeṇa sarveṣveteṣu nityaśaḥ // bndp_3,1.219 // adhikaṃ ṣaṭśataṃ yacca kalānāṃ pravidhīyate / tadaharmānuṣaṃ jñeyaṃ nākṣatraṃ tu daśādhikam // bndp_3,1.220 // sāvanena tu mānena abdo 'yaṃ mānuṣaḥ smṛtaḥ / etaddivyamahorātramiti śāstraviniścayaḥ // bndp_3,1.221 // ahlānena tu yā saṃkhyā māsartvayanavārṣikī / tadā baddhamidaṃ jñānaṃ saṃjñayā hyupalakṣitam // bndp_3,1.222 // kalānāṃ tu parimāṇaṃ kalā ityabhidhīyate / yadaho brahmaṇaḥ proktaṃ divyā koṭī tu sā smṛtā // bndp_3,1.223 // śatānāṃ ca sahasrāṇi daśadviguṇitāni ca / navatiṃ ca sahasrāṇi tathaivānyāni yāni tu // bndp_3,1.224 // etacchrutvā tu ṛṣayo vismayaṃ paramādbhutam / saṃkhyāsaṃbhajanaṃ jñānamapṛcchansutarāṃ tadā // bndp_3,1.225 // ṛṣaya ūcuḥ saṃprakālana mānaṃ tu mānuṣeṇaiva sammatam / mānena śrotumicchāmaḥ saṃkṣepārthapādākṣaram // bndp_3,1.226 // teṣāṃ śrutvā sa devastu vāyurlokahite rataḥ / saṃkṣepāddivyacakṣuṣṭvā tprovāca vacanaṃ prabhuḥ // bndp_3,1.227 // ete rātryahanī pūrvaṃ kīrtite tviha laukike / tāsāṃ saṃkhyātha varṣāgraṃ brāhme vakṣyāmyahaḥkṣaye // bndp_3,1.228 // koḍīśatāni catvāri varṣāṇi mānuṣāṇi tu / dvātriṃśacca tathā koṭyaḥ saṃkhyātāḥ saṃkhyayā dvijaiḥ // bndp_3,1.229 // tathā śatasahasrāṇi ekonanavatiḥ punaḥ / aśītiśca sahasrāṇi eṣa kālaḥ plavasya tu // bndp_3,1.230 // mānuṣākhyena saṃkhyātaḥ kālo hyābhūtasaṃ plavaḥ / saptasūryapradagdheṣu tadā lokeṣu teṣu vai / mahābhūtaṣu līyanta prajāḥ sarvāścaturvidhāḥ // bndp_3,1.231 // salilenāplute loke naṣṭe sthāvarajaṅgame // bndp_3,1.232 // vinivṛtte ca saṃhāre upaśānte prajāpatau / nirāloke pradagdhe tu naiśena tamasā vṛte // bndp_3,1.233 // īśvarādhiṣṭhite tvasmiṃ stadā hyekārmave kila / tāvadekārmave jñeyaṃ yāvadāsīdahaḥ prabhoḥ // bndp_3,1.234 // rātristu salilāvasthā nivṛttau vāpyahaḥ smṛtam / ahorātrastathaivāsya krameṇa parivartate // bndp_3,1.235 // ābhūtasaṃplavo hyeṣa ahorātraḥ smṛtaḥ prabhoḥ / trailokye yāni sattvāni gatimantidhruvāṇi ca // bndp_3,1.236 // ābhūtebhyaḥ pralīyante tasmādābhūtasaṃplavaḥ / atītā vartamānāśca tathaivānāgatāḥ prajāḥ // bndp_3,1.237 // divyasaṃkhyā prasaṃkhyātā aparārdhaguṇīkṛtāḥ / parārddhaṃ dviguṇaṃ cāpi paramāyuḥ prakīrttatam // bndp_3,1.238 // etāvānsthitikālastu hyajasyeha prajāpateḥ / sthityantaṃ pratisargaśca brahmaṇaḥ parameṣṭhinaḥ // bndp_3,1.239 // yathā vāyupravegena dīpārcirupaśamyati / tathaiva pratisargeṇa brahmā samupaśāmyati // bndp_3,1.240 // tathā svapratisaṃsṛṣṭe mahadādau maheśvare / mahatpralīyate vyakte guṇasāmyaṃ tato bhavet // bndp_3,1.241 // ityeṣa vaḥ samākhyāto mayā hyābhūtasaṃplavaḥ / brahmanaimittiko hyeṣa saṃprakṣālanasaṃyamaḥ / samāsena samākhyāto bhūyaḥ kiṃ varmayāmi vaḥ // bndp_3,1.242 // ya idaṃ dhārayennityaṃ śṛṇuyādvāpyabhīkṣṇaśaḥ / kīrttayedvarṇayedvāpi mahatīṃ siddhimāpnuyāt // bndp_3,1.243 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte uttarabhāge caturtha upasaṃhārapāde ābhūtasaṃplavākhyavarṇanaṃ nāma prathamo 'dhyāyaḥ vāyuruvāca asādhāraṇavṛttaistu hutaśeṣādibhirjanaiḥ / dharmā vaiśeṣikāścaiva ācīrṇāḥ sūkṣmadarśibhiḥ // bndp_3,2.1 // te devaiḥ saha tiṣṭhanti maharlokanivāsinaḥ / caturdaśaite manavaḥ kīrtitāḥ kīrtivarddhanāḥ // bndp_3,2.2 // atītā varttamānāśca tathaivānāgatāśca ye / devāśca ṛṣayaścaiva manavaḥ pitarastathā // bndp_3,2.3 // sarve hyuktā mayātīta maharlokaṃ samāśritāḥ / brāhmaṇaiḥ kṣatriyairvaiśyairdhārmikaiḥ sahitaiḥ saraiḥ // bndp_3,2.4 // taistathākāribhiryuktaiḥ śraddhāvadbhiradarpitaiḥ / varṇāśramāṇāndharmeṣu śrautasmārtteṣu saṃsthitaiḥ / vinivṛttādhikārāste yāvanmanvantarakṣayaḥ // bndp_3,2.5 // ṛṣaya ūcuḥ maharlloketi yatproktaṃ mātariśvaṃstvayā vibhoḥ // bndp_3,2.6 // pratiloke tu karttavyaṃ tatrakiṃ samadhiṣṭhitam / provāca madhuraṃ vākyaṃ yathā tattvena tattvavit // bndp_3,2.7 // vāyuruvāca catardaśaiva sthānāni nirmitāni maharṣibhiḥ / lokākhyāni tu yāni syuryeṣāṃ tiṣṭhanti mānavāḥ // bndp_3,2.8 // sapta teṣu kṛtānyāhurakṛtāni tu sapta vai / bhūrādayastu satyāntāḥ sapta lokāḥ kṛtāstviha // bndp_3,2.9 // akṛtāni tu saptaiva prākṛtāni tu yāni vai / sthānāni sthānibhiḥ sārddhaṃ kṛtāni tu nibandhanam // bndp_3,2.10 // pṛthivī cāntarīkṣaṃ ca divyaṃ yacca mahaḥ smṛtam / sthānānyetāni catvāri smṛtānyāvarṇakāni ca // bndp_3,2.11 // kṣayātiśayayuktāni tathāyuktāni cakṣate / yāni naimittikāni syustiṣṭhantyābhūtasaṃplavāt // bndp_3,2.12 // janastapaśca satyaṃ ca sthānānyetāni trīṇi tu / ekāntikāni tāni syustiṣṭhantīhāprasaṃyamāt // bndp_3,2.13 // vyaktāni tu pravakṣyāmi sthānānyetāni sapta vai / bhūrlokaḥ prathamasteṣāṃ dvitīyastu bhuvaḥ smṛtaḥ // bndp_3,2.14 // svastṛtīyastu vijñeyaścaturtho vai mahaḥ smṛtaḥ / janastu pañcamo lokastapaḥ ṣaṣṭho vibhāvyate // bndp_3,2.15 // satyastu saptamo loko nirālokastataḥ param / bhūriti vyāhṛteḥ pūrva bhūrlokaśca tato 'bhavat // bndp_3,2.16 // dvītīyo bhuva ityukta antarikṣaṃ tato 'bhavat / tṛtīyaṃ svaritītyukto divaṃ prādurbabhūva ha // bndp_3,2.17 // vyāhāraistribhiretaistu brahmā lokamakalpayat / tato bhūḥ pārthivo loko hyantarikṣaṃ bhūvaḥ smṛtam // bndp_3,2.18 // svarlokaṃ vai divaṃ hyeṣa purāṇe niścayo gataḥ / bhūtasyādhipatiścāgnistato bhūtapatiḥ smṛtaḥ // bndp_3,2.19 // vāyurbhuvaścādhipatistena vāyurbhuvaspatiḥ / divasya sūryo 'dhipatistena sūryo divaspatiḥ // bndp_3,2.20 // maheti vyātdṛtenaiva maharlokastato 'bhavat / vinivṛttādhikāraṇāṃ devānāṃ tatra vai kṣayaḥ // bndp_3,2.21 // janastu pañcamo lokastasmājjāyanti vai janāḥ / tāsāṃ svāyaṃbhuvādyānāṃ prajānāṃ jananājjanaḥ // bndp_3,2.22 // ye te svāyaṃbhuvādyā hi purastātparikīrttitāḥ / kalpa ete yadā loke pratiṣṭhanti tadā tapaḥ // bndp_3,2.23 // ṛbhuḥ sanatkumārādyā yatrāsannūrddhvaretasaḥ / tapasā bhāvitātmānastatra saṃtīti vā tapaḥ // bndp_3,2.24 // satyeti brahmaṇaḥ śabdaḥ sattāmātrastu sa smṛtaḥ / brahmalokastataḥ satyaḥ saptamaḥ sa tu bhāsvaraḥ // bndp_3,2.25 // gandharvāpsaraso yakṣā guhyakāstu sarākṣasāḥ / sarvabhūtapiśācāśca nāgāśca saha mānuṣaiḥ // bndp_3,2.26 // svarlokavāsinaḥ sarve devā bhuvi nivāsinaḥ / maruto mātariśvāno rudrā devāstathāśvinau // bndp_3,2.27 // aniketāntarikṣāste bhuvarlokā divaukasaḥ / ādityā ṛbhavo viśve sādhyāśca pitarastathā // bndp_3,2.28 // ṛṣayoṅgira saścaiva bhuvarlokaṃ samāśritāḥ / ete vaimānikā devāstārāgrahanivāsinaḥ // bndp_3,2.29 // āraṃbhante tu tanmātraiḥ śuddhāsteṣāṃ parasparam / śukrādyāścakṣuṣāntāśca ye vyatītā bhuvaṃ śritāḥ // bndp_3,2.30 // maharlokaścaturthastu tasmiṃste kalpavāsinaḥ / ityete kramaśaḥ proktā brahmavyāhārasaṃbhavāḥ // bndp_3,2.31 // bhūrlokaprathamā lokā maharantāśca te smṛtāḥ / tānsarvānsaptasūryāste arcibhirnirdahanti vai // bndp_3,2.32 // mārīciḥ kaśyapo dakṣastathā svāyaṃbhuvoṅgirāḥ / bhṛguḥ pulastyaḥ pulahaḥ kraturityevamādayaḥ // bndp_3,2.33 // prajānāṃ patayaḥ sarve varttaṃnne tatra taiḥ saha / niḥsattvā nirmamāścaiva tatra te hyūrdvaretasaḥ // bndp_3,2.34 // ṛbhuḥ sanatkumārādyā vairājāste tapodhanāḥ / manvantarāṇāṃ sarveṣāṃ sāvarṇānāṃ tataḥ smṛtāḥ // bndp_3,2.35 // caturdaśānāṃ sarveṣāṃ punarāvṛttihetavaḥ / yogaṃ tapaśca sattvaṃ ca samādhāya tadātmani // bndp_3,2.36 // ṣaṣṭhe kāle nivarttate tadā prāhurviparyayāt / satyastu saptamo loko hyapunarmārgagāminām // bndp_3,2.37 // brahmalokaḥ samākhyāto hyapratīghātalakṣaṇaḥ / paryāsaparimāṇena bhūrlokaḥ samabhismṛtaḥ // bndp_3,2.38 // bhūmyantaraṃ yadādityādantarikṣaṃ bhuvaḥ smṛtam / sūryadhruvāntaraṃ yacca svargaloko divaḥ smṛtaḥ // bndp_3,2.39 // dhruvājjanāntaraṃ yacca maharlokaḥ sa ucyate / vyākhyātāḥ saptalokāstu teṣāṃ vakṣyāmi siddhayaḥ // bndp_3,2.40 // bhūrlokavāsinaḥ sarve unnādāstu rasātmakāḥ / bhuvi svarge ca ye sarve somapā ājyapāśca te // bndp_3,2.41 // caturthe ye 'pi varttante maharlokaṃ samāśritāḥ / vijñeyā mānasī teṣāṃ siddhirvai pañcalakṣaṇā // bndp_3,2.42 // sadyaścotpadyate teṣāṃ manasā sarvamīpsitam / ete devā yajante vai yajñaiḥ sarvaiḥ parasparam // bndp_3,2.43 // atītā varttamānāśca tathā ye cāpyanāgatāḥ / prathamānantaroddiṣṭā antarāḥ sāṃprataiḥ punaḥ // bndp_3,2.44 // nivarttate hi saṃbandho 'tīte devagaṇe tapaḥ / vinivṛttādhikārāṇāṃ siddhasteṣāṃ tu mānasī // bndp_3,2.45 // taṣāṃ tu mānasī jñeyā śuddhā siddhiḥ parasparāt / uktā lokāstu catvāro janasyānuvidhistathā / samāsena mayā viprā bhūyastaṃ varttayāmi vaḥ // bndp_3,2.46 // vāyuruvāca marīciḥ kaśyapo dakṣo vasiṣṭhaścāṅgirā bhṛguḥ // bndp_3,2.47 // pulastyaḥ pulahaschaiva kraturityevāmādayaḥ / pūrvaṃ te saṃprasūyante brahmaṇo mānasā iha // bndp_3,2.48 // tataḥ prajāḥ pratiṣṭhāpya janamevāśrayanti te / kalpadāheṣu tu sadā tathā kāleṣu teṣu vai // bndp_3,2.49 // bhūrādiṣu mahānteṣu bhṛśaṃ vyāpte yathāgninā / śikhāḥ saṃvarttakāgneryāḥ prāpnuvanti savāsanāḥ // bndp_3,2.50 // yāmādayo gaṇāḥ sarve maharlokanivāsinaḥ / maharlokeṣu dīpteṣu janamevāśrayanti te // bndp_3,2.51 // sarve sūkṣmaśarīrāste tatrasthāśca bhavanti te / teṣāṃ te tulyasāmarthyā stulyamūrttidharāstathā // bndp_3,2.52 // janaloke vivarttante saṃvarttaḥ plavate jagat / vyuṣṭāyāṃ tu rajanyāṃ vai brahmaṇo 'vyaktayonitaḥ // bndp_3,2.53 // aharādau prasūyante pūrvavatkramaśastviha / svāyaṃbhuvādayaḥ sarve marīcyantāstu sādhakāḥ // bndp_3,2.54 // devāste vai punasteṣāṃ jāyante nidhaneṣviha / yāmādayaḥ krameṇaiva kaniṣṭhādyāḥ prajāpateḥ // bndp_3,2.55 // pūrvaṃ pūrve prasūyante paścime paścimāstathā / devānvaye devatā hi sapta saṃbhūta yaḥ smṛtāḥ // bndp_3,2.56 // vyatītāḥ kalpajāsteṣāṃ tisraḥ śiṣṭāstathāpare / āvarttamānā devāste krameṇaitena sarvaśaḥ // bndp_3,2.57 // gatvā java javībhāvaṃ daśakṛtvāḥ punaḥ punaḥ / tataste vai gaṇāḥ sarve dṛṣṭvā bhāveṣvanityatām // bndp_3,2.58 // bhāvinor'thasya ca balātpuṇyakhyātibalena ca / nivṛttavṛttyaḥ sarve 'trasthāḥ sumanasastathā // bndp_3,2.59 // vairājamupapadyante lokānutsṛjya taṃ gatāḥ / tato 'nenaiva kālena nityayuktāstapasvinaḥ // bndp_3,2.60 // kathanāccaiva dharmasya teṣāṃ te jajñire 'nvaye / ihotpannāstataste vai sthānānyāpūrayantyuta // bndp_3,2.61 // devatve ca ṛṣitve ca manuṣyatve ca sarvaśaḥ / evaṃ devagaṇāḥ sarve daśakṛtvo nivartyavai // bndp_3,2.62 // vairājeṣūpapannāste daśa tiṣṭhantyupaplavān / pūrṇopūrṇo tataḥ kalpesthitvā vairājake punaḥ // bndp_3,2.63 // brahmaloke vivarttante pūrvapūrvakrameṇa tu / etasminbrahmaloke tu kalpe vairājake gate // bndp_3,2.64 // vairājaḥ punaravyakte kalpasthānamakalpayat / evaṃ pūrvānupūrvyeṇa brahmalokagatena vai // bndp_3,2.65 // vairājeṣūpapadyante daśakṛtvo vivartyata / evaṃ devayugānīha vyatītāni sahasraśaḥ // bndp_3,2.66 // nidhanaṃ brahmaloke tu gatānāmṛṣibhiḥ saha / na śakyamānupūrvyeṇa teṣāṃ vaktuṃ pravistaram // bndp_3,2.67 // anāditvācca kālasya hyasaṃkhyānācca sarvaśaḥ / evameva na saṃdeho yathāvatkathitaṃ mayā // bndp_3,2.68 // tadupaśrutya vākyārthamṛṣayaḥ saṃśayānvitāḥ / sūtamāhuḥ purāṇajñaṃ vyāsaśiṣyaṃ mahāmatim // bndp_3,2.69 // ṛṣaya ūcuḥ vairājāste yadāhārā yatsattvāśca yadāśrayāḥ / tiṣṭhanti caiva yatkālaṃ tanno brūhi yathātatham // bndp_3,2.70 // taduktamṛṣibhirvākyaṃ śrutvā lokārthatattvavit / sūtaḥ paurāṇiko vākyaṃ vinayenedama bravīt // bndp_3,2.71 // tataḥ prāpya tu sarveśaṃ śuddhabuddhiṃ tamāśrayat / ābhūtasaṃplavāstatra daśa tiṣṭhanti te 'jvarāḥ // bndp_3,2.72 // sarve sūkṣmaśarīrāste vidvāṃso ghanamūrtayaḥ / sthitalokasthitatvācca teṣāṃ bhūtaṃ na vidyate // bndp_3,2.73 // ūcuḥ sanatkumārādyāḥ siddhāste yogadharmiṇaḥ / evameva mahābhāgāḥ praṇavaṃ saṃpraviśya ha // bndp_3,2.74 // brahmaloke pravarttāmastannaḥ śreyo bhaviṣyate / evamuktvā tadā sarve brahmāṇḍādhyavasāyi naḥ // bndp_3,2.75 // yājayitvā tadātmāno varttante yogadharmiṇaḥ / tatraiva saṃpralīyante śāntā dīparciṣo yathā // bndp_3,2.76 // brahmakāyamavarttanta puna rāvṛttidurlabham / lokaṃ taṃ samanuprāpya sarve te bhāvanāmayam // bndp_3,2.77 // ānandaṃ brahmaṇaḥ prāpya amṛtatvāya te gatāḥ / vairājebhyastathaivorddhva mantare ṣaḍguṇe tataḥ // bndp_3,2.78 // brahmalokaḥ samākhyāto yatra brahmā purohitaḥ / te sarve praṇavātmāno buddhiśuddhatayā sthitāḥ // bndp_3,2.79 // ānandaṃ brahmaṇaḥ prāpya hyamṛtatvaṃ bhajantyuta / dvandvaiste nābhibhūyante bhāvatrayavivarjitāḥ // bndp_3,2.80 // ādhipatyaṃ vinā tulyā brahmaṇaste mahaujasaḥ / prabhāvavijayaiśvaryasthitivairāgyadarśanaḥ // bndp_3,2.81 // te brahmalaukikāḥ sarve gatiṃ prāpyānivarttinīm / brahmaṇā sahadevaiśca saṃprāpte pratisaṃcare // bndp_3,2.82 // tapasoṃ'te kriyātmāno buddhāvasthā manīṣiṇaḥ / avyakte saṃpralīyante sarve te kṣaṇadarśinaḥ // bndp_3,2.83 // ityetadamṛtaṃ śukraṃ nityamakṣayavyayam / devarṣayo brahmasatraṃ sanātanamupāsate // bndp_3,2.84 // apunarmārakādīnāṃ teṣāṃ caivoddhvaretasām / karmābhyāsakṛtāṃ śraddhāṃ vedānteṣūpalakṣyate // bndp_3,2.85 // tatra te 'bhyāsino yuktāḥ parāṃ kāṣṭhāmupāsate / hitvā śarīraṃ pāpmānamamṛtatvāya te gātāḥ // bndp_3,2.86 // vītarāgā jitakrodhā nirmohāḥ satyavādinaḥ / śāntāḥ praṇihitātmāno dayāvanto jitendriyāḥ // bndp_3,2.87 // niḥsaṃgāḥ śucayaścaiva brahmasāyujyagāḥ smṛtāḥ / akāmayuktairye vīrāstapobhirdagdhakilbiṣāḥ // bndp_3,2.88 // teṣāṃmabhraṃśino lokā aprameyasukhāḥ smṛtāḥ / etadbrahmapadaṃ divyaṃ parame vyomni bhāsvaram / yatra gatvā na śocanti hyamarā brahmaṇā saha // bndp_3,2.89 // ṛṣaya ūcuḥ kasmādeṣu parārddhaṃśca kaścaiva para ucyate / etadveditumicchāmastanno nigada sattama // bndp_3,2.90 // sūta uvāca śṛṇudhvaṃ me parārddhasya parisaṃkhyāṃ parasyaca // bndp_3,2.91 // ekaṃ daśaśataṃ caiva sahasraṃ caiva saṃkhyāyā / vijñeyamāsahasraṃ tu sahasrāṇi daśāyutam // bndp_3,2.92 // ekaṃ śatasahasraṃ tu niyutaṃ procyate budhaiḥ / tathā śatasahasrāṇāṃ daśaprayutamucyate // bndp_3,2.93 // tathā daśasahasrāṇāmayutaṃ koṭirucyate / arbudaṃ daśakoṭyastu hyabjaṃ koṭiśataṃ viduḥ // bndp_3,2.94 // sahasramāpi koṭīnāṃ kharvamāhurmanīṣiṇaḥ / daśakoṭisahasrāṇi nikharvamiti taṃ viduḥ // bndp_3,2.95 // śataṃ koṭi sahasrāṇāṃ śaṅkurityabhidhīyate / sahasraṃ tu sahasrāṇāṃ koṭīnāṃ padmamucyate // bndp_3,2.96 // sahasrāṇi sahasrāṇāṃ koṭīnāṃ daśadhā punaḥ / guṇitāni samudraṃ vai prāhuḥ saṃkhyāvido janāḥ // bndp_3,2.97 // koṭīsahasraniyutamantyamityabhidhīyate / koṭīsahasraprayutaṃ madhyamityabhisaṃjñitam // bndp_3,2.98 // koṭikoṭisahasraṃ tu parārddha iti kīrtyate / parārddhaṃ dviguṇaṃ cāpi paramāhurmanīṣiṇaḥ // bndp_3,2.99 // śatamāhuḥ parivṛḍhaṃ sahasraṃ paripadmakam / vijñeyamayutaṃ tasmānniyutaṃ prayutaṃ tataḥ // bndp_3,2.100 // arbudaṃ nyarbudaṃ caiva kharbudaṃ ca tataḥ smṛtam / kharvaṃ caiva nikharvaṃ ca śaṅkuḥ padmantathaiva ca // bndp_3,2.101 // samudramantyaṃ madhyaṃ ca parārddhaṃ ca paraṃ tataḥ / evamaṣṭādaśaitāni sthānāni gaṇanāvidhau // bndp_3,2.102 // śatādīni vijānīyātsaṃjñitāni maharṣibhiḥ / kalpasaṃkhyāpravṛttasya parārddho brahmamaḥ smṛtaḥ // bndp_3,2.103 // tāvaccheṣo 'pi kālo 'sya tasyānte pratitiṣṭhate / para eva parārddhaśca saṃkhyātaḥ saṃkhyāyā mayā // bndp_3,2.104 // yasmādasya paraṃ viryaṃ paramāyuḥ paraṃ tapaḥ / parā śaktiḥ paro dharmaḥ parāvidyā parā dhṛtiḥ // bndp_3,2.105 // paraṃ brahma paraṃ jñānaṃ paramaiśvaryameva ca / tasmātparataraṃ bhūtaṃ brahmaṇo yanna vidyate // bndp_3,2.106 // pare sthito hyeṣa paraḥ sarvārthevu tataḥ param / saṃkhyātastu paro brahmā tasyārddhasya parārddhatā // bndp_3,2.107 // saṃkhyeyaṃ cāpyasaṃkhyeyaṃ satataṃ cāpi tāntrikam / saṃkhyeyaṃ saṃkhyayā dṛṣṭamaparārddhādvibhāṣyate // bndp_3,2.108 // rāśau dṛṣṭe na saṃkhyāsti tadasaṃkhyāstu lakṣṇam / ānantyaṃ sikatā dyeṣu hṛṣṭaṃ cānyaṃ tvalakṣaṇam // bndp_3,2.109 // īśvaraistatprasaṃkhyānaṃ śuddhatvāddivyadṛṣṭibhiḥ / evaṃ jñānapratiṣṭhatvātsarvaṃ brahmānupaśyati // bndp_3,2.110 // etacchrutvā tu te sarve naimiṣeyāstapasvinaḥ / bāṣpaparyākulākṣāstu praharṣādgadgadasvarāḥ // bndp_3,2.111 // papracchurmātāriśvānaṃ sarve te brahmavādinaḥ / brahmalokastu bhagavanyāvanmātrāntare prabho // bndp_3,2.112 // yojanāgreṇa saṃkhyātaḥ sādhanaṃ yojanasya tu / krośasya ca parīmāṇaṃ śrotumīcchāma tattvataḥ // bndp_3,2.113 // teṣāṃ tadvacanaṃ śrutvā mātariśvā vinītavat / uvāca madhuraṃ vākyaṃ yathādṛṣṭaṃ yathākramam // bndp_3,2.114 // vāyuruvāca etadvo 'haṃ pravakṣyāmi śruṇudhvaṃ me vivakṣitam / avyaktādvyaktabhāgo vai mahānsthūlo vibhāṣyate // bndp_3,2.115 // daśaiva mahato bhāgā bhūtādiḥ sthūla ucyate / daśabhāgādhikaṃ cāpi bhūtādiparimāṇakam // bndp_3,2.116 // paramāṇuḥ susūkṣmastu bhāvagrāhyo na cakṣuṣā / yadabhedyatamaṃ loke vijñeyaṃ paramāṇuvat // bndp_3,2.117 // jālāntaragate bhānaiṃ yatsūkṣmaṃ dṛśyate rajaḥ / prathamaṃ tatpramāṇānāṃ paramāṇuṃ pracakṣate // bndp_3,2.118 // aṣṭānāṃ paramāṇūnāṃ samāvāyo yadā bhavet / trasareṇuḥ samākhyātastatpadmaraja ucyate // bndp_3,2.119 // trasareṇavo 'tha ye 'pyaṣṭau rathareṇustu sasmṛtaḥ / te 'pyaṣṭau samavāyasthā bālāgraṃ tatsmṛtaṃ budhaiḥ // bndp_3,2.120 // bālāgrāṇyaṣṭalikṣā syādyūkālikṣāṣṭakaṃ bhavet / yūkāṣṭakaṃ yavaprāhuraṅgulaṃ tu yavāṣṭakam // bndp_3,2.121 // dvādaśāṅgulaparvāṇi vitastisthānamucyate / ratniścāguliparvāṇi vijñeyo hyekaviṃśatiḥ // bndp_3,2.122 // catvāro viṃśatiścaiva hastaḥ syādaṅgulāni tu / kiṣkurdviratnirvijñeyo dvicatvāriṃśadaṅgulaḥ // bndp_3,2.123 // ṣaṇṇavatyaṅgulaṃ caiva dhanurāhurmanīṣiṇaḥ / etadgavyūtisaṃkhyāyāmādānaṃ dhanuṣaḥ smṛtam // bndp_3,2.124 // dhanurdaṇḍayugaṃ nālī tulyānyastaistathāṅgulaiḥ / dhanuṣāṃ triśataṃ nalvamāhuḥ saṃkhyāvido janāḥ // bndp_3,2.125 // dhanuḥ sahasre dve cāpi gavyūtirupadiśyate / aṣṭau dhanuḥ sahasrāṇi yojanaṃ tu vidhīyate // bndp_3,2.126 // etena dhanuṣā caiva yojanaṃ tu samāpyate / etatsahasraṃ vijñeyaṃ śakrakośāntaraṃ tathā // bndp_3,2.127 // yojanānāṃ ca saṃkhyātaṃ saṃkhyājñānaviśāradaiḥ / etena yojanāgreṇa śṛṇudhvaṃ brahmaṇoṃ'tare // bndp_3,2.128 // mahītalātsahasrāṇāṃ rātādūrdhvaṃ divākaraḥ / divākarātsahasre tu śate caurddhvaṃ niśākaraḥ // bndp_3,2.129 // pūrṇaṃ śatasahasraṃ tu yojanānāṃ niśākarāt / nakṣatramaṇḍalaṃ kṛtsnamupariṣṭātprakāśata // bndp_3,2.130 // śataṃ sahasraṃ saṃkhyātametaddviguṇitaṃ punaḥ / grahāntaramathaikaikamūrddhvaṃ nakṣatramaṇḍarāt // bndp_3,2.131 // tārāgrahāṇāṃ sarveṣāmadhyastāccarate budhaḥ / tasyorddhvaṃ carate śukrastasmādūrddhvaṃ ca lohitaḥ // bndp_3,2.132 // tato bṛhaspatiścorddhvaṃ tasmādūrddhvaṃ śanaiścaraḥ / urddhvaṃ śatasahasraṃ tu yojanānāṃ śanaiścarāt // bndp_3,2.133 // saptarṣimaṇḍalaṃ kṛtsnamupariṣṭātprakāśate / ṛṣibhyastu sahasrāṇāṃ śatādūrddhvaṃ vibhāṣyate // bndp_3,2.134 // yo 'sau tārāmaye divye vimāne hrasvarūpake / uttānapādaputro 'sau meḍhībhūto dhruvo divi // bndp_3,2.135 // trailokyasyaiṣa utsedho vyākhyāto yojanairmayā / manvantareṣu devānāmijyā yatraiva laukikī // bndp_3,2.136 // varṇāśramebhya iṣṭā tu loke 'sminsaṃpravarttate / sarvāsāṃ devayonīnāṃ sthitihetuḥ sa vai smṛtaḥ // bndp_3,2.137 // trailokyametadvyākhyātamata ūrddhvaṃ nibodhata / dhruvādūrddhvaṃ maharloko yasmiṃste kalpavāsinaḥ // bndp_3,2.138 // ekāyojanakoṭīśā ityevaṃ niścayogataḥ / dvīkoṭyāṃ tu maharlokājjanaloko vyavasthitaḥ // bndp_3,2.139 // yatra te brahmaṇaḥ putrā dakṣādyāḥ sādhakāḥ smṛtāḥ // bndp_3,2.140 // vai rājā yatra te devā bhūtadāhavivarjitāḥ / ṣaḍguṇaṃ tu tapolokātsatyalokāntaraṃ smṛtam // bndp_3,2.141 // apunarmārako nāma brahmalokaḥ sa ucyate / yasminna cyavate bhūyo brahmaṇaṃ ya upāsate // bndp_3,2.142 // ekakoṭiryojanānāṃ pañcāśanniyutāni tu / ūrddhvabhāgastatoṃ'ḍasya brahmalokātparaḥ smṛtaḥ // bndp_3,2.143 // caturdaśaiva koṭyastu niyutāni ca pañca ṣaṭ / sa caurddhva saṃpracāro 'sya gatyantaścaparaḥ smṛtaḥ // bndp_3,2.144 // dhruvāgrametadvyākhyātaṃ yojanagrādyathāśrutam / adhogatīnāṃ vakṣyāmi bhūtānāṃ sthānakalpanām // bndp_3,2.145 // gacchanti ghorakarmāṇaḥ prāṇino yatra karmabhiḥ / narako rauravo ghoraḥ śūkarastāla evaṃ ca // bndp_3,2.146 // taptakumbho mahājvālaḥ śabalo 'tha vimohanaḥ / kṛmī ca kṛmibhakṣaśca lālābhakṣo viśaṃsanaḥ // bndp_3,2.147 // adhaḥśirāḥ pūyavaho rudhirāndhustathaivaca / viṣṭākīrṇaśca narako mūtrakīrṇa stathaiva ca // bndp_3,2.148 // tathā vaitaraṇī kṛṣṇamasipatravanaṃ tathā / agnijvālo mahāghoraḥ saṃdaṃśo 'thāśvabhojanaḥ // bndp_3,2.149 // tamaścakṛṣṇasūtraśca lohaścāpyabhijastathā / apratiṣṭho 'tha vīciśca narakā hyevamādayaḥ // bndp_3,2.150 // tāmasā narakāḥ sarve yamasya viṣaye sthitāḥ / yeṣu duṣkṛtakarmāṇaḥ patantīha vṛthakpṛthak // bndp_3,2.151 // bhūmeradhastātte sarve rauravādyaḥ prakīrttitāḥ / raurave kūṭasākṣe tumithyā yaścābhiśasati // bndp_3,2.152 // krūragraha pakṣavādī hyasaktaḥ patate naraḥ / rādho godhro bhrūṇahā ca hyagnidātā purasya ca // bndp_3,2.153 // śūkare brahmahā majjetsurāpaḥ svarṇataskaraḥ / tāle patetkṣatriyahā hatvā vaiśyaṃ ca majjati // bndp_3,2.154 // brahmahatyā ca yaḥ kuryādyaśca syādgurutalpagaḥ / saptakumbheṣvasau gāmī tathā rājabhaṭaśca yaḥ // bndp_3,2.155 // saṃtāpyate vāśvaṇiktathāca dhanarakṣitā / sādhvīvikrayakarttā ca yastu bhaktaṃ parityajet // bndp_3,2.156 // mahājvāle duhitaraṃ snuṣāṃ gacchati yastu vai / vedaṃ vikrīṇateye ca vedaṃ vai dūṣayanti ye // bndp_3,2.157 // guruṃścaivāvamanyante vākśaraistāḍayanti ca / agamyagāmī ca naro narakaṃ śabalaṃ vrajet // bndp_3,2.158 // vimohe patate ghore maryādāṃ yobhinatti vai / duriṣṭaṃ kurute yastu kīḍalohaṃ prapadyate // bndp_3,2.159 // devabrāhmaṇavidveṣṭā gurūṇāṃ vāpyapūjakaḥ / ratnaṃ dūṣayate yastu kṛmibhakṣe prapadyate // bndp_3,2.160 // paryaśnāti ya eko 'nnaṃ brāhmaṇānsuhṛdo vinā / lālābhakṣe sa tiṣṭhettu durgandhe narake gataḥ // bndp_3,2.161 // kāṇḍakarttā kulālaśca niṣkahartā cikitsakaḥ / ārāme 'pyagnidātā yaḥ patate sa viśaṃsani // bndp_3,2.162 // asatpratigrahī yaśca tathaivāyājyayājakaḥ / nakṣatrairjīvate yaśca naro gacchatyadhomukham // bndp_3,2.163 // kṣīraṃ surāṃ ca lavaṇaṃ lākṣāṃ gandhaṃ rasaṃ tilān evamādīni vikrīṇanghore pūyavahe patet // bndp_3,2.164 // yaḥ kukkuṭānnibadnāti mārjārānsūkarāṃstathā / pakṣiṇaśca mṛgāñchāgānso 'pyenaṃ narakaṃ vrajet // bndp_3,2.165 // ajāviko māhiṣikastathā cakradhvajī ca yaḥ / raṅgopajīvako vipraḥ śākanirgrāmayājakaḥ // bndp_3,2.166 // agāradāhī garadaḥ kuṇḍāśī somavikrayī / surāpo māsabhakṣaśca tathā ca paśughātakaḥ // bndp_3,2.167 // viśastā mahiṣādīnāṃ mṛgahantā tathaiva ca / parvakāraśca mūcī ca yaśca syānmitraghātakaḥ // bndp_3,2.168 // rudhirāndhau patantyete hyevamāhurmanīṣiṇaḥ / upaviṣṭaṃ bhoktumatha paṅktyāṃ vai vañcayanti ye // bndp_3,2.169 // patanti narake ghore viḍbhuje nātra saṃśayaḥ / mṛṣāvādī naro yaśca tathā prākrośako 'śubhaḥ // bndp_3,2.170 // patate narake ghore mūtrākīrṇe sa pāpakṛta / madhugrāhābhihantāro yānti vaitagṇīṃ narāḥ // bndp_3,2.171 // unmattāścittabhagnāścaśaucācāravivarjitāḥ / krodhanā duḥkhadā ye ca kuhakāḥ kṛṣṇagāminaḥ // bndp_3,2.172 // asipatra vanacchadakṛto hyorabhrikāśca ye / karttanaṣu vikṛtyanta mṛgavyādhaḥ sudāruṇaiḥ // bndp_3,2.173 // āśrama pratyavasitā hyagnijvāle patanti vai / bhakṣyante śyāmaśabalairayastuḍaśva vāyasaiḥ // bndp_3,2.174 // iṣṭāpūrtavratālopātsaṃdaṃśe narake patet / skandante ye divāsvapne vratino brahmacāriṇaḥ // bndp_3,2.175 // putrairadhyāpitā ye ca putrairākṣāpitāśca ye / te sarva narakaṃ yānti niyataṃ tu śvabhojanam // bndp_3,2.176 // varṇāśramaviruddhā ye krodhaharṣasamanvitāḥ / karmāṇi ye tu kurvanti sarve nirayavāsinaḥ // bndp_3,2.177 // upariṣṭātsthito ghora uṣṇātmā rauravo mahān / sudāruṇastu śītātmā tasyādhastāttapaḥ smṛtaḥ // bndp_3,2.178 // evamādikrameṇaiva varṇyamānānnibodhata / bhūmeradhastātsaptaiva narakāḥ parikīrttitāḥ // bndp_3,2.179 // adharmasūtayaste syurandhatāmisrakādayaḥ / rauravaḥ prathamasteṣāṃ mahāraurava eva ca // bndp_3,2.180 // asyādhaḥ punarapyanyaḥ śītastapa iti smṛtaḥ / tṛtīyaḥ kālasūtraḥ syānmahāhirvividhaḥ smṛtaḥ // bndp_3,2.181 // apratiṣṭhaścaturthaḥ syāda vīciḥ pañcamaḥ smṛtaḥ / lohaḥ ṣaṣṭhaḥ smṛtasteṣāmavidheyastu saptamaḥ // bndp_3,2.182 // ghorātvādrauravaḥ proktaḥ soṣṇako dahanaḥ smṛtaḥ / sudāruṇastu śītātmā tsyādhastāttapo 'dhamaḥ // bndp_3,2.183 // savāṃ nikṛntanaḥ prokto kālasūtro 'tidāruṇaḥ / apratiṣṭhe sthitirnāsti bhramastasminsadā smṛtaḥ // bndp_3,2.184 // avīcirdāruṇaḥ prokto yantrasaṃpīḍanācca saḥ / tasmātsudāruṇo lohaḥ karmaṇāṃ śrayaṇācca saḥ // bndp_3,2.185 // tathābhūtaśarītvādavidheyastu sa smṛtaḥ / pīḍābandhavadhāsaṃgādapratīkāralakṣaṇaḥ // bndp_3,2.186 // ūrddhvādhaḥ saṃgatāste tu nirālokāśca te smṛtāḥ / duḥkhotkarṣastu sarveṣu hyadharmasya nimittataḥ // bndp_3,2.187 // ūrddhvalokaiḥ samāvetau nirālokau ca tāvubhau / kūṭāgārapra māṇaiśca śarīraistatra nārakāḥ // bndp_3,2.187 // upabhogasamarthaistu sadyo jāyanti karmabhiḥ / duḥkhaprakarṣaścograstu teṣu sarveṣu vai smṛtaḥ // bndp_3,2.188 // upabhogasamarthaistu sadyo jāyanti karmabhiḥ / duḥkhaprakarṣaścograstu teṣu sarveṣu vai smṛtaḥ // bndp_3,2.189 // yātanāścāpyasaṃkhyeyā nārakāṇāṃ tathā smṛtāḥ / tatrānubhūyate duḥkhaṃ kṣīṇe karmaṇi vai punaḥ // bndp_3,2.190 // tiryagyonau prasūyante karmaśeṣeṇa teṃ'tataḥ / devāṃśca tārakāścaiva hyūrddhvaṃ cādhaśca saṃsthitāḥ // bndp_3,2.191 // dharmādharmanimittena sadyo jāyanti mūrttayaḥ / upabhogārthamutpattiraupapattikakarmataḥ // bndp_3,2.192 // paśyanti nārakāndevā hyadhovaktrā hyaghogatān / nārakāṃśca tathā devānsarvānpaśyaṃ tyadhemukhān // bndp_3,2.193 // anayostulyatā yasmāddhāramāśca svabhāvataḥ / tasmādūrddhvamadhobhāvo lokāloke na vidyate // bndp_3,2.194 // eṣā svābhāvikī saṃjñā lokāloke pravarttate / athābruvanpunarvāyuṃbrāhmaṇāḥ satriṇastadā // bndp_3,2.195 // ṛṣaya ūcuḥ sarveṣāmeva bhūtānāṃ lokālokanivāsinām / saṃsāre saṃsarantīha yāvantaḥ prāṇinaśca te // bndp_3,2.196 // saṃkhyāyā parisaṃkhyāya tānnaḥ prabrūhi kṛtsnaśaḥ / ṛṣīṇāṃ tadvacaḥ śrutvā maruto vākyamabravīt // bndp_3,2.197 // vāyuruvāca na śakyaṃ divyayā dṛṣṭyā jñātuṃ jñānena vā punaḥ / cakṣuṣā vai prasaṃkhyātumato hyante na ca dvijāḥ // bndp_3,2.198 // anādhyānādameyatvānnaiva praśno vidhīyate / brahmaṇā saṃjñitaṃ yattu saṃkhyayā tannibodhata // bndp_3,2.199 // yaḥ sahasratamo bhāgaḥ sthāvarāṇāṃ bhavediha / pārthivāḥ kṛmayastāvatsaṃsekādyeṣu saṃbhavaḥ // bndp_3,2.200 // saṃsekajānāṃ bhāgena sahasreṇaiva saṃmitāḥ / audakā jantavaḥ sarve niścayāttannidhāryatām // bndp_3,2.201 // sahasreṇaiva bhāgena sattvānāṃ salilaukasām / vihaṅgamāstu vijñeyā laukikāste ca sarvaśaḥ // bndp_3,2.202 // yaḥ sahasratamo bhāgasteṣāṃ vai pakṣimāṃ bhavet / paśavastatsamā jñeyā laukikāstu catuṣpadāḥ // bndp_3,2.203 // catuṣpadānāṃ sarveṣāṃ sahasreṇaiva saṃmitāḥ / dvipadāstatsahasreṇa saṃmitā dhārmikāḥ punaḥ // bndp_3,2.204 // sahasreṇaiva bhāgena dhārmikebhyo divaṃ gatāḥ / yaḥ sahasratamo bhāgo dhārmikāṇāṃ bhaveddivi // bndp_3,2.205 // saṃmitāstena bhāgena mokṣiṇastāvadeva hi / svargopapādakaistulyā yātanāsthānavāsinaḥ // bndp_3,2.206 // patitādharmavidveṣāddurātmāno mriyanti ye / raurave tamasi hyete śītoṣṇaṃ prāpnuvanti te // bndp_3,2.207 // vedanāḥ kaṭukāḥ stabdhā yātanāsthānamāgatāḥ / uṣṇastu rauravo jñeyastejoghorarasātmakaḥ // bndp_3,2.208 // tatoṃ'dhanāmakaścāpi śītānmā satataṃ tapaḥ / evaṃ sudurlabhāḥ saṃtaḥ svarge vā dhārmikā narāḥ // bndp_3,2.209 // eṣā saṃjñīkṛtā saṃkhyā ceśvareṇa svayaṃbhuvā / gaṇānā dinivṛttaiṣā saṃkhyā brāhmī tvamānuṣī // bndp_3,2.210 // ṛṣaya ūcuḥ mahāñjanastapaḥ satyo bhūto bhavyo bhavastathā / uktā hyete tvayā lākā lākānāmantaraṇa ca // bndp_3,2.211 // lokāntaraṃ ca yādṛk ca tanno brūhi yathā tathā / teṣāṃ tadvacana śrutvā ṛṣīṇāmūrddhvaretasām / sa vāyurdṛṣṭatattvārtha idaṃ tattvamuvāca ha // bndp_3,2.212 // vāyuruvāca vyaktaṃ tarkeṇa paśyanti yogātpratyakṣadarśinaḥ // bndp_3,2.213 // pratyāhāreṇa dhyānena tapasā kṣayamātmanaḥ / ṛbhuḥ sanatkumārādyāḥ saṃbuddhāḥ śuddhabuddhayaḥ // bndp_3,2.214 // vyapetakośā virajāḥ saṃto brahmaiva sattamāḥ / akṣayāḥ prītisaṃyuktā brāhme tiṣṭhanti yoginaḥ // bndp_3,2.215 // ṛṣīṇāṃ bālaśilyānāṃ tairyathākṛtamīśvaraiḥ / yathātraiva sayā dṛṣṭaṃ sāṃnidhyaṃ tatra kurvatā // bndp_3,2.216 // agrāhyamakṛtārthānāmālayaṃ ceśvarasya yat / īśvaraḥ paramāṇutvādbhāvagrāhyo manīṣiṇām // bndp_3,2.217 // jñānaṃ vairāgyamaiśvaryaṃ tapaḥ satyaṃ kṣamā dhṛtiḥ / draṣṭṛtvamātmasaṃbandhamadhiṣṭātṛtvameva ca // bndp_3,2.218 // avyayāni daśaitāni tasmistiṃṣṭhanti śaṅkare / vibhutvātkhalu yogāḍhyo brahmaṇo 'nugrahe rataḥ // bndp_3,2.219 // sa lokavigraho bhūtvā sāhāyyamupatiṣṭhate / akṣaraṃ dhruvamavyagramaṣṭamaṃ tvaupasargikam // bndp_3,2.220 // tasyeśvarasya cinmātraṃ sthānaṃ māyāmayaṃ param / māyayā kṛtamācaṣṭe māyī devo maheśvaraḥ // bndp_3,2.221 // devānāmupasaṃhārastatpramāṇaṃ hi kīrtyate / vistareṇānupūrvyā ca bruvato me nibodhata // bndp_3,2.222 // trayodaśaiva koṭyastu niyutāni daśeṣavaḥ / bhūlokādbrahmaloko vai yojanaiḥ saṃprakīrtyate // bndp_3,2.223 // ekā yojanakoṭī tu pañcāśanniyutāni ca / ūrddhva bhāgavato 'ḍaṃ tu brahmalokātparaṃ smṛtam // bndp_3,2.224 // eṣorddhvagaḥ pracārastu gatyantaśca tataḥ smṛtaḥ / nityā hyaparisaṃkṣātāḥ parasparaguṇāśrayāt // bndp_3,2.225 // sūkṣmāḥ prasavadharmiṇyastataḥ prakṛtayaḥ smṛtāḥ / yebhyo 'dhikarttā saṃjajñe kṣetrajño brahmasaṃjñitaḥ // bndp_3,2.226 // tāsu prakṛtimatsūkṣmamadhiṣṭhātṛtvamavyayam / anutpādyaṃ paraṃ dhāma paramāṇu pareśayam // bndp_3,2.227 // akṣayaścāpyanūhyaśca tvamūrttirmūrttimānasau / prādurbhāvastirobhāvaḥ sthitiścaivāpyanugrahaḥ // bndp_3,2.228 // vidhiranyairanaupamyaḥ paramāṇumaheśvaraḥ / satejā eṣa tamaso yaḥ purastātprakāśakaḥ // bndp_3,2.229 // yadaṇḍamāsītsauvarmaṃ prathamaṃ tvaupasargikam / bṛhattu sarvato vṛttamīśvarāttadvyajāyate // bndp_3,2.230 // īśvarādbījanirbhedaḥ kṣetrajño bījamiṣyate / yoniṃ prakṛti mācaṣṭe sā ca nārāyaṇātmikā // bndp_3,2.231 // vibhurlokasya sṛṣṭyarthaṃ lokasaṃsthānameva ca / sannisargaḥ satattvācca lokadhāturmahātmanaḥ // bndp_3,2.232 // purastādbrahmalokasya hyaṇḍādarvāk ca brahmaṇaḥ / tyormadhye puraṃ divyaṃ mana mayamanāmayam // bndp_3,2.233 // tadvigrahavataḥ sthānamīśvarasyāmitaujasaḥ / śivaṃ nāma puraṃ tatra śaraṇaṃ janmabhīruṇām // bndp_3,2.234 // sahasrāṇāṃ śataṃ pūrvaṃ yojanānāṃ dvijottamāḥ / abhyantaraṃ tu vistīrṇaṃ mahīmaṇḍalasaṃsthitam // bndp_3,2.235 // madhyāhnārkaprakāśena paratejo 'bhimardinā / śāta kaiṃbhena mahatā prākāreṇārkavarcasā // bndp_3,2.236 // dvāraiścaturbhiḥ sauvarṇairmuktādāmavibhūṣitaiḥ / tapanīyanibhaiḥ śubhrairgāḍhaṃ sukṛtaveṣṭanam // bndp_3,2.237 // taccākāśe puraṃ ramyaṃ divyaṃ ghaṇṭādināditam / ramye puravaraśreṣṭhe tasminvaihāyabhūmiṣu // bndp_3,2.238 // nānāratnavicitreṣu patākābahuleṣu ca / sarvakāmasamṛddheṣu vanopavanaśobhiṣu // bndp_3,2.239 // rājateṣu gṛhānteṣu śātakaiṃbhamayeṣu ca / saṃdhyābhrasannikāśeṣu kailāsapratimeṣu ca // bndp_3,2.240 // hṛṣṭaiḥ śabdādibhirbhogairye bhaviṣyānusāriṇaḥ / prāsādavarapṛṣṭheṣu teṣu modanti suvratāḥ // bndp_3,2.241 // brahmaghoṣairaviratāḥ kathāśca vividhāḥ śubhāḥ / gītavāditraghoṣāśca saṃsravāśca samantataḥ // bndp_3,2.242 // saṃhatāścaivamatulā janāśrayakṛtastathā / evamādīni vartante teṣāṃ prāsādamūrddhani // bndp_3,2.243 // sahasrapādaḥ prāsādastapanīyamayaḥ śubhaḥ / anaupamyairvarai ratnaiḥ sarvataḥ saṃvibhūṣitaḥ // bndp_3,2.244 // sphāṭikaiścandrasaṃkāśairvaiḍūryamaṇisaprabhaiḥ / bālasuryamayaiścāpi sauvarṇaiścāgnisaprabhaiḥ // bndp_3,2.245 // cukruśurmunayaḥ śrutvā naimiṣeyāstapasvinaḥ / āpannasaṃśayāścemaṃ vākyamūcuḥ samīraṇam // bndp_3,2.246 // ṛṣaya ūcuḥ ke tu tatra mahātmāno ye bhavasyānusāriṇaḥ / anugrāhyatamāḥ samyakpramodante purottame // bndp_3,2.247 // ṛṣīṇāṃ vacanaṃ śrutvā vāyurvākyamudairayat / vāyuruvāca śrūyatāṃ devadevasya bhaktiryairanukalpitā // bndp_3,2.248 // hrīmantasphūrjitā dāntāḥ śauryayuktā hyalolupāḥ / karmaṇā manasā vācā viśuddhenāntarātmanā // bndp_3,2.249 // ananyamanaso bhūtvā prapannā ye maheśvaram / tairlabdhaṃ rudrasālokyaṃ śāśvataṃ padamavyayam // bndp_3,2.250 // bhavasya rūpasādṛśyaṃ gatāścaiva hyanuttamam / vaiśvānāramukhāḥ sarve viśvarūpāḥ kapardinaḥ // bndp_3,2.251 // nīlakaṇṭhāḥ śitagrīvāstīkṣṇadaṃṣṭāstrilocanāḥ / arddhacandrakṛtoṣṇīṣā jaṭāmukuṭa dhāriṇaḥ // bndp_3,2.252 // sarve daśabhujā vīrāḥ padmāntarasugandhinaḥ / taruṇādityasaṃkāśāḥ sarve te pītavāsasaḥ // bndp_3,2.253 // pinākapāṇayaḥ sarveśveta govṛṣavāhanāḥ / śriyānvitāḥ kuṇḍalino muktāhāravibhūṣitāḥ // bndp_3,2.254 // tejasābhyadhikairdahaiḥ sarvajñāḥ sarvadarśinaḥ / vibhajya bahudhātmānaṃ jarāmṛtyuvivarjitāḥ // bndp_3,2.255 // krīḍante vividhairbhāvairbhogānprāpya sudurlabhān / svacchandagatayaḥ siddhāḥ siddhaiścanyairvibodhitāḥ // bndp_3,2.256 // ekādaśānāṃ rudrāṇāṃ koṭyo naikā mahātmanām / ebhiḥ saha mahātmā vai devadevo maheśvaraḥ // bndp_3,2.257 // bhaktānukaṃpī bhagavānmodate pārvatīpriyaḥ / nāhaṃ teṣāṃ tu rudrāṇāṃ bhavasya ca mahātmanaḥ // bndp_3,2.258 // nānātvamanupaśyāmi satyametadbravīmi vaḥ / mātāriśvābravītpuṇyamityetāmīśvarācchrutām // bndp_3,2.259 // atha te ṛṣayaḥ sarve divākarasamaprabhāḥ / śrutvemāṃ paramāṃ puṇyāṃ kathāṃ traiyaṃbakīntataḥ // bndp_3,2.260 // bhṛśaṃ cānugrahaṃ prāpya harṣaṃ caivāpyanuttamam / saṃbhājayitvā cāpyenaṃ vāyumūcurmahābalam // bndp_3,2.261 // ṛṣaya ūcuḥ samīraṇa mahābhāga tvasmākaṃ ca tvayā vibho / īśvarasyottamaṃ puṇyamaṣṭamaṃ tvaupasārgikam // bndp_3,2.262 // tasya sthānaṃ pramāṇaṃ ca cathāvatparikīrtitam / yogadharmasamṛddhaṃ vai paramaṃ paramātmanaḥ // bndp_3,2.263 // mahādevasya māhātmyaṃ durvijñeyaṃ surairapi / svena māhātmyayogena sahasrasyāmitaujasaḥ // bndp_3,2.264 // yasya bhaktaṃṣu saṃmoho hyanukaṃpārthameva ca / brāhmī lakṣmyā svayaṃ juṣṭā yā sāpratimaśālinī // bndp_3,2.265 // vyāpyajyotsneva candrasya vinyastā viśvarūpiṇaḥ / vibhūtirbhrājate 'tyarthaṃ devadevasya veśmani // bndp_3,2.266 // mahādevasya tulyānāṃ rudrāṇāṃ tu mahātmanām / tatsarvaṃ nikhilenedaṃ vaktrādamṛtanisravaḥ // bndp_3,2.267 // āpītaṃ khalu śarvasya bhaktyāsmābhistu suvrata / nāsti kiñcidavijñeya manyaccaivānugāminaḥ / praśnaṃ devavaraprāṇa yathāvadvaktumarhasi // bndp_3,2.268 // sūta uvāca sa khalūvāca bhagavānkiṃ bhūyo varttayāmyaham / yanmayā caiva vaktavyaṃ tadvadiṣyāmi suvratāḥ // bndp_3,2.269 // ṛṣaya ūcuḥ ādityāḥ paripārśve ye siṃhā vai krodhavikramāḥ / vaiśvānarā bhūtagaṇa vyāghrāscaivānugāminaḥ // bndp_3,2.270 // ābhutasaṃplave ghore sarvaprāṇibhṛtāṃ kṣaye / kimāvasthā bhavantyete tanno brūhi yathārthavat // bndp_3,2.271 // vijñāyeśvarasadbhāvamavyaktaṃ prabhavaṃ tathā / vāyuruvāca yatra pūrvaṃ gatāste tu kumārā brahmaṇaḥ sutāḥ // bndp_3,2.272 // sanandanaśca sanakastṛtīyaśca sanātanaḥ / voḍhuśca kapilasteṣāmāsuriśca mahāyaśāḥ // bndp_3,2.273 // muniḥ pañjaśikhaścaiva ye cānye 'pyevamādayaḥ / tataḥ kāle vyatikrānte kalpānāṃ paryaye gate // bndp_3,2.274 // mahābhūtavināśānte pralaye pratyupasthite / anekarudrakoṭyastu yā prasannā maheśvarīm // bndp_3,2.275 // śabdādīnviṣayānbhogānsaṃtyajyāṣṭavidhāśrayāt / praviśya sarvabhūtāni jñānayuktena tejasā // bndp_3,2.276 // vihāya padamavyagraṃ bhūtānāma nukaṃpayā / tatra yānti mahātmānaḥ paramāṇuṃ maheśvaram // bndp_3,2.277 // taranti sumahāvarttāṃ janmamṛtyūdakāṃ nadīm / tataḥ paśyantyaparvāṇaṃ paraṃ brahmāṇāmeva ca // bndp_3,2.278 // devyā vai sahitāḥ sapta yā devyaḥ parikīrttitāḥ / yattatsahasraṃ siṃhānāmādityānāṃ tathaiva ca // bndp_3,2.279 // vaiśvānarā bhūtagaṇā vyāghrāścaivānugāminaḥ / āveśyātmani tānsarvān saṃkhyāyogyabhavāṃstathā // bndp_3,2.280 // lokānsapta imānbhūyo mahābhūtāni pañca ca / viṣṇunā saha saṃyuktaḥ karoti vikaroti ca // bndp_3,2.281 // sa rudro yaḥ sāmamayastathaiva ca yajurmayaḥ / sa eṣa otaḥ protaśca bahirantaśca niścayāt // bndp_3,2.282 // eko hi bhagavānnāthaḥ prabhavaścāntakṛddvijāḥ / tataste ṛṣayaḥ sarve divākarasamaprabhāḥ // bndp_3,2.283 // susatyaṃ śravasaḥ samyagāropyāgniṃ tathātmani / karmaṇā manasā vācā viśuddhenāntarātmanā // bndp_3,2.284 // ananyamanaso bhūtvā prapadyante maheśvaram / vratopavāsaniratāḥ sarvabhūtadayāparāḥ // bndp_3,2.285 // yogaṃ tvanuyamaṃ divyaṃ prāptantaiśchinnasaṃśayaiḥ / prapadya parayā bhaktyājñānayuktena tejasā // bndp_3,2.286 // tairlabdhaṃ rudrasālokyaṃ śāśvataṃ padamavyayam / yaḥ paṭhettapasā yukto vāyuproktāmimāṃ śrutim // bndp_3,2.287 // brāhmaṇaḥ kṣatriyo vāpivaiśyo vā svakriyāparaḥ / labhate rudralokaṃ vai kāraṇaṃ lokakāraṇam // bndp_3,2.288 // vinivṛtte tadā sarge prakṛtyā vasthitena vai / tadātyantaparokṣatvādadṛṣṭatvācca kasyacit // bndp_3,2.289 // anākhyānādabodhyatvādajñānājjñānināmapi / āgatāgatikatvācca grahaṇaṃ tanna vidyate // bndp_3,2.290 // bhāvagrāhyānumānācca cintayitvedamucyate / sthite tu kāraṇe tasminnitye sadasadātmake // bndp_3,2.291 // anirdeśye pravṛttirvai svātmikākāraṇena tu / evaṃ saptadvirabhyastāḥ kramātprakṛtayastu vai // bndp_3,2.292 // pratyāhāre tadā sarge praviśanti parasparam / yenedamāvṛtaṃ sarvamaṇḍamapsu pralīyate // bndp_3,2.293 // saptadvīpasamudrāntaṃ saptalokaṃ saparvatam / udakāvaraṇaṃ yacca jyotiṣyālīyate tu yat // bndp_3,2.294 // yattejasaṃ cāvaraṇaṃ māruto grasate nu yat / yadvāyavyaṃ cāvaraṇamākāśagrasate tu tat // bndp_3,2.295 // ākāśāvaraṇaṃ yacca bhūtādirgrasate tu tat / bhūtādiṃ grasate cāpi mahānvai buddhilakṣamaḥ // bndp_3,2.296 // mahāntaṃ grasate 'vyaktaṃ guṇasāmyaṃ tataḥ param / etau saṃhāravistārau brahmā vyaktau tataḥ punaḥ // bndp_3,2.297 // sṛjate grasate caiva vikārātsargasaṃyame / saṃsiddhakāryakaraṇāḥ saṃsiddhā jñāninastu ye // bndp_3,2.298 // gatvā javaṃ javībhāve sthāne sveṣu prasaṃyamāt / pratyāhāre 'dhiyujyante kṣetrajñāḥ karaṇaiḥ punaḥ // bndp_3,2.299 // avyaktaṃ kṣetramityāhurbrahmā kṣetrajña ucyate / sādharmyavaidharmyakṛtaḥ saṃyogo nādimāstayoḥ // bndp_3,2.300 // evaṃ sargeṣu vijñeyaḥ kṣetrajñeṣviha brāhmaṇāḥ / brahmaviccaiva vijñeyaḥ kṣetrajñānātpṛthak // bndp_3,2.301 // viṣayāviṣayatvaṃ ca kṣetrakṣetrajñayoḥ smṛtam / brahmā tvaviṣayo jñeyo viṣayaḥ kṣetramucyate // bndp_3,2.302 // kṣetrajñādhiṣṭhitaṃ kṣetraṃ kṣetrajñārthaṃ pracakṣate / bahutvācca śarīrāṇāṃ śarīrī bahudhā smṛtaḥ // bndp_3,2.303 // avyūhāśaṅkarāccaiva jyotiryacca vyavasthitam / yasmātpratiśarīraṃ hi sukhaduḥkho palabdhitā // bndp_3,2.304 // tasmātpuruṣanānātvaṃ vijñeyaṃ tu vijānatā / yadā pravarttate caiṣāṃ bhedānāṃ caiva saṃyamaḥ // bndp_3,2.305 // svabhāvakāritāḥ sarve kālena mahatā tadā / nivarttante tadā tasminsthitarāgāḥ svayaṃbhuvaḥ // bndp_3,2.306 // saha sāyujyakaiḥ sarvairbrahmalokanivāsibhiḥ / vinivṛttestadā teṣāṃ sthiterātmanivāsinām // bndp_3,2.307 // tatkālavāsināṃ teṣāṃ tatra vai doṣadarśinām / utpadyate 'tha vairāgyamātmavāda praṇāśanam // bndp_3,2.308 // bhojyabhoktṛtvanānātvaisteṣāṃ tadbhāvadarśinām / pṛthagjñānena kṣetrajñāstataste brahmalaukikāḥ // bndp_3,2.309 // prakṛtau kāraṇātītāḥ sarve nānāpradarśinaḥ / svātmanyevāvatiṣṭhante praśāntādarśanātmakāḥ // bndp_3,2.310 // śuddhā nirañjanāḥ sarve cetanācetanāstathā / tatraiva parinirvāṇāḥ smṛtānāgāminastu te // bndp_3,2.311 // nirguṇatvāgnirātmānaḥ prakṛtyante vyatikramāt / ityevaṃ prākṛtaḥ proktaḥ pratisargaḥ svayaṃbhuvā // bndp_3,2.312 // varṇāśramācārayutaḥ pratisargaṃ śṛṇoti yaḥ / sa vrajecchivasālokyaṃ bhaktimānvigatajvaraḥ // bndp_3,2.313 // amadyapaśca ya śūdro bhavabhakto jitedriyaḥ / ābhūtasaṃplavasthāyī apratīghātalakṣaṇaḥ // bndp_3,2.314 // gāṇapatyaṃ sa labhate sthānaṃ vā sārvakālikam / madyapo madyapaiḥ sārddhaṃ bhūtasaṃghaiśca modate // bndp_3,2.315 // sevyamāno mahīpṛṣṭhe martyānāṃ varado bhavaḥ / iti hovāca bhagavānvāyurvākyamidavaram // bndp_3,2.316 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte uttarabhāge caturtha upasaṃhārapāde śivapuravarṇanaṃ nāma dvitīyo 'dhyāyaḥ sūta uvāca pratyāhāraṃ pravakṣyāmi parasyānte svayaṃbhuvaḥ / brahmaṇaḥ sthitikāle tu kṣīṇe tasmiṃstadā prabhoḥ // bndp_3,3.1 // yathedaṃ kurute vyaktaṃ susūkṣmaṃ viśvamīśvaraḥ / avyaktaṃ grasate vyaktaṃ pratyāhāre ca kṛtsnaśaḥ // bndp_3,3.2 // purāntadvyaṇukādyānāṃ saṃpūrṇe kalpasaṃkṣaye / upasthite mahāghore hyapratyakṣe tu kasyacit // bndp_3,3.3 // ante drumasya saṃprāpte paścimāsya manostadā / ante kaliyuge tasminkṣīṇe saṃhāra ucyate // bndp_3,3.4 // saṃprakṣāle tadā vṛ-tte pratyāhāre hyupasthite / pratyāhāre tadā tasminbhūtatanmātrasaṃkṣaye // bndp_3,3.5 // mahadādivikārasya viśeṣāntasya saṃkṣaye / svabhāvakārite tasminpravṛtte pratisaṃcare // bndp_3,3.6 // āpo grasaṃti vai pūrvaṃ bhūmergandhātmakaṃ gumam / āttagandhā tato bhūmiḥ pralayatvāya kalpate // bndp_3,3.7 // praṇaṣṭe gandhatanmātre toyāvasthā dharā bhavet / āpastadā praviṣṭāstu vegavatyo mahāsvanāḥ // bndp_3,3.8 // sarvamāpūrayitvedaṃ tiṣṭhanti vicaranti ca / apāmapi gaṇo yastu jyotiḥṣvālīyate rasaḥ // bndp_3,3.9 // naśyantyāpastadā tatra rasatanmātrasaṃkṣayāt / tīvratejohṛtarasājyotiṣṭvaṃ prāpnuvantyuta // bndp_3,3.10 // graste ca salile tejaḥ sarvatomukhamīkṣate / athāgniḥ sarvato vyāpta ādatte tajjalaṃ tadā // bndp_3,3.11 // sarvamāpūryate 'rcirbhistadā jagadidaṃ śanaiḥ / arcirbhiḥ saṃtate tasmiṃstaryagūrdhvamadhastataḥ // bndp_3,3.12 // jyotiṣo 'pi guṇaṃ rūpaṃ vāyuratti prakāśakam / pralīyate tadā tasmindīpārciriva mārute // bndp_3,3.13 // pranaṣṭe rūpatanmātre hṛtarūpo vibhāvasuḥ / upaśāmyati tejo hivāyurādhūyate mahān // bndp_3,3.14 // nirāloke tadā loke vāyubhūte ca tejasi / tatastu mūlamāsādya vāyuḥ saṃbandhamātmanaḥ // bndp_3,3.15 // ūrdhvañcādhaśca tiryakca dodhavīti diśo daśa / vāyorapi guṇaṃ sparśamākāśaṃ grasate ca tat // bndp_3,3.16 // praśāmyati tadā vāyuḥ khantu tiṣṭhatyanāvṛtam / arūpamarasasparśamagandhaṃ na ca mūrtimat // bndp_3,3.17 // sarvamāpūrayacchabdaiḥ sumahattatprakāśate / tasmiṃllīne tadā śiṣṭamākāśaṃ śabdalakṣaṇam // bndp_3,3.18 // śabdamātraṃ tadākāśaṃ sarvamāvṛtya tiṣṭhati / tatra śabdaṃ gumaṃ tasya bhūtadirgrasate punaḥ // bndp_3,3.19 // bhūtendriyeṣu yugapadbhūtādau saṃsthiteṣu vai / abhimānātmako hyeṣa bhūtādistāmasaḥ smṛtaḥ // bndp_3,3.20 // bhūtādirgrasate cāpi mahānvai buddhilakṣaṇaḥ / mahānātmā tu vijñeyaḥ saṃkalpo vyavasāyakaḥ // bndp_3,3.21 // buddhirmanaśca liṅgaṃ ca mahānakṣara eva ca / paryāyavācakaiḥ śabdaistamāhustattva cintakāḥ // bndp_3,3.22 // saṃpralīneṣu bhūteṣu guṇasāmye tato mahān / līyante guṇasāmyaṃ tu svātmanyevāvatiṣṭhate // bndp_3,3.23 // līyante sarvabhūtānāṃ kāraṇāni prasaṃgame / ityeṣa saṃyamaścaiva tattvānāṃ kāraṇaiḥ saha // bndp_3,3.24 // tattvaprasaṃyamo hyeṣa smṛto hyāvartako dvijāḥ / dharmādharmauṃ tapo jñānaṃ śubhaṃ satyānṛte tathā // bndp_3,3.25 // ūrdhvabhāvo hyadhobhāvaḥ sukhaduḥkhe priyāpriye / sarvametatprapañcasthaṃ guṇamātrātmakaṃ smṛtam // bndp_3,3.26 // nirindriyāṇāṃ ca tadā jñānināṃ yacchubhāśubham / prakṛtyāṃ caiva tatsarvaṃ puṇyaṃ pāpaṃ pratiṣṭhati // bndp_3,3.27 // yātyavasthā tu sācaiva dehināṃ tu nirucyate / jantūnāṃ pāpapuṇyaṃ tu prakṛtau yatpratiṣṭhitam // bndp_3,3.28 // avasthāsthāni tānyeva puṇyapāpāni jantavaḥ / yojayante punardehānparatvena tathaiva ca // bndp_3,3.29 // dharmādharmauṃ tu jantūnāṃ guṇamātrātmakāvubhau / kāraṇaiḥ svaiḥ pracīyete kāyatveneha jantubhiḥ // bndp_3,3.30 // sacetanāḥ pralīyante kṣetrajñādhiṣṭhitā guṇāḥ / sarge ca pratisarge ca saṃsāre caiva jantavaḥ // bndp_3,3.31 // saṃyujyante viyujyante kāraṇaiḥ saṃcaranti ca / rājasī tāmasī caiva sāttvikī caiva vṛttayaḥ // bndp_3,3.32 // guṇamātrāḥ pravartante puruṣādhiṣṭhatā stridhā / urddhvadeśātmakaṃ sattvamadhobhāgātmakaṃ tamaḥ // bndp_3,3.33 // tayoḥ pravarttakaṃ madhye ihaivāvarttakaṃ rajaḥ / ityevaṃ parivartantetrayaścetoguṇātmakāḥ // bndp_3,3.34 // lokeṣu sarvabhūtānāṃ tanna kāryaṃ vijānatā / avidyāpratyayāraṃbhā ārabhyante hi mānavaiḥ // bndp_3,3.35 // etāstu gatayastisraḥ śubhātpāpātmikāḥ smṛtāḥ / tamaso 'bhibhavājjanturyāthātathyaṃ na vindati // bndp_3,3.36 // atattvadarśanātso 'tha vividhaṃ vadhyate tataḥ / prākṛtena ca bandhena tathyāvaikārikeṇa ca // bndp_3,3.37 // dakṣiṇābhistatīyena baddho 'tyantaṃ vivarttate / ityete vai trayaḥ proktā bandhā hyajñānahetukāḥ // bndp_3,3.38 // anitye nityasaṃjñā ca duḥkhe ca sukhadarśanam / asve svamiti ca jñānamaśucau śuciniścayaḥ // bndp_3,3.39 // yeṣāmete manodoṣā jñānadoṣā viparyayāt / rāgadveṣanivṛttiśca tajjñānaṃ samudāhṛtam // bndp_3,3.40 // ajñānaṃ tamaso mūraṃ karmadvayaphalaṃ rajaḥ / karma jastu punardeho mahāduḥkhaṃ pravarttate // bndp_3,3.41 // śrotrajā netrajā caiva tvagjihvāghrāṇajā tathā / punarbhavakarī duḥkhātkarmaṇā jāyate tṛṣā // bndp_3,3.42 // satṛṣṇo 'bhihito bālaḥ svakṛtaiḥ karmaṇaḥ phalaiḥ / tailavīḍakavajjīvastatraiva parivarttate // bndp_3,3.43 // tasmānmūlamanarthānāmajñāna mupadiśyate / taṃ śatrumavadhāryaikaṃ jñāne yatnaṃ samācaret // bndp_3,3.44 // jñānāddhi tyajate sarvaṃ tyāgādbuddhirvirajyate / vairāgyācchudhyate cāpi śuddhaḥ sattvena mucyate // bndp_3,3.45 // ata ūrddhvaṃ pravakṣyāmi rāgaṃ bhūtāpahāriṇam / abhiṣvaṅgāya yogaḥ syādviṣayeṣvavaśātmanaḥ // bndp_3,3.46 // aniṣṭamiṣṭamaprītiprītitāpaviṣādanam / duḥkhalābhe na tāpaśca sukhānusmaraṇaṃ tathā // bndp_3,3.47 // ityeṣa vaiṣayo rāgaḥ saṃbhūtyāḥ kāraṇaṃ smṛtaḥ / brahmādau sthāvarānte vai saṃsārehyādibhautike // bndp_3,3.48 // ajñānapūrvakaṃ tasmādajñānaṃ tu vivarjayet / yasya cārṣe na pramāṇaṃ śiṣṭācāraṃ tathaiva ca // bndp_3,3.49 // varṇāśramaviruddho yaḥ śiṣṭaśāstravirodhakaḥ / eṣa mārgo hi niraye tiryyagyonau ca kāraṇam // bndp_3,3.50 // tiryyagyo nigataṃ caiva kāraṇaṃ tattrarucyate / trividho yātanāsthāne tiryyagyonau ca ṣaḍvidhe // bndp_3,3.51 // kāraṇe viṣaye caiva pratighātastu sarvaśaḥ / anaiśvaryaṃ tu tatsarvaṃ pratighātātmakaṃ smṛtam // bndp_3,3.52 // ityeṣā tāmasī vṛttirbhūtādīnāṃ caturvidhā / sattvasthamātrakaṃ cittaṃ yathāsattvaṃ pradarśanāt // bndp_3,3.53 // tattvānāṃ ca yathātattvaṃ dṛṣṭvā vai tattvadarśanāt / sattvakṣetrajñanānātvametannānārthadarśanam // bndp_3,3.54 // nānātvadarśanaṃ jñānaṃ jñānādvai yoga ucyate / tena baddhasya vai bandho mokṣo muktasya tena ca // bndp_3,3.55 // saṃsāre vinivṛtte tu mukto liṅgena mucyate / niḥsaṃbandho hyacaitanyaḥ svātmanyevāvatiṣṭhate // bndp_3,3.56 // svātmanyavasthitaścāpi virūpākhyena likhyate / ityetallakṣaṇaṃ proktaṃ samāsājjñāna mokṣayoḥ // bndp_3,3.57 // sa cāpi trividhaḥ prokto mokṣo vai tattvadarśibhiḥ / pūrvaṃ viyogo jñānena dvitīye rāgasaṃkṣayāt // bndp_3,3.58 // tṛṣṇākṣa yāttṛtīyastu vyākhyātaṃ mokṣakāraṇam / liṅgābhāvāttu kaivalyaṃ kaivalyāttu nirañjanam // bndp_3,3.59 // nirañjanatvācchuddhastu nitānyo naiva vidyate / ata ūrddhvaṃ pravakṣyāmi vairāgyaṃ doṣadarśanāt // bndp_3,3.60 // divye ca mānuṣe caiva viṣaye pañcalakṣaṇe / apradveṣo 'nabhiṣvaṅgaḥ karttavyo doṣadarśanāt // bndp_3,3.61 // tapaprītiviṣādānāṃ kāryaṃ tu parivarjanam / evaṃ vairāgyamāsthāya śarīrī nirmamo bhavet // bndp_3,3.62 // anityamaśivaṃ duḥkhamiti vuddhyānucintya ca / viśuddhaṃ kāryakaraṇaṃ sattvasyātiniṣaivayā // bndp_3,3.63 // paripakvakaṣāyo hi kṛtsnāndoṣānprapaśyati / tataḥ prayāṇakāle hi doṣairnaimittikaistathā // bndp_3,3.64 // ūṣmā prakupitaḥ kāye tīvravāyusamīritaḥ / sa śarīramupāśritya kṛtsnāndoṣānruṇaddhi vai // bndp_3,3.65 // prāṇakthānāni bhindanhi chindanmarmāṇyatītya ca / śaityātprakupito vāyurūrddhvaṃ tūtkramate tataḥ // bndp_3,3.66 // sa cāyaṃ sarvabhūtānāṃ prāṇasthāneṣvavasthitaḥ / samāsātsaṃvṛte jñāne saṃcṛtteṣu ca karmasu // bndp_3,3.67 // sa jīvo nābhyadhiṣṭhānaḥ karmabhiḥ svaiḥ purākṛtaiḥ / aṣṭāṅgapraṇavṛttiṃ vai sa vicyāvayate punaḥ // bndp_3,3.68 // śarīraṃ prajahansoṃ'te nirucchvāsastato bhavet / evaṃ prāṇaiḥ parityakto mṛta ityabhidhīyate // bndp_3,3.69 // yatheha loke svapne taṃ nīyamānamitastataḥ / rañjanaṃ tadvidheyasya te tānyo na ca vidyate // bndp_3,3.70 // nṛṣṇākṣayastṛtīyastu vyākhyātaṃ mokṣalakṣaṇam / śabdādye viṣaye doṣadṛṣṭirvai pañcalakṣaṇe // bndp_3,3.71 // apradveṣo 'nabhiṣvaṅgaḥ prītitāpavivarjanam / vairāgyakāraṇaṃ hyete prakṛtīnāṃ layasya ca // bndp_3,3.72 // aṣṭau prakṛtayo jñeyāḥ pūrvoktā vai yathākramam / avyaktādyāstu vijñeyā bhūtāntāḥ prakṛterbhavāḥ // bndp_3,3.73 // varṇāśramācārayuktaḥ śiṣṭaḥ śāstrāvirodhanaḥ / varṇāśramāṇāṃ dharmo 'yaṃ devasthāneṣu kāraṇam // bndp_3,3.74 // brahmādīni piśācāntānyaṣṭau sthānāni devatā / aiśvaryamāṇimādyaṃ hi kāraṇaṃ hyaṣṭalakṣaṇam // bndp_3,3.75 // nimittamapratīghāte dṛṣṭe śabdādilakṣaṇe / aṣṭāvetāni rūpāṇi prākṛtāni yathākramam // bndp_3,3.76 // kṣetrajñeṣvanusajjante guṇamātratmakāni tu / prāvṛṭkāle pṛthagmeghaṃ paśyantīva sacakṣuṣaḥ // bndp_3,3.77 // paśyantyevaṃ vidhāḥ siddhā jīvaṃ divyena cakṣuṣā / khādataścānnapānāni yonīḥ praviśatastathā // bndp_3,3.78 // tiryagūrdhvamadhastācca dhāvato 'pi yathākramam / jīvaḥ prāṇastathā liṅgaṃ karaṇaṃ ca catuṣṭayam // bndp_3,3.79 // paryāyavācakaiḥ śabdairekārthaiḥ so 'bhilaṣyate / vyaktāvyaktapramāṇo 'yaṃ sa vai bhuṅkte tu kṛtsnaśaḥ // bndp_3,3.80 // avyaktānugrahāntaṃ ca kṣetrajñādhiṣṭhitaṃ ca yat / evaṃ jñātvā śucirbhūtvā jñānādvai vipramucyate // bndp_3,3.81 // naṣṭaṃ caiva yathā tattvaṃ tattvānāṃ tattvadarśane / yatheṣṭaṃ pariniryāti bhinne dehe sunirvṛte // bndp_3,3.82 // bhidyate karaṇaṃ cāpi hyavyaktajñāninastataḥ / mukto guṇaśarīreṇa praṇādyena tu sarvaśaḥ // bndp_3,3.83 // nānyaccharīramādatte dagdhe vīje yathāṅkuraḥ / jñānī ca sarvasaṃsārāvijñaśārīramānasaḥ // bndp_3,3.84 // jñānāccaturddaśābuddhaḥ prakṛtistho nivartate / prakṛtiṃ satyamityāhurvikāro 'nṛtamucyate // bndp_3,3.85 // asadbhāvo 'nṛtaṃ jñeyaṃ sadbhāvaḥ satya mucyate / anāmarūpaṃ kṣetrajñanāmarūpaṃ pracakṣate // bndp_3,3.86 // yasmātkṣetraṃ vijānāti tatmātkṣetrajña ucyate / kṣetraṃ pratyayate yasmātkṣetrajñaḥ śubha ucyate // bndp_3,3.87 // kṣetrajñaḥ smaryate tasmātkṣetraṃ tajjñairvibhāṣyate / kṣetraṃ tvatpratyayaṃ dṛṣṭaṃ kṣetrajñaḥ pratyayaḥ sadā // bndp_3,3.88 // kṣapaṇātkāraṇāccaiva kṣatatrāṇāttathaiva ca / bhojyatvaviṣayatvācca kṣetraṃ kṣetravido viduḥ // bndp_3,3.89 // mahadādyaṃ viśeṣāntaṃ sarvairūpyaṃ vilakṣaṇam / vikāralakṣaṇaṃ tadvai so 'kṣaraḥ kṣarameti ca // bndp_3,3.90 // tamevānuvikāraṃ tu yasmādvai kṣarate punaḥ / tasmācca kāraṇāccaiva jñaramityabhidhīyate // bndp_3,3.91 // saṃsāre narakebhyaśca trāyate puruṣaṃ ca yat / duḥkhatrāṇātpunaścāpi kṣetramityabhidhīyate // bndp_3,3.92 // sukhaduḥkhamahaṃbhāvādbhojyamityabhidhīyate / acetanatvādviṣayastadvidharmā vibhuḥ smṛtaḥ // bndp_3,3.93 // na kṣīyate na kṣarati vikāraprasṛtaṃ tu tat / akṣaraṃ tena vāpyuktama kṣīṇatvāttathaiva ca // bndp_3,3.94 // yasmātpūryanuśete ca tasmātpuruṣa ucyate / purapratyayiko yasmātpuruṣetyabhidhīyate // bndp_3,3.95 // puruṣaṃ kathayasvātha kathito 'jñairvibhāṣyate / śuddho nirañjanābhāso jñātā jñānavivarjitaḥ // bndp_3,3.96 // astināstīti so 'nyo vā baddho mukto gataḥsthitaḥ / nairhetukāttvanirdeśyādahastasminna vidyate // bndp_3,3.97 // śuddhatvānna tu dṛśyo vai draṣṭṛtvātsamadarśanaḥ / ātmapratyayakāritvādanyūnaṃ vāpyahetukam // bndp_3,3.98 // bhāvagrāhyamanumānāccintayanna pramuhyate / yadā paśyati jñātāraṃ śāntārthaṃ darśanātmakam // bndp_3,3.99 // dṛśyādṛśyeṣu nirdeśyaṃ tadā taddurddharaṃ varam / vijñātā na ca dṛśyeta vṛthaktveneha sarvaśaḥ // bndp_3,3.100 // svenātmanā tathātmānaṃ kāraṇātmā niyacchati / prakṛtau kāraṇe tatra svātmanyevopatiṣṭhati // bndp_3,3.101 // astināstīti so 'nyo vā ihāmutreti vā punaḥ / ekatvaṃ vā pṛthakvaṃ vā kṣetrajñaḥ puruṣo 'pi vā // bndp_3,3.102 // ātmā vā sa nirātmā vā cetano 'cetano 'pi vā / karttā vā so 'pyakarttā vā bhoktā vā bhojyameva ca // bndp_3,3.103 // yadgatvā na nivarttante kṣetrajñaṃ tu nirañjanam / avācyaṃ tadanākhyānādagrāhyaṃ vādahetubhiḥ // bndp_3,3.104 // apratarkyamacintyatvādavā yetvācca sarvaśaḥ / nālapya vacasā tattvamaprāpya manasā saha // bndp_3,3.105 // kṣetrajñe nirguṇe śuddhe śānte kṣīṇe nirañjane / vyapetasukhaduḥkhe ca niruddhe śāntimāgate // bndp_3,3.106 // nirātmake punastasminvācyāvācyaṃ na vidyate / etau saṃhāravistārau vyaktāvyaktau tataḥ punaḥ // bndp_3,3.107 // sṛjyate grasate caiva vyaktau paryavatiṣṭhate / kṣetrajñādhiṣṭhitaṃ sarvaṃ punaḥ sarge pravarttate // bndp_3,3.108 // adhiṣṭhānaṃ prapadyeta tasyānte buddhipūrvakam / sādharmyavaidharmyakṛtaḥ saṃyogo viditastayoḥ / anādimāṃśca saṃyogo mahāpuruṣajaḥ smṛtaḥ // bndp_3,3.109 // yāvacca sargaprati sargakālastāvajjagattiṣṭhati saṃnirudhya / pūrvaṃ hi tasyaiva ca buddhipūrvaṃ pravarttate tatpuruṣārthaṃmeva // bndp_3,3.110 // eṣā nisargapratisargapūrvā prādhānikī ceśvarakāritā vā / anādyanantā hyabhimānapūrvakaṃ vitrāsayantī jagadabhyupaiti // bndp_3,3.111 // ityeṣa prākṛtaḥ sargastṛtīyo hetulakṣaṇaḥ / ukto hyasmiṃstadātyantaṃ kālaṃ jñātvā pramucyate // bndp_3,3.112 // ityeṣa pratisargo vastrividaḥ kīrttito mayā / vistareṇānupūrvyāca bhūyaḥ kiṃ varttayāmyaham // bndp_3,3.113 // iti śrī brahmāṇḍe mahāpurāṇe vāyuprokte uttarabhāge caturtha upasaṃhārapāde pratisargo nāma tṛtīyo 'dhyāyaḥ ṛṣaya ūcuḥ śrutaṃ sumahadākhyānaṃ bhavatā parikīrttitam / prajānāṃ manubhiḥ sārddhaṃ devānāmṛṣibhiḥ saha // bndp_3,4.1 // pitṛgandharvabhūtānāṃ piśācoragarakṣasām / daityānāṃ dānavānāṃ ca yakṣāṇāmeva pakṣiṇām // bndp_3,4.2 // atyadbhutāni karmāṇi vividhā dharmaniścayāḥ / vicitrāśca kathāyogā janma cāgryamanuttamam // bndp_3,4.3 // tatkathyamānamasmākaṃ bhavatā ślakṣṇayā girā / manaḥ karṇasukhaṃ saute prīṇātyamṛtasannibham // bndp_3,4.4 // evamārādhya te sūtaṃ satkṛtya ca maharṣayaḥ / papracchuḥ sattriṇaḥ sarve punaḥ sargapravarttanam // bndp_3,4.5 // kathaṃ suta mahāprājña punaḥ sargaḥ prapatsyate / bandheṣu saṃpralīneṣu guṇasāmye tamomaye // bndp_3,4.6 // vikāreṣvavisṛṣṭeṣu hyavyakte cātmani sthite / apravṛtte brahmaṇā tu sahasā yojyagaistadā // bndp_3,4.7 // kathaṃ prapatsyate sargastannaḥ prabrūhi pṛcchatām / evamuktastataḥ sūtastadāsau lomaharṣaṇaḥ // bndp_3,4.8 // vyākhyātumupacakrāma punaḥ sargapravarttanam / atra vo varttayiṣyāmi yathā sargaḥ prapatsyate // bndp_3,4.9 // pūrvavatsa tu vijñeyaḥ samāsāttannibodhata / dṛṣṭenaivānumeyaṃ ca tarkaṃ vakṣyāmi yuktitaḥ // bndp_3,4.10 // yasmādvāco nivarttante tvaprāpya manasā saha / avyakta vatparokṣatvādgahanaṃ taddurāsadam // bndp_3,4.11 // vikāraiḥ pratisaṃsṛṣṭo guṇaḥ sāmyena varttate / pradhānaṃ puruṣāṇāṃ ca sādharmyeṇaiva tiṣṭhati // bndp_3,4.12 // dharmādharmauṃ pralīyete hyavyakte prāṇināṃ sadā / sattvamātrātmako dharmo guṇe sattve pratiṣṭhitaḥ // bndp_3,4.13 // tamomātrātmako dharmo guṇe tamasi tiṣṭhati / avibhāgena tāvetau guṇasāmye sthitāvubhau // bndp_3,4.14 // sarvaṃ kāryaṃ buddhipūrvaṃ pradhānasya prapatsyate / buddhipūrvaṃ kṣetrajña adhiṣṭhāsyati tānguṇān // bndp_3,4.15 // evaṃ tānabhimānena prapatsyati punastadā / yadā pravarttitavyaṃ tu kṣetrakṣetrajñayor dvayoḥ // bndp_3,4.16 // bhojyabhoktṛtvasaṃbandhāḥ prapatsyante ca tāvubhau / tasmādakṣaramavyaktaṃ sāmye sthitvā guṇātmakam // bndp_3,4.17 // kṣetrajñādhiṣṭhitaṃ tatra vaipamyaṃ bhajate tu tat / tataḥ prapatsyate vyaktaṃ kṣetrakṣetrajñayordvayoḥ // bndp_3,4.18 // kṣetrajñādhiṣṭhitaṃ sattvaṃ vikāraṃ janayiṣyati / mahadādyaṃ viśeṣāntaṃ caturviṃśaguṇātmakam // bndp_3,4.19 // kṣetrajñasya pradhānasya puruṣasya pravartsyataḥ / ādidevaḥ pradhānasyānugrahāya prajakṣate // bndp_3,4.20 // anādyau varamutpādau ubhau sūkṣmau tu tau smṛtau / anādisaṃyogayutau sarvaṃ kṣetrajñameva ca // bndp_3,4.21 // abuddhipūrvakaṃ yuktamāśaktau tu varau tadā / apratyayamamoghaṃ ca sthitāvudakamatsyavat // bndp_3,4.22 // pravṛttapūrvauṃ tau pūrvaṃ punaḥ sarvaṃ prapatsyate / ajñā guṇaiḥ pravarttante rajaḥsattvatamo 'bhidhaiḥ // bndp_3,4.23 // pravṛttikāle rajasābhipanno mahattvabhūtādiviśeṣatāṃ ca / viśeṣatāṃ cendriyatāṃ ca yāti guṇāvasānauṣadhibhirmanuṣyaḥ // bndp_3,4.24 // satyābhidhyāyinastasya dhyāyinaḥ sannimittakam / rajaḥ sattvatamovyaktā vidharmāṇaḥ parasparam // bndp_3,4.25 // ādyantaṃ vai pravatsyante kṣetramajñāmvu sarvaśaḥ / saṃsiddhakāryakaraṇā utpadyante 'bhimāninaḥ // bndp_3,4.26 // sarve sattvāḥ prapadyante hyavyaktātpūrvameva ca / prāksṛtau ye tvasuvahāḥ sādhakāścāpyasādhakāḥ // bndp_3,4.27 // asaṃśāntāstu te sarve sthānaprakaraṇaiḥ saha / kāryāṇi pratipatsyante utpatsyante punaḥ punaḥ // bndp_3,4.28 // guṇamātrātmakāveva dharmādharmauṃ parasparam / ārapsaṃte hi cānyonyaṃ vareṇānugraheṇa vā // bndp_3,4.29 // śarvastulyaprasṛṣṭyartha sargādau yāti vikriyām / guṇāstaṃ pratidhīyante tasmāttattasya rocate // bndp_3,4.30 // guṇāste yāni karmāṇi prāksṛṣṭyāṃ pratipedire / tānyeva pratipadyante sṛjyamānāḥ punaḥ punaḥ // bndp_3,4.31 // hiṃsrāhiṃsre mṛdukūre dharmādharmāvṛtānṛte / tadbhāvitāḥ prapadyante tasmāttattasya rocate // bndp_3,4.32 // mahābhūteṣu nānātvamindriyārtheṣu mūrttiṣu / viprayogaśca bhūtānāṃ guṇebhyaḥ saṃpravarttate // bndp_3,4.33 // ityeṣa vo mayā khyātaḥ punaḥ sargaḥ samāsataḥ / samāsādeva vakṣyāmi brahmaṇo 'tha samudbhavam // bndp_3,4.34 // avyaktātkāraṇāttasmānnityātsadasadātmakāt / pradhānapuruṣābhyāṃ tu jāyate ca maheśvaraḥ // bndp_3,4.35 // sa punaḥ saṃbhāvayitā jāyate brahmasaṃjñitaḥ / sṛjate sa punarlokānabhimāna guṇātmakān // bndp_3,4.36 // ahaṅkārastu mahatastasmādbhūtāni cātmanaḥ / yugapatsaṃpravarttante bhūtānyevendriyāṇi ca // bndp_3,4.37 // bhūtabhedāśca bhūtebhya iti sargaḥ pravarttate / vistarāvayavasteṣāṃ yathāprajñaṃ yathāśrutam / kīrttyato vo yathāpūrvaṃ tathaivāpyupadhāryatām // bndp_3,4.38 // etacchrutvā naimiṣeyā stadānīṃ lokotpattiṃ susthitiṃ cāpyayaṃ ca / tasminsatre 'vabhṛthaṃ prāpya śuddhāḥ puṇyaṃ lokamṛṣayaḥ prāpnuvanti // bndp_3,4.39 // yathā yūyaṃ vidhinā devātādīniṣṭvā caivāvabhṛthaṃ prāpya śuddhāḥ / tyaktvā dehānāyuṣoṃ'te kṛtārthāḥ puṇyaṃ lokaṃ prāpya modadhvamevam // bndp_3,4.40 // ete te naimiṣeyā vai dṛṣṭvā spṛṣṭvā ca vai tadā / jagmuścāvabhṛthasnātāḥ svargaṃ sarve tu satriṇaḥ // bndp_3,4.41 // viprāstathā yūyamapi iṣṭā bahuvidhairmakhaiḥ / āyuṣoṃ'te tataḥ svargaṃ gantāraḥ stha dvijottamāḥ // bndp_3,4.42 // prakriyā prathamaḥ pādaḥ kathāyāstu parigrahaḥ / anuṣaṅga upoddhāta upasaṃhāra eva ca // bndp_3,4.43 // evameva catuḥpādaṃ purāṇaṃ lokasammatam / uvāca bhāgavānsakṣādvāyulokahite rataḥ // bndp_3,4.44 // naimiṣe satramā sādya munibhyo munisattama / tatprasādaṃ ca saṃsiddhaṃ bhūtotpattilayānvitam // bndp_3,4.45 // prādhānikīmimāṃ sṛṣṭiṃ tathaiveśvarakāritām / samyagviditvā medhāvī na mohamadhigacchati // bndp_3,4.46 // idaṃ yo brāhmaṇo vidvānitihāsaṃ purātanam / śṛṇuyācchrāvayedvāpi tathādhyāpayate 'pi ca // bndp_3,4.47 // sthāneṣu sa mahendrasya modate śāśvatīḥ samāḥ / brahmasāyujyago bhūtvā brahmaṇā saha modate // bndp_3,4.48 // teṣāṃ kīrtimatāṃ kīrtiṃ prajeśānāṃ mahātmanām / prathayanpṛthivīśānāṃ brahmabhūyāya gacchati // bndp_3,4.49 // dhanyaṃ yaśasyamāyuṣyaṃ puṇyaṃ vedaiśca saṃmitam / kṛṣṇadvaipāyanenoktaṃ purāṇa brahmavādinā // bndp_3,4.50 // manvantareśvarāṇāṃ ca yaḥ kīrtiṃ prathayedimām / devatānāmṛṣīṇāṃ ca bhūridravimatejasām // bndp_3,4.51 // sa sarvairmucyate pāpaiḥ puṇyaṃ ca mahadāpnuyāt / yaścedaṃ śrāvayedvidvānsadā parvaṇi parvaṇi // bndp_3,4.52 // dhūtapāpmā jitasvargo brahmabhūyāya kalpate / yaścedaṃ śrāvayecchrāddhe brāhmaṇān pādamantataḥ // bndp_3,4.53 // akṣeyaṃ sarvakāmīyaṃ pitṝṃstacchopatiṣṭhate / yasmātpurā hyaṇantīdaṃ purāṇaṃ tena cocyate // bndp_3,4.54 // niruktamasya yo veda sarvapāpaiḥ pramucyate / tathaiva triṣu varṇeṣu ye manuṣyā adhīyate // bndp_3,4.55 // itihāsamimaṃ śrutvā dharmāya vidadhe matim / yāvantyasya śarīreṣu romakūpāni sarvaśaḥ // bndp_3,4.56 // tāvatkoṭisahasrāṇi varṣāṇi divi modate / brahmasāyujyago bhūtvā daivataiḥ saha modate // bndp_3,4.57 // sarvapāpaharaṃ puṇyaṃ pavitraṃ ca yaśasvi ca / brahmā dadau śāstramidaṃ purāṇaṃ mātariśvane // bndp_3,4.58 // tasmāccośanasā prāptaṃ tasmāccāpi bṛhaspatiḥ / bṛhaspatistu provāca savitre tadanantaram // bndp_3,4.59 // savitā mṛtyave prāha mṛtyuścendrāya vai punaḥ / indraścāpi vasiṣṭhāya so 'pi sārasvatāya ca // bndp_3,4.60 // sārasvatastridhāmne 'tha tridhāmā ca śaradvate / śaradvāṃstu triviṣṭāya soṃ'tarikṣāya dattavān // bndp_3,4.61 // carṣiṇe cāntarikṣo vai so 'pi trayyāruṇāya ca / trayyāruṇāddhanañjayaḥ sa vai prādātkṛtañjaye // bndp_3,4.62 // kṛtañjayāttṛṇañjayo bharadvājāya so 'pyatha / gautamāya bharadvājaḥ so 'pi niryyantare punaḥ // bndp_3,4.63 // niryyantarastu provāca tathā vājaśravāya vai / sa dadau somaśuṣmāya sa cādāttṛṇabindave // bndp_3,4.64 // tṛṇabindustu dakṣāya dakṣaḥ provāca śaktaye / śakteḥ parāśaraścāpi garbhasthaḥ śrutavānidam // bndp_3,4.65 // parāśarājjātukarṇyastasmāddvaipāyanaḥ prabhuḥ / dvaipāyanā tpunaścāpi mayā prāptaṃ dvijottama // bndp_3,4.66 // mayā caitatpunaḥ proktaṃ putrāyāmitabuddhaye / ityeva vākyaṃ brahmādiguruṇāṃ samudātdṛtam // bndp_3,4.67 // namaskāryāśca guravaḥ prayatnena manīṣibhiḥ / dhanyaṃ yaśasyamāyuṣyaṃ puṇyaṃ sarvārthasādhakam // bndp_3,4.68 // pāpaghnaṃ niyamenedaṃ śrotavyaṃ brāhmaṇaiḥ sadā / nāśucau nāpi pāpāya nāpyasaṃvatsaroṣite // bndp_3,4.69 // nāśraddadhāne 'viduṣe nāputrāya kathañcana / nāhitāya pradātavyaṃ pavitramidamuttamam // bndp_3,4.70 // avyaktaṃ vai yasya yoniṃ vadanti vyaktaṃ dehaṃ kālametaṃ gatiṃ ca / vahnirvaktraṃ candrasūryauṃ ca netrediśaḥ śrotre ghrāṇamāhuśca vāyum // bndp_3,4.71 // vāco vedā antarikṣaṃ śarīraṃ kṣitiḥ pādāstārakā romakūpāḥ / sarvāṇi dyaurmastakāni tvatho vai vidyāścaivopaniṣadyasya puccham // bndp_3,4.72 // taṃ devadevaṃ jananaṃ janānāṃ yajñātmakaṃ satyalokapratiṣṭham / varaṃ varāṇāṃ varadaṃ maheśvaraṃ brahmāṇamādiṃ prayato namasye // bndp_3,4.73 // iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte dvādaśasāharsyāṃ saṃhitāyāṃ uttarabhāge caturthaṃ upasaṃhārapāde brahmāṇḍāvarttaṃ nāma caturtho 'dhyāyaḥ śrīgaṇeśāya namaḥ / atha śrīlalitopākhyānaṃ prārabhyate / caturbhuje candrakalāvataṃse kuconnate kuṅkumarāgaśoṇe / puṇḍrekṣupāśāṅkuśapuṣpabāṇahaste namaste jagadekamātaḥ // bndp_3,5.1 // astu naḥ śreyase nityaṃ vastu vāmāṅgasundaram / yatastṛtīyo viduṣāṃ tṛtīyastu paraṃ mahaḥ // bndp_3,5.2 // agastyo nāma devarṣirvedavedāṅgapāragaḥ / sarvasiddhāntasārajño brahmānandarasātmakaḥ // bndp_3,5.3 // cacārādbhutahetūni tīrthānyāyatanāni ca / śailāraṇyāpagāmukhyānsarvāñjanapadānapi // bndp_3,5.4 // teṣu teṣvakhilāñjantūnajñānatimirāvṛtān / śiśnodaraparāndṛṣṭvā cintayāmāsa tānprati // bndp_3,5.5 // tasya cintayamānasya carato vasudhāmimām / prāptamāsīnmahāpuṇyaṃ kāñcīnagaramuttamam // bndp_3,5.6 // tatra vāraṇaśailenadramekāmranilayaṃ śivam / kāmākṣīṃ karidoṣadhnīmapūjayadathātmavān // bndp_3,5.7 // lokahetordayārdrasya dhīmataścintano muhuḥ / cirakālena tapasā toṣito 'bhūjjanārdanaḥ // bndp_3,5.8 // hayagrīvāṃ tanuṃ kṛtvā sākṣāccinmātravigrahām / śaṅkhacakrākṣavalayapustakojjvalabāhukām // bndp_3,5.9 // pūrayitrīṃ jagatkṛtsnaṃ prabhayā dehajātayā / prādurbabhūva purato muneramitatejasā // bndp_3,5.10 // taṃ dṛṣṭvānandabharitaḥ praṇamya ca muhurmuhuḥ / vinayāvanato bhūtvā santuṣṭāva jagatpatim // bndp_3,5.11 // athovāca jagannāthastuṣṭo 'smi tapasā tava / varaṃ varaya bhadraṃ te bhavitā bhūsurottamaḥ // bndp_3,5.12 // iti pṛṣṭo bhagavatā provāca munisattamaḥ / yadi tuṣṭo 'si bhagavannime pāmarajantavaḥ // bndp_3,5.13 // kenopāyena muktāḥ syuretanme vaktumarhasi / iti pṛṣṭo dvijenātha devadevo janārdanaḥ // bndp_3,5.14 // eṣa eva purā praśnaḥ śivena carito mama / ayameva kṛtaḥ praśno brahmaṇā tu tataḥ param // bndp_3,5.15 // kṛto durvāsasā paścādbhavatā tu tataḥ param // bndp_3,5.16 // bhavadbhiḥ sarvabhūtānāṃ gurubhūtairmahātmabhiḥ / mamopadeśo lokeṣu prathito 'stu varo mama // bndp_3,5.17 // ahamādirhi bhūtānāmādikartā svayaṃ prabhuḥ / sṛṣṭisthitilayānāṃ tu sarveṣāmapi kārakaḥ // bndp_3,5.18 // trimūrtistriguṇātīto guṇahīno guṇāśrayaḥ // bndp_3,5.19 // icchāvihāro bhūtātmā pradhānapuruṣātmakaḥ / evaṃ bhūtasya me brahmaṃstrijagadrūpadhāriṇaḥ // bndp_3,5.20 // dvidhākṛtamabhūdrūpaṃ pradhāna puruṣātmakam / mama pradhānaṃ yadrūpaṃ sarvalokaguṇātmakam // bndp_3,5.21 // aparaṃ yadguṇātītaṃ parātparataraṃ mahat / evameva tayorjñātvā mucyate te ubhe kimu // bndp_3,5.22 // tapobhiścirakālotthairyamaiśca niyamairapi / tyāgairduṣkarmanāśānte muktirāśveva labhyate // bndp_3,5.23 // yadrūpaṃ yadguṇayutaṃ tadguṇyaikyena labhyate / anyatsarvajagadrūpaṃ karmabhogaparākramam // bndp_3,5.24 // karmabhirlabhyate tacca tattyāgenāpi labhyate / dustarastu tayostyāgaḥ sakalairapi tāpasa // bndp_3,5.25 // anapāyaṃ ca sugamaṃ sadasatkarmagocaram // bndp_3,5.26 // ātmasthena guṇenaiva satā cāpyasatāpivā / ātmaikyenaiva yajjñānaṃ sarvasiddhigradāyakam // bndp_3,5.27 // varṇatrayavihīnānāṃ pāpiṣṭhānāṃ nṛṇāmapi / yadrūpadhyānamātreṇa duṣkṛtaṃ sukṛtāyate // bndp_3,5.28 // yer'cayanti parāṃ śaktiṃ vidhināvidhināpi vā / na te saṃsāriṇo nūnaṃ muktā eva na saṃśayaḥ // bndp_3,5.29 // śivo vā yāṃ samārādhya dhyānayogabalena ca / īśvaraḥ sarvasiddhānāmarddhanārīśvaro 'bhavat // bndp_3,5.30 // anye 'bjapramukhā devāḥ siddhāstaddhyānavaibhavāt / tasmādaśeṣalokānāṃ tripurārādhanaṃ vinā // bndp_3,5.31 // na sto bhogāpavargauṃ tu yaugapadyena kutracit / tanmanāstadgataprāṇastadyājī tadgatehakaḥ // bndp_3,5.32 // tādātmyenaiva karmāṇi kurvanmuktimavāpsyasi / etadrahasyamākhyātaṃ sarveṣāṃ hitakāmyayā // bndp_3,5.33 // santuṣṭenaiva tapasā bhavato munisattama / devāśca munayaḥ siddhā mānuṣāśca tathāpare / tvanmukhāṃbhojato 'vāpyasiddhiṃ yāntu parātparām // bndp_3,5.34 // iti tasya vacaḥ śrutvā hayagrīvasya śārṅgiṇaḥ / praṇipatya punarvākyamuvāca madhusūdanam // bndp_3,5.35 // bhagavankīdṛśaṃ rūpaṃ bhavatā yatpuroditam / kiṃvihāraṃ kiṃprabhāvametanme vaktumarhasi // bndp_3,5.36 // hayagrīva uvāca eṣoṃ'śabhūto devarṣe hayagrīvo mamāparaḥ / śrotumicchasiyadyattvaṃ tatsarvaṃ vaktumarhati // bndp_3,5.37 // ityādiśya jagannātho hayagrīvaṃ tapodhanam / purataḥ kumbhajātasya munerantaradhāddhariḥ // bndp_3,5.38 // tatastu vismayāviṣṭo hṛṣṭaromā tapodhanaḥ / hayagrīveṇa muninā svāśramaṃ pratyapadyata // bndp_3,5.39 // iti śrībrahmāṇḍe mahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne agastyayātrājanārdanāvirbhāvo nāma pañcamo 'dhyāyaḥ athopaveśya caivainamāsane paramādbhute / hayānanamupāgatyāgastyo vākyaṃ samabravīt // bndp_3,6.1 // bhagavansarvadharmajña sarvasiddhāntavittam / lokābhyudayaheturhi darśanaṃ hi bhavādṛśām // bndp_3,6.2 // āvirbhāvaṃ mahādevyāstasyā rūpāntarāṇi ca / vihāraścaiva mukhyā ye tānno vistarato vada // bndp_3,6.3 // hayagrīva uvāca anādirakhilādhārā sadasatkarmarūpiṇī / dhyānaikadṛśyā dhyānāṅgī vidyāṅgī hṛdayāspadā // bndp_3,6.4 // ātmaikyādvyaktimāyāti cirānuṣṭhānagauravāt // bndp_3,6.5 // ādau prādurabhūcchaktirbrahmaṇo dhyānayogataḥ / prakṛtirnāma sā khyātā devānāmiṣṭasiddhidā // bndp_3,6.6 // dvitīyamudabhūdrūpaṃ pravṛtte 'mṛtamanthane / śarvasaṃmohajanakamavāṅmanasagojaram // bndp_3,6.7 // yaddarśanādabhūdīśaḥ sarvajño 'pi vimohitaḥ / visṛjya pārvatīṃ śīghrantayā ruddho 'tanodratam // bndp_3,6.8 // tasyāṃ vai janayāmāsa śāstāramasurārdanam // bndp_3,6.9 // agastya uvāca kathaṃ vai sarvabhūteśo vaśī manmatha śāsanaḥ / aho vimohito devyā janayāmāsa cātmajam // bndp_3,6.10 // hayagrīva uvāca purāmarapurādhīśo vijayaśrīsamṛddhimān / trailokyaṃ pālayāmāsa sadevāsuramānuṣam // bndp_3,6.11 // kailāsaśikharākāraṃ gajendramadhiruhya saḥ / cacārākhilalokeṣu pūjyamāno 'khilairapi / taṃ pramattaṃ viditvātha bhavānīpatikhyayaḥ // bndp_3,6.12 // durvāsasamathāhūya prajighāya tadantikam / khaṇḍājinadharo daṇḍīdhūridhūsaravigrahaḥ / unmattarūpadhārī ca yayau vidyādharādhvanā // bndp_3,6.13 // etasminnantare kāle kācidvidyādharāṅganā / yadṛcchayāgatā tasya puraścārutarākṛtiḥ // bndp_3,6.14 // cirakālena tapasā toṣayitvā parāṃbikām / tatsamarpitamālyaṃ ca labdhvā saṃtuṣṭamānasā // bndp_3,6.15 // tāṃ dṛṣṭvā mṛguśāvākṣīmuvāca munipuṅgavaḥ / kutra vā gamyate bhīru kuto labdhamidaṃ tvayā // bndp_3,6.16 // praṇamya sā mahātmānamuvāca vinayānvitā / cireṇa tapasā brahmandevyā dattaṃ prasannayā // bndp_3,6.17 // tachrutvā vacanaṃ tasyāḥ so 'pṛcchanmālyamuttamam / pṛṣṭamātreṇa sā tuṣṭā dadau tasmai mahātmane // bndp_3,6.18 // karābhyāṃ tatsamādāya kṛtārtho 'smīti satvaram / dadhau svaśirasā bhaktyā tāmuvācātirṣitaḥ // bndp_3,6.19 // brahmādīnāmalabhyaṃ yattallabdhaṃ bhāgyato mayā / bhaktirastu padāṃbhoje devyāstava samujjvalā // bndp_3,6.20 // bhaviṣyacchobhanākāre gaccha saumye yathāsukham / sā taṃ praṇamya śirasā yayau tuṣṭā yathāgatam // bndp_3,6.21 // preṣayitvā sa tāṃ bhūyo yayau vidyādharādhvanā / vidyādharavadhūhastātpratijagrāha vallakīm // bndp_3,6.22 // divyasraganulepāṃśca divyānyābharaṇāni ca / kvacidgṛhṇankvacidgā yankvaciddhasan // bndp_3,6.23 // svecchāvihārī sa muniryayau yatra purandaraḥ / svakarasthāṃ tato mālāṃ śakrāya pradadau muniḥ // bndp_3,6.24 // tāṃ gṛhītvā gajaskandhe sthāpayāmāsa devarāṭ / gajastu tāṃ gṛhītvātha preṣayāmāsa bhūtale // bndp_3,6.25 // tāṃ dṛṣṭvā preṣitāṃ mālāṃ tadā krodhena tāpasaḥ / uvāca na dhṛtā mālā śirasā tu mayārpitā // bndp_3,6.26 // trailokyaiśvaryamattena bhavatā hyavamānitā / mahādevyā dhṛtā yā tu brahmādyaiḥ pūjyatehi sā // bndp_3,6.27 // tvayā yacchāsito lokaḥ sadevāsuramānuṣaḥ / aśobhano hyatejasko mama śāpādbhaviṣyati // bndp_3,6.28 // iti śaptvā vinītena tena saṃpūjito 'pi saḥ / tūṣṇīmeva yayau brahmanbhāvikāryamanusmaran // bndp_3,6.29 // vijayaśrīstatastasya daityaṃ tu balimanvagāt / nityaśrīrnityapuruṣaṃ vāsudevamathānvagāt // bndp_3,6.30 // indro 'pi svapuraṃ gatvā sarvadevasamanvitaḥ / viṣaṇṇacetā niḥśrīkaścintayāmāsa devarāṭ // bndp_3,6.31 // athāmarapure dṛṣṭvā nimittānyaśubhāni ca / bṛhaspatiṃ samāhūya vākyametaduvāca ha // bndp_3,6.32 // bhagavansarvadharmajña trikālajñānakovida / dṛśyate 'dṛṣṭapūrvāṇi nimittānyaśubhāni ca // bndp_3,6.33 // kiṃphalāni ca tāni syurupāyo vātha kīdṛśaḥ / iti tadvacanaṃ śrutvā devendrasya bṛhaspatiḥ / pratyuvāca tato vākyaṃ dharmārthasahitaṃ śubham // bndp_3,6.34 // kṛtasya karmaṇo rājankalpakoṭiśatairapi / prāyaścittopabhogābhyāṃ vinā nāśo na jāyate // bndp_3,6.35 // indra uvāca karma vā kīdṛśaṃ brahmanprāyaścittaṃ ca kīdṛśam / tatsarvaṃ śrotumicchāmi tanme vistarato vada // bndp_3,6.36 // bṛhaspatiruvāca hananasteyahiṃsāśca pānamanyāṅganāratiḥ / karma pañcavidhaṃ prāhurduṣkṛtaṃ dharaṇīpateḥ // bndp_3,6.37 // brahmakṣatriyaviṭśūdragoturaṅgakharoṣṭrakāḥ / catuṣpado 'ṇḍajābjāśca tiryaco 'nasthikāstathā // bndp_3,6.38 // ayutaṃ ca sahasraṃ ca śataṃ daśa tathā daśa / daśapañcatrirekārdhamānupūrvyādidaṃ bhavet // bndp_3,6.39 // brahmakṣatraviśāṃ strīṇāmuktārthe pāpamādiśet / pitṛmātṛgurusvāmi putrāṇāṃ caiva niṣkṛtiḥ // bndp_3,6.40 // gurvājñayā kṛtaṃ pāpaṃ tadājñālaṅghaner'thakam / daśabrāhmaṇabhṛtyarthamekaṃ hanyāddvijaṃ nṛpaḥ // bndp_3,6.41 // śatabrāhmaṇabhṛtyarthaṃ brāhmaṇo brāhmaṇaṃ tu vā / pañcabrahmavidāmarthe traiśyamekaṃ tu daṇḍayet // bndp_3,6.42 // vaiśyaṃ daśaviśāmarthe viśāṃ vā daṇḍayettathā / tathā śataviśāmarthe dvijamekaṃ tu daṇḍayet // bndp_3,6.43 // śūdrāṇāṃ tu sahasrāṇāṃ daṇḍayedbrāhmaṇaṃ tu vā / tacchatārthaṃ tu vā vaiśyaṃ taddaśārddhaṃ tu śūdrakam // bndp_3,6.44 // bandhūnāṃ caiva mitrāṇāmiṣṭārthe tu tripādakam / arthaṃ kalatraputrārthe svātmārthe na tu kiñcana // bndp_3,6.45 // ātmānaṃ hantumārabdhaṃ brāhmaṇaṃ kṣatriyaṃ viśam / gāṃ vā turagamanyaṃ vā hatvā doṣairna lipyate // bndp_3,6.46 // ātmadārātmajabhrātṛbandhūnāṃ ca dvijottama / kramāddaśaguṇo doṣo rakṣaṇe ca tathā phalam // bndp_3,6.47 // bhūpadvijaśrotriyavedavidvratīvedāntavidvedavidāṃ vināśe / ekadvipañcāśadathāyutaṃ ca syānniṣkṛtiśceti vadanti saṃtaḥ // bndp_3,6.48 // teṣāṃ ca rakṣaṇavidhau hi kṛte ca dāne pūrvoditottaraguṇaṃ pravadanti puṇyam / teṣāṃ ca darśanavidhau namane cakārye śūśrūṣaṇe 'pi caratāṃ sadṛśāṃśca teṣām // bndp_3,6.49 // siṃhavyāghramṛgādīni lokahiṃsākarāṇi tu / nṛpo hanyācca satataṃ devārthe brāhmaṇārthake // bndp_3,6.50 // āpatsvātmārthake cāpi hatvā medhyāni bhakṣayet // bndp_3,6.51 // nātmārthe pācayedanna nātmārthe pācayetpaśūn / devārthe brāhmaṇārthe vā pacamāno na lipyate // bndp_3,6.52 // purā bhagavatī māyā jagadujjīvanonmukhī / sasarja sarvadevāṃśca tathaivāsuramānuṣān // bndp_3,6.53 // teṣāṃ saṃrakṣaṇārthāya paśūnapi caturdaśa / yajñāśca tadvidhānāni kṛtvā cainānuvāca ha // bndp_3,6.54 // yajadhvaṃ paśubhirdevānvidhinānena mānavāḥ / iṣṭāni ye pradāsyanti puṣṭāste yajñabhāvitāḥ // bndp_3,6.55 // evaṃ pravartitaṃ cakraṃ nānuvartayatīha yaḥ / daridro nārakaścaiva bhavejjanmani janmani // bndp_3,6.56 // devatārthe ca pitrarthe tathaivābhyāgate gurau / mahadāgamane caiva hanyānmedhyānpaśūndvijaḥ // bndp_3,6.57 // āpatsu brāhmaṇo māṃsaṃ medhyamaśnanna doṣabhāk / vihitāni tu kāryāṇi pratiṣiddhāni varjayet // bndp_3,6.58 // purābhūdyuvanāśvasya devatānāṃ mahākratuḥ / mamāyamiti devānāṃ kalahaḥ samajāyata // bndp_3,6.59 // tadā vibhajya devānāṃ mānuṣāṃśca paśūnapi / vibhajyaikaikaśaḥ pradādbrahmā lokapitāmahaḥ // bndp_3,6.60 // tatastu paramā śaktirbhūtasaṃdhasahāyinī / kupitābhūttato brahmā tāmuvāca nayānvitaḥ // bndp_3,6.61 // prādurbhūtā samudvīkṣya bhūtānandabhayānvitaḥ / prāñjaliḥ praṇatastutvā prasīdeti punaḥ punaḥ // bndp_3,6.62 // prādurbhūtā yato 'si tvaṃ kṛtartho 'smi puro mama / tvayaitadakhilaṃ karma nirmitaṃ suśubhāśubham // bndp_3,6.63 // śrutayaḥ smṛtayaścaiva tvayaiva pratipāditāḥ / tvayaiva kalpitā yāgā manmukhāttu mahākratau // bndp_3,6.64 // ye vibhaktāstu paśavo devānāṃ parameśvari / te sarve tāvakāḥ saṃtubhūtānāmapi tṛptaye // bndp_3,6.65 // ityuktvāntardadhe teṣāṃ pura eva pitāmahaḥ / taduktenaiva vidhinā cakāra ca mahākratūn // bndp_3,6.66 // iyāja ca parāṃ śaktiṃ hatvā medhyānpaśūnapi / tattadvibhāgo vedeṣu proktatvādiha noditaḥ // bndp_3,6.67 // striyaḥ śudrāstathā māṃsamādadyurbrāhmaṇaṃ vinā / āpatsu brāhmaṇo vāpi bhakṣayedgurvanujñayā // bndp_3,6.68 // śivodbhavamida piṇḍamatyatha śivatāṃ gatam / udbudhyasva paśo tvaṃ hi nāśivaḥ sañchivo hyasi // bndp_3,6.69 // īśaḥ sarvajagatkartā prabhavaḥ pralayastathā / yato viśvādhiko rudrastena rudro 'si vai paśo // bndp_3,6.70 // anena turagaṃ gā vā gajoṣṭramahiṣādikam / ātmārthaṃ vā parārthaṃ vā hatvā doṣairna lipyate // bndp_3,6.71 // gṛhāniṣṭakarānvāpi nāgākhubalivṛścikān / etadgṛhāśramasthānāṃ kriyāphalamabhīpsatām / manaḥsaṃkalpasiddhānāṃ mahatāṃ śivavarcasām // bndp_3,6.72 // paśuyajñena cānyeṣāmiṣṭā pūrtikaraṃ bhavet / japahomārcanādyaistu teṣāmiṣṭaṃ ca sidhyati // bndp_3,6.73 // iti śrībrahmāṇḍe mahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne hiṃsādyasvarūpakathanaṃ nāma ṣaṣṭho 'dhyāyaḥ indra uvāca bhagavansarvamākhyātaṃ hiṃsādyasya tu lakṣaṇam / steyasya lakṣaṇaṃ kiṃ vā tanme vistarato vada // bndp_3,7.1 // bṛhaspatiruvāca pāpānāmadhikaṃ pāpaṃ hananaṃ jīvajātinām / etasmādadhikaṃ pāpaṃ viśvaste śaraṇaṃ gate // bndp_3,7.2 // viśvasya hatvā pāpiṣṭhaṃ śūdraṃ vāpyantyajātijam / brahmahatyādhikaṃ pāpaṃ tasmānnāstyasya niṣkṛtiḥ // bndp_3,7.3 // brahmajñasya daridrasya kṛcchrārjitadhanasya ca / bahuputrakalatrasya tena jīvitumicchataḥ / taddravyasteyadoṣasya prāyaścittaṃ na vidyate // bndp_3,7.4 // viśvastadravyaharaṇaṃ tasyāpyadhikamucyate / viśvaste vāpyaviśvaste na daridradhanaṃ haret // bndp_3,7.5 // tato devadvijātīnāṃ hemaratnāpahārakam / yo hanyādavicāreṇa so 'śvamedhaphalaṃ labhet // bndp_3,7.6 // gurudevadvijasuhṛtputrasvātmasukheṣu ca / steyādadhaḥkrameṇaiva daśottaraguṇaṃ tvagham // bndp_3,7.7 // antyajātpādajādvaiśyātkṣatriyādbrāhmaṇādapi / daśottaraguṇaiḥ pāpairlipyate dhanahārakaḥ // bndp_3,7.8 // atraivodāharantīmamitihāsaṃ purātanam / rahasyātirahasyaṃ ca sarvapāpapraṇāśanam // bndp_3,7.9 // purā kāñcīpure jāto vajrākhyo nāma corakaḥ / tasminpuravare ramye sarvaiśvaryasamanvitāḥ / sarve nīrogiṇo dāntāḥ sukhino dayayāñcitāḥ // bndp_3,7.10 // sarvaiśvaryasamṛddhe 'sminnagare sa tu taskaraḥ / stokāstokakrameṇaiva bahudravyamapāharat // bndp_3,7.11 // tadaraṇye 'vaṭaṃ kṛtvā sthāpayāmāsa lobhataḥ / tadgopanaṃ niśārdhāyāṃ tasmindūraṃ gate sati // bndp_3,7.12 // kirātaḥ kaścidāgatya taṃ dṛṣṭvā tu daśāṃśataḥ / jahārāviditastena kāṣṭhabhāraṃ vahanyayau // bndp_3,7.13 // so 'pi tacchilayācchādya mṛdbhirāpūryayatnataḥ / punaśca tatpuraṃ prāyādvajro 'pi dhanatṛṣmayā // bndp_3,7.14 // evaṃ bahudhanaṃ tdṛtvā niścikṣepa mahītale / kirāto 'pi gṛhaṃ prāpya babhāṣe muditaḥ priyām // bndp_3,7.15 // mayā kāṣṭhaṃ samāhartuṃ gacchatā pathi nirjane / labdhaṃ dhanamidaṃ bhīru samādhatsva dhanārthini // bndp_3,7.16 // tacchrutvā tatsamādāya nidhāyābhyantare tataḥ / cintayantī tato vākyamidaṃ svapatimabravīt // bndp_3,7.17 // nityaṃ saṃcarate vipro māmakānāṃ gṛheṣu yaḥ / māṃ vilokyaivamacirādbahubhāgyavatī bhavet // bndp_3,7.18 // cāturvarṇyāsu narīṣu stheyaṃ cedrājavallabhā / kiṃ tu bhille kirāte ca śailūṣe cāntyajātije / lakṣmīrna tiṣṭhati ciraṃ śāpādvalmīkajanmanaḥ // bndp_3,7.19 // tathāpi bahubhāgyānāṃ puṇyānāmapi pātriṇe / dṛṣṭapūrvaṃ tu tadvākyaṃ na kadācidvṛthā bhavet // bndp_3,7.20 // atha vātmaprayāsena kṛcchrādyallabhyate dhanam / tadeva tiṣṭhati cirādanyadgacchati kālataḥ // bndp_3,7.21 // svayamāgatavittaṃ tu dharmārthairviniyojayet / kuruṣvaitena tasmāttvaṃ vāpīkūpādikāñchubhān // bndp_3,7.22 // iti tadvacanaṃ śrutvā bhāvibhāgyaprabodhitam / bahūdakasamaṃ deśaṃ tatra tatra vyalokayat // bndp_3,7.23 // nirmame 'tha mahendrasya digbhāge vimalodakam / subahudravyasaṃ sādhyaṃ taṭākaṃ cākṣayodakam // bndp_3,7.24 // datteṣu karmakāribhyo nikhileṣu dhaneṣu ca / asaṃbūrṇaṃ tu tatkarma dṛṣṭvā cintākulo 'bhavat // bndp_3,7.25 // taṃ cora vajranāmānamajñāto 'nucarāmyaham / tenaiva bahudhā kṣiptaṃ dhanaṃ bhūri mahītale // bndp_3,7.26 // stokaṃstokaṃ hariṣyāmi tatratatra dhanaṃ bahu / iti niścitya manasā tenājñātastamanvagāt // bndp_3,7.27 // tathaivātdṛtya taddravyaṃ tena setumapūrayat / madhye jalāvṛtastena prāsādaścāpi śārṅgiṇaḥ // bndp_3,7.28 // tattaṭākamabhūddivyamaśoṣitajalaṃ mahat / setumadhye cakārāsau śaṅkarāyatanaṃ mahat // bndp_3,7.29 // kānanaṃ ca kṣayaṃ nītaṃ bahusattvasamākulam / tenāgryāṇi mahārhāṇi kṣetrāṇyapi cakāra saḥ // bndp_3,7.30 // devatābhyo dvijebhyaśca padattāni vibhajya vai / brāhmaṇāṃśca samāmantrya devavrātamukhānbahūn // bndp_3,7.31 // saṃtoṣya hemavastrādyairidaṃ vacanamabravīt / kva cāhaṃ vīradattākhyaḥ kirātaḥ kāṣṭhavikrayī // bndp_3,7.32 // kva vā mahāsetubandhaḥ kva devālayakalpanā / kva vā kṣetrāṇi kḷptāni brāhmaṇāyatanāni ca // bndp_3,7.33 // kṛpayaiva kṛtaṃ sarvaṃ bhavatāṃ bhūsurottamāḥ / pratigṛhya tathaivaitaddevavrātamukhā dvijāḥ // bndp_3,7.34 // dvijavarmeti nāmāsmai tasyai śīlavatīti ca / cakruḥ saṃtuṣṭamanaso mahātmāno mahaujasaḥ // bndp_3,7.35 // teṣāṃ saṃrakṣaṇārthāya bandhumiḥ sahito vaśī / tatraiva vasatiṃ cakre mudito bhāryayā saha // bndp_3,7.36 // purohitābhidhānena devarātapurantviti / nāma cakre purasyāsya toṣa yannakhilāndvijān // bndp_3,7.37 // tataḥ kālavaśaṃ prāpto dvijavarmā mṛtastadā / yamasya brahmaṇo viṣṇordūtā rudrasya cāgatāḥ // bndp_3,7.38 // anyo 'nyamabhavatteṣāṃ yuddhaṃ devāsuropamam / atrāntare samāgatya nārado munirabravīt // bndp_3,7.39 // mā kurvantu mitho yuddhaṃ śṛṇvantu vacanaṃ mama / ayaṃ kirātaścairyeṇa setubandhaṃ purākarot // bndp_3,7.40 // vāyubhūtascaredeko yāvaddravyavato mṛtiḥ / sa bahubhyo hareddravyaṃ teṣāṃ yāvattathā mṛtiḥ // bndp_3,7.41 // gateṣvakhiladūteṣu śrutvā nāradabhāṣitam / cacāra dvādaśābdaṃ tu vāyubhūtoṃ'tarikṣagaḥ // bndp_3,7.42 // bhāryāṃ tasyāha sa munistava doṣo na kiñcana / tvayā kṛtena puṇyena brahmalokamito vraja // bndp_3,7.43 // vāyubhūtaṃ patiṃ dṛṣṭvā necchati brahmamandiram / nirvedaṃ paramāpannā munimevamabhāṣata // bndp_3,7.44 // vinā patimahaṃ tena na gaccheyaṃ pitāmaham / hahaivāste patiryāvatsvadehaṃ labhate tathā // bndp_3,7.45 // tatastu yā gatistasya tāmevānucarāmyaham / parihāro 'thavā kiṃ tu mayā kāryastu tena vā // bndp_3,7.46 // iti tasyā vacaḥ śrutvā prītaḥ prāha tapodhanaḥ / bhogātmakaṃ śarīraṃ tu karma kāryakaraṃ tava // bndp_3,7.47 // mama prabhāvādbhavitā parihāraṃ vadāmi te / nirāhāro mahātīrthesnātvā nityaṃ hi sāṃbikam // bndp_3,7.48 // pūjayitvā śivaṃ bhaktyā kandamūlaphalāśanaḥ / dhyātvā hṛdi maheśānaṃ śatarudramanuṃ japet // bndp_3,7.49 // brahmahā mucyate pāpairaṣṭottarasahasrataḥ / pāpairanyaiśca sakalairmucyate nātra saṃśayaḥ // bndp_3,7.50 // ityādiśya dadau tasyai rudrādhyāyaṃ tapodhanaḥ / anugṛhyeti tāṃ nārīṃ tatraivāntarddhimāgamat // bndp_3,7.51 // bhartuḥ priyārthe saṃkalpya jajāpa paramaṃ japam / vimuktasteyadoṣeṇa svaśarīramavāpa saḥ // bndp_3,7.52 // tato vajrābhidhaścauraḥ kāladharmamupāgataḥ / anye taddravyavanto 'pi kāladharmamupāgatāḥ // bndp_3,7.53 // yamastu tānsamāhūya vākyaṃ caitaduvāca ha // bndp_3,7.54 // bhavadbhistu kṛtaṃ pāpaṃ daivātsukṛtamapyuta / kimicchatha phalaṃ bhoktuṃ duṣkṛtasya śubhasya vā // bndp_3,7.55 // iti tasya vacaḥ śrutvā procurvajrādikāstataḥ / sukṛtasya phalaṃ tvādau paścātpāpasya bhujyate // bndp_3,7.56 // punarāha yamo yūyaṃ putramitra kalatrakaiḥ / etasyaiva balātsarve tridivaṃ gacchata drutam // bndp_3,7.57 // te 'dhiruhya vimānāgryaṃ dvijavarmāṇamāśritāḥ / yathocitaphalopetāstridivaṃ jagmurañjasā // bndp_3,7.58 // dvijavarmākhilāṃllokānatītya pramadāsakhaḥ / gāṇapatyamanuprāpya kailāse 'dyāpi modate // bndp_3,7.59 // indra uvāca tāratamyavibhāgaṃ ca kathaya tvaṃ mahāmate / setubandhādikānāṃ ca puṇyānāṃ puṇyavardhanam // bndp_3,7.60 // bṛhaspatiruvāca puṇyasyārddhaphalaṃ prāpya dvijavarmā mahāyaśāḥ / vajraḥ prāpya tadardhaṃ tu tadardhena yutāḥ pare // bndp_3,7.61 // manovākkāyaceṣṭābhiścaturdhākriyate kṛtiḥ / vinaśyettena tenaiva kṛtaistatparihārakaiḥ // bndp_3,7.62 // indra uvāca āsavasya tu kiṃ rūpaṃ ko doṣaḥ kaścavā guṇaḥ / annaṃ doṣakaraṃ kiṃ tu tanme vistarato vada // bndp_3,7.63 // bṛhaspatiruvāca paiṣṭikaṃ tālajaṃ kairaṃ mādhūkaṃ guḍasaṃbhavam / kramānnyūnataraṃ pāpaṃ tadarddhārddhārddhatastathā // bndp_3,7.64 // kṣatriyāditrivarṇānāmāsavaṃ peyamucyate / strīṇāmapi tṛtīyādi peyaṃ syādbrāhmaṇīṃ vinā // bndp_3,7.65 // patihīnā ca kanyā ca tyajedṛtumatī tathā / abhartṛsannidhau nārī madyaṃ pibati lolupā // bndp_3,7.66 // unmādinīti sākhyātā tāṃ tyajedantyajāmiva // bndp_3,7.67 // daśāṣṭaṣaṭcatasrastu dvijātīnāmayaṃ bhavet / strīṇāṃ madyaṃ tadarddhaṃ syātpādaṃ syādbhartṛsaṅgame // bndp_3,7.68 // madyaṃ pītvā dvijo mohātkṛcchracāndrāyamaṃ caret / japeccāyutagāyatrīṃ jātavedasameva vā // bndp_3,7.69 // ambikā hṛdayaṃ vāpi japecchuddho bhavennaraḥ / kṣatriyo 'pi trivarṇānāṃ dvijādardhor'dhataḥ kramāt // bndp_3,7.70 // strīṇāmardhārdhakḷptiḥ syātkārayedvā dvijairapi / antarjale sahasraṃ vā japecchuddhimavāpnuyāt // bndp_3,7.71 // lakṣmīḥ sarasvatī gaurī caṇḍikā tripurāṃbikā / bhairavo bhairavī kālī mahāśāstrī ca mātaraḥ // bndp_3,7.72 // anyāśca śaktayastāsāṃ pūjane madhu śasyate / brāhmaṇastu vinā tena yajedvedāṅgapāragaḥ // bndp_3,7.73 // tanniveditamaśnantastadananyāstadātmakāḥ / tāsāṃ pravāhā gacchanti nirlepāste parāṃ gatim // bndp_3,7.74 // kṛtasyākhilapāpasya jñānato 'jñānato 'pi vā / prāyaścittamidaṃ proktaṃ parāśakteḥ padasmṛtiḥ // bndp_3,7.75 // anabhyarcya parāṃ śaktiṃ pibenmadyaṃ tu yo 'dhamaḥ / raurave narake 'bdaṃ tu nivasedbrindusaṃkhyayā // bndp_3,7.76 // bhogecchayā tu yo madyaṃ pibetsa mānuṣādhamaḥ / prāyaścitaṃ na caivāsya śilāgnipatanādṛte // bndp_3,7.77 // dvijo mohānna tu pibetsnehādvā kāmato 'pi vā / anugrahācca mahatāmanutāpācca karmaṇaḥ // bndp_3,7.78 // arcanācca parāśakteryamaiśca niyamairapi / cāndrāyaṇena kṛcchreṇa dinasaṃkhyākṛtena ca / śuddhyecca brāhmaṇo doṣāddviguṇādbuddhipūrvataḥ // bndp_3,7.79 // iti brahmāṇḍamahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne steyapānakathanaṃ nāma saptamo 'dhyāyaḥ indra uvāca agamyāgamanaṃ kiṃ vā ko doṣaḥ kā ca niṣkṛtiḥ / etanme muniśārdūla vistarādvaktumarhasi // bndp_3,8.1 // bṛhaspatiruvāca agamyāgamanaṃ nāma mātṛsvasṛgurustriyaḥ / mātulasya priyā ceti gatvemā nāsti niṣkṛtiḥ // bndp_3,8.2 // mātṛsaṅge tu yadaghaṃ tadeva svasṛsaṅgame / gurustrīsaṃgame tadvadguravo bahavaḥ smṛtāḥ // bndp_3,8.3 // brahmopadeśamārabhya yāvadvedāntadarśanam / ekena vakṣyate yena sa mahāgururucyate // bndp_3,8.4 // brahmopadeśamekatra vedaśāstrāṇyathaikataḥ / ācāryaḥ sa tu vijñeyastadekaikāstu deśikāḥ // bndp_3,8.5 // gurorātmāntameva syādāyāryasya priyāgame / dvādaśābdaṃ caretkṛccha3mekaikaṃ tu ṣaḍabdataḥ // bndp_3,8.6 // mātulasya priyāṃ gatvā ṣaḍabdaṃ kṛcchramācaret / brāhmaṇastu sajātīyāṃ pramadāṃ yadi gacchati // bndp_3,8.7 // upoṣitastrirātraṃ tu prāṇāyāmaśataṃ caret / kulaṭāṃ tu sajātīyāṃ trirātreṇa viśudhyati // bndp_3,8.8 // pañcāhātkṣatriyāṅgatvā saptāhā dvaiśyajāmapi / cakrīkirātakaivartakarmakārādiyoṣitaḥ // bndp_3,8.9 // śuddhiḥ syāddvādaśāhena dharāśaktyarcanena ca / anantyajāṃ brāhmaṇo gatvā pramādādabdataḥ śuciḥ // bndp_3,8.10 // devadāsī brahmadāsī svatantrāśūdradāsikā / dāsī caturvidhā proktā dve cādye kṣatriyāsame // bndp_3,8.11 // anyāveśyāṅganātulyā tadanyā hīnajātivat / ātmadāsīṃ dvijo mohāduktārthe doṣamāpnuyāt // bndp_3,8.12 // svastrīmṛtumatīṃ gatvā prājāpatyaṃ caredvratam / dviguṇena parāṃ nārīṃ caturbhiḥ kṣatriyāṅganām // bndp_3,8.13 // aṣṭabhirvaiśyanārīṃ ca śūdrāṃ ṣauḍaśabhistathā / dvātriṃśatā saṃkarajāṃ veśyāṃ śūdrāmivācaret // bndp_3,8.14 // rajasvalāṃ tu yo bhāryāṃ mohato gantumicchati / snātvānyavastrasaṃyuktamuktārthenaiva śudhyati // bndp_3,8.15 // upoṣya taccheṣadinaṃ snātvā karma samācaret / tathaivānyāṅganāṃ gatvā taduktārthaṃ samācaret // bndp_3,8.16 // pitroranujñayā kanyāṃ yo gacchedvidhinā vinā / trirātropoṣaṇācchuddhistāmevodvāhayettadā // bndp_3,8.17 // kanyāṃ dattvā tu yo 'nyasmai dattā yaścānuyacchati / pitroranujñayā pādadinārdhena viśudhyati // bndp_3,8.18 // jñātaḥ pitṛbhyāṃ yo māsaṃ kanyābhāve tu gacchati / vṛṣalaḥ sa tu vijñeyaḥ sarvakarmabahiṣkṛtaḥ // bndp_3,8.19 // jñātaḥ pitṛbhyāṃ yo gatvā paroḍhāṃ tadvināśane / vidhavā jāyate neyaṃ pūrvagantāramāpnuyāt // bndp_3,8.20 // anugrahāddvijātīnāmudvāhavidhinā tathā / tyāgakarmāṇi kurvīta śrautasmārtādikāni ca // bndp_3,8.21 // ādāvudvāhitā vāpi tadvināśe 'nyadaḥ pitā / bhogecchoḥ sādhanaṃ sā tu na yegyākhilakarmasu // bndp_3,8.22 // brahmādipipīlakāntaṃ jagatsthāvarajaṅgamam / pañcabhūtātmakaṃ proktaṃ caturvāsanayānvitam // bndp_3,8.23 // janmādyāhāramathananidrābhītyaśca sarvadā / āhāreṇa vinā janturnāhāro madanātsmṛtaḥ // bndp_3,8.24 // dustaro madanastasmātsarveṣāṃ prāṇināmapi / punnārīrūpavatkṛtvā madananenaiva viśvasṛk // bndp_3,8.25 // pravṛttimakarodādau sṛṣṭisthitilayātmikām / tatpravṛttyā pravartante tannivṛttyākṣayāṃ gatim // bndp_3,8.26 // pravṛttyaiva yathā muktiṃ prāpnuyurye na dhīyutāḥ / tadrahasyaṃ tadopāyaṃ śṛṇu vakṣyāmi sāṃpratam // bndp_3,8.27 // sarvātmako vāsudevaḥ puruṣastu purātanaḥ / iyaṃ hi mūlaprakṛtirlakṣmīḥ sarvajagatprasūḥ // bndp_3,8.28 // pañcāpañcātmatṛptyarthaṃ mathanaṃ kriyatetarām / evaṃ mantrānubhāvātsyānmathanaṃ kriyate yadi // bndp_3,8.29 // tāvubhau mantrakarmāṇau na doṣo vidyate tayoḥ // bndp_3,8.30 // tapobalavatāmetatkevalānāmadhogatiḥ / svastrīviṣaya evedaṃ tayorapi vidherbalāt // bndp_3,8.31 // parasparātmyaikyahṛdordevyā bhaktyārdracetasoḥ / tayorapi manākcenna niṣiddhadivaseṣvagham // bndp_3,8.32 // iyamaṃbā jagaddhātrī puruṣo 'yaṃ sadāśivaḥ / pañcaviṃśatitattvānāṃ prītaye mathyate 'dhunā // bndp_3,8.33 // etanmantrānubhāvācca mathanaṃ kriyate yadi / tāvubhau puṇyakarmāṇau na doṣo vidyate tayoḥ // bndp_3,8.34 // idaṃ ca śṛṇu devendra rahasyaṃ paramaṃ mahat / sarveṣāmeva pāpānāṃ yaugapadyena nāśanam // bndp_3,8.35 // bhaktiśraddhāsamāyuktaḥ snātvāntarjalasaṃsthitaḥ / aṣṭottarasahasraṃ tu japetpañcadaśākṣarīm // bndp_3,8.36 // ārādhya ca parāṃ śaktiṃ mucyate sarvakilbiṣaiḥ / tena naśyanti pāpāni kalpakoṭikṛtānyapi / sarvāpadbhyo vimucyeta sarvābhīṣṭaṃ ca vindati // bndp_3,8.37 // indra uvāca bhagavansarvadharmajña sarvabhūtahite rata / saṃyogajasya pāpasya viśeṣaṃ vaktumarhasi // bndp_3,8.38 // bṛhaspatiruvāca saṃyogajaṃ tu yatpāpaṃ taccaturdhā nigadyate / kartā pradhānaḥ sahakṛnnimitto 'numataḥ kramāt // bndp_3,8.39 // kramāddaśāṃśato 'ghaṃ syācchuddhiḥ pūrvoktamārgataḥ // bndp_3,8.40 // madyaṃ kalañjaṃ niryāsaṃ chatrākaṃ gṛñjanaṃ tathā / laśunaṃ ca kaliṅgaṃ ca mahākośātakīṃ tathā // bndp_3,8.41 // biṃbīṃ ca kavakaṃ caiva hastinīṃ śiśulaṃbikām / auduṃbaraṃ ca vārtākaṃ katakaṃ bilvamallikā // bndp_3,8.42 // kramāddaśaguṇaṃ nyūnamaghameṣāṃ vinirdiśet / puragrāmāṅgavaiśyāṅgaveśyopāyanavikrayī // bndp_3,8.43 // sevakaḥ purasaṃsthaśca kugrāmastho 'bhiśastakaḥ / vaidyo vaikhānasaḥ śaivo nārījīvo 'nnavikrayī // bndp_3,8.44 // śastrajīvī parivrāṭ ca vaidikācāranindakaḥ / kramāddaśaguṇānnyūnameṣāmannādane bhavet // bndp_3,8.45 // svatantraṃ tailakḷptaṃ tu hyuktārthaṃ pāpamādiśet / taireva dṛṣṭaṃ tadbhuktamuktapāpaṃ vinirdiśet // bndp_3,8.46 // brahmakṣatraviśāṃ caiva saśūdrāṇāṃ yathaudanam / tailapakvamadṛṣṭaṃ ca bhuñjanpādamaghaṃ bhavet // bndp_3,8.47 // dvijātmadāsīkḷptaṃ ca tayā dṛṣṭe tadardhake / veśyāyāstu tripādaṃ syāttathā dṛṣṭe tadodane // bndp_3,8.48 // śūdrāvatsyāttu gopānnaṃ vinā gavyacatuṣṭayam / tailājyaguḍasaṃyuktaṃ pakvaṃ vaiśyānna duṣyati // bndp_3,8.49 // vaiśyāvadbrāhmaṇī bhraṣṭā tayā dṛṣṭena kiñcana // bndp_3,8.50 // bruvasyānnaṃ dvijo bhuktvā prāṇāyāmaśataṃ caret / athavāntarjale japtvādrupadāṃ vā trivārakam // bndp_3,8.51 // idaṃ viṣṇustryaṃbakaṃ vā tthaivāntarjale japet / upoṣya rajanīmekāṃ tataḥ pāpādviśudhyati // bndp_3,8.52 // athavā prokṣayedannamabliṅgaiḥ pāvamānikaiḥ / annasūktaṃ japitvā tu bhṛgurvai vāruṇīti ca // bndp_3,8.53 // brahmārpaṇamiti ślokaṃ japtvā niyamamāśritaḥ / upoṣya rajanīmekāṃ tataḥ śuddho bhaviṣyati // bndp_3,8.54 // strī bhuktvā tu bruvādyannamekādyānbhojaye ddvijān / āpadi brāhmaṇo hyeṣāmannaṃ bhuktvā na doṣabhāk // bndp_3,8.55 // idaṃ viṣṇuriti mantreṇa saptavārābhimantritam / so 'haṃbhāvena taddhyātvā bhuktvā doṣairna lipyate // bndp_3,8.56 // athavā śaṅkaraṃ dhyāyañjaptvā traiyyaṃbakaṃ manum / so 'haṃbhāvena tajjñānānna doṣaiḥ pravilipyate // bndp_3,8.57 // idaṃ rahasyaṃ devendra śṛṇuṣva vacanaṃ mama / dhyātvā devīṃ parāṃ śaktiṃ japtvā pañcadaśākṣarīm // bndp_3,8.58 // tanniveditabuddhyādau yo 'śnāti pratyahaṃ dvijaḥ / nāsyānnadoṣajaṃ kiñcinna dāridrayabhayaṃ tathā // bndp_3,8.59 // na vyādhijaṃ bhayaṃ tasya na ca śatrubhayaṃ tathā / japato muktirevāsya sadā sarvatra maṅgalam // bndp_3,8.60 // eṣa te kathitaḥ śakra pāpānāmapi vistaraḥ / prāyaścittaṃ tathā teṣāṃ kimanyacchrotumicchasi // bndp_3,8.61 // iti śrībrahmāṇḍamahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne 'ṣṭamo 'dhyāyaḥ indra uvāca bhagavansarva dharmajña trikālajñānavittama / duṣkṛtaṃ tatpratīkāro bhavatā samyagīritaḥ // bndp_3,9.1 // kena karmavipākena mamāpadi yamāgatā / prāyaścittaṃ ca kiṃ tasya gadasva vadatāṃ vara // bndp_3,9.2 // bṛhaspatiruvāca kāśyapasya tato jajñe dityāṃ danuriti smṛtaḥ / kanyā rūpavatī nāma dhātre tāṃ pradadau pitā // bndp_3,9.3 // tasyāḥ putrastato jāto viśvarūpo mahādyutiḥ / nārāyaṇaparo nityaṃ vedavedāṅgapāragaḥ // bndp_3,9.4 // tato daityeśvaro vavre bhṛguputraṃ purohitam / bhavānadhikṛto rājye devānāmiva vāsavaḥ // bndp_3,9.5 // tataḥ pūrve ca kāle tu sudharmāyāṃ tvayi sthite / tvayā kaścitkṛtaḥ praśna ṛṣīṇāṃ sannidhau tadā // bndp_3,9.6 // saṃsārastīrthayātrā vā ko 'dhiko 'sti tayorgumaḥ / vadantu tadviniścitya bhavanto madanugrahāt // bndp_3,9.7 // tatpraśnasyottaraṃ vaktuṃ te sarva upacakrire / tatpūrvameva kathitaṃ mayā vidhibalena vai // bndp_3,9.8 // tīrtha yātrā samadhikā saṃsārāditi ca drutam / tacchrutvā te prakupitāḥ śepurmāmṛṣayo 'khilāḥ // bndp_3,9.9 // karmabhūmiṃ vrajeḥ śīghraṃ dārirdyeṇa mitaiḥ sutaiḥ / evaṃ prakupitaiḥ śaptaḥ khinnaḥ kāñcīṃ samāviśam // bndp_3,9.10 // purīṃ purodhasā hīnāṃ vīkṣya cintākulātmanā / bhavatā saha devaistu paurohityārthamādarāt // bndp_3,9.11 // prārthito viśvarūpastu babhūva tapatāṃ varaḥ / svasrīyo dānavānāṃ tu devānāṃ ca purohitaḥ // bndp_3,9.12 // nātyarthama karodvairaṃ daityeṣvapi mahātapāḥ / babhūvatustulyabalau tadā detyendravāsavau // bndp_3,9.13 // tatastvaṃ kupito rājansvaklīyaṃ dānaveśituḥ / hantumicchannagāścāśu tapasaḥ sādhanaṃ vanam // bndp_3,9.14 // tamāsanasthaṃ munibhistriśṛṅgamiva parvatam / trayī mukharadigbhāgaṃ brahmānadaikaniṣṭhitam // bndp_3,9.15 // sarvabhūtahitaṃ taṃ tu matvā ceśānukūlitaḥ / śirāṃsi yaugapadyena chinnātyāsaṃstvayaiva tu // bndp_3,9.16 // tena pāpena saṃyuktaḥ pīḍitaśca muhurmuhuḥ / tato meruguhāṃ nītvā bahūnabdānhi saṃsthitaḥ // bndp_3,9.17 // tatastasya vacaḥ śrutvā jñātvā tu munivākyataḥ / putra śokena saṃtaptastvāṃ śaśāpa ruṣānvitaḥ // bndp_3,9.18 // niḥśrīko bhavatu kṣipraṃ mama śāpena vāsavaḥ / anāthakāstato devā viṣaṇṇā daityapīḍitāḥ // bndp_3,9.19 // tvayā mayā ca rahitāḥ sarve devāḥ palāyitāḥ / gatvā tu brahmasadanaṃ natvā tadvṛttamūcire // bndp_3,9.20 // tatastu cintayā māsa tadaghasya pratikriyām / tasya pratikriyāṃ vettuṃ na śaśākātmabhūstadā // bndp_3,9.21 // tato devaiḥ parivṛto nārāyaṇamupāgamat // bndp_3,9.22 // natvā stutvā caturvakrastadvṛttāntaṃ vyajijñapat / vicintya so 'pi bahudhā kṛpayā lokanāyakaḥ // bndp_3,9.23 // tadaghaṃ tu tridhā bhittvā triṣu sthāneṣvathārpayat / strīṣu bhūmyāṃ ca vṛkṣeṣu teṣāmapi varaṃ dadau // bndp_3,9.24 // tadā bharttṛsamāyogaṃ putrāvāptimṛtuṣvapi / chede punarbhavatvaṃ tu sarveṣāmapi śākhinām // bndp_3,9.25 // khātapūrtiṃ dharaṇyaśca pradadau madhusūdanaḥ / teṣvaghaṃ prababhūvāśu rajoniryāsamūṣaram // bndp_3,9.26 // nirgato gahvarāttasmāttvamindro devanāyakaḥ / rājyaśriyaṃ ca saṃprāptaḥ prasādātparameṣṭhinaḥ // bndp_3,9.27 // tenaiva sāṃtvito dhātā jagāda ca janārdanam / mama śāpo vṛthā na syādastu kālāntare mune // bndp_3,9.28 // bhagavāṃstadvacaḥ śrutvā muneramitatejasaḥ / prahṛṣṭo bhāvikāryajñastūṣṇīmeva tadā yayau // bndp_3,9.29 // etāvantamimaṃ kālaṃ trilokīṃ pālayanbhavān / eśvaryamadamattatvātkailāsādrimapīḍayata // bndp_3,9.30 // sarvajñena śivenātha preṣito bhagavānmuniḥ / durvāsāstvanmadabhraṃśaṃ karttukāmaḥ śaśāpa ha // bndp_3,9.31 // ekameva phalaṃ jātamubhayoḥ śāpayorapi / adhunā paśyaniḥ śrīkantrailokyaṃ samajāyata // bndp_3,9.32 // na yajñāḥ saṃpravarttante na dānāni ca vāsava / na yamā nāpi niyamā na tapāsi ca kutracit // bndp_3,9.33 // viprāḥ sarve 'pi niḥśrīkā lobhopahatacetasaḥ / niḥsttvā dhairyahīnāśca nāstikāḥ prāyaśo 'bhavan // bndp_3,9.34 // nirauṣadhirasā bhūmirnivīrya jāyatetarām / bhāskaro dhūsarākāraścandramāḥ kāntivarjitaḥ // bndp_3,9.35 // nistejasko havirbhoktā manuddhūlikṛtākṛtiḥ / na prasannā diśāṃ bhāgā nabho naiva ca nirmalam // bndp_3,9.36 // durbalā devatāḥ sarvā vibhāntyanyādṛśā iva / vinaṣṭaprayamevāsti trailokyaṃ sacarācaram // bndp_3,9.37 // hayagrīva uvāca itthaṃ kathayatoreva bṛhaspatipahendrayoḥ / malakādyā mahādaityāḥ svargalokaṃ babādhire // bndp_3,9.38 // nandanodyāna makhilaṃ cicchidurbalagarvitāḥ / udyānapālakānsarvānāyudhaiḥ samatāḍayan // bndp_3,9.39 // prākāramavabhidyaiva praviśya nagarāntaram / mandirasthānsurānsarvānatyantaṃ paryapīḍayan // bndp_3,9.40 // ājahurapsaroratnānyaśeṣāṇi viśeṣataḥ / tato devāḥ samastāśca cakrurbhṛśamabādhitāḥ // bndp_3,9.41 // tādṛśaṃ ghoṣamākarmya vāsavaḥ projjhitāsanaḥ / sarvairanugato devaiḥ palāyanaparo 'bhavat // bndp_3,9.42 // brāhmaṃ dhāma samabhyetya viṣaṇmavadano vṛṣā / yathāvatkathayāmāsa nikhilaṃ daityaceṣṭitam // bndp_3,9.43 // vidhātāpi tadākarṇya sarvadevasamanvitam / hataśrīkaṃ harihayamālokyedamuvāca ha // bndp_3,9.44 // indratvamakhilairddevairmukundaṃ śaraṇaṃ vraja / daityārātirjagatkartā sa te śreyo vidhāsyati // bndp_3,9.45 // ityuktvā tena sahitaḥ svayaṃ brahmā pitāmahaḥ / samastadevasahitaḥ kṣīrodadhimupāyayau // bndp_3,9.46 // atha brahmādayo devā bhagavantaṃ janārdanam / tuṣṭuvurvāgvariṣṭhābhiḥ sarvalokamaheśvaram // bndp_3,9.47 // atha prasanno bhagavānvāsudevaḥ sanātanaḥ / jagāda sa kalāndevāñjagadrakṣaṇalaṃpaṭaḥ // bndp_3,9.48 // śrībhagavānuvāca bhavatāṃ suvidhāsyāmi tejasaivopabṛṃhamam / yaducyate mayedānīṃ yuṣmābhista dvidhīyatām // bndp_3,9.49 // oṣadhipravarāḥ sarvāḥ kṣipata kṣīrasāgare / asurairapi saṃdhāya samameva ca tairiha // bndp_3,9.50 // manthānaṃ mandaraṃ kṛtvā kṛtvā yoktraṃ ca vāsukim / mayi sthite sahāye tu mathyatāmamṛtaṃ surāḥ // bndp_3,9.51 // samastadānavāścāpi vaktavyāḥ sāṃtvapūrvakam / sāmānyameva yuṣmākamasmākaṃ ca phalaṃ tviti // bndp_3,9.52 // mathyamāne tu dugdhābdhau yā samutpadyate sudhā / tatpānādbalino yūyamamartyāśca bhaviṣyatha // bndp_3,9.53 // yathā daityāśca pīyūṣaṃ naitatprāpsyanti kiñcana / kevalaṃ kleśavantaśca kariṣyāmi tathā hyaham // bndp_3,9.54 // iti śrīvāsudevena kathitā nikhilāḥ surāḥ / saṃdhānaṃ tvatulairdaityaiḥ kṛtavantastadā surāḥ / nānāvidhauṣadhigaṇaṃ samānīya surāsurāḥ // bndp_3,9.55 // śrīrābdhipayasi kṣiptvā candramo 'dhikanirmalam / manthānaṃ mandaraṃ kṛtvā kṛtvā yoktraṃ tu vāsukim / prārebhire prayatnena manthituṃ yādasāṃ patim // bndp_3,9.56 // vāsukeḥ pucchabhāge tu sahitāḥ sarvadevatāḥ / śirobhāge tu daiteyā niyuktāstatra śauriṇā // bndp_3,9.57 // balavanto 'pi te daityāstanmukhocchvāsapāvakaiḥ / nirdagdhavapuṣaḥ sarve nistejaskāstadābhavan // bndp_3,9.58 // pucchadeśe tu karṣanto muhurāpyāyitāḥ surāḥ / anukūlena vātena viṣṇunā preritena tu // bndp_3,9.59 // ādikūrmākṛtiḥ śrīmānmadhye kṣīrapayonidheḥ / bhramato mandarādrestu tasyā dhiṣṭānatāmagāt // bndp_3,9.60 // madhye ca sarvadevānāṃ rūpeṇānyena mādhavaḥ / cakarṣa vāsukiṃ vegāddaityamadhye pareṇa ca // bndp_3,9.61 // brahmarūpeṇa taṃ śailaṃ vidhāryākrāntavāridhim / apareṇa ca devarṣirmahatā tejasā muhuḥ // bndp_3,9.62 // upavṛṃhitavāndevānyena te balaśālinaḥ / tejasā punaranyena balātkārasahena saḥ // bndp_3,9.63 // upabṛṃhitavānnāgaṃ sarvaśaktijanārdanaḥ / mathyamāne tatastasminkṣīrabdhau devadānavaiḥ // bndp_3,9.64 // āvirbabhūva purataḥ surabhiḥ surapūjitā / mudaṃ jagmustadā devā daiteyāśca tapodhana // bndp_3,9.65 // mathyamāne punastasminkṣīrābdau devadānavaiḥ / kimetaditi siddhānāṃ divi cintayatāṃ tadā // bndp_3,9.66 // utthitā vāruṇī devī madāllolavilocanā / asurāṇāṃ purastātsā smayamānā vyatiṣṭhata // bndp_3,9.67 // jagṛhurnaiva tāṃ daityā asurāścābhavaṃstataḥ / surā na vidyate yeṣāṃ tenaivāsuraśabditāḥ // bndp_3,9.68 // athasā sarvadevānāmagrataḥ samatiṣṭhata / jagṛhustāṃ mudā devāḥ sūcitāḥ parameṣṭhinā / surāgrahaṇato 'pyete suraśabdena kīrtitāḥ // bndp_3,9.69 // mathyamāne tato bhūyaḥ pārijāto mahādrumaḥ / āvirāsītsuṃgadhena parito vāsayañjagat // bndp_3,9.70 // atyarthasuṃdarākārā dhīrāścāpsarasāṃ gaṇāḥ / āvirbhūtāśca devarṣe sarvalokamanoharāḥ // bndp_3,9.71 // tataḥ śītāṃśurudabhūttaṃ jagrāha maheśvaraḥ / viṣajātaṃ tadutpannaṃ jagṛhurnāgajātayaḥ // bndp_3,9.72 // kaustubhākhyaṃ tato ratnamādade tajjanārdanaḥ / tataḥ svapatragandhena madayantī mahauṣadhīḥ / vijayā nāma saṃjajñe bhairavastāmupādade // bndp_3,9.73 // tato divyāṃbaradharo devo dhanvantariḥ svayam / upasthitaḥ kare bibhradamṛtāḍhyaṃ kamaṇḍalum // bndp_3,9.74 // tataḥ prahṛṣṭamanaso devā daityāśca sarvataḥ / munayaścābhavaṃstuṣṭāstadānīṃ tapasāṃ nidhe // bndp_3,9.75 // tato vikasitāṃbhojavāsinī varadāyinī / utthitā padmahastā śrīstasmātkṣīramahārmavāt // bndp_3,9.76 // atha tāṃ munayaḥ sarve śrīsuktena śriyaṃ parām / tuṣṭuvustuṣṭa hṛdayā gandharvāśca jaguḥ param // bndp_3,9.77 // viśvājīpramukhāḥ sarve nanṛtuścāpsarogaṇāḥ / gaṅgādyāḥ puṇyanadyaśca snānārthamupatasthire // bndp_3,9.78 // aṣṭau digdantinaścaiva medhyapātrasthitaṃ jalam / ādāya snāpayāñcakrustāṃ śriyaṃ padmavāsinīm // bndp_3,9.79 // tulasīṃ ca samutpannāṃ parārdhyā maikyajāṃ hareḥ / padmamālāṃ dadau tasyai mūrtimānkṣīrasāgaraḥ // bndp_3,9.80 // bhūṣaṇāni ca divyāni viśvakarmā samarpayat / divyamālyāṃ baradharā divyabhūṣaṇabhūṣitā / yayau vakṣasthalaṃ viṣṇoḥ sarveṣāṃ paśyatāṃ ramā // bndp_3,9.81 // tulasī tu dhṛtā tena viṣṇunā prabhaviṣṇunā / paśyati sma ca sā devī viṣṇuvakṣathalālayā / devāndayārdrayā dṛṣṭyā sarvalokamaheśvarī // bndp_3,9.82 // iti śrībrahmāṇḍamahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne amṛtamanthanaṃ nāma navamo 'dhyāyaḥ hayagrīva uvāca atha devā mahendrādyā viṣṇunā prabhaviṣmunā / aṅgīkṛtā mahādhīrāḥ pramodaṃ paramaṃ yayuḥ // bndp_3,10.1 // malakādyāstu te sarve daityā viṣṇuparāṅmukhāḥ / saṃtyaktāśca śriyā devyā bhṛśamudvegamāgatāḥ // bndp_3,10.2 // tato jagṛhire daityā dhanvantarikarasthitam / paramāmṛtasārāḍhyaṃ kalaśaṃ kanakodbhavam / athāsurāṇāṃ devānāmanyonyaṃ kalaho 'bhavat // bndp_3,10.3 // etasminnantare viṣṇuḥ sarvalokaikarakṣakaḥ / samyagārādhayāmāsalalitāṃ svaikyarūpiṇīm // bndp_3,10.4 // surāṇāmasurāṇāṃ ca raṇaṃ vīkṣya sudāruṇam / brahmā nijapadaṃ prāpa śaṃbhuḥ kailāsamāsthitaḥ // bndp_3,10.5 // malakaṃ yodhayāmāsa daityānāmadhipaṃ vṛṣā / asuraiśca surāḥ sarve sāṃparāyamakurvata // bndp_3,10.6 // bhagavānapi yogīndraḥ samārādhya maheśvarīm / tadekadhyānayogena tadrūpaḥ samajāyata // bndp_3,10.7 // sarvasaṃmohinī sā tu sākṣācchṛṅgāranāyikā / sarvaśṛṅgāraveṣāḍhyā sarvābharaṇabhūṣitā // bndp_3,10.8 // surāṇāmasurāṇāṃ ca nivārya raṇamulvaṇam / mandasmitena daiteyānmohayantī jagada ha // bndp_3,10.9 // alaṃ yuddhena kiṃ śastrermarmasthānavibhedibhiḥ / niṣṭhuraiḥ kiṃ vṛthālāpaiḥ kaṇṭhaśoṣaṇahetubhiḥ // bndp_3,10.10 // ahamevātra madhyasthā yuṣmākaṃ ca divaukasām / yūyaṃ tathāmī nitarāmatra hi kleśabhāginaḥ // bndp_3,10.11 // sarveṣāṃ samamevādya dāsyāmyamṛtamadbhutam / mama haste pradātavyaṃ sudhāpātramanuttamam // bndp_3,10.12 // iti tasyā vacaḥ śrutvā daityāstadvākyamohitāḥ / pīyūṣakalaśaṃ tasyai daduste mugdhacetasaḥ // bndp_3,10.13 // sā tatpātraṃ samādāya jaganmohanarūpiṇī / surāṇāmasurāṇāṃ ca vṛthakpaṅktiṃ cakāra ha // bndp_3,10.14 // dvayoḥ paṅktyośca madhyasthāstānuvāca surāsurān / tūṣṇīṃ bhavantu sarve 'pi kramaśo dīyate mayā // bndp_3,10.15 // tadvākyamurarīcakruste sarve samavāyinaḥ / sā tu saṃmohitāśleṣalokā dātuṃ pracakrame // bndp_3,10.16 // kvaṇatkanakadarvīkā kvaṇanmaṅgalakaṅkaṇā / kamanīyavibhūṣāḍhyā kalā sā paramā babhau // bndp_3,10.17 // vāme vāme karāṃbhoje sudhākalaśamujjvalam / sudhāṃ tāṃ devatāpaṅktau pūrvaṃ darvyā tadādiśat // bndp_3,10.18 // diśantī kramaśāstatra candrabhāskarasūcitam / darvīkareṇa ciccheda saiṃhikeyaṃ tu madhyagam / pītāmṛtaśiromātraṃ tasya vyoma jagāma ca // bndp_3,10.19 // taṃ dṛṣṭvāpyasurāstatra tūṣṇīmāsanvimohitāḥ / evaṃ krameṇa tatsarvaṃ vibudhebhyo vitīrya sā / asurāṇāṃ puraḥ pātraṃ sānināya tirodadhe // bndp_3,10.20 // riktapātraṃ tu taṃ dṛṣṭvā sarve daiteyadānavāḥ / udvelaṃ kevalaṃ krodhaṃ prāptā yuddhacikīrṣayā // bndp_3,10.21 // indrādayaḥ surāḥ sarve sudhāpānādbalottarāḥ / durvalairasuraiḥ sārdhaṃ samayuddhyanta sāyudhāḥ // bndp_3,10.22 // te vidhyamānāḥ śataśo dānavendrāḥ surottamaiḥ / digantānkaticijjagmuḥ pātālaṃ katicidyayuḥ // bndp_3,10.23 // daityaṃ malakanāmānaṃ vijitya vibudheśvaraḥ / ātmīyāṃ śriyamājahre śrīkaṭākṣa samīkṣitaḥ // bndp_3,10.24 // punaḥ siṃhāsanaṃ prāpya mahendraḥ surasevitaḥ / trailokyaṃ pālayāmāsa pūrvavatpūrvadevajit // bndp_3,10.25 // nirbhayā nikhilā devāstrailokye sacarācare / yathākāmaṃ caranti sma sarvadā hṛṣṭacetasaḥ // bndp_3,10.26 // tadā tadakhilaṃ dṛṣṭvā mohinīcaritaṃ muniḥ / vismitaḥ kāmacārī tu kailāsaṃ nārado gataḥ // bndp_3,10.27 // nandinā ca kṛtānujñaḥ praṇamya parameśvaram / tena saṃbhāvyamāno 'sau tuṣṭo viṣṭaramāsta saḥ // bndp_3,10.28 // āsanasthaṃ mahādevo muniṃ svecchāvihāriṇam / papraccha pārvatījāniḥ svacchasphaṭikasannibhaḥ // bndp_3,10.29 // bhagavansarvavṛttajña pavitrīkṛtaviṣṭara / kalahapriya devarṣe kiṃ vṛttaṃ tatra nākinām // bndp_3,10.30 // surāṇāmasurāṇāṃ vā vijayaḥ samajāyata / kiṃ vāpyamṛtavṛttāntaṃ viṣṇunā vāpi kiṃ kṛtam // bndp_3,10.31 // iti pṛṣṭo maheśena nārado munisattamaḥ / uvāca vismayāviṣṭaḥ prasannavadanekṣaṇaḥ // bndp_3,10.32 // sarvaṃ jānāsi bhagavansarvajño 'si yatastataḥ / tathāpi paripṛṣṭena mayā tadvakṣyate 'dhunā // bndp_3,10.33 // tādṛśe samare ghore sati daityadivaukasām / ādinārāyamaḥ śrīmānmohinīrūpamādadhe // bndp_3,10.34 // tāmudāravibhūṣāḍhyāṃ mūrtāṃ śṛṅgāradevatām / surāsurāḥ samālokya viratāḥ samarodhyamāt // bndp_3,10.35 // tanmāyāmohitā daityāḥ sudhāpātraṃ ca yācitāḥ / kṛtvā tāmeva madhyasthāmarpayāmāsurañjasā // bndp_3,10.36 // tadā devī tadādāya mandasmitamanoharā / devebhya eva pīyūṣamaśeṣaṃ vitatāra sā // bndp_3,10.37 // tirohitāmadṛṣṭvā tāṃ dṛṣṭvā śūnyaṃ ca pātrakam / jvalanmanyumukhā daityā yuddhāya punarutthitāḥ // bndp_3,10.38 // amarairamṛtāsvādādatyulvaṇaparākramaiḥ / parājitā mahādaityā naṣṭāḥ pātālamabhyayuḥ // bndp_3,10.39 // imaṃ vṛttāntamākarṇya bhavānīpatikhyayaḥ / nāradaṃ preṣayitvāśu taduktaṃ satataṃ smaran // bndp_3,10.40 // ajñātaḥ pramathaiḥ sarvaiḥ skandanandivināyakaiḥ / pārvatīsahito viṣṇumājagāma savismayaḥ // bndp_3,10.41 // kṣīrodatīragaṃ dṛṣṭvā sastrīkaṃ vṛṣavāhanam / bhogibhogāsanādviṣṇuḥ samutthāya samāgataḥ // bndp_3,10.42 // vāhanādavaruhyeśaḥ pārvatyā sahitaḥ sthitam / taṃ dṛṣṭvā śīghramāgatya saṃpūjyārghyādito mudā // bndp_3,10.43 // sasnehaṃ gāḍhamāliṅgya bhavānīpatimacyutaḥ / tadāgamanakāryaṃ ca pṛṣṭavānviṣṭaraśravāḥ // bndp_3,10.44 // tamuvāca mahādevo bhagavanpuruṣottama / mahāyogeśvara śrīmansarvasaubhāgyasundaram // bndp_3,10.45 // sarvasaṃmohajanakamavāṅmanasagocaram / yadrūpaṃ bhavatopāttaṃ tanmahyaṃ saṃpradarśaya // bndp_3,10.46 // draṣṭumicchāmi te rūpaṃ śṛṅgārasyādhidaivatam / avaśyaṃ darśanīyaṃ me tvaṃ hi prārthitakāmadhṛk // bndp_3,10.47 // iti saṃprārthitaḥ śaśvanmahādevena tena saḥ / yaddhyānavaibhavāllabdhaṃ rūpamadvaitamadbhutam // bndp_3,10.48 // tadevānanyamanasā dhyātvā kiñcidvihasya saḥ / tathāstviti tiro 'dhatta mahāyogeśvaro hariḥ // bndp_3,10.49 // śarvo 'pi sarvataścakṣurmuhurvyāpārayankvacit / adṛṣṭapūrvamārāmamabhirāmaṃ vyalokayat // bndp_3,10.50 // vikasatkusumaśreṇīvinodimadhupālikam / caṃpakastabakāmodasurabhīkṛtadiktaṭam // bndp_3,10.51 // mākandavṛndamādhvīkamādyadullolakokilam / aśokamaṇḍalīkāṇḍasatāṇḍavaśikhaṇḍikam // bndp_3,10.52 // bhṛṅgālinavajhaṅkārajitavallakinisvanam / pāṭalodārasaurabhyapāṭalīkusumojjvalam // bndp_3,10.53 // tamālatālahintālakṛtamālāvilāsitam / paryantadīrghikādīrghapaṅkajaśrīpariṣkṛtam // bndp_3,10.54 // vātapātacalaccārupallavotphullapuṣpakam / santānaprasavāmodasantānādhikavāsitam // bndp_3,10.55 // tatra sarvatra puṣpāḍhye sarvalokamanohare / pārijātatarormūle kāntā kācidadṛśyata // bndp_3,10.56 // bālārkapāṭalākārā navayauvanadarpitā / ākṛṣṭapadmarāgābhā caraṇābjanakhacchadā // bndp_3,10.57 // yāvakaśrīvinikṣepapādalauhityavāhinī / kalaniḥsvanamañjīrapadapadmamanoharā // bndp_3,10.58 // anaṅgavīratūṇīradarponmadanajaṅghikā / kariśuṇḍākadalikākāntitulyoruśobhinī // bndp_3,10.59 // aruṇena dukūlena susparśena tanīyasā / alaṅkṛtanitaṃbāḍhyā jaghanābhogabhāsurā // bndp_3,10.60 // navamāṇikyasannaddhahemakāñjīvirājitā / natanābhimahāvarttatrivalyūrmiprabhājharā // bndp_3,10.61 // stanakuḍmalahindolamuktādāmaśatāvṛtā / atipīvaravakṣojabhārabhaṅguramadhyabhūḥ // bndp_3,10.62 // śirīṣakomalabhujā kaṅkaṇāṅgadaśālinī / sormikāṃ gulimanmṛṣṭaśaṅkhasundarakandharā // bndp_3,10.63 // mukhadarpaṇavṛttābhacubukāpāṭalāgharā / śucibhiḥ paṅktibhiḥ śuddhairvidyārūpairvibhāsvaraiḥ // bndp_3,10.64 // kundakuḍmalasacchāyairdantairdarśitacandrikā / sthūlamauktikasannaddhanāsābharaṇabhāsurā // bndp_3,10.65 // ketakāntarddaladroṇidīrghadīrghavilocanā / ardhendutulitāphāle samyakkḷptālakacchaṭā // bndp_3,10.66 // pālīvataṃsamāṇikyakuṇḍalāmaṇḍitaśrutiḥ / navakarpūrakastūrīrasāmoditavīṭikā // bndp_3,10.67 // śaraccaruniśānāthamaṇḍalīmadhurānanā / sphuratkastūritilakā nīlakuntalasaṃhatiḥ // bndp_3,10.68 // sīmantarekhāvinyastasiṃdūraśreṇibhāsurā // bndp_3,10.69 // spharaccandrakalottaṃsamadalolavilocanā / sarvaśṛṅgāraveṣāḍhyā sarvābharaṇamaṇḍitā // bndp_3,10.70 // tāmimāṃ kandukakrīḍālolāmālolabhūṣaṇām / dṛṣṭvā kṣipramumāṃ tyaktvā so 'nvadhāvadatheśvaraḥ // bndp_3,10.71 // umāpi taṃ samovekṣya dhāvantaṃ cātmanaḥ priyam / svātmānaṃ svātmarsondaryaṃ nindantī cātivismitā / tasthāvavāṅmukhī tūṣṇīṃ lajjāsūyāsamanvitā // bndp_3,10.72 // gṛhītvā kathamapyenāmāliliga muhurmuhuḥ / uddhūyoddhūya sāpyevaṃ dhāvati sma sudūrataḥ // bndp_3,10.73 // punargṛhītvā tāmīśaḥ kāmaṃ kāmavaśīsṛtaḥ / āśrliṣṭaṃ cātivegena tadvīryaṃ pracyutaṃ tadā // bndp_3,10.74 // tataḥ samutthito devo mahāśāstā mahābalaḥ / anekakoṭidaityendragarvanirvāpaṇakṣamaḥ // bndp_3,10.75 // tadvīryabindusaṃsparśātsā bhūmistatratatra ca / rajatasvarmavarṇābhūllakṣaṇādvindhyamardana // bndp_3,10.76 // tathaivāntardadhe sāpi devatā viśvamohinī / nivṛttaḥ sa girīśo 'pi giriṃ gaurīsakho yayau // bndp_3,10.77 // athādbhutamidaṃ vakṣye lopāmudrāpate śṛṇu / yanna kasyacidākhyātaṃ mamaiva tdṛdayesthitam // bndp_3,10.78 // purā bhaṇḍāsuro nāma sarvadaityaśikhāmaṇiḥ / pūrvaṃ devānbahuvidhānyaḥ śāstā svecchayā paṭuḥ // bndp_3,10.79 // viśukraṃ nāma daiteyaṃ vargasaṃrakṣaṇakṣamam / śukratulyaṃ vicārajñaṃ dakṣāṃsena sasarja saḥ // bndp_3,10.80 // vāmāṃsena viṣāṅgaṃ ca sṛṣṭavānduṣṭaśekharam / dhūminīnāmadheyāṃ ca bhaginīṃ bhaṇḍadānavaḥ // bndp_3,10.81 // bhrātṛbhyāmugravīryābhyāṃ sahito nihatāhitaḥ / brahmāṇḍaṃ khaṇḍayāmāsa śauryavīryasamucchritaḥ // bndp_3,10.82 // brahmaviṣṇumaheśāśca taṃ dṛṣṭvā dīptatejasam / palāyanaparāḥ sadyaḥ sve sve dhāmni sadāvasan // bndp_3,10.83 // tadānīmeva tadbāhumaṃmarddana vimūrcchitāḥ / śvasituṃ cāpi paṭavo nābhavannākināṃ gaṇāḥ // bndp_3,10.84 // kecitpātālagarbheṣu kecidaṃbudhivāriṣu / keciddigantakoṇeṣu kecitkuñjeṣu bhūbhṛtām // bndp_3,10.85 // vilīnā bhṛśavitrastāstyaktadārasutastriyaḥ / bhraṣṭādhikārā ṛbhavo viceruśchannaveṣakāḥ // bndp_3,10.86 // yakṣānmahoragānsiddhānsādhyānsamaradurmadān / brahmāṇaṃ padmanābhaṃ ca rudraṃ vajriṇameva ca / matvā tṛṇāyitānsarvāṃllokānbhaṇḍaḥ śaśāsaha // bndp_3,10.87 // atha bhaṇḍāsuraṃ hantuṃ trailokyaṃ cāpi rakṣitum / tṛtīyamudabhūdrūpaṃ mahāyāgānalānmune // bndp_3,10.88 // yadrūpaśālinīmāhurlalitā paradevatām / pāśāṅkuśadhanurvāṇapariṣkṛtacaturbhujām // bndp_3,10.89 // sā devī parama śaktiḥ parabrahmasvarūpiṇī / jaghāna bhaṇḍadaityendraṃ yuddhe yuddhaviśāradā // bndp_3,10.90 // iti śrībrahmāṇḍamahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne mohinīprādurbhāvamalakāsuravadho nāma daśamo 'dhyāyaḥ samāptaścopoddhātakhaṇḍaḥ / agastya uvāca kathaṃ bhaṇḍāsuro jātaḥ kathaṃ vā tripurāṃbikā / kathaṃ babhañja taṃ saṃkhye tatsarvaṃ vada vistarāt // bndp_3,11.1 // hayagrīva uvāca purā dākṣāyaṇīṃ tyaktvā pituryajñavināśanam // bndp_3,11.2 // ātmānamātmanā paśyañjñānānandarasātmakaḥ / upāsyamāno munibhiradvandvaguṇalakṣaṇaḥ // bndp_3,11.3 // gaṅgākūle himavataḥ paryante praviveśa ha / sāpi śaṅkaramā rādhya cirakālaṃ manasvinī // bndp_3,11.4 // yogena svāṃ tanuṃ tyaktvā sutāsīddhimabhūbhṛtaḥ // bndp_3,11.5 // sa śailo nāradācchrutvā rudrāṇīti svakanyākām / tasya śuśrūṣaṇārthāya sthāpayāmāsa cāntike // bndp_3,11.6 // etasminnantare devāstārakeṇa hi pīḍitāḥ / brahmaṇoktāḥ samāhūya madanaṃ cedamabruvan // bndp_3,11.7 // sargādau bhagavānbrahma sṛjamāno 'khilāḥ prajāḥ / na nirvṛtirabhūttasya kadācidapi mānase / tapaścacāra suciraṃ manovākkāyakarmabhiḥ // bndp_3,11.8 // tataḥ prasanno bhagavānsalakṣmīko janārdanaḥ / vareṇa cchandayāmāsa varadaḥ sarvadehinām // bndp_3,11.9 // brahmovāca / yadi tuṣṭo 'si bhagavannanāyāsena vai jagat / carācarayutaṃ caitatsṛjāmi tvatprasādataḥ // bndp_3,11.10 // evamukto vidhātrā tu mahāla kṣmīmudaikṣata / tadā prādurabhūstvaṃ hi jaganmohanarūpadhṛk // bndp_3,11.11 // tavāyudhārthaṃ dattaṃ ca puṣpabāṇekṣukārmukam / vijayatvamajeyatvaṃ prādā tpramudito hariḥ // bndp_3,11.12 // asau sṛjati bhūtāni kāraṇena svakarmaṇā / sākṣibhūtaḥ svajanato bhavānbhajatu nirvṛntim // bndp_3,11.13 // eṣa dattavaro brahmā tvayi vinyasya tadbharam / manaso nirvṛtiṃ prāpya vartate 'dyāpi manmatha // bndp_3,11.14 // amoghaṃ balavīryaṃ te na te moghaḥ parākramaḥ // bndp_3,11.15 // sukumārāṇyamoghāni kusumāstrāṇi te sadā / brahmadattavaro 'yaṃ hi tārako nāma dānavaḥ // bndp_3,11.16 // bādhate sakalāṃllokānasmānapi viśeṣataḥ / śivaputrādṛte 'nyatra na bhayaṃ tasya vidyate // bndp_3,11.17 // tvāṃ vināsminmahākārye na kaścitpravadedapi / svakarācca bhavetkāryaṃ bhavato nānyataḥ kvacit // bndp_3,11.18 // ātmyaikyadhayānanirataḥ śivo gauryā samanvitaḥ / himācalatale ramye vartate munibhirvṛtaḥ // bndp_3,11.19 // taṃ niyojaya gauryāṃ tu janiṣyati ca tatsutaḥ / īṣatkāryamidaṃ kṛtvā trāyasvāsmānmahābala // bndp_3,11.20 // evamabhyarthito devaiḥ stūyamāno muhurmuhuḥ / jagāmātmavināśāya yato himavatastaṭam // bndp_3,11.21 // kimapyārādhayāntaṃ tu dhyānasaṃmīlitekṣaṇam / dadarśeśānamāsīnaṃ kusumaṣurudāyudhaḥ // bndp_3,11.22 // etasminnantare tatra himavattanayā śivam / ārirādhayiṣuścā gādbibhrāṇā rūpamadbhutam // bndp_3,11.23 // sametya śambhuṃ girijāṃ gandhapuṣpopahārakaiḥ / śuśrūṣaṇaparāṃ tatra dadarśātibalaḥ smaraḥ // bndp_3,11.24 // adṛśyaḥ sarvabhūtānānnātidūre 'sya saṃsthitaḥ / sumanomārgaṇairagryaissa vivyādha maheśvaram // bndp_3,11.25 // vismṛtya sa hi kāryāṇi bāṇaviddho 'ntike sthitām / gaurīṃ vilokayāmāsa manmathāviṣṭacetanaḥ // bndp_3,11.26 // dhṛtimālaṃbya tu punaḥ kimetaditi cintayan / dadarśāgre tu sannaddhaṃ manmathaṃ kusumāyudham // bndp_3,11.27 // taṃ dṛṣṭvā kupitaḥ śūlī trailokyadahanakṣamaḥ / tārtīyaṃ cakṣurunmīlya dadāha makaradhvajam // bndp_3,11.28 // śivenaivamavajñātā duḥkhitā śailakanyakā / anujñayā tataḥ pitrostapaḥ kartumagādvanam // bndp_3,11.29 // atha tadbhasma saṃvīkṣya citrakarmā gaṇeśvaraḥ / tadbhasmanā tu puruṣaṃ citrākāraṃ cakāra saḥ // bndp_3,11.30 // taṃ vicitratanuṃ rudro dadarśāgre tu pūruṣam / tatkṣaṇājjāta jīvo 'bhūnmūrtimāniva manmathaḥ / mahābalo 'titejasvī madhyāhnārkasamaprabhaḥ // bndp_3,11.31 // taṃ citrakarmā bāhubhyāṃ samāliṅgya mudānvitaḥ / stuhi vāla mahādevaṃ sa tu sarvārthasiddhidaḥ // bndp_3,11.32 // ityuktvā śatarudrīyamupādiśadameyadhīḥ / nanāma śataśo rudraṃ śatarudriyamājapan // bndp_3,11.33 // tataḥ prasanno bhagavānmahādevo vṛṣadhvajaḥ / vareṇa cchandayāmāsa varaṃ vavre sa bālakaḥ // bndp_3,11.34 // pratidvandvibalārthaṃ tu madbalenopayokṣyati / tadastraśastramukhyāni vṛthā kurvantu no mama // bndp_3,11.35 // tatheti tatpratiśrutya vicārya kimapi prabhuḥ / ṣaṣṭivarṣasahasrāṇi rājyamasmai dadau punaḥ // bndp_3,11.36 // etaddṛṣṭvā tu caritaṃ dhātā bhaṇḍiti bhaṇḍiti / yaduvāca tato nāmnā bhaṇḍo lokeṣu kathyate // bndp_3,11.37 // iti dattvā varaṃ tasmai sarvairmunigaṇairvṛtaḥ / dattvāstrāṇi ca śastrāṇi tatraivāntaradhācca saḥ // bndp_3,11.38 // iti śrībrahmāṇḍamahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne bhaṇḍāsuraprādurbhāvo nāmaikādaśo 'dhyāyaḥ rudrakopānalājjāto yato bhaṇḍo mahābalaḥ / tasmādraudrasvabhāvo hi dānavaścābhavattataḥ // bndp_3,12.1 // athāgacchanmahātejāḥ śukro daityapurohitaḥ / samāyātāśca śataśo daiteyāḥ sumahābalāḥ // bndp_3,12.2 // athāhūya mayaṃ bhaṇḍo daityavaṃśyādiśilpinam / niyukto bhṛguputreṇa nijagādārthavadvacaḥ // bndp_3,12.3 // yatra sthitvā tu daityendraistrailokyaṃ śāsitaṃ purā / tadgatvā śoṇitapuraṃ kuruṣva tvaṃ yathāpuram // bndp_3,12.4 // tacchrutvā vacanaṃ śilpī sa gatvātha puraṃ mahat / cakre 'marapuraprakhyaṃ manasaivekṣaṇena tu // bndp_3,12.5 // athābhiṣiktaḥ śukreṇa daiteyaiśca mahābalaiḥ / śuśabhe parayā lakṣmyā tejasā ca samanvitaḥ // bndp_3,12.6 // hiraṇyāya tu yaddattaṃ kirīṭaṃ brahmaṇā purā / sajīvamavināśyaṃ ca daityendrairapi bhūṣitam / dadhau bhṛgusutotsṛṣṭaṃ bhaṇḍo bālārkasannibham // bndp_3,12.7 // cāmare candrasaṃkāśe sajīve brahma nirmite / na rogo na ca duḥkhāni saṃdadhau yanniṣevaṇāt // bndp_3,12.8 // tasyātapatraṃ pradadau brahmaṇaiva purā kṛtam / yasya cchāyāniṣaṇṇāstu bādhyante nāstrakoṭibhiḥ // bndp_3,12.9 // dhanuśca vijayaṃ nāma śaṅkhaṃ ca ripughātinam / anyānyapi mahārhāṇi bhūṣaṇāni pradattavān // bndp_3,12.10 // tasya siṃhāsanaṃ prādādakṣayyaṃ sūryasannibham / tataḥ siṃhāsanāsīnaḥ sarvābharaṇabhūṣitaḥ / babhūvātīva tejasvī ratnamuttejitaṃ yathā // bndp_3,12.11 // babhūvuratha daiteyāstayāṣṭau tu mahābalāḥ / indraśatruramitraghno vidyunmālī vibhīṣaṇaḥ / ugrakarmogradhanvā ca vijayaśruti pāragaḥ // bndp_3,12.12 // sumohinī kumudinī citrāṅgī suṃdarī tathā / catasro vanitāstasya babhūvuḥ priyadarśanāḥ // bndp_3,12.13 // tamasevanta kālajñā devāḥ sarve savāsavāḥ / syandanāsturagā nāgāḥ pādātāśca sahasraśaḥ // bndp_3,12.14 // saṃbabhūvurmahākāyā mahānto jitakāśinaḥ / babhūvurdānavāḥ sarve bhṛguputramatānugāḥ // bndp_3,12.15 // arcayanto mahādevamāsthitāḥ śivaśāsane / babhūvurdānavāstatra putrapautradhanānvitāḥ / gṛhegṛhe ca yajñāśca saṃbabhūvuḥ samantataḥ // bndp_3,12.16 // ṛco yajūṃṣi sāmāni mīmāṃsānyāyakādayaḥ / pravartante sma daityānāṃ bhūyaḥ pratigṛhaṃ tadā // bndp_3,12.17 // yathāśrameṣu mukhyeṣu munīnāṃ ca dvijanmanām / tathā yajñeṣu daityānāṃ bubhujurhavyabhojinaḥ // bndp_3,12.18 // evaṃ kṛtavato 'pyasya bhaṇḍasya jitakāśinaḥ / ṣaṣṭivarṣasahasrāṇi vyatītāni kṣaṇārdhavat // bndp_3,12.19 // vardhamānamatho daityaṃ tapasā ca balena ca / hīyamānabalaṃ cendraṃ saṃprekṣya kamalāpatiḥ // bndp_3,12.20 // sasarja sahasā kāñcinmāyāṃ lokavimohinīm / tāmuvāca tato māyāṃ devadevo janārdanaḥ // bndp_3,12.21 // tvaṃ hi sarvāṇi bhūtāni mohayantī nijaujasā / vicarasva yathākāmaṃ tvāṃ na jñāsyati kaścana // bndp_3,12.22 // tvaṃ tu śīghramito gatvā bhaṇḍaṃ daiteyanāyakam / mohayitvācireṇaiva viṣayānupabhokṣyase // bndp_3,12.23 // evaṃ labdhvā varaṃ māyā taṃ praṇamya janārdanam / yayāce 'psaraso mukhyāḥ sahāyārthaṃ tu kāścana // bndp_3,12.24 // tayā saṃprārthito bhūyaḥ preṣayāmāsa kāścana / tābhirviśvācimukhyābhiḥ sahitā sā mṛgekṣaṇā / prayayau mānasasyāgyaṃ taṭamujjvalabhūruham // bndp_3,12.25 // yatra krīḍati daityendro nijanārībhiranvitaḥ / tatra sā mṛgaśāvākṣī mūle caṃpakaśākhinaḥ / nivāsamakarodramyaṃ gāyantī madhurasvaram // bndp_3,12.26 // athāgatastu daityendro balibhirbhantribhirvṛtaḥ / śrutvā tu vīṇāninadaṃ dadarśa ca varāṅganām // bndp_3,12.27 // tāṃ dṛṣṭvā cārusarvāṅgīṃ vidyullekhāmivāparām / māyāmaye mahāgarte patito madanābhidhe // bndp_3,12.28 // athāsya mantriṇo 'bhūvantdṛdaye smaratāpi tāḥ // bndp_3,12.29 // tena daiteyanāthena ciraṃ saṃprarthitā satī / taiśca saṃprarthitāstāśca pratiśūśruvurañjasā // bndp_3,12.30 // yāstvalabhyā mahāyajñairaśvamedhādikairapi / tā labdhvā mohinīmukhyā nirvṛtiṃ paramāṃ yayuḥ // bndp_3,12.31 // visasmarustadā vedāṃstathā devamumāpatim / vijahuste tathā yajñakriyāścānyāḥ śubhāvahāḥ // bndp_3,12.32 // avamānahataścāsītteṣāmapi purohitaḥ / muhūrttamiva teṣāṃ tu yayāvabdāyutaṃ tadā // bndp_3,12.33 // mohiteṣvatha daityeṣu sarve devāḥ savāsavāḥ / vimuktopadravā brahmannāmodaṃ paramaṃ yayuḥ // bndp_3,12.34 // kadācidatha devendraṃ vīkṣya siṃhāsane sthitam / sarvadevaiḥ parivṛtaṃ nārado munirāyayau // bndp_3,12.35 // praṇamya muniśārdūlaṃ jvalantamiva pāvakam / kṛtāñjalipuṭo bhūtvā deveśo vākyamabravīt // bndp_3,12.36 // bhagavansarvadharmajña parāparavidāṃ vara / tatraiva gamanaṃ te syādyaṃ dhanyaṃ kartumicchasi // bndp_3,12.37 // bhaviṣyacchobhanākāraṃ tavāgamanakāraṇam / tvadvākyāmṛtamākarṇya śravaṇānandanirbharam / aśeṣaduḥkhānyuttīrya kṛtārthaḥ syāṃ munīśvara // bndp_3,12.38 // nārada uvāca atha saṃmohito bhaṇḍo daityendro viṣṇumāyayā / tayā vimukto lokāṃstrīndahetāgnirivāparaḥ // bndp_3,12.39 // adhikastava tejobhirastrairmāyābalena ca / tasya tejo 'pahārastu kartavyo 'tibalasya tu // bndp_3,12.40 // vinārādhanato devyāḥ parāśaktestu vāsava / aśakyo 'nyena tapasā kalpakoṭiśatairapi // bndp_3,12.41 // puraivodayataḥ śatrorārādhayata bāliśāḥ / ārādhitā bhagavatī sā vaḥ śreyo vidhāsyati // bndp_3,12.42 // evaṃ saṃbodhitastena śakro devagaṇeśvaraḥ / taṃ muniṃ pūjayāmāsa sarvadevaiḥ samanvitaḥ / tapase kṛtasannāho yayau haimavataṃ taṭam // bndp_3,12.43 // tatra bhāgīrathītīre sarvartukusumojjvale / parāśaktermahāpūjāṃ cakre 'khilasuraiḥ samam / indraprasthamabhūnnāmrā tadādyakhilasiddhidam // bndp_3,12.44 // brahmātmajopadiṣṭena kurvatāṃ vidhinā parām / devyāstu mahatīṃ pūjāṃ japadhyānaratātmanām // bndp_3,12.45 // ugre tapasi saṃsthānāmananyā rpitacetasām / daśavarṣasahasrāṇi daśāhāni ca saṃyayuḥ // bndp_3,12.46 // mohitānatha tāndṛṣṭvā bhṛguputro mahāmatiḥ / bhaṇḍāsuraṃ samabhyetya nijagāda purohitaḥ // bndp_3,12.47 // tvāmevāśritya rācaindra sadā dānavasattamāḥ / nirbhayāstriṣu lokeṣu carantīcchavihāriṇaḥ // bndp_3,12.48 // jātimātraṃ hi bhavato hanti sarvānsadā hariḥ / tenaiva nirmitā māyā yayā saṃmohito bhavān // bndp_3,12.49 // bhavantaṃ mohitaṃ dṛṣṭvā randhrānveṣaṇa tatparaḥ / bhavatāṃ vijayārthāya karotīndro mahattapaḥ // bndp_3,12.50 // yadi tuṣṭā jagaddhātrī tasyaiva vijayo bhavet / imāṃ māyāmayīṃ tyaktvā mantribhiḥ sahito bhavān / gatvā haimavataṃ śailaṃ pareṣāṃ vighnamācara // bndp_3,12.51 // evamuktastu guruṇā hitvā paryaṅkamuttamam / mantrivṛddhānu pāhūya yathāvṛttāntamāha saḥ // bndp_3,12.52 // tacchrutvā nṛpatiṃ prāha śrutavarmā vimṛśya ca / ṣaṣṭivarṣasahasrāṇāṃ rājyaṃ tava śivārpitam // bndp_3,12.53 // tasmādapyadhikaṃ vīra gatamāsīdanekaśaḥ / aśakyapratikāryo 'yaṃ yaḥ kālaśivacoditaḥ // bndp_3,12.54 // aśakyapratikāryo 'yaṃ tadabhyarcanato vinā / kāle tu bhogaḥ karttavyo duḥkhasya ca sukhasya vā // bndp_3,12.55 // athāha bhīmakarmākhyo nopekṣyo 'riryathābalam / kriyāvighne kṛte 'smābhirvijayaste bhaviṣyati // bndp_3,12.56 // tava yuddhe mahārāja parārthaṃ balahāriṇī / dattā vidyā śivenaiva tasmātte vijayaḥ sadā // bndp_3,12.57 // anumene ca tadvākyaṃ bhaṇḍo dānavanāyakaḥ / nirgatya sahasenābhiryayau haimavataṃ taṭam // bndp_3,12.58 // tapovighnakarāndṛṣṭvā dānavāñjagadaṃbikā / alaṅghyamakarodagre mahāprākāramujjvalam // bndp_3,12.59 // taṃ dṛṣṭvā dānavendro 'pi kimetaditi vismitaḥ / saṃkruddho dānavāstreṇa babhañjātibalena tu // bndp_3,12.60 // punareva tadagre 'bhūdalaṅghyaḥ sarvadānavaiḥ / vāyavyāstreṇa taṃ dhīro babhañja ca nanāda ca // bndp_3,12.61 // paunaḥ punyena tadbhasma prābhūtpunarupasthitam / etaddṛṣṭvā tu daityendro viṣaṇmaḥ svapuraṃ yayau // bndp_3,12.62 // tāṃ ca dṛṣṭvā jagaddhātrīṃ dṛṣṭvā prākāramujjvalam / bhayādvivyathire devā vimuktasakalakriyāḥ // bndp_3,12.63 // tānuvāca tataḥ śakro daityendro 'yamihāgataḥ / aśakyaḥ samare yoddhumasmābhirakhilairapi // bndp_3,12.64 // palāyitānāmapi no gatiranyā na kutracit / kuṇḍaṃ yojanavistāraṃ samyakkṛtvā tu śobhanam // bndp_3,12.65 // mahāyāgavidhānena praṇidhāya hutāśanam / yajāmaḥ paramāṃ śāktiṃ mahāmāsairvayaṃ surāḥ // bndp_3,12.66 // brahmabhūtā bhaviṣyāmo bhokṣyāmo vā triviṣṭapam / evamuktāstu te sarvedevāḥ sendrapurogamāḥ // bndp_3,12.67 // vidhivajjuhuvurmāṃsānyutkṛtyotkṛtya mantrataḥ / huteṣu sarvamāṃseṣu pādeṣu ca kareṣu ca // bndp_3,12.68 // hotumicchatsu deveṣu kalevaramaśeṣataḥ / prādurbabhūva paramantejaḥ puñjo hyanuttamaḥ // bndp_3,12.69 // tanmadhyataḥ samudabhūccakrākāramanuttamam / tanmadhye tu mahādevīmudayārkasamaprabhām // bndp_3,12.70 // jagadujjīvanakarīṃ brahmaviṣṇuśivātmikām / saundaryasārasīmāṃ tāmānandarasasāgarām // bndp_3,12.71 // japākusumasaṃkāśāṃ dāḍimīkusumāṃbarām / sarvābharaṇasaṃyuktāṃ śṛṅgāraikarasālayām // bndp_3,12.72 // kṛpātaraṅgitāpāṅganayanālokakaumudīm / pāśāṅkuśekṣukodaṇḍapañcabāṇalasatkarām // bndp_3,12.73 // tāṃ vilokya mahādevīṃ devāḥ sarve savāsavāḥ / praṇemurmuditātmāno bhūyobhūyo 'khilātmikam // bndp_3,12.74 // tayā vilokitāḥ sadyaste sarve vigatajvarāḥ / saṃpūrṇāṅgā dṛḍhatarā vajradehā mahābalāḥ / tuṣṭuvuśca mahādevīmaṃbikāmakhilārthadām // bndp_3,12.75 // iti śrībrahmāṇḍamahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne lalitāprādurbhāvo nāma dvādaśo 'dhyāyaḥ devā ūcuḥ jaya devi jaganmātarjaya devi parātpare / jaya kalyāṇanilaye jaya kāmakalātmike // bndp_3,13.1 // jayakāri ca vāmākṣi jaya kāmākṣi sundari / jayākhilasurārādhye jaya kāmeśi mānade // bndp_3,13.2 // jaya brahmamaye devi brahmātmakarasātmike / jaya nārāyaṇi pare nanditāśeṣaviṣṭape // bndp_3,13.3 // jaya śrīkaṇṭhadayite jaya śrīlaliteṃbike / jaya śrīvijaye devi vijaya śrīsamṛddhide // bndp_3,13.4 // jātasya jāyamānasya iṣṭāpūrtasya hetave / namastasyai trijagatāṃ pālayitryai parātpare // bndp_3,13.5 // kalāmuhūrtakāṣṭhāhar māsartuśaradātmane / namaḥ sahasraśīrṣāyai sahasramukhalocane // bndp_3,13.6 // namaḥ sahasrahastābjapādapaṅkajaśobhite / aṇoraṇutare devi mahato 'pi mahīyasi // bndp_3,13.7 // parātparatare mātastejastejīyasāmapi / atalaṃ tu bhavetpādau vitalaṃ jānunī tava // bndp_3,13.8 // rasātalaṃ kaṭīdeśaḥ kukṣiste dharaṇī bhavet / hṛdayaṃ tu bhuvarlokaḥ svaste mukhamudāhṛtam // bndp_3,13.9 // dṛśaścandrārkadahanā diśaste bāhavoṃbike / marutastu tavocchvāsā vācaste śrutayo 'khilāḥ // bndp_3,13.10 // krīḍā te lokaracanā sakhā te cinmayaḥ śivaḥ / āhāraste sadānando vāsaste hṛdaye satām // bndp_3,13.11 // dṛśyādṛśya svarūpāṇi rūpāṇi bhuvanāni te / śiroruhā ghanāste tu tārakāḥ kusumāni te // bndp_3,13.12 // dharmādyā bāhavaste syuradharmādyāyudhāni te / yamāśca niyamāścaiva karapādaruhāstathā // bndp_3,13.13 // stanau svāhāsvadhākarau lokojjīvanakārakau / prāṇāyāmastu te nāsā rasanā te sarasvatī // bndp_3,13.14 // pratyāhārastvidriṃyāṇi dhyānaṃ te dhīstu sattamā / manaste dhāraṇāśaktirhṛdayaṃ te samādhikaḥ // bndp_3,13.15 // mahīruhāsteṅgaruhāḥ prabhātaṃ vasanaṃ tava / bhūtaṃ bhavyaṃ bhaviṣyacca nityaṃ ca tava vigrahaḥ // bndp_3,13.16 // yajñarūpā jagaddhātrī viśvarūpā ca pāvanī / ādau yā tu dayābhūtā sasarja nikhilāḥ prajāḥ // bndp_3,13.17 // hṛdayasthāpi lokānāmadṛśyā mohanātmikā // bndp_3,13.18 // nāmarūpavibhāgaṃ ca yā karoti svalīlayā / tānyadhiṣṭhāya tiṣṭhantī teṣvasaktārthakāmadā / namastasyai mahādevyai sarvaśaktyai namonamaḥ // bndp_3,13.19 // yadājñayā pravartante vahnisūryaidumārutāḥ / pṛthivyādīni bhūtāni tasyai devyai namonamaḥ // bndp_3,13.20 // yā sasarjādidhātāraṃ sargādāvādibhūridam / dadhāra svayamevaikā tasyai devyai namonamaḥ // bndp_3,13.21 // yathā dhṛtā tu dhariṇī yayākāśamameyayā / yasyāmudeti savitā tasyai devyai namonamaḥ // bndp_3,13.22 // yatrodeti jagatkṛtsnaṃ yatra tiṣṭhati nirbharam / yatrāntameti kāle tu tasyai devyai namonamaḥ // bndp_3,13.23 // namonamaste rajase bhavāyai namonamaḥ sāttvikasaṃsthitāyai / namonamaste tamase harāyai namonamo nirguṇataḥ śivāyai // bndp_3,13.24 // namonamaste jagadekamātre namonamaste jagadekapitre / namonamaste 'khilarūpatantre namonamaste 'khilayantrarūpe // bndp_3,13.25 // namonamo lokagurupradhāne namonamaste 'khilavāgvibhūtyai / namo 'stu lakṣmyai jagadekatuṣṭyai namonamaḥ śāṃbhavi sarvaśaktyai // bndp_3,13.26 // anādimadhyāntamapāñcabhautikaṃ hyavāṅmanogamyamatarkyavaibhavam / arūpamadvandvamadṛṣṭagocaraṃ prabhāvamagryaṃ kathamaṃba varṇaye // bndp_3,13.27 // prasīda viśveśvari viśvavandite prasīda vidyeśvari vedarūpiṇi / prasīda māyāmayi mantrāvigrahe prasīda sarveśvari sarvarūpiṇi // bndp_3,13.28 // iti statvā mahādevīṃ devāḥ sarve savāsavāḥ / bhūyobhūyo namaskṛtya śaraṇaṃ jagamurañjasā // bndp_3,13.29 // tataḥ prasannā sā devī praṇataṃ vīkṣya vāsavam / vareṇa cchandayāmāsa varadākhiladehinām // bndp_3,13.30 // indra uvāca yadi tuṣṭāsi karyāṇi varaṃ daityendra pīḍitaḥ / durdharaṃ jīvitaṃ dehi tvāṃ gatāḥ śaraṇārthinaḥ // bndp_3,13.31 // śrīdevyuvāca ahameva vinirjitya bhaṇḍaṃ daityakulodbhavam / acirāttava dāsyāmi trailokyaṃ sacarācaram // bndp_3,13.32 // nirbhayā muditāḥ santu sarve devagaṇāstathā / ye stoṣyanti ca māṃ bhaktyā stavenānena mānavāḥ // bndp_3,13.33 // bhājanaṃ te bhaviṣyanti dharmaśrīyaśasāṃ sadā / vidyāvinayasaṃpannā nīrogā dīrghajīvinaḥ // bndp_3,13.34 // putramitrakala trāḍhyā bhavantu madanugrahāt / iti labdhavarā devā devendro 'pi mahābalaḥ // bndp_3,13.35 // āmodaṃ paramaṃ jagmustāṃ vilokya muhurmuhuḥ // bndp_3,13.36 // iti śrībrahmāṇḍamahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne lalitāstavarājo nāma trayodaśo 'dhyāyaḥ hayagrīva uvāca etasminneva kāle tu brahmā lokapitāmahaḥ / ājagāmātha deveśīṃ draṣṭukāmo maharṣibhiḥ // bndp_3,14.1 // ājagāma tato viṣṇurārūḍho vinatāsutam / śivo 'pi vṛṣamārūḍhaḥ samāyāto 'khileśvarīm // bndp_3,14.2 // devarṣayo nāradādyāḥ samājagmurmaheśvarīm / āyayustāṃ mahādevīṃ sarve cāpsarasāṃ gaṇāḥ // bndp_3,14.3 // viśvāvasuprabhṛtayo gandharvāścaiva yakṣakāḥ / brahmaṇātha samādiṣṭo viśvakarmā viśāṃpatiḥ // bndp_3,14.4 // cakāra nagaraṃ divyaṃ yathāmarapuraṃ tathā / tato bhagavatī durgā sarvamantrādhidevatā // bndp_3,14.5 // vidyādhidevatā śyāmā samājagmaturaṃbikām / brāhayādyā mātaraścaiva svasvabhūtagaṇāvṛtāḥ // bndp_3,14.6 // siddhayo hyaṇimādyāśca yoginyaścaiva koṭiśaḥ / bhairavāḥ kṣetrapālāśca mahāśāstā gaṇāgraṇīḥ // bndp_3,14.7 // mahāgaṇeśvaraḥ skando baṭuko vīrabhadrakaḥ / āgatya te mahādevīṃ tuṣṭuvuḥ praṇatāstadā // bndp_3,14.8 // tatrātha nagarīṃ ramyāṃ sāṭṭaprākāratoraṇām / gajāśvarathaśālāḍhyāṃ rājavīthivirājitām // bndp_3,14.9 // sāmantānāmamātyānāṃ sainikānāṃ dvijanma nām / vetāladāsadāsīnāṃ gṛhāṇi rucirāṇi ca // bndp_3,14.10 // madhyaṃ rājagṛhaṃ divyaṃ dvāragopurabhūṣitam / śālābhirbahubhiryuktaṃ sabhā bhiruṣaśobhitam // bndp_3,14.11 // siṃhāsanasabhāṃ caiva navaratnamayīṃ śubhām / madhye siṃhāsanaṃ divyaṃ cintāmaṇivīnirmitam // bndp_3,14.12 // svayaṃ prakāśamadvandvamudayādityasaṃnibham / vilokya cintayāmāsa brahmā lokapitāmahaḥ // bndp_3,14.13 // yastvetatsamadhiṣṭhāya vartate bāliśo 'pivā / purasyāsya prabhāveṇa sarvalokādhiko bhavet // bndp_3,14.14 // na kevalā strī rājyārhā puruṣo 'pi tayā vinā / maṅgalācāryasaṃyuktaṃ mahāpuruṣalakṣaṇam / anukūlāṅganāyuktamabhiṣiñcediti śrutiḥ // bndp_3,14.15 // vibhātīyaṃ varārohā bhūrtā śṛṅgāradevatā / varo 'syāstriṣu lokeṣu na cānyaḥ śaṅkarādṛte // bndp_3,14.16 // jaḍilo muṇḍadhārī ca virūpākṣaḥ kapālabhṛt / kalmāṣī bhasmadigdhāṅgaḥ śmaśānāsthivibhūṣaṇaḥ // bndp_3,14.17 // amaṅgalāspadaṃ cainaṃ varayetsā sumaṅgalā / iti cintayamānasya brahmaṇo 'gre maheśvaraḥ // bndp_3,14.18 // koṭikandarpalāvaṇyayukto divya śarīravān / divyāṃbaradharaḥ sragvī divyagandhānulepanaḥ // bndp_3,14.19 // kirīṭahārakeyūrakuṇḍalādyairalaṅkṛtaḥ / prādurbabhūva purato jaganmohana rupadhṛk // bndp_3,14.20 // taṃ kumāramathāliṅgya brahmā lokapitāmahaḥ / cakre kāmeśvaraṃ nāmnā kamanīyavapurdharam // bndp_3,14.21 // tasyāstu paramāśakteranurūpo varastvayam / iti niścitya tenaiva sahitāstāmathāyayuḥ // bndp_3,14.22 // astuvaṃste parāṃ śaktiṃ brahmaviṣṇumaheśvarāḥ / tāṃ dṛṣṭvā mṛgaśāvākṣīṃ kumāro nīlalohitaḥ / abhavanmanmathāviṣṭo vismṛtya sakalāḥ kriyāḥ // bndp_3,14.23 // sāpi taṃ vīkṣya tanvaṅgo mūrtiṃmantamiva smaram / madanāviṣṭasarvāṅgī svātmarūpamamanyata / anyonyālokanāsaktau tāvṛbhau madanāturau // bndp_3,14.24 // sarvabhāvaviśeṣajñau dhṛtimantau manasvinau / parairajñātacāritrau muhūrtāsvasthacetanau // bndp_3,14.25 // athovāca mahādevīṃ brahmā lokaikanāyikām / ime devāśca ṛṣayo gandharvāpsarasāṃ gaṇāḥ / tvāmīśāṃ draṣṭumicchanti sapriyāṃ paramāhave // bndp_3,14.26 // ko vānurūpaste devi priyo dhanyatamaḥ pumān / lokasaṃrakṣaṇārthāya bhajasva puruṣaṃ param // bndp_3,14.27 // rājñī bhava purasyāsya sthitā bhava varāsane / abhiṣiktāṃ mahābhāgairdevārṣe bhirakalmaṣaiḥ // bndp_3,14.28 // sāmrājyacihnasaṃyuktāṃ sarvābharaṇasaṃyutām / sapriyāmāsanagatāṃ draṣṭumicchāmahe vayam // bndp_3,14.29 // iti śrībrahmāṇḍe mahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne madanakāmeśvaraprādurbhāvo nāma caturdaśo 'dhyāyaḥ tacchrutvā vacanaṃ devī mandasmitamukhāṃbujā / uvāca sa tato vākyaṃ brahmaviṣṇumukhānsurān // bndp_3,15.1 // svatantrāhaṃ sadā devāḥ svecchācāravihāriṇī / mamānurūpacarito bhavitā tu mama priyaḥ // bndp_3,15.2 // tatheti tatpratiśrutya sarverdevaiḥ pitāmahaḥ / uvāca ca mahādevīṃ dharmārthasahitaṃ vacaḥ // bndp_3,15.3 // kālakrītā krayakrītā pitṛdattā svayaṃyutā / nārīpuruṣayorevamudvāhastu caturvidhaḥ // bndp_3,15.4 // kālakrītā tu veśyā syātkrayakrītā tu dāsikā / gandharvodvāhitā yuktā bhāryā syātpitṛdattakā // bndp_3,15.5 // samānadharmiṇī yuktā bhāryā pitṛvaśaṃvadā / yadadvaitaṃ paraṃ brahma sadasadbhāvavarjitam // bndp_3,15.6 // cidānandātmakaṃ tasmātprakṛtiḥ samajāyata / tvamevāsīcca tadbrahma prakṛtiḥ sā tvameva hi // bndp_3,15.7 // tvamevānādirakhilā kāryakāraṇarūpiṇī / tvāmeva hi vicinvanti yoginaḥ sanakādayaḥ // bndp_3,15.8 // sadasatkarmarūpāṃ ca vyaktāvyakto dayātmikām / tvāmeva hi praśaṃsaṃti pañcabrahmasvarūpiṇīm // bndp_3,15.9 // tvāmeva hi sṛjasyādau tvameva hyavasi kṣaṇāt / bhajasva puruṣaṃ kañcillokānugrahakāmyayā // bndp_3,15.10 // iti vijñāpitā devī brahmaṇā sakalaiḥ suraiḥ / srajamudyamya hastena cakṣepa gaganāntare // bndp_3,15.11 // tayotsṛṣṭā hi sā mālā śobhayantī nabhasthalam / papāta kaṇṭhadeśe hi tadā kāmeśvarasya tu // bndp_3,15.12 // tato mumudire devā brahmaviṣṇupurogamāḥ / vavṛṣuḥ puṣpavarṣāṇi mandavāteritā ghanāḥ // bndp_3,15.13 // athovāca vidhātā tu bhagavantaṃ janārdanam / kartavyo vidhinodvāhastvanayoḥ śivayorhare // bndp_3,15.14 // muhurto devasamprāpto jaganmaṅgalakārakaḥ / tvadrūpā hi mahādevī sahajaśca bhavānapi // bndp_3,15.15 // dātumarhasi kalyāṇīmasmai kāmaśivāya tu / tacchrutvā vacanaṃ tasya devadevastrivikramaḥ // bndp_3,15.16 // dadau tasyai vidhānena prītyā tāṃ śaṅkarāya tu / devarṣipitṛmukhyānāṃ sarveṣāṃ devayoginām // bndp_3,15.17 // kalyāṇaṃ kārayāmāsa śivayorādikeśavaḥ / upāyanāni pradaduḥ sarve brahmādayaḥ surāḥ // bndp_3,15.18 // dadau brahmekṣucāpaṃ tu vajrasāramanaśvaram / tayoḥ puṣpāyudhaṃ prādādamlānaṃ hariravyayam // bndp_3,15.19 // nāgapāśaṃ dadau tābhyāṃ varuṇo yādasāṃpatiḥ / aṅkuśaṃ ca dadau tābhyāṃ viśvakarmā viśāṃpatiḥ // bndp_3,15.20 // kirīṭamagniḥ prāyacchattāṭaṅkau candrabhāskarau / navaratnamayīṃ bhūṣāṃ prādādratnākaraḥ svayam // bndp_3,15.21 // dadau surāṇāmadhipo madhupātramathākṣayam / cintāmaṇimayīṃ mālāṃ kuberaḥ pradadau tadā // bndp_3,15.22 // sāmrājyasūcakaṃ chatraṃ dadau lakṣmīpatiḥ svayam / gaṅgā ca yamunā tābhyāṃ cāmare candrabhāsvare // bndp_3,15.23 // aṣṭau ca vasavo rudrā ādityāścāśvinau tathā / dikpālā marutaḥ sādhyā gandharvāḥ pramatheśvarāḥ / svānisvānyāyudhānyasyai pradaduḥ paritoṣitāḥ // bndp_3,15.24 // rathāṃśca turagānnāgānmahāvegānmahābalān / uṣṭānarogānaśvāṃstānkṣuttṛṣṇāparivarjitān / dadurvajropamākārānsāyudhānsaparicchadān // bndp_3,15.25 // athābhiṣekamātenuḥ sāmrājye śivayoḥ śivam / athākarodvimānaṃ ca nāmnā tu kusumākaram // bndp_3,15.26 // vidhātāmlānamālaṃ vai nityaṃ cābhedyamāyudhaiḥ / divi bhuvyantarikṣe ca kāmagaṃ susamṛddhimat // bndp_3,15.27 // yadgandhaghrāṇamātreṇa bhrāntirogakṣurdhātayaḥ / tatkṣaṇādeva naśyanti manohlādakaraṃ śubham // bndp_3,15.28 // tadvimānamathāropya tāvubhau divyadaṃpatī / cāmakhyājanacchatradhvajayaṣṭimanoharam // bndp_3,15.29 // vīṇāveṇumṛdaṅgādivividhaistauryavādanaiḥ / sevyamānā suragaṇairnirgatya nṛpamandirāt // bndp_3,15.30 // yayau vīthīṃ vihāreśā śobhayantī nijaujasā / pratiharmyāgrasaṃsthābhirapsarobhiḥ sahasraśaḥ // bndp_3,15.31 // salājākṣatahastābhiḥ purandhrībhiśca varṣitā / gāthābhirmaṅgalārthābhirvīṇāveṇvādinisvanaiḥ / tuṣyantī vīvīthivīthīṣu mandamandamathāyayau // bndp_3,15.32 // pratigṛhyāpsa robhistu kṛtaṃ nīrājanāvidhim / avaruhya vimānagrātpraviveśa mahāsabhām // bndp_3,15.33 // siṃhāsanamadhiṣṭhāya saha devena śaṃbhunā / yadyadvāñchanti tatrasthā manasaiva mahājanāḥ / sarvajñā sākṣipātena tattatkāmānapūrayat // bndp_3,15.34 // taddṛṣṭvā caritaṃ devyā brahmā loka pitāmahaḥ / kāmākṣīti tadābhikhyāṃ dadau kāmeśvarīti ca // bndp_3,15.35 // vavarṣāścaryamegho 'pi pure tasmiṃstadājñayā / mahārhāṇi ca vastūni divyānyābharaṇāni ca // bndp_3,15.36 // cintāmaṇiḥ kalpavṛkṣaḥ kamalā kāmadhenavaḥ / prativeśma tatastasthuḥ puro devyājayāya te // bndp_3,15.37 // tāṃ sevaikarasākārāṃ vimuktānyakriyāguṇāḥ / sarvakāmārthasaṃyuktā hṛṣyantaḥ sārvakālikam // bndp_3,15.38 // pitāmaho hariścaiva mahādevaśca vāsavaḥ / anye diśāmadhīśāstu sakalā devatāgaṇāḥ // bndp_3,15.39 // devarṣayo nāradādyāḥ sanakādyāśca yoginaḥ / maharṣayaśca manvādyā vaśiṣṭhādyāstapodhanāḥ // bndp_3,15.40 // gandharvāpsaraso yakṣā yāścānyā devajātayaḥ / divi bhūmyantarikṣeṣu sasaṃbādhaṃ vasaṃti ye // bndp_3,15.41 // te sarve cāpyasaṃbādhaṃ nivasaṃti sma tatpure // bndp_3,15.42 // evaṃ tadvatsalā devī nānyatraityakhilājjanāt / toṣayāmāsa satatamanurāgeṇa bhūyasā // bndp_3,15.43 // rājño mahati bhūrloke viduṣaḥ sakalepsitām / rājñī dudohābhīṣṭāni sarvabhūtalavāsinām // bndp_3,15.44 // trilokaikamahīpāle sāṃbike kāmaśaṅkare / daśavarṣasahasrāṇi yayuḥ kṣaṇa ivāparaḥ // bndp_3,15.45 // tataḥ kadā cidāgatya nārado bhagavānṛṣiḥ / praṇamya paramāṃ śaktiṃ provāca vinayānvitaḥ // bndp_3,15.46 // para brahma paraṃ dhāma pavitraṃ paramaiśvari / madasadbhāvasaṃkalpavikalpakalanātmikā // bndp_3,15.47 // jagadabhyudayārthāya vyaktabhāvamupāgatā / asajjanavināśārthā sajjanābhyudayārthinī / pravṛttistava kalyāṇi sādhūnāṃ rakṣaṇāya hi // bndp_3,15.48 // ayaṃ bhaṇḍo 'suro devi bādhate jagatāṃ trayam / tvayaikayaiva jetavyo na śakyastvaparaiḥ suraiḥ // bndp_3,15.49 // tvatsevaikaparā devāścirakālamihoṣitāḥ / tvadājñayā gamiṣyanti svānisvāni purāṇi tu // bndp_3,15.50 // amaṅgalāni śūnyāni samṛddhārthāni saṃtvataḥ / evaṃ vijñāpitā devī nāradenākhileśvarī / svasvavāsanivāsāya preṣayāmāsa cāmarān // bndp_3,15.51 // brahmāṇaṃ ca hariṃ śaṃbhuṃ vāsavādīndiśāṃ patīn / yathārhaṃ pūjayitvā tu preṣayāmāsa cāṃbikā // bndp_3,15.52 // aparādhaṃ tatastyaktumapi saṃpreṣitāḥ surāḥ / svasvāṃśaiḥ śivayoḥ sevāmādipitrorakurvata // bndp_3,15.53 // etadākhyānamāyuṣyaṃ sarvamaṅgalakāraṇam / āvirbhāvaṃ mahādevyāstasyā rājyābhiṣecanam // bndp_3,15.54 // yaḥ prātarutthito vidvānbhaktiśraddhāsamanvitaḥ / japeddhanasamṛddhaḥ syātsudhāsaṃmitavāgbhavet // bndp_3,15.55 // nāśubhaṃ vidyate tasya paratreha ca dhīmataḥ / yaśaḥ prāpnoti vipulaṃ samānottamatāmapi // bndp_3,15.56 // acalā śrīrbhavetasya śreyaścaiva padepade / kadācinna bhayaṃ tasya tejasvī vīryavānbhavet // bndp_3,15.57 // tāpatrayavihīnaśca puruṣārthaiśca pūryate / trisaṃdhyaṃ yo japennityaṃ dhyātvā siṃhāsaneśvarīm // bndp_3,15.58 // ṣaṇmāsānmahatīṃ lakṣmīṃ prāpnuyājjāpakottamaḥ // bndp_3,15.59 // iti śrībrahmāṇḍamahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne vaivāhikotsavo nāma pañcadaśo 'dhyāyaḥ atha sā jagatāṃ mātā lalitā parameśvarī / trailokyakaṇṭakaṃ bhaṇḍaṃ daityaṃ jetuṃ viniryayau // bndp_3,16.1 // cakāra mardalākārānaṃbhorāśīṃstu sapta te / prabhūtamarddaladhvānaiḥ pūrayāmāsuraṃbaram // bndp_3,16.2 // mṛdaṅgamurajāścaiva paṭaho 'tukulīṅgaṇāḥ / selukājhallarīrāṅghāhuhukāhuṇḍukāghaṭāḥ // bndp_3,16.3 // ānakāḥ paṇavāścaiva gomukhāścārdhacandrikāḥ / yavamadhyā muṣṭimadhyā marddalāḍiṇḍimā api // bndp_3,16.4 // jharjharāśca barītāśca iṅgyāliṅgyaprabhedajāḥ / uddhakāścaituhuṇḍāśca niḥsāṇā barbarāḥ pare // bndp_3,16.5 // huṅkārā kākatuṇḍāśca vādyabhedāstathāpare / dadhvanuḥ śaktisenābhirāhatāḥ samarodyame // bndp_3,16.6 // lalitāparameśānyā aṅkuśāstrānsamudgatā / saṃpatkarī nāma devī cacāla saha śaktibhiḥ // bndp_3,16.7 // anekakoṭimātaṅgaturaṅgarathapaṅktibhiḥ / sevitā taruṇādityapāṭalā saṃpadīśvarī // bndp_3,16.8 // mattamuddaṇḍasaṃgrāmarasikaṃ śailasannibham / raṇakolāhalaṃ nāma sāruroha mataṅgajam // bndp_3,16.9 // tāmanvagā yayau senā mahatī dhorarāviṇī / lolābhiḥ ketumālābhirullikhantī dhanādhanāt // bndp_3,16.10 // tasyāśca saṃpannāthāyāḥ pīnastanasusaṃkaṭaḥ / kaṇṭako ghanasaṃnāho ruruce vakṣasisthitaḥ // bndp_3,16.11 // kaṃpamānā khaḍgalatā vyarucattatkare dhṛtā / kuṭilā kālanāthasya bhṛkuṭīva bhayaṅkarā // bndp_3,16.12 // utpātavātasaṃpātāccalitā iva parvatāḥ / tāmanvagā yayuḥ koṭisaṃkhyākāḥ kuñjarottamāḥ // bndp_3,16.13 // atha śrīlalitādevyā śrīpāśāyudhasaṃbhavā / atitvaritavikrāntiraśvārūḍhācalatpuraḥ // bndp_3,16.14 // tayā saha hayaprāyaṃ sainyaṃ heṣātaraṅgitam / vyacaratkhurakuddālavidāritamahītalam // bndp_3,16.15 // vanāyujāśca kāṃbojāḥ pāradāḥ siṃdhudeśajāḥ / ṭaṅkaṇāḥ parvatīyāśca pārasīkāstathā pare // bndp_3,16.16 // ajāneyā ghaṭṭadharā daradāḥ kāla vandijāḥ / vālmīkayāvanodbhūtā gāndharvāścātha ye hayāḥ // bndp_3,16.17 // prāgdeśajātāḥ kairātā prāntadeśodbhavāstathā / vinītāḥ sādhuvoḍhāro veginaḥ sthiracetasaḥ // bndp_3,16.18 // svāmicittaviśeṣajñā mahāyuddhasahiṣṇavaḥ / lakṣaṇairbahubhiryuktā jitakrodhā jitaśramāḥ // bndp_3,16.19 // pañcadhārāsu śakṣaḍhyā vinītāśca plavānvitāḥ // bndp_3,16.20 // phalaśuktiśriyā yuktāḥ śvetaśuktisamanvitāḥ / devapadmaṃ devamaṇiṃ devasvastikameva ca // bndp_3,16.21 // atha svastikaśuktiśca gaḍuraṃ puṣpagaṇḍikām / etāni śubhalakṣmāṇi jyarājyapradāni ca / vahanto vātajavanā vājinastāṃ samanvayuḥ // bndp_3,16.22 // aparājitanāmānamatitejasvinaṃ calam / atyantottuṅgavarṣmāṇaṃ kavikāvilasanmukham // bndp_3,16.23 // pārśvadvaye 'pi patitasphuratkesaramaṇḍalam / sthūlavāladhivikṣepakṣipyamāṇapayodharam // bndp_3,16.24 // jaṅghākāṇḍasamunnaddhamaṇikiṅkiṇibhāsuram / vādayantamivoccaṇḍaiḥ khuraniṣṭhurakuṭṭanaiḥ // bndp_3,16.25 // bhūmaṇḍalamahāvādyaṃ vijayasya samṛddhaye / ghoṣamāṇaṃ prati muhuḥ saṃdarśitagatikramam // bndp_3,16.26 // ālolacāmaravyājādvahantaṃ pakṣatī iva / bhāṇḍairmanoharairyuktaṃ ghargharījālamaṇḍitam // bndp_3,16.27 // eṣāṃ ghoṣasya kapaṭāddhuṅkurvatīmi vāsurān / aśvārūḍhā mahādevī samārūḍhā hayaṃ yayau // bndp_3,16.28 // caturbhirvāhubhiḥ pāśamaṅkuśaṃ vetrameva ca / hayavalgāṃ ca dadhatī bahuvikramaśobhinī // bndp_3,16.29 // taruṇādityasaṅkāśā jvalatkāñcītaraṅgiṇī / sañcacāla hayārūḍhā nartayantīva vājinam // bndp_3,16.30 // atha śrīdaṇḍanāthāyā niryāṇapaṭahadhvaniḥ / uddaṇḍasindhunisvānaścakāra badhiraṃ jagat // bndp_3,16.31 // vajrabāṇaiḥ kaṭhoraiścabhindantyaḥ kakubho daśa / anyuddhatabhujāśmānaḥ śaktayaḥ kāściducchritāḥ // bndp_3,16.32 // kāścicchrīdaṇḍanāthāyāḥ senānāsīrasaṅgatāḥ / khaḍgaṃ phalakamādāya pupluvuścaṇḍasaktayaḥ // bndp_3,16.33 // atyantasainyasambādhaṃ vetrasaṃtāḍanaiḥ śataiḥ / nivārayantyo vetriṇyo vyucchalanti smaśaktayaḥ // bndp_3,16.34 // atha tuṅgadhvajaśreṇīrmahiṣāṅkā mṛgāṅkikām / sihāṅkāścaiva bibhrāṇāḥ śaktayo vyacalanpurā // bndp_3,16.35 // tataḥ śrīdaṇḍanāthāyāḥ śvetacchatraṃ sahasraśaḥ / sphuratkarāḥ pracalitāḥ śaktayaḥ kāścidādaduḥ // bndp_3,16.36 // iti śrībrahmāṇḍe mahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne sasenavijayayātrā nāma ṣoḍaśo 'dhyāyaḥ daṇḍanāthāviniryāṇe saṃkhyātītaiḥ sitaprabhaiḥ / chatrairgaganamāreje niḥsaṃkhyāśaśimaṇḍitam // bndp_3,17.1 // anyonyasaktairthavalacchatrairantarghanībhavat / timiraṃ nunude bhūyastatkāṇḍamaṇirociṣā // bndp_3,17.2 // vajraprabhādhagadhagacchāyāpūritadiṅmukhāḥ / tālavṛntāḥ śatavidhāḥ kroḍamukhyā bale 'calan // bndp_3,17.3 // caṇḍo daṇḍādayastīvrābhairavāḥ śulapāṇayaḥ / jvalatkeśāpiśaṅgābhāstaḍidbhāsuradiṅmukhāḥ // bndp_3,17.4 // dahatya iva daityaughāṃstīkṣṇairmārgaṇavahnibhiḥ / pracelurdaṇḍanāthāyāssenā nāsīradhāvitāḥ // bndp_3,17.5 // atha potrīmukhīdevīsamānākṛtibhūṣaṇāḥ / tatsamānāyudhakarāstatsamānasvavāhanāḥ // bndp_3,17.6 // tīkṣmadaṃṣṭa3viniṣṭhyūtavahridhūmāmitāṃbarāḥ / tamālaśyāmalākārāḥ kapilāḥ krūralocanāḥ // bndp_3,17.7 // sahasramahiṣārūḍhāḥ praceluḥ sūkarānanāḥ / atha śrīdaṇḍanāthā ca karicakrarathottamāt // bndp_3,17.8 // avaruhya mahāsiṃhamāruroha svavāhanam / vajraghoṣa iti khyātaṃ dhūtakesaramaṇḍalam // bndp_3,17.9 // vyaktāsyaṃ vikaṭākāraṃ viśaṅkaṭavilocanam / daṃṣṭrākaṭakaṭatkārabadhirīkṛtadiktaṭam // bndp_3,17.10 // ādikūrmakaṭhorāsthi kharparapratimairnakhaiḥ / vibantamiva bhūcakramāpātālaṃ nimajjibhiḥ // bndp_3,17.11 // yojanatrayamuttuṅgaṃ vagāduddhūtavāladhim / siṃhavāhanamāruhya vyacaladdaṇḍanāyikā // bndp_3,17.12 // tasyāmasurasaṃhāre pravṛttāyāṃ jvalatkrudhi / udvegaṃ bahulaṃ prāpa trailokyaṃ sacarācaram // bndp_3,17.13 // kimasau dhakṣyati ruṣā viśvamadyaiva potriṇī / kiṃ vā musalaghātena bhūmiṃ dvedhā kariṣyati // bndp_3,17.14 // atha vā halanirghātaiḥ kṣobhayiṣyati vāridhīn / iti trastahṛdaḥ sarve gagane nākināṃ gaṇāḥ // bndp_3,17.15 // dūrādrutaṃ vimānaiśca satrāsaṃ dadṛśurgatāḥ / vavandire ca tā devā baddhāñjalipuṭānvitāḥ / muhurdvādaśanāmāni kīrtayanto nabhastale // bndp_3,17.16 // agastya uvāca kāni dvādaśanāmāni tasyā devyā vada prabho / aśvānana mahāprājña yeṣu me kautukaṃ mahat // bndp_3,17.17 // hayagrīva uvāca śṛṇu dvādaśanāmāni tasyā devyā ghaṭodbhava / yadākarṇanamātreṇa prasannā sā bhaviṣyati / pañcamī daṇḍanāthā ca saṃketā samayeśvarī // bndp_3,17.18 // tathā samayasaṃketā vārāhī potriṇī tathā / vārtālī ca mahāsenāpyājñā cakreśvarī tathā // bndp_3,17.19 // arighnī ceti samproktaṃ nāmadvādaśakaṃ mune / nāmadvādaśakābhikhyavajrapañjaramadhyagaḥ / saṃkaṭe duḥkhamāpnoti na kadācana mānavaḥ // bndp_3,17.20 // etairnāmabhirabhrasthāḥ saṃketāṃ bahu tuṣṭuvuḥ / teṣāmanugrahārthāya pracacālaca sā punaḥ // bndp_3,17.21 // atha saṃketayoginyā mantranāthā padaspṛśaḥ / niryāṇasūcanakarī divi dadhvāna kāhalī // bndp_3,17.22 // śṛṅgāraprāyabhūṣāṇāṃ śārdūlaśyāmalatviṣām / vīṇāsaṃyatapāṇīnāṃ śaktīnāṃ niryayau balam // bndp_3,17.23 // kāścadgāyanti nṛtyanti mattakokilaniḥsvanāḥ / vīṇāveṇumṛdaṅgādyāḥ savilāsapadakramāḥ // bndp_3,17.24 // praceluḥ śaktayaḥ śyāmā harṣayantyo jagajjanān / mayūravāhanāḥ kāścitkaticiddhaṃsavāhanāḥ // bndp_3,17.25 // katicinnakulārūḍhāḥ katicitkokilāsanāḥ / sarvāśca śyāmalākārāḥ kāścitkarṇīrathasthitāḥ // bndp_3,17.26 // kādaṃbamadhumattāśca kāścidārūḍhasaindhavāḥ / mantranāthāṃ puraskṛtya saṃpraceluḥ puraḥ puraḥ // bndp_3,17.27 // athāruhya samuttuṅgadhvajacakraṃ mahāratham / bālārkavarṇakavacā madālolavilocanā // bndp_3,17.28 // īṣatprasvedakaṇikāmanoharamukhāṃbujā / prekṣayantī kaṭākṣaudhauḥ kiñcidbhrūvallitāṇḍavaiḥ // bndp_3,17.29 // samastamapi tatsainyaṃ śaktīnāmuddhatoddhatam / picchatrikoṇacchatreṇa birudena mahīyasā // bndp_3,17.30 // āsāṃ madhye na cānyāsāṃ śaktīnāmujjvalodayā / nirjagāma ghanaśyāmaśyāmalā mantranāyikā // bndp_3,17.31 // tāṃ tuṣṭuvuḥ ṣoḍaśabhirnāmabhirnākavāsinaḥ / tāni ṣoḍaśanāmāni śṛṇu kuṃbhasamudbhava // bndp_3,17.32 // saṃgītayoginī śyāmā śyāmalā mantranāyikā / mantriṇī saciveśī ca pradhāneśī śukapriyā // bndp_3,17.33 // vīṇāvatī vaiṇikī ca mudriṇī priyakapriyā / nipapriyā kadaṃbeśī kadaṃbavanavāsinī // bndp_3,17.34 // sadāmadā ca nāmāni ṣoḍaśaitāni kuṃbhaja / etairyaḥ saciveśānīṃ sakṛtstauti śarīravān / tasya trailokyamakhilaṃ haste tiṣṭhatyasaṃśayam // bndp_3,17.35 // mantrināthā yatrayatra kaṭākṣaṃ vikiratyasau / tatratatra gatāśaṅkaṃ śatrusainyaṃ patatyalam // bndp_3,17.36 // lalitāparameśānyā rājyacarcā tu yāvatī / śaktīnāmapi carcā yā sā sarvatra jayapradā // bndp_3,17.37 // atha saṃgītayoginyāḥ karasthācchukapotakāt / nirjagāma dhanurvedo vahansajjaṃśarāsanam // bndp_3,17.38 // caturbāhuyuto vīrastriśirāstrivilocanaḥ / namaskṛtya pradhāneśīmidamāha sa bhaktimān // bndp_3,17.39 // devi bhaṇḍāsuredrasya yuddhāya tvaṃ pravarttase / atastava mayā sāhyaṃ kartavyaṃ mantrināyike // bndp_3,17.40 // catrajīvamimaṃ nāma kodaṇḍaṃ sumahattaram / gṛhāṇa jagatāmaṃba dānavānāṃ nibarhaṇam // bndp_3,17.41 // imau cākṣayabāṇāḍhyau tūṇīrau svarṇacitritau / gṛhāṇa daityanāśāya mamānugrahahetave // bndp_3,17.42 // iti praṇamya śirasā dhanurvedena bhaktitaḥ / arpitāṃścāpatūṇīrāñjagrāha priyakapriyā // bndp_3,17.43 // citrajīvaṃ mahācāpamādāya ca śūkapriyā / visphāraṃ janayāmāsa maurvīmudvādya bhūriśaḥ // bndp_3,17.44 // saṃgītayoginī cāpadhvaninā pūritaṃ jagat / nākālayānāṃ ca manona yanānandasaṃpadā // bndp_3,17.45 // yantriṇī ceti dve tasyāḥ paricārike / śukaṃ vīṇāṃ ca sahasā vahantyau pariceratuḥ // bndp_3,17.46 // ālolavalayakvāṇavardhiṣṇuguṇanisvanam / dhārayantī ghanaśyāmā cakārātimanoharam // bndp_3,17.47 // citrajīvaśarāsena bhūṣitā gītayoginī / kadaṃbinīva ruruce kadambacchatrakārmukā // bndp_3,17.48 // kālīkaṭākṣavattīkṣṇo nṛtyadbhujagabhīṣaṇaḥ / ullasandakṣiṇe pāṇau vilalāsa śilīmukhaḥ // bndp_3,17.49 // geyacakrarathārūḍhāṃ tāṃ paścācca siṣevire / tadvacchyāmalaśobhāḍhyā devyo bāṇadhanurdharāḥ // bndp_3,17.50 // sahasrākṣauhiṇīsaṃkhyāstīvravegā madālasāḥ / āpūrayantyaḥ kakubhaṃ kalaiḥ kilikilāravaiḥ // bndp_3,17.51 // iti śrībrahmāṇḍamahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne daṇḍanāthāśyāmalāsenāyātrā nāma saptadaśo 'dhyāyaḥ atha rājanāyikā śritājvalitāṅkuśā phaṇisamānapāśabhṛt / kalanikvaṇadvalayamaikṣvaṃ dhanurdadhatī pradīptakusumeṣupañcakā // bndp_3,18.1 // udayatsahatsramahasā sahasrato 'pyatipāṭalaṃ nijavapuḥ prabhājharam / kiratī diśāsu vadanasya kāntibhiḥ sṛjatīva candramayamabhramaṇḍalam // bndp_3,18.2 // daśayojanāyatimātā jagattrayīmabhivṛṇvatā viśadamauktikātmanā / dhavalātapatravalayena bhāsurā śaśimaṇḍalasya sakhitāmupeyuṣā // bndp_3,18.3 // abhivījitā ca maṇikāntaśobhinā vijayādimukhyaparicārikāgaṇaiḥ / navacandrikālaharikāntikandalīcatureṇa cāmaracatuṣṭayena ca // bndp_3,18.4 // śaktyaikarājyapadavīmabhisūcayantī sāmrājyacihnaśatamaṇḍitasainyadeśā / saṃgītavādyaracanābhirathāmarīṇāṃ saṃstūyamānavibhavā viśadaprakāśā // bndp_3,18.5 // vācāmagocaramagocarameva buddherīdṛktayā na kalanīyamananyatulyam // bndp_3,18.6 // trailokyagarbhaparipūritaśakticakrasāmrājyasaṃpadabhimānamabhispṛśantī / ābaddhabhaktivipulāñjaliśekharāṇāmārādahaṃprathamikā kṛtasevanānām // bndp_3,18.7 // brahmeśaviṣṇuvṛṣamukhyasurottamānāṃ vaktrāṇivarṣitanutīni kaṭākṣayantī / uddīptapuṣpaśarapañcakataḥ samutthaijyotirmayaṃ tribhuvanaṃ sahasā dadhānā // bndp_3,18.8 // vidyutsamadyutibhirapsarasāṃ samūhairvikṣipyamāṇajayamaṅgalalājavarṣā / kāmeśvarīprabhṛtibhiḥ kamanīyabhābhiḥ saṃgrāmaveṣaracanāsumanoharābhiḥ // bndp_3,18.9 // dīptāyudhadyutitiraskṛta bhāskarābhirnityābhiraṅghrisavidhe samupākyamānā / śrīcakranāmatilakaṃ daśayojanātituṅgadhvajollikhitameghakadaṃbamuccaiḥ // bndp_3,18.10 // tīvrābhirāvaṇasuśaktiparaṃparabhiryuktaṃ rathaṃ samarakarmaṇi cālayantī / prodyatpiśaṅgarucibhāgamalāṃśukena vītāmanohararucissamare vyabhāsīt // bndp_3,18.11 // pañcādhikairviśatināmaratnaiḥ prapañcapāpapraśamātidakṣaiḥ / saṃstūyamānā lalitā marudbhiḥ saṃgrāmamuddiśya samuccacāla // bndp_3,18.12 // agastya uvāca vījivaktra mahābuddhe pañcaviṃśatināmabhiḥ / lalitāparameśānyā dehi karṇarasāyanam // bndp_3,18.13 // hayagrīva uvāca siṃhāsanā śrīlalitā mahārājñī parāṅkuśā / cāpinī tripurā caiva mahātripurasundarī // bndp_3,18.14 // sundarī cakranāthā ca sāmrājī cakriṇī tathā / cakreśvarī mahādevī kāmeśī parameśvarī // bndp_3,18.15 // kāmarājapriyā kāmakoṭigā cakravartinī / mahāvidyā śivānaṅgavallabhā sarvapāṭalā // bndp_3,18.16 // kulanāthāmnāyanāthā sarvāmnāyanivāsinī / śṛṅgāranāyikā ceti pañcaviṃśatināmabhiḥ // bndp_3,18.17 // stuvanti ye mahābhāgāṃ lalitāṃ parameśvarīm / te prāpnuvanti saubhāgyamaṣṭau siddhīrmahadyaśaḥ // bndp_3,18.18 // itthaṃ pracaṇḍasaṃraṃbhaṃ cālayantī mahadbalam / bhaṇḍāsuraṃ prati kruddhā cacāla lalitāṃbikā // bndp_3,18.19 // iti śrībrahmāṇḍamahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne lalitāparameśvarīsenājaya yātrā nāmāṣṭādaśo 'dhyāyaḥ agastya uvāca cakrarājarathendrasya yāḥparvaṇi samāśritāḥ / devatā prakaṭābhikhyāstāsāmākhyāṃ nivedaya // bndp_3,19.1 // saṃkhyāśca tāsāmakhilā varṇabhedāṃśca śobhanān / āyudhāni ca divyāni kathayasva hayānana // bndp_3,19.2 // hayagrīva uvāca navamaṃ parva dīptasya rathasya samupasthitāḥ / taśa proktā siddhidevyastāsāṃ nāmāni macchṛṇu // bndp_3,19.3 // aṇimā mahimācaiva laghimā garimā tathā / īśitā vaśitā caiva prāptiḥ siddhiśca saptamī // bndp_3,19.4 // prākāmyamuktisiddhiśca sarvakāmābhidhāparā / etādevyaścaturbāhvyo japākusumasaṃnibhāḥ // bndp_3,19.5 // cintāmaṇikapālaṃ ca triśūlaṃ siddhikajjalam / dadhānā dayayā pūrṇā yogibhiśca niṣevitāḥ // bndp_3,19.6 // tatra pūrvārddhabhāge ca brahmādyā aṣṭa śaktayaḥ / brāhmī māheśvarī caiva kaumārī vaiṣmavī tathā / vārāhī caiva māṃhendrī cāmuṇḍā caiva saptamī // bndp_3,19.7 // mahālakṣmīraṣṭamī ca dvibhujāḥ śoṇavigrahāḥ / kapālamutpalaṃ caiva bibhrāṇā raktavāsasaḥ // bndp_3,19.8 // atha vānya prakāreṇa keciddhyānaṃ pacakṣate / brahmādisadṛśākārā brahmādisadṛśāyudhāḥ // bndp_3,19.9 // brahmādīnāṃ paraṃ cihnaṃ dhārayantyaḥ prakīrtitāḥ / tāsāmūrdhvasthānagatāṃ mudrā devyo mahattarāḥ // bndp_3,19.10 // mudrāviracanāyuktairhastaiḥ kamalakāntibhiḥ / dāḍimīpuṣpasaṅkāśāḥ pītāṃbaramanoharāḥ // bndp_3,19.11 // caturbhujā bhujadvandvadhṛtacarmakṛpāṇakāḥ / madaraktavilolākṣyastāsāṃ nāmāni macchṛṇu // bndp_3,19.12 // sarvasaṃkṣobhiṇī caiva sarvavidrāviṇī tathā / sarvākarṣaṇakṛnmudrā tathā sarvavaśaṅkarī // bndp_3,19.13 // sarvonmādanamudrā ca yaṣṭiḥ sarvamahāṅkuśā / sarvakhecarikā mudrā sarvabījā tathāparā // bndp_3,19.14 // sarvayoniśca navamī tathā sarvatriśaṇḍikā / siddhibrāhayādimudrāstā etāḥ prakaṭaśaktayaḥ // bndp_3,19.15 // bhaṇḍāsurasya saṃhāraṃ kartuṃ raktarathe sthitāḥ / yā guptākhyāḥ pūrvamuktāstāsāṃ nāmāni macchṛṇu // bndp_3,19.16 // kāmākarṣaṇikā caiva buddhyākarṣaṇikā kalā / ahaṅkārākarṣiṇī ca śabdākarṣaṇikā kalā // bndp_3,19.17 // sparśākarṣaṇikā nityā rūpākarṣaṇikā kalā / rasākarṣaṇikā nityā gandhākarṣaṇikā kalā // bndp_3,19.18 // cittākarṣaṇikā nityā dhairyākarṣaṇikā kalā / smṛtyā karṣaṇikā nityā nāmākarṇaṇikā kalā // bndp_3,19.19 // bījākarṣaṇikā nityā cātmakarṣaṇikā kalā / amṛtākarṣaṇī nityā śarīrākarṣiṇī kalā // bndp_3,19.20 // etāḥ ṣoḍaśa śītāṃśukalārūpāśca śaktayaḥ / aṣṭamaṃ parva samprāptā guptā nāmnā prakīrtitāḥ // bndp_3,19.21 // vidrumadrumasaṅkāśā mandasmita manoharāḥ / caturbhujāstrinetrāśca candrārkamukujojjvalāḥ // bndp_3,19.22 // cāpabāṇau carmakhaḍgau dadhānā divyakāntayaḥ / bhaṇḍāsuravadhārthāya pravṛttāḥ kumbhasambhava // bndp_3,19.23 // sāyantanajvaladdīpaprakhyacakrarathasya tu / saptame parvaṇi kṛtāvāsā guptatarābhidhāḥ // bndp_3,19.24 // anaṅgamadanānaṅgamadanāturayā saha / anaṅgalekhā cānaṅgavegānaṅgāṅkuśāpi ca // bndp_3,19.25 // anaṅgamāligyaparā etā devyo japātviṣaḥ / ikṣucāpaṃ puṣpaśarānpuṣpakandukamutpalam // bndp_3,19.26 // bibhratyo 'dabhravikrāntiśālinyo lalitājñayā / bhaṇḍāsuramabhikruddhāḥ prajvalantya iva sthitāḥ // bndp_3,19.27 // atha cakrarathendrasya ṣaṣṭhaṃ parva samāśritāḥ / sarvasaṃkṣobhiṇīmukhyāḥ sampradāyākhyayā yutāḥ // bndp_3,19.28 // veṇīkṛtakacastomāḥ siṃdūratilakojjvalāḥ / atitīvrasvabhāvāśca kālānalasamatviṣaḥ // bndp_3,19.29 // vahnibāṇaṃ vahnicāpaṃ vahnirūpamasiṃ tathā / vahnicakrākhyāphalakaṃ dadhānā dīptavigrahāḥ // bndp_3,19.30 // asurendraṃ prati kruddhāḥ kāmabhasmasamudbhavāḥ / ājñāśaktaya evaitā lalitāyā mahaujasaḥ // bndp_3,19.31 // sarvasaṃkṣobhiṇī caiva sarvavidrāviṇī tathā / sarvākarṣaṇikā śaktiḥ sarvāhlādinikā tathā // bndp_3,19.32 // sarvasaṃmohinīśaktiḥ sarvastambhanaśaktikā / sarvajṛṃbhaṇaśaktiśca sarvonmādanaśaktikā // bndp_3,19.33 // sarvārthasādhikā śaktiḥ sarvasampattipūraṇī / sarvamantramayī śaktiḥ sarvadvandvakṣayaṅkarī // bndp_3,19.34 // evaṃ tu sampradāyānāṃ nāmāni kathitāni vai / atha pañcamaparvasthāḥ kulottīrṇā iti smṛtāḥ // bndp_3,19.35 // tāśca saptaṭikasaṅkāśāḥ paraśuṃ pāśameva ca / gadāṃ ghaṇṭāṃ maṇiṃ caiva dadhānā dīptavigrahāḥ // bndp_3,19.36 // devadviṣamati kruddhā bhrukuṭīkuṭilānanāḥ / etāsāmapi nāmāni samākarmaya kumbhaja // bndp_3,19.37 // sarvasiddhipradā devī sarvasampatpradā tathā / sarvapriyaṅkarī devī sarvamaṅgalakāriṇī // bndp_3,19.38 // sarvakāmapradā devī sarvaduḥkhavimocinī // bndp_3,19.39 // sarvamṛtyupraśaminī sarvavighnanivāriṇī / sarvāṅgasundarī devī sarvasaubhāgyadāyinī // bndp_3,19.40 // daśaintāḥ kathitā devyo dayayā pūritāśayāḥ / cakre turīyaparvasthā muktāhārasamatviṣaḥ // bndp_3,19.41 // nigarbhayoginīnāmnā prathitā daśa kīrtitāḥ / sarvajñā sarvaśaktiśca sarvaiśvaryapradā tathā // bndp_3,19.42 // sarvajñānamayī devī sarvavyādhivināśinī / sarvādhārasvarūpā ca sarvapāpaharā tathā // bndp_3,19.43 // sarvānandamayī devī sarvarakṣāsvarūpiṇī / daśamī devatājñeyā sarveṣsitaphalapradā // bndp_3,19.44 // etāścaturbhujā jñeyā vajraṃ śaktiṃ ca tomaram / cakraṃ caivābhibibhrāṇā bhaṇḍāsuravadhodyatāḥ // bndp_3,19.45 // atha cakrarathendrasya tṛtīyaṃ parvasaṃśritāḥ / rahasyayoginīnāmnā prakhyātā vāgadhīśvarāḥ // bndp_3,19.46 // raktāśokaprasūnābhābāṇakārmukapāṇayaḥ / kavacacchannasarvāṅgayo vīṇāpustakaśobhitāḥ // bndp_3,19.47 // vaśinī caiva kāmeśī bhoginī vimalā tathā / aruṇāca javinyākhyā sarveśī kaulinī tathā // bndp_3,19.48 // aṣṭāvetāḥ smṛtā devyo daityasaṃhārahetavaḥ / atha cakrarathendrasya dvitīyaṃ parvasaṃśritāḥ // bndp_3,19.49 // cāpabāṇau pānapātraṃ māturuṅgaṃ kṛpāṇikām / tisrastripīṭhanilayā aṣṭabāhusamanvitāḥ // bndp_3,19.50 // palakaṃ nāgapāśaṃ ca ghaṇṭāṃ caiva mahādhvanim / vibhrāṇā madirāmattā atiguptarahasyakāḥ // bndp_3,19.51 // kāmeśī caiva vajreśī bhagamālinyathāparā / tisra etāḥ smṛtā devyo bhaṇḍe kopasamanvitāḥ // bndp_3,19.52 // lalitāsamamāhātmyā lalitāsamatejasaḥ / etāstu nityaṃ śrīdevyā antaraṅgāḥ prakīrtitāḥ // bndp_3,19.53 // athānandamahāpīṭhe rathamadhyamaparvaṇi / parito racitāvāsāḥ proktāḥ pañcadaśākṣarāḥ // bndp_3,19.54 // tithinityāḥ kālarūpā viśvaṃ vyāpyaiva saṃsthitāḥ / bhaṇḍāsurādidaityeṣu prakṣubdhabhrukuṭītaṭāḥ // bndp_3,19.55 // devīsamanijākārā devīsamanijāyudhāḥ / jagatāmupakārāya vartamānā yugeyuge // bndp_3,19.56 // tāsāṃ nāmāni mattastvamavadhārayakumbhaja / kāmeśī bhagamālā ca nityaklinnā tathaiva ca // bndp_3,19.57 // bheruṇḍā vahnivāsinyo mahāvajreśvarī tathā / datī ca tvaritā devī navamī kulasundarī // bndp_3,19.58 // nityā nīlapatākā ca vijayā sarvamaṅgalā / jvālāmālinikācitre daśa pañca ca kīrtitāḥ // bndp_3,19.59 // etābhiḥ sahitā devī sadā sevaikabuddhibhiḥ / duṣṭaṃ bhaṇḍāsuraṃ jetuṃ niryayau parameśvarī // bndp_3,19.60 // mantrināthā mahācakre gītiṃ cakre rathottame / saptaparvāṇi coktāni tatra devyāśca tāḥ śṛṇu // bndp_3,19.61 // geyacakrarathe parvamadhyapīḍhaniketanā / saṃgītayoginī proktā śrīdevyā ativallabhā // bndp_3,19.62 // tadeva prathamaṃ parva mantriṇyāstu nivāsabhūḥ / atha dvitīyaparvasthā geyacakre rathottame // bndp_3,19.63 // ratiḥ prītirmanojā ca vīṇākārmukapāṇayaḥ / tamālaśyāmalākārā dānavonmūlanakṣamāḥ // bndp_3,19.64 // tṛtīyaparvasaṃrūḍhā manobhūbāṇadevatā / drāviṇī śoṣiṇī caiva bandhinī mohinī tathā // bndp_3,19.65 // unmādinīti pañcaitā dīptakārmukapāṇayaḥ / tatra parvaṇyadhastāttu vartamānā mahaujasaḥ // bndp_3,19.66 // kāmarājaśca kandarpauṃ manmatho makaradhvajaḥ / manobhavaḥ pañcamaḥ syādete trailokyamohanāḥ // bndp_3,19.67 // kastūrītilakollāsibhālāmuktāvirājitāḥ / kavacacchannasarvāṅgāḥ palāśaprasavatviṣaḥ // bndp_3,19.68 // pañcakāmā ime proktā bhaṇḍāsuravadhārthinaḥ / jeyacakrarathendrasya caturthaṃ parva saṃśritāḥ // bndp_3,19.69 // brahmīmukhyāstu pūrvoktāścaṇḍikā tvaṣṭamī parā / tatra parvaṇyadhastācca lakṣmīścaiva sarasvatī // bndp_3,19.70 // ratiḥ prītiḥ kīrtiśāntī puṣṭistuṣṭiśca śaktayaḥ / etāścakrodharaktākṣyo daityaṃ hantuṃ mahābalam // bndp_3,19.71 // kuntacakradharāḥ proktāḥ kumāryaḥ kuṃbhasaṃbhava / pañcamaṃ parva saṃprāptā vāmādyāḥ ṣoḍaśāparāḥ // bndp_3,19.72 // gītiṃ cakrū rathendrasya tāsāṃ nāmāni macchṛṇu / vāmā jyeṣṭā ca raudrī ca śāntiḥ śraddhā sarasvatī // bndp_3,19.73 // śrībhūśāktiśca lakṣmīśca sṛṣṭiścaiva tu mohinī / tathā pramāthinī cāśvasinī vīcistathaiva ca // bndp_3,19.74 // vidyunmālinyatha surānandātho nāgabuddhikā / etāstu kuravindābhā jagatkṣobhaṇalaṃpaṭāḥ // bndp_3,19.75 // mahāsarasamannāhamādadhānāḥ padepade / vajrakaṅkaṭasaṃchannā aṭṭahāsojjvalāḥ pare / vajradaṇḍau śataghnīṃ ca saṃbibhrāṇā bhuśuṇḍikāḥ // bndp_3,19.76 // atha gītirathendrasya ṣaṣṭhaṃ parva samāśritāḥ / asitāṅgaprabhṛtayo bhairavāḥ śastrabhīṣaṇāḥ // bndp_3,19.77 // triśikhaṃ pānapātraṃ ca bibhrāṇā nīlavarcasaḥ / asitāṅgo ruruścaṇḍaḥ krodha unmattabhairavaḥ // bndp_3,19.78 // kapālī bhīṣaṇaścaiva saṃhāraścāṣṭa bhairavāḥ / atha gītirathendrasya saptamaṃ parva saṃśritāḥ // bndp_3,19.79 // mātaṅgī siddhalakṣmīśca mahāmātaṅgikāpi ca / mahatī siddhalakṣmīśca śoṇā bāṇadhanurdharāḥ // bndp_3,19.80 // tasyaiva parvaṇo 'dhastādgaṇapaḥ kṣetrapastathā / durgāṃbā baṭukaśceṃva sarve te śastrapāṇayaḥ // bndp_3,19.81 // tatraiva parvaṇo 'dhastāllakṣmīścaiva sarasvatī / śaṅkhaḥ padmo nidhiścaiva te sarve śastrapāṇayaḥ // bndp_3,19.82 // lokadviṣaṃ prati kruddhā bhaṇḍaṃ caṇḍaparākramam / śakrādayaśca viṣmvantā daśa dikcakranāyakāḥ // bndp_3,19.83 // śaktirūpāstatra parvaṇyadhastātkṛtasaṃśrayāḥ / vajre śaktiṃ kāladaṇḍamakiṃ pāśaṃ dhvajaṃ tathā // bndp_3,19.84 // gadāṃ triśūlaṃ darbhāstraṃ vajraṃ ca dadhatastvamī / sevante mantrināthāṃ tāṃ nityaṃ bhaktisamanvitāḥ // bndp_3,19.85 // bhaṇḍāsurāndurdurūḍhānnihantuṃ viśvakaṇṭakān / mantrināthāśrayadvārā lalitājñāpanotsukāḥ // bndp_3,19.86 // gīticakrarathopānte dikpālāḥ saṃśrayaṃ daduḥ / sarveṣāṃ caiva devānāṃ mantriṇī dvārataḥ kṛtā // bndp_3,19.87 // vijñāpanā mahādevyāḥ kāryasiddhiṃ prayacchati / rākṣī vijñāpanā ceti pradhānadvārataḥ kṛtā // bndp_3,19.88 // yathā khalu phalaprāptiḥ sevakānāṃ hi jāyate / anyathā kathameteṣāṃ sāmarthyaṃ jvalitaujasaḥ // bndp_3,19.89 // apadhṛṣyaprabhāvāyāḥ śrīdevyā upasarpaṇe / sā hi saṃgītavidyeti śrīdevyā ativallabhā // bndp_3,19.90 // nātilaṅghati ca kvāpi taduktaṃ kāryasiddhiṣu / śrīdevyāḥśaktisāmrājye sarvakarmāṇi mantriṇī // bndp_3,19.91 // akarttumanyathā kartuṃ kartuṃ caiva pragalbhate / tasmātsarve 'pi dikpālāḥ śrīdevyā jayakāṅkṣiṇaḥ / tasyāḥ pradhānabhūtāyāḥ sevāmeva vitanvate // bndp_3,19.92 // iti śrīlalitādevyāścakrarājarathottame / parvasthitānāṃ devīnāṃ nāmāni kathitānyalam // bndp_3,19.93 // bhaṇḍāsurasya saṃhāre tasyā divyāyudhānyapi / proktāni geyacakrasya parvadevyāśca kīrtitāḥ // bndp_3,19.94 // imāni sarvadevīnāṃ nāmānyākarṇayanti ye / sarvapāpavinirmuktāste syurvijayino narāḥ // bndp_3,19.95 // iti śrībrahmāṇḍamahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopakhyāne śrīcakrarājarathajñeyacakrarathaparvasthadevatānāmaprakāśanaṃ nāmaikonaviṃśo 'dhyāyaḥ hayagrīva uvāca kiricakrarathendrasya pañcaparvasamāśritāḥ / devatāśca śṛṇu prājña nāma yacchṛṇvatāṃ jayaḥ // bndp_3,20.1 // prathamaṃ parvabindvākhyaṃ saṃprāptā daṇḍanāyikā / sā tatra jagaduddaṇḍakaṇṭakavrātaghasmarī // bndp_3,20.2 // nānāvidhābhirjvālābhirnartayantī jayaśriyam // bndp_3,20.3 // uddaṇḍapotranirghātanirbhinnoddhatadānavāḥ / daṃṣṭrābālamṛgāṅkāṃśuvibhāvanavibhāvarī // bndp_3,20.4 // prāvṛṣeṇyapayovāhavyūhanīlavapurllatā / kiricakrarathendrasya sālaṅkārāyate sadā / potriṇī putritāśeṣaviśvāvartakadaṃbikā // bndp_3,20.5 // tasyaiva rathanābhasya dvitīyaṃ parva saṃśritāḥ / jṛṃbhinī mohinī caiva staṃbhinī tisra eva hi / utphulladāḍimīprakhyaṃ sarvadānavamardanāḥ // bndp_3,20.6 // musalaṃ ca halaṃ hālāpātraṃ maṇigaṇarpitam / jvalanmāṇikyavalayairbi bhrāṇāḥ pāṇipallavaiḥ // bndp_3,20.7 // atitīkṣṇakarālākṣyo jvālābhirdaityasainikān / dahantya iva niḥśaṅkaṃ sevante sūkarānanām // bndp_3,20.8 // kiricakrarathendrasya tṛtīyaṃ parva saṃśritāḥ / andhinyādyāḥ pañca devyo devīyantrakṛtāspadāḥ // bndp_3,20.9 // kaṭhoreṇāṭṭahāsena bhindantyo bhuvanatrayam / jvālā iva tu kalpagneraṅganāveṣamāśritāḥ // bndp_3,20.10 // bhaṇḍāsurasya sarveṣāṃ sainyānāṃ rudhiraplutim / lilikṣamāṇā jihvābhirlelihānābhirujjvalāḥ // bndp_3,20.11 // sevanteṃ satataṃ daṇḍanāthāmuddaṇḍavikramām / kiricakrarathendrasya caturthaṃ parva saṃśritāḥ // bndp_3,20.12 // brahmādyāḥ pañcamīvarjyā aṣṭamīravarjitā api / ṣaḍeva devyaḥ ṣaṭcakrajvalajjvālākalevarāḥ // bndp_3,20.13 // mahatā vikramaugheṇa vibantya iva dānavān / ājñayā daṇḍanāthāyāstaṃ pradeśamupāsate // bndp_3,20.14 // tasyaiva parvaṇo 'dhastāttvaritāḥ sthānamāśritāḥ / yakṣiṇī śaṅkhinī caiva lākinī hākinī tathā // bndp_3,20.15 // śākinī ḍākinī caiva tāsāmaikyasvarūpiṇī / hākinī saptamītyetāścaṇḍadordaṇḍavikramāḥ // bndp_3,20.16 // pibantya iva bhūtāni pibantya iva medinīm / tvacaṃ raktaṃ tathā māṃsaṃ medo 'sthi ca virodhinām // bndp_3,20.17 // majjānamatha śukraṃ ca pibantayo vikaṭānanāḥ / niṣṭhuraiḥ siṃhanādaiśca pūrayantyo diśo daśa // bndp_3,20.18 // dhātunāthā iti proktā aṇimādyaṣṭasiddhidāḥ / mohane māraṇe caiva staṃbhane tāḍane tathā // bndp_3,20.19 // bhakṣaṇe duṣṭadaityānāmāmūlaṃ ca nikṛntane / paṇḍitāḥ khaṇḍitāśeṣavipado bhaktiśāliṣu // bndp_3,20.20 // dhātunāthā itiproktāḥ sarvadhātuṣu saṃsthitāḥ / saptāpi vāridhīnūrmimālāsaṃcuṃbitāṃbarān // bndp_3,20.21 // kṣaṇardhenaiva niṣpātuṃ niṣpannabahusāhasāḥ / śakaṭā kāradantāśca bhayaṅkaravilocanāḥ // bndp_3,20.22 // svasvāminīdrohakṛtāṃ svakīyasamayadruhām / vaidikadrohaṇādeva drohiṇāṃ vīravairiṇām // bndp_3,20.23 // yajñadrohakṛtāṃ duṣṭadaityānāṃ bhakṣaṇe samāḥ / nityameva ca sevante potriṇīṃ daṇḍanāyikām // bndp_3,20.24 // tasyaiva parvaṇaḥ pārśve dvitīye divyamandire / krodhinī staṃbhinī khyāte vartete devate ubhe // bndp_3,20.25 // cāmare vījayantyau ca lolakaṅkaṇadorlate / devadviṣāṃ camūraktahālāpānamahoddhate // bndp_3,20.26 // sadā vighūrṇamānākṣyau sadā prahasitānane / atha tasya rathendrasya kiricakrāśritasya ca // bndp_3,20.27 // pārśvadvayakṛtāvāsamāyudhadvandvamuttamam / halaṃ ca musalaṃ caiva devatārūpamāsthitam // bndp_3,20.28 // svakīyamukuṭasthāne svakīyāyudhavigraham / ābibhrāṇaṃ jaga ṣighasmaraṃ vibudhaiḥ smṛtam // bndp_3,20.29 // etadāyudhayugmena lalitā daḍanāyikā / khaṇḍayiṣyati saṃgrāmaṃ viṣaṅgaṃ nāmadānaham // bndp_3,20.30 // tasyaiva parvaṇo daṇḍanāthāyā agrasīmani / varttamāno mahābhīmaḥ siṃho nādairdhvanannabhaḥ // bndp_3,20.31 // daṃṣṭrākaṭakaṭātkāra badhirīkṛtadiṅmukhaḥ / caṇḍoccaṇḍa iti khyātaścaturhastastrilocanaḥ // bndp_3,20.32 // śūlakhaḍgapretapāśāndadhāno dīptavigrahaḥ / sadā saṃsevate devīṃ paśyanneva hi potriṇīm // bndp_3,20.33 // kiricakrarathendrasya ṣaṣṭaṃ parva samāśritāḥ / vārttālyādyā aṣṭa devyo dikṣvaṣṭāsūpaviśrutāḥ // bndp_3,20.34 // aṣṭaparvataniṣpātaghoranirghātaniḥsvanāḥ / aṣṭanāgasphuradbhūṣā anaṣṭabalatejasaḥ // bndp_3,20.35 // prakṛṣṭadoṣprakāṇḍoṣmahutadānavakoṭayaḥ / sevante lalitāṃ devyo daṇḍanāthāmaharniśam // bndp_3,20.36 // tāsāmākhyāśca vikhyātāḥ samākarṇaya kuṃbhaja / vārtālī caiva vārāhīsā vārāhamukhī parā // bndp_3,20.37 // andhinī rodhinī caiva jṛṃbhiṇī caiva mohinī / staṃbhinīti ripukṣobhastaṃbhanoccāṭanakṣamāḥ // bndp_3,20.38 // tāsāṃ ca parvaṇo vāmabhāge satatasaṃsthitiḥ / daṇḍanāthopavāhyastu kāsaro dhūsarākṛtiḥ // bndp_3,20.39 // ardhakrośāyataḥ śṛṅgadvitaye krośavigrahaḥ / khaḍgavanniṣṭhurairlomajātaiḥ saṃvṛtavigrahaḥ // bndp_3,20.40 // kāladaṇḍavaduccaṇḍabālakāṇḍabhayaṅkaraḥ / nīlāñjanācalaprakhyo vikaṭonnataruṣṭabhūḥ // bndp_3,20.41 // mahānīlagiriśreṣṭhagariṣṭhaskandhamaṇḍalaḥ / prabhūtoṣmalaniśvāsaprasarākaṃpitāṃbudhiḥ // bndp_3,20.42 // ghargharadhvaninā kālamahiṣaṃ vihasanniva / varttate khuravikṣiptapuṣkalāvartavāridaḥ // bndp_3,20.43 // tasyaiva parvaṇo 'dhastāccitrasthānakṛtālayāḥ / indrādayo 'nekabhedā diśāmaṣṭakadevatāḥ // bndp_3,20.44 // lalitāyāṃ kāryasiddhiṃ vijñāpayitumāgatāḥ / indraścāpsarasaścaiva sa catuṣṣaṣṭikoṭayaḥ // bndp_3,20.45 // siddha agniśca sādhyāśca viśvedevāstathāpare / viśvakarmā mayaścaiva mātaraśca balonnatāḥ // bndp_3,20.46 // rudrāśca paricārāśca rudrāścaiva piśācakāḥ / krandañcirakṣasāṃ nāthā rākṣasā bahavastathā // bndp_3,20.47 // mitrāśca tatra gandharvāḥ sadā gānaviśāradāḥ / viśvāvasuprabhṛtayo vikhyātāstatpurogamāḥ // bndp_3,20.48 // tathā bhūtagaṇāścānye varuṇo vāsavaḥ pare / vidyādharāḥ kinnarāśca māruteśvara eva ca // bndp_3,20.49 // tathā citrarathaścaiva rathakāraka kārakāḥ / tuṃbururnārado yakṣaḥ somoyakṣeśvarastathā // bndp_3,20.50 // devaiśca bhagavāṃstatra govindaḥ kamalāpatiḥ / īśānaśca jagaccakrabhakṣakaḥ śūlabhīṣaṇaḥ // bndp_3,20.51 // brahmā caivāśvinīputro vaidyavidyāviśāradau / dhanvantariśca bhagavānathānye gaṇanāyakāḥ // bndp_3,20.52 // kaṭakāṇḍagaladdāna saṃtarpitamadhuvratāḥ / ananto vāsukistakṣaḥ karkeṭaḥ padma eva ca // bndp_3,20.53 // mahāpadmaḥ śaṅkhapālo gulikaḥ subalastathā / ete nāgeśvarāścaiva nāgakoṭibhirāvṛtāḥ // bndp_3,20.54 // evaṃprakārā bahavo devatāstatra jāgrati / pūrvādidiśamārabhya paritaḥ kṛtamandirāḥ // bndp_3,20.55 // tatraiva devatāścakre cakrākārā maruddiśaḥ / āśritya kila vartante tadadhiṣṭhātṛdevatāḥ // bndp_3,20.56 // jṛṃbhiṇī staṃbhinī caiva mohinī tisra eva ca / tasyaiva parvaṇaḥ prānte kiricakrasya bhāsvataḥ // bndp_3,20.57 // kapālaṃ ca gadāṃ bibhradūrdhvakeśo mahāvapuḥ / pātālatalajaṃbālabahulā kārakālimā // bndp_3,20.58 // aṭṭahāsamahāvajradīrṇabrahmāṇḍamaṇḍalaḥ / bhindanḍamarukadhvānai rodasīkandarodaram // bndp_3,20.59 // phūtkārītripurāyuktaṃ phaṇipāśaṃ kare vahan / kṣetrapālaḥ sadā bhāti sevamānaḥ kiṭīśvarīm // bndp_3,20.60 // tasyaiva ca samīpasthastasyā vāhanakesarī / yamā ruhya pravavṛte bhaṇṭāsurabadhaiṣiṇī // bndp_3,20.61 // prāguktameva deveśīvāhasiṃhasya lakṣaṇm / tasyaiva parvaṇo 'dhastāddaṇḍanāthāsamatviṣaḥ // bndp_3,20.62 // daṇḍinīsadṛśāśeṣabhūṣaṇāyudhamaṇḍitāḥ / śamyāḥ kroḍānanāścandrarekhottaṃsitakuntalāḥ // bndp_3,20.63 // halaṃ ca musalaṃ haste ghūrṇayantyo muhurmuhuḥ / lalitādrohiṇāṃ śyāmādrohiṇāṃ svāminīdruhām // bndp_3,20.64 // raktasrotobhirutkūlaiḥ pūrayantyaḥ kapālakam / nijabhaktadrohakṛtā mantramālāvibhūṣaṇāḥ // bndp_3,20.65 // svagoṣṭhīsamāyākṣepakāriṇāṃ muṇḍamaṇḍalaiḥ / akhaṇḍaraktavicchardairbibhratyo vakṣasi krajaḥ // bndp_3,20.66 // sahasraṃ devatāḥ proktāḥ sevamānāḥ kiṭīśvarīm // bndp_3,20.67 // tāsāṃ nāmāni sarvāsāṃ daṇḍinyāḥ kuṃbhasaṃbhava / sahasranāmādhyāye tu vakṣyante nādhunā punaḥ // bndp_3,20.68 // atha tāsāṃ devatānāṃ kolāsyānāṃ samīpataḥ / vāhanaṃ kṛṣṇasāraṅgo daṇḍinyāḥ samaye sthitaḥ // bndp_3,20.69 // krośārdhārddhāyataḥ śṛṅge tadardhārdhāyato mukhe / krośapramāṇāpādaśca sadā coddhṛtavāladhiḥ // bndp_3,20.70 // udare dhavalacchāyo huṅkāreṇa mahīyasā / hasanmārutavāhasya hariṇasya parākramam // bndp_3,20.71 // tasyaiva parvaṇo deśe varttate vāhanottamam / kiricakrarathendrasya sthitastatraiva parvaṇi // bndp_3,20.72 // varttate madirāsiṃdhurdevatārūpamāsthitā / māṇikyagirivacchoṇaṃ haste piśitapiṇḍakam // bndp_3,20.73 // dadhānā ghūrṇamā nākṣī hemāṃbhojasragāvṛtā / madaśaktyā samāśliṣṭā dhṛtaraktasarojayā // bndp_3,20.74 // yadāyadā bhaṇḍadaityaḥ saṃgrāme saṃpravartate / yuddhasveda manuprāptāḥ śaktayaḥ syuḥ pipāsitāḥ // bndp_3,20.75 // tadātadā surāsiṃdhurātmānaṃ bahudhā kṣipan / raṇe khedaṃ devatānāmañjasāpākariṣyati // bndp_3,20.76 // tadapyadbhutame varṣe bhaviṣyati na saṃśayaḥ / tadā śroṣyasi saṃgrāme kathyamānaṃ mayā mudā // bndp_3,20.77 // tasyaiva parvaṇo 'dhastādaṣṭadikṣvagha eva hi / uparyapi kṛtāvāsā hetukādyā daśa smṛtāḥ // bndp_3,20.78 // mahānto bhairavaśreṣṭhāḥ khyātā vipulavikramāḥ / uddīptāyuta tejobhirddivā dīpitabhānavaḥ // bndp_3,20.79 // kalpāntakāle daṇḍinyā ājñayā viśvaghasmarāḥ / atyudagraprakṛtayo radadaṣṭauṣṭhasaṃpuṭāḥ // bndp_3,20.80 // triśūlāgravinirbhinnamahāvāridamaṇḍalāḥ / hetukastripurāriśca tṛtīyaścāgnibhairavaḥ // bndp_3,20.81 // yamajihvaikapādau ca tathā kālakarālakau / bhīmarūpo hāṭakeśastathaivācalanāmavān // bndp_3,20.82 // ete daśaiva vikhyātā daśakoṭibhaṭānvitāḥ / tasyaiva kiricakrasya vartante parvasīmani // bndp_3,20.83 // evaṃ hi daṇḍanāthāyāḥ kiricakrasya devatāḥ / jṛṃbhiṇyādyacalendrāntāḥ proktāstrailokyapāvanāḥ // bndp_3,20.84 // tatratyairdevatāvṛndairbahavastatra saṃgare / dānavā mārayiṣyante pāsyante raktavṛṣṭayaḥ // bndp_3,20.85 // itthaṃ bahuvidhatrāṇaṃ parvasthairdevatāgaṇaiḥ / kiricakraṃ daṇḍanetryā ratharatnaṃ cacāla ha // bndp_3,20.86 // cakrarājaratho yatra tatra geyarathottamaḥ / yatra geyarathastatra kiricakrarathottamaḥ // bndp_3,20.87 // etadratha trayaṃ tatra trailokyamiva jaṅgamam / śaktisenāsahasrasyāntaścacāra tadā śubham // bndp_3,20.88 // merumandaravindhyānāṃ samavāya ivābhavat / mahāghoṣaḥ pravavṛte śaktīnāṃ sainyamaṇḍale / cacāla vasudhā sarvā taccakraravadāritā // bndp_3,20.89 // lalitā cakrarājākhyā rathanāthasya kīrtitāḥ / ṣaṭsārathaya uddaṇḍapāśagrahaṇakovidāḥ // bndp_3,20.90 // yatra geyarathastatra kiricakrarathottamam / iti devī prathamatastathā tripurabhairavī // bndp_3,20.91 // saṃhārabhairavaścānyo raktayoginivallabhaḥ / sārasaḥ pañcamaścaiva cāmuṇḍā ca tathā parā // bndp_3,20.92 // etāsu devatāstatra rathasārathayaḥ smṛtāḥ / geyaca krarathendrasya sārathistu hasaṃtikā // bndp_3,20.93 // kiricakrarathendrasya staṃbhinī sārathiḥ smṛtā / daśayojanamunnamro lalitārathapuṅgavaḥ // bndp_3,20.94 // saptayojanamucchrāyo gītasakrarathottamaḥ / ṣaḍyojanasamunnamro kiricakraratho mune // bndp_3,20.95 // mahāmuktātapatraṃ tu daśayojanavistṛtam / vartate laliteśānyā ratha eva na cānyataḥ // bndp_3,20.96 // tadeva śaktisāmrājyasūcakaṃ parikīrtitam / sāmānyamātapatraṃ tu tathadvandvepi vartate // bndp_3,20.97 // atha sā laliteśānī sarvaśaktimaheśvarī / mahāsāmrājyapadavīmārūḍhā parameśvarī // bndp_3,20.98 // cacāla bhaṇḍadetyasya kṣayasiddhyabhikāṅkṣiṇī / śabdāyante diśaḥ sarvāḥ kaṃpate ca vasuṃdharā // bndp_3,20.99 // kṣubhyanti sarvabhūtāni laliteśāvinirgame / devadundubhayo nedurnipetuḥ puṣpavṛṣṭayaḥ // bndp_3,20.100 // viśvāvasuprabhṛtayo gandharvāḥ suragāyakāḥ / tumbururnāradaścaiva sākṣādeva sarasvatī // bndp_3,20.101 // jayamaṅgala padyāni paṭhantaḥ paṭugītibhiḥ / harṣasaṃphullavadanāḥ sphuratpulakabhūṣaṇāḥ / muhurjayajayetyevaṃ stuvānā laliteśvarīm // bndp_3,20.102 // harṣeṇāḍhyā madonmattāḥ pranṛtyantaḥ padepade / saptarṣayo vaśiṣṭhādyā ṛgyajuḥ sāmarūpibhiḥ // bndp_3,20.103 // atharvarūpairmantraiśca vardhayanto jayaśriyam / haviṣeva mahāvahniśikhāmatyantapāvinīm // bndp_3,20.104 // āśīrvādena mahatā vardhayāmāsuruttamāḥ / taiḥ stūyamānā lalitā rājamānā rathottame // bndp_3,20.105 // bhaṇḍāsuraṃ vinirjetumuddaṇḍaiḥ saha sainikaiḥ // bndp_3,20.106 // iti śrībrahmāṇḍamahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne kiricakrarathadevatāprakāśanaṃ nāma viṃśo 'dhyāyaḥ ākarṇya lalitādevyā yātrānigamanisvanam / mahāntaṃ kṣobhamāyātā bhaṇḍāsurapurālayāḥ // bndp_3,21.1 // yatra cāsti durāśasya bhaṇḍadaityasya durdhiyaḥ / mahendraparvatopānte mahārṇavataṭe puram // bndp_3,21.2 // tattu śūnyakanāmnaiva vikhyātaṃ bhuvanatraye / viṣaṅgāgrajadaityasya sadāvāsaḥ kilābhavat // bndp_3,21.3 // tasminneva pure tasya śatayojanavistare / vitresura surāḥ sarve śrīdevyāgamasaṃbhramāt // bndp_3,21.4 // śatayojanavistīrṇaṃ tatsarvaṃ puramāsuram / dhūmairivāvṛtamabhūdutpātajanitairmuhuḥ // bndp_3,21.5 // akāla eva nirbhinnā bhittayo daityapattane / dhūrṇamānā patanti sma maholkā gaganasthalāt // bndp_3,21.6 // utpātānāṃ prāthamiko bhūkaṃpaḥ paryavartata / mahī jajvāla sakalā tatra śūnyakapattane // bndp_3,21.7 // akāla eva hṛtkaṃpaṃ bhejurdaityapuraukasaḥ / dhvajāgravartinaḥ kaṅkagṛdhrāścaiva bakāḥ khagāḥ // bndp_3,21.8 // ādityamaṇḍale dṛṣṭvādṛṣṭvā cakranduruccakaiḥ / kravyādā bahavastatra locanairnāvalokitāḥ // bndp_3,21.9 // muhurākāśavāṇībhiḥ paruṣābhirbabhāṣire / sarvato dikṣudṛśyante ketavastu malīmasāḥ // bndp_3,21.10 // dhūmāyamānāḥ prakṣobhajanakā daityarakṣasām / daityastrīṇāṃ ca vibhraṣṭā akāle bhūṣaṇasrajaḥ // bndp_3,21.11 // hāheti dūraṃ krandantyaḥ paryaśru samarodiṣuḥ / dapaṇānāṃ varmaṇāṃ ca dhvajānāṃ khaḍgasaṃpadām // bndp_3,21.12 // maṇīnāmaṃbarāṇāṃ ca mālinyamabhavanmuhuḥ / saudheṣu candraśālāsu keliveśmasu sarvataḥ // bndp_3,21.13 // aṭṭālakeṣu goṣṭheṣu vipaṇeṣu sabhāsu ca / catuṣkikāsvaliṅgeṣu pragrīveṣu valeṣu ca // bndp_3,21.14 // sarvatobhadravāseṣu nandyāvarteṣu veśmasu / vicchandakeṣu saṃkṣubdheṣvavarodhanapāliṣu / svastikeṣu ca sarveṣu garbhāgārapuṭeṣu ca // bndp_3,21.15 // gopureṣu kapāṭeṣu valabhīnāṃ ca sīmasu / vātāyaneṣu kakṣyāsu dhiṣṇyeṣu ca khaleṣu ca // bndp_3,21.16 // sarvatra daitya nagaravāsibhirjanamaṇḍalaiḥ / aśrūyanta mahāghoṣāḥ paruṣā bhūtabhāṣitāḥ // bndp_3,21.17 // śithilī savato jātā ghoraparṇā bhayānakā / karaṭaiḥ kaṭukālāpairvaloki divākaraḥ / ārāviṣu karoṭīnāṃ koṭayaścāpatanbhuvi // bndp_3,21.18 // apatanvedimadhyeṣu bindavaḥ śoṇitāṃbhasām / keśaughakāśca niṣpetuḥ sarvato dhūmadhūsarāḥ // bndp_3,21.19 // bhaumāntarikṣadivyānāmutpātānāmiti vrajam / avalokya bhṛśaṃ trastāḥ sarve nagaravāsinaḥ / nivedayāmāsuramī bhaṇḍāya prathitaujase // bndp_3,21.20 // sa ca bhaṇḍaḥ pracaṇḍotthaistairutpātakadaṃbakaiḥ / asaṃjātadhṛtibhraṃśo mantra sthānamupāgamat // bndp_3,21.21 // meroriva vapurbhedaṃ bahuratnavicitritam / adhyāsāmāsa daityendraḥ siṃhāsanamanuttamam // bndp_3,21.22 // sphuranmukuṭalagnānāṃ ratnānāṃ kiraṇairghanaiḥ / dīpayannakhilāśāntānadyutaddānaveśvaraḥ // bndp_3,21.23 // ekayojanavistāre mahatyāsthānamaṇḍape / tuṅgasiṃhāsanasthaṃ taṃ siṣevāte tadānujai // bndp_3,21.24 // viśukraśca viṣaṅgaśca mahābalaparākramau / trailokyakaṇṭakībhūtabhujadaṇḍabhayaṅkarau // bndp_3,21.25 // agrajasya sadaivājñāmavilaṅghya muhurmuhuḥ / trailokyavijaye labdhaṃ vardhayantau mahadyaśaḥ // bndp_3,21.26 // na tena śirasā tasya mṛdūnantau pādapīṭhikām / kṛtāṃ jaripraṇāmau ca samupāviśatā bhuvi // bndp_3,21.27 // athāsthāne sthite tasminnamaradveṣiṇāṃ vare / sarve sāmantadaityendrāstaṃ draṣṭuṃ samupāgatāḥ // bndp_3,21.28 // teṣāme kaikasainyānāṃ gaṇanā na hi vidyate / svaṃsvaṃ nāma samuccārya praṇemurbhaṇḍakeśvaram // bndp_3,21.29 // ma ca tānasurānsarvānatidhīrakanīnakaiḥ / saṃbhāvayansamālokaiḥ kiyantaṃ citkṣaṇaṃ sthitaḥ // bndp_3,21.30 // avocata viśukrastamagrajaṃ dānaveśvaram / mathyamānamahāsiṃdhusamānārgalanisvanaḥ // bndp_3,21.31 // devatvadīyadorddaṇḍavidhvastabalavikramāḥ / pāpinaḥ pāmarācārā durātmānaḥ surādhamāḥ // bndp_3,21.32 // śaraṇyamanyataḥ kvāpi nāpnuvanto viṣādinaḥ / jvalajjvālākule vahnau patitvā nāśamāgatāḥ // bndp_3,21.33 // tasmāddevātsamutpannā kācitstrī balagarvitā / svayameva kilāsrākṣustāṃ devā vāsavādayaḥ // bndp_3,21.34 // taiḥ punaḥ prabalotsāhaiḥ protsāhitaparākramāḥ / bahustrīparivārāśca vividhāyudhamaṇḍitāḥ // bndp_3,21.35 // asmāñjetuṃ kilāyānti hā kaṣṭaṃ vidhivaiśasam / abalānāṃ samūhaschedbalino 'smānvijeṣyate // bndp_3,21.36 // tarhi pallavabhaṅgena pāṣāṇasya vidāraṇam / ūhyamānamidaṃ hantuṃ parihāsāya kalpyate // bndp_3,21.37 // viḍaṃbanā na kimasau lajjākaramidaṃ na kim / asmatsainikanāsīrabhaṭebhyo 'pi bhavedbhayam // bndp_3,21.38 // kātaratvaṃ samāpannāḥ śakrādyāstridivaukasaḥ / brahmādayaśca nirviṇṇavigrahā madbalāyudhaiḥ // bndp_3,21.39 // viṣṇośca kā kathaivāste vitrastaḥ sa maheśvaraḥ / anyeṣāmiha kā vārtā dikpālāste palāyitāḥ // bndp_3,21.40 // asmākamiṣubhistīkṣṇairadṛśyairaṅgapātibhiḥ / sarvatra viddhavarmāṇo durmadā vibudhāḥ kṛtāḥ // bndp_3,21.41 // tādṛśānāmapi mahāparākramabhujoṣmaṇām / asmākaṃvijayāyādya strī kācidabhidhāvati // bndp_3,21.42 // yadyapi strī tathāpyeṣā nāvamānyā kadācana / alpo 'pi ripurātmajñairnāvamānyo jigīṣubhiḥ // bndp_3,21.43 // tasmāttadutsāraṇārthaṃ preṣaṇīyāstu kiṅkarāḥ / sakacagrahamākṛṣya sānetavyā madoddhatā // bndp_3,21.44 // deva tvadīya śuddhāntarvartinīnāṃ mṛgīdṛśām / cireṇa ceṭikābhāvaṃ sā duṣṭā saṃśrayiṣyati // bndp_3,21.45 // ekaikasmādbhaṭādasmātsainyeṣu paripanthinaḥ / śaṅkate khalu vitrastaṃ trailokyaṃ sacarācaram // bndp_3,21.46 // anyaddevasya cittaṃ tu pramāṇamiti dānava / nivedya bhaṇḍadaityasya krodhaṃ tasya vyavīvṛdhat // bndp_3,21.47 // viṣaṅgastu mahāsattvo vicārajño vicakṣaṇaḥ / idamāha mahādaityamagrajanmānamuddhatam // bndp_3,21.48 // deva tvameva jānāsi sarvaṃ kāryamarindama / na tu te kvāpi vaktavyaṃ nītivartmani vartate // bndp_3,21.49 // sarvaṃ vicārya kartavyaṃ vicāraḥ paramā gatiḥ / avicāreṇa cetkarma samūlamavakṛntati // bndp_3,21.50 // parasya kaṭake cārāḥ preṣaṇīyāḥ prayatnataḥ / teṣāṃ balābalaṃ jñeyaṃ jayasaṃsiddhimicchatā // bndp_3,21.51 // cāracakṣurdṛḍhaprajñaḥ sadāśaṅkitamānasaḥ / aśaṅkitākāravāṃśca guptamantraḥ svamantriṣu // bndp_3,21.52 // ṣaḍupāyānprayuñjānaḥ sarvatrā bhyarhite pade / vijayaṃ labhate rājā jālmo makṣu vinaśyati // bndp_3,21.53 // avimṛśyaiva yaḥ kaścidārambhaḥ sa vināśakṛt / vimṛśya tu kṛtaṃ karma viśeṣājjayadāyakam // bndp_3,21.54 // tiryagityapi nārīti kṣudrā cetyapi rājabhiḥ / nāvajñā vairiṇāṃ kāryā śakteḥ sarvatra sambhavaḥ // bndp_3,21.55 // staṃbhotpannena kenāpi naratiryagvapurbhṛtā / bhūtena sarvabhūtānāṃ hiraṇyakaśipurhataḥ // bndp_3,21.56 // purā hi caṇḍikā nāma nārī mayāvijṛṃbhiṇī / niśumbhaśuṃbhau mahiṣaṃ vyāpāditavatī raṇe // bndp_3,21.57 // tatprasaṃgena bahavastayā daityā vināśitāḥ / ato vadāmināvajñā strīmātre kriyatāṃ kvacit // bndp_3,21.58 // śaktireva hi sarvatra kāraṇaṃ vijayaśriyaḥ / śakterādhāratāṃ praptaiḥ strīpuṃliṅgairna no bhayam // bndp_3,21.59 // śaktistu sarvato bhāti saṃsārasya svabhāvataḥ / tarhi tasyā durāśāyāḥ pravṛttirjñāyatāṃ tvayā // bndp_3,21.60 // keyaṃ kasmātsamutpannā kimācārā kimāśrayā / kiṃbalā kiṃsahāyā vā deva tatpravicāryatām // bndp_3,21.61 // ityuktaḥ sa viṣaṅgeṇa ko vicāro mahaujasām / asmadbale mahāsattvā akṣauhiṇyadhipāḥ śatam // bndp_3,21.62 // pātuṃ kṣamāste jaladhīnalaṃ dagdhuṃ triviṣṭapam / are pāpasamācāra kiṃvṛthā śaṅkase striyaḥ // bndp_3,21.63 // tatsarvaṃ hi mayā pūrvaṃ cāradvārāvalokitam / agre samuditā kācillalitānāmadhāriṇī // bndp_3,21.64 // yathārthanāmavatyeṣā puṣpavatpeśalākṛtiḥ / na sttvaṃ na ca vīryaṃ vā na saṃgrāmeṣu vā gatiḥ // bndp_3,21.65 // sā cāvicāranivahā kintu māyāparāyaṇā / tatsattvenāvidyamānaṃ strīkadambakamātmanaḥ // bndp_3,21.66 // utpāditavatī kiṃ te na caivaṃ tu viceṣṭate / atha vā bhava duktena nyāyenāstu mahadbalam // bndp_3,21.67 // trailokyollaṅghimahimā bhaṇḍaḥ kena vijīyate // bndp_3,21.68 // idānīmapi madbāhubalasaṃmardamūrcchitāḥ / śvasituṃ cāpi paṭavo na kadācana nākinaḥ // bndp_3,21.69 // kecitpātālagarbheṣu kecidambudhivāriṣu / keciddigantakoṇeṣu kecitkuñjeṣubhūbhṛtām // bndp_3,21.70 // vilīnā bhṛśavitrastāstyaktadārasutaśriyaḥ / bhraṣṭādhikārāḥ paśavaśchannaveṣāścaranti te // bndp_3,21.71 // etādṛśaṃ na jānāti mama bāhuparākramam / abalā na cirotpannā tenaiṣā darpamaśnute // bndp_3,21.72 // na jānanti striyo mūḍhā vṛthā kalpitasāhasāḥ / vināśamanudhāvanti kāryākāryavimohitāḥ // bndp_3,21.73 // atha vā tāṃ puraskṛtya yadyāgacchanti nākinaḥ / yathā mahoragāḥ siddhāḥ sādhyā vā yuddhadurmadāḥ // bndp_3,21.74 // brahmā vā padmanābho vā rudro vāpi surādhipaḥ / anye vā haritāṃ nāthāstānsaṃpeṣṭumahaṃ paṭuḥ // bndp_3,21.75 // atha vā mama senāsu senānyo raṇadurmadāḥ / pakvakarkarikāpeṣamavapekṣyati vairiṇaḥ // bndp_3,21.76 // kuṭilākṣaḥ kuraṇḍaśca karaṅkaḥ kālavāśitaḥ / vajradanto vajramukho vajralomā balāhakaḥ // bndp_3,21.77 // sūcīmukhaḥ phalamukho vikaṭo vikaṭānanaḥ / karālākṣaḥ karkaṭako madano dīrghajihvakaḥ // bndp_3,21.78 // huṃbako halamulluñcaḥ karkaśaḥ kalkivāhanaḥ / pulkasaḥ puṇḍa3ketuśca caṇḍabāhuśca kukkuraḥ // bndp_3,21.79 // jaṃbukākṣo jṛṃbhaṇaśca tīkṣmaśṛṅgastrikaṇṭaka / caturguptaścaturbāhuścakārākṣaścatuḥśirāḥ // bndp_3,21.80 // vajraghoṣaścordhvakeśo mahāmāyāmahāhanuḥ / makhaśatrurmakhāskandī siṃhaghoṣaḥ śirālakaḥ // bndp_3,21.81 // andhakaḥ siṃdhunetraśca kūpakaḥ kūpalocanaḥ / guhākṣo gaṇḍagallaśca caṇḍadharmo yamāntakaḥ // bndp_3,21.82 // laḍunaḥ paṭṭasenaśca purajitpūrvamārakaḥ / svargaśatruḥ svargabalo durgākhyaḥ svargakaṇṭakaḥ // bndp_3,21.83 // atimāyo bṛhanmāya upamāya ulūkajit / puruṣeṇo viṣeṇaśca kuntiṣeṇaḥ parūṣakaḥ // bndp_3,21.84 // malakaśca kaśūraśca maṅgalo draghaṇastathā / kollāṭaḥ kujilāśvaśca dāsero babhruvāhanaḥ // bndp_3,21.85 // dṛṣṭahāso dṛṣṭaketuḥ parikṣeptāpakañcukaḥ / mahāmaho mahādaṃṣṭro durgatiḥ svargamejayaḥ // bndp_3,21.86 // ṣaṭketuḥ ṣaḍvasuścaiva ṣaḍdanta ṣaṭpriyastathā / duḥśaṭho durvinītaśca chinnakarṇaśca mūṣakaḥ // bndp_3,21.87 // adṛhāsī mahāśī ca mahāśīrṣo madotkaṭaḥ / kumbhotkacaḥ kumbhanāsaḥ kumbhagrīvo ghaṭodaraḥ // bndp_3,21.88 // aśvameḍhro mahāṇḍaśca kumbhāṇḍaḥ pūtināsikaḥ / pūtidantaḥ pūticakṣuḥ pūtyāsyaḥ pūtimehanaḥ // bndp_3,21.89 // ityevamādayaḥ śūrā hiraṇyakaśipoḥ samāḥ / hiraṇyākṣa samāścaiva mama putrā mahābalāḥ // bndp_3,21.90 // ekaikasya sutāsteṣu jātāḥ śurāḥ paraḥśatam / senānyo me madoduvṛttā mama putrairanudrutāḥ // bndp_3,21.91 // nāśayiṣyanti samare proddhatānamarādhamān / ye kecitkupitā yuddhe sahasrākṣauhiṇī varāḥ / bhasmaśeṣā bhaveyustai hā hanta kimutābalā // bndp_3,21.92 // māyāvilāsāḥ sarve 'pi tasyāḥ samarasīmani / mahāmāyāvinodāśca kupyuste bhasmasādbalam // bndp_3,21.93 // tadvṛthā śaṅkayā khinnaṃ mā te bhavatu mānasam / ityaktvā bhaṇḍadaityendraḥ samutthāya nṛpāsanāt // bndp_3,21.94 // uvāca nijasenānyaṃ kuṭilākṣaṃ mahābalam / uttiṣṭha re balaṃ sarvaṃ saṃnāhaya samantataḥ // bndp_3,21.95 // śūnyakasya samantācca dvāreṣu balamarpaya / durgāṇi saṃgṛhāṇa tvaṃ kurukṣepaṇikāśatam // bndp_3,21.96 // duṣṭābhicārāḥ kartavyā metribhiśca purohitaiḥ / sajjīkuru tvaṃ śastrāṇi yuddhametadupasthitam // bndp_3,21.97 // senāpatiṣu yaṃ kecidagre prasthāpayādhunā / anekabalasaṃghātasahitaṃ ghoradarśanam // bndp_3,21.98 // tena saṃgrāmasamaye sannipatya vinirjitam / keśeṣvākṛṣya tāṃ mūḍhāṃ devasattve na darpitām // bndp_3,21.99 // ityābhāṣya camūnāthaṃ sahasratritayādhipam / kuṭilākṣaṃ mahāsattvaṃ svayaṃ cāntaḥ puraṃ yayau // bndp_3,21.100 // athāpatantyāḥ śrīdevyā yātrāniḥ sāṇaniḥsvanāḥ / aśrūyanta ca daityendrairatikarṇajvarāvahāḥ // bndp_3,21.101 // iti śrībrahmāṇḍamahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne bhaṇḍāsurāhaṅkāro nāmaikaviṃśo 'dhyāyaḥ atha śrīlalitāsenānissāṇapratinisvanaḥ / uccacālasurendrāṇāṃ yoddhato dundubhidhvaniḥ // bndp_3,22.1 // tena marditadikkena kṣubhyadgarbhapayodhinā / badhirīkṛtalokena cakampe jagatāṃ trayī // bndp_3,22.2 // mardayankakubhāṃ vṛndaṃ bhindanbhūdharakandarāḥ / puprothe gaganābhoge daitya niḥsāṇanisvanaḥ // bndp_3,22.3 // mahānaraharikruddhahuṅkāroddhatimaddhvaniḥ / virasaṃ virarāsoccairvibudhadveṣijhallarī // bndp_3,22.4 // tataḥ kilakilārāvamukharā daityakoṭayaḥ / samanahyanta saṃkruddhāḥ prati tāṃ parameśvarīm // bndp_3,22.5 // kaścidratnavicitreṇa varmaṇācchannavigrahaḥ / cakāśe jaṅgama iva prottuṅgo rohaṇācalaḥ // bndp_3,22.6 // kālarātrimivodagrāṃ śastrakāreṇa gopitām / adhunīta bhaṭaḥ kaścidatidhautāṃ kṛpāṇikām // bndp_3,22.7 // ullā sayankarāgreṇa kuntapallavamekataḥ / ārūḍhaturago vīthyāṃ cāribhedaṃ cakāra ha // bndp_3,22.8 // kecidāruruhuryodhā mātaṅgāṃstuṅgavarṣmaṇaḥ / utpāta vātasaṃpātapreritāniva parvatān // bndp_3,22.9 // paṭṭiśairmudgaraiścaiva bhidurairbhiṇḍipālakaiḥ / druhaṇaiśca bhuśuṇḍībhiḥ kuṭhārairmusalairapi // bndp_3,22.10 // gadābhiśca śataghnībhistriśikhairviśikhairapi / ardhacakrairmahācakrairvakrāṅgairuragānanaiḥ // bndp_3,22.11 // phaṇiśīrṣaprabhedaiśca dhanurbhiḥ śārṅgadhanvibhiḥ / daṇḍaiḥ kṣepaṇikāśastrairvajrabāṇairdṛṣadvaraiḥ // bndp_3,22.12 // yavamadhyairmuṣṭimadhyairvalalaiḥ khaṇḍalairapi / kaṭāraiḥ koṇamadhyaiśca phaṇidantaiḥ paraḥśataiḥ // bndp_3,22.13 // pāśāyudhaiḥ pāśatuṇḍaiḥ kākatuṇḍaiḥ sahasraśaḥ / evamādibhiratyugrairāyudhairjīvahāribhiḥ // bndp_3,22.14 // parikalpitahastāgrā varmitā daityakoṭayaḥ / aśvārohā gajārohā gardabhārohiṇaḥ pare // bndp_3,22.15 // uṣṭrārohā vṛkārohā śunakārohiṇaḥ pare / kākādirohiṇo gṛdhrārohāḥ kaṅkādirohiṇaḥ // bndp_3,22.16 // vyāghrādirohiṇaścānye pare siṃhādirohiṇaḥ / śarabhārohiṇaścānye bheruṇḍārohiṇaḥ pare // bndp_3,22.17 // sūkarārohiṇo vyālārūḍhāḥ pretādirohiṇaḥ / evaṃ nānāvidhairvāhavāhino lalitāṃ prati // bndp_3,22.18 // praceluḥ prabalakrodhasaṃmūrcchitanijāśayāḥ / kuṭilaṃ sainyabharttāraṃ durmadaṃ nāma dānavam / daśākṣauhiṇikāyuktaṃ prāhiṇollalitāṃ prati // bndp_3,22.19 // didhakṣubhirivāśeṣaṃ viśvaṃ saha balotkaṭaiḥ / bhaṭairyuktaḥ sa senānī lalitābhimukhe yayau // bndp_3,22.20 // bhindanpaṭahasaṃrāvaiścaturdaśa jaganti saḥ / aṭṭahāsānvitanvāno durmadastanmukho yayau // bndp_3,22.21 // atha bhaṇḍāsurājñaptaḥ kuṭilākṣo mahābalaḥ / śūnyakasya puradvāre pracīne samakalpayat / rakṣaṇārthaṃ daśākṣau hiṇyupetaṃ tālajaṅghakam // bndp_3,22.22 // avācīne puradvāre daśākṣauhiṇikāyutam / nāmnā tālabhujaṃ daityaṃ rakṣaṇārthamakalpayat // bndp_3,22.23 // pratīcīne puradvāre daśākṣauhiṇikāyutam / tālagrīvaṃ nāma daityaṃ rakṣārthaṃ samakalpayat // bndp_3,22.24 // uttare tu puradvāre tālaketuṃ mahā balam / ādideśa sa rakṣārthaṃ daśākṣauhiṇikāyutam // bndp_3,22.25 // purasya sālavalaye kapiśīrṣakaveśmasu / maṇḍalākārato vastundaśākṣauhiṇimādiśat // bndp_3,22.26 // evaṃ pañcāśatā kṛtvākṣauhiṇyā purarakṣaṇam / śūnyakasya purasyaiva tadvṛttaṃ svāmine 'vadat // bndp_3,22.27 // kuṭilākṣa uvāca deva tvadājñayā dattaṃ sainyaṃ nagararakṣaṇe / durmadaḥ preṣitaḥ pūrvaṃ duṣṭāṃ tāṃ lalitāṃ prati // bndp_3,22.28 // asmatkiṅkara mātreṇa sunirāśā hi sābalā / tathāpi rājñāmācāraḥ karttavyaṃ purarakṣaṇam // bndp_3,22.29 // ityuktvā bhaṇḍadaityendraṃ kubilākṣo 'tigarvitaḥ / svasainyaṃ sajjayāmāsa senāpatibhiranvitaḥ // bndp_3,22.30 // dūtastu preṣitaḥ pūrvaṃ kuṭilākṣeṇa dānavaḥ / sa dhvanandhvajinīyukto lalitāsainya māvṛṇot // bndp_3,22.31 // kṛtvā kilakilārāvaṃ bhaṭāstatra sahasraśaḥ / dodhūyamānairasibhirnipetuḥ śaktisainikaiḥ // bndp_3,22.32 // tāśca śaktya uddaṇḍāḥ sphuritāṭṭahasasvanāḥ / dedīpyamānaśastrābhāḥ samayudhyanta dānavaiḥ // bndp_3,22.33 // śaktīnāṃ dānavānāṃ ca saṃśobhitajagattrayaḥ / samavartata saṃgrāmo dhūligrāmatatāmbaraḥ // bndp_3,22.34 // rathavaṃśeṣu mūrcchantyaḥ karikaṇṭhaiḥ prapañcitāḥ / aśvaniḥśvāsavikṣiptā dhūlayaḥ ravaṃ prapedire // bndp_3,22.35 // tamāpatantamālokya daśākṣauhiṇikāvṛtam / saṃpatsarasvatī krodhādabhidudrāva saṃgare // bndp_3,22.36 // sampatkarīsamānābhiḥ śaktibhiḥ samadhiṣṭhitāḥ / aśvāśca dantino mattā vyamardandānatrīṃ camum // bndp_3,22.37 // anyonyatumule yuddhe jāte kilikilārave / dhūlīṣu dhūyamānāsu tāḍyamānāsu bheriṣu // bndp_3,22.38 // itastataḥ pravavṛdhe raktasindhurmahīyasī / śaktibhiḥ pātyamānānāṃ dānavānāṃ sahasraśaḥ // bndp_3,22.39 // dhvajāni luṭhitānyāsanvilūnāni śilīmukhaiḥ / visrastatattacchihnāni samaṃ chatrakadambakaiḥ // bndp_3,22.40 // raktāruṇāyāṃ yuddhorvyāṃ patitaiśchatramaṇḍalaiḥ / ālaṃbi tulanā saṃdhyāraktābhrahimarociṣā // bndp_3,22.41 // jvālākapālaḥ kalpāgniriva cārupayonidhau / daityasainyāni nivahāḥ śaktīnāṃ paryavārayan // bndp_3,22.42 // śakticchandojjvalacchastradhārāniṣkṛttakandharāḥ / dānavānāṃ raṇatale nipeturmuṇḍarāśayaḥ // bndp_3,22.43 // daṣṭauṣṭhairbhrukuṭīkrūraiḥ krodhasaṃraktalocanaiḥ / muṇḍairakhaṇḍamabhavatsaṃgrāmadharaṇītalam // bndp_3,22.44 // evaṃ pravṛtte samaye jagaccakrabhayaṅkare / śaktayo bhṛśasaṃkruddhā daityasenāmamardayan // bndp_3,22.45 // itastataḥ śaktiśastraistāḍitā mūrcchitā iti / vineśurdānavāstatra saṃpaddevībalāhatāḥ // bndp_3,22.46 // atha bhagnaṃ samāśvāsya nijaṃ balamarindamaḥ / uṣṭramāruhya sahasā durmado 'bhyadravaccamum // bndp_3,22.47 // dīrghagrīvaḥ samunnaddhaḥ pṛṣṭhe niṣṭhuratodanaḥ / adhiṣṭhito durmadena vāhanoṣṭraścacāla ha // bndp_3,22.48 // tamuṣṭravāhanaṃ duṣṭamanvīyuḥ kruddhacetasaḥ / dānāvanaśvasatsarvānbhītāñchaktiyuyutsayā // bndp_3,22.49 // avākiraddiśo bhallairullasatphalaśālibhiḥ / saṃpatkarīcamūcakraṃ vanaṃ vārbhirivāṃbudaḥ // bndp_3,22.50 // tena duḥsahasattvena tāḍitā bahubhiḥ śaraiḥ / staṃbhitevābhavatsenā saṃpatkaryāḥ kṣaṇaṃ raṇe // bndp_3,22.51 // atha krodhāruṇaṃ cakṣurdadhānā saṃpadaṃbikā / raṇakolāhalagajamārūḍhāyudhyatāmunā // bndp_3,22.52 // ālolakaṅkaṇakvāṇaramaṇīyataraḥ karaḥ / tasyāścākṛṣya kodaṇḍamaurvīmākarṇamāhave // bndp_3,22.53 // laghuhastatayāpaśyannākṛṣṭanna ca mokṣaṇam / dadṛśe ghanuṣaścakraṃ kevalaṃ śaradhāraṇe // bndp_3,22.54 // āśvarkābarasaṃparkasphuṭapratiphalatphalāḥ / śarāḥ sampatkarīcāpacyutāḥ samadahannarīn // bndp_3,22.55 // durmadasyātha tasyāśca samabhūdyuddhamuddhatam / abhūdanyonyasaṃghaṭṭādvisphuliṅgaśilīmukhaiḥ // bndp_3,22.56 // prathamaṃ prasṛtairbāṇaiḥ sampaddevīsuradviṣoḥ / andhakāraḥ samabhavattiraskurvannahaskaram // bndp_3,22.57 // tadantare ca bāṇānāmatisaṃghaṭṭayonayaḥ / viṣphuliṅgā vidadhire dadhire bhramacāturīm // bndp_3,22.58 // tayādhirūḍhaḥ saṃśroṇyāraṇakolāhalaḥ karī / parākramaṃ bahuvidhaṃ darśayāmāsa saṃgare // bndp_3,22.59 // kareṇa katiciddaityānpādaghātena kāṃścana / udagradantamusalaghātairanyāṃśca dānavān // bndp_3,22.60 // vālakāṇḍahatairanyānphetkārairaparānripūn / gātravyāmarddanairanyānnakhaghātaistathāparān // bndp_3,22.61 // pṛthumānābhighātena kāṃściddaityanvyamardayat / caturaṃ caritaṃ cakre saṃpaddevīmataṅgajaḥ // bndp_3,22.62 // sudurmadaḥ krudhā rakto dṛḍhenaikena patriṇā / saṃpatkarīmukuṭagaṃ maṇimekamapāharat // bndp_3,22.63 // atha krodhāruṇadṛśā tayā muktaiḥ śilīmukhaiḥ / vikṣato vakṣasi kṣipraṃ durmado jīvitaṃ jahau // bndp_3,22.64 // tataḥ kilakilā rāvaṃ kṛtvā śakticamūvaraiḥ / tatsainikavarāstvanye nihatā dānavottamāḥ // bndp_3,22.65 // hatāvaśiṣṭā daityāstu śaktibāṇaiḥ khilīkṛtāḥ / palāyitā raṇakṣoṇyāḥ śūnyakaṃ puramāśrayan // bndp_3,22.66 // tadvṛttāntamathākarṇya saṃkruddho dānaveśvaraḥ // bndp_3,22.67 // pracaṇḍena prabhāveṇa dīpyamāna ivātmani / sa pasparśa niyuddhāya khaḍgamugravilocanaḥ / kuṭilākṣaṃ nikaṭagaṃ babhāṣe pṛtanāpatim // bndp_3,22.68 // kathaṃ sā duṣṭavanitā durmadaṃ balaśālinam / nipātitavatī yuddhe kaṣṭa eva vidheḥ kramaḥ // bndp_3,22.69 // na sureṣu na yakṣeṣu noragendreṣu yadbalam / abhūtpratihataṃ so 'pi durmado 'balayā hataḥ // bndp_3,22.70 // tāṃ duṣṭavanitāṃ jetumākraṣṭuṃ ca kacaṃ haṭhāt / senāpatiṃ kuraṇḍākhyaṃ preṣayāhavadurmadam // bndp_3,22.71 // eti saṃproṣitastena kuṭilākṣo mahāpalam / kuraṇḍaṃ caṇḍadorddaṇḍamājuhāva prabhoḥ puraḥ // bndp_3,22.72 // sa kuraṇḍaḥ samāgatya praṇāma svāmine 'diśat / uvāca kuṭilākṣastaṃ gaccha sajjaya sainikān // bndp_3,22.73 // māyāyāṃ caturo 'si tvaṃ citrayuddhaviśārada / kūṭayuddhe ca nipuṇastāṃ striyaṃ parimardaya // bndp_3,22.74 // iti svāmipurastena kuṭilākṣeṇa deśitaḥ / nirjagāma purāttūrṇaṃ kuraṇḍaścaṇḍavikramaḥ // bndp_3,22.75 // viṃśatyakṣauhiṇībhiśca samantātparivāritaḥ / mardayansa mahīgolaṃ hastivājipadātibhiḥ / durmadasyāgrajaścaṇḍaḥ kuraṇḍaḥ samaraṃ yayau // bndp_3,22.76 // dūlībhistumulīkurvandigantaṃ dhīramānasaḥ / śokaroṣagrahagrasto javanāśvagato yayau // bndp_3,22.77 // śārṅgaṃ dhanuḥ samādāya ghoraṭaṅkāramutsvanam / vavarṣa śaradhārabhiḥ saṃpatkaryā mahācamūm // bndp_3,22.78 // pāpe madanujaṃ hatvā durmadaṃ yuddhadurmadam / vṛthā vahasi vikrāntilavaleśaṃ mahāmadam // bndp_3,22.79 // idānīṃ caiva bhavatīmetairnārācamaṇḍalaiḥ / antakasya purīmatra prāpayiṣyāmi paśya mām // bndp_3,22.80 // atihṛdyamatisvādu tvadvapurbilanirgatam / apūrvamaṅganāraktaṃ pibantu raṇapūtanāḥ // bndp_3,22.81 // mamānujavadhotthasya pratyavāyasya tatphalam / adhunā bhokṣyase duṣṭe paśya me bhujayorbalam // bndp_3,22.82 // iti saṃtarjayansaṃpatkarīṃ karivarasthitām / sainyaṃ protsāhayāmāsa śaktisenāvimardane // bndp_3,22.83 // atha tāṃ pṛtanāṃ caṇḍī kuraṇḍasya mahaujasaḥ / vimardayitumudyuktā svasainyaṃ prodasīsahat // bndp_3,22.84 // apurvāhavasaṃjātakautukātha jagāda tām / aśvarūḍhā samāgatya sasnehārdramidaṃ vacaḥ // bndp_3,22.85 // sakhi saṃpatkari prītyā mama vāṇī niśamyatam / asya yuddhamidaṃ dehi mama kartuṃ guṇottaram // bndp_3,22.86 // kṣaṇaṃ sahasva samare mayaivaiṣa niyotsyate / yācitāsi sakhitvena nātra saṃśayamācara // bndp_3,22.87 // iti tasyā vacaḥ śrutvā saṃpaddevyā śucismitā / nivartayāmāsa camūṅkuruṇḍābhimukhotthitām // bndp_3,22.88 // atha bālārkavarṇābhiḥ śaktibhiḥ samadhiṣṭhitāḥ / taraṅgā iva sainyābdhesturaṅgā vātaraṃhasaḥ // bndp_3,22.89 // kharaiḥ khurapuṭaiḥ kṣoṇīmullikhanto muhurmuhuḥ / peturekapravāheṇa kuraṇḍasya camūmukhe // bndp_3,22.90 // valgāvibhāgakṛtyeṣu saṃvartanavivartane / ghatibhedeṣu cāreṣu pañcadhā khurapātane // bndp_3,22.91 // protsāhane ca saṃjñābhiḥ karapādāgrayonibhiḥ / caturābhisturaṅgasya hṛdayajñābhirāhave // bndp_3,22.92 // aśvārūḍhāṃbikāsainyaśaktibhiḥ saha dānavāḥ / protsāhitāḥ kuraṇḍena samayudhyanta durmadāḥ // bndp_3,22.93 // evaṃ pravṛtte samare śaktīnāṃ ca suradviṣām / aparājitanāmānaṃ hayamāruhya veginam / abhyadravaddurācāramaśvārūḍhāḥ kuraṇḍakam // bndp_3,22.94 // pracaladveṇisubhagā śaraccandrakalojjvalā / saṃdhyānuraktaśītāṃśumaṇḍalīsuṃdarānanā // bndp_3,22.95 // smayamāneva samare gṛhītamaṇikārmukā / avākiraccharāsāraiḥ kuraṇḍaṃ turagānanā // bndp_3,22.96 // turagārūḍhayotkṣiptāḥ samākrāmandigantarān / diśo daśa vyānaśire rukmapuṅkhāḥ śilīmukhāḥ // bndp_3,22.97 // durmadasyāgrajaḥ kruddhaḥ kuraṇḍaścaṇḍavikramaḥ / viśikhaiḥ śārṅganiṣṭhyūtairaśvārūḍhā mavākirat // bndp_3,22.98 // caṇḍaiḥ khurapuṭaiḥ sainyaṃ khaṇḍayannativegataḥ / aśvārūḍhāturaṅgo 'pi mardayāmāsa dānavān // bndp_3,22.99 // tasyā heṣāravāddūramutpātāṃbudhiniḥsvanaḥ / amūrcchayannanekāni tasyānītāni vairiṇaḥ // bndp_3,22.100 // itastataḥ pracalitairdaityacakre hayāsanā / nijaṃ pāśāyudhaṃ divyaṃ mumoca jvalitākṛti // bndp_3,22.101 // tasmātpāśātkoṭiśo 'nye pāśā bhujagabhīṣaṇāḥ / samastamapi tatsainyaṃ baddhvābaddhvā vyamūrchayan // bndp_3,22.102 // tha sainikabandhena kruddhaḥ sa ca kuraṇḍakaḥ / sareṇaikena ciccheda tasyā maṇidhanurguṇam // bndp_3,22.103 // chinnamaurvi dhanustyaktvā bhṛśaṅkruddhā hayāsanā / aṅkuśaṃ pātayāmāsa tasya vakṣasi durmateḥ // bndp_3,22.104 // tenāṅkuśena jvalatā pītajīvitaśoṇitaḥ / kuraṇḍo nyapatadbhūmau vajrarugṇa iva drumaḥ // bndp_3,22.105 // tadaṅkuśaviniṣṭhyūtāḥ putanāḥ kāścidudbhaṭāḥ / tatsainyaṃ pāśaniṣyandaṃ bhakṣayitvā kṣayaṃ gatāḥ // bndp_3,22.106 // itthaṃ kuruṇḍe nihate viṃśatyakṣauhiṇīpatau / hatāvaśiṣṭāste daityāḥ prapalāyanta vai drutam // bndp_3,22.107 // kuraṇḍaṃ sānujaṃ yuddhe śaktisainyairnipātitam / śrutvā śūnyakanātho 'pi niśaśvāsa bhujaṅgavat // bndp_3,22.108 // iti śrībrahmāṇḍamahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne durmadakuraṇḍavadho nāma dvāviṃśo 'dhyāyaḥ athāśvarūḍhayā kṣipte kuraṇḍe bhaṇḍadānavaḥ / kuṭilākṣamidaṃ proce punareva yuyutsayā // bndp_3,23.1 // svapne 'pi yanna saṃbhāvyaṃ yanna śrutamitaḥ purā / yacca no śaṅkitaṃ citte tadetatkaṣṭamāgatam // bndp_3,23.2 // kuraṇḍadurmadau sattvaśālinau bhrātarau hitau / duṣṭadāsyāḥ prabhāvo 'yaṃ māyāvinyā mahattaraḥ // bndp_3,23.3 // itaḥ paraṃ karaṅkādīnpañcasenādhināyakān / śatamakṣauhiṇīnāṃ ca prasthāpaya raṇāṅgaṇe // bndp_3,23.4 // te yuddhadurmadāḥ śūrāḥ saṃgrāmeṣu tanutyajaḥ / sarvathaiva vijeṣyante durvidagdhavilāsinīm // bndp_3,23.5 // iti bhaṇḍavacaḥ śrutvā bhṛśaṃ catvarayānvitaḥ / kuṭilākṣaḥ karaṅkādīnājuhāva camūpatīn // bndp_3,23.6 // te svāminaṃ namaskṛtya kuṭilākṣeṇa deśitāḥ / agnau praviṣṇava iva krodhāndhā niryayuḥ purāt // bndp_3,23.7 // teṣāṃ prayāṇaniḥsāṇaraṇitaṃ bhṛśaduḥsaham / ākarṇya diggajāstūrṇaṃ śīrṇakarṇā jughūrṇire // bndp_3,23.8 // śatamakṣauhiṇīnāṃ ca prācalatketumālakam / uttaraṅgaturaṅgādi babhau mattamataṅgajam // bndp_3,23.9 // hreṣamāṇahayākīrṇaṃ krandadbhaṭakulodbhavam / bṛṃhamāṇagajaṃ garjadrathayakraṃ cacāla tat // bndp_3,23.10 // cakranemihatakṣoṇīreṇukṣapitarociṣā / babhūve tuhināsāracchanneneva vivasvatā // bndp_3,23.11 // dhūlīmayamivāśeṣamabhavadviśvamaṇḍalam / kvacicchabdamayaṃ caiva niḥsāṇakaṭhinasvanaiḥ // bndp_3,23.12 // udbhūtairdhūlikājālairākrāntā daityasainikāḥ / iyattayātaḥ senāyāḥ saṃkhyāpi paribhāvitā // bndp_3,23.13 // dhvajā bahuvidhākārā mīnavyālādicitritāḥ / pracelurdhūlikājāle matsyā iva mahodadhau // bndp_3,23.14 // tānāpatata ālokya lalitāsainikaṃ prati / vitresuramarāḥ sarve śaktīnāṃ bhaṅgaśaṅkayā // bndp_3,23.15 // te karaṅkamukhāḥ pañca senāpataya uddhatāḥ / sarpiṇīṃ nāma samare māyāṃ cakrurmahīyasīm // bndp_3,23.16 // taiḥ samutpatitā duṣṭā sarpiṇī ramaśāṃbarī / dhūmravarṇā ca dhūmroṣṭhī dhūmravarmapayodharā // bndp_3,23.17 // mahodadhirivātyantaṃ gaṃbhīrakuharodarī / puraścacāla śaktīnāntrāsayantī mano raṇe // bndp_3,23.18 // kadrūrivāparā duṣṭā bahusarpavibhūṣaṇā / sarpāṇāmudbhavasthānaṃ māyāmayaśarīriṇām // bndp_3,23.19 // senāpatīnāṃ nāsīre vellayantīmahītale / vellitaṃ bahudhā cakre ghorārāvavirāviṇī // bndp_3,23.20 // tathaiva māyayā pūrvaṃ te 'suredrā vyajījayan / karaṅkādyā durātmānaḥ pañcapañcattvakāmukāḥ // bndp_3,23.21 // atha pravavṛte yuddhaṃ śaktīnāmamaradruhām / anyonyavīrabhāṣābhiḥ protsāhitaghanakrudhām // bndp_3,23.22 // atyantasaṃkulatayā na vijñātaparasparāḥ / śaktayo dānavaścaiva prajahuḥ śastrapāṇayaḥ // bndp_3,23.23 // anyonyaśastrasaṃghaṭṭasamutthitahutāśane / pravṛttaviśikhasrotaḥpracchannaharidantare // bndp_3,23.24 // bahuraktanadīpūrahriyamāṇamataṅgaje / māṃsakardamanirmagnaniṣpandarathamaṇḍale // bndp_3,23.25 // vikīrṇakeśaśaivālavilasadraktanirjhare / atiniṣṭhuravidhvaṃsi siṃhanādabhayaṅkare // bndp_3,23.26 // rajo 'ndhakāratu mule rākṣasītṛptidāyini / śastrīśaraṇivicchinnadaityakaṇṭhotthitāsṛji // bndp_3,23.27 // pravṛtte ghorasaṃgrāme śaktīnāṃ ca suradviṣām / athasvabalamādāya pañcabhiḥ preritā satī / sarpiṇī bahudhā sarpānvisasarja śarīrataḥ // bndp_3,23.28 // takṣakarkeṭakasamā vāsukipramukhatviṣaḥ / nānāvidhavapurvarṇā nānādṛṣṭibhayaṅkarāḥ // bndp_3,23.29 // nānāvidhaviṣajvālānirdagdhabhuvanatrayāḥ / dāradaṃ vatsanābhaṃ ca kālakūṭamathāparam // bndp_3,23.30 // saurāṣṭraṃ ca viṣaṃ ghoraṃ brahmaputramathāparam / pratipannaṃ śauklikeyamanyānyapi viṣāṇi ca // bndp_3,23.31 // vyālaiḥ svakīyavadanairvilolarasanādvayaiḥ / vikirantaḥ śaktisainye visamruḥ sarpiṇītanoḥ // bndp_3,23.32 // dhūmravarṇā dvivadanā sarpā atibhayaṅkarāḥ / sarpiṇyā nayanadvandvā dutthitāḥ krodhadīpitāḥ // bndp_3,23.33 // pītavarṇāstriphaṇakā daṃṣṭrābhirvikaṭānanāḥ / sarpiṇyāḥ karṇakuharādutthitāḥ sarpakoṭayaḥ // bndp_3,23.34 // agrepucche ca vadanaṃ dhārayantaḥ phaṇānvitam / āsyādā nīlavapuṣaḥ sarpiṇyāḥ phaṇino 'bhavan // bndp_3,23.35 // anyaiśca balavarṇāśca caturvaktrāścatuṣpadāḥ / nāsikāvivarāttasyā udgatā ugrarociṣaḥ // bndp_3,23.36 // laṃbamānamahācarmāvṛttasthūlapayodharāt / nābhikuṇḍācca bahavo raktavarṇā bhayānakāḥ // bndp_3,23.37 // halāhalaṃ vahantaśca protthitāḥ pannagādhipāḥ / vidaśantaḥ śaktisenāṃ dahanto viṣavahnibhiḥ // bndp_3,23.38 // badhnanto bhogapāśaiśca nighnantaḥ phaṇamaṇḍalaiḥ / atyantamākulāṃ cakrurlaliteśīcamūmamī // bndp_3,23.39 // khaṇḍyamānā api muhuḥ śaktīnāṃ śastrakoṭibhiḥ // bndp_3,23.40 // uparyupari vardhante sapiṇḍapravisarpiṇaḥ / naśyanti bahavaḥ sarpā jāyante cāpare punaḥ // bndp_3,23.41 // ekasya nāśasamaye bahavo 'nye samutthitāḥ / mūlabhūtā yato duṣṭā sarpiṇī na vinaśyati // bndp_3,23.42 // atastatkṛtasarpāṇāṃ nāśe sarpāntarodbhavaḥ / tataścaśaktisainyānāṃ śarīrāṇi viṣānalaiḥ // bndp_3,23.43 // dahyamānāni duḥkhena viplutānyabhavanraṇe / kiṅkartavyavimūḍheṣu śakticakreṣu bhogibhiḥ // bndp_3,23.44 // parākramaṃ bahuvidhaṃ cakruste pañca dānavāḥ / karīndrī gardabhaśatairyuktaṃ syandanamāsthitaḥ // bndp_3,23.45 // cakreṇa tīkṣṇadhāreṇa śaktisenāmamardayat / vajradantābhidhaścānyo bhaṇḍadaityacamūpatiḥ // bndp_3,23.46 // vajrabāṇābhighātena hoṣṭrato hi raṇaṃ vyadhāt / atha vajramukhaścaiva cakrivantaṃ mahattaram // bndp_3,23.47 // āruhya kuntadhārābhiḥ śakticakramamardayat / vajradantābhidhāno 'nyaścamūnāmadhipo balī // bndp_3,23.48 // gṛdhrayugmarathārūḍhaḥ prajahāra śilīmukhaiḥ / taiḥ senāpatibhirduṣṭaiḥ protsāhitamathāhave // bndp_3,23.49 // śatamakṣauhiṇīnāṃ ca nipapātaikahelayā / sarpiṇī ca durācārā bahumāyāparigrahā // bndp_3,23.50 // kṣaṇekṣaṇe koṭisaṃkhyānvisasarja phaṇādharān / tathā vikalitaṃ sainyamavalokya ruṣākulā // bndp_3,23.51 // nakulī garuḍārūḍhā sā papāta raṇājire / prataptakanakaprakhyā lalitātālusambhavā // bndp_3,23.52 // samastavāṅmayākārā dantairvajramayairyutā / sarpiṇyabhimukhaṃ tatra visasarja nijaṃ balam // bndp_3,23.53 // tayādhiṣṭhitatuṅgāṃsaḥ pakṣavikṣiptabhūdharaḥ / garuḍaḥ prācaladyuddhe sumeruriva jaṅgamaḥ // bndp_3,23.54 // sarpiṇīmāyayā jātānsarpāndṛṣṭvā bhayānakān / krodharaktekṣaṇaṃ vyāttaṃ nakulī vidadhe mukham // bndp_3,23.55 // atha śrīnakulīdevyā dvātriṃśaddantakoṭayaḥ / dvātriṃśatkoṭayo jātā nakulāḥ kanakaprabhāḥ // bndp_3,23.56 // itastataḥ khaṇḍayantaḥ sarpiṇīsarpamaṇḍalam / nijadaṃṣṭrāvimardena nāśayantaśca tadviṣam / vyabhramansamare ghore viṣaghnāḥ svarṇababhravaḥ // bndp_3,23.57 // utkarṇāḥ krodha samparkāddhūnitāśeṣalomakāḥ / utphullā nakulā vyāttavadanā vyadaśannahīn // bndp_3,23.58 // ekaikamāyāsarpasya babhrurekaika udgataḥ / tīkṣṇadantanipātena khaṇḍayāmāsa vigraham // bndp_3,23.59 // bhogibhogasṛtai raktaiḥ sṛkkiṇī śoṇatāṃ gate / lihanto nakulā jihvāpallavaiḥ pupluvurmṛdhe // bndp_3,23.60 // nakulairdaśyamānānāmatyantacaṭulaṃ vapuḥ / muhuḥ kuṇḍalitairbhogaiḥ pannagānāṃ vyaceṣṭata // bndp_3,23.61 // nakulāvalidaṣṭānāṃ naṣṭāsūnāṃ phaṇābhṛtām / phaṇābharasamutkīrṇā maṇayo vyarucanraṇe // bndp_3,23.62 // nakulāghātasaṃśīrṇaphaṇācakrairvinirgataiḥ / phaṇayastanmahādrohavahvijvālā ivābabhuḥ // bndp_3,23.63 // evaṃprakārato babhrumaṇḍalairavakhaṇḍite / māyāmaye sarpajāle sarpiṇī kopamādadhe // bndp_3,23.64 // tayā saha mahadyuddhaṃ kṛtvā sā nakuleśvarī / gāruḍāstramatikrūraṃ samādhatta śilīmukhe // bndp_3,23.65 // tadgāruḍāstramuddāmajvālādīpitadiṅmukham / praviśya sarpiṇīdehaṃ sarpamāyāṃ vyaśoṣayat // bndp_3,23.66 // māyāśaktorvināśena sarpiṇī vilayaṃ gatā / krodhaṃ ca tadvināśena prāptāḥ pañca camūvarāḥ // bndp_3,23.67 // yadbalena surānsarvānsenānyaste 'vamenire / sā sarpiṇī kathāśeṣaṃ nītā nakulavīryataḥ // bndp_3,23.68 // ataḥsvabalanāśena bhṛśaṃ kruddhāścamūcarāḥ / ekodyamena śastraughairnakulīṃ tāmavākiran // bndp_3,23.69 // ekaiva sā tārkṣyarathā pañcabhiḥ pṛtaneśvarī / laghuhastatayā yuddhe cakre vai śastravarṣiṇī // bndp_3,23.70 // paṭṭiśairmusalaiścaiva bhindipālaiḥ sahasraśaḥ / vajrasāramayairdantairvyadaśanmarma sīmasu // bndp_3,23.71 // tato hāhārutaṃ ghoraṃ kurvāṇā daityakiṅkarāḥ / udagradaṃśanakulairnakulairākulīkṛtāḥ // bndp_3,23.72 // utpatya gaganātkecidghoracītkāra kāriṇaḥ / deśantastaddviṣāṃ sainya sakulāḥ prajvalakrudhaḥ // bndp_3,23.73 // karṇeṣu daṣṭvā nāsāyāmanye daṣṭāḥ śirastaṭe / pṛṣṭhato pyadaśankecidā gatya vyākṛtakriyāḥ // bndp_3,23.74 // vikalāśchinnavarmāṇo bhayavisrastaśastrikāḥ / nakulairabhibhūtāste nyapatannamaradruhaḥ // bndp_3,23.75 // kecitpraviśyanakulā vyāttānyāsyāni vairiṇām / bhogibhogāni vākṛṣya vyadaśanrasanātalam // bndp_3,23.76 // anye karṇeṣu nakulāḥ prāviśandevavairiṇām / sūkṣmarūpā viśantisma nānārandhrāṇi babhravaḥ // bndp_3,23.77 // iti tairabhibhūtāni nakulairavalokayan / nijasainyāni dīnāni karaṅkaḥ kopamāsthitaḥ // bndp_3,23.78 // anye 'pi ca camūnāthā laghuhastā mahābalāḥ // bndp_3,23.79 // pratibabhru śarastomānvavṛṣurvāridā iva / daityasainyapatiprauḍha kodaḍotthāḥ śilīmukhāḥ / babhrūṇāṃ dantakoṭīṣu kaṭhoraghaṭṭanaṃ vyadhuḥ // bndp_3,23.80 // camūpatiśakhyūhairāhatebhyaḥ paraḥśataiḥ / babhrūṇāṃ vajradatebhyo niścakrāma hutāśanaḥ / pañcāpi te camūnāthavisṛṣṭairekahelayā // bndp_3,23.81 // sphuratphalaiḥ śarakulairbabhrusenāṃ vyamardayat / itastataścamūnāthavikṣiptaśarakoṭibhiḥ / viśīrṇagātrā nakulā nakulīṃ paryavārayan // bndp_3,23.82 // atha sā nakulī vāṇī vāṅmayasyaikanāyikā / nakulānāṃ parāvṛttyā mahāntaṃ roṣamāśritā // bndp_3,23.83 // akṣīṇanakulaṃ nāma mahāstraṃ sarvatomukham / vahnijvālāparītāgraṃ saṃdadhe śārṅgadhanvani // bndp_3,23.84 // tadastrato viniṣṭhyūtā nakulāḥ koṭisaṃkhyākāḥ / vajrāṅgā vajralomāno vajradaṃṣṭrā mahājavā // bndp_3,23.85 // vajrasārāśca nibiḍā vajrajāla bhayaṅkarā / vajrākārairnaśaistūrṇa dārayanto mahītalam // bndp_3,23.86 // vajraratnaprakāśena locanenāpi śobhitāḥ / vajrasaṃpātasadṛśā nāsācītkāra kāriṇaḥ // bndp_3,23.87 // mardayanti surārātisainyaṃ daśanakoṭibhiḥ / parākramaṃ bahuvidhaṃ tenire te nirenasaḥ // bndp_3,23.88 // evaṃ nakulakoṭībhir vajraghorairmahābalaiḥ / vinaṣṭāḥ pratyavayavaṃ vineśurdānavādhamāḥ // bndp_3,23.89 // evaṃ vajramayairbabhumaṇḍalaiḥ śaṇḍite bale // bndp_3,23.90 // śatākṣauhiṇike saṃkhye te svamātrāvaśeṣitāḥ / atitrāsena roṣeṇa gṛhītāśca camūvarāḥ / saṃgrāmamadhikaṃ tenuḥ samākṛṣṭaśarāsanāḥ // bndp_3,23.91 // taiḥ samaṃ bahudhā yuddhaṃ tanvānā nakuleśvarī / paṭṭiśena karaṅkasya ciccheda kaṭhinaṃ śiraḥ // bndp_3,23.92 // kākavāśitasukhyānāṃ caturṇāmapi vairiṇām / utpatyotpatya tārkṣyeṇa vyalunādasinā śiraḥ // bndp_3,23.93 // tādṛśaṃ lāghavaṃ dṛṣṭvā nakulyā śyāmalāṃbikā // bndp_3,23.94 // bahu mene mahāsattvāṃ duṣṭāsuravināśinīm / nijāṅgadevatattvaṃ ca tasyai śyāmāṃbikā dadau // bndp_3,23.95 // lokottare guṇe dṛṣṭe kasya na prītisaṃbhavaḥ / hataśiṣṭā bhītabhītā nakulīśaraṇaṃ gatāḥ // bndp_3,23.96 // sāpi tānvīkṣya kṛpayā mā bhaiṣṭeti vihasya ca / bhavadrājñe raṇodantamaśeṣaṃ ca nibodhata // bndp_3,23.97 // tayaivaṃ preṣitāḥ śīghraṃ tadālokya raṇakṣitim / muditāste punarbhītyā śūnyakāyāṃ palāyitāḥ // bndp_3,23.98 // tadudantaṃ tataḥ śrutvā bhaṇḍaścaṇḍo ruṣābhavat // bndp_3,23.99 // iti brahmāṇḍamahāpurāṇe uttarabhāge lalitopākhyāne karaṅkādipañcasenāpativadho nāma trayoviṃśo 'dhyāyaḥ hateṣu teṣu roṣāndho niśvasañchūnyakeśvaraḥ / kujalāśamiti proce yuyutsāvyākulāśayaḥ // bndp_3,24.1 // bhadra senāpate 'smākamabhadraṃ samupāgatam / karaṅkādyaścamūnāthāḥ kandaladbhujavikramāḥ // bndp_3,24.2 // sarpiṇīmāyayā sarvagīrvāṇamadabhañjanāḥ / pāpīyasyā tayā gūḍhamāyayā vinipātitāḥ // bndp_3,24.3 // balāhakaprabhṛtayaḥ sapta ye sainikādhipāḥ / tānudagrabhujāsattvānprāhiṇu pradhanaṃ prati // bndp_3,24.4 // triśataṃ cākṣauhiṇīnāṃ prasthāpaya sahaiva taiḥ / te mardayitvā lalitāsainyaṃ māyāparāyaṇāḥ // bndp_3,24.5 // aye vijayamāhārya saṃprāpsyanti mamāntikam / kīkasagarbhasaṃjātāste pracaṇḍaparākramāḥ // bndp_3,24.6 // balāhakamukhāḥ sapta bhrātaro jayinaḥ sadā / teṣāmavaśyaṃ vijayo bhaviṣyati raṇāṅgaṇe // bndp_3,24.7 // iti bhaṇḍāsureṇoktaḥ kuṭilākṣaḥ samāhvayat / balāhakamukhānsapta senānāthānmadotkaṭān // bndp_3,24.8 // balāhakaḥ prathamatastasmā tsūcīmukho 'paraḥ / anyaḥ phālamukhaścaiva vikarṇo vikaṭānanaḥ // bndp_3,24.9 // karālāyuḥ karaṭakaḥ saptaite vīryaśālinaḥ / bhaṇḍāsuraṃ namaskṛtya yuddhakautūhalolvaṇāḥ // bndp_3,24.10 // kīkasāsūnavaḥ sarve bhrātaro 'nyonyamāvṛtāḥ / anyonyasusahāyāśca nirjagamurnagarāntarāt // bndp_3,24.11 // triśātākṣauhiṇīsenāsenānyo 'nvagamaṃstadā / ullikhanti ketujālairaṃbare ghanamaṇḍalam // bndp_3,24.12 // ghorasaṃgrāmiṇīpādā ghātairmarditabhūtalā / pibanti dhūlikājālairaśeṣānapi sāgarān // bndp_3,24.13 // bherīniḥ sāṇataṃpoṭṭapaṇavānakanisvanaiḥ / nabhoguṇamayaṃ viśvamādadhānāḥ padepade // bndp_3,24.14 // triśatākṣauhiṇīsenāṃ tāṃ gṛhītvā madeddhatāḥ / praveṣṭumiva viśvasminkaikaseyāḥ pratasthire // bndp_3,24.15 // dhṛtaroṣāruṇāḥ sūryamaṇḍalo ddīptakaṅkaṭāḥ / uddīptaśastrabharaṇāścelurddīptordhvakeśinaḥ // bndp_3,24.16 // sapta lokānpramathituṃ proṣitāḥ pūrvamuddhatāḥ / bhaṇḍāsureṇa mahatā jagadvijayakāriṇā // bndp_3,24.17 // saptalokavimardena tena dṛṣṭvā mahābalāḥ / proṣitā lalitāsainyaṃ jetukāmena durdhiyā // bndp_3,24.18 // te patanto raṇatalamuccalacchatrapāṇayaḥ / śaktisenāmabhimukhaṃ sakrodhamabhidudruvuḥ // bndp_3,24.19 // muhuḥ kilakilārābairghoṣayanto diśo daśa / devyāstu sainikaṃ yatra tatra te jagamuruddhatāḥ // bndp_3,24.20 // sainyaṃ ca lalitādevyāḥ sannaddhaṃ śāstrabhīṣaṇam / abhyamitrīṇamabhavadbaddhabhrukuṭiniṣṭhuram // bndp_3,24.21 // pāśinyo musalinyaśca cakriṇyaścāparā mune / mudgariṇyaḥ paṭṭiśinyaḥ kodaṇḍinyastathāparāḥ // bndp_3,24.22 // anekāḥśaktayastīvrā lalitāsainyasaṃgatāḥ / pibantya iva daityābdhiṃ sānnipetuḥ sahasraśaḥ // bndp_3,24.23 // āyātāyāta he duṣṭāḥ pāpinyo vanitādhamāḥ / māyāparigrahairdūraṃ mohayantyo jaḍāśayān // bndp_3,24.24 // neṣyāmo bhavatīradya pretanāthaniketanam / śvasadbhujagasaṃkāśairbāṇaira tyantabhīṣaṇaiḥ / iti śaktīrbhartsayanto dānavāścakrurāhavam // bndp_3,24.25 // kācicciccheda daityendraṃ kaṇṭhe paṭṭiśapātanāt / tadgalodgalito raktapūra ūrdhvamukho 'bhavat // bndp_3,24.26 // tatra lagnā bahutarā gṛdhrā maṇḍalatāṃ gatāḥ / taireva pretanāthasya cchatracchavirudañcitā // bndp_3,24.27 // kācicchaktiḥ murārātiṃ muktaśaktyāyudhaṃ raṇe / lūnatacchaktinaikena bāṇena vyalunīta ca // bndp_3,24.28 // ekā tu gajamārūḍhā kasyaciddaityadurmateḥ / uraḥsthale svakariṇā vaprāghātamaśikṣayat // bndp_3,24.29 // kācitpratibhaṭārūḍhaṃ dantinaṃ kuṃbhasīmani / khaḍgena sahasā hatvā gajasya svapriyaṃ vyadhāt // bndp_3,24.30 // karamuktena cakreṇa kasyaciddevavairiṇaḥ / dhanurdaṇḍaṃ dvidhā kṛtvā svabhruvoḥ pratimāṃ tanet // bndp_3,24.31 // śaktiranyā śaraiḥ śātaiḥ śātayitvā virodhinaḥ / kṛpāṇapadmā romālyāṃ svakīyāyāṃ mudaṃ vyadhāt // bndp_3,24.32 // kācinmudgarapātena cūrṇayitvā virodhinaḥ / rathyakranitaṃbasya svasya tenātanonmudam // bndp_3,24.33 // rathakūbaramugreṇa kasyaciddānavaprabhoḥ / khaḍgena chindatī svasya priyamuvyāstatāna ha // bndp_3,24.34 // abhyantaraṃ śaktisenā daityānāṃ praviveśa ha / praviveśa ca daityānāṃ senā śaktibalāntaram // bndp_3,24.35 // nīrakṣīravadatyantāśleṣaṃ śaktisuradviṣām / saṃkulākāratāṃ prāpto yuddhakāle 'bhavattadā // bndp_3,24.36 // śaktīnāṃ khaḍgapātena lūnaśuṇḍāradadvayāḥ / daityānāṃ kariṇo mattā mahākroḍā ivābhavan // bndp_3,24.37 // evaṃ pravṛtte samare vīrāṇāṃ ca bhayaṅkare / aśakye smartumapyantaṃ kātaratvavatāṃ nṛṇām / bhīṣaṇānāṃ bhīṣaṇe ca śastravyāpāradurgame // bndp_3,24.38 // balāhako mahāgṛdhraṃ vajratīkṣṇamukhādikam / kāladaṇḍopamaṃ jaṅghākāṇḍe caṇḍaparākramam // bndp_3,24.39 // saṃhāraguptanāmānaṃ pūrvamagre samutthitam / dhūmavaddhūsarākāraṃ pakṣakṣepabhayaṅkaram // bndp_3,24.40 // āruhya vividhaṃyuddhaṃ kṛtavānyuddhadurmadaḥ / pakṣau vitatya krośārdhaṃ sa sthito bhīmaniḥsvanaiḥ / aṅgārakuṇḍavaccañcuṃ vidāryābhakṣayaccamūm // bndp_3,24.41 // saṃhāraguptaṃ sa mahāgṛdhraḥ krūravilocanaḥ / balāhakamuvāhoccairākṛṣṭadhanuṣaṃ raṇe // bndp_3,24.42 // balāhako vapurdhunvangṛdhrapṛṣṭhakṛtasthitiḥ / sapakṣakūṭaśailastho balāhaka ivābhavat // bndp_3,24.43 // sūcīmukhaśca daityendraḥ sūcīniṣṭhurapakṣatim / kākavāhanamāruhya kaṭhinaṃ samaraṃ vyadhāt // bndp_3,24.44 // mattaḥ parvataśṛṅgābhaścañcūdaṇḍaṃ samudvahan / kāladaṇḍapramāṇena jaṅghākāṇḍena bhīṣaṇaḥ // bndp_3,24.45 // puṣkalāvartakasamā jaṃbālasadṛśadyatiḥ / krośamātrāyatau pakṣāvubhāvapi samudvahan // bndp_3,24.46 // sūcīmukhādhiṣṭhito 'sau karaṭaḥ kaṭuvāsitaḥ / mardayañcañcughātena śaktīnāṃ maṇḍalaṃ mahat // bndp_3,24.47 // atho phalamukhaḥ phālaṃ gṛhītvā nijamāyudham / kaṅkamāruhya samare cakāśe girisannibham // bndp_3,24.48 // vikarṇākhyaśca daityendraścamūbhartā mahābalaḥ / bheruṇḍapatanārūḍhaḥ pracaṇḍayuddhamātanot // bndp_3,24.49 // vikaṭānananāmānaṃ vilasatpaṭṭiśāyudham / uvāha samare caṇḍaḥ kukkuṭo 'tibhayaṅkaraḥ // bndp_3,24.50 // garjankaṇṭhastharomāṇi harṣayañjvaladīkṣaṇaḥ / paśyanpuraḥ śaktisainyaṃ cacāla caraṇāyudhaḥ // bndp_3,24.51 // karālākṣaśca bhūbhartā ṣaṣṭho 'tyantagariṣṭhadaḥ / vajraniṣṭhuraghoṣaśca prācalatpretavāhanaḥ // bndp_3,24.52 // śmaśānamantraśūreṇatena saṃsādhitaḥ purā / preto bhūtasamāviṣṭastamuvāha raṇājire // bndp_3,24.53 // avāṅmukho dīrghabāhuḥ prasāritapadadvayaḥ / proto vāhanatāṃ prāptaḥkarālākṣamathāvahat // bndp_3,24.54 // anyaḥ karaṭako nāma daityasenāśikhāmaṇiḥ / sardayāmāsa śaktīnāṃ sainyaṃ vetālavāhanaḥ // bndp_3,24.55 // yojanāyatamūrtiḥ sanvetālaḥ krūralocanaḥ / śmaśānabhūmau vetālo mantreṇānena sādhitaḥ // bndp_3,24.56 // mardayāmāsa pṛtanāṃ śaktīnāṃ tena deśitaḥ / tasya vetālavaryasya vartamānoṃsasīmani / bahudhāyudhyata tadā śaktibhiḥ saha dānavaḥ // bndp_3,24.57 // evamete khalātmānaḥ sapta saptārṇavopamāḥ / śaktīnāṃ sainikaṃ tatra vyākulīcakruruddhatāḥ // bndp_3,24.58 // te sapta pūrvaṃ tapasā savitāramatoṣayan / tena datto varasteṣāṃ tapastuṣṭena bhāsvatā // bndp_3,24.59 // kaikaseyā mahābhāgā bhavatāṃ tapasādhunā / parituṣṭo 'smi bhadraṃ vo bhavanto vṛṇatāṃ varam // bndp_3,24.60 // ityukte dinanāthena kaikaseyāstapaḥ kṛśāḥ / prārthayāmāsuratyarthaṃ durdāntaṃ varamīdṛśam // bndp_3,24.61 // raṇeṣu sannidhātavyamasmākaṃ netrakukṣiṣu / bhavatā ghoratejobhirdahatā pratirodhinaḥ // bndp_3,24.62 // tvayā yadā sannihitaṃ tapanāsmākamakṣiṣu / tadākṣiviṣayaḥ sarvo niśceṣṭo bhavatātprabho // bndp_3,24.63 // tvatsānnidhyasamiddhena netreṇāsmākamīkṣitāḥ / stabdhaśastrā bhaviṣyanti pratirodhakasainikāḥ // bndp_3,24.64 // tataḥ stabdheṣu śastreṣu vīkṣaṇādeva naḥ prabho / niśceṣṭā ripavo 'smābhirhantavyāḥ sukaratvataḥ // bndp_3,24.65 // iti pūrvaṃ varaḥ prāptaḥ kaikaseyaurdivākarāt / varadānena te tatra yuddhe cerurmadhoddhatāḥ // bndp_3,24.66 // atha sūryasamāviṣṭanetraistestu nirīkṣitāḥ / śaktayaḥ stabdhaśastraughā viphalotsā hatāṃ gatāḥ // bndp_3,24.67 // kīkasātanayaistaistu saptabhiḥ sattvaśālibhiḥ / viṣṭaṃbhitāstraśastrāṇāṃ śaktīnāṃ nodyamo 'bhavat // bndp_3,24.68 // udyame kriyabhāṇe 'pi śastrastambhena bhūyasā / abhibhūtāḥ saniśvāsaṃ śaktayo joṣamāsata // bndp_3,24.69 // atha te vāsaraṃ prāpya nānāpraharaṇodyatāḥ / vyamardayañchaktisainyaṃ daityāḥ svasvāmideśitāḥ // bndp_3,24.70 // śaktayastāstu sainyena nirvyāpārā nirāyudhāḥ / akṣubhyanta śaraisteṣāṃ vajrakaṅkaṭabhodibhiḥ // bndp_3,24.71 // śaktayo daityaśastraudhairviddhagātrāḥ sṛtāmṛjaḥ / supallavā raṇe rejuḥ kaṅkolalatikā iva // bndp_3,24.72 // hāhākāraṃ vitanvatyaḥ prapannā laliteśvarīm / cukruśuḥ śaktayaḥ sarvāstaiḥ staṃbhitanijāyudhāḥ // bndp_3,24.73 // atha devyājñayā daṇḍanāthā pratyaṅgarakṣiṇī / tiraskaraṇikā devī samuttasthau raṇājire // bndp_3,24.74 // tamoliptāhvayaṃ nāma vimānaṃ sarvatomukham / mahāmāyā samāruhya śaktīnāmabhayaṃ vyadhāt // bndp_3,24.75 // tamālaśyāmalākārā śyāmakañcukadhāriṇī / śyāmacchāye tamolipte śyāmayuktaturaṅgame // bndp_3,24.76 // vāsantī mohanābhikhyaṃ dhanurādāya sasvanam / siṃhanādaṃ vinadyeṣūnavarṣatsarpasannibhān // bndp_3,24.77 // kṛṣṇarūpabhujaṅga bhānadhomusalasaṃnibhān / mohanāstraviniṣṭhyūtānbāṇāndaityā na sehire // bndp_3,24.78 // itastato mardyamānā mahāmāyāśilīmukhaiḥ / prakopaṃ paramaṃ prāptā balāhakamukhāḥ khalāḥ // bndp_3,24.79 // atho tiraskaraṇyaṃbā daṇḍanāthānideśataḥ / andhābhidhaṃ mahāstraṃ sā mumoca dviṣatāṃ gaṇe // bndp_3,24.80 // balāhakādyāste sapta dinanāthavaroddhatāḥ / andhāstreṇa nijaṃ netraṃ dadhire cchāditaṃ yathā // bndp_3,24.81 // tiraskaraṇikādevyā mahāmohanadhanvanaḥ / udgatenāndhabāṇena cakṣusteṣāṃ vyadhīyata // bndp_3,24.82 // andhīkṛtāśca te sapta na tu praikṣanta kiñcana / tadvīkṣaṇasya virahācchastrastambhaḥ kṣayaṃ gataḥ // bndp_3,24.83 // punaḥ sasiṃhanādaṃ tāḥ prodyatāyudhapāṇayaḥ / cakruḥ samarasannāhaṃ daityānāṃ prajighāṃsayā // bndp_3,24.84 // tiraskaraṇikāṃ devīmagre kṛtvā mahābalām / sadupāyaprasaṅgena bhṛśaṃ tuṣṭā raṇaṃ vyadhuḥ // bndp_3,24.85 // sādhusādhu mahābhāge tiraskaraṇikāṃbike / sthāne kṛtatiraskārā dvipāmeṣāṃ durātmanām // bndp_3,24.86 // tvaṃ hi durjananetrāṇāṃ tiraskāramahauṣadhī / tvayā baddhadṛśānena daityacakreṇa bhūyate // bndp_3,24.87 // devakāryamidaṃ devi tvayā samyaganuṣṭitam / asmādṛśāmajayyeṣu yadeṣu vyasanaṃ kṛtam // bndp_3,24.88 // tattvayaiva durācārānetānsapta mahāsurān / nihatāṃllalitā śrutvā santoṣaṃ paramāpsyati // bndp_3,24.89 // evaṃ tvayā viracite daṇḍinīprīti māpsyati / mantriṇyapi mahābhāgāyāsyatyeva parāṃ mudam // bndp_3,24.90 // tasmāttvameva saptaitānnigṛhaṇa raṇājire / eṣāṃ sainyaṃ tu nikhilaṃ nāśayāma udāyudhāḥ // bndp_3,24.91 // ityuktvā preritā tābhiḥ śaktibhiyurddhakautukān / tamoliptena yānena balāhakabalaṃ yayau // bndp_3,24.92 // tāmāyāntīṃ samāvekṣya te saptātha surādhamāḥ / punareva ca sāvitraṃ varaṃ sasmarurañjasā // bndp_3,24.93 // praviṣṭamapi sāvitraṃ nāśakaṃ tannirodhane / tiraskṛtaṃ tu netrasthaṃ tiraskaraṇitejasā // bndp_3,24.94 // varadānāstraroṣāndhaṃ mahābalaparākramam / astreṇa ca ruṣā cāndhaṃ balāhakamahāsuram / ākṛṣya keśeṣvasinā cakartāntardhidevatā // bndp_3,24.95 // tasya vāhanagṛdhrasya lunānā patriṇā śiraḥ / sūcīmukhasyābhimukhaṃ tiraskaraṇikā vrajat // bndp_3,24.96 // tasya paṭṭiśapātena vilūya kaṭhinaṃ śiraḥ / anyeṣāmapi pañcānāṃ pañcatvamakarocchanaiḥ // bndp_3,24.97 // taiḥ saptadaityamuṇḍaiścagrathitānyonyakeśakaiḥ / hāradāma gale kṛtvā nanādāntardhidevatā // bndp_3,24.98 // samastamapi tatsainyaṃ śaktayaḥ krodhasūrcchitāḥ / hatvā tadraktasalilairbahvīḥ prāvāhayannadīḥ // bndp_3,24.99 // tatrāścaryamabhūdbhūri māhāmāyāṃbikākṛtam / balāhakādisenānyāṃ dṛṣṭirodhanavaibhavāt // bndp_3,24.100 // hataśiṣṭāḥ katipayā bahuvitrāsasaṅkulāḥ / śaraṇaṃ jagmuratyārttāḥ krandantaṃ śūnyakeśvaram // bndp_3,24.101 // daṇḍinīṃ ca mahāmāyāṃ praśaṃsanti muhurmuhuḥ / prasādamaparaṃ cakṣustasyā ādāyapipriyuḥ // bndp_3,24.102 // sādhusādhviti tatrasthāḥ śaktayaḥ kampamaulayaḥ / tiraskaraṇikāṃ devīmaślāghanta padepade // bndp_3,24.103 // iti śrībrahmāṇḍamahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne balāhakādisaptasenāpativadho nāma caturviṃśo 'dhyāyaḥ tataḥ śrutvā vadhaṃ teṣāṃ tapobalavatāmapi / nyaśvasatkṛṣṇasarpendra iva bhaṇḍo mahāsuraḥ // bndp_3,25.1 // ekānte mantrayāmāsa sa āhūya mahodarau / bhaṇḍaḥ pracaṇḍaśaiṇḍīryaḥ kāṅkṣamāṇo raṇe jayam // bndp_3,25.2 // yuvarājo 'pi sakrodho viṣaṅgeṇa yavīyasā / bhaṇḍāsuraṃ namaskṛtya mantrasthānamupāgamat // bndp_3,25.3 // atyāptairmantribhiryuktaḥ kuṭilākṣapuraḥsaraiḥ / lalitāvijaye mantraṃ cakāra kvathitāśyaḥ // bndp_3,25.4 // bhaṇḍa uvāca aho bata kulabhraṃśaḥ samāyātaḥ suradviṣām / upekṣāmadhunā kartuṃ pravṛtto balavānvidhiḥ // bndp_3,25.5 // madbhṛtyanāmamātreṇa vidravanti divaukasaḥ / tādṛśānāmihāsmākamāgato 'yaṃ viparyayaḥ // bndp_3,25.6 // karoti balinaṃ klībaṃ dhaninaṃ dhanavarjitam / dīrghāyuṣamanāyuṣkaṃ durdhātā bhavitavyatā // bndp_3,25.7 // kva sattvamasmadbāhunāṃ kveyaṃ durllalitā vadhūḥ / akāṇḍa eva vidhinā kṛto 'yaṃ niṣṭhuro vidhiḥ // bndp_3,25.8 // sarpiṇīmāyayodagrāstaṃyā durghaṭaśauryayā / adhisaṃgrāmabhūcakre senānyo vinipātitāḥ // bndp_3,25.9 // evamuddāmadarpāḍhyā vanitā kāpi māyinī / yadi saṃpraharatyasmāndhigbalaṃ no bhujārjitam // bndp_3,25.10 // imaṃ prasaṃgaṃ vaktuṃ ca jihvā jihveti māmakī / vanitā kimu matsainyaṃ marda yiṣyati durmadā // bndp_3,25.11 // tadatra mūlacchedāya tasyā yatno vidhīyatām / mayā cāramukhājjñātā tasyā vṛttirmahābalā // bndp_3,25.12 // sarveṣāmapi sainyānāṃ paścādevāvatiṣṭhate / agrataścalitaṃ sainyaṃ hayahastirathādikam // bndp_3,25.13 // asminneva hyavasare pārṣṇigrāho vidhīyatām / pārṣṇigrahamimaṃ kartuṃ viṣaṅgaścaturo bhavet // bndp_3,25.14 // tena prauḍhamadonmatā bahusaṃgrāmadurmadāḥ / daśa pañca ca senānyaḥ saha yāntu yuyutsayā // bndp_3,25.15 // pṛṣṭhataḥ parivārāstu na tathā saṃti te punaḥ / alpaistu rakṣitā vai syāttenaivāsau sunigrahā // bndp_3,25.16 // atastvaṃ bahusannāhamāvidhāya madotkaṭaḥ / viṣaṅga guptarūpeṇa pārṣṇigrāhaṃ samācara // bndp_3,25.17 // alpīyasī tvayā sārddhaṃ senā gacchatu vikramāt / sajjāśca lantu senānyo dikpālavijayoddhatāḥ // bndp_3,25.18 // akṣauhiṇyaśca senānāṃ daśa pañca calantu te / tvaṃ guptaveṣastāṃ duṣṭāṃ sannipatya dṛḍhaṃ jahi // bndp_3,25.19 // saiva niḥśeṣaśaktīnāṃ mūlabhūtā mahīyasī / tasyāḥ samūlanāśena śaktivṛndaṃ vinaśyati // bndp_3,25.20 // kandacchede sarojinyā dalajālamivāṃbhasi / sarveṣāmeva paścādyo rathaścalati bhāsuraḥ // bndp_3,25.21 // daśayojanasaṃpannanijadehasamucchrayaḥ / mahāmuktātapatreṇa sarvoddhva pariśobhitaḥ // bndp_3,25.22 // vahanmuharvījyamānaṃ cāmarāṇāṃ catuṣṭayam / uttaṅgaketusaṃghātalikhitāṃbudamaṇḍalaḥ // bndp_3,25.23 // tasminrathe samāyāti sā dṛṣṭā hariṇekṣaṇā / nibṛtaṃ saṃnipatya tvaṃ cihnenānena lakṣitām // bndp_3,25.24 // tāṃ vijitya durācārāṃ keśeṣvā kṛṣya mardaya / purataścalite sainye sattvaśālini sā vadhūḥ // bndp_3,25.25 // strīmātrarakṣā bhavato vaśameṣyati sattvaram / bhavatsahāyabhūtāyāṃ senendrāṇāmihābhidhā // bndp_3,25.26 // śṛṇu yairbhavato yuddhe sāhyakāryamatandritaiḥ / ādyo madanako nāma dīrghajihvo dvitīyakaḥ // bndp_3,25.27 // hubako hulumuluśca kaklasaḥ kaklivāhanaḥ / thuklasaḥ puṇḍraketuśca caṇḍabāhuśca kukkuraḥ // bndp_3,25.28 // jaṃbukākṣo jaṃbhanaśca tīkṣṇaśṛṅgastrikaṇṭakaḥ / candraguptaśca pañcaite daśa coktāścamūvarāḥ // bndp_3,25.29 // ekaikākṣauhiṇīyuktāḥ pratyekaṃ bhavatā saha / āgamiṣyanti senānyo damanādyā mahābalāḥ // bndp_3,25.30 // parasya kaṭakaṃ naiva yathā jānāti te gatim / tathā guptasamācāraḥ pārṣṇigrāhaṃ samācara // bndp_3,25.31 // asminkārye sumahatāṃ prauḍhimānaṃ samudvahan / niṣaṅga tvaṃ hi tabhase jayasiddhimanuttamām // bndp_3,25.32 // iti mantritamantro 'yaṃ durmantrī bhaṇḍadānavaḥ / viṣaṅgaṃ preṣayāmāsa rakṣitaṃ sainyapālakaiḥ // bndp_3,25.33 // atha śrīlalitādevyāḥ pārṣṇigrāhakṛtodyame / yuvarājānuje daitye sūryo 'stagirimāyayau // bndp_3,25.34 // prathame yuddhadivase vyatīte lokabhīṣaṇe / andhakāraḥ samabhavattasya bāhyacikīrṣayā // bndp_3,25.35 // mahiṣaskandhadhūmrābhaṃ vanakroḍavapurdduti / nīlakaṇṭhanibhacchāyaṃ nibiḍaṃ paprathe tamaḥ // bndp_3,25.36 // kuñjeṣu piṇḍitamiva pradhāvadiva saṃdhiṣu / ujjihānamiva kṣoṇīvivarebhyaḥ sahasraśaḥ // bndp_3,25.37 // nirgacchadiva śailānāṃ bhūri kandaramandirāt / kvaciddīpaprabhājāle kṛtakātaraceṣṭitam // bndp_3,25.38 // dattāvalaṃbanamiva strīṇāṃ karṇotpalatviṣi / ekībhūtamiva prauḍhadiṅnāgamiva kajjale / ābaddhamaitrakamiva sphuracchādvalamaṇḍale // bndp_3,25.39 // kṛtapriyāśleṣamiva sphurantīṣvasiyaṣṭiṣu / guptapraviṣṭamiva ca śyāmāsu vanapaṅktiṣu // bndp_3,25.40 // krameṇa bahulībhūtaṃ prasasāra mahattamaḥ / triyāmāvāmanayanā nīlakañcukarociṣā // bndp_3,25.41 // timireṇāvṛtaṃ viśvaṃ na kiñcitpratyapadyata / asurāṇāṃ praduṣṭānāṃ rātrireva balāvahā // bndp_3,25.42 // teṣāṃ māyāvilāso 'yaṃ tasyāmeva hi vardhate / atha pracalitaṃ sainyaṃ viṣaṅgeṇa mahaujasā // bndp_3,25.43 // dhautakhaḍgalatācchāyāvardhiṣṇu timiracchaṭam / damanādyāśca senānyaḥ śmāmakaṅkaṭadhāriṇaḥ // bndp_3,25.44 // śyāmoṣṇīṣadharāḥ śyāmavarṇasarvaparicchadāḥ / ekatvamiva saṃprāptāstimireṇātibhūyasā // bndp_3,25.45 // viṣaṅgamanusaṃceluḥ kṛtāgrajanamaskṛtim / kūṭena yuddhakṛtyena vijigīṣurmaheśvarīm // bndp_3,25.46 // meghaḍaṃbarakaṃ nāma dadhe vakṣasi kaṅkaṭam / yathā tasya niśāyuddhānurūpo veṣasaṃgrahaḥ // bndp_3,25.47 // tathā kṛtavatī senā śyāmalaṃ kañcukādikam / na ca dundubhinisvāno na ca marddalagarjitam // bndp_3,25.48 // paṇavānakabherīṇāṃ na ca ghoṣavijṛṃbhaṇam / guptācārāḥ pracalitāstimireṇa samāvṛtāḥ // bndp_3,25.49 // parairadṛśyagatayo viṣkośīkṛtariṣṭayaḥ / paścimābhimukhaṃ yānti lalitāyāḥ patākinīm // bndp_3,25.50 // āvṛtottaramārgeṇa pūrvabhāgamaśiśriyan / niśvāsamapi sasvānamakurvantaḥ padepade // bndp_3,25.51 // sāvadhānāḥ pracalitāḥ pārṣṇigrāhāya dānavāḥ / bhūyaḥ purasya digbhāgaṃ gatvā mandaparākramāḥ // bndp_3,25.52 // lalitāsainyameva svānsūcayantaḥ prapṛcchataḥ / āgatya nibhṛtaṃ pṛṣṭhe kavacacchannavigrahāḥ // bndp_3,25.53 // cakrarājarathaṃ tuṅgaṃ merumandarasaṃnibham / apaśyannatidīptābhiḥ śaktibhiḥ parivāritam // bndp_3,25.54 // tatra muktātapatrasya varttamānāmadhaḥsthale / sahasrādityasaṃkāśāṃ paścimābhimukhīṃ sthitām // bndp_3,25.55 // kāmeśvaryādinityābhiḥ svasamānasamṛddhibhiḥ / narmālāpavinodena sevyamānāṃ rathottame // bndp_3,25.56 // tāṃ tathābhūtavṛttāntāma tādṛśaraṇodyamām / purogataṃ mahatsainyaṃ vīkṣamāṇa sakautukam // bndp_3,25.57 // manvānaśca hi tāmeva viṣaṅgaḥ sudurāśayaḥ / pṛṣṭhavaṃśe rathendrasya ghaṭṭayāmāsa sainikaiḥ // bndp_3,25.58 // tatrāṇi mādiśaktīnāṃ parivāravarūthinī / mahākalakalaṃ cakruraṇimādyāḥ paraḥśatam // bndp_3,25.59 // paṭṭiśairdrughaṇaiścaiva bhindipālairbhuśuṇḍibhiḥ / kaṭhoravajranirdhātaniṣṭhuraiḥ śaktimaṇḍalaiḥ // bndp_3,25.60 // mardayanto mahāsattvāḥ samaraṃ bahumenire / ākasmikaraṇotsāhaviparyāviṣṭavigraham // bndp_3,25.61 // akāṇḍakṣubhitaṃ cāsīdrathasthaṃ śaktimaṇḍalam / vipāṭaiḥ pāṭayāmāsuradṛśyairandhakāriṇaḥ // bndp_3,25.62 // tataścakrarathendrasya navame parvaṇi sthitāḥ / adṛśyamānaśastrāṇāmadṛśyanijavarmaṇām // bndp_3,25.63 // timiracchannarūpāṇāṃ dānavānāṃ śilīmukhaiḥ / itastato bahu kliṣṭaṃ channavarmitamarmavat // bndp_3,25.64 // śaktīnāṃ maṇḍalaṃ tene krandanaṃ lalitāṃ prati / pūrvānukrama tastatra saṃprāptaṃ sumahadbhayam // bndp_3,25.65 // karṇākarṇikayākarṇya lalitā kopamādadhe / etasminnantare bhaṇḍaścaṇḍadurmatripaṇḍitaḥ // bndp_3,25.66 // daśākṣauhiṇikāyuktaṃ kuṭilākṣaṃ mahaujasam / lalitāsainyanāśāya yuddhāya prajighāya saḥ // bndp_3,25.67 // yathā paścātkalakalaṃ śrutvāgrevartinī camūḥ / nāgacchati tathā cakre kuṭilākṣo mahāraṇam // bndp_3,25.68 // evaṃ cobhayato yuddhaṃ paścādagre tathābhavat / atyantatumulaṃ cāsīcchaktīnāṃ sainike mahat // bndp_3,25.69 // naktasattvāśca daityendrāstimireṇa samāvṛtāḥ / itastataḥ śithilatāṃ kaṇṭake ninyuruddhatāḥ // bndp_3,25.70 // niṣaṅgeṇa durāśena dhamanādyaiścamūvaraiḥ / camūbhiśca praṇahitā nyapatañchatrukoṭayaḥ // bndp_3,25.71 // tābhirdaityāstramālābhiścakrarājaratho vṛtaḥ / bakāvalīnibiḍataḥ śailarāja ivābabhau // bndp_3,25.72 // ākrāntaparvaṇādhastādviṣaṅgeṇa durātmanā / mukta ekaḥ śarodevyāstālavṛntamacūrṇayat // bndp_3,25.73 // atha tenāvyāhitena saṃbhrānte śaktimaṇḍale / kāmeśvarīmukhā nityā mahāntaṃ krodhamāyayuḥ // bndp_3,25.74 // īṣadbhṛkuṭisaṃsaktaṃ śrīdevyā vadanāṃbujam / avalokya bhṛśodvignā nityā dadhuratiśramam // bndp_3,25.75 // nityā kālasvarūpiṇyaḥ pratyekaṃ tithivigrahāḥ / krodhamudvīkṣya samnājñyā yuddhāya dadhurudyamam // bndp_3,25.76 // praṇipatya ca tāṃ devīṃ mahārājñīṃ mahodayām / ūcurvācamakāṇḍotthāṃ yuddhakautukagadgadām // bndp_3,25.77 // tithinityā ucuḥ / devadevī mahārājñī tavāgre brekṣitāṃ camūm / daṇḍinīmantranāthādimahāśaktyābhapālitām // bndp_3,25.78 // dharṣitu kātarā duṣṭā māyācchadmaparāyaṇāḥ / pārṣṇigrāheṇa yuddhena bādhante rathapuṅgavam // bndp_3,25.79 // tasmāttimirasaṃchannamūrtīnāṃ vibudhadruhām / śamayāmo vayaṃ darpaṃ kṣaṇamātraṃ vilokaya // bndp_3,25.80 // yā vahnivāsinī nityā yā jvālāmālinī parā / tābhyāṃ pradīpite yuddhe draṣṭuṃ śaktāḥ suradviṣaḥ // bndp_3,25.81 // praśamayya mahādarpaṃ pārṣṇigrāhapravartinām / sahasaivāgamiṣyāmaḥ sevituṃ śrīpadāṃbujam / ājñāṃ dehi mahārājñi mardanārthaṃ durātmanām // bndp_3,25.82 // ityukte sati nityābhistathāstviti jagāda sā / atha kāmeśvarī nityā praṇamya laliteśvarīm / tayā saṃpreṣitā tābhiḥ kuṇḍalīkṛta kārmukā // bndp_3,25.83 // sā hantuṃ tāndurācārānkūṭayuddhakṛtakṣaṇān / bālāruṇamiva krodhāruṇaṃ vaktraṃ vitanvatī // bndp_3,25.84 // re re tiṣṭhata pāpiṣṭhā māyāniṣṭhāśchinadmi vaḥ / andhakāramanuprāpya kūṭayuddhaparāyaṇāḥ // bndp_3,25.85 // iti tānbhartsayantī sā tūṇīrotkhātasāyakāt / parvāvarohaṇaṃ cakre krodhena praskhaladgatiḥ // bndp_3,25.86 // sajjakārmukahastāśca bhagamālāpuraḥsarāḥ / anyāśca caritā nityāḥ kṛta parvāvarohaṇāḥ // bndp_3,25.87 // jvālāmālini nityā ca yā nityā vahnivāsinī / sajje yuddhe svatejobhiḥ samadīpayatāṃ raṇe // bndp_3,25.88 // atha te duṣṭadanujāḥ pradīpte yuddhamaṇḍale / prakāśavapuṣastatra marāntaṃ krodhamāyayuḥ // bndp_3,25.89 // kāmeśvaryādikā nityāstāḥ pañcadaśa sāyudhāḥ / sasiṃhanādāstāndaityānamṛdnanneva helayā // bndp_3,25.90 // mahākalakalastatra samabhūdyuddhasīmani / mandarakṣobhitāṃbhodivellatkallolamaṇḍalaḥ // bndp_3,25.91 // tāśca nityāvalatkvāṇakaṅkaṇairyudhi pāṇibhiḥ / ākṛṣya prāmakodaṇḍāstenire yuddhamuddhatam // bndp_3,25.92 // yāmatritayaparyantamevaṃ yuddhamavarttata / nityānāṃ niśitairbāṇairakṣauhiṇyaśca saṃhṛtāḥ // bndp_3,25.93 // jaghāna damanaṃ duṣṭaṃ kāmeśī prathamaṃ śaraiḥ / dīrghajihvaṃ camūnāthaṃ bhagamālā vyadārat // bndp_3,25.94 // nityaklinnā ca bheruṇḍā humbekaṃ hulumallakam / kaklasaṃ vahnivāsā ca nijaghāna śaraiḥ śataiḥ // bndp_3,25.95 // mahāvajreśvarī bāṇairabhinatkekivāhanam / puklasaṃ śivadūtī ca prāhiṇodyamasādanam // bndp_3,25.96 // puṇḍraketuṃ bhujoddaṇḍaṃ tvaritā samadārayat / kulasundarikā nityā caṇḍabāhuṃ ca kukkuram // bndp_3,25.97 // atha nilapatākā ca vijayā ca jayoddhate / jaṃbukākṣaṃ jṛṃbhaṇaṃ ca vyatanvātāṃ raṇe balim / sarvamaṅgalikā nityā tīkṣṇaśṛṅgamakhaṇḍayat / jvālāmālinikā nityā jaghānograṃ trikarṇakam // bndp_3,25.98 // candraguptaṃ ca duḥśīlaṃ citraṃ citrā vyadārat / senānātheṣu sarveṣu nihateṣu durātmasu // bndp_3,25.99 // viṣaṅgaḥ paramaḥ kuddhaścacāla purato balī / atha yāmāvaśeṣāyāṃ yāminyāṃ ghaṭikādvayam // bndp_3,25.100 // nityābhiḥ saha saṃgrāmaṃ vidhāya sa durāśayaḥ / aśakyatvaṃ samuddiśya cakrāma prapalāyitum // bndp_3,25.101 // kāmeśvarīkarākṛṣṭacāpotthaurniśitaiḥ śaraiḥ / bhinnavarmā dṛḍhataraṃ viṣaṅgo vihvalāśayaḥ / hatāvaśiṣṭairyodhaiśca sārdhameva palāyitaḥ // bndp_3,25.102 // tābhirna nihato duṣṭo yasmādvadhyaḥ sa dānavaḥ / daṇḍanāthāśareṇaiva kāladaṇḍasamatviṣā // bndp_3,25.103 // tasminpalāyite duṣṭe viṣaṅge bhaṇḍasodare / sā vibhātā ca rajanī prasannāścābhavandiśaḥ // bndp_3,25.104 // palāyitaṃ raṇevīramanusarttumanaucitī / iti tāḥ samarānnityāstasminkāle vyaraṃsiṣuḥ // bndp_3,25.105 // daityaśastravraṇasyandiśoṇitaplutavigrahāḥ / nityāḥ śrīlalitāṃ devīṃ praṇipeturjayoddhatāḥ // bndp_3,25.106 // itthaṃ rātrau mahadyuddhaṃ tatra jātaṃ bhayaṅkaram / nityānāṃ rūpajālaṃ ca śastrakṣatamalokayat // bndp_3,25.107 // śrutvodantaṃ mahārājñī kṛpāpāṅgena saikṣata / tadālokanamātreṇa vraṇo nirvraṇatāmagāt // bndp_3,25.108 // nityānāṃ vikramaiścāpi lalitā prītimāsadat // bndp_3,25.109 // iti śrībrahmāṇḍamahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne viṣaṅgapalāyanaṃ nāma pañcaviṃśo 'dhyāya prathamayuddhadivasaḥ / daśākṣauhiṇikāyuktaḥ kuṭilākṣo 'pi vīryavān / daṇḍanāthāśaraistīkṣṇai raṇe bhagnaḥ palāyitaḥ / daśākṣauhiṇikaṃ sainyaṃ tayā rātrau vināśitam // bndp_3,26.1 // imaṃ vṛttāntamākarṇya bhaṇḍaḥ kṣobhamathāyayau / rātrau kapaṭasaṃgrāmaṃ duṣṭānāṃ nirjaradruhām / mantriṇī daṇḍanāthā ca śrutvā nirvedamāpatuḥ // bndp_3,26.2 // aho bata mahatkaṣṭaṃ daityairdevyāḥ samāgatam / uttānabuddhibhirdūramasmābhiścalitaṃ puraḥ // bndp_3,26.3 // mahācakrarathendrasya na jātaṃ rakṣaṇaṃ balaiḥ / etaṃ tvavasaraṃ prāpya rātrau duṣṭaiḥ parākṛtam // bndp_3,26.4 // ko vṛttānto 'bhavattatra svāminyā kiṃ raṇaḥ kṛtaḥ / anyā vā śaktayastatra cakruryuddhaṃ mahāsuraiḥ // bndp_3,26.5 // vimraṣṭavyamidaṃ kāryaṃ pravṛttistatra kīdṛśī / mahādevyāśca hṛdaye kaḥ prasaṃgaḥ pravartate // bndp_3,26.6 // iti śaṅkākulāstatra daṇḍanāthāpurogamāḥ / mantriṇīṃ purataḥ kṛtvā pracelurlalitāṃ prati // bndp_3,26.7 // śakticakracamūnāthāḥ sarvāstāḥ pūjitā drutam / vyatītāyāṃ vibhāvaryāṃ rathendraṃ paryavārayan // bndp_3,26.8 // avaruhya svayānābhyāṃ mantriṇīdaṇḍanāyike / adhastātsainyamāveśya tadāruruhatū ratham // bndp_3,26.9 // krameṇa nava parvāṇi vyatītya tvaritakramaiḥ / tattatsarvagataiḥ śakticakraiḥ samyaṅ niveditaiḥ // bndp_3,26.10 // abhajetāṃ mahārājñīṃ mantriṇīdaṇḍanāyike / te vyajijñapatāṃ devyā aṣṭāṅgaspṛṣṭabhūtale // bndp_3,26.11 // mahāpramādaḥ samabhūditi naḥ śrutamaṃbike / kūṭayuddhaprakāreṇa daityairapakṛtaṃ khalaiḥ // bndp_3,26.12 // sa durātmā durācāraḥ prakāśasamārāttrasan / kuhakavyavahāreṇa jayasiddhiṃ tu kākṣati // bndp_3,26.13 // daivānnaḥ svāminīgātre duṣṭānāmamaradruhām / śarādikaparāmarśo na jātastena jīvati // bndp_3,26.14 // ekāvalaṃbanaṃ kṛtvā mahārājñi bhavatpadam / vayaṃ sarvā hi jīvāmaḥ sādhayāmaḥ samīhitam // bndp_3,26.15 // ato 'smābhiḥ prakartavyaṃ śrīmatyaṅgasya rakṣaṇam / māyāvinaśca daityendrāstatra mantro vidhīyatām // bndp_3,26.16 // āpatkāleṣu jetavyā bhaṇḍādyā dānavādhamāḥ / kūṭayuddhaṃ na kurvanti na viśanti camūmimām // bndp_3,26.17 // tathā mahendraśailasya kāryaṃ dakṣiṇadeśataḥ / śibiraṃ bahuvistāraṃ yojanānāṃ śatāvadhi // bndp_3,26.18 // vahliprākāravalayaṃ rakṣaṇārthaṃ vidhīyatām / asmatsenāniveśasya dviṣāṃ darpaśamāya ca // bndp_3,26.19 // śatayojanamātrastu madhyateśaḥ prakalpyatām / vahniprākārācakrasya dvārandakṣiṇato bhavet // bndp_3,26.20 // yato dakṣiṇadeśasthaṃ śūnyakaṃ vidviṣāṃ puram / dvāre ca bahavaḥ kalpyāḥ parivārā udāyudhāḥ // bndp_3,26.21 // nirgacchatāṃ praviśatāṃ janānāmuparodhakāḥ / anālasyā anidrāśca vidheyāḥ satatodyatāḥ // bndp_3,26.22 // evaṃ ca sati duṣṭānāṃ kūṭayuddhaṃ cikīrṣitam / avelāsu ca saṃdhyāsu madhyarātriṣu ca dviṣām / aśakyameva bhavati prauḍhamākramaṇaṃ haṭhāt // bndp_3,26.23 // no ceddurāśayā daityā bahumāyāparigrahāḥ / paśyatoharavatsarvaṃ viluṭhanti mahadbalam // bndp_3,26.24 // mantriṇyā daṇḍanāthāyā iti śrutvā vacastadā / śucidantarucā muktā vahantī lalitābravīt // bndp_3,26.25 // bhavatīnāmayaṃ mantraścārubuddhyā vicāritaḥ / ayaṃ kuśaladhīmārgonītireṣā sanātanī // bndp_3,26.26 // svacakrasya puro rakṣāṃ vidhāya dṛḍhasādhanaiḥ / paracakrākramaḥ kāryo jigīṣadbhirmahājanaiḥ // bndp_3,26.27 // ityuktvā mantriṇīdaṇḍanāthe sā laliteśvarī / jvālāmālinikāṃ nityāmāhūyedamuvāca ha // bndp_3,26.28 // vatse tvaṃ vahnirūpāsi jvālāmālāmayākṛtiḥ / tvayā vidhīyatāṃ rakṣā balasyāsya mahīyasaḥ // bndp_3,26.29 // śatayojanavistāraṃ parivṛtya mahītalam / triṃśadyojanamunnaddhaṃ jvālākāratvamāvraja // bndp_3,26.30 // dvārayojanamātraṃ tu muktvānyatra jvalattanuḥ / vahnijvālātvamāpannā saṃrakṣa sakalaṃ balam // bndp_3,26.31 // ityuktvā mantriṇīdaṇḍanāthe sā laliteśvarī / mahendrottarabhūbhāgaṃ calituṃ cakra udyamam // bndp_3,26.32 // sā ca nityānityamayī jvalajjvā lāmayākṛtiḥ / caturdaśītithimayī tatheti praṇanāma tām // bndp_3,26.33 // tayaiva pūrvanirdiṣṭaṃ mahendrottarabhūtalam / kuṇḍalīkṛtya jajvālaśālarūpeṇa sā punaḥ // bndp_3,26.34 // nabhovalayajaṃbālajvālāmālāmayākṛtiḥ / babhāse daṇḍanāthāyā mantrināthacamūrapi // bndp_3,26.35 // anyā sāmapi śaktīnāṃ mahatīnāṃ mahadbalam / viśaṅkaṭodaraṃ sālaṃ praviveśa gataklamā // bndp_3,26.36 // rājacakrarathendraṃ tu madhye saṃsthāpya daṇḍinī / vāmapakṣe rathaṃ svīyaṃ dakṣiṇe śyāmalāratham // bndp_3,26.37 // paścādbhāge sampadeśīṃ purastāśca hayāsanām / evaṃ saṃveśya paritaścakrarājarathasya ca // bndp_3,26.38 // dvāre niveśayāmāsa viṃśatyakṣauhiṇīyutām / jvaladdaṇḍāyudhodagrāṃ stambhinīṃ nāma devatām // bndp_3,26.39 // yā devī daṇḍanāthāyā vighnadevīti viśrutā / evaṃ surakṣitaṃ kṛtvā śibiraṃ yotriṇī tathā / pūṣaṇyuditabhūyiṣṭhe punaryuddhamupāśrayat // bndp_3,26.40 // kṛtvā kilakilārāvaṃ tataḥ śaktimahācamūḥ / agniprākārakadvārānnirjagām mahāravā // bndp_3,26.41 // itthaṃ surakṣitaṃ śrutvā lalitāśibirodaram / bhūyaḥ saṃjvaramāpannaḥ pracaṇḍo bhaṇḍadānavaḥ // bndp_3,26.42 // mantrayitvā punastatra kuṭilākṣapurogamaiḥ / viṣaṅgeṇa viśukreṇāsamamātmasutairapi // bndp_3,26.43 // ekaughasya prasāreṇa yuddhaṃ kartuṃ mahābalaḥ / caturbāhumukhānputrāṃścaturjaladhisannibhān // bndp_3,26.44 // caturānyuddhakṛtyeṣu samāhūya sa dānavaḥ / preṣayāmāsa yuddhāya bhaṇḍaścaṇḍakrudhā jvalan // bndp_3,26.45 // triṃśatsaṃkhyāśca tatputrā mahākāyā mahābalāḥ / teṣāṃ nāmāni vakṣyāmi samākarṇaya kumbhaja // bndp_3,26.46 // caturbāhuścakorākṣastṛtīyastu catuḥ śirāḥ / vajraghoṣaścordhvakeśo mahākāyo mahāhanuḥ // bndp_3,26.47 // makhaśatrurmakhaskandīsiṃhaghoṣaḥ sirālakaḥ / laḍunaḥ paṭṭasenaśca purājitpūrvamārakaḥ // bndp_3,26.48 // svargaśatruḥ svargabalo durgākhyaḥ svargakaṇṭakaḥ / atimāyo bṛhanmāya upamāyaśca vīryavān // bndp_3,26.49 // ityete durmadāḥ putrā bhaṇḍadaityasya durddhiyaḥ / pituḥ sadṛśadorvīryāḥ pituḥ sadṛśavigrahāḥ // bndp_3,26.50 // āgatya bhaṇḍacaraṇāvabhyavandata bhaktitaḥ / tānudvīkṣya prasannābhyāṃ locanābhyāṃ sa dānavaḥ / sagauravamidaṃ vākyaṃ babhāṣe kulaghātakaḥ // bndp_3,26.51 // bho bho madīyāstanayā bhavatāṃ kaḥ samo bhuvi / bhavatāmeva satyena jitaṃ viśvaṃ mayā purā // bndp_3,26.52 // śakrasyā gneryamasyāpi nirṛteḥ pāśinastathā / kaceṣu karṣaṇaṃ kopātkṛtaṃ yuṣmābhirāhave // bndp_3,26.53 // astrāṇyapi ca śastrāṇi jānītha nikhilānyapi / jāgratsveva hī yuṣmāsu kulabhraṃśo 'yamāgataḥ // bndp_3,26.54 // māyāvinī dulalitā kācitstrī yuddhadurmadā / bahubhiḥ svasamānābhiḥ strībhiryuktā hinasti naḥ // bndp_3,26.55 // tadenāṃ samare 'vaśyamātmavaśyāṃ vidhāsyatha / jīvagrāhaṃ ca sā grāhyā bhavadbhirjvaladāyudhaiḥ // bndp_3,26.56 // aprameyaprakopāndhānyuṣmānekāṃ striyaṃ prati / sampreṣaṇamanaucityaṃ tathāpyeṣa vidheḥ kramaḥ // bndp_3,26.57 // imamekaṃ sahadhvaṃ ca śauryakītiviparyayam / ityuktvā bhaṇḍadaityendrastānprahaiṣīdraṇaṃ prati / dviśataṃ cākṣauhiṇīnāṃ tatsahāyatayāhinot // bndp_3,26.58 // dviśatyakṣauhiṇīsenā mukhyasya tilakāyitā / baddhabhrukuṭayaḥ śastrapāṇayo niryayurgṛhāt // bndp_3,26.59 // nirgame bhaṇḍaputrāṇāṃ bhūḥ prakampamalambata / utpātā vividhā jātā vitrastaṃ cābhavajjagat // bndp_3,26.60 // tānkumārānmahāsattvāṃllājavarṣairavākiran / vithīṣu yānaiścalitānpauravṛddhapurandhrayaḥ // bndp_3,26.61 // bandino māgadhāścaiva kumārāṇāṃ stutiṃ vyadhuḥ / maṅgalārārtikaṃ cakrurdvāredvāre purāṅganāḥ // bndp_3,26.62 // bhidyamāneva vasudhā kṛṣyamāṇamivābaram / āsītteṣāṃ viniryāṇe ghūrṇamāna ivārṇavaḥ // bndp_3,26.63 // dviśatyakṣauhiṇīsenāṃ gṛhītvā bhaṇḍasūnavaḥ / krodhodyadbhrukuṭīkrūravadanā niryayuḥ purāt // bndp_3,26.64 // śaktisainyāni sarvāṇi bhakṣayāmaḥ kṣaṇādraṇe / teṣāmāyudhacakrāṇi cūrṇayāmaḥ śitaiśaraiḥ // bndp_3,26.65 // agniprākāravalayaṃ śamayāmaśca raṃhasā / durvidagdhāṃ tāṃ lalitāṃ bandīkurmaśca sarvaram // bndp_3,26.66 // ityanyonyaṃ pravalganto vīrabhāṣaṇaghoṣaṇaiḥ / āseduragniprākārasamīpaṃ bhaṇḍasūnavaḥ // bndp_3,26.67 // yauvanena madenāndhā bhūyasā ruddhadṛṣṭayaḥ / bhrukuṭīkuṭilāścakruḥ siṃhanādaṃmahāttaram // bndp_3,26.68 // vidīrṇamiva tenāsīdbrahmāṇḍa caṇḍimaspṛśā / utpātavāridotsṛṣṭaghoranirghātaraṃhasā // bndp_3,26.69 // etasyānanubhūtasya mahāśabdasya ḍambaraḥ / kṣobhayāmāsa śaktīnāṃ śravāṃsi ca manāṃsi ca // bndp_3,26.70 // āgatya te kalakalaṃ cakruḥsārdhaṃ svasainikaiḥ / vividhāyudhasampātamūrcchadvaimānikacchaṭam // bndp_3,26.71 // caturbāhumakhānbhūtvā bhaṇḍadaityakumārakān / āgatānyuddhakṛtyāya bālā kautūhalaṃ dadhe // bndp_3,26.72 // kumārī lalitādevyāstasyā nikaṭavāsinī / samastaśakticakrāṇāṃ pūjya vikramaśālinī // bndp_3,26.73 // lalitāsadṛśākārā kumārī kopamādadhe / yā sadā navavarṣeva sarvavidyāmahākhaniḥ // bndp_3,26.74 // bālāruṇatanuḥ śroṇīśoṇavarṇavapurlatā / mahārājñī pādapīṭhe nityamāhitasaṃnidhiḥ // bndp_3,26.75 // tasyā bahiścarāḥ prāṇā yā caturthaṃ vilocanam / tānāgatānbhaṇḍasutānsaṃhariṣyāmi satvaram // bndp_3,26.76 // iti niścitya bālāṃbā mahārājñyai vyajijñapat / mātarbhaṇḍamahādaityasūnavo yoddhumāgatāḥ // bndp_3,26.77 // taiḥ samaṃ yoddhumicchāmi kumāritvātsakautukā / saphurantāviva me bāhū yuddhakaṇḍūyayānayā // bndp_3,26.78 // krīḍā mamaiṣā hantavyā na bhavatyā nivāraṇaiḥ / ahaṃ hi vālikā nityaṃ krīḍaneṣvanurāgiṇī // bndp_3,26.79 // kṣaṇaṃ raṇakrīḍayā ca prītiṃ yāsyāmi caitasā / iti vijñāpitā devī pratyuvāca kumārikām // bndp_3,26.80 // vatse tvamatimṛdvaṅgī navavarṣā navakramā / navīnayuddhaśikṣā ca kumārī tvaṃ mamaikikā // bndp_3,26.81 // tvāṃ vinā kṣaṇamātraṃ me na niśvāsaḥ pravartate / mamocchvasitamevāsi na tvaṃ yāhi mahāhavam // bndp_3,26.82 // daṇḍinī mantriṇī caiva śaktayo 'nyāśca koṭiśaḥ / saṃtyeva samare kartuṃ vatse tvaṃ kiṃ pramādyasi // bndp_3,26.83 // iti śrīlalitādevyā niruddhāpi kumārikā / kaumārakautukāviṣṭā punaryuddhamayācata // bndp_3,26.84 // sudṛḍhaṃ niścayaṃ dṛṣṭvā tasyāḥ śrīlalitāṃbikā / anujñāṃ kṛtavatyeva gāḍhamāśliṣya bāhubhiḥ // bndp_3,26.85 // svakīyakavacādekamācchidya kavacaṃ dadau / svāyudhebhyaścāyudhāni vitīryavisasarja tām // bndp_3,26.86 // karṇīrathaṃ mahārājñyā cāpadaṇḍātsamuddhṛtam / haṃsayugyaśatairyuktamāruroha kumārikā // bndp_3,26.87 // tasyāṃ raṇe pravṛttāyāṃ sarvaparvasthadevatāḥ / baddhāñjalipuṭā nemuḥ pradhṛtāsiparaṃparāḥ // bndp_3,26.88 // tābhiḥ praṇamyamānā sā cakrarājarathottamāt / avaruhya tale sainyaṃ vartamānamagāhata // bndp_3,26.89 // tāmāyāntīmatho dṛṣṭvā kumārīṃ kopapāṭalām / mantriṇīdaṇḍanāthe ca sabhaye vācamūcatuḥ // bndp_3,26.90 // kiṃ bhartṛdārike yuddhe vyavasāyaḥ kṛtastvayā / akāṇḍe kiṃ mahārājñyā preṣitāsi raṇaṃ prati // bndp_3,26.91 // tadetaducitaṃnaiva vartamāne 'pi sainike / tvaṃ mūrtaṃ jīvitamasi śrīdevyā bālike yataḥ // bndp_3,26.92 // nivartasva raṇotsāhātpraṇāmaste vidhīyate / iti tābhyāṃ prārthitāpi prācaladdṛḍhaniścayā // bndp_3,26.93 // atyantaṃ vismayāviṣṭe mantriṇīdaṇḍanāyike / sahaiva tasyā rakṣārthaṃ celatuḥ pārśvayordvayoḥ // bndp_3,26.94 // athāgnivaraṇadvārā tābhyāmanugatā satī / prabhūtasenāyuktābhyāṃ nirjagāma kumārikā // bndp_3,26.95 // sanāthaśaktisenānāṃ sarvāsāmanugṛhṇatī / praṇāmāñjalijālāni karṇīrathakṛtāsanā // bndp_3,26.96 // bhaṇḍasya tanayānduṣṭānabhyadravadarindamā / tasyāḥ prādeśikaṃ sainyaṃ kumāryā na hi vidyate // bndp_3,26.97 // sarvaṃ hi lalitāsainyaṃ tatsainyaṃ samajāyata / tataḥ pravavṛte yuddhamatyuddhatāparākramam // bndp_3,26.98 // vavarṣa śarajālāni daityendreṣu kumārikā / bhaṇḍāsurakumāraistairmahārājñīkumārikā / yadyuddhamatanottattu spṛhaṇīyaṃ surāsuraiḥ // bndp_3,26.99 // atyantavismitā daityakumārā navavarṣiṇīm / karmīrathasthāmālokya kirantīṃśaramaṇḍalam // bndp_3,26.100 // kṣaṇekṣaṇe bālikayā kriyamāṇaṃ mahāraṇam / vyajijñapanmahārājñyai bhramantyaḥ paricārikāḥ // bndp_3,26.101 // mantriṇīdaṇḍanāthe ca na tāṃ vijahatū raṇe / prekṣakatva manuprāpte tṛṣṇīmeva babhūvatuḥ // bndp_3,26.102 // sarveṣāṃ daityaputrāṇāmekarūpā kumārikā / pratyekabhinnā dadṛśe biṃbamāleva bhāsvataḥ // bndp_3,26.103 // sāyakairagnicūḍālaisteṣāṃ marmāṇi bhindatī / raktotpalamiva krodhasaṃraktaṃ bibhratī mukham // bndp_3,26.104 // āścaryaṃ bruvato vyomni paśyatāṃ tridivaukasām / sādhuvādairbahuvidhairmatriṇīdaṇḍanāthayoḥ // bndp_3,26.105 // arcyamānā raṇaṃ cakre laghuhastā kumārikā / dvitīyaṃ yuddhadivasaṃ samastamapi sā raṇe // bndp_3,26.106 // prakāśayāmāsa balaṃ lalitāduhitā nijam / astrapratyastramokṣeṇa tānsarvānapi bhindatī // bndp_3,26.107 // nārāyaṇāstramokṣeṇa maharājñīkumārikā / dviśatyakṣauhiṇīsainyaṃ bhasmasādakarotkṣaṇāt // bndp_3,26.108 // akṣauhiṇīnāṃ kṣayataḥ kṣaṇātkopamupāgatāḥ / ākṛṣṭagurudhanvānaste 'patannekahelayā // bndp_3,26.109 // tataḥ kalakale jāte śaktīnāṃ ca divaukasām / yugapattriṃśato bāṇānasṛjatsā kumārikā // bndp_3,26.110 // hastalāghavamāśritya muktaiścandrārdhasāyakaiḥ / triṃśatā triṃśato bhaṇḍaputrāṇā sāhataṃ śiraḥ // bndp_3,26.111 // iti bhaṇḍasya putreṣu prāpteṣu yamasādanam / atyantavismayāviṣṭā vabṛṣuḥ puṣpamabhragāḥ // bndp_3,26.112 // sā ca putrī mahārājñyāḥ vidhvastāsuramainikā / mantriṇīdaṇḍanāthābhyāmāliṅgyata bhṛśaṃ mudā // bndp_3,26.113 // tasyāḥ parākramonmeṣairnṛtyantyojayadāyibhiḥ / śaktayastumulaṃ cakruḥ sādhuvādairjagattrayam // bndp_3,26.114 // sarvāśca śaktisenānyo daṇḍanāthāpuraḥsarāḥ / tadāścaryaṃ mahārājñyai nivedayitumudgatāḥ // bndp_3,26.115 // tābhirnivedyamānāni sā devī lalitāṃbikā / putrībhujāvadānāni śrutvā prītiṃ samāyayau // bndp_3,26.116 // samastamapi taccakraṃ śaktīnāṃ tatparākramaiḥ / adṛṣṭapūrvairdeveṣu vismayasya vaśaṃ gatam // bndp_3,26.117 // iti śrībrahmāṇḍe mahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne bhaṇḍaputravadho nāma ṣaḍviṃśo 'dhyāyaḥ atha naṣṭeṣu putreṣu śokānalapariplutaḥ / vilalāpa sa daityendro matvā jātaṃ kulakṣayam // bndp_3,27.1 // hā putrā hā guṇodārā hā madekaparāyaṇāḥ / hā mannetrasudhāpūrā hā matkulavivardhanāḥ // bndp_3,27.2 // hā samastasuraśreṣṭhamadabhañjanatatparāḥ / hā samastasurastrīṇāmantarmohanamanmathāḥ // bndp_3,27.3 // diśata prītivācaṃ me mamāṅke valgatādhunā / kimidānīmimaṃ tātamavamucya sukhaṃ gatāḥ // bndp_3,27.4 // yuṣmānvinā na śobhante mama rājyāni putrakāḥ / riktāni mama gehāni riktā rājasabhāpi me // bndp_3,27.5 // kathamevaṃ viniḥśeṣaṃ hatāyūyaṃ durāśayāḥ / apradhṛṣyabhujāsattvānbhavato matkulāṅkurān / kathamekapade duṣṭā vanitā saṃgare 'vadhīt // bndp_3,27.6 // mama naṣṭāni saukhyāni mama naṣṭāḥ kulastriyaḥ / itaḥ paraṃ kule kṣīṇe sāhasāni sukhāni ca // bndp_3,27.7 // bhavataḥ sukṛtairlabdhvā mama pūrvajanuḥkṛtaiḥ / nāśo 'yaṃ bhavatāmadya jāto naṣṭastato 'smyaham // bndp_3,27.8 // hā hato 'smi vipanno 'smi mandabhāgyo 'smi putrakāḥ / iti śokātsa paryasyanpralapanmuktamūrdhajaḥ / mūrcchayā luptahṛdayo niṣpapāta nupāsanāt // bndp_3,27.9 // viśukraśca viṣaṅgaśca kuṭilākṣaśca saṃsadi / bhaṇḍamāśvāsayāmāsurdaivasya kuṭilakramaiḥ // bndp_3,27.10 // viśukra uvāca devaki prākṛta iva prāptaḥ śokasya vaśyatām / lapasi tve prati sutānprāptamṛtyūnmahāhave // bndp_3,27.11 // dharmavānvihitaḥ panthā vīrāṇāmeṣa śāśvataḥ / aśocyamāhave mṛtyuṃ prāpnuvanti yadarhitam // bndp_3,27.12 // etadeva vināśāya śalyavadbādhate manaḥ / yatstrī samāgatya haṭhānni hanti subhaṭānraṇe // bndp_3,27.13 // ityukte tena daityena putraśoko vyamucyata / bhaṇḍena caṇḍakālāgnisadṛśaḥ krodha ādadhe // bndp_3,27.14 // sa kośātkṣipramuddhṛtya khaḍgamugraṃ yamopamam / visphāritākṣiyugalo bhṛśaṃ jajvāla tejasā // bndp_3,27.15 // idānīmeva tāṃ duṣṭāṃ khaḍgenānena khaṇḍaśaḥ / śakalīkṛtya samare śramaṃ prāpsyāmi bandhubhiḥ // bndp_3,27.16 // iti roṣaskhaladvarṇaḥ śvasanniva bhujaṅgamaḥ / khaḍgaṃ vidhunvannutthāya pracacālā timattavat // bndp_3,27.17 // taṃ nirudhya ca saṃbhrāntāḥ sarve dānavapuṅgavāḥ / vācamūcuratikrodhājjvalanto lalitāṃ prati // bndp_3,27.18 // na tadarthe tvayā kāryaḥ svāminsaṃbhrama īdṛśaḥ / asmābhiḥ svabalairyuktai raṇotsāho vidhīyate // bndp_3,27.19 // bhavadājñālavaṃ prāpya samastabhuvanaṃ haṭhāt / vimarddayitumīśāḥ smaḥ kimu tāṃ mugdhabhāminīm // bndp_3,27.20 // kiṃ cūṣayāmaḥ saptābdhīnkṣodayāmo 'tha vā girīn / adharottaramevaitattrailokyaṃ karavāma vā // bndp_3,27.21 // chinadāma surānsarvānbhinadāma tadālayān / pinṣāma haritpālānājñāṃ dehi mahāmate // bndp_3,27.22 // ityudīrita mākarṇya mahāhaṅkāragarvitam / uvāca vacanaṃ kruddhaḥ pratighāruṇalocanaḥ // bndp_3,27.23 // viśukra bhavatā gatvā māyāntārhitavarṣmaṇā / jayavighnaṃ mahāyantraṃ karttavyaṃ kaṭake dviṣām // bndp_3,27.24 // iti tasya vacaḥ śrutvā viśukro roṣarūṣitaḥ / māyātirohitavapurjagāma lalitābalam // bndp_3,27.25 // tasminprayātumudyukte suryo 'staṃ samupāgataḥ / paryastakiraṇastomapāṭalīkṛtadiṅmukhaḥ // bndp_3,27.26 // anurāgavatī saṃdhyā prayāntaṃ bhānumālinam / anuvavrāja pātālakuñje rantumivotsukā // bndp_3,27.27 // vegātprapatato bhānordehasaṃgātsamutthitāḥ / caramābdheriva payaḥkaṇāstārā virejire // bndp_3,27.28 // athāsasāda bahulaṃ tamaḥ kajjalamecakam / sārthaṃ karttumivodyuktaṃ savarṇasyāsidurdhiyā // bndp_3,27.29 // māyārathaṃ samārūḍho gūḍhaśarvarasaṃvṛtaḥ / adṛśyavapurāpede lalitākaṭakaṃ khalaḥ // bndp_3,27.30 // tatra gatvā jvalajjvālaṃ vahniprākāramaṇḍalam / śatayojanavistārāmālokayat durmatiḥ // bndp_3,27.31 // parito vibhramañśālamavakāśamavāpnuvan / dakṣiṇaṃ dvāramāsādya nidadhyau kṣaṇamuddhataḥ // bndp_3,27.32 // tatrāpaśyanmahāsattvāssāvadhānā dhṛtāyudhāḥ / ārūḍhayānāḥ sanaddhavarmāṇo dvāradeśataḥ // bndp_3,27.33 // staṃbhinīpramukhāḥ śaktīrviśatyakṣauhiṇīyutāḥ / sarvadā dvārarakṣārthaṃ nirdiṣṭā daṇḍanāthayā // bndp_3,27.34 // vilokya vismayāviṣṭo vicārya ca ciraṃ tadā / śālasya bahirevāsau sthitvā yantraṃ samātanot // bndp_3,27.35 // gavyūtimātrakāyāme tatsamānapravistare / śilāpaṭṭe sumahati prālikhadyantramuttamam // bndp_3,27.36 // aṣṭadikṣvaṣṭaśūlena saṃhārākṣaramaulinā / aṣṭabhirdaivataiścaiva yuktaṃ yantraṃ samālikhat // bndp_3,27.37 // alasā kṛpaṇā dīnā nitandrāca pramīlikā / klībā ca nirahaṅkārā cetyaṣṭau devatāḥ smṛtāḥ // bndp_3,27.38 // devatāṣṭakametaśca śūlāṣṭakapuṭopari / niyojya likhitaṃ yantraṃ māyāvī samamantrayat // bndp_3,27.39 // pūjāṃ vidhāya mantrasya balibhiśchāgalādibhiḥ / tadyantraṃ cārikaṭake prākṣipatsamare 'suraḥ // bndp_3,27.40 // pākārasya bahirbhāge vartinā tena durdhiyā / kṣiptamullaṅghya ca raṇe papāta kaṭakāntare // bndp_3,27.41 // tadyantrasya vikāreṇa kaṭakasthāstuśaktayaḥ / vimuktaśastrasaṃnyāsamāsthitā dīnamānasāḥ // bndp_3,27.42 // kiṃ hatairasuraiḥ kāryaṃ śastrāśastrikramairalam / jayasiddhaphalaṃ kiṃ vā prāṇihiṃsā ca pāpadā // bndp_3,27.43 // amarāṇāṃ kṛte ko 'yaṃ kimasmākaṃ bhaviṣyati / vṛthā kalakalaṃ kṛtvā na phalaṃ yuddhakarmaṇā // bndp_3,27.44 // kā svāminī mahārājñī kā vāsau daṇḍanāyikā / kā vā sā mantriṇī śyāmā bhṛtyatvaṃ no 'tha kīdṛśam // bndp_3,27.45 // iha sarvābhirasmābhirbhṛtyabhūtābhirekikā / vanitā svāminīkṛtye kiṃ phalaṃ mokṣyate param // bndp_3,27.46 // pareṣāṃ marmabhidurairāyudhairna prayojanam / yuddhaṃ śāmyatu cāsmākaṃ dehaśastrakṣatipradam // bndp_3,27.47 // yuddhe ca maraṇaṃ bhāvi vṛthā syurjīvitāni naḥ / yuddhe mṛtyurbhavedeva iti tatra pramaiva kā // bndp_3,27.48 // utsāhena phalaṃ nāsti nidraivaikā sukhāvahā / ālasyasadṛśaṃ nāsti cittaviśrāntidāyakam // bndp_3,27.49 // etādṛśīśca no jñātvā sā rājñī kiṃ kariṣyati / tasyā rājñītvamapi naḥ samavāyena kalpitam // bndp_3,27.50 // evaṃ copekṣitāsmābhiḥ sā vinaṣṭabalā bhavet / naṣṭa sattvā ca sā rājñī kānnaḥ śikṣāṃ kariṣyati // bndp_3,27.51 // evameva raṇāraṃbhaṃ vimucya vidhutāyudhāḥ / śaktayo nidrayā dvāre ghūrṇamānā ivābhavan // bndp_3,27.52 // sarvatra māndyaṃ kāryeṣu mahadālasyamāgatam / śithilaṃ cābhavatsarvaṃ śaktīnāṃ kaṭakaṃ mahat // bndp_3,27.53 // jayavighnaṃ mahāyantramiti kṛtvā sa dānavaḥ // bndp_3,27.54 // nirvidya tatprabhāveṇa kaṭakaṃ pramimanthiṣuḥ / dvitīyayuddhadivasasyārdharātre gate sati // bndp_3,27.55 // nismṛtya nagarādbhūyastriṃśadakṣauhiṇīvṛtaḥ / ājagāma punardaityo viśukraḥ kaṭakaṃ dviṣām // bndp_3,27.56 // aśrūyanta tatastasya raṇaniḥsāṇanisvanāḥ / tathāpi tā nirudyogāḥ śaktayaḥ kaṭake 'bhavan // bndp_3,27.57 // tadā mahānubhāvatvādvikārairvighnayantrajaiḥ / aspṛṣṭe mantriṇīdaṇḍanāthe cintāmavā patuḥ // bndp_3,27.58 // aho bata mahatkaṣṭamidamāpatitaṃ bhayam / kasya vātha vikāreṇa sainikā nirgatodyamāḥ // bndp_3,27.59 // nirastāyudhasaṃraṃbhā nidrātandrāvighūrṇitāḥ / na mānayanti vākyāni rārcayanti maheśvarīm / audāsīnyaṃ vitanvanti śaktayo nispṛhā imāḥ // bndp_3,27.60 // iti te mantriṇīdaṇḍanāthe cintāparāyaṇe / cakrasyandanamārūḍhe mahārājñīṃ samūcatuḥ // bndp_3,27.61 // mantriṇyuvāca devi sakya vikāro 'yaṃ śaktayo vigatodyamāḥ / na śṛṇvanti mahārājñi tavājñāṃ viśvapālitām // bndp_3,27.62 // anyonyaṃ ca viraktāstāḥ parācyaḥ sarvakarmasu / nidrātandrāmukulitā durvākyāni vitanvate // bndp_3,27.63 // kā daṇḍinī mantriṇī kā mahārājñīti kā punaḥ / yuddhaṃ ca kīdṛśamiti kṣepaṃ bhūri vitanvate // bndp_3,27.64 // asminnevāntare śatrurāgacchati mahābalaḥ / uddaṇḍabherīnisvānairvibhindanniva rodasī // bndp_3,27.65 // atra yatprāptarūpaṃ tanmahārājñi prapadyatām / ityuktvā saha daṇḍinyā mantriṇī praṇatiṃ vyadhāt // bndp_3,27.66 // tataḥ sā lalitā devī kāmeśvaramukhaṃ prati / dattadṛṣṭaḍiḥ samahasadatiraktaradāvaliḥ // bndp_3,27.67 // tasyāḥ smitaprabhāpuñje kuñjarākṛtimānmukhe / kaṭakroḍagaladdānaḥ kaścideva vyajṛṃbhata // bndp_3,27.68 // japāpaṭalapāṭalyo bālacandravapurdharaḥ / bījapūragadāmikṣucāpaṃ śūlaṃ sudarśanam // bndp_3,27.69 // abjapāśotpalavrīhimañjarīvaradāṃ kuśān / ratnakuṃbhaṃ ca daśabhiḥ svakairhastaiḥ samudvahan // bndp_3,27.70 // tundilaścandracūḍālo mandrabṛṃhitanisvanaḥ / siddhilakṣmīsamāśliṣṭaḥ praṇanāma maheśvarīm // bndp_3,27.71 // tayā kṛtāśīḥ sa mahāngaṇanātho gajānanaḥ / jayavighnamahāyantraṃbhettuṃ vegādviniryayau // bndp_3,27.72 // antarevahi śālasya bhramaddantāvalānanaḥ / nibhṛtaṃ kutracillagnaṃ jayavighnaṃ vyalokayat // bndp_3,27.73 // sa devo ghoranirghātairduḥsahairdantapātanaiḥ / kṣaṇāccūrmīkaroti sma jayavighnamahāśilām // bndp_3,27.74 // tatra sthitābhirduṣṭābhirdevatābhiḥ sahaiva saḥ / parāgaśeṣatāṃ nītvā tadyantraṃ prakṣipaddivi // bndp_3,27.75 // tataḥ kilakilārāvaṃ kṛtvā'lasyavivarjitāḥ / udyatāḥ samaraṃ kartuṃ śaktayaḥ śastrapāṇayaḥ // bndp_3,27.76 // sa detivadanaḥ kaṇṭhakalitākuṇṭhanisvanaḥ / jayayantraṃ hi tatsṛṣṭaṃ tathā rātrau vyanāśayat // bndp_3,27.77 // imaṃ vṛttāntamākarṇya bhaṇḍaḥ sa kṣobhamāyayau / sasarjaya bahūnātmarūpāndantāvalānanān // bndp_3,27.78 // te kaṭakroḍavigalanmadasaurabhacañcalaiḥ / cañcarīkakulairagre gīyamānamahodayāḥ // bndp_3,27.79 // sphuraddāḍimakiñjalkavikṣepakararociṣaḥ / sadā ratnākarānekahelayā pātumudyatāḥ // bndp_3,27.80 // āmodapramukhā ṛddhimukhyaśaktiniṣevitāḥ / āmodaśca pramodaśca mumukho durmukhastathā // bndp_3,27.81 // arighno vighnakarttā ca ṣaḍete vighnanāyakāḥ / te saptakoṭisaṃkhyānāṃ heraṃbāṇāmadhīśvarāḥ // bndp_3,27.82 // te puraścalitāstasya mahāgaṇapate raṇe / agniprākāravalayādvinirgatya gajānanāḥ // bndp_3,27.83 // krodhahuṅkāratumulāḥ pratya padyanta dānavān / punaḥ pracaṇḍaphūtkārabadhirīkṛtaviṣṭapāḥ // bndp_3,27.84 // papāta daityasainyeṣu gaṇacakracamūgaṇaḥ / acchidanniśitairbāṇairgaṇanāthaḥ sa dānavān // bndp_3,27.85 // gaṇanāthena tasyābhūdviśukrasya mahaujasaḥ / yuddhamuddhatahuṅkārabhinnakārmukaniḥsvanam // bndp_3,27.86 // bhrukuṭī kuṭile cakre daṣṭoṣṭhamatipāṭalam / viśukro yudhi bibhrāṇaḥ samayudhyata tena saḥ // bndp_3,27.87 // śastrāghaṭṭananisvānair huṃkāraiśca suradviṣām / daityasaptikhurakrīḍatkuddālīkūṭanisvanaiḥ // bndp_3,27.88 // phetkāraiśca gacendrāṇāṃ bhayenākrandanairapi / heṣayā ca hayaśreṇyā rathacakrasvanairapi // bndp_3,27.89 // dhanuṣāṃ guṇanissvānaiścakracītkaraṇairapi // bndp_3,27.90 // śarasātkāraghoṣaiśca vīrabhāṣākadaṃbakaiḥ / aṭṭahāsairmahendrāṇāṃ siṃhanādaiścabhūriśaḥ // bndp_3,27.91 // kṣubhyaddigantaraṃ tatra vavṛdhe yuddhamuddhatam / triṃśadakṣauhiṇī senā viśukrasya durātmanaḥ // bndp_3,27.92 // pratyekaṃ yodhayā māsurgaṇanāthā mahārathāḥ / dantairmarma vibhindanto viṣṭaṃyataśca śuṇḍayā // bndp_3,27.93 // krodhayantaḥ karṇatālaiḥ puṣkalāvarttakopamaiḥ / nāsāśvāsaiśca paruṣairvikṣipantaḥ patākinīm // bndp_3,27.94 // urobhirmardayantaśca śailavaprasamaprabhaiḥ / piṃṣantaśca padāghātaiḥ pīnairghnantastathodaraiḥ // bndp_3,27.95 // vibhindantaśca śūlena kṛttantaścakrapātanaiḥ / śaṅkhasvanena mahatā trāsayanto varūthinīm // bndp_3,27.96 // gaṇanāthamukhodbhūtā gajavakrāḥ sahasraśaḥ / dhūlīśeṣaṃ samastaṃ tatsainyaṃ cakrurmahodyatāḥ // bndp_3,27.97 // atha krodhasamāviṣṭo nijasainyapurogamaḥ / preṣayāmāsa devasya gajāsura masau punaḥ // bndp_3,27.98 // pracaṇḍasiṃhanādena gajadaityena durdhiyā / saptākṣauhiṇiyuktena yuyudhe sa gaṇeśvaraḥ // bndp_3,27.99 // hīyamānaṃ samālokya gajāsurabhujābalam / vardhamānaṃ ca tadvīryaṃ viśukraḥ prapalāyitaḥ // bndp_3,27.100 // sa eka eva vīredraḥ pracalannākhuvāhanaḥ / saptākṣauhiṇikāyuktaṃ gajāsuramamardayat // bndp_3,27.101 // gajāsure ca nihate viśukre prapalāyite / lalitāntikamāpede mahāgamapatirmṛdhāt // bndp_3,27.102 // kālarātriśca daityānāṃ sā rātrirviratiṃ gatā / lalitā cāti muditā babhūvāsya parākramaiḥ // bndp_3,27.103 // vitatāra mahārājñīprīyamāṇā gaṇeśituḥ / sarvadaivatapūjāyāḥ pūrvapūjyatvamuttamam // bndp_3,27.104 // iti śrībrahmāṇḍapurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne gaṇanāthaparākramo nāma saptaviṃśo 'dhyāyaḥ raṇebhagnaṃ mahādaityaṃ bhaṇḍadaityaḥ sahodaram / senānāṃ kadanaṃ śrutvā santapto bahucintayā // bndp_3,28.1 // ubhāvapi sametau tau yuktau sarvaiścasainikaiḥ / preṣayāmāsa yuddhāya bhaṇḍadaityaḥ sahodarau // bndp_3,28.2 // tāvubhau paramakruddhau bhaṇḍadaityena deśitau / viṣaṅgaśca viśukraśca mahodyama mavāpanuḥ // bndp_3,28.3 // kaniṣṭhasahitaṃ tatra yuvarājaṃ mahābalam / viśukramanuvavrāja senā trailokyakampinī // bndp_3,28.4 // akṣauhiṇīcatuḥśatyā senānāmāvṛtaśca saḥ / yuvarājaḥ pravavṛdhe pratāpena mahīyasā // bndp_3,28.5 // ulūkajitprabhṛtayo bhāgineyā daśoddhatāḥ / bhaṇḍasya ca bhaginyāntu dhūminyāṃ jātayonayaḥ // bndp_3,28.6 // kṛtāstraśikṣā bhaṇḍena mātulena mahīyasā / vikrameṇa valantaste senānāthāḥ pratasthire // bndp_3,28.7 // prodgataiścāpanirghoṣairghoṣayanto diśo daśa / dvayormātulayoḥ prītiṃ bhāgineyā vitenire // bndp_3,28.8 // ārūḍhayānāḥ pratyekagāḍhāhaṅkāraśālinaḥ / ākṛṣṭagurudhanvāno viśukramanuvavrajuḥ // bndp_3,28.9 // yauvarājyaprabhācihnacchatracāmaraśobhitaḥ / ārūḍhavāraṇaḥ prāpa viśukro yuddhamedinīm // bndp_3,28.10 // tataḥ kalakalārāvakāriṇyā senayā vṛtaḥ / viśukraḥ paṭu dadhvāna siṃhanādaṃ bhayaṅkaram // bndp_3,28.11 // tatkṣobhātkṣubhitasvāntāḥ śaktayaḥ saṃbhramoddhatāḥ / agniprākāravalayānnirjagamurbaddhapaṅkayaḥ // bndp_3,28.12 // taḍinmayamivākāśaṃ kurvantyaḥ svasvarociṣā / raktāmvujāvṛtamiva vyomacakraṃ raṇonmukhāḥ // bndp_3,28.13 // atha bhaṇḍakanīyāṃsāvāgatau yuddhadurmadau / niśamya yugapadyoddhaṃ mantriṇīdaṇḍanāyake // bndp_3,28.14 // kiricakaṃ jñeyacakramārūḍhe rathaśekharam / dhṛtātapatravalaye cāmarābhyāṃ ca vījite // bndp_3,28.15 // apsarobhiḥ pranṛttābhirgīyamānamahodaye / nirjagamatū raṇaṃ kartumubhābhyāṃ lalitājñayā // bndp_3,28.16 // śrīcakraratharājasya rakṣaṇārthaṃ niveśite / śatākṣauhiṇikāṃ senāṃ varjayitvāstrabhīṣaṇam // bndp_3,28.17 // anyatsarvaṃ camujālaṃ nirjagāma raṇonmukhī / purataḥ prācaladdaṇḍanāthā rathaniṣeduṣī // bndp_3,28.18 // ekayaiva karāṅgulyā ghūrṇayantī halāyudham / musalaṃ cānyahastena bhrāmayantī muhurmuhuḥ // bndp_3,28.19 // taralendukalācūḍāsphuratpotramukhāmbujā / puraḥ prahartrī samare sarvadā vikramoddhatā / asyā anupracalitā geyacakrarathasthitā // bndp_3,28.20 // dhanuṣo dhvaninā viśvaṃ pūrayantī mahoddhatā / veṇīkṛtakacanyastavilasaccandrapallavā // bndp_3,28.21 // sphurattritayanetreṇa sindūratilakatviṣā / pāṇinā padmaramyeṇa maṇikaṅkaṇacāruṇā // bndp_3,28.22 // tūṇīramukhataḥ kṛṣṭaṃ bhrāmayantī śilīmukham / jaya vardhasvavardhasvetyatiharṣasamākule // bndp_3,28.23 // nṛtyadbhirdivyamunibhirvarddhitāśīrvaco 'mṛtaiḥ / geyacakrarathendrasya cakranemivighaṭṭanaiḥ // bndp_3,28.24 // dārayantī kṣititalaṃ daityānāṃ hṛdayaiḥ saha / lokātiśāyitā viśvamanomohanakāriṇā / gītibandhenāmarībhirbahvībhirgītavaibhavā // bndp_3,28.25 // akṣauhiṇīsahasrāṇāmaṣṭakaṃ samaroddhatam / karṣatī kalpaviśleṣanirmaryādābdhisaṃnibham // bndp_3,28.26 // tasyāḥ śakticamūcakre kāścitkanakarociṣaḥ / kāściddāḍimasaṃkāśāḥ kāścijjīmūtarociṣaḥ // bndp_3,28.27 // anyāḥ siṃdūrarucayaḥ parāḥ pāṭalapāṭalāḥ / kācādrikāmbarāḥ kāścitparāḥ śyāmalakomalāḥ // bndp_3,28.28 // anyāstu hīrakaprakhyāḥ parā gārutmatopamāḥ / viruddhaiḥ pañcabhirbāṇairmiśritaiḥ śatakoṭibhiḥ // bndp_3,28.29 // vyañjayantyo deharucaṃ katicidvividhāyudhāḥ / asaṃkhyāḥ śaktayaścelurdaṇḍinyāssainike tathā // bndp_3,28.30 // tathaiva sainyasannāho mantriṇyāḥ kumbhasambhava / yathā bhūṣaṇaveṣādi yathā prabhāvalakṣaṇam // bndp_3,28.31 // yathā sadguṇaśālitvaṃ yathā cāśritalakṣaṇam / yathā daityaughasaṃhāro yathā sarvaiśca pūjitā // bndp_3,28.32 // yathā śaktirmahārājñyā deḍinyaśca tathākhilam / viśeṣastu paraṃ tasyāḥ sācivye tatkare sthitam / mahārājñīvitīrṇaṃ tadājñāmudrāṅgulīyakam // bndp_3,28.33 // itthaṃ pracalite sainye mantriṇīdaṇḍanāthayoḥ / tadbhārabhaṅgurā bhūmirdelālīlāmalaṃbata // bndp_3,28.34 // tataḥ pravavṛte yuddhaṃ tumulaṃ romaharṣaṇam / uddhūtadhūlijaṃbālībhūtasaptārṇavījalam // bndp_3,28.35 // hayasthairhayasādinyo rathasthai rathasaṃsthitāḥ / ādhoraṇairhastipakāḥ khaḍgaiḥ padgāśca saṅgatāḥ // bndp_3,28.36 // daṇḍanāthāviṣaṅgeṇa samayudhyanta saṅgare / viśukreṇa samaṃ śyāmā vikṛṣṭamaṇikārmukā // bndp_3,28.37 // aśvarūḍhā cakāroccaiḥ saholūkajitā raṇam / sampadīśāca jagrāha puruṣeṇa yuyutsayā // bndp_3,28.38 // viṣeṇa nakulī devī samāhvāsta yuyutsayā / kuntiṣeṇena samaraṃ mahāmāyā tadākarot // bndp_3,28.39 // maladena samaṃ cakre yuddhamunmattabhairavī / laghuśyāmā cakāroccaiḥ kuśūreṇa samaṃ raṇam // bndp_3,28.40 // svapneśī maṅgalākhyena daityendreṇa raṇaṃvyadhāt / vāgvādinī tu jaghaṭe drughaṇena samaṃ raṇe // bndp_3,28.41 // kolāṭena ca duṣṭena caṇḍakālyakarodraṇam / akṣauhiṇībhirdaityānāṃ śatākṣauhiṇikāstathā / mahāntaṃ samare cakruranyonyaṃ krodhamūrchitāḥ // bndp_3,28.42 // pravartamāne samare viśukro duṣṭadānavaḥ / vardhamānāṃ śakticamūṃ hīyamānāṃ nijāṃ camūm // bndp_3,28.43 // avalokya ruṣāviṣṭaḥ sa kṛṣṭagurukārmukaḥ / śaktisainye samaste 'pi tṛṣāstraṃ pramumoca ha // bndp_3,28.44 // tena dāvānalajvālādīptena mathitaṃ balam / tṛtīye yuddhadivase yāmamātraṃ gate ravau / viśukramuktatarṣāstravyākulāḥ śaktayo 'van // bndp_3,28.45 // kṣobhayannindriyagrāmaṃ tālumūlaṃ viśoṣayan / rūkṣayankarṇakuharamaṅgadaurvalyamāhavan // bndp_3,28.46 // pātayanpṛthivīpṛṣṭhe dehaṃ visraṃsitāyudham / āvirbabhūva śaktīnāmatitīvrastṛṣājvaraḥ // bndp_3,28.47 // yuddheṣvanudyamakṛtā sarvotsāhavirodhinā / tarṣeṇa tena kvathitaṃ śaktisainyaṃ vilokyasā / mantriṇī saha potriṇyā bhṛśaṃ cintāmavāpa ha // bndp_3,28.48 // uvāca tāṃ daṇḍanāthāmatyāhitaviśaṅkinīm / rathasthitā rathagatā tatpratī kārakarmaṇe / sakhi potriṇi duṣṭasya tarṣāstramidamāgatam // bndp_3,28.49 // śithilīkurute sainyamasmākaṃ hā vidheḥ kramaḥ / viśuṣkatālumūlānāṃ vibhraṣṭāyudhatejasām / śaktīnāṃ maṇḍalenātra samare samupekṣitam // bndp_3,28.50 // na kāpi kurute yuddhaṃ na dhārayati cāyudham / viśuṣkatālumūlatvā dvaktumapyāli na kṣamāḥ // bndp_3,28.51 // īdṛśīnno gatiṃ śrutvā kiṃ vakṣyati maheśvarī / kṛtā cāpakṛtirdaityairupāyaḥ pravicintyatām // bndp_3,28.52 // sarvatra dvyaṣṭasāhasrākṣauhiṇyamatra potriṇi / ekāpi śaktirnaivāsti yā tarṣeṇa na pīḍitā // bndp_3,28.53 // atraivāvasare dṛṣṭvā muktaśastrāṃ patākinīm / randhraprahāriṇo hanta bāṇairnighnanti dānavāḥ // bndp_3,28.54 // atropāyastvayā kāryo mayā ca samarodyame / tvadīyarathaparvastho yo 'sti śītamahārṇavaḥ // bndp_3,28.55 // tamādiśa samastānāṃ śaktīnāṃ tarṣanuttaye / nālpaiḥ pānīyapānādyairetāsāṃ tarṣasaṃkṣayaḥ // bndp_3,28.56 // sa eva madirāsiṃdhuḥ śaktyaughaṃ tarpayiṣyati / tamādiśa mahātmānaṃ samarotsāhakāriṇam / sarvatarṣapraśamanaṃ mahābalavivardhanam // bndp_3,28.57 // ityukte daṇḍanāthā sā sadupāyena harṣitā / ājuhāva sudhāsiṃdhumājñāṃ cakreśvarī raṇe // bndp_3,28.58 // sa madālasaraktākṣo hemābhaḥ sragvibhūṣitaḥ // bndp_3,28.59 //praṇamya daṇḍanāthāṃ tāṃ tadājñāparipārakaḥ // bndp_3,28.60 // ātmānaṃ bahudhā kṛtvā taruṇādityapāṭalam / kvacittāpicchavacchyāmaṃ kvacicca dhavaladyutim // bndp_3,28.61 // koṭiśo madhurādhārā karihastasamākṛtīḥ / vavarṣa siṃdhurājo 'yaṃ vāyunā bahulīkṛtaḥ // bndp_3,28.62 // puṣkalāvartakādyaistu kalapakṣayabalāhakaiḥ / niṣicyamāno madhye 'bdhiḥ śaktisainye papāta ha // bndp_3,28.63 // yadgandhāghrāmamātreṇa mṛta uttiṣṭhate sphuṭam / durbalaḥ prabalaśca syāttadvavarṣa surāṃbudhiḥ // bndp_3,28.64 // parārddhasaṃkhyātītāstā madhudhārāparaṃparāḥ / prapibantyaḥ pipāsārtairmukhaiḥ śaktaya utthitāḥ // bndp_3,28.65 // yathā sā madirāsiṃdhuvṛṣṭirdaityeṣu no patet / tathā sainyasya parito mahāprākāramaṇḍalam // bndp_3,28.66 // laghuhastatayā muktaiḥ śarajātaiḥ sahasraśaḥ / cakāra vismayakarī kadaṃbavanavāsinī // bndp_3,28.67 // karmaṇā tena sarve 'pi vismitā maruto 'bhavan / atha tāḥ śaktayo bhūri pibanti sma raṇāntare // bndp_3,28.68 // vividhā madirādhārā balotsāhavivardhanīḥ / yasyā yasyā manaḥprītī ruciḥ svādo yathāyathā // bndp_3,28.69 // tṛtīye yuddhadivase praharadvitayāvadhi / saṃtataṃ madhyadhārābhiḥ pravavarṣa surāṃbudhiḥ // bndp_3,28.70 // gauḍī paiṣṭī ca mādhvī ca varā kādaṃbarī tathā / haitālī lāṅgaleyā ca tālajātāstathā surāḥ // bndp_3,28.71 // kalpavṛkṣodbhavā divyā nānādeśasamudbhavāḥ / susvādusaurabhādyāśca śubhagandhasukhapradāḥ // bndp_3,28.72 // bakulaprasavāmodā dhvanantyo budbudojjvalāḥ / kaṭukāśca kaṣāyāśca madhurāstiktatāspṛśaḥ // bndp_3,28.73 // bahuvarmasamāviṣṭāśchedinīḥ picchalāstathā / īṣadamlāśca kaṭvamlā madhurāmlāstathā parāḥ // bndp_3,28.74 // śastrakṣatarugāhantrī cāsthisaṃdhānadāyinī / raṇabhramaharā śītā laghvyastadvatkavoṣṭhakāḥ // bndp_3,28.75 // saṃtāpahāriṇīścaiva vāruṇīstā jayapradāḥ / nānāvidhāḥ surādhārā vavarṣa madirārṇavaḥ // bndp_3,28.76 // avicchinnaṃ yāmamātramekaikā tatra yoginī / airāvatakara prakhyāṃ surādhārāṃ mudā papau // bndp_3,28.77 // uttānaṃ vadanaṃ kṛtvā vilolarasanāścalam / śaktayaḥ prapapuḥ sīdhu mudā mīlitalocanāḥ // bndp_3,28.78 // itthaṃ bahuvidhaṃ mādhvīdhārāpātaiḥ sudhāṃbudhiḥ / āgatastarpayitvā tu divyarūpaṃ samāsthitaḥ // bndp_3,28.79 // punargatvā daṇḍanāthāṃ praṇamya sa surāṃbudhiḥ / snigdhagaṃbhīraghoṣeṇa vākyaṃ cedamuvāca tām // bndp_3,28.80 // devi paśya mahārājñi daṇḍamaṇḍalanāyike / mayā saṃtarpitā mugdharūpā śaktivarūthinī // bndp_3,28.81 // kāścinnṛtyanti gāyantyo kalakvaṇitamekhalāḥ / nṛtyantīnāṃ puraḥ kāścitkaratālaṃ vitanvate // bndp_3,28.82 // kāściddhasaṃti vyāvalgadvalguvakṣojamaṇḍalāḥ / patantyanyonyamaṅgeṣu kāścidānandamantharāḥ // bndp_3,28.83 // kāścidvalganti ca śroṇivigalanmekhalāṃbarāḥ / kāścidutthāya saṃnaddhā ghūrṇayanti nirāyudhāḥ // bndp_3,28.84 // itthaṃ nirdiśyamānāstāḥ śaktī maireya siṃdhunāṃ / avalokya bhṛśaṃ tuṣṭā daṇḍinī tamuvāca ha // bndp_3,28.85 // parituṣṭāsmi madyābdhe tvayā sāhyamanuṣṭhitam / devakāryamida kiñca nirvighnitamidaṃ kṛtam // bndp_3,28.86 // ataḥ paraṃ matprasādāddvāpare yājñikairmakhe / somapānavadatyantamupayojyo bhaviṣyasi // bndp_3,28.87 // mantreṇa pūtaṃ tvāṃ yāge pāsyantyakhiladevatāḥ / yāgeṣu mantrapūtena pītena bhavatā janāḥ // bndp_3,28.88 // siddhimṛddhiṃ balaṃ svargamapavargaṃ ca bibhratu / maheśvarī mahādevo baladevaśca bhārgavaḥ / dattātreyo vidhirviṣṇustvāṃ pāsyanti mahājanāḥ // bndp_3,28.89 // yāge samarcitastvaṃ tu sarvasiddhiṃ pradāsyasi // bndp_3,28.90 //itthaṃ varapradānena toṣayitvā surāṃbudhim // bndp_3,28.91 // mantriṇīṃ tvarayāmāsa punaryuddhāya daṇḍinī / punaḥ pravavṛte yuddhaṃ śaktīnāṃ dānavaiḥ saha // bndp_3,28.92 // mudāṭṭahāsanirbhinnadigaṣṭakadharā dharam / pratyagramadirāmattāḥ pāṭalīkṛtalocanāḥ / śaktayo daityacakreṣu nyapatannekahelayā // bndp_3,28.93 // dvayena dvayamāreje śaktīnāṃ samadaśriyām / madarāgeṇa cakṣūṃṣi daityaraktena śastrikā // bndp_3,28.94 // tathā babhūva tumulaṃ yuddhaṃ śaktisuradviṣām / yathā mṛtyuravitrastaḥ prajāḥ saṃharate svayam // bndp_3,28.95 // saṃskhalatpadavinyāsā madenāraktadṛṣṭayaḥ / skhaladakṣarasaṃdarbhavīrabhāṣā raṇoddhatāḥ // bndp_3,28.96 // kadaṃbagolakākārā dṛṣṭasarvāṅgadṛṣṭayaḥ / yuvarājasya sainyāni śaktyaḥ samānāśayan // bndp_3,28.97 // akṣauhiṇīśataṃ tatra daṇḍinī sā vyadārayat / akṣauhiṇīsārddhaśata nāśayāmāsa mantriṇī // bndp_3,28.98 // aśvārūḍhāprabhṛtayo madāruṇavilocanāḥ / akṣauhiṇīsārdhaśataṃ nityurantakamandiram // bndp_3,28.99 // aṅkuśenātitīkṣṇena turagā rohiṇī raṇe / ulūkajitamunmathya paralokātithiṃ vyadhāt // bndp_3,28.100 // sampatkarīprabhṛtayaḥ śaktidaṇḍādhināyikāḥ / paruṣeṇa mukhānyanyānyavaruddhāvyadārayan // bndp_3,28.101 // astaṃ gate savitari dhvastasarvabalaṃ tataḥ / viśukraṃ yodhayāmāsa śyāmalā kopaśālinī // bndp_3,28.102 // astrapratya stramokṣeṇa bhīṣaṇena divaukasām / mahatā raṇakṛtyena yodhayāmāsa mantriṇī // bndp_3,28.103 // āyudhāni sutīkṣṇāni viśukrasya mahaujasaḥ / kramaśaḥ khaṇḍayantī sā ketanaṃ rathasārathim // bndp_3,28.104 // dhanurguṇaṃ dhanurdaṇḍaṃ khaṇḍayantī śilīmukhaiḥ / astreṇa brahmaśirasā jvalatpāvakarociṣā // bndp_3,28.105 // viśukraṃ mardayāmāsa so 'patacchūrṇavigrahaḥ / viṣaṅgaṃ ca mahādaityaṃ daṇḍanāthā madoddhatā // bndp_3,28.106 // yodhayāmāsa caṇḍana musalena vinighnatī / sacāpi duṣṭo danujaḥ kāladaṇḍanibhāṃ gadām / udyamya bāhunā yuddhaṃ cakārāśeṣabhīṣaṇam // bndp_3,28.107 // anyonyamaṅgaṃ mṛdnantau gadāyuddhapravartinau / caṇḍāṭṭahāsamukharau paribhramaṇakāriṇau // bndp_3,28.108 // kurvāṇau vividhāṃścārānghūrṇantau tūrmaveṣṭinau / anyonyadaṇḍahananairmohayantau muhurmuhuḥ // bndp_3,28.109 // anyonyaprahṛtau randhramīkṣamāṇau mahoddhatau / mahāmusaladaṇḍāgraghaṭṭanakṣobhitāṃbarau / ayudhyetāṃ durādharṣauṃ daṇḍinīdaityaśekharau // bndp_3,28.110 // athārddharātrisamayaparyantaṃ kṛtasaṃgarā / saṃkruddhā hantumārebhe viṣaṅgaṃ daṇḍanāyikā // bndp_3,28.111 // taṃ mūrdhani nimagnena halenākṛṣya vairiṇam / kaṭhoraṃ tāḍanaṃ cakre musalenātha potriṇī // bndp_3,28.112 // tato musalaghātena tyaktaprāṇo mahāsuraḥ / cūrṇitena śatāṅgena samaṃ bhūtalamāśrayat // bndp_3,28.113 // iti kṛtvā mahatkarma mantriṇīdaṇḍanāyike / tatraiva taṃ niśā śeṣaṃ ninyatuḥ śibiraṃ prati // bndp_3,28.114 // iti śrībrahmāṇḍamahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopakhyāne viśukraviṣaṅgavadho nāmāṣṭāviṃśo 'dhyāyaḥ agastya uvāca aśvānana mahāprājña varṇitaṃ mantriṇībalam / viṣaṅgasya vadho yuddhe varṇito daṇḍanāthayā // bndp_3,29.1 // śrīdevyāḥ śrotumicchāmi raṇacakre parākramam / sodarasyāpadaṃ dṛṣṭvā bhaṇḍaḥ kimakarocchucā // bndp_3,29.2 // kathaṃ tasya raṇotsāhaḥ kaiḥ samaṃ samayudhyata / sahāyāḥ ke 'bhavaṃstasya hatabhrātṛtanūbhuvaḥ // bndp_3,29.3 // hayagrīva uvāca idaṃ śṛṇu mahāprājña sarvapāpanikṛntanam / lalitācaritaṃ puṇyamaṇimādigumapradam // bndp_3,29.4 // vaiṣuvāyanakāleṣu puṇyeṣu samayeṣu ca / siddhidaṃ sarvapāpaghnaṃ kīrtidaṃ pañcaparvasu // bndp_3,29.5 // tadā hatau raṇe tatra śrutvā nijasahodarau / śokena mahatāviṣṭo bhaṇḍaḥ pravilalāpa saḥ // bndp_3,29.6 // vikīrmakeśo dharaṇau mūrchitaḥ patitastadā / na lebhe kiñcidāśvāsaṃ bhrātṛvyasanakarśitaḥ // bndp_3,29.7 // punaḥ punaḥ pravilapankuṭilākṣeṇa bhūriśaḥ / āśvāsyāmānaḥ śokena yuktaḥ kopamavāpa saḥ // bndp_3,29.8 // phālaṃ vahannatikrūraṃ bhramadbhrukuṭibhīṣaṇam / aṅgārapāṭalākṣaśca niḥśvasankṛṣṇasarpavat // bndp_3,29.9 // uvāca kuṭilākṣaṃ drāksamastapṛtanāpatim / kṣipraṃ muhurmuhuḥ spṛṣṭvā dhunvānaḥ karavālikām // bndp_3,29.10 // krodhahuṅkāramātanvangarjannutpātameghavat // bndp_3,29.11 // yayaiva dṛṣṭayā māyābalādyuddhe vināśitāḥ / bhrātaro mama putrāśca senānāthāḥ sahasraśaḥ // bndp_3,29.12 // tasyāḥ striyāḥ pramattāyāḥ kaṇṭhotthaiḥ śoṇitadravaiḥ / bhrātṛputramahāśokavahniṃ nirvāpayāmyaham // bndp_3,29.13 // gaccha re kuṭilākṣa tvaṃ sajjīkuru patākinīm / ityuktvā kaṭhinaṃ varma vajrapātasahaṃ mahat // bndp_3,29.14 // dadhāno bhujamadhyena badhnanpṛṣṭha tatheṣudhī / uddāmamaurviniḥśvāsakaṭhoraṃ bhrāmayandhanuḥ // bndp_3,29.15 // kālāgniriva saṃkruddho nirjagāma nijātpurāt / tālajaṅghādikaiḥ sārddhaṃpūrvadvāre niveśite // bndp_3,29.16 // caturbhirdhṛtaśastraughairdhṛtavarmabhiruddhataiḥ / pañcatriṃśaccamūnāthaiḥ kuṭilākṣapuraḥsaraiḥ // bndp_3,29.17 // sarvasenāpatīndreṇa kuṭilākṣeṇa sa krudhā / militena ca bhaṇḍena catvāriṃśaccamūvarāḥ // bndp_3,29.18 // dīptāyudhā dīptakeśā nirjagmurdīptakaṅkaṭāḥ / dvisahasrākṣauhiṇīnāṃ pañcāśītiḥ parārdhikā // bndp_3,29.19 // tadenamanvagādekahelayā mathituṃ dviṣaḥ / bhaṇḍāsure viniryāte sarvasainikasaṃkule // bndp_3,29.20 // śūnyake nagare tatra strīmātramavaśeṣitam / ābhilo nāma daityendro rathavaryo mahārathaḥ / sahasrayugyasiṃhāḍhyamāruroha raṇoddhataḥ // bndp_3,29.21 // tatvare vijvalajjvālākālāgniriva dīptimān / ghātako nāma vai khaḍgaścandrahāsasamākṛtiḥ // bndp_3,29.22 // itastataścalantīnāṃ senānāṃ dhūlirutthitā / voḍhuṃ tāsāṃ bharaṃ bhūmirakṣameva divaṃ yayau // bndp_3,29.23 // kecidbhūmeraparyāptāḥ pracelurvyomavartmanā / keṣāñcitskandhamārūḍhāḥ keciccelurmahārathāḥ // bndp_3,29.24 // na dikṣu na ca bhūcakre na vyomani ca te mamuḥ / duḥkhadukhena te celuranyonyāśleṣapīḍitāḥ // bndp_3,29.25 // atyanta senāsaṃmardādrathacakrairvicūrṇitāḥ / kecitpādena nāgānāṃ marditā nyapatanbhuvi // bndp_3,29.26 // itthaṃ pracalitā tena samaṃ sarvaiśca sainikaiḥ / vajraniṣpeṣasadṛśo meghanādo vyadhīyata // bndp_3,29.27 // tenātīva kaṭhoreṇa siṃhanādena bhūyasā / bhaṇḍadaityamukhotthena vidīrṇamabhavajjagat // bndp_3,29.28 // sāgarāḥ śoṣamāpannāścandrākārai prapalāyitau / uḍūni nyapatanvyomno bhūmirdelāyitābhavat // bndp_3,29.29 // diṅnāgāścābhavaṃstrastā mūrcchitāśca divaukasaḥ / śaktīnāṃ kaṭakaṃ cāsīdakāṇḍatrāsavihvalam // bndp_3,29.30 // prāṇānsaṃdhārayāmāsuḥ kathañcinmadhya āhave / śaktayo bhayavibhraṣṭānyāyudhāni punardadhuḥ // bndp_3,29.31 // vahniprākāravalayaṃ praśāntaṃ punarutthitam / daityendrasiṃhanādena camūnāthadhanuḥsvanaiḥ // bndp_3,29.32 // krandanaiścāpi yoddhṝṇāmabhūcchabdamayaṃ jagat / tena nādena mahatā bhaṇḍadaityavinirgamam / niścitya lalitā devī svayaṃ yoddhuṃ pracakrame // bndp_3,29.33 // aśakyamanyaśaktīnāmākalayya mahāhavam / bhaṇḍadaityena duṣṭena svayamudyogamāsthitā // bndp_3,29.34 // cakrarājarathastasyāḥ pracacāla mahodayaḥ / caturvedamahācakrapuruṣārthamahābhayaḥ // bndp_3,29.35 // ānandadhvajasaṃyukto navabhiḥ parvabhiryutaḥ / navaparvasthadevībhirākṛṣṭagurudhanvibhiḥ // bndp_3,29.36 // parārdhādhikasaṃkhyātaparivārasamṛddhibhiḥ / parvasthāneṣu sarveṣu pālitaḥ sarvato diśam // bndp_3,29.37 // daśayojanamunnaddhaścaturyojana vistṛtaḥ / mahārājñīcakrarājo rathendraḥ pracalanbabhau // bndp_3,29.38 // tasminpracalite juṣṭe śyāmayā daṇḍanāthayā / geyacakraṃ tu bālāgre kiricakraṃ tu bṛṣṭhataḥ // bndp_3,29.39 // anyāsāmapi śaktīnāṃ vāhanāni parārddhaśaḥ / nṛsiṃhoṣṭranaravyālamṛgapakṣihayāstathā // bndp_3,29.40 // gajabheruṇḍaśarabha vyāghravātamṛgāstathā / etādṛśaśca tiryañco 'pyanye vāhanatāṃ gatāḥ // bndp_3,29.41 // muhuruccāvacāḥ śaktīrbhaṇḍāsuravadhodyatāḥ / yojanāyāmavistāramapi taddvāramaṇḍalam / vahniprākāracakrasya na paryāptaṃ camūpateḥ // bndp_3,29.42 // jvālāmālinikā nityā dvārasyātyantavistṛtim / vitatāna samastānāṃ sainyānāṃ nirgamaiṣiṇī // bndp_3,29.43 // atha sā jagatāṃ mātā mahārājñī mahodayā / nirjagāmā gnipuratā varadvārātpratāpinī // bndp_3,29.44 // devadundubhayo neduḥ patitāḥ puṣpavṛṣṭayaḥ / mahāmuktātapatraṃ taddivi dīptamadṛśyata // bndp_3,29.45 // nimittāni prasannāni śaṃsakāni jayaśriyāḥ / abhavaṃllalitāsainye utpātāstu dviṣāṃ bale // bndp_3,29.46 // tataḥ pravavṛte yuddhaṃ sena yorubhayorapi / prasarpadviśikhaiḥ stomabaddhāndhatamasacchaṭam // bndp_3,29.47 // hanyamānagajastomasṛtaśoṇitabindubhiḥ / hnīyamāṇaśiraśchannadaityaśvetātapatrakam // bndp_3,29.48 // na diśo na nabho nāgā na bhūmirna ca kiñcana / dṛśyate kevalaṃ dṛṣṭaṃ rajomātraṃ ca sūrcchitam // bndp_3,29.49 // nṛtyatkabandhanivahāvirbhūtataṭapādapam / daityakeśasahasraistu śaivālāṅkurakomalā // bndp_3,29.50 // śvetātapatrayavalayaśvetapaṅkajabhāsurā / cakrakṛttakarigrāmapādakūrmaparaṃparā // bndp_3,29.51 // śaktidhvastamahādaityagalagaṇḍaśiloccayā / vilūnakāṇḍaiḥ patitaiḥ saphenā balacāmaraiḥ // bndp_3,29.52 // tīkṣṇāsivallarījālairnibiḍīkṛtatīrabhūḥ / daityavīrekṣamaśreṇimuktiṃsapuṭabhāsurā // bndp_3,29.53 // daityavāhanasaṃghātana kramīnaśatākulā / prāvahacchoṇitanadī senayoryudhyamānayoḥ // bndp_3,29.54 // itthaṃ pravavṛte yuddhaṃ mṛtyośca trāsadāyakam / caturthayuddhadivase prātarā rabhyabhīṣaṇam / praharadvayaparyantaṃ senayorubhayorapi // bndp_3,29.55 // tataḥ śrīlalitādevyā bhaṇḍasyāthābhavadraṇaḥ / astrapratyastrasaṃkṣobhaistumulīkṛtadiktaṭaḥ // bndp_3,29.56 // dhanurjyātalaṭaṅkārahuṅkārairatibhīṣaṇaḥ / tūṇīravadanātkṛṣṭadhanurvaraviniḥ sṛtaiḥ / vimuktairviśiśairbhīmairāhave prāṇahāribhiḥ // bndp_3,29.57 // hastalāghavavegena na prājñāyata kiñcana / mahārājñīkarāṃbhojavyāpāraṃ śaramokṣaṇe / śṛṇu sarvaṃ pravakṣyāmi kumbhasaṃbhava saṅgare // bndp_3,29.58 // saṃdhāne tvekadhā tasya daśadhā cāpanirgame / śatadhā gagane daityasainyaprāptau sahasradhā / daityāṅgasaṃge saṃprāptāḥ koṭisaṃkhyāḥ śilīmukhāḥ // bndp_3,29.59 // parāndhakāraṃ sṛjatī bhindatī rodasī śaraiḥ / marmābhinatpracaṇḍasya mahārājñī maheṣubhiḥ // bndp_3,29.60 // vahatkopāruṇaṃ netraṃ tato bhaṇḍaḥ sa dānavaḥ / vavaṣa śarajālena mahatā laliteśvarīm // bndp_3,29.61 // andhatāmisrakaṃ nāma mahāstraṃ pramumoca saḥ / mahātaraṇibāṇena tannunoda maheśvarī // bndp_3,29.62 // pākhaṇḍāstraṃ mahāvīro bhaṇḍaḥ pramumuce raṇe / gāyatryastraṃ tasya nutyai sasarja jagadaṃbikā // bndp_3,29.63 // andhāstramasṛjadbhaṇḍaḥ śaktidṛṣṭivināśanam / cākṣuṣmatamahāstreṇa śamayāyāsa tatprasūḥ // bndp_3,29.64 // śaktināśābhidhaṃ bhaṇḍo mumocāstraṃ mahāraṇe / viśvāvasorathāstreṇa tasya darpamapākarot // bndp_3,29.65 // antakāstraṃ sasarjoccaiḥ saṃkruddho bhaḍadānavaḥ / mahāmṛtyuñjayāstreṇa nāśayāmāsa tadbalam // bndp_3,29.66 // sarvāstrasmṛtināśākhyamastraṃ bhaṇḍo vyamuñcata / dhāraṇāstreṇa cakreśī tadbalaṃ samanāśayat // bndp_3,29.67 // bhayāstramasṛjadbhaṇḍaḥ śaktīnāṃ bhītidāyakam / abhayaṅkaramaindrāstraṃ mumuce jagadaṃbikā // bndp_3,29.68 // mahārogāstramasṛjacchaktisenāsu dānavaḥ / rājayakṣmādayo rogāstato 'bhūvansahasraśaḥ // bndp_3,29.69 // tannivāraṇasiddhyarthaṃ lalitā parameśvarī / nāmatrayamahāmantramahāstraṃ sā mumoca ha // bndp_3,29.70 // acyutaścāpyanantaśca govindastu śarotthitāḥ / huṅkāramātrato dagdhvārogāṃstānanayanmudam // bndp_3,29.71 // natvā ca tāṃ maheśānīṃ tadbhaktavyādhimardanam / vidhātuṃ triṣu lokeṣu niyuktāḥ svapadaṃ yayuḥ // bndp_3,29.72 // āyurnāśanamastraṃ tu muktavānbhaṇḍadānavaḥ / kālasaṃkarṣaṇīrūpamastraṃ rājñī vyamuñcata // bndp_3,29.73 // mahāsurāstramuddāmaṃ vyasṛjadbhaṇḍadānavaḥ / tataḥ sahasraśo jātā mahākāyā mahābalāḥ // bndp_3,29.74 // madhuśca kaiṭabhaścaiva mahiṣāsura eva ca / dhūmralocanadaityaśca caṇḍamuṇḍādayo 'surāḥ // bndp_3,29.75 // cikṣubhaścāmaraścaiva raktabījo 'surastathā / śumbhaścaiva niśumbhaśca kālakeyā mahābalāḥ // bndp_3,29.76 // dhūmrābhidhānāśca pare tasmādastrātsamutthitāḥ / te sarve dānavaśreṣṭhāḥ kaṭhoraiḥ śastramaṇḍalaiḥ // bndp_3,29.77 // śaktisenāṃ mardayanto narddantaśca bhayaṅkaram / hāheti krandamānāścaśaktayo daityamarditāḥ // bndp_3,29.78 // lalitāṃ śaraṇaṃ prāptāḥ pāhi pāhīti satvaram / atha devī bhṛśaṃ kruddhā ruṣāṭṭahāsamātanot // bndp_3,29.79 // tataḥ samutthitā kāciddurgā nāma yaśasvinī / samastadevatejobhirnirmitā viśvarūpiṇī // bndp_3,29.80 // śūlaṃ ca śūlinā dattaṃ cakraṃ cakrisamarpitam / śaṅkhaṃ varuṇadattaśca śaktiṃ dattāṃ havirbhujā // bndp_3,29.81 // cāpamakṣayatūṇīrau maruddattau mahāmṛdhe / vajridattaṃ ca kuliśaṃ caṣakandhanadārpitam // bndp_3,29.82 // kāladaṇḍaṃ mahādaṇḍaṃ pāśaṃ pāśadharārpitam / brahmadattāṃ kuṇḍikāṃ ca ghaṇṭāmairāvatārpitām // bndp_3,29.83 // mṛtyudattau khaḍgakheṭau hāraṃ jaladhinārpitam / viśvakarmapradattāni bhūṣaṇāni ca bibhratī // bndp_3,29.84 // aṅgaiḥ sahasrakiraṇaśreṇibhāsuraraśmibhiḥ / āyudhāni samastāni dīpayanti mahodayaiḥ // bndp_3,29.85 // anyadattairathānyaiśca śobhamānā paricchadaiḥ / siṃhavāhanamāruhya yuddhaṃ nārāyaṇīvyadhāt // bndp_3,29.86 // tathā te mahiṣaprakhyā dānavā vinipātitāḥ / caṇḍikāsaptaśatyāṃ tu yathā karma purākarot // bndp_3,29.87 // tathaiva samarañcakre mahiṣādimadāpaham / tatkṛtvā duṣkaraṃ karma lalitāṃ praṇanāma sā // bndp_3,29.88 // mūkāstramasṛdduṣṭaḥ śaktisenāsu dānavaḥ / mahāvāgvā dinī nāma sasarjāstraṃ jagatprasūḥ // bndp_3,29.89 // vidyārūpasya vedasya taskarānasurādhamān / sasarja tatra samare durmado bhaṇḍadānavaḥ // bndp_3,29.90 // dakṣahastāṅguṣṭhanakhānmahārājñyā tiraskṛtaḥ / arṇavāstraṃ mahādīro bhaṇḍadaityo raṇe 'sṛjat // bndp_3,29.91 // tatroddāmapayaḥ pūre śaktisainyaṃ mamajaja ca / atha śrīlalitādakṣahastatarjanikānakhāt / ādikūrmaḥ samutpanno yojanāyatavistaraḥ // bndp_3,29.92 // dhṛtāstena mahābhogakharpareṇa prathīyasā / śaktayo harṣamāpannāḥ sāgarāstrabhayaṃ jahuḥ // bndp_3,29.93 // tatsāmudraṃ ca bhagavānsakalaṃ salilaṃ papau / hairaṇyākṣaṃ mahāstraṃ tu vijahau duṣṭadānavaḥ // bndp_3,29.94 // tasmātsahasraśo jātā hiraṇyākṣā gadāyudhāḥ / tairhanyamāne śaktīnāṃ sainye santrā savihvale / itastataḥ pracalite śithile raṇakarmaṇi // bndp_3,29.95 // atha śrīlalitādakṣahastamadhyāṅgulīnakhāt / mahāvarāhaḥ samabhūcchvetaḥ kailāsasaṃnibhaḥ // bndp_3,29.96 // tena vajrasamānena potriṇābhividāritāḥ / koṭiśaste hiraṇyākṣā mardyamānāḥ kṣayaṃ gatāḥ // bndp_3,29.97 // athabhaṇḍastvatikrodhādbhukuṭīṃ vitatāna ha / tasya bhrukuṭito jātā hiraṇyāḥ koṭisaṃkhyakāḥ // bndp_3,29.98 // jvaladādityavaddīptā dīpapraharaṇāśva te / amardayaccaktisainyaṃ prahlādaṃ cāpyamardayan // bndp_3,29.99 // yaḥ prahlādo 'sti śaktīnāṃ paramānandalakṣaṇaḥ / sa eva bālakobhūtvā hiraṇyaparipīḍitaḥ // bndp_3,29.100 // lalitāṃ śaraṇaṃ prāptastena rājñī kṛpāmagāt / atha śaktyā nandarūpaṃ prahlādaṃ parirakṣitum // bndp_3,29.101 // dakṣahastānāmikāgraṃ dhunoti sma maheśvarī / tasmād dhūtasaṭājālaḥ prajvalallocanatrayaḥ // bndp_3,29.102 // siṃhāsyaḥ puruṣā kāraḥ kaṇṭhasyādho janārdanaḥ / nakhāyudhaḥ kālarudrarūpī ghorāṭṭahāsavān // bndp_3,29.103 // sahasrasaṃkhyadordaṇḍo lalitājñānupālakaḥ / hiraṇyakaśipūnsarvānbhaṇḍabhrukuṭisaṃbhavān // bndp_3,29.104 // kṣaṇādvidārayāmāsa nakhaiḥ kuliśakarkaśaiḥ / balīndrāstraṃ mahāghoraṃ sarvadaivatanāśanam / amuñcallalitā devī pratibhaṇḍamahāsuram // bndp_3,29.105 // tadastradarpanāśāya vāmanāḥ śataśo 'bhavan / mahārājñīdakṣahastakaniṣṭhāgrānmahaujasaḥ // bndp_3,29.106 // kṣaṇekṣaṇe vardhamānāḥ pāśahastā mahābalāḥ / balīndrānastrasaṃbhūtānbadhnantaḥ pāśabandhanaiḥ // bndp_3,29.107 // dakṣahastakaniṣṭhāgrājjātāḥ kāmeśayoṣitaḥ / mahākāyā mahotsāhāstadastraṃ samanāśayan // bndp_3,29.108 // haihayāstraṃ samasṛjadbhaṇḍadaityo raṇājire / tasmātsahasraśojātāḥ sahasrārjunakoṭayaḥ // bndp_3,29.109 // atha śrīlalitāvāmahastāṅguṣṭanakhāditaḥ / prajvalanbhārgavo rāmaḥ sakrodhaḥ siṃhanādavān // bndp_3,29.110 // dhārayā dārayannetānkuṭhārasya kaṭhorayā / sahasrārjunasaṃkhyātānkṣaṇādeva vyanāśayan // bndp_3,29.111 // atha kruddho bhaṇḍadaityaḥ krodhāddhuṅkāramātanot / tasmāddhuṅkārato jātaścandrahāsakṛpāṇavān // bndp_3,29.112 // sahasrākṣauhiṇīrakṣaḥsenayā parivāritaḥ / kaniṣṭhaṃ kuṃbhakarṇaṃ ca meghanādaṃ ca nandanam / gṛhītvā śaktisainyaṃ tadatidūramamardayat // bndp_3,29.113 // atha śrīlalitāvāmahastatarjanikānakhāt / kodaṇḍarāmaḥ samabhūllakṣmaṇena samanvitaḥ // bndp_3,29.114 // jaṭāmukuṭavānvallībandhdhatūṇīrapṛṣṭabhūḥ / nīlotpaladalaśyāmo dhanurvisphārayanmuhuḥ // bndp_3,29.115 // nāśayāmāsa divyāstraiḥ kṣaṇādrākṣasasainikam / mardayāmāsa paulastyaṃ kuṃbhakarṇaṃ ca sodaram / lakṣmaṇo meghanādaṃ ca mahāvīramanāśayat // bndp_3,29.116 // dvividāstraṃ mahābhīmamasṛjadbhaṇḍadānavaḥ / tasmādanekaśo jātāḥ kapayaḥ piṅgalocanāḥ // bndp_3,29.117 // krodhenātyantatā mrāsyāḥ pratyekaṃ hanumatsamāḥ / vyanāśayacchaktisainyaṃ krūrakreṅkārakāriṇaḥ // bndp_3,29.118 // atha śrīlalitāvāmahastamadhyāṅgulīnakhāt / āvirbabhūva tālāṅkaḥ krodhamadhyāruṇekṣaṇaḥ // bndp_3,29.119 // nīlāṃbarapinaddhāṅgaḥ kailāsācalanirmalaḥ / dvividāstrasamudbhūtānkapīnsarnvānvyanāśayan // bndp_3,29.120 // rājāsuraṃ nāma mahatsasarjāstraṃ mahābalaḥ / tasmādastrātsamudbhūtā bahavo nṛpadānavāḥ // bndp_3,29.121 // śiśupālo dantavaktraḥ śālvaḥ kāśīpatistathā / paiṇḍrako vāsudevaśca rukmī ḍiṃbhakahaṃsakau // bndp_3,29.122 // śaṃbaraśca pralaṃbaśca tathā bāṇāsuro 'pi ca / kaṃsaścāṇūramallaśca muṣṭikotpalaśekharau // bndp_3,29.123 // ariṣṭo dhenukaḥ keśī kāliyo yamalārjunau / pūtanā śakaṭaścaiva tṛṇāvartādayo 'surāḥ // bndp_3,29.124 // narakākhyo mahāvīro viṣṇurūpī murāsuraḥ / aneke saha senābhirutthitāḥ śastrapāṇayaḥ // bndp_3,29.125 // tānvināśayituṃsarvānvāsudevaḥ sanātanaḥ / śrīdevīvāmahastābjānāmikānakhasaṃbhavaḥ // bndp_3,29.126 // caturvyūhaṃ samātene catvāraste tato 'bhavan / vāsudevo dvitīyastu saṃkarṣaṇa iti smṛtaḥ // bndp_3,29.127 // pradyumnaścāniruddhaśca te sarve prīdyatāyudhāḥ / tānaśeṣāndurācārānbhūmabhorapravartakān // bndp_3,29.128 // nāśayāmāsururvīśaveṣacchannānmahāsurān // bndp_3,29.129 // atha teṣu vinaṣṭeṣu saṃkruddho bhaṇḍradānavaḥ / dharmaviplāvakaṃ ghoraṃ kalyastraṃ samamuñcata // bndp_3,29.130 // tataḥ kalyastratojātā āndhrāḥ puṇḍāśca bhūmipāḥ / kirātāḥ śabarā hūṇā yavanāḥ pāpavṛttayaḥ // bndp_3,29.131 // veda viplāvakā dharmadrohiṇaḥ prāṇahiṃsakāḥ / varṇāśrameṣu sāṃkaryakāriṇo malināṅgakāḥ / lalitāśaktisainyāni bhūyobhūyo vyamardayan // bndp_3,29.132 // atha śrīlalitāvāmahastapadmasya bhāsvataḥ / kaniṣṭhikānakhodbhūtaḥ kalkirnāma janārdanaḥ // bndp_3,29.133 // aśvārūḍhaḥ pratīpta śrīraṭṭahāsaṃ cakāra saḥ / tasyaiva dhvaninā sarve vajraniṣpeṣabandhunā // bndp_3,29.134 // kirātā mūrcchitā neśuḥ śaktayaścāpi harṣitāḥ / daśāvatāranāthāste kṛtvedaṃ karma duṣkaram // bndp_3,29.135 // lalitāṃ tāṃ namaskṛtya baddhāñjalipuṭāḥ sthitāḥ / pratikalpaṃ dharmarakṣāṃ kartuṃ matsyā dijanmabhiḥ / lalitāṃbāniyuktāste vaikuṇṭhāya pratasthire // bndp_3,29.136 // itthaṃ samasteṣvastraṃṣu nāśiteṣu durāśayaḥ / mahāmohāstramasṛjacchaktayastena mūrchitāḥ // bndp_3,29.137 // śāṃbhavāstraṃ visṛjyāṃbā mahāmohāstramakṣiṇot / astrapratyastradhārābhiritthaṃ jāte mahāhave / astaśailaṅgabhastīśo gantumārabhatāruṇaḥ // bndp_3,29.138 // atha nārāyaṇāstreṇa sā devī lalitāṃbikā / sarvā akṣauhiṇīstasya bhasmasādakarodraṇe // bndp_3,29.139 // atha pāśupatāstreṇa dīptakālānalatviṣā / catvāriṃśaccamūnāthānmahārājñī vyamardayat // bndp_3,29.140 // athaikaśeṣaṃ taṃ duṣṭaṃ nihatāśeṣabāndhavam / krodhena prajvalantaṃ ca jagadviplavakāriṇam // bndp_3,29.141 // mahāsuraṃ mahāsattvaṃ bhaṇḍaṃ caṇḍaparākramam / mahākāmeśvarāstreṇa sahasrādityavarcasā / gatāsumakaronmātā lalitā parameśvarī // bndp_3,29.142 // tadastrajvālayākrāntaṃ śūnyakaṃ tasya paṭṭanam / sastrīkaṃ ca sabālaṃ ca sagoṣṭhaṃ dhanadhānyakam // bndp_3,29.143 // nirdagdhamāsītsahasā sthalamātramaśiṣyata / bhaṇḍasya saṃkṣayeṇāsīttrailokyaṃ harṣanartitam // bndp_3,29.144 // itthaṃ vidhāya surakāryamanindyaśīlā śrīcakrarājarathamaṇḍalamaṇḍanaśrīḥ / kāmeśvarī trijagatāṃ jananī babhāse vidyotamānavibhavā vijyaśriyāḍhyā // bndp_3,29.145 // sainyaṃ samastamapi saṅgarakarmakhinnaṃ bhaṇḍāsuraprabalabāṇakṛśānutaptam / astaṃ gate savitari prathitaprabhāvā śrīdevatā śibiramātmana ānināya // bndp_3,29.146 // yo bhaṇḍadānavavadhaṃ lalitāṃbayemaṃ kḷptaṃ sakṛtpaṭhati tasya tapodhanendra / nāśaṃ prayānti kadanāni dṛtāṣṭasiddherbhuktiśca muktirapi vartata eva haste // bndp_3,29.147 // imaṃ pavitraṃ lalitāparākramaṃ samastapāpaghnamaśeṣasiddhidam / paṭhanti puṇyeṣu dineṣu ye narā bhajanti te bhāgyasamṛddhimuttamām // bndp_3,29.148 // iti śrībrahmāṇḍapurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne bhaṇḍāsuravadho nāmaikonatriṃśo 'dhyāyaḥ agastya uvāca aśvānana mahāprājña śrutamākhyānamuttamam / vikramo lalitādevyā viśiṣṭo varṇitastvayā // bndp_3,30.1 // caritairanaghairdevyāḥ suprīto 'smi hayānana / śrutā sā mahatīśaktirmantriṇīdaṇḍanāthayoḥ // bndp_3,30.2 // paścātkimakarottatra yuddhānantaramaṃbikā / caturthadinaśarvaryāṃ vibhātāyāṃ hayānana // bndp_3,30.3 // hayagrīva uvāca śṛṇu kumbhaja tatprājña yattayā jagadaṃbayā / paścādācaritaṃ karma nihate bhaṇḍadānave // bndp_3,30.4 // śaktīnāmakhilaṃ sainyaṃ daityayudhaśatārditam / muhurāhlādayāmāsa locanairamṛtāplutaiḥ // bndp_3,30.5 // lalitāparameśānyāḥ kaṭākṣāmṛtadhārayā / jahuryuddhapariśrāntiṃ śaktayaḥ prītimānasāḥ // bndp_3,30.6 // asminnavasare devā bhaṇḍamardanatoṣitāḥ / sarve 'pi sevituṃ prāptā brahmaviṣṇupurogamāḥ // bndp_3,30.7 // brahmā viṣṇuśca rudraśca śakrādyāstridaśāstathā / ādityā vasavo rudrā marutaḥ sādhyadevatāḥ // bndp_3,30.8 // siddhāḥ kiṃpuruṣā yakṣā nirṛtyādyā niśācarāḥ / prahlādādyā mahādaityāḥ sarve 'pyaṇḍanivāsinaḥ // bndp_3,30.9 // āgatya tuṣṭuvuḥ prītyā siṃhāsanamaheśvarīm // bndp_3,30.10 // brahmādyā ūcuḥ namonamaste jagadekanāthe namonamaḥ śrītripurābhidhāne / namonamo bhaṇḍamahāsuraghne namo 'stu kāmeśvari vāmakeśi // bndp_3,30.11 // cintāmaṇe cintitadānadakṣe 'cintaye cirākārataraṅgamāle / citrāmbare citrajagatprasūte citrākhyanitye sukhade namaste // bndp_3,30.12 // mokṣaprade mugdhaśaśāṅkacūḍe mugdhasmite mohanabhedadakṣe / mudreśvarīcarcitarājatantre mudrāpriye devi namonamaste // bndp_3,30.13 // krūrāntakadhvaṃsini komalāṅge kopeṣu kālīṃ tanumādadhāne / kroḍānane pālitasainyacakre kroḍīkṛtāśeṣabhaye namaste // bndp_3,30.14 // ṣaḍaṅgadevīparivārakṛṣṇe ṣaḍaṅgayuktaśrutivākyamṛgye / ṣaṭcakrasaṃsthe ca ṣaḍūrmiyukte ṣaḍbhāvarūpe lalite namaste // bndp_3,30.15 // kāme śive mukhyasamastanitye kāntāsanānte kamalāyatākṣi / kāmaprade kāmini kāmaśaṃbhoḥ kāmye kalānāmadhipe namaste // bndp_3,30.16 // divyauṣadhādye nagaraugharūpe divye dinādhīśasahasrakānte / dedīpyamāne dayayā sanāthe devādhidevapramade namaste // bndp_3,30.17 // sadāṇimādyaṣṭakasevanīye sadāśivātmojjvalamañcavāse / sabhye sadekāla yapādapūjye savitri lokasya namonamaste // bndp_3,30.18 // brāhmīmukhairmātṛgaṇairniṣevye brahmapriye brāhmaṇabandhametri / brahmāmṛtasrotasi rājahaṃsibrahmeśvari śrīlalite namaste // bndp_3,30.19 // saṃkṣobhiṇīmukhyasamastamudrāsaṃsevite saṃsaraṇaprahantri / saṃsāralīlākṛtisārasākṣi sadā namaste lalite 'dhināthe / nitye kalāṣoḍaśakena nāmākarṣiṇyadhīśi pramathena sevye // bndp_3,30.20 // nitye nirātaṅkadayāprapañce nīlālakaśreṇi namonamaste / anaṅgapuṣpādibhirunnadābhiranaṅgadevībhirajasrasevye / abhavyahantryakṣararāśirūpe hatārivarge lalite namaste // bndp_3,30.21 // saṃkṣobhiṇīmukhyacaturdaśārcirmālāvṛtodāramahāpradīpte / ātmānamābibhrati vibhramāḍhye śubhrāśraye śubhrapade namaste // bndp_3,30.22 // saśarvasiddhādi kaśaktivandye sarvajñavijñātapadāravinde / sarvādhike sarvagate samastasiddhiprade śrīlalite namaste // bndp_3,30.23 // sarvajñajātaprathamābhiranyadevī bhirapyāśritacakrabhūme / sarvāmarākāṅkṣitapūrayitri sarvasya lokasya savitri pāhi // bndp_3,30.24 // vande vaśinyādikavāgvibhūte varddhiṣṇucakra dyutivāhavāhe / balāhakaśyāmakace vaco 'bdhe varaprade suṃdari pāhi viśvam // bndp_3,30.25 // bāṇādidivyāyudhasārvabhaume bhaṇḍāsurānīkavanāntadāve / atyugratejojjvalitāṃburāśe prasevyamāne parito namaste // bndp_3,30.26 // kāmeśi vajreśi bhageśyarūpe kanye kale kālavilopadakṣe / kathāviśeṣīkṛtadaityasainye kāmeśayānte kamale namaste // bndp_3,30.27 // bindusthite bindukalaikarūpe bindvātmike bṛṃhitacitprakāśe / bṛhatkucaṃbhojavilolahāre bṛhatprabhāve lalite namaste // bndp_3,30.28 // kāmeśvarotsaṃgasadānivāse kālātmike devi kṛtānukaṃpe / kalpāvasānotthita kālirūpe kāmaprade kalpalate namaste // bndp_3,30.29 // savāruṇe sāṃdrasudhāṃśuśīte sāraṅgaśāvākṣi sarojavaktre / sārasya sārasya sadaikabhūme samastavidyeśvari saṃnatiste // bndp_3,30.30 // tava prabhāveṇa cidagnijāyāṃ śrīśaṃbhunāthaprakaḍīkṛtāyāḥ / bhaṇḍāsurādyāḥ samare pracaṇḍā hatā jagatkaṇṭakatāṃ prayātāḥ // bndp_3,30.31 // navyāni sarvāṇi vapūṃṣi kṛtvā hi sāṃdrakāruṇyasudhāplavairnnaḥ / tvayā samastaṃ bhuvanaṃ saharṣaṃ sujīvitaṃ suṃdari sabhyalabhye // bndp_3,30.32 // śrīśaṃbhunāthasya mahāśayasya dvitīyatejaḥ prasarātmake yaḥ / sthāṇvāśrame kḷptatayā viraktaḥ satīviyogena virastabhogaḥ // bndp_3,30.33 // tenādrivaṃśe dhṛtajanmalābhāṃ kanyāmumāṃ yojayituṃ pravṛttāḥ / evaṃ smaraṃ preritavanta eva tasyāntikaṃ ghora tapaḥsthitasya // bndp_3,30.34 // tenātha vairāgyatapovighātakrodhena lālāṭakṛśānudagdhaḥ / bhasmāvaśeṣo madanastato 'bhūttato hi bhaṇḍāsura eṣa jātaḥ // bndp_3,30.35 // tato vadhastasya durāśayasya kṛto bhavatyā raṇadurmadasya / athāsmadarthe tvatanussajātastvaṃ kāmasaṃjīvanamāśukuryāḥ // bndp_3,30.36 // iyaṃ ratirbhartṛviyogakhinnā vaidhavyamatyantamabhavyamāpa / punastvadutpāditakāmasaṃgādbhaviṣyati śrīlalite sanāthā // bndp_3,30.37 // tayā tu dṛṣṭena manobhavena saṃmohitaḥ pūrvavadindumauliḥ / ciraṃ kṛtātyantamahāsaparyā tāṃ pārvatīṃ drākpariṇeṣyatīśaḥ // bndp_3,30.38 // tayośca saṃgādbhavitā kumāraḥ samastagīrvāṇacamūvinetā / tenaiva vīreṇa raṇe nirasya sa tārako nāma surārirājaḥ // bndp_3,30.39 // yo bhaṇḍadaityasya durāśayasya mitraṃ sa lokatrayadhūmaketuḥ / śrīkaṇṭhaputraiṇa raṇe hataścetprāṇapratiṣṭhaiva tadā bhavennaḥ // bndp_3,30.40 // tasmāttvamaṃbatripure janānāṃ mānāpahaṃ manmathavīravaryam / utpādyaratyā vidhavātvaduḥkhamapākuru vyākulakuntalāyāḥ // bndp_3,30.41 // eṣā tvanāthā bhavatīṃ prapannā bhartṛpraṇāśena kṛśāṅgayaṣṭiḥ / namaskaroti tripurābhidhāne tadatra kāruṇyakalāṃ vidhehi // bndp_3,30.42 // hayagrīva uvāca iti stutvā maheśānī brahmādyā vibudhottamāḥ / tāṃ ratiṃ darśayamāsurmalināṃ śokakarśitam // bndp_3,30.43 // sā paryaśrumukhī kīrṇakuntalā dhūlidhūsarā / nanāma jagadaṃbāṃ vai vaidhavyatyaktabhūṣaṇā // bndp_3,30.44 // atha taddarśanotpannakāruṇyā parameśvarī / tataḥ kaṭākṣādutpannaḥ smayamānasukhāṃbujaḥ // bndp_3,30.45 // pūrvadehādhikarucirmanmatho madameduraḥ / dvibhujaḥ sarvabhūṣāḍhyaḥ puṣpeṣuḥ puṣpakārmukaḥ // bndp_3,30.46 // ānandayankaṭākṣeṇa pūrvajanmapriyāṃ ratim / atha sāpi ratirdevī mahatyānandasāgare / majjantī nijabhartāramavarokya mudaṃ gatā // bndp_3,30.47 // ānandayankaṭākṣeṇa pūrvajanmapriyāṃ ratim / atha sāpi ratirdevī mahatyānandasāgare / majjantī nijabhartāramavalokya mudaṃ gatā // bndp_3,30.48 // śyāmale snāpayitvaināṃ vastrakāñcyādibhūṣaṇaiḥ / alaṅkṛtya yathāpūrvaṃ śīghramānīyatāmiha // bndp_3,30.49 // tadājñāṃ śirasā dhṛtvā śyāmā sarvaṃ tathākarota / brahmarṣibhirvasiṣṭhādyairvaivāhi kavidhānataḥ // bndp_3,30.50 // kārayāmāsa daṃpatyoḥ pāṇigrahaṇamaṅgalam / apsarobhiśca sarvābhirnṛtyagītādisaṃyutam // bndp_3,30.51 // etaddṛṣṭvā mahendrādyā ṛṣayaśca tapodhanāḥ / sādhusādhviti śaṃsaṃtastuṣṭuvurlalitāṃbikām // bndp_3,30.52 // puṣpavṛṣṭiṃ vimuñcantaḥ sarve santuṣṭamānasāḥ / babhūvustau mahābhaktyā praṇamya laliteśvarīm // bndp_3,30.53 // tatpārśve tu samāgatya baddhāñjalipuṭau sthitau / atha kandarpavīro 'pi namaskṛtya maheśvarīm / vyajñāpayadidaṃ vākyaṃ bhaktinirbharamānasaḥ // bndp_3,30.54 // yaddagdhamīśanetreṇa vapurme lalitāṃbike / tattvadīyakaṭākṣasya prasādātpunarāgatam // bndp_3,30.55 // tava putro 'smi dāso 'smi kvāpi kṛtye niyuṅkṣva mām / ityuktā parameśānī tamāha makaradhvajam // bndp_3,30.56 // śrīdevyuvāca vatsāgaccha manojanmanna bhayaṃ tava vidyate / matprasādājjagatsarvaṃ mohayāvyāhatāśuga // bndp_3,30.57 // tadbāṇapātanājjātadhairyaviplava īśvaraḥ / parvatasya sutāṃ gaurīṃ pariṇeṣyati satvaram // bndp_3,30.58 // sahasrakoṭayaḥ kāmā matprasādāttvadudbhavāḥ / sarveṣāṃ dehamāviśya dāsyanti ratimuttamām // bndp_3,30.59 // matprasādena vairāgyātsaṃkruddho 'pi sa īśvaraḥ / dehadāhaṃ vidhātuṃ te na samartho bhaviṣyati // bndp_3,30.60 // adṛśyamūrtiḥ sarveṣāṃ prāṇināṃ bhavamohanaḥ / svabhāryāvirahāśaṅkī dehasyārdhaṃ pradāsyati / prayāto 'sau kātarātmā tvadbāṇāhatamānasaḥ // bndp_3,30.61 // adya prabhṛti kandarpa matprasādānmahīyasaḥ / tvannindāṃ ye kariṣyanti tvayi vā vimukhāśayāḥ / avaśyaṃ klībataiva syātteṣāṃ janmanijanmani // bndp_3,30.62 // ye pāpiṣṭhā durātmāno madbhaktadrohiṇaśca hi / tānagamyāsu nārīṣu pātayitvā vināśaya // bndp_3,30.63 // yeṣāṃ madīya pūjāsu madbhakteṣvādṛtaṃ manaḥ / teṣāṃ kāmasukhaṃ sarvaṃ saṃpādaya samīpsitam // bndp_3,30.64 // iti śrīlalitādevyā kṛtājñāvacanaṃ smaraḥ / tatheti śirasā bibhratsāṃjalirniryayau tataḥ // bndp_3,30.65 // tasyānaṅgasya sarvebhyo romakūpebhya utthitāḥ / bahavaḥ śobhanākārā madanā viśvamohanāḥ // bndp_3,30.66 // tairvimohya samastaṃ ca jagaccakraṃ manobhavaḥ / punaḥ sthāṇvāśramaṃ prāpa candramaulerjigīṣayā // bndp_3,30.67 // vasaṃtena ca mitreṇa senānyā śītarociṣā / rāgeṇa pīṭhamardena mandānilarayeṇa ca // bndp_3,30.68 // puṃskokilagalatsvānakāhalībhiśca saṃyutaḥ / śṛṅgāravīrasaṃpanno ratyāliṅgitavigrahaḥ // bndp_3,30.69 // jaitra śarāsanaṃ dhunvanpravīrāṇāṃ purogamaḥ / madanārerabhimukhaṃ prāpya nibhaya āsthitaḥ // bndp_3,30.70 // taponiṣṭhaṃ candracūḍaṃ tāḍayāmāsa sāyakaiḥ / atha kandarpabāṇaudhaistāḍitaścandraśekharaḥ / dūrīcakāra vairāgyaṃ tapastattyāja duṣkaram // bndp_3,30.71 // niyamānakhilāṃstyaktvā tyaktadhairyaḥ śivaḥ kṛtaḥ / tāmeva pārvatīṃ dhyātvā bhūyobhūyaḥ smarāturaḥ // bndp_3,30.72 // niśaśvāsa vahañśarvaḥ pāṇḍuraṃ gaṇḍamaṇḍalam / bāṣpāyamāṇo virahī saṃtapto dhairyaviplavāt / bhūyobhūyo girisutāṃ pūrvadṛṣṭāmanusmaran // bndp_3,30.73 // anaṅgabāṇadahanaistapyamānasya śūlinaḥ / na candrarekhā no gaṅgā dehatāpacchide 'bhavat // bndp_3,30.74 // nandibhṛṅgimahākālapramukhairgaṇamaṇḍalaiḥ / āhṛte puṣpaśayane viluloṭha muhurmuhuḥ // bndp_3,30.75 // nandino hastamālaṃbya puṣpatalpāntarātpunaḥ / puṣpatalpāntaraṃ gatvā vyaceṣṭata muhurmuhuḥ // bndp_3,30.76 // na puṣpaśayanenendukhaṇḍanirgalitāmṛte / na himānīpayasi vā nivṛttastadvapurjvaraḥ // bndp_3,30.77 // sa taneratanujvālāṃ śamayiṣyanmuhurmuhuḥ / śilībhūtānhimapayaḥ paṭṭānadhyavasacchivaḥ / bhūyaḥ śailasutārūpaṃ citrapaṭṭe nakhairlikhat // bndp_3,30.78 // tadālokanato 'dūramanaṅgārtimavardhayat / tāmālikhya hriyā namrāṃ vīkṣamāṇāṃ kaṭākṣataḥ // bndp_3,30.79 // taccitrapaṭṭamaṅgeṣu romaharṣeṣu cākṣipat / cintāsaṃgena mahatā mahātyā ratisaṃpadā / bhūyasā smaratāpena vivyathe viṣamekṣaṇaḥ // bndp_3,30.80 // tāmeva sarvataḥ paśyaṃstasyāmeva mano diśan / tathaiva saṃllapansārdhamunmādenopapannayā // bndp_3,30.81 // tanmātrabhūtahṛdayastaccittastatparāyaṇaḥ / tatkathāsudhayā nītasamastarajanīdinaḥ // bndp_3,30.82 // tacchīlavarṇana ratastadrūpālokanotsukaḥ / taccārubhogasaṃkalpamālākarasumālikaḥ / tanmayatvamanuprāptastatāpātitarāṃ śivaḥ // bndp_3,30.83 // imāṃ manobhava rujamacikitsyāṃ sa dhūrjaṭiḥ / avalokya vivāhāya bhṛśamudyamavānabhūt // bndp_3,30.84 // itthaṃ vimohya taṃ devaṃ kandarpo lalitājñayā / atha tāṃ parvatasutāmāśugairabhyatāpayat // bndp_3,30.85 // prabhūtavirahajvālāmalinaiḥ śvasitānalaiḥ / śuṣyamāṇādharadalo bhṛśaṃ pāṇḍukapolabhūḥ // bndp_3,30.86 // nāhāre vā na śayane na svāpe dhṛtimicchati / makhīsahasraiḥ siṣice nityaṃ śītopacārakaiḥ // bndp_3,30.87 // punaḥ punastapyamānā punareva ca vihvalā / na jagāma rujāśānti manmathāgnermahīyasaḥ // bndp_3,30.88 // na nidrāṃ pārvatī bheje viraheṇopatāpitā / svatanostāpanenāsau pituḥ khedamavardhayat // bndp_3,30.89 // apratīkārapuruṣaṃ virahaṃ tuhituḥ śive / avalokya sa śailendro mahāduḥkhamavāptavān // bndp_3,30.90 // bhadre tvaṃ tapasā devaṃ toṣayitvā maheśvaram / bhārtāraṃ taṃ samṛccheti pitrā sampreritātha sā // bndp_3,30.91 // himavacchailaśikhare gaurīśikharanāmani / vakāra patilābhāya pārvatī duṣkaraṃ tapaḥ // bndp_3,30.92 // śiśireṣu jalāvāsā grīṣme dahanamadhyagā / arke niviṣṭadṛṣṭiśca sughoraṃ tapa āsthitā // bndp_3,30.93 // tenaiva tapasā tuṣṭaḥ sānnidhyaṃ dattavāñchivaḥ / aṅgīcakāra tāṃ bhāryāṃ vaivāhikavidhānataḥ // bndp_3,30.94 // athādripatinā dattāṃ tanayāṃ nalinekṣaṇām / saptarṣidvārataḥ pūrvaṃ prārthitāmudavoḍha saḥ // bndp_3,30.95 // tayā ca ramamāṇo 'sau bahukālaṃ maheśvaraḥ / oṣadhīprasthanagare śvaśurasya gṛhe 'vasat // bndp_3,30.96 // punaḥ kailāsamāgatya samastaiḥ pramathaiḥ saha / pārvatīmānināyādrināthasya prītimāvahat // bndp_3,30.97 // ramamāṇastayā sārthaṃ kailāse mandare tathā / vindhyādrau hemaśaile ca malaye pāriyātrake // bndp_3,30.98 // nānāvidheṣu sthāneṣu ratiṃ prāpa maheśvaraḥ / atha tasyāṃ sasarjograṃ vīryaṃ sā soḍhumakṣamā // bndp_3,30.99 // bhuvyatyajatsāpi vahnau kṛttikāsu sa cākṣipat / tāśca gaṅgājale 'muñcansā caiva śarakānane // bndp_3,30.100 // tatrodbhūto mahāvīro mahāsenaḥ ṣaḍānanaḥ / gaṅgāyāścāntikaṃ nīto dhūrjaṭirvṛddhi māgamat // bndp_3,30.101 // sa vardhamāno divasedivase tīvravikramaḥ / śikṣito nijatātena sarvā vidyā avāptavān // bndp_3,30.102 // atha tātakṛtānujñaḥ surasainyapatirbhavan / tārakaṃ mārayāmāsa samastaiḥ saha dānavaiḥ // bndp_3,30.103 // tatastārakadaityendravadhasantoṣaśālinā / śakreṇa dattāṃ sa guho devasenāmupānayat // bndp_3,30.104 // sā śakratanayā devasenā nāma yaśasvinī / āsādyaramaṇaṃ skandamānandaṃ mṛśamādadhau // bndp_3,30.105 // itthaṃ saṃmohitāśeṣaviśvacakro manobhavaḥ / devakāryaṃ susampādya jagāma śrīpuraṃ punaḥ // bndp_3,30.106 // yatra śrīnagare puṇye lalitā parameśvarī / vartate jagatāmṛddhyai tatra tāṃ sevituṃ yayau // bndp_3,30.107 // iti śrībrahmāṇḍamahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne madanapunarbhavo nāma triṃśo 'dhyāyaḥ agastya uvāca kimidaṃ śrīpuraṃ nāma kena rūpeṇa vartate / kena vānirmitaṃ pūrva tatsarvaṃ me nivadaya // bndp_3,31.1 // kiyatpramāṇaṃ kiṃ varṇaṃ kathayasva mama prabho / tvameva sarvasandehapaṅkaśoṣaṇabhāskaraḥ // bndp_3,31.2 // hayagrīva uvāca yathā cakrarathaṃ prāpya pūrvoktairlakṣaṇairyutam / mahāyāgānalotpannā lalitā parameśvarī // bndp_3,31.3 // kṛtvā vaivāhikīṃ līlāṃ brahmādyaiḥ prārthitā punaḥ / vyajeṣṭa bhaṇḍanāmānamasuraṃ lokakaṇṭakam // bndp_3,31.4 // tadā devā mahendrādyāḥ santoṣaṃ bahu bhejire / atha kāmeśvarasyāpi lalitāyāśca śobhanam / nityopabhogasarvārthaṃ mandiraṃ kartumutsukāḥ // bndp_3,31.5 // kumārā lalitādevyā brahmaviṣṇumaheśvarāḥ / vardhakiṃ viśvakarmāṇaṃ surāṇāṃ śilpakovidam // bndp_3,31.6 // surāṇāṃ śilpanaṃ ca mayaṃ māyāvicakṣaṇam / āhūya kṛtasatkārānūcire lalitājñayā // bndp_3,31.7 // adhikāripuruṣā ūcuḥ bho viśvakarmañchilpajña bhobho maya mahodaya / bhavantau sarvaśāstrajñau ghaṭanāmārgakovidau // bndp_3,31.8 // saṃkalpamātreṇa mahāśilpakalpaviśāradau / yuvābhyāṃ lalitādevyā nityajñānamahodadheḥ // bndp_3,31.9 // ṣoḍaśīkṣetramadhyeṣu tatkṣetrasamasaṃkhyayā / kartavyā śrīnagaryo hi nānāratnairalaṅkṛtāḥ // bndp_3,31.10 // yatra ṣoḍaśadhā bhinnā lalitā parameśvarī / viśvatrāṇāya satataṃ nivāsaṃ racayiṣyati // bndp_3,31.11 // asmākaṃ hi priyamidaṃ marutāmapica priyam / sarvalokapriyaṃ caitattannāmnaiva viracyatām // bndp_3,31.12 // iti kāraṇadevānāṃ vacanaṃ suniśamya tau / viśvakarmamayau natvā vyabhāṣetāṃ tathāstviti // bndp_3,31.13 // punarnatvā pṛṣṭavantau tau tānkāraṇa pūruṣān / keṣu kṣetreṣu kartavyāḥ śrīnagaryo mahodayāḥ // bndp_3,31.14 // brahmādyāḥ paripṛṣṭāste procustau śilpinau punaḥ / kṣetrāṇāṃ pravibhāgaṃ tu kalpayantau yathocitam // bndp_3,31.15 // kāraṇapuruṣā ūcuḥ prathamaṃ merupṛṣṭhe tu niṣadhe ca mahīdhare / hemakūṭe himagirau pañcame gandhamādane // bndp_3,31.16 // nīle meṣe ca śṛṅgāre mahendre ca mahāgirau / kṣetrāṇi hi navaitāni bhaumāni viditānyatha // bndp_3,31.17 // audakāni tu saptaiva proktānyakhila sindhuṣu / lavaṇo 'bdhīkṣusārābdhiḥ surābdhirghṛtasāgaraḥ // bndp_3,31.18 // dadhisindhuḥ kṣīrasindhurjalasindhuśca saptamaḥ / pūrvoktā nava śailendrāḥ paścātsapta ca sindhavaḥ // bndp_3,31.19 // ātdṛtya ṣoḍaśa kṣetrāṇyaṃbāśrīpurakḷptaye / yeṣu divyāni veśmāni lalitāyā mahaujasaḥ / sṛjataṃ divyaghaṭanāpaṇḍitau śilpinau yuvām // bndp_3,31.20 // yeṣu kṣetreṣu kḷptāni ghnantyā devyā mahāsurān / nāmāni nityānāmnaiva prathitāni na saṃśayaḥ // bndp_3,31.21 // sā hi nityāsvarūpeṇa kālavyāptikarī parā / sarvaṃ kalayate devī kalanāṅkatayā jagat // bndp_3,31.22 // nityānāca mahārājñī nityā yatra na tadbhidā / atastadīyanāmnā tu sanāmā prathitā purā // bndp_3,31.23 // kāmeśvarīpurī caiva bhagamālāpurī tathā / nityaklinnāpurītyādināmāni prathitānyalam // bndp_3,31.24 // ato nāmāni varṇena yogye puṇyatame dine / mahāśilpaprakāreṇa purīṃ racayatāṃ śubhām // bndp_3,31.25 // iti kāraṇakṛtyendrairbrahmaviṣṇumaheśvaraiḥ / proktau tau śrīpurīstheṣu teṣu kṣetreṣu cakratuḥ // bndp_3,31.26 // atha śrīpuravistāraṃ purādhiṣṭhātṛdevatāḥ / kathayāmyahamādhārya lopāmudrāpate śṛṇu // bndp_3,31.27 // yo merurakhilādhārastuṅgaścānantayojanaḥ / caturdaśajagaccakrasaṃprotanijavigrahaḥ // bndp_3,31.28 // tasya catvāri śṛṅgāṇi śakranairṛtavāyuṣu / madhyasthaleṣu jātāni procchrāyasteṣu kathyate // bndp_3,31.29 // pūrvoktaśṛṅgatritayaṃ śatayojanamunnatam / śatayojanavistāraṃ teṣu lokāstrayo matāḥ // bndp_3,31.30 // brahmaloko viṣṇulokaḥ śivalokastathaiva ca / eteṣāṃ gṛhavinyāsānvakṣyāmyavasarāntare // bndp_3,31.31 // madhye sthitasya śṛṅgasya vistāraṃ cocchrayaṃ śṛṇu / catuḥśataṃ yojanānāmucchritaṃ vistṛtaṃ tathā // bndp_3,31.32 // tatraiva śṛṅge mahati śilpibhyāṃ śrīpuraṃ kṛtam / catuḥśataṃ yojanānāṃ vistṛta kumbhasaṃbhava // bndp_3,31.33 // tatrāyaṃ pravibhāgaste pravivicya pradarśyate / prākāraḥ prathamaḥ proktaḥ kālāyasavinirmitaḥ // bndp_3,31.34 // ṣaṭdaśādhikasāhasrayojanāyataveṣṭanaḥ / caturdikṣu dvāryutaśca caturyojanamucchritaḥ // bndp_3,31.35 // śālamūlaparīṇāho yojanāyutamabdhipa / śālāgrasya tu gavyūternaddhavātāyanaṃ pṛthak // bndp_3,31.36 // śāladvārasya caunnatyamekayojanamāśritam / dvāredvāre kapāṭe dve gavyūtyardhapravistare // bndp_3,31.37 // ekayojanamunnaddhe kālāyasa vinirmite / ubhayorargalā cetthamardhakrośasamāyatā // bndp_3,31.38 // evaṃ caturṣu dvāreṣu sadṛśaṃ parikīrtitam / gopurasya tu saṃsthānaṃ kathaye kuṃbhasaṃbhava // bndp_3,31.39 // pūrvoktasya tu śālasya mūle yojanasaṃmite / pārśvadvaye yojane dve dve samādāya nirmite // bndp_3,31.40 // vistāramapi tāvantaṃ saṃprāptaṃ dvāragarbhitam / pārśvadvayaṃ yojane dve madhye śālasya yojanam // bndp_3,31.41 // melayitvā pañca mune yojanāni pramāṇataḥ / pārśvadvayena sārdhena krośayugmena saṃyutam // bndp_3,31.42 // melayitvā pañcasaṃkhyāyojanānyāyatastathā / evaṃ prākāratastatra gopuraṃ racitaṃ mune // bndp_3,31.43 // tasmādgopuramūlasya veṣṭo viṃśatiyojanaḥ / uparyupari veṣṭasya hrāsa eva prakīrtyate // bndp_3,31.44 // gopurasyonnatiḥ proktāpañcaviṃśatiyojanā / yojaneyojane dvāraṃ sakapāṭaṃ manoharam // bndp_3,31.45 // bhūmikāścāpi tāvantyo yathordhvaṃ hrāsasaṃyutāḥ / gopurāgrasya nistāro yojanaṃ hi samāśritaḥ // bndp_3,31.46 // āyāmo 'pi ca tāvānvai tatra trimukuṭaṃ smṛtam / mukuṭasya tu vistāraḥ krośamāno ghaṭodbhava // bndp_3,31.47 // krośadvayaṃ samunnaddhaṃ hrāsaṃ gopuravanmune / mukuṭasyāntare kṣoṇī krośārdhena ca saṃmitā // bndp_3,31.48 // mukuṭaṃ paścime prācyāṃ dakṣiṇe dvāragopure / dakṣottarastu mukuṭāḥ paścimadvāragopure // bndp_3,31.49 // dakṣiṇadvāravatproktā uttaradvāḥkirīṭikāḥ / paścimadvāravatpūrvadvāre mukuṭakalpanā // bndp_3,31.50 // kālāyasākhyaśālasyāntare mārutayojane / antare kāṃsyaśālasya pūrvavadgopuro 'nvitaḥ // bndp_3,31.51 // śālamūlapramāṇaṃ ca pūrvavatparikīrtitam / kāṃsyaśālo 'pi pūrvādidikṣu dvārasamanvintaḥ // bndp_3,31.52 // dvāredvāre gopurāṇi parvalakṣaṇabhāñji ca / kālāyasasya kāṃsyasya yoṃ'tardeśaḥ samantataḥ // bndp_3,31.53 // nānāvṛkṣamahodyānaṃ tatproktaṃ kumbhasaṃbhava / udbhijjādyaṃ yāvadasti tatsarvaṃ tatra vartate // bndp_3,31.54 // paraṃsahasrāstaravaḥ sadāpuṣpāḥ sadāphalāḥ / sadāpallavaśobhāḍhyāḥ sadā saurabhasaṃkulāḥ // bndp_3,31.55 // cūtāḥ kaṅkolakā lodhrā bakulāḥ karṇikārakāḥ / śiṃśapāśca śirīṣāśca devadārunameravaḥ // bndp_3,31.56 // punnāgā nāgabhadrāśca mucukundāśca kaṭphalāḥ / elālavaṅgāstakkolāstathā karpūraśākhinaḥ // bndp_3,31.57 // pīlavaḥ kākatuṇḍyaśca śālakāścāsanāstathā / kāñcanārāśca lakucāḥ panasā hiṅgulāstathā // bndp_3,31.58 // pāṭalāśca phalinyaśca jaṭilyo jaghanephalāḥ / gaṇikāśca kuraṇṭāśca bandhujīvāśca dāḍimāḥ // bndp_3,31.59 // aśvakarṇā hastikarṇāścāṃpeyāḥ kanakadrumāḥ / yūthikāstālaparṇyaśca tulasyaśca sadāphalāḥ // bndp_3,31.60 // tālāstamālahintālakharjūrāḥ śarabarburāḥ / ikṣavaḥ kṣīriṇaścaiva śleṣmāntakavibhītakāḥ // bndp_3,31.61 // harītkyastvavākpuṣpyo ghoṇṭālyaḥ svargapuṣpikāḥ / bhallātakāśca khadirāḥ śākhoṭāścandanadrumāḥ // bndp_3,31.62 // kālāgurudrumāḥ kālaskandhāściñcā vadāstathā / uduṃbarārjunāśvatthāḥ śamīvṛkṣā dhruvādrumāḥ // bndp_3,31.63 // rucakāḥ kuṭajāḥ saptaparṇāśca kṛtamālakāḥ / kapitthāstintiṇī caivetyevamādhyāḥ sahasraśaḥ // bndp_3,31.64 // nānāṛtusamāviṣṭā devyāḥ śṛṅgārahetavaḥ / nānāvṛkṣamahotsedhā vartante varaśākhinaḥ // bndp_3,31.65 // kāṃsyaśālasyāntarole saptayojanadūrataḥ / caturasrastāmraśālaḥ siṃdhuyojanamunnataḥ // bndp_3,31.66 // anayorantarakṣoṇī proktā kalpakavāṭikā / karpūragandhibhiścāruratnabījasamanvitaiḥ // bndp_3,31.67 // kāñcanatvaksuruciraiḥ phalaistaiḥ phalitā drumāḥ / pītāṃbarāṇi divyāni pravālānyeva śākhiṣu // bndp_3,31.68 // amṛtaṃ syānmadhurasaḥ puṣpāṇi ca vibhūṣaṇam / īdṛśā vahavastatra kalpavṛkṣāḥ prakīrtitāḥ // bndp_3,31.69 // eṣā kakṣā dvitīyā syānkalpavāpīti nāmataḥ / tāmraśālasyāntarāle nāgaśālaḥ prakīrtitāḥ // bndp_3,31.70 // anayorubhayostiryagadeśaḥ syātsaptayojanaḥ / tatra saṃtānavāṭī syānkalpavāpīsamākṛtiḥ // bndp_3,31.71 // tayormadhye mahī proktā haricandanavāṭikā / kalpavāṭīsamākārā phalapuṣpasamākulā // bndp_3,31.72 // eṣu sarveṣu śāleṣu pūrvavaddvārakalpanam / pūrvavadgopurāṇāṃ ca mukuṭānāṃ ca kalpanam // bndp_3,31.73 // gopuradvārakḷptaṃ ca dvāre dvāre ca saṃmitiḥ / ārakūṭasyāntarāle saptayojanadūrataḥ // bndp_3,31.74 // pañcalohamayaḥ śālaḥ pūrvaśālasamākṛtiḥ / tayormadhye mahī proktā mandāradrumavāṭikā // bndp_3,31.75 // pañcalohasyāntarāle saptayojanadūrataḥ / raupyaśālastu saṃproktaḥ pūrvoktairlakṣaṇairyutaḥ // bndp_3,31.76 // tayormadhyamahī proktā pārijātadruvāṭikā / divyāmodasusaṃpūrṇā phalapuṣpabharojjvalā // bndp_3,31.77 // raupyaśālasyāntarāle saptayojanavistaraḥ / hemaśālaḥ prakathitaḥ pūrvavaddvāraśobhitaḥ // bndp_3,31.78 // tayormadhye mahīproktā kadambataruvāṭikā / tatra divyā nīpavṛkṣā yojanadvayamunnatāḥ // bndp_3,31.79 // sadaiva madirāspandā meduraprasavojjvalāḥ / yebhyaḥ kādaṃbarī nāma yoginī bhogadāyinī // bndp_3,31.80 // viśiṣṭā madirodyānā mantriṇyāḥ satataṃ priyā / te nīpavṛkṣāḥ succhāyāḥ patralāḥ pallavākulāḥ / āmodalolabhṛṅgālījhaṅkāraiḥ pūritodarāḥ // bndp_3,31.81 // tatraiva mantriṇīnāthāyā mandiraṃ sumanoharam / kadaṃbavanavāṭyāstu vidikṣujvalanāditaḥ // bndp_3,31.82 // catvāri mandirāṇyuccaiḥ kalpitānyādiśilpinā / ekaikasya tu ge7sya vistāraḥ pañcayojanaḥ // bndp_3,31.83 // pañcayojanamāyāmaḥ saptāvaraṇataḥ sthitiḥ / evamanyavidikṣu syussarvatra priyakadrumāḥ / nivāsanagarī seyaṃ śyāmāyāḥ parikīrtitā // bndp_3,31.84 // senārthaṃ nagarī tvanyā mahāpadmāṭavīsthale / yadatraiva gṛha tasyā bahuyojanadūrataḥ // bndp_3,31.85 // śrīdevyā nityasevā tu matriṇyā na ghaṭiṣyate / ataścitāmaṇigṛhopānte 'pi bhavanaṃ kṛtam / tasyāḥ śrīmantranāthāyāḥ suratvaṣṭrā mayena ca // bndp_3,31.86 // śrīpure mantreṇī devyā mandirasya guṇānbahun / varṇayiṣyati ko nāma yo dvijihvāsahasravān // bndp_3,31.87 // kādaṃbarīmadātāmranayanāḥ kalavīṇayā / gāyantyastatra khelanti mānyamātaṅgakanyakāḥ // bndp_3,31.88 // agastya uvāca mātaṅgo nāma kaḥproktastasya kanyāḥ kathaṃ ca tāḥ / sevante mantriṇīnāthāṃ sadā madhumadālasāḥ // bndp_3,31.89 // hayagrīva uvāca mataṅgo nāma tapasāmekarāśistapodhanaḥ / mahāprabhāvasaṃpanno jagatsarjanalaṃpaṭaḥ // bndp_3,31.90 // tapaḥ śaktyāttadhiyā ca sarvatrājñāpravarttakaḥ / tasya putrastu mātaṅgo mudriṇīṃ mantrināyikām // bndp_3,31.91 // . ghoraistapobhiratyarthaṃ pūrayāmāsa dhīradhīḥ / mataṅgamuniputreṇa suciraṃ samupāsitā // bndp_3,31.92 // mantriṇī kṛtasānnidhyā vṛṇīṣva varamityaśāt / so 'pisarvamuniśreṣṭho mātaṅgastapasāṃ nidhiḥ / uvāca tāṃ puro dattasānnidhyāṃ śyāmalāṃbikām // bndp_3,31.93 // mātaṅgamahāmuniruvāca devī tvatsmṛtimātreṇa sarvāśca mama siddhayaḥ / jātā evāṇimādyāstāḥ sarvāścānyā vibhūtayaḥ // bndp_3,31.94 // prāpaṇīyanna me kiñcidastyaṃbabhuvanatraye / sarvataḥ prāptakālasya bhavatyāścaritasmṛteḥ // bndp_3,31.95 // athāpi tava sāṃnidhyamidaṃ no niṣphalaṃ bhavet / evaṃ paraṃ prārthaye 'haṃ taṃ varaṃ pūrayāṃbike // bndp_3,31.96 // pūrvaṃ himavatā sārthaṃ sauhārdaṃ parihāsavān / krīḍāmattena cāvācyaistatra tena pragalbhitam // bndp_3,31.97 // ahaṅgaurīgururiti ślāghāmātmani tenivān / tadvākyaṃ mama naivābhūdyatastatrādhiko guṇaḥ // bndp_3,31.98 // ubhayorguṇasāmye tu mitrayoradhike guṇe / ekasya kāraṇājjāte tatrānyasya spṛhā bhavet // bndp_3,31.99 // gaurīgurutvaślāghārthaṃ prāptakāmo 'pyahaṃ tapaḥ / kṛtavānmantriṇīnāthe tattvaṃmattanayā bhava // bndp_3,31.100 // yato mannāmavikhyātā bhaviṣyasi na saṃśayaḥ / ityuktaṃ vacanaṃ śrutvā mātaṅgasya mahāmuneḥ / tathāstviti tiroghat sa ca prīto 'bhavanmuniḥ // bndp_3,31.101 // mātaṅgasya maharṣestu tasya svapne tadā mudā / tāpicchamañjarīmekāṃ dadau karṇāvataṃsataḥ // bndp_3,31.102 // tatsvapnasya prabhāveṇa mātaṅgasya sadharmiṇī / nāmnā siddhimatī garbhe laghuśyāmāmadhārayat // bndp_3,31.103 // tata eva samutpannā mātaṅgī tena kīrtitāḥ / laghuśyāmeti sā prokta śyāmā yanmūlakandabhūḥ // bndp_3,31.104 // mātaṅgakanyakā hṛdyāḥ koṭīnāmapi koṭiśaḥ / laghuśyāmā mahāśyāmāmātaṅgī vṛndasaṃyutāḥ / aṅgaśaktitvamāpannāḥ sevante priyakapriyām // bndp_3,31.105 // iti mātaṅgakanyānāmutpattiḥ kuṃbhasaṃbhava / kathitāḥ saptakakṣāśca śālā lohādinirmitāḥ // bndp_3,31.106 // iti śrībrahmāṇḍamahāpurāṇe uttarabhāge lalitopākhyāne hayagrīvāgastyasaṃvāde saptakakṣyā mataṅgakanyāprādurbhāvo nāmaikatriṃśo 'dhyāyaḥ agastya uvāca lohādisaptaśālānāṃ rakṣakā eva saṃti vai / tannāmakīrtaya prājña yena me saṃśayacchidā // bndp_3,32.1 // hayagrīva uvāca nānāvṛkṣamahodyāne vartate kuṃbhasaṃbhava / mahākālaḥ sarvalokabhakṣakaḥ śyāmavigrahaḥ // bndp_3,32.2 // śyāmakañcukadhārī ca madāruṇavilocanaḥ / brahmāṇḍacaṣake pūrṇaṃ pibanviśvarasāyanam // bndp_3,32.3 // mahākālīṃ ghanaśyāmāmanaṅgārdrāmapāṅgayan / siṃhāsane samāsīnaḥ kalpānte kalanātmake // bndp_3,32.4 // lalitādhyānasaṃpanno lalitāpūjanotsukaḥ / vitanvaṃllaritābhakteḥ svāyuṣo dīrgha dīrghatām / kālamṛtyupramukhyaiśca kiṅkarairapi sevitaḥ // bndp_3,32.5 // mahākālīmahākālau lalitājñāpravarttakau / viśvaṃ kalayataḥ kṛtsnaṃ prathame 'dhvani vāsinau // bndp_3,32.6 // kālacakraṃ mataṅgasya tasyaivāsanatāṃ gatām / caturāvaraṇopetaṃ madhye bindumanoharam // bndp_3,32.7 // trikoṇaṃpañcakoṇaṃ ca ṣoḍaśacchadapaṅkajam / aṣṭārapaṅkajaṃ caivaṃ mahākālastu madhyagaḥ // bndp_3,32.8 // trikoṇe tu mahākālyā mahāsaṃdhyā mahāniśā / etāstisro mahādevyo mahākālasya śaktayaḥ // bndp_3,32.9 // tatraiva pañcakoṇāgre pratyūṣaśca pitṛprasūḥ / prāhṇāparāhṇamadhyāhnāḥ pañca kālasya śaktayaḥ // bndp_3,32.10 // atha ṣoḍaśapatrābje sthitā śaktīrmune śṛṇu / dinamiśrā tamisrā ca jyotsnī caiva tu pakṣiṇī // bndp_3,32.11 // pradoṣā ca niśīthā ca praharā pūrṇimāpi ca / rākā cānumatiścaiva tathaivāmāvasyikā punaḥ // bndp_3,32.12 // sinīvālī kuhūrbhadrā uparāgā ca ṣoḍaśī / etā ṣoḍaśamātrasthāḥ śaktayaḥ ṣoḍaśa smṛtāḥ // bndp_3,32.13 // kalā kāṣṭhā nimeṣāśca kṣaṇāścaiva lavāstruṭiḥ / muhurtāḥ kutapāhorā śuklapakṣastathaiva ca // bndp_3,32.14 // kṛṣṇapakṣāyanāścaiva viṣuvā ca trayodaśī / saṃvatsarā ca parivatsareḍāvatsarāpi ca // bndp_3,32.15 // etāḥṣoḍaśa patrābjavāsinyaḥ śaktayaḥ smṛtāḥ / idvatsarā tataścenduvatsarāvatsare 'pi ca // bndp_3,32.16 // tithirvārāṃśca nakṣatraṃ yogāśca karaṇāni ca / etāstu śaktayo nāgapatrāṃbhoruhasaṃsthitāḥ // bndp_3,32.17 // kaliḥ kalpā ca kalanā kālī ceti catuṣṭayam / dvārapālakatāṃ prāptaṃ kālaca krasya bhāsvataḥ // bndp_3,32.18 // etā mahākāladevyo madaprahasitānanāḥ / madirāpūrṇacaṣakamaśeṣaṃ cāruṇaprabham / dadhānāḥ śyāmalākārāḥ sarvāḥ kālasya yoṣitaḥ // bndp_3,32.19 // lalitāpūjanadhyānajapastotraparāyaṇāḥ / niṣevante mahākālaṃ kālacakrāsanasthitam // bndp_3,32.20 // atha kalpakavaṭyāstu rakṣakaḥ kumbhasaṃbhava / vasantarturmahātejā lalitāpriyakiṅkaraḥ // bndp_3,32.21 // puṣpasiṃhāsanāsīnaḥ puṣpamādhvīmadāruṇāḥ / puṣpāyudhaḥ puṣpabhūṣaḥ puṣpacchatreṇa śobhitaḥ // bndp_3,32.22 // madhuśrīrmādhavaśrīśca dve devyau tasya dīvyataḥ / prasūnamadirāmatte prasūnaśaralālase // bndp_3,32.23 // santānavāṭikāpālo grīṣmartustīkṣṇalocanaḥ / lalitākiṅkaro nityaṃ tasyāstvājñāpravartakaḥ // bndp_3,32.24 // śukra śrīśca śuciśrīśca tasya bhārye ubhe smṛte / haricandanavāṭī tu mune varṣartunā sthitā // bndp_3,32.25 // sa varṣarnturmahātejā vidyutpaṅgalalocanaḥ / vajrāṭṭahāsamukharo mattajīmūtavāhanaḥ // bndp_3,32.26 // jīmūtakavacacchanno maṇikārmukadhārakaḥ / lalitāpūjanadhyānajapastotraparāyaṇaḥ // bndp_3,32.27 // vartate vindhyamathana trailokyāhlādadāyakaḥ / nabhaḥśrīśca nabhasyaśrīḥ svarasvārasvamālinī // bndp_3,32.28 // ambā dulā niraliścābhrayantī meghayantrikā / varṣayantī cibuṇikā vāridhārā ca śaktayaḥ // bndp_3,32.29 // varṣantyo dvādaśa proktā madāruṇavilocanāḥ / tābhiḥ samaṃ sa varṣartuḥ śaktibhiḥ parameśvarīm // bndp_3,32.30 // sadaiva saṃjapannāste nijotthaiḥ puṣpamaṇḍalaiḥ / lalitābhaktadeśāṃstu bhūṣayansvasya sampadā // bndp_3,32.31 // tadvairiṇāṃ tu vasudhāmanābṛṣṭyā nipīḍayan / vartate satataṃ devīkiṅkarau jaladāgamaḥ // bndp_3,32.32 // mandāravāṭikāyāṃ tu sadā śaradṛturvasan / tāṃ kakṣāṃ rakṣati śrīmāṃllokacittaprasādanaḥ // bndp_3,32.33 // iṣaśrīśca tathorjaśrīstasyartoḥ prāṇanāyike / tābyāṃ saṃjahratustoyaṃ nijotthaiḥ puṣpamaṇḍalaiḥ / abhyarcayati sāmrājñīṃ śrīkāmeśvarayoṣitam // bndp_3,32.34 // hemantarturmahātejā himaśītalavigrahaḥ / sadā prasannavadano lalitāpriyakiṅkaraḥ // bndp_3,32.35 // nijotthaiḥ puṣpasaṃbhārairarcayanparameśvarīm / pārijātasya vāṭīṃ tu rakṣati jvalanārdanaḥ // bndp_3,32.36 // sahaḥśrīśca sahasyaśrīstasya dve yoṣite śubhe / kadambavanavāṭyāstu rakṣakaḥ śiśirākṛtiḥ // bndp_3,32.37 // śiśirarturmuniśreṣṭha vartate kumbhasambhava / sā kakṣyā tena sarvatra śīśirīkṛtabhūtalā // bndp_3,32.38 // tadvāsinī tataḥ śyāmā devatā śiśirākṛtiḥ / tapaḥśrīśca tapasyaśrīstasya dve yoṣiduttame / tābhyāṃ sahārcayatyaṃbāṃ lalitāṃ viśvapāvanīm // bndp_3,32.39 // agastya uvāca gandharvavadana śrīmannānāvṛkṣādisaptakaiḥ / prathamodyānapālastu mahākālo mayā śritaḥ // bndp_3,32.40 // caturāvaraṇaṃ cakraṃ tvayā tasya prakīrtitam / ṣaṇṇāmṛtūnāmanyeṣāṃ kalpakodyānavāṭiṣu / pālakatvaṃ śrutaṃ tvattaścakradevyastu na śrutāḥ // bndp_3,32.41 // ata eva vasantādicakrāvaraṇadevatāḥ / krameṇa brūhi bhagavansarvajño 'si yato mahān // bndp_3,32.42 // hayagrīva uvāca ākarṇaya muniśreṣṭa tattaccakrasthadevatāḥ // bndp_3,32.43 // kālacakraṃ purā proktaṃ vāsantaṃ cakramucyate / trikoṇaṃ pañcakoṇaṃ ca nāgacchadasaroruham / ṣoḍaśāraṃ sarojaṃ ca daśāradvitayaṃ punaḥ // bndp_3,32.44 // caturasraṃ ca vijñeyaṃ saptāvaraṇasaṃyutam / tanmadhye binducakrastho vasantarturmahādyuti // bndp_3,32.45 // tadekadvayasaṃlagne madhuśrīmādhavaśriyau / ubhābhyāṃ nijahastābhyāmubhayostanamekakam // bndp_3,32.46 // nipīḍayansvahastasya yugalena sasaurabham / sapuṣpamadirāpūrmacaṣakaṃ piśitaṃ vahan // bndp_3,32.47 // evameva tu sarvartudhyānaṃ vindhyaniṣūdana / varṣartostu punardhyāne śaktidvitayamādimam / aṅkasthitaṃ tu vijñeyaṃ śaktayo 'nyāḥ samīpagāḥ // bndp_3,32.48 // atha vāsantacakrasthadevīḥ śṛṇu vadāmyam / madhuśuklaprathamikā madhuśukladvitīyikā // bndp_3,32.49 // madhuśuklatṛtīyā ca madhuśuklacaturthikā / madhuśuklā pañcamī ca madhuśuklā ca ṣaṣṭhikā // bndp_3,32.50 // madhuśuklā saptamī ca madhuśuklāṣṭamī punaḥ / navamī madhuśuklā ca daśamī madhuśuklikā // bndp_3,32.51 // madhuśuklaikādaśī ca dvādaśī madhuśuklataḥ / madhuśuklatrayodaśyāṃ madhuśuklā caturdaśī // bndp_3,32.52 // madhuśuklā paurṇamāsī prathamā madhukṛṣṇikā / madhukṛṣṇā dvitīyā ca tṛtīyā madhukṛṣṇikā // bndp_3,32.53 // caturthī madhukṛṣṇā ca madhukṛṣma ca pañcamī / ṣaṣṭī tu madhukṛṣṇā syātsaptamī madhukṛṣmataḥ // bndp_3,32.54 // madhukṛṣṇāṣṭamī caiva navamīmadhukṛṣṇataḥ / daśamī madhukṛṣṇā ca vindhyadarpaniṣūdana // bndp_3,32.55 // madhukṛṣṇaikādaśī tu dvādaśī madhukṛṣṇataḥ / madhukṛṣṇatrayodaśyā madhukṛṣṇacaturdaśī // bndp_3,32.56 // madhvamā ceti vijñeyāstriṃśadetāstu śaktayaḥ / evameva prakāreṇa mādhavākhyo paristhitāḥ // bndp_3,32.57 // śuklapratipadādyāstu śaktayastriṃśadanyakāḥ / militvā ṣaṣṭisaṃkhyāstu khyātā vāsantaśaktayaḥ // bndp_3,32.58 // svaiḥ svairmantraistatra cakre pūjanīyā vidhānataḥ / vāsantacakrarājasya saptāvaraṇabhūmayaḥ // bndp_3,32.59 // ṣaṣṭiḥ syurdaivatāstāsu ṣaṣṭibhūmiṣu saṃsthitāḥ / vibhajya cārcanīyāḥ syustattanmantraistu sādhakaiḥ // bndp_3,32.60 // tathā vāsantacakraṃ syāttathaivānyeṣu ca triṣu / devatāstu paraṃ bhinnāḥ śukraśucyādibhedataḥ // bndp_3,32.61 // śaktayaḥ ṣaṣṭisaṃkhyātā grīṣmacakre mahodayāḥ / evaṃ varṣādike cakre bhedānnabhavabhasyajān // bndp_3,32.62 // ṣaṣṭi ṣaṣṭisu śaktīnāṃ cakrecakre pratiṣṭhitāḥ / granthavistārabhītyā tu tatsaṃkhyānādviramyate // bndp_3,32.63 // ārtavyāḥ śaktayastvetā lalitābhakta saukhyadāḥ / lalitāpūjanadhyānajapastotraparāyaṇāḥ // bndp_3,32.64 // kalpādivāṭikācakre sañcarantyo madālasāḥ / svasvapuṣpotthamadhubhistarpayantyo maheśvarīm // bndp_3,32.65 // militvā caiva saṃkhyātāḥ ṣaṣṭyuttaraśatatrayam / evaṃ saptasu śāleṣu pālikāścakradevatāḥ // bndp_3,32.66 // nāmakīrtanapūrvaṃ tu proktastubhyaṃ prapṛcchate / anyeṣāmapi śālānāmupādānaṃ tu pūrakam / vistāraṃ tatra śaktiṃ ca kathayāmyavadhāraya // bndp_3,32.67 // iti śrībrahmāṇḍamahāpurāṇe uttarabhāge hayagrīvāgastyasamvāde lalitopākhyāne śrīnagaratripurāsaptakakṣāpālakadevatāprakāśana kathanaṃ nāma dvātriṃśo 'dhyāyaḥ hayagrīva uvāca kathitaṃ saptaśālānāṃ lakṣaṇaṃ śilpibhiḥ kṛtam / atha ratnamayāḥ śālāḥ prakīrtyante 'vadhāraya // bndp_3,33.1 // suvarṇamayaśālasya puṣparāgamayasya ca / saptayojanamātraṃ syānmadhyentaramudātdṛtam // bndp_3,33.2 // tatra siddhāḥsiddhanāryaḥ khelanti madavihvalāḥ / rasai rasāyanaiścāpi khaḍgaiḥ pādāñjanairapi // bndp_3,33.3 // lalitāyāṃ bhaktiyuktāstarpayanto mahājanān / vasaṃti vividhāstatra pibanti madirārasān // bndp_3,33.4 // puṣparāgādiśālānāṃ pūrvavaddvārakḷptayaḥ / puṣparāgādiśāleṣu kavāṭārgalagopuram / puṣparāgādijaṃ jñeyamuccendvādityabhāsvaram // bndp_3,33.5 // hemaprākāracakrasya puṣparāgamayasya ca / antare yā svalī sāpi puṣparāgamayī smṛtā // bndp_3,33.6 // vakṣyamāṇamahāśālākakṣāsu nikhilāsvapi / tadvarṇāḥ pakṣiṇastatra tadvarṇāni sarāṃsi ca // bndp_3,33.7 // tadvarmasalilā nadyastadvarṇāśca maṇidrumāḥ / siddhajātiṣu ye devīmupāsya vividhaiḥ kramai / tyaktavanto vapuḥ pūrvaṃ te siddhāstatra sāṃganāḥ // bndp_3,33.8 // lalitāmantrajaptāro lalitākramatatparāḥ / te sarve lalitādevyā nāmakīrtanakāriṇaḥ // bndp_3,33.9 // puṣparāgamahāśālāntare mārutayojane / padmarāgamayaḥ śālaścaturasraḥ samantataḥ // bndp_3,33.10 // sthalī ca padmarāgaḍhyā gopurādyaṃ ca tanmayam / tatra cāraṇadeśasthāḥ pūrvadehavināśataḥ / siddhiṃ prāptā mahārājñīcaramāmbhojasevakāḥ // bndp_3,33.11 // cāraṇīnāṃ striyaścāpi cārvaṅgyo madalālasāḥ / gāyanti lalitādevyā gītibandhānmuhurmuhuḥ // bndp_3,33.12 // tatraiva kalpavṛkṣāṇāṃ madhyasthavedikāsthitāḥ / bhartṛbhiḥ sahacāriṇyaḥ pibanti madhuraṃ madhu // bndp_3,33.13 // padmarāgamahāśālāntare marutayojane / gomedakamahāśālaḥ pūrvaśālāsamākṛtiḥ / atituṅgo hīraśālastayormadhye ca hīrabhūḥ // bndp_3,33.14 // tatra devīṃ samabhyarcya pūrvajanmani kumbhaja / vasantyapsarasāṃ vṛndaiḥ sākaṃ gandharvapuṅgavāḥ // bndp_3,33.15 // mahārājñīguṇagaṇāngāyanto vallakīsvanaiḥ / kāmabhojaikarasikāḥ kāmasannibhavigrahāḥ / sukumāraprakṛtayaḥ śrīdevībhaktiśālinaḥ // bndp_3,33.16 // gomedakasya śālastupūrvaśālasamākṛtiḥ / tadantare yoginīnāṃ bhairavāṇāṃ ca koṭayaḥ / kālasaṅkarṣaṇīmaṃbāṃ sevante tatra bhaktitaḥ // bndp_3,33.17 // gomedakamahāśālāntare mārutayojane / urvaśī menakā caiva rambhā cālaṃbuṣā tathā // bndp_3,33.18 // mañjughoṣā sukeśī ca pūrvacittirghṛtācikā / kṛtasthalā ca viśvācī puñjikasthalayā saha // bndp_3,33.19 // tilottameti devānāṃ veśyā etādṛśo 'parāḥ / gandharvaiḥ saha navyāni kalpavṛkṣama dhūni ca // bndp_3,33.20 // pibantyo lalitādevīṃ dhyāyantyaśca muhurmuhuḥ / svasaubhāgyavivṛddhyarthaṃ guṇayantyaśca tanmanum // bndp_3,33.21 // caturdaśasucotpannā sthāneṣvapsaraso 'khilāḥ / tatraiva devīmarcantyo vasaṃti muditāśayāḥ // bndp_3,33.22 // agastya uvāca caturdaśāpi janmāni tāsāmapsarasāṃ vibho / kīrtaya tvaṃ mahāprājña sarvavidyāmahānidhe // bndp_3,33.23 // hayagrīva uvāca brāhmaṇo hṛdayaṃ kāmo mṛtyururvī ca mārutaḥ / tapanasya karāścandrakaro vedāśca pāvakaḥ // bndp_3,33.24 // saudāminī ca pīyūṣaṃ dakṣakanyā jalaṃ tathā / janmanaḥ kāraṇānyetānyā mananti manīṣiṇaḥ // bndp_3,33.25 // gīrvāṇagaṇyanārīṇāṃ sphuratsaubhāgyasaṃpadām / etāḥ samastā gandharvaiḥ sārdhamarcanti cakriṇīm // bndp_3,33.26 // kinnarāḥ saha nārībhistathā kiṃpuruṣā mune / strībhiḥ saha madonmattā hīrakasthalamāśritāḥ // bndp_3,33.27 // mahārājñīmantrajāpairvidhūtāśeṣa kalmaṣāḥ / nṛtyantaścaiva gāyanto vartante kuṃbhasaṃbhava // bndp_3,33.28 // tatraiva hīrakakṣoṇyāṃ vajrā nāma nadī mune / vajrakārairnibiḍitā bhāsamānā taṭadrumaiḥ // bndp_3,33.29 // vajraratnaikasikatā vajradravamayodakā / sadā vahati sā siṃdhuḥ paritastatra pāvanī // bndp_3,33.30 // lalitāparameśānyāṃ bhakta ye mānavottamāḥ / te tasyā udakaṃ pītvā vajrarūpakalevarāḥ / dīrghāyuṣaśca nīrogā bhavanti kalaśodbhava // bndp_3,33.31 // bhaṇḍāsureṇa galite mukte vajre śatakratuḥ / tarayāstīre tapastepe vajreśīṃ prati bhaktimān // bndp_3,33.32 // tajjalāduditā devī vajraṃ dattvā baladviṣe / punarantardadheso 'pi kṛtārthaḥsvargameyivān // bndp_3,33.33 // atha vajrākhyaśālasyāntare mārutayojane / vaidūryaśāla uttuṅgaḥ pūrvavadgopurānvitaḥ / sthālī ca tatra vaidṛryanirmitā bhāsvarākṛtiḥ // bndp_3,33.34 // pātālavāsino yeye śrīdevyarcanasādhakāḥ / te siddhamūrtayastatra vasanti sukhamedurāḥ // bndp_3,33.35 // śeṣakarkeṭakamahāpadmavāsukiśaṅkhakāḥ / takṣakaḥ śaṅkhacūḍaśca mahādanto mahāphaṇaḥ // bndp_3,33.36 // ityevamādayastatra nāgā nāgāstrayo 'pi ca / balīndrapramukhānāṃ ca daityānāṃ dharmavartinām / gaṇastatra tathā nāgaiḥ sārdhaṃ vasati sāṃganāḥ // bndp_3,33.37 // lalitāmantra japtāro lalitāśāstradīkṣitāḥ / lalitāpūjakā nityaṃ vasantyasurabhoginaḥ // bndp_3,33.38 // tatra vaidūryakakṣāyāṃ nadyaḥ śiśirapāthasaḥ / sarāṃsivimalāṃbhāṃsi sārasālaṅkṛtāni ca // bndp_3,33.39 // bhavanāni tu divyāni vaidūryamaṇimanti ca / teṣu krīḍanti te nāgā asurāśca sahāṅganāḥ // bndp_3,33.40 // vaidūryākhyamahāśālāntare mārutayojane / indranīlamayaḥ śālaścakravāla ivāparaḥ // bndp_3,33.41 // tanmadhyakakṣābhūmiśca nīlaratnamayī mune / tatra nadyaśca madhurāḥ sarāṃsi śiśirāṇi ca / nānāvidhāni bhogyāni vastūni sarasānyapi // bndp_3,33.42 // ye bhūlokagatā martyā lalitāmantrasādhakāḥ / te dehānte śakranīlakakṣyāṃ prāpya vasaṃti vai // bndp_3,33.43 // tatra divyāni vastūni bhuñjānā vanitāsakhāḥ / pibanto madhuraṃ madyaṃ nṛtyanto bhaktinirbharāḥ // bndp_3,33.44 // sarassu teṣu siṃdhūnāṃ kuleṣu kalaśodbhava / latāgṛheṣu ramyeṣu mandireṣu maharddhiṣu // bndp_3,33.45 // sadā japantaḥ śrīdevī paṭhantaścāpi tadguṇān / nivasaṃti mahābhāgā nārībhiḥ pariveṣṭitāḥ // bndp_3,33.46 // karmakṣaye punaryānti bhūloke mānuṣīṃ tanum / pūrvavāsanayā yuktāḥ punararcanti cakriṇīm / punaryānti śrīnagare śakranīlamahāsthalīm // bndp_3,33.47 // tatsthalasyaiva saṃparkādrāgadveṣasamudbhavaiḥ / nīlairbhāvaiḥ sadā yuktā vartante manujā mune // bndp_3,33.48 // ye punarjñānino martyā nirdvandvā niyatendriyāḥ / te mune vismayāviṣṭāḥ saṃviśanti maheśvarīm // bndp_3,33.49 // indranīlākhyaśālasyāntare mārutayojane / muktāphalamayaḥśālaḥ pūrvavadgopurānvitaḥ // bndp_3,33.50 // atyantabhāsvarā svacchā tayormadhye sthalī mune / sarvāpi muktākhacitāḥ śiśirātimanoharāḥ // bndp_3,33.51 // tāmraparṇī mahāparṇī sadā muktāphalodakā / evamādyā mahānadyaḥ pravaranti mahāsthale // bndp_3,33.52 // tāsāṃ tīreṣu sarve 'pi devalokanivāsinaḥ / vasaṃti pūrvajanuṣi śrīdevīmantrasādhakāḥ // bndp_3,33.53 // pūrvādyaṣṭasu bhāgeṣu lokāḥ śakrādigocarāḥ / muktāśālasya paritaḥ saṃyujya dvāradeśakān // bndp_3,33.54 // muktāśālasya nīlasya dvārayormadhyadeśataḥ / pūrvabhāge śakralokastatkoṇe vahnilokabhūḥ // bndp_3,33.55 // yāmyabhāge yamapuraṃ tatra daṇḍadharaḥ prabhuḥ / sarvatra lalitāmantrajāpī tīvrasvabhāvavān // bndp_3,33.56 // ājñādharo yamabhaṭaiścitraguptapurogamaiḥ / sārdhaṃ niyamayatyeva śrīdevīsamayaṃ guhaḥ // bndp_3,33.57 // guhaśaptāndurācārāllaṃlitādveṣakāriṇaḥ / kūḍabhaktiparānmūrkhāṃstabdhānatyantadarpitān // bndp_3,33.58 // mantracorānkumantrāṃśca kuvidyānaghasaṃśrayān / nāstikānpāpaśīlāṃśca vṛthaiva prāṇihiṃsakān // bndp_3,33.59 // strīdviṣṭāṃllokavidviṣṭānpāṣaṇḍānāṃ hi pālinaḥ / kālasūtre raurave ca kumbhīpāke ca kumbhaja // bndp_3,33.60 // asipatravane ghore kṛmibhakṣe pratāpane / lālākṣepe sūcivedhe tathaivāṅgārapātane // bndp_3,33.61 // evamādiṣu kaṣṭeṣu narakeṣu ghaṭodbhava / pātayatyājñayā tasyāḥ śrīdevyāḥ sa mahaujasaḥ // bndp_3,33.62 // tasyaiva paścime bhāge nirṛtiḥ khaḍgadhārakaḥ / rākṣasaṃ lokamāśritya vartate lalitārcakaḥ // bndp_3,33.63 // tasya cottarabhāge tu dvārayorantasyale / vāruṇaṃ lokamāśritya varuṇe vartate sadā // bndp_3,33.64 // vāruṇyāsvādanonmattaḥ śubhrāṅgo jhaṣavāhanaḥ / sadā śrīdevatāmaṃ trajāpī śrīkramasādhakaḥ // bndp_3,33.65 // śrīdevatādarśanasya dveṣiṇaḥ pāśabandhanaiḥ / baddhvā nayatyadhomārgaṃ bhaktānāṃ bandhamocakaḥ // bndp_3,33.66 // tasya cottarakoṇeṣu vāyuloko mahādyutiḥ / tatra vāyuśarīrāśca sadānandamahodayāḥ // bndp_3,33.67 // siddhā divyarṣayaścaiva pavanābhyāsino 'pare / gorakṣapramukhāścānye yogino yogatatparāḥ // bndp_3,33.68 // etaiḥ saha mahāsattvaktatra śrīmāruteśvaraḥ / sarvathā bhinnamūrtiśca vartate kumbhasambhava // bndp_3,33.69 // iḍā ca piṅgalā caiva suṣumṇā tasya śaktayaḥ / tisro mārutanāthasya sadā madhumadālasāḥ // bndp_3,33.70 // dhvajahasto mṛgavare vāhane mahati sthitaḥ / lalitāyajanadhyānakramapūjanatatparaḥ // bndp_3,33.71 // ānandapūritāṅgībhiranyābhiḥ śaktibhirvṛtaḥ / sa māruteśvaraḥ śrīmānsadā japati cakriṇīm // bndp_3,33.72 // tena sattvena kalpānte trailokyaṃ sacarācaram / parāgamayatāṃ nītvā vinodayati tatkṣaṇāt // bndp_3,33.73 // tasya sattvasya siddhyarthaṃ tāmeva laliteśvarīm / pūjayanbhāvayannāste sarvābharaṇabhūṣitaḥ // bndp_3,33.74 // tallokapūrvabhāgasthe yakṣaloke mahādyutiḥ / yakṣendro vasati śrīmāṃstaddvāradvandvamadhyagaḥ // bndp_3,33.75 // nidhibhiśca navākārairṛddhivṛddhyādiśaktibhiḥ / sahito lalitābhaktānpūrayandhanasampadā // bndp_3,33.76 // yakṣībhiśca manojñābhiranukūlapravṛttibhiḥ / vividhairmadhubhedaiśca sampūjayati cakriṇīm // bndp_3,33.77 // maṇibhadraḥ pūrṇabhadro maṇimānmāṇikandharaḥ / ityevamādayo yakṣasenānyastatra saṃti vai // bndp_3,33.78 // tallokapūrvabhāge tu rudraloko mahodayaḥ / anardhyaratnakhacitastatra rudro 'dhidevatā // bndp_3,33.79 // sadaiva manyunā dīptaḥ sadā baddhamaheṣudhiḥ / svasamānairmahāsattvailoṅkanirvāhadakṣiṇaiḥ // bndp_3,33.80 // adhijyakārmukairdakṣaiḥ ṣoḍaśāvaraṇasthitaiḥ / āvṛtaḥ satataṃ vaktrairjapañchīdevatāmanum // bndp_3,33.81 // śrīdevīdhyānasampannaḥ śrīdevīpūjanotsukaḥ / anekakoṭirudrāṇīgaṇamaṇḍitapārśvabhūḥ // bndp_3,33.82 // tāśca sarvāḥ pradīptāṅgyo navayauvanagarvitāḥ / lalitādhyānaniranāḥ sadāsavamadālasāḥ // bndp_3,33.83 // tābhiśca sākaṃ sa śrīmānmahārudrastriśūlabhṛt / hiraṇyabāhupramuśai rudrairanyairniṣevitaḥ // bndp_3,33.84 // lalitādarśanabhraṣṭānuddhatāngurudhikkṛtān / śūlakoṭyā vinirbhidya netrotthaiḥ kaṭupāvakaiḥ // bndp_3,33.85 // dahaṃsteṣā vadhūbhṛtyānprajāścaiva vināśayan / ājñādharo mahāvīro lalitājñāprapālakaḥ // bndp_3,33.86 // rudraloke 'tirucire vartate kumbhasambhava / mahārudrasya tasyarṣe parivārāḥ pramāthinaḥ // bndp_3,33.87 // ye rudrāstānasaṃkhyātānko vā vaktuṃ paṭurbhavet / ye rudrā adhibhūmyāṃ tu sahasrāṇāṃ sahasraśaḥ // bndp_3,33.88 // diviye 'pi ca vartante sahasrāṇāṃ sahasraśaḥ / yeṣāmannamiṣaścava yeṣāṃ vātāstatheṣavaḥ // bndp_3,33.89 // yeṣāṃ ca varṣamiṣavaḥ pradīptāḥ piṅgalekṣaṇāḥ / arṇave cāntarikṣe ca vartamānā mahaujasaḥ // bndp_3,33.90 // jaṭāvanto madhuṣmanto nīlagrīvā vilohitāḥ / ye bhūtānāmadhibhuvo viśikhāsaḥ kapardinaḥ // bndp_3,33.91 // ye anneṣu vividhyanti pātreṣu pibato janān / ye pathāṃ rathakā rudrā ye ca tīrthanivāsinaḥ // bndp_3,33.92 // sahasrasaṃkhyā ye cānye sṛkāvanto niṣaṅgiṇaḥ / lalitājñāpraṇetāro diśo rudrā vitasthire // bndp_3,33.93 // te sarve sumahātmānaḥ kṣaṇādviśvatrayīvahāḥ / śrīdevyā dhyānaniṣaṇātāñchrīdevīmantrajāpinaḥ // bndp_3,33.94 // śrīdevatāyāṃ bhaktāśca pālayanti kṛpālavaḥ / ṣoḍaśāvaraṇaṃ cakraṃ muktāprākāramaṇḍale // bndp_3,33.95 // āśritya rudrāste sarve mahārudraṃ mahodayam / hiraṇyabāhupramukhā jvalanmanyumupāsate // bndp_3,33.96 // iti śrībrahmāṇḍamahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne puṣparāgaprakārādibhuktākarāntasaptakakṣāntarakathanaṃ nāma trayastriṃśo 'dhyāyaḥ agastya uvāca ṣoḍaśāvaraṇaṃ cakraṃ kiṃ tadrudrādhidaivatam / tatra sthitāśca rudrāḥ ke kena nāmnā prakīrtitāḥ // bndp_3,34.1 // keṣvāvaraṇabiṃbeṣu kinnāmāno vasaṃti te / yaugikaṃ rauḍhikaṃ nāma teṣāṃ brūhi kṛpānidhe // bndp_3,34.2 // hayagrīva uvāca tatra rudrā layaḥ prokto muktājālakanirmitaḥ / pañcayojanavistārastatsaṃkhyāyāmaśobhitaḥ // bndp_3,34.3 // ṣoḍaśāvaraṇairyukto madhyapīṭhamanoharaḥ / madhyapīṭhe mahārudro jvalanmanyustrilocanaḥ // bndp_3,34.4 // saccakārmukahastaśca sarvadā vartate mune / trikoṇe kathitā rudrāstraya eva ghaṭodbhava // bndp_3,34.5 // hiraṇya bāhuḥ senānīrdiśāṃpatirathāparaḥ // bndp_3,34.6 // vṛkṣāśca harikeśāśca tathā paśupatiḥ paraḥ / śaṣpiñjarastviṣīmāṃśca pathīnāṃ patireva ca // bndp_3,34.7 // ete ṣaṭkoṇagāḥ kiṃ ca babhruśāstvaṣṭakoṇake / vivyādhyannapatiścaiva harikeśopavītinau // bndp_3,34.8 // puṣṭānāṃ patirapyanyo bhavo hetistathaiva ca / daśāpatre tvāvaraṇe prathamo jagatāṃ patiḥ // bndp_3,34.9 // rudrātatāvinau kṣetrapatiḥ sūtastathāparaḥ / ahaṃ tvanyo vanapatī rohitaḥ sthapatistathā // bndp_3,34.10 // vṛkṣāṇāṃ patirapyanyaścaite sajjaśarāsanāḥ / mantrī ca vāṇijaścaiva tathā kakṣapatiḥ paraḥ // bndp_3,34.11 // bhavantistu caturthaḥ syātpañcamo vārivastataḥ / oṣadhīnāṃ patiścaiva ṣaṣṭhaḥ kalaśasaṃbhava // bndp_3,34.12 // uccairghoṣākrandayantau patīnāṃ ca patistathā / kṛtsnavītaśca dhāvaṃśca sattvānāṃ patireva ca // bndp_3,34.13 // ete dvādaśa patrasthāḥ pañcamāvaraṇasthitāḥ / sahamānaśca nirvyādhiravyādhīnāṃ patistathā // bndp_3,34.14 // kakubhaśca niṣaṅgī ca stenānāṃ ca patistathā / niceruśceti vijñeyāḥ ṣaṣṭhāvaraṇadevatāḥ // bndp_3,34.15 // adhaḥ paricaro 'raṇyaḥ patiḥ kiṃ ca sṛkāviṣaḥ / jighāṃsaṃto muṣṇatāṃ ca patayaḥ kuṃbhasaṃbhava // bndp_3,34.16 // asīmantaśca suprājñastathā naktañcaro mune / prakṛtīnāṃ patiścaiva uṣṇīṣī ca gireścaraḥ // bndp_3,34.17 // kuluñcānāṃ patiścaiveṣumantaḥ kalaśodbhava / dhanvāvidaścātanvānapratipūrvadadhānakāḥ // bndp_3,34.18 // āyacchataḥ ṣoḍaśaite ṣoḍaśāranivāsinaḥ / visṛjantastathāsyanto vidhyantaścāpi siṃdhupa // bndp_3,34.19 // āsīnāśca śayānāśca yanto jāgrata eva ca / tiṣṭhantaścaiva dhāvantaḥ sabhyāścaiva samādhipāḥ // bndp_3,34.20 // aśvāścaivāśvapataya avyādhinyastathaiva ca / vividhyanto gaṇādhyakṣā bṛhanto vindhyamarddana // bndp_3,34.21 // gṛtsaścāṣṭādaśavidhā devatā aṣṭamāvṛtau / atha gṛtsādhipatayo vrātā vrātādhipāstathā // bndp_3,34.22 // gaṇāśca gaṇapāścaiva viśvarupā virūpakāḥ / mahāntaḥ kṣullakāścaiva rathinaścārathāḥ pare // bndp_3,34.23 // rathāśca rathapattyākhyāḥ senāḥ senānya eva ca / kṣattāraḥ saṃgrahī tārastakṣāṇo rathakārakāḥ // bndp_3,34.24 // kulālaśceti rudrāste navamāvṛtidevatāḥ / karmārāścaiva puñjiṣṭhā niṣādāśceṣukṛdgaṇāḥ // bndp_3,34.25 // dhanvakārā mṛgayavaḥ śvanayaḥ śvāna eva ca / aśvāścaivaśvapatayo bhavo rudro ghaṭodbhava // bndp_3,34.26 // śarvaḥ paśupatirnīlagrīvaśca śitikaṇṭhakaḥ / kapardī vyuptakeśaśca sahasrakṣastathāparaḥ // bndp_3,34.27 // śatadhanvā ca giriśaḥ śipiviṣṭaśca kuṃbhaja / mīḍhuṣṭama iti proktā rudrā daśamaśālagāḥ // bndp_3,34.28 // athaikādaśacakrasthā iṣumaddhrasvavāmanāḥ / bṛhaṃśca varṣīyāṃ ścaiva vṛddhaḥ samṛddhinā saha // bndp_3,34.29 // agryaḥ prathama āśuścājironyaḥ śīghraśibhyakau / urmyāvasvanyarudrau ca srotasyo divya eva ca // bndp_3,34.30 // jyeṣṭhaścaiva kaniṣṭhaśca pūrvajāvarajau tathā / madhyamaścāvagamyaśca jaghanyaśca ghaṭodbhava // bndp_3,34.31 // caturviṃśatirākhyātā ete rudrā mahābalāḥ / atha budhnyaḥ somyarudraḥ pratisarpakayāmyakau // bndp_3,34.32 // kṣemyovocavakhalyaśca tataḥ ślokyāvasānyakau / vanyaḥ kakṣyaḥ śravaścaiva tato 'nyastu pratiśravaḥ // bndp_3,34.33 // āśuṣeṇaścāśurathaḥ śūraśca tapasāṃ nidhe / avabhindaśca varmī ca varūthī bilminā saha // bndp_3,34.34 // kavacī ca śrutaścaiva seno dundubhya eva ca / āhananyaśca dhṛṣṇuśca te ca ṣaḍviṃśatiḥ smṛtāḥ / dvādaśāvaraṇasthāste mahākāyā mahābalāḥ // bndp_3,34.35 // prabhṛśāścaiva dūtāśca prahitāśca nipaṅgiṇaḥ / anyastviṣudhimānanyastakṣṇeṣuśca tathā yudhi // bndp_3,34.36 // svāyudhaśca sudhanvā ca stutyaḥ pathyaśca kuṃbhaja / kāpyo nāḍhyastathā sūdhaḥ sarasyo vindhyamardana // bndp_3,34.37 // tataścānyo nādhamāno veśantaḥ kupya eva ca / avadhavarṣyo 'varṣyaśca medhyo vidyutya eva ca // bndp_3,34.38 // idhryātapyau tathā vātyau reṣmyaścaiva tathāparaḥ / vāstavyo vāstupaścaiva somaśceti mahābalāḥ // bndp_3,34.39 // trayodaśāvaraṇagāñchṛṇu rudrāṃśca tānmune / rudrastāmrāruṇaḥ śaṅgastathā paśupatirmune // bndp_3,34.40 // ugro bhīmastathaivāgrevadhadūrevadhāvapi / hantā caiva hanīyāṃśca vṛṣaśca harikeśakaḥ // bndp_3,34.41 // tāraḥ śaṃbhurmayobhūśca śaṅkaraśca mayaskaraḥ / śivaḥ śivataraścaiva tīrthyaḥ kulyastathaiva ca / pāryo 'pāryaḥ prataraṇastathā cottaraṇo mune // bndp_3,34.42 // ātaryaśca tathā labhyaḥ ṣaṣṭhaḥ phenyastathaiva ca / caturdaśāvaraṇake kathitā rudradevatāḥ // bndp_3,34.43 // sikatyaśca pravāhyaśca tatheriṇyastaponidhe / prapathyaḥ kiṃśilaścaiva kṣayaṇastadanantaram // bndp_3,34.44 // kapardī ca pulastyaṃśca goṣṭhyo gṛhyastathaiva ca / talpayo gehya stathā kāṭyo gahvareṣṭhorudīpakaḥ // bndp_3,34.45 // niveṣṭyaścāpi pāntavyo rathanyaḥ śukya eva ca / harītyalothā lopyāśca uryyasūrmyai tathā mune // bndp_3,34.46 // payeyaśca parṇaśaśca tathā vaguramāṇakaḥ / abhighnanāśiduścaiva prakhidana kirikāstathā // bndp_3,34.47 // devānāṃ hṛdayaścaiva dvātriṃśadrudradevatāḥ / vartate sāyudhāḥ prājña nityaṃ pañcādaśāvṛtau // bndp_3,34.48 // ṣoḍaśe tvāvaraṇake pūrvādidvāravartinaḥ / vikṣiṇatkāvicinvatkāstathā nirhatanāmakāḥ // bndp_3,34.49 // āmīvaktāśca niṣṭaptā mahārudramupāsate / iti ṣoḍaśaśāleṣu sthitai rudraiḥ sahasraśaḥ // bndp_3,34.50 // sevitastu mahārudro lalitājñāpravartakaḥ / vartate jagatāmṛddhyai muktāśāleśakoṇake // bndp_3,34.51 // śatarudriyasaṃkhyātā ete rudrā mahābalāḥ / lalitābhaktimampannānpālayanti divāniśam / abhaktāṃllaritādevyāḥ pratyūhairyojayantyamī // bndp_3,34.52 // itthaṃ śakrādidikpālā suktāśālaṃ samāśritāḥ / lalitāparameśvaryāḥ sevāmeva vitanvate // bndp_3,34.53 // atha muktākhyaśālasyāntare mārutayojane / śālomārakatābhikhyaścaturyojanamucchritaḥ // bndp_3,34.54 // pūrvavadgopurādīnā saṃsthānaiśca suśobhitaḥ / tatra śrīdaṇḍanāthāyā dahanādividiggatāḥ // bndp_3,34.55 // catvāro nilayāḥ proktā mantriṇīgṛhavistarāḥ / gīticakrarathendrasya yāḥ parvāṇi samāśritāḥ // bndp_3,34.56 // bhaṇḍāsuramahāyuddhe tā devyastatra jāgrati / sarvāḥ sthalyo marakataśreṇibhiḥ khacitāḥ śubhāḥ // bndp_3,34.57 // hematālavanāḍhyāśca sarvavastusamākulāḥ / tatradevyaḥ samastāśca daṇḍanāthāsamaśriyaḥ // bndp_3,34.58 // haloddharṇahalāddharṇamusalāḥ sañcarantyapi / saṃkhyātītāstālavṛkṣā navasvarṇavicitritāḥ // bndp_3,34.59 // yojanāyatakāṇḍāśca dalairyuktā viśaṅkaṭaiḥ / hematvaco 'tisusnigdhāḥ sacchāyāḥ phalabhaṅgurāḥ // bndp_3,34.60 // āmūlāgraṃ lambamānāstālā hālāghaṭākulāḥ / vartante daṇḍanāthāyāḥ prītyarthaṃ śilpibhiḥ kṛtāḥ // bndp_3,34.61 // taṃ ca tālarasāpūraṃ pītvāpītvā madākulāḥ / jṛṃbhiṇyādyāścakradevyo hetukādyāśca bhairavāḥ // bndp_3,34.62 // saptanigrahadevyaśca nṛtyanti madavihvalāḥ / caturvidikṣu daṇḍinyā yatrayatra mahādṛśaḥ // bndp_3,34.63 // tatra pūrvādidigbhāge devīsadṛśavarcasaḥ / unmattabhairavī cava svapneśī sarvatodiśam // bndp_3,34.64 // nivāso daṇḍanāthāyāḥ kevalaṃ tvābhimānikaḥ / tasyāstu sevāvāso 'nyo mahāpadmāṭavīsthale / tatkakṣātidavīyastvānsevārthaṃ tatra tadgṛhaḥ // bndp_3,34.65 // atho marakatākāre śāle tatsaptayojane / prākāro vidrumākāraḥ prātararyamapāṭalaḥ // bndp_3,34.66 // tatra sthalāstu sakalā vidrumaireva nirmitāḥ / tadvadvidrumasaṃkāśo brahmā nalinaviṣṭaraḥ // bndp_3,34.67 // brahmalokātsamāgatya sārddhaṃ sarvairmunīśvaraiḥ / sadā śrīlalitādevyāḥ sevanārthamatandritaḥ // bndp_3,34.68 // marīcyādyaiḥ prajāsṛgbhirvartate sākamabdhipa / caturdaśāpi vidyāstā upavidyāḥ sahasraśaḥ // bndp_3,34.69 // catuṣṣaṣṭikalāścaiva śarīriṇyo mahattarāḥ / prākāre vidrumākāre brahmalokasamāśritāḥ / vartante jagatāmṛddhyai lalitā devatājñayā // bndp_3,34.70 // atha vidrumaśālasyānatare mārutayojane / māṇikyamaṇḍapasthāne parītaḥ sarvatodiśam / vartate viṣṇulokastu lalitāsevanotsukaḥ // bndp_3,34.71 // tatra vaiṣṇavaloke tu viṣṇuḥ sākṣātsanātanaḥ / caturghā daśadhā caiva tathā dvādaśadhā punaḥ / vibhinnamūrtiḥ satataṃ vartate mādhavaḥ sadā // bndp_3,34.72 // bhaṇḍāsuramahāyuddhe ye śrīdevīnakhodbhavāḥ / daśāvatāradevāstu te 'pi māṇikyamaṇḍape // bndp_3,34.73 // pūrvakakṣāntarebhyastu tatkakṣāyāṃ viśeṣataḥ / uparyācchādanāmātraṃ māṇikyadṛṣadāṃ gaṇaiḥ // bndp_3,34.74 // tatra kakṣāntare devaḥ śaṅkhacakragadādharaḥ / bhinno dvādaśamūrtyā ca pūrvādyāśāsurakṣati // bndp_3,34.75 // jāmbūnadaprabhaścakrī pūrvasyāṃ diśi keśavaḥ / paścānnārāyaṇaḥ śaṅkhī nīlajīmūtasaṃnibhaḥ // bndp_3,34.76 // indīvaradalaśyā mo madhumānmādhavo 'vati / govindo dakṣiṇe pārśve dhanvī candraprabho mahān // bndp_3,34.77 // uttare haladhṛgviṣṇuḥ padmakiñjalkasaṃnibhaḥ / āgneyyāmaravindābho musalī madhusūdanaḥ // bndp_3,34.78 // trivikramaḥ khaḍgapāṇirnairṛtye cvalanaprabhaḥ / vāyavyāṃ vāmano vajrī taruṇāditya dīptimān // bndp_3,34.79 // īśānyāṃ puṇḍarīkābhaḥ śrīdharaḥ paṭṭiśāyudhaḥ / vidyutprabho hṛṣīkeśo hyavācyāṃ diśi mudgarī // bndp_3,34.80 // padmanābhaḥ śārṅgapāṇiḥ sahasrārkasamaprabhaḥ / māṇikyamaṇḍapasthānamanulomyena veṣṭate // bndp_3,34.81 // sarvāyudhaḥ sarvaśaktiḥ sarvajñaḥ sarvatomukhaḥ / indragopakasaṃkāśaḥ pāśahasto 'parājitaḥ // bndp_3,34.82 // dāmodarastu sarvātmā lalitābhaktinirbharaḥ / māṇikyamaṇḍapasthānaṃ vilomena viveṣṭate // bndp_3,34.83 // iti dvādaśabhirdehairbhagavānambujekṣaṇaḥ / māṇikyamaṇḍapagato viṣṇuloke virājate // bndp_3,34.84 // atha nānāratnaśālāntare mārutayojane / sahasrastambhakaṃ nāma maṇḍapaṃ sumanoharam // bndp_3,34.85 // nānāratnaistu khacitaṃ nānāratnairalaṅkṛtam / nānāratnakṛtaśśālastuṅgastatrābhivartate // bndp_3,34.86 // ekā paṅktiḥ sahasraistu stambhastiyakpravartate / tādṛśāḥ paṅktayo bahvyaḥ stambhānāṃ tu caturdiśam // bndp_3,34.87 // uparyācchādanaṃ cāpi pūrvavadratnadārubhiḥ / śivalokastatra mahāñjāgarti sphuritadyutiḥ // bndp_3,34.88 // śaivāgamā mūrtimantastatrāṣṭāviṃśatiḥ smṛtāḥ / nandibhṛṅgimahākālapramukhāstatra cottamāḥ // bndp_3,34.89 // ṣaḍviṃśattattvadevāśca gajavaktrāḥ sahasraśaḥ / śivalokottame tasminsahasrastambhamaṇḍape // bndp_3,34.90 // īśānaḥ sarvavidyānāmadhipaścandraśekharaḥ / lalitājñāpālakaśca lalitājñāpravartakaḥ // bndp_3,34.91 // lalitāmantra jāpī ca nityamānandamānasaḥ / śaivyā dṛṣṭyā svabhaktānāṃ lalitāmantrasiddhaye // bndp_3,34.92 // antarbahistamaḥ puñjanirbhedanapaṭī yasīm / mahāprakāśarūpāṃ tāṃ medhāśakti prakāśayan // bndp_3,34.93 // sarvajñaḥ sarvakartā ca sahasrastambhamaṇḍape / vartamāno mahādeva devīḥ śrībhaktinirbharaḥ / tattacchālānsamāśritya vartate kumbhasaṃbhavaḥ // bndp_3,34.94 // iti śrībrahmāṇḍamahāpurāṇe uttarabhāge hayagrīvāgastya saṃvāde lalitopākhyāne dikpālādiśivalokāntarakathanaṃ nā catustriṃśo 'dhyāyaḥ hayagrīva uvāca atha vāpītra yādīnāṃ kakṣyābhedānpracakṣmahe / eṣāṃ śravaṇamātreṇa jāyate śrīmahodayaḥ // bndp_3,35.1 // sahasrastambhaśālasyātaramārutayojane / mano nāma mahāśālaḥ sarvaratnavicitritaḥ // bndp_3,35.2 // pūrvavadgopuradvārakapāṭārgalasaṃyutaḥ / tanmadhyakakṣyābhāgastu sarvāpyamṛtavāpikā // bndp_3,35.3 // yatpītvā yoginaḥ siddhā vajrakāyā mahābalāḥ / bhavanti puruṣāḥ prājñāstadeva hi rasāyanam // bndp_3,35.4 // vāpyāmamṛtamayyāṃ tu vartate toyatāṃ gatam / tadgandhāghrāṇamātreṇa siddhikāntāpatirbhavet // bndp_3,35.5 // aspṛśannapi vindhayāre puruṣaḥ kṣīṇakalmaṣaḥ / ubhayoḥ śālayoḥ pārśve sudhāvāpītaṭadvaye // bndp_3,35.6 // adhakrośasamāyāmā anyāssarvāśca vāpikāḥ / caturyojanadūraṃ tu talaṃ tasyā jalāntare // bndp_3,35.7 // sopānāvalayastasyā nānāratnavicitritāḥ / svarṇavarṇā ratnavarṇāstasyāṃ haṃsāśca sārasāḥ // bndp_3,35.8 // āsphoṭyate taṭadvandvataraṅgairmandacañcalaiḥ / pakṣiṇastajjalaṃ pītvā rasāyanamayaṃ navam // bndp_3,35.9 // ajarāmaratāṃ prāptāstatra vindhyaniṣūdana / sadākūjitalakṣeṇa tatra kāraṇḍavadvijāḥ // bndp_3,35.10 // japanti lalitādevyā mantrameva mahattaram / parito vāpikācakrapariveṣaṇabhūyasā // bndp_3,35.11 // na tatra gantu mārgo 'sti naukāvāhanamantarā / ājñayā kevalaṃ tatra mantriṇī daṇḍanāthayoḥ / tārā nāma mahāśaktirvartate toraṇeśvarī // bndp_3,35.12 // bahvyastatrotpalaśyāmāstārāyāḥ paricārikāḥ / ratnanaukāsahasreṇa khelantyo sarasījale // bndp_3,35.13 // aparaṃ pāramāyānti punaryānti paraṃ taṭam / vīṇāveṇumṛdaṅgādi vādayantyo muhurmuhuḥ // bndp_3,35.14 // koṭiśastatra tārāyā nāvikyo navayauvanāḥ / muhurgāyanti nṛtyanti devyāḥ puṇyatamaṃ yaśaḥ // bndp_3,35.15 // aritrapāṇayaḥ kāścitkāścicchūgāmbupāṇayaḥ / pibantyastatsudhātoyaṃ saṃcarantyastarīśataiḥ // bndp_3,35.16 // tāsāṃ naukāvāhikānāṃ śaktīnāṃ śyāmalatviṣām / pradhānabhūtā tārāṃbā jalaughaśamanakṣamā // bndp_3,35.17 // ājñāṃ vinā tayostārā mantriṇīdaṇḍadhārayoḥ / trinetrasyāpi no datte vāpikāṃbhasi santaram // bndp_3,35.18 // gāyantīnāṃ calantīnāṃ naukābhirmaṇicārubhiḥ / mahārājñī mahaudāryaṃ patantīnāṃ padepade // bndp_3,35.19 // pibantīnāṃ madhu bhṛśaṃ māṇikyacaṣakodaraiḥ / pratinaukaṃ maṇigṛhe vasantīnāṃ manohare // bndp_3,35.20 // tārātaraṇiśaktīnāṃ samavāyo 'tisundaraḥ / kāścinnaukāḥ suvarṇāḍhyāḥ kāścidratnakṛtā mune // bndp_3,35.21 // makarākāramāpannāḥ kāścinnaukā mṛgānanāḥ / kāścitsiṃhāsanā nāvaḥ kāściddantāvalānanāḥ // bndp_3,35.22 // itthaṃ vicitrarūpābhirnauṅkābhiḥ pariveṣṭitā / tārāṃbāmahatīṃ naukāmadhigamya virājate // bndp_3,35.23 // anulomavilomābhyāṃ sañcāraṃ vāpikājale / tanvānā satataṃ tārā kakṣyāmenāṃ hi rakṣati // bndp_3,35.24 // manaśālasyāntarāle saptayojanadūrataḥ / buddhiśāla iti khyātaścaturyojanamucchritaḥ // bndp_3,35.25 // tanmadhyakakṣyābhāge 'sti sarvāpyānandavāpikā / tatra divyaṃ mahāmadyaṃ bakulāmodameduram / prataptakanakacchāyaṃ tajjalatvena varttate // bndp_3,35.26 // ānandavāpikāgādhāḥ pūrvavatparikīrttitāḥ / sopānādikramaścaiva pakṣiṇāstatra pūrvavat // bndp_3,35.27 // tatratyaṃ salilaṃ madyaṃ pāyampāyaṃ taṭasthitāḥ / viharanti madonmattāḥ śaktayo madapāṭalāḥ // bndp_3,35.28 // sākṣācca vāruṇī devī tatra naukādhināyikā / yāṃ sudhāmālinīmāhuryāmā huramṛteśvarīm // bndp_3,35.29 // sā tatra maṇinaukāsthaśaktisenāsamāvṛtā / īṣadālokamātreṇa trailokyamadadāyinī // bndp_3,35.30 // taruṇāditya saṅkāśa madāraktakapolabhūḥ / pārijātaprasūnasrakparivītakacācitā // bndp_3,35.31 // vahantī madirāpūrṇaṃ caṣakaṃ loladutpalam / pakvaṃ piśitakhaṇḍaṃ ca maṇipātre tathānyake // bndp_3,35.32 // vāruṇītaraṇiśreṇīnāyikā tatra rājate / sāpyājñayaiva sarveṣāṃ mantriṇīdaṇḍanāthayoḥ / dadāti vāpītaraṇaṃ trinetrasyāpi nānyathā // bndp_3,35.33 // atha buddhimahāśālāntare mārutayojane / ahaṅkāramahāśālaḥ pūrvavadgopurānvitaḥ // bndp_3,35.34 // tayostu śālayormadhye kakṣyābhūrakhilā mune / vimarśavāpikā nāma sauṣumṇāmṛtarūpiṇī // bndp_3,35.35 // tanmahāyogināmantarmano mārutapūritam / suṣumṇadaṇḍavivare jāgarti paramāmṛtam // bndp_3,35.36 // tadeva tasyāḥ salilaṃ vāpikāyāstapodhana / pūrvavattaṭasopānapakṣinaukā hi tāḥ smṛtāḥ // bndp_3,35.37 // tatra naukeśvarī devī klarukulletiviśrutā / tamālaśyāmalākārā śyāmakañcukadhāriṇī // bndp_3,35.38 // naukeśvarībhiranyābhissvasamānābhirāvṛtā / ratnāritrakarā nityamullasanmadamāṃsalā // bndp_3,35.39 // parito bhrāmyati mune maṇinaukādhirohiṇī / vāpikā payasāgādhā pūrvavatparikīrtitā // bndp_3,35.40 // ahaṅkārasya śālasyāntare mārutayojane / sūryabiṃbamahāśālaścaturyojana mucchritaḥ // bndp_3,35.41 // sūryasyāpi mahānāsīdyadabhūdaruṇodayaḥ / tanmadhyakakṣyā vasudhā khacitā kuravindakaiḥ // bndp_3,35.42 // tatra bālātapodgāre lalitā parameśvarī / atitīvratapastaptvā sūryo 'labhata tāṃ dyutim // bndp_3,35.43 // graharāśigaṇāḥ sarve nakṣatrāṇyapi tārakāḥ / te 'treva hi tapastaptvā lokabhāsakatāṃ gatāḥ // bndp_3,35.44 // mārtaṇḍabhairavastatra bhinno dvādaśadhā mune / śaktibhistaijasībhiśca koṭisaṃkhyābhiranvitaḥ 35.45 / mahāprakāśarūpaśca madāruṇavilocanaḥ / kaṅkolitarukhaṇḍeṣu nityaṃ krīḍārasotsukaḥ / vartate vindhyadarpāre pāre yastanmayasthitaḥ // bndp_3,35.46 // mahāprakāśanāmrāsti tasya śaktirmahīyasī / cakṣuṣmatyaparāśaktiśchāyā devī parā smṛtā // bndp_3,35.47 // itthaṃ tisṛbhi riṣṭābhiḥ śaktibhiḥ parivāritaḥ / lalitāyā maheśānyāḥ sadā vidyā hṛdā japan // bndp_3,35.48 // tadbhaktānāmindriyāṇi bhāsvarāṇi prakāśayan / bahirantastamojālaṃ samūlamavamardayan // bndp_3,35.49 // tatra bālātapodgāre bhāti mārtaṇḍabhairavaḥ / sūryabimbamahāśālāntare mārutayojane // bndp_3,35.50 // candrabimbamayaḥ śālaścaturyojanamucchritaḥ / pūrvavadgopuradvārakapāṭārgalasaṃyutaḥ // bndp_3,35.51 // tanmadhyabhūḥ samastāpi candrikādvāramucyate // bndp_3,35.52 // tatraiva candrikādvāre tapastaptvā sudāruṇam / atrinetrasamutpannaścandramāḥ kāntimāyayau // bndp_3,35.53 // atra śrīsomanāthākhyo vartate nirmalākṛtiḥ / devastralokyatimiradhvaṃsī saṃsāravartakaḥ // bndp_3,35.54 // pibañca ṣakasampūrṇaṃ nirmalaṃ candrikāmṛtam / saptaviṃśatinakṣatraśaktibhiḥ parivāritaḥ // bndp_3,35.55 // sadā pūrṇanijākāro niṣkalaṅko nijākṛtiḥ / tatraiva candrikādvāre vartate bhagavāñchaśī // bndp_3,35.56 // lalitāyā japaidhyānaiḥ stotraiḥ pūjāśatairapi / aśvinyādiyutastatra kālaṃ nayati candramāḥ // bndp_3,35.57 // anyāśca śaktayastārānāmadheyāḥ sahasraśaḥ / santi tasyaiva nikaṭe sā kakṣā tatpra pūritā // bndp_3,35.58 // atha candrasya śālasyāntare mārutayojane / śṛṅgāro nāma śālo 'sti caturyojanamucchritaḥ // bndp_3,35.59 // śṛṅgārāgārarūpaistu kaustubhairiva nirmitaḥ / mahāśṛṅgāraparikhā tanmadhye vasudhākhilā // bndp_3,35.60 // parikhāvalaye tatra śṛṅgārarasapūrite / śṛṅgāraśaktayaḥ santi nānābhūṣaṇabhāsurāḥ // bndp_3,35.61 // tatra naukāsahasreṇa saṃcarantyo madoddhatāḥ / upāsate sadā sattaṃ naukāsthaṃ kusumāyudham // bndp_3,35.62 // sa tu saṃmohayatyeva viśvaṃ sammohanādibhiḥ / viśikhairakhilāṃllokāṃllalitājñāvaśaṃvadaḥ // bndp_3,35.63 // tatprabhāveṇa saṃmūḍhā mahāpadmāṭavīsthalam / vanituṃ śuddhaveṣāśca lalitābhaktinirbharāḥ / sāvadhānena manasā yānti padmāṭadīsthalam // bndp_3,35.64 // na gantuṃ pārayatyeva surasiddhanarāḥ surāḥ / brahmaviṣṇumaheśāstu śuddhacittāḥ svabhāvataḥ / tadājñayā paraṃ yānti mahāpadmāṭavīsthalam // bndp_3,35.65 // saṃsāriṇaśca rāgāndhābahusaṃkalpakalpanāḥ / mahākulāśca puruṣā vikalpajñānadhūsarāḥ // bndp_3,35.66 // prabhūtarāgagahanāḥ prauḍhavyāmohadāyinīm / mahāśṛṅgāraparikhāntarituṃ na vicakṣaṇāḥ // bndp_3,35.67 // yasmādajeyasaindaryastrailokyajanamohanaḥ / mahāśṛṅgāraparikhādhikārī vartate smaraḥ // bndp_3,35.68 // tasya sarvamatikramya mahatāmapi mohanam / mahāpadmāṭavīṃ gantuṃ na ko 'pi bhavati kṣamaḥ // bndp_3,35.69 // atha śṛṅgāraśālasyāntarāle saptayojane / cintāmaṇigṛhaṃ nāma cakrarājamahālayaḥ // bndp_3,35.70 // tanmadhyabhūḥ samastāpi parito ratnabhūṣitā / mahāpadmāṭavī nāma sarvasaubhāgyadāyinī // bndp_3,35.71 // śṛṅgārākhyāmahākālaparyantaṃ gopuraṃ mune / caturdikṣvapyevameva gopurāṇāṃ vyavasthitiḥ // bndp_3,35.72 // sarvadikṣu taduktāni gopurāṇiśata mune / śālāstu viṃśatiḥ proktāḥ pañcasaṃkhyādhikāḥ śubhāḥ // bndp_3,35.73 // sarveṣāmapi śālānāṃ mūlaṃ yojanasaṃmitam / padmāṭavīsthalaṃ vakṣye sāvadhāno mune śṛṇu // bndp_3,35.74 // samastaratnakhacite tatra ṣaḍyojanāntare / paritasthalapadmāni mahākāṇḍāni saṃti vai // bndp_3,35.75 // kāṇḍāstu yojanāyāmā mṛdubhiḥ kaṇṭakairvṛtāḥ / patrāṇi tāladaśakamātrāyāmāni saṃti vai // bndp_3,35.76 // kesarāśca sarojānāṃ pañcatālasamāyatāḥ / daśatālasamunnamraḥ karṇikāḥ parikīrtitāḥ // bndp_3,35.77 // atyantakomalānyatra sadā vikasitāni ca / navasaurabhahṛdyāni viśaṅkaṭadalāni ca / bahuśaḥ saṃti padmāni koḍīnāmapi koḍiśaḥ // bndp_3,35.78 // mahāpadmāḍavīkakṣyāpūrvabhāge ghaṭodbhava / krośonnato vahnirūpo vartulākārasaṃsthitaḥ // bndp_3,35.79 // arddhayojanavistāraḥ kalābhirdaśabhiryutaḥ / arghyapātramahādhāro vartate kumbhasambhava // bndp_3,35.80 // tadādhārasya paritaḥ śaktayodīptavigrahāḥ / dhūmrārciḥpramukhā bhānti kalā daśa vibhāvasoḥ // bndp_3,35.81 // dīptatāruṇyalakṣmīkā nānālaṅkārabhūṣitāḥ / ādhārarūpaṃ śrīmantaṃ bhagavantaṃ havirbhujam / pariṣvajyaiva parito vartante manmathālasāḥ // bndp_3,35.82 // dhūmrārciruṣṇā jvalinī jvālinī visphuliṅginī / suśrīḥsurūpā kapilā havyakavyavahetica / etā daśakalāḥ proktā vahnerādhārarūpiṇaḥ // bndp_3,35.83 // tatrādhāre sthito devaḥ pātrarūpaṃ samāśritaḥ / sūryastrilokītimirapradhvaṃsaprathitodayaḥ // bndp_3,35.84 // sūryātmakaṃ tu tatpātraṃ sārddhayojanamunnatam / yojanāyāmavistāraṃ mahājyotiḥ prakāśitam // bndp_3,35.85 // tatpātrātparitaḥ saktavapuṣaḥ putrikā iva / vartante dvādaśa kalā atibhāsvararociṣaḥ // bndp_3,35.86 // tapinī tāpinī dhūmrā marīcirjvalinī ruciḥ / suṣumṇā bhogadā viśvā bodhinī dhāriṇī kṣamā // bndp_3,35.87 // tasminpātre parānandakāraṇaṃ paramāmṛtam / sarvauṃṣadhi rasāḍhyaṃ ca hṛdyasaurabhasaṃyutam // bndp_3,35.88 // nīlotpalaiśca kahlārairamlānairatisaurabhaiḥ / vāsyamānaṃ sadā hṛdyaṃ śītalaṃ laghu nirmalam // bndp_3,35.89 // caladvīciśatodāraṃ lalitābyarcanocitam / sadā śabdāyamānaṃ ca bhāsater'canakāraṇam // bndp_3,35.90 // tadarghyamamṛtaṃ proktaṃ niśākarakalāmayam / tasmiṃstanīyasīrnauṅkā maṇikḷptāḥ samāsthitāḥ / niśākarakalā hṛdyāḥ krīḍanti navayauvanāḥ // bndp_3,35.91 // amṛtā mānadā pūṣṇā tuṣṭiḥ puṣṭī ratirdhṛtiḥ / śaśinī candrikā kāntirjyotsnā śrīḥ prītiraṅgadā // bndp_3,35.92 // pūrṇā pūrṇāmṛtā ceti kalāḥ pīyūṣa rociṣaḥ / navayauvanasaṃpūrṇāḥ sadā prahasitānanāḥ // bndp_3,35.93 // puṣṭirṛddhiḥ sthitirmedhā kāntirlakṣmīrdyutirdhṛtiḥ / jarā siddhiriti proktāḥ krīḍanti brahmaṇaḥ kalāḥ // bndp_3,35.94 // sthitiśca pālinī śāntiśceśvarī tatikāmike / varadāhlādinī prītirdīrghā ceti hareḥ kalāḥ // bndp_3,35.95 // tīkṣṇā raudrī bhayā nidrā tandrā kṣutkrodhinī trapā / utkārī mṛtyurapyetā roddhryastatra sthitāḥ kālāḥ // bndp_3,35.96 // īśvarasya kalāḥ pītāḥ śvetāścaivāruṇāḥ sitāḥ / catasreva proktāstu śaṅkarasya kalā atha // bndp_3,35.97 // nivṛttiśca pratiṣṭhā ca tridyā śāntistathaiva ca / indirā dīpikā caiva recikā caiva mocikā // bndp_3,35.98 // parā sūkṣmā ca vindhyāre tathā sūkṣmāmṛtā kalā / jñānāmṛtā vyādhinī ca vyāpinī vyomarūpikā / etāṃ ṣoḍaśa saṃproktāstatra krīḍanti śaktayaḥ // bndp_3,35.99 // rudranaukāsamārūḍhāstataścetaśca cañcalāḥ / śaktirupeṇa khelanti tatra vidyāḥ sahasraśaḥ // bndp_3,35.100 // arghyasaṃśodhanārthāya kalpitāḥ parameṣṭhinā / tadarghyamamṛtaṃ pītvā sadā mādyanti śaktayaḥ // bndp_3,35.101 // mahāpadmāṭavīvāsā mahācakrasthitā api / muhurmuhurnavanavaṃ muhuscābaddhasaurabham // bndp_3,35.102 // ratnakumbhasahasraiśca suvarṇaghaṭakoṭibhiḥ / āpūryāpūrya satataṃ tadarghyamamṛtaṃ mahat // bndp_3,35.103 // cintāmaṇigṛhasthānāṃ paricārakaśaktayaḥ / aṇimādikaśaktīnāmarghyayanti madoddhatāḥ // bndp_3,35.104 // mahāpadmāṭavīkakṣyāpūrvabhāger'ghyakalpanam / ittha samīritaṃ paścāttatrānyadapi kathyate // bndp_3,35.105 // iti śrībrahmāṇḍamahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne mahāpadmāṭavyārghyasthāpanakathanaṃ nāma pañcatriṃśo 'dhyāyaḥ hayagrīva uvāca cintāmaṇigṛhasyāgnidigbhāge kundamānakam / yojanāyāmavistāraṃ yojanocchāsacātakam // bndp_3,36.1 // tatra jvalati cidvahniḥ sudhādhārāśatārcitaḥ / paramaiśvaryajanakaḥ pāvano lalitājñayā // bndp_3,36.2 // anindhano mahājvālaḥ sudhayā tarpitākṛtiḥ / kaṅkolīpallavacchāyastatra jvalati cicchikhī // bndp_3,36.3 // tatra hotrī mahādevī hotā kāmeśvaraḥ paraḥ / ubhau tau nityahotārau rakṣataḥ sakalaṃ jagat // bndp_3,36.4 // anuttaraparādhīnā lalitā saṃpravartitā / lalitācoditaḥ kāmaḥ śaṅkareṇa pravartitaḥ // bndp_3,36.5 // cintāmaṇigṛhendrasya rakṣobhāgembujāṭavau // bndp_3,36.6 // cakrarājarathaśreṣṭhastiṣṭhatyunnatavigrahaḥ / navabhiḥ parvabhiryuktaḥ sarvaratnamayākṛtiḥ // bndp_3,36.7 // caturyojanavistāro daśayojanamunnataḥ / yathottare hrāsayuktaḥ sthūlataḥ kūbarojjvalaḥ // bndp_3,36.8 // caturvedamahācakraḥ puruṣārthamahāhayaḥ / tattvairu pacaradbhiśca cāmarairabhimaṇḍitaḥ // bndp_3,36.9 // pūrvoktalakṣaṇairyukto muktācchatreṇa śobhitaḥ / bhaṇḍāsuramahāyuddhe kṛtasāhasikakriyaḥ // bndp_3,36.10 // vartate rathamūrdhanyaḥ śrīdevyāsanapāṭitaḥ / cintāmaṇigṛhendrasya vāyubhāgembujāṭavau // bndp_3,36.11 // geyacakrarathendrastu mantriṇyāḥ prāntatiṣṭhati / cintāmaṇigṛhendrasya rudrabhāgembujāṭavau // bndp_3,36.12 // vallabho daṇḍanāthāyāḥ kiricakre mahārathaḥ / etadrathatrayaṃ sarvakṣetraśrīpurapaktiṣu / samānameva vijñeyamaṅgasthā devatā yathā // bndp_3,36.13 // ānalaṃ kuṇḍamāgneye yattiṣṭhati sadā jvalat / taptametattu gāyatrī taptaṃ syāda bhayaṅkaram // bndp_3,36.14 // ghṛṇisūryastu tatpaścād oṃkārasya ca mandiram / devī turīyagāyatrī cakṣuṣmatyapi tāpasa // bndp_3,36.15 // atha gandharvarājaśca pariṣadrudra eva ca / tārāṃbikā bhagavatī tatpaścādbhāgataḥ sthitāḥ // bndp_3,36.16 // cintāmaṇigṛhendrasya rakṣobhāgaṃ samāśritaḥ / nāmatraya pahāmantravācyo 'sti bhagavānhariḥ // bndp_3,36.17 // mahāgaṇapatistasyottarasaṃśritaketanaḥ / pañcākṣarīmantravācyastasya cāpyuttare śivaḥ // bndp_3,36.18 // atha mṛtyuñjayeśaśca vācyartryakṣaramātrataḥ / sarasvatī dhāraṇākhyā hyasya cottaravāsinī // bndp_3,36.19 // akārādikṣakārāntavarṇamūrtestu mandiram / mātṛkāyā uttaratastasyāṃ vindhyaniṣūdana // bndp_3,36.20 // uttare sampadeśī vai kālasaṃkarṣaṇī tathā / śrīmahāśambhunāthā ca devyāvirbhāvakāraṇam // bndp_3,36.21 // śrīḥ parāṃbā ca viśadajyotsnā nirmalavigrahā / uttarottarametāstu devatāḥ kṛtamandirāḥ // bndp_3,36.22 // bālācaivānnapūrṇā ca hayārūḍhā tathaiva ca / śrīpādukācatasrastaduttarottaramandirāḥ // bndp_3,36.23 // cintāmaṇigṛhendrasya vāyavyavasudhāditaḥ / mahāpadmāṭavau tvanyā devatāḥ kṛtamandirāḥ // bndp_3,36.24 // unmattabhairavī caiva svapnavārāhikā parā / tiraskaraṇikāṃbā ca tathānyā pañcamī parā // bndp_3,36.25 // yathāpūrvaṃ kṛtagṛhā etā devyo mahodayāḥ / śrīpūrtiśca mahādevī śrīmahāpādukāpi ca // bndp_3,36.26 // yathāpūrvaṃ kṛtagṛhe dve ete devatottame / śaṅkareṇa ṣaḍāmnāyasāgare pratipāditāḥ / yā vidyāstāḥ samastāśca mahāpadmāṭavīsthale // bndp_3,36.27 // itthaṃ śrīraśmimālāyā maṇikḷptā gahāgṛhāḥ / uccadhvajā uccaśālāssasopānāstapodhana // bndp_3,36.28 // cintāmaṇigṛhendrasya pūrvadvāre samudrapa / dakṣiṇe pārśvabhāgetu mantrināthāgṛhaṃ mahat // bndp_3,36.29 // vāmabhāge daṇḍanāthābhavanaṃ ratnanirmitam / brahmaviṣṇumaheśānāmardhyasthānamya pūrvataḥ // bndp_3,36.30 // bhavanaṃ dīpitāśeṣadikcakraṃ ratnaraśmibhiḥ / samastā devatā etā lalitābhaktinirbharāḥ / lalitāmantrajāpyāśca śrīdevīṃ samupāsate // bndp_3,36.31 // pūrvokta mardhyasthānaṃ ca pūrvoktaṃ cārdhyakalpanam / yāmyadvāraprabhṛtiṣu sarveṣvapi samaṃ smṛtam // bndp_3,36.32 // atha cintāmaṇigṛhaṃ vakṣye śṛṇu mahāmune / tacchrīpaṭṭanamadhyasthaṃ yojanadvayavismṛtam // bndp_3,36.33 // tasya cintāmaṇibhayī bhittiḥ kośasuvistṛtā / cintāmaṇiśilābhiśca cchādinībhistathopari // bndp_3,36.34 // saṃvṛtā kūṭarūpeṇa tatratatra samunnatā / gṛhabhittistathonnamrā caturyojanamānataḥ // bndp_3,36.35 // viṃśatiryojanaṃ tasyāśconnamrā bhūmirucyate / tatordhvaṃ hrāsasaṃyuktaṃ sthaulyatrimukuṭojjvalā // bndp_3,36.36 // tāni cecchākriyājñānarūpāṇi mukuṭānyṛṣe / sadā dedīpyamānāni cintāmaṇimayānyapi // bndp_3,36.37 // cintāmaṇigṛhe sarvaṃ cintāmaṇimayaṃ smṛtam / yasya dvārāṇi catvāri krośārdhāyāmabhāñji ca // bndp_3,36.38 // krośārddhārddhaṃ ca vistāro dvārāṇāṃ kathito mune / dvāreṣu sarveṣu punaścintāmaṇigṛhāntare // bndp_3,36.39 // pihitā lalitā devyā mūtarlohitasindhuvat / taruṇārkasahasrābhā candravacchītalā hyapi / muhuḥ pravāharūpeṇa prasarantī mahāmune // bndp_3,36.40 // pūrvāmnāya mayaṃ caiva pūrvadvāraṃ prakīrtitam / dakṣiṇadvāradeśastu dakṣiṇāmnāyalakṣaṇaḥ // bndp_3,36.41 // paścimadvāradeśastu paścimāmnāyalakṣaṇaḥ / uttaradvāradeśaḥ syāduttarāmnāyalakṣaṇaḥ // bndp_3,36.42 // gṛharājasyāntarāle bhittau khacitadaṇḍakāḥ / ratnapradīpā bhāsvantaḥ koṭyarkasadṛśatviṣaḥ / paritastatra vartante bhāsayanto gṛhāntaram // bndp_3,36.43 // cintāmaṇigṛhasyāsya madhyasthāne mahīyasi / atyuccairvedikābhāge binducakraṃ mahāttaram // bndp_3,36.44 // cintāratnagṛhottuṅgabhintterbindośca madhyabhūḥ / bhittiḥ krośaṃ parityajya krośatrayamudāhṛtam // bndp_3,36.45 // tatra krośatrayasthāne hyaṇimādyātmarociṣā / krośatrayaṃ samastaṃ taddhastasaṃkhyāprakārataḥ / caturviṃśatisāhasrahastaiḥ saṃmitamucyate // bndp_3,36.46 // bindupīṭheśaparyamtaṃ caturdaśavibhedataḥ / antare bhedite jāte hastasaṃkhyā mayocyate // bndp_3,36.47 // padmāṭavīsthalāccintāmaṇiveśmāntaraṃ mune / hastaviṃśatirunnamraṃ tatra syuraṇimādayaḥ // bndp_3,36.48 // aṇimāntaravistāraścaturnalvasamanvitaḥ / kiṣkuścatuḥśatī nalvakiṣkurhasta udīryate // bndp_3,36.49 // tatrāntare 'ṇimādyāstu pūrvādikṛtamandirāḥ / aṇimā mahimā caiva laghimā garimā tathā // bndp_3,36.50 // īśitvaṃ ca vaśitvaṃ ca prākāmyaṃ muktireva ca / icchā prāptiḥ sarvakāmetyetāḥ siddhaya uttamāḥ // bndp_3,36.51 // rasasiddhirmokṣasiddhirbalasiddhistathaiva ca / khaḍgasiddhiḥ pādukāyā siddhirañjanasiddhikaḥ // bndp_3,36.52 // vāksiddhirlokasiddhiśca dehasiddhiranantaram / etā aṣṭau siddhayastu bahvyo 'nyā yogisaṃmatāḥ // bndp_3,36.53 // tatrāntare tu paritaḥ sevate parameśvarīm / koṭiśaḥ siddhayastasminnaṇimādyantare mune // bndp_3,36.54 // navalāvaṇyasaṃpūrṇāḥ smayamānamukhāṃbujāḥ / jvalaccintāmaṇi karāḥ madā ṣoḍaśavarṣikāḥ / atyudāraprakṛtayaḥ khelanti madavihvalāḥ // bndp_3,36.55 // tasyāṇimādyantarasyopariṣṭātsumanoharam / hastaviṃśatirunnamraṃ caturnalvapravistaram // bndp_3,36.56 // caturdikṣu ca sopānapaṅktibhiḥ sumanoharam / brahmādyaṃbaradhiṣṇyaṃ syāttatradevīḥ sthitāḥ śṛṇu // bndp_3,36.57 // brāhmī māheśvarī caiva kaumārī vaiṣṇavī tathā / vārāhī caiva māhendrī cāmuṇḍāpyatha saptamī / mahālakṣmīraṣṭamī tu tatraitāḥ kṛtamandirāḥ // bndp_3,36.58 // nānāvidhāyudhāḍhyāśca nānāśaktiparicchadāḥ / pūrvādidiśamārabhya prādakṣiṇyakṛtālayāḥ // bndp_3,36.59 // atha brāhyantarā tasyopariṣṭātkumbhasaṃbhava / hastaviṃśatirunnamraṃ caturnalvapravistaram / mudrāntaramiti traidhaṃ tatra mudrāḥ kṛtālayāḥ // bndp_3,36.60 // saṃkṣobhadrāvaṇākarṣavaśyonmādamahāṅkuśāḥ / khecarī bījayonyākhyā trikhaṇḍā daśamī punaḥ // bndp_3,36.61 // pūrvādidiśamārabhya mudrā etāḥ pratiṣṭhitāḥ / atyantasundarākārā navayauvanavihvalāḥ // bndp_3,36.62 // kāntibhiḥ kamanīyābhiḥ pūrayantyo gṛhāntaram / sevante muniśārdūla lalitāparameśvarīm // bndp_3,36.63 // antaraṃ trayametattu cakraṃ trailokyamohanam / etasmiñchaktayo yāsu tā uktāḥ prakaṭābhidhāḥ // bndp_3,36.64 // etasāṃ samadhiṣṭhātrī tripurā cakranāyikā / taccakrapālanakarī mudrāsaṃkṣobhaṇātmikā // bndp_3,36.65 // atha mudrāntarasyordhvaṃ proktā nityākalāṃ taram / hastaviṃśatirunnamraṃ caturnalvapravistaram / parvataścaiva sopānamuttarottaramiṣyate // bndp_3,36.66 // nityākalāntare tasminkāmākarṣaṇikāsukhāḥ / paritaḥ kṛtasaṃsthānāḥ ṣoḍaśendukalātmikāḥ // bndp_3,36.67 // tarpayantyo diśāṃ cakraṃ sudhāsyandaiḥ suśītalaiḥ / tāsāṃ nāmāni mattastvamavadhāraya kumbhaja // bndp_3,36.68 // kāmākarṣiṇikā nityā buddhyākarṣaṇikāparā / rasākarṣaṇikā nityā gandhākarṣaṇikā kalā // bndp_3,36.69 // cittākarṣaṇikā nityā dhairyākarṣaṇikā kalā / smṛtyākarṣaṇikā nityā nāmākarṣaṇikā kalā // bndp_3,36.70 // bījākarṣaṇikā nityā cārthākarṣaṇikā kalā / amṛtākarṣaṇī cānyā śarīrākarṣaṇī kalā // bndp_3,36.71 // etāstu guptayoginyastripureśī tu cakriṇī / sarvāśāpūrikābhikhyā cakrādhiṣṭhānadevatā // bndp_3,36.72 // etaccakre pālikā tu mudrā drāviṇikābhidhā / nityā kalāntarādūrdhvaṃ dhiṣṇya matyantasundaram // bndp_3,36.73 // hastaviṃśatirunnamraṃ caturnalvapravistaram / prāgvatsopānasaṃyuktaṃ sarvasaṃkṣobhaṇābhidham // bndp_3,36.74 // tatrāṣṭau śaktayastīvrā madāruṇavilocanāḥ / navatāruṇyamaccāśca sevante parameśvarīm // bndp_3,36.75 // kusumā mekhalā caiva madanā madanāturā / rekhā veginyaṅkuśā ca mālinyaṣṭau ca śaktayaḥ // bndp_3,36.76 // koṭiśastatparīvāraḥ śaktayo 'naṅgapūrvikāḥ / sarvasaṃkṣobhamidaṃ cakraṃ tadadhidevatā // bndp_3,36.77 // suṃdarī nāma vijñeyā nāmnā guptatarāpi sā / taccakrapālanakarī mudrākarṣaṇikā smṛtā // bndp_3,36.78 // anaṅgaśaktyantarasyopariṣṭātkuṃbhasaṃbhava / hastaviṃśatirunnamraṃ caturnalvapravistaram / saṃkṣobhiṇyādyantaraṃ syātsarvasaubhāgyadāyakam // bndp_3,36.79 // sarvasaṃkṣobhiṇīmukhyāstatra śaktaya uddhatāḥ / caturdaśa vasaṃtyeva tāsāṃ nāmāni macchṛṇu // bndp_3,36.80 // sarvasaṃkṣobhiṇī śaktiḥ sarvavidrāviṇī tathā / sarvākarṣaṇikā śāktiḥ sarvāhlādanikā tathā // bndp_3,36.81 // sarvasaṃmohinī śaktiḥ sarvastaṃbhanaśaktikā / sarvajṛṃbhiṇikā śaktistathā sarvavaśaṅkarī // bndp_3,36.82 // sarvarañjanaśaktiśca sarvonmādaniśaktikā / sarvārthasādhikā śaktiḥ sarvasaṃpattipūriṇī // bndp_3,36.83 // sarvamantramayī śaktiḥ sarvadvandvakṣayaṅkarī / etāśca saṃpradāyākhyāścakriṇīpuravāsinīḥ // bndp_3,36.84 // mudrāśca sarvavaśyākhyāstaccakre rakṣikā matāḥ / koṭiśaḥ śaktayastatra tāsāṃ kiṅkaryya uddhṛtāḥ // bndp_3,36.85 // saṃkṣobhiṇyādyantarasyopariṣṭātkuṃbhasaṃbhava / hastaviṃśatirunnamraṃ caturnalvapravistaram / sarvasiddhādikānāṃ tu mandiraṃ viṣṭyamucyate // bndp_3,36.86 // sarvasiddhipradā caiva sarvasaṃpatpradā tathā / sarvapriyaṅkarī devī sarvamaṅgalakāriṇī // bndp_3,36.87 // sarvakāmapradā devī sarvaduḥkhavimocanī / sarvamṛtyupraśaminī sarvavighnanivāriṇī // bndp_3,36.88 // sarvāṅgasundarī devī sarvasaubhāgyadāyinī / etā devyaḥ kalotkīrṇā yoginyo nāmataḥ smṛtāḥ // bndp_3,36.89 // cakriṇī śrīśca vijñeyā cakraṃ sarvārthasādhakam / sarvonmādanamudrāśca cakrasya paripālikāḥ // bndp_3,36.90 // sarvasiddhyādyantarasyopariṣṭātkumbhasambhava / hastaviṃśatirunnamraṃ caturnalvapravistaram // bndp_3,36.91 // sarvajñādyantaraṃ nāmnā sarvarakṣākaraṃ smṛtam / cakraṃ mahattaraṃ divyaṃ sarvajñādyāḥ prakīrtitāḥ // bndp_3,36.92 // sarvajñā sarvaśaktiśca sarvaiśvaryapradāyinī / sarvajñānamayī devī sarvavyādhivināśinī // bndp_3,36.93 // sarvādhārasvarūpā ca sarvapāpaharī tathā / sarvānandamayī devī sarvarakṣāsvarūpiṇī // bndp_3,36.94 // sarvepsitapradā caitā nirgarvā yoginīśvarāḥ // bndp_3,36.95 // mālinī cakriṇī proktā mudrā sarvamahāṅkuśā / iti cintāmaṇi gṛhe sarvajñādyantarāvadhi / cakrāṇi kānicitproktānyanyānyapi mune śṛṇu // bndp_3,36.96 // iti śrībrahmāṇḍamahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne cintāmaṇigṛhāntarakathanaṃ nāma ṣaṭtriṃśo 'dhyāyaḥ hayagrīva uvāca sarvajñadyantarālasyopariṣṭātkalaśodbhava / hastaviṃśatirunnamraṃ caturnalvapravistaram // bndp_3,37.1 // vaśinyādyantaraṃ jñeyaṃ prāgvatsopānamandiram / sarvarogaharaṃ nāmnā taccakramiti viśrutam // bndp_3,37.2 // vaśinyādyāstatra devyaḥ pūrvādidiganukramāt / svaraistu rahitāstatra prathamā vaśinīśvarī // bndp_3,37.3 // kavargasahitā paścātkāmeśvaryākhyavāhmayī / cavargajuṣṭā vāgīśī modinī syāttṛtīyakā // bndp_3,37.4 // ṭavargamaṇḍitākārā vimalākhyā sarasvatī / tavargeṇa tathopetā pañcamī vākpradhāraṇā // bndp_3,37.5 // pavargeṇa parisphītā ṣaṣṭhī tu jayinī matā / yādivarṇacatuṣkoṇe sarvaiśvaryādivāṅmayī // bndp_3,37.6 // sādhikākṣaraṣaṭkena kaulinī tvaṣṭamī matā / etā devyo japaratā muktābharaṇamaṇḍitāḥ // bndp_3,37.7 // sadā sphuradgadyapadyalaharīlālitā matāḥ / kāvyaiśca nāṭakaiścaiva madhuraiḥ karṇahāribhiḥ / vinodayantyaḥ śrīdevīṃ vartante kumbhasambhavaḥ // bndp_3,37.8 // etā rahasyanāmnaiva khyātā vātāpitāpana / nāyikā svasya cakrasya siddhānāmnā prakīrtitā // bndp_3,37.9 // asya cakrasya saṃrakṣākāriṇī khecarī matā / vaśinyādyantarālasyopariṣṭādvindhyamardana // bndp_3,37.10 // hastaviṃśatirunnamraṃ caturnalvapravistaram / astraṃ cakramitijñeyaṃ tatra bāṇādidevatāḥ // bndp_3,37.11 // pañca bāṇeśvarīdevyaḥ pañca kāmeśvarāśugāḥ / aṅkuśadvitayaṃ dīptamādistrīpuṃsayordvayoḥ // bndp_3,37.12 // dhanurdvayaṃ ca vindhyāre nava puṇḍreṣu kalpitam / pāśadvayaṃ ca dīptābhaṃ catvāryastrāṇi kumbhaja // bndp_3,37.13 // kāmeśvaryāstu catvāri catvāri śrīmaheśituḥ / āhatyāṣṭāyudhānīti prajvalanti vibhānti ca // bndp_3,37.14 // bhaṇḍāsuramahāyuddhe duṣṭadānavaśoṇitaiḥ / pītairatīva tṛptānidivyāstrāṇyati jāgrati // bndp_3,37.15 // eteṣāmāyudhānāṃ tu parivārāyudhānyalam / vartante 'strāntare tatra teṣāṃ saṃkhyā tu koṭiśaḥ // bndp_3,37.16 // vajraśaktiḥ śataghnī ca bhuśuṇḍī musalaṃ tathā / kṛpāṇaḥ paṭṭiśaṃ caiva mudgaraṃ bhindipālakam // bndp_3,37.17 // evamādīni śastrāṇi sahasrāṇāṃ sahasraśaḥ / aṣṭāyudhamahāśaktīḥ sevante madavihvalāḥ // bndp_3,37.18 // atha śastrāntarālasyopari vātāpitāpana / hastaviṃśatirunnamraṃ caturnalvapravistaram / dhiṣṇyaṃ tu samayeśīnāṃ sthānaṃ ca tisṛṇāṃ matam // bndp_3,37.19 // kāmeśādyāstatra devyastisro 'nyā tu caturthikā / saiva niḥśeṣaviśvānāṃ savitrī laliteśvarī // bndp_3,37.20 // tisṛṇāṃ śṛṇu nāmāni kāmeśī prathamā matā / vajreśī bhagamālā ca tāḥ sevante sahasraśaḥ // bndp_3,37.21 // sarveṣāṃ darśanānāṃ ca yā devyo vividhāḥ smṛtāḥ / tāḥ sarvāstatra sevante kāmeśādimahodayāḥ // bndp_3,37.22 // etāsāṃca prasaṃgeṣu nityānāṃ ca prasañjane / cakriṇīnāṃ yoginīnāṃ śrīdevī pūraṇātmikā // bndp_3,37.23 // yā kāmeśvaradevāṅkaśāyinī lalitāṃbikā / kāmeśyādicaturthī sā nityānāṃ ṣoḍaśī matā // bndp_3,37.24 // yoginī cakradevīnāṃ navamī parikīrtitā / samayeśyantarālasyopariṣṭādilvalāntaka // bndp_3,37.25 // nāthāntaramiti proktaṃ hastaviṃśatirunnatam / caturnalvapravistāraṃ prāgvatsopānamaṇḍitam // bndp_3,37.26 // tatra nāthāmahādevyā yogaśāstrapravarttakāḥ / sarveṣāṃ mantraguravaḥ sarvavidyāmahārṇavāḥ // bndp_3,37.27 // catvāro yāganāthāśca lokānāmiha guptaye / sṛṣṭāḥ kāmaṃśadevena teṣāṃ nāmāni me śṛṇu // bndp_3,37.28 // mitrī ca śoḍiśaścaiva caryākhyaḥ kumbhasambhava / taiḥ sṛṣṭā bahavo lokārakṣārthaṃ pādukātmakāḥ // bndp_3,37.29 // divyavidyā mānavaughasiddhaughāḥ suratāpasāḥ / prāptasālokyasārūpyasāyujyādikasiddhayaḥ // bndp_3,37.30 // mahānto guravastāṃstu sevante pracurā gurūn / atha nāthāntarālasyopariṣṭāddhiṣṇyamuttamam // bndp_3,37.31 // hastaviṃśatirunnamaṃ caturnalvapravistaram / nityāntaramiti proktaṃ nityāḥ pañcadaśātra vai // bndp_3,37.32 // atha kāmeśvarī nityā nityā ca bhagamālinī / nityaklinnā api tathā bheruṇḍā vahnivāsinī // bndp_3,37.33 // mahāvajreśvarī dūtī tvaritā kulasundarī / nityā nīlapatākā ca vijayā sarvamaṅgalā // bndp_3,37.34 // jvālāmālinikā citretyetāḥ pañcadaśoditāḥ / etā devīsvarūpāḥ syurmahābalaparākramāḥ // bndp_3,37.35 // prathamā mukhyatithitāṃ prāptā vyāpya jagattrayāḥ / kālatritayarūpāśca kālagrāsavicakṣaṇāḥ // bndp_3,37.36 // brahmādīnāmaśeṣāṇāṃ cirakālamupeyuṣām / tattatkālaśatāyuṣyarūpā devyājñayā sthitāḥ // bndp_3,37.37 // nityodyatā nirāntakāḥ śrīparāṅgasamudbhavāḥ / sevante jagatāmṛddhyai lalitāṃ citsvarūpiṇīm // bndp_3,37.38 // tāsāṃ bhavanatāṃ prāptā dīptāḥ pañcadaśeśvarāḥ / visṛṣṭibinducakre tu ṣoḍaśyā bhavanaṃ matam // bndp_3,37.39 // atha nityāntarālasyopariṣṭātkumbhasambhava / aṅgadevyantaraṃ proktaṃ hastaviṃśātirunnatam // bndp_3,37.40 // caturnalvapravistāraṃ prāgvatsopānamandiram / tasminhṛdayadevyādyāḥ śaktayaḥ saṃti vai mune // bndp_3,37.41 // hṛddevī ca śirodevī śikhādevī tathaiva ca / varmadevī dṛṣṭidevī śastradevī ṣaḍīritāḥ // bndp_3,37.42 // atyantasannikṛṣṭāstāḥ śrīkāmeśvarasubhruvaḥ / navalāvaṇyapūrṇāṅgyaḥ sāvadhānā dhṛtāyudhāḥ // bndp_3,37.43 // parito bindupīṭhe ca bhrāmyanto dṛptamūrtayaḥ / lalitājñāpravartinyo vaśīnāṃ pīṭhavartikāḥ // bndp_3,37.44 // athāṅgadevyantarasyopariṣṭānmaṇḍalākṛti / bindunāda mahāpīṭhaṃ daśahastasamunnatam // bndp_3,37.45 // nalvāṣṭakapravistāramudyadādityasaṃnibham / bindupīṭhamidaṃ jñeyaṃ śrīpīṭhamapi ceṣyate // bndp_3,37.46 // mahāpīṭhamiti jñeyaṃ vidyāpīṭhamapīṣyate / ānandapīṭhamapi ca pañcāśatpīṭharūpadhṛk // bndp_3,37.47 // tatra śrīlalitādevyāḥ pañcabrahmamaye mahat / jāgarti mañcaratnaṃ tu prapañcatrayamūlakam // bndp_3,37.48 // tasya mañcasya pādāstu catvāraḥ parikīrtitāḥ / daśahastasamunnamrā hastatritayaviṣṭhitāḥ // bndp_3,37.49 // brahmaviṣṇumaheśāneśvararūpatvamāgatāḥ / śaktibhāvamanuprāptāḥ sadā śrīdhyānayogataḥ // bndp_3,37.50 // ekastu pañcapādaḥ syājjapākusumasannibhaḥ / brahmātmakaḥ sa vijñeyo vahnidigbhāgamāśritaḥ // bndp_3,37.51 // caturtho mañcapādastu karṇikārakasāraruk / īśvarātmā sa vijñeya īśadigbhāgamāśritaḥ // bndp_3,37.52 // ete sarve sāyudhāśca sarvālaṅkārabhūṣitāḥ / uparyadhaḥstaṃbharūpā madhye puruṣarūpiṇaḥ // bndp_3,37.53 // śrīdhyānamīlitākṣāśca śrīdhyānānniścalāṅgakāḥ / teṣāmupari mañcasya phalakastu sadāśivaḥ // bndp_3,37.54 // vikāsidāḍimacchāyaścaturnalvapravistaraḥ / nalvaṣaṭkāyāmavāṃśca sadābhāsvaramūrtimān // bndp_3,37.55 // aṅgadevyantarāraṃbhānmañcasya phalakāvadhi / cintāmaṇimayāṅgāni tattvarūpāṇi tāpasa // bndp_3,37.56 // sopānāni vibhāsaṃte ṣaṭtriṃśadvai niveśanaiḥ / ārohasya krameṇaiva sopānānyabhidadhmahe // bndp_3,37.57 // bhūmirāpo 'nalo vāyurākāśo gandha eva ca / raso rūpaṃ sparśasaṃbdopasthapāyupadāni ca // bndp_3,37.58 // pāṇivāgghrāṇajihvāścatvak cakṣuḥ śrotrameva ca / ahaṅkāraśca buddhiśca manaḥ prakṛtipūruṣau // bndp_3,37.59 // niyatiḥ kālarāgau ca kalā vidye ca māyayā / śuddhāvidyeśvarasadāśivaśaktiḥ śivā iti // bndp_3,37.60 // etāḥ ṣaṭtriṃśadākhyātāstattvasopānapaṅktayaḥ / pūṣā sopānapaṅktiśca mañcapūrvadiśaṃśritāḥ // bndp_3,37.61 // atha mañcasyopariṣṭāddhaṃsatūlikatalpakaḥ / hastamātraṃ samunnamraṃ caturnalvapravistaram // bndp_3,37.62 // pādopadhānamūrdhopadhāna dandvavirājitam / gaḍḍakānāṃ catuḥ ṣaṣṭiśobhitaṃ pāṭalatviṣā // bndp_3,37.63 // tasyopariṣṭātkausuṃbhavasanenottaracchadaḥ / śucinā mṛdunā kḷptaḥ padmarāgamaṇitviṣā // bndp_3,37.64 // tasyopari vasanpūrvadiṅmukho dayayānvitaḥ / śṛṅgāraveṣarucirassadā ṣoḍaśavārṣikaḥ // bndp_3,37.65 // udyadbhāskarabiṃbābhaścaturhastastrilocanaḥ / hārakeyūramukuṭakaṭakādyairalaṅkṛtaḥ // bndp_3,37.66 // kamanīyasmitajyotsnāmaripūrṇakapolabhūḥ / jāgarti bhagavānādidevaḥ kāmeśvaraḥ śivaḥ // bndp_3,37.67 // tasyotsaṃge samāsīnā taruṇādityapāṭalā / sadā ṣoḍaśavarṣā ca navayauvanadarpitā // bndp_3,37.68 // amṛṣṭapadmarāgābhā candanābjanakhacchaṭā / yāvakaśrīrnirvyapekṣā pādalauhityavāhinī // bndp_3,37.69 // kalanisvānamañjīrapatatkaṅkaṇamohanā / anaṅgavaratūṇīradarponmathanajaṅghikā // bndp_3,37.70 // kariśuṇḍadoḥ kadalikākāntitulyoruśobhinī / aruṇena dukūlena susparśena tanīyasā / alaṅkṛtanitaṃbāḍhyā jaghanābhogabhāsurā // bndp_3,37.71 // ardhorukagranthimatī ratnakāñcīvirājitā / natanābhimahāvartatri valyūrmiprabhāsarit // bndp_3,37.72 // stanakuḍmalahindolamuktādāmaśatāvṛtā / atipīvaravakṣojabhārabhaṅguramadhyabhūḥ // bndp_3,37.73 // śirīṣadāmamṛdulacchadābhāṃścaturo bhujān // bndp_3,37.74 // keyūrakaṅkaṇaśreṇīmaṇḍitānsormikāṅgulīn / vahantī patisaṃsṛṣṭaśaṅkhasundarakandharā // bndp_3,37.75 // mukhadarpaṇa vṛttābhacibukā pāṭalādharā / śucibhiḥ paṅktiśuddhaisca vidyārūpairvibhāsvaraiḥ / kundakuḍmalalakṣmīkairdantairdarśitacandrikā // bndp_3,37.76 // sthūlamauktikasanaddhanānābharaṇabhāsurā / ketakāntardalaśroṇī dīrghadīrghavilocanā // bndp_3,37.77 // ardhendulalite bhāle samyakkḷptālakacchaṭā / pālīvataṃ samāṇikyakuṇḍalāmaṇḍitaśrutiḥ // bndp_3,37.78 // navakarpūrakastūrīsadāmoditavīṭikā / śaraccañcanniśānāthamaṇḍalīmadhurānanā // bndp_3,37.79 // cintāmaṇīnāṃ sāreṇa kḷptacārukirīṭikā / sphurattilakaratnābhabhālanetravirājitā // bndp_3,37.80 // gāḍhāndhakāranibiḍakṣāmakuntalasaṃhatiḥ / sīmantareśāvinyastakindūraśreṇibhāsurā // bndp_3,37.81 // sphuraccandrakalottaṃsamadalolavilocanā / sarvaśṛṅgāraveṣāḍhyā sarvābharaṇabhūṣitā // bndp_3,37.82 // samastalokamātā ca sadānandavivardhinī / brahmaviṣṇugirīśeśasadāśivanidānabhūḥ // bndp_3,37.83 // apāṅgariṅkhatkaruṇānirjharītarpitākhilā / bhāsate sā bhagavatī pāpaghnī lalitāṃbikā // bndp_3,37.84 // anyadaivatapūjānāṃ yasyāḥ pūjāphalaṃ viduḥ / yasyāḥ pūjāphalaṃ prāhuyasyā eva hi pūjanam // bndp_3,37.85 // tasyāśca lalitādevyā varṇayāmi kathaṃ punaḥ / varṣakoṭisahasreṇāpyekāṃśo varṇyate na hi // bndp_3,37.86 // varṇyamānā hyavāgrūpā vācastasyāṃ kuto gatiḥ / yato vāco nivartante aprāpya manasā saha // bndp_3,37.87 // bahunā kimihoktena tattvabhūtamidaṃ śṛṇu / na pakṣapātānna snehānna mohādvā mayocyate // bndp_3,37.88 // saṃtu kalpataroḥ śākhā lekhinyastapasāṃ nidhe / maṣīpātrāṇi sarve 'pi sapta saṃtu mahārṇavāḥ // bndp_3,37.89 // pañcāśatkoṭivistīrṇā bhūmiḥ patratvamṛcchatu / tasya lekhanakālo 'stu parārdhyādhikavatsaraiḥ // bndp_3,37.90 // likhantu sarve lokāśca pratyekaṃ koṭibāhavaḥ / sarve bṛhaspatisamā vaktāro yadi kuṃbhaja // bndp_3,37.91 // athāpi tasyāḥ śrīdevyāḥ pādābjaikāṅgulidyuteḥ / sahasrāṃśeṣvekaikāṃśavarṇanā na hi jāyate / atha vā vṛttirakhilā niṣphalā tadguṇastutau // bndp_3,37.92 // bindupīṭhasya paritaścaturasravayā sthitā / mahāmāyājavanikā laṃbate mecakaprabhā // bndp_3,37.93 // devyā upari hastānāṃ viṃśatidvitayordhvataḥ / indragopavitānaṃ tu baddhaṃ trailokyadurlabham // bndp_3,37.94 // tatrālaṅkārajālaṃ tu vartamānaṃ sudurlabham / madvāṇī varṇayiṣyantī kaṇṭha eva hriyā hatā // bndp_3,37.95 // saiva jānāti tatsarvaṃ tatratyamakhilaṃ guṇam / manaso 'pi hi dūre tatsaubhāgyaṃ kenavarṇyate // bndp_3,37.96 // itthaṃ bhaṇḍamahādaityavadhāya lalitāṃbikā / prādurbhutā cidanalāddagdhaniḥśeṣadānavā // bndp_3,37.97 // divyaśilpijanaiḥ kḷptaṃ ṣoḍaśakṣetraveśanam / adhiṣṭhāya śrīnagaraṃ sadā rakṣati viṣṭapam // bndp_3,37.98 // itthameva prakāreṇa śrīpurāṇyanyakānyapi / na bhedako 'pi vinyāso nāmamātraṃ purāṃ bhidā // bndp_3,37.99 // nānāvṛkṣamahodyānamārabhyetikrameṇa ye / vadanti śrīpurakathāṃ te yānti paramāṃ gatim // bndp_3,37.100 // ākarṇayanti pṛcchanti vicinvanti ca ye narāḥ / ye pustake dhārayanti te yānti paramāṃ gatim // bndp_3,37.101 // ye śrīpuraprakāreṇa tattatsthānavibhedataḥ / kṛtvā śilpijanaiḥ sarvaṃ śrīdevyāyatanaṃ mahat / saṃpādayanti ye bhaktāste yānti paramāṃ gatim // bndp_3,37.102 // iti śrībrahmāṇḍamahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne gṛharājāntarakathanaṃ nāma saptatriṃśo 'dhyāyaḥ agastya uvāca śrutametanmahāvṛttamāvirbhāvādikaṃ mahat / bhaṇḍāsuravadhaścaiva devyāḥ śrīnagarasthitiḥ // bndp_3,38.1 // idānīṃ śrotumicchāmi tasyā matrasya sādhanam / tanmantrāṇāṃ lakṣaṇaṃ ca sarvametannivedaya // bndp_3,38.2 // hayagrīva uvāca sarvebhyo 'pi padārthebhyaḥ śābdaṃ vastu mahattaram / sarvebhyo 'pi hi śabdebhyo vedarāśirmahānmune // bndp_3,38.3 // sarvebhyo 'pi hi vedebhyo vedamantrā mahattarāḥ / sarvebhyo vedamantrebhyo viṣṇumantrā mahattarāḥ // bndp_3,38.4 // tebhyo 'pi daurgamantrāstu mahānto munipuṅgava / tebhyo gāṇapatā mantrā mune vīrya mahattarāḥ // bndp_3,38.5 // tebhyo 'pyarkasya mantrāstu tebhyaḥ śaivā mahattarāḥ / tebhyo 'pi lakṣmīmantrāstu tebhyaḥ sārasvatā varāḥ // bndp_3,38.6 // tebhyo 'pi girijāmantrāstebhyaścāmnāyabhedajāḥ / sarvāmnāyamanubhyo 'pi vārāhā manavo varāḥ // bndp_3,38.7 // tebhyaḥ śyāmāmanuvarā viśiṣṭā ilvalāntaka / tebhyo 'pi lalitāmantrā daśabhedavibheditāḥ // bndp_3,38.8 // teṣu dvau manurājau tu variṣṭhau vindhyamardana / lopāmudrā kāmarāja iti khyātimupāgatau // bndp_3,38.9 // hrādistu lopāmudrā syātkāmarājastu kādikāḥ / haṃsādervācyatāṃ yātāḥ kāmarājo mahesvaraḥ // bndp_3,38.10 // smarādervācyatāṃ yātā devī śrīlalitāṃbikā / hādikādyormantrayostu bhedo varṇatrayodbhavaḥ // bndp_3,38.11 // tyośca kāmarājo 'yaṃ siddhido bhaktiśālinām / śivena śaktyā kāmena kṣityā caiva tu māyayā // bndp_3,38.12 // haṃsena bhṛguṇā caiva kāmena śaśimaulinā / śakreṇa bhuvaneśena candreṇa ca manobhuvā // bndp_3,38.13 // kṣityā hṛllekhayā caiva prokto haṃsādimantrarāṭ / kāmādimantrarājastu smarayoniḥ śriyo mukhe // bndp_3,38.14 // pañcatrikamahāvidyā lalitāṃbā pravācikām / ye yajanti mahābhāgāsteṣāṃ sarvatra siddhaye // bndp_3,38.15 // sadgurostu manuṃ prāpya tripañcārṇapariṣkṛtam / samyaksaṃsādhayedvidvānvakṣyamāṇaprakārataḥ // bndp_3,38.16 // tatkrameṇa pravakṣyāmi sāvadhāno mune śṛṇu / prātarutthāya śirasismṛtvā kamalamujjvalam // bndp_3,38.17 // sahasrapatraśobhāḍhyaṃ sakeśarasukarṇikam / tatra śrīmadguruṃ dhvātvā prasannaṃ karuṇāmayam // bndp_3,38.18 // tatobahirvinirgatya kuryācchaucādikāḥ kriyāḥ / athāgatya ca tailena sāmodena vilepitaḥ // bndp_3,38.19 // udvartitaśca susnātaḥ śuddhenoṣṇena vāriṇā / āpo nisargataḥ pūtāḥ kiṃ punarvahnisaṃyutāḥ / tasmāduṣṇodake snāyāttadabhāve yathodakam // bndp_3,38.20 // paridhāya paṭau śuddhe kausumbhau vātha vāruṇau / ācamya prayato vidvānhṛdi dhyāyanparāṃbikām // bndp_3,38.21 // ūrdhvapuṇḍraṃ tripuṇḍaṃ vā paṭṭavardhanameva vā / agastyapatrākāraṃ vā dhṛtvā bhāle nijocitam / antarhitaśca śuddhātmā sandhyāvandanamācaret // bndp_3,38.22 // aśvatthapatrākāreṇa pātreṇa sakuśākṣatam / sapuṣpacandanaṃ cārdhyaṃ mārtaṇḍāya samutkṣipet // bndp_3,38.23 // tathārdhyabhāvadevatvāllalitāyai trirardhyakam / tarppayitvā yathāśakti mūlena laliteśvarīm // bndp_3,38.24 // devarṣipitṛvargāṃśca tarpayitvā vidhānataḥ / divākaramupāsthāya devīṃ ca ravibimbagām // bndp_3,38.25 // maunī viśuddhahṛdayaḥ praviśya makhamandiram / cārukarpūrakastūrīcandanādivilepitaḥ // bndp_3,38.26 // bhūṣaṇairbhūṣitāṅgaśca cāruśṛṅgāraveṣadhṛk / āmodikusumasragbhiravataṃsitakuntalaḥ // bndp_3,38.27 // saṃkalpabhūṣaṇo vātha yathāvibhavabhūṣaṇaḥ / pūjākhaṇḍe vakṣyamāṇānkṛtvā nyāsānanukramāt // bndp_3,38.28 // mṛdvāsane samāsīno dhyāyecchrīnagaraṃ mahat / nānāvṛkṣamahodyānamārabhya lalitāvadhi // bndp_3,38.29 // dhyāyecchrīnagaraṃ divyaṃ bahirantarataḥ śuciḥ / pūjākhaṇḍoktamārgema pūjāṃ kṛtvā vilakṣaṇaḥ // bndp_3,38.30 // akṣamālāṃ samādāya candrakastūrivāsitām / udaṅmukhaḥ prāṅkho vā japetsiṃhāsaneśvarīm / ṣaṭtriṃśallakṣasaṃkhyāṃ tu japedvidyā prasīdati // bndp_3,38.31 // taddaśāṃśastu homaḥ syāttaddaśāṃśaṃ ca tarpaṇam / taddaśāṃśaṃ brāhmaṇānāṃ bhojanaṃ samudīritam // bndp_3,38.32 // evaṃ sa siddhamantrastu kuryātkāmyajapaṃ punaḥ / lakṣamātraṃ japitvā tu manuṣyānvaśamānayet // bndp_3,38.33 // lakṣadvitayajāpyena nārīḥ sarvā vaśaṃ nayet / lakṣatritayajāpena sarvānvaśayate nṛpān // bndp_3,38.34 // caturlakṣajape jāte kṣubhyanti phaṇikanyakāḥ / pañcalakṣajape jāte sarvāḥ pātālayoṣitaḥ // bndp_3,38.35 // bhūlokasundarīvargo vaśyaḥṣaḍlakṣajāpataḥ / kṣubhyanti sapta lakṣeṇa svargalokamṛgīdṛśaḥ // bndp_3,38.36 // devayonibhavāḥ sarve 'pyaṣṭalakṣajapādvaśāḥ / navalakṣeṇa gīrvāṇā nakhilānvaśamānayet // bndp_3,38.37 // lakṣaikādaśajāpyena brahmaviṣṇumaheśvarān / lakṣadvādaśajāpena siddhīraṣṭau vaśaṃ nayet // bndp_3,38.38 // indrasyendratvametena mantreṇa hyabhavatpurā / viṣṇorviṣṇutvametena śivasya śivatāmunā // bndp_3,38.39 // indoścandratvametena bhānorbhāskaratāmunā / sarvāsāṃ devatānāṃ ca tāstāḥ siddhaya ujjvalāḥ / anena mantrarājena jātā ityavadhāraya // bndp_3,38.40 // etanmantrasya jāpī tu sarvapāpavivarjitaḥ / trailokyasundarākāro manmathasyāpi mohakṛt // bndp_3,38.41 // sarvābhiḥ siddhibhiryuktaḥ sarvajñaḥ sarvapūjitaḥ / darśanādeva sarvaṣāmantarālasya pūrakaḥ // bndp_3,38.42 // vācā vācaspatisamaḥ śriyā śrīpatisānabhaḥ / bale marutsamānaḥ syātsthiratve himavāniva // bndp_3,38.43 // aunnatye merutulyaḥ syādgāṃbhīryeṇa mahārṇavaḥ / kṣaṇātkṣobhakaro mūrtyā grāmapallīpurādiṣu // bndp_3,38.44 // īṣadbhūbhaṅgamātreṇa stambhako jṛṃbhakastathā / uccāṭako mohakaśca mārako duṣṭacetasām // bndp_3,38.45 // kruddhaḥ prasīdati haṭhāttasya darśanaharṣitaḥ / aṣṭādaśasu vidyāsu nirūḍhimabhigacchati // bndp_3,38.46 // mandākinīpūrasamā madhurā tasya bhāratī / na tasyāviditaṃ kiñcitsarvaśāstreṣu kumbhaja // bndp_3,38.47 // darśanāni ca sarvāṇi kartu khaṇḍayituṃ paṭuḥ / tattvañjānāti nikhilaṃ sarvajñatvaṃ ca gacchati // bndp_3,38.48 // sadā dayārdrahṛdayaṃ tasya sarveṣu jantuṣu / tatkopāgnerviṣayatāṃ gantuṃ nālaṃ jagattrayī // bndp_3,38.49 // tasya darśanavelāyāṃ ślathannīvīnibandhanāḥ / viśrastaraśanābandhā galatkuṇḍalasañcayāḥ // bndp_3,38.50 // gharmavārikaṇaśreṇīmuktābhūṣitamūrtayaḥ / atyantarāgataralavyāpāranayanāñcalāḥ // bndp_3,38.51 // sraṃsamānakarāṃbhojamaṇikaṅkaṇapaṅktayaḥ / ūrustambhena niṣpandā namitāsyāśca lajjayā // bndp_3,38.52 // dravatkandarpasadanāḥ pulakāṅkurabhūṣaṇāḥ / anyamākāramiva ca prāptā mānasajanmanā // bndp_3,38.53 // dīpyamānā ivoddāmarāgajvālākadaṃbakaiḥ / vīkṣyamāṇā ivānaṅgaśarapāvakavṛṣṭibhiḥ // bndp_3,38.54 // utkaṇṭhayā tudyamānāḥ khidyamānā tanūṣmaṇā / sicyamānāḥ śramajalaiḥ śucyamānāśca lajjayā // bndp_3,38.55 // kulaṃ jātiṃ ca śīlaṃ ca lajjāṃ ca parivārakam / lokādbhayaṃ bandhubhayaṃ paralokabhaye tathā // bndp_3,38.56 // muñcantyo hṛdi yācantyo bhavanti hariṇīdṛśaḥ / araṇye pattane vāpi devālayamaṭheṣu vā / yatra kutrāpi tiṣṭhantaṃ taṃ dhāvanti mṛgīdṛśaḥ // bndp_3,38.57 // atyāhato yathaivāṃbhobindurbhramati puṣkare / tadvadbhramanti cittāni darśane tasya subhruvām // bndp_3,38.58 // vinītānavanītānāṃ vidrāvaṇamahāphalam / taṃ sevante samastānāṃ vidyānāmapi paṅktayaḥ // bndp_3,38.59 // candrārkamaṇḍaladvandvakucamaṇḍalaśobhinī / triloke lalanā tasya darśanādanurajyati / anyāsāṃ tu varākīṇāṃ vaktavyaṃ kiṃ tapodhana // bndp_3,38.60 // pattaneṣu ca vīthīṣu catvareṣu vaneṣu ca / tatkīrtighoṣaṇā puṇyā sadā dyusaddrumāyate // bndp_3,38.61 // tasya darśanataḥ pāpa jālaṃ naśyati pāpinām / tadguṇā eva ghokṣyante sarvatra kavipuṅgavaiḥ // bndp_3,38.62 // bhinnairvarṇairāyudhaiśca bhinnairvāhanabhūṣaṇaiḥ / ye dhyāyanti mahādevīṃ tāstāḥ siddhīrbhañjati te // bndp_3,38.63 // manorādimakhaṇḍastu kundendudhavaladyutiḥ / ahaścakre jvalajjvālaścintanīyastu mūlake // bndp_3,38.64 // indragopaka saṃkāśo dvitīyo manukhaṇḍakaḥ / nībhālanīye 'haścakre ābālāntajvalacchikhaḥ // bndp_3,38.65 // atha bālādipadmasthadvidalāṃbujakoṭare / nībhālanīyastārtīyakhaṇḍo duritakhaṇḍakaḥ // bndp_3,38.66 // muktā dhyeyā śaśijotsnā dhavalākṛtiraṃbikā / raktasaṃdhyakarociḥ syādvaśīkaraṇakarmaṇi // bndp_3,38.67 // sarvasaṃpattilābhe tu śyāmalāṅgī vicintyate / nīlā ca mūkīkaraṇe pītā staṃbhanakarmaṇi // bndp_3,38.68 // kavitve viśadākārā sphaṭikopalanirmalā / dhanalābhe suvarṇābhā cintyate lalitāṃbikā // bndp_3,38.69 // āmūlamābrahmabilaṃ jvalanmāṇikyadīpavat / ye dhyāyanti mahāpuñjaṃ te syuḥ saṃsiddhasiddhayaḥ // bndp_3,38.70 // evaṃ bahuprakāreṇa dhyānabhedena kumbhaja / nibhālayantaḥ śrīdevīṃ bhajanti mahatīṃ śriyam / prāpyate sadbhirevaiṣā nāsadbhistu kadācana // bndp_3,38.71 // yaistu taptaṃ tapastīvraṃ tairevātmani dhyāyate / tasya no paścimaṃ janma svayaṃ yo vā na śaṅkaraḥ / na tena labhyate vidyā lalitā parameśvarī // bndp_3,38.72 // vaṃśe tu yasya kasyāpi bhavedeṣa manuryadi / tadvaṃśyāḥ sarva eva syurmuktāstṛptā na saṃśayaḥ // bndp_3,38.73 // guptādguptataraivaiṣā sarvaśāstreṣu niścitā / vedāḥ samastaśāstrāṇi stuvanti laliteśvarīm // bndp_3,38.74 // paramātmeyameva syādiyameva parā gatiḥ / iyameva mahattīrthamiyameva mahatphalam // bndp_3,38.75 // imāṃ gāyanti munayo dhyāyanti sanakādayaḥ / arcantīmāṃ suraśreṣṭhā brahmādyāḥ pañcasiddhidām // bndp_3,38.76 // na prāpyate kucāritraiḥ kutsitaiḥ kuṭilāśayaiḥ / daivabāhyairvṛthātarkairvṛthā vibhrānta buddhibhiḥ // bndp_3,38.77 // naṣṭairaśīlairucchiṣṭaiḥ kulabhraṣṭaiśca niṣṭhuraiḥ / darśanadveṣibhiḥ pāpaśīlairācāranindakaiḥ // bndp_3,38.78 // uddhatairuddhatālāpairdāṃbhikairatimānibhiḥ / etādṛśānāṃ martyānāṃ devānāṃ cātidurlabhā // bndp_3,38.79 // devatānāṃ ca pūjyatvamasyāḥ proktaṃ ghaṭodbhava / bhaṇḍāsura vadhāyaiṣā prādurbhūtā cidagnitaḥ // bndp_3,38.80 // mahātripurasundaryā sūrtistejovijṛṃbhitā / kāmākṣīti vidhātrā tu prastutā laliteśvarī // bndp_3,38.81 // dhyāyataḥ parayā bhaktyā tāṃ parāṃ lalitāṃbikām / sadāśivasya manaso lālanāllalitābhidhā // bndp_3,38.82 // yadyatkṛtavatī kṛtyaṃ tatsarvaṃ viniveditam / pūjāvidhānamakhilaṃ śāstroktenaiva vartmanā / khaṇḍāntare vadiṣyāmi tadvilāsaṃ mahādbhutam // bndp_3,38.83 // iti śrībrahmāṇḍamahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne mantrarājasādhanaprakārakathanannāmāṣṭatriṃśo 'dhyāyaḥ agastya uvāca anādyanantamavyaktaṃ vyaktānāmādikāraṇam / ānandabodhaikarasaṃ tanmahanmanmahe mahaḥ // bndp_3,39.1 // aśvānana mahāprājña vedavedāntavittama / śrutametanmahāpuṇyaṃ lalitākhyānamuttamam // bndp_3,39.2 // sarvapūjyā tvayā proktā tripurā paradevatā / pāśāṅkuśadhanurbāṇa pariṣkṛtacaturbhujā // bndp_3,39.3 // tasyā mantramiti proktaṃ śrīcakraṃ cakrūṣaṇam / navāvaraṇamīśānī śrīparasyādhidaivatam // bndp_3,39.4 // kāñcīpure pavitre 'sminmahīmaṇḍalamaṇḍale / keyaṃ vibhāti kalyāṇī kāmākṣītyabhiviśrutā // bndp_3,39.5 // dvibhujā vividhollāsavilasattanuvallarī / adṛṣṭapūrvasaindaryā parajyotirmayī parā // bndp_3,39.6 // sūta uvāca agastyenaivamuktaḥ sanparānandādṛtekṣaṇaḥ / dhyāyaṃstacca paraṃ tejo hayagrīvo mahāmanāḥ / iti dhyātvā namaskṛtya tamagastyamathābravīt // bndp_3,39.7 // hayagrīva uvāca rahasyaṃ saṃpravakṣyāmi lopāmudrāpate śṛṇu // bndp_3,39.8 // ādyā yāṇutarā sā syāccitparā tvādikāraṇam / antākhyeti tathā proktā svarūpāttattvacintakaiḥ // bndp_3,39.9 // dvitīyābhūttataḥ śuddhaparādvibhujasaṃyutā / dakṣahaste yogamudrāṃ vāmahaste tu pustakam // bndp_3,39.10 // bibhratī himakundendumuktāsamavapurdyutiḥ / parāparā tṛtīyā syādbā lārkāyutasaṃmitā // bndp_3,39.11 // sarvābharaṇasaṃyuktā daśahastadhṛtāmbujā / vāmorunyastahastā vā kirīṭārdhendubhūṣaṇā // bndp_3,39.12 // paścāccaturbhujā jātā sā parā tripurāruṇā / pāśāṅkuśekṣukodaṇḍapañcabāṇalasatkarā // bndp_3,39.13 // lalitā saiva kāmākṣī kāñcyāṃ vyaktimupāgatā / sarasvatīramāgauryastāmevādyāmupāsate // bndp_3,39.14 // netradvayaṃ maheśasya kāśīkāñjīpuradvayam // bndp_3,39.15 // vikhyātaṃ vaiṣṇavaṃ kṣetraṃ śivasāṃnidhya kārakam / kāñcīkṣetre purā dhātā sarvalokapitāmahaḥ // bndp_3,39.16 // śrīdevīdarśanāyaiva tapastepe suduṣkaram / ātmaikadhyānayuktasya tasyavratavato mune // bndp_3,39.17 // prādurāsītpuro lakṣmīḥ padmahastā parātparā / padmāsane ca tiṣṭhantī viṣṇunā jiṣṇunā saha // bndp_3,39.18 // sarvaśṛṅgāraveṣāḍhyā sarvābharaṇabhūṣitā / siṃhāsaneśvarī khyātā sarvalokaikarakṣiṇī // bndp_3,39.19 // tāṃ dṛṣṭvādbhutasaindaryāṃ parajyotirmayīṃ parām / ādilakṣmīmiti khyātāṃ sarveṣāṃ hṛdaye sthitām // bndp_3,39.20 // yāmāhustripurāmeva brahmaviṣṇavīśamātaram / kāmākṣīti prasiddhāṃ tāmastau ṣītpurmabhaktimān // bndp_3,39.21 // brahmovāca / jaya devi jaganmātarjaya tripurasundari / jaya śrīnāthasahaje jaya śrīsarvamaṅgale // bndp_3,39.22 // jaya śrīkaruṇārāśe jaya śṛṅgāranāyike / jayajayedhikasiddheśi jaya yogīndravandite // bndp_3,39.23 // jayajaya jagadamba nityarūpe jayajaya sannutalokasaukhyadātri / jayajaya himaśailakīrtanīye jayajaya śaṅkarakāmavāmanetri // bndp_3,39.24 // jagajjanmasthitidhvaṃsapidhānānugrahānmuhuḥ / yā karoti svasaṅkalpāttasyai devyai namonamaḥ // bndp_3,39.25 // varṇāśramāṇāṃ sāṃkaryakāriṇaḥ pāpino janān / nihantyādyātitīkṣṇāstraistasyai devyaidṛ // bndp_3,39.26 // nāgamaiśca na vedaiśca na śāstrairna ca yogibhiḥ / dedyā yā ca svasaṃvedyā tasyai devyai namonamaḥ // bndp_3,39.27 // rahasyāmnāyavedāntaistattvavidbhirmunīśvaraiḥ / paraṃ brahmeti yā khyātā tasyaidṛ // bndp_3,39.28 // hṛdayasthāpi sarveṣāṃ yā na kenāpi dṛśyate / sūkṣmavijñānarūpāyaidṛ // bndp_3,39.29 // brahmā viṣṇuśca rudraśca īśvaraśca sadāśivaḥ / yaddhyānaikaparā nityaṃ tasyaidṛ // bndp_3,39.30 // yaccaraṇabhaktā indrādyā yadājñāmeva bibhrati / sāmrājyasaṃpadīśāyai tasyaidṛ // bndp_3,39.31 // vedā niḥśvasitaṃ yasyā vīkṣitaṃ bhūtapañcakam / smitaṃ carācaraṃ viśvaṃ tasyaidṛ // bndp_3,39.32 // sahasraśīrṣā bhogīndro dharitrīṃ tu yadājñayā / dhatte sarvajanādhārāṃ tasyaidṛ // bndp_3,39.33 // jvalatyagnistapatyarkevāto vāti yadājñayā / jñānaśaktisvarūpāyai tasyaidṛ // bndp_3,39.34 // pañcaviṃśatitattvāni māyākañcukapañcakam / yanmayaṃ munayaḥ prāhustasyaidṛ // bndp_3,39.35 // śivaśaktīśvarāścaiva śuddhabodhaḥ sadāśivaḥ / yadunmeṣavibhedāḥ syustasyaidṛ // bndp_3,39.36 // gururmantro devatā ca tathā prāṇāśca pañcadhā / yā virājati cidrūpā tasyaidṛ // bndp_3,39.37 // sarvātmanāmantarātmā paramāndarūpiṇī / śrīvidyeti smṛtā vā tu tasyaidṛ // bndp_3,39.38 // darśanāni ca sarvāṇi yadaṅgāni vidurbudhāḥ / tattanniyamayūpāyai tasyai devyai namonamaḥ // bndp_3,39.39 // yā bhāti sarvalokeṣu maṇimantrauṣa dhātmanā / tattvopadeśarūpāyai tasyaidṛ // bndp_3,39.40 // deśakālapadārthātmā yadyadvastu yathā tathā / tattadrūpeṇa yā bhāti tasyaidṛ // bndp_3,39.41 // he pratibhaṭākārā kalyāṇaguṇaśālinī / viśvottīrṇeti cākhyātā tasyaidṛ // bndp_3,39.42 // iti stutvā mahādevīṃ dhātā lokapitāmahaḥ / bhūyobhūyo namaskṛtya sahasā śaraṇaṃ gataḥ // bndp_3,39.43 // santuṣṭā sā tadā devī brahmāṇaṃ prekṣya saṃnatam / varadā sarvalokānāṃ vṛṇīṣva varamityaśāt // bndp_3,39.44 // brahmovāca / bhaktyā tvaddarśanenaiva kṛtārtho 'smi na saṃśayaḥ / tathāpi prārthaye kiñcillokānugrahakāmyayā // bndp_3,39.45 // karmabhūmau tu loke 'sminprāyo mūḍhā ime janāḥ / teṣāmanugrahārthāya nityaṃ kurvatra saṃnidhim // bndp_3,39.46 // tatheti tasya taṃ kāmaṃ pūrayāmāsa vedhasaḥ / atha dhātā punastasyā devyā vāsamakalpayat // bndp_3,39.47 // śrīdevīsodaraṃ natvā puṇḍarīkākṣamacyutam / tatsāṃnidhyaṃ sadā kāñcyāṃ prārthayāmāsa cādṛtaḥ // bndp_3,39.48 // tatastathā kariṣyāmītyabravīttaṃ janārdanaḥ / atha tuṣṭo jagaddhātā punaḥ prāha maheśvarīm // bndp_3,39.49 // śivo 'pyatraiva sāṃnidhyaṃ tava prītyā karotviti / atha śrītripurādakṣabhāgātkāmeśvaraḥ paraḥ // bndp_3,39.50 // īśānaḥsarvavidyā nāmīśvaraḥ sarvadehinām / āvirāsīnmahādevaḥ sākṣācchṛṅgāranāyakaḥ // bndp_3,39.51 // tataḥ punaḥ śrīkāmākṣībhālanetrakaṭākṣataḥ / kācidbālā prādurāsīnmahāgaurā mahojjvalā // bndp_3,39.52 // sarvaśṛṅgāraveṣāḍhyā mahālāvaṇyaśevadhiḥ / atha śrīpuṇḍarīkākṣo brahmaṇā saha sādaram // bndp_3,39.53 // kārayāmāsa kalyāṇamādistrīpuṃsayostayoḥ / ākhaṇḍalādayo devā vasurudrādidevatāḥ // bndp_3,39.54 // mārkaṇḍeyādimunayo vasiṣṭhādimunīśvarāḥ / yogīndrāḥ sanakādyāśca nāradādyāḥ surarṣayaḥ // bndp_3,39.55 // vāmadevaprabhṛtayo jīvanmuktāḥ śukādayaḥ / yakṣakinnara gandharvasiddhavidyādharoragāḥ // bndp_3,39.56 // gaṇāgraṇīrmahāśāstā durgādyāścaiva mātaraḥ / yā yāstu devatāḥ proktāstāḥ sarvāḥ parameśvarīm // bndp_3,39.57 // bhadrāsanavimānasthā nemuḥ prāñjalayastadā / manasā nirmitaṃ dhātrā madhye nagaramadbhutam // bndp_3,39.58 // mandiraṃ parameśānyā manoharatamaṃ śubham / śrīmatā vāsudevena sodarema maheśvaraḥ // bndp_3,39.59 // tatrodavoḍhatāṃ gaurīmupāgni bhagavānbhavaḥ / devadundubhayo neduḥ puṣpavṛṣṭiḥ papāta ha // bndp_3,39.60 // dampatyorjagatāṃ patyoḥ pāṇigrahaṇamaṅgalam / ko vā varṇayituṃ śakto yadi jihvāsahasravān // bndp_3,39.61 // ādiśrīmandirasyāsya vāyubhāge maheśituḥ / vistṛtaṃ bhuvanaśreṣṭhaṃ kalpitaṃ parameṣṭhinā // bndp_3,39.62 // śrīgṛhasyāgnibhāge tu vicitraṃ viṣṇumandiram / itthaṃ tā devatāstatra tisraḥ sannihitāḥ sadā // bndp_3,39.63 // tadā pradakṣiṇīkṛtya tatparau dampatī tu tau / prāptau sabhāvanāgāraṃ tadā vidhijanārdanau // bndp_3,39.64 // samāgamya ca sabhyānāṃ samāstānāṃyathāvidhi / saṃskāraṃ vaidikairmantraiḥ kathayāmāsaturmudā // bndp_3,39.65 // ādyādilakṣmīḥ sarveṣāṃ purataḥ śrīpareśvarī / virañciṃ dakṣiṇenākṣṇā vāmena harimaikṣata // bndp_3,39.66 // kā nāma vāṇī mā nāma kamalā te ubhe tataḥ / prādurbhūte prabhāpuñje pañjarānta iva sthite // bndp_3,39.67 // śrīdevatānamacchīrṣabaddhāñjalipuṭāvubhau / jaya kāmākṣikāmākṣītyūcatustāṃ praṇematuḥ // bndp_3,39.68 // mūrte ca gaṅgāyamune tatra sevārthamāgate / tisraḥ koṭyor'dhakoṭī ca yā yāstīr thādhidevatāḥ // bndp_3,39.69 // sevārthaṃ tripurāṃbā yāstāstāḥ sarvāḥ samāgatāḥ / tadā karābhyāmādāya cāmare bhāratīśriyau / śrīdevīmupatasthāte vījayantyau yathocitam // bndp_3,39.70 // anarghyaratnakhacitakiṅkiṇīcitadorlate / ādiśrīnayanotpanne te ubhe bhāratīśriyau // bndp_3,39.71 // saṃvīkṣya sarvajanatā viśeṣeṇa visismiye / tadā prabhṛti kalyāṇī kāmākṣītyabhidhāmiyāt / taduccāraṇamātreṇa śrīdevī śaṃ prayacchati // bndp_3,39.72 // kāmākṣīti trayo varṇāḥ sarvamaṅgalahetavaḥ / atha sā jagadīśānī vedavedāṅgapārage // bndp_3,39.73 // vidhau nityaṃ niṣīdeti saṃdideśa sarasvatīm / sāpi vāṇīśvarī gaṅgāhastanikṣiptacāmarā / paśyatāṃ sarvadevānāṃ vidhāturmukhamāviśat // bndp_3,39.74 // indirā ca mahālakṣmyā saṃdiṣṭā tuṣṭayā tathā / yathocitanivāsāya viṣṇorvakṣasthalaṃ mudā / tadājñāṃ śirasā dhṛtvā ramā viṣṇuśca bhaktitaḥ // bndp_3,39.75 // tāvubhau daṃpatī natvā mahātripurasundarīm / prārthayāmāsaturbhūyastadāvaraṇadevatām // bndp_3,39.76 // tathāstviti varaṃ dattvā tābhyāṃ tripurasundaram / tadāvaraṇadevatvaṃ prāptau padmācyutau tadā // bndp_3,39.77 // svapīṭhottaramāsthāpya dakṣiṇe sthitavānsvayam / athovāca mahāgaurīṃ tvamanyadrūpamācara / tatra yāto mahāgauryāḥ pratibiṃbo manoharaḥ // bndp_3,39.78 // cakāsaddivyadehena mahāgaurīsamākṛtiḥ / taruṇāruṇarājābhasaindaryacaraṇadvayaḥ // bndp_3,39.79 // kvaṇatkaṅkaṇamañjīratittirīkṛtapīṭhakaḥ / vidyudullāsitasvānamanojñamaṇimekhalaḥ // bndp_3,39.80 // ratnakaṅkaṇakeyūravirājitabhujadvayaḥ / muktāvaidūryamāṇikya nibaddhavarabandhanaḥ // bndp_3,39.81 // vibhrājamāno madhyena valitritayaśobhitaḥ / jāhnavīsaridāvartaśobhinābhīvibhūṣitaḥ // bndp_3,39.82 // pāṭīrapaṅkakarpūrakuṅkumālaṅkṛtastanaḥ / āmuktamuktālaṅkārabhāsurastanakuñcukaḥ // bndp_3,39.83 // vinodena kaṭīdeśalaṃbamānasuśṛṅkhalaḥ / māṇikyaśakalābaddhamudrikābhiralaṅkṛtaḥ // bndp_3,39.84 // dakṣahastāṃbujāsaktasnigdhojjavalamanoharaḥ / ābhātyāprapadīnasragdivyākalpakadaṃbakaiḥ // bndp_3,39.85 // dīptabhūṣaṇaratnāṃśurājirājitadiṅmukhaḥ / taptahāṭakasaṃkḷptaratnagrībopaśobhitaḥ // bndp_3,39.86 // māṅgalyasūtraratnāṃśuśoṇimādharakandharaḥ / pālīvataṃsamāṇikyatāṭaṅkaparibhūṣitaḥ // bndp_3,39.87 // japāvidrumalāvaṇyalalitādharapallavaḥ / dāḍimīphalabījābhadantapaṅktivirājitaḥ // bndp_3,39.88 // mandamandasmitollāsikapolaphalakomalaḥ / aupamyarahitodāranāsāmaṇimanoharaḥ // bndp_3,39.89 // vilasattilapuṣpaśrīvimalonnata nāsikaḥ / īṣadunmeṣamadhuranīlotpalavilocanaḥ // bndp_3,39.90 // navaprasūnacāpaśrīlalitabhrūvikāśakaḥ / arddhendutulito bhāle pūrṇendurucirānanaḥ // bndp_3,39.91 // sāṃdrasaurabhasaṃpannakastūrītilakojjvalaḥ / mattālimālāvilasadalakāḍhyamukhāṃbujaḥ // bndp_3,39.92 // pārijātaprasūnasragvāhidhammillabandhanaḥ / atyartharatnakhacitamukuṭāñcitamastakaḥ // bndp_3,39.93 // sarvalāvaṇyavasatirbhavanaṃ vibhramāśriyaḥ / śivo viṣṇuśca tatratyāḥ samastāśca mahājanāḥ // bndp_3,39.94 // biṃbasya tasya devyāśca abhedaṃ jagṛhustadā / atha tarhi maheśānī svatantrā praviveśa ha // bndp_3,39.95 // agrataḥ sarbadevānāmāśrayeṇa prapaśyatām / bimbaṃ kṛtvātmanā bimbe saṃpraviśya sthitāṃ ca tām / dṛṣṭvā bhūyo namaskṛtya punaḥ prārthitavānvidhiḥ // bndp_3,39.96 // pūrṇabrahme mahāśakte mahātripurasundari / śrīkāmākṣīti vikhyāte namastubhyaṃ dinedine / kiñcidvijñāpayāmyadya śṛṇu tatkṛpayā mama // bndp_3,39.97 // atraiva tu mahāgauryā maheśasyobhayorapi / śrīdevi nityakalyāṇi vivāhaḥ prativatsaram / kartavyo jagatāmṛddhasevāyai ca divaukasām // bndp_3,39.98 // bhūloke 'sminmahādevi vimūḍhā janatā api / tāṃ dṛṣṭvā bhaktito natvā prayāntu paramāṃ gatim // bndp_3,39.99 // tathetyākāśavāṇyā tu dadau tasyauttaraṃ parā / visasarja ca sarvāṃstānsvaniketanivṛttaye // bndp_3,39.100 // tadadbhutatamaṃ śīlaṃ smṛtvā smṛtvā muhurmuhuḥ / tāṃ namaskṛtya te sarve tato jagamuryathāgatam // bndp_3,39.101 // pitāmahastu hṛṣṭātmā mukundena śivena ca / sārdhaṃ śrīmandire tatra mantropetāṃ niveśya ca / ārādhya vaidikaiḥ stotraiḥ sāṣṭāṅgaṃ praṇanāma saḥ // bndp_3,39.102 // athākāśagirā devī brahmāṇamidamabravīt // bndp_3,39.103 // viṣṇuṃ śivaṃ ca svasthāne samādhāya samāhitaḥ / pratisaṃvatsaraṃ tatra sevāṃ kurudṛḍhāśaya // bndp_3,39.104 // svayaṃvyaktamiha śrīśamitreśāṃbāsamanvitam / śrīkāmagiripīṭhaṃ tu sākṣācchrīpuramadhyagam // bndp_3,39.105 // vāmabhāge vṛtaṃ lakṣyaṃ viṣṇunānyatra sevinam // bndp_3,39.106 // cidānandākārarūpaṃ sarvapīṭhādhidaivatam / adṛśyamūrtimavyaktamādadhāra yathā vidhi // bndp_3,39.107 // śrīmanojñe sunakṣatre dalānāṃ hīrakorakaiḥ / arciṣmadbhirapradhṛṣyairllokānāmabhivṛddhaye // bndp_3,39.108 // idānīṃ tvaṃ tadabhyarcya yadhāvidhi vidhe mudā / maṇḍalaṃ tvakhilaṃ kṛtvā nijalokaṃ hi pālaya // bndp_3,39.109 // ityukto bhagavānbrahmā tathā kṛtvā tadīritam / nikṣipya hṛdi tāṃ devīṃ nijaṃ dhāma jagāma saḥ // bndp_3,39.110 // iti te tattvataḥ proktaṃ kāmākṣīśīlamadbhutam / sākṣādevamahālakṣmīmimāṃ viddhi ghaṭodbhava // bndp_3,39.111 // ya idaṃ śṛṇuyānnityaṃ yaścāpi prayataḥ paṭhet / tasya bhuktiśca muktiśca karasthā nātra saṃśayaḥ // bndp_3,39.112 // bṛhaspatisamo buddhyā sarvavidyādhipo bhavet / ādirnārāyaṇaḥ śrīmānbhagavānbhaktavatsalaḥ // bndp_3,39.113 // tapasā toṣitaḥ pūrvaṃ mayā ca cirakālataḥ / sārūpyamuktiṃ kṛpayā dattvā putrāya me prabhuḥ / mahātripurasundaryā mahātmyaṃ samupādiśat // bndp_3,39.114 // tatastasmādahaṃ kiñcidvedmi vakṣye na cānyathā / rahasyamantraṃ saṃvakṣyeśṛṇu taṃ tvaṃ samāhitaḥ // bndp_3,39.115 // na brahmā na ca viṣṇurvā na rudraśca trayo 'pyamī / mohitā māyayā yasyāsturīyastu sa ceśvaraḥ / sadāśivo na jānāti kathaṃ prākṛtadevatāḥ // bndp_3,39.116 // sadāśivastu sarvātmā saccidānandavigrahaḥ / akartumanyathā kartuṃ kartumasyā anugrahāt // bndp_3,39.117 // sadā kaścittadevāhaṃ manyamāno maheśvaraḥ / tanmāyāmohito bhūtvā tvavaśaḥ śavatāmagāt // bndp_3,39.118 // saiva kāraṇameteṣāmutpattau ca laye 'pi ca / kaścidatra viśeṣo 'sti vaktavyāṃśo 'pi taṃ śṛṇu // bndp_3,39.119 // brahmādīnāṃ trayāṇāṃ ca turīyastvīśvaraḥ prabhuḥ / caturṇāmapi sarveṣāmādi kartā sadāśivaḥ // bndp_3,39.120 // etadrahasyaṃ kathitaṃ tasyāścaritamadbhutam / bhūya eva pravakṣyāmi sāvadhānamanāḥ śṛṇu // bndp_3,39.121 // iti śrībrahmāṇḍe mahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne ekonacatvāriṃśo 'dhyāyaḥ agastya uvāca śrīkāmakoṣṭhapīṭhasthā mahātripurasundarī / kaṅkaṃ vilāsamakarotkāmākṣītyabhiviśrutā // bndp_3,40.1 // śrīkāmākṣīti sā devī mahātripurasuṃdarī / bhūmaṇḍalasthitā devī kiṃ karoti maheśvarī / etasyāścaritaṃ divyaṃ vada me vadatāṃ vara // bndp_3,40.2 // hayagrīva uvāca atra sthitāpi sarveṣāṃ hṛdayasthā ghaṭodbhava / tattatkarmānurūpaṃ sā pradatte dehināṃ phalam // bndp_3,40.3 // yatkiñcidvartate loke sarvamasyā viceṣṭitam / kiñciccintayate kaścitsvacchandaṃ vidadhātyasau // bndp_3,40.4 // tasyā evāvatārāstu tripurādyāśca śaktayaḥ / iyameva mahālakṣmīḥ sasarjāṇḍatrayaṃ purā // bndp_3,40.5 // paratrayāṇāmāvāsaṃ śaktīnāṃ tisṛṇāmapi / ekasmādaṇḍato jātāvaṃbikāpuruṣottamau // bndp_3,40.6 // śrīviriñcau tato 'nyasmādanya smācca girāśivau / indirāṃ yojayāmāsa mukundena maheśvarī / pārvatyā parameśānaṃ sarasvatyā pitāmaham // bndp_3,40.7 // brahmāṇaṃ sarva lokānāṃ sṛṣṭikārye nyayuṅkta sā / vāsudevaṃ paritrāṇe saṃhāre ca trilocanam // bndp_3,40.8 // te sarve 'pi mahālakṣmīṃ dhyāyantaḥ śarmadāṃ sadā / brahmaloke ca vaikuṇṭhe kailāse ca vasaṃtyamī // bndp_3,40.9 // kadācitpārvatī devī kailāsaśikhare śubhe / viharantī maheśasya pidhānaṃ netrayorvyadhāt // bndp_3,40.10 // candrasūryauṃ yatastasya netrāttasmājjagattrayam / andhakārāvṛtamabhūdatejaskaṃ samantataḥ // bndp_3,40.11 // tataśca sakalā lokā styaktadevapitṛktiyāḥ / iti karttavyatāmūḍhā na prajānanta kiñcana // bndp_3,40.12 // taddṛṣṭvā bhagavānrudraḥ pārvatīmidamabravīt / tvayā pāpaṃ kṛtaṃ devi mama netrapidhānataḥ // bndp_3,40.13 // ṛṣayastyaktatapaso hatasandhyāśca vaidikāḥ / sarvaṃ ca vaidikaṃ karma tvayā nāśitamaṃbike // bndp_3,40.14 // tasmātpāpasya śāntyarthaṃ tapaḥ kuru suduṣkaram / gatvā kāśīṃ vrataṃ tatra kiñcitkālaṃ samācara // bndp_3,40.15 // paścātkāñcīpuraṃ gatvā kāmākṣīṃ tatra drakṣyasi / ārādhayaitāṃ nityāṃ tvaṃ sarvapāpaharīṃ śivām // bndp_3,40.16 // tulasīmagrataḥ kṛttvā kampākūle tapaḥ kuru / ityādiśya mahādevastatraivāntaradhīyata // bndp_3,40.17 // tathā kṛtavatīśānī bharturājñānuvartinī / cireṇa tapasā kliṣṭāmananyahṛdayāṃ śivām // bndp_3,40.18 // agrataḥ kṛtasāṃnidhyā kāmākṣī vākyamabravīt / vatse tapobhiratyugrairalaṃ prītāsmi suvrate // bndp_3,40.19 // unmīlya nayane paścātpārvatī svapuraḥ sthitām / bālārkāyutasaṃkāśāṃ sarvābharaṇabhūṣitām // bndp_3,40.20 // kirīṭahārakeyūrakaṭakādyairalaṅkṛtām / pāśāṅkuśekṣukodaṇḍapañcabāṇalasatkarām // bndp_3,40.21 // kirīṭamukuṭollāsicandrarekhāvibhūṣaṇām / vidhātṛharirudreśasadāśivapadapradām // bndp_3,40.22 // saguṇaṃ brahmatāmāhuranuttarapadābhidhām / prapañcadvayanirmāṇakāriṇīṃ tāṃ parāṃbikām // bndp_3,40.23 // tāṃ dṛṣṭvātha mahārājñīṃ mahā nandapariplutā / pulakācitasarvāṅgī harṣeṇotphullalocanā // bndp_3,40.24 // caṇḍikāmaṅgalādyaiśca sahasā svasakhījanaiḥ / praṇipatya ca sāṣṭāṅgaṃ kṛtvā caiva pradakṣiṇām // bndp_3,40.25 // baddhāñjalipuṭā bhūyaḥ praṇatā svaikyarūpiṇī / tāmāha kṛpayā vīkṣya mahātripurasuṃdarī // bndp_3,40.26 // bāhubhyāṃ saṃpariṣvajya sasnehamidamabravīt / vatse labhasva bhartāraṃ rudraṃ svamanasepsitam // bndp_3,40.27 // loke tvamapi rakṣārthaṃ mamājñāma nuvartaya / ahaṃ tvamiti ko bhedastvamevāhaṃ na saṃśayaḥ // bndp_3,40.28 // kiṃ pāpaṃ tava kalyāṇi tvaṃ hi pāpanikṛntanī / āmananti hi yogīndrāstvāmeva brahmarūpiṇīm // bndp_3,40.29 // līlāmātramidaṃ vatse paralokaviḍaṃbanam / ityūciṣīṃ mahārājñīmabikāṃ sarvamaṅgalā / bhaktyā praṇamya paśyantī parāṃ prītimupāyayau // bndp_3,40.30 // stuvatyāmeva pārvatyāṃ tadānīmeva sāparā / praviṣṭā hṛdayaṃ tasyāḥ prahṛṣṭāyā mahāmune // bndp_3,40.31 // atha vismayamāpannā cintayantī muhurmuhuḥ / svapnaḥ kimeṣa dṛṣṭo vā mayā kimatha vā bhramaḥ // bndp_3,40.32 // itthaṃ vimṛśya paritaḥ prerayāmāsa locane / jayāṃ ca vijayāṃ paścātsakhyāvālokya sasmite / prasannavadanā sā tu praṇate vadati sma sā // bndp_3,40.33 // etāvantamalaṃ kālaṃ kutra yāte yuvāṃ priye / mayā dṛṣṭāṃ tu kāmākṣīṃ yuvāṃ cetkimapaśyatam // bndp_3,40.34 // sakhyau tu tadvacaḥ śrutvā praharṣotphullalocane / puṣpāṇi pūjanārhāṇi nidhāyāgre samūcatuḥ // bndp_3,40.35 // satyamevādhunā dṛṣṭā hyāvābhyāmapi sā parā / na svapno na bhramo vāpi sākṣātte hṛdayaṃ gatā / ityuktvā pārśvayostasyā niṣaṇṇe vinayānate // bndp_3,40.36 // ekāmramūle bhagavānbhavānīvirahārtimān / gaurīsaṃprāptaye dadhyau kāmākṣīṃ niyatendriyaḥ // bndp_3,40.37 // tatrāpi kṛtasāṃnidhyā śrīvidyādevatā parā / acaṣṭa kṛpayā tuṣṭā dhyāyantaṃ niścalaṃ śivam // bndp_3,40.38 // alaṃ dhyānena kandarpadarpaghna tvaṃ mamājñayā / aṅgīkuruṣva kandarpaṃ bhūyo macchāsane sthitam // bndp_3,40.39 // ekāmrasaṃjñe matpīṭhe tvihaiva nivasansadā / tvamevāgatya matprītyai saṃnidhau mama suvrata / gaurīmanugṛhāṇa tvaṃ kaṃpānīranivāsinīm // bndp_3,40.40 // tāpadvayaṃ jahīhyāśu yogajaṃ tadviyogajam / ityuktvāntardadhe tasya hṛdaye paramā ramā // bndp_3,40.41 // śivo vyutthāya sahasā dhīraḥ saṃhṛṣṭamānasaḥ / tasyā anugrahaṃ labdhvā sarvadevaniṣevitaḥ // bndp_3,40.42 // hṛdidhyāyaṃśca tāmeva mahātripurasundarīm / yadvilāsātsamutpannaṃ layaṃ yāti ca yatra vai // bndp_3,40.43 // jagaccarācaraṃ caitatprapañcadvitayātmakam / bhūṣayantīṃ śivāṃ kampāmanukaṃpārdramānasām // bndp_3,40.44 // aṅgīkṛtya tadā gaurī vaivāhikavidhānataḥ / ādāya vṛṣamāruhya kailāsaśikharaṃ yayau // bndp_3,40.45 // punaranyaṃ mahaprājñaṃ samākarṇaya kumbhaja / ādilakṣmyāḥ prabhāvaṃ tu kathayāmi tavānagha // bndp_3,40.46 // sabhāyāṃ brahmaṇo gatvā samāsedustrimurttayaḥ / dikpālāśca surāḥ sarve sanakādyāśca yoginaḥ // bndp_3,40.47 // devarṣayo nāradādyā vaśiṣṭhādyāśca tāpasāḥ / te sarve sahitāstatra brahmaṇaśca kapardinaḥ / dvayoḥ pañcamukhatvena bhedaṃ na vividustadā // bndp_3,40.48 // anyonyaṃ pṛṣṭavantaste brahmā kaḥ kaścaśaṅkaraḥ / teṣāṃ saṃvadatāṃ madhye kṣipramantarhitaḥ śivaḥ // bndp_3,40.49 // tadā pañcamukho brahmā sito nārāyaṇastayoḥ / ubhayorapi saṃvādastvahaṃ brahmetyajāyata // bndp_3,40.50 // a5mannābhikamalājjātastvaṃ yanmamātmajaḥ / sṛṣṭikartā tvahaṃ brahmā nāmasādharmyatastathā / tvaṃ ca rudraśca me putrau sṛṣṭikarturubhau yuvām // bndp_3,40.51 // iti māyāmohitayorubhayorantare tadā / tayośca svasya māhātmyamahaṃ brahmeti darśayan / prādurāsīnmahājyotistaṃbharūpo maheśvaraḥ // bndp_3,40.52 // jñātvaivainaṃ maheśānaṃ viṣṇustūṣṇīṃ tataḥ sthitaḥ / pañcavaktrastato brahmā hyavamatyaivamāsthitaḥ / brahmaṇaḥ śirasāmūrdhvaṃ jyotiścakramabhūtpuraḥ // bndp_3,40.53 // tanmadhye saṃsthito devaḥ prādurāsomayā saha / ūrdhvamaikṣatha bhūyastamavamatya vaco 'bravīt // bndp_3,40.54 // tanniśamya bhṛśaṃ krodhamavāpa tripurāntakaḥ / viṣṇumevaṃ tadālokya krodhenaiva vikārataḥ // bndp_3,40.55 // tayoreva samutpanno bhairavaḥ krodhasaṃyutaḥ / mūrdhānamekaṃ ciccheda nakhenaiva tadā vidheḥ / hāheti tatra sarve 'pi krandantaśca palāyitāḥ // bndp_3,40.56 // atha brahmakapālaṃ tu nakhalagnaṃ sa bhairavaḥ / bhūyobhūyo dhunoti sma tathāpi na mumoca tam // bndp_3,40.57 // tadbrahmahatyāmuktyarthaṃ cacāra dharaṇītale / puṇyakṣetrāṇi sarvāṇi gaṅgādyāśca mahānadīḥ // bndp_3,40.58 // na ca tābhirvimukto 'bhūtkapālī brahmahatyayā / viṣaṇṇavadano dīno niḥśrīka iva lakṣitaḥ / cireṇa prāptavānkāñcīṃ brahmaṇā pūrvamoṣitām // bndp_3,40.59 // tatra bhikṣāmaṭannityaṃ sevamānaḥ parā śriyam / pañcatīrthe pratidinaṃ snātvā bhūlakṣaṇāṅkite // bndp_3,40.60 // kañcitkālamuvāsātha prabhrānta iva bilvalaḥ / kāñcīkṣetranivāsena krameṇa prayatāśayaḥ // bndp_3,40.61 // nirdhūtanikhilātaṅkaḥ śrīdevīṃ manasā vān / uttare sevituṃ lakṣmyā vāsudevena dakṣiṇe // bndp_3,40.62 // śrīkāmakoṣṭhamāgatya purastāttasya saṃsthitaḥ / ādilakṣmīpadadhyānamātatāna yatātmavān // bndp_3,40.63 // yathā dīpo nivātastho nistaraṅgo yathāṃbudhiḥ / tathāntarvāyurodhena na cacālā caleśvaraḥ // bndp_3,40.64 // tailadhārāvadacchinnāmanavacchinnabhairavaḥ / vitene śailatanayānāthaśrīdhyānasantatim / na brahmā naiva viṣṇurvā na siddhaḥ kapilo 'pi vā // bndp_3,40.65 // nānye ca sanakādyā ye munayo vā śukādayaḥ / tayā samādhiniṣṭhāyāṃ na samarthāḥ kathañcana // bndp_3,40.66 // atha śrībhāvayogena śrībhāvaṃ prāptavāñśivaḥ / tataḥ prasannā śrīdevī prabhāmaṇḍalavartinī / ardharātre puraḥ sthitvā vācaṃ provāca vāṅmayī // bndp_3,40.67 // śrīkaṇṭha sarvapāpaghna kiṃ pāpaṃ tava vidyate / madrūpastvaṃ kathaṃ dehaḥ seyaṃ lokaviḍambanā // bndp_3,40.68 // śvobhūte brahmahatyāyāḥ kṣaṇānmukto bhaviṣyasi / ityuktvāntardadhe tatra mahāsiṃhāsaneśvarī // bndp_3,40.69 // bhairavo 'pi prahṛṣṭātmā kṛtārthaḥ śrīvilokanāt / vinīya taṃ niśāśeṣaṃ śrīdhyānaikaparāyaṇaḥ // bndp_3,40.70 // prātaḥ pañcamahātīrthe snātvā sandhyāmupāsya ca / punaḥ punardhūnute sma karalagnaṃ kapālakam // bndp_3,40.71 // tathāpi tattu nāsraṃsatsa nirvedaṃ paraṃ gataḥ / svapnaḥ kimeṣa māyā vā mānasabhrāntireva vā // bndp_3,40.72 // muhurevaṃ vicintyeśaḥ śokavyākulamānasaḥ / svayameva nigṛhyātha śokaṃ dhīrāgraṇīḥ śivaḥ // bndp_3,40.73 // tulasīmaṇḍalaṃ natvā pūjayitvā puraḥ sthitaḥ / nigṛhītendriyagrāmaḥ samādhistho 'bhavatpunaḥ // bndp_3,40.74 // yāmamātre gate devī punaḥ sāṃnidhyamāgatā / alaṃ samādhinā śambho nimajjātra sarovare // bndp_3,40.75 // ityā diśya tiro 'dhatta so 'pi cintāmupāgamat / iyaṃ ca māyā svapno vā kiṃ karttavyaṃ mayātha vā // bndp_3,40.76 // śvobhūte brahmahatyāyāḥ kṣaṇānmukto bhaviṣyasi / ityuktaṃ śrīparādevyā yāmātītamidaṃ dinam // bndp_3,40.77 // evaṃ sarvaṃ ca mithyaivetyadhikaṃ cintayāvṛtaḥ / bhagavānvyo mavāṇyā tu nimajjāpsviti garjitam // bndp_3,40.78 // śrutvā śaṅkāṃ samutsṛjya tattvaṃ niścitya śaṅkaraḥ / nimamajja sarasyāṃ tu gaṅgāyāṃ punarutthitaḥ // bndp_3,40.79 // tatra kāśīṃ samālokya kimetaditi cintayan / sa muhurtaṃ sthitastūṣṇīṃ nakhalīnakapālakaḥ // bndp_3,40.80 // lalāṭanta pamudvīkṣya taraṇiṃ taruṇondubhṛt / bhikṣārthaṃ nagarīmenāṃ praviveśa vaśī śivaḥ // bndp_3,40.81 // gṛhāṇi kānicidgatvā pratolyāṃ paryaṭanbhavaḥ / so 'paśyadagrataḥ kāñcitkāñcīṃ śrīdevatākṛtim // bndp_3,40.82 // bhikṣāṃ jyotirmayīṃ tasmai dattvā kṣipraṃ tirodadhe / kṣaṇādbrahmakapālaṃ tatpracyutaṃ tannakhāgrataḥ // bndp_3,40.83 // taddṛṣṭvādbhutamīśānaḥ kāmākṣī śīlamuttamam / prasannavadanāṃbhojo bahu mene muhuḥ param // bndp_3,40.84 // purī kāñcī purī puṇyā nadī kaṃpā nadī parā / devatā saiva kāmākṣītyāsītsaṃbhāvanā puraḥ // bndp_3,40.85 // itthaṃ devīprabhāveṇa vimuktaḥ saṃkaṭāddharaḥ / svasthaḥ svasthānamagamacchlāghamānaḥ parāṃ śriyam // bndp_3,40.86 // punaranyatpravakṣyāmi vilāsaṃ śṛṇu kumbhaja / prabhāvaṃ śrīmahādevyāḥ kāmadaṃ śṛṇvatāṃ sadā // bndp_3,40.87 // ayodhyādhipatiḥ śrīmānnāmnā daśaratho nṛpaḥ / santānarahito 'tiṣṭhadbahukālaṃ śucākulaḥ // bndp_3,40.88 // rahasyāhūya matimānvaśiṣṭhaṃ svapurohitam / uvācācārasaṃśuddhaḥ sarvaśāstrārthavedinam // bndp_3,40.89 // śrīnātha bahavo 'tītāḥ kālānādhigataḥ sutaḥ / saṃtatermama saṃtāpaḥ saṃtataṃ vardhatetarām / kiṃ kurve yadi saṃtānasaṃpatsyāttannivedaya // bndp_3,40.90 // vaśiṣṭha uvāca mama vaṃśa mahārāja rahasyaṃ kathayāmi te / ayodhyā mathurā māyā kāśī kāñcī hyavantikā / etā puṇyatamāḥ proktāḥ purīṇāmuttamottamāḥ // bndp_3,40.91 // asyāḥ sāṃnidhyamātreṇa mahātripurasundarīm / arcayanti hyayodhyāyāṃ manuṣyā adhidevatām // bndp_3,40.92 // naitasyāḥ sadṛśī kāciddevatā vidyate parā / enāmevarcayantyanye sarve śrīdevatāṃ nṛpa // bndp_3,40.93 // brahmaviṣṇumaheśādyāḥ sastrīkāḥ sarvadā sadā / nārikelaphalālībhiḥ panasaiḥ kadalīphalaiḥ // bndp_3,40.94 // madhvājyaśarkarāprājyairmahāpāyasarāśibhiḥ / siddhadravyaviśeṣaiśca pūjayettripurāṃbikām / abhīṣṭamacireṇaiva saṃpradāsyati saiva naḥ // bndp_3,40.95 // ityuktavantamabhyarcya gurumiṣṭairupāyanaiḥ / svāṅgajaprāptaye bhūyo visasarja viśāṃpatiḥ // bndp_3,40.96 // tato gurūktarītyaiva lalitāṃ parameśvarīm / arcayāmāsa rājendro bhaktyā paramayā yutaḥ // bndp_3,40.97 // evaṃ pratidinaṃ pūjāṃ vidhāya prītamānasaḥ / ayodhyādevatādhāmāmaśiṣattatra saṅgataḥ // bndp_3,40.98 // ardharātre vyatīte tu nibhṛtollāsadīpike / kiñcinnidrālasasyāsya puratastripurāṃbikā // bndp_3,40.99 // pāśāṅkuśadhanurbāṇapariṣkṛtacaturbhujā / sarvaśṛṅgāraveṣāḍhyā sarvābharaṇabhūṣitā / sthitvā vācamuvācemāṃ mandamindumatīsutam // bndp_3,40.100 // asti paṅktiratha śrīmanputrabhāgyaṃ tavānagha / viśvāsaghātakarmāṇi saṃti pūrvakṛtāni te // bndp_3,40.101 // tādṛśāṃ karmaṇāṃ śāntyai gatvā kāñcīpuraṃ varam / snātvā kampāsarasyāṃ ca tatra māṃ paśya pāvanīm // bndp_3,40.102 // madhye kāñcīpurasya tvaṃ kandarākāśamadhyagam / kāmakoṣṭhaṃ vipāpmāpi saptadvārabilānvitam // bndp_3,40.103 // sāmrājyasūcakaṃ puṃsāṃ trayāṇāmapi siddhidam / prāṅmukhī tatra varte 'haṃ mahāsiṃhāsaneśvarī // bndp_3,40.104 // mahālakṣmīsvarūpeṇa dvibhujā padmadhāriṇī / cakreśvarī mahārājñī hyadṛśyā sthūlacakṣuṣām // bndp_3,40.105 // mamākṣijā mahāgaurī vartate mama dakṣiṇe / saundaryasārasīmā sā sarvābharaṇabhūṣitā // bndp_3,40.106 // mayā ca kalpitā'vāsā dvibhujā padmadhāriṇī / mahālakṣmīsvarūpeṇa kiṃ vā kṛtyātmanā sthitā // bndp_3,40.107 // āpīṭhamauliparyantaṃ paśya tastāṃ mamāṃśajām / pātakānyāśu naśyanti kiṃ punastūpapātakam // bndp_3,40.108 // kuvāsanā kubuddhiśca kutarkanicayaśca yaḥ / kudehaśca kubhāvaśca nāstikatvaṃ layaṃ vrajet // bndp_3,40.109 // kuruṣva me mahāpūjāṃ sitāmadhvājyapāyasaiḥ / vividhairbhakṣyabhojyaiśca padārthaiḥ ṣaḍrasānvitaiḥ // bndp_3,40.110 // tatraiva suprasannāhaṃ pūrayiṣyāmi te varam / upadiśyeti samrājñī divyamūrtistirodadhe // bndp_3,40.111 // rājāpi sahasotthāya kimetaditi vismitaḥ / devīmudbodhya kausalyāṃ śubhalakṣaṇalakṣitām // bndp_3,40.112 // tasyai tadrātrivṛttāntaṃ kathayāmāsa sādaram / tatsamā karṇya sā devī santoṣamabhajattadā // bndp_3,40.113 // prāptaharṣo nṛpaḥ prātastayā dayitayā saha / anīkasacivopetaḥ kāñcīpuramupāgamat // bndp_3,40.114 // snātvā kaṃpātaraṅgiṇyāṃ dṛṣṭvā devīṃ ca pāvanīm / pañcatīrthe tataḥ snātvā devyā kausalyayā nṛpaḥ // bndp_3,40.115 // gobhūvastra hiraṇyādyaistattīrthakṣetravāsinaḥ / prīṇayitvā sapatnīkastathā tadbhaktipūjakān // bndp_3,40.116 // athālayaṃ samāviśya mahābhaktyā nṛpottamaḥ / pradakṣiṇatrayaṃ kṛtvā vinayena samanvitaḥ // bndp_3,40.117 // tataḥ saṃnidhimāgatya devyā kausalyayā saha / śrīkāmakoṣṭhanilayaṃ mahātripurasundarīm // bndp_3,40.118 // trimūrtijananīmaṃbāṃ dṛṣṭvā śrīcakrarūpiṇīm / praṇipatya tu sāṣṭāṅgaṃ bhāryayā saha bhaktimān // bndp_3,40.119 // svapure traipure dhāmni purekṣvākupravartite / durvāsā saśiṣyeṇa pūjārthaṃ pūrvakalpite // bndp_3,40.120 // dāsīdāsadhvajārohagṛhotsavasamanvite / tatra svaguruṇoktaṃ ca kṛtvā svātmārghapūjanam // bndp_3,40.121 // rātrau svapne tu yadrūpaṃ dṛṣṭavānsvapure mahaḥ / tadevātrāpi saṃdadhyau sannidhau rājasattamaḥ // bndp_3,40.122 // ciraṃ dhyātvā mahārājaḥ suvāsāṃsi bahūni ca / divyānyāyatanānyasyai dattvā stotraṃ cakāra ha // bndp_3,40.123 // pādāgralaṃbiparamābharaṇābhirāmemañjīraratnarucimañjulapādapadme / pītāṃbarasphuritapeśalahemakāñci keyūrakaṅkaṇapariṣkṛtabāhuvalli // bndp_3,40.124 // puṇḍrekṣucāpavilasanmṛduvāmapāṇe ratnormikāsumaśarāñcitadakṣahaste / vakṣojamaṇḍalavilāsivalakṣahāri pāśāṅkuśāṅgadalasadbhujaśobhitāṅgi // bndp_3,40.125 // vaktraśriyā vijitaśāradacandrabiṃbe tāṭaṅkaratnakaramaṇḍitagaṇḍabhāge / vāme kare sarasijaṃ subisaṃ dadhāne kāruṇyanirjharadapāṅgayute maheśi // bndp_3,40.126 // māṇikyasūtramaṇibhāsurakaṃbukaṇṭhi bhālasthacandraśakalojjavalitālakāḍhye / mandasmitasphuraṇaśālini mañjunāse netraśriyā vijitanīlasarojapatre // bndp_3,40.127 // subhrūlate suvadane sulalāṭacitre yogīndramānasasarojanivāsahaṃsi / ratnānubaddhatapanīyamahākirīṭe sarvāṅgasundari samastasurendravandye // bndp_3,40.128 // kāṅkṣānurūpavarade karuṇārdracitte sāmrājyasampadabhimānini cakranāthe / indrādidevaparisevitapādapadme siṃhāsaneśvarī pare mayi saṃnidadhyāḥ // bndp_3,40.129 // iti statvā sa bhūpālo bahirnirgatya bhaktitaḥ / tasyāstu dakṣiṇe bhāge mahāgaurīṃ dadarśa ha // bndp_3,40.130 // praṇamya daṇḍavadbhūmau kṛtvā cāsyāḥ stutiṃ punaḥ / dattvā cāsyai mahārhāṇi vāsāṃsi vividhāni ca // bndp_3,40.131 // amulyāni mahārhāṇi bhūṣaṇāni mahānti ca / tataḥ pradakṣiṇīkṛtya nirgatya saha bhāryayā // bndp_3,40.132 // svagurūktavidhānena mahāpūjāṃ vidhāya ca / tāmeva cintayaṃstatra saptarātramuvāsa saḥ // bndp_3,40.133 // aṣṭame divase devīṃ natvā bhaktyā vilokayan / ambābhīṣṭaṃ pradehīti prārthayāmāsa cetasā // bndp_3,40.134 // suprasannā ca kāmākṣī sāṃtarikṣagirāvadat / bhaviṣyanti madaṃśāste catvārastanayā nṛpa // bndp_3,40.135 // ityudīritamākarṇya pramodavikasanmukhaḥ / śriyaṃ praṇamya sāṣṭāṅgamanananyaśaraṇaḥ parām // bndp_3,40.136 // āmantrya manasaivāṃbāṃ sastrīkaḥ saha mantribhiḥ / ayodhyāṃ nagarīṃ prāpadindumatyāstu nandanaḥ // bndp_3,40.137 // evaṃ prabhāvā kāmākṣī sarvalokahitaiṣiṇī / sarveṣāmapi bhaktānāṃ kāṅkṣitaṃ pūrayatyalam // bndp_3,40.138 // enāṃ lokeṣu bahavaḥ kāmākṣīṃ paradevatām / upāsya vidhivadbhaktyā prāptāḥ kāmānaśeṣataḥ // bndp_3,40.139 // adyāpi prāpnuvantyeva bhaktimantaḥ phalaṃ mune / aneke ca bhaviṣyanti kāmākṣyāḥ karuṇādṛśaḥ // bndp_3,40.140 // māhātmyamasyāḥ śrīdevyāḥ ko vā varṇayituṃ kṣamaḥ / nāhaṃ na śambhurna brahmā na viṣṇuḥ kimutāpare // bndp_3,40.141 // iti te kathitaṃ kiñcitkāmākṣyāḥ śīlamujjvalam / śṛṇvatāṃ paṭhatāṃ cāpi sarvapāpaharaṃ smṛtam // bndp_3,40.142 // iti śrībrahmāṇḍe mahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne catvāriṃśo 'dhyāyaḥ agastya uvāca kīdṛśaṃ yantrametasyā mantrovā kīdṛśo varaḥ / upadeṣṭā ca kīdṛksyācchiṣyo vā kīdṛśaḥ smṛtaḥ // bndp_3,41.1 // sarvajñastvaṃ hayagrīva sākṣātparamapūruṣaḥ / svāminmayi kṛpādṛṣṭyā sarvametannivedaya // bndp_3,41.2 // hayagrīva uvāca mantraṃ śrīcakragevāsyāḥ seyaṃ hi tripurāṃbikā / saiṣaiva hi mahālakṣmīḥ sphuraccaivātmanaḥ purā // bndp_3,41.3 // pasyati sma tadā cakraṃ jyotirmayavijṛṃbhitam / asya cakrasya māhātmyamaparijñeyameva hi // bndp_3,41.4 // sākṣātsaiva mahālakṣmīḥ śrīcakramiti tattvataḥ / yadabhyarcya mahāviṣṇuḥ sarvalokavimohanam / kāmasaṃmohinīrūpaṃ bheje rājīvalocanaḥ // bndp_3,41.5 // arcayitvā tadīśānaḥ sarvavidyeśvaro 'bhavat / tadārādhya viśeṣeṇa brahmā brahmāṇḍasūrabhūt / munīnāṃ mohanaścāsītsmaro yadvarivasyayā // bndp_3,41.6 // śrīdevyāḥ purataścakraṃ hemaraupyādinirmitam / nidhāya gandhairabhyarcya ṣoḍaśākṣaravidyayā // bndp_3,41.7 // pratyahaṃ tulasīpatraiḥ pavitrairmaṅgalākṛtiḥ / sahasrairmūlamantreṇa śrīdevīdhyānasaṃyutaḥ // bndp_3,41.8 // arcayitvā ca madhvājyaśarkarāpāyasaiḥ śubhaiḥ / anavadyaiśca naivedyairmāṣāpūpairmanoharaiḥ // bndp_3,41.9 // yaḥ prīṇati mahālakṣmīṃ matimānmaṇḍalatraye / mahasā tasya sāṃnidhyamādhatte parameśvarī // bndp_3,41.10 // manasā vāñchitaṃ yacca prasannā tatprapūrayet / dhavalai kusumaiścakramuktarītyā tu yor'cayet // bndp_3,41.11 // tasyaiva rasanābhāge nityaṃ nṛtyati bhāratī / pāṭalaiḥ kusumaiścakraṃ yor'cayeduktamārgataḥ / sārvabhaumaṃ ca rājānaṃ dāsavadvaśayedasau // bndp_3,41.12 // pītavarṇaiḥ śubhaiḥ puṣpaiḥ pūrvavatpūjayecca yaḥ / tasya vakṣasthale nityaṃ sākṣācchrīrvasati dhruvam // bndp_3,41.13 // durgandhairgandhahīnaiśca suvarṇairapi nārcayet / sugandhaireva kusumaiḥ puṣpaiścābhyarcaryocchavām // bndp_3,41.14 // kāmākṣyaiva mahālakṣmīścakraṃ śrīcakrameva hi / śrīvidyaiṣā parā vidyā nāyikā gurunāyikā // bndp_3,41.15 // etasyā mantrarājastu śrīvidyaiva tapodhana / kāmarājāntamantrānte śrībījena samanvitaḥ // bndp_3,41.16 // ṣoḍaśākṣaravidyeyaṃ śrīvidyeti prakīrtitā / itthaṃ rahasyamākhyātaṃ gopanīyaṃ prayatnataḥ // bndp_3,41.17 // tisṛṇāmapi mūrtīnāṃ śaktirvidyeyamīritā / sarveṣā mapi mantrāṇāṃ vidyaiṣā prāṇarūpiṇī // bndp_3,41.18 // pāraṃparyeṇa vijñātā vidyeyaṃ bandhamocinī / saṃsmṛtā pāpaharaṇī jarāmṛtyuvināśinī // bndp_3,41.19 // pūjitā duḥkhadaurbhāgyavyādhidāridrayanāśinī / stutā vighnaughaśaminī dhyātā sarvārthasiddhidā // bndp_3,41.20 // mudrāviśeṣatattvajño dīkṣākṣapitakalmaṣaḥ / bhajedyaḥ parameśānīmabhīṣṭaphalamāpnuyāt // bndp_3,41.21 // dhavalāṃbarasaṃvītāṃ dhavalāvāsamadhyagām / pūjayeddhavalaiḥ puṣpairbrahmacaryayuto naraḥ // bndp_3,41.22 // dhavalaiścaiva naivedyairdadhikṣīraudanādibhiḥ / saṃkalpadhavalairvāpi pūjayetparameśvarīm // bndp_3,41.23 // śrīrvālantryakṣībījaiḥ kramātkhaṇḍeṣu yojitām / ṣoḍaśākṣaravidyāṃ tāmarcayecchuddhamānasaḥ // bndp_3,41.24 // anulomavilomena prajapanmātrikākṣaraiḥ // bndp_3,41.25 // bhāvayanneva devāgre śrīdevīṃ dīparūpiṇīm / manasopāṃśunā vāpi nigadenāpi tāpasa // bndp_3,41.26 // śrīdevīnyāsasahitaḥ śrīdevīkṛtavigrahaḥ / ekalakṣajapenaiva mahāpāpaiḥ pramucyate // bndp_3,41.27 // lakṣadvayena devarṣe saptajanmakṛtānyapi / pāpāni nāśayatyeva sādhakasya parā kalā // bndp_3,41.28 // lakṣatritayajāpena sahasrajanipātakaiḥ / mucyate nātra saṃdeho nirmalo nitarāṃ mune / kramātṣoḍaśalakṣeṇa devīsāṃnidhyamāpnuyāt // bndp_3,41.29 // pūjā traikālikī nityaṃ japastarpaṇameva ca / homo brāhmaṇabhuktiśca puraścaraṇamucyate // bndp_3,41.30 // homatarpaṇayoḥ svāhā nyāsapūjanayornamaḥ / mantrānte pūjayeddevīṃ japakāle yathocitam // bndp_3,41.31 // japāddaśāṃśo homaḥ syāttaddaśāṃśaṃ tu tarpaṇam / taddaśāṃśaṃ brāhmaṇānāṃ bhojanaṃ vindhyamardana // bndp_3,41.32 // deśakālopaghāte tu yadyadaṅgaṃ vihīyate / tatsaṃkhyādviguṇaṃ japtvā puraścaryāṃ samāpayet // bndp_3,41.33 // tataḥ kāmyaprayogārthaṃ punarlakṣatrayaṃ japet / vratastho nirvikāraśca trikālaṃ pūjanerataḥ / paścādvaśyādikarmāṇi kurvansiddhimavāpsyati // bndp_3,41.34 // abhyarcya cakramadhyastho mantrī cintayate yadā / sarvamātmānamaruṇaṃ sādhyamapyaruṇīkṛtam // bndp_3,41.35 // tato bhavati vindhyāre sarvasaubhāgyasundaraḥ / vallabhaḥ sarvalokānāṃ vaśayennātrasaṃśayaḥ // bndp_3,41.36 // rocanākuṅkumābhyāṃ tu samabhāgaṃ tu candanam / śatamaṣṭottaraṃ japtvā tilakaṃ kārayed budhaḥ // bndp_3,41.37 // tato yamīkṣate vakti spṛśate cintayecca yam / ardhena ca śarīreṇa sa vaśaṃ yāti dāsavat // bndp_3,41.38 // tathā puṣpaṃ phalaṃ gandhaṃ pānaṃ vastraṃ tapodhana / śatamaṣṭottaraṃ japtvā yasyai saṃproṣyate striyai / sadya ākṛṣyate sā tu vimūḍhahṛdayā satī // bndp_3,41.39 // likhedrocana yaikānte pratimāmavanītale / surūpāṃ ca saśṛṅgāraveṣābharaṇamaṇḍitām // bndp_3,41.40 // tadbhālagalahṛnnābhijānumaṇḍalayojitam / janmanāmamahāvidyāmaṅkuśāntarvidarbhitam // bndp_3,41.41 // sarvāṅgasaṃdhisaṃlīnāmālikhya madanākṣaraiḥ / tadāśābhimukho bhūtvā tripurīkṛtavigrahaḥ // bndp_3,41.42 // baddhvā tu kṣobhiṇīṃ mudrāṃ vidyāmaṣṭaśataṃ japet / saṃyojya dahanāgāre candrasūryaprabhākule // bndp_3,41.43 // tato vihvalitāpāṅgīmanaṅgaśarapīḍitām / prajvalanmadanonmeṣaprasphurajjaghanasthalām // bndp_3,41.44 // śakticakre lasadraśmivalanākavalīkṛtām / dūrīkṛtasucāritrāṃ viśālanayanāmbujām // bndp_3,41.45 // ākṛṣṭanayanāṃ naṣṭadhairyasaṃlīnavrīḍanām / mantrayantrauṣadhamahāmudrānigaḍabandhanām / dūrīkṛtasucāritrāṃ viśālanayanāmbujām // bndp_3,41.46 // mano 'dhikamahāmantrajapamānāṃ hṛtāṃśukām / vimūḍhāmiva vikṣubdhāmiva pluṣṭāmivādbhutām // bndp_3,41.47 // likhitāmiva niḥsaṃjñāmiva pramathitāmiva / nilīnāmiva niśceṣṭāmivānyatvaṃ gatāmiva // bndp_3,41.48 // bhramanmantrāniloddhūtaveṇupatrākṛtiṃ ca khe / bhramantīṃ bhāvayennārīṃ yojanānāṃ śatādapi // bndp_3,41.49 // cakramadhyagatāṃ pṛthvīṃ saśailavanakānanām / catuḥsamudraparyantaṃ jvalantīṃ cintayettataḥ // bndp_3,41.50 // ṣaṇmāsābhyāsayogena jāyate madanopamaḥ / dṛṣṭvā karṣayate lokaṃ dṛṣṭvaiva kurute vaśam // bndp_3,41.51 // dṛṣṭvā saṃkṣobhayennārīṃ dṛṣṭvaiva harate viṣam / dṛṣṭvā karīti vāgīśaṃ dṛṣṭvā sarvaṃ vimohayet / dṛṣṭvā cāturthikādīṃśca jvarānnāśayate kṣaṇāt // bndp_3,41.52 // pītadravyeṇa likhitaṃ cakraṃ gūḍhaṃ tu dhārayet / vākstaṃbhaṃ vādināṃ kṣipraṃ kurute nātra saṃśayaḥ // bndp_3,41.53 // mahānīlīrasenāpi śatrunāmayutaṃ likhet / dakṣiṇābhimukho vahnau dagdhvā mārayate ripūn // bndp_3,41.54 // mahiṣāśvapurīṣābhyāṃ gomūtrairnāma ṭaṅkitam / āranālasthitaṃ cakraṃ vidveṣaṃ kurute dviṣām // bndp_3,41.55 // yuktvā rocanayā nāma kākapakṣeṇa madhyagam / laṃbamānastadākāro uccāṭanakaraṃ param // bndp_3,41.56 // dugdhalākṣārocanābhirmahānīlīrasena ca / likhitvā dhārayaṃścakraṃ cāturvarṇyaṃ vaśaṃ nayet // bndp_3,41.57 // anenaiva vidhānena jalamadhye yadi kṣipet / saubhāgyamatulaṃ tasya snānapānānna saṃśayaḥ // bndp_3,41.58 // cakramadhyagataṃ deśaṃ nagarīṃ vā varāṅganām / jvalantīṃ cintayennityaṃ saptāhātkṣobhayenmune // bndp_3,41.59 // likhitvā pītavarṇaṃ tu cakrametadyadācaret / pūrvāśābhimukho bhūtvā staṃbhayetsarvavādinaḥ // bndp_3,41.60 // siṃdūravarṇalikhitaṃ pūjayeduttarāmukhaḥ / yadā tadā svavaśago loko bhavati nānyathā // bndp_3,41.61 // cakraṃ gaurikayālikhyapūjayetpaścimāmukhaḥ / yaḥ sasarvāṅganākarṣavaśyakṣobhakaro bhavet // bndp_3,41.62 // pūjayedvindhyadarpāre rahasyekacaro girau / ajarāmaratāṃ mantrī labhate nātra saṃśayaḥ // bndp_3,41.63 // rahasyametatkathitaṃ gopitavyaṃ mahāmune / gopanātsarvasiddhiḥ syādbhraṃśa eva prakāśanāt // bndp_3,41.64 // avidhāya puraścaryāṃ yaḥ karma kurute mune / devatāśāpamāpnoti na ca siddhiṃ sa vindati // bndp_3,41.65 // prayogadoṣaśāntyarthaṃ punarlakṣaṃ japedbudhaḥ / kuryācca vidhivatpūjāṃ punaryogyo bhavennaraḥ // bndp_3,41.66 // niṣkāmo devatāṃ nityaṃ yor'cayedbhaktinirbharaḥ // bndp_3,41.67 //tāmeva cintayannāste yathāśakti manuṃ japan // bndp_3,41.68 // saiva tasyaihikaṃ bhāraṃ vahenmuktiṃ ca sādhayet / sadā saṃnihitā tasya sarvaṃ ca kathayeta sā // bndp_3,41.69 // vātsalyasahitā dhenu yathā vatsamanuvrajet / tathānugacchetsā devī svabhaktaṃ śaraṇāgatam // bndp_3,41.70 // agastya uvāca śaraṇāgataśabdasya kor'tho vada hayā nana / vatsaṃ gauriva yaṃ gaurī dhāvantamanudhāvati // bndp_3,41.71 // hayagrīva uvāca yaḥ pumānakhilaṃ bhāramaihikāmuṣmikātmakam / śrīdevatāyāṃ nikṣipya sadā tadgatamānasaḥ // bndp_3,41.72 // sarvānukūlaḥ sarvatra pratikūlavivarjitaḥ / ananyaśaraṇo gaurīṃ dṛḍhaṃ samprārthya rakṣaṇe // bndp_3,41.73 // rakṣiṣyatīti viśvāsastatsevaikaprayojanaḥ / varivasyātatparaḥ syātsā eva śaraṇāgatiḥ // bndp_3,41.74 // yadā kadācitstutinindanādau nindantu lokāḥ stuvatāṃ jano vā / iti svarūpaṃ sudhiyā samīkṣya viṣādakhedau na bhajetprapannaḥ // bndp_3,41.75 // anukūlasya saṃkalpaḥ pratikūlasya varjanam / rakṣiṣyatīti viśvāso goptṛtvavaraṇaṃ tathā // bndp_3,41.76 // ātmanikṣepakārpaṇye ṣaḍvidhā śaraṇāgatiḥ / aṅgīkṛtyātmanikṣepaṃ pañcāṅgāni samarpayet / na hyasya sadṛśaṃ kiñcidbhuktimuktyostu sādhanam // bndp_3,41.77 // amānitvamadaṃbhitvamahiṃsā kṣāntirārjavam / ācāryopāsanaṃ śaucaṃ sthairyamātmavinigrahaḥ // bndp_3,41.78 // indriyārtheṣu vairāgyamanahaṅkāra eva ca / janmamṛtyujarāvyādhiduḥkhadoṣānudarśanam / asaktiranabhiṣvaṅgaḥ putradāragṛhādiṣu // bndp_3,41.79 // nityaṃ ca samacittatvamiṣṭāniṣṭopapattiṣu / mayi cānanyabhāvena bhaktikhyabhicāriṇī // bndp_3,41.80 // viviktadeśasevitvamaratirjanasaṃsadi / adhyātmajñānanityatvaṃ tattvajñānārthadarśanam / etāni sarvadā jñānasādhanāni samabhyaset // bndp_3,41.81 // tatkarmakṛttatparamastadbhaktaḥ saṃgavarjitaḥ / nirvairaḥ sarvabhūteṣu yaḥ sa yāti parāṃ śriyam // bndp_3,41.82 // gurustu mādṛśo dhīmānkhyāto vātāpitāpana / śiṣyo 'pi tvādṛśaḥ prokto rahasyāmnāyadeśikaḥ // bndp_3,41.83 // iti śrībrahmāṇḍamahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne ekacatvāriṃśo 'dhyāyaḥ agastya uvāca mudrāviracanārītimaśvānana nivedaya / yābhirviracitābhistu śrīdevī saṃprasīdati // bndp_3,42.1 // hayagrīva uvāca āvāhanī mahāmudrā trikhaṇḍeti prakīrtitā / parivṛtya karau spaṣṭamaṅguṣṭhau kārayetsamau // bndp_3,42.2 // anāmāntargate kṛtvā tarjanyau kuṭilākṛtī / kaniṣṭhike niyuñjīta nijasthāne tapodhana / saṃkṣobhiṇyākhyāmudrāṃ tu kathayāmyadhunā śruṇu // bndp_3,42.3 // madhyame madhyage kṛtvā kaniṣṭhāṅguṣṭarodhite / tarjanyo daṇḍavatkṛtvā madhyamoparyanāmike // bndp_3,42.4 // etasyā eva mudrāyā madhyame sarale yadi / kriyate vindhyadarpāre mudrā vidrāviṇī tathā // bndp_3,42.5 // madhyamātarjanībhyāṃ tu kaniṣṭhānāmike same / aṅkuśākārarūpābhyāṃ madhyage kalaśodbhava / iyamākarṣiṇī mudrā trailokyākarṣaṇe kṣamā // bndp_3,42.6 // puṭākārau karau kṛtvā tarjanyāvaṅkuśākṛtī / parivartakrameṇaiva madhyame tadadhogate // bndp_3,42.7 // krameṇānena devarṣe madhyamāmadhyage 'nuje / anāmike tu sarale tadbahistarjanīdvayam // bndp_3,42.8 // daṇḍākārau tatoṃ'guṣṭhau madhyamāvartadeśagau / mudraiṣonmādinī nāmnā khyātā vātāpitāpana // bndp_3,42.9 // asyāstvanāmikāyugmamadhaḥ kṛtvāṅkuśākṛti / tarjanyāvapi tenaiva krameṇa viniyojayet // bndp_3,42.10 // iyaṃ mahāṅkuśā mudrā sarvakāryārthasādhikā // bndp_3,42.11 // savyaṃ dakṣiṇādeśe tu dakṣiṇaṃ savyadeśataḥ / bāhū kṛtvā tu devarṣe hastau samparivartya ca 42.12 / kaniṣṭhānāmike yukte krameṇānena tāpasa / tarjanībhyāṃ samākrānte sarvordhvamapi madhyame // bndp_3,42.13 // lopāmudrāpateṅguṣṭhau kārayetsakalāvapi / iyaṃ tu khecarī nāma mudrā sarvottamottamā / etadvijñānamātreṇa yoginīnāṃ priyo bhavet // bndp_3,42.14 // parivartya karau spṛṣṭāvardhacandrasamākṛtī / tarjanyaṅguṣṭhayugalaṃ yugapadyojayettataḥ // bndp_3,42.15 // adhaḥ kaniṣṭhāvaṣṭabdhamadhyame viniyojayet / athaite kuṭile yuktvā sarvādhastādanāmike / bījamudreyamācirātsarvasiddhapravartinī // bndp_3,42.16 // madhyāgre kuṭilākāre tarjanyupari saṃsthite / anāmikāmadhyagate tathaiva hi kaniṣṭike // bndp_3,42.17 // sarvā ekatra saṃyojya cāṅguṣṭhaparipīḍitāḥ / eṣā tu prathamā mudrā yonimudreti saṃjñitā // bndp_3,42.18 // etā mudrāstu devarṣe śrīdevyāḥ prītihetavaḥ / pūjākāle prayoktavyā yathānukramayogataḥ // bndp_3,42.19 // iti śrībrahmāṇḍamahāpurāṇe uttarabhāge lalitopākhyāne hayagrīvāgastyasamvāde dvācatvāriṃśo 'dhyāyaḥ agastya uvāca aśvānana mahāprājña karuṇāmṛtavāridhe / śrīdevīdarśane dīkṣā yādṛśī tāṃ nivedaya // bndp_3,43.1 // hayagrīva uvāca yadi te devatābhāvo yayā kalmaṣakardamāḥ / kṣālyante ca tathā pusāṃ dīkṣāmācakṣmahe 'tra tām // bndp_3,43.2 // haste śivapurandhyātvā japenmūlāṅgamālinīm / guruḥ spṛśecchiṣyatanuṃ sparśadīkṣeyamīritā // bndp_3,43.3 // nimīlya nayane dhyātvā śrīkāmākṣīṃ prasannadhīḥ / samyakpaśyedguruḥ śiṣyaṃ dṛgdīkṣā seyamucyate // bndp_3,43.4 // gurorālokamātreṇa bhāṣaṇātsparśanādapi / sadyaḥ sañjāyate jñānaṃ sā dīkṣā śāmbhavī matā // bndp_3,43.5 // devyā deho yathā prokto gurudehastathaiva ca / tatprasādena śiṣyo 'pi tadrūpaḥ samprakāśate // bndp_3,43.6 // ciraṃ śuśrūṣayā samyaktoṣito deśikeśvaraḥ / tūṣṇīṃ saṃkalpayecchiṣyaṃ sā dīkṣā mānasī matā // bndp_3,43.7 // dīkṣāṇāmapi sarvāsāmiyamevottamottamā / ādau kuryātkriyādīkṣāṃ tatprakāraḥ pravakṣyate // bndp_3,43.8 // śuklapakṣe śubhadine vidhāya śucimānasam / jihvāsyamalaśuddhiṃ ca kṛtvā snātvā yathāvidhi // bndp_3,43.9 // saṃdhyākarma samāpyātha gurudehaṃ paraṃ smaran / ekānte nivasañchrīmānmaunī ca niyatāśanaḥ // bndp_3,43.10 // guruśca tādṛśobhūtvā pūjāmandiramāviśet / devīsūktena saṃyuktaṃ vidyānyāsaṃ samātṛkam // bndp_3,43.11 // kṛtvā puruṣasūktena ṣoḍaśairupacārakaiḥ / āvāhanā sane pādyamardhyamācamanaṃ tathā // bndp_3,43.12 // snānaṃ vastraṃ ca bhūṣā ca gandhaḥ puṣpaṃ tathaiva ca / dhūpadīpau ca naivedyaṃ tāmbūlaṃ ca pradakṣiṇā // bndp_3,43.13 // praṇāmaśceti vikhyātaiḥ prīṇayettripurāṃbikām / atha puṣpāñjaliṃ dadyātsahasrākṣaravidyayā // bndp_3,43.14 // oṃ aiṃ hrīṃ śrīṃ aiṃ klīṃ sauḥ oṃ namastripurasundari hṛdaye devi śirodevi śikhādevi kavacadevi netradevi āsyadevi kāmeśvari bhagamālini nityaklinneṃ bhairuṇḍe vahnivāsini mahāvajreśvari vidyeśvari paraśivadūti tvarite kulasuṃdari nitye nīlapatāke vijaye sarvamaṅgale jvālāmālini citre mahānitye parameśvari mantreśamayi ṣaṣṭhīśamayyudyānamayi lopāmudrāmayyagastyamayi kālatāpanamayi dharmācāramayi muktake śīśvaramayi dīpakalānāthamayi viṣṇudevamayi prabhākaradevamayi tejodevamayi manojadevamayi aṇimasiddhe mahimasiddhe garima siddhe laghimasiddhe īśitvasiddhe vaśitvasiddhe prāptisiddhe prākāmyasiddhe rasasiddhe mokṣasiddhe brāhmi māheśvarī kaumāri vaiṣṇavi vārāhi indrāṇi cāmuṇḍe mahālakṣmi sarvasaṃkṣobhiṇi sarvavidrāviṇi sarvākarṣiṇi sarvavaśaṅkari sarvonmādini sarvamahāṅkuśe sarvakhecari sarvabīje sarvayone sarvāstrakhaṇḍini trailokyamohini cakrasvāmini prāṭayogini bauddhadarśanāṅgi kāmākarṣiṇi buddhyākarṣiṇi ahaṅkārākarṣiṇi śabdākarṣiṇi sparśākarṣiṇi rūpākarṣiṇi rasākarṣiṇi gandhākarṣiṇi cittākarṣiṇi dhairyākarṣiṇi smṛtyākarṣiṇi nāmākarṣiṇi bījākarṣiṇātmākirṣiṇi amṛtākarṣiṇi śarīrākarṣiṇi guptayogini sarvāśāparipūrakacakrasvāmini anaṅgakusume anaṅgamekhale anaṅgamādini anaṅgamadanāture 'naṅgarekhe 'naṅgaveginyanaṅgāṅkuśe 'naṅgamālini guptatarayogini vaidikadarśanāṅgi sarvasaṃkṣobhakāraka cakrasvāmini pūrvāmnāyādhidevate sṛṣṭirūpe sarvasaṃkṣobhiṇi sarvavidrāviṇi sarvākarṣiṇi sarvāhlādini sarvasaṃmohini sarvastaṃbhiṇi sarvajṛṃbhiṇi sarvavaśaṅkari sarvarañjini sarvonmādini sarvārthasādhike sarvasaṃpatprapūriṇi sarvamantramayi sarvadvandvakṣayakari sampradāyayogini sauradarśanāṅgi sarvasaubhāgyadāyakacakre sarvasiddhiprade sarvasampatprade sarvapriyaṅkari sarvamaṅgalakāriṇi sarvakāmaprade sarvaduḥkhavimocini sarvamṛtyupraśamini sarvavighnanivāriṇi sarvāṅgasundari sarvasaubhāgyadāyini kulottīrṇayogini sarvārthasādhakacakreśi sarvajñe sarvaśakte sarvaiśvaryaphalaprade sarvajñānamayi sarvavyādhinivāriṇi sarvādhārasvarūpe sarvapāpahare sarvānandamayi sarvarakṣāsvarūpiṇi sarvepsita phalaprade niyogini vaiṣṇavadarśanāṅgi sarvarakṣākaracakrasthe dakṣiṇāmnāyeśi sthitirūpe vaśini kāmeśi modini vimale aruṇe jayini sarveśvari kaulini rahasyayogini rahasyabhogini rahasyagopini śāktadarśanāṅgi sarvarogaharacakreśi paścimāmnāye dhanurbāṇapāśāṅkuśadevate kāmeśi vajreśi phagamālini atirahasyayogini śaivadarśanāṅgi sarvasiddhipradacakrage uttarāmnāyeśi saṃhārarūpe śuddhapare vindupīṭhagate mahārātripurasundari parāparātirahasyayogini śāṃbhavadarśanāṅgi sarvānandamayacakreśi tripurasuṃdari tripuravāsini tripuraśrīḥ tripuramālini tripurasiddhe tripurāṃba sarvacakrasthe anuttarāmnāyākhyasvarūpe mahātripurabhairavi caturvidhaguṇarūpe kule akule kulākule mahākaulini sarvottare sarvadarśanāṅgi navāsanasthite navākṣari navamithunākṛte maheśamādhavavidhātṛmanmathaskandanandīndramanucandrakuberāgastyadurvāsaḥkrodhabhaṭṭārakavidyātmike kalyāṇatattvatrayarūpe śivaśivātmike pūrmabrahmaśakte mahāparameśvari mahātripurasundari tava śrīpādukāṃ pūjayāmi namaḥ / ka eṃ īla hrīṃ hasa kahala hrīṃ aiṃ klīṃ sauḥ sauḥ klīṃ aiṃ śrīṃ / devyāḥ puṣpāñjaliṃ dadyātsahasrākṣaravidyāyā / nocettatpūjanaṃ vyarthamityāhurvedavādinaḥ // bndp_3,43.15 // tato gomayasaṃlipte bhūtale droṇaśālibhiḥ / tāvadbhistaṇḍulaiḥ śuddhaiḥ śastārṇaistatra nūtanam // bndp_3,43.16 // droṇodapūritaṃ kuṃbhaṃ pañcaratnairnavairyutam / nyagrodhāśvatthamākandajaṃbūdumbaraśākhinām // bndp_3,43.17 // tvagbhiśca pallavaiścaiva prakṣiptairadhivāsinam / kumbhāgre nikṣipetpakvaṃ nārikelaphalaṃ śubham // bndp_3,43.18 // abhyarcya gandhapuṣpādyairdhūpadīpādi darśayet / śrīcintāmaṇimantraṃ tu hṛdi mātṛkamājapet // bndp_3,43.19 // kumbha spṛśañchrīkāmāptirūpīkṛtakalevaram / aṣṭottaraśate jāte punardīpaṃ pradarśayet // bndp_3,43.20 // śiṣyamāhūya rahasi vāsasā baddhalocanam / kārayitvā praṇāmānāṃ sāṣṭāṅgānāṃ trayaṃ guruḥ // bndp_3,43.21 // puṣpāṇi tatkare dattvā kāraye tkusumāñjalim / śrīnāthakaruṇārāśe parañjyotirmayeśvari // bndp_3,43.22 // prasūnāñjalireṣā te nikṣiptā caraṇāṃbuje / paraṃ dhāma paraṃ brahma mama tvaṃ paradevatā // bndp_3,43.23 // adyaprabhṛti me putrānrakṣa māṃ śāraṇāgatam / ityuktvā gurupādāvje śiṣyo mūrdhni vidhārayet // bndp_3,43.24 // janmāntara sukṛtatvaṃ syānnyaste śirasi pāduke / guruṇā kamalāsanamuraśāsanapuraśāsanasevayā labdhe // bndp_3,43.25 // ityuktvā bhaktibharitaḥ punarutthāya śāntimān / vāmapārśve gurostiṣṭhedamānī vinayānvitaḥ // bndp_3,43.26 // tatastuṃbījalaiḥ prokṣya vāmabhāge nivedayet / vimucya netrabandhaṃ tu darśayedarcanakramam // bndp_3,43.27 // sitāmadhvājyakadalīphalapāyasarūpakam / mahātripurasundaryā naivedyamiti cādiśet // bndp_3,43.28 // ṣoḍaśarṇamanuṃ tasya vadedvāmaśrutau śanaiḥ / tato bahirvinirgatya sthāpya dārvāsane śucim // bndp_3,43.29 // niveśya prāṅmukhaṃ tatra paṭṭavastrasamāstṛte / śiṣyaṃ śrīkumbhasalilairabhiṣiñcetsamantrakam // bndp_3,43.30 // punaḥ śuddhodakaiḥ snātvā vāsasī parigṛhya ca / aṣṭottaraśataṃ mantraṃ japtvā nidrāmathāviśet // bndp_3,43.31 // śubhe dṛṣṭe sati svapne puṇyaṃ yojyaṃ tadottamam / duḥsvapne tu japaṃ kuryādaṣṭottarasahasrakam // bndp_3,43.32 // kārayettripurāṃbāyāḥ saparyāṃ muktamārgataḥ / yadā na dṛṣṭaḥ svapno 'pi tadā siddhiścirādbhavet // bndp_3,43.33 // svīkuryātparayā bhaktyā devī śeṣa kalādhikam / sadya eva sa śiṣyaḥ syātpaṅktipāvanapāvanaḥ // bndp_3,43.34 // śarīramarthaṃ prāṇaṃ ca tasmai śrīgurave diśet / tadadhīnaśca rennityaṃ tadvākyaṃ naiva laghayet // bndp_3,43.35 // yaḥ prasannaḥ kṣaṇārdhena mokṣalakṣmīṃ prayacchati / durlabhaṃ taṃ vijānīyādguruṃ saṃsāratārakam // bndp_3,43.36 // gukārasyāndhakāror'tho rukārastannirodhakaḥ / andhakāranirodhitvādgururityabhidhīyate // bndp_3,43.37 // bodharūpaṃ guruṃ prāpya na gurvantaramādiśet / guruktaṃ paruṣaṃ vākyamāśiṣaṃ paricintayet // bndp_3,43.38 // laukikaṃ vaidikaṃ vāpi tathādhyātmikameva ca / ādadīta tato jñānaṃ pūrvaṃ tamabhivādayet // bndp_3,43.39 // evaṃ dīkṣātrayaṃ kṛtvā vidheyaṃ baudhayetpunaḥ / gurubhaktissadācārastaddrohastatra pātakam // bndp_3,43.40 // tatpadasmaraṇaṃ muktiryāvaddehamayaṃ kramaḥ / yatpāpaṃ samavāpnoti gurvagre 'nṛtabhāṣaṇat // bndp_3,43.41 // gobrāhmaṇāvadhaṃ kṛtvā na tatpāpaṃ samāśrayet / brahmādistaṃba paryataṃ yasya me gurusaṃtatiḥ // bndp_3,43.42 // tasya me sarvapūjyasya ko na pūjyo mahītale / iti sarvānukūlo yaḥ sa śiṣyaḥ parikīrtitaḥ // bndp_3,43.43 // śīlādivimalānekaguṇasaṃpannabhāvanaḥ / guruśāsanavartitvācchiṣya ityabhidhīyate // bndp_3,43.44 // japācchrāntaḥ punardhyāyeddhyānācchrāntaḥ punarjapet / japadhyānādiyuktasya kṣipraṃ mantraḥ prasidhyati // bndp_3,43.45 // yathā dhyānasya sāmarthyātkīṭo 'pi bhramarāyate / tathā samādhisā marthyādbrahmībhūto bhavennaraḥ // bndp_3,43.46 // yathā nilīyate kāle prapañco naiva dṛśyate / tathaiva mīlayennetre etaddhyānasya lakṣaṇam // bndp_3,43.47 // vidite tu pare tattve varṇātīte hyavikriye / kiṅkaratvaṃ ca gacchanti mantrā mantrādhipaiḥ saha // bndp_3,43.48 // ātmaikyabhāvaniṣṭhasya yā ceṣṭā sā tu darśanam / yogastapaḥ sa tanmantrastaddhanaṃ yannirīkṣaṇam // bndp_3,43.49 // dehābhimāne galite vijñāte paramātmani / yatrayatra mano yāti tatratatra samādhayaḥ // bndp_3,43.50 // yaḥ paśyetsarvagaṃ śāṃmānandātmānamadvayam / na tasya kiñcidāptavyaṃ jñātavyaṃ vāvaśiṣyate // bndp_3,43.51 // pūjākoṭisamaṃ stotraṃ stotrakoṭisamojapaḥ / japakoṭisamaṃ dhyānaṃ dhyānakoṭisamo layaḥ // bndp_3,43.52 // deho devālayaḥ prokto jīva eva maheśvaraḥ / tyajedajñānanirmālyaṃ sohaṃbhāvena yojayet // bndp_3,43.53 // tuṣeṇa baddho vrīhiḥ syāttuṣābhāve tu taṇḍulaḥ / pāśabaddhaḥ smṛto jīvaḥ pāśamukto maheśvaraḥ // bndp_3,43.54 // ākāśe pakṣijātīnāṃ jaleṣu jalacāriṇām / yathā gatirna dṛśyeta mahāvṛttaṃ mahātmanām // bndp_3,43.55 // nityārcanaṃ divā kuryādrātrau naimittikārcanam / ubhayoḥ kāmyakarmā syāditi śāstrasya niścayaḥ // bndp_3,43.56 // koṭikoṭimahādānātkoṭikoṭimahāvratāt / koṭikoṭimahāyajñātparā śrīpādukā smṛtiḥ // bndp_3,43.57 // jñānato 'jñānato vāpi yāvaddehasya dhāraṇam / tāvadvarṇāśramācāraḥ kartavyaḥ karmamuktaye // bndp_3,43.58 // nirgataṃ yadgurorvaktrātsarvaṃ śāstraṃ taducyate / niṣiddhamapi tatkuryādgurvājñāṃ naiva laṅghayet // bndp_3,43.59 // jātividyādhanāḍhyo vā dūre dṛṣṭvā guruṃ mudā / daṇḍapramāṇaṃ kṛtvaikaṃ triḥ pradakṣiṇāmācaret // bndp_3,43.60 // gurubuddhyā nametsarvaṃ daivataṃ tṛṇameva vā / praṇameddevabuddhyā tu pratimāṃ lohamṛnmayīm // bndp_3,43.61 // guruṃ huṅkṛtya tuṅkṛtya vipraṃ vādairvijitya ca / vikāsya guhyaśāstrāṇi bhavanti brahmarākṣasāḥ // bndp_3,43.62 // advaitaṃ bhāva yennityaṃ nādvaitaṃ guruṇā saha / na nindedanyasamayānvedaśāstrāgamādikān // bndp_3,43.63 // ekagrāmasthitaḥ śiṣyastrisaṃdhyaṃ praṇamedgurum / krośa mātrasthito bhaktyā guruṃ pratidinaṃ namet // bndp_3,43.64 // arthayojanagaḥ śiṣyaḥ praṇametpañcaparvasu / ekayojanamārabhya yojanadvādaśāvadhi // bndp_3,43.65 // tattadyojanasaṃkhyātamāseṣu praṇamedgurum / atidūrasthitaḥ śiṣyo yadecchā syāttadā vrajet // bndp_3,43.66 // riktapāṇistu nopeyādrājānaṃ devatāṃ gurum / phalapuṣpāṃbarādīni yathāśakti samarpayet // bndp_3,43.67 // manuṣyacarmaṇā baddhaḥ sākṣātparaśivaḥ svayam / sacchiṣyānugrahārthāya gūḍhaṃ paryaṭati kṣitau // bndp_3,43.68 // sadbhaktarakṣaṇāyaiva nirākāro 'pi sākṛtiḥ / śivaḥ kṛpānidhirloke saṃsārīva hi ceṣṭate // bndp_3,43.69 / atrinetraḥ śivaḥ sākṣādacaturbāhuracyutaḥ / acaturvadano brahmā śrīguruḥ parikīrtitaḥ // bndp_3,43.70 // śrīguruṃ paratattvākhyaṃ tiṣṭhantaṃ cakṣuragrataḥ / bhāgyahīnā na paśyanti sūryamandhā ivoditam // bndp_3,43.71 // uttamā tattvacintā syājjapacintā tu madhyamā / adhamā śāstracintā syāllokacintādhamādhamā // bndp_3,43.72 // nāsthi gurvadhikaṃ tattvaṃ nāsti jñānādhikaṃ sukham / nāsti bhaktyadhikā pūjā na hi mokṣādhikaṃ phalam // bndp_3,43.73 // sarvavedeṣu śāstreṣu brahmaviṣṇuśivādiṣu / tatra tatrocyate śabdaiḥ śrīkāmākṣī parātparā // bndp_3,43.74 // śacīndrau svāhāgnī ca prabhāravī / lakṣmīnārāyaṇau vāṇīdhātārau girijāśivau // bndp_3,43.75 // agnīṣomau bindunādau tathā prakṛtipūruṣau / ādhārādheyanāmānau bhogamokṣau tathaiva ca // bndp_3,43.76 // prāṇāpanau ca śabdārthauṃ tathā vidhiniṣedhakau / sukhaduḥkhādi yaddvandvaṃ dṛśyate śrūyate 'pi vā // bndp_3,43.77 // sarvalokeṣu tatsarvaṃ paraṃ brahma na saṃśayaḥ / uttīrmamaparaṃ jyotiḥ kāmākṣīnāmakaṃ viduḥ // bndp_3,43.78 // yadeva nityaṃ dhyāyanti brahmaviṣṇuśivādayaḥ / itthaṃ hi śaktimārge 'sminyaḥ pumāniha vartate // bndp_3,43.79 // prasādabhūmiḥ śrīdevyā bhuktimuktyoḥ sa bhājanam / amantraṃ vā samatraṃ vā kāmākṣīmarcayanti ye // bndp_3,43.80 // striyo vaiśyāśca śūdrāśca te yānti paramāṃ gatim / kiṃ punaḥ kṣattriyā viprā mantrapūrvaṃ yajanti ye // bndp_3,43.81 // saṃsāriṇo 'pi te nūnaṃ vimuktā nātra saṃśayaḥ / sitāmadhvājyakadalīphalapāyasarūpakam // bndp_3,43.82 // pañcaparvasu naivedyaṃ sarvadaiva nivedayet / yonārcayati śakto 'pi sa devīśāpamāpnuyāt // bndp_3,43.83 // aśaktau bhāvanādravyairarcayennityamaṃbikām / gṛhasthastu mahādevīṃ maṅgalācārasaṃyutaḥ // bndp_3,43.84 // arcayeta mahālakṣmīmanukūlāṅganāsakhaḥ / gurustrivāramācāraṃ kathayetkalaśodbhava // bndp_3,43.85 // śiṣyo yadi na gṛhṇīyā cchiṣye pāpaṃ gurorna hi / lakṣmīnārāyaṇau vāṇīdhātārau girijāśivau // bndp_3,43.86 // śrīguruṃ gurupatnīṃ ca pitarau cintayeddhiyā / iti sarvaṃ mayā proktaṃ samāsena ghaṭodbhava // bndp_3,43.87 // etāvadavadhānena sarvajño matimānbhavet // bndp_3,43.88 // iti śrībrahmāṇḍamahāpurāṇe uttarabhāge lalitopākhyāne tricatvāriṃśo 'dhyāyaḥ hayagrīva uvāca praviśya tu japasthānamānīya nijamāsanam / abhyukṣya vidhivanmantrairgurūktakramayogataḥ // bndp_3,44.1 // svātmānaṃ devatāmūrtiṃ dhyāyaṃstatrāviśeṣataḥ / prāṅmukho dṛḍhamābadhya padmāsanamananyadhīḥ // bndp_3,44.2 // trikhaṇḍāmanubadhnīyādgurvādīnabhivandya ca / dviruktabālabījāni madhyādyaṅguliṣu kramāt // bndp_3,44.3 // talayorapi vinyasya karaśuddhipuraḥsaram / agniprākāraparyantaṃ kuryātsvāstreṇa mantravit // bndp_3,44.4 // pratilomena pādādyamanulomena kādikam / vyāpa kanyāsamāropya vyāpayanvāgbhavādibhiḥ // bndp_3,44.5 // vyaktaiḥ kāramasūkṣmasthūlaśarīrāṇi kalpayet / nābhau hṛdi bhruvormadhye bālābījānyatha nyaset // bndp_3,44.6 // mātṛkāṃ mūlapuṭitāṃ nyasennābhyādiṣu kramāt / bālābījāni tānyeva dvirāvṛttyātha vinyaset // bndp_3,44.7 // madhyādikaraśākhāsu talayorapi nānyathā / nābhyādāvatha vinyasya nyasedatha padadvaye // bndp_3,44.8 // jānūrusphigguhyamūlanābhi hṛnmūrdhasu kramāt / navāsanāni brahmāṇaṃ viṣṇuṃ rudraṃ tatheśvaram // bndp_3,44.9 // sadāśivaṃ ca pūṣāṇaṃ tūlikāṃ ca prakāśakam / vidyāsanaṃ ca vinyasya hṛdaye darśayettataḥ // bndp_3,44.10 // padmatrikhaṇḍayonyākhyāṃ mudrāmoṣṭhapuṭena ca / vāyumāpūrya huṃ huṃ huṃ tviti prābīdhya kuṇḍalīm // bndp_3,44.11 // mantraśaktyā samunnīya dvādaśānte śivaikatām / bhāvayitvā punastaṃ ca svasthāne viniveśya ca // bndp_3,44.12 // vāgbhavādīni bījāni mūlahṛdbāhuṣu nyaset / samastamūrdhni dormūlamadhyāgreṣu yathākramam // bndp_3,44.13 // hastau vinyasya cāṅgeṣu hyaṅguṣṭhāditalāvadhi / hṛdayādau ca vinyasya kuṅkumaṃ nyāsamācaret // bndp_3,44.14 // śuddhā tṛtīyabījena puṭitāṃ mātṛkāṃ punaḥ / ādyabījadvayaṃ nyasya hyantyabījaṃ nyasediti // bndp_3,44.15 // punarbhūtalavinyāsamācarennātivistaram / vargāṣṭakaṃ nyasenmūle nābhau hṛdayakaṇṭhayoḥ // bndp_3,44.16 // prāgādhāyaiṣu śaṣasānmūlahṛnmūrddhasu nyaset / kakṣakaṭyaṃsavāmāṃsakaṭihṛtsu ca vinyaset // bndp_3,44.17 // prabhūtādhaḥ ṣaḍaṅgāni dādivargaistu vinyaset / ṛṣistu śabdabrahmasyācchando bhūtalipirmatā // bndp_3,44.18 // śrīmūlaprakṛtistvasya devatā kathitā manoḥ / akṣasrakpustake cordhve puṣpasāyakakārmuke // bndp_3,44.19 // varābhītikarābjaiśca dhārayantīmanūpamām / rakṣaṇākṣamayīṃ mānāṃ vahantī kaṇṭhadeśataḥ // bndp_3,44.20 // hārakeyūrakaṭakacchannavīravibhūṣaṇām / divyāṅgarāgasaṃbhinnamaṇikuṇḍalamaṇḍitām // bndp_3,44.21 // lipikalpadrumasyādho rūpipaṅkajavāsinīm / sākṣāllipimayīṃ dhyāyedbhairavīṃ bhaktavatsalām // bndp_3,44.22 // anekakoṭidūtībhiḥ samantātsamalaṅkṛtām / evaṃ dhyātvā nyasedbhūyo bhūtalepyakṣarānkramāt // bndp_3,44.23 // mūlādyājñāvasāneṣu vargāṣṭakamatho nyaset / śaṣasānmūrdhni saṃnyasya svarāneṣveva vinyaset // bndp_3,44.24 // hādirūrdhvādipañcāsyeṣvagre mūle ca madhyame / aṅgulīmūlamaṇibandhayordeṣṇośca pādayoḥ // bndp_3,44.25 // jaṭhare pārśvayordakṣavāmayornābhipṛṣṭhayoḥ / śaṣasānmūlahṛnmūrdhasvetānvā lādikānnya set // bndp_3,44.26 // hrasvāḥ pañcātha sandhyarṇāścatvāro hayarā valau / akau khagenagaścādau kramoyaṃ śiṣṭavargake // bndp_3,44.27 // śaṣasā iti vikhyātā dvicatvāriṃśadakṣarāḥ / ādyaḥ pañcākṣaro vargo dvitīyaścaturakṣaraḥ // bndp_3,44.28 // pañcākṣarī tu ṣaḍvargī trivarṇo navamo mataḥ / brahmā viṣṇuśca rudraśca dhaneśendrayamāḥ kramāt // bndp_3,44.29 // varuṇaścaiva somaśca śaktitrayamime nava / varṇānāmīśvarāḥ proktāḥ kramo bhūtaliperayam // bndp_3,44.30 // evaṃ sṛṣṭau pāṭho viparītaḥ saṃhṛtāvamunyeva / sthānāni yojanīyau visargabindū ca varṇāntau // bndp_3,44.31 // dhyānapūrvaṃ tataḥ prājño ratyādinyāsamācaret / japākusumasaṃkāśāḥ kuṅkumāruṇavigrahāḥ // bndp_3,44.32 // kāmavāmādhirūḍhāṅkā dhyeyāḥ śaradhanurdharāḥ / ratiprītiyutaḥ kāmaḥ kāminyāḥ kāntaiṣyate // bndp_3,44.33 // kāntimānmohinīyuktakāmāṅgaḥ kalahapriyām / anveti kāmacāraistu vilāsinyā samanvitaḥ // bndp_3,44.34 // kāmaḥ kalpalatā yuktaḥ kāmukaḥ śyāmavarṇayā / śucismitānvitaḥ kāmo bandhako vismṛtāyutaḥ // bndp_3,44.35 // ramaṇo vismitākṣyā ca rāmo 'yaṃ lelihānayā / ramaṇyā ratināthopi digvastrāḍhyo ratipriyaḥ // bndp_3,44.36 // vāmayā kubjayā yukto ratinātho dharāyutaḥ / ramākānto ramopāsyo ramamāṇo niśācaraḥ // bndp_3,44.37 // kalyāṇo mohinīnātho nandakaścottamānvitaḥ / nandī surottamāḍhyo nandano nandayitā punaḥ // bndp_3,44.38 // sulāvaṇyānvitaḥ pañcabāṇo bālanidhīśvaraḥ / kalahapriyayā yuktastathā ratisakhaḥ punaḥ // bndp_3,44.39 // ekākṣyā puṣpadhanvāpi sumukheśo mahādhanuḥ / nīlī jaḍilyo bhramaṇaḥ kramaśaḥ pālinīpatiḥ // bndp_3,44.40 // bhramamāṇaḥ śivākānto bhramo bhrāntaśca mugdhayā / bhrāmako ramayā prāpto bhrāmito bhṛṅga iṣyate // bndp_3,44.41 // bhrāntācāro locanayā dīrghajihvikayā punaḥ / bhramāvahaṃ samanveti mohanastu ratipriyām // bndp_3,44.42 // mohakastu palāśākṣyā gṛhiṇyāṃ moha iṣyate / vikaṭeśo mohadharo vardhanoyaṃ dharāyutaḥ // bndp_3,44.43 // madanātho 'nūpamastu manmatho malayānvitaḥ / mādakohlādinīyuktaḥ samicchanviśvatomukhī // bndp_3,44.44 // nāyako bhṛṅgapūrvastu gāyako nandinīyutaḥ / gaṇako 'nāmayā jñeyaḥ kālyā nartaka iṣyate // bndp_3,44.45 // kṣvellakaḥ kālakarṇyaḍhyaḥ kandarpo matta iṣyate / nartakaḥ śyāmalākānto vilāsī jhaṣayānvitaḥ // bndp_3,44.46 // unmattāmupasaṃgamya modate kāmavardhanaḥ / dhyānapūrvaṃ tataḥ śrīkaṇṭhādivinyāsamācaret // bndp_3,44.47 // siṃdūrakāñcanasamobhayabhāgamardhanārīśvaraṃ girisutāharabhūpacihnam / pāśadvayākṣavalayeṣṭadahastameva smṛtvā nyasellipipadeṣu samīhitārtham // bndp_3,44.48 // śrīkaṇṭhānantasūkṣmau ca trimūrtiramareśvaraḥ / urvīśobhārabhūtiścātithīśaḥ sthāṇuko haraḥ // bndp_3,44.49 // caṇḍīśo bhautikaḥ sadyojātaścānugraheśvaraḥ / akrūraśca mahāsenaḥ syurete varamūrttayaḥ // bndp_3,44.50 // tataḥ krodhīśacaṇḍīśau pañcāntakaśivottamau / tathaikarudrakūrmaikanetrāḥ sacaturātanāḥ // bndp_3,44.51 // ajeśaḥ śarvasomeśau haro lāgalidārukau / ardhanārīśvaraścomākāntaścāpāḍhyadaṇḍinau // bndp_3,44.52 // atrirmīnaśca meṣaśca lohitaśca śikhī tathā / khaḍgadaṇḍadvidaṇḍau ca sumahākālavyā linau // bndp_3,44.53 // bhujaṅgeśaḥ pinākī ca khaḍgeśaśca bakastathā / śveto hyabhraśca lakulīśivaḥ saṃvarttakastathā // bndp_3,44.54 // pūrṇodarī ca virajā tṛtīyā śālma tathā / lolākṣī vartulākṣī ca dīrghaṅghoṇā tathaiva ca // bndp_3,44.55 // sudīrghamukhigo mukhyau navamī dīrghajihvikā / kuñjarī caurdhvakeśā ca dvimukhī vikṛtānanā // bndp_3,44.56 // satyalīlākalāvidyāmukhyāḥ syuḥ svaraśaktayaḥ / mahākālī sarasvatyau sarvasiddhisamanvite // bndp_3,44.57 // gaurī trailokyavidyā ca tathā mantrātmaśaktikā / laṃbodarī bhūtamatā drāviṇī nāgarī tathā // bndp_3,44.58 // khecarī mañjarī caiva rūpiṇī vīriṇī tathā / koṭarā pūtanā bhadrā kālī yoginya eva ca // bndp_3,44.59 // śaṅkhinīgarjinīkālarātrikūrdinya eva ca / kapardinī tathā vajrā jayā ca sumukheśvarī // bndp_3,44.60 // revatī mādhavī caiva vāruṇī vāyavī tathā / rakṣāvadhāriṇī cānyā tathā ca sahajāhvayā // bndp_3,44.61 // lakṣmīśca vyāpinīmāye saṃkhyātā varṇaśaktayaḥ / dviruktavālāyā varṇai raṅgaṃ kṛtvātha kevalaiḥ // bndp_3,44.62 // ṣoḍhā nyāsaṃ prakurvīta devatātmatvasiddhaye / vighneśādīṃstu tatrādau vinyaseddhyānapūrvakam // bndp_3,44.63 // taruṇāruṇasaṃkāśāngajavaktrāṃstrilocanān / pāśāṅkuśavarābhītihastāñchaktisamanvitān // bndp_3,44.64 // vighneśo vighnarājaśca vināyakaśivottamau / vighnakṛdvighnahantā ca vighnarāḍhgaṇanāyakaḥ // bndp_3,44.65 // ekadanto dvidantaśca gajavaktro nirañjanaḥ / kapardavāndīrghamukhaḥ śaṅkukarṇo vṛṣadhvajaḥ // bndp_3,44.66 // gaṇanātho gajendrāsyaḥ śūrpakarṇastrilocanaḥ / lambodaro mahānādaścaturmūrtiḥ sadāśivaḥ // bndp_3,44.67 // āmodo durmadaścaiva sumukhaśca pramodakaḥ / ekapādo dvipādaśca śūro vīraśca ṣaṇmukhaḥ // bndp_3,44.68 // varado nāma devaśca vakratuṇḍo dvidantakaḥ / senānīrgrāmaṇīrmatto mattamūṣakavāhanaḥ // bndp_3,44.69 // jaṭī muṇḍī tathā khaḍgī vareṇyo vṛṣaketanaḥ / bhaṅyapriyo gaṇeśaśca meghanādo gaṇeśvaraḥ // bndp_3,44.70 // ete gaṇeśā varṇānāmekapañcāśataḥ kramāt / śrīśca hrīścaiva puṣṭiśca śāntistuṣṭiḥ sarasvatī // bndp_3,44.71 // ratirmedhā tathā kāntiḥ kāminī mohinī tathā / tīvrā ca jvālinī nandā suyaśāḥ kāmarūpiṇī // bndp_3,44.72 // ugrā tejovatī satyā vighneśānī svarūpiṇī / kāmārttā madajihvā ca vikaṭā ghūrṇitānanā // bndp_3,44.73 // bhūtirbhūmirdviramyā cāmārūpā makaradhvajā / vikarṇabhrukuṭī lajjā dīrghaghoṇā dhanurdharī // bndp_3,44.74 // tathaiva yāminī rātriścandrakāntā śaśiprabhā / lolākṣī capalā ṛjvī durbhagā subhagā śivā // bndp_3,44.75 // durgā guhapriyā kālī kālajihvā ca śaktayaḥ / grahanyāsaṃ tataḥ kuryāddhyānapūrvaṃ samāhitaḥ // bndp_3,44.76 // varadābhayahastāḍhyāñchaktyāliṅgitavigrahān / kuṅkumakṣīrarudhirakundakāñcanakaṃbubhiḥ // bndp_3,44.77 // ambhodadhūmatimiraiḥ sūryādīnsadṛśānsmaret / hṛdayādho raviṃ nyasya śīrṣṇi somaṃ dṛśoḥ kujam // bndp_3,44.78 // hṛdi śukraṃ ca hṛnmadhye budhaṃ kaṇṭhe bṛhaspatim / nābhau śanaiścaraṃ vaktre rāhuṃ ketuṃ padadvaye // bndp_3,44.79 // jvalatkālānalaprakhyā varadābhayapāṇayaḥ / tārā nyasettato dhyāyansarvābharaṇabhūṣitāḥ // bndp_3,44.80 // bhāle nayanayoḥ karṇadvaye nāsāpuḍadvaye / kaṇṭhe skandhadvaye paścātkūrpayormaṇibandhayoḥ // bndp_3,44.81 // stanayornābhikaṭyūrujānujaṅghāpadadvaye / yoginīnyāsamādadhyā dviśuddho hṛdaye tathā // bndp_3,44.82 // nābhau svādhiṣṭhite mūle bhrūmadhye mūrdhani kramāt / padmendukarṇikāmadhye varṇaśaktīrdaleṣvatha // bndp_3,44.83 // dalāgreṣu tu padmasya mūrdhni sarvāśca vinyaset / amṛtā nandinīndrāṇī tvīśānī cātyumā tathā // bndp_3,44.84 // ūrdhvakeśī ṛdviduṣī ḷkārikā tathaiva ca / ekapādātmikaiśvaryakāriṇī cauṣadhātmikā // bndp_3,44.85 // tatoṃbikātho rakṣātmiketi ṣoḍaśa śaktayaḥ / kālikā khecarī gāyatrī ghaṇṭādhāriṇī tathā // bndp_3,44.86 // nādātmikā ca cāmuṇṭā chatrikā ca jayā tathā / jhaṅkāriṇī ca saṃjñā ca ṭaṅkahastā tataḥ param // bndp_3,44.87 // ṭaṅkāriṇī ca vijñeyāḥ śaktayo dvādaśa kramāt / ḍaṅkārī ṭaṅkāriṇī ca ṇāminī tāmasī tathā // bndp_3,44.88 // thaṅkāriṇī dayā dhātrī nādinī pārvatī tathā / phaṭkāriṇī ca vijñeyāḥ śaktayo dvayapannagāḥ // bndp_3,44.89 // vardhinī ca tathā bhadrā majjā caiva yaśasvinī / ramā ca lāminī ceti ṣaḍetāḥ śaktayaḥ kramāt // bndp_3,44.90 // nāradā śrīstathā ṣaṇḍhāśaśvatyapi ca śaktayaḥ / catasro 'pi tathaiva dve hākinī ca kṣamā tathā // bndp_3,44.91 // tataḥ pāde ca liṅge ca kukṣau hṛddoḥśirasmu ca / dakṣā divāmapādāntaṃ rāśīnmeṣādikānnyaset // bndp_3,44.92 // tataḥ pīṭhāni pañcāśadekaṃ cakraṃ mano nyaset / vārāṇasī kāmarūpaṃ nepālaṃ pauṇḍravardhanam // bndp_3,44.93 // varasthiraṃ kānyakubjaṃ pūrṇaśailaṃ tathārbudam / āmrātakeśvaraikāmraṃ trisrotaḥ kāmakoṣṭhakam // bndp_3,44.94 // kailāsaṃ bhṛgunagaraṃ kedāraṃ candrapuṣkaram / śrīpīṭhaṃ caikavīrāṃ ca jālandhraṃ mālavaṃ tathā // bndp_3,44.95 // kulānnaṃ devikoṭaṃ ca gokarṇaṃ māruteśvaram / aṭṭahāsaṃ ca virajaṃ rājaveśma mahāpatham // bndp_3,44.96 // kolāpurakailāpurakāleśvarajayantikāḥ / ujjyinyapi citrā ca kṣīrakaṃ hastināpuram // bndp_3,44.97 // uḍīrāṃ ca prayāgaṃ ca ṣaṣṭimāyāpuraṃ tathā / gaurīśaṃ salayaṃ caiva śrīśailaṃ marumeva ca // bndp_3,44.98 // punargirivaraṃ paścānmahendraṃ vāmanaṃ girim / syāddhiraṇyapuraṃ paścānmahālakṣmīpuraṃ tathā // bndp_3,44.99 // purodyānaṃ tathā chāyākṣetramāhurmanīṣiṇaḥ / lipikramasamāyuktāṃllipisthāneṣu vinyaset // bndp_3,44.100 // anyānyathīktasthāneṣu saṃyuktāṃllipisaṅkamāt / ṣoḍhā nyāso mayākhyātaḥ sākṣādīśvarabhāṣitaḥ // bndp_3,44.101 // evaṃ vinyastadehastu devatāvigraho bhavet / tataḥ ṣoḍhā puraḥ kṛtvā śrīcakranyāsamācaret // bndp_3,44.102 // aṃśādyānandyamūrtyantaṃ mantraistu vyāpakaṃ caret / cakreśvarīṃ cakrasamarpaṇamantrānhṛdi nyaset // bndp_3,44.103 // anyānyathoktasthāneṣu gaṇapatyādikānnyaset / dakṣiṇorusamaṃ vāmaṃ sarvāṃśca kramaśo nyaset // bndp_3,44.104 // gaṇeśaṃ kṣetrapālaṃ ca yoginīṃ baṭukaṃ tathā / ādāvindrādayo nyasyāḥ padāṅguṣṭhadvayāgrake // bndp_3,44.105 // jānupārśvaṃsamūrdhāsyapārśvajānuṣu mūrdhani / mūlādhāre 'ṇimādīnāṃ siddhīnāṃ daśakaṃ tataḥ // bndp_3,44.106 // nyastavyamaṃsadoḥ pṛṣṭhavakṣassu prapadoḥ sphiji / dordeśapṛṣṭhayormūrdhapādadvitayayoḥ kramāt // bndp_3,44.107 // aṇimā caiva laghimā tṛtīyā mahimā tathā / īśitvaṃ ca vaśitvaṃ ca prākāmyaṃ prāptireva ca / icchāsiddhī rasasiddhirmokṣasiddhiriti smṛtāḥ // bndp_3,44.108 // tato vipra nyaseddhīmānmātṛṇāmaṣṭakaṃ kramāt / pādāṅguṣṭhayuge dakṣapārśve mūrddhani vāmataḥ // bndp_3,44.109 // vāmajanau dakṣajānau dakṣavāmāṃsayostathā // bndp_3,44.110 // brāhmī māheśvarī caiva kaumārī vaiṣṇavī tathā / vārāhī ca tathendrāṇī cāmuṇḍā caiva saptamī // bndp_3,44.11 // mahālakṣmīśca vijñeyā mātaro vai kramād budhaiḥ / mudrādevīrnyasedaṣṭāveṣveva dve ca te punaḥ // bndp_3,44.12 // mūrddhārndhyorapi mudrāstu sarvasaṃkṣobhiṇī tathā / sarvavidrāviṇī paścātsarvārthākarṣaṇī tathā // bndp_3,44.13 // sarvādyā vaśakariṇī sarvādyā priyakāriṇī / mahāṅkuśī ca sarvādyā sarvādyā khecarī tathā // bndp_3,44.14 // trikhaṇḍā sarvabījā ca mūdrā sarvaprapīrikā / yonimudreti vijñeyāstatra cakreśvarīṃ nyaset // bndp_3,44.15 // trailokya mohanaṃ cakraṃ samarpya vyāpya varṣmaṇi / tataḥ kalānāṃ nityānāṃ kramātṣoḍaśakaṃ nyaset // bndp_3,44.16 // kāmākarṣaṇarūpā ca śabdākarṣaṇarūpiṇī / ahaṅkārākarṣiṇī ca śabdākarṣaṇarūpiṇī // bndp_3,44.17 // sparśākarṣaṇarūpā ca rūpākarṣaṇarūpiṇī / rasākarṣaṇarūpā ca gandhākarṣaṇarūpiṇī // bndp_3,44.18 // cittākarṣaṇarūpā ca dhairyākarṣaṇarūpiṇī / smṛtyākarṣaṇarūpā ca hṛdākarṣaṇarūpiṇī // bndp_3,44.19 // śraddhākarṣaṇarūpā ca hyātmākarṣaṇarūpiṇī / amṛtākarṣiṇī proktā śarīrākarṣaṇī tathā // bndp_3,44.120 // sthānāni dakṣiṇaṃ śrotraṃ pṛṣṭhamaṃsaśca kūrparaḥ / dakṣahasta talasyātha pṛṣṭhaṃ tatsphikca jānunī // bndp_3,44.21 // tajjaṅghāprapade vāmaprapadādivilomataḥ / cakreśīṃ nyasya cakraṃ ca samarcya vyāpya varṣmaṇi // bndp_3,44.22 // nyasedanaṅgakusumadevyādīnāmathāṣṭakam / śaṅkhajatrūrujaṅghāsu vāme tu pratilomataḥ // bndp_3,44.23 // anaṅgakusumā paścāddvitīyānaṅga mekhalā / anaṅgamadanā paścādanaṅgamadanāturā // bndp_3,44.24 // anaṅgarekhā tatpaścādvegākhyānaṅgapūrvikā / tato 'naṅgāṅkuśā paścādanaṅgādhāramālinī // bndp_3,44.25 // cakreśīṃ nyasya cakraṃ ca samarpya vyāpya varṣmaṇi / śaktidevīrnyasetsarvasaṃkṣobhiṇyādikā atha // bndp_3,44.26 // lalāṭagaṇḍayoraṃ se pādamūle ca jānuni / uparyadhaśca jaṅghāyāṃ tathā vāme vilomataḥ // bndp_3,44.27 // sarvasaṃkṣobhiṇī śaktiḥ sarvavidrāviṇī tathā / sarvādyākarṣaṇī śaktiḥ sarvaprahlādinī tathā // bndp_3,44.28 // sarvasaṃmohinī śaktiḥ sarvādyā staṃbhinī tathā / sarvādyā jṛṃbhiṇī śaktiḥ sarvādyā vaśakāriṇī // bndp_3,44.29 // sarvādyā rañjinī śaktiḥ sarvādyonmādinī tathā / sarvārthasādhinī śaktissarvāśāpūriṇī tathā // bndp_3,44.130 // sarvamantramayī śaktiḥ sarvadvandvakṣayaṅkarā / cakreśīṃ nyasya cakraṃ ca samarpya vyāpya varṣmaṇi // bndp_3,44.31 // sarvasiddhipradādīnāṃ daśakaṃ cātha vinyaset / dakṣanāsāpuṭe dantamūle dakṣastane tathā // bndp_3,44.32 // kūrpare maṇibandhe ca nyasyedvāme vilomataḥ / sarvasiddhipradā nityaṃ sarvasaṃpatpradā tathā // bndp_3,44.33 // sarvapriyaṅkarā devī sarvamaṅgalakāriṇī / sarvāghamocinī śaktiḥ sarvaduḥkhavimocinī // bndp_3,44.34 // sarva mṛtyupraśaminī sarvavighnavināśinī / sarvāṅgasundarī caiva sarvasaubhāgyadāyinī // bndp_3,44.35 // cakreśīṃ nyasya cakraṃ ca samarpya vyāpya varṣmaṇi / sarvajñādyānnyasedvakṣasyapi dantasthaleṣvatha // bndp_3,44.36 // sarvajñā sarvaśaktiśca sarvajñānapradā tathā / sarvajñānamayī devī sarvavyādhivināśinī // bndp_3,44.37 // sarvādhārasvarūpā ca sarvapāpaharā tathā / sarvānandamayī devī sarvarakṣāsvarūpiṇī / vijñeyā daśamī caiva sarvepsitaphalapradā // bndp_3,44.38 // cakreśīṃ nyasya cakraṃ ca samarpya vyāpya varṣmaṇi / prāgvāmādyāśca vinyasya pakṣiṇyādyāstataḥ sudhīḥ // bndp_3,44.39 // dakṣe tu cibuke kaṇṭhe stane nābhau ca pārśvayoḥ / vāmā vinodinī vidyā vaśitā kāmikī matā // bndp_3,44.140 // kāmeśvarī parā jñeyā mohinī vimalā tathā / aruṇā jayinī paścāttathā sarveśvarī matā / kaulinīti samuktāni tāsāṃ nāmāni sūribhiḥ // bndp_3,44.41 // cakreśvarīṃ nyaseccakraṃ samarpya vyāpya varṣmaṇi / hṛdi trikoṇaṃ saṃbhāvya dikṣu prāgāditaḥ kramāt // bndp_3,44.42 // tadbahirvinnyaseddhīmānāyudhānāṃ catuṣṭayam / nyasedagnyādikoṇeṣu madhye pīṭhacatuṣṭayam // bndp_3,44.43 // madhyavṛttaṃnyasitvā ca nityāṣoḍaśakaṃ nyaset / kāmeśvarī tathā nityā nityā ca bhagamālinī // bndp_3,44.44 // nityaklinnā tathā nityā nityā bheruṇḍinī matā / vahnivāsinikā nityā mahāvajreśvarī tathā // bndp_3,44.45 // nityā ca dūtī nityā ca tvaritā tu tataḥ param / kulasundarikā nityā kulyā nityā tataḥ param // bndp_3,44.46 // nityā nīlapatākā ca nityā tu vijayā parā / tatastu maṅgalā caiva nityapūrvā pracakṣyate // bndp_3,44.47 // prabhāmālinikā nityā citrā nityā tathaiva ca / etāstrikoṇāntareṇa pādato hṛdi vinyaset // bndp_3,44.48 // nityā pramodinī caiva nityā tripurasundarī / tanmadhye vinyaseddevīmakhaṇḍajagadātmikām // bndp_3,44.49 // cakreśvarīṃ hṛdi nyasya kṛtvā cakraṃ samuddhṛtam / pradarśya mudrāṃ yonyākhyāṃ sarvānandamanuṃ japet // bndp_3,44.150 // ityātmanastu cakrasya cakradevī bhaviṣyati // bndp_3,44.151 // iti śrībrahmāṇḍamahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne catuścatvāriṃśo 'dhyāyaḥ samāptaṃ lalitopākhyānam / śrīmatpratāpagaḍhapattanamadhyavarttiśrīrāmapūrvakagaḍhābhidhavāsinedam / saṃśodhitaṃ nikhilamānyapurāṇakaṃ yad brahmāṇḍasaṃjñamiha tadviduṣāṃ mude 'stu raghunāthenedaṃ yat kvacidastī hāpyasaṃśuddham / saṃśodhitamapi dayayā tatkṣantavyaṃ hyaśeṣeṇa oṃ namo bhagavate vāsudevāya / rāmāya namaḥ samāptamidaṃ brahmāṇḍamahāpurāṇam /