Bodhisattvaprātimokṣasūtra # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_bodhisattvaprAtimokSasUtra.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Digital Sanskrit Buddhist Canon Input Project ## Contribution: members of the Digital Sanskrit Buddhist Canon Input Project ## Date of this version: 2020-07-31 ## Source: - Nalinaksa Dutt: Bodhisattva-prātimokṣa-sūtram. Calcutta : Calcutta Oriental Press, 1931, p 11-19. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Bodhisattvaprātimokṣasūtra = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from bsu011_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Bodhisattvapratimoksasutra Based on the edition by Nalinaksa Dutt: Bodhisattva-prātimokṣa-sūtram. Calcutta : Calcutta Oriental Press, 1931, p 11-19. Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sutra section, text no. 11 The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text bodhisattvaprātimokṣasūtram om namaḥ sarvvabuddhabodhisattvebhyaḥ / ye ca te bodhisattvānāṃ trayaḥ śīlaskandhā uktāḥ / saṃvara śīlaṃ kuśaladharmmasaṃgrāhakaśīlaṃ sattvārthakriyāśīlaṃ ca teṣu śikṣitukāmena gṛhiṇā vā pravrajitena vā 'nuttarāyāṃ samyaksaṃbodhau kṛtapraṇidhānena sahadhārmmikasya bodhisattvasya mahāpuṇyanidhānasya vāg vijñaptyartha grahaṇāvabodhasamarthasya pādayornnipatyādhyeṣaṇā kāryā / tavāhaṃ kulaputrāyuṣman bhadanteti vā 'ntikāt bodhisattvaśīlasaṃvarasamādānamākāṅkṣābhyādātum / tadarhasyanuparodhena muhūrttamadanukampayā dātuṃ śrotuñceti // trirevamadhyeṣya ekāṃsamuttarāṅgaṃ kṛtvādaśasu dikṣvatītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ mahābhūmipraviṣṭānāṃ ca bodhisattvānāṃ sāmīcīṃ kṛttvā teṣāṃ guṇānāmukhīkṛtya ghanarasaṃ cetaḥprasādaṃ saṃjanayya nīcairjānumaṇḍalenotkuṭukena vā sthitvā tathāgatapratimāṃ purataḥ saṃsthāpya saṃpūjya puraskṛtyaivaṃ syādvacanīyaḥ / anuprayaccha me kulaputrāyuṣmān bhadanteti vā bodhisattvaśīlasaṃvarasamādānamiti / tat ekāgrāṃ smṛtimupasthāpya citta prasādamevānuvṛṃhayata / na cirasyedānī me 'kṣayasyāprameyasya niruttarasya mahāpuṇyanidhānasya prāptirbhaviṣyatīti / evamevārthamanuvicintayatā tūṣṇīṃ bhavitavyam / tena punarvvijñena bodhisattvena sa tathā pratipanno bodhisattvo 'vikṣiptena cetasā sthitena vā niṣaṇṇena vā evaṃ syādvacanīyaḥ / śṛṇu tvamevannāman kulaputrāyuṣman bhadanteti vā bodhisattvo 'si bodhau ca kṛtapraṇidhānaḥ / tena omiti pratijñātavyaṃ / sa punaruttari evaṃsyādvacanīyaḥ / pratīcchasi tvamevannāman kulaputrāyuṣmān bhadanteti vā bodhisattvo 'si bodhau kṛtapraṇidhāno mamāntikāt sarvvāṇi bodhisattvaśikṣāpadāni sarvvañca bodhisattvaśīlaṃ saṃvaraśīlaṃ kuśaladharmmasaṃgrāhakaśīlaṃ sattvārthakriyāśīlaṃ ca yacchīlamatītānāṃ bodhisattvanāmabhūt yāni ca śikṣāpadāni / yacchīlamanāgatānām bodhisattvānāṃ bhaviṣyati yāni ca śikṣāpadāni / yacchīlametarhi daśasu dikṣu pratyutpannānāṃ bodhisattvānāṃ bhavati yāni ca śikṣāpadāni / yeṣu ca śikṣāpadeṣu yeṣu śīleṣvatītāḥ sarvvabodhisattvāḥ śikṣitavantaḥ / anāgatāḥ sarvvabodhisattvāḥ śikṣiṣyante / pratyutpannāḥ sarvvabodhisattvāḥ śikṣante / tena pratigṛṇhāmīti pratijñātavyaṃ // trirevam // samanvāharantu māṃ daśadiglokadhānusannipatitā buddhā bhagavanto bodhisattvāḥ / samanvāharatvācāryyo 'hamevannāmā yatkiñcitkāyavāṅmanobhirbuddha bodhisattvān mātāpitarau tadanyān vā sattvān samāgamyehajanmanyanyeṣu vā janmāṃ tareṣu mayāpāyaṃ kṛtaṃ kāritamanumoditam vā tat sarvvamaikadhyamabhisaṃkṣipya piṇḍayitvā tulayitvā sarvvabuddhabodhisattvānāmācāryyasya cāntike 'grayā pravarayā pratideśanayā pratideśayāmi jānan smaran na praticchādayāmi // trirevam // sohamevaṃnāmā evaṃdeśitātyaya imaṃ divasamupādāya āvodhimaṇḍaniṣadanāt buddhaṃ bhagavantaṃ mahākārūṇikaṃ sarvvajñaṃ sarvvadarśinaṃ sarvvavairabhayātītaṃ mahāpuruṣamabhedyakāyamanuttarakāyaṃ dharmmakāyaṃ śaraṇaṃ gacchāmi dvipadānāmagryam // so 'hamevaṃnāmā evaṃdeśitātyaya imaṃ divasamupādāya ābodhimaṇḍadiṣadanāddharma śaraṇaṃ gacchāmi śāntaṃ virāgāṇāṃ pravaram / so 'hamevaṃnāmā evaṃdeśitātyaya imaṃ divasamupādāya ābodhimaṇḍaniṣadanādavaivarttikabodhisattvasaṃghaṃ śaraṇaṃ gacchāmi gaṇāṇāṃ śreṣṭham // trirevam // sohamevaṃnāmā evaṃdeśitātyayastriśaraṇagato 'nantasattvadhātūttāraṇāyābhyuddharaṇāya saṃsāraduḥkhāt paritrāṇāya sarvvajñajñāne anuttare pratiṣṭhāpanāya / yathā te atītānāgatapratyutpannā bodhisattvā bodhicittamutpādya buddhatvamadhigatavanto 'dhigamiṣyanti adhigacchanti ca / yathā sarvvabuddhā 'nāvaraṇena buddhajñānena buddh cakṣuṣā jānanti paśyanti yathā dharmmāṇāṃ niḥsvabhāvatāma(?) nujānanti / tena vidhinā ahamevaṃnāmā evaṃnāmna ācāryyasyāntikāt sarvvabuddhabodhisattvānāṃ ca purato 'nuttarāyāṃ samyaksambodhau cittamutpādayāmi // trirevam // idaṃ cāhamatyayadeśanātriśaraṇagamanabodhicittotpādajanitaṃ kuśalamūlamanuttarāyāṃ samyaksaṃbodhau pariṇāmayāmi yadahaṃ loke aśaraṇe alayane aparāyaṇe 'dvipe trāṇaṃ śaraṇaṃ layaṇaṃ parāyaṇaṃ dvīpo bhaveyam / sarvvasattvāṃśca bhavārṇavādutīrṇastārayeyam / aparinirvṛtānanāvaraṇena dharmmadhātuparinirvāṇena parinirvvāpayeyam / anāśvastānāśvāśayeyam // trirapi // sohamevaṃnāmā evamutpāditabodhicitto 'nantasattvadhātuṃ yathā mātāpitṛbhaginībhrātṛputraduhitranyatamānyatamajñātisālohitasthānīyāṃstathā pratigṛṇhāmi / pratigṛhya ca yathāśakti yathābalam yathājñānaṃ kuśalamūlaṃ samāropayāmi / itaḥ prabhṛti yatkiñcit dānaṃ dāsyāmi śīlaṃ rakṣiṣyāmi kṣāṃti saṃpādayiṣyāmi vīryamārabhya dhyānaṃ samāpatsye prajñayā vyavacāryya upāyakauśalyaṃ vā śikṣiṣye tat sarvvasattvānāmarthāya hitāya sukhāya // uttarāṃ ca samyaksaṃbodhimārabhya teṣāṃ mahābhūmipraviṣṭānāṃ bodhisattvānāṃ mahākāruṇikāṇāṃ mahāyāne sāmicīmanupravrajāmi / anupravrajya bodhisattvo 'haṃ bodhisattva iti māmitaḥ prabhṛtyācāryyo dhārayatu // trirevam // tatastenācāryyeṇa tasyāḥ pratimāyāḥ purato daśasu dikṣu buddhabodhisattvānāṃ tiṣṭhatāṃ dhriyatāṃ yāpayatāṃ pādayornnipatya sāmicīṃ kṛtvā evamārocayitavyam / gṛhītamanenaivaṃnāmnā bodhisattvena mamaivaṃnāmno bodhisattvasyāntikāt yāvat trirapi bodhisatvaśīlasaṃvarasamādānam / sohamevaṃnāmā bodhisattva ātmānaṃ sākṣibhūtaṃ prajānan asyaivaṃnāmno bodhisattvasya paramāryyāṇāṃ viparokṣāṇāmapi sarvatra sarvvasattvānāṃ viparokṣabuddhīnāṃ daśadikṣvanantāparyyanteṣu lokadhātuṣvārocayāmi / asmin bodhisattvaśīlasaṃvarasamādānam // trirevam // evaṃ punaḥ śīlasaṃvarasamādānakarmmasamāptyanantaraṃ dharmmatā khalveṣā yad daśasu dikṣvanantāparyyantesu lokadhātuṣu tathāgatānāṃ tiṣṭhatāṃ dhriyatāṃ yāpayatāṃ mahābhūmipraviṣṭānāṃ ca bodhisattvānāṃ tadrupaṃ nimittam prādurbhavati yena teṣāmevaṃ bhavati / evaṃnāmnā bodhisattvena evaṃnāmno bodhisattvasyāntikāt bodhisattvaśīlasaṃvara samādānaṃ samāttamiti // evaṃ tāvat parataḥ samādānavidhiruktaḥ // yadi tairguṇairyuktaḥ pudgalo na sannihitaḥ syāt tato bodhisattvena tathāgatapratimāyāḥ purataḥ svayamapi bodhisattvaśīlasaṃvarasamādāne vacanīyam / evaṃ ca karaṇīyam / ekāṃsamuttarāsaṅgaṃ kṛtvā daśasu dikṣvatītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ mahābhūmipraviṣṭānāṃ ca bodhisattvānāṃ sāmīcīṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya utkuṭukena vā idam syādvacanīyam / ahamevaṃnāmā daśasu dikṣu sarvatathāgatān mahābhūmipraviṣṭāṃśca bodhisattvān vijñāpayāmi / teṣāṃ purataḥ sarvvāṇi bodhisatvaśikṣāpadāni sarvvaṃ ca bodhisattvaśīlaṃ samādade / yacchīlamityādi pūrvvavat yāvat bodhisattvo bodhisattva iti / māmitaḥ prabhṛti buddha bhagavanto bodhisattvāśca dhārayantviti vijñaptiḥ // 0 //