Bilhaṇa: Caurapañcāśikā # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_bilhaNa-caurapaJcAzikA.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Somadeva Vasudeva ## Contribution: Somadeva Vasudeva ## Date of this version: 2020-07-31 ## Source: - S.N. Tadpatrikar. Poona : Oriental Book Agency, 1966 (Poona Oriental Series, 86). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Caurapañcāśikā = BiCaup, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from bicaupau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Bilhana: Caurapancasika Based on the ed. by S.N. Tadpatrikar Poona : Oriental Book Agency, 1966 (Poona Oriental Series, 86) Input by Somadeva Vasudeva ANALYTIC TEXT (BHELA conventions) ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text adyāpi tāṃ kanakacampakadāmagaurīṃ phullāravindavadanāṃ tanuromarājīm suptotthitāṃ madanavihvalalālasāṅgīṃ vidyāṃ pramādaguṇitām iva cintayāmi // BiCaup_1 adyāpi tāṃ śaśimukhīṃ navayauvanāḍhyāṃ pīnastanīṃ punar ahaṃ yadi gaurakāntim paśyāmi manmathaśarānalapīḍitāṅgīṃ gātrāṇi saṃprati karomi suśītalāni // BiCaup_2 adyāpi tāṃ yadi punaḥ kamalāyatākṣīṃ paśyāmi pīvarapayodharabhārakhinnām saṃpīḍya bāḥuyugalena pibāmi vaktram unmattavan madhukaraḥ kamalaṃ yatheṣṭam // BiCaup_3 adyāpi tāṃ nidhuvanaklamaniḥsahāṅgīm āpāṇḍugaṇḍapatitālakakuntalālim pracchannapāpakṛtamantharam āvahantīṃ kaṇṭhāvasaktabāhulatāṃ smarāmi // BiCaup_4 adyāpi tāṃ suratajāgaraghūrṇamāna tiryagvalattaralatārakam āyatākṣīm śṛṅgārasārakamalākararājahaṃsīṃ vrīḍāvinamravadanām uṣasi smarāmi // BiCaup_5 adyāpi tāṃ yadi punaḥ śravaṇāyatākṣīṃ paśyāmi dīrghavirahajvaritāṅgayaṣṭim aṅgair ahaṃ samupaguhya tato 'tigāḍhaṃ nonmīlayāmi nayane na ca tāṃ tyajāmi // BiCaup_6 adyāpi tāṃ suratatāṇḍavasūtradhārīṃ pūrṇendusundaramukhīṃ madavihvalāṅgīm tanvīṃ viśālajaghanastanabhāranamrāṃ vyālolakuntalakalāpavatīṃ smarāmi // BiCaup_7 adyāpi tāṃ masṛṇacandanapaṅkamiśrakastūrikāparimalotthavisarpigandhām anyonyacañcupuṭacumbanalagnapakṣma yugmābhirāmanayanāṃ śayane smarāmi // BiCaup_8 adyāpi tāṃ nidhuvane madhupānaraktām līlādharāṃ kṛśatanuṃ capalāyatākṣīm kāśmīrapaṅkamṛganābhikṛtāṅgarāgāṃ karpūrapūgaparipūrṇamukhīṃ smarāmi // BiCaup_9 adyāpi tat+kanakagaurakṛtāṅgarāgaṃ prasvedabinduvitataṃ vadanaṃ priyāyāḥ ante smarāmi ratikhedavilolanetraṃ rāhūparāgaparimuktam ivendubimbam // BiCaup_10 adyāpi tanmanasi saṃparivartate me rātrau mayi kṣutavati kṣitipālaputryā jīveti maṅgalavacaḥ parihṛtya kopāt karṇe kṛtaṃ kanakapatram anālapantyā // BiCaup_11 adyāpi tat+kanakakuṇḍalaghṛṣṭagaṇḍam āsyaṃ smarāmi viparītaratābhiyoge āndolanaśramajalasphuṭasāndrabindu muktāphalaprakaravicchuritaṃ priyāyāḥ // BiCaup_12 adyāpi tatpraṇayabhaṅgagurudṛṣṭipātaṃ tasyāḥ smarāmi rativibhramagātrabhaṅgam vastrāñcalaskhalatacārupayodharāntaṃ dantacchadaṃ daśanakhaṇḍanamaṇḍanaṃ ca // BiCaup_13 adyāpy aśokanavapallavaraktahastāṃ muktāphalapracayacumbitacūcukāgrām antaḥ smitocchvasitapāṇḍuragaṇḍabhittiṃ tāṃ vallabhāmalasahaṃsagatiṃ smarāmi // BiCaup_14 adyāpi tat+kanakareṇughanorudeśe nyastaṃ smarāmi nakharakṣatalakṣma tasyāḥ ākṛṣṭahemarucirāmbaram utthitāyā lajjāvaśāt karaghṛtaṃ ca tato vrajantyāḥ // BiCaup_15 adyāpi tāṃ vidhṛtakajjalalolanetrāṃ pṛthvīṃ prabhūtakusumākulakeśapāśām sindūrasaṃlulitamauktikadantakāntim ābaddhahemakaṭakāṃ rahasi smarāmi // BiCaup_16 adyāpi tāṃ galitabandhanakeśapāśāṃ srastasrajaṃ smitasudhāmadhurādharauṣṭhīm pīnonnatastanayugoparicārucumban+ muktāvalīṃ rahasi loladṛśam smarāmi // BiCaup_17 adyāpi tāṃ dhavalaveśmani ratnadīpa mālāmayūkhapaṭalair dalitāndhakāre prāptodyame rahasi saṃmukhadarśanārthaṃ lajjābhayārthanayanām anucintayāmi // BiCaup_18 adyāpi tāṃ virahavahninipīḍitāṅgīṃ tanvīṃ kuraṅganayanāṃ surataikapātrīm nānāvicitrakṛtamaṇḍanam āvahantīṃ tāṃ rājahaṃsagamanāṃ sudatīṃ smarāmi // BiCaup_19 adyāpi tāṃ vihasitāṃ kucabhāranamrāṃ muktākalāpadhavalīkṛtakaṇṭhadeśām tat+kelimandaragirau kusumāyudhasya kāntāṃ smarāmi rucirojjvalapuṣpaketum // BiCaup_20 adyāpi tāṃ cāṭuśatadurlalitocitārthaṃ tasyāḥ smarāmi surataklamavihvalāyāḥ avyaktaniḥsvanitakātarakathyamāna saṃkīrṇavarṇaruciraṃ vacanaṃ priyāyāḥ // BiCaup_21 adyāpi tāṃ surataghūrṇanimīlitākṣīṃ srastāṅgayaṣṭigalitāṃśukakeśapāśām śṛṅgāravāriruhakānanarājahaṃsīṃ janmāntare 'pi nidhane 'py anucintayāmi // BiCaup_22 adyāpi tāṃ praṇayinīṃ mṛgaśāvakākṣīṃ pīyūṣapurṇakucakumbhayugaṃ vahantīm paśyāmy ahaṃ yadi punar divasāvasāne svargāpavarganararājasukhaṃ tyajāmi // BiCaup_23 adyāpi tāṃ kṣititale varakāminīnāṃ sarvāṅgasundaratayā prathamaikarekhām śṛṅgāranāṭakarasottamapānapātrīṃ kāntāṃ smarāmi kusumāyudhabāṇakhinnām // BiCaup_24 adyāpi tāṃ stimitavastram ivāṅgalagnāṃ prauḍhapratāpamadanānalataptadeham bālām anāthaśaraṇām anukampanīyāṃ prāṇādhikāṃ kṣaṇam ahaṃ na hi vismarāmi // BiCaup_25 adyāpi tāṃ prathamato varasundarīṇāṃ snehaikapātraghaṭitām avanīśaputrīm haṃhojanā mama viyogahutāśano 'yaṃ soḍhuṃ na śakyateti praticintayāmi // BiCaup_26 adyāpi vismayakarīṃ tridaśān vihāya buddhir balāc calati me kim ahaṃ karomi jānann api pratimuhūrtam ihāntakāle kānteti vallabhatareti mameti dhīrā // BiCaup_27 adyāpi tāṃ gamanam ity uditaṃ madīyaṃ śrutvaiva bhīruhariṇīm iva cañcalākṣīm vācaḥ skhaladvigaladāśrujalākulākṣīṃ saṃcintayāmi guruśokavinamravaktrām // BiCaup_28 adyāpi tāṃ sunipuṇaṃ yatatā mayāpi dṛṣṭaṃ na yat sadṛśatovadanaṃ kadācit saundaryanirjitarati dvijarājakānti kāntām ihātivimalatvamahāguṇena // BiCaup_29 adyāpi tāṃ kṣaṇaviyogaviṣopameyāṃ saṅge punar bahutarām amṛtābhiṣekām tāṃ jīvadhāraṇakarīṃ madanātapatrām udvattakeśanivahāṃ sudatīṃ smarāmi // BiCaup_30 adyāpi vāsagṛhato mayi nīyamane durvārabhīṣaṇakarair yamadūtakalpair kiṃ kiṃ tayā bahuvidhaṃ na kṛtaṃ madarthe vaktuṃ na pāryateti vyathate mano me // BiCaup_31 adyāpi me niśi divā hṛdayaṃ dunoti pūrṇendusundaramukhaṃ mama vallabhāyāḥ lāvaṇyanirjitaratikṣatikāmadarpaṃ bhūyaḥ puraḥ pratipadaṃ na vilokyate yat // BiCaup_32 adyāpi tām avahitāṃ manasācalena saṃcintayāmi yuvatīṃ mama jīvitāśām nānyopabhuktanavayauvanabhārasārāṃ janmāntare 'pi mama saiva gatir yathā syāt // BiCaup_33 adyāpi tadvadanapaṅkajagandhalubdha bhrāmyaddvirephacayacumbitagaṇḍadeśām līlāvadhūtakarapallavakaṅkaṇānāṃ kvāṇo vimūrcchati manaḥ sutarāṃ madīyam // BiCaup_34 adyāpi tāṃ nakhapadaṃ stanamaṇḍale yad dattaṃ mayāsyamadhupānavimohitena udbhinnaromapulakair bahubhiḥ samantāj jāgarti rakṣati vilokayati smarāmi // BiCaup_35 adyāpi kopavimukhīkṛtagantukāmā noktaṃ vacaḥ pratidadāti yadaiva vaktram cumbāmi roditi bhṛśaṃ patito 'smi pāde dāsas tava priyatame bhaja maṃ smarāmi // BiCaup_36 adyāpi dhavati manaḥ kim ahaṃ karomi sārdhaṃ sakhībhir api vāsagṛhaṃ sukānte kāntāṅgasaṃgaparihāsavicitranṛtye krīḍābhirāmeti yātu madīyakālaḥ // BiCaup_37 adyāpi tāṃ jagati varṇayituṃ na kaś cic chaknoty adṛṣṭasadṛśīṃ ca parigrahaṃ me dṛṣṭaṃ tayor sadṛśayor khalu yena rūpaṃ śakto bhaved yadi saiva naro na cānyaḥ // BiCaup_38 adyāpi tāṃ na khalu vedmi kim īśapatnī śāpaṃ gatā surapater atha kṛṣṇalakṣmī dhātraiva kiṃ nu jagataḥ parimohanāya sā nirmitā yuvatiratnadidṛkṣayā vā // BiCaup_39 adyāpi tannayanakajjalam ujjvalāsyaṃ viśrāntakarṇayugalaṃ parihāsahetor paśye tavātmani navīnapayodharābhyāṃ kṣīṇāṃ vapur yadi vinaśyati no na doṣaḥ // BiCaup_40 adyāpi nirmalaśaracchaśigaurakānti ceto muner api haret kim utāsmadīyam vaktraṃ sudhāmayam ahaṃ yadi tat prapadye cumban pibāmy avirataṃ vyadhate mano me // BiCaup_41 adyāpi tat+kamalareṇusugandhagandhi tatpremavāri makaradhvajapātakāri prāpnomy ahaṃ yadi punaḥ surataikatīrthaṃ prāṇāṃs tyajāmī niyataṃ tadavāptihetor // BiCaup_42 adyāpy aho jagati sundaralakṣapūrṇe 'nyānyam uttamaguṇādhikasaṃprapanne anyābhir apy upamituṃ na mayā ca śakyaṃ rūpaṃ tadīyam iti me hṛdaye vitarkaḥ // BiCaup_43 adyāpi sā mama manastaṭinī sadāste romāñcavīcivilasadvipulasvabhāvā% kādambakeśararuciḥ kṣatavīkṣaṇaṃ māṃ gātraklamaṃ kathayatī priyarājahaṃsī // BiCaup_44 adyāpi sā hi navayauvanasundarāṅgī romāñcavīcivilasaccapalāṅgayaṣṭiḥ matsvāntasārasacaladvirahoccapaṃkāt+ kim+cidgamaṃ prathayati priyarājahaṃsī // BiCaup_44* adyāpi tāṃ nṛpatī śekhararājaputrīṃ saṃpūrṇayauvanamadālasaghūrṇanetrīm gandharvayakṣasurakiṃnaranāgakanyāṃ svargād aho nipatitām iva cintayāmi // BiCaup_45 adyāpi tāṃ nijavapuḥ+kṛśavedimadhyām uttuṃgasaṃbhṛtasudhāstanakumbhayugmām nānāvicitrakṛtamaṇḍamaṇḍitāṅgī suptotthitāṃ niśi divā na hi vismarāmi // BiCaup_46 adyāpi tāṃ kanakakāntimadālasāṅgīṃ vrīḍotsukāṃ nipatitām iva ceṣṭamānām agāṃgasaṃgaparicumbanajātamohāṃ tāṃ jīvanauṣadhim iva pramadāṃ smarāmi // BiCaup_47 adyāpi tatsuratakelinirastrayuddhaṃ bandhopabandhapatanotthitaśūnyahastam dantauṣṭhapīḍananakhakṣataraktasiktaṃ tasyā smarāmi ratibandhuraniṣṭhuratvam // BiCaup_48 adyāpy ahaṃ varavadhūsuratopabhogaṃ jīvāmi nānyavidhinā kṣaṇam antareṇa tad bhrātaro maraṇam eva hi duḥkha śāntyai vijñāpayāmi bhavatas tvaritaṃ lunīdhvam // BiCaup_49 adyāpi nojjhati haraḥ kila kālakūṭaṃ kūrmo bibharti dharaṇīṃ khalu pṛṣṭabhāge ambhonidhir vahati duḥsahavaḍavāgnim aṅgīkṛtaṃ sukṛtinaḥ paripālayanti // BiCaup_50