Bhartṛhari: Vākyapadīya # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_bhartRhari-vAkyapadIya.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Yves Ramseier ## Contribution: Yves Ramseier ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Vākyapadīya = BVaky, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from vakyp1au.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Bhartrhari: Vakyapadiya Input by Yves Ramseier TEXT WITH PADA MARKERS ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text 1st kāṇḍa anādinidhanam brahma śabdatattvaṃ yad akṣaram vivartate 'rthabhāvena prakriyā jagato yataḥ // BVaky_1.1 ekam eva yad āmnātaṃ bhinnaśaktivyapāśrayāt apṛthaktve 'pi śaktibhyaḥ pṛthaktveneva vartate // BVaky_1.2 adhyāhitakalāṃ yasya kālaśaktim upāśritāḥ janmādayo vikārāḥ ṣaḍ bhāvabhedasya yonayaḥ // BVaky_1.3 ekasya sarvabījasya yasya ceyam anekadhā bhoktṛbhoktavyarūpeṇa bhogarūpeṇa ca sthitiḥ // BVaky_1.4 prāptyupāyo 'nukāraś ca tasya vedo maharṣibhiḥ eko 'py anekavartmeva samāmnātaḥ pṛthak pṛthak // BVaky_1.5 bhedānāṃ bahumārgatvaṃ karmaṇy ekatra cāṇgatā śabdānāṃ yataśaktitvaṃ tasya śākhāsu dṛṣyate // BVaky_1.6 smṛtayo bahurūpās ca dṛṣṭādṛṣṭaprayojanāḥ tam evāśritya liṅgebhyo vedavidbhiḥ prakalpitāḥ // BVaky_1.7 tasyārthavādarūpāṇi niśritāḥ svavikalpajāḥ ekatvināṃ dvaitināṃ ca pravādā bahudhāgatā // BVaky_1.8 satyā visuddhis tatroktā vidyaivekapadāgamā yuktā praṇavarūpeṇa sarvavādāvirodhinā // BVaky_1.9 vidhātus tasya lokānām aṅgopāṅganibandhanāḥ vidyābhedāḥ pratāyante jnānasaṃskārahetavaḥ // BVaky_1.10 āsannaṃ brahmaṇas tasya tapasām uttamaṃ tapaḥ prathamaṃ chandasām aṅgam āhur vyākaraṇaṃ budhāḥ // BVaky_1.11 prāptarūpavibhāgāyā yo vācaḥ paramo rasaḥ yat tat puṇyatamaṃ jyotis tasya mārgo 'yam ānjasasḥ // BVaky_1.12 arthapravṛttitattvānāṃ śabdā eva nibandhanam tattvāvabodjaḥ śabdānaṃ nāsti vyākaraṇād ṛte // BVaky_1.13 tad dvāram apavargasya vāṅmalānāṃ cikitsitam pavitraṃ sarvavidyānām adhividyaṃ prakāsate // BVaky_1.14 yathārthajātayaḥ sarvāḥ sabākṛtinibandhanāḥ tathaiva loke vidyānām esā vidyā parāyanam // BVaky_1.15 idam ādyaṃ padasthānaṃ siddhisopānaparvaṇām iyaṃ sā mokṣamāṇānām ajihmā rājapaddhatiḥ // BVaky_1.16 atrātītaviparyāsaḥ kevalām anupasyati chandasyas chandasāṃ yonim ātmā chandomayīṃ tanum // BVaky_1.17 pratyasthamitabhedāyā yad vāco rūpam uttamam yad asminn eva tamasi jyotiḥ suddhaṃ vivartate // BVaky_1.18 vaikṛtaṃ samati krāntā mūrtivyāpāradarśanam vyatītyālokatamasī prakāśaṃ yam upāsate // BVaky_1.19 yatra vāco nimettāni cihnānīvākṣarasmṛteḥ śabdapūrveṇa yogena bhāsante pratibimbavat // BVaky_1.20 atharvaṇām aṅgirasāṃ sāṃnām ṛgyajuṣasya ca yasminn uccāvacā varṇāḥ pṛthaksthitaparigrahāḥ // BVaky_1.21 yad ekaṃ prakriyābhedair bahudhā pravibhajyate tad vyākaraṇaṃ āgamya paraṃ brahmādhigamyate // BVaky_1.22 nityāḥ śabdārthasaṃbandhās tatrāmnātā maharṣibhiḥ sūtrāṇāṃ sānutantrāṇāṃ bhāṣyāṇāṃ ca praṇetṛbhiḥ // BVaky_1.23 apoddhārapadārthāḥ ye ye cārthāḥ sthitalakṣaṇāḥ anvākhyeyāś ca ye śabdā ye cāpi pratipādakāḥ // BVaky_1.24 kāryakāraṇabhāvena yogyabhāvena ca sthitāḥ dharme ye pratyaye cāṅgaṃ saṃbandhāḥ sādhvasādhuṣu // BVaky_1.25 te liṅgaiś ca svaśabdaiś ca śāstre 'sminn upavarṇitāḥ smṛtyartham anugamyante ke cid eva yathāgamam // BVaky_1.26 śiṣṭebhya āgamāt siddhāḥ sādhavo dharmasādhanam arthapratyāyanābhede viparītās tv asādhavaḥ // BVaky_1.27 nityatve kṛtakatve vā teṣām ādir na vidyate prāṇinām iva sā caiṣā vyavasthānityatocyate // BVaky_1.28 nānarthikām imāṃ kaś cid vyavasthāṃ kartum arhati tasmān nibadhyate śiṣṭaiḥ sādhutvaviṣayā smṛtiḥ // BVaky_1.29 na cāgamād ṛte dharmas tarkeṇa vyavatiṣṭhate ṛṣīṇām api yaj jñānaṃ tad apy āgamapūrvakam // BVaky_1.30 dharmasya cāvyavacchinnāḥ panthāno ye vyavasthitāḥ na tāṃl lokaprasiddhatvāt kaś cit tarkeṇa bādhate // BVaky_1.31 avasthādeśakālānāṃ bhedād bhinnāsu śaktiṣu bhāvānām anumānena prasiddhir atidurlabhā // BVaky_1.32 nirjñātaśakter dravyasya tāṃ tān arthakriyāṃ prati viśiṣṭadravyasaṃbandhe sā śaktiḥ pratibadhyate // BVaky_1.33 yatnenānumito 'py arthaḥ kuśalair anumātṛbhiḥ abhiyuktatarair anyair anyathaivopapādyate // BVaky_1.34 pareṣām asamākhyeyam abhyāsād eva jāyate maṇirūpyādivijñānaṃ tadvidāṃ nānumānikam // BVaky_1.35 pratyakṣam anumānaṃ ca vyatikramya vyavasthitāḥ pitṛrakṣaḥpiśācānāṃ karmajā eva siddhayaḥ // BVaky_1.36 āvirbhūtaprakāśānām anupaplutacetasām atītānāgatajñānaṃ pratyakṣān na viśiṣyate // BVaky_1.37 atīndriyān asaṃvedyān paśyanty ārṣeṇa cakṣuṣā ye bhāvān vacanaṃ teṣāṃ nānumānena bādhate // BVaky_1.38 yo yasya svam iva jñānaṃ darśanaṃ nātiśaṅkate sthitaṃ pratyakṣapakṣe taṃ katham anyo nivartayet // BVaky_1.39 idaṃ puṇyam idaṃ pāpam ity etasmin padadvaye ācaṇḍālamanuṣyāṇām alpaṃ śāstraprayojanam // BVaky_1.40 caitanyam iva yaś cāyam avicchedena vartate āgamas tam upāsīno hetuvādair na bādhyate // BVaky_1.41 hastasparśād ivāndhena viṣame pathi dhāvatā anumānapradhānena vinipāto na durlabhaḥ // BVaky_1.42 tasmād akṛtakaṃ śāstraṃ smṛtiṃ ca sanibandhanām āśrityārabhyate śiṣṭaiḥ sādhutvaviṣayā smṛtiḥ // BVaky_1.43 dvāv upādānaśabdeṣu śabdau śabdavido viduḥ eko nimittaṃ śabdānām aparo 'rthe prayujyate // BVaky_1.44 avibhakto vibhaktebhyo jāyate 'rthasya vācakaḥ śabdas tatrārtharūpātmā saṃbandham upagacchati // BVaky_1.45 ātmabhedaṃ tayoḥ ke cid astīty āhuḥ purāṇagāḥ buddhibhedād abhinnasya bhedam eke pracakṣate // BVaky_1.46 araṇisthaṃ yathā jyotiḥ prakāśāntarakāraṇam tadvac chabdo 'pi buddhisthaḥ śrutīnāṃ kāraṇaṃ pṛthak // BVaky_1.47 vitarkitaḥ purā buddhyā kva cid arthe niveśitaḥ karaṇebhyo vivṛttena dhvaninā so 'nugṛhyate // BVaky_1.48 nādasya kramajātatvān na pūrvo na paraś ca saḥ akramaḥ kramarūpeṇa bhedavān iva jāyate // BVaky_1.49 pratibimbaṃ yathānyatra sthitaṃ toyakriyāvaśāt tatpravṛttim ivānveti sa dharmaḥ sphoṭanādayoḥ // BVaky_1.50 ātmarūpaṃ yathā jñāne jñeyarūpaṃ ca dṛśyate artharūpaṃ tathā śabde svarūpaṃ ca prakāśate // BVaky_1.51 āṇḍabhāvam ivāpanno yaḥ kratuḥ śabdasaṃjñakaḥ vṛttis tasya kriyārūpā bhāgaśo bhajate kramam // BVaky_1.52 yathaikabuddhiviṣayā mūrtir ākriyate paṭe mūrtyantarasya tritayam evaṃ śabde 'pi dṛśyate // BVaky_1.53 yathā prayoktuḥ prāg buddhiḥ śabdeṣv eva pravartate vyavasāyo grahītṝṇām evaṃ teṣv eva jāyate // BVaky_1.54 arthopasarjanībhūtān abhidheyeṣu keṣu cit caritārthān parārthatvān na lokaḥ pratipadyate // BVaky_1.55 grāhyatvaṃ grāhakatvaṃ ca dve śaktī tejaso yathā tathaiva sarvaśabdānām ete pṛthag avasthite // BVaky_1.56 viṣayatvam anāpannaiḥ śabdair nārthaḥ prakāśyate na sattayaiva te 'rthānām agṛhītāḥ prakāśakāḥ // BVaky_1.57 ato 'nirjñātarūpatvāt kim āhety abhidhīyate nendriyāṇāṃ prakāśye 'rthe svarūpaṃ gṛhyate tathā // BVaky_1.58 bhedenāvagṛhītau dvau śabdadharmāv apoddhṛtau bhedakāreṣu hetutvam avirodhena gacchataḥ // BVaky_1.59 vṛddhyādayo yathā śabdāḥ svarūpopanibandhanāḥ ādaicpratyāyitaiḥ śabdaiḥ saṃbandhaṃ yānti saṃjñibhiḥ // BVaky_1.60 agniśabdas tathaivāyam agniśabdanibandhanaḥ agniśrutyaiti saṃbandham agniśabdābhidheyayā // BVaky_1.61 yo ya uccāryate śabdo niyataṃ na sa kāryabhāk anyapratyāyane śaktir na tasya pratibadhyate // BVaky_1.62 uccaran paratantratvād guṇaḥ kāryair na yujyate tasmāt tadarthaiḥ kāryāṇāṃ saṃbandhaḥ parikalpyate // BVaky_1.63 sāmānyam āśritaṃ yad yad upamānopameyayoḥ tasya tasyopamāneṣu dharmo 'nyo vyatiricyate // BVaky_1.64 guṇaḥ prakarṣahetur yaḥ svātantryeṇopadiśyate tasyāśritād guṇād eva prakṛṣṭatvaṃ pratīyate // BVaky_1.65 tasyābhidheyabhāvena yaḥ śabdaḥ samavasthitaḥ tasāpy uccāraṇe rūpam anyat tasmād vivicyate // BVaky_1.66 prāk samjñinābhisaṃbandhāt saṃjñā rūpapadārthikā ṣaṣṭyāś ca prathamāyāś ca nimittatvāya kalpate // BVaky_1.67 tatrārthavattvāt prathamā saṃjñāśabdād vidhīyate asyete vyatirekaś ca tadarthād eva jāyate // BVaky_1.68 svaṃ rūpam iti kaiś cit tu vyaktiḥ saṃjñopadiśyate jāteḥ kāryāṇi saṃsṛṣṭā jātis tu pratipadyate // BVaky_1.69 saṃjñinīṃ vyaktim icchanti sūtre grāhyām athāpare jātipratyāyitā vyaktiḥ pradeśeṣūpatiṣṭhate // BVaky_1.70 kāryatve nityatāyāṃ vā ke cid ekatvavādinaḥ kāryatve nityatāyāṃ vā ke cin nānātvavādinaḥ // BVaky_1.71 padabhede 'pi varṇānām ekatvaṃ na nivartate vākyeṣu padam ekaṃ ca bhinneṣv apy upalabhyate // BVaky_1.72 na varṇavyatirekeṇa padam anyac ca vidyate vākyaṃ varṇapadābhyāṃ ca pravibhāgo na kaś cana // BVaky_1.73 pade na varṇā vidyante varṇeṣv avayavā na ca vākyāt padānām atyantaṃ pravibhāgo na kaś cana // BVaky_1.74 bhinnadarśanam āśritya vyavahāro 'nugamyate tatra yan mukhyam ekeṣāṃ tatrānyeṣāṃ viparyayaḥ // BVaky_1.75 sphotasyābhinnakālasya dhvanikālānupātinaḥ grahaṇopādhibhedena vṛttibhedaṃ pracakṣate // BVaky_1.76 svabhāvabhedān nityatve hrasvadīrghaplutādiṣu prākṛtasya dhvaneḥ kālaḥ śabdasyety upacaryate // BVaky_1.77 śabdasya grahaṇe hetuḥ prākṛto dhvanir iṣyate sthitibhedanimittatvaṃ vaikṛtaḥ pratipadyate // BVaky_1.78 śabdasyordhvam abhivyakter vṛttibhedaṃ tu vaikṛtaḥ dhvanayaḥ samupohante sphoṭātmā tair na bhidyate // BVaky_1.79 indriyasyaivasaṃskāraḥ śabdasyaivobhavasya vā kriyate dhvanibhir vādās trayo 'bhivyaktivādinām // BVaky_1.80 indriyasyaiva saṃskāraḥ samādhānāñjanādibhiḥ viṣayasya tu saṃskāraḥ tadgandhapratipattaye // BVaky_1.81 cakṣuṣaḥ prāpyakāritve tejasā tu dvayor api viṣayendriyayor iṣṭā saṃskāraḥ sa kramo dhvaneḥ // BVaky_1.82 sphoṭarūpāvibhāgena dhvaner grahaṇam iṣyate kaiś cit dhvanir asaṃvedyaḥ svatantro 'nyaiḥ prakalpitaḥ // BVaky_1.83 yathānuvākaḥ śloko vā soḍhatvam upagacchate āvṛttyā na tu sa granthaḥ pratyāvṛtti nirūpyate // BVaky_1.84 pratyayair anupākhyeyair grahaṇānuguṇais tathā dhvaniprakāśite śabde svarūpam avadhāryate // BVaky_1.85 nādair āhitabījāyām antyena dhvaninā saha āvṛttaparipākāyāṃ buddhau śabdo 'vadhāryate // BVaky_1.86 asataś cāntarāle yāñ chabdān astīti manyate pratipattur aśaktiḥ sā grahaṇopāya eva saḥ // BVaky_1.87 bhedānukāro jñānasya vācaś copaplavo dhruvaḥ kramopasṛṣṭarūpā vāg jñānaṃ jñeyavyapāśrayam // BVaky_1.88 *jñeyena na vinā jñānaṃ vyavahāre 'vatiṣṭhate nālabdhakramayā vācā kaś cid artho 'bhidhīyate // BVaky_1.89* yathādyasaṃkhyāgrahaṇam upāyaḥ pratipattaye saṃkhyāntarāṇāṃ bhede 'pi tathā śabdāntaraśrutiḥ // BVaky_1.90 pratyekaṃ vyañjakā bhinna varṇavākyapadeṣu ye teṣām atyantabhede 'pi saṃkīrṇā iva śaktayaḥ // BVaky_1.91 yathaiva darśanaiḥ pūrvair dūrāt saṃtamase 'pi vā anyathākṛtya viṣayam anyathaivādhyavasyati // BVaky_1.92 vyajyamāne tathā vākye vākyābhivyaktihetubhiḥ bhāgāvagraharūpeṇa pūrvaṃ buddhiḥ pravartate // BVaky_1.93 yathānupūrvīniyamo vikāre kṣīrabījayoḥ tathaiva pratipattṝṇāṃ niyato buddhiṣu kramaḥ // BVaky_1.94 bhāgavatsv api teṣv eva rūpabhedo dhvaneḥ kramāt nirbhāgeṣv abhyupāyo vā bhāgabhedaprakalpanam // BVaky_1.95 anekavyaktyabhivyaṅgyā jātiḥ sphoṭa iti smṛtā kaiś cit vyaktaya evāsya dhvanitvena prakalpitāḥ // BVaky_1.96 avikārasya śabdasya nimittair vikṛto dhvaniḥ upalabdhau nimittatvam upayāti prakāśavat // BVaky_1.97 na cānityeṣv abhivyaktir niyamena vyavasthitā āśrayair api nityānāṃ jātīnāṃ vyaktir iṣyate // BVaky_1.98 deśādibhiś ca saṃbandho dṛṣṭaḥ kāyavatām api deśabhedavikalpe 'pi na bhedo dhvaniśabdayoḥ // BVaky_1.99 grahaṇagrāhyayoḥ siddhā yogyatā niyatā yathā vyaṅgyavyañjakabhāve 'pi tathaiva sphoṭanādayoḥ // BVaky_1.100 sadṛśagrahaṇānāṃ ca gandhādīnāṃ prakāśakam nimittaṃ niyataṃ loke pratidravyam avasthitam // BVaky_1.101 prakāśakānāṃ bhedāṃś ca prakāśyo 'rtho 'nuvartate tailodakādibhede tat pratyakṣaṃ pratibimbake // BVaky_1.102 viruddhaparimāṇeṣu vajrādarśatalādiṣu parvatādisarūpāṇāṃ bhāvānāṃ nāsti saṃbhavaḥ // BVaky_1.103 tasmād abhinnakāleṣu varṇavākyapadādiṣu vṛttikālaḥ svakālaś ca nādabhedād vibhajyate // BVaky_1.104 yaḥ saṃyogavibhāgābhyāṃ karaṇair upajanyate sa sphoṭaḥ śabdajāḥ śabdā dhvanayo 'nyair udāhṛtāḥ // BVaky_1.105 alpe mahati vā śabde sphoṭakālo na bhidyate paras tu śabdasaṃtānaḥ pracayāpacayātmakaḥ // BVaky_1.106 dūrāt prabheva dīpasya dhvanimātraṃ tu lakṣyate ghaṇṭādūnāṃ ca śabdeṣu vyakto bhedaḥ sa dṛśyate // BVaky_1.107 dravyābhighātāt pracitau bhinnau dīrghaplutāv api kampe tūparate jātā nādā vṛtter viśeṣakāḥ // BVaky_1.108 anavasthitakampe 'pi karaṇe dhvanayo 'pare sphoṭād evopajāyante jvālā jvālāntarād iva // BVaky_1.109 vāyor aṇūnāṃ jñānasya śabdatvāpattir iṣyate kaiś cid darśanabhedo hi pravādeṣv anavasthitaḥ // BVaky_1.110 *labdhakriyāḥ prayatnena vaktur icccānuvartinā sthāneṣv abhihato vāyuḥ śabdatvaṃ pratipadyate // BVaky_1.111* *tasya kāraṇasāmarthyād vegapracayadharmaṇaḥ saṃnipātād vibhajyante sāravatyo 'pi mūrtayaḥ // BVaky_1.112* *aṇavaḥ sarvaśaktitvād bhedasaṃsargavṛttayaḥ chāyātapatamaḥśabdabhāvena pariṇāminaḥ // BVaky_1.113* *svaśaktau vyajyamānāyāṃ prayatnena samīritāḥ abhrāṇīva pracīyante śabdākhyāḥ paramāṇavaḥ // BVaky_1.114* *athāyam āntaro jñātā sūkṣmavāgātmani sthitaḥ vyaktaye svasya rūpasya śabdatvena vivartate // BVaky_1.115* *sa manobhāvam āpadya tejasā pākam āgataḥ vāyum āviśati prāṇam athāsau samudīryate // BVaky_1.116* *antaḥkaraṇatattvasya vāyur āśrayatāṃ gataḥ taddharmeṇa samāviṣṭas tejasaiva vivartate // BVaky_1.117* *vibhajan svātmano granthīñ chrutirūpaiḥ pṛthagvidhaiḥ prāṇo varṇān abhivyajya varṇeṣv evopalīyate // BVaky_1.118* *ātmā buddhyā samarthyārthān mano yuṅkte vivakṣayā manaḥ kāyāgnim āhanti sa prerayati mārutam // BVaky_1.119* ajasravṛttir yaḥ śabdaḥ sūkṣmatvān nopalabhyate vyajanād vāyur iva sa svanimittāt pratīyate // BVaky_1.120 tasya prāṇe ca yā śaktir yā ca buddhau vyavasthitā vivartamānā sthāniṣu saiṣā bhedaṃ prapadyate // BVaky_1.121 śabdeṣv evāśritā śaktir viśvasyāsya nibandhanī yannetraḥ pratibhātmāyaṃ bhedarūpaḥ pratāyate // BVaky_1.122 śabdādibhedaḥ śabdena vyākhyāto rūpyate yataḥ tasmād arthavidhāḥ sarvāḥ śabdamātrāsu niśritāḥ // BVaky_1.123 (ṣaḍgādibhedaḥ a) śabdasyapariṇāmo 'yam ity āmnāyavido viduḥ chandobhya eva prathamam etad viśvaṃ pravartate // BVaky_1.124 vibhajya bahudhātmānaṃ sa cchandasyaḥ prajāpatiḥ chandomayībhir mātrābhir bahudhaiva viveśa tam // BVaky_1.125 sādhvī vāg bhūyasī yeṣu puruṣeṣu vyavasthitā adhikaṃ vartate teṣu puṇyaṃ rūpaṃ prajāpateḥ // BVaky_1.126 prājāpatyaṃ mahat tejas tatpātrair iva saṃvṛttam śarīrabhede viduṣāṃ svāṃ yonim upadhāvati // BVaky_1.127 yad etan maṇḍalaṃ bhāsvad dhāma citrasya rādhasaḥ tadbhāvam abhisaṃbhūya vidyāyāṃ pravilīyate // BVaky_1.128 itikartavyatā loke sarvā śabdavyapāśrayā yāṃ pūrvāhitasaṃskāro bālo 'pi pratipadyate // BVaky_1.129 ādyaḥ kāraṇavinyāsaḥ prāṇasyordhvaṃ samīraṇam sthānānām abhighātaś ca na vinā śabdabhāvanām // BVaky_1.130 na so 'sti pratyayo loke yaḥ śabdānugamād ṛte anuviddham iva jñānaṃ sarvaṃ śabdena bhāsate // BVaky_1.131 vāgrūpatā cet utkrāmed avabodhasya śāśvatī na prakāśaḥ prakāśeta sā hi pratyavamarśinī // BVaky_1.132 sā sarvavidyāśilpānāṃ kalānāṃ copabandhanī tadvaśād abhiniṣpannaṃ sarvaṃ vastu vibhajyate // BVaky_1.133 saiṣā saṃsāriṇāṃ saṃjñā bahir antaś ca vartate tanmātrām avyatikrāntaṃ caitanyaṃ sarvajātiṣu // BVaky_1.134 arthakriyāsu vāk sarvān samīhayati dehinaḥ tadutkrāntau visaṃjño 'yaṃ dṛśyate kāṣṭakuḍyavat // BVaky_1.135 *bhedodgrāhavivartena labdhākāraparigrahā āmnātā sarvavidyāsu vāg eva prakṛtiḥ parā // BVaky_1.136* *ekatvam anatikrāntā vāṅnetrā vāṅnibandhanāḥ pṛthak pratyavabhāsante vāgvibhāgā gavādayaḥ // BVaky_1.137* *ṣaḍdvāraṃ ṣaḍadhiṣṭhānāṃ [ṣaṭpra]bodhāṃ ṣaḍavyayām te mṛtyum ativartante ye vai vācam upāsate // BVaky_1.138* pravibhāge yathā kartā tayā kārye pravartate avibhāge tathā saiva kāryatvenāvatiṣṭhate // BVaky_1.139 *pravibhajyātmanātmānaṃ sṛṣṭvā bhāvān pṛthagvidhān sarveśvaraḥ sarvamayaḥ svapne bhoktā pravartate // BVaky_1.140* svamātrā paramātrā vā śrutyā prakramyate yathā tathaiva rūḍhatām eti tayā hy artho vidhīyate // BVaky_1.141 atyantam atathābhūte nimitte śrutyapāśrayāt dṛśyate 'lātacakrādau vastvākāranirūpaṇā // BVaky_1.142 api prayoktur ātmānaṃ śabdam antar avasthitam prāhur mahāntam ṛṣabhaṃ yena sāyujyam iṣyate // BVaky_1.143 tasmād yaḥ śabdasaṃskāraḥ sā siddhiḥ paramātmanaḥ tasya pravṛttitattvajñas tad brahmāmṛtam aśnute // BVaky_1.144 *prāṇavṛttim atikrānte vācas tattve vyavasthitaḥ kramasaṃhārayogena saṃhṛtyātmānam ātmani // BVaky_1.145* *vācaḥ saṃskāram ādhāya vācaṃ jñāne niveśya ca vibhajya bandhanāny asyāḥ kṛtvā tāṃ chinnabandhanām // BVaky_1.146* *jyotir āntaram āsādya cchinnagranthiparigrahaḥ kāraṇajyotiṣaikatvaṃ chittvā granthīn pravartate // BVaky_1.147* na jātv akartṛkam kaś cid āgamaṃ pratipadyate bījaṃ sarvāgamāpāye trayy evāto vyavasthitā // BVaky_1.148 astaṃ yāteṣu vādeṣu kartṛṣv anyeṣv asatsv api śrutismṛtyuditaṃ dharmaṃ loko na vyativartate // BVaky_1.149 jñāne svābhāvike nārthaḥ śāstraiḥ kaś cana vidyate dharmo jñānasya hetuś cet tasyāmnāyo nibandhanam // BVaky_1.150 vedaśāstrāvirodhī ca tarkaś cakśur apaśyatām rūpamātrād dhi vākyārthaḥ kevalaṃ nātitiṣṭhati // BVaky_1.151 sato 'vivakṣā pārārthyaṃ vyaktir arthasya laiṅgikī iti nyāyo bahuvidhas tarkeṇa pravibhajyate // BVaky_1.152 śabdānām eva sā śaktis tarko yaḥ puruṣāśrayaḥ sa śabdānugato nyāyo 'nāgameṣv anibandhanaḥ // BVaky_1.153 *yad udumbaravarṇānāṃ ghaṭīnāṃ maṇḍalaṃ mahat pītaṃ na gamayet svargaṃ kiṃ tat kratugataṃ nayet // BVaky_1.154* rūpādayo yathā dṛṣṭāḥ paryarthaṃ yataśaktayaḥ śabdās tathaiva dṛśyante viṣāpaharaṇādiṣu // BVaky_1.155 yathaiṣāṃ tatra sāmarthyaṃ dharme 'py evaṃ pratīyatām sādhūnāṃ sādhubhis tasmād vācyam abhyudayārthinām // BVaky_1.156 sarvo 'dṛṣṭaphalān arthān āgamāt pratipadyate viparītaṃ ca sarvatra śakyate vaktum āgame // BVaky_1.157 sādhutvajñānaviṣayā seyaṃ vyākaraṇasmṛtiḥ avicchedena śiṣṭānām idaṃ smṛtinibandhanam // BVaky_1.158 vaikharyā madhyamāyāś ca paśyantyāś caitad adbhutam anekatīrthabhedāyās trayyā cācaḥ paraṃ param // BVaky_1.159 *gaur iva prakṣaraty ekā rasam uttamaśālinī divyādivyena rūpeṇa bhāratī gauḥ śucismitā // BVaky_1.160* *etayor antaraṃ paśya sūkṣmayoḥ spandamānayoḥ prāṇāpānāntare nityam ekā sarvasya tiṣṭhati // BVaky_1.161* *anyā tv apreryamāṇaiva vinā prāṇena vartate jāyate hi tataḥ prāṇo vācam āpyāyayan punaḥ // BVaky_1.162* *prāṇenāpyāyitā saivaṃ vyavahāranibandhanī sarvasyocchvāsam āsādya na vāg vadati karhi cit // BVaky_1.163* *ghoṣiṇī jātanirghoṣā aghoṣā ca pravartate tayor api ca ghoṣiṇyā nirghoṣaiva garīyasī // BVaky_1.164* *sthāneṣu vivṛte vāyau kṛtavarṇaparigrahā vaikharī vāk prayoktṝṇāṃ prāṇavṛttinibandhanā // BVaky_1.165* *kevalaṃ buddhyupādānakramarūpānupātinī prāṇavṛttim atikramya madhyamā vāk pravartate // BVaky_1.166* *avibhāgā tu paśyantī sarvataḥ saṃhṛtakramā svarūpajyotir evāntaḥ sūkṣmā vāg anapāyinī // BVaky_1.167* *pīyūṣāpūryamāṇāpi nityam āgantubhir malaiḥ antyā kaleva somasya nātyantam abhidhīyate // BVaky_1.168* *yasyāṃ dṛṣṭasvarūpāyām adhikāro nivartate puruṣe ṣoḍaśakale tām āhur amṛtāṃ kalām // BVaky_1.169* *prāptoparāgarūpā sā viplavair anuṣaṅgibhiḥ vaikharī sattvamātreva guṇair na vyavakīryate // BVaky_1.170* tadvibhāgāvibhāgābhyāṃ kriyamāṇām avasthitam svabhāvajñais tu bhāvānāṃ dṛśyante śabdaśaktayaḥ // BVaky_1.171 anādim avyavacchinnāṃ śrutim āhur akartṛkām śiṣṭair nibadhyamānā tu na vyavacchidyate smṛtiḥ // BVaky_1.172 avibhāgād vivṛttānām abhikhyā svapnavac chrutau bhāvatattvaṃ tu vijñāya liṅgebhyo vihitā smṛtiḥ // BVaky_1.173 kāyavāgbuddhiviṣayā ye malāḥ samavasthitāḥ cikitsālakṣaṇādhyātmaśāstrais teṣāṃ viśuddhayaḥ // BVaky_1.174 śabdaḥ saṃskārahīno yo gaur iti prayuyukṣyate tam apabhraṃśam icchanti viśiṣṭārthaniveśinam // BVaky_1.175 asvagoṇyādayaḥ śabdāḥ sādhavo viṣayāntare nimittabhedāt sarvatra sādhutvaṃ ca vyavasthitam // BVaky_1.176 te sādhuṣv anumānena pratyayotpattihetavaḥ tādātmyam upagamyeva śabdārthasya prakāśakāḥ // BVaky_1.177 na śiṣṭair anugamyante paryāyā iva sādhavaḥ te yataḥ smṛtiśāstreṇa tasmāt sākṣād avācakāḥ // BVaky_1.178 aṃbvaṃbv iti yathā bālaḥ śikṣamāṇo 'pabhāṣate avyaktaṃ tadvidāṃ tena vyaktau bhavati niścayaḥ // BVaky_1.179 evaṃ sādhau prayoktavye yo 'pabhraṃśaḥ prayujyate tena sādhuvyavahitaḥ kaś cid artho 'bhidhīyate // BVaky_1.180 pāraṃparyād apabhraṃśā viguṇeṣv abhidhātṛṣu prasiddhim āgatā yena teṣāṃ sādhur avācakaḥ // BVaky_1.181 daivī vāg vyatikīrṇeyam aśaktair abhidhātṛbhiḥ anityadarśināṃ tv asmin vāde buddhiviparyayaḥ // BVaky_1.182 ubhayeṣām avicchedād anyaśabdavivakṣayā yo 'nyaḥ prayujyate śabdo na so 'rthasyābhidhāyakaḥ // BVaky_1.183 ākhyātaṃ śabdasaṃghāto jātiḥ saṃghātavartinī eko 'navayavaḥ śabdaḥ kramo buddhyanusaṃhṛtiḥ // BVaky_2.1 padam ādyaṃ pṛthak sarvaṃ padaṃ sāpekṣam ity api vākyaṃ prati matir bhinnā bahudhā nyāyadarśinām // BVaky_2.2 nighātādivyavasthārthaṃ śāstre yat paribhāṣitam sākāṅkṣāvayavaṃ tena na sarvaṃ tulyalakṣaṇaṃ // BVaky_2.3 sākāṅkṣāvayavaṃ bhede parānākāṅkṣaśabdakam karmapradhānaṃ guṇavad ekārthaṃ vākyam ucyate // BVaky_2.4 saṃbodhanapadaṃ yac ca tat kriyāyā viśeṣakam tathā tiṅantaṃ tatrāhus tiṅantasya viśeṣakam // BVaky_2.5 yathānekam api ktvāntaṃ tiṅantasya viśeṣakam tathā tiṅantaṃ tatrāhus tiṅantasya viśeṣakam // BVaky_2.6 yathaika eva sarvārthaprakāśaḥ pravibhajyate dṛśyabhedānukāreṇa vākyārthāvagamas tathā // BVaky_2.7 citrasyaikasya rūpasya yathā bhedanidarśanaiḥ nīlādibhiḥ samākhyānaṃ kriyate bhinnalakṣaṇaiḥ // BVaky_2.8 tathaivaikasya vākyasya nirākāṅkṣasya sarvataḥ śabdāntaraiḥ samākhyānaṃ sākāṅkṣair anugamyate // BVaky_2.9 yathā pade vibhajyante prakṛtipratyayādayaḥ apoddhāras tathā vākye padānām upapadyate // BVaky_2.10 varṇāntarasarūpatvaṃ varṇabhāgeṣu dṛṣyate padāntarasarūpāś ca padabhāgā iva sthitāḥ // BVaky_2.11 bhāgair anarthakair yuktā vṛṣabhodakayāvakāḥ anvayavyatirekau tu vyavahāranibandhanam // BVaky_2.12 śabdasya na vibhāgo 'sti kuto 'rthasya bhaviṣyati vibhāgaiḥ prakriyābhedam avidvān pratipadyate // BVaky_2.13 brāhmaṇārtho yathā nāsti kaś cid brāhmaṇakambale devadattādayo vākye thataiva syur anarthakāḥ // BVaky_2.14 sāmānyārthas tirobhūto na viśeṣe 'vatiṣṭhate upāttasya kutas tyāgo nivṛttaḥ kvāvatiṣṭhatām // BVaky_2.15 aśābdo yadi vākyārthaḥ padārtho 'pi tathā bhavet evaṃ sati ca saṃbandhaḥ śabdasyārthena hīyate // BVaky_2.16 viśeśaśabdāḥ keṣāṃ cit sāmānyapratirūpakāḥ śabdāntarābhisaṃbandhād vyajyante pratipattṛṣu // BVaky_2.17 teṣāṃ tu kṛtsno vākyārthaḥ pratibhedaṃ samāpyate vyaktopavyañjanā siddhir arthasya pratipatṛṣu // BVaky_2.18 sa vyaktaḥ kramavāñ chabda upāṃśu yam adhīyate akramas tu vitatyeva buddhir yatrāvatiṣṭhate // BVaky_2.19 yathotkṣepaviśeṣe 'pi karmabhedo na gṛhyate āvṛttau vyajyate jātiḥ karmabhir bhramaṇādibhiḥ // BVaky_2.20 varṇavākyapadeṣv evaṃ tulyopavyañjanā śrutiḥ atyantabhede tattvasya sarūpeva pratīyate // BVaky_2.21 nityeṣu ca kutaḥ pūrvaṃ paraṃ vā paramārthataḥ ekasyaiva tu sā śaktir yad evam avabhāsate // BVaky_2.22 ciraṃ kṣipram iti jñāne kālabhedād ṛte yathā bhinnakāle prakāśete sa dharmo hrasvadīrghayoḥ // BVaky_2.23 na nityaḥ kramamātrābhiḥ kālo bhedam ihārhati vyāvartinīnāṃ mātrāṇām abhāve kīdṛśaḥ kramaḥ // BVaky_2.24 tābhyo yā jāyate buddhir ekā sā bhāgavarjitā sā hi svaśaktyā bhinneva kramapratyavamarśinī // BVaky_2.25 kramollekhānuṣaṅgeṇa tasyāṃ yad bījam āhitam tattvanānātvayos tasya niruktir nāvatiṣṭhate // BVaky_2.26 bhāvanāsamaye tv etat kramasāmarthyam akramam vyāvṛttabhedo yenārtho bhedavān upalabhyate // BVaky_2.27 padāni vākye tāny eva varṇās te ca pade yadi varṇeṣu varṇabhāgānāṃ bhedaḥ syāt paramāṇuvat // BVaky_2.28 bhāgānām anupaśleṣān na varṇo na padaṃ bhavet teṣām avyapadeśyatvāt kim anyad vyapadiśyatām // BVaky_2.29 yad antaḥśabdatattvaṃ tu bhāgair ekaṃ prakāśitam tam āhur apare śabdaṃ tasya vākye tathaikatām // BVaky_2.30 arthabhāgais tathā teṣām antaro 'rthaḥ prakāśyate ekasyaivātmano bhedau śabdārthāv apṛthaksthitau // BVaky_2.31 prakāśakaprakāśyatvaṃ kāryakāraṇarūpatā antarmātrātmanas tasya śabdatattvasya sarvadā // BVaky_2.32 tasyaivāstitvanāstitve sāmarthye samavasthite akrame kramanirbhāse vyavahāranibandhane // BVaky_2.33 saṃpratyayapramāṇatvāt padārthāstitvakalpane padārthābhyuccaye tyāgād ānarthakyaṃ prasajyate // BVaky_2.34 rājaśabdena rājārtho bhinnarūpeṇa gamyate vṛttāv ākhyātasadṛśaṃ padam anyat prayujyate // BVaky_2.35 yathāśvakarṇa ity ukte vinaivāśvena gamyate kaś cid eva viśiṣṭo 'rthaḥ sarveṣu pratyayas tathā // BVaky_2.36 vākyeṣu arthāntaragataḥ sādṛśyaparikalpane keṣāṃ cit rūḍhiśabdatvaṃ śāstra evānugamyate // BVaky_2.37 upādāyāpi ye heyās tān upāyān pracakṣate upāyānāṃ ca niyamo nāvaśyam avatiṣṭhate // BVaky_2.38 arthaṃ kathaṃ cit puruṣaḥ kaś cit saṃpratipadyate saṃsṛṣṭā vā vibhaktā cā bhedā vākyanibandhanāḥ // BVaky_2.39 so 'yam ity abhisaṃbandho buddhyā prakramyate yadā vākyārthasya tadaiko 'pi varṇaḥ pratyāyakaḥ kva cit // BVaky_2.40 kevalena padenārtho yāvān evābhidhīyate vākyasthaṃ tāvato 'rthasya tad āhur abhidhāyakam // BVaky_2.41 saṃbandhe sati yat tv anyad ādhikyam upajāyate vākyārtam eva taṃ prāhur anekapadasaṃśrayam // BVaky_2.42 sa tv anekapadastho 'pi pratibhedaṃ samāpyate jātivat samudāye 'pi saṃkhyāvat kalpyate 'paraiḥ // BVaky_2.43 sarvabhedānuguṇyaṃ tu sāmānyam apare viduḥ tad arthāntarasaṃsargād bhajate bhedarūpatām // BVaky_2.44 bhedān ākāṅkṣatas tasya yā pariplavamāmatā avacchinatti saṃbandhas tāṃ viśeṣe niveśayan // BVaky_2.45 kāryānumeyaḥ saṃbandho rūpaṃ tasya na vidyate asattvabhūtam atyantam atas taṃ pratijānate // BVaky_2.46 niyataṃ sādhane sādhyaṃ kriyā niyatasādhanā sa saṃnidhānamātreṇa niyamaḥ saṃprakāśate // BVaky_2.47 guṇabhāvena sākāṅkṣaṃ tatra nāma pravartate sādhyatvena nimittāni kriyāpadam apekṣate // BVaky_2.48 santa eva viśeṣā ye padārtheṣv avibhāvitāḥ te kramād anugamyante na vākyam abhidhāyakam // BVaky_2.49 śabdānāṃ kramamātre ca nānyaḥ śabdo 'sti vācakaḥ kramo hi dharmaḥ kālasya tena vākyaṃ na vidyate // BVaky_2.50 ye ca saṃbhavino bhedāḥ padārtheṣv avibhāvitāḥ te saṃnidhāne vyajyante na tu varṇeṣv ayaṃ kramaḥ // BVaky_2.51 varṇānāṃ ca padānāṃ ca kramamātraniveśinī padākhyā vākyasaṃjñā ca śabdatvaṃ neṣyate tayoḥ // BVaky_2.52 samāne 'pi tu śabdatve dṛṣṭaḥ saṃpratyayaḥ padāt prativarṇaṃ tv asau nāsti padasyārtham ato viduḥ // BVaky_2.53 yathā sāvayavā varṇā vinā vācyena kena cit arthavantaḥ samuditā vākyam apy evam iṣyate // BVaky_2.54 anarthakāny apāyatvāt padārthenārthavanti vā krameṇoccaritāny āhur vākyārthaṃ bhinnalakṣaṇam // BVaky_2.55 nityatve samudāyānāṃ jāter vā parikalpane ekasyaikārthatām āhur vākyasyāvyabhicāriṇīm // BVaky_2.56 abhedapūrvakābhedāḥ kalpitā vākyavādibhiḥ bhedapūrvān abhedāṃs tu manyante padadarśinaḥ // BVaky_2.57 padaprakṛtibhāvaś ca vṛttibhedena varṇyate padānāṃ saṃhitā yoniḥ saṃhitā vā padāśrayā // BVaky_2.58 padāmnāyaś ca yady anyaḥ saṃhitāyā nidarśakaḥ nityas tatra kathaṃ kāryaṃ padaṃ lakṣaṇadarśanāt // BVaky_2.59 prativarṇam asaṃvedyaḥ padārthapratyayo yathā padeśv evam asaṃvedyaṃ vākyārthasya nirūpaṇam // BVaky_2.60 vākyārthaḥ saṃniviśate padeṣu sahavṛttiṣu yathā tathaiva varṇeṣu padārthaḥ sahavṛttiṣu // BVaky_2.61 sūkṣmaṃ grāhyaṃ yathānyena saṃsṛṣṭaṃ saha gṛhyate varṇo 'py anyena varṇena saṃbaddho vācakas tathā // BVaky_2.62 padasyoccāraṇād artho yathā kaś cin nirūpyate varṇānām api sāṃnidhyāt tathā so 'rthaḥ pratīyate // BVaky_2.63 prāptasya yasya sāmarthyān niyamārthā punaḥ śrutiḥ tenātyantaṃ viśeṣeṇa sāmānyaṃ yadi bādhyate // BVaky_2.64 yajeteti tato dravyaṃ prāptaṃ sāmarthyalakṣaṇam vrīhiśrutyā nivarteta na syāt pratinidhis tathā // BVaky_2.65 tasmād vrīhitvam adhikaṃ vrīhiśabdaḥ prakalpayet dravyatvam aviruddhatvāt prāptyarthaḥ san na bādhate // BVaky_2.66 tena cāpi vyavacchinne dravyatve sahacāriṇi asaṃbhavād viśeṣāṇāṃ tatrānyeṣām adarśanam // BVaky_2.67 na ca sāmānyavat sarve kriyāśabdena lakṣitāḥ viśeṣā na hi sarveṣāṃ satāṃ śabdo 'bhidhāyakaḥ // BVaky_2.68 śuklādayo guṇāḥ santo yathā tatrāvivakṣitāḥ tathāvivakṣā bhedānāṃ dravyatvasahacāriṇām // BVaky_2.69 asaṃnidhau pratinidhir mā bhūn nityasya karmaṇaḥ kāmyasya vā pravṛttasya lopa ity upapadyate // BVaky_2.70 viśiṣṭaiva kriyā yena vākyārthaḥ parikalpyate dravyābhāve pratinidhau tasya tat syāt kriyāntaram // BVaky_2.71 nirjñātārthaṃ padaṃ yac ca tadarthe pratipādite pikādi yad avijñātaṃ tat kim ity anuyujyate // BVaky_2.72 sāmarthyaprāpitaṃ yac ca vyaktyartham anuṣajyate śrutir evānuṣaṅgeṇa bādhikā liṅgavākyayoḥ // BVaky_2.73 aprāpto yas tu śuklādiḥ saṃnidhānena gamyate sa yatnaprāpito vākye śrutidharmavilakṣaṇaḥ // BVaky_2.74 abhinnam eva vākyaṃ tu yady abhinnārtham iṣyate tat sarvaṃ śrutibhūtatvān na śrutyaiva virotsyate // BVaky_2.75 vākyānāṃ samudāyaś ca ya ekārthaprasiddhaye sākāṅkṣāvayavas tatra vākyārtho 'pi na vidyate // BVaky_2.76 prāsaṅgikam idaṃ kāryam idaṃ tantreṇa labhyate idam āvṛttibhedābhyām atra bādhasamuccayau // BVaky_2.77 ūho 'smin viṣaye nyāyyaḥ saṃbandho 'sya na bādhyate sāmānyasyātideśo 'yaṃ viśeṣo 'trātidiśyate // BVaky_2.78 arthitvam atra sāmarthyam asminn artho na bhidyate śāstrāt prāptādhikāro 'yaṃ vyudāso 'sya kriyāntare // BVaky_2.79 iyaṃ śrutyā kramaprāptir iyam uccāraṇād iti kramo 'yam atra balavān asmiṃs tu na vivakṣitaḥ // BVaky_2.80 idaṃ parāṅgaiḥ saṃbaddham aṅgānām aprayojakam prayojakam idaṃ teṣām atredaṃ nāntarīyakam // BVaky_2.81 idaṃ pradhānaṃ śeṣo 'yaṃ viniyogakramas tv ayam sākṣād asyopakārīdam idam ārād viśeṣakam // BVaky_2.82 śaktivyāpārabhedo 'smin phalam atra tu bhidyate saṃbandhāj jātabhedo 'yaṃ bhedas tatrāvivakṣitaḥ // BVaky_2.83 prasajyapratiṣedho 'yaṃ paryudāso 'yam atra tu idaṃ gauṇam idaṃ mukhyaṃ vyāpīdaṃ guru laghv idam // BVaky_2.84 bhedenāṅgāṅgibhāvo 'sya bahubhedaṃ vikalpyate idaṃ niyamyate 'syātra yogyatvam upajāyate // BVaky_2.85 asya vākyāntare dṛṣṭāl liṅgād bhedo 'numīyate ayaṃ śabdair apoddhṛtya padārthaḥ pravibhajyate // BVaky_2.86 iti vākyeṣu ye dharmāḥ padārthopanibandhanāḥ sarve tena prakalperan padaṃ cet syad avācakam // BVaky_2.87 avibhakte 'pi vākyārthe śaktibhedād apoddhṛte vākyāntaravibhāgena yathoktaṃ na virudhyate // BVaky_2.88 yathaivaikasya gandhasya bhedena parikalpanā puṣpādiṣu tathā vākye 'py arthabhedo 'bhidhīyate // BVaky_2.89 gavaye narasiṃhe vāpy ekajñānāvṛte yathā bhāgaṃ jātyantarasyaiva sadṛśaṃ pratipadyate // BVaky_2.90 aprasiddhaṃ tu yaṃ bhāgam adṛṣṭam anupaśyati tāvaty asaṃvidaṃ mūḍhaḥ sarvatra pratipadyate // BVaky_2.91 tathā pikādiyogena vākye 'tyantavilakṣaṇe sadṛśasyeva saṃjñānam asato 'rthasya manyate // BVaky_2.92 ekasya bhāge sādṛśyaṃ bhāge bhedaś ca lakṣyate nirbhāgasya prakāśasya nirbhāgeṇaiva cetasā // BVaky_2.93 tathaiva bhāge sādṛśyaṃ bhāge bhedo 'vasīyate bhāgābhāve 'pi vākyānām atyantaṃ bhinnadharmaṇām // BVaky_2.94 rūpanāśe padānāṃ syāt kathaṃ cāvadhikalpanā agṛhītāvadhau śabde kathaṃ cārtho vivicyate // BVaky_2.95 saṃsarga iva rūpāṇāṃ śabde 'nyatra vyavasthitaḥ nānārūpeṣu tadrūpaṃ tantreṇāparam iṣyate // BVaky_2.96 tasminn abhede bhedānāṃ saṃsarga iva vartate rūpaṃ rūpāntarāt tasmād ananyat pravibhajyate // BVaky_2.97 śāstre pratyāyakasyāpi kvacid ekatvam āśritam pratyāyyena kvacid bhedo grahaṇagrāhyayoḥ sthitaḥ // BVaky_2.98 ū ity abhedam āśritya yathāsaṃkhyaṃ prakalpitam lṛluṭor grahaṇe bhedo grāhyābhyāṃ parikalpitaḥ // BVaky_2.99 yasyety etad aṇo rūpaṃ saṃjñinām abhidhāyakam na hi pratīyamānena grahaṇasyāsti saṃbhavaḥ // BVaky_2.100 ū ity etad abhinnaṃ ca bhinnavākyanibandhanam bhedena grahaṇaṃ yasya pararūpam iva dvayoḥ // BVaky_2.101 plutasyāṅgavivṛddhiṃ ca samāhāram acos tathā vyudasyatā punar bhedaḥ śabdeṣv atyantam āśritaḥ // BVaky_2.102 ardharcādiṣu śabdeṣu rūpabhedaḥ kramād yathā tantrāt tathaikaśabdatve bhinnānāṃ śrutir anyathā // BVaky_2.103 saṃhitāviṣaye varṇāḥ svarūpeṇāvikāriṇaḥ śabdāntaratvaṃ yāntīva śaktyantaraparigrahāt // BVaky_2.104 indriyādivikāreṇa dṛṣṭaṃ grāhyeṣu vastuṣu ātmatyāgād ṛte bhinnaṃ grahaṇaṃ sa kramaḥ śrutau // BVaky_2.105 abhidhānakriyābhedāc chabdeṣv avikṛteṣv api rūpam atyantabhedena tad evaikaṃ prakāśate // BVaky_2.106 ṛco vā gītimātraṃ vā sāma dravyāntaraṃ na tu gītibhedāt tu gṛhyante tā eva vikṛtā ṛcaḥ // BVaky_2.107 upāyāc chrutisaṃhāre bhinnānām ekaśeṣiṇām tantreṇoccāraṇe teṣāṃ śāstre sādhutvam ucyate // BVaky_2.108 parigṛhya śrutiṃ caikāṃ rūpabhedavatām api tantreṇoccāraṇaṃ kāryam anyathā te na sādhavaḥ // BVaky_2.109 sarūpāṇāṃ ca vākyānāṃ śāstreṇāpratipāditam tantreṇoccāraṇād ekaṃ rūpaṃ sādhūpalabhyate // BVaky_2.110 ekasyānekarūpatvaṃ nālikādiparigrahāt yathā tathaiva tantrāt syād bahūnām ekarūpatā // BVaky_2.111 yathā padasarūpāṇāṃ vākyānāṃ saṃbhavaḥ pṛthak tathā vākyāntarābhāve syād eṣāṃ pṛthagarthatā // BVaky_2.112 abhidheyaḥ padasyārtho vākyasyārthaḥ prayojanam yasya tasya na saṃbandho vākyānām upapadyate // BVaky_2.113 tatra kriyāpadāny eva vyapekṣante parasparam kriyāpadānuṣaktas tu saṃbandho 'tha pratīyate // BVaky_2.114 āvṛttir anuvādo vā padārthavyaktikalpane pratyekaṃ tu samāpto 'rthaḥ sahabhūteṣu vartate // BVaky_2.115 avikalpitavākyārthe vikalpā bhāvanāśrayāḥ atrādhikaraṇe vādāḥ pūrveṣāṃ bahudhā matāḥ // BVaky_2.116 abhyāsāt pratibhāhetuḥ sarvaḥ śabdo 'paraiḥ smṛtaḥ bālānāṃ ca tiraścāṃ ca yathārthapratipādane // BVaky_2.117 anāgamaś ca so 'bhyāsaḥ samayaḥ kaiś cid iṣyate anantaram idaṃ kāryam asmād ity upadarśakaḥ // BVaky_2.118 asty arthaḥ sarvaśabdānāṃ iti pratyāyyalakṣaṇam apūrvadevatāsvargaiḥ samam āhur gavādiṣu // BVaky_2.119 prayogadarśanābhyāsād ākārāvagrahas tu yaḥ na sa śabdasya viṣayaḥ sa hi yatnāntarāśrayaḥ // BVaky_2.120 ke cid bhedāḥ prakāśyante śabdais tadabhidhāyibhiḥ anuniṣpādinaḥ kāṃś cic chabdārthān iti manyate // BVaky_2.121 jāteḥ pratyāyake śabde yā vyaktir anuṣaṅgiṇī na tadvyaktigatān bhedāñ jātiśabdo 'valambate // BVaky_2.122 ghaṭādīnāṃ na cākārān pratyāyayati vācakaḥ vastumātraniveśitvāt tadgatir nāntarīyakā // BVaky_2.123 kriyā vinā prayogeṇa na dṛṣṭā śabdacoditā prayogas tv anuniṣpādī śabdārtha iti gamyate // BVaky_2.124 niyatās tu prayogā ye niyataṃ yac ca sādhanam teṣāṃ śabdābhidheyatvam aparair anugamyate // BVaky_2.125 samudāyo 'bhidheyo vāpy avikalpasamuccayaḥ asatyo vāpi saṃsargaḥ śabdārthaḥ kaiś cid iṣyate // BVaky_2.126 asatyopādhi yat satyaṃ tad vā śabdanibandhanām śabdo vāpy abhijalpatvam āgato yāti vācyatām // BVaky_2.127 so 'yam ity abhisaṃbandhād rūpam ekīkṛtaṃ yatā śabdasyārthena taṃ śabdam abhijalpaṃ pracakṣate // BVaky_2.128 tayor apṛthagātmatve rūḍhir avyabhicāriṇī kiṃ cid eva kva cid rūpaṃ prādhānyenāvatiṣṭhate // BVaky_2.129 loke 'rtharūpatāṃ śabdaḥ pratipannaḥ pravartate śāstre tūbhayarūpatvaṃ pravibhaktaṃ vivakṣayā // BVaky_2.130 aśakteḥ sarvaśakter vā śabdair eva prakalpitā ekasyārthasya niyatā kriyādiparikalpanā // BVaky_2.131 yo vārtho buddhiviṣayo bāhyavastunibandhanaḥ sa bāhyaṃ vastv iti jñātaḥ śabdārtha iti gamyate // BVaky_2.132 ākāravantaḥ saṃvedyā vyaktismṛtinibandhanāḥ ete pratyavabhāsante saṃvinṃātraṃ tv ato 'nyathā // BVaky_2.133 yathendriyaṃ saṃnipatad vaicitreṇopadarśakaṃ tathaiva śabdād arthasya pratipattir anekadhā // BVaky_2.134 vaktrānyathaiva prakrānto bhinneṣu pratipattṛṣu svapratyayānukāreṇa śabdārthaḥ pravibhajyate // BVaky_2.135 ekasminn api dṛśye 'rthe darśanaṃ bhidyate pṛthak kālāntareṇa caiko 'pi taṃ paśyaty anyathā punaḥ // BVaky_2.136 ekasyāpi ca śabdasya nimittair avyavasthitaiḥ ekena bahubhiś cārtho bahudhā parikalpyate // BVaky_2.137 tasmād adṛṣṭatattvānāṃ sāparādhaṃ bahucchalaṃ darśanaṃ vacanaṃ vāpi nityam evānavasthitam // BVaky_2.138 ṛṣīṇāṃ darśanaṃ yac ca tattve kiṃ cid avasthitam na tena vyavahāro 'sti na tac chabdanibandhanaṃ // BVaky_2.139 talavad dṛśyate vyoma khadyoto havyavāḍ iva naiva cāsti talaṃ vyomni na khadyote hutāśanaḥ // BVaky_2.140 tasmāt pratyakṣam apy arthaṃ vidvān īkṣeta yuktitaḥ na darśanasya prāmāṇyād dṛśyam arthaṃ prakalpayet // BVaky_2.141 asamākhyeyatattvānām arthānāṃ laukikair yathā vyavahāre samākhyānaṃ tat prajño na vikalpayet // BVaky_2.142 vicchedagrahaṇe 'rthānāṃ pratibhānyaiva jāyate vākyārtha iti tām āhuḥ padārthair upapāditām // BVaky_2.143 idaṃ tad iti sānyeṣām anākyeyā kathaṃ cana pratyātmavṛtti siddhā sā kartrāpi na nirūpyate // BVaky_2.144 upaśleṣam ivārthānāṃ sā karoty avicāritā sārvarūpyam ivāpannā viṣayatvena vartate // BVaky_2.145 sākśāc chabdena janitāṃ bhāvanānugamena vā itikartavyatāyāṃ tāṃ na kaś cid ativartate // BVaky_2.146 pramāṇatvena tāṃ lokaḥ sarvaḥ samanugacchati samārambhāḥ pratāyante tiraścām api tadvaśāt // BVaky_2.147 yathā dravyaviśeṣāṇāṃ paripākair ayatnajāḥ madādiśaktayo dṛṣṭāḥ pratibhās tadvatāṃ tathā // BVaky_2.148 svaravṛttiṃ vikurute madhau puṃskokilasya kaḥ jantvādayaḥ kulāyādikaraṇe śikṣitāḥ katham // BVaky_2.149 āhāraprītyapadveṣaplavanādikriyāsu kaḥ jātyanvayaprasiddhāsu prayoktā mṛgapakṣiṇām // BVaky_2.150 bhāvanānugatād etad āgamād eva jāyate āsattiviprakarṣābhyām āgamas tu viśiṣyate // BVaky_2.151 svabhāvavaraṇābhāsayogādṛṣṭopapāditām viśiṣṭopahitāṃ ceti pratibhāṃ ṣaḍvidhāṃ viduḥ // BVaky_2.152 yathā saṃyogibhir dravyair lakṣite 'rthe prayujyate gośabdo na tv asau teṣāṃ viśeśāṇāṃ prakāśakaḥ // BVaky_2.153 ākāravarṇāvayavaiḥ saṃsṛṣṭeṣu gavādiṣu śabdaḥ pravartamāno 'pi na tān aṅgīkaroty asau // BVaky_2.154 saṃsthānavarṇāvayavair viśiṣṭe 'rthe prayujyate śabdo na tasyāvayave pravṛttir upalabhyate // BVaky_2.155 durlabhaṃ kasya cil loke sarvāvayavadarśanaṃ kaiś cit tv avayavair dṛṣṭair arthaḥ kṛtso 'numīyate // BVaky_2.156 tathā jātyutpalādīnāṃ gandhena sahacāriṇām nityasaṃbandhināṃ dṛṣṭaṃ guṇānām avadhāraṇam // BVaky_2.157 saṃkhyāpramāṇasaṃsthānanirapekṣaḥ pravartate bindau ca samudāye ca vācakaḥ salilādiṣu // BVaky_2.158 saṃskārādiparicchinne tailādau yo vyavasthitaḥ āhaikadeśaṃ tattvena tasyāvayavavartinā // BVaky_2.159 yenārthenābhisaṃbaddham abhidhānaṃ prayujyate tadarthāpagame tasya prayogo vinivartate // BVaky_2.160 yāṃs tu saṃbhavino dharmān antarṇīya prayujyate śabdas teṣāṃ na sāṃnidhyaṃ niyamena vyapekṣate // BVaky_2.161 yathā romaśaphādīnāṃ vyabhicāre 'pi dṛśyate gośabdo na tathā jāter viprayoge pravartate // BVaky_2.162 tasmāt saṃbhavino 'rthasya śabdāt saṃpratyaye sati adṛṣṭaviprayogārthaḥ saṃbandhitvena gamyate // BVaky_2.163 vācikā dyotikā va syur dvitvādīnāṃ vibhaktayaḥ syād vā saṃkhyāvato 'rthasya samudāyo 'bhidhāyakaḥ // BVaky_2.164 vinā saṃkhyābhidhānād vā saṃkhyābhedasamanvitān arthān svarūpabhedena kāmś cid āhur gavādayaḥ // BVaky_2.165 ye śabdā nityasaṃbandhā viveke jñātaśaktayaḥ anvayavyatirekābhyāṃ teṣām artho vibhajyate // BVaky_2.166 yāvac cāvyabhicāreṇa tayoḥ śakyaṃ prakalpanam niyamas tatra na tv evaṃ niyamo nuṭśabādiṣu // BVaky_2.167 saṃbhave nābhidhānasya lakṣaṇatvaṃ prakalpate āpekṣikyo hi saṃsarge niyatāḥ śabdaśaktayaḥ // BVaky_2.168 na kūpasūpayūpānām anvayo 'rthasya dṛśyate ato 'rthāntaravācitvaṃ saṃghātasyaiva gamyate // BVaky_2.169 anvākhyānāni bhidyante śabdavyutpattikarmasu bahūnāṃ saṃbhave 'rthānāṃ nimittaṃ kiṃ cid iṣyate // BVaky_2.170 vairavāsiṣṭhagiriśās tathaikāgārikādayaḥ kaiś cit kathaṃ cid ākhyātā nimittāvadhisaṃkaraiḥ // BVaky_2.171 yathā pathaḥ samākhyānaṃ vṛkṣavalmīkaparvataiḥ aviruddhaṃ gavādīnāṃ bhinnaiś ca sahacāribhiḥ // BVaky_2.172 anyathā ca samākhyānam avasthābhedadarśibhiḥ kriyate kiṃśukādīnām ekadeśāvadhāraṇaṃ // BVaky_2.173 kaiś cin nirvacanaṃ bhinnaṃ girater garjater gameḥ gavater gadater vāpi gaur ity atrānudarśitam // BVaky_2.174 gaur ity eva svarūpād vā gośabdo goṣu vartate vyutpādyate na vā sarvaṃ kaiś cic cobhayatheṣyate // BVaky_2.175 sāmānyenopadeśaś ca śāstre laghvartham āśritaḥ jātyantaravad anyasya viśeṣāḥ pratipādakāḥ // BVaky_2.176 arthāntare ca yad vṛttaṃ tat prakṛtyantaraṃ viduḥ tulyarūpaṃ na tad rūḍhāv anyasminn anuṣajyate // BVaky_2.177 bhinnāv ijiyajī dhātū niyatau viṣayāntare kaiś cit kathaṃ cid uddiṣṭau citraṃ hi pratipādanam // BVaky_2.178 evaṃ ca vālavāyādi jitvarīvad upācaret bhedābhedābhyupagame na virodho 'sti kaś cana // BVaky_2.179 aḍādīnāṃ vyavasthārthaṃ pṛthaktvena prakalpanam dhātūpasargayoḥ śāstre dhātur eva tu tādṛśaḥ // BVaky_2.180 tathā hi saṃgrāmayateḥ sopasargād vidhiḥ smṛtaḥ kriyāviśeṣāḥ samghāte prakramyante tathāvidhāḥ // BVaky_2.181 kāryāṇām antaraṅgatvam evaṃ dhātūpasargayoḥ sādhanair yāti saṃbandhaṃ tathābhūtaiva sā kriyā // BVaky_2.182 prayogārtheṣu siddhaḥ san bhettavyo 'rtho viśiṣyate prāk ca sādhanasaṃbandhāt kriyā naivopajāyate // BVaky_2.183 dhātoḥ sādhanayogasya bhāvinaḥ prakramād yathā dhātutvaṃ karmabhāvaś ca tathānyad api dṛśyatām // BVaky_2.184 bījakāleṣu saṃbandhād yathā lākṣārasādayaḥ varṇādipariṇāmena phalānām upakurvate // BVaky_2.185 buddhisthād abhisaṃbandhāt tathā dhātūpasargayoḥ abhyantarīkṛtād bhedaḥ padakāle prakāśate // BVaky_2.186 kva cit saṃbhavino bhedāḥ kevalair anidarśitāḥ upasargeṇa saṃbandhe vyajyante pranirādinā // BVaky_2.187 sa vācako viśeṣāṇāṃ saṃbhavād dyotako 'pi vā śaktyādhānāya vā dhātoḥ sahakārī prayujyate // BVaky_2.188 sthādibhiḥ kevalair yac ca gamanādi na gamyate tatrānumānād dvividhāt taddharmā prādir ucyate // BVaky_2.189 aprayoge 'dhiparyoś ca yāvad dṛṣṭaṃ kriyāntaram tasyābhidhāyako dhātuḥ saha tābhyām anarthakaḥ // BVaky_2.190 tathaiva svārthikāḥ ke cit saṃghātāntaravṛttayaḥ anarthakena saṃsṛṣṭāḥ prakṛtyarthānuvādinaḥ // BVaky_2.191 nipātā dyotakāḥ ke cit pṛthagarthaprakalpane āgamā iva ke cit tu saṃbhūyārthasya sādhakāḥ // BVaky_2.192 upariṣṭāt purastād vā dyotakatvaṃ na bhidyate teṣu prayujyamāneṣu bhinnārtheṣv api sarvathā // BVaky_2.193 cādayo na prayujyante padatve sati kevalāḥ pratyayo vācakatve 'pi kevalo na prayujyate // BVaky_2.194 samuccitābhidhāne tu vyatireko na vidyate asattvabhūto bhāvaś ca tiṅpadair abhidhīyate // BVaky_2.195 samuccitābhidhāne 'pi viśiṣṭārthābhidhāyinām guṇair padānāṃ saṃbandhaḥ paratantrās tu cādayaḥ // BVaky_2.196 janayitvā kriyā kā cit saṃbandhaṃ vinivartate śrūyamāṇe kriyāśabde saṃbandho jāyate kva cit // BVaky_2.197 tatra ṣaṣṭhī pratipadaṃ samāsasya nivṛttaye vihitā darśanārthaṃ tu kārakaṃ pratyudāhṛtam // BVaky_2.198 sa copajātaḥ saṃbandho vinivṛtte kriyāpade karmapravacanīyena tatra tatra niyamyate // BVaky_2.199 yena kriyāpadākṣepaḥ sa kārakavibhaktibhiḥ yujyate vir yathā tasya likhāv anupasargatā // BVaky_2.200 tiṣṭhater aprayogaś ca dṛṣṭo 'praty ajayann iti sunv abhīty ābhimukhye ca kevalo 'pi prayujyate // BVaky_2.201 karmapravacanīyatvaṃ kriyāyoge vidhīyate ṣatvādivinivṛttyarthaṃ svatyādīnāṃ vidharmaṇām // BVaky_2.202 hetuhetumator yogaparicchede 'nunā kṛte ārambhād bādhyate prāptā tṛtīyā hetulakṣaṇā // BVaky_2.203 kriyāyā dyotako nāyaṃ na saṃbandhasya vācakaḥ nāpi kriyāpadākṣepi saṃbandhasya tu bhedakaḥ // BVaky_2.204 anarthakānāṃ saṃghātaḥ sārthako 'narthakas tathā varṇānāṃ padam arthena yuktaṃ nāvayavāḥ pade // BVaky_2.205 padānām arthayuktānāṃ saṃghāto bhidyate punaḥ arthāntarāvabodhena saṃbandhavigamena ca // BVaky_2.206 sārthakānarthakau bhede saṃbandhaṃ nādhigacchataḥ adhigacchata ity eke kuṭīrādinidarśanāt // BVaky_2.107 arthavadbhyo viśiṣṭārthaḥ saṃghāta upajāyate nopajāyata ity eke samāsasvārthikādiṣu // BVaky_2.208 ke cid dhi yutasiddhārthā bhede nirjñātaśaktayaḥ anvayavyatirekābhyāṃ ke cit kalpitaśaktayaḥ // BVaky_2.209 śāstrārtha eva varṇānām arthavattve pradarśitaḥ dhātvādīnāṃ hi śuddhānāṃ laukiko 'rtho na vidyate // BVaky_2.210 kṛttaddhitānām arthaś ca kevalānām alaukikaḥ prāg vibhaktes tadantasya tathaivārtho na vidyate // BVaky_2.211 abhivyaktataro yo 'rthaḥ pratyayānteṣu lakṣyate arthavattāprakaraṇād āśritaḥ sa tathāvidhaḥ // BVaky_2.212 ātmabhedo na cet kaś cid varṇebhyaḥ padavākyayoḥ anyonyāpekṣayā śaktyā varṇaḥ syād abhidhāyakaḥ // BVaky_2.213 varṇena kena cin nyūnaḥ saṃghāto yo 'bhidhāyakaḥ na cec chabdāntaram asāv anyūnas tena gamyate // BVaky_2.214 sa tasmin vācake śabde nimittāt smṛtim ādadhat sākṣād iva vyavahitaṃ śabdenārtham upohate // BVaky_2.215 padavācyo yathā nārthaḥ kaś cid gaurakharādiṣu saty api pratyaye 'tyantaṃ samudāye na gamyate // BVaky_2.216 samanvita ivārthātmā padārthair yaḥ pratīyate padārthadarśanaṃ tatra tathaivānupakārakam // BVaky_2.217 samudāyāvayavayor bhinnārthatve ca vṛttiṣu yugapad bhedasaṃsargau viruddhāv anuṣaṅgiṇau // BVaky_2.218 kaś ca sādhanamātrārthān adhyādīn parikalpayet aprayuktapadaś cārtho bahuvrīhau kathaṃ bhavet // BVaky_2.219 prajñusaṃjñvādyavayavair na cāsty arthāvadhāraṇam tasmāt saṃghāta evaiko viśiṣṭārthanibandhanam // BVaky_2.220 gargā ity eka evāyaṃ bahuṣv artheṣu vartate dvandvasaṃjño 'pi saṃghāto bahūnām abhidhāyakaḥ // BVaky_2.221 yathaikaśeṣe bhujyādiḥ pratyekam avatiṣṭhate kriyaivaṃ dvandvavācye 'rthe pratyekaṃ pravibhajyate // BVaky_2.222 yac ca dvandvapadārthasya tacchabdena vyapekṣaṇam sāpi vyāvṛttarūpe 'rthe sarvanāmasarūpatā // BVaky_2.223 yathā ca khadiracchede bhāgeṣu kramavāṃs chidiḥ tathā dvandvapadārthasya bhāgeṣu kramadarśanam // BVaky_2.224 saṅghaikadeśe prakrāntān yathā saṅghānupātinaḥ kriyāviśeṣān manyante sa dvandvāvayave kramaḥ // BVaky_2.225 pratipādayatā vṛttim abuddhān vākyapūrvikām vṛttau padārthabhedena prādhānyam upadarśitam // BVaky_2.226 abhedād abhidheyasya nañsamāse vikalpitam prādhānyaṃ bahudhā bhāṣye doṣās tu prakriyāgatāḥ // BVaky_2.227 jahatsvārthavikalpe ca sarvārthatyāgam icchatā bahuvrīhipadārthasya tyāgaḥ sarvasya darśitaḥ // BVaky_2.228 śāstre kva cit prakṛtyarthaḥ pratyayenābhidhīyate prakṛtau vinivṛttāyāṃ pratyayārthaś ca dhātubhiḥ // BVaky_2.229 yam artham āhatur bhinnau pratyayāv eka eva tam kva cid āha pacantīti dhātus tābhyāṃ vinā kva cit // BVaky_2.230 anvākhyānasmṛter ye ca pratyayārthā nibandhanam nirdiṣṭās te prakṛtyarthāḥ smṛtyantara udāhṛtāḥ // BVaky_2.231 prasiddher udvamikarīty evaṃ śāstre 'bhidhīyate vyavahārāya manyante śāstrārthaprakriyā yataḥ // BVaky_2.232 śāstreṣu prakriyābhedair avidyaivopavarṇyate anāgamavikalpā tu svayaṃ vidyopavartate // BVaky_2.233 anibaddhaṃ nimitteṣu nirupākhyaṃ phalaṃ yathā tathā vidyāpy anākhyeyā śāstropāyeva lakṣyate // BVaky_2.234 yathābhyāsaṃ hi vāg arthe pratipattiṃ samīhate svabhāva iva cānādir mithyābhyāso vyavasthitaḥ // BVaky_2.235 utprekṣate sāvayavaṃ paramāṇum apaṇḍitaḥ tathāvayavinaṃ yuktam anyair avayavaiḥ punaḥ // BVaky_2.236 ghaṭādidarśanāl lokaḥ paricchinno 'vasīyate samārambhāc ca bhāvānām ādimad brahma śāśvatam // BVaky_2.237 upāyāḥ śikṣamāṇānāṃ bālānām upalāpanāḥ asatye vartmani sthitvā tataḥ satyaṃ samīhate // BVaky_2.238 anyathā pratipadyārthaṃ padagrahaṇapūrvakam punar vākye tam evārtham anyathā pratipadyate // BVaky_2.239 upāttā bahavo 'py arthā yeṣv ante pratiṣedhanam kriyate te nivartante tasmāt tāṃs tatra nāśrayet // BVaky_2.240 vṛkṣo nāstīti vākyaṃ ca viśiṣṭābhāvalakṣaṇam nārthe na buddhau saṃbandho nivṛtter avatiṣṭhate // BVaky_2.241 vicchedapratipattau ca yady astīty avadhāryate aśabdavācyā sā buddhir nivartyeta sthitā katham // BVaky_2.242 atha yaj jñānam utpannaṃ tan mithyeti nañā kṛtam naño vyāpārabhede 'sminn abhāvāvagatiḥ katham // BVaky_2.243 nirādhārapravṛttau ca prākpravṛttir naño bhavet athādhāraḥ sa evāsya niyamārthā śrutir bhavet // BVaky_2.244 niyamadyotanārthā vāpy anuvādo yathā bhavet kaś cid evārthavāṃs tatra śabdaḥ śeṣās tv anarthakāḥ // BVaky_2.245 viruddhaṃ cābhisaṃbandham udāhāryādibhiḥ kṛtam vākye samāpte vākyārtham anyathā pratipadyate // BVaky_2.246 stutinindāpradhāneṣu vākyeṣv artho na tādṛśaḥ padānāṃ pravibhāgena yādṛśaḥ parikalpyate // BVaky_2.247 athāsaṃsṛṣṭa evārthaḥ padeṣu samavasthitaḥ vākyārthasyābhyupāyo 'sāv ekasya pratipādane // BVaky_2.248 pūrvaṃ padeṣv asaṃsṛṣṭo yaḥ kramād upacīyate chinnagrathitakalpatvāt tad viśiṣṭataraṃ viduḥ // BVaky_2.249 ekam āhur anekārthaṃ śabdam anye parīkṣakāḥ nimittabhedād ekasya sārvārthyaṃ tasya bhidyate // BVaky_2.250 yaugapadyam atikramya paryāye vyavatiṣṭhate arthaprakaraṇābhyāṃ vā yogāc chabdāntareṇa vā // BVaky_2.251 yathā sāsnādimān piṇḍo gośabdenābhidhīyate tathā sa eva gośabdo vāhīke 'pi vyavasthitaḥ // BVaky_2.252 sarvaśaktes tu tasyaiva śabdasyānekadharmaṇaḥ prasiddhibhedād gauṇatvaṃ mukhyatvaṃ copajāyate // BVaky_2.253 eko mantras tathādhyātmam adhidaivam adhikratu asaṃkareṇa sarvārtho bhinnaśaktir avasthitaḥ // BVaky_2.254 gotvānuṣaṅgo vāhīke nimittāt kaiś cid iṣyate arthamātraṃ viparyastaṃ śabdaḥ svārthe vyavasthitaḥ // BVaky_2.255 tathā svarūpaṃ śabdānāṃ sarvārtheṣv anuṣajyate arthamātraṃ viparyastaṃ svarūpe tu śrutiḥ sthitā // BVaky_2.256 ekatvaṃ tu sarūpatvāc chabdayor gauṇamukhyayoḥ prāhur atyantabhede 'pi bhedamārgānudarśinaḥ // BVaky_2.257 sāmidhenyantaraṃ caivam āvṛttāv anuṣajyate mantrās ca viniyogena labhante bhedam ūhavat // BVaky_2.258 tāny āmnāyāntarāṇy eva paṭhyate kiṃ cid eva tu anarthakānāṃ pāṭho vā śeṣas tv anyaḥ pratīyate // BVaky_2.259 śabdasvarūpam arthas tu pāṭhe 'nyair upavarṇyate atyantabhedaḥ sarveṣāṃ tatsaṃbandhāt tu tadvatām // BVaky_2.260 anyā saṃskārasāvitrī karmaṇy anyā prayujyate anyā japaprabandheṣu sā tv ekaiva pratīyate // BVaky_2.261 arthasvarūpe śabdānāṃ svarūpād vṛttim icchataḥ vākyarūpasya vākyārthe vṛttir anyānapekṣayā // BVaky_2.262 anekārthatvam ekasya yaiḥ śabdasyānugamyate siddhyasiddhikṛtā teṣāṃ gauṇamukhyaprakalpanā // BVaky_2.263 arthaprakaraṇāpekṣo yo vā śabdāntaraiḥ saha yuktaḥ pratyāyayaty arthaṃ taṃ gauṇam apare viduḥ // BVaky_2.264 śuddhasyoccāraṇe svārthaḥ prasiddho yasya gamyate sa mukhya iti vijñeyo rūpamātranibandhanaḥ // BVaky_2.265 yas tv anyasya prayogeṇa yatnād iva niyujyate tam aprasiddhaṃ manyante gauṇārthābhiniveśinam // BVaky_2.266 svārthe pravartamāno 'pi yasyārthaṃ yo 'valambate nimittaṃ tatra mukhyaṃ syān nimittī gauṇa iṣyate // BVaky_2.267 purārād iti bhinne 'rthe yau vartete virodhini arthaprakaraṇāpekṣaṃ tayor apy avadhāraṇam // BVaky_2.268 vākyasyārthāt padārthānām apoddhāre prakalpite śabdāntareṇa saṃbandhaḥ kasyaikasyopapadyate // BVaky_2.269 yac cāpy ekaṃ padaṃ dṛṣṭaṃ caritāstikriyaṃ kva cit tad vākyāntaram evāhur na tad anyena yujyate // BVaky_2.270 yac ca ko 'yam iti praśne gaur aśva iti cocyate praśna eva kriyā tatra prakrāntā darśanādikā // BVaky_2.271 naivādhikatvaṃ dharmāṇāṃ nyūnatā vā prayojikā ādhikyam api manyante prasiddher nyūnatāṃ kva cit // BVaky_2.272 jātiśabdo 'ntareṇāpi jātiṃ yatra prayujyate saṃbandhisadṛśād dharmāt taṃ gauṇam apare viduḥ // BVaky_2.273 viparyāsād ivārthasya yatrārthāntaratām iva manyante sa gavādis tu gauṇa ity ucyate kva cit // BVaky_2.274 niyatāḥ sādhanatvena rūpaśaktisamanvitāḥ yathā karmasu gamyante sīrāsimusalādayaḥ // BVaky_2.275 kriyāntare na caiteṣāṃ vibhavanti na śaktayaḥ rūpād eva tu tādarthyaṃ niyamena pratīyate // BVaky_2.276 tathaiva rūpaśaktibhyām utpattyā samavasthitaḥ śabdo niyatatādarthyaḥ śaktyānyatra prayujyate // BVaky_2.277 śrutimātreṇa yatrāsya sāmarthyam avasīyate taṃ mukhyam arthaṃ manyante gauṇaṃ yatnopapāditam // BVaky_2.278 goyuṣmanmahatāṃ cvyarthe svārthād arthāntare sthitau arthāntarasya tadbhāvas tatra mukhyo 'pi dṛśyate // BVaky_2.279 mahattvaṃ śuklabhāvaṃ ca prakṛtiḥ pratipadyate bhedenāpekṣitā sā tu gauṇatvasya prasādhikā // BVaky_2.280 agnisomādayaḥ śabdā ye svarūpapadārthakāḥ saṃjñibhiḥ saṃprayujyante 'prasiddhes teṣu gauṇatā // BVaky_2.281 agnidattas tu yo 'gniḥ syāt tatra svārthopasarjanaḥ śabdo dattārthavṛttitvād gauṇatvaṃ pratipadyate // BVaky_2.282 nimittabhedāt prakrānte śabdavyutpattikarmaṇi hariścandrādiṣu suṭo bhāvābhāvau vyavasthitau // BVaky_2.283 ṛṣyādau prāptasaṃskāro yaḥ śabdo 'nyena yujyate tatrāntaraṅgasaṃskāro bāhye 'rthe na nivartate // BVaky_2.284 atyantaviparīto 'pi yathā yo 'rtho 'vadhāryate yathāsaṃpratyayaṃ śabdas tatra mukhyaḥ prayujyate // BVaky_2.285 yady api pratyayādhīnam arthatattvāvadhāraṇam na sarvaḥ pratyayas tasmin prasiddha iva jāyate // BVaky_2.286 darśanaṃ salile tulyaṃ mṛgatṛṣṇādidarśanaiḥ bhedāt tu sparśanādīnāṃ na jalaṃ mṛgatṛṣṇikā // BVaky_2.287 yad asādhāraṇaṃ kāryaṃ prasiddhaṃ rajjusarpayoḥ tena bhedaparicchedas tayos tulye 'pi darśane // BVaky_2.288 prasiddhārthaviparyāsanimittaṃ yac ca dṛśyate yas tasmāl lakṣyate bhedas tam asatyaṃ pracakṣate // BVaky_2.289 yac ca nimnonnataṃ citre sarūpaṃ parvatādibhiḥ na tatra pratighātādi kāryaṃ tadvat pravartate // BVaky_2.290 sparśaprabandho hastena yathā cakrasya saṃtataḥ na tathālātacakrasya vicchinnaṃ spṛśyate hi tat // BVaky_2.291 vapraprākārakalpaiś ca sparśanāvaraṇe yathā nagareṣu na te tadvad gandharvanagareṣv api // BVaky_2.292 mṛgapaśvādibhir yāvān mukhyair arthaḥ prasādhyate tāvān na mṛnmayeṣv asti tasmāt te viṣayaḥ kanaḥ // BVaky_2.293 mahān āvriyate deśaḥ prasiddhaiḥ parvatādibhiḥ alpadeśāntarāvasthaṃ pratibimbaṃ tu dṛśyate // BVaky_2.294 maraṇādinimittaṃ ca yathā mukhyā viṣādayaḥ na te svapnādiṣu svasya tadvad arthasya sādhakāḥ // BVaky_2.295 deśakālendriyagatair bhedair yad dṛśyate 'nyathā yathā prasiddhir lokasya tathā tad avasīyate // BVaky_2.296 yac copaghātajaṃ jñānaṃ yac ca jñānam alaukikam na tābhyāṃ vyavahāro 'sti śabdā lokanibandhanāḥ // BVaky_2.297 ghaṭādiṣu yathā dīpo yenārthena prayujyate tato 'nyasyāpi sāṃnidhyāt sa karoti prakāśanam // BVaky_2.298 saṃsargiṣu tathārtheṣu śabdo yena prayujyate tasmāt prayojakād anyān api pratyāyayaty asau // BVaky_2.299 nirmanthanaṃ yathāraṇyor agnyartham upapāditam dhūmam apy anabhipretaṃ janayaty ekasādhanam // BVaky_2.300 tathā śabdo 'pi kasmiṃś cit pratyāyye 'rthe vivakṣite avivakṣitam apy arthaṃ prakāśayate saṃnidheḥ // BVaky_2.301 yathaivātyantasaṃsṛṣṭas tyaktum artho na śakyate tathā śabdo 'pi saṃbandhī pravivaktuṃ na śakyate // BVaky_2.302 arthānāṃ saṃnidhāne 'pi sati caiṣāṃ prakāśane prayojako 'rthaḥ śabdasya rūpābhede 'pi gamyate // BVaky_2.303 kva cid guṇapradhānatvam arthānām avivakṣitam kva cit sāṃnidhyam apy eṣāṃ pratipattāv akāraṇam // BVaky_2.304 *yac cānupāttaṃ śabdena tat kasmiṃś cit pratīyate kva cit pradhānam evārtho bhavaty ayasya lakṣaṇam // BVaky_2.305* *ākhyātaṃ taddhitārthasya yat kiṃ cid upadarśakam guṇapradhānabhāvasya tatra dṛṣṭo viparyayaḥ // BVaky_2.306* *nirdeśe liṅgasaṃkhyānāṃ saṃnidhānam akāraṇam pramāṇam ardhahrasādāv anupāttaṃ pratīyate // BVaky_2.307 hrasvasyārdhaṃ ca yad dṛṣṭaṃ tat tasyāsaṃnidhāv api hrasvasya lakṣaṇārthatvāt tadvad evābhidhīyate // BVaky_2.308 dīrghaplutābhyāṃ tasya syān mātrayā vā viśeṣaṇam jāter vā lakṣaṇāya syāt sarvathā saptaparṇavat // BVaky_2.309 gantavyaṃ dṛśyatāṃ sūrya iti kālasya lakṣaṇe jñāyatāṃ kāla ity etat sopāyam abhidhīyate // BVaky_2.310 vidhyaty adhanuṣety atra viśeṣeṇa nidarśyate sāmānyam āśrayaḥ śakter yaḥ kaś cit pratipādakaḥ // BVaky_2.311 kākebhyo rakṣyatāṃ sarpir iti bālo 'pi coditaḥ upaghātapare vākye na śvādibhyo na rakṣati // BVaky_2.312 prakṣālane śarāvāṇāṃ sthānanirmārjanaṃ tathā anuktam api rūpeṇa bhujyaṅgatvāt pratīyate // BVaky_2.313 vākyāt prakaraṇād arthād aucityād deśakālataḥ śabdārthāḥ pravibhajyante na rūpād eva kevalāt // BVaky_2.314 saṃsargo viprayogaś ca sāhacaryaṃ virodhitā arthaḥ prakaraṇaṃ liṅgaṃ śabdasyānyasya saṃnidhiḥ // BVaky_2.315 sāmarthyam aucitī deśaḥ kālo vyaktiḥ svarādayaḥ śabdārthasyānavacchede viśeṣasmṛtihetavaḥ // BVaky_2.316 bhedapakṣe 'pi sārūpyād bhinnārthāḥ pratipattṛṣu niyatā yānty abhivyaktiṃ śabdāḥ prakaraṇādibhiḥ // BVaky_2.317 nāmākhyātasarūpā ye kāryāntaranibandhanāḥ śabdā vākyasya teṣv artho na rūpād adhigamyate // BVaky_2.318 yā pravṛttinivṛttyarthā stutinindāprakalpanā kuśalaḥ pratipattā tām ayathārthāṃ samīhate // BVaky_2.319 vidhīyamānaṃ yat krarma dṛṣṭādṛṣṭaprayojanam stūyate sā stutis tasya kartur eva prayojikā // BVaky_2.320 vyāghrādivyapadeśena yathā bālo nivartyate asatyo 'pi tathā kaś cit pratyavāyo 'bhidhīyate // BVaky_2.321 na saṃvidhānāṃ kṛtvāpi pratyavāye tathāvidhe śāstreṇa pratiṣiddhe 'rthe vidvān kaś cit pravartate // BVaky_2.322 sarpeṣu saṃvidhāyāpi siddhair mantrauṣadhādibhiḥ nānyathā pratipattavyaṃ na dato gamayed iti // BVaky_2.323 kva cit tattvasamākhyānaṃ kriyate stutinindayoḥ tatrāpi ca pravṛttiś ca nivṛttiś copadiśyate // BVaky_2.324 rūpaṃ sarvapadārthānāṃ vākyārthopanibandhanam sāpekṣā ye tu vākyārthāḥ padārthair eva te samāḥ // BVaky_2.325 vākyaṃ tad api manyante yat padaṃ caritakriyam antareṇa kriyāśabdaṃ vākyāder dvitvadarśanāt // BVaky_2.326 ākhyātaśabde niyataṃ sādhanaṃ yatra gamyate tad apy ekaṃ samāptārthaṃ vākyam ity abhidhīyate // BVaky_2.327 śabdavyavahitā buddhir aprayuktapadāśrayā anumānaṃ tadarthasya pratyaye hetur ucyate // BVaky_2.328 [this verse is only in rau] apare tu padasyaiva tam arthaṃ pratijānate śabdāntarābhisaṃbandham antareṇa vyavasthitam // BVaky_2.329 yasminn uccarite śabde yadā yo 'rthaḥ pratīyate tam āhur arthaṃ tasyaiva nānyad arthasya lakṣaṇam // BVaky_2.330 kriyārthopapadeśv evaṃ sthānināṃ gamyate kriyā vṛttau nirādibhiś caivaṃ krāntādyarthaḥ pratīyate // BVaky_2.331 tāni śabdāntarāṇy eva paryāyā iva laukikāḥ arthaprakaraṇābhyāṃ tu teṣāṃ svārtho niyamyate // BVaky_2.332 pratibodhābhyupāyās tu ye taṃ taṃ puruṣaṃ prati nāvaśyaṃ te 'bhisaṃbaddhāḥ śabdā jñeyena vastunā // BVaky_2.333 asatyāṃ pratipattau vā mithyā vā pratipādane svair arthair nityasaṃbandhās te te śabdā vyavasthitāḥ // BVaky_2.334 yathāprakaraṇaṃ dvāram ity asyāṃ karmaṇaḥ śrutau badhāna dehi vety etad upāyād avagamyate // BVaky_2.335 tatra sādhanavṛttir yaḥ śabdaḥ sattvanibandhanaḥ na sa pradhānabhūtasya sādhyasyārthasya vācakaḥ // BVaky_2.336 svārthamātraṃ prakāśyāsau sāpekṣo vinivartate arthas tu tasya saṃbandhī prakalpayati saṃnidhim // BVaky_2.337 pārārthyasyāviśiṣṭatvān na śabdāc chabdasaṃnidhiḥ nārthāc chabdasya sāṃnidhyaṃ na śabdād arthasaṃnidhiḥ // BVaky_2.338 naṣṭarūpam ivākhyātam ākṣiptaṃ karmavācinā yadi prāptaṃ pradhānatvaṃ yugapad bhāvasattvayoḥ // BVaky_2.339 tais tu nāmasarūpatvam ākhyātasyāsya varṇyate anvayavyatirekābhyāṃ vyavahāro vibhajyate // BVaky_2.340 na cāpi rūpāt saṃdehe vācakatvaṃ nivartate ardhaṃ paśor iti yathā sāmarthyāt tad dhi kalpate // BVaky_2.341 sarvaṃ sattvapadaṃ śuddhaṃ yadi bhāvanibandhanam saṃsarge ca vibhakto 'sya tasyārtho na pṛthag yadi // BVaky_2.342 kriyāpradhānam ākhyātaṃ nāmnāṃ sattvapradhānatā catvāri padajātāni sarvam etad virudhyate // BVaky_2.343 vākyasya buddhau nityatvam arthayogaṃ ca laukikam dṛṣṭvā catuṣṭvaṃ nāstīti vadaty audumbarāyaṇaḥ // BVaky_2.344 vyāptimāṃś ca laghuś caiva vyavahāraḥ padāśrayaḥ loke śāstre ca kāryārthaṃ vibhāgenaiva kalpitaḥ // BVaky_2.345 na loke pratipattṝṇām arthayogāt prasiddhayaḥ tasmād alaukiko vākyād anyaḥ kaś cin na vidyate // BVaky_2.346 anyatra śrūyamāṇaiś ca liṅgair vākyaiś ca sūcitāḥ svārthā eva pratīyante rūpābhedād alakṣitāḥ // BVaky_2.347 utsargavākye yat tyaktam aśabdam iva śabdavat tad bādhakeṣu vākyeṣu śrutam anyatra gamyate // BVaky_2.348 brāhmaṇānāṃ śrutir dadhni prakrāntā māṭharād vinā māṭharas takrasaṃbandhāt tatrācaṣṭe yathārthatām // BVaky_2.349 anekākhyātayoge 'pi vākyaṃ nyāyāpavādayoḥ ekam eveṣyate kaiś cid bhinnarūpam iva sthitam // BVaky_2.350 niyamaḥ pratiṣedhaś ca vidhiśeṣas tathā sati dvitīye yo lug ākhyātas taccheṣam alukaṃ viduḥ // BVaky_2.351 nirākāṅkṣāṇi nirvṛttau pradhānāni parasparam teṣām anupakāritvāt kathaṃ syād ekavākyatā // BVaky_2.352 viśeṣavidhinārthitvād vākyaśeṣo 'numīyate vidheyavan nivartye 'rthe tasmāt tulyaṃ vyapekṣaṇam // BVaky_2.353 saṃjñāśabdaikadeśo yas tasya lopo na vidyate viśiṣṭarūpā sā saṃjñā kṛtā ca na nivartate // BVaky_2.354 saṃjñāntarāc ca dattāder nānyā saṃjñā pratīyate saṃjñinaṃ devadattākhyaṃ dattaśabdaḥ kathaṃ vadet // BVaky_2.355 sarvair avayavais tulyaṃ saṃbandhaṃ samudāyavat ke cic chabdasvarūpāṇāṃ manyante sarvasaṃjñibhiḥ // BVaky_2.356 varṇānām arthavattvaṃ tu saṃjñānāṃ saṃjñibhir bhavet saṃbaddho 'vayavaḥ saṃjñāpraviveke na kalpate // BVaky_2.357 sarvasvarūpair yugapat saṃbandhe sati saṃjñinaḥ naikadeśasarūpebhyas tatpratyāyanasaṃbhavaḥ // BVaky_2.358 ekadeśāt tu saṃghāte keṣāṃ cij jāyate smṛtiḥ smṛtes tu viṣayāc chabdāt saṃghātārthaḥ pratīyate // BVaky_2.359 ekadeśāt smṛtir bhinne saṃghāte niyatā katham kathaṃ pratīyamānaḥ syāc chabdo 'rthasyābhidhāyakaḥ // BVaky_2.360 ekadeśasarūpās tu tais tair bhedaiḥ samanvitāḥ anuniṣpādinaḥ śabdāḥ saṃjñāsu samavasthitāḥ // BVaky_2.361 sādhāraṇatvāt saṃdhigdhāḥ sāmarthyān niyatāśrayāḥ teṣāṃ ye sādhavas teṣu śāstre lopādi śiṣyate // BVaky_2.362 tulyāyām anuniṣpattau jye-drā-ghā ity asādhavaḥ na hy anvākhyāyake śāstre teṣu dattādivat smṛtiḥ // BVaky_2.363 kṛtaṇatvāś ca ye śabdā nityāḥ kharaṇasādayaḥ ekadravyopadeśitvāt tān sādhūn saṃpracakṣate // BVaky_2.364 gotrāṇy eva tu tāny āhuḥ saṃjñāśaktisamanvayāt nimittāpekṣaṇaṃ teṣu svārthe nāvaśyam iṣyate // BVaky_2.365 vyavahārāya niyamaḥ saṃjñānāṃ saṃjñini kva cit nitya eva tu saṃbandho ḍitthādiṣu gavādivat // BVaky_2.366 kṛtakatvād anityatvaṃ saṃbandhasyopapadyate saṃjñāyāṃ sā hi puruṣair yathākāmaṃ niyujyate // BVaky_2.367 yathā hi pāṃsulekhānāṃ bālakair madhukrādayaḥ saṃjñāḥ kriyante sarvāsu saṃjñāsv eṣaiva kalpanā // BVaky_2.368 vṛddhyādīnāṃ ca śāstre 'smiñ chaktyavacchedalakṣaṇaḥ akṛtrimo hi saṃbandho viśeṣaṇaviśeṣyavat // BVaky_2.369 saṃjñā svarūpam āśritya nimitte sati laukikī kā cit pravartate kā cin nimittāsaṃnidhāv api // BVaky_2.370 śāstre 'pi mahatī saṃjñā svarūpopanibandhanā anumānaṃ nimittasya saṃnidhāne pratīyate // BVaky_2.371 āvṛtter anumānaṃ vā sārūpyāt tatra gamyate śabdabhedānumānaṃ vā śaktibhedasya vā gatiḥ // BVaky_2.372 kva cid viṣayabhedena kṛtrimā vyavatiṣṭhate saṃkhyāyām ekaviṣayaṃ vyavasthānaṃ dvayor api // BVaky_2.373 viṣayaṃ kṛtrimasyāpi laukikaḥ kva cid uccaran vyāpnoti dūrāt saṃbuddhau tathā hi grahaṇaṃ dvayoḥ // BVaky_2.374 saṅghaikaśeṣadvandveṣu ke cit sāmarthyalakṣaṇam pratyāśrayam avasthānaṃ kriyāṇāṃ pratijānate // BVaky_2.375 bhojanaṃ phalarūpābhyām ekaikasmin samāpyate anyathā hi vyavasthāne na tadarthaḥ prakalpyate // BVaky_2.376 annādānādi rūpāṃ ca sarve tṛptiphalāṃ bhujim pratyekaṃ pratipadyante na tu nāṭyakriyām iva // BVaky_2.377 pādyavat sā vibhāgena sāmarthyād avatiṣṭhate bhujiḥ karoti bhujyarthaṃ na tantreṇa pradīpavat // BVaky_2.378 dṛśyādis tu kriyaikāpi tathābhūteṣu karmasu āvṛttim antareṇāpi samudāyāśrayā bhavet // BVaky_2.379 bhinnavyāpārarūpāṇāṃ vyavahārādidarśane kartṝṇāṃ darśanaṃ bhinnaṃ saṃbhūyārthasya sādhakam // BVaky_2.380 lakṣyasya lokasiddhatvāc chāstre liṅgasya darśanāt arthiṣv ādaikṣu bhedena vṛddhisaṃjñā samāpyate // BVaky_2.381 śatādānapradhānatvād daṇḍane śatakarmake arthināṃ guṇabhede 'pi saṃkhyeyo 'rtho na bhidyate // BVaky_2.382 saṅghasyaiva vidheyatvāt kāryavat pratipādane tatra tantreṇa saṃbandhaḥ samāsābhyastasaṃjñayoḥ // BVaky_2.383 lakṣaṇārthā śrutir yeṣāṃ kāṃ cid eva kriyāṃ prati tair vyastaiś ca samastaiś ca sa dharma upalakṣyate // BVaky_2.384 vṛṣalair na praveṣṭavyam ity etasmin gṛhe yathā pratyekaṃ saṃhatānāṃ ca praveśaḥ pratiṣidhyate // BVaky_2.385 saṃbhūya tv arthalipsādipratiṣedhopadeśane pṛthag apratiṣiddhatvāt pravṛttir na virudhyate // BVaky_2.386 vyavāyalakṣaṇārthātvād aṭkupvāṅādibhis tathā pratyekaṃ vā samastair vā ṇatvaṃ na pratiṣidhyate // BVaky_2.387 anugrahārthā bhoktṝṇāṃ bhujir ārabhyate yadā deśakālādyabhedena nānugṛhṇāti tān asau // BVaky_2.388 pātrādibhedān nānātvaṃ yasyaikasyopadiśyate viparyaye vā bhinnasya tasyaikatvaṃ prakalpyate // BVaky_2.389 saṃhatyāpi ca kurvāṇā bhedena pratipāditāḥ svaṃ svaṃ bhojyaṃ vibhāgena prāptaṃ saṃbhūya bhuñjate // BVaky_2.390 vīpsāyā viṣayābhāvād virodhād anyasaṃkhyayā dvidhā samāptyayogāc ca śatam saṅghe 'vatiṣṭhate // BVaky_2.391 bhujir dvandvaikaśeṣābhyāṃ yatrānyaiḥ saha śiṣyate tatrāpi lakṣaṇārthatvād dvidhā vākyaṃ samāpyate // BVaky_2.392 vākyāntarāṇāṃ pratyekaṃ samāptiḥ kaiś cid iṣyate rūpāntareṇa yuktānāṃ vākyanāṃ tena saṃgrahaḥ // BVaky_2.393 na vākyasyābhidheyāni bhedavākyāni kāni cit tasmiṃs tūccarite bhedāṃs tathānyān pratipadyate // BVaky_2.394 yeṣāṃ samasto vākyārthaḥ pratibhedaṃ samāpyate teṣāṃ tadānīṃ bhinnasya kiṃ padārthasya sattayā // BVaky_2.395 atha tair eva janitaḥ so 'rtho bhinneṣu vartate pūrvasyārthasya tena syād virodhaḥ saha vā sthitiḥ // BVaky_2.396 sahasthitau virodhitvaṃ syād viśiṣṭāviśiṣṭayoḥ vyabhicārī tu saṃbandhas tyāge 'rthasya prasajyate // BVaky_2.397 ekaḥ sādhāraṇo vācyaḥ pratiśabdam avasthitaḥ saṅghe saṅghiṣu cārthātmā samnidhānanideśakaḥ // BVaky_2.398 yathā sādhāraṇe svatvaṃ tyāgasya ca phalaṃ dhane prītiś cāvikalā tadvat saṃbandho 'rthena tadvatām // BVaky_2.399 varṇānām arthavattāyāṃ tenaivārthena tadvati samudāye na caikatvaṃ bhedena vyavatiṣṭhate // BVaky_2.400 ekenaiva pradīpena sarve sādhāraṇaṃ dhanam paśyanti tadvad ekena supā saṃkhyābhidhīyate // BVaky_2.401 nārthavattā pade varṇe vākye caivaṃ viśiṣyate abhyāsāt prakramo 'nyas tu viruddha iva dṛśyate // BVaky_2.402 viniyogād ṛte śabdo na svārthasya prakāśakaḥ arthābhidhānasaṃbandham uktidvāraṃ pracakṣate // BVaky_2.403 yathā praṇihitaṃ cakṣur darśanāyopakalpate tathābhisaṃhitaḥ śabdo bhavaty arthasya vācakaḥ // BVaky_2.404 kriyāvyavetaḥ saṃbandho dṛṣṭaḥ karaṇakarmabhiḥ abhidhāniyamas tasmād abhidhānābhidheyayoḥ // BVaky_2.405 bahuṣv ekābhidhāneṣu sarveṣv ekārthakāriṣu yat prayoktābhisaṃdhatte śabdas tatrāvatiṣṭhate // BVaky_2.406 āmnāyaśabdān abhyāse ke cid āhur anarthakān svarūpamātravṛttīṃś ca pareṣāṃ pratipādane // BVaky_2.407 abhidhānakriyāyogād arthasya pratipādakān niyogabhedān manyante tān evaikatvadarśinaḥ // BVaky_2.408 teṣām atyantanānātvaṃ nānātvavyavahāriṇaḥ akṣādīnām iva prāhur ekajātisamanvayāt // BVaky_2.409 prayogād abhisaṃdhānam anyad eṣu na vidyate viṣaye yataśaktitvāt sa tu tatra vyavasthitaḥ // BVaky_2.410 nānātvasyaiva saṃjñānam arthaprakaraṇādibhiḥ na jātv arthāntare vṛttir anyārthānāṃ kathaṃ cana // BVaky_2.411 padarūpam ca yad vākyam astitvopanibandhanam kāmaṃ vimarśas tatrāyaṃ na vākyāvayave pade // BVaky_2.412 yathaivānarthakair varṇair viśiṣṭo 'rtho 'bhidhīyate padair anarthakair evaṃ viśiṣṭo 'rtho 'bhidhīyate // BVaky_2.413 yad antarāle jñānaṃ tu padārtheṣūpajāyate pratipatter upāyo 'sau prakramānavadhāraṇāt // BVaky_2.414 pūrvair arthair anugato yathārthātmā paraḥ paraḥ saṃsarga eva prakrāntas tathānyeṣv arthavastuṣu // BVaky_2.415 aṅgīkṛte tu keṣāṃ cit sādhyenārthena sādhane ārādhaniyamārthaiva sādhanānāṃ punaḥ śrutiḥ // BVaky_2.416 ādhāre niyamābhāvāt tadākṣepo na vidyate sāmarthyāt saṃbhavas tasya śrutis tv anyanivṛttaye // BVaky_2.417 kriyā kriyāntarād bhinnā niyatādhārasādhanā prakrāntā pratipattṝṇāṃ bhedāḥ saṃbodhahetavaḥ // BVaky_2.418 avibhāgaṃ tu śabdebhyaḥ kramavadbhyo 'padakramam prakāśate tadanyeṣāṃ vākyaṃ vākyārtha eva ca // BVaky_2.419 svarūpaṃ vidyate yasya tasyātmā na nirūpyate nāsti yasya svarūpaṃ tu tasyaivātmā nirūpyate // BVaky_2.420 aśabdam apare 'rthasya rūpanirdhāraṇaṃ viduḥ arthāvabhāsarūpā ca śabdebhyo jāyate smṛtiḥ // BVaky_2.421 anyathaivāgnisaṃbandhād dāhaṃ dagdho 'bhimanyate anyathā dāhaśabdena dāhārthaḥ saṃpratīyate // BVaky_2.422 pṛthaṅniviṣṭatattvānāṃ pṛthagarthānupātinām indriyāṇāṃ yathā kāryam ṛte dehān na kalpate // BVaky_2.423 tathā padānāṃ sarveṣāṃ pṛthagarthaniveśinām vākyebhyaḥ pravibhaktānām arthavattā na vidyate // BVaky_2.424 saṃsargarūpaṃ saṃsṛṣṭeṣv arthavastuṣu gṛhyate nātropākhyāyate tattvam apadārthasya darśanāt // BVaky_2.425 darśanasyāpi yat satyaṃ na tathā darśanaṃ sthitam vastu saṃsargarūpeṇa tad arūpaṃ nirūpyate // BVaky_2.426 astitvenānuṣakto vā nivṛttyātmani vā sthitaḥ artho 'bhidhīyate yasmād ato vākyaṃ prayujyate // BVaky_2.427 kriyānuṣaṅgeṇa vinā na padārthaḥ pratīyate satyo vā viparīto vā vyavahāre na so 'sty ataḥ // BVaky_2.428 sad ity etat tu yad vākyaṃ tad abhūd asti neti vā kriyābhidhānasaṃbandham antareṇa na gamyate // BVaky_2.429 ākhyātapadavācye 'rthe sādhanopanibandhane vinā sattvābhidhānena nākāṅkṣā vinivartate // BVaky_2.430 prādhānyāt tu kriyā pūrvam arthasya pravibhajyate sādhyaprayuktāny aṅgāni phalaṃ tasya prayojakam // BVaky_2.431 prayoktaivābhisaṃdhatte sādhyasādhanarūpatām arthasya cābhisaṃbandhakalpanāṃ prasamīhate // BVaky_2.432 pacikriyāṃ karotīti karmatvenābhidhīyate paktiḥ karaṇarūpaṃ tu sādhyatvena pratīyate // BVaky_2.433 yo 'ṃśo yenopakāreṇa prayoktṝṇāṃ vivakṣitaḥ arthasya sarvaśaktitvāt sa tathaiva vyavasthitaḥ // BVaky_2.434 ārādvṛttiṣu saṃbandhaḥ kadā cid abhidhīyate āśliṣṭo yo 'nupaśliṣṭaḥ sa kadā cit pratīyate // BVaky_2.435 saṃsṛṣṭānāṃ vibhaktatvaṃ saṃsargaś ca vivekinām nānātmakānām ekatvaṃ nānātvaṃ ca viparyaye // BVaky_2.436 sarvātmakatvād arthasya nairātmyād vā vyavasthitam atyantayataśaktitvāc chabda eva nibandhanam // BVaky_2.437 vastūpalakṣaṇaḥ śabdo nopakārasya vācakaḥ na svaśaktiḥ padārthānāṃ saṃspraṣṭuṃ tena śakyate // BVaky_2.438 saṃbandhidharmā saṃyogaḥ svaśabdenābhidhīyate saṃbandhaḥ samavāyas tu saṃbandhitvena gamyate // BVaky_2.439 lakṣaṇād vyavatiṣṭhante padārthā na tu vastutaḥ upakārāt sa evārthaḥ kathaṃ cid anugamyate // BVaky_2.440 vākyārtho yo 'bhisaṃbandho na tasyātmā kva cit sthitaḥ vyavahāre padārthānāṃ tam ātmānaṃ pracakṣate // BVaky_2.441 padārthe samudāye vā samāpto naiva vā kva cit padārtharūpabhedena tasyātmā pravibhajyate // BVaky_2.442 anvākhyānāya yo bhedaḥ pratipattinibandhanam sākāṅkṣāvayavaṃ bhede tenānyad upavarṇyate // BVaky_2.443 anekaśakter ekasya pravibhāgo 'nugamyate ekārthatvaṃ hi vākyasya mātrayāpi pratīyate // BVaky_2.444 saṃpratyayārthād bāhyo 'rthaḥ sann asan vā vibhajyate bāhyīkṛtya vibhāgas tu śaktyapoddhāralakṣaṇaḥ // BVaky_2.445 pratyayārthātmaniyatāḥ śaktayo na vyavasthitāḥ anyatra ca tato rūpaṃ na tāsām upalabhyate // BVaky_2.446 bahuśv api tiṅanteṣu sākāṅkṣeṣv ekavākyatā tiṅā tiṅbhyo nighātasya paryudāsas tathārthavān // BVaky_2.447 ekatiṅ yasya vākyaṃ tu śāstre niyatalakṣaṇam tasyātiṅgrahaṇenārtho vākyabhedān na vidyate // BVaky_2.448 tiṅantāntarayukteṣu yuktayukteṣu vā punaḥ mṛgaḥ paśyata yātīti bhedābhedau na tiṣṭhataḥ // BVaky_2.449 itikartavyatārthasya sāmarthyād yatra kāṅkṣyate aśabdalakṣaṇākāṅkṣaṃ samāptārthaṃ tad ucyate // BVaky_2.450 tattvānvākhyānamātre tu yāvān artho 'nuṣajyate vināpi tatprayogeṇa śruter vākyaṃ samāpyate // BVaky_2.451 ciṅkramyamāṇo 'dhīṣvātra japaṃś caṅkramaṇaṃ kuru tādarthyasyāviśeṣe 'pi śabdād bhedaḥ pratīyate // BVaky_2.452 phalavantaḥ kriyābhedāḥ kriyāntaranibandhanāḥ asaṃkhyātāḥ kramoddeśair ekākhyātanidarśitāḥ // BVaky_2.453 nivṛtabhedā sarvaiva kriyākhyāte 'bhidhīyate śruter aśakyā bhedānāṃ pravibhāgaprakalpanā // BVaky_2.454 aśvamedhena yakṣyante rājānaḥ sattram āsate brāhmaṇā iti nākhyātarūpād bhedaḥ pratīyate // BVaky_2.455 sakṛc chrutā saptadaśasv anāvṛttāpi yā kriyā prajāpatyeṣu sāmarthyāt sā bhedaṃ pratipadyate // BVaky_2.456 devadattādiṣu bhujiḥ pratyekam avatiṣṭhate pratisvatantraṃ vākyaṃ vā bhedena pratipadyate // BVaky_2.457 uccāraṇe tu vākyānām anyad rūpaṃ na gṛhyate pratipattau tu bhinnānām anyad rūpaṃ pratīyate // BVaky_2.458 ekaṃ grahaṇavākyaṃ ca sāmānyenābhidhīyate kartarīti yathā tac ca paśvādiṣu vibhajyate // BVaky_2.459 yadi ākāṅkṣā nivarteta tadbhūtasya sakṛc chrutau naivānyenābhisaṃbandhaṃ tad upeyāt kathaṃ cana // BVaky_2.460 ekarūpam anekārthaṃ tasmād upanibandhanam yonir vibhāgavākyānāṃ tebhyo 'nanyad iva sthitam // BVaky_2.461 kva cit kriyā vyaktibhāgair upakāre pravartate sāmānyabhāga evāsyāḥ kva cid arthasya sādhakaḥ // BVaky_2.462 kālabhinnāś ca ye bhedā ye cāpy uṣṭrāsikādiṣu prakrame jātibhāgasya śabdātmā tair na bhidyate // BVaky_2.463 ekasaṃkhyeṣu bhedeṣu bhinnā jātyādibhiḥ kriyāḥ bhedena viniyujyante tacchabdasya sakṛc chrutau // BVaky_2.464 akṣādeṣu yathā bhinnā bhakṣibhañjidivikriyāḥ prayogakālābhede 'pi pratibhedaṃ pṛthak sthitāḥ // BVaky_2.465 akṣiṇāṃ tantriṇāṃ tantram upāyas tulyarūpatā eṣāṃ kramo vibhaktānāṃ tannibaddhā sakṛc chrutiḥ // BVaky_2.466 dvāv apy upāyau śabdānāṃ prayoge samavasthitau kramo vā yaugapadyaṃ vā yau loko nātivartate // BVaky_2.467 krame vibhajyate rūpaṃ yaugapadye na bhidyate kriyā tu yaugapadye 'pi kramarūpānupātinī // BVaky_2.468 bhedasaṃsargaśaktī dve śabdād bhinne iva sthite yaugapadye 'py anekena prayoge bhidyate śrutiḥ // BVaky_2.469 abhinno rūpabhedena ya eko 'rtho vivakṣitaḥ tasyāvayavadharmeṇa samudāyo 'nugamyate // BVaky_2.470 bhedanirvacane tv asya pratyedaṃ vā samāpyate śrutir vacanabhinnā vā vākyabhede 'vatiṣṭhate // BVaky_2.471 tatraikavacanānto vā so 'kṣaśabdaḥ prayujyate pratyekaṃ vā bahutvena pravibhāgo yathāśruti // BVaky_2.472 dviṣṭhāni yāni vākyāni teṣv apy ekatvadarśinām anekaśakter ekasya svaśaktiḥ pravibhajyate // BVaky_2.473 atyantabhinnayor vā syāt prayoge tantralakṣaṇaḥ upāyas tatra saṃsargaḥ pratipattṛṣu bhidyate // BVaky_2.474 bhedenādhigatau pūrvaṃ śabdau tulyaśrutī punaḥ tantreṇa pratipattāraḥ prayoktrā pratipāditāḥ // BVaky_2.475 ekasyāpi vivakṣāyām anuniṣpadyate paraḥ vinābhisaṃdhinā śabdaḥ śaktirūpaḥ prakāśate // BVaky_2.476 anekā śaktir ekasya yugapac chrūyate kva cit agniḥ prakāśadāhābhyām ekatrāpi niyujyate // BVaky_2.477 āvṛttiśaktibhinnārthe vākye sakṛd api śrute liṅgād vā tantradharmād vā vibhāgo vyavatiṣṭhate // BVaky_2.478 saṃprasāraṇasaṃjñāyāṃ liṅgābhyāṃ varṇavākyayoḥ pravibhāgas tathā sūtra ekasminn eva jāyate // BVaky_2.479 tathā dvirvacane 'cīti tantropāyād alakṣaṇaḥ ekaśeṣeṇa nirdeśo bhāṣya eva pradarśitaḥ // BVaky_2.480 prāyeṇa saṃkṣeparucīn alpavidyāparigrahān saṃprāpya vaiyākaraṇān saṃgrahe 'stam upāgate // BVaky_2.481 kṛte 'tha pātañjalinā guruṇā tīrthadarśinā sarvesaṃ nyāyabījānāṃ mahābhāṣye nibandhane // BVaky_2.482 alabdhagādhe gāmbhīryād uttāna iva sauṣṭhavāt tasminn akṛtabuddhīnām naivāvāsthita niścayaḥ // BVaky_2.483 vaijisaubhavaharyakṣaiḥ śuṣkatarkānusāribhiḥ ārṣe viplāvite granthe saṃgrahapratikañcuke // BVaky_2.484 yaḥ pātañjaliśiṣyebhyo bhraṣṭo vyākaraṇāgamaḥ kālena dākṣiṇātyeṣu granthamātro vyavasthitaḥ // BVaky_2.485 parvatād āgamaṃ labdhvā bhāṣyabījānusāribhiḥ sa nīto bahuśākhatvaṃ cāndrācāryādibhiḥ punaḥ // BVaky_2.486 nyāyaprasthānamārgāṃs tān abhyasya svam ca darśanam praṇīto guruṇāsmākam ayam āgamasaṃgrahaḥ // BVaky_2.487 vartmanām atra keṣām cid vastumātram udāhṛtam kāṇḍe tṛtīye nyakṣena bhaviṣyati vicāraṇā // BVaky_2.488 prajñā vivekaṃ labhate bhinnair āgamadarśanaiḥ kiyad vā śakyam unnetuṃ svatarkam anudhāvatā // BVaky_2.489 tat tad utprekṣamāṇānāṃ purāṇair āgamair vinā anupāsitavṛddhānāṃ vidyā nātiprasīdati // BVaky_2.490 3,1: jātisamuddeśa dvidhā kaiś cit padaṃ bhinnaṃ caturdhā pañcadhāpi vā apoddhṛtyaiva vākyebhyaḥ prakṛtipratyayādivat // BVaky_3,1.1 padārthānām apoddhāre jātir vā dravyam eva vā padārthau sarvaśabdānāṃ nityāv evopavarṇitau // BVaky_3,1.2 keṣāṃ cit sāhacaryeṇa jātiḥ śaktyupalakṣaṇam khadirādiṣv aśakteṣu śaktaḥ pratinidhīyate // BVaky_3,1.3 asvātantryaphalo bandhiḥ pramāṇādīva śiṣyate ato jātyabhidhāne 'pi śaktihīnaṃ na gṛhyate // BVaky_3,1.4 saṃśleṣamātraṃ badhnātir yadi syāt tu vivakṣitaḥ śaktyāśraye tato liṅgaṃ pramāṇādyanuśāsanam // BVaky_3,1.5 svā jātiḥ prathamaṃ śabdaiḥ sarvair evābhidhīyate tato 'rthajātirūpeṣu tadadhyāropakalpanā // BVaky_3,1.6 yathā rakte guṇe tattvaṃ kaṣāye vyapadiśyate saṃyogisannikarṣāc ca vastrādiṣv api gṛhyate // BVaky_3,1.7 tathā śabdārthasaṃbandhāc chabde jātir avasthitā vyapadeśe 'rthajātīnāṃ jātikāryāya kalpate // BVaky_3,1.8 jātiśabdaikaśeṣe sā jātīnāṃ jātir iṣyate śabdajātaya ity atra tajjātiḥ śabdajātiṣu // BVaky_3,1.9 yā śabdajātiḥ śabdeṣu śabdebhyo bhinnalakṣaṇā jātiḥ sā śabdajātitvam avyatikramya vartate // BVaky_3,1.10 arthajātyabhidhāne 'pi sarve jātyabhidhāyinaḥ vyāpāralakṣaṇā yasmāt padārthāḥ samavasthitāḥ // BVaky_3,1.11 jātau padārthe jātir vā viśeṣo vāpi jātivat śabdair apekṣyate yasmād atas te jātivācinaḥ // BVaky_3,1.12 dravyadharmā padārthe tu dravye sarvo 'rtha ucyate dravyadharmāśrayād dravyam ataḥ sarvo 'rtha iṣyate // BVaky_3,1.13 anupravṛttidharmo vā jātiḥ syāt sarvajātiṣu vyāvṛttidharmasāmānyaṃ viśeṣe jātir iṣyate // BVaky_3,1.14 saṃyogidharmabhedena deśe ca parikalpite teṣu deśeṣu sāmānyam ākāśasyāpi vidyate // BVaky_3,1.15 adeśānāṃ ghaṭādīnāṃ deśāḥ saṃbandhino yathā ākāśasyāpy adeśasya deśāḥ saṃbandhinas tathā // BVaky_3,1.16 bhinnavastvāśrayā buddhiḥ saṃyogiṣv anuvartate samavāyiṣu bhedasya grahaṇaṃ vinivartate // BVaky_3,1.17 ataḥ saṃyogideśānāṃ gauṇatvaṃ parikalpyate avivekāt pradeśebhyo mukhyatvaṃ samavāyinām // BVaky_3,1.18 anupravṛttirūpā yā prakhyā tām ākṛtiṃ viduḥ ke cid vyāvṛttirūpāṃ tu dravyatvena pracakṣate // BVaky_3,1.19 bhinnā iti paropādhir abhinnā iti vā punaḥ bhāvātmasu prapañco 'yaṃ saṃsṛṣṭeṣv eva jāyate // BVaky_3,1.20 naikatvaṃ nāpi nānātvaṃ na sattvam na ca nāstitā ātmatattveṣu bhāvānām asaṃsṛṣṭeṣu vidyate // BVaky_3,1.21 sarvaśaktyātmabhūtatvaṃ ekasyaiveti nirṇaye bhāvānām ātmabhedasya kalpanā syād anarthikā // BVaky_3,1.22 tasmād dravyādayaḥ sarvāḥ śaktayo bhinnalakṣaṇāḥ saṃsṛṣṭāḥ puruṣārthasya sādhikā na tu kevalāḥ // BVaky_3,1.23 yathaiva cendriyādīnām ātmabhūtā samagratā tathā saṃbandhisaṃbandhasaṃsarge 'pi pratīyate // BVaky_3,1.24 na tad utpadyate kiṃ cid yasya jātir na vidyate ātmābhivyaktaye jātiḥ kāraṇānāṃ prayojikā // BVaky_3,1.25 kāraṇeṣu padaṃ kṛtvā nityānityeṣu jātayaḥ kva cit kāryeṣv abhivyaktim upayānti punaḥ punaḥ // BVaky_3,1.26 nirvarttyamānaṃ yat karma jātis tatrāpi sādhanam svāśrayasyābhiniṣpattyai sā kriyāṇāṃ prayojikā // BVaky_3,1.27 vidhau vā pratiṣedhe vā brāhmaṇatvādi sādhanam vyaktyāśritāsritā jāteḥ saṃkhyājātir viśeṣikā // BVaky_3,1.28 yathā jalādibhir vyaktaṃ mukham evābhidhīyate tathā dravyair abhivyaktā jātir evābhidhīyate // BVaky_3,1.29 yathendriyagato bheda indriyagrahaṇād ṛte indriyārtheṣv adṛśyo 'pi jñānabhedāya kalpate // BVaky_3,1.30 tathātmarūpagrahaṇāt keṣāṃ cid vyaktayo vinā sāmānyajñānabhedānām upayānti nimittatām // BVaky_3,1.31 satyāsatyau tu yau bhāgau pratibhāvaṃ vyavasthitau satyaṃ yat tatra sā jātir asatyā vyaktayaḥ smṛtāḥ // BVaky_3,1.32 saṃbandhibhedāt sattaiva bhidyamānā gavādiṣu jātir ity ucyate tasyāṃ sarve śabdā vyavasthitāḥ // BVaky_3,1.33 tāṃ prātipadikārthaṃ ca dhātvarthaṃ ca pracakṣate sā nityā sā mahān ātmā tām āhus tvatalādayaḥ // BVaky_3,1.34 prāptakramā viśeṣeṣu kriyā saivābhidhīyate kramarūpasya saṃhāre tat sattvam iti kathyate // BVaky_3,1.35 saiva bhāvavikāreṣu ṣaḍ avasthāḥ prapadyate krameṇa śaktibhiḥ svābhir evaṃ pratyavabhāsate // BVaky_3,1.36 ātmabhūtaḥ kramo 'py asyā yatredaṃ kāladarśanam paurvāparyādirūpeṇa pravibhaktam iva sthitam // BVaky_3,1.37 tirobhāvābhyupagame bhāvānāṃ saiva nāstitā labdhakrame tirobhāve naśyatīti pratīyate // BVaky_3,1.38 pūrvasmāt pracyutā dharmād aprāptā cottaraṃ padam tadantarāle bhedānām āśrayāj janma kathyate // BVaky_3,1.39 āśrayaḥ svātmamātrā vā bhāvā vā vyatirekinaḥ svaśaktayo vā sattāyā bhedadarśanahetavaḥ // BVaky_3,1.40 pṛthivyādiṣv abhivyaktau na saṃsthānam apekṣate anucchinnāśrayāj jātir anitye 'py āśraye sthitā // BVaky_3,1.41 anucchedyāśrayām eke sarvāṃ jātiṃ pracakṣate na yaugapadyaṃ pralaye sarvasyeti vyavasthitāḥ // BVaky_3,1.42 prakṛtau pravilīneṣu bhedeṣv ekatvadarśinām dravyasattvaṃ prapadyante svāśrayā eva jātayaḥ // BVaky_3,1.43 brāhmaṇatvādayo bhāvāḥ sarvaprāṇiṣv avasthitāḥ abhivyaktāḥ svakāryāṇāṃ sādhakā ity api smṛtiḥ // BVaky_3,1.44 citrādiṣv apy abhivyaktir jātīnāṃ kaiścid iṣyate prāṇyāśritās tu tāḥ prāptau nimittaṃ puṇyapāpayoḥ // BVaky_3,1.45 jñānaṃ tv asmad viśiṣṭānāṃ tāsu sarvendriyam viduḥ ābhyāsān maṇirūpyādiviśeṣeṣv iva tadvidām // BVaky_3,1.46 jātyutpalādigandhādau bhedatattvaṃ yad āśritam tad bhāvapratyayair loke 'nityatvān nābhidhīyate // BVaky_3,1.47 asvaśabdābhidhānās tu narasiṃhādijātayaḥ sarūpāvayavevānyā tāsu śrutir avasthitā // BVaky_3,1.48 jātyavasthāparicchede saṃkhyā saṃkhyātvam eva vā viprakarṣe 'pi saṃsargād upakārāya kalpate // BVaky_3,1.49 lakṣaṇā śabdasaṃskāre vyāpāraḥ kāryasiddhaye saṃkhyākarmādiśaktīnāṃ śrutisāmye 'pi dṛśyate // BVaky_3,1.50 na vinā saṃkhyayā kaś cit sattvabhūto 'rtha ucyate ataḥ sarvasya nirdeśe saṃkhyā syād avivakṣitā // BVaky_3,1.51 ekatvaṃ vā bahutvaṃ vā keṣāṃ cid avivakṣitam tad dhi jātyabhidhānāya dvitvaṃ tu syād vivakṣitam // BVaky_3,1.52 yady etau vyādhitau syātāṃ deyaṃ syād idam auṣadham ity evaṃ lakṣaṇe 'rthasya dvitvaṃ syād avivakṣitam // BVaky_3,1.53 ekādiśabdavācyāyāḥ karmasv aṅgatvam iṣyate saṃkhyāyāḥ khanati dvābhyām iti rūpād dhi sāśritā // BVaky_3,1.54 yajeta paśunety atra saṃskārasyāpi saṃbhave yathā jātis tathaikatvaṃ sādhanatvena gamyate // BVaky_3,1.55 liṅgāt tu syāt dvitīyādes tad ekatvaṃ vivakṣitam ekārthaviṣayatve ca tal liṅgaṃ jātisaṃkhyayoḥ // BVaky_3,1.56 anyatrāvihitasyaiva sa vidhiḥ prathamaṃ paśoḥ kriyāyām aṅgabhāvaś ca tat tv etasmād vivakṣitam // BVaky_3,1.57 grahās tv anyatra vihitā bhinnasaṃkhyāḥ pṛthak pṛthak prājāpatyā navety evamādibhedasamanvitāḥ // BVaky_3,1.58 aṅgatvena pratītānāṃ saṃmārge tv aṅgināṃ punaḥ nirdeśaṃ prati yā saṃkhyā sā kathaṃ syād vivakṣitā // BVaky_3,1.59 nānyatra vidhir astīti saṃskāro nāpi cāṅgitā hetuḥ saṃkhyāvivakṣāyā yatnāt sā hi vivakṣitā // BVaky_3,1.60 saṃmārjane viśeṣaś ca na grahe kva cid āśritaḥ vihitās te ca saṃskāryāḥ sarveṣām āśrayas tataḥ // BVaky_3,1.61 pratyāśrayaṃ samāptāyāṃ jātāv ekena cet kriyā paśunā na prakalpeta tat syād eva prakalpanam // BVaky_3,1.62 ekena ca prasiddhāyāṃ kriyāyāṃ yadi saṃbhavāt paśvantaram upādeyam upādānam anarthakam // BVaky_3,1.63 yathaivāhitagarbhāyāṃ garbhādhānām anarthakam tathaikena prasiddhāyāṃ paśvantaram anarthakam // BVaky_3,1.64 tāvatārthasya siddhatvād ekatvasyāvyatikramam ke cid icchanti na tv atra saṃkhyāṅgatvena gṛhyate // BVaky_3,1.65 dvitīyādi tu yal liṅgam uktanyāyānuvādi tat na saṃkhyā sādhanatvena jātivat tena gamyate // BVaky_3,1.66 anvayavyatirekābhyāṃ saṃkhyābhyupagame sati yuktaṃ yat sādhanatvaṃ syān na tv anyārthopalakṣaṇaṃ // BVaky_3,1.67 sādhanatve padārthasya sāmarthyaṃ na prahīyate saṃkhyāvyāpāradharmo 'tas tena liṅgena gamyate // BVaky_3,1.68 apūrvasya vidheyatvāt prādhānyam avasīyate vihitasya parārthatvāc cheśabhāvaḥ pratīyate // BVaky_3,1.69 saṃmārgasya vidheyatvāt anyatra vihite grahe vidhivākye śrutā saṃkhyā lakṣaṇāyāṃ na bādhyate // BVaky_3,1.70 vidhivākyāntare saṃkhyā paśor nāsti virodhinī tasmāt saguṇa evāsau sahaikatvena gamyate // BVaky_3,1.71 nirjñātadravyasaṃbandhe yaḥ karmaṇy upadiśyate gunas tenārthitā tasya dravyeṇeva pratīyate // BVaky_3,1.72 kaścid eva guṇo dravye yathā sāmarthyalakṣaṇaḥ ādhāro 'pi guṇasyaivaṃ prāptaḥ sāmarthyalakṣaṇaḥ // BVaky_3,1.73 tayos tu pṛthagarthitve saṃbandho yaḥ pratīyate na tasminn upaghāto 'sti kalpyam anyan na cāśrutam // BVaky_3,1.74 kriyayā yo 'bhisaṃbandhaḥ sa śrutiprāpitas tayoḥ āśrayāśrayiṇor vākyān niyamas tv avatiṣṭhate // BVaky_3,1.75 tatra dravyaguṇābhāve pratyekaṃ syād vikalpanam śrutiprāpto hi saṃbandho balavān vākyalakṣaṇāt // BVaky_3,1.76 yadā tu jātiḥ śaktir vā kriyāṃ praty upadiśyate sāmarthyāt saṃnidhīyete tatra dravyaguṇau tadā // BVaky_3,1.77 jātīnāṃ ca guṇānāṃ ca tulye 'ṅgatve kriyāṃ prati guṇāḥ pratinidhīyante chāgādīnāṃ na jātayaḥ // BVaky_3,1.78 vyaktiśakteḥ samāsannā jātayo na tathā guṇāḥ sākṣād dravyaṃ kriyāyogi guṇas tasmād vikalpate // BVaky_3,1.79 sāmyenānyatarābhāve vikalpaḥ kaiścid iṣyate atadguṇo 'taś chāgaḥ syān meṣo vā tadguṇo bhavet // BVaky_3,1.80 jāter āśritasaṃkhyāyāḥ pravṛttir upalabhyate saṃkhyāviśeṣam utsṛjya kvacit saiva pravartate // BVaky_3,1.81 parāṅgabhūtaṃ sāmānyaṃ yujyate dravyasaṃkhyayā svārthaṃ pravartamānaṃ tu na saṃkhyām avalambate // BVaky_3,1.82 yajeta paśunety atra yajyarthāyāṃ paśuśrutau kṛtārthaikena paśunā pradhānaṃ bhavati kriyā // BVaky_3,1.83 yāvatāṃ saṃbhavo yasya sa kuryāt tāvatāṃ yadi ālambhanaṃ guṇais tena pradhānaṃ syāt prayojitam // BVaky_3,1.84 saṃmṛjyamānatantre tu grahe yatra kriyāśrutiḥ saṃkhyāviśeṣagrahaṇaṃ naiva tatrādriyāmahe // BVaky_3,1.85 śiṣyamāṇapare vākye yad ekagrahaṇaṃ kṛtam śeṣe viśiṣṭasaṃkhye 'pi vyaktaṃ tal liṅgadarśanam // BVaky_3,1.86 samāsapratyayavidhau yathā nipatitā śrutiḥ guṇānāṃ paratantrāṇāṃ nyāyenaivopapadyate // BVaky_3,1.87 guṇe 'pi nāṅgīkriyate pradhānāntarasiddhaye saṃkhyā kartā tathā karmaṇy aviśiṣṭaḥ pratīyate // BVaky_3,1.88 yasyānyasya prasaktasya niyamārthā punaḥ śrutiḥ nivṛttau caritārthatvāt saṃkhyā tatrāvivakṣitā // BVaky_3,1.89 sarūpasamudāyāt tu vibhaktir yā vidhīyate ekas tatrārthavān siddhaḥ samudāyasya vācakaḥ // BVaky_3,1.90 pratyayasya pradhānasya samāsasyāpi vā vidhau siddhaḥ saṃkhyāvivakṣāyāṃ sarvathānugraho guṇe // BVaky_3,1.91 abhedarūpaṃ sādṛśyam ātmabhūtāś ca śaktayaḥ jātiparyāyavācitvam eṣām apy upavarṇyate // BVaky_3,1.92 daṇḍopāditsayā daṇḍaṃ yady api pratipadyate na tasmād eva sāmarthyāt sa daṇḍīti pratīyate // BVaky_3,1.93 necchānimittād icchāvān iti jñānam pravartate tasmāt saty api sāmarthye buddhir arthāntarāśrayā // BVaky_3,1.94 svabhāvo vyapadeśyo vā sāmarthyaṃ vāvatiṣṭhate sarvasyānte yatas tasmād vyavahāro na kalpate // BVaky_3,1.95 yadā bhedān parityajya buddhyaika iva gṛhyate vyaktyātmaiva tadā tatra buddhir ekā pravartate // BVaky_3,1.96 bhedarūpair anusyūtaṃ yadaikam iva manyate samūhāvagrahā buddhir bahubhyo jāyate tadā // BVaky_3,1.97 *yadā sahavivakṣāyām ekabuddhinibandhanaḥ baddhāvayavavicchedaḥ samudāyo 'bhidhīyate // BVaky_3,1.98* *pratikriyaṃ samāptatvād eko bhedasamanvitaḥ dvandve dvitvādibhedena tadāsāv upagamyate // BVaky_3,1.99* sakṛtpravṛttāv ekatvam āvṛttau sadṛśātmatām bhinnātmakānāṃ vyaktīnāṃ bhedāpohāt prapadyate // BVaky_3,1.100 anupravṛtteti yathābhinnā buddhiḥ pratīyate artho vyāvṛttarūpo 'pi tathā tattvena gṛhyate // BVaky_3,1.101 sarūpāṇāṃ ca sarveṣāṃ na bhedopanipātinaḥ vidyante vācakāḥ śabdā nāpi bhedo 'vadhāryate // BVaky_3,1.102 jñānaśabdārthaviṣayā viśeṣā ye vyavasthitāḥ teṣāṃ duravadhāratvāj jñānādyekatvadarśanam // BVaky_3,1.103 jñāneṣv api yathārtheṣu tathā sarveṣu jātayaḥ saṃsargadarśane santi tāś cārthasya prasādhikāḥ // BVaky_3,1.104 jñeyastham eva sāmānyaṃ jñānānām upakārakam na jātu jñeyavaj jñānaṃ pararūpeṇa rūpyate // BVaky_3,1.105 yathā jyotiḥ prakāśena nānyenābhiprakāśyate jñānākāras tathānyena na jñānenopagṛhyate // BVaky_3,1.106 *na cātmasamavetasya sāmānyasyāvadhāraṇe jñānaśaktiḥ samarthā syāj jñātasyānyasya vastunaḥ // BVaky_3,1.107* *ayaugapadye jñānānām asyety agrahaṇaṃ na ca yathopalabdhi smaraṇam upalabdhe ca jāyate // BVaky_3,1.108* ghaṭajñānam iti jñānaṃ ghaṭajñānavilakṣaṇam ghaṭa ity api yaj jñānaṃ viṣayopanipāti tat // BVaky_3,1.109 yato viṣayarūpeṇa jñānarūpaṃ na gṛhyate artharūpaviviktaṃ ca svarūpaṃ nāvadhāryate // BVaky_3,1.110 3,2: dravyasamuddeśaḥ ātmā vastu svabhāvaś ca śarīraṃ tattvam ity api dravyam ity asya paryāyās tac ca nityam iti smṛtam // BVaky_3,2.1 satyaṃ vastu tadākārair asatyair avadhāryate asatyopādhibhiḥ śabdaiḥ satyam evābhidhīyate // BVaky_3,2.2 adhruveṇa nimittena devadattagṛhaṃ yathā gṛhītaṃ gṛhaśabdena śuddham evābhidhīyate // BVaky_3,2.3 suvarṇādi yathā yuktam svair ākārair apāyibhiḥ rucakādyabhidhānānāṃ śuddham evaiti vācyatām // BVaky_3,2.4 ākāraiś ca vyavacchedāt sārvārthyam avarudhyate yathaiva cakṣurādīnāṃ sāmarthyaṃ nālikādibhiḥ // BVaky_3,2.5 teṣv ākāreṣu yaḥ śabdas tathābhūteṣu vartate tattvātmakatvāt tenāpi nityam evābhidhīyate // BVaky_3,2.6 na tattvātattvayor bheda iti vṛddhebhya āgamaḥ atattvam iti manyante tattvam evāvicāritam // BVaky_3,2.7 vikalparūpaṃ bhajate tattvam evāvikalpitam na cātra kālabhedo 'sti kālabhedaś cagṛhyate // BVaky_3,2.8 yathā viṣayadharmāṇāṃ jñāne 'tyantam asaṃbhavaḥ tadātmeva ca tat siddham atyantam atadātmakam // BVaky_3,2.9 tathā vikārarūpāṇāṃ tattve 'tyantam asaṃbhavaḥ tadātmeva ca tat tattvam atyamntam atadātmakam // BVaky_3,2.10 satyam ākṛtisaṃhāre yad ante vyavatiṣṭhate tan nityaṃ śabdavācyaṃ tac chabdāt tac ca na bhidyate // BVaky_3,2.11 na tad asti na tan nāsti na tad ekaṃ na tat pṛthak na saṃsṛṣṭaṃ vibhaktaṃ vā vikṛtaṃ na ca nānyathā // BVaky_3,2.12 tan nāsti vidyate tac ca tad ekaṃ tat pṛthak pṛthak saṃsṛṣṭaṃ ca vibhaktaṃ ca vikṛtaṃ tat tad anyathā // BVaky_3,2.13 tasya śabdārthasaṃbandharūpam ekasya dṛśyate tad dṛśyaṃ darśanaṃ draṣṭā darśane ca prayojanam // BVaky_3,2.14 vikārāpagame satyaṃ suvarṇaṃ kuṇḍale yathā vikārāpagame satyāṃ tathāhuḥ prakṛtiṃ parām // BVaky_3,2.15 vācyā sā sarvaśabdānāṃ śabdāś ca na pṛthak tataḥ apṛthaktve ca saṃbandhas tayor nānātmanor iva // BVaky_3,2.16 ātmā paraḥ priyo dveṣyo vaktā vācyaṃ prayojanam viruddhāni yathaikasya svapne rūpāṇi cetasaḥ // BVaky_3,2.17 ajanmani tathā nitye paurvāparyavivarjite tattve janmādirūpatvaṃ viruddham upalabhyate // BVaky_3,2.18 3.3: saṃbandhasamuddeśa jñānaṃ prayoktur bāhyo 'rthaḥ svarūpaṃ ca pratīyate śabdair uccaritais teṣāṃ saṃbandhaḥ samavasthitaḥ // BVaky_3,3.1 pratipattur bhavaty arthe jñāne vā saṃśayaḥ kvacit svarūpeṣūpalabhyeṣu vyabhicāro na vidyate // BVaky_3,3.2 asyāyaṃ vācako vācya iti ṣaṣṭhyā pratīyate yogaḥ śabdārthayos tattvam apy ato vyapadiśyate // BVaky_3,3.3 nābhidhānaṃ svadharmeṇa saṃbandhasyāsti vācakam atyantaparatantratvād rūpaṃ nāsyāpadiśyate // BVaky_3,3.4 upakārāt sa yatrāsti dharmas tatrānugamyate śaktīnām api sā śaktir guṇānām apy asau guṇaḥ // BVaky_3,3.5 taddharmaṇos tu tācchabdyaṃ saṃyogasamavāyayoḥ tayor apy upakārārthā niyatās tadupādhayaḥ // BVaky_3,3.6 kā cid eva hi sāvasthā kāryaprasavasūcitā kasya cit kena cid yasyāṃ saṃyoga upajāyate // BVaky_3,3.7 nirātmakānām utpattau niyamaḥ kvacid eva yaḥ tenaivāvyapavargaś ca prāptabhede sa yatkṛtaḥ // BVaky_3,3.8 ātmāntarasya yenātmā tadātmevāvadhāryate yataś caikatvanānātvaṃ tattvaṃ nādhyavasīyate // BVaky_3,3.9 tāṃ śaktiṃ samavāyākhyāṃ śaktīnām upakāriṇīm hedābhedāv atikrāntām anyathaiva vyavasthitām // BVaky_3,3.10 dharmaṃ sarvapadārthānām atītaḥ sarvalakṣaṇaḥ anugṛhṇāti saṃbandha iti pūrvebhya āgamaḥ // BVaky_3,3.11 padārthīkṛta evānyaiḥ sarvatrābhyupagamyate saṃbandhas tena śabdārthaḥ pravibhaktuṃ na śakyate // BVaky_3,3.12 samavāyāt sva ādhāraḥ svā ca jātiḥ pratīyate ekārthasamavāyāt tu guṇāḥ svādhāra eva ye // BVaky_3,3.13 dravyatvasattāsaṃyogāḥ svānyādhāropabandhanāḥ tatpradeśavibhāgāś ca guṇā dvitvādayaś ca ye // BVaky_3,3.14 ke cit svāśrayasaṃyuktāḥ ke cit tatsamavāyinaḥ saṃyuktasamaveteṣu samavetās tathāpare // BVaky_3,3.15 svāśrayeṇa tu saṃyuktaiḥ saṃyuktaṃ vibhu gamyate samavāyasya saṃbandho nāparas tatra dṛśyate // BVaky_3,3.16 saṃbandhasyāviśiṣṭatvān na cātra niyamo bhavet tasmācchabdārthayor naivaṃ saṃbandhaḥ parikalpyate // BVaky_3,3.17 adṛṣṭavṛttilābhena yathā saṃyoga ātmanaḥ kva cit svasvāmiyogākhyo 'bhede 'nyatrāpi sa kramaḥ // BVaky_3,3.18 prāptiṃ tu samavāyākhyāṃ vācyadharmātivartinīm prayoktā pratipattā vā na śabdair anugacchati // BVaky_3,3.19 avācyam iti yad vācyaṃ tad avācyatayā yadā vācyam ityavasīyeta vācyam eva tadā bhavet // BVaky_3,3.20 athāpy avācyam ity evaṃ, na tad vācyaṃ pratīyate vivakṣitāsya yāvasthā saiva nādhyavasīyate // BVaky_3,3.21 tathānyathā sarvathā ca yasyāvācyatvam ucyate tatrāpi naiva sāvasthā taiḥ śabdaiḥ pratiṣidhyate // BVaky_3,3.22 na hi saṃśayarūpe 'rthe śeṣatvena vyavasthite avyudāse svarūpasya saṃśayo 'nyaḥ pravartate // BVaky_3,3.23 yadā ca nirṇayajñāne nirṇayatvena nirṇayaḥ prakramyate tadā jñānaṃ svadharme nāvatiṣṭhate // BVaky_3,3.24 sarvaṃ mithyā bravīmīti naitad vākyaṃ vivakṣyate tasya mithyābhidhāne hi prakrānto 'rtho na gamyate // BVaky_3,3.25 na ca vācakarūpeṇa pravṛttasyāsti vācyatā pratipādyaṃ na tat tatra yenānyat pratipādyate // BVaky_3,3.26 asādhikā pratijñeti neyam evābhidhīyate yathā, tathāsya dharmo 'pi nātra kaścit pratīyate // BVaky_3,3.27 vyāpārasyāparo yasmān na vyāpāro 'sti kaścana virodham anavasthāṃ vā tasmāt sarvatra nāśrayet // BVaky_3,3.28 indriyāṇāṃ svaviṣayeṣv anādir yogyatā yathā anādir arthaiḥ śabdānāṃ saṃbandho yogyatā tathā // BVaky_3,3.29 asādhur anumānena vācakaḥ kaiścid iṣyate vācakatvāviśeṣe vā niyamaḥ puṇyapāpayoḥ // BVaky_3,3.30 saṃbandhaśabde saṃbandho yogyatāñṃ prati yogyatā samayād yogyatāsaṃvin mātāputrādiyogavat // BVaky_3,3.31 śabdaḥ kāraṇam arthasya sa hi tenopajanyate tathā ca buddhiviṣayād arthāc chabdaḥ pratīyate // BVaky_3,3.32 bhojanādy api manyante buddhyarthe yad asaṃbhavi buddhyarthād eva buddhyarthe jāte tad api dṛśyate // BVaky_3,3.33 anityeṣv api nityatvam abhidheyātmanā sthitam anityatvaṃ svaśaktir vā sā ca nityān na bhidyate // BVaky_3,3.34 śabdenārthasya saṃskāro dṛṣṭādṛṣṭaprayojanaḥ kriyate so 'bhisaṃbandham antareṇa kathaṃ bhavet // BVaky_3,3.35 nāvaśyam abhidheyeṣu saṃskāraḥ sa tathāvidhaḥ dṛsyate na ca saṃbandhas tathābhūto vivakṣitaḥ // BVaky_3,3.36 sati pratyayahetutvaṃ saṃbandha upapadyate śabdasyārthe yatas tatra saṃbandho 'stīti gamyate // BVaky_3,3.37 nitye 'nitye 'pi vāpy arthe puruṣeṇa kathaṃcana saṃbandho 'kṛtasaṃbandhaiḥ śabdaiḥ kartuṃ na śakyate // BVaky_3,3.38 vyapadeśe padārthānām anyā sattaupacārikī sarvāvasthāsu sarveṣām ātmarūpasya darśikā // BVaky_3,3.39 sphaṭikādi yathā dravyaṃ bhinnarūpair upāśrayaiḥ svaśaktiyogāt saṃbandhaṃ tādrūpyeṇeva gacchati // BVaky_3,3.40 tadvac chabdo 'pi sattāyām asyāṃ pūrvaṃ vyavasthitaḥ dharmair upaiti saṃbandham avirodhivirodhibhiḥ // BVaky_3,3.41 evaṃ ca pratiṣedhyeṣu pratiṣedhaprakḷptaye āśriteṣūpacāreṇa pratiṣedhaḥ pravartate // BVaky_3,3.42 ātmalābhasya janmākhyā satā labhyaṃ ca labhyate yadi saj jāyate kasmād athāsaj jāyate katham // BVaky_3,3.43 sato hi gantur gamanaṃ, sati gamye pravartate gantṛvac cen na janmārtho, na cet tadvan na jāyate // BVaky_3,3.44 upacarya tu kartāram abhidhānapravṛttaye punaś ca karmabhāvena tāṃ kriyāṃ ca tadāśrayām // BVaky_3,3.45 athopacārasattaivaṃ vidheyas tatra lādayaḥ janmanā tu virodhitvān mukhyā sattā na vidyate // BVaky_3,3.46 ātmānam ātmanā bibhrad astīti vyapadiśyate antarbhāvāc ca tenāsau karmaṇā na sakarmakaḥ // BVaky_3,3.47 prāk ca sattābhisaṃbandhān mukhyā sattā kathaṃ bhavet asaṃś ca nāsteḥ kartā syād upacāras tu pūrvavat // BVaky_3,3.48 tasmād bhinneṣu dharmeṣu virodhiṣv avirodhinīm virodhikhyāpanāyaiva śabdais tais tair upāśritām // BVaky_3,3.49 abhinnakālām artheṣu bhinnakāleṣv avasthitām pravṛttihetuṃ sarveṣāṃ śabdānām aupacārikīm // BVaky_3,3.50 etāṃ sattāṃ padārtho hi na kaś cid ativartate sā ca saṃpratisattāyāḥ pṛthag bhāśye nidarśitā // BVaky_3,3.51 pradeśasyaikadeśaṃ vā parato vā nirūpaṇam viparyayam abhāvaṃ vā vyavahāro 'nuvartate // BVaky_3,3.52 yathendriyasya vaiguṇyān mātrādhyāropavān iva jāyate pratyayo 'rthebhyas tathaivoddeśajā matiḥ // BVaky_3,3.53 akṛtsnaviṣayābhāsaṃ śabdaḥ pratyayam āśritaḥ artham āhānyarūpeṇa svarūpeṇānirūpitam // BVaky_3,3.54 rūpaṇavyapadeśābhyāṃ laukike vartmani sthitau jñānaṃ praty abhilāpaṃ ca sadṛśau bālapaṇḍitau // BVaky_3,3.55 sarvārtharūpatā śuddhir jñānasya nirupāśrayā tato 'py asya parāṃ śuddhim eke prāhur arūpikām // BVaky_3,3.56 upaplavo hi jñānasya bāhyākārānupātitā kāluṣyam iva tat tasya saṃsarge vyatibhedajam // BVaky_3,3.57 yathā ca jñānam ālekhād aśuddhau vyavatiṣṭhate tathopāśrayavān arthaḥ svarūpād viprakṛṣyate // BVaky_3,3.58 evam arthasya śabdasya jñānasya ca viparyaye bhāvābhāvāv abhedena vyavahārānupātinau // BVaky_3,3.59 yathā bhāvam upāśritya tadabhāvo 'nugamyate tathābhāvam upāśritya tadbhāvo 'py anugamyate // BVaky_3,3.60 nābhāvo jāyate bhāvo naiti bhāvo 'nupākhyatām ekasmād ātmano 'nanyau bhāvābhāvau vikalpitau // BVaky_3,3.61 abhāvasyānupākhyatvāt kāraṇaṃ na prasādhakam sopākhyasya tu bhāvasya kāraṇaṃ kiṃ kariśyati // BVaky_3,3.62 tasmāt sarvam abhāvo vā bhāvo vā sarvam iṣyate na tv avasthāntaraṃ kiṃ cid ekasmāt satyataḥ sthitam // BVaky_3,3.63 tasmān nābhāvam icchanti ye loke bhāvavādinaḥ abhāvavādino vāpi na bhāvaṃ tattvalakṣaṇam // BVaky_3,3.64 advaye caiva sarvasmin svabhāvād ekalakṣaṇe parikalpeṣu maryādā vicitraivopalabhyate // BVaky_3,3.65 catasro hi yathāvasthā nirupākhye prakalpitāḥ evaṃ dvaividhyam apy etad bhāvābhāvavyapāśrayam // BVaky_3,3.66 avirodhī virodhī vā sann asan vāpi yuktitaḥ kramavān akramo vāpi nābhāva upapadyate // BVaky_3,3.67 avirodhī virodhī vā sann asan vāpi tattvataḥ kramavān akramo vāpi tena bhāvo na vidyate // BVaky_3,3.68 abhāve triṣu kāleṣu na bhedasyāsti saṃbhavaḥ tasminn asati bhāve 'pi traikālyaṃ nāvatiṣṭhate // BVaky_3,3.69 ātmatattvaparityāgaḥ parato nopapadyate ātmatattvaṃ tu parataḥ svato vā nopakalpate // BVaky_3,3.70 tattve virodho nānātva upakāro na kaś cana tattvānyatvaparityāge vyavahāro nivartate // BVaky_3,3.71 yatra draṣṭā ca dṛśyaṃ ca darśanaṃ cāvikalpitam tasyaivārthasya satyatvaṃ śritās trayyantavedinaḥ // BVaky_3,3.72 sāmānyaṃ vā viśeṣaṃ vā yasmād āhur viśeṣavat śabdās tasmād asatyeṣu bhedeṣv eva vyavasthitāḥ // BVaky_3,3.73 na hy abhāvasya sadbhāve bhāvasyātmā prahīyate na cābhāvasya nāstitve bhāvasyātmā prasūyate // BVaky_3,3.74 na śābaleyasyāstitvaṃ bāhuleyasya bādhakam na śābaleyo nāstīti bāhuleyaḥ prakalpate // BVaky_3,3.75 abhāvo yadi vastu syāt tatreyaṃ syāt vicāraṇā tataś ca tadabhāve 'pi syād vicāryam idaṃ punaḥ // BVaky_3,3.76 avastu syād atītaṃ yad vyavahārasya gocaram tatra vastugato bhedo na nirvacanam arhati // BVaky_3,3.77 apade 'rthe padanyāsaḥ kāraṇasya na vidyate atha ca prāgasadbhāvaḥ kāraṇe sati dṛṣyate // BVaky_3,3.78 kā tasya prāgavastheti vastvāśritam idaṃ punaḥ prāg avastheti na hy etad dvayam apy asty avastuni // BVaky_3,3.79 na cordhvam asti nāstīti vacanāyānibandhanam alaṃ syād apadasthānam etad vācaḥ pracakṣate // BVaky_3,3.80 atyadbhutā tv iyaṃ vṛttir yad abhāgaṃ yad akramam bhāvānāṃ prāg abhūtānām ātmatattvaṃ prakāśate // BVaky_3,3.81 vikalpotthāpitenaiva sarvo bhāvena laukikaḥ mukhyeneva padārthena vyavahāro vidhīyate // BVaky_3,3.82 bhāvaśaktim ataś caināṃ manyante nityavādinaḥ bhāvam eva kramam prāhur na bhāvād aparaḥ kramaḥ // BVaky_3,3.83 kramān na yaugapadyasya kaś cid bhedo 'sti tattvataḥ yathaiva bhāvān nābhāvaḥ kaś cid anyo 'vasīyate // BVaky_3,3.84 kālasyāpy aparaṃ kālaṃ nirdiśanty eva laukikāḥ na ca nirdeśamātreṇa vyatireko 'nugamyate // BVaky_3,3.85 ādhāraṃ kalpayan buddhyā nābhāve vyavatiṣṭhate avastuṣv api notprekṣā kasya cit pratibadhyate // BVaky_3,3.86 tasmāc chaktivibhāgena nityaḥ sadasadātmakaḥ eko 'rthaḥ śabdavācyatve bahurūpaḥ prakāśate // BVaky_3,3.87 vyavahāraś ca lokasya padārthaiḥ parikalpitaiḥ śāstre padārthaḥ kāryārthaṃ laukikaḥ pravibhajyate // BVaky_3,3.88 3,4: bhūyodravyasamuddeśaḥ saṃsargarūpāt saṃbhūtāḥ saṃvidrūpād apoddhṛtāḥ śāstre vibhaktā vākyārthāt prakṛtipratyayārthavat // BVaky_3,4.1 nimittabhūtāḥ sādhutve śāstrād anumitātmakāḥ ke cit padārthā vakṣyante saṃkśepeṇa yathāgamam // BVaky_3,4.2 vastūpalakṣaṇaṃ yatra sarvanāma prayujyate dravyam ity ucyate so 'rto bhedyatvena vivakśitaḥ // BVaky_3,4.3 3,5: guṇasamudeśa saṃsargi bhedakaṃ yad yat savyāpāraṃ pratīyate guṇatvaṃ paratantratvāt tasya śāstra udāhṛtam // BVaky_3,5.1 dravyasyāvyapadeśasya ya upādīyate guṇaḥ bhedako vyapadeśāya tatprakarṣo 'bhidhīyate // BVaky_3,5.2 sarvasyaiva pradhānasya na vinā bhedahetunā prakarṣo vidyate nāpi 'śabdasyopaiti vācyatām // BVaky_3,5.3 vidyamānāḥ pradhāneṣu na sarve bhedahetavaḥ viśeṣaśabdair ucyante vyāvṛttārthābhidhāyibhiḥ // BVaky_3,5.4 vastūpalakṣaṇe tatra viśeṣo vyāpṛto yadi prakarṣo niyamābhāvāt syād avijñātahetukaḥ // BVaky_3,5.5 sarvaṃ ca sarvato 'vaśyaṃ niyamena prakṛṣyate saṃsargiṇā nimittena nikṛṣṭenādhikena vā // BVaky_3,5.6 nāpekṣate nimittaṃ ca prakarṣe vyāpṛtaṃ yadi dravyasya syād upādānaṃ prakarṣaṃ praty anarthakaṃ // BVaky_3,5.7 savyāpāro guṇas tasmāt svaprakarṣanibandhanaḥ dravyātmānaṃ bhinatty eva svaprakarṣaṃ niveśayan // BVaky_3,5.8 arūpaṃ pararūpeṇa dravyam ākhyāyate yathā aprakarṣaṃ prakarṣeṇa guṇasyāviśyate tathā // BVaky_3,5.9 3,6: diksamuddeśa dik sādhanam kriyā kāla iti vastvabhidhāyinaḥ śaktirūpe padārthānām atyantam anavasthitāḥ // BVaky_3,6.1 vyatirekasya yo hetur avadhipratipādyayoḥ ṛjv ity evam yato 'nyena vinā buddhiḥ pravartate // BVaky_3,6.2 karmano jātibhedānām abhivyaktir yadāśrayā sā svair upādhibhir bhinnā śaktir dig iti kathyate // BVaky_3,6.3 parāparatve mūrtināṃ deśabhedanibandhane tata eva prakalpete kramarūpe tu kālataḥ // BVaky_3,6.4 ākāśasya pradeśena bhāgaiś cānyaiḥ pṛthak pṛthak sā saṃyogavibhāgānām upādhitvāya kalpate // BVaky_3,6.5 diśo vyavasthā deśānāṃ digvyavasthā na vidyate śaktayaḥ khalu bhāvānām upakāraprabhāvitāḥ // BVaky_3,6.6 pratyastarūpā bhāveṣu dik pūrvety abhidhīyate pūrvabuddhir yato dik sā samākhyāmātram anyathā // BVaky_3,6.7 svāṅgād vyavasthā yā loke na tasyām niyatā diśaḥ pratyaṅmukhasya yat paścāt tat purastād viparyaye // BVaky_3,6.8 deśavyavasthāniyamo dikṣu na vyavatiṣṭhate rūḍham apy aparatvena pūrvam ity abhidhīyate // BVaky_3,6.9 ato bhāṣitapuṃskatvāt puṃvadbhāvo na sidhyati asminn arthe na śabdena prasavaḥ kva cid ucyate // BVaky_3,6.10 dikśakter abhidhāne tu niyataṃ diśi darśanam pūrvādināṃ yathā ṣaṣṭer jīvitasyāvadhāraṇe // BVaky_3,6.11 chāyābhābhyāṃ nagādīnām bhāgabhedaḥ prakalpate ataddharmasu bhāveṣu bhāgabhedo na kalpate // BVaky_3,6.12 paramāṇor abhāgasya diśā bhāgo vidhīyate bhāgaprakalpanāśaktiṃ prathamāṃ tāṃ pracakṣate // BVaky_3,6.13 adeśāś cāpy abhāgāś ca niṣkramā nirupāśrayāḥ bhāvāḥ saṃsargirūpāt tu śaktibhedaḥ prakalpate // BVaky_3,6.14 nirbhāgātmakatā tulyā paramāṇor ghaṭasya ca bhāgaḥ śaktyantaraṃ tatra parimāṇaṃ ca yat tayoḥ // BVaky_3,6.15 yataḥ prakalpate bhedo bhedas tatrāpi dṛśyate adṛṣṭoparatiṃ bhedam ato 'yuktataraṃ viduḥ // BVaky_3,6.16 sarvatra tasya kāryasya darśanād vibhur iṣyate vibhutvam etad evāhur anyaḥ kāyavatāṃ vidhiḥ // BVaky_3,6.17 caitanyavat sthitā loke dikkālaparikalpanā prakṛtiṃ prāṇināṃ tāṃ hi ko 'nyathā sthāpayiṣyati // BVaky_3,6.18 saṃkaro vyavahārāṇāṃ prakṛteḥ syād viparyaye tasmāt tyajann imān bhāvān punar evāvalambate // BVaky_3,6.19 tasyās tu śakteḥ pūrvādibhedo bhāvāntarāśrayaḥ bhinnā dik tena bhedena bhedāyaivopakalpate // BVaky_3,6.20 avadhitvena cāpekṣāyoge diglakṣaṇo vidhiḥ pūrvam asyeti ṣaṣṭhy eva dṛṣṭā dharmāntarāśraye // BVaky_3,6.21 pūrvādināṃ viparyāso 'dṛṣṭaś cāvadhyasaṃkare ṛjv etad asyety etac ca liṅgaṃ na vyatikīryate // BVaky_3,6.22 antaḥkaraṇadharmo vā bahir evaṃ prakāśate asyāṃ tv antarbahirbhāvaḥ prakriyāyāṃ na vidyate // BVaky_3,6.23 ekatvam āsāṃ śaktīnāṃ nānātvaṃ veti kalpane avastupatite jñātvā satyato na parāmṛśet // BVaky_3,6.24 vikalpātītatattveṣu saṃketopanibandhanāḥ bhāveṣu vyavahārā ye lokas tatrānugamyate // BVaky_3,6.25 naikatvam asty anānātvaṃ vinaikatvena netarat paramārthe tayor eṣa bhedo 'tyantaṃ na vidyate // BVaky_3,6.26 na śaktīnāṃ tathā bhedo yathā śaktimatām sthitiḥ na ca laukikam ekatvaṃ tāsām ātmasu vidyate // BVaky_3,6.27 naikatvaṃ vyavatiṣṭheta nānātvaṃ cen na kalpayet nānātvaṃ cāvahīyeta yady ekatvaṃ na kalpayet // BVaky_3,6.28 3,7: sādhanasamuddeśa svāśraye samavetānāṃ tadvad evāśrayāntare kriyāṇām abhiniṣpattau sāmarthyaṃ sādhanaṃ viduḥ // BVaky_3,7.1 śaktimātrāsamūhasya viśvasyānekadharmaṇaḥ sarvadā sarvathā bhāvāt kva cit kiṃ cid vivakṣyate // BVaky_3,7.2 sādhanavyavahāraś ca buddhyavasthānibandhanaḥ sann asan vārtharūpeṣu bhedo buddhyā prakalpyate // BVaky_3,7.3 buddhyā samīhitaikatvān pañcālān kurubhir yadā punar vibhajate vaktā tadāpāyaḥ pratīyate // BVaky_3,7.4 śabdopahitarūpāṃś ca buddher viṣayatāṃ gatān pratyakṣam iva kaṃsādīn sādhanatvena manyate // BVaky_3,7.5 buddhipravṛttirūpaṃ ca samāropyābhidhātṛbhiḥ artheṣu śaktibhedānāṃ kriyate parikalpanā // BVaky_3,7.6 vyaktau padārthe śabdāder janyamānasya karmaṇaḥ sādhanatvaṃ tathā siddhaṃ buddhirūpaprakalpitam // BVaky_3,7.7 svatantraparatantratve kramarūpaṃ ca darśitam nirīheṣv api bhāveṣu kalpanopanibandhanam // BVaky_3,7.8 śaktayaḥ śaktimantaś ca sarve saṃsargavādinām bhāvās teṣv asvaśabdeṣu sādhanatvaṃ nirūpyate // BVaky_3,7.9 ghaṭasya dṛśikarmatve mahattvādīni sādhanam rūpasya dṛśikarmatve rūpatvādīni sādhanam // BVaky_3,7.10 svaiḥ sāmānyaviśeṣaiś ca śaktimanto rasādayaḥ niyatagrahaṇā loke śaktayas tās tathāśrayaiḥ // BVaky_3,7.11 indriyārthamanaḥkartṛsaṃbandhaḥ sādhanaṃ kva cit yad yadā yadanugrāhi tat tadā tatra sādhanam // BVaky_3,7.12 svaśabdair abhidhāne tu sa dharmo nābhidhīyate vibhaktyādibhir evāsāv upakāraḥ pratīyate // BVaky_3,7.13 nimittabhāvo bhāvānām upakārārtham āśritaḥ natir āvarjanety evaṃ siddhaḥ sādhanam iṣyate // BVaky_3,7.14 sa tebhyo vyatirikto vā teṣām ātmaiva vā tathā vyatirekam upāśritya sādhanatvena kalpyate // BVaky_3,7.15 saṃdarśanaṃ prārthanāyāṃ vyavasāye tv anantarā vyavasāyas tathārambhe sādhanatvāya kalpate // BVaky_3,7.16 pūrvasmin yā kriyā saiva parasmin sādhanaṃ matā saṃdarśane tu caitanyaṃ viśiṣṭaṃ sādhanaṃ viduḥ // BVaky_3,7.17 niṣpattimātre kartṛtvaṃ sarvatraivāsti kārake vyāpārabhedāpekṣāyāṃ karaṇatvādisaṃbhavaḥ // BVaky_3,7.18 putrasya janmani yathā pitroḥ kartṛtvam ucyate ayam asyām iyaṃ tv asmād iti bhedo vivakṣayā // BVaky_3,7.19 guṇakriyāṇāṃ kartāraḥ kartrā nyakkṛtaśaktayaḥ nyaktāyām api saṃpūrṇaiḥ svair vyāpāraiḥ samanvitāḥ // BVaky_3,7.20 karaṇatvādibhir jñātāḥ kriyābhedānupātibhiḥ svātantryam uttaraṃ labdhvā pradhāne yānti kartṛtām // BVaky_3,7.21 yathā rājñā niyukteṣu yoddhṛtvaṃ yoddhṛṣu sthitam teṣu vṛttau tu labhate rājā jayaparājayau // BVaky_3,7.22 tathā kartrā niyukteṣu sarveṣv ekārthakāriṣu kartṛtvaṃ karaṇatvāder uttaraṃ na virudhyate // BVaky_3,7.23 anāśrite tu vyāpāre nimittaṃ hetur iṣyate āśritāvadhibhāvaṃ tu lakṣaṇe lakṣaṇaṃ viduḥ // BVaky_3,7.24 dravyādiviṣayo hetuḥ kārakaṃ niyatakriyam kartā kartrantarāpekṣaḥ kriyāyāṃ hetur iṣyate // BVaky_3,7.25 kriyāyai karaṇaṃ tasya dṛṣṭaḥ pratinidhis tathā hetvarthā tu kriyā tasmān na sa pratinidhīyate // BVaky_3,7.26 prātilomyānulomyābhyāṃ hetur arthasya sādhakaḥ tādarthyam ānulomyena hetutvānugataṃ tu tat // BVaky_3,7.27 sarvatra sahajā śaktir yāvaddravyam avasthitā kriyākāle tv abhivyakter āśrayād upakāriṇī // BVaky_3,7.28 kuḍyasyāvaraṇe śaktir asyādīnāṃ vidāraṇe sarvadā sa tu san dharmaḥ kriyākāle nirūpyate // BVaky_3,7.29 svā"ngasaṃyoginaḥ pāśā daityānāṃ vāruṇā yathā vyajyante vijigīṣūṇāṃ dravyāṇāṃ śaktayas tathā // BVaky_3,7.30 taikṣṇyagauravakāṭhinyasaṃsthānaiḥ svair asir yadā chedyaṃ prati vyāpriyate śaktimān gṛhyate tadā // BVaky_3,7.31 prā"n nimittāntarodbhūtaṃ kriyāyāḥ kaiś cid iṣyate sādhanaṃ sahajaṃ kaiś cit kriyānyaiḥ pūrvam iṣyate // BVaky_3,7.32 pravṛttir eva prathamaṃ kva cid apy anapāśritā śaktīr ekādhikaraṇe srotovad apakarṣati // BVaky_3,7.33 apūrvaṃ kālaśaktiṃ vā kriyāṃ vā kālam eva vā tam evamlaksanam bhāvam ke cid āhuh katham ca na // BVaky_3,7.34 nityāḥ ṣaṭ śaktayo 'anyeṣāṃ bhedābhedasamanvitāḥ kriyāsaṃsiddhaye 'rtheṣu jātivat samavasthitāḥ // BVaky_3,7.35 dravyākārādibhedena tāś cāparimitā iva dṛśyante tattvam āsāṃ tu ṣaṭ śaktīr nātivartate // BVaky_3,7.36 nimittabhedād ekaiva bhinnā śaktiḥ pratīyate ṣoḍhā kartṛtvam evāhus tatpravṛtter nibandhanam // BVaky_3,7.37 tattve vā vyatireke vā vyatiriktaṃ tad ucyate śabdapramāṇako lokaḥ sa śāstreṇānugamyate // BVaky_3,7.38 paramārthe tu naikatvaṃ pṛthaktvād bhinnalakṣaṇam pṛthaktvaikatvarūpeṇa tattvam eva prakāśate // BVaky_3,7.39 yat pṛthaktvam asaṃdigdhaṃ tad ekatvān na bhidyate yad ekatvam asaṃdigdhaṃ tat pṛthaktvān na bhidyate // BVaky_3,7.40 dyauḥ kṣamā vāyur ādityaḥ sāgarāḥ sarito diśaḥ antaḥkaraṇatattvasya bhāgā bahir avasthitāḥ // BVaky_3,7.41 kālavicchedarūpeṇa tad evaikam avasthitam sa hy apūrvāparo bhāvaḥ kramarūpeṇa lakṣyate // BVaky_3,7.42 dṛṣṭo hy avyatireke 'pi vyatireko 'nvaye 'sati vṛkṣādyarthānvayas tasmād vibhaktyartho 'nya iṣyate // BVaky_3,7.43 sāmānyaṃ kārakaṃ tasya saptādyā bhedayonayaḥ ṣaṭ karmākhyādibhedena śeṣabhedas tu saptamī // BVaky_3,7.44 [atha karmādhikāraḥ] nirvartyaṃ ca vikāryaṃ ca prāpyaṃ ceti tridhā matam tatrepsitatamaṃ karma caturdhānyat tu kalpitam // BVaky_3,7.45 audāsīnyena yat prāpyaṃ yac ca kartur anīpsitam saṃjñāntarair anākhyātaṃ yad yac cāpy anyapūrvakam // BVaky_3,7.46 satī vāvidyamānā vā prakṛtiḥ pariṇāminī yasya nāśriyate tasya nirvartyatvaṃ pracakṣate // BVaky_3,7.47 prakṛtes tu vivakṣāyāṃ vikāryaṃ kaiś cid anyathā nirvartyaṃ ca vikāryaṃ ca karma śāstre pradarśitam // BVaky_3,7.48 yad asaj jāyate sad vā janmanā yat prakāśyate tan nirvartyaṃ vikāryaṃ ca karma dvedhā vyavasthitam // BVaky_3,7.49 prakṛtyucchedasaṃbhūtaṃ kiṃ cit kāṣṭhādibhasmavat kiṃ cid guṇāntarotpattyā suvarṇādivikāravat // BVaky_3,7.50 kriyākṛtā viśeṣāṇāṃ siddhir yatra na gamyate darśanād anumānād vā tat prāpyam iti kathyate // BVaky_3,7.51 viśeṣalābhaḥ sarvatra vidyate darśanādibhiḥ keṣāṃ cit tadabhivyaktisiddhir dṛṣṭiviṣādiṣu // BVaky_3,7.52 ābhāsopagamo vyaktiḥ soḍhatvam iti karmaṇaḥ viśeṣāḥ prāpyamāṇasya kriyāsiddhau vyavasthitāḥ // BVaky_3,7.53 nirvartyādiṣu tat pūrvam anubhūya svatantratām kartrantarāṇāṃ vyāpāre karma saṃpadyate tataḥ // BVaky_3,7.54 tadvyāpāraviveke 'pi svavyāpāre vyavasthitam karmāpadiṣṭāṃllabhate kva cic chāstrāśrayān vidhīn // BVaky_3,7.55 nivṛttapreṣaṇaṃ karma svakriyāvayave sthitam nivartamāne karmatve sve kartṛtve 'vatiṣṭhate // BVaky_3,7.56 tāni dhātvantarāṇy eva pacisidhyativad viduḥ bhede 'pi tulyarūpatvād ekatvaparikalpanā // BVaky_3,7.57 ekadeśe samūhe ca vyāpārāṇāṃ pacādayaḥ svabhāvataḥ pravartante tulyarūpasamanvitāḥ // BVaky_3,7.58 nyagbhāvanā nyagbhavanaṃ ruhau śuddhe pratīyate nyagbhāvanā nyagbhavanaṃ ṇyante 'pi pratipadyate // BVaky_3,7.59 avasthāṃ pañcamīm āhur ṇyante tāṃ karmakartari nivṛttapreṣaṇād dhātoḥ prākṛte 'rthe ṇij ucyate // BVaky_3,7.60 bravīti pacater arthaṃ sidhyatir na vinā ṇicā sa ṇyantaḥ pacater arthe prākṛte vyavatiṣṭhate // BVaky_3,7.61 keṣāṃ cid devadattāder vyāpāro yaḥ sakarmake sa vinā devadattādeḥ kaṭādiṣu vivakṣyate // BVaky_3,7.62 nivṛttapreṣaṇaṃ karma svasya kartuḥ prayojakam preṣaṇāntarasaṃbandhe ṇyante lenābhidhīyate // BVaky_3,7.63 sadṛśādiṣu yat karmakartṛtvaṃ pratipadyate āpattyāpādane tatra viṣayatvaṃ prati kriye // BVaky_3,7.64 kutaś cid āhṛtya padam evaṃ ca parikalpane karmasthabhāvakatvaṃ syād darśanādyabhidhāyinām // BVaky_3,7.65 viśeṣadarśanaṃ yatra kriyā tatra vyavasthitā kriyāvyavasthā tv anyeṣāṃ śabdair eva prakāśyate // BVaky_3,7.66 kālabhāvādhvadeśānām antarbhūtakriyāntaraiḥ sarvair akarmakair yoge karmatvam upajāyate // BVaky_3,7.67 ādhāratvam iva prāptās te punar dravyakarmasu kālādayo bhinnakakṣyaṃ yānti karmatvam uttaram // BVaky_3,7.68 atas taiḥ karmabhir dhātur yukto 'dravyair akarmakaḥ lasya karmaṇi bhāve ca nimittatvāya kalpate // BVaky_3,7.69 sarvaṃ cākathitaṃ karma bhinnakakṣyaṃ pratīyate dhātvarthoddeśabhedena tan nepsitatamaṃ kila // BVaky_3,7.70 pradhānakarma kathitaṃ yat kriyāyāḥ prayojakam tatsiddhaye kriyāyuktam anyat tv akathitaṃ smṛtam // BVaky_3,7.71 duhyādivan nayatyādau karmatvam akathāśrayam ākhyātānupayoge tu niyamāc cheṣa iṣyate // BVaky_3,7.72 antarbhūtaṇijarthānāṃ duhyādīnāṃ ṇijantavat siddhaṃ pūrveṇa karmatvaṃ ṇijantaniyamas tathā // BVaky_3,7.73 karaṇasya svakakṣyāyāṃ na prakarṣāśrayo yathā karmaṇo 'pi svakakṣyāyāṃ na syād atiśayas tathā // BVaky_3,7.74 karmaṇas tv āptum iṣṭatva āśrite 'tiśayo yataḥ āśrīyate tato 'tyantaṃ bhedaḥ pūrveṇa karmaṇā // BVaky_3,7.75 ṇijante ca yathā kartā sakriyaḥ san prayujyate na duhyādau tathā kartā niṣkriyo 'pi prayujyate // BVaky_3,7.76 bhedavākyaṃ tu yan ṇyante nīduhiprakṛtau ca yat śabdāntaratvān naivāsti saṃsparśas tasya dhātunā // BVaky_3,7.77 yathaivaikam apādānaṃ śāstre bhedena darśitam tathaikam eva karmāpi bhedena pratipāditam // BVaky_3,7.78 nirvartyo vā vikāryo vā prāpyo vā sādhanāśrayaḥ kriyāṇām eva sādhyatvāt siddharūpo 'bhidhīyate // BVaky_3,7.79 ahiteṣu yathā laulyāt kartur icchopajāyate viṣādiṣu bhayādibhyas tathaivāsau pravartate // BVaky_3,7.80 pradhānetarayor yatra dravyasya kriyayoḥ pṛthak śaktir guṇāśrayā tatra pradhānam anurudhyate // BVaky_3,7.81 pradhānaviṣayā śaktiḥ pratyayenābhidhīyate yadā guṇe tadā tadvad anuktāpi prakāśate // BVaky_3,7.82 pacāv anuktaṃ yat karma ktvānte bhāvābhidhāyini bhujau śaktyantare 'py ukte tat taddharma prakāśate // BVaky_3,7.83 iṣeś ca gamisaṃsparśād grāme yo lo vidhīyate tatreṣiṇaiva nirbhogaḥ kriyate gamikarmaṇaḥ // BVaky_3,7.84 paktvā bhujyata ity atra keṣāṃ cin na vyapekṣate odanaṃ pacatiḥ so 'sāv anumānāt pratīyate // BVaky_3,7.85 tathābhiniviśau karma yat ti"nante 'bhidhīyate ktvānte 'dhikaraṇatve 'pi na tatrecchanti saptamīm // BVaky_3,7.86 yan nirvṛttāśrayaṃ karma prāpter apracitaṃ punaḥ bhakṣyādiviṣayāpattyā bhidyamānaṃ tad īpsitam // BVaky_3,7.87 dhātor arthāntare vṛtter dhātvarthenopasaṃgrahāt prasiddher avivakṣātaḥ karmaṇo 'karmikā kriyā // BVaky_3,7.88 bhedā ya ete catvāraḥ sāmānyena pradarśitāḥ te nimittādibhedena bhidyante bahudhā punaḥ // BVaky_3,7.89 [iti karmādhikāraḥ] [atha karaṇādhikāraḥ] kriyāyāḥ pariniṣpattir yadvyāpārād anantaram vivakṣyate yadā tatra karaṇatvaṃ tadā smṛtam // BVaky_3,7.90 vastutas tad anirdeśyaṃ na hi vastu vyavasthitam sthālyā pacyata ity eṣā vivakṣā dṛśyate yataḥ // BVaky_3,7.91 karaṇeṣu tu saṃskāram ārabhante punaḥ punaḥ viniyogaviśeṣāṃś ca pradhānasya prasiddhaye // BVaky_3,7.92 svakakṣyāsu prakarṣaś ca karaṇānāṃ na vidyate āśritātiśayatvaṃ tu paratas tatra lakṣaṇam // BVaky_3,7.93 svātantrye 'pi prayoktāra ārād evopakurvate karaṇena hi sarveṣāṃ vyāpāro vyavadhīyate // BVaky_3,7.94 kriyāsiddhau prakarṣo 'yaṃ nyagbhāvas tv eva kartari siddhau satyāṃ hi sāmānyaṃ sādhakatvaṃ prakṛṣyate // BVaky_3,7.95 asyādīnāṃ tu kartṛtve taikṣṇyādi karaṇaṃ viduḥ taikṣṇyādīnāṃ svatantratve dvedhātmā vyavatiṣṭhate // BVaky_3,7.96 ātmabhede 'pi saty evam eko 'rthaḥ sa tathā sthitaḥ tadāśrayatvād bhede 'pi kartṛtvaṃ bādhakaṃ tataḥ // BVaky_3,7.97 yathā ca saṃnidhānena karaṇatvaṃ pratīyate tathaivāsaṃnidhāne 'pi kriyāsiddheḥ pratīyate // BVaky_3,7.98 stokasya vābhinirvṛtter anirvṛtteś ca tasya vā prasiddhiṃ karaṇatvasya stokādīnāṃ pracakṣate // BVaky_3,7.99 dharmāṇāṃ tadvatā bhedād abhedāc ca viśiṣyate kriyāvadher avacchedaviśeṣād bhidyate yathā // BVaky_3,7.100 [iti karaṇādhikāraḥ] [atha kartradhikāraḥ] prāg anyataḥ śaktilābhān nyagbhāvāpādanād api tadadhīnapravṛttitvāt pravṛttānāṃ nivartanāt // BVaky_3,7.101 adṛṣṭatvāt pratinidheḥ praviveke ca darśanāt ārād apy upakāritve svātantryaṃ kartur ucyate // BVaky_3,7.102 dharmair abhyuditaiḥ śabde niyamo na tu vastuni kartṛdharmavivakṣāyāṃ śabdāt kartā pratīyate // BVaky_3,7.103 ekasya buddhyavasthābhir bhede ca parikalpite kartṛtvaṃ karaṇatvaṃ ca karmatvaṃ copajāyate // BVaky_3,7.104 utpatteḥ prāg asadbhāvo buddhyavasthānibandhanaḥ aviśiṣṭaḥ satānyena kartā bhavati janmanaḥ // BVaky_3,7.10@ kāraṇaṃ kāryabhāvena yadā vāvyavatiṣṭhate kāryaśabdaṃ tadā labdhvā kāryatvenopajāyate // BVaky_3,7.106 yathāheḥ kuṇḍalībhāvo vyagrāṇāṃ vā samagratā tathaiva janmarūpatvaṃ satām eke pracakṣate // BVaky_3,7.107 vibhaktayoni yat kāryaṃ kāraṇebhyaḥ pravartate svā jātir vyaktirūpeṇa tasyāpi vyavatiṣṭhate // BVaky_3,7.108 bhāveṣv eva padanyāsaḥ prajñāyā vāca eva vā nāstīty apy apade nāsti na ca sad bhidyate tataḥ // BVaky_3,7.109 buddhiśabdau pravartete yathābhūteṣu vastuṣu teṣām anyena tattvena vyavahāro na vidyate // BVaky_3,7.110 ākāśasya yathā bhedaś chāyāyāś calanaṃ yathā janmanāśāv abhede 'pi tathā kaiś cit prakalpitau // BVaky_3,7.111 yathaivākāśanāstitvam asan mūrtinirūpitam tathaiva mūrtināstitvam asadākāśaniśrayam // BVaky_3,7.112 yathā tadarthair vyāpāraiḥ kriyātmā vyapadiśyate abhedagrahaṇād eṣa kāryakāraṇayoḥ kramaḥ // BVaky_3,7.113 vikāro janmanaḥ kartā prakṛtir veti saṃśaye bhidyate pratipattṛṇāṃ darśanaṃ li"ngadarśanaiḥ // BVaky_3,7.114 kḷpi saṃpadyamāne yā caturthī sā vikārataḥ suvarṇapiṇḍe prakṛtau vacanaṃ kuṇḍalāśrayam // BVaky_3,7.115 vākye saṃpadyateḥ kartā sa"nghaś cvyantasya kathyate vṛttau saṅghībhavantīti brāhmaṇānāṃ svatantratā // BVaky_3,7.116 atvaṃ saṃpadyate yas tvaṃ na tasmin yuṣmadāśrayā pravṛttiḥ puruṣasyāsti prākṛtaḥ sa vidhīyate // BVaky_3,7.117 pūrvāvasthām avijahat saṃspṛśan dharmam uttaram saṃmūrchita ivārthātmā jāyamāno 'bhidhīyate // BVaky_3,7.118 savyāpārataraḥ kaś cit kva cid dharmaḥ pratīyate saṃsṛjyante ca bhāvānāṃ bhedavatyo 'pi śaktayaḥ // BVaky_3,7.119 viparītārthavṛttitvaṃ puruṣasya viparyaye gamyeta sādhanaṃ hy atra savyāpāraṃ pratīyate // BVaky_3,7.120 tvam anyo bhavasīty eṣā tatra syāt parikalpanā rājñi bhṛtyatvamāpanne yathā tadvad gatir bhavet // BVaky_3,7.121 saṃbhāvanāt kriyāsiddhau kartṛtvena samāśritaḥ kriyāyām ātmasādhyāyāṃ sādhanānāṃ prayojakaḥ // BVaky_3,7.122 prayogamātre nyagbhāvaṃ svātantryād eva niśritaḥ aviśiṣṭo bhavaty anyaiḥ svatantrair muktasaṃśayaiḥ // BVaky_3,7.123 nimittebhyaḥ pravartante sarva eva svabhūtaye abhiprāyānurodho 'pi svārthasyaiva prasiddhaye // BVaky_3,7.124 [iti kartradhikāraḥ][atha hetvadhikāraḥ] preṣaṇādhyeṣaṇe kurvaṃs tatsamarthāni cācaran kartaiva vihitāṃ śāstre hetusaṃjñāṃ prapadyate // BVaky_3,7.125 dravyamātrasya tu praiṣe pṛcchyāder loḍ vidhīyate sakriyasya prayogas tu yadā sa viṣayo ṇicaḥ // BVaky_3,7.126 guṇakriyāyāṃ svātantryāt preṣaṇe karmatāṃ gataḥ niyamāt karmasaṃjñāyāḥ svadharmeṇābhidhīyate // BVaky_3,7.127 kriyāyāḥ prerakaṃ karma hetuḥ kartuḥ prayojakaḥ karmārthā ca kriyotpattisaṃskārapratipattibhiḥ // BVaky_3,7.128 [iti hetvadhikāraḥ] [atha saṃpradānādhikāraḥ] anirākaraṇāt kartus tyāgā"ngaṃ karmaṇepsitam preraṇānumatibhyāṃ ca labhate saṃpradānatām // BVaky_3,7.129 hetutve karmasaṃjñāyāṃ śeṣatve vāpi kārakam rucyarthādiṣu śāstreṇa saṃpradānākhyam ucyate // BVaky_3,7.130 bhedasya ca vivakṣāyāṃ pūrvāṃ pūrvāṃ kriyāṃ prati parasyā"ngasya karmatvān na kriyāgrahaṇaṃ kṛtam // BVaky_3,7.131 kriyāṇāṃ samudāye tu yadaikatvaṃ vivakṣitam tadā karma kriyāyogāt svākhyayaivopacaryate // BVaky_3,7.132 bhedābhedavivakṣā ca svabhāvena vyavasthitā tasmād gatyarthakarmatve vyabhicāro na dṛśyate // BVaky_3,7.133 vikalpenaiva sarvatra saṃjñe syātām ubhe yadi ārambheṇa na yogasya pratyākhyānaṃ samaṃ bhavet // BVaky_3,7.134 tyāgarūpaṃ prahātavye prāpye saṃsargadarśanam āsthitaṃ karma yat tatra dvairūpyaṃ bhajate kriyā // BVaky_3,7.135 [iti saṃpradānādhikāraḥ] [athāpādānādhikāraḥ] nirdiṣṭaviṣayaṃ kiṃ cid upāttaviṣayaṃ tathā apekṣitakriyaṃ ceti tridhāpādānam ucyate // BVaky_3,7.136 saṃyogabhedād bhinnātmā gamir eva bhramir yathā dhruvāvadhir apāyo 'pi samavetas tathādhruve // BVaky_3,7.137 dravyasvabhāvo na dhrauvyam iti sūtre pratīyate apāyaviṣayaṃ dhrauvyaṃ yat tu tāvad vivakṣitam // BVaky_3,7.138 saraṇe devadattasya dhrauvyaṃ pāte tu vājinaḥ āviṣṭaṃ yad apāyena tasyādhrauvyaṃ pracakṣate // BVaky_3,7.139 ubhāv apy adhruvau meṣau yady apy ubhayakarmaje vibhāge pravibhakte tu kriye tatra vivakṣite // BVaky_3,7.140 meṣāntarakriyāpekṣam avadhitvaṃ pṛthak pṛthak meṣayoḥ svakriyāpekṣaṃ kartṛtvaṃ ca pṛthak pṛthak // BVaky_3,7.141 abhedena kriyaikā tu dvisādhyā ced vivakṣitā meṣāv apāye kartārau yady anyo vidyate 'vadhiḥ // BVaky_3,7.142 gatir vinā tv avadhinā nāpāya iti gamyate vṛkṣasya parṇaṃ patatīty evaṃ bhāṣye nidarśitam // BVaky_3,7.143 bhedābhedau pṛthagbhāvaḥ sthitiś ceti virodhinaḥ yugapan na vivakṣyante sarve dharmā balāhake // BVaky_3,7.144 dhanuṣā vidhyatīty atra vināpāyavivakṣayā karaṇatvaṃ yato nāsti tasmāt tad ubhayaṃ saha // BVaky_3,7.145 ekaiva vā satī śaktir dvirūpā vyavatiṣṭhate nimittaṃ saṃjñayos tatra parayā bādhyate 'parā // BVaky_3,7.146 nirdhāraṇe vibhakte yo bhītrādīnāṃ ca yo vidhiḥ upāttāpekṣitāpāyaḥ so 'budhapratipattaye // BVaky_3,7.147 [ity apādānādhikāraḥ] [athādhikaraṇādhikāraḥ] kartṛkarmavyavahitām asākṣād dhārayat kriyām upakurvat kriyāsiddhau śāstre 'dhikaraṇaṃ smṛtam // BVaky_3,7.148 upaśleṣasya cābhedas tilākāśakaṭādiṣu upakārās tu bhidyante saṃyogisamavāyinām // BVaky_3,7.149 avināśo gurutvasya pratibandhe svatantratā digviśeṣād avaccheda ityādyā bhedahetavaḥ // BVaky_3,7.150 ākāśam eva keṣāṃ cid deśabhedaprakalpanāt ādhāraśaktiḥ prathamā sarvasaṃyogināṃ matā // BVaky_3,7.151 idam atreti bhāvānām abhāvān na prakalpate vyapadeśas tam ākāśanimittaṃ saṃpracakṣate // BVaky_3,7.152 kālāt kriyā vibhajyanta ākāśāt sarvamūrtayaḥ etāvāṃś caiva bhedo 'yam abhedopanibandhanaḥ // BVaky_3,7.153 yady apy upavasir deśaviśeṣam anurudhyate śabdapravṛttidharmāt tu kālam evāvalambate // BVaky_3,7.154 vasatāv aprayukte 'pi deśo 'dhikaraṇaṃ tataḥ aprayuktaṃ trirātrādi karma copavasau smṛtam // BVaky_3,7.155 [ity adhikaraṇādhikāraḥ] [atha śeṣādhikāraḥ] saṃbandhaḥ kārakebhyo 'nyaḥ kriyākārakapūrvakaḥ śrutāyām aśrutāyāṃ vā kriyāyāṃ so 'bhidhīyate // BVaky_3,7.156 dviṣṭho 'py asau parārthatvād guṇeṣu vyatiricyate tatrābhidhīyamānaḥ san pradhāne 'py upayujyate // BVaky_3,7.157 nimittaniyamaḥ śabdāt saṃbandhasya na gṛhyate karmapravacanīyais tu sa viśeṣo 'varudhyate // BVaky_3,7.158 sādhanair vyapadiṣṭe ca śrūyamāṇakriye punaḥ proktā pratipadaṃ ṣaṣṭhī samāsasya nivṛttaye // BVaky_3,7.159 niṣṭhāyāṃ karmaviṣayā ṣaṣthī ca pratiṣidhyate śeṣalakṣaṇayā ṣaṣṭhyā samāsastatra neṣyate // BVaky_3,7.160 anyena vyapadiṣṭasya yasyānyatropajāyate vyatirekaḥ sa dharmau dvau labhate viṣayāntare // BVaky_3,7.161 prādhānyaṃ svaguṇe labdhvā pradhāne yāti śeṣatām sahayoge svayoge 'taḥ pradhānatvaṃ na hīyate // BVaky_3,7.162 [iti śeṣādhikāraḥ] siddhasyābhimukhībhāvamātraṃ saṃbodhanaṃ viduḥ prāptābhimukhyo hy arthātmā kriyāsu viniyujyate // BVaky_3,7.163 saṃbodhanaṃ na vākyārtha iti pūrvebhya āgamaḥ uddeśena vibhaktyarthā vākyārthāt samapoddhṛtāḥ // BVaky_3,7.164 vibhaktyarthe 'vyayībhāvavacanād avasīyatām anyo dravyād vibhaktyarthaḥ so 'vyayenābhidhīyate // BVaky_3,7.165 dravyaṃ tu yad yathābhūtaṃ tad atyantaṃ tathā bhavet kriyāyoge 'pi tasyāsau dravyātmā nāpahīyate // BVaky_3,7.166 tasmād yat karaṇaṃ dravyaṃ tat karma na punar bhavet sarvasya vānyathābhāvas tasya dravyātmano bhavet // BVaky_3,7.167 3,8: kriyāsamuddeśa yāvat siddham asiddhaṃ vā sādhyatvenābhidhīyate āśritakramarūpatvāt tat kriyeti pratiyate // BVaky_3,8.1 kāryakāraṇabhāvena dhvanatīty āśritakramaḥ dhvaniḥ kramanivṛttau tu dhvanir ity eva kathyate // BVaky_3,8.2 śvete śvetata ity etac chvetatvena prakāśate āśritakramarūpatvād abhidhānaṃ pravartate // BVaky_3,8.3 guṇabhūtair avayavaiḥ samūhaḥ kramajanmanām buddhyā prakalpitābhedaḥ kriyeti vyapadiśyate // BVaky_3,8.4 samūhaḥ sa tatbābhūtaḥ pratibhedam samūhisu samāpyate tato bhede kālabhedasya saṃbhavaḥ // BVaky_3,8.5 kramāt sadasatāṃ teṣām ātmāno na samūhinām sadvastuviṣayair yānti saṃbandhaṃ cakṣurādibhiḥ // BVaky_3,8.6 yathā gaur iti samghātaḥ sarvo nendriyagocaraḥ bhāgaśas tūpalabdhasya buddhau rūpaṃ nirūpyate // BVaky_3,8.7 indriyair anyathāprāptau bhedāmśopanipātibhiḥ alātacakravad rūpaṃ kriyāṇāṃ parikalpyate // BVaky_3,8.8 yathā ca bhāgāḥ pacater udakāsecanādayaḥ udakāsecanādināṃ jñeyā bhāgās tathāpare // BVaky_3,8.9 yaś cāpakarṣaparyantam anuprāptaḥ pratīyate tatraikasmin kriyāśabdaḥ kevale na prayujyate // BVaky_3,8.10 pūrvottarais tathā bhāgaiḥ samavasthāpitakramaḥ ekaḥ so 'py asadadhyāsād ākhyātair abhidhīyate // BVaky_3,8.11 kālānupāti yad rūpaṃ tad astīty anugamyate paritas tu paricchinnaṃ bhāva ity eva kathyate // BVaky_3,8.12 vyavahārasya siddhatvān na ceyaṃ guṇakalpanā upacāro hi mukhyasya saṃbhavād avatiṣṭhate // BVaky_3,8.13 āhitottaraśaktitvāt pratyekaṃ vā samūhinaḥ anekarūpā lakṣyante kramavanta ivākramāḥ // BVaky_3,8.14 anantaraṃ phalaṃ yasyāḥ kalpate tām kriyām viduḥ pradhānabhūtāṃ tādarthyād anyāsāṃ tu tadākhyatā // BVaky_3,8.15 *kriyāpravṛttau yo hetus tadarthaṃ yad viceṣṭitam anapekṣya prayuñjīta gacchatīty avadhārayan // BVaky_3,8.16* satsu pratyayarūpo 'sau bhāvo yāvan na jāyate tāvat pareṣāṃ rūpeṇa sādhyaḥ sann abhidhīyate // BVaky_3,8.17 siddhe tu sādhanākāṅkṣā kṛtārthatvān nivartate na kriyāvācināṃ tasmāt prayogas tatra vidyate // BVaky_3,8.18 sa cāpūrvāparibhūta ekatvād akramātmakaḥ pūrvāparāṇāṃ dharmeṇa tadarthenānugamyate // BVaky_3,8.19 asan nivartate tasmād yat sat tad upalabhyate tayoḥ sadasatoś cāsāv ātmaika iva gṛhyate // BVaky_3,8.20 jātim anye kriyām āhur anekavyaktivartinīm asādhyā vyaktirūpeṇa sā sādhyevopalabhyate // BVaky_3,8.21 ante yā vā kriyābhāge jātiḥ saiva kriyā smṛtā sā vyakter anuniṣpāde jāyamāneva gamyate // BVaky_3,8.22 svavyāpāraviśiṣṭānām sattā vā, kartṛkarmanām kriyā vyāpārabhedeṣu sattā vā samavāyinī // BVaky_3,8.23 antye vātmani yā sattā sā kriyā kaiś cid iṣyate bhāva eva hi dhātvartha ity avicchinna āgamaḥ // BVaky_3,8.24 buddhiṃ tajjātim anye tu buddhisattām athāpare pratyastarūpāṃ bhāveṣu kriyeti pratijānate // BVaky_3,8.25 āvirbhāvatirobhāvau janmanāśau tathāparaiḥ ṣaṭsu bhāvavikāreṣu kalpitau vyāvahārikau // BVaky_3,8.26 tābhyāṃ sarvapravṛttīnām abhedenopasamgrahaḥ janmaivāśritasārūpyaṃ sthitir ity abhidhīyate // BVaky_3,8.27 *jāyamānān na janrnānyad vināśe 'py apadārthatā ato bhāvavikāreṣu sattaikā vyavatiṣṭhate // BVaky_3,8.28* *pūrvabhāgas tu yaj jātāt taj janmety apadiśyate āśritakramarūpeṇa nimittatve vivakṣite // BVaky_3,8.29 ākhyātaśabdair artho 'sāv evaṃbhūto 'bhidhīyate nāmaśabdāḥ pravartante saṃharanta iva kramam // BVaky_3,8.30 phalaṃ phalāpadeśo vā vastu vā tadvirodhi yat tad anyad eva pūrveṣāṃ nāga ity apadiśyate // BVaky_3,8.31 naivāsti naiva nāstīti vastuno grahanād vinā kalpate pararūpeṇa vastv anyad anugamyate // BVaky_3,8.32 bhāvābhāvau ghaṭādinām aspṛśann api pāṇinā kaś cid vedāprakāśe 'pi prakāśe tata eva vā // BVaky_3,8.33 vyāpi saukṣmyaṃ kva cid yāti kva cit saṃhanyate punaḥ akurvāṇo 'tha vā kiṃ cit svaśaktyaivaṃ prakāśate // BVaky_3,8.34 sarvarūpasya tattvasya yat krameṇeva darśanam bhāgair iva prakḷptiś ca tāṃ kriyām apare viduḥ // BVaky_3,8.35 sattā svaśaktiyogena sarvarūpā vyavasthitā sādhyā ca sādhanaṃ caiva phalaṃ bhoktā phalasya ca // BVaky_3,8.36 kriyām anye tu manyante kva cid apy anapāśritām sādhanaikārthakāritve pravṛttim anapāyinīm // BVaky_3,8.37 sāmānyabhūtā sā pūrvaṃ bhāgaśaḥ pravibhajyate tato vyāpārarūpeṇa sādhyeva vyavatiṣṭhate // BVaky_3,8.38 prakṛtiḥ sādhanānāṃ sā prathamaṃ tac ca kārakam vyāpārāṇāṃ tato 'nyatvam aparair upavarṇyate // BVaky_3,8.39 bahūnāṃ saṃbhave 'rthānāṃ ke cid evopakārinaḥ saṃsarge kaś cid esāṃ tu prādhānyena pratīyate // BVaky_3,8.40 sādhyatvāt tatra cākhyātair vyāpārāḥ siddhasādhanāḥ prādhānyenābhidhīyante phalenāpi pravartitāḥ // BVaky_3,8.41 ekatvāvṛttibhāvābhyāṃ bhedābhedasamanvaye saṃkhyās tatropalabhyante saṃkhyeyāvayavakriyāḥ // BVaky_3,8.42 siddhasyārthasya pākādeḥ kathaṃ sādhanayogitā sādhyatve vā tiṅantena kṛtāṃ bhedo na kaś cana // BVaky_3,8.43 tatra kārakayogāyā yady ākhyātaṃ nibandhanam ṣaṣṭhvāḥ sā lena saṃbandhe vyudastā kartṛkarmanoḥ // BVaky_3,8.44 ekābhidhāna eko 'rtho yugapac ca dvidharmabhāk na saṃbhavati siddhatve sa sādhyaḥ syāt kathaṃ punaḥ // BVaky_3,8.45 etāvat sādhanaṃ sādhyam etāvad iti kalpanā śāstra eva na vākye 'sti vibhāgaḥ paramārthataḥ // BVaky_3,8.46 ākhyātaśabde bhāgābhyāṃ sādhyasādhanavartitā prakalpitā yathā śāstre sa ghañādisv api kramaḥ // BVaky_3,8.47 sādhyatvena kriyā tatra dhāturūpanibandhanā sattvabhāvas tu yas tasyāḥ sa ghañādinibandhanaḥ // BVaky_3,8.48 bandhutābhedarūpeṇa bandhuśabde vyavasthitā samūho bandhvavasthā tu pratyayenābhidhīyate // BVaky_3,8.49 tatra yam prati sādhyatvam asiddhā taṃ prati kriyā siddhā tu yasmin sādhyatvaṃ na tam eva punaḥ prati // BVaky_3,8.50 rājñaḥ putrasya napteti na rājñi vyatiricyate putrasyārthaḥ pradhānatvaṃ na cāsya vinivartate // BVaky_3,8.51 mṛgo dhāvati paśyeti sādhyasādhanarūpatā tathā viṣayabhedena saraṇasyopapadyate // BVaky_3,8.52 lakṛtyaktakhalarthānāṃ tathāvyayakṛtām api rūḍhiniṣṭhāghañādinām dhātuḥ sādhyasya vācakaḥ // BVaky_3,8.53 sādhyasyāpariniṣpatteḥ so 'yam ity anupagrahaḥ tiṅantair antareṇevam upamānaṃ tato na taiḥ // BVaky_3,8.54 sādhanatvaṃ prasiddhaṃ ca tiṅkṣu saṃbandhināṃ yataḥ tenādhyāropa eva syād upamā tu na vidyate // BVaky_3,8.55 nyūneṣu ca samāptārtham upamānaṃ vidhīyate kriyā caivāśraye sarvā tatra tatra samāpyate // BVaky_3,8.56 yenaiva hetunā haṃsaḥ patatīty abhidhīyate ātau tasya samāptatvād upamārtho na vidyate // BVaky_3,8.57 kriyāṇāṃ jātibhinnānāṃ sādṛśyaṃ nāvadhāryate siddheś ca prakrame sādhyam upamātum na śakyate // BVaky_3,8.58 vanam vṛkṣā iti yathā bhedābhedavyapāśrayāt arthātmā bhidyate bhāve sa bāhyābhyantare kramaḥ // BVaky_3,8.59 sāmānye bhāva ity atra yal liṅgam upalabhyate bhedānāṃ anumeyatvān na tat teṣu vivakṣyate // BVaky_3,8.60 nirdeśe caritārthatvāl liṅgaṃ bhāve 'vivaksitam upamānavidhitvāc ca bhāvād anyat pacādisu // BVaky_3,8.61 bhavatau yat pacādināṃ tāvad atropadiśyate na ca liṅgam pacādināṃ bhavatau samavasthitam // BVaky_3,8.62 ekaś ca so 'rthaḥ sattākhyaḥ katham cit kaiś cid ucyate liṅgāni cāsya bhidyante pacirūpādibhedavat // BVaky_3,8.63 ācāryo mātulaś ceti yathaiko vyapadiśyate sambandhibhedād arthātmā sa vidhiḥ paktibhāvayoḥ // BVaky_3,8.64 3,9: kālasamuddeśaḥ vyāpāravyatirekeṇa kālam eke pracakṣate nityam ekaṃ vibhu dravyaṃ parimāṇaṃ kriyāvatām // BVaky_3,9.1 diṣṭiprasthasuvarṇādi mūrtibhedāya kalpate kriyābhedāya kālas tu saṃkhyā sarvasya bhedikā // BVaky_3,9.2 utpattau ca sthitau caiva vināśe cāpi tadvatām nimittaṃ kālam evāhur vibhaktenātmanā sthitam // BVaky_3,9.3 tam asya lokayantrasya sūtradhāraṃ pracakṣate pratibandhābhyanujñābhyāṃ tena viśvaṃ vibhajyate // BVaky_3,9.4 yadi na pratibadhnīyāt pratibandhaṃ ca notsṛjet avasthā vyatikīryeran paurvāparyavinākṛtāḥ // BVaky_3,9.5 tasyātmā bahudhā bhinno bhedair dharmāntarāśrayaiḥ na hi bhinnam abhinnaṃ vā vastu kiṃ cana vidyate // BVaky_3,9.6 naiko na cāpy aneko 'sti na śuklo nāpi cāsitaḥ dravyātmā sa tu saṃsargād evaṃrūpaḥ prakāśate // BVaky_3,9.7 saṃsargināṃ tu ye bhedā viśeṣās tasya te matāḥ sa bhinnas tair vyavasthānāṃ kālo bhedāya kalpate // BVaky_3,9.8 viśiṣṭakālasaṃbandhād vṛttilābhaḥ prakalpate śaktīnāṃ saṃprayogasya hetutvenāvatiṣṭhate // BVaky_3,9.9 janmābhivyaktiniyamāḥ prayogopanibandhanāḥ nityādhīnasthititvāc ca sthitir niyamapūrvikā // BVaky_3,9.10 sthitasyānugrahas tais tair dharmaiḥ saṃsargibhis tataḥ pratibandhas tirobhāvaḥ prahāṇam iti cātmanaḥ // BVaky_3,9.11 pratyavasthaṃ tu kālasya vyāpāro 'tra vyavasthitaḥ kāla eva hi viśvātmā vyāpāra iti kathyate // BVaky_3,9.12 mūrtīnāṃ tena bhinnānām ācayāpacayāḥ pṛthak lakṣyante pariṇāmena sarvāsāṃ bhedayoginā // BVaky_3,9.13 jalayantrabhramāveśasadṛśībhiḥ pravṛttibhiḥ sa kalāḥ kalayan sarvāḥ kālākhyāṃ labhate vibhuḥ // BVaky_3,9.14 pratibhaddhāś ca yās tena citrā viśvasya vṛttayaḥ tāḥ sa evānujānāti yathā tantuḥ śakuntikāḥ // BVaky_3,9.15 viśiṣṭakālasaṃbandhāl labdhapākāsu śaktiṣu kriyābhivyajyate nityā prayogākhyena karmaṇā // BVaky_3,9.16 jātiprayuktā tasyāṃ tu phalavyaktiḥ prajāyate kuto 'py adbhutayā vṛttyā śaktibhiḥ sā niyamyate // BVaky_3,9.17 tatas tu samavāyākhyā śaktir bhedasya bādhikā ekatvam iva tā vyaktīr āpādayati kāraṇaiḥ // BVaky_3,9.18 athāsmān niyamād ūrdhvaṃ jātayo yāḥ prayojikāḥ tāḥ sarvā vyaktim āyānti svacche chāyā ivāmbhasi // BVaky_3,9.19 kāraṇānuvidhāyitvād atha kāraṇa pūrvakāḥ guṇās tatropajāyante svajātivyaktihetavaḥ // BVaky_3,9.20 āśrayāṇāṃ ca nityatvam āśritānāṃ ca nityatā tā vyaktīr anugṛhṇāti sthitis tena prakalpate // BVaky_3,9.21 anityasya yathotpāde pāratantryaṃ tathā sthitau vināśāyaiva tat śṛṣṭam asvādhīnasthitiṃ viduḥ // BVaky_3,9.22 sthitaḥ saṃsargibhir bhāvaiḥ svakriyāsv anugṛhyate naiṣāṃ sattām anudgṛhya vṛttir janmavatāṃ smṛtā // BVaky_3,9.23 jarākhyā kālaśaktir yā śaktyantaravirodhinī sā śaktīḥ pratibadhnāti jāyante ca virodhinaḥ // BVaky_3,9.24 prayojakās tu ye bhāvāḥ sthitibhāgasya hetavaḥ tirobhavanti te sarve yata ātmā prahīyate // BVaky_3,9.25 yathaivādbutayā vṛttyā niṣkramaṃ nirnibandhanam apadaṃ jāyate sarvaṃ tathāsyātmā prahīyate // BVaky_3,9.26 kriyayor apavargiṇyor nānārthasamavetayoḥ saṃbandhinā vinaikena paricchedaḥ kathaṃ bhavet // BVaky_3,9.27 yathā tulāyāṃ haste vā nānādravyavyavasthitam gurutvaṃ parimīyeta kālād evaṃ kriyāgatiḥ // BVaky_3,9.28 jahāti sahavṛttāś ca kriyāḥ sa samavasthitāḥ vrīhir yathodakaṃ tena hāyanākhyāṃ prapadyate // BVaky_3,9.29 pratibandhābhyanujñābhyāṃ vṛttir yā tasya śāsvatī tayā vibhajyamāno 'sau bhajate kramarūpatāṃ // BVaky_3,9.30 kartṛbhedāt tadartheṣu pracayāpacayau gataḥ samatvaṃ viṣamatvaṃ vā sa ekaḥ pratipadyate // BVaky_3,9.31 kriyābhedād yathaikasmiṃs takṣādyākhyā pravartate kriyābhedāt tathaikasminn ṛtvādyākhyopajāyate // BVaky_3,9.32 ārambhaś ca kriyā caiva niṣṭhā cety abhidhīyate dharmāntarāṇām adhyāsabhedāt sadasadātmanaḥ // BVaky_3,9.33 yāvāṃś ca dvyaṇukādīnāṃ tāvān himavato 'py asau na hy ātmā kasya cid bhettuṃ pracetuṃ vāpi śakyate // BVaky_3,9.34 anyais tu bhāvair anyeṣāṃ pracayaḥ parikalpyate śanair idam idaṃ kṣipram iti tena pratīyate // BVaky_3,9.35 asataś ca kramo nāsti sa hi bhettuṃ na śakyate sato 'pi cātmatattvaṃ yat tat tathaivāvatiṣṭhate // BVaky_3,9.36 kriyopādhiś ca san bhūtabhaviṣyadvartamānatāḥ ekādaśābhir ākārair vibhaktāḥ pratipadyate // BVaky_3,9.37 bhūtaḥ pañcavidhas tatra bhaviṣyaṃś ca caturvidhaḥ vartamāno dvidhākhyāta ity ekādaśa kalpanāḥ // BVaky_3,9.38 kāle nidhāya svaṃ rūpaṃ prajñayā yan nigṛhyate bhāvās tato nivartante tatra saṃkrāntaśaktayaḥ // BVaky_3,9.39 bhāvināṃ caiva yad rūpaṃ tasya ca pratibimbakam sunirmṛṣṭa ivādarśe kāla evopapadyate // BVaky_3,9.40 tṛṇaparṇalatādīni yathā sroto 'nukarṣati pravartayati kālo 'pi mātrā mātrāvatāṃ tathā // BVaky_3,9.41 āviśyevānusaṃdhatte yathā gatimatāṃ gatīḥ vāyus tatraiva kālātmā vidhatte kramarūpatām // BVaky_3,9.42 ayanapravibhāgaś ca gatīś ca jyotiṣāṃ dhruvā nivṛttiprabhavāś caiva bhūtānāṃ tannibandhanāḥ // BVaky_3,9.43 mātrāṇāṃ pariṇāmā ye kālavṛttyanupātinaḥ nakṣatrākhyā pṛthak teṣu cihnamātraṃ tu tārakāḥ // BVaky_3,9.44 rutair mṛgaśakuntānāṃ sthāvarāṇāṃ ca vṛttibhiḥ chāyādipariṇāmaiś ca ṛtudhāmā nirūpyate // BVaky_3,9.45 nirbhāsopagamo yo 'yaṃ kramavān iva dṛśyate akramasyāpi viśvasya tat kālasya viceṣṭitam // BVaky_3,9.46 dūrāntikavyavasthānam adhvādhikaraṇaṃ yathā cirakṣipravyavasthānaṃ kālādhikaraṇaṃ tathā // BVaky_3,9.47 tasyābhinnasya kālasya vyavahāre kriyākṛtāḥ bhedā iva trayaḥ siddhā yāṃl loko nātivartate // BVaky_3,9.48 ekasya śaktayas tisraḥ kālasya samavasthitāḥ yatsaṃbandhena bhāvānāṃ darśanādarśane satām // BVaky_3,9.49 dvābhyāṃ sa kila śaktibhyāṃ bhāvānāṃ varaṇātmakaḥ śaktis tu vartamānākhyā bhāvarūpaprakāśinī // BVaky_3,9.50 anāgatā janmaśakteḥ śaktir apratibandhikā atītākhyā tu yā śaktis tayā janma virudhyate // BVaky_3,9.51 tamaḥprakāśavat tv ete trayo 'dhvāno vyavasthitāḥ akramās teṣu bhāvānāṃ kramaḥ samupalabhyate // BVaky_3,9.52 dvau tu tatra tamorūpāv ekasyālokavat sthitiḥ atītam api keṣāṃ cit punar viparivartate // BVaky_3,9.53 yugapad vartamānatvaṃ taddharmā pratipadyate keṣāṃ cid vartamānatvāc caiti tadvad atītatām // BVaky_3,9.54 hetupakārād ākṣipto vartamānatvam āgataḥ śāntahetūpakāraḥ san punar nopaiti darśanam // BVaky_3,9.55 dve eva kālasya vibhoḥ keṣāṃ cic chaktivartmanī karoti yābhyāṃ bhāvānām unmīlananimīlane // BVaky_3,9.56 kalābhiḥ pṛthagarthābhiḥ pravibhaktaṃ svabhāvataḥ ke cid buddhyanusaṃhāralakṣaṇaṃ taṃ pracakṣate // BVaky_3,9.57 jñānānugataśaktiṃ vā bāhyaṃ vā satyataḥ sthitam kālātmānam anāśritya vyavahartuṃ na śakyate // BVaky_3,9.58 tisro bhāvasya bhāvasya keṣāṃ cid bhāvaśaktayaḥ tābhiḥ svaśaktibhiḥ sarvaṃ sadaivāsti ca nāsti ca // BVaky_3,9.59 sattvād avyatirekeṇa tās tisro 'pi vyavasthitāḥ kramas tās tadabhedāc ca sadasattvaṃ na bhidyate // BVaky_3,9.60 darśanādarśanenaikaṃ dṛṣṭādṛṣṭaṃ tad eva tu adhvanām ekatā nāsti na ca kiṃ cin nivartate // BVaky_3,9.61 śaktyātmadevatāpakṣair bhinnaṃ kālasya darśanam prathamaṃ tad avidyāyāṃ yad vidyāyāṃ na vidyate // BVaky_3,9.62 abhede yadi kālasya hrasvadīrghaplutādiṣu dṛśyate bhedanirbhāsaḥ sa cirakṣiprabuddhivat // BVaky_3,9.63 hrasvadīrghaplutāvṛttyā nālikāsalilādiṣu kathaṃ pracayayogaḥ syāt kalpanāmātrahetukaḥ // BVaky_3,9.64 abhivyaktinimittasya pracayena pracīyate abhinnam api śabdasya tattvam apracayātmakam // BVaky_3,9.65 evaṃ mātrāturīyasya bhedo dāśatayasya vā parimāṇavikalpena śabdātmani na vidyate // BVaky_3,9.66 anuniṣpādikalpena ye 'ntarāla iva sthitāḥ śabdās te pratipattṝṇām upāyāḥ pratipattaye // BVaky_3,9.67 viśiṣṭam avadhiṃ taṃ tam upādāya prakalpate kālaḥ kālavatām ekaḥ kṣaṇamāsartubhedabhāk // BVaky_3,9.68 buddhyavagrahabhedāc ca vyavahārātmani sthitaḥ tāvān eva kṣaṇaḥ kālo yugamanvantarāṇi vā // BVaky_3,9.69 pratibandhābhyanujñābhyāṃ nālikāvivarāśrite yad ambhasi prakṣaraṇaṃ tat kālasyaiva ceṣṭitam // BVaky_3,9.70 alpe mahati vā chidre tatsaṃbandhe na bhidyate kālasya vṛttir ātmāpi tam evāsyānuvartate // BVaky_3,9.71 ākrīḍa iva kālasya dṛśyate yaḥ svaśaktibhiḥ bahurūpasya bhāveṣu bahudhā tena bhidyate // BVaky_3,9.72 tvacisārasya vā vṛddhiṃ tṛṇarājasya vā dadhat tāvat tadvṛddhiyogena kālatattvaṃ vikalpate // BVaky_3,9.73 vyatikrame 'pi mātrāṇāṃ tasya nāsti vyatikramaḥ na gantṛgatibhedena mārgabhedo 'sti kaś cana // BVaky_3,9.74 udayāstamayāvṛttyā jyotiṣāṃ lokasiddhayā kālasyāvyatipāte 'pi tāddharmyam iva lakṣyate // BVaky_3,9.75 ādityagrahanakṣatraparispandam athāpare bhinnam āvṛttibhedena kālaṃ kālavido viduḥ // BVaky_3,9.76 kriyāntaraparicchedapravṛttā yā kriyāṃ prati nirjñātaparimāṇā sā kāla ity abhidhīyate // BVaky_3,9.77 jñāne rūpasya saṃkrāntir jñānenaivānusaṃhṛtiḥ ataḥ kriyāntarābhāve sā kriyā kāla iṣyate // BVaky_3,9.78 bhūto ghaṭa itīyaṃ ca sattāyā eva bhūtatā bhūtā satteti sattāyāḥ sattā bhūtābhidhīyate // BVaky_3,9.79 parato bhidyate sarvam ātmā tu na vikalpyate parvatādisthitis tasmāt pararūpeṇa bhidyate // BVaky_3,9.80 prasiddhabhedā vyāpārā virūpāvayavakriyāḥ sāhacaryeṇa bhidyante sarūpāvayavakriyāḥ // BVaky_3,9.81 *vyavadhānam ivopaiti nivṛtta iva dṛśyate kriyāsamūho bhujyādir antarālapravṛttibhiḥ // BVaky_3,9.82* *na ca vicchinnarūpo 'pi so 'virāmān nivartate sarvaiva hi kriyānyena samkīrṇevopalabhyate // BVaky_3,9.83* *tadantarāladṛṣṭā vā sarvaivāvayavakriyā * sādṛśyāt sati bhede tu tadaṅgatvena gṛhyate // BVaky_3,9.84 sad asad vāpi vastu syāt tṛtīyaṃ nāsti kiṃ cana tena bhūtabhaviṣyantau muktvā madhyaṃ na vidyate // BVaky_3,9.85 nirvṛttirūpam ekasya bhedābhāvān na kalpate sad asad vāpi tenaikaṃ kramarūpaṃ kathaṃ bhavet // BVaky_3,9.86 bahūnāṃ cānavasthānād ekam evopalabhyate yathopalabdhi smaraṇaṃ tatra cāpy upapadyate // BVaky_3,9.87 sadasadrūpam ekaṃ syād sarvasyaikatvakalpane nirvṛttirūpaṃ nirvṛtteḥ sāmānyam atha vā bhavet // BVaky_3,9.88 kāryotpattau samarthaṃ vā svena dharmeṇa tat tathā ātmatattvena gṛhyeta sā cāsmin vartamānatā // BVaky_3,9.89 kriyāprabandharūpaṃ yad adhyātmaṃ vinigṛhyate saṃkrāntarūpam ekatra tām āhur vartamānatām // BVaky_3,9.90 kriyātipattir atyantaṃ kriyānutpattilakṣaṇā na ca bhūtam anutpannaṃ na bhaviṣyat tathāvidham // BVaky_3,9.91 prāg viruddhakriyotpādān nirvṛtte vā virodhini vyāpāre 'vadhibhedena viṣayas tatra bhidyate // BVaky_3,9.92 vyabhicāre nimittasya sādhutvaṃ na prakalpate bhāvy āsīd iti sūtreṇa tat kāle 'nyatra śiṣyate // BVaky_3,9.93 svakāla eva sādhutve kālabhede gatiḥ katham vākyārthād atadartheṣu viśiṣṭatvaṃ na sidhyati // BVaky_3,9.94 tadarthaś ced avayavo bhāvino bhūtatāgatiḥ na syād atyantabhūtatvam evaikaṃ tatra saṃbhavet // BVaky_3,9.95 viśiṣṭakālatā pūrvaṃ tathāpi tu viśeṣaṇe āśrayāt so 'ntaraṅgatvāt tatra sādhur bhaviṣyati // BVaky_3,9.96 āmiśra eva prakrāntaḥ sa padārthas tathāvidhaḥ kevalasya vimiśratvaṃ nitye 'rthe nopapadyate // BVaky_3,9.97 śuddhe ca kāle vyākhyātam āmiśre na prasidhyati sādhutvam ayathākālaṃ tat sūtreṇopadiśyate // BVaky_3,9.98 ākhyātapadavācye 'rthe nirvartyatvāt pradhānatā viśeṣaṇaṃ tadākṣepāt tatkāle vyavatiṣṭhate // BVaky_3,9.99 saṃpratyayānukāro vā śabdavyāpāra eva vā adhyasyate viruddhe 'rthe na ca tena virudhyate // BVaky_3,9.100 bhūtaṃ bhaviṣyad ity etau pratyayau vartamānatām atyajantau prapadyete viruddhāśrayarūpatām // BVaky_3,9.101 adhvano vartamānasya viṣayeṇa bhaviṣyatā bhāṣye bhaviṣyatkāleti kāryārthaṃ vyapadiśyate // BVaky_3,9.103 icchā cikīrśatīty atra svakālam anurudhyate bhaviṣyati prakṛtyarthe tatkālaṃ nānurudhyate // BVaky_3,9.104 āśāsyamānatantratvād āśaṃsāyāṃ viparyayaḥ prayoktṛdharmaḥ śabdārthe śabdair evānuśajyate // BVaky_3,9.105 apchālibījasaṃyoge vartate niṣpadir yadā tatrāvayavavṛttitvād bhaviṣyatpratiṣedhanam // BVaky_3,9.106 phalaprasavarūpe tu niṣpadau bhūtakālatā dharmāntareṣu tad rūpam adhyasya parikalpyate // BVaky_3,9.107 upayukte nimittānāṃ vyāpāre phalasiddhaye tatra rūpaṃ yad adhyastaṃ tatkālaṃ tat pratīyate // BVaky_3,9.108 niṣpattāv avadhiḥ kaś cit kaś cit prativivakṣitaḥ hetujanmavyapekṣātaḥ phalajanmeti cocyate // BVaky_3,9.109 abahiḥsādhanādhīnā siddhir yatra vivakṣitā tat sādhanāntarābhāvāt siddham ity apadiśyate // BVaky_3,9.110 tasmād avadhibhedena siddhā mukhyaiva bhūtatā anāgatatvam astitvaṃ hetudharmavyapekṣaṇe // BVaky_3,9.111 satām indriyasaṃbandhāt saiva sattā viśiṣyate bhedena vyavahāro hi vastvantaranibandhanaḥ // BVaky_3,9.112 astitvaṃ vastumātrasya buddhyā tu parigṛhyate yaḥ samāsādanād bhedaḥ sa tatra na vivakṣitaḥ // BVaky_3,9.113 yogād vā strītvapuṃstvābhyāṃ na kiṃ cid avatiṣṭhate svasminn ātmani tatrānyad bhūtaṃ bhāvi ca kathyate // BVaky_3,9.114 3,10: puruṣasamuddeśa pratyaktā parabhāvaś cāpy upādhī kartṛkarmanoḥ tayoḥ śrutiviśeṣeṇa vācakau madhyamottamau // BVaky_3,10.1 sad asad vāpi caitanyam etābhyām avagamyate caitanyabhāge prathamaḥ puruṣo na tu vartate // BVaky_3,10.2 budhijānāticitibhiḥ prathame puruṣe sati samjñānārthair na caitanyasyopayogaḥ prakāśyate // BVaky_3,10.3 saṃbodhanārthaḥ sarvatra madhyame kaiś cid iṣyate tathā saṃbodhane sarvāṃ prathamāṃ yuṣmado viduḥ // BVaky_3,10.4 saṃbodhanaṃ na loke 'sti vidhātavyena vastunā svāhendraśatrur vardhasva yathā rājā bhaveti ca // BVaky_3,10.5 yuṣmadarthasya siddhatvān niyatā cādyudāttatā yuṣmadaḥ prathamāntasya paraś cen na padād asau // BVaky_3,10.6 guṇapradhānatābhedaḥ puruśādiviparyayaḥ nirdeśaś cānyathā śāstre nityatvān na virudhyate // BVaky_3,10.7 yathānirdeśam arthāḥ syur yesāṃ śāstraṃ vidhāyakam kim cit sāmānyam āśritya sthite tu pratipādanam // BVaky_3,10.8 yo 'śve yaḥ pīṭha ity atra bhūtayor aśvapīṭhayoḥ yathopalakṣaṇārthatvaṃ tathārtheṣv anuśāsanam // BVaky_3,10.9 3,11: saṃkhyāsamuddeśa saṃkhyāvān sattvabhūto 'rthaḥ sarva evābhidhīyate bhedābhedavibhāgo hi loke saṃkhyānibandhanaḥ // BVaky_3,11.1 sa dharmo vyatirikto vā teṣāṃ ātmaiva vā tathā bhedahetutvam āśritya saṃkhyeti vyapadiśyate // BVaky_3,11.2 samavetā paricchedye kva cid anyatra sā sthitā prakalpayati bhāvānāṃ saṃkhyā bhedaṃ tathātmanaḥ // BVaky_3,11.3 paratve cāparatve ca bhede tulyā śrutir yathā saṃkhyāśabdābhidheyatvaṃ bhedahetos tathā guṇe // BVaky_3,11.4 asvatantre svatantratvaṃ paradharmo yathā guṇe abhedye bhedyabhāvo 'pi dravyadharmas tathā guṇe // BVaky_3,11.5 svabuddhyā tam apoddhṛtya loko 'py āgamam āśritaḥ svadharmād anyadharmeṇa vyācaṣṭe pratipattaye // BVaky_3,11.6 paropakāratattvānāṃ svātantryenābhidhāyakaḥ śabdaḥ sarvapadārthānā svadharmad viprakṛṣyate // BVaky_3,11.7 yathaivāviṣayaṃ jñānaṃ na kiṃ cid avabhāsate tathā bhāvo 'py asaṃsṛṣṭo na kaś cid upalabhyate // BVaky_3,11.8 bhedena tu samākhyātaṃ yal loko 'py anuvartate āgamāc chāstrasadṛśo vyavahāraḥ sa varṇyate // BVaky_3,11.9 buddhau sthiteṣu teṣv evam adhyāropo na durlabhaḥ paradharmasya na hy atra sadasattvaṃ prayojakam // BVaky_3,11.10 sāmānyeṣv api sāmānyaṃ viśeṣeṣu viśiṣṭatā saṃkhyāsu saṃkhyā liṅgeṣu liṅgam evaṃ prakalpate // BVaky_3,11.11 ato dravyāśritāṃ saṃkhyām āhuḥ saṃsargavādinaḥ bhedābhedavyatīteṣu bhedābhedavidhāyinīm // BVaky_3,11.12 ātmāntarānāṃ yenātmā tadrūpa iva lakṣyate atadrūpeṇa saṃsargāt sā nimittasarūpatā // BVaky_3,11.13 saṃsṛṣṭeṣv api nirbhāge bhūteṣv arthakriyā yathā sattvādiṣu ca mātrāsu sarvāsv evaṃ pratīyate // BVaky_3,11.14 dvitvādiyonir ekatvaṃ bhedās tatpūrvakā yataḥ vinā tena na saṃkhyānām anyāsām asti saṃbhavaḥ // BVaky_3,11.15 ekatve buddhisahite nimittaṃ dvitvajanmani ekatvābhyāṃ samutpannam evaṃ vā tat pratīyate // BVaky_3,11.16 ekatvasamudāyo vā sāpekṣe vā pṛthak pṛthak ekatve dvitvam ity evaṃ tayor dvivacanaṃ bhavet // BVaky_3,11.17 eko 'pi guṇabhedena saṅgho bhedaṃ prakalpayet āśrayāśrayibhedo hi tadāśrayanibandhanaḥ // BVaky_3,11.18 saṃkhyeyasaṅghasaṃkhyānasaṅghaḥ saṃkhyeti kathyate vimśatyādisu sānyasva dravyasaṅghasya bhedikā // BVaky_3,11.19 ekaviṃśatisaṃkhvāvāṃ saṃkhyāntarasarūpayoḥ ekasyāṃ buddhyanāvṛttyā, bhāgayor iva kalpanā // BVaky_3,11.20 asaṃkhyāsamudāyatvāt saṃkhyākāryaṃ vidhīyate samūhatve tu tan na syāt svāṅgādisamudāyavat // BVaky_3,11.21 saṃkhyeyāntaratantrāsu yā saṃkhyāsu pravartate āvṛttivargasaṃkhyeyā tāṃ saṃkhyāṃ tādṛśīṃ viduḥ // BVaky_3,11.22 na saṃkhyāyāṃ na saṃkhyeye dvau daśety asti saṃbhavaḥ bhedābhāvān na saṃkhyāyāṃ virodhān na tadāśraye // BVaky_3,11.23 saṃkhyāyete daśadvargau dvidaśā iti saṃkhyayā tadrūpe vāpi saṃkhyeya āvṛttiḥ parigaṇyate // BVaky_3,11.24 saṃkhyā nāma na saṃkhyāsti saṃjñaiṣeti yathocyate rūpaṃ na rūpam apy evaṃ samjñā sā hi sitādiṣu // BVaky_3,11.25 saṃkhyānajātiyogāt tu saṃkhyā saṃkhyeti kathyate rūpatvajātiyogāc ca rūpe rūpam iti smṛtam // BVaky_3,11.26 nimittam ekam ity atra vibhaktyā nābhidhīyate tadvatas tu yad ekatvaṃ vibhaktis tatra vartate // BVaky_3,11.27 ekasya pracayo dṛṣṭaḥ samūhaś ca dvayos tathā nimittavyatirekeṇa saṃkhyānyā bhedikā tataḥ // BVaky_3,11.28 tad ekam api caikatvaṃ vibhaktiśravaṇād ṛte nocyate tena śabdena vibhaktyā tu sahocyate // BVaky_3,11.29 anvayavyatirekau ca yadi syād vacanāntaram syātām asati tasmimś ca prakṛtyartho na kalpyate // BVaky_3,11.30 ekatvam eka ity atra śuddhadravyaviśeṣaṇam saguṇas tu prakṛtyartho vibhaktyarthena bhidyate // BVaky_3,11.31 dvyekayor iti nirdeśāt saṃkhyāmātre 'pi saṃbhavaḥ ekādīnāṃ prasiddhyā tu saṃkhyeyārthatvam ucyate // BVaky_3,11.32 3,12: upagrahasamuddeśa ya ātmanepadād bhedaḥ kva cid arthasya gamyate anyataś cāpi lādeśān manyante tam upagraham // BVaky_3,12.1 kva cit sādhanam evāsau kva cit tasya viśeṣaṇam sādhanaṃ tatra karmādi vyaktavāco viśeṣaṇam // BVaky_3,12.2 kriyā viṣayabhedena jīvikādiṣu bhidyate lādeśaiḥ sa kriyābhedo vākyeṣv api niyamyate // BVaky_3,12.3 dhātvarthas tadviśeṣaś cāpy uktaḥ kva cid upagrahaḥ dhātvartho gandhanādiḥ syād vyatihāro viśeṣaṇam // BVaky_3,12.4 kriyāpravṛttāv ākhyātā kaiś cit svārthaparārthatā asati vā sati vāpi vivakṣitanibandhanā // BVaky_3,12.5 kesāṃ cit kartrabhiprāye ṇicā saha vikalpate ātmanepadam anyesāṃ tadarthā prakṛtir yathā // BVaky_3,12.6 krīṇīṣva vapate dhatte cinoti cinute 'pi ca āptaprayogā dṛśyante yeṣu ṇyartho 'bhidhīyate // BVaky_3,12.7 saṃvidhānaṃ pacādināṃ kva cid arthaḥ pratīyate tannimittā yathānyāpi kriyādhiśrayaṇādikā // BVaky_3,12.8 kartrabhiprāyatā sūtre kriyābhedopalakṣaṇam tathābhūtā kriyā yā hi tatkartā phalabhāg yataḥ // BVaky_3,12.9 yathopalakṣyate kālas tārakādarśanādibhiḥ tathā phalaviśeṣeṇa kriyābhedo nidarśyate // BVaky_3,12.10 kriyāviśeṣavacane sāmarthyam uparudhyate kesāṃ cid anye tu kṛtāḥ svariteto ñitas tathā // BVaky_3,12.11 anubandhaś ca siddhe 'rthe smṛtyartham anuṣajyate tulyārtheṣv api cāvaśyaṃ na sarveṣv ekadharmatā // BVaky_3,12.12 dṛśīkṣyoḥ sadṛśe 'py arthe nābhedaḥ pratipūrvayoḥ ṇyarthopādāyinas tasmān na tulyārthāḥ pacādibhiḥ // BVaky_3,12.13 umbhyarthe vartamānasya karoter bhinnadharmaṇaḥ ṇyarthopādāyitā tasmān niyatāḥ śabdaśaktayaḥ // BVaky_3,12.14 tathā hy anuprayogasya karoter ātmanepade pūrvavadgrahaṇaṃ prāpte svaritaṃ samupasthitam // BVaky_3,12.15 ekatve 'pi kriyākhyāte sādhanāśrayasaṃkhyayā bhidyate na tu liṅgākhyo bhedas tatra tadāśritaḥ // BVaky_3,12.16 tasmād avasthite 'py arthe kasya cit pratibadhyate śabdasya śaktiḥ sa tv eṣa śāstre 'nvākhyāyate vidhiḥ // BVaky_3,12.17 yasyārthasya prasiddhyartham ārabhyante pacādayaḥ tat pradhānaṃ phalaṃ teṣāṃ na lābhādi prayojanam // BVaky_3,12.18 yatrobhau svāmidāsau tu prārabhete saha kriyām yugapad dharmabhedena dhātus tatra na vartate // BVaky_3,12.19 yatra pratividhānārthaḥ pacis tatrātmanepadam parasmaipadam anyatra saṃskārādyabhidhāyini // BVaky_3,12.20 saṃvidhātuś ca sāṃnidhyād dāse dharmo 'nusajyate plakṣaśabdasya sāṃnidhyān nyagrodhe plakṣatā yathā // BVaky_3,12.21 puroḍāśābhidhānaṃ ca dhānādiṣu yathā sthitam chattriṇā cābhisaṃbandhāc chattriśabdābhidheyatā // BVaky_3,12.22 arthāt pratītam anyonyaṃ pārārthyam avivakṣitam ity ayaṃ śeṣaviṣayaḥ kaiś cid atrānuvarṇyate // BVaky_3,12.23 atha pratividhātā yo halaiḥ kṛṣati pañcabhiḥ bhāṣye nodāhṛtaṃ kasmāt prāptaṃ tatrātmanepadam // BVaky_3,12.24 pratītatvāt tadarthasya śeṣatvaṃ yadi kalpyate na syāt prāptavibhāṣāsau svaritetāṃ nivartikā // BVaky_3,12.25 śuddhe tu saṃvidhānārthe kaiś cid atreṣyate kṛṣiḥ taddharmā yajir ity evaṃ na syāt tatrātmanepadam // BVaky_3,12.26 atra tūpapadenāyam arthabhedaḥ pratīyate prāpte vibhāṣā kriyate tasmān nātrātmanepadam // BVaky_3,12.27 3,13: liṅgasamuddeśa stanakeśādisaṃbandho viśiṣṭā vā stanādayaḥ tadupavyañjanā jātir guṇāvasthā guṇās tathā // BVaky_3,13.1 śabdopajanito 'rthātmā śabdasaṃskāra ity api liṅgānāṃ liṅgatattvajñair vikalpāḥ sapta darśitāḥ // BVaky_3,13.2 upādānavikalpāś ca liṅgānāṃ sapta varṇitāḥ vikalpasaṃniyogābhyāṃ ye śabdeṣu vyavasthitāḥ // BVaky_3,13.3 tisro jātaya evaitāḥ kesāṃ cit samavasthitāḥ aviruddhā, viruddhābhir gomahiṣyādijātibhiḥ // BVaky_3,13.4 hastinyāṃ vaḍavāyāṃ ca strīti buddheḥ samanvayaḥ atas tāṃ jātim icchanti dravyādisamavāyinīm // BVaky_3,13.5 paratantrasya yal liṅgam apoddhāre vivakṣite tatrāsau śabdasaṃskāraḥ śabdair eva vyapāśritaḥ // BVaky_3,13.6 buddhyā kalpitarūpeṣu liṅgeṣv api ca saṃbhavaḥ strītvādīnāṃ vyavasthā hi sā liṅgair vyapadiśyate // BVaky_3,13.7 yathā salilanirbhāsā mṛgatṛṣṇāsu jāyate jalopalabdhyanuguṇād bījād buddhir jale 'sati // BVaky_3,13.8 tathaivāvyapadeśyebhyo hetubhyas tārakādiṣu mukhyebhya iva liṅgebhyo bhedā loke vyavasthitāḥ // BVaky_3,13.9 vyakteṣu vyaktarūpāṇāṃ stanādīnāṃ tu darśanāt avyaktavyañjanāvyakter jātir na parikalpyate // BVaky_3,13.10 astitvaṃ ca pratijñāya sadādarśanam icchataḥ atyantādarśane na syād asattvaṃ prati niścayaḥ // BVaky_3,13.11 na cālam anumānāya śabdo 'darśanapūrvakaḥ siddhe hi darśane kiṃ syād anumānaprayojanam // BVaky_3,13.12 āvirbhāvas tirobhāvaḥ sthitiś cety anapāyinaḥ dharmā mūrtiṣu sarvāsu liṅgatvenānudarśitāḥ // BVaky_3,13.13 sarvamūrtyātmabhūtānāṃ śabdādināṃ guṇe guṇe trayaḥ sattvādidharmās te sarvatra samavasthitāḥ // BVaky_3,13.14 rūpasya cātmamātrānāṃ śuklādināṃ pratikṣaṇam kā cit pralīyate kā cit kathaṃ cid abhivardhate // BVaky_3,13.15 kvathitodakavac caiṣām anavasthitavṛttitā ajasraṃ sarvabhāvānāṃ bhāṣya evopavarṇitā // BVaky_3,13.16 pravṛtter ekarūpatvaṃ sāmyaṃ vā sthitir ucyate avirbhāvatirobhāvapravṛttyā vāvatiṣṭhate // BVaky_3,13.17 guṇā ity eva buddher vā nimittatvaṃ sthitir matā sthiteś ca sarvaliṅgānāṃ sarvanāmatvam ucyate // BVaky_3,13.18 sthiteṣu sarvaliṅgeṣu vivakṣāniyamāśrayaḥ kasya cic chabdasaṃskāre vyāpāraḥ kva cid iṣyate // BVaky_3,13.19 saṃnidhāne nimittānāṃ kiṃ cid eva pravartakam yathā takṣādiśabdānāṃ lingeṣu niyamas tathā // BVaky_3,13.20 bhāvatattvadṛśaḥ śiṣṭāḥ śabdārtheṣu vyavasthitāḥ yad yad dharme 'ṅgatām eti liṅgaṃ tat tat pracakṣate // BVaky_3,13.21 svarabhedād yathā śabdāḥ sādhavo viṣayāntare liṅgabhedāt tathā siddhāt sādhutvam anugamyate // BVaky_3,13.22 prayogo viprayogaś ca loke yatropalabhyate śāstram ārabhyate tatra na prayogāviparyaye // BVaky_3,13.23 upādhibhedād artheṣu guṇadharmasya kasya cit nimittabhāvaḥ sādhutve vivakṣā ca vyavasthitā // BVaky_3,13.24 himāraṇye mahattvena yukte strītvam avasthitam hrasvopādhiviśiṣṭāyāḥ kuṭyāḥ prasavayogitā // BVaky_3,13.25 śabdāntarānāṃ bhinne 'rtha upāyāḥ pratipattaye ekatām iva niścitya laghvartham upadarśitāḥ // BVaky_3,13.26 utpattiḥ prasavo 'nyeṣāṃ nāśaḥ saṃstyānam ity api ātmarūpaṃ tu bhāvānāṃ sthitir ity apadiśyate // BVaky_3,13.27 dṛṣṭaṃ nimittaṃ kesāṃ cij jātyādivad avasthitam dṛṣṭavac chabdasaṃskāramātraṃ tu parikalpitam // BVaky_3,13.28 yathā prasiddhe 'py ekatve nānātvābhiniveśinaḥ nānātvaṃ janayantīva śabdā liṅge 'pi sa kramaḥ // BVaky_3,13.29 idaṃ veyam ayaṃ veti śabdasaṃskāramātrakam nimittadarśanād arthe kaiś cit sarvatra varṇyate // BVaky_3,13.30 nāvaśyaṃ viṣayatvena nimittaṃ vyavatiṣṭhate indriyādi yathādṛṣṭaṃ bhedahetus tad iṣyate // BVaky_3,13.31 3,14: vṛttisamuddeśa kutsāpraśaṃsātiśayaiḥ samāptārthaṃ tu yujyate padaṃ svārthādayaḥ sarve yasmāt kutsādihetavaḥ // BVaky_3,14.1 devadattādikutsāyāṃ vartate kutsitaśrutiḥ kutsitasthā tu yā kutsā tadarthaḥ ko vidhīyate // BVaky_3,14.2 prakṛṣṭa iti śuklādiprakarṣasyābhidhāyakaḥ prakṛṣṭasya prakarṣe tu tarabādir vidhīyate // BVaky_3,14.3 kutsitatvena kutsyo vā na samyag vāpi kutsitaḥ svaśabdābhihite kena viśiṣṭo 'rthaḥ pratīyate // BVaky_3,14.4 na ca sāṃpratikī kutsā bhedābhāvāt pratīyate pūjyate kutsitatvena praśastatvena kutsyate // BVaky_3,14.5 viśeṣaṇaviśeṣyatvaṃ padayor upajāyate na prātipadikārthaś ca tatraiva vyatiricyate // BVaky_3,14.6 viśeṣyaṃ syād anirjñātaṃ nirjñāto 'rtho viśeṣaṇam parārthatvena śeṣatvaṃ sarveṣām upakāriṇām // BVaky_3,14.7 vibhaktibhedo niyamād guṇaguṇyabhidhāyinoḥ sāmānādhikaraṇyasya prasiddhir dravyaśabdayoḥ // BVaky_3,14.8 dravye 'nirjñātajātīye kṛṣṇaśabdaḥ prayujyate anirjñātaguṇe caivaṃ tilaśabdaḥ pravartate // BVaky_3,14.9 sāmānyānām asaṃbandhāt tau viśeṣe vyavasthitau rūpābhedād viśeṣaṃ tam abhivyaṅktuṃ na śaknutaḥ // BVaky_3,14.10 tāv eva saṃnipatitau bhedena pratipādane avacchedam ivādhāya saṃśayaṃ vyapakarṣataḥ // BVaky_3,14.11 dravyātmā guṇasaṃsargabhedād āśrīyate pṛthak jātisaṃbandhabhedāc ca dvitīya iva gṛhyate // BVaky_3,14.12 nimittair abhisaṃbandhād yā nimittasarūpatā tayaikasyāpi nānātvaṃ rūpabhedāt prakalpate // BVaky_3,14.13 dravyāvasthā tṛtīyā tu yasyāṃ saṃsṛjyate dvayam tayor avasthayor bhedād āśrayatve niyujyate // BVaky_3,14.14 buddhyaikaṃ bhidyate bhinnam ekatvaṃ copagacchati buddhyāvasthā vibhajyante sā hy arthasya vidhāyikā // BVaky_3,14.15 vyapadeśivad ekasmin buddhyā nānātvakalpanā tayā kalpitabhedaḥ sann arthātmā vyapadiśyate // BVaky_3,14.16 kriyābhedena dṛṣṭānām aśmādīnāṃ punaḥ punaḥ kiṃ cid darśanam anyena darśanenāpadiśyate // BVaky_3,14.17 prayogabhedād dhātūnāṃ prakalpya bahurūpatām bhedābhedāv upādāya kva cid ekāctvam ucyate // BVaky_3,14.18 anvayavyatirekābhyām arthavān parikalpitaḥ eko dhātvarthavigamād varṇatvenopacaryate // BVaky_3,14.19 dravyātmānas trayas tasmād buddhau nānā vyavasthitāḥ āśrayāśrayidharmeṇety ayaṃ pūrvebhya āgamaḥ // BVaky_3,14.20 sāmānādhikaraṇyaṃ ca śabdayoḥ kaiś cid iṣyate viśeṣaṇaviśeṣyatvaṃ saṃjñāsaṃjñitvam eva ca // BVaky_3,14.21 keṣāṃ cij jātiguṇayor ekārthasamavetayoḥ vṛttiḥ kṛṣṇatileṣv iṣṭā śabde dravyābhidhāyini // BVaky_3,14.22 saṃs tu rūparasādinām āśrayo nābhidhīyate dravyābhidhānena vinā tatas te dvandvabhāvinaḥ // BVaky_3,14.23 dravyābhidhāyī kṛṣṇādir ākāṅkṣāvān pravartate nimittānuvidhāyitvāt tat tilādau na vidyate // BVaky_3,14.24 evaṃ jātimati dravye pratyāsanne kriyāṃ prati guṇadharma guṇāviṣṭaṃ dravyaṃ bhedāya kalpate // BVaky_3,14.25 guṇamātrābhidhāyitvaṃ ke cid icchanti vṛttiṣu ajāśvādiṣu saṃbandhād rūḍhīnām iva rūḍhibhiḥ // BVaky_3,14.26 tile pūrvam upātte vā tatraiva matub iṣyate sa ca dharmaḥ samāseṣu guṇas tasmād viśeṣaṇam // BVaky_3,14.27 [paṭvīmṛdvyoḥ samāse tu yady apy ekārthavṛttitā bhinnam atrādhikaraṇaṃ prāg vṛttes tac ca gṛhyate // BVaky_3,14.28* anusyūteva bhedābhyām ekā prakhyopajāyate yadā sahavivakṣāṃ tām āhur dvandvaikaśeṣayoḥ // BVaky_3,14.29 itaretarayogas tu bhinnasaṅghābhidhāyinām pratyekaṃ ca samūho 'sau samūhiṣu samāpyate // BVaky_3,14.30 vyāpārasamudāyasya yathādhiśrayaṇādiṣu pratyekaṃ jātivad vṛttis tathā dvandvapadeṣv api // BVaky_3,14.31 śauṇḍārdharcapuroḍāśacchattriṇo 'tra nidarśanam te viṣṇumitrā iti ca bhinneṣu sahacāriṣu // BVaky_3,14.32 arthāntarābhidhāyitvaṃ tathārthāntaravartinām yābhyāṃ caikam anekārthaṃ tābhyām evāparaṃ padam // BVaky_3,14.33 samudāyāntaratvāc ca tādṛśo 'rtho na laukikaḥ anvayavyatirekābhyāṃ śāstrārtho 'pi na dṛśyate // BVaky_3,14.34 duḥkhā durupapādā ca tasmād bhāṣye 'py udāhṛtā yugapadvācitā sā tu vyavahārārtham āśritā // BVaky_3,14.35 samudāyam upakramya padaṃ tasyāṃ prayujyate vibhāgena samākhyāne tatas tad dvyartham ucyate // BVaky_3,14.36 vākye 'pi niyatā dharmāḥ ke cid vṛttau dvayos tathā te tv abhedena sāmarthyamātra evopavarṇitāḥ // BVaky_3,14.37 vṛttau viśeṣavṛttitvād bhede sāmānyavācitā upamānasamāsādau śyāmādīnām udāhṛtā // BVaky_3,14.38 vṛttir anyapadārthe yā tasyā vākyeṣv asaṃbhavaḥ cārthe dvandvapadānāṃ ca bhede vṛttir na vidyate // BVaky_3,14.39 bhede sati nirādīnāṃ krāntādyartheṣv asaṃbhavaḥ prāg vṛtter jātivācitvaṃ na ca gaurakharādiṣu // BVaky_3,14.40 krīḍāyā, jīvikāyāś ca vākyenāvacanāt tathā na nityagrahaṇaṃ yuktaṃ kauṭilye yaṅvidhau yathā // BVaky_3,14.41 nirdhāraṇādiviṣaye vyapekṣaiva yataḥ sthitā samāsapratiṣedhānāṃ tato nāsti prayojanam // BVaky_3,14.42 vidhibhiḥ pratiṣedhaiś ca bhedābhedanidarśanam kṛtaṃ dvandvaikavadbhāve saṅghavṛttyupadeśavat // BVaky_3,14.43 sāmarthyam aviśeṣoktam api lokavyavasthayā vṛttyavṛttyoḥ prayogajñair vibhaktaṃ pratipattṛbhiḥ // BVaky_3,14.44 arthasya vinivṛttatvāl lugādi na virudhyate ekārthībhāva evātaḥ samāsākhyā vidhīyate // BVaky_3,14.45 vyavasthitavibhāṣā ca sāmānye kaiś cid iṣyate tathā vākyaṃ vyapekṣāyāṃ samāso 'nyatra śiṣyate // BVaky_3,14.46 tulyaśrutitvāt tattve 'pi rājādīnām upāśrite vṛttau viśeṣaṇākāṅkṣāgamakatvān nivartate // BVaky_3,14.47 saṃbandhiśabdaḥ sāpekṣo nityaṃ sarvaḥ prayujyate svārthavat sā vyapekṣāsya vṛttāv api na hīyate // BVaky_3,14.48 samudāyena saṃbandho yesāṃ gurukulādinā saṃspṛśyāvayavāṃs te 'pi yujyante tadvatā saha // BVaky_3,14.49 abudhān praty upāyāś ca vicitrāḥ pratipattaye śabdāntaratvād atyantabhedo vākyasamāsayoḥ // BVaky_3,14.50 asamāse samāse ca gorathādiṣv adarśanāt yuktādināṃ na śāstreṇa nivṛttyanugamaḥ kṛtaḥ // BVaky_3,14.51 śabdāntaratvād yuktādiḥ kva cid vākye prayujyate praparṇaprapalāśādau gataśabdaś ca vṛttiṣu // BVaky_3,14.52 viśeṣaṇaviśesyatvaṃ kaiś cid ekas tathāśrayaḥ upāye tattvadarśitvād iṣyate vṛttivākyayoḥ // BVaky_3,14.53 padaṃ yathaiva vṛkṣādi viśiṣṭe 'rthe vyavasthitam nīlotpalādy api tathā bhāgābhyāṃ vartate vinā // BVaky_3,14.54 śrotriyakṣetriyādināṃ na ca vāsiṣṭhagārgyavat bhedena pratyayo loke tulyarūpāsamanvayāt // BVaky_3,14.55 saptaparṇādivad bhedo na vṛttau vidyate kva cit rūḍhyarūḍhivibhāgo 'pi kriyate pratipattaye // BVaky_3,14.56 yā sāmānyāśrayā saṃjñā viśeṣaviṣayā ca yā bahulagrahaṇān nāsti pravṛttir ubhayos tayoḥ // BVaky_3,14.57 susūkṣmajaṭakeśādau samāso 'vayave yadi syāt syāt tatrāntaraṅgatvād bādhako 'vayavasvaraḥ // BVaky_3,14.58 samudāyasya vṛttau ca naikadeśo vibhāṣyate bheda eva vibhāṣāyā niyato viṣayo yataḥ // BVaky_3,14.59 yataś cāviṣayaḥ so 'syās tasmān nāsty akṛtārthatā abhedaprakrame 'tyantaṃ bhedānām apasāraṇāt // BVaky_3,14.60 mahākaṣṭaśritety evaṃ na syād bhedaḥ padatraye vṛttāv avayavasyāttvaṃ yasmān na pratiṣidhyate // BVaky_3,14.61 mahāraṇyam atīte tu tripadād bhidyate svaraḥ yasmāt tatrāntaraṅgatvād bādhako 'vayavasvaraḥ // BVaky_3,14.62 satiśiṣṭabaliyastvāt thāthādisvara eva tu dvipade tena yagapat tritayaṃ na samasyate // BVaky_3,14.63 yeṣām apūjyamānatvaṃ parārthānugamātmake viśeṣaṇaviśeṣyatvam api teṣāṃ na kalpate // BVaky_3,14.64 viśeṣaḥ śrūyamāṇo 'pi pradhāneṣu guṇeṣu vā śabdāntaratvād vākye tu vṛttau nityaṃ na vidyate // BVaky_3,14.65 viśeṣakarmasaṃbandhe nirbhukte 'pi kṛtādibhiḥ viśeṣanirapekṣo 'nyaḥ kṛtaśabdaḥ pravartate // BVaky_3,14.66 akarmakatve saty evaṃ ktāntaṃ bhāvābhidhāyi tat tataḥ kriyāvatā kartrā yogo bhavati karmaṇām // BVaky_3,14.67 avigrahā gatādisthā yathā grāmādikarmabhiḥ saṃbadhyate kriyā tadvat kṛtapūrvyādiṣu sthitā // BVaky_3,14.68 muṇḍisūtrvādayo 'sadbhir bhāgair anugatā iva vibhaktāḥ kalpitātmāno dhātavaḥ kuṭṭicarcivat // BVaky_3,14.69 putrīyatau na putro 'sti viśeṣecchā tu tādṛśī vinaiva putrānugamād yā putre vyavatiṣṭhate // BVaky_3,14.70 prāṇair vinā yathā dhārir jīvatau prāṇakarmakaḥ na cātra dhārir na prāṇā jīvatis tu kriyāntaram // BVaky_3,14.71 tathā vineṣiputrābhyāṃ putrīyāyāṃ kriyāntaram anvākhyānāya bhedās tu sadṛśāḥ pratipādakāḥ // BVaky_3,14.72 ākṣepāc ca prayoge.na viṣayāntaravartinā sad apīcchākyacaḥ karma vākya eva prayujyate // BVaky_3,14.73 prasiddhena hṛtaḥ śabdo bhāvagarhābhidhāyinā abhyāse tulyarūpatvān na yaṅantaḥ prayujyate // BVaky_3,14.74 śabdā yathā vibhajyante bhāgair iva vikalpitaiḥ anvākhyeyās tathā śāstram atidūre vyavasthitam // BVaky_3,14.75 arthasyānugamaṃ kaṃ cid dṛṣṭvaiva parikalpitam padaṃ vākye pade dhātur dhātau bhāgaś ca muṇḍivat // BVaky_3,14.76 aviprayogaḥ sādhutve vyutpattir anavasthitā upāyān pratipattīnāṃ nābhimanyeta satyataḥ // BVaky_3,14.77 yathaiva ḍitthe davatiḥ pācake pacatis tathā ḍayatiś ca paciś caiva dvāv apy etāv alaukikau // BVaky_3,14.78 prakṛtipratyayāv ūhyau padāt tābhyāṃ padaṃ tathā anubandhasvarādibhyaḥ śiṣṭaiḥ śāstraṃ na tān prati // BVaky_3,14.79 śāstradṛṣṭis tu śāstrasya prāptimātre 'py aniścite yujyate pratyavāyena śāstraṃ cakṣur apaśyatām // BVaky_3,14.80 arthāntarābhidhānāc ca paurvāparyaṃ na bhidyate rājadantāhitāgnyādirājāśvādiṣu sarvathā // BVaky_3,14.81 vinaiva pratyayair vṛttau ye bhinnārthābhidhāyinaḥ gargādayo lukā teṣāṃ sādhutvam anugamyate // BVaky_3,14.82 [so 'yam ity abhisaṃbandhāt pratyayena vinā yadi bhṛgvādayaḥ prayujyeran nāpatye niyamo bhavet // BVaky_3,14.83* so 'yam ity abhisaṃbandhe liṅgopavyañjanād ṛte praṣṭhādiṣu na jāyaiva niyamena pratīyate // BVaky_3,14.84 mānameyābhisaṃbandhaviśeṣe 'ṅgīkṛte tathā prasthādīnām asādhutvaṃ taddhitena vinā bhavet // BVaky_3,14.85 taddhito yogabhedena vākyaṃ vā syād vibhāṣitam parimāṇādhike tatra prathamā śiṣyate punaḥ // BVaky_3,14.86 vyatiriktasya sādhutve tad eva ca nidarśanam yujyate 'ṅgīkṛtādhikyaṃ tat sarvābhir vibhaktibhiḥ // BVaky_3,14.87 śuklādiṣu matublopo vyatirekasya darśanāt asādhutvanivṛttyarthaṃ sādhavas te bidādivat // BVaky_3,14.88 viśeṣaṇād viśeṣye 'rthe tadbhāvābhyuccaye sati punaś ca pratisaṃhāre vṛttim eke pracakṣate // BVaky_3,14.89 nimitte pratyayaḥ pūrvo nānuprāpto nimittinā nimittavati buddheś ca na nimittasarūpatā // BVaky_3,14.90 saṃskārasahitāj jñānān nopaślesaḥ smṛter api vyāpāre tannimittānāṃ na grāhyaṃ syāt tathā sthitam // BVaky_3,14.91 antaḥkaraṇavṛttau ca vyarthā bāhyārthakalpanā tasmād anupakāre vā grāhyaṃ vā na tathā sthitam // BVaky_3,14.92 anusyūteva saṃsṛṣṭair arthe buddhiḥ pravartate vyākhyātāro vibhajyārthāṃs tān bhedena pracakṣate // BVaky_3,14.93 tadātmany avibhakte ca buddhyantaram upāśritāḥ vibhāgam iva manyante viśeṣaṇaviśeṣyayoḥ // BVaky_3,14.94 abudhān prati vṛttiṃ ca vartayantaḥ prakalpitām āhuḥ parārthavacane tyāgābhyuccayadharmatām // BVaky_3,14.95 anvayād gamyate so 'rtho virodhī vā nivartate dvyartham arthāntare vāpi tatrāhur upasarjanam // BVaky_3,14.96 upāyamātraṃ nānātvaṃ samūhas tv eka eva saḥ vikalpābhyuccayābhyāṃ vā bhedasaṃsargakalpanā // BVaky_3,14.97 vṛttiṃ vartayatām evam abudhapratipattaye bhinnāḥ saṃbodhanopāyāḥ puruṣeṣv anavasthitāḥ // BVaky_3,14.98 vācikā dyotikā vāpi saṃkhyānāṃ vā vibhaktayaḥ tadrūpe 'vayave vṛttau saṃkhyābhedo nivartate // BVaky_3,14.99 abhedaikatvasaṃkhyā vā tatrānyaivopajāyate saṃsargarupaṃ saiṃkhyānām avibhaktaṃ tad ucyate // BVaky_3,14.100 yathauṣadhirasāḥ sarve madhuny āhitaśaktayaḥ avibhāgena vartante tāṃ saṃkhyāṃ tādṛśīṃ viduḥ // BVaky_3,14.101 bhedānāṃ vā parityāgāt saṃkhyātmā sa tathāvidhaḥ vyāpārāj jātibhāgasya bhedāpohena vartate // BVaky_3,14.102 agṛhītaviśeṣeṇa yathā rūpeṇa rūpavān prakhyāyate na śuklādibhedarūpas tu gṛhyate // BVaky_3,14.103 bhedarūpasamāveśe tathā saty avivakṣite bhāgaḥ prakāśitaḥ kaś cic chāstre 'ṅgatvena gṛhyate // BVaky_3,14.104 saṃkḥyāsāmānyarūpeṇa tadā so 'mśaḥ pratīyate arthasyānekaśaktitve śabdair niyataśaktibhiḥ // BVaky_3,14.105 avyayānāṃ ca yo dharmo yaś ca bhedavatāṃ kramaḥ abhinnavyapadeśārham antarālaṃ tad etayoḥ // BVaky_3,14.106 alukaś caikavadbhāvas tasmin sati na śiṣyate sa ca goṣucarādīnāṃ dharmo 'sti vacanāntare // BVaky_3,14.107 jātau dvivacanābhāvāt tad vṛttiṣu na vidyate pratyākhyāne tu yogasya dravye goṣucarādayaḥ // BVaky_3,14.108 āśrayād bhedavattāyāḥ sarvabhedasamanvayaḥ dravyābhidhānapakṣo 'pi jātyākhyāyāṃ na vidyate // BVaky_3,14.109 sarvadravyagatiś caivam ekaśeṣaś ca nocyate pratyākhyāte 'nyathā sūtre bhinnadravyagatir bhavet // BVaky_3,14.110 vṛttau yo yuktavadbhāvo varaṇādiṣu śiṣyate abhedaikatvasaṃkhyāyāṃ godau tatra na sidhyati // BVaky_3,14.111 prāg vṛtter yuktavadbhāve ṣaṣṭhī bhedāśrayā bhavet vṛttau saṃkhyāviśeṣāṇāṃ tyāgād bhedo nivartate // BVaky_3,14.112 vidyamānāsu saṃkhyāsu ke cit saṃkhyāntaraṃ viduḥ abhedākhyam upagrāhi vṛttau tac copajāyate // BVaky_3,14.113 vyāpāraṃ yāti bhedākhyais tat svair avayavaiḥ kva cit ātmā bhedānapekṣo 'sya kva cid eti nimittatām // BVaky_3,14.114 dāsyāḥ patir iti vyakto godāv iti ca dṛśyate vyāpārabhedaḥ saṃkhyāyās tasmād eva vyavasthitaḥ // BVaky_3,14.115 dvyādināṃ ca dviputrādau bāhyo bhedo nivartate vibhaktivācyaḥ svārthatvān nimittaṃ tv avatiṣṭhate // BVaky_3,14.116 dvitvopasarjane saṅghe dviśabdas tatra vartate so 'yam ity abhisaṃbandhād ubhaśabde na tat tathā // BVaky_3,14.117 ubhayas tatra tulyārtho vṛttau nityaṃ prayujyate sūtre 'pi nityagrahaṇaṃ tadartham abhidhīyate // BVaky_3,14.118 āpi ke cāparārthatvān nābheda upajāyate ubhe iti tataḥ svārthe bhede vṛttiḥ prayujyate // BVaky_3,14.119 strītvābhidhānapakṣe 'pi guṇabhāvaviparyayaḥ svabhāvād aparārthatvāt tatra bhedo na hīyate // BVaky_3,14.120 tasmād dvivacanāṭ ṭāpaś cobhayo 'nyatra dṛśyate pratyayaṃ tayapaṃ hitvā nāsty uttarapade punaḥ // BVaky_3,14.121 prāptiḥ pragṛhyasaṃjñāyā na syāt pratyayalakṣaṇāt kumāryagāre na hy asti samāso vacanāntare // BVaky_3,14.122 ekadvayor yañādināṃ vibhāṣā luṅ na kalpate yauṣmākas tāvakaś ceti bhedābhāvān na sidhyati // BVaky_3,14.123 dṛṣṭo gārgyatare bhedas tathā gargatarā iti yuṣmatpitā tvatpiteti tathādeśau vyavasthitau // BVaky_3,14.124 upādhibhūtā yā saṃkhyā prakṛtau samavasthitā ādeśaiḥ samjnayā vāpi vibhaktyā vyajyate vinā // BVaky_3,14.125 śaurpike māsajāte ca parimāṇaṃ svabhāvataḥ upādhibhūtām āśritya saṃkhyāṃ bhedena vartate // BVaky_3,14.1.26 vayasvini paricchedaḥ krīte cāpi na gamyate iṣṭo 'bhedād ṛte tatra patimāṇam anarthakam // BVaky_3,14.127 bhinnasyābhedavacanāt prasthādibhyaḥ śaso vidhiḥ taddharmatvād abhedāt tu ghaṭādibhyo na dṛśyate // BVaky_3,14.128 śrūyate vacanaṃ yatra bhāvas tatra viśiṣyate nivartate yad vacanaṃ tasya bhāvo na vidyate // BVaky_3,14.129 kāryaṃ sattāśrayaṃ śāstrād apravṛttir adarśanam vākye dṛṣṭaṃ yad atyantam abhāvas tasya vṛttiṣu // BVaky_3,14.130 samjñāviṣayabhedārthaṃ prasaktādarśanaṃ smṛtam śrūyamānaṃ tu vacanaṃ viśiṣṭam upalabhyate // BVaky_3,14.131 abhāvo vā luko yatra rūpavān vā vidhīyate vyabhicārān nimittasya tatrāsādhuḥ prasajyate // BVaky_3,14.132 bhedaḥ saṃkhyāviśeṣo vā vyākhyāto vṛttivākyayoḥ sarvatraiva viśeṣas tu nāvaśyaṃ tādṛśo bhavet // BVaky_3,14.133 āteś ca bhedahetutvān na liṅgena viśeṣyate pradhānaṃ mṛgadugdhādau gārgīputre na sa kramaḥ // BVaky_3,14.134 abhede liṅgasaṃkhyābhyāṃ yogāc chuklaṃ paṭā iti prasakte śāstram ārabdhaṃ siddhaye liṅgasaṃkhyayoḥ // BVaky_3,14.135 parārthaṃ śeṣabhāvaṃ yo vṛttiṣu pratipadyate guṇo viśeṣaṇatvena sa sūtre vyapadiśyate // BVaky_3,14.136 śabdāntaratvād vākyeṣu viśeṣā yady api śrutāḥ vṛtter abhinnarūpatvāt teṣu vṛttir na vidyate // BVaky_3,14.137 rūpāc ca śabdasaṃskāraḥ sāmānyaviṣayo yataḥ tasmāt tadāśrayaṃ liṅgaṃ vacanaṃ ca prasajyate // BVaky_3,14.138 saliṅgaṃ ca sasaṃkhyaṃ ca tato dravyābhidhāyinā saṃbadhyate padaṃ tatra tayor bhinnā śrutir bhavet // BVaky_3,14.139 bhāvino bahiraṅgasya vacanād āśrayasya ye liṅgasaṃkhye guṇānāṃ te sūtreṇa pratipādite // BVaky_3,14.140 viśeṣavṛtter api ca rūpābhedād alakṣitaḥ yasmād viśeṣas tenātra bhedakāryaṃ na kalpate // BVaky_3,14.141 viśeṣa eva sāmānyaṃ viśesād bhidyate yataḥ abhedo hi viśeṣāṇām āśrito vinivartakaḥ // BVaky_3,14.142 yad yad āśrīyate tat tad anyasya vinivartakam bhedābhedavibhāgas tu sāmānye na nirūpyate // BVaky_3,14.143 apoddhāraś ca sāmānyam iti tasyopakārinaḥ nimittāvastham evātas tat svadharmeṇa gṛhyate // BVaky_3,14.144 anirdhāritadharmatvād bhedā eva vikalpitāḥ nimittair vyapadiśyante sāmānyākhyāviśesitāḥ // BVaky_3,14.145 yadā tu vyapadiśyete liṅgasaṃkhye svabhāvataḥ prayogeṣv eva sādhutvaṃ vākye prakramyate tadā // BVaky_3,14.146 tatra prayogo 'niyato guṇānām āśrayaiḥ saha sāmānyaṃ yat tad atyantaṃ tatraiva samavasthitam // BVaky_3,14.147 na gotvaṃ śābaleyasya gaur iti vyapadiśyate śuklatvaṃ bāhuleyasya śukla ity apadiśyate // BVaky_3,14.148 vyatireke ca saty evaṃ matupaḥ śravanaṃ bhavet lug anvākhyāyate tasmād rasādibhyaś ca nāsti saḥ // BVaky_3,14.149 yat so 'yam iti saṃbandhād rūpābhedena vartate śuklādivat tato lopas tad rasādau na vidyate // BVaky_3,14.150 āveśo liṅgasaṃkhyābhyāṃ kva cin mañcādivat sthitah so 'yam ity abhisaṃbandhe sa prasthādau na vidyate // BVaky_3,14.151 liṅgam liṅgaparityāge sūtraṃ pratyayaśāsanam so 'yam ity abhisaṃbandhāt puṃśabde stryabhidhāyini // BVaky_3,14.152 āśraye liṅgasaṃkhyābhyām āśritaṃ vyapadiśyate viśeṣaṇānāṃ cājāter iti śāstravyavasthayā // BVaky_3,14.153 nimittānuvidhāyitvād ye dharmā bhedahetuṣu ta āśraye 'pi vidyanta iti buddhir nivartyate // BVaky_3,14.154 ākhyāyate ca śāstreṇa lokarūḍhā svabhāvataḥ nimittatulyā godādau pravṛttir liṅgasaṃkhyayoḥ // BVaky_3,14.155 haritakyādiṣu vyaktiḥ saṃkhyā khalatikādiṣu manuṣyalubviśeṣāṇām abhidheyāśrayaṃ dvayam // BVaky_3,14.156 jātiprayoge jātyā cet saṃbandham upagacchati viśeṣaṇaṃ tato dharmāñ jātes tat pratipadyate // BVaky_3,14.157 lubante saṃnipatitaṃ jāter anyad viśeṣaṇam lubantasya pradhānatvāt taddharmair vyapadiśyate // BVaky_3,14.158 nañsamāsabahuvrīhidvandvastryatiśayeṣu ye bhedā bhāṣyānusāreṇa vācyās te liṅgasaṃkhyayoḥ // BVaky_3,14.159 yadi ṣaṣṭhīdvitīyāntān nikṛṣṭāt tamabādayaḥ nyakkāriṇi syur utkṛṣṭe prakṛteḥ syād viliṅgatā // BVaky_3,14.160 kālyāṃ kālād dvitīyāntāt kāle kālyās tarab bhavet nyakkāriṇi tathā gārgye gargebhyaḥ pratyayo bhavet // BVaky_3,14.161 nyakkartṛṣu ca gargeṣu gārgyāt syāt tac ca neṣyate kumāryāḥ svārthike ṅīp syāt prakṛtyartho hi nādhikaḥ // BVaky_3,14.162 ṣaṣṭhyantād adhike tasmād guṇe svāśrayavartini utkṛṣṭasamavetāyāṃ kriyāyāṃ vā vidhīyate // BVaky_3,14.163 upāttaṃ ca prakṛtyartho dravyam evāśrayas tayoḥ so 'yam ity abhisaṃbandhād abhedena pratīyate // BVaky_3,14.164 rūpābhedāc ca tad dravyam ākāṅkṣāvat pratīyate viśeṣair bhinnarūpais tad āśrayair iva yujyate // BVaky_3,14.165 bhinnarūpesu yal liṅgaṃ viśeṣesu vyavasthitam saṃkhyā ca tābhyām dravyātmā so 'bhinno vyapadiśyate // BVaky_3,14.166 āśrayaḥ samavāyi ca nimittaṃ liṅgasaṃkhyayoḥ kartṛsthabhāvakaḥ śetir ato bhāṣya udāhṛtaḥ // BVaky_3,14.167 nimittam āśrayatvena gṛhyeta yadi sādhanam karmāpadiṣṭayoḥ prāptis tatra syāl liṅgasaṃkhyayoḥ // BVaky_3,14.168 śāstre nimittabhāvena samudāyād apoddhṛtaḥ stryarthas tasyecchayā yogaḥ prakṛtyā pratyayena vā // BVaky_3,14.169 strīśabdo guṇaśabdatvāt tulyadharmā sitādibhiḥ guṇamātre prayujyeta saṃstyānavati vāśraye // BVaky_3,14.170 stryarthaḥ saṃstyānavad dravyaṃ prakṛtyarthaś ca yady asau dravyopalakṣaṇārthatvaṃ saṃstyānasya tathā sati // BVaky_3,14.171 saṃstyānena kva cid dravyaṃ dṛṣṭaṃ yady upalakṣitam anaṅgīkṛtasaṃstyānāt tadvṛtteḥ pratyayo bhavet // BVaky_3,14.172 bhūtādayaḥ ṣaḍākhyāś ca saṃstyānenopalakṣite brāhmaṇyādau yadā vṛttās tebhyaḥ syuḥ pratyayās tadā // BVaky_3,14.173 tadvanto hi pradhānatvāt pratyayāṇām prayojakāḥ sāmānādhikaraiṇye 'pi tasmāṭ ṭābādisaṃbhavaḥ // BVaky_3,14.174 guṇamātrābhidhāyitvaṃ strīśabde varṇyate yadā prakṛtyarthaś ca saṃstyānaṃ svārthikāḥ pratyayās tadā // BVaky_3,14.175 saṃstyāne kevale vṛttiḥ prakṛtīnām na vidyate tadāviṣṭe tato dravye gṛhyante samavasthitāḥ // BVaky_3,14.176 upakāri ca saṃstyānaṃ yeṣu śabdeṣv apekṣitam tebhyaṣ ṭābādayas tac ca bhūtādiṣv avivakṣitam // BVaky_3,14.177 saṃstyānaṃ pratyayasyārthaḥ śuddham āśrīyate yadā tadā dvivacanānekapratyayatvaṃ na sidhyati // BVaky_3,14.178 jātiś cet strītvam evāsau bhedo 'nyatrāvivakṣitaḥ yasmād bhinnair api dravyais tad ekaṃ sad viśiṣyate // BVaky_3,14.179 mātrāṇām hi tirobhāve parimāṇam na vidyate kumārya iti tena syāt kumāryāṃ bhedasaṃbhavāt // BVaky_3,14.180 jātisaṃkhyāsamāhārair yathaiva sahacāriṇi dravye kriyāḥ pravartanta ekātmatve vyapekṣite // BVaky_3,14.181 mūrtibhyo mūrtidharmāṇām tathābhedasya darśanāt sāmānādhikaraṇyaṃ ca kriyāyogaś ca kalpate // BVaky_3,14.182 sāmānādhikaraṇye tu matublopād apekṣite luk taddhitalukīti syāl luk tatrāpy upalakṣaṇam // BVaky_3,14.183 kesāṃ cit tyaktabhedeṣu dravyeṣv eva vidhīyate saṃstyānavatsu ṭābādir abhedena samanvayāt // BVaky_3,14.184 sāmānyabhūto dravyātmā paricchinnaparigrahaḥ kriyābhir yujyate bhedair bhāgaśaś cāvatiṣṭhate // BVaky_3,14.185 śuklādiṣv āśrayadravyaṃ prādhānyenābhidhīyate strītvaṃ tu pratyayārthatvād abhidhāviṣayo yataḥ // BVaky_3,14.186 so 'yam ity abhisaṃbandhād āśrayaṃ pratipadyate strītvaṃ svabhāvasiddho vā guṇabhāvaviparyayaḥ // BVaky_3,14.187 sākāṅkṣatvād guṇatvena sāmānyaṃ vopadiśyate vyaktīnām ātmadharmo 'sāv ekaprakhyānibandhanaḥ // BVaky_3,14.188 evambhūtā ca sāvasthā bhāgabhedaparigrahe kṛte buddhyaiva bhedānām āśrayatve ca kalpite // BVaky_3,14.189 niskṛṣṭeṣv api bhedeṣu vyaktirūpāśraye tataḥ liṅgapratyavamarśena liṅgasaṃkhye prapadyate // BVaky_3,14.190 antarena caśabdasya prayogaṃ dvandvabhāvinām aviśiṣṭārthavṛttitvaṃ rūpābhedāt pratīyate // BVaky_3,14.191 vikalpavati vā vṛttir nivartye 'tha samuccite teṣām ajñātaśaktīnāṃ dyotakena niyamyate // BVaky_3,14.192 vṛttau viśiṣṭarūpatvāc caśabdo vinivartate arthabhede 'pi sārūpyāt tac cārthenāpadiśyate // BVaky_3,14.193 casya cāsattvabhūto 'rthaḥ sa evāśriyate yadi taddharmatvaṃ tato dvandve cādiṣv arthakṛtaṃ hi tat // BVaky_3,14.194 cārthaḥ śabde kva cid bhedāt kathaṃ cit samavasthitaḥ dyotakāś cādayas tasya vaktā dvandvas tu tadvatām // BVaky_3,14.195 vikalpādyabhidheyasya cārthasyānyapadārthatā dyotakatvān na kalpeta tasmāt sad upalakṣyate // BVaky_3,14.196 tatra svābhāvikaṃ liṅgaṃ śabdadharme vyapekṣite śabdaḥ kaś cit tam evārthaṃ kathaṃ cit pratipadyate // BVaky_3,14.197 śabdād arthāḥ pratāyante sa bhedānāṃ vidhāyakaḥ anumānaṃ vivakṣāyāḥ śabdād anyan na vidyate // BVaky_3,14.198 samuccitaḥ syād dvandvārtho guṇabhūtasamuccayaḥ samuccayo vāpi bhaved guṇabhūtasamuccitaḥ // BVaky_3,14.199 samuccitasya prādhānye liṅgasaṃkhye svabhāvataḥ samuccayasya prādhānye śāstraṃ syāt pratipādakam // BVaky_3,14.200 samuccayavato 'rthasya prādhānye 'py apare viduḥ nimittānuvidhāyitvād asiddhim liṅgasaṃkhyayoḥ // BVaky_3,14.201 samuccayo nimittaṃ cet syān nimittānuvartanam anvayavyatirekābhyāṃ cārtho dvandvanibandhanaḥ // BVaky_3,14.202 samuccitanimittatve cārthasyāpagame 'pi vā svabhāvasiddhe dvandvasya liṅgasaṃkhye vyavasthite // BVaky_3,14.203 padāntarasthasyārthasya dyotakatvān na yujyate nipāto liṅgasaṃkhyābhyāṃ dvandvas tv arthasya vācakaḥ // BVaky_3,14.204 nimittānuvidhāne ca dravyadharmānapekṣaṇāt guṇapradhānabhāvena kriyāyogo na kalpate // BVaky_3,14.205 yasya nāsti kriyāyogaḥ svatantro 'sau na vidyate artho dvandvasya tatra syād upādānam anarthakam // BVaky_3,14.206 samuccayavato 'rthasya vācako nānuvartate nimittam api cāsyārthaḥ svadharmair yujyate tataḥ // BVaky_3,14.207 bāhyo nāsty āśrayo dvandve viśeṣau tatra hi śrutau samuccayas tadādhāras taddharmair vyapadiśyate // BVaky_3,14.208 yo vāvayavabhedābhyāṃ bhedavadbhyām ivānvitaḥ ekaḥ samūho dharmān sa bhāgayoḥ pratipadyate // BVaky_3,14.209 ekaś ca dvyātmako 'rtho 'sau bhedābhedasamanvitaḥ yau bhedāv āśritas tatsthe liṅgasaṃkhye prapadyate // BVaky_3,14.210 yathā svaśabdābhihite caitrārthe na prayujyate caitraśabdo bahuvrihāv aprayogas tathā bhavet // BVaky_3,14.211 yathā gaur iti śuklāder abhidhānaṃ na vidyate evaṃ yasyābhisaṃbandho gobhis tāvat pratīyate // BVaky_3,14.212 saṃbandhī niyato rūḍhaś citrāṇāṃ na ca vidyate gavāṃ yathā vajrapāṇis tryakṣe vā 'pi vyavasthitaḥ // BVaky_3,14.213 śabdāntaratvād vākyeṣu viśeṣā yady api śrutāḥ vṛttiśabdo 'nya evāyaṃ sāmānyasyābhidhāyakaḥ // BVaky_3,14.214 agor acitragoś caiva rūpabhedān nivartakaḥ na citragur viśeṣāṇāṃ rūpābhedāt tu vācakaḥ // BVaky_3,14.215 yathā citragur ity etat prayukte na prayujyate evaṃ yadi syāt sāmānyaṃ tasya na syāt pratiśrutiḥ // BVaky_3,14.216 sarvādayo viśeṣās tu pradeśānāṃ nivartakāḥ yathā pradeśāḥ sāmānyapradeśāntarabādhakāḥ // BVaky_3,14.217 vibhaktyarthābhidhānād vā ṣaṣṭhī nānuprayujyate dravyasyānabhidhānāt tu tacchabdo 'nuprayujyate // BVaky_3,14.218 sāmānādhikaraṇyaṃ cen matublopāt prakalpate matupo 'pi tadarthatvād anavasthā prasajyate // BVaky_3,14.219 saṃbandhasya ca saṃbandī saṃbandho 'nyaḥ prasajyate vibhaktyarthapradhāne ca kriyāyogo na kalpate // BVaky_3,14.220 vibhaktyarthapradhānatvāt tatas tatreti na kriyā dṛśyādiḥ karmakartrādinimittatvāya kalpate // BVaky_3,14.221 antarbhavec ca saṃbandhaḥ prādhānyābhihitaḥ katham sa prātipadikārthaś ca tathābhūtaḥ kathaṃ bhatvet // BVaky_3,14.222 asaṃbhavāt tu saṃbandhe saṃbandhasahacāriṇi jātisaṃkhyāsamāhārakāryāṇām iva saṃbhavaḥ // BVaky_3,14.223 so 'yam ity abhisaṃbandhād viśiṣṭāśrayavācinām śuklādival liṅgasaṃkhye śāstrārambhād bhaviṣyataḥ // BVaky_3,14.224 bhedena tu vivakṣāyāṃ sāmānye vā vivakṣite saliṅgasya sasaṃkhyasya padārthasyāgatir bhavet // BVaky_3,14.225 sādhutvaṃ na vibhaktyarthamātre vṛttasya dṛśyate kṛtsnārthavṛtteḥ sādhutvam ity arthagrahaṇaṃ kṛtam // BVaky_3,14.226 so 'yam ity abhisaṃbandhād dravyavṛttir ayaṃ yadā saliṅgasya sasaṃkhyasya tadā sādhutvam ucyate // BVaky_3,14.227 antarbhūtavibhaktyarthe ṣaṣṭhī na śrūyate yathā tathāśrutiḥ prasajyeta liṅgasaṃkhyābhidhāyinām // BVaky_3,14.228 sādharmyam avyayena syād bahuvrīhes tathā sati liṅgasaṃkhyānimittasya saṃskārasyāpavartanāt // BVaky_3,14.229 prayuktena ca saṃbandhāc caitrādiśravanaṃ bhavet vinā vibhaktyā saṃbandho vibhaktyā vidyate vinā // BVaky_3,14.230 abhidhāne 'pi saṃkhyāyāḥ saṃkhyātvaṃ na nivartate ṣaṣṭhyarthasyābhidhāne tu syāt prātipadikārthatā // BVaky_3,14.231 anuprayogasiddhyarthaṃ na vibhaktyarthakalpanā vastvantaram upakṣiptam iti ke cit pracakṣate // BVaky_3,14.232 saṃbandibhir viśiṣṭānām saṃbandhānāṃ nimittatā saṃbandhair vā viśiṣṭānāṃ tadvatāṃ syān nimittatā // BVaky_3,14.233 ke cit saṃyogino daṇḍād viṣāṇāt samavāyinaḥ tadvati pratyayān āhur bahuvrīhiṃ tathaiva ca // BVaky_3,14.234 bhinnaṃ saṃbandhibhedena saṃbandham apare viduḥ nimittaṃ sa vibhaktyarthaḥ samāsenābhidhīyate // BVaky_3,14.235 pradhānam anyārthatayā bhinnaṃ svair upasarjanaiḥ nimittam abbidheyaṃ vā sarvapaścād apekṣyate // BVaky_3,14.236 svāmini vyatirekaś ca vākye yady api dṛśyate prādhānya eva tasyeṣṭo bahuvrīhir vivakṣite // BVaky_3,14.237 gavāṃ viśeṣaṇatvena yadā tadvān pravartate asyaitā iti tatrārthe bahuvrīhir na vidyate // BVaky_3,14.238 yadā pratyavamarśas tu tāsāṃ svāmī gavām iti gobhis tadābhisaṃbandho nimittatvāya kalpate // BVaky_3,14.239 apekṣamānaḥ saṃbandhaṃ rūḍhitvasya nivṛttaye nimittānuvidhāyitvāt taddharmārthaḥ prasajyate // BVaky_3,14.240 nānā citrā iti yathā nimittam anurudhyate nānābhūte 'pi vṛttaḥ san bahuvrīhis tathā bhavet // BVaky_3,14.241 saṃbandhini nimitte tu dravyadharmo na hīyate liṅgābhāvo hi liṅgasya virodhitvena vartate // BVaky_3,14.242 saṃkhvāvāṃl liṅgavāmś cārtho 'bhinnadharmā, nimittataḥ āsanna eva dravyatvāt taddharmair na virudhyate // BVaky_3,14.243 vibhaktyarthena cāviṣṭaṃ śuddhaṃ ceti dvidhā sthitam dravyaṃ śuddhasya yo dharmaḥ sa na syād anyadharmaṇaḥ // BVaky_3,14.244 dravyamātrasya nirdeśe bhedo 'yam avivakṣitaḥ granthe pūrvatra bhedas tu dvitīye 'nupradarśitaḥ // BVaky_3,14.245 dravyasya grahaṇaṃ cātra liṅgasaṃkhyāviśeṣaṇam dravyāśritatvaṃ hi tayos tato 'nyasya na sidhyataḥ // BVaky_3,14.246 saṃbandhibhinnasaṃbandhaparichinne pravartate samāso dravyasāmānye viśiṣṭārthānupātini // BVaky_3,14.247 dravyadharmānatikrānto bhedadharmeṣv avasthitaḥ bhaviṣyadāśrayāpekṣe liṅgasaṃkhye prapadyate // BVaky_3,14.248 śāstrapravṛttibhede 'pi laukiko 'rtho na bhidyate nañsamase yatas tatra trayaḥ pakṣā vicāritāḥ // BVaky_3,14.249 śabdāntare 'pi caikatvam āśrityaivaṃ vicāraṇā abrahmaṇādiṣu nañaḥ prayogo na hi vidyate // BVaky_3,14.250 prāk samāsāt padārthānāṃ nivṛttir dyotyate nañā svabhāvato nivṛttānāṃ rūpābhedād alakṣitā // BVaky_3,14.251 brāhmaṇādisthayā vākyeṣv ākhyātapadavācyayā kriyayā yasya saṃbandho vṛttis tasya na vidyate // BVaky_3,14.252 pācakādipadasthā cen nañā saṃbadhyate kriyā tatra sattānupādānāt tripakṣī nopapadyate // BVaky_3,14.253 sattayaivābhisaṃbandho yadi sarvatra kalpyate asann iti samāse 'smin sattānyā parikalpyatām // BVaky_3,14.254 ktvānte ca tumunante ca nañsamāse na dṛśyate viśeṣaṇaviśeṣyatvaṃ nañāsattābhidhāyinā // BVaky_3,14.255 kriyāyāḥ sādhanādhārasāmānye nañ vyavasthitaḥ tato viśiṣṭair ādhārair yujyate brāhmaṇādibhiḥ // BVaky_3,14.256 vṛttau yathā gatādyartham upādāya nirādayaḥ yujyante sādhanādhārair nañsamāse 'pi sa kramaḥ // BVaky_3,14.257 tatrāsati naño vṛtter brāhmaṇakṣatriyādibhiḥ viśeṣaṇaviśeṣyatvaṃ kalpyate kubjakhañjavat // BVaky_3,14.258 kāmacāre ca saty evam asataḥ syāt pradhānatā, guṇatvam itareṣāṃ ca teṣāṃ vā syāt pradhānatā // BVaky_3,14.259 prādhānyenāśritāḥ pūrvaṃ śruteḥ sāmānyavṛttayaḥ viśeṣa eva prakrāntā brāhmaṇakṣatrivādavaḥ // BVaky_3,14.260 yathā gaurādibhis teṣām avacchedo vidhīyate asatāpy anabhivyaktaṃ tādātmyaṃ vyajyate tathā // BVaky_3,14.261 yathā sattābhidhānāya sann arthaḥ parikalpyate tathāsattābhidhānāya nirupākhyo 'pi kalpate // BVaky_3,14.262 kṣatriyādau padaṃ kṛtvā buddhiḥ sattāntarāśrayā jātyā bhinnāṃ tataḥ sattāṃ prasaktām apakarṣati // BVaky_3,14.263 abhāva iti bhāvasya pratiṣedhe vivakṣite sopākhyatvam anāśritya pratiṣedho na kalpate // BVaky_3,14.264 anekadharmavacanāḥ śabdāḥ saṅghābhidhāyinaḥ ekadeśeṣu vartante tulyarūpāḥ svabhāvataḥ // BVaky_3,14.265 yathaikadeśakaraṇāt kṛta itv abhidhīyate akṛtaś ceti saṃghātaḥ sa evābrāhmaṇe kramaḥ // BVaky_3,14.266 brāhmaṇo 'brāhmaṇas tasmād upanyāsāt prasajyate akṛte vā kṛtāsaṅgād aviśiṣṭaṃ kṛtākṛtāt // BVaky_3,14.267 amukhyasaṃbhave tatra mukhyasya vinivṛttaye śāstrānvākhyānasamaye nañ prayukto viśeṣakaḥ // BVaky_3,14.268 padārthānupaghātena dṛśyate 'nyaviśeṣaṇam atha jātimato 'rthasya kaś cid dharmo nivartitaḥ // BVaky_3,14.269 avaśyaṃ brāhmaṇe kaś cit kva cid dharmo na vidyate viśeṣāvacanāt tatra nañaḥ śrutir anarthikā // BVaky_3,14.270 aviśiṣṭasya paryāyo nañviśiṣṭaḥ prasajyate anvākhyānād dhi sādhutvam evaṃbhūte pratīyate // BVaky_3,14.271 padārthānupaghātena yady apy atra viśeṣaṇam upacārasato 'rthasya sāvasthā dyotyate nañā // BVaky_3,14.272 viśeṣyeṣu yathābhūtaḥ padārthaḥ samavasthitaḥ tathābhūte tathābhāvo gamyate bhedahetubhiḥ // BVaky_3,14.273 nivṛtte 'vayavas tasmin padārthe vartate katham nānimittā hi śabdasya pravṛttir upapadyate // BVaky_3,14.274 ārāc chabdavad ekasya viruddhe 'rthe svabhāvataḥ śabdasya vṛttir yady asti nañaḥ śrutir anarthikā // BVaky_3,14.275 atha svabhāvo vacanād anvākhyeyatvam arhati tad vācyam aprasiddhatvān nañārtho vinivartyate // BVaky_3,14.276 yady apy ubhayavṛttitvaṃ pradhānaṃ tu pratīyate prasthānaṃ gamyate śuddhe tadarthe 'pi na tiṣṭhatau // BVaky_3,14.277 kimartham atathābhūte 'sati mukhyārthasaṃbhave bhede brāhmaṇaśabdasya vṛttir abhyupagamyate // BVaky_3,14.278 ayaṃ padārtha etasmin kṣatriyādau na vidyate iti tadvacanaḥ śabdaḥ pratyayāya prayujyate // BVaky_3,14.279 buddher viṣayatāṃ prāpte śabdād arthe pratīyate pravṛttir vā nivṛttir vā grutyā hy artho 'nusajyate // BVaky_3,14.280 asamyagupadeśād vā nimittāt saṃśayasya vā śabdapravṛttir na tv asti loṣṭādiṣu viparyayāt // BVaky_3,14.281 anekasmād asa iti prādhānye sati sidhyati sāpekṣatvaṃ pradhānānām evaṃ yuktaṃ tvatalvidhau // BVaky_3,14.282 ekasya ca pradhānatvāt tadviśeṣaṇasaṃnidhau pradhānadharmāvyāvṛttir ato na vacanāntaram // BVaky_3,14.283 pradhānam atra bhedyatvād ekārtho vikṛto nañā hitvā svadharmān vartante dvyādayo 'py ekatāṃ gatāḥ // BVaky_3,14.284 brāhmaṇatvaṃ yathāpannā nañyuktāḥ kṣatriyādayaḥ dvitvādiṣu tathaikatvaṃ nañyogād upacaryate // BVaky_3,14.285 ekatvayogam āsādya sa dharmaḥ pratiṣidhyate dvyādibhyas teṣu tacchabdo vartate brāhmaṇādivat // BVaky_3,14.286 āviṣṭasaṃkhyo vākye 'sau yathā dvyādau prayujyate vṛttau tasya pradhānatvāt sā saṃkhyā na nivartate // BVaky_3,14.287 pratiṣedhyo yathābhūtas tathābhūto 'nuṣajyate vacanāntarayoge hi na so 'rthaḥ pratiṣidhyate // BVaky_3,14.288 aśukla iti kṛṣṇādir yathārthaḥ saṃpratīyate saṃkhyāntaraṃ tathāneka ity atrāpy abhidhīyate // BVaky_3,14.289 kriyāprasaṅgāt sarveṣu karmasv aṅgīkṛteṣu ca ekasmin pratiṣiddhe 'pi prāptam anyat pratīyate // BVaky_3,14.290 kriyāśrutiś ca prakrānte prasajyapratiṣedhane paryudāse tu niyataṃ saṃkhyeyāntaram ucyate // BVaky_3,14.291 dhātvarthaḥ karmaviṣayo vyapadiṣṭaḥ svasādhanaiḥ arthāt sarvāṇi karmāṇi prāg ākṣipyāvatiṣṭhate // BVaky_3,14.292 nirjñātasādhanādhāre yatrākhyāte prayujyate aneka iti paścāc ca tiṣṭhatīty anuṣajyate // BVaky_3,14.293 sādhyatvāt tatra siddhena kriyā dravyeṇa lakṣyate prāg evāṅgīkṛtaṃ dravyam ataḥ pūrveṇa bhidyate // BVaky_3,14.294 saṃkhyaiva pratiṣedhena saṃkhyāntaram apekṣate vākye 'pi tena naikatvamātram eva nivartyate // BVaky_3,14.295 snehāntarād avacchedas tathāsatteḥ pratīyate tailena bhojane 'prāpte na tv anyad upasecanam // BVaky_3,14.296 ekārthe vartamānābhyām asatā brāhmaṇena ca yadā jātyantaraṃ bāhyaṃ kṣatriyādy apadiśyate // BVaky_3,14.297 śyāmeva śastrī kanyeti yathānyad vyapadiśyate asan brāhmaṇa ity ābhyāṃ tathānye kṣatriyādayaḥ // BVaky_3,14.298 asāsno gaur iti yathā, gavayo vyapadiśyate jātyantaraṃ na gor eva sasnābhāvaḥ pratīyate // BVaky_3,14.299 tulyarūpaṃ yathākhyātaṃ kaṇṭakair bhedahetubhiḥ khadiraṃ jātibhedena kharjūrāt pratipadyate // BVaky_3,14.300 avidyamānabrāhmaṇyo yādṛśo brāhmaṇo bhavet aṅgīkṛtopamānena tathānyo 'rtho 'bhidhīyate // BVaky_3,14.301 avṛṣṭayo yathā varsā nīhārābhrasamāvṛtāḥ tadrūpatvāt sa hemanta ity abhinnaḥ pratīyate // BVaky_3,14.302 apare brāhmaṇādīnāṃ sarveṣāṃ jātivācinām dravyasyānyapadārthatve nañā yogaṃ pracakṣate // BVaky_3,14.303 na caivaṃviṣayaḥ kaś cid bahuvrīhiḥ prakalpate agur aśva iti vyāptir nañsamāsena yasya na // BVaky_3,14.304 dvandvaikadeśinor uktā paravalliṅgatā yataḥ avarṣāsu tato 'siddhir iṣṭayor liṅgasaṃkhyayoḥ // BVaky_3,14.305 viśeṣaṇaṃ brāhmaṇādi kriyāsaṃbandhino 'sataḥ yadā viṣayabhinnaṃ tat tadāsattvam pratīyate // BVaky_3,14.306 brāhmaṇatvena cāsattvād ucyate sat tad anyathā asad ity api sattvena sataḥ sattā nivartyate // BVaky_3,14.307 samanyadravyavṛttitvān nimittānuvidhāyinaḥ ayogo liṅgasaṃkhyābhyāṃ syād vā sāmānyadharmatā // BVaky_3,14.308 prāg asattvābhidhāyitvaṃ samāse dravyavācitā nimittānuvidhānaṃ ca na sarvatra svabhāvataḥ // BVaky_3,14.309 nimittānuvidhāne ca kriyāyogo na kalpate tathā cāvyapadeśyatvād upādānam anarthakam // BVaky_3,14.310 asatsāmānyavṛttir vā viśeṣaiḥ kṣatriyādibhiḥ prayuktair āśrayair bhinno yāti talliṅgasaṃkhyatām // BVaky_3,14.311 prāg āśrayo hi bhedāya pradhāne 'bhyantarīkṛtaḥ punaḥ pratyavamarśena vibhakta iva dṛśyate // BVaky_3,14.312 samāse śrūyate svārtho yena tadvāṃs tadāśrayaḥ dravyaṃ tu liṅgasaṃkhyāvad asatābhyantarīkṛtam // BVaky_3,14.313 ekārthaviṣayau śabdau tasminn anyārthavartinau asataiva tu bhedānāṃ sarveṣām upasaṃgrahaḥ // BVaky_3,14.314 te kṣatriyādibhir vācyā vācyā vā sarvanāmabhiḥ yāntīvānyapadārthatvaṃ naño rūpāvikalpanāt // BVaky_3,14.315 viśeṣasyāprayoge tu liṅgasaṃkhye na sidhyataḥ avarṣādiṣu dosaś ca hemanto 'nyāśrayo yataḥ // BVaky_3,14.316 ākṛtiḥ sarvaśabdānāṃ yadā vācyā pratīyate ekatvād ekaśabdatvaṃ nyāyyaṃ tasyāś ca varṇyate // BVaky_3,14.317 āviṣṭaliṅgatā tasyāṃ syād grāmyapagusaṅghavat dravyabhede 'pi caikatvāt tatraikavacanaṃ bhavet // BVaky_3,14.318 āśrayāṇāṃ hi liṅgaiḥ sā niyatair eva yujyate tathā ca yuktavadbhāve pratiṣedho nirarthakaḥ // BVaky_3,14.319 sarvatrāviṣṭaliṅgatvaṃ lokaliṅgaparigrahe virodhitvāt prasajyeta nāśritaṃ tac ca laukikam // BVaky_3,14.320 sāmānyam ākṛtir bhāvo jātir ity atra laukikam liṅgaṃ na saṃbhavaty eva tenānyat parigṛhyate // BVaky_3,14.321 pravṛttir iti sāmānyaṃ lakṣaṇaṃ tasya kathyate āvirbhāvas tirobhāvaḥ sthitiś cety atha bhidyate // BVaky_3,14.322 pravṛttimantaḥ sarve 'rthās tisṛbhiś ca pravṛttibhiḥ satataṃ na viyujyante vācaś caivātra saṃbhavaḥ // BVaky_3,14.323 yaś cāpravṛttidharmārthaś citirūpeṇa gṛhyate anuyātīva so 'nyeṣāṃ pravṛttīr viśvagāśrayāḥ // BVaky_3,14.324 tenāsya citirūpaṃ ca citikālaś ca bhidyate tasya svarūpabhedas tu na kaś cid api vidyate // BVaky_3,14.325 acetaneṣu caitanyaṃ saṃkrāntam iva dṛśyate pratibimbakadharmeṇa yat tac chabdanibandhanam // BVaky_3,14.326 avasthā tādṛśī nāsti yā liṅgena na yujyate kva cit tu śabdasaṃskāro liṅgasyānāśraye sati // BVaky_3,14.327 kṛttaddhitābhidheyānāṃ bhāvānāṃ na virudhyate śāstre liṅgaṃ guṇāvasthā tathā cākṛtir iṣyate // BVaky_3,14.328 liṅgaṃ prati na bhedo 'sti dravyapakṣe 'pi kaś cana tasmāt sapta vikalpā ye saivātrāviṣṭaliṅgatā // BVaky_3,14.329 vacane niyamaḥ śāstrād dravyasyābhyupagamyate yatas tad ākṛtau śāstram anyathaiva samarthyate // BVaky_3,14.330 vartate yo bahuṣv artho 'bhede tasya vivakṣite svāśrayair vyapadiṣṭasya śāstre vacanam ucyate // BVaky_3,14.331 yadā tv āśrayabhedena bheda eva pratīyate ākṛter dravyapakṣena tadā bhedo na vidyate // BVaky_3,14.332 abhede tv ekaśabdatvāc chāstrāc ca vacane sati ekaśeṣo na vaktavyo vacanānāṃ ca saṃbhavaḥ // BVaky_3,14.333 nanu cānabhidheyatve dravyasya tadapāśrayaḥ ākṛter upakāro 'yaṃ dravyābhāvān na kalpate // BVaky_3,14.334 vyapadeśo 'bhidheyena na śāstre kaś cid āśritaḥ dravyaṃ nāma padārtho yo na ca sa pratiṣidhyate // BVaky_3,14.335 guṇabhāvo 'bhidheyatvaṃ prati dravyasya nāśritaḥ upakāri guṇaḥ śeṣaḥ parārtha iti kalpanā // BVaky_3,14.336 dravye na guṇabhāvo 'sti vinādravyābhidhāyitām ākṛtau vā pradhānatvam ata evaṃ samarthyate // BVaky_3,14.337 kaiś cid guṇapradhānatvaṃ nāmākhyātavad iṣyate na vṛttivat parārthasya guṇabhāvas tu varṇyate // BVaky_3,14.338 guṇabhūtasya nānātvād ākṛter ekaśabdatā siddho vacanabhedaś ca dravyabhedasamanvayāt // BVaky_3,14.339 sādhanaṃ guṇabhāvena kriyāyā bhedakaṃ yathā ākhyāteṣv ekaśabdāyā jāter dravyaṃ tathocyate // BVaky_3,14.340 ekatve tulyarūpatvāc chabdānāṃ pratipādane nimittāt tadvato 'rthasya viśiṣṭagrahaṇe sati // BVaky_3,14.341 so 'yam ity abhisaṃbandhād āśrayair ākṛteḥ saha pravṛttau bhinnaśabdāyāṃ liṅgasaṃkhye prasidhyataḥ // BVaky_3,14.342 prāk ca jātyabhisaṃbandhāt sarvanāmābhidheyatā vastūpalakṣaṇaṃ sattve prayujyante tyadādayaḥ // BVaky_3,14.343 pākau pākā iti yathā bhedakaḥ kaiś cid āśrayaḥ iṣyate cānupādāno dharmo 'sau guṇavācinām // BVaky_3,14.344 āśrayasyānupādāne kevalaṃ labhate yadi ādhāradharmān sāmānyaṃ purastāt tad vicāritam // BVaky_3,14.345 jātau pūrvaṃ pravṛttānāṃ śabdānāṃ jātivācinām aśabdavācyāt saṃbandhād vyaktir apy upajāyate // BVaky_3,14.346 so 'yam ity abhisaṃbandhāj jātidharmopacaryate dravyaṃ tadāśrayo bhedo jāteś cābhyupagamyate // BVaky_3,14.347 mañcaśabdo yathādheyaṃ mañceṣv eva vyavasthitaḥ tattvenāha tathā jātiśabdo dravyeṣu vartate // BVaky_3,14.348 tatra jātipadārthatvaṃ tathaivābhyupagamyate jātir utsṛṣṭasaṃkhyā tu dravyātmany anuṣajyate // BVaky_3,14.349 asyedam iti vā yatra so 'yam ity api vā śrutiḥ vartate paradharmeṇa tad anyad abhidhīyate // BVaky_3,14.350 yat pradhānaṃ na tasyāsti svarūpam anirūpanāt guṇasya cātmanā dravyaṃ tadbhāvenopalakṣyate // BVaky_3,14.351 guṇasya bhedakāle tu prādhānyam upajāyate saṃsargaśrutir artheṣu sākṣād eva na vartate // BVaky_3,14.352 jātau vṛtto yadā dravye sa śabdo vartate punaḥ jāter eva padārthatvaṃ na tadābhyupagamyate // BVaky_3,14.353 pravṛttānāṃ punar vṛttir ekatvenopavarṇyate pratipatter upāyeṣu na tattvam anugamyate // BVaky_3,14.354 apṛthakśabdavācyasya jātir āśrīyate yadā dravyasya sati saṃsparśe tadā jātipadārthatā // BVaky_3,14.355 dravyasya sati saṃsparśe dravyam āśrīyate yadā vācyaṃ tenaiva śabdena tadā dravyapadārthatā // BVaky_3,14.356 apṛthakśabdavācyāpi bhedamātre pravartate yadā saṃbandhavaj jātiḥ sāpi dravyapadārthatā // BVaky_3,14.357 atyantabhinnayor eva jātidravyābhidhāyinoḥ avācyasyopakāritva āśrite tūbhayārthatā // BVaky_3,14.358 āśrite tv āśrayakṛtaṃ bhedam abhyupagacchatā punaś cāpy ekaśabdatvaṃ jātiśabde 'nuvarṇitam // BVaky_3,14.359 anirjātasya nirjñānaṃ yena tan mānam ucyate prasthādi tena meyātmā sākalyenāvadhāryate // BVaky_3,14.360 anirjñātaṃ prasiddhena yena taddharma gamyate sākalyenāparijñānād upamānaṃ tad ucyate // BVaky_3,14.361 dvayoḥ samānayor dharma upamānopameyayoḥ samāsa upamānānāṃ śabdais tadabhidhāyibhiḥ // BVaky_3,14.362 ādhārabhedād bhedo yaḥ śyāmatve so 'vivakṣitaḥ guṇo 'sāv āśritaikatvo bhinnādhāraḥ pratīyate // BVaky_3,14.363 guṇayor niyato bhedo guṇajātes tathaikatā ekatve 'tyantabhede vā, nopamānasya saṃbhavaḥ // BVaky_3,14.364 jātimātravyapekṣāyām upamārtho na kaś cana śyāmatvam ekaṃ guṇayor ubhayor api vartate // BVaky_3,14.365 yenaiva hetunā śyāmā śastrī tatra pratīyate sa hetur devadattāyāḥ pratyaye na viśiṣyate // BVaky_3,14.366 āśrayād yo guṇe bhedo jāter yā cāviśiṣṭatā tābhyām ubhābhyāṃ dravyātmā savyāpāraḥ pratīyate // BVaky_3,14.367 so 'yam ekatvanānātve vyavahāraḥ samāśritaḥ bhedābhedavimarśena vyatikīrṇena vartate // BVaky_3,14.368 śyāmety evābhidhiyeta jātimātre vivakṣite śastryādinām upādāne tatra nāsti prayojanam // BVaky_3,14.369 aśabdavācyo yo bhedaḥ śyāmamātre na vartate śyāmeṣu keṣu cid vṛttir yasya so 'tra vyapekṣyate // BVaky_3,14.370 śyāmeṣu keṣu cit kiṃ cit kiṃ cit sarvatra vartate sāmānyaṃ kaś cid ekasmiñ chyāme bhedo vyavasthitaḥ // BVaky_3,14.371 tathā hi sati saurabhye bhedo jātyutpalādiṣu gandhānāṃ sati bhede tu sādṛśyam upalabhyate // BVaky_3,14.372 guṇānām āśrayād bhedaḥ svato vāpy anugamyate anirdeśyād viśeṣād vā saṃkarād vā guṇāntaraiḥ // BVaky_3,14.373 upamānaṃ prasiddhatvāt sarvatra vyatiricyate upameyatvam ādhikye sāmye vā na nivartate // BVaky_3,14.374 anyais tu mānaṃ jātyādi bhedyasyārthasya varṇyate anirjñātasvarūpo hi jñeyo 'rthas tena mīyate // BVaky_3,14.375 mitas tu svena mānena prasiddho yo guṇāśrayaḥ āśrayāntaramānāya svadharmeṇa pravartate // BVaky_3,14.376 rūpāntareṇa saṃsparśo rūpāntaravatāṃ satām bhinnena yasya bhedyānām upamānaṃ tad ucyate // BVaky_3,14.377 dharmaḥ samānaḥ śyāmādir upamānopameyayoḥ āśriyamānaprādhānyo dharmeṇānyena bhidyate // BVaky_3,14.378 śastrīkumāryoḥ sadṛśaḥ śyāma ity evam āśrite vyapadeśyam aneneti nimittaṃ guṇayoḥ sthitam // BVaky_3,14.379 yadā nimittais tadvanto gacchantīva tadātmatām bhedāśrayaṃ tadākhyānam upamānopameyayoḥ // BVaky_3,14.380 tattvāsaṅgavivakṣāyāṃ yeṣu bhedo nivartate luptopamāni tāny āhus taddharmeṇa samāśrayāt // BVaky_3,14.381 śastryāṃ prasiddhaṃ śyāmatvaṃ mānaṃ sā tena mīyate anyā śyāmā tu tadrūpā tenātyantaṃ na mīyate // BVaky_3,14.382 śastriṃ svena guṇenāto mimānām āśrayāntaram asamāptaguṇaṃ siddher upamānaṃ pracakṣate // BVaky_3,14.383 upameye sthito dharmaḥ śruto 'nyatrānumīyate śruto 'tha vopamānastha upameye 'numiyate // BVaky_3,14.384 adhīyate brāhmaṇavat kṣatriyā iti dṛśyate upameyasya bhinnatvād vacanaṃ kṣatriyāśrayam // BVaky_3,14.385 sādhāraṇaṃ bruvan dharma kva cid eva vyavasthitam sāmānyavacanaḥ śabda iti sūtre 'padiśyate // BVaky_3,14.386 nābhedena na bhedena guṇo dviṣṭho 'bhidhīyate bhinnayor dharmayor ekaḥ śrūyate 'nyaḥ pratīyate // BVaky_3,14.387 nātyantāya mimīte yat sāmānye samavasthitam sādṛśyād upameyārthasamīpe parikalpyate // BVaky_3,14.388 mānaṃ prati samīpaṃ vā sādṛśyena pratīyate paricchedād dhi sādṛśyam iha mānopamānayoḥ // BVaky_3,14.389 ekajātivyapekṣāyāṃ tad evety avasīyate bhedasyaiva vyapekṣāyām anyad eveti gamyate // BVaky_3,14.390 karmatvaṃ karaṇatvaṃ ca bhedenaivāśritaṃ yataḥ atyantaikatvaviṣayo na syāt tenātra samśayaḥ // BVaky_3,14.391 bhede 'pi tulyarūpatvāc chālīmṃ tān iti dṛśyate jātyabhedāt sa evāyam iti bhinno 'bhidhīyate // BVaky_3,14.392 kathaṃ hy avayavo 'nyasya syād anya iti cocyate atyantabhede nānātvaṃ yatra tattvaṃ na vidyate // BVaky_3,14.393 abhedasya vivakṣāyām ekatvaṃ saṅghasaṅghinoḥ saṅghinor na tv abhedo 'sti tathānyatvam udāhṛtam // BVaky_3,14.394 tatrābhinnavyapekṣāyām upamārtho na vidyate yo hi gaur iti vijñāne hetuḥ so 'sti gavāntare // BVaky_3,14.395 vyāvṛttānāṃ viśeṣāṇāṃ vyāpāre tu vivakṣite na kaś cid upakāro 'sti buddher buddhyantaraṃ prati // BVaky_3,14.396 kiṃ cid yatrāsti sāmānyaṃ yadi bhedāś ca ke cana gotvaṃ goṣv asti sāmānyaṃ bhedāś ca śabalādayaḥ // BVaky_3,14.397 sāmānyaṃ śyāmatānyaiva tad dhi sādhāraṇaṃ dvayoḥ tad eva siddhyasiddhibhyāṃ bheda ity apadiśyate // BVaky_3,14.398 śyāmatvam eva sāmānyam anyeṣām ubhayoḥ sthitam saṃpūrnatvāt tad anyasmād viśeṣa iti gamyate // BVaky_3,14.399 ākṛtau vāpi sāmānye kva cid eva vyavasthitāḥ śyāmādau ye 'vasīyante viśeṣās ta ihāśritāḥ // BVaky_3,14.400 jāter abhede bhede vā sādṛśyaṃ tat pracakṣate kaś cit kadā cit arthātmā tathābhūto 'padiśyate // BVaky_3,14.401 yatrārthe pratyayābhedo na kadā cid vikalpate avidyamānabhedatvāt sa eka iti gamyate // BVaky_3,14.402 yo 'rtha āśritanānātvaḥ sa evety apadiśyate vyāpāraṃ jātibhāgasya tatrāpi pratijānate // BVaky_3,14.403 jātibhāgāśrayā prakhyā tatrābhinnā pravartate vyaktibhāgāśrayā buddhis tatra bhedena jāyate // BVaky_3,14.404 anyatra vartamānaṃ sad bhedābhedasamanvitam nimittaṃ punar anyatra nānātveneva gṛhyate // BVaky_3,14.405 ādhāreṣu padanyāsaṃ kṛtvopaiti tadāśrayam sa sādṛśyasya viṣaya ity anyair apadiśyate // BVaky_3,14.406 parāpekṣe yathā bhāve kāraṇākhyā pravartate tathānyādhigamāpekṣam upamānaṃ pracakṣate // BVaky_3,14.407 gurugiśyapitāputrakriyākālādayo yathā vyavahārās tathaupamyam apy apekṣānibandhanam // BVaky_3,14.408 śyāmatvam upamāne ced vṛttaṃ vṛttau prayujyate upameyaṃ samāsena bāhyaṃ tatrābhidhīyate // BVaky_3,14.409 ṭābanta eva caitrādau śyāmāśabdas tathā bhavet sūtre ca prathamābhāvān na śyāmādyupasarjanam // BVaky_3,14.410 atha tv ekavibhaktitvād guṇatvād vopasarjanam naivaṃ tittirikalmāṣyām iṣṭaḥ strīpratyayo bhavet // BVaky_3,14.411 satiśiṣṭabalīyastvād bāhye ṅiṣi ca saty api upamānasvaro na syāt tasmāt stryantaḥ samasyate // BVaky_3,14.412 guṇe na copamānasthe sāpekṣatvaṃ prakalpate pradhānasya tathā na syād vyāghrādau liṅgadarśanam // BVaky_3,14.413 tasmāt sati guṇatve 'pi prādhānyaṃ vigrahāntare naivaṃjātīyakaṃ śāstre saṃbhavaty upasarjanam // BVaky_3,14.414 upameyātmani śyāmo vartamāno 'bhidhīyate upamāneṣv anirdiṣṭaḥ sāmarthyāt sa pratīyate // BVaky_3,14.415 dravyamātre 'pi nirdiṣṭe candravaktre 'nugamyate viśiṣṭa eva candrastho guṇo nopaplavādayaḥ // BVaky_3,14.416 bhedabhāvanayaitac ca samāse 'py upavarṇyate viśiṣṭaguṇabhinne 'rthe padam anyat prayujyate // BVaky_3,14.417 yadi bhinnādhikaraṇo vacanād anugamyate mṛgīva capalety atra puṃvadbhāvo na sidhyati // BVaky_3,14.418 astrīpūrvapadatvāt tu puṃvadbhāvo bhaviṣyati yathaiva mṛgadugdhādau na cet stryartho vivakṣyate // BVaky_3,14.419 śastrīva śastrīśyāmeti devadattaiva kathyate tasyām evobhayaṃ tasmād ucyate śāstravigrahe // BVaky_3,14.420 puṃvadbhāvasya siddhyarthaṃ pakṣe strīpratyayasya ca bahv apekṣyam atas tasyām ubhayapratipādanam // BVaky_3,14.421 śyāmā śastrī yathā śyāmā śastrīkalpeti cocyate tatropamānetarayoḥ śyāmety etad apekṣyate // BVaky_3,14.422 atha śyāmeva śastrīyaṃ śyāmety evaṃ prayujyate śastrī yatheyam śyāmeti tāvad eva pratīyate // BVaky_3,14.423 upalakṣaṇamātrārthā guṇasyāsya yadi śrutiḥ pṛthag dvayoḥ śruto 'py eṣa neṣṭasvārthasya vācakaḥ // BVaky_3,14.424 upameyaṃ tu yad vācyaṃ tasya cet pratipādane savyāpārā guṇās tatra sarvasyoktiḥ sakṛcchrutau // BVaky_3,14.425 prakārādhārabhedena viśeṣe samavasthitaḥ śabdāntarābhisaṃbandhe sāmānyavacanaḥ katham // BVaky_3,14.426 sādṛśyamātraṃ sāmānyaṃ dviṣṭhaṃ kaiś cit pratīyate guṇo bhede 'py abhedena dvivṛttir vā vivakṣitaḥ // BVaky_3,14.427 vyāpāro jātibhāgasya dravyayor vābhidhitsitaḥ rūpāt sāmānyavācitvaṃ prāg vā vṛtter udāhṛtam // BVaky_3,14.428 vyāghraśabdo yadā śauryāt puruṣārthe 'vatiṣṭhate tadādhikaraṇābhedāt samāsasyāsti saṃbhavaḥ // BVaky_3,14.429 śūraśabdaprayoge tu vyāghraśabdo mṛge sthitaḥ bhinne 'dhikaraṇe vṛttes tatra naivāsti saṃbhavaḥ // BVaky_3,14.430 sāmānādhikaraṇye 'pi guṇabhedasya saṃbhavāt prayogaḥ śūraśabdasya samāse 'py anuṣajyate // BVaky_3,14.431 pūjopādhiś ca yo dṛṣṭaḥ kutsanopādhayaś ca ye teṣāṃ bhinnanimittatvān niyamārthā punaḥ śrutiḥ // BVaky_3,14.432 asaṃbhave 'pi vā vṛtteḥ syād etal liṅgadarśanam acver iti yathā liṅgam abhāve 'pi bhṛśādiṣu // BVaky_3,14.433 vatyantāvayave vākye yad aupamyaṃ pratīyate tatpratyayavidhau sūtre nirdeśo 'yaṃ vicāryate // BVaky_3,14.434 kriyety upādhiḥ prāthamyāt prakṛtyarthasya yady api na prātipadikaṃ tatra kriyāvācy upapadyate // BVaky_3,14.435 sattvavṛttasya śeṣe vā tṛtīyā sādhane 'pi vā tiṅām asattvavācitvād ubhayaṃ tan na vidyate // BVaky_3,14.436 pākādayas tṛtīyāntāḥ sattvadharmasamanvayāt na kriyety apadiśyante kṛtvo 'rthapratyaye yathā // BVaky_3,14.437 ye cāvyayakṛtaḥ ke cit kriyādharmasamanvitāḥ teṣām asattvavācitvaṃ tiṅantair na viśiṣyate // BVaky_3,14.438 kṛtvasujviṣayā yāpi śayitavyādiṣu kriyā upamānopameyatvaṃ tatrātyantam asaṃbhavi // BVaky_3,14.439 na kevalau dravyaguṇau tadvān vāpy upamīyate śayitavyādibhis teṣu nopamārtho 'sti kaś cana // BVaky_3,14.440 upamānopameyatve dravye cānuktadharmiṇi nimittatvena gamyante rūḍhayogāḥ kriyāguṇāḥ // BVaky_3,14.441 hotavyasadṛśo hotety atrāpy artho na vidyate virodhāt kriyayā tasmāt kriyāvān nopamīyate // BVaky_3,14.442 kriyā samānajātiyā tadbhāvān nopamīyate jātibhede 'pi pākena bhinnāḥ pākādayaḥ kriyāḥ // BVaky_3,14.443 ādhārabhedād bhinnāyām upamānasya saṃbhavaḥ adhyetavyena viprāṇāṃ tulyam adhyayanaṃ viśām // BVaky_3,14.444 arthāt prakaraṇād vāpi yatrāpekṣyaṃ pratīyate sāmarthyād anapekṣasya tasya vṛttiḥ prasajyate // BVaky_3,14.445 tailapākena tulye ca ghṛtapāke vivakṣite kriyāvad api kāryāṇāṃ darśanāt pratyayo bhavet // BVaky_3,14.446 atiṅgrahaṇam evaṃ tu samāsasya nivartakam gamanaṃ kārakasyeti ṇvuly anyasmin na saṃbhavet // BVaky_3,14.447 sarvasya parihārārthaṃ samudāyatvam āśritam śuddhāyāḥ saṃbhavān na syāt kriyāyā brāhmaṇādiṣu // BVaky_3,14.448 upamānavivakṣāyāṃ svadharmaś ca nivartate kriyāyā na śrutād yasmād upamānaṃ samāpyate // BVaky_3,14.449 tṛtīyo 'py āśrito bhedo dharmaḥ sādhāraṇo dvayoḥ vyāpāravān na kṛtsnasya sāmyaṃ kṛtsnena vidyate // BVaky_3,14.450 dravye vāpi kriyāyāṃ vā nimittāt tat prakalpate kriyāṇāṃ vidyamānatvād vṛttir na syād gavādiṣu // BVaky_3,14.451 abhāvāt kevalāyās tu tadvān arthaḥ pratīyate pradhānāsaṃbhave yuktā lakṣaṇārthā kriyāśrutiḥ // BVaky_3,14.452 kriyāntareṣu sāpekṣāḥ kriyāśabdāḥ kriyāntare upakārāya gṛhyante yathaiva brāhmaṇādayaḥ // BVaky_3,14.453 yathā prakarṣaḥ sarvatra nimittāntarahetukaḥ dravyavad guṇaśabde 'pi sa nimittam apekṣate // BVaky_3,14.454 yo ya uccāryate śabdaḥ sa svarūpanibandhanaḥ yathā tathopamāneṣu vyapekṣa na nivartate // BVaky_3,14.455 kriyāvṛttes tṛtīyāntasyaivaṃ cāsaṃbhave sati prasiddhanyāyakaraṇo bhāṣye yujir udāhṛtaḥ // BVaky_3,14.456 antarbhūte tu karaṇe prayogo na punar bhavet nyāyenāyuktam ity atra jīvatau prāṇakarmavat // BVaky_3,14.457 śāstrābhyāsāc ca bhedo 'yam ayuktam iti varṇyate aśobhanam asaṃbaddham iti rūḍhir vyavasthitā // BVaky_3,14.458 vivibhaktiḥ prakṛtyarthaṃ praty upādhiḥ kathaṃ bhavet vibhaktipariṇāme ca prakalpyaṃ viṣayāntaram // BVaky_3,14.459 vibhaktyantarayogo hi yasya tad viṣayāntare vibhaktyantarasaṃbandhaḥ sāmarthyād anumīyate // BVaky_3,14.460 sārūpyāt tu tad evedam iti tatropacaryate śabdāntaraṃ vibhaktyā tu yuktaṃ śāstre tad aśrutam // BVaky_3,14.461 prakṛtiś cet tṛtīyāntā tenety asmāt pratīyate kriyeti prathamāntā sā kathaṃ bhavitum arhati // BVaky_3,14.462 kriyayeti tṛtīyā ca prayoge kasya kalpyatām tenety asya hi saṃbandhaḥ sūtrasthena na vidyate // BVaky_3,14.463 sopaskāreṣu sūtreṣu vākyaśeṣaḥ samarthyate tena yat tat tṛtīyāntaṃ kriyā cet seti gamyate // BVaky_3,14.464 upādheḥ kasya cid vākye prayoga upalabhyate pratīyamānadharmānyo na kadā cit prayujyate // BVaky_3,14.465 nīlam utpalam ity atra na viśeṣye na bhedake kaś cit taddharmavacano vākye śabdaḥ prayujyate // BVaky_3,14.466 atyantānugamāt tatra na sūtre na ca vigrahe vibhaktipariṇāmena kiṃ cid asti prayojanam // BVaky_3,14.467 tṛtīyāntaṃ kriyety etad vigrahe na prayujyate yathā daṇḍaḥ praharaṇaṃ krīḍāyām iti dṛśyate // BVaky_3,14.468 ghavidhau yac ca saṃjñāyām iti sūtra udāhṛtam upādānaṃ prayogeṣu tasyātyantaṃ na vidyate // BVaky_3,14.469 yair aprayuktaiḥ saṃskāraḥ pradhāneṣu pratīyate te bhede 'pi vibhaktīnāṃ nirdiśyanta upādhayaḥ // BVaky_3,14.470 samudāyeṣu vartante bhāvānāṃ sahacāriṇām śabdās tat tv avivakṣāyāṃ samuccayavikalpayoḥ // BVaky_3,14.471 samuccayas tu kriyate yeṣu pratyarthavṛttiṣu bhedādhiṣṭhānayā yogas tesāṃ bhavati saṃkhyayā // BVaky_3,14.472 sarvair viśiṣṭās tair arthair janyante sahacāribhiḥ buddhayaḥ pratipattṝṇāṃ śabdārthāṃs tān ato viduḥ // BVaky_3,14.473 saṃsṛṣṭāḥ pratyayeṣv arthāḥ sarva evopakārinaḥ teṣāṃ pratyayarūpeṇa sarveṣāṃ śabdavācyatā // BVaky_3,14.474 kevalānāṃ tu bhāvānāṃ na rūpam avadhāryate anirūpitarūpeṣu teṣu śabdo na vartate // BVaky_3,14.475 pūrvaśabdaprayogāc ca samūhān na nivartate vartate 'vayave nāpi nopāttaṃ tyajate kva cit // BVaky_3,14.476 samudāyābhidhāyi ca yadi bhedaṃ viśeṣayet tatrātulyavibhaktitvaṃ pūrvakāyādivad bhavet // BVaky_3,14.477 samūhe ca pradeśe ca pañcālā iti dṛśyate tathā viśeṣaṇaṃ sarva ity etad upapadyate // BVaky_3,14.478 tathārdhapippalīty atra jātyantaranivṛttaye ardhaṃ ca pippalī ceti khande śabdaḥ pratīyate // BVaky_3,14.479 pañcālānāṃ pradeśo 'pi bhinno janapadāntarāt tatrānyasya nivṛttyarthe śabde bhedo na gamyate // BVaky_3,14.480 prasiddhās tu viśeṣeṇa samudāye vyavasthitāḥ pradeśe darśanaṃ teṣām arthaprakaraṇādibhiḥ // BVaky_3,14.481 yad upavyañjanaṃ jāteḥ sahacāri ca karmasu tatra vā rūḍhasaṃbandhaṃ yat prāyeṇopalakṣitam // BVaky_3,14.482 samudāyaḥ pradeśo vety evaṃ tasminn anāśrite arthātmany aviśeṣeṇa vartante brāhmaṇādayaḥ // BVaky_3,14.483 yaś ca tulyaśrutir dṛṣṭaḥ samudāye vyavasthitaḥ tenopacaritaikatvaṃ pradeśe 'py upalabhyate // BVaky_3,14.484 saṃskārād upaghātād vā vṛtto 'ktaparimāṇake tailādau jātiśabdo 'tra sāmarthyād avasīyate // BVaky_3,14.485 na jātiguṇaśabdeṣu mūrtibhedo vivakṣitaḥ te jātiguṇasaṃbandhabhedamātranibandhanāḥ // BVaky_3,14.486 kṛṣṇādivyapadeśaś ca sarvāvayavavṛttibhiḥ guṇais te 'py ekadeśasthāḥ paṭādīnāṃ viśeṣakāḥ // BVaky_3,14.487 paṭāvayavavṛttās tu yadā tatra paṭādayaḥ tadā tailādivat teṣāṃ jātiśabdatvam ucyate // BVaky_3,14.488 nivṛttyarthā śrutir yeṣāṃ bhedas teṣv anapekṣitaḥ pradeśe samudāye vā guṇo 'nyeṣāṃ nivartakaḥ // BVaky_3,14.489 brāhmaṇādhyayane tatra vartate brāhmaṇaśrutiḥ sādṛśyaṃ tatra dṛṣṭaṃ hi kṣatriyādhyayanādibhiḥ // BVaky_3,14.490 brāhmaṇādhyayane vṛttir yadi syād brāhmaṇaśruteḥ vaktavyaṃ kena dharmeṇa tulyatvaṃ kriyayor iti // BVaky_3,14.491 adhyetari yadā vṛttir ucyate brāhmaṇaśruteḥ nimittatvaṃ tadopaiti kriyaivādhyetari sthitā // BVaky_3,14.492 simhaśabdena saṃbandhe gauryamātrābhidhāyinā caitrāt ṣaṣṭhī prasajyeta yoge śattryādibhir yathā // BVaky_3,14.493 brāhmaṇāyeva dātavyaṃ vaiśyāyety evamādiṣu saṃpradānādiyogaś ca kriyāmātre na kalpate // BVaky_3,14.494 kriyāmātrābhidhāyitvād avyayeṣu vater na ca pāṭhaḥ kadā cit kartavyas tulyau pakṣāv ubhau yataḥ // BVaky_3,14.495 jahāti jātiṃ dravyaṃ vā tasmān nāvayave sthitaḥ kriyāyās tu śrutir yasmāt tadvaty arthe 'vatiṣṭhate // BVaky_3,14.496 akriyāṇāṃ nivṛttyarthā, yataś cātra kriyāśrutiḥ kriyopalakṣite tasmāt kriyāśabdaḥ pratīyate // BVaky_3,14.497 hotavyādiṣu yasmāc ca kriyānyā brāhmaṇādivat apekṣaṇīyā śuddhe 'rthe tasmād vṛttir na kasya cit // BVaky_3,14.498 sarvaṃ vāpy ekadeśo vā yasminn āśriyate kva cit viśeṣavṛttiṃ taṃ sarvam āhur bhede vyavasthitam // BVaky_3,14.499 samuccayo vikalpo vā prakārāḥ sarva eva vā viśeṣā iti varṇyante sāmānyaṃ vāvikalpitam // BVaky_3,14.500 na hi brāhmaṇa ity atra bhedaḥ kaś cid apāśritaḥ apākṛto vā tenāyaṃ samudāye vyavasthitaḥ // BVaky_3,14.501 kriyā tv āśrīyate yasmin sa bhedo 'dhyavasīyate tathānyathā sarvathā cety aprayoge na vidyate // BVaky_3,14.502 upamāne kriyāvṛttim upameye kriyāśrutiḥ pratyāyayantī bhedasya karotīva padārthatām // BVaky_3,14.503 vyāpāreṇaiva sādṛśye vyāpārasya vivakṣite kriyāvadvacanāc chabdāt pratyayaḥ pratipādyate // BVaky_3,14.504 kriyāvato 'pi sādṛśye vaktum iṣṭe kriyāvatā adhyetā brāhmaṇa iva pratyayo na nivartate // BVaky_3,14.505 adhīte tulya ity evaṃ puṃlliṅgena viśeṣaṇam kriyāvati kriyāyāṃ tu tulyaśabde napuṃsakam // BVaky_3,14.506 prakṛtyarthe viśiṣṭe 'pi pratyayārthāviśeṣaṇāt putreṇa tulyaḥ kapila iti vṛttiḥ prasajyate // BVaky_3,14.507 yāḥ putre rūḍhasaṃbandhāḥ kriyā loke vivakṣitāḥ tābhiḥ kriyāvataḥ putrād guṇatulye vatir bhavet // BVaky_3,14.508 antarbhūtaṃ nimittaṃ ca rūḍhiśabdeṣu yady api kriyās tu sahacāriṇyo rūḍhāḥ santi padārthavat // BVaky_3,14.509 kramaṃ tu yadi bādhitvā pratyayārthaviśeṣaṇam pradhānānugrahāt sāmyād vibhakteś cāvatiṣṭhate // BVaky_3,14.510 prakṛter aviśiṣṭatvāt kriyātulye prasajyate putrādau guṇaśabdebhyaḥ pūrvoktasya viparyaye // BVaky_3,14.511 sthūlena tulyo yātīti bahiraṅgā kriyāśrutiḥ animittaṃ vates tulyaṃ yātīty atreṣyate vatiḥ // BVaky_3,14.512 dvayaṃ viśeṣyate tena yad ekatra viśeṣaṇaṃ tulyaśabdo hi taṃ dharmam ubhayastham apekṣate // BVaky_3,14.513 ekaḥ samāno dharmaś ced upamānopameyayoḥ tulayā saṃmitaṃ tulyam iti tatropapadyate // BVaky_3,14.514 sūtre śrutaś ca dviṣṭho 'sāv abhedena pratīyate na ca sāmānyaśabdatvād aśrutā gamyate kriyā // BVaky_3,14.515 aśrutāś ca pratīyante nideśasthāyitādayaḥ ye dharmā niyatās teṣāṃ putrādiṣu na vidyate // BVaky_3,14.516 anāśritakriyas tasmān na tulyo 'sti kriyāvatā kriyāyāḥ śravaṇe sāpi kriyāvattā pratīyate // BVaky_3,14.517 dvayoḥ pratividhānāc ca jyāyastvam abhidhīyate nityāsattvābhidhāyitvāt pratyayārthaviśeṣaṇe // BVaky_3,14.518 asattvabhūto vyāpāraḥ kevalaḥ pratyaye yataḥ vidyate lakṣaṇārthatvaṃ nāsti tena kriyāśruteḥ // BVaky_3,14.519 kriyāvatas tu grahaṇāt prakṛtyarthaviśeṣaṇe kriyāmātrena tulyatve siddhāsattvābhidhāyitā // BVaky_3,14.520 yadā kriyānimittaṃ tu sādṛśyaṃ syāt kriyāvatoḥ kriyāvato 'bhidheyatvāt tadā dravyābhidhāyitā // BVaky_3,14.521 avyayeṣu vateḥ pāṭhaḥ kāryas tatra svarādivat brāhmaṇena samo 'dhyetety atra ca pratyayo bhavet // BVaky_3,14.522 sāmānādhikaraṇyaṃ ca vatyarthenāpadiśyate tulyam ity anyathā kalpyo vākyaśeṣo 'śruto bhavet // BVaky_3,14.523 kriyāvatoś ca sādṛśye pratyayārthaviśeṣaṇe adhyetrā sadṛśo 'dhyetety atra nāsti vater vidhiḥ // BVaky_3,14.524 tulyārthair iti yā tasyās tṛtīyāyā na bhidyate artho bhede 'pi sarvābhir itarābhir vibhaktibhiḥ // BVaky_3,14.525 bhojyate brāhmaṇa iva tulyaṃ bhuktaṃ dvijātinā paśyati brāhmaṇam iva tulyaṃ vipreṇa paśyati // BVaky_3,14.526 brāhmaṇeneva vijñātaṃ tulyaṃ jñātaṃ dvijātinā dīyatāṃ brāhmaṇāyeva tulyaṃ vipreṇa dīyatām // BVaky_3,14.527 brāhmaṇād iva vaiśyāt tvam adhīṣvādhyayanaṃ bahu ity evamādibhir bhedas tṛtīyāyā na kaś cana // BVaky_3,14.528 tulyaṃ madhurayādhīye mātrā tulyaṃ smarāmi tām madhurāyāś ca mātuś ca kathaṃ sādṛśyakalpanā // BVaky_3,14.529 madhurāviṣayaḥ pāṭhaḥ smaraṇaṃ mātṛkarmakam madhurāmātṛśabdābhyām abhedenābhidhīyate // BVaky_3,14.530 uṣṭrāvayavatulyeṣu mukheṣūṣṭraśrutir yathā vartate gṛhatulye ca prāsāde madhurāśrutiḥ // BVaky_3,14.531 yathādhyayanayoḥ sāmyam adhyetror apadiśyate tathā kriyāgatair dharmair ucyante sādhanāśrayāḥ // BVaky_3,14.532 ivārthe yac ca vacanaṃ pūrvasūtre ca yo vidhiḥ kriyāśabdaśrutau bhedo na kaś cid vidyate tayoḥ // BVaky_3,14.533 yady apy upādhir anyatra niyato na prayujyate rūpābhedāt tv anirjñātā kriyātra śrūyate punaḥ // BVaky_3,14.534 yathā vyutparayaḥ pucchau kyaṅante sudurādayaḥ saty api pratyayārthatve bhedābhāvād udāhṛtāḥ // BVaky_3,14.535 evaṃ ca sati pūrveṇa siddho 'trāpi vater vidhiḥ niyame vābhidhāne vā bhidyate na kriyāśrutiḥ // BVaky_3,14.536 ive dravyādiviṣayaḥ pratyayaḥ punar ucyate kriyāṇām eva sadṛśve pūrvasūtre vidhīyate // BVaky_3,14.537 madhurāyām iva gṛhā brāhmaṇasyeva pāṇḍurāḥ ity atra dravyaguṇayoḥ pūrveṇa na vatir bhavet // BVaky_3,14.538 ārambhasyākriyārthatve nārtho yogena vidyate ṛte kriyāyā grahaṇāt pūrvayogena sidhyati // BVaky_3,14.539 madhurāvayave vṛttir vvākhyātā madhurāśruteḥ brāhmaṇāvayavān dantān vakṣyati brāhmaṇaśrutiḥ // BVaky_3,14.540 na kā cid ivayoge tu bāhyāt saṃbandhino ṣaṣṭhī vidhīyate tatra pūrveṇa pratyayo bhavet // BVaky_3,14.541 ādhikyaṃ tulyaśabdena saṃbandha upajāyate ṣaṣṭhītṛtīye tatra stas tulyaśabdo hi vācakaḥ // BVaky_3,14.542 ivaśabdaprayoge tu bāhyāt saṃbandhino vinā nādhikyam upamāne 'sti dyotakaḥ sa prayujyate // BVaky_3,14.543 ive yo vyatireko 'tra sa prāsādādihetukaḥ tulye tadviṣayāpekṣam ādhikyam upajāyate // BVaky_3,14.544 gavayena samo 'nadvān iti vṛttis tathā bhavet na tv asti gaur ivety atra vyatireka ivāśrayaḥ // BVaky_3,14.545 upameyena saṃbandhāt prāk prāsādādihetuke vyatireke vater bhāvo na tulyārthatvahetuke // BVaky_3,14.546 ivaśabdena saṃbandhe na tṛtīyā vidhīyate prakṛtāṃ tām atas tyaktvā vibhaktyantaraṃ āśritam // BVaky_3,14.547 saptamy api na tatrāsti jñāpakārthā tu sā kṛtā iṣṭā sā śeṣaviṣaye niyatāsu vibhaktiṣu // BVaky_3,14.548 yadi tu vyatirekeṇa viṣaye 'smin vibhaktayaḥ pravarteraṃs tṛtīyaiva vyabhicāraṃ pradarśayet // BVaky_3,14.549 vyabhicāre tathā siddhe saptamīgrahaṇād vinā saptamy evocyate sarvā na santy anyā vibhaktayaḥ // BVaky_3,14.550 atyantam atra viṣaye saptamyā jñāpakārthayā bādhitā vinivarteta ṣaṣṭhī sā gṛhyate punaḥ // BVaky_3,14.551 pūrvābhyām eva yogābhyāṃ vigrahāntarakalpanāt arhārthe 'pi vatiḥ siddhaḥ sa tv ekena nidarśyate // BVaky_3,14.552 tena tulyam iti prāpte kriyopādhiḥ prasidhyati rājavad vartate rājety atra bhede vivakṣite // BVaky_3,14.553 rājatvena prasiddhā ye pṛthuprabhṛtayo nṛpāḥ yudhiṣṭhirāntās te 'nyeṣām upamānaṃ mahīkṣitām // BVaky_3,14.554 siddhyasiddhikṛto bheda upamānopameyayoḥ sarvatraiva yato 'siddhaṃ prasiddhenopamīyate // BVaky_3,14.555 rājavad rūpam asyeti rājany eva vivakṣite akriyārthena yogena dvitīyena bhaviṣyati // BVaky_3,14.556 upamānāvivakṣāyāṃ niyamārtho 'yam ucyate dharmo 'rhatikriyākartā tadarthaṃ vacanaṃ punaḥ // BVaky_3,14.557 kṛtahastavad ity etat prasiddheṣv eva dṛśyate rājatvena prasiddhe ca rājñi rājavad ity api // BVaky_3,14.558 arājñi yeṣāṃ dharmāṇāṃ dṛṣṭo 'tyantam asaṃbhavaḥ te rājani niyamyante tyajyante vyabhicāriṇaḥ // BVaky_3,14.559 arhateś ca kriyā kartrī yā tasyāṃ vatir iṣyate rājānam arhati cchattram iti na tv evamādiṣu // BVaky_3,14.560 prayuktānāṃ hi śabdānāṃ śāstreṇānugamaḥ satām chattrādyarthe tu vacane pratyākhyānaṃ na saṃbhavet // BVaky_3,14.561 tadarham iti nārabdhaṃ sūtraṃ vyākaraṇāntare saṃbhavaty upamātrāpi bhedasya parikalpanāt // BVaky_3,14.562 ekasya kāryanirjñānāt siddhasya viṣayāntare taddharmatvavivakṣāyāṃ buddhyā bhedaḥ prakalpyate // BVaky_3,14.563 sūtrārambhān na caitasmād ivaśabdasya vidyate prayogaḥ so 'pi caitasya viṣaye vidyate vateḥ // BVaky_3,14.564 dasyuhendra ivety etad aindramantre prayujyate anyatra dṛṣṭakarmendro yathety asmin vivakṣite // BVaky_3,14.565 pūrvām avasthām āśritya yāvasthā vyapadiśyate sadṛśas tvaṃ tavaiveti tatraivam abhidhīyate // BVaky_3,14.566 prasiddhabhedaṃ yatrānyad upamānaṃ na vidyate upameyasya tatrātmā svabuddhyā pravibhajyate // BVaky_3,14.567 yo 'pi svābhāviko bhedaḥ so 'pi buddhinibandhanaḥ tenāsmin viṣaye bhinnam abhinnaṃ vā na vidyate // BVaky_3,14.568 aṅgadī kuṇḍalī ceti darśayan bhedahetubhiḥ caitram īdṛśam ity āha buddhyavasthāparigrahāt // BVaky_3,14.569 etaiḥ śabdair yathābhūtaḥ pratyayātmopajāyate tatpratyayānukāreṇa viṣayo 'py upapadyate // BVaky_3,14.570 buddhyavasthāvibhāgena bhedakāryaṃ pratīyate janyanta iva śabdānām arthāḥ sarve vivakṣayā // BVaky_3,14.571 tathāvidhe 'pi bāhye 'rthe bhidyante yatra buddhayaḥ na tatra kaś cit sādṛśyaṃ sad api pratipadyate // BVaky_3,14.572 atyantaṃ viṣaye bhinne yāvat prakhyā na bhidyate na tāvat pratyabhijñānaṃ kasya cid vinivartate // BVaky_3,14.573 ayam eva tu sūtreṇa bhedo bhedena darśitaḥ prasiddham api durjñānam abudhaḥ pratipadyate // BVaky_3,14.574 vaiyākaraṇavad brūte na vaiyākaraṇaḥ sadā vaiyākaraṇavad brūṣvety ataḥ so 'py abhidhīyate // BVaky_3,14.575 ke cit pumāṃso bhāṣante strīvat puṃvac ca yoṣitaḥ vyabhicāre svadharmo 'pi punas tenopadiśyate // BVaky_3,14.576 sadṛśas tvaṃ tavaiveti loke yad abhidhīyate upamānāntaraṃ tatra prasaktaṃ vinivartate // BVaky_3,14.577 yuktam aupayikaṃ rājña ity arthasya nidarśane upamānāvivakṣāyāṃ tadarham iti paṭhyate // BVaky_3,14.578 prasaktānuprasaktas tu vatiśeṣo 'bhidhīyate upamānābhisaṃbandhād asmin vatir udāhṛtaḥ // BVaky_3,14.579 pradhānakalpanābhāve guṇaśabdasya darśanāt upasargād vatau siddhā dhātau dhātvarthakalpanā // BVaky_3,14.580 svaṃ rūpam iti caitasminn arthasyāpi parigrahaḥ rūpavaj jñāpitas tasmād āsanno 'rtho grahīṣyate // BVaky_3,14.581 dhātvarthenopajanitaṃ sādhanatvena sādhanam dhātunā kṛtam ity evam asmin sūtre pratīyate // BVaky_3,14.582 yaḥ śabdaś caritārthatvād atyantaṃ na prayujyate viṣaye 'darśanāt tatra lopas tasyābhidhīyate // BVaky_3,14.583 kriyāyāṃ sādhane dravye prādayo ye vyavasthitāḥ tebhyaḥ sattvābhidhāyibhyo vatiḥ svārthe vidhīyate // BVaky_3,14.584 pratyayena vinā prādis tatrārthe na prayujyate bhedena tu samākhyāne vibhāgaḥ parikalpitaḥ // BVaky_3,14.585 anaṅgīkṛtasattvaṃ tu yadi gṛhyeta sādhanam vibhaktibhir niyogaḥ syād yathaiva tasilādiṣu // BVaky_3,14.586 pāṭhād yair avibhaktitvaṃ vatyanteṣv anugamyate teṣām udvata ity atra vaktavyā savibhaktitā // BVaky_3,14.587 vatyarthaṃ nāvagāhete puṃvad ity asya darśanāt nañsnañāv apavādasya bādhakaṃ tan nipātanam // BVaky_3,14.588 etam utkrāmato nūnaṃ vatyarthaṃ nañsnañāv iti tayoḥ pravṛttāv utsargo bādhanān nopapadyate // BVaky_3,14.589 nañsnañau vihitau yena sa yogo nāvagāhate vatiprakaraṇaṃ tad dhi liṅgam evaṃ samarthyate // BVaky_3,14.590 abhedenopamānasya bhinnārthopanipātitā ūhas tathopamānānām aṅgavan nopalabhyate // BVaky_3,14.591 gāvedhuke carau dṛṣṭā govikartākṣavāpayoḥ paśū rudra iva hy etāv ity ekavacanaśrutiḥ // BVaky_3,14.592 upamānasya bhedāc ca bahuṣu syād año vidhiḥ kāśyapā iti lopaḥ syāt tathā pratikṛtiṣv api // BVaky_3,14.593 evaṃ tu yuktavadbhāvād atraikavacanaṃ bhavet lum manuṣye tathoktaṃ syāl liṅgasyaikasya siddhaye // BVaky_3,14.594 upameyeṣu bhinneṣu kiṃ cid ekaṃ pravartate pratyayasya vidhau tatra nityaṃ yuktavad iṣyate // BVaky_3,14.595 yadā pratyupameyaṃ tu tad ekaikam avasthitam tadā bāhyārthabhedena taddhitāntaṃ pracīyate // BVaky_3,14.596 yathā samūhapracaye dvigūnāṃ bhinnasaṃkhyatā pañcapūlyādiṣu tathā lubantapracayo bhavet // BVaky_3,14.597 pracaye bhidyamāne tu saṃkhyā pūleṣu bhidyate arthabhedo lubanteṣu naivaṃ kaś cana dṛśyate // BVaky_3,14.598 yeṣūpameyavacanaḥ śabdo 'nyo na prayujyate upamānasya tatrānyaiḥ saṃkhyāyā bheda iṣyate // BVaky_3,14.599 yathā guḍatilādīnāṃ prayogād ekasaṃkhyatā pākāder aprayoge tu bhinnā saṃkhyābhidhīyate // BVaky_3,14.600 yaḥ saṃbandhigato bhedaḥ sa prayoge pratīyate saṃbandhinām ato bheda upameye na gamyate // BVaky_3,14.601 tasmāt sāmānyaśabdatvaprasaṅgavinivṛttaye upameyagato bheda upamāneṣu dṛśyate // BVaky_3,14.602 upamānaṃ samastānām abhinnam śrūyate kva cit bhinnānām upameyanām ekaikam vopamīyate // BVaky_3,14.603 yathā garuḍa ity etad vyūhāpekṣaṃ prayujyate ekena yatra sādṛśyaṃ vainateyena hastinām // BVaky_3,14.604 ekasyāpi pratīyeta bhinnā pratikṛtiḥ saha kāśyapasyeti tenāyaṃ pratyekam avatiṣṭhate // BVaky_3,14.605 meghāḥ śaila ivety ukte samastānāṃ pratīyate sādṛśyam giriṇaikena pratyekaṃ tena bhidyate // BVaky_3,14.606 chāpekṣā tadviṣayatā vidheyatvān na gamyate kākatālīyam ity atra prasiddham hy upalakṣaṇam // BVaky_3,14.607 rājāśvādiś ca viṣayaḥ syād anyo vety aniścitam tena cchasya vidhānāt prāg vyapadeśo na vidyate // BVaky_3,14.608 dvayor ivārthayor atra nimittatvaṃ pratīyate ekenāvayavo yuktaḥ pratyayo 'nyena yujyate // BVaky_3,14.609 caitrasya tatrāgamanaṃ kākasyāgamanaṃ yathā dasyor abhinipātas tu tālasya patanaṃ yathā // BVaky_3,14.610 saṃnipāte tayor yānyā kriyā tatropajāyate vadhādir upameye 'rthe tayā chavidhir iṣyate // BVaky_3,14.611 kriyāyāṃ samavetāyāṃ dravyaśabdo 'vatiṣṭhate pātāgamanayoḥ kākatālaśabdau tathā sthitau // BVaky_3,14.612 yad anvākhyāyakaṃ vākyaṃ tad evaṃ parikalpyate prayogavākvaṃ yal loke tad evaṃ na prayujyate // BVaky_3,14.613 yayor atarkitā prāptir dṛśyate kākatālavat tayoḥ samāsaprakṛter vṛttir abhyupagamyate // BVaky_3,14.614 kākasya tālena yathā vadho yasya tu dasyunā tatra citrīkṛte 'nyasminn upameye cha iṣyate // BVaky_3,14.615 cañcatprakāraś cañcatko bṛhatka iti cāpare maṇimaḍḍūkakhadyotān sādṛśvena pracakṣate // BVaky_3,14.616 tatronmeṣanimeṣābhyāṃ khadyota upamīyate śvāsaprabandhair maṇḍūkaḥ spandamānaprabho maṇiḥ // BVaky_3,14.617 pravikāsiprabho 'lpo 'pi mahān ya upalabhyate bṛhatka iti tatraiṣa maṇau śabdaḥ prayujyate // BVaky_3,14.618 sādṛśyam eva sarvatra prakāraḥ kaiś cid iṣyate bhede 'pi tu prakārākhyā kaiś cid abhyupagamyate // BVaky_3,14.619 prakāravacanaḥ kaś cit prakāravati saṃsthitaḥ prakāramātre vartitvā kaś cit tadvati vartate // BVaky_3,14.620 sādṛśyagrahaṇaṃ sūtre sadṛśasyopalakṣaṇam tulyayor avyayībhāve sahaśabdo 'bhidhāyakaḥ // BVaky_3,14.621 vipsāsādṛśyayor vṛttir yā yathārthābhidhāyinaḥ sa cāyam avyayībhāve bhedo bhedena darśitaḥ // BVaky_3,14.622 sādṛśyaṃ yogyatā kaiś cid anāv abhyupagamyate yat tu mūrtigataṃ sāmyaṃ tat sahenābhidhīyate // BVaky_3,14.623 itthaṃbhāve 'pi sādṛśyaṃ buddhyavasthānibandhanam grahaṇe bhedamātrasya tatrānyaivābhidhīyate // BVaky_3,14.624 gaur vāhīka iti dvitve sādṛśyaṃ pratyudāhṛtam śuklādau sati niṣpanne vāhīko na dvir ucyate // BVaky_3,14.625 iti bhartṛharikṛtaṃ vākyapadīyam samāptam