Bhaktivinoda (1838-1914) Kedāranāthadatta: Harināmacintāmaṇi # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_bhaktivinoda-harinAmacintAmaNi.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: n.n. ## Contribution: n.n. ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Harināmacintāmaṇi = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from harinc_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Datta, Kedaranatha (=Bhaktivinoda, 1838-1914): Harinamacintamani [HNC 11.2-25 missing!] ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text śrī-harināma-cintāmaṇi śrī-godruma-candrāya namaḥ (1) prathama-pariccheda śrī-nāma-māhātmya-sūcanā gadāi gaurāṅga jaya jāhnavā jīvana / sītādvaita jaya śrīvāsādi bhakta gaṇa // hnc_1.1 // lavaṇa jaladhi tīre nīlācale śrī mandire dāru brahma puruṣa pradhāna / jīve nistārite hari arcā rūpe avatari bhoga mokṣa karena pradāna // hnc_1.2 // sei dhāme śrī caitanya mānave karite dhanya sannyāsī rūpete bhagavān / kalite ye yuga dharma bujhāite tāra marma kāśī miśra ghare adhiṣṭhāna // hnc_1.3 // nija bhakta vṛnda laye nije kalpa taru haye kṛṣṇa prema dena sarva jane / nānā mate bhakta mukhe bhakta katha śuni sukhe jīva śikṣā dena suyatane // hnc_1.4 // eka dina bhagavān samudre kariyā snāna śrī siddha bakule hari dāse / mili ānandita mane jijñāsilā sa-yatane kise jīva tare anāyāse // hnc_1.5 // prabhura caraṇa dhari' aneka vinaya kari' galad-aśru pulaka śarīra / hari-dāsa mahāśaya kāṅdite kāṅdite kaya prabhu tava līlā sugabhīra // hnc_1.6 // āmi ati akiñcana nāhi mora vidyā dhana tava pada āmāra sambala / e hena ayogya jane praśna kari' akāraṇe bala prabhu habe kibā phala // hnc_1.7 // tumi kṛṣṇa svayaṃ prabho jīva uddhārite vibho navadvīpa dhāme avatāra / kṛpā kari' rāṅgā pāya rākha more gaura rāya tabe citta praphulla āmāra // hnc_1.8 // tomāra ananta nāma tavānanta guṇa grāma tava rūpa sukhera sāgara / ananta tomāra līlā kṛpā kari' prakāśilā tāi āsvādaye e pāmara // hnc_1.9 // cinmaya bhāskara tumi kiraṇera kaṇa āmi tumi prabhu, āmi nitya dāsa / caraṇa pīyūṣa tava mama sukha suvaibhava tava nāmāmṛte mora āśa // hnc_1.10 // e mata adhama āmi ki balite jāni svāmī tabu ājñā kariba pālana / yā balābe mora mukhe tomāre baliba sukhe doṣa guṇa nā kari gaṇana // hnc_1.11 // kṛṣṇa-tattva eka-mātra icchāmaya kṛṣṇa sarveśvara / nitya śakti-yoge kṛṣṇa vibhu parātpara // hnc_1.12 // kṛṣṇa kṛṣṇa-śakti kṛṣṇa-śakti kṛṣṇa haite nā haya svatantra / yei śakti sei kṛṣṇa kahe veda-mantra // hnc_1.13 // kṛṣṇa vibhu, śakti tāṅra vaibhava svarūpa / ananta vaibhave kṛṣṇa haya eka rūpa // hnc_1.14 // trividha vaibhava śaktira prakāśa yei sei ta vaibhava / vibhura vaibhava mātra haya anubhava // hnc_1.15 // vaibhava trividha tava gaurāṅga sundara cid acit jīva tina śāstrera gocara // hnc_1.16 // cid-vaibhava ananta vaikuṇṭha ādi yata kṛṣṇa dhāma / govinda śrī-kṛṣṇa hari ādi yata nāma // hnc_1.17 // dvibhuja muralīdhara ādi yata rūpa / bhaktānanda-prada ādi guṇa aparūpa // hnc_1.18 // vraja rasa-līlā navadvīpe saṅkīrtana / ei rūpa kṛṣṇa līlā vicitra gaṇana // hnc_1.19 // e samasta cid-vaibhava aprākṛta haya / āsiyā-o e prapañce prāpañcika naya // hnc_1.20 // cid-vyāpāra samudaya viṣṇu-tattva-sāra / viṣṇu-pada bali vede gāya bāra bāra // hnc_1.21 // kṛṣṇera cid-vibhutā-i viṣṇu-tattva śuddha-tattva nāhi tāhe jaḍa-dharma māyāra vikāra / jaḍātīta viṣṇu-tattva śuddha-sattva-sāra // hnc_1.22 // śuddha-sattva rajas-tamo-gandha-virahita / rajas-tamo-miśra miśra-sattva suvidita // hnc_1.23 // govinda vaikuṇṭha-nātha kāraṇodaśāyī / garbhodaśāyī āra kṣīra-sindhu-śāyī // hnc_1.24 // āra yata svāṃśa paricita avatāra / sei saba śuddha-sattva viṣṇu-tattva-sāra // hnc_1.25 // goloke vaikuṇṭhe āra kāraṇa-sāgare / athavā e jaḍe thāke, viṣṇu-nāma dhare // hnc_1.26 // praveśi e jaḍa viśva māyāra adhīśa / viṣṇu-nāma prāpta vibhu sarva-deva īśa // hnc_1.27 // māyāra īśvara māyī śuddha-sattva-maya / miśra-sattva miśra-sattva brahmā śiva ādi saba haya // hnc_1.28 // cid-vaibhavera vistṛti e samasta viṣṇu-tattva āra viṣṇu-dhāma / tava cid-vaibhava nātha tava līlā-grāma // hnc_1.29 // acid-vaibhava māya-tattva virajāra ei pāre yata vastu haya / acit vaibhava tava caudda-loka-maya // hnc_1.30 // māyāra vaibhava bali bale devī-dhāma / pañca-bhūta mano buddhi ahaṅkāra nāma // hnc_1.31 // e bhūrloka, bhuvarloka āra svarga-loka / maharloka, jana-tapa-satya-brahmaloka // hnc_1.32 // atala-sutala-ādi nimna loka sāta / māyika vaibhava tava śuna jagannātha // hnc_1.33 // cid-vaibhava pūrṇa-tattva māyā chāyā tāra / jīva-vaibhava cid-aṇu-svarūpa jīva vaibhava prakāra // hnc_1.34 // cid-dharma-vaśataḥ jīva svatantra gaṭhana / saṅkhyāya ananta sukha tāra prayojana // hnc_1.35 // mukta jīva sei sukha hetu yārā kṛṣṇere barila / kṛṣṇa-pāriṣada mukta-rūpete rahila // hnc_1.36 // baddha vā bahirmukha jīva yārā punaḥ nija-sukha kariyā bhāvanā / pārśva-sthitā māyā prati karila kāmanā // hnc_1.37 // sei saba nitya-kṛṣṇa-bahirmukha haila / devī-dhāme māyā-kṛta śarīra pāila // hnc_1.38 // puṇya pāpa karma cakre paḍiyā ekhana / sthūla liṅga dehe sadā karena bhramaṇa // hnc_1.39 // kabhu svarge uṭhe, kabhu niraye paḍiyā / caurāśi lakṣa yoni bhoge bhramiyā bhramiyā // hnc_1.40 // tathāpi kṛṣṇa-dayā tumi vibhu, tomāra vaibhava jīva haya / dāsera maṅgala cintā tomāra niścaya // hnc_1.41 // dāsa yāhā sukha māni kare anveṣaṇa / tumi tāhā kṛpā kari kara vitaraṇa // hnc_1.42 // prākṛta śubha-karma karma-kāṇḍa māyāra vaibhave ye anitya sukha cāya tomāra kṛpāya se anāyāse pāya // hnc_1.43 // sei sukha prāpty-upāya śubha-karma yata / niramile dharma-yajña-yoga-homa-vrata // hnc_1.44 // sei saba śubha-karma sadā jaḍa-maya / cinmayī pravṛtti tāhe kabhu nā milaya // hnc_1.45 // tāhāra sādhane sādhya jaḍamaya phala / ucca-loka bhoga sukha tāhāte prabala // hnc_1.46 // sei saba karma-bhoga nāhi ātma-śānti / tāhāte prayāsa karā atiśaya bhrānti // hnc_1.47 // sei saba śubha karma upāya haiyā / anitya upeya sādhe loka sukha diyā // hnc_1.48 // sei avasthā haite uddhārera upāya kabhu yadi sādhu saṅge jānite se pāre / āmi jīva kṛṣṇa-dāsa, yāya māyā pāre // hnc_1.49 // se virala phala mātra sukṛti-janita / tuccha karma-kāṇḍa nāhi karile vihita // hnc_1.50 // jñāna-kāṇḍa, brahma-laya sukha āra yini māyāra yantraṇā mātra jāni / mukti lābhe yatnavān tini hana jñānī // hnc_1.51 // se saba lokera janya tumi dayāmaya / jñāna-kāṇḍa brahma-vidyā diyācha niścaya // hnc_1.52 // sei vidyā māyāvāda kariyā āśraya / jaḍa mukta haye brahme jīva haya laya // hnc_1.53 // brahma-vastu ki? sei brahma tava aṅga-kānti jyotirmaya / virajāra pāre sthita tāte haya laya // hnc_1.54 // ye saba asure viṣṇu karena saṃhāra / tāhārā-o sei brahme yāya māyā-pāra // hnc_1.55 // kṛṣṇa-bahirmukha karmī jñānī ubhaye-i kṛṣṇa-bahirmukha / kabhu nāhi āsvādaya kṛṣṇa-dāsya-sukha // hnc_1.56 // bhakty-unmukhī sukṛti bhaktira unmukhī sei sukṛti pradhāna / tāra phale jīva bhakta-sādhu-saṅga pāna // hnc_1.57 // śraddhāvān haye kṛṣṇa-bhakta-saṅga kare / nāme ruci, jīve dayā, bhakti-patha dhare // hnc_1.58 // karmī o jñānīra prati kṛpāya gauṇa-patha vidhāna dayāra sāgara tumi jīvera īśvara / karmī jñānī bahirmukha uddhāre tatpara // hnc_1.59 // karma-pathe jñāna-pathe pathika ye jana / tāhāra uddhāra lāgi tomāra yatana // hnc_1.60 // sei sei pathikera maṅgala cintiyā / gauṇa-bhakti patha eka rākhila kariyā // hnc_1.61 // karmīra pakṣe karmera gauṇa-bhakti patha karmī varṇāśrame thāki sādhu-saṅga kari / karma mājhe bhakti kare gauṇa-patha dhari // hnc_1.62 // tāra kṛta karma saba hṛdaya śodhiyā / tirohita haya śraddhā bīje sthāna diyā // hnc_1.63 // jñānīra gauṇa-patha jñānī sukṛtira bale bhaktera kṛpāya / ananya bhaktite śraddhā bīje sthāna diyā // hnc_1.64 // tumi bala mora dāsa māyāra vipāke / cāhe anya tuccha phala chāḍiyā āmāke // hnc_1.65 // āmi jāni tāra yāte haya sumaṅgala / bhukti mukti chāḍāiyā di-i bhakti phala // hnc_1.66 // gauṇa-pathera prakriyā tāra kāma anusāre cālāñā tāhāre gauṇa-patha bhakti-mārge śraddhā di-i tāre // hnc_1.67 // e tomāra kṛpā prabhu tumi kṛpāmaya / kṛpā nā karile kise jīva śuddha haya // hnc_1.68 // kalite gauṇa-pathera durdaśā satya-yuge dhyāna-yoge kata ṛṣi-gaṇe / śuddha kari' dile prabhu nija-bhakti-dhane // hnc_1.69 // tretā-yuge yajña-karme aneka śodhile / dvāpare arcana-mārge bhakti bilāile // hnc_1.70 // kali āgamane nātha jīvera durdaśā / dekhi jñāna karma yoga chāḍila bharasā // hnc_1.71 // alpa āyu, bahu pīḍā, bala-buddhi-hrāsa / ei saba upadrava jīve kaila grāsa // hnc_1.72 // varṇāśrama dharma āra sāṅkhya yoga jñāna / kali-jīve uddhārite nahe balavān // hnc_1.73 // jñāna-karma-gata ye bhaktira gauṇa-patha / kaṇṭake saṅkīrṇa hañā haila vipatha // hnc_1.74 // pṛthak upāya dhari upeya sādhane / vighna bahutara haila jīvera jīvane // hnc_1.75 // nāmālocanāra mukhya-patha prabhu tumi jīvera maṅgala cintā kari / kali yuge nāma saṅge svayaṃ avatari // hnc_1.76 // yuga dharma pracārile nāma saṅkīrtana / mukhya pathe jīva pāya kṛṣṇa prema dhana // hnc_1.77 // nāmera smaraṇe āra nāma-saṅkīrtana / ei mātra dharma jīva karibe pālana // hnc_1.78 // sādhya-sādhana o upāya upeyera abhedatā-krame nāmera mukhyatā yei ta sādhana sei sādhya yabe haila / upāya upeya madhye bheda nā rahila // hnc_1.79 // sādhyera sādhane āra nāhi antarāya / anāyāse tare jīva tomāra kṛpāya // hnc_1.80 // āmi ta adhama ati majiyā viṣaye / nā bhajinu nāma tava ati mūḍha haye // hnc_1.81 // dara dara dhārā cakṣe brahma-haridāsa / paḍila prabhura pade chāḍiyā niḥśvāsa // hnc_1.82 // hari bhakta bhakti mātre vinoda yāhāra / harināma cintāmaṇi jīvana tāhāra // hnc_1.83 // iti śrī-hari-nāma-cintāmaṇau nāma-māhātma-sūcanaṃ nāma prathamaḥ paricchedaḥ / (2) dvitīya pariccheda nāma-grahaṇa-vicāra gadāi gaurāṅga jaya jāhnavā jīvana / sītādvaita jaya śrīvāsādi bhakta gaṇa // hnc_2.1 // mahā-preme hari-dāsa karena rodana / preme tāre gauracandra dilā āliṅgana // hnc_2.2 // balena tomāra sama bhakta kothā āra / sarva-tattva-jñātā tumi sadā māyā-pāra // hnc_2.3 // ananya bhajanera śreṣṭhatā nica-kule avatari dekhāle sakale / dhane māne kule śīle kṛṣṇa nāhi mile // hnc_2.4 // ananya bhajane yāṅra śraddhā atiśaya / devatā apekṣā śreṣṭha sei mahāśaya // hnc_2.5 // śrī-hari-dāsera nāmācāryyatā nāma-tattva sarva-sāra tomāra vidita / ācāre ācāryya tumi pracāre paṇḍita // hnc_2.6 // bala haridāsa nāma-mahimā apāra / śuniyā tomāra mukhe ānanda āmāra // hnc_2.7 // vaiṣṇava-lakṣaṇa eka nāma yāra mukhe vaiṣṇava se haya / tāre gṛhī yatna kari mānibe niścaya // hnc_2.8 // vaiṣṇavatara-lakṣaṇa nirantara yāra mukhe śuni kṛṣṇa-nāma / sei se vaiṣṇavatara sarva-guṇa-dhāma // hnc_2.9 // vaiṣṇavatama-lakṣaṇa vaiṣṇava uttama sei yāhāre dekhile / kṛṣṇa-nāma āse mukhe kṛṣṇa-bhakti mile // hnc_2.10 // hena kṛṣṇa-nāma jīva ki rūpe karibe / tāhāra vidhāna tumi āmāre balibe // hnc_2.11 // kara yuḍi haridāsa balena vacana / prema gada-gada svara sajala nayana // hnc_2.12 // nāmera svarūpa kṛṣṇa-nāma cintāmaṇi anādi cinmaya / yei kṛṣṇa sei nāma eka-tattva haya // hnc_2.13 // caitanya vigraha nāma nitya mukta tattva / nāma nāmī bhinna naya nitya śuddha sattva // hnc_2.14 // e jaḍa jagate tāṅra akṣara ākāra / rasa-rūpe rasikete sattva avatāra // hnc_2.15 // kṛṣṇa vastu haya cāri dharme paricita / nāma rūpa guṇa karma anādi vihita // hnc_2.16 // nāma nitya-siddha nitya vastu rasa-rūpa kṛṣṇa se advaya / sei cāri paricaye vastu siddha haya // hnc_2.17 // sandhinī śaktite tāṅra cāri paricaya / nitya-siddha rūpe khyāta sarvadā cinmaya // hnc_2.18 // kṛṣṇa ākarṣaye sarva viśva-gata jana / sei nitya dharma gata kṛṣṇa nāma dhana // hnc_2.19 // kṛṣṇa-rūpa nitya kṛṣṇa-rūpa kṛṣṇa haite sarvadā abheda / nāma rūpa eka vastu nāhika prabheda // hnc_2.20 // śrī-nāma smarile rūpa āise saṅge saṅge / rūpa nāma bhinna naya nāce nānā raṅge // hnc_2.21 // kṛṣṇa-guṇa nitya kṛṣṇa-guṇa catuḥ-ṣaṣṭhi ananta apāra / yāṅra nija aṃśa-rūpe saba avatāra // hnc_2.22 // yāṅra guṇa aṃśe brahmā śivādi īśvara / yāṅra guṇe nārāyaṇa ṣaṣṭhi guṇeśvara // hnc_2.23 // sei saba nitya-guṇe nitya nāma tāṅra / ananta saṅkhyāya vyāpta vaikuṇṭha vyāpāra // hnc_2.24 // kṛṣṇa-līlāra nityatva sei guṇa taraṅgete līlāra vistāra / goloke vaikuṇṭha vraja saba cid-ākāre // hnc_2.25 // cid-vastute nāma, rūpa, guṇa, līlā vastu haite pṛthak naya nāma rūpa guṇa līlā abhinna udaya / acit samparke baddha jīve bhinna haya // hnc_2.26 // śuddha jīve nāma rūpa guṇa kriyā eka / jaḍāśrita dehe bheda ei se viveka // hnc_2.27 // kṛṣṇe nāhi jaḍa-gandha ataeva tāṅya / nāma rūpa guṇa līlā eka-tattva bhāya // hnc_2.28 // nāmera sarva-mūlatva ei cāri paricaya madhye nāma tāṅra / sakalera ādi se pratīti sabākāra // hnc_2.29 // ataeva nāma mātra vaiṣṇavera dharma / nāme prasphuṭita haya rūpa guṇa karma // hnc_2.30 // kṛṣṇera samagra līlā nāme vidyamāna / nāme se parama tattva tomāra vidhāna // hnc_2.31 // vaiṣṇava o vaiṣṇava-prāye bheda āche sei nāma baddha jīva śraddhā sahakāre / śuddha rūpe laile vaiṣṇava bali tāre // hnc_2.32 // nāmābhāsa yāra haya se vaiṣṇava-prāya / kṛṣṇa-kṛpā bale krame śuddha bhāva pāya // hnc_2.33 // ei māyika jagate kṛṣṇa-nāma o jīva ei duiṭi mātra cid-vyāpāra nāma sama vastu nāi e bhava saṃsāre / nāme se parama dhana kṛṣṇera bhāṇḍāre // hnc_2.34 // jīva nije cid-vyāpāre kṛṣṇa-nāma āra / āra saba prāpañcika jagat saṃsāra // hnc_2.35 // mukhya gauṇa bhede nāma dui prakāra mukhya o gauṇa bhede kṛṣṇa-nāma dvi-prakāra / mukhya-nāmāśraye jīva pāya sarva sāra // hnc_2.36 // cil-līlā āśraya kari yata kṛṣṇa nāma / sei sei mukhya nāma sarva guṇa dhāma // hnc_2.37 // mukhya nāma govinda gopāla rāma śrī-nanda-nandana / rādhānātha hari yaśomatī prāṇa-dhana // hnc_2.38 // madana-mohana śyāmasundara mādhava / gopīnātha vraja-gopa rākhāla yādava // hnc_2.39 // ei rūpa nitya līlā prakāśaka nāma / e saba kīrtane jīva pāya kṛṣṇa dhāma // hnc_2.40 // gauṇa nāma o tāhāra lakṣaṇa jaḍā prakṛtira paricaye nāma yata / prakṛtira guṇe gauṇa vedera sammata // hnc_2.41 // sṛṣṭi-kartā paramātmā brahma sthiti-kara / jagat-saṃhartā pātā - yajñeśvara hara // hnc_2.42 // mukhya o gauṇa nāmera phala-bheda ei-rūpa nāma karma-jñāna-kāṇḍa-gata / puṇya mokṣa dāna kare śāstrera sammata // hnc_2.43 // nāmera ye mukhya phala kṛṣṇa prema dhana / tāra mukhya nāme mātra labhe sādhu gaṇa // hnc_2.44 // nāma o nāmābhāsa-mātra phala-bheda eka kṛṣṇa-nāma yadi mukhe bāhirāya / athavā śravaṇa-pathe antarete yāya // hnc_2.45 // śuddha varṇa haya vā aśuddha varṇa haya / tāte jīva tare ei śāstrera nirṇaya // hnc_2.46 // kintu eka kathā ithe āche suniścita / nāmābhāsa haile vilambe haya hita // hnc_2.47 // nāmābhāsa haile-o anya śubha haya / prema-dhana kevala vilambe upajaya // hnc_2.48 // nāmābhāse pāpa-kṣaye śuddha nāma haya / takhana-i śrī-kṛṣṇa-prema labhaye niścaya // hnc_2.49 // vyavahita vā vyavadhāne doṣe janme kintu vyavahita hale haya aparādha / sei aparādhe haya prema-lābha bādha // hnc_2.50 // nāma-nāmī bheda-buddhi vyavadhāna haya / vyavahita thākile kadāpi prema naya // hnc_2.51 // vyavadhāna dui prakāra varṇa-vyavadhāna āra tattva-vyavadhāna / vyavadhāna dvi-prakāra vedera vidhāna // hnc_2.52 // māyāvāda-i nāme tattva-vyavadhāna kare tattva-vyavadhāna māyāvāda duṣṭa mata / kalira jañjāla ei śāstra asammata // hnc_2.53 // vyavadhānābiddha nāma-i śuddha nāma ataeva śuddha kṛṣṇa nāma yāṅra mukhe / tāṅhāke vaiṣṇava jāni sadā sevi sukhe // hnc_2.54 // anartha yata naṣṭa haya tata-i nāmābhāsatva dūra haya o cinmaya nāma prakāśa pāya nāmābhāsa bhedi śuddha-nāma labhibāre / sad-guru sevibe jīva yatna sahakāre // hnc_2.55 // bhajane anartha nāśa yei kṣaṇe pāya / cit-svarūpa nāme nāce bhaktera jīhvāya // hnc_2.56 // nāma se amṛta dhārā nāhi chāḍe āra / nāma rase matta jīva nāce anivāra // hnc_2.57 // nāma nāce jīva nāce nāce prema dhana / jagat nācāya māyā kare palāyana // hnc_2.58 // yāhāra nāme śraddhā haya tāhāra-i nāme adhikāra haiyā thāke nāme sarva-śakti āche nāme adhikāra nara-mātre kaile dāna / sarva-śakti nāme prabhu karile vidhāna // hnc_2.59 // yāra śraddhā haya nāme sei adhikārī / yāra mukhe kṛṣṇa-nāma sei se ācārī // hnc_2.60 // deśa-kāla aśaucādira bādhā nāme nāi deśa kāla aśaucādi niyama sakāla / śrī-nāma-grahaṇe nāi nāma se prabala // hnc_2.61 // kali-jīvera nāme niṣkapaṭa viśvāsa haile-i nāme adhikāra haila dāne yajñe snāne jape āche ta vicāra / kṛṣṇa-saṅkīrtane mātra śraddhā adhikāra // hnc_2.62 // yuga-dharma hari-nāma ananya śraddhāya / ye kare āśraya tāra sarva-lābha haya // hnc_2.63 // kali jīva niṣkapaṭe kṛṣṇera saṃsāre / avasthita haye kṛṣṇa-nāma sadā kare // hnc_2.64 // nāmera anukūla viṣaya grahaṇa o pratikūla visaya varjana bhajanera anukūla sarva kāryya kari' / bhajanera pratikūla saba parihari' // hnc_2.65 // kṛṣṇera saṃsāre thāki' kāṭāye jīvana / nirantara hari-nāma karena smaraṇa // hnc_2.66 // ananya buddhite nāma grahaṇa karibe āra kona dharma karma kabhu nā karibe / svatantra īśvara-jñāne anye nā pūjibe // hnc_2.67 // kṛṣṇa-nāma bhakta-sevā satata karibe / kṛṣṇa-prema lābha tāra avaśya ha-ibe // hnc_2.68 // haridāsa kāṅdi prabhu caraṇe paḍiyā / nāme anurāga māge caraṇa dhariyā // hnc_2.69 // haridāsa pade bhaktivinoda yāhāra / harināma cintāmaṇi jīvana tāhāra // hnc_2.70 // iti śrī-hari-nāma-cintāmaṇau nāma-grahaṇa-vicāro nāma prathamaḥ paricchedaḥ / (3) tṛtīya pariccheda nāmābhāsa vicāra gadāi gaurāṅga jaya jāhnavā jīvana / sītādvaita jaya śrīvāsādi bhakta-jana // hnc_3.1 // haridāse mahāprabhu sadaya haiyā / uṭhāya takhana padma-hasta prasāriyā // hnc_3.2 // bale śuna haridāsa āmāra vacana / nāmābhāsa spaṣṭa-rūpe bujhāo ekhana // hnc_3.3 // nāmābhāsa bujhāile nāma śuddha habe / anāyāse jīva nāma-guṇe tare yābe // hnc_3.4 // nāmābhāsa-megha kujjhaṭikā-rūpa ajñāna o anartha nāma sūrya-sama nāśe māyā andhakāra / megha kujjhaṭikā nāme ḍhāke bāra bāra // hnc_3.5 // jīvera ajñāna āra anartha sakala / kujjhaṭikā-megha-rūpe haya ta prabala // hnc_3.6 // kṛṣṇa-nāma sūrya citta-gagaṇe uṭhila / kujjhaṭikā-megha punaḥ tāhāre ḍhākila // hnc_3.7 // ajñāna kujjhaṭikā svarūpa bhrama nāmera ye cit svarūpa tāhā nāhi jāne / se ajñāna kujjhaṭikā andhakāra āne // hnc_3.8 // kṛṣṇa sarveśvara bali nāhi jāne yei / nānā deve pūji karma-mārge bhrame sei // hnc_3.9 // jīve cit svarūpa bali nāhi yāra jñāna / māyā jaḍāśraye tāra satata ajñāna // hnc_3.10 // tabe haridāsa bale āja āmi dhanya / mama mukhe nāma kathā śunibe caitanya // hnc_3.11 // kṛṣṇa jīva prabhu dāsa jaḍātmikā māyā / ye nā jāne tāra śire ajñānera chāyā // hnc_3.12 // megha anartha-asat-tṛṣṇā, hṛdaya-daurbalya, aparādha asat-tṛṣṇā, hṛdaya-daurbalya, aparādha / anartha e saba megha-rūpe kare bādha // hnc_3.13 // nāma-sūrya raśmi ḍhāke nāmābhāsa haya / svataḥ siddha kṛṣṇa-nāme sadā ācchādaya // hnc_3.14 // nāmābhāsera avadhi sambandha-tattvera jñāna yāvat nā haya / tāvat se nāmābhāsa jīvera āśraya // hnc_3.15 // sādhaka yadyapi pāya sad-guru āśraya / bhajana-naipuṇye megha ādi dūra haya // hnc_3.16 // sambandha, abhidheya, prayojana megha kujjhaṭikā gele nāma-divākara / prakāśa haiyā bhakte dena prema-vara // hnc_3.17 // sad-guru sambandha jñāna kariyā arpaṇa / abhidheya rūpe karāna nāmānuśīlana // hnc_3.18 // nāma-sūrya svalpa-kāle prabala haiyā / anartha-kujjhaṭikā dena tāḍāiyā // hnc_3.19 // prayojana-tattva tabe dena prema-dhana / prāpta-prema jīva kare nāma-saṅkīrtana // hnc_3.20 // sambandha-jñāna sad-guru-caraṇe jīva śraddhā sahakāre / prathame sambandha-jñāna pāya suvicāre // hnc_3.21 // kṛṣṇa nitya prabhu āra jīva nitya dāsa / kṛṣṇa prema nitya jīva-svabhāva prakāśa // hnc_3.22 // kṛṣṇa nitya dāsa jīva tāhā vismariyā / māyika jagate phire sukha anveṣiyā // hnc_3.23 // māyika jagat haya jīva kārāgāra / jīvera vaimukhya doṣe daṇḍa pratikāra // hnc_3.24 // tabe yadi jīva sādhu vaiṣṇava kṛpāya / sambandha jñānete punaḥ kṛṣṇa-nāma pāya // hnc_3.25 // tabe pāya prema-dhana sarva-dharma-sāra / yāhāra nikaṭe sāyujyādira dhikkāra // hnc_3.26 // yāvat sambandha jñāna sthira nāhi haya / tāvat anarthe nāmābhāsera āśraya // hnc_3.27 // nāmābhāsera phala nāmābhāsa daśāte-o aneka maṅgala / jīvera avaśya haya sukṛti prabala // hnc_3.28 // nāmābhāse naṣṭa haya āche pāpa yata / nāmābhāse mukti haya kali haya hata // hnc_3.29 // nāmābhāse nara haya supaṅkti pāvana / nāmābhāse sarva-roga haya nivāraṇa // hnc_3.30 // sakala āśaṅkā nāmābhāse dūra haya / nāmābhāsī sarvāriṣṭa haite śānti pāya // hnc_3.31 // yakṣa rakṣa bhūta preta graha samudaya / nāmābhāse sakala anartha dūre yāya // hnc_3.32 // narake patita loka sukhe mukti pāya / samasta prārabdha karma nāmābhāse yāya // hnc_3.33 // sarva-vedādhika sarva tīrtha haite baḍa / nāmābhāsa sarva-śubha-karma śreṣṭhatara // hnc_3.34 // nāmābhāsera vaikuṇṭhādi-prāpakatva dharma artha kāma mokṣa catur-varga-dātā / sarva-śakti dhare nāmābhāse jīva-trātā // hnc_3.35 // jagat ānanda-kara śreṣṭha-pada-prada / agatira eka gati sarva-śreṣṭha-pada // hnc_3.36 // vaikuṇṭhādi loka prāpti nāmābhāse haya / viśeṣataḥ kali-yuge sarva-śāstra kaya // hnc_3.37 // saṅketa, parihāsa, stobha o helā ei cāri-prakāra nāmābhāsa caturvidha nāmābhāsa ei mātra jāni / saṅketa o parihāsa, stobha, helā māni // hnc_3.38 // saṅketa-rūpa nāmābhāsera prakāra-dvaya viṣṇu lakṣya kari jaḍa buddhye nāma laya / anya lakṣya kari viṣṇu nāma uccāraya // hnc_3.39 // saṅgete dvividha ei haya nāmābhāsa / ajāmila sākṣī tāra śāstrete prakāśa // hnc_3.40 // yavana sakala mukta habe anāyāse / hārāma hārāma bali kahe nāmābhāse // hnc_3.41 // anyatra saṅkete yadi haya nāmābhāsa / tathāpi nāmera teja nā haya vināśa // hnc_3.42 // parihāsa-nāmābhāsa parihāse kṛṣṇa-nāma yei jana kare / jarāsandha sama sei e saṃsāre tare // hnc_3.43 // stobha nāmābhāsa aṅga-bhaṅgī caidya sama kare nāmābhāsa / stobha mātra haya tabu nāśe bhava-pāśa // hnc_3.44 // helā nāmābhāsa mana nāhi deya āra avajñā bhāvete / kṛṣṇa rāma bale helā nāmābhāsa tāte // hnc_3.45 // ei saba nāmābhāse mleccha-gaṇa tare / viṣayī alasa jana ei patha dhare // hnc_3.46 // śraddhā o helā nāmābhāsera bheda śraddhā kari kare nāma anartha sahita / śraddhā nāma haya sei tomāra vihita // hnc_3.47 // saṅketādi avajñā paryanta bhāva dhari / nāma kare helāya ye śraddhā parihari // hnc_3.48 // nāmābhāsa avadhi se helā nāma haya / tāhāte-o mukti labhe pāpa haya kṣaya // hnc_3.49 // anartha-nāśe nāmābhāsa nāma haiyā prema deya kṛṣṇa prema chāḍi saba nāmābhāse pāya / nāmābhāse punaḥ śuddha nāma haye yāya // hnc_3.50 // anartha vigate yabe śuddha nāma haya / kṛṣṇa-prema tabe tāra ha-ibe niścaya // hnc_3.51 // nāmābhāse sākṣāt se prema dite nāre / nāma haye prema deya vidhi anusāre // hnc_3.52 // nāmābhāsa o nāmāparādhera bheda ataeva nāma aparādha parihari / nāmābhāsa kare yei tāre nati kari // hnc_3.53 // karma jñāna haite ananta śreṣṭhatara / bali nāmābhāse jāni ohe sarveśvara // hnc_3.54 // rati mūlā śraddhā yadi śuddha-bhāve haya / tabe ta viśuddha nāma ha-ibe udaya // hnc_3.55 // chāyā o pratibimba bhede ābhāsa dui prakāra chāyā nāmābhāsa ābhāsa dvividha haya pratibimba chāyā / śraddhābhāsa dvi-prakāra saba tava māyā // hnc_3.56 // chāyā śraddhābhāse chāyā-nāmābhāsa haya / sei nāmābhāse jīvera śubha prasavaya // hnc_3.57 // pratibimba nāmābhāsa anya jīve śuddhā śraddhā kariyā darśana / nija mane śraddhābhāsa āne yei jana // hnc_3.58 // bhoga mokṣa vāñchā tāhe thāke nitya miśi / aśrame abhīṣṭa lābhe yate divāniśi // hnc_3.59 // śraddhāra lakṣaṇa mātra śraddhā tāhe naya / tāke pratibimba śraddhābhāsa śāstre kaya // hnc_3.60 // pratibimba śraddhābhāse nāmābhāsa yata / pratibimba-nāmābhāsa haya avirata // hnc_3.61 // pratibimba- nāmābhāse māyāvāda kapaṭatā utpanna kare ei nāmābhāse māyāvāda duṣṭa-mata / praveśiyā śaṭhatāya haya pariṇata // hnc_3.62 // kapaṭa pratibimba-nāmābhāsa nāmāparādha nitya sādhya nāme sādhana buddhi kari / nāmera mahimā nāśi aparādhe mari // hnc_3.63 // chāyā nāmābhāsa o pratibimba-nāmābhāsera bheda chāyā nāmābhāse mātra hayata ajñāna / hṛdaya-daurbalya haite anartha vidhāna // hnc_3.64 // sei saba doṣe nāma karena mārjana / pratibimba nāmābhāse doṣera vardhana // hnc_3.65 // māyāvāda o bhakti - iṅhārā paraspara viparīta dharma māyāvāda-i aparādha kṛṣṇa-nāma rūpa guṇa līlādi sakala / māyāvādi-mate mithyā naśvara sakala // hnc_3.66 // sei mate prema-tattva nitya nāhi haya / bhakti-viparīta māyāvāda suniścaya // hnc_3.67 // bhakti-vairī madhye māyāvādera gaṇana / ataeva māyāvādī aparādhī hana // hnc_3.68 // māyāvādi mukhe nāma nāhi bāhirāya / nāma bāhirāya tabu nāmatva nā pāya // hnc_3.69 // māyāvādī yadi kare nāma uccāraṇa / nāmake anitya bali labhaye patana // hnc_3.70 // nāmera nikaṭe bhoga-mokṣera prārthanā / nāmera nikaṭe śāṭhya phalete yātanā // hnc_3.71 // māyāvādīra aparādha kakhana chāḍe tabe yadi māyāvādī bhukti mukti āśa / chāḍiyā karaye nāma haye kṛṣṇa-dāsa // hnc_3.72 // tabe tāre chāḍe māyāvāda duṣṭa-mata / anutāpa saha haya nāma anugata // hnc_3.73 // sādhu saṅge kare punaḥ śravaṇa kīrtana / susambandha jñāna tāra ude tata kṣaṇa // hnc_3.74 // aviśrānta nāma kare paḍe cakṣu jala / nāma kṛpā pāya citta haya ta sabala // hnc_3.75 // bhaktike anitya baliyā māyāvāda aparādha ha-iyāche kṛṣṇa-rūpa kṛṣṇa-dāsya jīvera svabhāva / māyāvāda anitya kalpita bale saba // hnc_3.76 // hena māyāvāda nāma aparāde gaṇi / māyāvāda haya sarva vipadera khani // hnc_3.77 // māyāvādī nāmābhāse yukty-ābhāsa-rūpe sāyujya lābha kare nāmābhāsa kalpa-taru māyāvādi-jane / abhīṣṭa arpaṇa kare sāyujya nirvāṇe // hnc_3.78 // sarva-śakti nāme āche tāi nāmābhāse / pratibimba ha-ile-o dena mukty-ābhāse // hnc_3.79 // pañca-vidha mukti madhye sāyujya ābhāsa / bhava kleśa nāśe mātra phale sarva-nāśa // hnc_3.80 // māyāvādī nitya-sukha pāya nā māyāya mohita jana tāhe sukha māne / sukhābhāsa mātra pāya sāyujya nirvāṇe // hnc_3.81 // sac-cit-ānanda sevā parama nirvṛti / sāyujya nā pāya kabhu hata-kṛṣṇa-smṛti // hnc_3.82 // yāṅhā nāhi bhakti prema nityatā viśvāsa / nitya sukha kaiche tāhe ha-ibe prakāśa // hnc_3.83 // chāyā- nāmābhāsī duṣṭa-mate nā praveśa karile krame śuddha nāma pāiyā thākena chāyā nāmābhāsī nāhi jāne duṣṭa-mata / matavāde citta-bale nahe tāra hata // hnc_3.84 // se kevala nāhi jāne yathārtha prabhāva / se prabhāva jñāna-dāna nāmera svabhāva // hnc_3.85 // meghācchanne sūrya-prabhā pratīta nā haya / kintu meghe nāśi sūrya karena udaya // hnc_3.86 // chāyā- nāmābhāsī dhanya sad-guru prabhāve / alpa-dine nāma prema anāyāse pābe // hnc_3.87 // bhaktera māyāvādīra saṅga avaśya parityājya māyāvādī saṅga teṅha satarke chāḍiyā / śuddha nāma parāyaṇa tuṣibe seviyā // hnc_3.88 // ei ta tomāra ājñā śrī-kṛṣṇa-caitanya / sei ājñā yei pāle sei jīva dhanya // hnc_3.89 // ye nā pāle tava ājñā sei jīva chāra / koṭī janme kichute-i nā habe uddhāra // hnc_3.90 // kusaṅga chāḍiye prabhu rākha tava pāya / tava pādapadma vinā nā dekhi upāya // hnc_3.91 // haridāsa pada-dvandve vinoda yāhāra / hari-nāma-cintāmaṇi sadā gāna tāra // hnc_3.92 // iti śrī- hari-nāma-cintāmaṇau nāmābhāsa-varṇanaṃ nāma tṛtīyaḥ paricchedaḥ / (4) caturtha pariccheda nāma aparādha-sādhu nindā satāṃ nindā nāmnaḥ paramam aparādhaṃ vitanute yataḥ khyātiṃ yātaṃ katham u sahate tad-vigarhām / gadādhara-prāṇa jaya jāhnavā-jīvana / jaya sītānātha śrīvāsādi bhakta-jana // hnc_4.1 // prabhu bale haridāsa ebe sa-vistāre / nāma aparādha vyākhyā kara ataḥpara // hnc_4.2 // haridāsa bale prabhu more yā balābe / tāhāi baliba āmi tomāra prabhāve // hnc_4.3 // daśa-vidha nāmāparādha nāma aparādha daśa-vidha śāstre kaya / sei aparādhe mora baḍa haya bhaya // hnc_4.4 // eka eka kari āmi baliba sakala / aparādhe vāṅci yāte deha more bala // hnc_4.5 // sādhu-nindā anya-deva svātantrya manana / nāma tattva guru āra śāstra vinindana // hnc_4.6 // harināme artha vāda kalpita manana / nāma-bale pāpa śraddhā-hīne nāmārpaṇa // hnc_4.7 // anya śubha-karmera samāna kṛṣṇa-nāma / e kathā balile aparādha aviśrāma // hnc_4.8 // nāmete anavadhāna haya aparādha / tāhāke purāṇa kartā balena pramāda // hnc_4.9 // nāmera māhātmya jāne tabu nāhi bhaje / ahaṃ mama āsaktite saṃsārete maje // hnc_4.10 // sādhu-nindāi prathama aparādha sādhu-nindā prathamāparādha bali' jāni / ei aparādhe jīvera haya sarva hāni // hnc_4.11 // svarūpa o taṭastha lakṣaṇa bhede sādhu lakṣaṇa dvaya vicāra sādhura lakṣaṇa tumi baliyācha prabho / ekādaśe uddhavere kṛṣṇa-rūpe vibho // hnc_4.12 // dayālu sahiṣṇu sama droha-śūnya-vrata / satya-sāra viśuddhātmā para-hite rata // hnc_4.13 // kāme akṣubhita buddhi dānta akiñcana / mṛdu śuci parimita-bhojī śānta-mana // hnc_4.14 // anīha dhṛtimān sthira kṛṣṇaika-śaraṇa / apramatta sugambhīra vijita ṣaḍ-guṇa // hnc_4.15 // amānī mānada dakṣa avañcaka jñānī / ei saba lakṣaṇete sādhu bali jāni // hnc_4.16 // ei saba lakṣaṇa prabho haya dvi-prakāra / svarūpa taṭastha bhede kariba vicāra // hnc_4.17 // svarūpa-lakṣaṇa-i pradhāna lakṣaṇa, tad-āśraye taṭastha lakṣaṇa udaya haya kṛṣṇaika-śaraṇa haya svarūpa-lakṣaṇa / taṭastha lakṣaṇe anya guṇera gaṇana // hnc_4.18 // kona bhāgye sādhu-saṅge nāme ruci haya / kṛṣṇa-nāma gāya kare kṛṣṇa-pādāśraya // hnc_4.19 // svarūpa lakṣaṇa sei ha-ita ha-ila / gāite gāite nāma anya guṇa āila // hnc_4.20 // anya guṇa-gaṇa tāi taṭastha gaṇana / avaśya vaiṣṇava dehe habe saṅghaṭana // hnc_4.21 // varṇāśrama liṅga, nānā-prakāra veṣa-dvārā sādhutva haya nā, kṛṣṇaika-śaraṇatāi sādhura lakṣaṇa varṇāśrama cihna nānā-veṣera racanā / sādhura lakṣaṇe kabhu nā haya gaṇanā // hnc_4.22 // śrī-kṛṣṇa-śaraṇāgati sādhura lakṣaṇa / tāra mukhe haya kṛṣṇa-nāma-saṅkīrtana // hnc_4.23 // gṛhī brahmacārī vānaprastha nyāsi-bhede / śūdra vaiśya kṣatra vipra-gaṇera prabhede // hnc_4.24 // sādhutva kakhana nāhi ha-ibe nirṇīta / kṛṣṇaika-śaraṇa sādhu śāstrera vihita // hnc_4.25 // gṛhi-sādhu-lakṣaṇa raghunātha-dāse lakṣye kariyā sevāra / gṛhi-sādhu-jane śikhāyecha ei sāra // hnc_4.26 // sthira haye ghare yāo nā hao bātula / krame krame pāya loka bhava-sindhu-kula // hnc_4.27 // markaṭa vairāgya chāḍa loka dekhāiyā / yathāyogya viṣaya bhuñja anāsakta hañā // hnc_4.28 // antare niṣṭhā kara bāhye loka vyavahāra / acire śrī-kṛṣṇa tomāya karibe uddhāra // hnc_4.29 // gṛha-tyāgī sādhu-lakṣaṇa punaḥ tumi tāra dekhi vairāgya grahaṇa / ei mata śikṣā dile apūrva śravaṇa // hnc_4.30 // grāmya-kathā nā śunibe grāmya-vārtā nā kahibe / bhāla nā khāibe āra bhāla nā paribe // hnc_4.31 // amānī mānada hañā kṛṣṇa-nāma sadā labe / vraje rādhā-kṛṣṇa-sevā mānase karibe // hnc_4.32 // gṛhī o gṛha-tyāgī - ubhayera-i svarūpa lakṣaṇa svarūpa lakṣaṇa eka sarvatra samāna / āśramādi bhede pṛthak taṭastha vidhāna // hnc_4.33 // ananya-śaraṇe yadi dekhi durācāra / tathāpi se sādhu bali sevya sabākāra // hnc_4.34 // ei ta śrī-kṛṣṇa-vākya gītā-bhāgavate / ihāke pūjiba yatne sadā sarva mate // hnc_4.35 // ihāte āche ta eka nigūḍha siddhānta / kṛpā kari jānāyecha tāi pāi anta // hnc_4.36 // pūrva-pāpera gandhāvaśeṣa o pūrva-pāpa lakṣya kariyā yini kṛṣṇaika-śaraṇa sādhura nindā karena, tini nāmāparādhī kṛṣṇa-nāme ruci yabe ha-ibe udaya / eka nāme pūrva pāpa ha-ibeka kṣaya // hnc_4.37 // pūrva-pāpa gandha tabu thāke kichu dina / nāmera prabhāve krama hañā paḍe kṣīṇa // hnc_4.38 // śīghra sei pāpa-gandha vidūrita haya / parama dharmātmā bali haya paricaya // hnc_4.39 // ye kayeka dina sei gandha nāhi yāya / sādhāraṇa jana cakṣe pāpa bali bhāya // hnc_4.40 // se pāpa dekhiyā yei sādhu-nindā kare / pūrva-pāpa lakṣi punaḥ avajñā ācare // hnc_4.41 // sei ta pāṣaṇḍī vaiṣṇavera nindā doṣe / nāma aparādha maji paḍe kṛṣṇa-roṣe // hnc_4.42 // kṛṣṇaika-śaraṇatāi sādhu lakṣaṇa āpanāke sādhu baliyā paricaya deoyā dāmbhikatā kṛṣṇaika-śaraṇa mātra kṛṣṇa-nāma gāya / sādhu-nāme paricita kṛṣṇera kṛpāya // hnc_4.43 // kṛṣṇa-bhakta vyatīta nāhika sādhu āra / āmi sādhu bali haya dambha avatāra // hnc_4.44 // svalpākṣare sādhu-nirṇaya se balibe-āmi dīna kṛṣṇaika-śaraṇa / kṛṣṇa-nāma yāra mukhe sādhu sei jana // hnc_4.45 // tṛṇa haite hīna bali āpanāke jāne / sahiṣṇu tarura nyāya āpanāke māne // hnc_4.46 // nije ta amānī āra sakale mānada / tāra mukhe kṛṣṇa-nāma kṛṣṇa-rati-prada // hnc_4.47 // nāmāparādha vaiṣṇava-i sādhu, tad-dehe kṛṣṇa-śakti hena sādhu-mukhe yabe śuni eka nāma / vaiṣṇava baliyā tāre kariba praṇāma // hnc_4.48 // vaiṣṇava se jagad-guru jagatera bandhu / vaiṣṇava sakala jīve sadā kṛpā sindhu // hnc_4.49 // e hena vaiṣṇava-nindā yei jana kare / narake paḍibe se janma-janmāntare // hnc_4.50 // bhakti labhibāre āra nāhika upāya / bhakti labhe sarva-jīva vaiṣṇava kṛpāya // hnc_4.51 // vaiṣṇava dehete thāke śrī-kṛṣṇera śakti / sei deha sparśe anye haya kṛṣṇa-bhakti // hnc_4.52 // vaiṣṇava adharāmṛta āra pada jala / vaiṣṇavera pada-rajaḥ tina mahā-bala // hnc_4.53 // vaiṣṇavera śakti sañcāra vaiṣṇava-nikaṭe yadi baise kata-lakṣaṇa / deha haite haya kṛṣṇa-śakti niḥsaraṇa // hnc_4.54 // sei śakti śraddhāvān hṛdaye paśiyā / bhaktira udaya kare deha kāṅpāiyā // hnc_4.55 // ye basila vaiṣṇavera nikaṭe śraddhāya / tāhāra hṛdaye bhakti ha-ibe udaya // hnc_4.56 // prathame āsibe tāra mukhe kṛṣṇa-nāma / nāmera prabhāve pābe sarva-guṇa-grāma // hnc_4.57 // vaiṣṇavera ki ki doṣa dharile vaiṣṇava-nindā haya-jāti-doṣa pūrva-doṣa naṣṭa-prāya avaśiṣṭa doṣa kādācitka doṣa vaiṣṇavera jāti āra pūrva doṣa dhare / kādācitka doṣa dekhi yei nindā kare // hnc_4.58 // naṣṭa-prāya doṣa laye kare apamāna / yama-daṇḍe kaṣṭa pāya se saba ajñāna // hnc_4.59 // vaiṣṇavera mukhe nāma-māhātmya-pracāra / se vaiṣṇava-nindā kṛṣṇa nāhi sahe āra // hnc_4.60 // dharma yoga yāga jñāna-kāṇḍa parihari / ye bhajila kṛṣṇa-nāma sei sarvopari // hnc_4.61 // anya deva śāstra nindādi-śūnya nāmāśrayī sādhu anyadera anya-śāstra nā kari nindana / nāmera āśraya laya śuddha sādhu-jana // hnc_4.62 // se sādhu gṛhastha ha-u athavā sannyāsī / tāhāra caraṇa-reṇu pāite prayāsī // hnc_4.63 // yāba yata nāme rati se tata vaiṣṇava / vaiṣṇavera krama ei mate anubhava // hnc_4.64 // ithe varṇāśrama dhana pāṇḍitya yauvana / kona kārya nāhi kare rūpa bala jana // hnc_4.65 // ataeva yini karilena nāmāśraya / sādhu-nindā chāḍibena e dharma niścaya // hnc_4.66 // nāmāśrayā śuddhā bhakti bhakta bhakti-rūpā / bhakta bhakti-vivarjitā ha-ile virūpā // hnc_4.67 // yāṅhā sādhu-nindā tāṅhā nāhi bhakti sthiti / ataeva aparādhe tathā pariṇati // hnc_4.68 // sādhu-nindā chāḍi bhakta sādhu-bhakti kare / sādhu-saṅga sādhu-sevā ei dharmācare // hnc_4.69 // asat-saṅga dui prakāra, tan-madhye strī-saṅgī asat-saṅga-tyāge haya vaiṣṇava-ācāra / asat-saṅge haya sādhu-avajñā apāra // hnc_4.70 // asat ye dvi-prakāra sarva-śāstre kaya / sei duiyera madhye yoṣit-saṅgī eka haya // hnc_4.71 // yoṣit-saṅgi-saṅgī punaḥ tāra madhye gaṇya / tāra saṅga-tyāge jīva ha-ibeka dhanya // hnc_4.72 // yoṣit-saṅgī kāhāke bale kṛṣṇere saṃsāre ye dāmpatya dharma thāke / asat baliyā śāstra nā bale tāhāke // hnc_4.73 // adharma saṃyoge āra straiṇa bhāve rata / yoṣit-saṅgī jana duṣṭa śāstrera sammata // hnc_4.74 // dvitīya prakāra asat (kṛṣṇete abhakta) tina prakāra kṛṣṇete abhakta - asat dvitīya prakāra / māyāvādī dharma-dhvajī nirīśvara āra // hnc_4.75 // yini balena, ei saba lokera nindāke-o sādhu-nindā bale tini-o varjya varjile e saba saṅga sādhu-nindā naya / ihāke ye nindā bale sei varjya haya // hnc_4.76 // ei saba saṅga chāḍi ananya-śaraṇa / kṛṣṇa-nāma kari pāya kṛṣṇa-prema-dhana // hnc_4.77 // vaiṣṇavābhāsa, prākṛta-vaiṣṇava, vaiṣṇava-prāya o kaniṣṭha-vaiṣṇava-ei sakala eka-i kathā sādhu-sevā-hīna arce laukika śraddhāya / prākṛta vaiṣṇava haya vaiṣṇavera prāya // hnc_4.78 // vaiṣṇava-ābhāsa sei nahe ta' vaiṣṇava / kemane pāibe sādhu-saṅgera vaiṣṇava // hnc_4.79 // ataeva kaniṣṭha madhyete tāre gaṇi / tāre kṛpā karibena vaiṣṇava āpani // hnc_4.80 // madhyama vaiṣṇava kṛṣṇa-prema kṛṣṇa-bhakte maitrī ācaraṇa / bāliśete kṛpā āra dveṣī upekṣaṇa // hnc_4.81 // karile madhyama bhakta śuddha bhakta hana / kṛṣṇa-nāmne adhikāra karena arjana // hnc_4.82 // uttama vaiṣṇava sarvatra yāṅhāra haya kṛṣṇa-daraśana / kṛṣṇe sakalera sthiti kṛṣṇa prāṇa dhana // hnc_4.83 // vaiṣṇavāvaiṣṇava-bheda nāhi thāke tāṅra / vaiṣṇava uttama tini kṛṣṇa-nāma-sāra // hnc_4.84 // madhyama vaiṣṇava-i sādhu sevā karena ataeva madhyama vaiṣṇava mahāśaya / sādhu sevā rata sadā thākena niścaya // hnc_4.85 // prākṛta vaiṣṇava nāmābhāsera adhikārī prākṛta vaiṣṇava yei vaiṣṇavera prāya / nāmābhāse adhikārī sarva-śāstra pāya // hnc_4.86 // madhyama vaiṣṇava nāmādhikārī o nāmāparādha vicāra karibena madhyama vaiṣṇava mātra nāme adhikārī / śrī-nāma-bhajane aparādhera vicārī // hnc_4.87 // uttama vaiṣṇave aparādha asambhava / sarvatra dekhena tini kṛṣṇera vaibhava // hnc_4.88 // nija nija adhikāra kariyā vicāra / sādhu-nindā aparādha kari parihāra // hnc_4.89 // sādhu saṅga sādhu sevā nāma saṅkīrtana / sarva jīve dayā ei bhakta ācaraṇa // hnc_4.90 // sādhu nindā ghaṭile ki karā kartavya ? pramāde yadyapi ghaṭe sādhu-vigarhaṇa / tabe anutāpe dhari se sādhu-caraṇa // hnc_4.91 // kāṅdiyā baliba prabho kṣami aparādha / e duṣṭa-nindake kara vaiṣṇava-prasāda // hnc_4.92 // sādhu baḍa dayāmaya tabe ārdra-mane / kṣamibena aparādha kṛpā āliṅgane // hnc_4.93 // ei ta prathama aparādhera vicāra / śrī-caraṇe nivedinu ājñā anusāra // hnc_4.94 // hari-dāsa pāda-padme bhrara ye jana / hari-nāma-cintāmaṇi tāhāra jīvana // hnc_4.95 // iti śrī-hari-nāma-cintāmaṇau sādhu-nindāparādha-vicāro nāma caturthaḥ paricchedaḥ / (5) pañcama pariccheda devāntare svātantrya-jñānāparādha śivasya śrī-viṣṇor ya iha guṇa-nāmādi-sakalaṃ dhiyā bhinnaṃ paśyet sa khalu hari-nāmāhita-karaḥ jaya gadādhara-prāṇa jāhnavā-jīvana / jaya sītānātha jaya gaura bhakta-jana // hnc_5.1 // haridāsa bale tabe kari yoḍa-hāta / dvitīyāparādha ebe śuna jagannātha // hnc_5.2 // viṣṇu-tattva parama advaya jñāna viṣṇu para-tattva / cit-svarūpa jagadīśa sadā śuddha-sattva // hnc_5.3 // goloka-vihārī kṛṣṇa se tattvera sāra / catuḥ-ṣaṣṭhi guṇe alaṅkṛta rasādhāra // hnc_5.4 // ṣaṣṭhi-guṇa nārāyaṇa svarūpe prakāśa / sei ṣaṣṭhi-guṇa viṣṇu-sāmānya-vilāsa // hnc_5.5 // puruṣāvatāre āra svāṃśa avatāre / sei ṣaṣṭhi-guṇa spaṣṭa kārya anusāre // hnc_5.6 // viṣṇura vibhinnāṃśera prakāra bheda jīvera pañcāśad-guṇa viṣṇura ye vibhinnāṃśa dui ta prakāra / pañcāśat guṇa jīve bindu bindu āra // hnc_5.7 // giriśādi devatā vibhinnāṃśa haiyā-o sāmānya jīva nan tāṅhārā pañcāśat-guṇa-viśiṣṭa giriśādi deve ei guṇa pañcāśat / tad-adhika parimāṇe sarvadā saṃyuta // hnc_5.8 // tad-vyatīta āra pañca guṇa aṃśa māne / prakāśita āche tabe vicitra-vidhāne // hnc_5.9 // ṣaṣṭhi-guṇe viṣṇutva sei pañca pañcāśat guṇa-pūrṇa tāya / viṣṇute virājamāna sarva śāstre gāya // hnc_5.10 // tad-vyatīta āra pañca-guṇa nārāyaṇe / āche tāra sattā kabhu nāhi anya jane // hnc_5.11 // ṣaṣṭhi-guṇe viṣṇu-tattva parama īśvara / giriśa ādi anya-deva tāṅhāra kiṅkara // hnc_5.12 // vibhinnāṃśa giriśādi jīva śreṣṭhatara / viṣṇu sarva-jīveśvara sarva-deveśvara // hnc_5.13 // ajñāna-vyakti anya devatāra sahita viṣṇuke samāna mane kare anya-deva saha sama viṣṇuke ye māne / se baḍa ajñāna īśa-tattva nāhi jāne // hnc_5.14 // e jaḍa jagate viṣṇu parama īśvara / giriśādi yata deva tāṅra vidhikara // hnc_5.15 // keha bale māyāra tri-guṇe tridiveśa / sarvadā samāna brahma tattva saviśeṣa // hnc_5.16 // nānāvidha vādānuvādera siddhānta śāstrera siddhānte tabu pūjya nārāyaṇa / brahmā śiva sṛṣṭi-laya kāryera kāraṇa // hnc_5.17 // vāsudeva chāḍi yei anya-deve bhaje / īśvara chāḍiyā sei saṃsārete maje // hnc_5.18 // keha bale, ṣ viṣṇu para-tattva baṭe jāni / sarva-viṣṇumaya viśva veda-vākya māni // hnc_5.19 // ataeva sarva-deve viṣṇu adhiṣṭhāna / sarva devārcane haya viṣṇura samāna // hnc_5.20 // ei ta niṣedha-para vākya vidhi naya / anya deva pūjāra niṣedha ei haya // hnc_5.21 // sarva viṣṇu-maya viśva e kathā balile / viṣṇu-pūjā kaile saba deve pūjā mile // hnc_5.22 // taru-mūle jala dile śākhāra ullāsa / pallave ḍhālile jala vṛkṣera vināśa // hnc_5.23 // ataeva pūji viṣṇu anya-deva tyaji / tāhātei anyadeva kāje kāje pūji // hnc_5.24 // ei vidhi - devera sammata cira-dina / durvipāke ei vidhi chāḍe arvācīna // hnc_5.25 // māyāvāda-doṣe jīva kali āgamane / bahu-deva pūje viṣṇu-sāmānya-darśane // hnc_5.26 // eka eka deva eka eka phala dātā / sarva phala dātā viṣṇu sakalera pātā // hnc_5.27 // kāmi jana yadi tattva jānibāre pāre / viṣṇu pūji phala pāya chāḍe devāntare // hnc_5.28 // gṛhastha vaiṣṇavera kartavya vidhāna gṛhastha ha-iyā yei viṣṇu-bhakta haya / sarva-kārye kṛṣṇa pūje chāḍiyā saṃśaya // hnc_5.29 // niṣekādi śmaśānānta saṃskāra yata / tāhāte pūjaye kṛṣṇa veda mantra mata // hnc_5.30 // viṣṇu vaiṣṇavera pūjā vedete vidhāna / deva-pitṛ-gaṇe kṛṣṇa nirmālya pradāna // hnc_5.31 // māyāvādi-mate pitṛ-śrāddha yei kare / yevā anyadeva pūje aparādhe mare // hnc_5.32 // viṣṇu-tattve dvaita-buddhi nāma aparādha / sei aparādhe tāra haya bhakti bādha // hnc_5.33 // śivādi devatā gaṇe pṛthak īśvara / mānile nāmāparādha haya bhayaṅkara // hnc_5.34 // viṣṇu-śakti parā śakti haite deva yata / bhinna śakti siddha naya vedera sammata // hnc_5.35 // śiva-brahmā-gaṇapati-sūrya-dikpāla / kṛṣṇa-śakti-balete īśvara cira-kāla // hnc_5.36 // ataeva pareśvara eka-mātra jāni / āra saba deve tāṅra śakti-madhye gaṇi // hnc_5.37 // ataeva sarva-kārye karma jaḍa bhāva / chāḍiyā gṛhastha pāya bhaktira sad-bhāva // hnc_5.38 // ki rūpa vaiṣṇava gārhasthya dharma kariben bhaktira sad-bhāve thāki sat-kriyā karaṇe / deva-pitṛ-gaṇe tuṣe nirmālya arpaṇe // hnc_5.39 // bahu deva-devī pūjā karibe varjana / kṛṣṇa-bhakta bali sabe karibe tarpaṇa // hnc_5.40 // śrī-kṛṣṇa vaiṣṇavārcane sarva phala pāya / nāme aparādha nahe sadā nāma gāya // hnc_5.41 // varṇa-catuṣṭayera jīvana yātrā vidhi jagate mānava-gaṇa varṇa-dharmācari / karibeka jīvana-yātrā dharma patha dhari // hnc_5.42 // antyajera vidhi saṅkara antyaja sabe tyaji nīca-dharma / śūdrācāra kare sadā saṃsārera karma // hnc_5.43 // saṅkara antyaja thākibeka śūdrācāre / cāturvarṇa vinā dharma nāhika saṃsāre // hnc_5.44 // varṇa-dharmera dvārā jīvana-yātrā kariyā saṃsāri vyakti bhakti-pathe bhāvārjana kariben cātur-varṇa varṇa-dharme karibe saṃsāra / śuddha kṛṣṇa-bhakti bale habe sadācāra // hnc_5.45 // cātur-varṇa yadyapi śrī-kṛṣṇa nāhi bhaje / varṇa-dharmācāre thāki rauravete maje // hnc_5.46 // varṇa vinā gṛhasthera nāhi āra dharma / varṇa dharmācāre gṛhasthera saba karma // hnc_5.47 // varṇa-dharme e saṃsāra nirvāha karibe / yāvad artha parigrahe śrī-kṛṣṇa bhajibe // hnc_5.48 // nisargataḥ vidhi-vākya ye paryanta nara / varṇa-dharma sva-nirvāhe karibe ādara // hnc_5.49 // bhakti-yoga-nāme ei tattva-nirūpaṇa / bhakti-yoge bhāvodaya siddhānta-vacana // hnc_5.50 // bhāvodaye vidhira pravṛtti nāhi raya / bhāvodita kārye deha-yātrā siddha haya // hnc_5.51 // gṛhi-vaiṣṇavera ei advaya-sādhana / śrī-viṣṇu advaya-tattve dvaita-nivartana // hnc_5.52 // nāma-nāmī o guṇa-guṇīra abhede viṣṇu-jñāna śuddha haya āra eka kathā āche dvaita-nivartane / viṣṇu-nāma viṣṇu-rūpa viṣṇu-guṇa-gaṇe // hnc_5.53 // viṣṇu haite pṛthag rūpe nā mānibe kabhu / advaya akhaṇḍa viṣṇu cinmayatve vibhu // hnc_5.54 // ajñānete yadi haya dvaita upadrava / nāmābhāsa haya tāra prema asambhava // hnc_5.55 // sad-guru-kṛpāya sei anartha vināśa / bhajite bhajite śuddha-nāmera prakāśa // hnc_5.56 // māyāvādīra kutarka o aparādha mata-vāda-jñāne dvaita haila pravartana / aparādha haya āra nahe nivartana // hnc_5.57 // māyāvādī bale brahma haya para-tattva / nirviśeṣa nirvikāra nirākāra sattva // hnc_5.58 // viṣṇu-rūpa viṣṇu-nāma māyāya kalpita / māyā antardhāne viṣṇu hana brahma-gata // hnc_5.59 // e saba kutarka mātra satya śūnyavāda / para-tattve sarva-śakti abhāva-pramāda // hnc_5.60 // śaktimān brahma yei sei viṣṇu haya / nāmera vivāda-mātra vedera nirṇaya // hnc_5.61 // viṣṇu o brahma-tattvera sambandha viṣṇu para-tattva tāṅra nirviśeṣa dharma / saviśeṣa dharma saha haya eka marma // hnc_5.62 // viṣṇura acintya-śakti virodha-bhañjana / anāyāse kari kare saundarya sthāpana // hnc_5.63 // jīva-buddhi sahajete ati alpatara / acintya-śaktira bhāva nā kare gocara // hnc_5.64 // nija-buddhye cāhe eka sthāpite īśvara / khaṇḍa-jñāne pāya brahma-tattvete avara // hnc_5.65 // viṣṇura parama pada chāḍi devārcita / brahme baddha haya nāhi bujhe hitāhita // hnc_5.66 // cinmaya-svarūpa-jñāna ye bujhite jāne / viṣṇu viṣṇu-nāma-guṇa eka kari māne // hnc_5.67 // ei ta viśuddha jñāna śrī-kṛṣṇa-svarūpa / sambandha buddhite labhi bhaje nāma-rūpa // hnc_5.68 // śiva o viṣṇura ki rūpe abheda-buddhi karibe jaḍa-nāma jaḍa-rūpa-guṇe yei bheda / se bheda cit-tattve nāi ei ta prabheda // hnc_5.69 // viṣṇu-tattve bheda-jñāna anartha vikāra / śivete viṣṇute bheda ati avicāra // hnc_5.70 // bhakta o māyāvādīra ācāra o pravṛtti bheda nāmaika-śaraṇa yei bhakti mahājana / ekeśvara kṛṣṇe bhaji chāḍe anya jana // hnc_5.71 // anya-deva anya-śāstra nindā nāhi kare / kṛṣṇa-dāsa bali anye pūje samādare // hnc_5.72 // pratidina gṛhi-bhakta nirmālya arpaṇe / deva pitṛ sarva jīve karena tarpaṇe // hnc_5.73 // yathā yathā anya deve karena darśana / kṛṣṇa-dāsa bali tāṅre karena vandana // hnc_5.74 // māyāvādi-gaṇa yadi viṣṇu-pūjā kare / prasāda nirmālya bhakta nāhi laya ḍare // hnc_5.75 // māyāvādī hari-nāme aparādhī haya / tāhāra pradatta pūjā hari nāhi laya // hnc_5.76 // anya-deva-nirmālya grahaṇe aparādha / śuddha bhakti sādhane sarvadā sādhe bādha // hnc_5.77 // tabe yadi śuddha bhakta śrī-kṛṣṇa pūjiyā / anya deve pūjā kare tat-prasāda diyā // hnc_5.78 // se prasāda grahaṇete nāhi aparādha / sei rūpa devārcane nāhi bhakti-bādha // hnc_5.79 // śuddha-bhakta nāma aparādhī nāhi haya / nāma kari' prema pāya nāme deya jaya // hnc_5.80 // ei aparādhera pratikāra pramāde yadyapi haya anye viṣṇu-jñāna / tabe anutāpe kari viṣṇu-tattva-dhyāna // hnc_5.81 // śrī-viṣṇu smariyā kari aparādha kṣaya / yatne dekhi āra nā se aparādha haya // hnc_5.82 // pūrva doṣa kṣamā śīla bhaktera bāndhava / dayāra sāgara kṛṣṇa kṣamāra arṇava // hnc_5.83 // bahu deva sevi saṅga kariba varjana / ekeśvara vaiṣṇavera kariba pūjana // hnc_5.84 // hari-dāsa pade bhaktivinoda ye jana / harināma-cintāmaṇi tāhāra jīvana // hnc_5.85 // iti śrī- hari-nāma-cintāmaṇau devāntare svātantrya-jñānaāparādha nāma pañcamaḥ paricchedaḥ / (6) ṣaṣṭha pariccheda gurv-avajñā guror avajñā pañca-tattva jaya jaya śrī-rādhā-mādhava / jaya navadvīpa vraja yamunā vaiṣṇava // hnc_6.1 // hari-dāsa bale prabhu kari nivedana / tṛtīyāparādha nāme ye rūpe ghaṭana // hnc_6.2 // vistāri baliba āmi tomāri ājñāya / yei saba aparādha guru avajñāya // hnc_6.3 // bahu yoni bhrami mānava-śarīra durlabha śubhada ati / tathāpi anitya pāileka yei yāvat jīvane sthiti // hnc_6.4 // parama maṅgala labhibāre tare yadi nā yatana kare / punarāya bhave anitya śarīra labhiyā ābāra mare // hnc_6.5 // subodha ye haya durlabha nṛ-deha labhiyā bhava saṃsāre / saṃsārī jīva avaśya sad-guru āśraya karibe guru karṇa-dhāra samāśraya kari kṛṣṇa ānukūlye tare // hnc_6.6 // śānta kṛṣṇa-bhakta lakṣaṇa ye guru sa-dainya vacane tāṅre / santoṣa kariyā kṛṣṇa-dīksā laya yāya saṃsārera pāre // hnc_6.7 // sahaje jīvera āche kṛṣṇe mati vṛthā tarke tāhā yāya / vitarka chāḍiyā sumati āśraye guru hate mantra pāya // hnc_6.8 // gṛhī jīva-gaṇa varṇāśrame thāki sad-guru āśraya kare / brāhmaṇādi ucca-varṇe sat-pātra thākile tini haibāra yogya brāhmaṇa ācārya sarva-varṇe haya yadi kṛṣṇa bhakti dhare // hnc_6.9 // brāhmaṇa kulete supātra abhāve anya kule dīkṣā pāya / ucca varṇa guru gṛhīra ucita guru śiṣya parīkṣāya // hnc_6.10 // varṇa-vicāra apekṣā supātrera vicāra adhika śreyaḥ kṛṣṇa tattva vettā prakṛta ye haya se ha-ite pāre guru / kibā vipra śūdra ki gṛhī sannyāsī guru hana kalpa-taru // hnc_6.11 // varṇera maryādā pātrera vicāre paramārthe laghu ati / supātra milana prayojana sadā yadi cāi śuddhā rati // hnc_6.12 // supātrera prāpti mūla prayojana pavitra suvarṇa hena / tāhe ucca varṇa labhile saṃyoga sohāgā suvarṇe yena // hnc_6.13 // gṛha-tyāgī agṛhi-gurvāśraya karite pāren ye kona kāraṇe sei gṛhi dharma chāḍi anyāśrama laya / tāhe paramārtha nā pāiyā śeṣe sādhu guru anveṣaya // hnc_6.14 // tāhāra pakṣete agṛhī ācārya praśasta sakala mate / tāṅra dīkṣā śikṣā pāiyā se jana bhāse nāma-rasāmṛte // hnc_6.15 // gṛhi-bhakti gṛha-tyāga karile-o pūrva-guru tyāga karite haya nā gṛhī bhakta-jane virāga labhile chāḍaye saṃsāra vidhi / tabu pūrva-guru caraṇa āśraya karibe jīvanāvadhi // hnc_6.16 // gṛhi jana madhye gṛhi guru śasta yadi śuddha bhakta hana / natuvā agṛhī suyogya ha-ile guru-yogya sarva-kṣaṇa // hnc_6.17 // sad-guru pāiyā bhajie bhajite bhāvera udaya yabe / saṃsāra virakti saṃsāra chāḍiyā vairāgī ha-ibe tabe // hnc_6.18 // yini vairāgya āśraye la-ibena tini vairāgī guru kariben vairāgya āśrama grahaṇete tyāgī puruṣa ha-ibe guru / tāṅhāra caraṇe śikhibe virāga guru śikṣā kalpa taru // hnc_6.19 // dīkṣā o śikṣā guru ubhayake-i samāna sammāna karā āvaśyaka dīkṣā śikṣā bhede guru du' prakāra ubhaye samāna māna / arpibe sujana paramārtha dhana anāyāse yadi cān // hnc_6.20 // kṛṣṇa-nāma mantra dena dīkṣā guru śikṣā guru tattva dātā / vaiṣṇava sakala śikṣā guru hana sarva śubha janayitā // hnc_6.21 // sampradāyera ādi-gurura śikṣā avalambana kariyā ācaraṇa karibe sādhu sampradāye ācārya sakala śikṣā guru pratiṣṭhita / ādyācārya yini guru śiromaṇi pūji tāṅre yathocita // hnc_6.22 // tāṅra susiddhānta anugata haye nā māniba anya śikṣā / tāṅhāra ādeśa pāliba yatane nā la-iba anya dīkṣā // hnc_6.23 // sampradāya guru varaṇa karā kartavya sampradāya guru-gaṇe śikṣā guru jāni / anya-mata paṇḍitera śikṣā nāhi māni // hnc_6.24 // sei mate suśikṣita sādhu sucarita / dīkṣā guru yogya sadā jāne supaṇḍita // hnc_6.25 // māyāvādīra nikaṭa kṛṣṇa-mantra la-ile paramārtha haya nā māyāvādi-mate thāke kṛṣṇa mantra laya / tāra paramārtha lābha kabhu nāhi haya // hnc_6.26 // śuddha-bhakta vyatīta anyake guru karibe nā ye anyāya śikhe yei śikṣā deya āra / ubhaye narake yāya nā pāya uddhāra // hnc_6.27 // śuddha bhakti chāḍi yini śikhilena bāda / tāṅhāra jīvana mātra vāda visaṃvāda // hnc_6.28 // se kemane guru habe uddhāribe jīve / āpani asiddha anye kibā śubha dibe // hnc_6.29 // ataeva śuddha bhakta ye se kene naya / upayukta guru haya sarva-śāste kaya // hnc_6.30 // guru tattva dīkṣā guru śikṣā guru duṅhe kṛṣṇa dāsa / duṅhe vraja jana kṛṣṇa śaktira prakāśa // hnc_6.31 // guruke sāmānya jīva nā jānibe kabhu / guru kṛṣṇa śakti kṛṣṇa-preṣṭha nitya prabhu // hnc_6.32 // ei buddhi saha sadā guru bhakti kare / sei guru-bhakti bale saṃsārete tare // hnc_6.33 // guru pūjā agre guru pūjā pare śrī kṛṣṇa pūjana / gurudeve śrī-kṛṣṇa prasāda samarpaṇa // hnc_6.34 // guru ājñā laye kṛṣṇa pūjibe yatane / śrī guru smariyā kṛṣṇa balibe vadane // hnc_6.35 // gurute ki rūpe śraddhā karā ucita gurute avajñā yāra tāra aparādha / sei aparādhe tāra haya bhakti bādha // hnc_6.36 // guru kṛṣṇa vaiṣṇavete sama bhakti kari / nāmāśraye śuddha bhakta śīghra yāya tari // hnc_6.37 // gurute acalā śraddhā kare yei jana / śuddha nāma bale sei pāya prema dhana // hnc_6.38 // kon sthāne guru tyāga karite ha-ibe tabe yadi e rūpa ghaṭanā kabhu haya / asat saṅge gurura yogyatā haya kṣaya // hnc_6.39 // prathame chilena tini sad guru pradhāna / pare nāma aparādhe hañā hata jñāna // hnc_6.40 // vaiṣṇave vidveṣa kari chāḍe nāma rasa / krame krame hana artha kāminīra vaśa // hnc_6.41 // sei guru chāḍi śiṣya śrī-kṛṣṇa-kṛpāya / sad guru labhiyā punaḥ śuddha nāma gāya // hnc_6.42 // guru śiṣya sambandhera pūrve-i parasparera parīkṣā ayogya śiṣyere guru kariben daṇḍa / bhajiyā ayogya guru śiṣya haya paṇḍa // hnc_6.43 // duṅhera yogyatā yata dina sthira raya / paraspara sambandha kakhana tyajya naya // hnc_6.44 // śuddha guru parīkṣā kariyā varaṇa karibe sad gurura prati yei avajñā ācare / se pāpiṣṭha aparādhī sarvatra saṃsāre // hnc_6.45 // ataeva prathame viśeṣa yatna kari / śuddha bhakte la-ibena guru-rūpe vari // hnc_6.46 // guru tyāga kleśa yena kabhu nāhi ghaṭe / e rūpa cintile kabhu nā paḍe saṅkaṭe // hnc_6.47 // guru yathā bhakti-hīna śiṣya tāra prāya / ataeva śuddha guru labe parīkṣāya // hnc_6.48 // sad guru avajñā aparādha bhayaṅkara / ei aparādhe naṣṭa haya deva nara // hnc_6.49 // guru sevāra prakriyā guru śayyāsana āra pādukādi yāna / pāda pīṭha snānodaka chāyāra laṅghana // hnc_6.50 // gurura agrete anya pūjā dvaita jñāna / dīkṣā vyākhyā prabhutvādi karibe vandana // hnc_6.51 // yathā yathā gurura pāibe daraśana / daṇḍavat paḍi bhūme karibe vandana // hnc_6.52 // guru nāma bhaktite karibe uccāraṇa / guru ājñā helā nā karibe kadācana // hnc_6.53 // gurura prasāda sevā avaśya karibe / gurura apriya vākya kabhu nā kahibe // hnc_6.54 // gurura caraṇe dainye la-ibe śaraṇa / karibe gurura sadā priya ācaraṇa // hnc_6.55 // e rūpa ācāre kṛṣṇa nāma saṅkīrtane / sarva siddhi haya prabho bale śruti gaṇe // hnc_6.56 // nāma guru prati yadi avajñā ghaṭaye / duṣṭa saṅge duṣṭa śāstra mata samāśraye // hnc_6.57 // tabe sei saṅga sei śāstra dūra kari / vilāpa kariba sei guru pade dhari // hnc_6.58 // kṛpā kari gurudeva ha-ibe sadaya / nāme prema dibe se vaiṣṇava dayāmaya // hnc_6.59 // hari-dāsa pada reṇu bharasā yāhāra / nāma cintāmaṇi gāya tṛṇādhika chāra // hnc_6.60 // iti śrī- hari-nāma-cintāmaṇau gurv-avajñā-vicāro nāma ṣaṣṭhaḥ paricchedaḥ / (7) saptama pariccheda śruti-śāstra-nindanam jaya jaya gadāi gaurāṅga nityānanda / jaya sītāpati jaya gaura-bhakta-vṛnda // hnc_7.1 // haridāsa bale prabhu caturthāparādha / śruti-śāstra-vinindana bhakti-rasa-bādha // hnc_7.2 // āmnāya-i eka-mātra pramāṇa śruti-śāstra veda upaniṣat purāṇa / kṛṣṇa-niśvasita haya sarvatra pramāṇa // hnc_7.3 // viśeṣataḥ aprākṛta-tattve jñāna yata / sakali āmnāya siddha tāhe ha-i rata // hnc_7.4 // jaḍātīta vastu indriyera agocara / kṛṣṇa-kṛpā vinā tāhā nā haya gocara // hnc_7.5 // karaṇāpaṭava bhrama vipralipsā āra / pramāda sarvatra nara jñāne doṣa ei cāra // hnc_7.6 // sei saba doṣa śūnya veda catuṣṭaya / veda vinā paramārthe gati nāhi haya // hnc_7.7 // māyā baddha jīve kṛṣṇa bahu kṛpā kari / veda purāṇādi dila ārṣa jñāna dhari // hnc_7.8 // āmnāya haite daśa mūla śikṣā prameya nayaṭā sei śruti śāstre jāni karma jñāna chāra / nirmala bhaktite mātra pāi sarva sāra // hnc_7.9 // māyā mūḍha jīve karma jñāne śuddha kari / śuddha bhakti adhikāra śikhāilā hari // hnc_7.10 // pramāṇa se veda vākya nayaṭī prameya / śikhāya sambandha prayojana abhidheya // hnc_7.11 // ei daśa mūla sāra avidyā vināśa / kariyā jīvera kare suvidyā prakāśa // hnc_7.12 // 1. hari eka para tattva, 2. tini sarva śaktimān, 3. tini rasa mūrti prathame śikhāya para tattva eka hari / śyāma sarva-śaktimān rasa-mūrti-dhārī // hnc_7.13 // jīvera paramānanda karena vidhāna / saṃvyoma dhāmete tāra nitya adhiṣṭhāna // hnc_7.14 // e tina prameya haya śrī-kṛṣṇa-visaye / veda-śāstra śikṣā dena jīvera hṛdaye // hnc_7.15 // 4. jīva-tattva dvitīye śikhāya vibhinnāṃśa jīva tattva / ananta saṅkhyaka cit paramāṇu sattva // hnc_7.16 // 5. nitya-baddha o 6. nitya mukta bhede jīva dui prakāra nitya baddha nitya mukta bhede jīva dvi-prakāra / saṃvyoma brahmāṇḍa bhari saṃsthiti tāhāra // hnc_7.17 // baddha jīva baddha jīva māyā bhaji kṛṣṇa bahirmukha / ananta brahmāṇḍe bhoga kare duḥkha sukha // hnc_7.18 // mukta jīva nitya mukta kṛṣṇa bhaji kṛṣṇa pāriṣada / para vyome bhoga kare premera sampada // hnc_7.19 // tina-ṭī prameya ei jīvera viṣaye / śruti śāstra śikṣā dena kṛṣṇa dāsī haye // hnc_7.20 // 7. acintya bhedābheda sambandha cid-vyāpāra āra yata jaḍera vyāpāra / sakali acintya bhedābheda prakāra // hnc_7.21 // jīva jaḍa sarva vastu kṛṣṇa śakti maya / avicintya bhedābheda śruti śāstre kaya // hnc_7.22 // ei jñāne jīva jāne āmi kṛṣṇa dāsa / kṛṣṇa mora nitya prabhu cit sūrya prakāśa // hnc_7.23 // śakti pariṇāma mātra veda śāstra bale / vivartādi duṣṭa-mate veda ninde chale // hnc_7.24 // sāta-ṭī prameya sambandha jñāna ei ta sambandha jñāna sāta-ṭī prameya / śruti-śāstra śikṣā dena ati upādeya // hnc_7.25 // veda punaḥ śikṣā dena abhidheya sāra / nava vidha kṛṣṇa bhakti vidhi rāga āra // hnc_7.26 // 8. abhidheya - nava vidha bhakti śravaṇa kīrtana smṛti pūjana vandana / paricaryā dāsya sakhya ātma-nivedana // hnc_7.27 // bhaktira prakāra madhye nāma sarva-sāra / praṇava-māhātmya veda karena pracāra // hnc_7.28 // 9. prayojana kṛṣṇa prema śuddha bhakti samāśraya kariyā mānava / kṛṣṇa kṛpā bale pāya premera vaibhava // hnc_7.29 // ei śruti śikṣā nindā aparādha e nava prameya śruti karena pramāṇa / śruti tattvābhijña guru karena sandhāna // hnc_7.30 // e hena śrutira yei kare vinindana / nāma aparādhī sei narādhama jana // hnc_7.31 // veda viruddha vāda samūha jaimini kapila nagna nāstika sugata / gautama - e chaya jana hetu vāde rata // hnc_7.32 // veda māne mukhe tabu īśa nāhi māne / karma kāṇḍa śreṣṭha bali jaimin bākhāne // hnc_7.33 // īśvara asiddha kapilera kalpanāya / tabu yoga māne artha bujhā nāhi yāya // hnc_7.34 // nagna se tāmasa tattva karaya vistāra / vedera viruddha dharma karaye pracāra // hnc_7.35 // nāstika cārvāka kabhu veda nāhi māne / sugata bauddherā eka prakāra bākhāne // hnc_7.36 // gautama nyāyera kartā īśvara nā bhaje / tāra hetu vāda mate nara mātra maje // hnc_7.37 // ei saba matavāda dvārā śruti-nindā haya ei saba duṣṭa mate śrutira nindana / kabhu spaṣṭa kabhu gupta bujhe vijña jana // hnc_7.38 // ei saba mate thāki aparādhī haya / ataeva ei sabe tyajibe niścaya // hnc_7.39 // māyāvādī ati duṣṭa mata - veda viruddha ei saba kumata chāḍi āra māyāvāda / śuddha bhakti anubhavi haya nirvivāda // hnc_7.40 // māyāvāda asat śāstra gupta bauddha mata / vedārtha vikṛti kali kālete sammata // hnc_7.41 // umāpati brāhmaṇa rūpete prakāśila / tomāra ājñāya teṅha ācārya ha-ila // hnc_7.42 // jaimini ye rūpa mukhe veda mātra māne / śrutira vikṛta artha jagate bākhāne // hnc_7.43 // māyāvādī guru sei rūpa bauddha dharma / veda vākye sthāpi ācchādila bhakti marma // hnc_7.44 // ei saba matavāde bhakti dūre yāya / śrī-kṛṣṇa-nāmete jīva aparādha pāya // hnc_7.45 // śruti-vicāre śuddha prakriyā śrutira abhidhā vṛtti kari saṃyojana / śuddha bhakti jīva pāya prema dhana // hnc_7.46 // śrutite lakṣaṇā kare ayathā prakāre / nitya satya dūre yāya aparādhe mare // hnc_7.47 // sarva veda sammata praṇava kṛṣṇa nāma / sei nāme jīva saba pāya nitya dhāma // hnc_7.48 // praṇava se mahāvākya haya kṛṣṇa nāma / tāhāte-i śrī-bhaktera satata viśrāma // hnc_7.49 // veda bale nāma cit svarūpa jagate / nāmera ābhāse siddha haya sarva mate // hnc_7.50 // veda kevala śuddha nāma bhajana śikṣā dena ei saba veda śikṣā abhāgā nā māne / nāme aparādha kare vedera nindane // hnc_7.51 // śuddha nāma parāyaṇa yei mahājana / vedāśraye pāya nāma rasa prema dhana // hnc_7.52 // sarva veda bale gāo hari-nāma sāra / pāibe paramā prīti ānanda apāra // hnc_7.53 // veda punaḥ bale yata mukta mahājana / para-vyome sadā kare nāma saṅkīrtana // hnc_7.54 // tāmasa-tantra śikṣā veda viruddha kali yuge mahā jana māyā śakti bhaje / cid ātmā puruṣa kṛṣṇa nāma rasa tyāje // hnc_7.55 // tāmasika tantra dhari śruti nindā kare / madya-māṃse prīti kari adharmete mare // hnc_7.56 // se saba ninduka nāhi pāya kṛṣṇa nāma / kabhu nāhi pāya kṛṣṇera vṛndāvana dhāma // hnc_7.57 // māyā devīra niṣkapaṭa kṛpā-i prayojana māyā devī se saba pāṣaṇḍe adhogati / diyā nāmāmṛta āra nāhi dena mati // hnc_7.58 // tabe yadi sādhu sevāya tuṣṭa hana māyā / akapaṭe dena tabe kṛṣṇa pada chāyā // hnc_7.59 // māyā kṛṣṇa dāsī bahirmukha jīve daṇḍe / māyā pūjile-o śubha nāhi pāya bhaṇḍe // hnc_7.60 // kṛṣṇa nāma kare yei māyā devī tāre / niṣkapaṭe kṛpā kari laya bhava pāre // hnc_7.61 // ataeva śruti-nindā aparādha tyaji / aharahaḥ nāma saṅkīrtana rase maji // hnc_7.62 // tad-aparādhera pratikāra pramāde yadyapi haya se śruti-nindana / anutāpe kari punaḥ se śruti vandana // hnc_7.63 // kusama tulasī diyā sei śruti gaṇe / bhāgavata saha sadā pūjiba yatane // hnc_7.64 // bhāgavata śruti sāra kṛṣṇa avatāra / avaśya karibe more karuṇā apāra // hnc_7.65 // haridāsa pada rajaḥ bharasā yāhāra / nāma-cintāmaṇi hāra galāya tāhāra // hnc_7.66 // iti śrī- hari-nāma-cintāmaṇau śruti-nindā aparādha vicāro nāma saptamaḥ paricchedaḥ / (8) aṣṭama pariccheda tathārtha-vādo hari-nāmni kalpanam jaya gaura gadādhara śrī-rādhā-mādhava / jaya gaura-līlā-sthalī jāhnavī vaiṣṇava // hnc_8.1 // hari nāme artha vāda kalpanā cintana / pañcamāparādha prabho śrī śacīnandana // hnc_8.2 // nāma mahimā smṛti kahe helāya śraddhāya nāma laya / kṛṣṇa tāre kṛpā kari hayena sadaya // hnc_8.3 // nāmera sadṛśa jñāna nāhika nirmala / nāmera sadṛśa vrata nāhika prabala // hnc_8.4 // nāmera sadṛśa dhyāna nāhi e jagate / nāmera sadṛśa phala nāhi kona mate // hnc_8.5 // nāmera sadṛśa tyāga kona rūpe naya / nāmera sadṛśa sama kabhu nāhi haya // hnc_8.6 // nāmera sadṛśa puṇya nāhi e saṃsāre / nāmera sadṛśa gati nā dekhi vicāre // hnc_8.7 // nāma-i parama mukti nāma ucca gati / nāma-i parama śānti nāma ucca sthiti // hnc_8.8 // nāma-i parama bhakti nāma śuddhā mati / nāma-i parama prīti nāma parā smṛti // hnc_8.9 // nāma-i kāraṇa tattva nāma sarva prabhu / parama ārādhya nāma guru-rūpe vibhu // hnc_8.10 // kṛṣṇa-nāmera sarvottamatā sahasra viṣṇu nāmera tulya haya eka rāma nāma / tina rāma nāma tulya eka kṛṣṇa nāma // hnc_8.11 // nāmera artha vāda naraka gamana avaśya ghaṭe śruti gaṇa nāmera māhātmya sadā gāya / nāmera cit-tattva bali jagate jānāya // hnc_8.12 // śruti smṛti pradarśita nāmera ye phala / tāhe artha vāda kare pāṣaṇḍa prabala // hnc_8.13 // harināme artha vāda ye adhama kare / se pāpiṣṭha narakete paci' paci' mare // hnc_8.14 // ye bale nāmera phala-śruti satya naya / nāme ruci dite mātra tata phala kaya // hnc_8.15 // śāstrera tātparya āra jīva hitāhita / se adhama nāhi jāne bujhe viparīta // hnc_8.16 // nāmera phala satya | tāhāte artha vādera prayojana nāi karma kāṇḍa āche ta kaitava svārtha jñāna / bhakti tattve nāme tāhā nahe vidyamāna // hnc_8.17 // karma kāṇḍa phala śruti rocanārtha jāni / bhakti tattve phala śruti nitya satya māni // hnc_8.18 // nāma tattve śāṭhya nāhi pāya kabhu sthāna / nijera nāhika svārtha nāma kari dāna // hnc_8.19 // karma-phalera artha-vāda aparityājya nāma dāna śraddāvāne yei jana kare / kṛṣṇa dāsya kare sei svārtha parihāre // hnc_8.20 // karma karāile yājakera artha lābha / ataeva tāhe kaitavera ta prabhāva // hnc_8.21 // veda smṛti nāma phala ananta bākhāne / svārtha buddhi śūnya se ye tāhā nāhi māne // hnc_8.22 // karma saba śubhāśubha jaḍera āśraye / jaḍa-maya-phala yāce yajamāna caye // hnc_8.23 // karma phala dūre pheli' yebā kare karma / hṛdaya viśuddha tāra haya ei marma // hnc_8.24 // viśuddha hṛdaye ātma rati sunirmala / udaya ha-iyā haya kramaśaḥ prabala // hnc_8.25 // nāma cinmaya, tāhāte artha-vāda ha-ite pāre nā nāma sei ātma-rati nije upasthita / sādhana kālete sādhya vastura vihita // hnc_8.26 // karmera carama phala nāma-rasa haya / sādhu-rūpe anuṣṭhita karmete niścaya // hnc_8.27 // ataeva caudda loka bhramiyā brāhmaṇa / yei phala nāhi pāna nāma tāhā hana // hnc_8.28 // nāma phala sarvopari avaśya ha-ibe / karmī jñānī hiṃsā kari' nāme ki karibe // hnc_8.29 // nāmābhāse sarva karma o brahma-jñānera phala ha-iyā thāke sarva-karma-phala nāmābhāse labdha haya / sarva-jñāna-phala nāmābhāsete milaya // hnc_8.30 // ābhāse milila yadi eta ucca phala / nāma vastu tato'dhika pradāne prabala // hnc_8.31 // ataeva śāstre yata nāma phala gāya / śuddha nāmāśrita jana niścaya tā pāya // hnc_8.32 // nāma phale yāhāra sandeha, tāhāra maṅgala nāi ihāte sandeha yāra se adhama jana / nāma aparādhe tāra avaśya patana // hnc_8.33 // vede rāmāyaṇe āra bhārate purāṇe / ādi antye madhye harināmere bākhāne // hnc_8.34 // nāma phala śruti vākya anādi niścala / tāhe artha vāda kalpanāra kibā phala // hnc_8.35 // karma-jñānera śakti apekṣā nāme ananta-guṇa śakti āche nāma nāmī eka nāme diyā sarva śakti / sarvopari kariyācha tava nāma śakti // hnc_8.36 // tumi ta svatantra tattva sarva śaktimān / tomāra icchāya yata vidhira vidhāna // hnc_8.37 // karmake karecha jaḍa āra brahma jñāne / diyācha nirvāṇa śakti svatantra vidhāne // hnc_8.38 // icchāmaya tumi prabhu svīya nāmākṣare / arpiyācha saba śakti āra ke ki kare // hnc_8.39 // ataeva tava nāma sarva śaktimān / nāme artha-vāda nāhi karibe vidvān // hnc_8.40 // tad-aparādhera pratikāra nāme artha-vāda aparādha ghaṭe yadi / dante tṛṇa dhari yāi vaiṣṇava-saṃsadi // hnc_8.41 // aparādha jānāiyā vaiṣṇava-caraṇe / kṣamā māgi kākuti kariyā ṛju-mane // hnc_8.42 // nāmera mahimā jñātā bhāgavata jana / kṣamā kari kṛpā kari dibe āliṅgana // hnc_8.43 // nāme artha vāda āra kalpana-manana / kabhu nāhi habe citte māyā viḍambana // hnc_8.44 // artha-vāda-kārī saha haile sambhāṣaṇa / sa-cele jāhnavī-jale kariba majjana // hnc_8.45 // kṛṣṇa priyā vaṃśī kṛpā bharasā yāhāra / harināma cintāmaṇi tāra alaṅkāra // hnc_8.46 // iti śrī- hari-nāma-cintāmaṇau artha-vādāparādha-vicāro nāma aṣṭamaḥ paricchedaḥ / (9) navama pariccheda nāma-bale pāpa-buddhi nāmno balād yasya hi pāpa-buddhir na vidyate tasya yamair hi śuddhiḥ gaura gadādhara jaya jāhnavā-jīvana / jaya jaya sītādvaita jaya bhakta-gaṇa // hnc_9.1 // nāma-grahaṇe samasta anartha dūra haya haridāsa bale nāma śuddha sattva maya / bhāgyavān jīva kare nāmera āśraya // hnc_9.2 // ati śīghra tāhāra anartha dūre yāya / hṛdaya-daurbalya āra sthāna nāhi pāya // hnc_9.3 // nāme dṛḍha haile nāhi haya pāpe mati / pūrva pāpa dagdha haya citta śuddha ati // hnc_9.4 // pāpa āra pāpa-bīja pāpera vāsanā / avidyā tāhāra mūla e tina yantranā // hnc_9.5 // sarva jīve dayā āsi ha-ibe udaya / jīvera maṅgala ceṣṭā satata karaya // hnc_9.6 // jīvera santāpa kabhu sahite nā pāre / yāhe para-tāpa yāya tāra ceṣṭā kare // hnc_9.7 // viṣaya-pipāsā ati tuccha mane haya / indriya-lālasā tāra citte nāhi raya // hnc_9.8 // kanaka-kāminī ceṣṭā prati ghṛṇā kare / yathā dharma lābhe tuṣṭa thāki prāṇa dhare // hnc_9.9 // bhakti anukūla saba karaye svīkāra / bhakti pratikūla nāhi kare aṅgīkāra // hnc_9.10 // kṛṣṇa rakṣā kartā eka mātra bali jāne / jīvane pālana-kartā kṛṣṇa ihā māne // hnc_9.11 // ahaṃ mama buddhy-āsakti nā rākhe hṛdaye / dīna-bhāve nāma laya sakala samaye // hnc_9.12 // svabhāvataḥ yāra ei rūpa nāmāśraya / pāpe mati pāpācāra tāhāra ki haya // hnc_9.13 // pūrva-pāpa o pāpa-gandha śīghra dūra haya pūrva dṛṣṭa-bhāva tāra krame haya kṣīṇa / pavitra svabhāva śīghra ha-ibe pravīṇa // hnc_9.14 // ei sandhi kāle pūrva pāpera sambandha / thākite-o pāre kichu dina pāpa gandha // hnc_9.15 // nāmera saṃsarge yata sumati udaya / haye sei pāpa gandha śīghra kare kṣaya // hnc_9.16 // pratijñā karecha nātha arjuna nikaṭe / mora bhakta kabhu nāhi paḍibe saṅkaṭe // hnc_9.17 // saṅkaṭa samaye āmi ha-iba sahāya / ataeva pāpa yāya tomāra kṛpāya // hnc_9.18 // jñāna mārgī kaṣṭe pāpa kariyā damana / tavāśraya chāḍi śīghra haya ta patana // hnc_9.19 // tava padāśraya yāra sei mahājana / vighna nā pāibe kabhu siddhānta vacana // hnc_9.20 // pramāde pāpa upasthita ha-ile tāhāra prāyaścittera prayojana nāi yadi kabhu pramāde ghaṭaya kona pāpa / bhakta tabu nāhi sahe prāyaścitta tāpa // hnc_9.21 // se pāpa kṣaṇika nāhi pāya avasthiti / nāma rase bhese yāya nā deya durgati // hnc_9.22 // nāma-bale pāpācaraṇa-kārīra pariṇāma kintu yadi kona jana nāme kari bala / ācare nūtana pāpa, se jana cañcala // hnc_9.23 // se kevala kapaṭatā kariyā āśraya / nāma-aparādha pāya śoka-mṛti-bhaya // hnc_9.24 // pramāda o vicārita karmera bheda pramāda ghaṭanā āra vicārita karme / sampūrṇa prabheda āche bhakti-śāstra marme // hnc_9.25 // nāmāśrayīra pāpa karā dūre thākuka, pāpe mati ha-ile-i nāmāparādha haya saṃsārī mānava yebā ācaraye pāpa / prāyaścitta āche tāra āra anutāpa // hnc_9.26 // kintu nāma-bale yadi pāpe kare mati / prāyaścitta nāhi tāra baḍa-i durgati // hnc_9.27 // bahu yama yātanādi pāile-o tāra / sei aparādha ha-ite nā haya uddhāra // hnc_9.28 // pāpa mati-mātre haya e-rūpa yantranā / pāpācāre yata doṣe tāra ki gaṇanā // hnc_9.29 // pravañcaka śaṭhera nāma-bharasāya pāpa-kriyā markaṭa-vairāgya mātra śāstre śuniyāche nāma yata pāpa hare / koṭi janme mahā pāpī karite nā pāre // hnc_9.30 // pañca vidha pāpa mahā pātaka avadhi / nāmābhāse yāya śāstra gāya niravadhi // hnc_9.31 // sei ta bharasā kari pravañcaka jana / śaṭhatā kariyā nāma karaye grahaṇa // hnc_9.32 // kaṣṭera saṃsāra chāḍi vairāgīra veśe / kanaka kāminī āśe phire deśe deśe // hnc_9.33 // tumi ta balecha prabhu markaṭa vairāgī / kāminī sambhāṣi phire dharma gṛha tyāgī // hnc_9.34 // niṣkapaṭa nāmāśraya nā karile ei aparādha anirvārya vairāgyera chale keha gṛhe kāṭe kāla / sambhāṣya nā haya saba viśvera jañjāla // hnc_9.35 // gṛhe thāku vane yāu tāte nāhi doṣa / niṣpāpe karuk nāma pāiyā santoṣa // hnc_9.36 // nāma bale pāpa mati mahā aparādha / tāhāte majile haya bhakti tattve bādha // hnc_9.37 // nāmābhāsi-vyakti-gaṇa ei kapaṭa lokera saṅge aparādhī hana nāmābhāsī janera kusaṅga yadi haya / tabe ei aparādha ghaṭibe niścaya // hnc_9.38 // śuddha nāmodaya yāra hṛdaye ha-ibe / ei nāma aparādha tāra nā ghaṭibe // hnc_9.39 // śuddha nāmāśrita vyaktira daśa vidha aparādha sparśa kare nā śuddha-nāmāśrita jane aparādha daśa / kona rūpe kona kāle nā kare paraśa // hnc_9.40 // nāmāśrita jane nāma sadā rakṣā kare / aparādha kabhu tāra nā ha-ite pāre // hnc_9.41 // yata dina śuddha nāma nā haya udaya / tata dina aparādha ākramaṇe bhaya // hnc_9.42 // ataeva nāmābhāsī yadi bhāla cāya / nāma bale pāpa buddhi ha-ite palāya // hnc_9.43 // kata dina sāvadhāne aparādha parityāga karā cāi ? śuddha-nāmāśrita-jana-saṅga-bala dhari' / aparādha sa-tarkatā sarvadā ācari' // hnc_9.44 // śuddha-nāma yāra mukhe tāra dṛḍha mana / kṛṣṇa haite vicalita nahe eka kṣaṇa // hnc_9.45 // ataeva nāma bala yata dina naya / tata dina aparādhe karibeka bhaya // hnc_9.46 // viśeṣa yatane pāpa buddhi dūra kari' / aharniśi mukhe balibeka hari hari // hnc_9.47 // śrī-guru-kṛpāya habe susambandha-jñāna / kṛṣṇa-bhakti kṛṣṇa-nāma tāhāte vidhāna // hnc_9.48 // ei aparādha ha-ile tāhāra pratikāra yadyapi pramāde nāma-bale pāpa-buddhi / śuddha vaiṣṇavera saṅge kari tāra śuddhi // hnc_9.49 // pāpa-spṛhā bāṭapāḍa pathe āsi' dhare / viśuddha vaiṣṇava gaṇa patha rakṣā kare // hnc_9.50 // uccaiḥ-svare ḍāki rakṣakera nāma dhari' / palāibe bāṭapāḍa āsibe praharī // hnc_9.51 // ādare balibe bhāi nāhi kara bhaya / āmi ta rakṣaka tava śuna mahāśaya // hnc_9.52 // kevala vaiṣṇava-pada-dāsya-vrata yāra / harināma-cintāmaṇi pāya sei chāra // hnc_9.53 // iti śrī- hari-nāma-cintāmaṇau nāma-bale pāpa-buddhir nāma navamaḥ paricchedaḥ / (10) daśama pariccheda aśraddadhāne vimukhe 'py aśṛṇvati yaś copadeśaḥ śiva-nāmāparādhaḥ gaura gadādhara jaya jāhnavā-jīvana / jaya jaya sītādvaita jaya bhakta-gaṇa // hnc_10.1 // kara yuḍi' haridāsa balena vacana / āra nāma aparādha karaha śravaṇa // hnc_10.2 // nāme dṛḍha viśvāsake śraddhā bali, tāhā ha-ile-i nāme adhikāra haya yāhāra hṛdaye śraddhā nā ha-ila udaya / nāma nāhi śune bahirmukha durāśaya // hnc_10.3 // nā janme se janāra nāme adhikāra / śraddhā mātra adhikāra ei tattva-sāra // hnc_10.4 // sajjāti, sat-kula, jñāna, bala, vidyā dhana / nāme adhikāra dite nā haya kāraṇa // hnc_10.5 // nāmera māhātmya yei sudṛḍha viśvāsa / śāstra-mate śraddhā sei sarvatra prakāśa // hnc_10.6 // śraddhā-hīna janake nāma dile nāmāparādhī haya śraddhā nāhi janme yāra hari nāma tāre / sādhu jana nāhi dena vaiṣṇava ācāre // hnc_10.7 // śraddhā hīna jana yadi hari nāma pāya / avajñā karibe mātra sarva śāstre gāya // hnc_10.8 // śūkarake dile ratna se cūrṇa karibe / bānarake dile vastra chiṅḍiyā phelibe // hnc_10.9 // śraddhā hīna peye nāma aparādha mare / saṅge saṅge guruke abhakta śīghra kare // hnc_10.10 // śraddhā hīna vyakti nāma pāite prārthanā karile tāhāra sahita ki rūpe vyavahāra karā ucita śraddhā virahita jana śaṭhatā kariyā / hari nāma māge vaiṣṇavera kāche giyā // hnc_10.11 // tāhāra vañcanā vākya bujhi sādhu jana / hari nāma nāhi dena tāre kadācana // hnc_10.12 // sādhu bale ohe bhāi śāṭhya parihara / pratiṣṭhāśā dūre rākhi nāme śraddhā kara // hnc_10.13 // nāme śraddhā haile nāma anāyāse pābe / nāmera prabhāve e saṃsāre tare yābe // hnc_10.14 // yata dina nāhi tava nāme śraddhā bhāi / nāma laite tomāra ta adhikāra nāi // hnc_10.15 // śrī nāma māhātmya sādhu śāstra mukhe śuna / pratiṣṭhāśā chāḍi dainya karaha grahaṇa // hnc_10.16 // nāme śraddhā hale tabe guru mahājana / nāma arpibena bhāi nāma mahā dhana // hnc_10.17 // śraddhā hīna jane artha lobhe nāma diyā / narakete yāya nāmāparādha majiyā // hnc_10.18 // ei aparādhera pratikāra pramāde yadyapi nāma upadeśa haya / śraddhā hīne tabe guru pāya mahā bhaya // hnc_10.19 // vaiṣṇava samāje tāhā kari vijñāpana / sei duṣṭa śiṣya tyāga kare mahā jana // hnc_10.20 // tāhā nā karile guru aparādha krame / bhakti hīna durācāra haya māyā bhrame // hnc_10.21 // ataeva prabhu yāre ādeśa karile / nāma pracārite tāre ei ājñā dile // hnc_10.22 // e viṣaye prabhura ājñā śraddhāvān jane kara nāma upadeśa / nāma mahimāya pūrṇa kara sarva-deśa // hnc_10.23 // ucca saṅkīrtane kara śraddhāra pracāra / śraddhā labhi jīva kare sad guru vicāra // hnc_10.24 // sad guru nikaṭe kare śrī nāma grahaṇa / anāyāse pāya tabe kṛṣṇa prema dhana // hnc_10.25 // cora veśyā śaṭha ādi pāpāsakta jane / chāḍāiyā pāpa mati dibe śraddhā dhane // hnc_10.26 // suśraddha haile dibe nāma upadeśa / ei rūpe nāma diyā tāra sarva deśa // hnc_10.27 // ei rūpa aparādhera phala ihā nā kariyā yini dena nāma dhana / sei aparādhe tāṅra narake patana // hnc_10.28 // nāma peye śiṣya kare nāma aparādha / tāhāte gurura haya bhakti rasa bādha // hnc_10.29 // ei nāma aparādhe duṅhe śiṣya guru / narakete yāya ei aparādha uru // hnc_10.30 // agre śraddhā diyā nāma upadeśa dibe jagā mādhā prati tumi mahā kṛpā kari / nāme śraddhā diyā nāma dile gaura hari // hnc_10.31 // adbhuta caritra tava sarva jana gaṇa / śraddhāya karuka anukaraṇa caraṇa // hnc_10.32 // bhakta pāda bhaktite vinoda yāhāra / hari-nāma-cintāmaṇi alaṅkāra tāra // hnc_10.33 // (11) ekādaśa pariccheda anya śubha-karmera sahita nāmake tulya-jñāna dharma-vrata-tyāga-hutādi-sarva- śubha-kriyā-sāmyam api pramādaḥ / jaya jaya gauracandra nāma avatāra / jaya jaya harināma sarva-tattva-sāra // hnc_11.1 // nāmera upāyatva sattveo upeyatva kṛṣṇa-nāma haya prabhu pūrṇānanda tattva / upeya vā siddhi bali yāhāra mahattva // hnc_11.26 // upāya ha-iyā āvirbhūta dharātale / upeya upāya aikya sarva śāstre bale // hnc_11.27 // adhikāra-bhede yini upāya svarūpa / tini-i upeya anye baḍa aparūpa // hnc_11.28 // śubha-karma gauṇopāya nāma mukhyopāya ataeva upāya dvividha guṇa dhāma / gauṇopāya śubha karma mukhyopāya nāma // hnc_11.29 // nāmera atīndriyatva ataeva śāstre yata anya śubha karma / nāma saha nahe ei sarva śāstra marma // hnc_11.30 // sarala hṛdaye yabe kṛṣṇa-nāma gāya / atīndriya-sukha āsi cittake nācāya // hnc_11.31 // sei sukha kṛṣṇa-nāma-svabhāva tatpara / ātma-rati ātma-krīḍā nāhi yāra para // hnc_11.32 // sāyujya kaivalya sukha ānanda sukhera chāyā mātra brahma jñāne yoge ye ānanda vaibhava / jaḍera viccheda sukha chāyā anubhava // hnc_11.33 // abhedya kaivalya sukha svalpa bali' jāni / kṛṣṇa-nāmānanda-sukha bhūmā bali' māni // hnc_11.34 // anya śubha karma ha-ite nāmera vailakṣaṇya sādhana-kālete nāma upāya svarūpa / siddhi-kāle upeya se ei aparūpa // hnc_11.35 // upāya svarūpa nāme upeyatva siddha / anya śubha karme aiche nahe ta prasiddha // hnc_11.36 // anya śubha karma yata saba jaḍāśrita / nāma ta cinmaya sadā svataḥ siddhodita // hnc_11.37 // sādhana kāleo nāma śuddha sunirmala / sādhakera anarthete dekhāya sa-mala // hnc_11.38 // sādhu-saṅge nāma laite jaḍa-buddhi yāya / anartha niḥśeṣa haile śuddha nāma bhāya // hnc_11.39 // anya śubha karmī kare tyajiyā upāya / upeya parama bhāva carame āśraya // hnc_11.40 // kintu nāmāśrayī jana nāma nāhi tyaje / nāmera śuddhatā mātra siddhi-kāle bhaje // hnc_11.41 // anya śubha karma haite ati vilakṣaṇa / nāmera svarūpa haya apūrva lakṣaṇa // hnc_11.42 // sādhana daśāya ei vilakṣaṇa jñāna / guru kṛpā haite haya vedera pramāṇa // hnc_11.43 // sādhana daśāya yini ei jñāna hīna / nāma aparādhī tiṃha ati arvācīna // hnc_11.44 // nāma sarvopari nāma-tulya kichu naya / e dṛḍha viśvāsa kari yei nāma laya // hnc_11.45 // acire tāṅhāte haya śuddha-nāmodaya / pūrṇānanda nāma-rasa karena āśraya // hnc_11.46 // ei aparādhera pratikāra kāhāro yadyapi anya śubha karma sane / nāme sama buddhi haya duṣkṛti bandhane // hnc_11.47 // se duṣkṛti kṣaya lāgi karibe yatana / nāme śuddha buddhi pābe prema dhana // hnc_11.48 // antyaja gṛhastha śuddha nāma parāyaṇa / tāṅra pada dhūli dehe karibe mṛkṣaṇa // hnc_11.49 // khāibe adharāmṛta pibe pada-jala / tabe śuddha nāme mati ha-ibe nirmala // hnc_11.50 // kāli dāse ei rūpe duṣkṛti khaṇḍana / punaḥ tava kṛpā-prāpti gāya jagaj-jana // hnc_11.51 // āmi jaḍa buddhi nātha eka mātra gāi / nāma-cintāmaṇi-tattva kabhu nāhi pāi // hnc_11.52 // haridāsa ṭhākurera nāma-viṣaye niṣṭhā kṛpā kari' nāma-rūpe āmāra jihvāya / nirantara nāca prabhu dhari tava pāya // hnc_11.53 // rākha iṅhā lao tāṅhā tava icchā mata / yāṅhā rākha deha more kṛṣṇa-nāmāmṛta // hnc_11.54 // jagajjane nāma dite tava avatāra / jagajjana-mājhe more kara aṅgīkāra // hnc_11.55 // āmi ta adhama tumi adhama tāraṇa / ubhaye sambandha ei patita pāvana // hnc_11.56 // acchedya sambandha ei tomāya āmāya / yāra bale nāmāmṛta e adhama cāya // hnc_11.57 // kali-yuge nāme kena yuga-dharma ha-ilena kali-yuge suduḥsādhya anya śubha karma / ataeva nāma āsi' ha-ila yuga dharma // hnc_11.58 // haridāsa-dāsa bhaktivinoda se jana / hari-nāma-cintāmaṇi gāya akiñcana // hnc_11.59 // (12) dvādaśa pariccheda nāmāparādha pramāda pramādaḥ jaya jaya mahāprabhu jaya bhakta-gaṇa / jāṅdera prasāde kari nāma-saṅkīrtana // hnc_12.1 // pramāda-nāmaka aparādha haridāsa bale prabhu hethā sanātane / āra ta gopāla bhaṭṭa dakṣiṇa bhramaṇe // hnc_12.2 // śikhāile apramāde śrī-kṛṣṇa-bhajane / pramādake aparādhe karile gaṇana // hnc_12.3 // anya aparādha tjyaji sadā nāma laya / tabu nāme prema nāhi haya ta udaya // hnc_12.4 // tabe jāni pramāda nāmete aparādha / prema bhakti sādhanete kariteche bādha // hnc_12.5 // anavadhānakei pramāda bale pramāda anavadhāna ei mūla artha / ihā haite ghaṭe prabhu sakala anartha // hnc_12.6 // tina prakāra anavadhāna audāsīnya jāḍya āra vikṣepa e tina / prakāra anavadhāna bujhibe pravīṇa // hnc_12.7 // anurāga nā haoā paryanta nāma grahaṇe yatnera āvaśyaka kona bhāgye kona jīvera śraddhā yadi haya / tabe tiṅha harināma grahaṇa karaya // hnc_12.8 // yatna kari smare nāma saṅkhyāra sahita / tabe nāme anurāga haya ta udita // hnc_12.9 // ye paryanta anurāga nā haya udaya / se paryanta yatna kari nāma sadā laya // hnc_12.10 // yatnābhāve sādhakera citta sthira haya nā nisargataḥ loka saba viṣaye āsakta / smṛti-kāle viṣaya antare anurakta // hnc_12.11 // ruci yāya anya sthāne nāme udāsīna / nāme citta magna nahe jape pratidina // hnc_12.12 // citta eka dike āra anya dike nāma / tāhāra maṅgala kise haya guṇa dhāma // hnc_12.13 // lakṣa nāma haile pūrṇa saṅkhyā mālā gaṇi / hṛdaye nahila rasa bindu guṇa maṇi // hnc_12.14 // ei ta anavadhāna doṣera prakāra / viṣayī hṛdaye prabhu baḍa durnivāra // hnc_12.15 // yatna karibāra vidhi sādhu saṅge svalpa kāla chāḍiyā viṣaya / nirjane la-ile nāma ei doṣa kṣaya // hnc_12.16 // krame krame kṛṣṇa nāme citta haya sthira / nirantara nāma rase haya ta adhīra // hnc_12.17 // tulasīra sannikaṭe kṛṣṇa līlā sthāne / sādhu sannidhāne basi' sātvata-vidhāne // hnc_12.18 // krame kāla vṛddhi kari sei nāma smare / ati śīghra viṣayera chanda ha-ite tare // hnc_12.19 // anya prakriyā | ei rūpa karile audāsīnya rūpa anavadhāna haya nā athavā nirjane basi' smari sādhu-rīti / indriya pidhāna kari' nāme kare mati // hnc_12.20 // satvare nāmete niṣṭhā ruci krame haya / audāsīnya doṣe tāra krame haya kṣaya // hnc_12.21 // jāḍya-janita anavadhāna lakṣaṇa jāḍye ye anavadhānaa alasera mane / tāhe ruci nāhi haya śrī-nāma-grahaṇe // hnc_12.22 // smṛti-kāle punaḥ śīghra virāme prayāsa / ei doṣe nāma-rasa nā haya prakāśa // hnc_12.23 // anya kārye vṛthā kāla nā haya yāpana / sādhu gaṇa ihā cinti' smare anukṣaṇa // hnc_12.24 // nāma smare rase maje anya nāhi cāya / sei rūpa sādhu saṅge ei dosa yāya // hnc_12.25 // anveṣiyā sei rūpa sādhu-saṅga kare / tad-anukaraṇe citta jāḍya parihare // hnc_12.26 // avyartha kālatva dharma sādhura carita / dekhile tāhāte ruci ha-ibe niścita // hnc_12.27 // mane habe āhā kabe ihāra samāna / smariba gāiba nāma haye bhāgyavān // hnc_12.28 // sei ta utsāha āsi alasera mane / jāḍya dūra kare kṛṣṇa-nāmera smaraṇe // hnc_12.29 // mane habe āja lakṣa nāma ye kariba / krame krame tina lakṣa nāma ye smariba // hnc_12.30 // mahāgraha habe citte nāmera saṅkhyāya / acire yāibe jāḍya sādhura kṛpāya // hnc_12.31 // vikṣepa janita anavadhāna lakṣaṇa vikṣepa ha-ite yei pramāda udaya / bahu yatne sei aparādha haya kṣaya // hnc_12.32 // kanaka kāminī āra jaya parājaya / pratiṣṭhāśā śāṭhya-vṛtti tāhāra nilaya // hnc_12.33 // e saba ākṛṣṭi hṛde ha-ile udaya / nāmete anavadhāna svabhāvataḥ haya // hnc_12.34 // vikṣepa-tyāgera upāya krame krame sei saba cintā parihāre / yatibe saubhāgyavān vaiṣṇava ācāre // hnc_12.35 // prathamete hari-dine bhoga-cintā tyaji' / sādhu saṅge rātra-dina harināma bhaji // hnc_12.36 // hari-kṣetre hari dāsa hari śāstre laye / utsave majibe sukhe parama nirbhaye // hnc_12.37 // krame bhakti-kāla mana karibe vardhana / hari-kathā mahotsave majāiyā mana // hnc_12.38 // śreṣṭha rasa krame citte ha-ibe udaya / jaḍera nikṛṣṭa rasa chāḍibe niścaya // hnc_12.39 // mahājana mukhe hari-saṅgīta śravaṇe / mugdha habe manaḥ karṇa rasa āsvādane // hnc_12.40 // nikṛṣṭa viṣaya-spṛhā ha-ibe vigata / nāma gāne citta sthira habe avirata // hnc_12.41 // ataeva bahu yatne e pramāda tyaje / sthira citte nāma rase cira dina maje // hnc_12.42 // āgraha saṅkalpita nāma saṅkhyā pūrṇa karibāre / nā haya ayatna nāme dekhi bāre bāre // hnc_12.43 // satarka ha-iyā kari nāma saṅkīrtana / pramāda chāḍiyā kari nāmera bhajana // hnc_12.44 // saṅkhyādhika spṛhā ekāgra-mānase / nirantara kari' nāma tava kṛpā-bale // hnc_12.45 // ei kṛpā kara prabhu nāmete pramāda / nā bādhe āmāra citte nāma rasāsvāda // hnc_12.46 // prakriyā ekāgra mānase nirjanete svalpa kṣaṇa / nāma smṛti abhyāsa karibe bhakta jana // hnc_12.47 // ataeva spaṣṭa nāma bhāva lagna mane / sadā haya e prārthanā tomāra caraṇe // hnc_12.48 // āpana yatnete keha nāhi pāre / tomāra prasāda vinā e bhava-saṃsāre // hnc_12.49 // yatnāgrahera āvaśyakatā / niṣkapaṭa nāma grahaṇe tāhā avaśya thāke, natuvā aparādha yatna kari kṛpā māgi vyākula antare / tumi kṛpāmaya kṛpā kara ataḥpare // hnc_12.50 // tava kṛpā lābhe yadi nā kari yatana / tabe āmi bhāgya hīna he śacīnandana // hnc_12.51 // hari-nāma-cintāmaṇi alaṅkāra yāra / hari-dāsa-pada-yuga bharasā tāhāra // hnc_12.52 // (13) trayodaśa pariccheda śrute'pi nāma-māhātmye yaḥ prīti-rahito naraḥ / ahaṃ-mamādi-paramo nāmni so'py aparādha-kṛt // hnc_13. gadāi gaurāṅga jaya jāhnavā jīvana / sītādvaita jaya jaya gaura-bhakta-jana // hnc_13.1 // preme gada gada haridāsa mahāśaya / śeṣa nāma aparādha prabhu pade kaya // hnc_13.2 // śuna prabhu ei aparādha sarvādhama / ei doṣe nāma prema nā haya udgama // hnc_13.3 // nāme śaraṇāpattira prayojanīyatā anya naya aparādha kariyā varjjana / nāmete śaraṇāpanna ha-ibe sajjana // hnc_13.4 // ṣaḍ-vidha śaraṇāgati sarva śāstre kaya / vistārita balite āmāra sādhya naya // hnc_13.5 // śaraṇāpattira prakāra saṃkṣepe caraṇe tava kari nivedana / ānukūlye saṅkalpa prātikūlya visarjana // hnc_13.6 // kṛṣṇe rakṣā-kārī buddhi pālaka bhāvana / nije dīna buddhi āra ātma-nivedana // hnc_13.7 // e jīvana nā rahile nā haya bhajana / jīvana rakṣāya mātra viṣaya grahaṇa // hnc_13.8 // bhakti anukūla ye viṣaya anukṣaṇa / tāhe rocamāna vṛttye jīvana yāpana // hnc_13.9 // bhakti pratikūla ye viṣaye yabe haya / tāhāte aruci tāhā varjibe niścaya // hnc_13.10 // kṛṣṇa vinā rakṣā-kartā nāhi keha āra / kṛṣṇa se pālaka mātra jānibe āmāra // hnc_13.11 // āmi dīna akiñcana sakalera chāra / adhama durgata kichu nāhika āmāra // hnc_13.12 // kṛṣṇera saṃsāre āmi āchi cira dāsa / kṛṣṇa icchā mata kriyā āmāra prayāsa // hnc_13.13 // āmi kartā āmi dātā āmi pālayitā / āmāra e deha geha santāna vanitā // hnc_13.14 // āmi vipra āmi śūdra āmi pitā pati / āmi rājā āmi prajā santānera gati // hnc_13.15 // ei saba buddhi chāḍi kṛṣṇe kari mati / kṛṣṇa kartā kṛṣṇa icchā mātra balavatī // hnc_13.16 // kṛṣṇera ye haya icchā tāhāi kariba / nija icchā anusāre kichu nā cintiba // hnc_13.17 // kṛṣṇa icchā mate haya āmāra saṃsāra / kṛṣṇa icchā mate āmi ha-i bhava-pāra // hnc_13.18 // duḥkhe thāki sukhe thāki āmi kṛṣṇa dāsa / kṛṣṇecchāya sarva jīve dayāra prakāśa // hnc_13.19 // mama bhoga karma-bhoga kṛṣṇa icchā mata / āmāra vairāgya kṛṣṇa icchā anugata // hnc_13.20 // śaraṇāpatti ha-ile ātma-nivedana haya sarala bhāvete yabe ei bhāva haya / ātma nivedana tāre bali mahāśaya // hnc_13.21 // śaraṇāpatti vyatīta nāmāśraye yāhā haya ṣaḍ-vidha śaraṇāgati nāhika yāhāra / se adhama ahaṃ mama buddhi doṣe chāra // hnc_13.22 // se bale āmi ta kartā saṃsāra āmāra / nija karma phala bhoga sukha duḥkha āra // hnc_13.23 // āmāra rakṣaka āmi, āmi ta pālaka / āmāra vanitā bhrātā bālikā bālaka // hnc_13.24 // āmi ta arjana kari āmāra ceṣṭāya / sarva kāryya siddha haya sarva śobhā pāya // hnc_13.25 // ahaṃ mama buddhi krame bahirmukha jana / nija jñāna bale bahu karaye mānana // hnc_13.26 // sei jñāna bale śilpa vijñāna vistāre / īśvarera īśitā nā māne duṣṭācāre // hnc_13.27 // śrī-nāma-māhātmya śuni viśvāsa nā kare / loka vyavahāre kabhu kṛṣṇa-nāmoccāre // hnc_13.28 // kṛṣṇa nāma kare tabu nāhi pāya prīti / dharma dhvajī śaṭha jana jīvane e rīti // hnc_13.29 // helāya uccāre nāma kichu puṇya haya / prīti phala nāhi phale sarva śāstre kaya // hnc_13.30 // ihāra mūla ki ? māyā baddha haite ei aparādha haya / ihāte niṣkṛti lābha kaṭhina niścaya // hnc_13.31 // śuddha bhakti phale yāṅra virakti ha-ila / saṃsāra chāḍiyā sei nāmāśraya nila // hnc_13.32 // ei doṣa tyāgera upāya niṣkiñcana bhāve bhaje śrī kṛṣṇa caraṇa / viṣaya chāḍiyā kare nāma saṅkīrtana // hnc_13.33 // sei sādhu jane anveṣiyā tāṅra saṅga / karibe sevibe chāḍi viṣaya taraṅga // hnc_13.34 // krame krame nāme mati ha-ibe sañcāra / ahaṃtā mamatā yābe māyā habe pāra // hnc_13.35 // nāmera māhātmya śuni ahaṃ mama bhāva / chāḍiyā śaraṇātai bhaktera svabhāva // hnc_13.36 // nāmera śaraṇāgata yei mahājana / kṛṣṇa nāma kare pāya prema mahā dhana // hnc_13.37 // daśāparādha śūnya vyaktira lakṣaṇa ataeva sādhu nindā yatane chāḍiyā / para tattva viṣṇu śuddha manete jāniyā // hnc_13.38 // nāma guru nāma śāstra sarvottama jāni / viśuddha cinmaya nāma hṛdayete māni // hnc_13.39 // pāpa spṛhā pāpa bīja tyajiyā yatane / pracāriyā śuddha nāma śraddhānvita jane // hnc_13.40 // anya śubha karma haite la-iyā virāma / smare ye śaraṇāgata apramāde nāma // hnc_13.41 // niraparādhe nāme la-ile alpa dine bhāvodaya haya sei dhanya tri-jagate sei bhāgyavān / kṛṣṇa kṛpā yogya sei guṇera nidāna // hnc_13.42 // ati alpa dine tāṅra śrī-nāma-granaṇe / bhāvodaya haya āra pāya prema dhane // hnc_13.43 // unnati krama evambhūta janera sādhana daśā prāya / ati svalpa dine yāya kṛṣṇera icchāya // hnc_13.44 // bhāva daśā haite haite prema daśā haya / prema daśā sarva siddhi sarva śāstra kaya // hnc_13.45 // tumi baliyācha nāma yei mahājana / la-ibe niraparādhe pābe prema dhana // hnc_13.46 // vyatireka bhāve ihāra cintā aparādha nāhi chāḍi' nāma yadi laya / sahasra sādhane tāra bhakti nāhi haya // hnc_13.47 // jñāne mukti karme bhukti jñānī karmī jane / sudurlabhā kṛṣṇa bhakti nirmala sādhane // hnc_13.48 // bhukti mukti bhakti sama bhakti muktā phala / jīvera mahimā bhaki prāpti sunirmala // hnc_13.49 // sādhane naipuṇya yoge atyalpa sādhane / bhakti latā prema phala dena bhakta jane // hnc_13.50 // bhajana naipuṇya daśa aparādha chāḍi nāmera grahaṇa / ihāi naipuṇya haya sādhana bhajana // hnc_13.51 // nāmāparādhera gurutā ataeva bhakti lābhe yadi lobha haya / daśa aparādha chāḍi kari nāmāśraya // hnc_13.52 // eka eka aparādha satarka ha-iyā / yatanete chāḍi citte vilāpa kariyā // hnc_13.53 // nāmera caraṇe kari dṛḍha nivedana / nāma kṛpā hale aparādha vidhvaṃsana // hnc_13.54 // anya śubha karme nāma aparādha kṣaya / kona prāyaścitta yogekabhu nāhi haya // hnc_13.55 // nāmāparādha parityāgera upāya aviśrānta nāme nāma aparādha yāya / tāhe aparādha kabhu sthāna nāhi pāya // hnc_13.56 // divārātra nāma laya anutāpa kare / tabe aparādha yāya nāma phala dhare // hnc_13.57 // aparādha gate śuddha nāmera udaya / śuddha nāma bhāvamaya āra prema maya // hnc_13.58 // daśa aparādha yena hṛdaye nā paśe / kṛpā kara mahāprabhu maji nāma rase // hnc_13.59 // e bhaktivinoda haridāsa kṛpā bale / hari-nāma-cintāmaṇi gāya kutūhale // hnc_13.60 // (14) caturdaśa pariccheda sevāparādha jaya gaura-gadādhara jāhnavā jīvana / jaya sītāpati śrīvāsādi-bhakta-jana // hnc_14.1 // nāma-tattve śrī-haridāsa ṭhākurake ācārya baliyā ukti kariyāchen mahāprabhu bale śuna bhakta haridāsa / nāma aparādha tattva karile prakāśa // hnc_14.2 // ihāte kalira jīva labhibe maṅgala / nāma-tattve tumi hao ācārya prabala // hnc_14.3 // tava mukhe nāma-tattva karite śravaṇa / āmāra ullāsa baḍa śuna mahājana // hnc_14.4 // ācāre ācārya tumi pracāre paṇḍita / tomāra carita nāma-ratne vibhūṣita // hnc_14.5 // rāmānanda śikhāila more rasa-tattva / tumi śikhāile more nāmera mahattva // hnc_14.6 // ebe bala sevā aparādha ki prakāra / śuniyā ghucibe jīvera citta andhakāra // hnc_14.7 // haridāsa bale se sevaka jana jāne / āmi nāmāśraye thāki jāniba kemane // hnc_14.8 // tabu tava ājñā āmi laṅghibāre nāri / yāhā balāibe tāhā baliba vistāri // hnc_14.9 // sevāparādha saṅkhyā sevā aparādha haya ananta prakāra / śrī-mūrti sambandhe saba śāstrera vicāra // hnc_14.10 // kona śāstre dvātriṃśat aparādha gaṇi / kona śāstre pañcāśat gañe guṇa-maṇi // hnc_14.11 // caturvidha sei aparādha caturvidhādi prakāre / vibhāga karena budha gaṇa śāstre dvāre // hnc_14.12 // śrī-mūrti-sevaka niṣṭha kataguli tāra / śrī mūrti sthāpaka niṣṭha aparādha āra // hnc_14.13 // śrī-mūrti darśaka niṣṭha āra katipaya / sarva niṣṭha aparādha katividha haya // hnc_14.14 // sevāparādha dvātriṃśa prakāra pādukā sahita yāya īśvara mandire / yāne caḍi' yāya tathā svacchanda śarīre // hnc_14.15 // utsave nā seve āra pragati nā kare / ucchiṣṭha aśauca dehe vandana ācare // hnc_14.16 // eka haste praṇāma sammukhe pradakṣiṇa / devāgre prasāre pada haya vīrāsīna // hnc_14.17 // devāgre śayana āra bhakṣaṇa karaya / mithyā kathā ucca bhāṣā jalpanā nicaya // hnc_14.18 // nigrahānugraha yuddha abhakti rodana / krūra bhāṣā para nindā kambalāvaraṇa // hnc_14.19 // para stuti, aślīlatā, vāyu-vimokṣaṇa / śakti sattve gauṇa upacārera yojana // hnc_14.20 // devānivedita dravya bhakṣaṇe svīkāra / kālodita phalādira anarpaṇa āra // hnc_14.21 // anya bhukta avaśiṣṭa khādya nivedana / deva prati pṛṣṭha kari sammukhe āsana // hnc_14.22 // devāgre anyera abhivādana pūjana / guru prati mauna nija stotra ālocana // hnc_14.23 // devatā nindana ei dvātriṃśa prakāra / sevā aparādha mahā purāṇe pracāra // hnc_14.24 // anya śāstra mate prakāra varṇana anyatra āchaye aparādha anyatama / saṃkṣepe baliba prabhu tava icchā mata // hnc_14.25 // rājānna bhojana āra andhakāra ghare / praveśiyā deva mūrti saṃsparśana kare // hnc_14.26 // avidhi pūrvaka hari mṛtyu samarpaṇa / vinā vādye mandirera dvāra udghāṭana // hnc_14.27 // sārameya dṛṣṭa khādya deve samarpaṇa / arcana samaye mauna bhaṅga akāraṇe // hnc_14.28 // bahirdeśe gamanādi pūjāra samaye / gandha mālya nāhi diyā dhūpana karaye // hnc_14.29 // anarha-puṣpete kṛṣṇa pūjādi karaṇa / adhauta vadane kṛṣṇa pūjā ārambhana // hnc_14.30 // strī saṅga kariyā kimbā rajaḥsvalā nārī / dīpa, śaba sparśiyā, ayogya vastra pari' // hnc_14.31 // śaba heri', adhovāyu kariyā mokṣaṇa / krodha kari' śmaśānete kariyā gamana // hnc_14.32 // ajīrṇa udare āra kusumbha paināka / sevana kariyā āra tāmbula guvāka // hnc_14.33 // taila mākhi kari hari-śrī-mūrti-sparśana / eraṇḍa-patrastha puṣpe karaya arcana // hnc_14.34 // āsurika kāle pūje pīṭhe bhūme basi / snapana samaye mūrti vāma haste sparśi' // hnc_14.35 // vāsi vā yācita phule devatā arcana / pūjā kāle garva ukti ayathā ṣṭhīvana // hnc_14.36 // tiryak puṇḍra dhare āra adhauta caraṇe / mandire praveśa kare pūjāra kāraṇe // hnc_14.37 // avaiṣṇava pakva kare deve nivedana / avaiṣṇave dekhāiyā karaye pūjana // hnc_14.38 // viśvaksene nā pūjiyā kāpāli dekhiyā / hari pūje nakha jale śrī mūrti smariyā // hnc_14.39 // gharmāmbu-saṃspṛṣṭa jale karaye arcana / kṛṣṇera śapatha kare nirmālya laṅghana // hnc_14.40 // ei saba kāryye haya sevā aparādha / sevākārī janera yāhāte bhakti bādha // hnc_14.41 // sevāparādha yāhāra pakṣe yāhā, tāhā tini varjjana karibena śrī-mūrti sambandhe yāra bhajana pūjana / sevā aparādha teṅha karun varjjana // hnc_14.42 // vaiṣṇava sarvadā nāma sevā aparādha / varjiyā śrī-kṛṣṇa-sevā karuna āsvāda // hnc_14.43 // ei saba aparādha madhye yāṅra yāhā / sambandhe paḍibe tāṅra varjjanīya tāhā // hnc_14.44 // nāmāparādha sakala vaiṣṇava-mātrera-i varjjanīya kintu nāma aparādha sakala vaiṣṇava / sarva kāla tyaji' labhe bhaktira vaibhava // hnc_14.45 // bhāva-sevāya sevāparādha vicāra svalpa śrī-mūrti virahe yini nirjjanete basi' / bhajana-kāraṇe bhāva mārge aharniśi // hnc_14.46 // nāma aparādha sadā varjjanīya tāṅra / nāma aparādha daśa sarva kleśādhāra // hnc_14.47 // nāma aparādha gate bhāva sevā haya / ataeva aparādha tāhe nāhi raya // hnc_14.48 // nāma smaraṇa kārīdera bhāva-sevāi kartavya śrī nāma smaraṇe bhāva sevāra udaya / tomāra kṛpāya prabhu jīve bhāgyodaya // hnc_14.49 // bhaktira sādhana yata āchaya prakāra / se saba carame deya nāme prema sāra // hnc_14.50 // ataeva nāma laya nāma rase maje / anya ye prakāra saba tāhā nāhi bhaje // hnc_14.51 // haridāsa ājñā bale akiñcana jana / hari-nāma-cintāmaṇi karilā kīrtana // hnc_14.52 // (15) pañcadaśa pariccheda bhajana-praṇālī gadāi gaurāṅga jaya jaya nityānanda / jaya sītānātha jaya gaura-bhakta-vṛnda // hnc_15.1 // saba chāḍi hari-nāma je kare bhajana / jaya jaya bhāgyavān sei mahājana // hnc_15.2 // prabhu bale hari-dāsa tumi bhakti-bale / peyecha sakala jñāna e jagatī-tale // hnc_15.3 // sarva-veda nāce dekhi tomāra jihvāya / sakala siddhānta dekhi tomāra kathāya // hnc_15.4 // nāma-rasa-jijñāsā ebe spaṣṭa bala nāma-rasa ki prakāra / ki rūpe labhibe jīva tāhe adhikāra // hnc_15.5 // haridāsa mahā-preme kare nivedana / tomāra preraṇā-bale kariba varṇana // hnc_15.6 // rasa-tattva śuddha-tattva para-tattva yei vastu siddha / rasa nāme sarva-vede tāhāi prasiddha // hnc_15.7 // sei se akhaṇḍa rasa para-brahma tattva / ananta ānanda-dhāma carama mahattva // hnc_15.8 // śakti śaktimān rūpe viśeṣa tāhāya / bheda nāi bheda sama darśanete bhāya // hnc_15.9 // śaktimān sudurlakṣya śakti prakāśinī / trividha śaktira kriyā viśva-vikāśinī // hnc_15.10 // cic-chakti-dvārā vastu-prakāśa cic-chakti-svarūpe prakāśaye vastu rūpa / vastu nāma vastu dhāma tat-kriyā svarūpa // hnc_15.11 // kṛṣṇa se parama vastu śyāma tāra rūpa / kṛṣṇa-dhāma golokādi līlāra svarūpa // hnc_15.12 // nāma dhāma rūpa guṇa līlā ādi yata / sakala-i akhaṇḍādvaya jñāna antargata // hnc_15.13 // vicitratā yata saba parā śakti karma / kṛṣṇa dharmī parā śakti kṛṣṇa nitya karma // hnc_15.14 // dharma-dharmī bheda nāi akhaṇḍa advaye / vicitra viśeṣa mātra sac-cin-nilaye // hnc_15.15 // māyā-śaktira svarūpa sei śakti-chāyā eka māyā saṃjñā pāya / bahiraṅga viśva sṛje kṛṣṇera icchāya // hnc_15.16 // jīva-śakti bhedābheda-mayī jīva-śakti jīva-gaṇe / tāṭasthye prakāśe kṛṣṇa sevāra kāraṇe // hnc_15.17 // dui prakāra daśā viśiṣṭa jīva nitya-baddha nitya-mukta jīva dvi-prakāra / nitya mukte nitya kṛṣṇa sevā adhikāra // hnc_15.18 // nitya baddha māyā guṇe karaye saṃsāra / bahirmukha antarmukha bhede dvi-prakāra // hnc_15.19 // antarmukha sādhu-saṅge kṛṣṇa-nāma pāya / kṛṣṇa-nāma-prabhāvete kṛṣṇa-dhāme yāya // hnc_15.20 // rasa nāma-svarūpa nāma ta akhaṇḍa rasa kalikā tāhāra / kṛṣṇa ādi saṃjñā-rūpe viśvete pracāra // hnc_15.21 // rasa rūpa-svarūpa svalpa sphuṭa kalikā se rūpa manohara / śrī-goloke vṛndāvane śrī-śyāmasundara // hnc_15.22 // rasa guṇa-svarūpa saurabhita kalikā se catuḥ-ṣaṣṭhi-guṇa / prakāśe nāmera tattva jānena nipuṇa // hnc_15.23 // rasa līlā-svarūpa pūrṇa prasphuṭita nāma kusuma sundara / aṣṭa-kāla nitya-līlā prakṛtira para // hnc_15.24 // bhakti-svarūpa jīve nāma kṛpodaye svarūpa hlādinī / saṃvitera sāra-yutā bhakti-svarūpiṇī // hnc_15.25 // bhakti-kriyā āvirbhūta haye nāme prasphuṭita kari / rasera sāmagrī prakāśaye sarveśvarī // hnc_15.26 // viśuddha cinmaya jīva labhiyā svarūpa / sei rase praveśe ei aparūpa // hnc_15.27 // rasera vibhāva ālambana rasera vibhāva sei tattva ālambana / tad-āśraya bhakta, tad-viṣaya kṛṣṇa-dhana // hnc_15.28 // nāma kare avirata bhakta mahāśaya / kṛpā kari rūpa-guṇa-līlāra udaya // hnc_15.29 // rasera vibhāva uddīpana uddīpana kṛṣṇa-rūpa guṇādika yata / ālambana uddīpana vibhāve saṃyuta // hnc_15.30 // vibhāva haite anubhāva vibhāva sampūrṇa haile anubhāva haya / premera vikāra saba śuddha prema-maya // hnc_15.31 // sañcāri-bhāva o sāttvika-miśre vibhāva kriyā kare, sthāyī-bhāva-i rasa haya sañcārī sāttvika krame udita ha-ile / sthāyībhāva rasa haya sarva-śāstra bale // hnc_15.32 // tāhā pāibāra krama sei rasa sarva-sāra siddhi-sāra jāni / parama puruṣa artha sarva-śāstre māni // hnc_15.33 // bhakty-unmukha jīva śuddha-gurura kṛpāya / śrī-yugala brahma-nāma saubhāgyete pāya // hnc_15.34 // tulasī-mālāya nāma saṅkhyā kari smare / athavā kīrtana kare parama ādare // hnc_15.35 // eka grantha saṅkhyā kari ārambhibe nāma / krame tina lakṣa smari pūre manaskāma // hnc_15.36 // saṅkhyā madhye kichu nāma karibe kīrtana / tāte sarvendriya sphūrti ānanda-nartana // hnc_15.37 // nāma nava-vidha aṅga karaya āśraya / tathāpi kīrtana smṛti sarva-śreṣṭha haya // hnc_15.38 // arcana-mārga o śravaṇa-kīrtanera adhikāra-bhede kriyā-bheda arcana-mārgete gāḍhatara ruci yāṅra / śravaṇa-kīrtana-siddhi tāhāte tāṅhāra // hnc_15.39 // nāme aikāntikī rati ha-ibe yāṅhāra / śravaṇa-kīrtana-smṛti kevala tāṅhāra // hnc_15.40 // nāma śravaṇa-kīrtana-smaraṇe ye krama sevā nati dāsya sakhya ātma-nivedana / sahaje nāmera saṅge haya pravartana // hnc_15.41 // nāma-nāmī eka tattva viśvāsa kariyā / daśa aparādha chāḍi nirjane basiyā // hnc_15.42 // ati svalpa dine nāma ha-iyā sadaya / śrī-śyāmasundara-rūpe hayena udaya // hnc_15.43 // yabe nāma-rūpe aikya hayata sādhane / nāma laite rūpa āise citte sarva-kṣaṇe // hnc_15.44 // tāra kichu dine rūpe guṇa kari yoga / śrī-nāma smaraṇe guṇa karaya sambhoga // hnc_15.45 // nāma-rūpa-guṇera ekatā svalpa-dine nāma rūpa guṇa eka haya / nāma laite sarva-kṣaṇe tinera udaya // hnc_15.46 // upāsanā mantra dhyāna mayī mantra dhyāna mayī ei nāma upāsanā / prāthamika dhārā jāni kare vibhāvanā // hnc_15.47 // smṛti kāle yoga pīṭhe kalpa-druma-tale / gopa-gopī-vṛte kṛṣṇe dekhe kutūhale // hnc_15.48 // sāttvika-vikāra saba haya prasphuṭita / bhajana ānande bhakta haya pulakita // hnc_15.49 // krame yabe nāma sva-saurabhe praphullita / aṣṭa-kāla kṛṣṇa-līlā ha-ibe udita // hnc_15.50 // svārasikī upāsanā svārasikī upāsanā ha-ibe udaya / līlocita pīṭhe kṛṣṇe darśana karaya // hnc_15.51 // saṅge saṅge guru-kṛpā siddha-svarūpete / līlāya praveśe bhakta sakhīra saṅgete // hnc_15.52 // mahābhāva svarūpiṇī vṛṣabhānu-sutā / tāṅra anugata bhakti sadā prema-yutā // hnc_15.53 // sakhī ājñā mate kare yugala-sevana / mahā-preme magna haya se rasika jana // hnc_15.54 // liṅga-bhaṅge vastu-siddhi sādhana-bhajana-siddhi lāgālāgi tāya / liṅga-bhaṅge vastu-siddhi tomāra kṛpāya // hnc_15.55 // tad-uttarāvasthā varṇana haya nā, kevala anubhūta haya ihāra adhika āra vākya nāhi cale / tad uttara anubhava labhi kṛpā-bale // hnc_15.56 // ei ta ujjvala rasa parama sādhana / ihāte niścaya mile kṛṣṇa prema dhana // hnc_15.57 // sādhane ekādaśa bhāva sādhite ujjvala-rasa āche bhāva ekādaśa sambandha vayasa nāma rūpa / yūtha veśa ājñā-vāsa sevā parākāṣṭhāśvāsa pālya-dāsī ei aparūpa // hnc_15.58 // bhāva sādhane pañca-daśā ei ekādaśa bhāva sampūrṇa sādhane / pañca daśā lakṣya haya sādhaka jīvane // hnc_15.59 // śravaṇa varaṇa āra smaraṇa āpana / sampatti e pañca-vidha daśāya gaṇana // hnc_15.60 // prathama śravaṇa daśā nijāpekṣā śreṣṭha śuddha-bhāvuka ye jana / bhāva-mārge gurudeva sei mahājana // hnc_15.61 // tāṅhāra śrīmukhe bhāva-tattvera śravaṇa / ha-ile śravaṇa-daśā haya prakaṭana // hnc_15.62 // bhāva-tattva bhāva-tattva dvi-prakāra karaha vicāra / nija ekādaśa bhāva kṛṣṇa-līlā āra // hnc_15.63 // krame varaṇa daśā prāpti rādhā-kṛṣṇa aṣṭa-kāla yei līlā kare / tāhāra śravaṇe lobha haya ataḥpare // hnc_15.64 // lobha ha-ile guru-pade jijñāsā udaya / kemane pāiba līlā kaha mahāśaya // hnc_15.65 // gurudeva kṛpā kari karibe varṇana / līlā-tattve ekādaśa bhāva-saṅghaṭana // hnc_15.66 // prasanna ha-iyā prabhu karibe ādeśa / ei bhāve līlā-madhye karaha praveśa // hnc_15.67 // śuddha rūpe siddha bhāva kariyā śravaṇa / sei bhāva svīya citte karibe varaṇa // hnc_15.68 // nija-ruci śrī-guru-devake balibe varaṇa kālete nija ruci vicāriyā / guru-pade jānāibe sarala ha-iyā // hnc_15.69 // prabhu tumi kṛpā kari yei paricaya / dile more tāhe mora pūrṇa prīti haya // hnc_15.70 // svabhāvataḥ mora ei bhāve āche ruci / ataeva ājñā śire dhari hye śuci // hnc_15.71 // anya-ruci ha-ile gurudeva anya-bhāva dibena ruci yadi nahe tabe akapaṭa mane / nivedibe nija-ruci śrī-guru-caraṇe // hnc_15.72 // vicāriyā gurudeva dibe anya-bhāva / tāhe ruci ha-ile prakāśibe nija-bhāva // hnc_15.73 // nija-siddha-bhāva guru-devake jānāibe ei rūpe guru śiṣya saṃvāde ghaṭane / nija-siddha-bhāva sthira ha-ibe ye kṣaṇe // hnc_15.74 // śiṣya guru-pade paḍi karibe minati / māgibe bhāvera siddhi kariyā kākuti // hnc_15.75 // kṛpā kari gurudeva karibe ādeśa / śiṣya sei bhāve tabe karibe praveśa // hnc_15.76 // dṛḍha varaṇa śrī-guru-caraṇe paḍi balibe takhana / tavādiṣṭa bhāva āmi karimu varaṇa // hnc_15.77 // e bhāva kakhana āmi nā chāḍiba āra / jīvane maraṇe ei saṅgī ye āmāra // hnc_15.78 // bhajane pratibandhaka vicāra nija siddha ekādaśa bhāve vratī haye / smaribe sudṛḍha-citte nija-bhāva-caye // hnc_15.79 // smaraṇe vicāra eka āche ta sundara / āpanera yogya-smṛti kara nirantara // hnc_15.80 // āpanera ayogya smaraṇa yadi haya / bahu yuga sādhile-o siddhi kabhu naya // hnc_15.81 // āpana-daśā āpana-sādhane smṛti yabe haye vratī / acire āpana-daśā haya śuddha ati // hnc_15.82 // nija śuddha-bhāvera ye nirantara smṛti / tāhe dūra haya śīghra jaḍa-baddha-mati // hnc_15.83 // baddha-jīva ye krame bhāva prāpta hana jaḍa-baddhajīva bhuli nija siddha-sattva / jaḍa abhimāne haya jaḍa-dehe matta // hnc_15.84 // tabe yadi kṛṣṇa-līlā kariyā śravaṇa / lobha haya pāibāre nija siddha-dhana // hnc_15.85 // tabe bhāva-tattva-smṛti anukṣaṇa kare / bhāva yata bāḍe tāra bhrānti tata hare // hnc_15.86 // smaraṇa daśā | tāhāte vaidha o rāgānugatā bhāvera bheda | śeṣaṭīra-i prayojana smaraṇa dvividha vaidha rāgānuga āra / rāgānugā smṛti yukti-śāstra haite pāra // hnc_15.87 // mādhurya ākṛṣṭa haye karaye smaraṇa / acirāte prāpta haya daśā bhāvāpana // hnc_15.88 // vaidha-bhaktera unnati-krame vaidha-bhakta smṛti-kāle sadā vicāraya / anukūla yukti-śāstra yakhana ye haya // hnc_15.89 // bhāvāpane haya bhāva āvirbhāva-kāla / śāstra-yukti chāḍe tabe jāniyā jañjāla // hnc_15.90 // śraddhā niṣṭhā rucy-āsakti-krame yei bhāva / āpana samaye tāhā haya āvirbhāva // hnc_15.91 // āpana-daśāya rāgānuga o vaidha-bhaktera bheda nāi bhāvāpane rāgānugā vaidha-bhakta bheda / nāhi thāke kona mate gāya smṛti veda // hnc_15.92 // pañca-vidha smaraṇa smaraṇa dhāraṇā dhyāna anusmṛti āra / samādhi e pañcavidha smaraṇa prakāra // hnc_15.93 // bhāvāpana daśāra udaya kāla samādhi svarūpa smṛti ye samaye haya / bhāvāpana daśā āsi ha-ibe udaya // hnc_15.94 // se samaye ye avasthā haya sei kāle nija siddha-deha abhimāna / parājiyā jaḍa-deha habe adhiṣṭhāna // hnc_15.95 // takhana svarūpe vraja-vāsa kṣaṇe kṣaṇa / bhāvāpane sva-svarūpe heri vraja-vana // hnc_15.96 // āpane svarūpa-siddhi, vastu-siddhi liṅga-bhaṅge āpane svarūpa-siddhi labhe bhāgyavān / liṅga-bhaṅge vastu-siddhi sampatti vidhāna // hnc_15.97 // sādhana-siddhira phala ha-iyā sādhana-siddhā nitya-siddhā saha / samatā labhiyā kṛṣṇa-seve aharahaḥ // hnc_15.98 // nāma-dvārā siddhi-lābha sevā-bhaṅga āra tāra kabhu nāhi haya / parama ujjvala rase satata mātaya // hnc_15.99 // nāma se parama dhana nāmera āśraye / eta siddhi pāya jīva śuddha-sattva haye // hnc_15.100 // saṃkṣepe krama paricaya ataeva bhakty-unmukha-jana sādhu-saṅge / nirjane karibe nāma kramera abhaṅge // hnc_15.101 // krame krame alpa-kāle sarva-siddhi haya / kusaṅga varjiyā sādhu-saṅge phalodaya // hnc_15.102 // (1) sādhu-saṅga, (2) sunirjana, (3) dṛḍha-bhāva sādhu-saṅga sunirjana nija dṛḍha-bhāva / ei tina bale labhi mahimā svabhāva // hnc_15.103 // āmi hīna kṣudra-mati viṣaye vibhora / sādhu-saṅga vivarjita sadā ātma-cora // hnc_15.104 // ahaitukī kṛpā kabhu kariyā vistāra / bhakti-rase gati deha prārthanā āmāra // hnc_15.105 // eta bali haridāsa preme acetana / śrī-gaurāṅga pade kare deha samarpaṇa // hnc_15.106 // preme gadgada prabhu tāṅhāre uṭhāya / āliṅgana diyā citta-kathā bale tāya // hnc_15.107 // prabhura ājñā śuna haridāsa ei līlā saṃgopane / viśva andhakāra karibeka duṣṭa jane // hnc_15.108 // sei kāle tomāra e caramopadeśa / avaśiṣṭa sādhu-jane bujhibe viśeṣa // hnc_15.109 // ei tattva nāmāśraye niṣkiñcana jana / nirjane basiyā kṛṣṇa karibe bhajana // hnc_15.110 // nija nija bhāgya-bale jīva pāya bhakti / bhakti labhibāre sakalera nāhi śakti // hnc_15.111 // sukṛti janera bhakti dṛḍha karibāre / āilāma yuga-dharma nāmera pracāre // hnc_15.112 // haridāsa ṭhākura nāma-pracārera sahāya tumi ta sahāya mora e kārya sādhane / tava mukhe nāma-tattva śuni e kāraṇe // hnc_15.113 // harināma cintāmaṇi akhila amṛta khani kṛṣṇa-kṛpā bale ye pāila / kṛtārtha se mahāśaya sadā pūrṇānanda-maya rāga-bhāve śrī-kṛṣṇa bhajila // hnc_15.114 // tāṅhāra caraṇa dhari sadā kākuti kari kāṅde ei akiñcana chāra / e amṛta-rasa-leśa piyāiyā avaśeṣa kara sāra ānanda vistāra // hnc_15.115 // iti śrī-hari-nāma-cintāmaṇau bhajana-praṇālī-pradarśanaṃ nāma pañcadaśaḥ paricchedaḥ