Bhaṭṭanārāyaṇa: Stavacintāmaṇi # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_bhaTTanArAyaNa-stavacintAmaNi.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Harunaga Isaacson ## Contribution: Harunaga Isaacson ## Date of this version: 2020-07-31 ## Source: - Mukunda Rama Shastri: The StavaChintamani of Bhatta Narayana with commentary by Kshemaraja. Srinagar 1918 (Kashmir Series of Texts and Studies X). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Stavacintāmaṇi = BhStc, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from bhnstcbu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Bhatta Narayana: Stavacintamani Based on the edition by Mukunda Rama Shastri: The StavaChintamani of Bhatta Narayana with commentary by Kshemaraja. Srinagar 1918 (Kashmir Series of Texts and Studies ; X) Input by Harunaga Isaacson (October 2002) Note that this etext has not been proofread! TEXT WITH PADA MARKERS ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text sugirā cittahāriṇyā paśyantyā dṛśyamānayā jayaty ullāsitānandamahimā parameśvaraḥ // BhStc_1 yaḥ sphītaḥ śrīdayābodhaparamānandasampadā vidyoddyotitamāhātmyaḥ sa jayaty aparājitaḥ // BhStc_2 prasaradbindunādāya śuddhāmṛtamayātmane namo 'nantaprakāśāya śaṃkarakṣīrasindhave // BhStc_3 dviṣmas tvāṃ tvāṃ stumas tubhyaṃ mantrayāmo 'mbikāpate ativāllabhyataḥ sādhu viśvaṅ no dhṛtavān asi // BhStc_4 saṃhṛtasparśayogāya sampūrṇāmṛtasūtaye viyanmāyāsvarūpāya vibhave śambhave namaḥ // BhStc_5 bhinneṣv api na bhinnaṃ yac chinneṣv achinnam eva ca namāmaḥ sarvasāmānyaṃ rūpaṃ tat pārameśvaram // BhStc_6 praṇavordhvārdhamātrāto 'py aṇave mahate punaḥ brahmāṇḍād api nairguṇyaguṇāya sthāṇave namaḥ // BhStc_7 brahmāṇḍagarbhiṇīṃ vyomavyāpinaḥ sarvatogateḥ parameśvarahaṃsasya śaktiṃ haṃsīm iva stumaḥ // BhStc_8 nirupādānasambhāram abhittāv eva tanvate jagaccitraṃ namas tasmai kalāślāghyāya śūline // BhStc_9 māyājalodarāt samyag uddhṛtya vimalīkṛtam śivajñānaṃ svato dugdhaṃ dehy ehi harahaṃsa naḥ // BhStc_10 ṣaṭpramāṇīparicchedabhedayoge 'py abhedine paramārthaikabhāvāya baliṃ yāmo bhavāya te // BhStc_11 api paśyema gambhīrāṃ pareṇa jyotiṣābhitaḥ unmṛṣṭatamasaṃ ramyām antarbhava bhavadguhām // BhStc_12 namas tebhyo 'pi ye somakalākalitaśekharam nāthaṃ svapne 'pi paśyanti paramānandadāyinam // BhStc_13 bhagavan bhava bhāvatkaṃ bhāvaṃ bhāvayituṃ ruciḥ punarbhavabhayocchedadakṣā kasmai na rocate // BhStc_14 yāvajjīvaṃ jagannātha kartavyam idam astu naḥ tvatprasādāt tvadekāgramanaskatvena yā sthitiḥ // BhStc_15 śākhāsahasravistīrṇavedāgamamayātmane namo 'nantaphalotpādakalpavṛkṣāya śambhave // BhStc_16 vāṅmanaḥkāyakarmāṇi viniyojya tvayi prabho tvanmayībhūya nirdvandvāḥ kaccit syāmāpi karhicit // BhStc_17 jagatāṃ sargasaṃhāratattaddhitaniyuktiṣu ananyāpekṣasāmarthyaśālini śūline namaḥ // BhStc_18 vyatītaguṇayogasya mukhyadhyeyasya dhūrjaṭeḥ nāmāpi dhyāyatāṃ dhyānaiḥ kim anyālambanaiḥ phalam // BhStc_19 namo namaḥ śivāyeti mantrasāmarthyam āśritāḥ ślāghyās te śāmbhavīṃ bhūtim upabhoktuṃ ya udyatāḥ // BhStc_20 kaḥ panthā yena na prāpyaḥ kā ca vāṅ nocyase yayā kiṃ dhyānaṃ yena na dhyeyaḥ kiṃ vā kiṃ nāsi yat prabho // BhStc_21 arcito 'yam ayaṃ dhyāta eṣa toṣita ity ayam rasaḥ srotaḥsahasreṇa tvayi me bhava vardhatām // BhStc_22 namo niḥśeṣadhīpatrimālālayamayātmane nāthāya sthāṇave tubhyaṃ nāgayajñopavītine // BhStc_23 ajñānatimirasyaikam auṣadhaṃ saṃsmṛtis tava bhava tattatpradānena prasādaḥ kriyatāṃ mayi // BhStc_24 nama īśāya niḥśeṣapuruṣārthaprasādhakaḥ praṇantavyaḥ praṇāmo 'pi yadīya iha dhīmatām // BhStc_25 magnair bhīme bhavāmbhodhau nilaye duḥkhayādasām bhakticintāmaṇiṃ śārvaṃ tataḥ prāpya na kiṃ jitam // BhStc_26 nirāvaraṇanirdvandvaniścalajñānasampadām jñeyo 'si kila ke 'py ete ye tvāṃ jānanti dhūrjaṭe // BhStc_27 nirguṇo 'pi guṇajñānāṃ jñeya eko jayaty ajaḥ niṣkāmo 'pi prakṛtyā yaḥ kāmanānāṃ paraṃ phalam // BhStc_28 śrīratnāmṛtalābhāya kliṣṭaṃ yatra na kaiḥ suraiḥ tat kṣīrodadam aiśvaryaṃ tavaiva sahajaṃ vibho // BhStc_29 namo bhaktyā nṛṇāṃ muktyai bhavate bhava te 'vate smṛtyā nutyā ca dadate śambhave śaṃ bhave 'bhave // BhStc_30 sarvajñaḥ sarvakṛt sarvam asīti jñānaśālinām vedyaṃ kiṃ karma vā nātha nānantyāya tvayārpyate // BhStc_31 icchāyā eva yasyeyat phalaṃ lokatrayātmakam tasya te nātha kāryāṇāṃ ko vetti kiyatī gatiḥ // BhStc_32 brahmādayo 'pi tad yasya karmasopānamālayā upary upari dhāvanti labdhuṃ dhāma namāmi tam // BhStc_33 ayaṃ brahmā mahendro 'yaṃ sūryācandramasāv imau iti śaktilatā yasya puṣpitā pātv asau bhavaḥ // BhStc_34 bhramo na labhyate yasya bhrāntāntaḥkaraṇair api dūragair api yasyānto durgam astaṃ stumo mṛḍam // BhStc_35 namaḥ stutau smṛtau dhyāne darśane sparśane tathā prāptau cānandavṛndāya dayitāya kapardine // BhStc_36 kiṃ smayeneti matvāpi manasā parameśvara smayena tvanmayo 'smīti māmi nātmani kiṃ mudā // BhStc_37 cintayitvāpi kartavyakoṭīś cittasya cāpalāt viśrāmyan bhava bhāvatkacittānande rame bhṛśam // BhStc_38 sūkṣmo 'pi cet trilokīyaṃ kalāmātraṃ kathaṃ tava sthūlo 'tha kiṃ sudarśo na brahmādibhir api prabho // BhStc_39 vācya eṣāṃ tvam eveti nābhaviṣyad idaṃ yadi kaḥ kleśaṃ deva vāgjāleṣv akariṣyat sudhīs tadā // BhStc_40 krameṇa karmaṇā kena kayā vā prajñayā prabho dṛśyo 'sīty upadeśena prasādaḥ kriyatāṃ mama // BhStc_41 namo nirupakāryāya trailokyaikopakāriṇe sarvasya spṛhaṇīyāya niḥspṛhāya kapardine // BhStc_42 aho kṣetrajñatā seyaṃ kāryāya mahate satām yayānantaphalāṃ bhaktiṃ vapanti tvayy amī prabho // BhStc_43 mahatīyam aho māyā tava māyin yayāvṛtaḥ tvaddhyānanidhilābhe 'pi mugdho lokaḥ ślathāyate // BhStc_44 ārambhe bhava sarvatra karma vā karaṇādi vā viśvam astu svatantras tu kartā tatraikako bhavān // BhStc_45 triguṇatriparispandadvandvagrastaṃ jagattrayam uddhartuṃ bhavato 'nyasya kasya śaktiḥ kṛpāthavā // BhStc_46 doṣo 'pideva ko doṣas tvām āptuṃ yaḥ samāsthitaḥ guṇo 'pi ca guṇaḥ ko nu tvāṃ nāptuṃ yaḥ samāsthitaḥ // BhStc_47 rāgo 'py astu jagannātha mama tvayy eva yaḥ sthitaḥ lobhāyāpi namas tasmai tvallābhālambanāya me // BhStc_47 aho mahad idaṃ karma deva tvadbhāvanātmakam ābrahmakrimi yasmin no muktaye 'dhikriyeta kaḥ // BhStc_48 ārambhaḥ sarvakāryāṇāṃ paryantaḥ sarvakarmaṇām tadantarvṛttayaś citrās tavaiveśo dhiyaḥ pathi // BhStc_49 yāvad uttaram āsvādasahasraguṇavistaraḥ tvadbhaktirasapīyūṣān nātha nānyatra dṛśyate // BhStc_50 upasaṃhṛtakāmāya kāmāyatim atanvate avataṃsitasomāya somāya svāmine namaḥ // BhStc_51 kim aśaktaḥ karomīti sarvatrānadhyavasyataḥ sarvānugrāhikā śaktiḥ śāṃkarī śaraṇaṃ mama // BhStc_52 guṇātītasya nirdiṣṭaniḥśeṣātiśayātmanaḥ labhyate bhava kutrāṃśe paraḥ pratinidhis tava // BhStc_53 nirdvandve nirupādhau ca tvayy ātmani sati prabho vayaṃ vañcyāmahe 'dyāpi māyayāmeyayā tava // BhStc_54 aṇimādiguṇāvāptiḥ sadaiśvaryaṃ bhavakṣayaḥ amī bhava bhavadbhaktikalpapādapapallavāḥ // BhStc_55 yā yā dik tatra na kvāsi sarvaḥ kālo bhavanmayaḥ iti labdho 'pi karhi tvaṃ lapsyase nātha kathyatām // BhStc_56 namaḥ prasannasadvṛttamānasaikanivāsine bhūribhūtisitāṅgāya mahāhaṃsāya śambhave // BhStc_57 hṛtoddhatatamastāntiḥ pluṣṭāśeṣabhavendhanā tvadbodhadīpikā me 'stu nātha tvadbhaktidīpikā // BhStc_58 visṛṣṭānekasadbījagarbhaṃ trailokyanāṭakam prastāvya hara saṃhartuṃ tvattaḥ ko 'nyaḥ kaviḥ kṣamaḥ // BhStc_59 namaḥ sadasatāṃ kartum asattvaṃ sattvam eva vā svatantrāyāsvatantrāya vyayaiśvaryaikaśāline // BhStc_60 trailokye 'py atra yo yāvān ānandaḥ kaścid īkṣyate sa bindur yasya taṃ vande devam ānandasāgaram // BhStc_61 aho brahmādayo dhanyā ye vimuktānyasaṃkatham namo namaḥ śivāyeti japanty āhlādavihvalāḥ // BhStc_62 niṣkāmāyāpi kāmānām anantānāṃ vidhāyine anāditve 'pi viśvasya bhoktre bhava namo 'stu te // BhStc_63 stumas tribhuvanārambhamūlaprakṛtim īśvaram lipseran nopakāraṃ ke yataḥ sampūrṇadharmaṇaḥ // BhStc_64 mahatsv apy arthakṛcchreṣu mohaughamalinīkṛtāḥ smṛte yasmin prasīdanti matayas taṃ śivaṃ stumaḥ // BhStc_65 prabho bhavata eveha prabhuśaktir abhaṅgurā yadicchayā pratāyete trailokyasya layodayau // BhStc_66 kukarmāpi yam uddiśya devaṃ syāt sukṛtaṃ param sukṛtasyāpi saukṛtyaṃ yato 'nyatra na so 'si bhoḥ // BhStc_67 eṣa muṣṭyā gṛhīto 'si dṛṣṭa eṣa kva yāsi naḥ iti bhaktirasādhmātā dhanyā dhāvanti dhūrjaṭim // BhStc_68 stumas tvām ṛgyajuḥsāmnāṃ śukrataḥ parataḥ param yasya vedātmikājñeyam aho gambhīrasundarī // BhStc_69 vidhir ādis tathānto 'si viśvasya parameśvara dharmagrāmaḥ pravṛtto yas tvatto na sa kuto bhavet // BhStc_70 namas te bhavasambhrāntabhrāntim udbhāvya bhindate jñānānandaṃ ca nirdvandvaṃ deva vṛtvā vivṛṇvate // BhStc_71 yasyāḥ prāpyeta paryantaviśeṣaḥ kair manorathaiḥ māyām ekanimeṣeṇa muṣṇaṃs tāṃ pātu naḥ śivaḥ // BhStc_72 vairāgyasya gatiṃ gurvīṃ jñānasya paramāṃ śriyam naiḥspṛhyasya parāṃ koṭiṃ bibhratāṃ tvaṃ prabho prabhuḥ // BhStc_73 brahmaṇo 'pi bhavān brahma kasya neśas tvam īśituḥ jagatkalyāṇakalyāṇaṃ kiyat tvam iti vetti kaḥ // BhStc_74 kim anyair bandhubhiḥ kiṃ ca suhṛdbhiḥ svāmibhis tathā sarvasthāne mameśa tvaṃ ya uddhartā bhavārṇavāt // BhStc_75 jayanti mohamāyādimalasaṃkṣālanakṣamāḥ śaivayogabalākṛṣṭā divyapīyūṣavipruṣaḥ // BhStc_76 gāyatryā gīyate yasya dhiyāṃ tejaḥ pracodakam codayed api kaccin naḥ sa dhiyaḥ satpathe prabhuḥ // BhStc_77 aṣṭamūrte kim ekasyām api mūrtau na naḥ sthitim śāśvatīṃ kuruṣe yad vā tuṣṭaḥ sarvaṃ kariṣyasi // BhStc_78 vastutattvaṃ padārthānāṃ prāyeṇārthakriyākaram bhavatas tv īśa nāmāpi mokṣaparyantasiddhidam // BhStc_79 muhur muhur jagaccitrasy-ānyānyāṃ sthitim ūhitum śaktir yā te tayā nātha ko manasvī na vismitaḥ // BhStc_80 duṣkaraṃ sukarīkartuṃ duḥkhaṃ sukhayituṃ tathā ekavīrā smṛtir yasya taṃ smarāmaḥ smaradviṣam // BhStc_81 jayanti gītayo yāsāṃ sa geyaḥ parameśvaraḥ yannāmnāpi mahātmānaḥ kīryante pulakāṅkuraiḥ // BhStc_82 bhavān iva bhavān eva bhaved yadi paraṃ bhava svaśaktivyūhasaṃvyūḍhatrailokyārambhasaṃhṛtiḥ // BhStc_83 mantro 'si mantraṇīyo 'si mantrī tvattaḥ kuto 'paraḥ sa mahyaṃ dehi taṃ mantraṃ tvanmantraḥ syāṃ yathā prabho // BhStc_84 bhārūpaḥ satyasaṃkalpas tvam ātmā yasya so 'py aham saṃsārīti kim īśaiṣa svapnaḥ so 'pi kutas tvayi // BhStc_85 tad abhaṅgi tad agrāmyaṃ tad ekam upapattimat tvayi karmaphalanyāsakṛtām aiśvaryam īśa yat // BhStc_86 kṣamaḥ kāṃ nāpadaṃ hantuṃ kāṃ dātuṃ sampadaṃ na vā yo 'sau sa dayito 'smākaṃ devadevo vṛṣadhvajaḥ // BhStc_87 māyāmayamalāndhasya divyasya jñānacakṣuṣaḥ nirmalīkaraṇe nātha tvadbhaktiḥ paramāñjanam // BhStc_88 nirbhayaṃ yad yad ānandamayam ekaṃ yad avyayam padaṃ dehy ehi me deva tūrṇaṃ tat kiṃ pratīkṣase // BhStc_89 aho nisargagambhīro ghoraḥ saṃsārasāgaraḥ aho tattaraṇopāyaḥ paraḥ ko 'pi maheśvaraḥ // BhStc_90 namaḥ kṛtakṛtāntānta tubhyaṃ madanamardine mastakanyastagaṅgāya yathāyuktārthakāriṇe // BhStc_91 aiśvaryajñānavairāgyadharmebhyo 'py upari sthitim nātha prārthayamānānāṃ tvad ṛte kā parā gatiḥ // BhStc_92 tvayy anicchati kaḥ śambho śaktaḥ kubjayituṃ tṛṇam tvadicchānugṛhītas tu vahed brāhmīṃ dhuraṃ na kaḥ // BhStc_93 harapraṇatimāṇikyamukuṭotkaṭamastakāḥ nameyuḥ kaṃ paraṃ kaṃ vā namayeyur na dhīdhanāḥ // BhStc_94 sarvavibhramanirmokaniṣkampam amṛtahradam bhavajjñānāmbudher madhyam adhyāsīyāpi dhūrjaṭe // BhStc_95 citraṃ yac citradṛṣṭo 'pi manorathagato 'pi vā paramārthaphalaṃ nātha paripūrṇaṃ prayacchasi // BhStc_96 ko guṇair adhikas tvattas tvattaḥ ko nirguṇo 'dhikaḥ iti nātha numaḥ kiṃ tvāṃ kiṃ nindāmo na manmahe // BhStc_97 kīrtane 'py amṛtaughasya yatprasatteḥ phalaṃ tava tat pātum api ko 'nyo 'laṃ kim u dātuṃ jagatpate // BhStc_98 niḥśeṣaprārthanīyārthasārthasiddhinidhānataḥ tvattas tvadbhaktim evāptuṃ prārthaye nātha sarvathā // BhStc_99 namas trailokyanāthāya tubhyaṃ bhava bhavajjuṣām trilokīnāthatādānanirvināyakaśaktaye // BhStc_100 niḥśeṣakleśahānasya hetuḥ ka iti saṃśaye svāmin so 'sīti niścitya kas tvāṃ na śaraṇaṃ gataḥ // BhStc_101 bhuktvā bhogān bhavabhrāntiṃ hitvā lapsye paraṃ padam ity āśaṃseha śobheta śambhau bhaktimataḥ param // BhStc_102 nātha svapne 'pi yat kuryāṃ brūyāṃ vā sādhv asādhu vā tvadadhīnatvadarpeṇa sarvatrātrāsmi nirvṛtaḥ // BhStc_103 jyotiṣām api yaj jyotis tatra tvaddhāmni dhāvataḥ cittasyeśa tamaḥsparśo manye vandhyātmajānujaḥ // BhStc_104 manye nyastapadaḥ so 'pi kṣemye mokṣasya vartmani manorathaḥ sthito yasya seviṣye śivam ity ayam // BhStc_105 sthityutpattilayair lokatrayasyopakriyāsv iha ekaiveśa bhavacchaktiḥ svatantraṃ tantram īkṣase // BhStc_106 trilokyām iha kas trātas tritāpyā nopatāpitaḥ tasmai namo 'stu te yas tvaṃ tannirvāṇāmṛtahradaḥ // BhStc_107 kṛtrimāpi bhavadbhaktir akṛtrimaphalodayā niśchadmā ced bhaved eṣā kiṃphaleti tvayocyatām // BhStc_108 tac cakṣur īkṣyase yena sā gatir gamyase yayā phalaṃ tad aja jātaṃ yat tvatkathākalpapādapāt // BhStc_109 śreyasā śreya evaitad upari tvayi yā sthitiḥ tadantarāyahṛtaye tvam īśa śaraṇaṃ mama // BhStc_110 aho svādutamaḥ śarvasevāśaṃsāsudhārasaḥ kutra kālakalāmātre na yo navanavāyate // BhStc_111 muhur muhur aviśrāntas trailokyaṃ kalpanāśataiḥ kalpayann api ko 'py eko nirvikalpo jayaty ajaḥ // BhStc_112 malatailāktasaṃsāravāsanāvartidāhinā jñānadīpena deva tvāṃ kadā nu syām upasthitaḥ // BhStc_113 nimeṣam api yady ekaṃ kṣīṇadoṣe kariṣyasi padaṃ citte tadā śambho kiṃ na sampādayiṣyasi // BhStc_114 dhanyo 'smi kṛtakṛtyo 'smi mahān asmīti bhāvanā bhavet sālambanā tasya yas tvadālambanaḥ prabho // BhStc_115 śubhāśubhasya sarvasya svayaṃ kartā bhavān api bhavadbhaktis tu jananī śubhasyaiveśa kevalam // BhStc_116 prasanne manasi svāmin kiṃ tvaṃ niviśase kim u tvatpraveśāt prasīdet tad iti dolāyate janaḥ // BhStc_117 niścayaḥ punar eṣo 'tra tvadadhiṣṭhānam eva hi prasādo manasaḥ svāmin sā siddhis tat paraṃ padam // BhStc_118 vacaś cetaś ca kāryaṃ ca śarīraṃ mama yat prabho tvatprasādena tad bhūyād bhavadbhāvaikabhūṣaṇam // BhStc_119 stavacintāmaṇiṃ bhūrimanorathaphalapradam bhaktilakṣmyālayaṃ śambho bhaṭṭanārāyaṇo vyadhāt // BhStc_120 sugirā cittahāriṇyā paśyantyā dṛśyamānayā | jayati+ullāsitānandamahimā parameśvaraḥ || BhStc_1-paus yas+sphītas+śrīdayābodhaparamānandasampadā | vidyoddyotitamāhātmyas+sa jayati+aparājitaḥ || BhStc_2-paus prasaradbindunādāya śuddhāmṛtamayātmane | namas+anantaprakāśāya śaṃkarakṣīrasindhave || BhStc_3-paus dviṣmas+tvām+tvām+stumas+tubhyam+mantrayāmas+ambikāpate | ativāllabhyatas+sādhu viśvak+no dhṛtavān+asi || BhStc_4-paus saṃhṛtasparśayogāya sampūrṇāmṛtasūtaye | viyanmāyāsvarūpāya vibhave śambhave namaḥ || BhStc_5-paus bhinneṣu+api na bhinnam+yat+chinneṣu+achinnam+eva ca | namāmas+sarvasāmānyam+rūpam+tat+pārameśvaram || BhStc_6-paus praṇavordhvārdhamātrātas+api+aṇave mahate punaḥ | brahmāṇḍāt+api nairguṇyaguṇāya sthāṇave namaḥ || BhStc_7-paus brahmāṇḍagarbhiṇīm+vyomavyāpinas+sarvatogateḥ | parameśvarahaṃsasya śaktim+haṃsīm+iva stumaḥ || BhStc_8-paus nirupādānasambhāram+abhittau+eva tanvate | jagaccitram+namas+tasmai kalāślāghyāya śūline || BhStc_9-paus māyājalodarāt+samyak+uddhṛtya vimalīkṛtam | śivajñānam+svatas+dugdham+dehi+ehi harahaṃsa naḥ || BhStc_10-paus ṣaṭpramāṇīparicchedabhedayoge+api+abhedine | paramārthaikabhāvāya balim+yāmas+bhavāya te || BhStc_11-paus api paśyema gambhīrām+pareṇa jyotiṣā+abhitaḥ | unmṛṣṭatamasam+ramyām+antarbhava bhavadguhām || BhStc_12-paus namas+tebhyas+api ye somakalākalitaśekharam | nātham+svapne+api paśyanti paramānandadāyinam || BhStc_13-paus bhagavan+bhava bhāvatkam+bhāvam+bhāvayitum+ruciḥ | punarbhavabhayocchedadakṣā kasmai na rocate || BhStc_14-paus yāvajjīvam+jagannātha kartavyam+idam+astu naḥ | tvatprasādāt+tvadekāgramanaskatvena yā sthitiḥ || BhStc_15-paus śākhāsahasravistīrṇavedāgamamayātmane | namas+anantaphalotpādakalpavṛkṣāya śambhave || BhStc_16-paus vāṅmanaḥkāyakarmāṇi viniyojya tvayi prabho | tvanmayībhūya nirdvandvās+kaccit+syāma+api karhicit || BhStc_17-paus jagatām+sargasaṃhāratattaddhitaniyuktiṣu | ananyāpekṣasāmarthyaśālini śūline namaḥ || BhStc_18-paus vyatītaguṇayogasya mukhyadhyeyasya dhūrjaṭeḥ | nāma+api dhyāyatām+dhyānais+kim+anyālambanais+phalam || BhStc_19-paus namas+namas+śivāya+iti mantrasāmarthyam+āśritāḥ | ślāghyās+te śāmbhavīm+bhūtim+upabhoktum+ye+udyatāḥ || BhStc_20-paus kas+panthās+yena na prāpyas+kā ca vāk+na+ucyase yayā | kim+dhyānam+yena na dhyeyas+kim+vā kim+na+asi yat+prabho || BhStc_21-paus arcitas+ayam+ayam+dhyātas+eṣa toṣitas+iti+ayam | rasas+srotaḥsahasreṇa tvayi me bhava vardhatām || BhStc_22-paus namas+niḥśeṣadhīpatrimālālayamayātmane | nāthāya sthāṇave tubhyam+nāgayajñopavītine || BhStc_23-paus ajñānatimirasya+ekam+auṣadham+saṃsmṛtis+tava | bhava tattatpradānena prasādas+kriyatām+mayi || BhStc_24-paus namas+īśāya niḥśeṣapuruṣārthaprasādhakaḥ | praṇantavyas+praṇāmas+api yadīyas+iha dhīmatām || BhStc_25-paus magnais+bhīme bhavāmbhodhau nilaye duḥkhayādasām | bhakticintāmaṇim+śārvam+tatas+prāpya na kim+jitam || BhStc_26-paus nirāvaraṇanirdvandvaniścalajñānasampadām | jñeyas+asi kila ke+api+ete ye tvām+jānanti dhūrjaṭe || BhStc_27-paus nirguṇas+api guṇajñānām+jñeyas+ekas+jayati+ajaḥ | niṣkāmas+api prakṛtyā yas+kāmanānām+param+phalam || BhStc_28-paus śrīratnāmṛtalābhāya kliṣṭam+yatra na kais+suraiḥ | tat+kṣīrodadam+aiśvaryam+tava+eva sahajam+vibho || BhStc_29-paus namas+bhaktyā nṛṇām+muktyai bhavate bhava te+avate | smṛtyā nutyā ca dadate śambhave śam+bhave+abhave || BhStc_30-paus sarvajñas+sarvakṛt+sarvam+asi+iti jñānaśālinām | vedyam+kim+karma vā nātha na+ānantyāya tvayā+arpyate || BhStc_31-paus icchāyās+eva yasya+iyat+phalam+lokatrayātmakam | tasya te nātha kāryāṇām+kas+vetti kiyatī gatiḥ || BhStc_32-paus brahmādayas+api tat+yasya karmasopānamālayā | upari+upari dhāvanti labdhum+dhāma namāmi tam || BhStc_33-paus ayam+brahmā mahendras+ayam+sūryācandramasau+imau | iti śaktilatā yasya puṣpitā pātu+asau bhavaḥ || BhStc_34-paus bhramas+na labhyate yasya bhrāntāntaḥkaraṇais+api | dūragais+api yasya+antas+durgam+astam+stumas+mṛḍam || BhStc_35-paus namas+stutau smṛtau dhyāne darśane sparśane tathā | prāptau ca+ānandavṛndāya dayitāya kapardine || BhStc_36-paus kim+smayena+iti matvā+api manasā parameśvara | smayena tvanmayas+asmi+iti māmi na+ātmani kim+mudā || BhStc_37-paus cintayitvā+api kartavyakoṭīs+cittasya cāpalāt | viśrāmyan+bhava bhāvatkacittānande rame bhṛśam || BhStc_38-paus sūkṣmas+api cet+trilokī+iyam+kalāmātram+katham+tava | sthūlas+atha kim+sudarśas+na brahmādibhis+api prabho || BhStc_39-paus vācyas+eṣām+tvam+eva+iti na+abhaviṣyat+idam+yadi | kas+kleśam+deva vāgjāleṣu+akariṣyat+sudhīs+tadā || BhStc_40-paus krameṇa karmaṇā kena kayā vā prajñayā prabho | dṛśyas+asi+iti+upadeśena prasādas+kriyatām+mama || BhStc_41-paus namas+nirupakāryāya trailokyaikopakāriṇe | sarvasya spṛhaṇīyāya niḥspṛhāya kapardine || BhStc_42-paus aho kṣetrajñatā sā+iyam+kāryāya mahate satām | yayā+anantaphalām+bhaktim+vapanti tvayi+amī prabho || BhStc_43-paus mahatī+iyam+aho māyā tava māyin+yayā+āvṛtaḥ | tvaddhyānanidhilābhe+api mugdhas+lokas+ślathāyate || BhStc_44-paus ārambhe bhava sarvatra karma vā karaṇādi vā | viśvam+astu svatantras+tu kartā tatra+ekakas+bhavān || BhStc_45-paus triguṇatriparispandadvandvagrastam+jagattrayam | uddhartum+bhavatas+anyasya kasya śaktis+kṛpā+athavā || BhStc_46-paus doṣas+apideva kas+doṣas+tvām+āptum+yas+samāsthitaḥ | guṇas+api ca guṇas+kas+nu tvām+na+āptum+yas+samāsthitaḥ || BhStc_47-paus rāgas+api+astu jagannātha mama tvayi+eva yas+sthitaḥ | lobhāya+api namas+tasmai tvallābhālambanāya me || BhStc_47-paus aho mahat+idam+karma deva tvadbhāvanātmakam | ābrahmakrimi yasmin+no muktaye+adhikriyeta kaḥ || BhStc_48-paus ārambhas+sarvakāryāṇām+paryantas+sarvakarmaṇām | tadantarvṛttayas+citrās+tava+eva+īśas+dhiyas+pathi || BhStc_49-paus yāvat+uttaram+āsvādasahasraguṇavistaraḥ | tvadbhaktirasapīyūṣāt+nātha na+anyatra dṛśyate || BhStc_50-paus upasaṃhṛtakāmāya kāmāyatim+atanvate | avataṃsitasomāya somāya svāmine namaḥ || BhStc_51-paus kim+aśaktas+karomi+iti sarvatra+anadhyavasyataḥ | sarvānugrāhikā śaktis+śāṃkarī śaraṇam+mama || BhStc_52-paus guṇātītasya nirdiṣṭaniḥśeṣātiśayātmanaḥ | labhyate bhava kutra+aṃśe paras+pratinidhis+tava || BhStc_53-paus nirdvandve nirupādhau ca tvayi+ātmani sati prabho | vayam+vañcyāmahe+adya+api māyayā+ameyayā tava || BhStc_54-paus aṇimādiguṇāvāptis+sadā+aiśvaryam+bhavakṣayaḥ | amī bhava bhavadbhaktikalpapādapapallavāḥ || BhStc_55-paus yā yā dik+tatra na kva+asi sarvas+kālas+bhavanmayaḥ | iti labdhas+api karhi tvam+lapsyase nātha kathyatām || BhStc_56-paus namas+prasannasadvṛttamānasaikanivāsine | bhūribhūtisitāṅgāya mahāhaṃsāya śambhave || BhStc_57-paus hṛtoddhatatamastāntis+pluṣṭāśeṣabhavendhanā | tvadbodhadīpikā me+astu nātha tvadbhaktidīpikā || BhStc_58-paus visṛṣṭānekasadbījagarbham+trailokyanāṭakam | prastāvya hara saṃhartum+tvattas+kas+anyas+kavis+kṣamaḥ || BhStc_59-paus namas+sadasatām+kartum+asattvam+sattvam+eva vā | svatantrāya+asvatantrāya vyayaiśvaryaikaśāline || BhStc_60-paus trailokye+api+atra yas+yāvān+ānandas+kaścit+īkṣyate | sa bindus+yasya tam+vande devam+ānandasāgaram || BhStc_61-paus aho brahmādayas+dhanyās+ye vimuktānyasaṃkatham | namas+namas+śivāya+iti japanti+āhlādavihvalāḥ || BhStc_62-paus niṣkāmāya+api kāmānām+anantānām+vidhāyine | anāditve+api viśvasya bhoktre bhava namas+astu te || BhStc_63-paus stumas+tribhuvanārambhamūlaprakṛtim+īśvaram | lipseran+na+upakāram+ke yatas+sampūrṇadharmaṇaḥ || BhStc_64-paus mahatsu+api+arthakṛcchreṣu mohaughamalinīkṛtāḥ | smṛte yasmin+prasīdanti matayas+tam+śivam+stumaḥ || BhStc_65-paus prabho bhavatas+eva+iha prabhuśaktis+abhaṅgurā | yadicchayā pratāyete trailokyasya layodayau || BhStc_66-paus kukarmā+api yam+uddiśya devam+syāt+sukṛtam+param | sukṛtasya+api saukṛtyam+yatas+anyatra na sas+asi bhoḥ || BhStc_67-paus eṣa muṣṭyā gṛhītas+asi dṛṣṭas+eṣa kva yāsi naḥ | iti bhaktirasādhmātās+dhanyās+dhāvanti dhūrjaṭim || BhStc_68-paus stumas+tvām+ṛgyajuḥsāmnām+śukratas+paratas+param | yasya vedātmikājñeyam+aho gambhīrasundarī || BhStc_69-paus vidhis+ādis+tathā+antas+asi viśvasya parameśvara | dharmagrāmas+pravṛttas+yas+tvattas+na sa kutas+bhavet || BhStc_70-paus namas+te bhavasambhrāntabhrāntim+udbhāvya bhindate | jñānānandam+ca nirdvandvam+deva vṛtvā vivṛṇvate || BhStc_71-paus yasyās+prāpyeta paryantaviśeṣas+kais+manorathaiḥ | māyām+ekanimeṣeṇa muṣṇan+tām+pātu nas+śivaḥ || BhStc_72-paus vairāgyasya gatim+gurvīm+jñānasya paramām+śriyam | naiḥspṛhyasya parām+koṭim+bibhratām+tvam+prabho prabhuḥ || BhStc_73-paus brahmaṇas+api bhavān+brahma kasya na+īśas+tvam+īśituḥ | jagatkalyāṇakalyāṇam+kiyat+tvam+iti vetti kaḥ || BhStc_74-paus kim+anyais+bandhubhis+kim+ca suhṛdbhis+svāmibhis+tathā | sarvasthāne mama+īśa tvam+yas+uddhartā bhavārṇavāt || BhStc_75-paus jayanti mohamāyādimalasaṃkṣālanakṣamāḥ | śaivayogabalākṛṣṭās+divyapīyūṣavipruṣaḥ || BhStc_76-paus gāyatryā gīyate yasya dhiyām+tejas+pracodakam | codayet+api kaccit+nas+sa dhiyas+satpathe prabhuḥ || BhStc_77-paus aṣṭamūrte kim+ekasyām+api mūrtau na nas+sthitim | śāśvatīm+kuruṣe yat+vā tuṣṭas+sarvam+kariṣyasi || BhStc_78-paus vastutattvam+padārthānām+prāyeṇa+arthakriyākaram | bhavatas+tu+īśa nāma+api mokṣaparyantasiddhidam || BhStc_79-paus muhus+muhus+jagaccitrasya+anyānyām+sthitim+ūhitum | śaktis+yā te tayā nātha kas+manasvī na vismitaḥ || BhStc_80-paus duṣkaram+sukarīkartum+duḥkham+sukhayitum+tathā | ekavīrā smṛtis+yasya tam+smarāmas+smaradviṣam || BhStc_81-paus jayanti gītayas+yāsām+sa geyas+parameśvaraḥ | yannāmnā+api mahātmānas+kīryante pulakāṅkuraiḥ || BhStc_82-paus bhavān+iva bhavān+eva bhavet+yadi param+bhava | svaśaktivyūhasaṃvyūḍhatrailokyārambhasaṃhṛtiḥ || BhStc_83-paus mantras+asi mantraṇīyas+asi mantrī tvattas+kutas+aparaḥ | sa mahyam+dehi tam+mantram+tvanmantras+syām+yathā prabho || BhStc_84-paus bhārūpas+satyasaṃkalpas+tvam+ātmā yasya sas+api+aham | saṃsārī+iti kim+īśa+eṣa svapnas+sas+api kutas+tvayi || BhStc_85-paus tat+abhaṅgi tat+agrāmyam+tat+ekam+upapattimat | tvayi karmaphalanyāsakṛtām+aiśvaryam+īśa yat || BhStc_86-paus kṣamas+kām+na+āpadam+hantum+kām+dātum+sampadam+na vā | yas+asau sa dayitas+asmākam+devadevas+vṛṣadhvajaḥ || BhStc_87-paus māyāmayamalāndhasya divyasya jñānacakṣuṣaḥ | nirmalīkaraṇe nātha tvadbhaktis+paramāñjanam || BhStc_88-paus nirbhayam+yat+yat+ānandamayam+ekam+yat+avyayam | padam+dehi+ehi me deva tūrṇam+tat+kim+pratīkṣase || BhStc_89-paus aho nisargagambhīras+ghoras+saṃsārasāgaraḥ | aho tattaraṇopāyas+paras+kas+api maheśvaraḥ || BhStc_90-paus namas+kṛtakṛtāntānta tubhyam+madanamardine | mastakanyastagaṅgāya yathāyuktārthakāriṇe || BhStc_91-paus aiśvaryajñānavairāgyadharmebhyas+api+upari sthitim | nātha prārthayamānānām+tvat+ṛte kā parā gatiḥ || BhStc_92-paus tvayi+anicchati kas+śambho śaktas+kubjayitum+tṛṇam | tvadicchānugṛhītas+tu vahet+brāhmīm+dhuram+na kaḥ || BhStc_93-paus harapraṇatimāṇikyamukuṭotkaṭamastakāḥ | nameyus+kam+param+kam+vā namayeyus+na dhīdhanāḥ || BhStc_94-paus sarvavibhramanirmokaniṣkampam+amṛtahradam | bhavajjñānāmbudhes+madhyam+adhyāsīya+api dhūrjaṭe || BhStc_95-paus citram+yat+citradṛṣṭas+api manorathagatas+api vā | paramārthaphalam+nātha paripūrṇam+prayacchasi || BhStc_96-paus kas+guṇais+adhikas+tvattas+tvattas+kas+nirguṇas+adhikaḥ | iti nātha numas+kim+tvām+kim+nindāmas+na manmahe || BhStc_97-paus kīrtane+api+amṛtaughasya yatprasattes+phalam+tava | tat+pātum+api kas+anyas+alam+kim+u dātum+jagatpate || BhStc_98-paus niḥśeṣaprārthanīyārthasārthasiddhinidhānataḥ | tvattas+tvadbhaktim+eva+āptum+prārthaye nātha sarvathā || BhStc_99-paus namas+trailokyanāthāya tubhyam+bhava bhavajjuṣām | trilokīnāthatādānanirvināyakaśaktaye || BhStc_100-paus niḥśeṣakleśahānasya hetus+kas+iti saṃśaye | svāmin+sas+asi+iti niścitya kas+tvām+na śaraṇam+gataḥ || BhStc_101-paus bhuktvā bhogān+bhavabhrāntim+hitvā lapsye param+padam | iti+āśaṃsā+iha śobheta śambhau bhaktimatas+param || BhStc_102-paus nātha svapne+api yat+kuryām+brūyām+vā sādhu+asādhu vā | tvadadhīnatvadarpeṇa sarvatra+atra+asmi nirvṛtaḥ || BhStc_103-paus jyotiṣām+api yat+jyotis+tatra tvaddhāmni dhāvataḥ | cittasya+īśa tamaḥsparśas+manye vandhyātmajānujaḥ || BhStc_104-paus manye nyastapadas+sas+api kṣemye mokṣasya vartmani | manorathas+sthitas+yasya seviṣye śivam+iti+ayam || BhStc_105-paus sthityutpattilayais+lokatrayasya+upakriyāsu+iha | ekā+eva+īśa bhavacchaktis+svatantram+tantram+īkṣase || BhStc_106-paus trilokyām+iha kas+trātas+tritāpyā na+upatāpitaḥ | tasmai namas+astu te yas+tvam+tannirvāṇāmṛtahradaḥ || BhStc_107-paus kṛtrimā+api bhavadbhaktis+akṛtrimaphalodayā | niśchadmā cet+bhavet+eṣā kiṃphalā+iti tvayā+ucyatām || BhStc_108-paus tat+cakṣus+īkṣyase yena sā gatis+gamyase yayā | phalam+tat+aja jātam+yat+tvatkathākalpapādapāt || BhStc_109-paus śreyasā śreyas+eva+etat+upari tvayi yā sthitiḥ | tadantarāyahṛtaye tvam+īśa śaraṇam+mama || BhStc_110-paus aho svādutamas+śarvasevāśaṃsāsudhārasaḥ | kutra kālakalāmātre na yas+navanavāyate || BhStc_111-paus muhus+muhus+aviśrāntas+trailokyam+kalpanāśataiḥ | kalpayan+api kas+api+ekas+nirvikalpas+jayati+ajaḥ || BhStc_112-paus malatailāktasaṃsāravāsanāvartidāhinā | jñānadīpena deva tvām+kadā nu syām+upasthitaḥ || BhStc_113-paus nimeṣam+api yadi+ekam+kṣīṇadoṣe kariṣyasi | padam+citte tadā śambho kim+na sampādayiṣyasi || BhStc_114-paus dhanyas+asmi kṛtakṛtyas+asmi mahān+asmi+iti bhāvanā | bhavet+sālambanā tasya yas+tvadālambanas+prabho || BhStc_115-paus śubhāśubhasya sarvasya svayam+kartā bhavān+api | bhavadbhaktis+tu jananī śubhasya+eva+īśa kevalam || BhStc_116-paus prasanne manasi svāmin+kim+tvam+niviśase kim+u | tvatpraveśāt+prasīdet+tat+iti dolāyate janaḥ || BhStc_117-paus niścayas+punar+eṣas+atra tvadadhiṣṭhānam+eva hi | prasādas+manasas+svāmin+sā siddhis+tat+param+padam || BhStc_118-paus vacas+cetas+ca kāryam+ca śarīram+mama yat+prabho | tvatprasādena tat+bhūyāt+bhavadbhāvaikabhūṣaṇam || BhStc_119-paus stavacintāmaṇim+bhūrimanorathaphalapradam | bhaktilakṣmyālayam+śambhos+bhaṭṭanārāyaṇas+vyadhāt || BhStc_120-paus