Bhāsa: Dūtavākya # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_bhAsa-dUtavAkya.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Yves Codet ## Contribution: Yves Codet ## Date of this version: 2020-07-31 ## Source: - T. K. Ramachandra Iyer Kalpathi: Palghat, S. India R. S. Vadhyar and Sons 1981 C. R. Devadhar Delhi Motilal Banarsidass 1962, reprinted in 1987 . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Dūtavākya = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from bhasdutu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Bhasa: Dutavakya Input by Yves Codet, Toulouse, June 2001 T. K. Ramachandra Iyer Kalpathi: Palghat, S. India R. S. Vadhyar and Sons 1981 C. R. Devadhar Delhi Motilal Banarsidass 1962, reprinted in 1987 ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text stage director chamberlain: badarayana, a servant of duryodhana duryodhana: eldest son of dhrtarastra vasudeva: krsna, incarnation of visnu sudarsana: vasudeva's discus dhrtarastra: king of hastinapura dūtavākyam| nāndyante tataḥ praviśati sūtradhāraḥ| sūtradhāraḥ pādaḥ pāyādupendrasya sarvalokotsavaḥ sa vaḥ| vyāviddho namuciryena tanutāmranakhena khe|| 1|| evamāryamiśrān vijñāpayāmi| aye kiṃ nu khalu mayi vijñāpanavyagre śabda iva śrūyate| aṅga paśyāmi| nepathye| bho bhoḥ pratihārādhikṛtāḥ mahārājo duryodhanaḥ samājñāpayati| sūtradhāraḥ bhavatu vijñātam| utpanne dhārtarāṣṭrāṇāṃ virodhe pāṇḍavaiḥ saha| mantraśālāṃ racayati bhṛtyo duryodhanājñayā|| 2|| niṣkrāntaḥ| sthāpanā| tataḥ praviśati kāñcukīyaḥ| kāñcukīyaḥ bho bhoḥ pratihārādhikṛtāḥ mahārājo duryodhanaḥ samājñāpayati| adya sarvapārthivaiḥ saha mantrayitumicchāmi| tadāhūyantāṃ sarve rājāna iti|parikramyāvalokya|aye ayaṃ mahārājo duryodhana ita evābhivartate| ya eṣaḥ śyāmo yuvā sitadukūlakṛtottarīyaḥ sacchattracāmaravaro racitāṅgarāgaḥ| śrīmānvibhūṣaṇamaṇidyutirañjitāṅgo nakṣatramadhya iva parvagataḥ śaśāṅkaḥ|| 3|| tataḥ praviśati yathānirdiṣṭo duryodhanaḥ| duryodhanaḥ uddhūtaroṣamiva me hṛdayaṃ saharṣaṃ prāptaṃ raṇotsavamimaṃ sahasā vicintya| icchāmi pāṇḍavabale varavāraṇānā- mutkṛttadantamusalāni mukhāni kartum|| 4|| kāñcukīyaḥ jayatu mahārājaḥ| mahārājaśāsanātsamānītaṃ sarvarājamaṇḍalam| duryodhanaḥ samyakkṛtam| praviśa tvamavarodhanam| kāñcukīyaḥ yadājñāpayati mahārājaḥ| niṣkrāntaḥ| duryodhanaḥ āryau vaikarṇavarṣadevau ucyatām| asti mamaikādaśākṣauhiṇībalasamudayaḥ| asya kaḥ senāpatirbhavitumarhatīti| kimāhaturbhavantau| mahānkhalvayamarthaḥ| mantrayitvā vaktavyamiti| sadṛśametat| tadāgamyatāṃ mantraśālāmeva praviśāmaḥ| ācārya abhivādaye| praviśatu bhavānmantraśālām| pitāmaha abhivādaye| praviśatu bhavānmantraśālām| mātula abhivādaye| praviśatu bhavānmantraśālām| āryau vaikarṇavarṣadevau praviśatāṃ bhavantau| bho bhoḥ sarvakṣatriyāḥ svairaṃ praviśantu bhavantaḥ| vayasya karṇa praviśāvastāvat| praviśya|ācārya etatkūrmāsanam| āsyatām| pitāmaha etatsiṃhāsanam| āsyatām| mātula etaccarmāsanam| āsyatām| āryau vaikarṇavarṣadevau āsātāṃ bhavantau| bho bhoḥ sarvakṣatriyāḥ svairamāsatāṃ bhavantaḥ| kimiti kimiti| mahārājo nāsta iti| aho sevādharmaḥ| nanvayamahamāse| vayasya karṇa tvamapyāssva| upaviśya|āryau vaikarṇavarṣadevau ucyatām| asti mamaikādaśākṣauhiṇībalasamudayaḥ| asya kaḥ senāpatirbhavitumarhatīti| kimāhaturbhavantau| atrabhavāngāndhārarājo vakṣyatīti| bhavatu mātulenābhidhīyatām| kimāha mātulaḥ| atrabhavati gāṅgeye sthite ko.anyaḥ senāpatirbhavitumarhatīti| samyagāha mātulaḥ| bhavatu bhavatu pitāmaha eva bhavatu| vayamapyetadabhilaṣāmaḥ| senāninādapaṭahasvanaśaṅkhanādai- ścaṇḍānilāhatamahodadhinādakalpaiḥ| gāṅgeyamūrdhni patitairabhiṣekatoyaiḥ sārdhaṃ patantu hṛdayāni narādhipānām|| 5|| praviśya| kāñcukīyaḥ jayatu mahārājaḥ| eṣa khalu pāṇḍavaskandhāvārāddautyenāgataḥ puruṣottamo nārāyaṇaḥ| duryodhanaḥ mā tāvat| bho bādarāyaṇa kiṃ kiṃ kaṃsabhṛtyo dāmodarastava puruṣottamaḥ| sa gopālakastava puruṣottamaḥ| bārhadrathāpahṛtaviṣayakīrtibhogastava puruṣottamaḥ| aho pārthivāsannamāśritya bhṛtyajanasya samudācāraḥ| sagarvaṃ khalvasya vacanam| ā apadhvaṃsa| kāñcukīyaḥ prasīdatu mahārājaḥ| saṃbhrameṇa samudācāro vismṛtaḥ|pādayoḥ patati| duryodhanaḥ saṃbhrama iti| ā manuṣyāṇāmastyeva saṃbhramaḥ| uttiṣṭhotiṣṭha| kāñcukīyaḥ anugṛhīto.asmi| duryodhanaḥ idānīṃ prasanno.asmi| ka eṣa dūtaḥ prāptaḥ| kāñcukīyaḥ dūtaḥ prāptaḥ keśavaḥ| duryodhanaḥ keśava iti| evameṣṭavyam| ayameva samudācāraḥ| bho bho rājānaḥ dautyenāgatasya keśavasya kiṃ yuktam| kimāhurbhavantaḥ| arghyapradānena pūjayitavyaḥ keśava iti| na me rocate| grahaṇamasyātra hitaṃ paśyāmi| grahaṇamupagate tu vāsubhadre hṛtanayanā iva pāṇḍavā bhaveyuḥ| gatimatirahiteṣu pāṇḍaveṣu kṣitirakhilāpi bhavenmamāsapatnā|| 6|| api ca yo.atra keśavasya pratyutthāsyati sa mayā dvādaśasuvarṇabhāreṇa daṇḍyaḥ| tadapramattā bhavantu bhavantaḥ|ātmagatam|ko nu khalvidānīṃ mamāpratyutthānasyopāyaḥ| hanta dṛṣṭa upāyaḥ|prakāśam|bādarāyaṇa ānīyatāṃ sa citrapaṭo nanu yatra draupadīkeśāmbarāvakarṣaṇamālikhitam|ātmagatam|tasmindṛṣṭivinyāsaṃ kurvannotthāsyāmi keśavasya| kāñcukīyaḥ yadājñāpayati mahārājaḥ|niṣkramya praviśya|jayatu mahārājaḥ| ayaṃ sa citrapaṭaḥ| duryodhanaḥ mamāgrataḥ prasāraya| kāñcukīyaḥ yadājñāpayati mahārājaḥ|prasārayati| duryodhanaḥ aho darśanīyo.ayaṃ citrapaṭaḥ| eṣa duḥśāsano draupadīṃ keśahaste gṛhītavān| eṣā khalu draupadī| duḥśāsanaparāmṛṣṭā saṃbhramotphullalocanā| rāhuvaktrāntaragatā candralekheva śobhate|| 7|| eṣa durātmā bhīmaḥ sarvarājasamakṣamavamānitāṃ draupadīṃ dṛṣṭvā pravṛddhāmarṣaḥ sabhāstambhaṃ tulayati| eṣa yudhiṣṭhiraḥ satyadharmaghṛṇāyukto dyūtavibhraṣṭacetanaḥ| karotyapāṅgavikṣepaiḥ śāntāmarṣaṃ vṛkodaram|| 8|| eṣa idānīmarjunaḥ| roṣākulākṣaḥ sphuritādharoṣṭhastṛṇāya matvā ripumaṇḍalaṃ tat| utsādayiṣyanniva sarvarājñaḥ śanaiḥ samākarṣati gāṇḍivajyām|| 9|| eṣa yudhiṣṭhiro.arjunaṃ nivārayati| etau nakulasahadevau kṛtaparikarabandhau carmanistriṃśahastau paruṣitamukharāgau spaṣṭadaṣṭādharoṣṭhau| vigatamaraṇaśaṅkau satvaraṃ bhrātaraṃ me harimiva mṛgapotau tejasābhiprayātau|| 10|| eṣa yudhiṣṭhiraḥ kumārāvupetya nivārayati| nīco.ahameva viparītamatiḥ kathaṃ vā roṣaṃ parityajatamadya nayānayajñau| dyūtādhikāramavamānamamṛṣyamāṇāḥ sattvādhikeṣu vacanīyaparākramāḥ syuḥ|| 11|| iti| eṣa gāndhārarājaḥ akṣānkṣipansa kitavaḥ prahasansagarvaṃ saṃkocayanniva mudaṃ dviṣatāṃ svakīrtyā| svairāsano drupadarājasutāṃ rudantīṃ kākṣeṇa paśyati likhatyapi gāṃ nayajñaḥ|| 12|| etāvācāryapitāmahau tāṃ dṛṣṭvā lajjāyamānau paṭāntāntarhitamukhau sthitau| aho asya varṇāḍhyatā| aho bhāvopapannatā| aho yuktalekhatā| suvyaktamālikhito.ayaṃ citrapaṭaḥ| prīto.asmi| ko.atra| kāñcukīyaḥ jayatu mahārājaḥ| duryodhanaḥ bādarāyaṇa ānīyatāṃ sa vihagavāhanamātravismito dūtaḥ| kāñcukīyaḥ yadājñāpayati mahārājaḥ| niṣkrāntaḥ| duryodhanaḥ vayasya karṇa prāptaḥ kilādya vacanādiha pāṇḍavānāṃ dautyena bhṛtya iva kṛṣṇamatiḥ sa kṛṣṇaḥ| śrotuṃ sakhe tvamapi sajjaya karṇa karṇau nārīmṛdūni vacanāni yudhiṣṭhirasya|| 13|| tataḥ praviśati vāsudevaḥ kāñcukīyaśca| vāsudevaḥ adya khalu dharmarājavacanāddhanaṃjayākṛtrimamitratayā cāhavadarpamanuktagrāhiṇaṃ suyodhanaṃ prati mayāpyanucitadautyasamayo.anuṣṭhitaḥ| atha ca kṛṣṇāparābhavabhuvā ripuvāhinībha- kumbhasthalīdalanatīkṣṇagadādharasya| bhīmasya kopaśikhinā yudhi pārthapattri- caṇḍānilaiśca kuruvaṃśavanaṃ vinaṣṭam|| 14|| idaṃ suyodhanaśibiram| iha hi āvāsāḥ pārthivānāṃ surapurasadṛśāḥ svacchandavihitā vistīrṇāḥ śastraśālā bahuvidhakaraṇaiḥ śastrairupacitāḥ| heṣante mandurāsthāsturagavaraghaṭā bṛṃhanti kariṇa aiśvaryaṃ sphītametatsvajanaparibhavādāsannavilayam|| 15|| bhoḥ duṣṭavādī guṇadveṣī śaṭhaḥ svajananirdayaḥ| suyodhano hi māṃ dṛṣṭvā naiva kāryaṃ kariṣyati|| 16|| bho bādarāyaṇa kiṃ praveṣṭavyam| kāñcukīyaḥ atha kimatha kim| praveṣṭumarhati padmanābhaḥ| vāsudevaḥ praviśya| kathaṃ kathaṃ māṃ dṛṣṭvā saṃbhrāntāḥ sarvakṣatriyāḥ| alamalaṃ saṃbhrameṇa| svairamāsatāṃ bhavantaḥ| duryodhanaḥ kathaṃ kathaṃ keśavaṃ dṛṣṭvā saṃbhrāntāḥ sarvakṣatriyāḥ| alamalaṃ saṃbhrameṇa| smaraṇīyaḥ pūrvamāśrāvito daṇḍaḥ| nanvahamājñaptā| vāsudevaḥ upagamya|bhoḥ suyodhana kimāsse| duryodhanaḥ āsanātpatitvātmagatam|suvyaktaṃ prāpta eva keśavaḥ| utsāhena matiṃ kṛtvāpyāsīno.asmi samāhitaḥ| keśavasya prabhāvena calito.asmyāsanādaham|| 17|| aho bahumāyo.ayaṃ dūtaḥ|prakāśam|bho dūta etadāsanamāsyatām| vāsudevaḥ ācārya āsyatāṃ| gāṅgeyapramukhā rājānaḥ svairamāsatāṃ bhavantaḥ| vayamapyupaviśāmaḥ|upaviśya|aho darśanīyo.ayaṃ citrapaṭaḥ| mā tāvat| draupadīkeśāmbarākarṣaṇamatrālikhitam| aho nu khalu suyodhano.ayaṃ svajanāvamānaṃ parākramaṃ paśyati bāliśatvāt| ko nāma loke svayamātmadoṣamudghāṭayennaṣṭaghṛṇaḥ sabhāsu|| 18|| āḥ apanīyatāmeṣa citrapaṭaḥ| duryodhanaḥ bādarāyaṇa apanīyatāṃ kila citrapaṭaḥ| kāñcukīyaḥ yadājñāpayati maharājaḥ|apanayati| duryodhanaḥ bho dūta dharmātmajo vāyusutaśca bhīmo bhrātārjuno me tridaśendrasūnuḥ| yamau ca tāvaśvisutau vinītau sarve sabhṛtyāḥ kuśalopapannāḥ|| 19|| vāsudevaḥ sadṛśametadgāndhārīputrasya| atha kimatha kim| kuśalinaḥ sarve| bhavato rājye śarīre bāhyābhyantare ca kuśalamanāmayaṃ ca pṛṣṭvā vijñāpayanti yudhiṣṭhirādayaḥ pāṇḍavāḥ| anubhūtaṃ mahadduḥkhaṃ saṃpūrṇaḥ samayaḥ sa ca| asmākamapi dharmyaṃ yaddāyādyaṃ tadvibhajyatām|| 20|| iti| duryodhanaḥ kathaṃ kathaṃ dāyādyamiti| bhoḥ vane pitṛvyo mṛgayāprasaṃgataḥ kṛtāparādho muniśāpamāptavān| tadāprabhṛtyeva sa dāraniḥspṛhaḥ parātmajānāṃ pitṛtāṃ kathaṃ vrajet|| 21|| vāsudevaḥ purāvidaṃ bhavantaṃ pṛcchāmi| vicitravīryo viṣayī vipattiṃ kṣayeṇa yātaḥ punarambikāyām| vyāsena jāto dhṛtarāṣṭra eva labheta rājyaṃ janakaḥ kathaṃ te|| 22|| mā mā bhavān| evaṃ parasparavirodhavivardhanena śīghraṃ bhavetkurukulaṃ nṛpa nāmaśeṣam| tatkartumarhati bhavānapakṛtya roṣaṃ yattvāṃ yudhiṣṭhiramukhāḥ praṇayādbruvanti|| 23|| duryodhanaḥ bho dūta na jānāti bhavānrājyavyavahāram| rājyaṃ nāma nṛpātmajaiḥ sahṛdairjitvā ripūnbhujyate talloke na tu yācyate na tu punardīnāya vā dīyate| kāṅkṣā cennṛpatitvamāptumacirātkurvantu te sāhasaṃ svairaṃ vā praviśantu śāntamatibhirjuṣṭaṃ śamāyāśramam|| 24|| vāsudevaḥ bhoḥ suyodhana alaṃ bandhujane paruṣamabhidhātum| puṇyasaṃcayaprāptāmadhigamya nṛpaśriyam| vañcayedyaḥ suhṛdbandhūnsa bhavedviphalaśramaḥ|| 25|| duryodhanaḥ bho dūta syālaṃ tava gurorbhūpaṃ kaṃsaṃ na te dayā| kathamasmākamevaṃ syātteṣu nityāpakāriṣu|| 26|| vāsudevaḥ alaṃ tanmaddoṣato jñātum| kṛtvā putraviyogārtāṃ bahuśo jananīṃ mama| vṛddhaṃ svapitaraṃ baddhvā hato.ayaṃ mṛtyunā svayam|| 27|| duryodhanaḥ sarvathā vañcitastvayā kaṃsaḥ| alamātmastavena| na śauryametat| paśya| jāmātṛnāśavyasanābhitapte roṣābhibhūte magadheśvare.atha| palāyamānasya bhayāturasya śauryaṃ tadetatkva gataṃ tavāsīt|| 28|| vāsudevaḥ bhoḥ suyodhana deśakālāvasthāpekṣitaṃ khalu śauryaṃ nayānugāminām| iha tiṣṭhatu tāvadasmadgataḥ parihāsaḥ| svakāryamanuṣṭhīyatām| kartavyo bhrātṛṣu sneho vismartavyā guṇetarāḥ| saṃbandho bandhubhiḥ śreyānlokayorubhayorapi|| 29|| duryodhanaḥ devātmajairmanuṣyāṇāṃ kathaṃ vā bandhutā bhavet| piṣṭapeṣaṇametāvatparyāptaṃ chidyatāṃ kathā|| 30|| vāsudevaḥ ātmagatam| prasādyamānaḥ sāmnāyaṃ na svabhāvaṃ vimuñcati| hanta saṃkṣobhayāmyenaṃ vacobhiḥ paruṣākṣaraiḥ|| 31|| prakāśam|bhoḥ suyodhana kiṃ na jānīṣe.arjunasya balaparākramam| duryodhanaḥ na jāne| vāsudevaḥ bhoḥ śrūyatām| kairātaṃ vapurāsthitaḥ paśupatiryuddhena saṃtoṣito vahneḥ khāṇḍavamaśnataḥ sumahatī vṛṣṭiḥ śaraiśchāditā| devendrārtikarā nivātakavacā nītāḥ kṣayaṃ līlayā nanvekena tadā virāṭanagare bhīṣmādayo nirjitāḥ|| 32|| api ca tavāpi pratyakṣamaparaṃ kathayāmi| nanu tvaṃ citrasenena nīyamāno nabhastalam| vikrośanghoṣayātrāyāṃ phalgunenaiva mokṣitaḥ|| 33|| kiṃ bahunā| dātumarhasi madvākyādrājyārdhaṃ dhṛtarāṣṭraja| anyathā sāgarāntāṃ gāṃ hariṣyanti hi pāṇḍavāḥ|| 34|| duryodhanaḥ kathaṃ kathaṃ| hariṣyanti hi pāṇḍavāḥ| praharati yadi yuddhe māruto bhīmarūpī praharati yadi sākṣātpārtharūpeṇa śakraḥ| paruṣavacanadakṣa tvadvacobhirna dāsye tṛṇamapi pitṛbhukte vīryagupte svarājye|| 35|| vāsudevaḥ bhoḥ kurukulakalaṅkabhūta ayaśolubdha vayaṃ kila tṛṇāntarābhibhāṣakāḥ| duryodhanaḥ bho gopālaka tṛṇānyabhibhāṣyo bhavān| avadhyāṃ pramadāṃ hatvā hayaṃ govṛṣameva ca| mallānapi sunirlajjo vaktumicchasi sādhubhiḥ|| 36|| vāsudevaḥ bhoḥ suyodhana nanu kṣipasi mām| duryodhanaḥ nanu satyamevaitat| vāsudevaḥ gacchāmi tāvat| duryodhanaḥ gaccha gaccha paśukhuroddhatareṇurūpitāṅgo vrajameva| viphalīkṛtaḥ kālaḥ| vāsudevaḥ evamastu| na vayamanuktasaṃdeśā gantumicchāmaḥ| tadākarṇyatāṃ yudhiṣṭhirasya saṃdeśaḥ| duryodhanaḥ āḥ abhāṣyastvam| ahamavadhṛtapāṇḍarātapatro dvijavarahastadhṛtāmbusiktamūrdhā| avanatanṛpamaṇḍalānuyātraiḥ saha kathayāmi bhavadvidhairna bhāṣe|| 37|| vāsudevaḥ na vyāharati kila māṃ suyodhanaḥ| bhoḥ śaṭha bāndhavaniḥsneha kāka kekara piṅgala| tvadarthātkuruvaṃśo.ayamacirānnāśameṣyati|| 38|| bho bho rājānaḥ gacchāmastāvat| duryodhanaḥ kathaṃ yāsyati kila keśavaḥ| duḥśāsana durmarṣaṇa durmukha durbuddhe duṣṭeśvara dūtasamudācāramatikrāntaḥ keśavo badhyatām| kathamaśaktāḥ| duḥśāsana na samarthaḥ khalvasi| karituraganihantā kaṃsahantā sa kṛṣṇaḥ paśupakulanivāsādānujīvyānabhijñaḥ| hṛtabhujabalavīryaḥ pārthivānāṃ samakṣaṃ svavacanakṛtadoṣo badhyatāmeṣa śīghram|| 39|| ayamaśaktaḥ| mātula badhyatāmayaṃ keśavaḥ| kathaṃ parāṅmukhaḥ patati| bhavatu| ahameva pāśairbadhnāmi|pāśamudyamyopasarpati| vāsudevaḥ kathaṃ baddhukāmo māṃ kila suyodhanaḥ| bhavatu| suyodhanasya sāmarthyaṃ paśyāmi|viśvarūpamāsthitaḥ| duryodhanaḥ bho dūta sṛjasi yadi samantāddevamāyāḥ svamāyāḥ praharasi yadi vā tvaṃ durnivāraiḥ surāstraiḥ| hayagajavṛṣabhāṇāṃ pātanājjātadarpo narapatigaṇamadhye badhyase tvaṃ mayādya|| 40|| āḥ tiṣṭhedānīm| kathaṃ na dṛṣṭaḥ keśavaḥ| ayaṃ keśavaḥ| aho hrasvatvaṃ keśavasya| āḥ tiṣṭhedānīm| kathaṃ na dṛṣṭaḥ keśavaḥ| ayaṃ keśavaḥ| aho dīrghatvaṃ keśavasya| kathaṃ na dṛṣṭaḥ keśavaḥ| ayaṃ keśavaḥ| sarvatra mantraśālāyāṃ keśavā bhavanti| kimidānīṃ kariṣye| bhavatu dṛṣṭam| bho bho rājānaḥ ekenaikaḥ keśavo badhyatām| kathaṃ svayameva pāśairbaddhāḥ patanti rājānaḥ| sādhu bho jambhaka sādhu| matkārmukodaraviniḥsṛtabāṇajālai- rviddhaṃ kṣaratkṣatajarañjitasarvagātram| paśyantu pāṇḍutanayāḥ śibiropanītaṃ tvāṃ bāṣparuddhanayanāḥ pariniśvasantaḥ|| 41|| niṣkrāntaḥ| vāsudevaḥ bhavatu pāṇḍavānāṃ kāryamahameva sādhayāmi| bhoḥ sudarśana itastāvat| tataḥ praviśati sudarśanaḥ| sudarśanaḥ eṣa bhoḥ| śrutvā giraṃ bhagavato vipulaprasādā- nnirdhāvito.asmi parivāritatoyadaughaḥ| kasminkhalu prakupitaḥ kamalāyatākṣaḥ kasyādya mūrdhani mayā pravijṛmbhitavyam|| 42|| kva nu khalu bhagavānnārāyaṇaḥ| avyaktādiracintyātmā lokasaṃrakṣaṇodyataḥ| eko.anekavapuḥ śrīmāndviṣadbalaniṣūdanaḥ|| 43|| vilokya|aye ayaṃ bhagavānhastinapuradvāre dūtasamudācāreṇopasthitaḥ| kutaḥ khalvāpaḥ kutaḥ khalvāpaḥ| bhagavati ākāśagaṅge āpastāvat| hanta sravati|ācamyopasṛtya|jayatu bhagavānnārāyaṇaḥ|praṇamati| vāsudevaḥ sudarśana apratihataparākramo bhava| sudarśanaḥ anugṛhīto.asmi| vāsudevaḥ diṣṭyā bhavānkarmakāle prāptaḥ| sudarśanaḥ kathaṃ kathaṃ karmakāla iti| ājñāpayatu bhagavānājñāpayatu| kiṃ merumandarakulaṃ parivartayāmi saṃkṣobhayāmi sakalaṃ makarālayaṃ vā| nakṣatravaṃśamakhilaṃ bhuvi pātayāmi nāśakyamasti mama deva tava prasādāt|| 44|| vāsudevaḥ bhoḥ sudarśana itastāvat| bhoḥ suyodhana yadi lavaṇajalaṃ vā kandaraṃ vā girīṇāṃ grahagaṇacaritaṃ vā vāyumārgaṃ prayāsi| mama bhujabalayogaprāptasaṃjātavegaṃ bhavatu capala cakraṃ kālacakraṃ tavādya|| 45|| sudarśanaḥ bhoḥ suyodhanahataka tiṣṭha tiṣṭha|punarvicārya|prasīdatu bhagavānnārāyṇaḥ| mahībhārāpanayanaṃ kartuṃ jātasya bhūtale| asminnevaṃ gate deva nanu syādviphalaśramaḥ|| 46|| vāsudevaḥ sudarśana roṣātsamudācāro nāvekṣitaḥ| gamyatāṃ svanilayameva| sudarśanaḥ yadājñāpayati bhagavānnārāyaṇaḥ| kathaṃ kathaṃ gopālaka iti| tricaraṇātikrāntatriloko nārāyaṇaḥ khalvatra bhagavān| śaraṇaṃ vrajantu bhavantaḥ| yāvadgacchāmi| aye etadbhagavadāyudhavaraṃ śārṅgaṃ prāptam| tanumṛdulalitāṅgaṃ strīsvabhāvopapannaṃ harikaradhṛtamadhyaṃ śatrusaṃghaikakālaḥ| kanakakhacitapṛṣṭhaṃ bhāti kṛṣṇasya pārśve navasaliladapārśve cāruvidyullekheva|| 47|| bho bhoḥ śārṅga praśāntaroṣo bhagavānnārāyaṇaḥ| gamyatāṃ svanilayameva| hanta nivṛttaḥ| yāvadgacchāmi| aye iyaṃ kaumodakī prāptā| maṇikanakavicitrā citramālottarīyā suraripugaṇagātradhvaṃsane jātatṛṣṇā| girivarataṭarūpā durnivārātivīryā vrajati nabhasi śīghraṃ meghavṛndānuyātrā|| 48|| he kaumodaki praśāntaroṣo bhagavānnārāyaṇaḥ| hanta nivṛttā| yāvadgacchāmi| aye ayaṃ pāñcajanyaḥ prāptaḥ| pūrṇendukundakumudodarahāragauro nārāyaṇānanasarojakṛtaprasādaḥ| yasya svanaṃ pralayasāgaraghoṣatulyaṃ garbhā niśamya nipatantyasurāṅganānām|| 49|| he pāñcajanya praśāntaroṣo bhagavān| gamyatāṃ svanilayameva| hanta nivṛttaḥ| aye nandakāsiḥ prāptaḥ| vanitāvigraho yuddhe mahāsurabhayaṃkaraḥ| prayāti gagane śīghraṃ maholkeva vibhātyayam|| 50|| he nandaka praśāntaroṣo bhagavān| gamyatāṃ svanilayameva| hanta nivṛttaḥ| yāvadgacchāmi| aye etāni bhagavadāyudhavarāṇi| so.ayaṃ khaḍgaḥ kharāṃśorapahasitatanuḥ svaiḥ karairnandakākhyaḥ seyaṃ kaumodakī yā suraripukaṭhinoraḥsthalakṣodadakṣā| saiṣā śārṅgābhidhānā pralayaghanaravajyāravā cāpayaṣṭiḥ so.ayaṃ gambhīraghoṣaḥ śaśikaraviśadaḥ śaṅkharāṭpāñcajanyaḥ|| 51|| he śārṅga kaumodaki pāñcajanya daityāntakṛnnandaka śatruvahne| praśāntaroṣo bhagavānmurāriḥ svasthānamevātra hi gaccha tāvat|| 52|| hanta nivṛttāḥ| yāvadgacchāmi| aye atyuddhūto vāyuḥ| atitapatyādityaḥ| calitāḥ parvatāḥ| kṣubdhāḥ sāgarāḥ| patitā vṛkṣāḥ| bhrāntā meghāḥ| pralīnā vāsukiprabhṛtayo bhujaṃgeśvarāḥ| kiṃ nu khalvidam| aye ayaṃ bhagavato vāhanaḥ garuḍaḥ prāptaḥ| surāsurāṇāṃ parikhedalabdhaṃ yenāmṛtaṃ mātṛvimokṣaṇārthaṃ| ācchinnamāsīddviṣato murārestvāmudvahāmīti varo.api dattaḥ|| 53|| he kāśyapapriyasuta garuḍa praśāntaroṣo bhagavāndevadeveśaḥ| gamyatāṃ svanilayameva| hanta nivṛttaḥ| yāvadgacchāmi| ete sthitā viyati kiṃnarayakṣasiddhāḥ devāśca saṃbhramacalanmukuṭottamāṅgāḥ| ruṣṭe.acyute vigatakāntiguṇāḥ praśāntaṃ śrutvā śrayanti sadanāni nivṛttatāpāḥ|| 54|| yāvadahamapi kāntāṃ meruguhāmeva yāsyāmi| niṣkrāntaḥ| vāsudevaḥ yāvadahamapi pāṇḍavaśibirameva yāsyāmi| nepathye| na khalu na khalu gantavyam| vāsudevaḥ aye vṛddharājasvara iva| bho rājan eṣa sthito.asmi| tataḥ praviśati dhṛtarāṣṭraḥ| dhṛtarāṣṭraḥ kva nu khalu bhagavānnārāyaṇaḥ| kva nu khalu bhagavānpāṇḍavaśreyaskaraḥ| kva nu khalu bhagavānviprapriyaḥ| kva nu khalu bhagavāndevakīnandanaḥ| mama putrāparādhāttu śārṅgapāṇe tavādhunā| etanme tridaśādhyākṣa pādayoḥ patitaṃ śiraḥ|| 55|| patati| vāsudevaḥ hā dhik| patito.atrabhavān| uttiṣṭhottiṣṭha| dhṛtarāṣṭraḥ anugṛhīto.asmi| bhagavan idamarghyaṃ pādyaṃ ca pratigṛhyatām| vāsudevaḥ sarvaṃ gṛhṇāmi| kiṃ te bhūyaḥ priyamupaharāmi| dhṛtarāṣṭraḥ yadi me bhagavānprasannaḥ kimataḥ paramicchāmi| vāsudevaḥ gacchatu bhavānpunardarśanāya| dhṛtarāṣṭraḥ yadājñāpayati bhagavannārāyaṇaḥ| niṣkrāntaḥ| bharatavākyam| imāṃ sāgaraparyantāṃ himavadvindhyakuṇḍalām| mahīmekātapatrāṅkāṃ rājasiṃhaḥ praśāstu naḥ|| 56|| niṣkrāntāḥ sarve| dūtavākyaṃ samāptam| ka iti| tricaraṇātikrāntatriloko nārāyaṇaḥ khalvatra bhagavān| śaraṇaṃ vrajantu bhavantaḥ| yāvadga