Bhāravi: Kirātārjunīya # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_bhAravi-kirAtArjunIya.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Harunaga Isaacson ## Contribution: Harunaga Isaacson ## Date of this version: 2020-07-31 ## Source: - the text commented on by Mallinātha, also as regards e.g. word-division; note that there are often other possible word-divisions (especially in the citra-verses of sarga 15) and quite a few variants in the texts of other commentators. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Kirātārjunīya = BhKir, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from bhakirau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Bharavi: Kiratarjuniya Text follows that commented on by Mallinaatha, also as regards e.g.\ word-division; note that there are often other possible word-divisions (especially in the citra-verses of sarga 15) and quite a few variants in the texts of other commentators. Input by Harunaga Isaacson. ANALYTIC VERSION (BHELA conventiions) ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text śriyaḥ kurūṇām adhipasya pālanīṃ prajāsu vṛttiṃ yam ayuṅkta veditum sa varṇiliṅgī viditaḥ samāyayau yudhiṣṭhiraṃ dvaitavane vanecaraḥ // BhKir_1.1 kṛtapraṇāmasya mahīṃ mahībhuje jitāṃ sapatnena nivedayiṣyataḥ na vivyathe tasya mano na hi priyaṃ pravaktum icchanti mṛṣā hitaiṣiṇaḥ // BhKir_1.2 dviṣāṃ vighātāya vidhātum icchato rahasy anujñām adhigamya bhūbhṛtaḥ sa sauṣṭhavaudāryaviśeṣaśālinīṃ viniścitārthām iti vācam ādadhe // BhKir_1.3 kriyāsu yuktair nṛpa cāracakṣuṣo na vañcanīyāḥ prabhavo 'nujīvibhiḥ ato 'rhasi kṣantum asādhu sādhu vā hitaṃ manohāri ca durlabhaṃ vacaḥ // BhKir_1.4 sa kiṃsakhā sādhu na śāsti yo 'dhipaṃ hitān na yaḥ saṃśṛṇute sa kiṃprabhuḥ sadānukūleṣu hi kurvate ratiṃ nṛpeṣv amātyeṣu ca sarvasampadaḥ // BhKir_1.5 nisargadurbodham abodhaviklavāḥ kva bhūpatīnāṃ caritaṃ kva jantavaḥ tavānubhāvo 'yam abodhi yan mayā nigūḍhatattvaṃ nayavartma vidviṣām // BhKir_1.6 viśaṅkamāno bhavataḥ parābhavaṃ nṛpāsanastho 'pi vanādhivāsinaḥ durodaracchadmajitāṃ samīhate nayena jetuṃ jagatīṃ suyodhanaḥ // BhKir_1.7 tathāpi jihmaḥ sa bhavajjigīṣayā tanoti śubhraṃ guṇasampadā yaśaḥ samunnayan bhūtim anāryasaṃgamād varaṃ virodho 'pi samaṃ mahātmabhiḥ // BhKir_1.8 kṛtāriṣaḍvargajayena mānavīm agamyarūpāṃ padavīṃ prapitsunā vibhajya naktaṃdinam astatandriṇā vitanyate tena nayena pauruṣam // BhKir_1.9 sakhīn iva prītiyujo 'nujīvinaḥ samānamānān suhṛdaś ca bandhubhiḥ sa santataṃ darśayate gatasmayaḥ kṛtādhipatyām iva sādhu bandhutām // BhKir_1.10 asaktam ārādhayato yathāyathaṃ vibhajya bhaktyā samapakṣapātayā guṇānurāgād iva sakhyam īyivān na bādhate 'sya trigaṇaḥ parasparam // BhKir_1.11 niratyayaṃ sāma na dānavarjitaṃ na bhūri dānaṃ virahayya satkriyām pravartate tasya viśeṣaśālinī guṇānurodhena vinā na satkriyā // BhKir_1.12 vasūni vāñchan na vaśī na manyunā svadharma ity eva nivṛttakāraṇaḥ gurūpadiṣṭena ripau sute 'pi vā nihanti daṇḍena sa dharmaviplavam // BhKir_1.13 vidhāya rakṣān paritaḥ paretarān aśaṅkitākāram upaiti śaṅkitaḥ kriyāpavargeṣv anujīvisātkṛtāḥ kṛtajñatām asya vadanti sampadaḥ // BhKir_1.14 anārataṃ tena padeṣu lambhitā vibhajya samyag viniyogasatkriyām phalanty upāyāḥ paribṛṃhitāyatīr upetya saṃgharṣam ivārthasampadaḥ // BhKir_1.15 anekarājanyarathāśvasaṃkulaṃ tadīyam āsthānaniketanājiram nayaty ayugmacchadagandhir ārdratāṃ bhṛśaṃ nṛpopāyanadantināṃ madaḥ // BhKir_1.16 sukhena labhyā dadhataḥ kṛṣīvalair akṛṣṭapacyā iva sasyasampadaḥ vitanvati kṣemam adevamātṛkāś cirāya tasmin kuravaś cakāsati // BhKir_1.17 mahaujaso mānadhanā dhanārcitā dhanurbhṛtaḥ saṃyati labdhakīrtayaḥ na saṃhatās tasya na bhedavṛttayaḥ priyāṇi vāñchanty asubhiḥ samīhitum // BhKir_1.18 udārakīrter udayaṃ dayāvataḥ praśāntabādhaṃ diśato 'bhirakṣayā svayaṃ pradugdhe 'sya guṇair upasnutā vasūpamānasya vasūni medinī // BhKir_1.19 mahībhujāṃ saccaritaiś caraiḥ kriyāḥ sa veda niḥśesam aśeṣitakriyaḥ mahodayais tasya hitānubandhibhiḥ pratīyate dhātur ivehitaṃ phalaiḥ // BhKir_1.20 na tena sajyaṃ kvacid udyataṃ dhanur na vā kṛtaṃ kopavijihmam ānanam guṇānurāgeṇa śirobhir uhyate narādhipair mālyam ivāsya śāsanam // BhKir_1.21 sa yauvarājye navayauvanoddhataṃ nidhāya duḥśāsanam iddhaśāsanaḥ makheṣv akhinno 'numataḥ purodhasā dhinoti havyena hiraṇyaretasam // BhKir_1.22 pralīnabhūpālam api sthirāyati praśāsad āvāridhi maṇḍalaṃ bhuvaḥ sa cintayaty eva bhiyas tvad eṣyatīr aho durantā balavadvirodhitā // BhKir_1.23 kathāprasaṅgena janair udāhṛtād anusmṛtākhaṇḍalasūnuvikramaḥ tavābhidhānād vyathate natānanaḥ sa duḥsahān mantrapadād ivoragaḥ // BhKir_1.24 tad āśu kartuṃ tvayi jihmam udyate vidhīyatāṃ tatra vidheyam uttaram parapraṇītāni vacāṃsi cinvatāṃ pravṛttisārāḥ khalu mādṛśāṃ dhiyaḥ // BhKir_1.25 itīrayitvā giram āttasatkriye gate 'tha patyau vanasaṃnivāsinām praviśya kṛṣṇā sadanaṃ mahībhujā tad ācacakṣe 'nujasannidhau vacaḥ // BhKir_1.26 niśamya siddhiṃ dviṣatām apākṛtīs tatas tatastyā viniyantum akṣamā nṛpasya manyuvyavasāyadīpinīr udājahāra drupadātmajā giraḥ // BhKir_1.27 bhavādṛśeṣu pramadājanoditaṃ bhavaty adhikṣepa ivānuśāsanam tathāpi vaktuṃ vyavasāyayanti māṃ nirastanārīsamayā durādhayaḥ // BhKir_1.28 akhaṇḍam ākhaṇḍalatulyadhāmabhiś ciraṃ dhṛtā bhūpatibhiḥ svavaṃśajaiḥ tvayā svahastena mahī madacyutā mataṅgajena srag ivāpavarjitā // BhKir_1.29 vrajanti te mūḍhadhiyaḥ parābhavaṃ bhavanti māyāviṣu ye na māyinaḥ praviśya hi ghnanti śaṭhās tathāvidhān asaṃvṛtāṅgān niśitā iveṣavaḥ // BhKir_1.30 guṇānuraktām anuraktasādhanaḥ kulābhimānī kulajāṃ narādhipaḥ parais tvadanyaḥ ka ivāpahārayen manoramām ātmavadhūm iva śriyam // BhKir_1.31 bhavantam etarhi manasvigarhite vivartamānaṃ naradeva vartmani kathaṃ na manyur jvalayaty udīritaḥ śamītaruṃ śuṣkam ivāgnir ucchikhaḥ // BhKir_1.32 avandhyakopasya nihantur āpadāṃ bhavanti vaśyāḥ svayam eva dehinaḥ amarṣaśūnyena janasya jantunā na jātahārdena na vidviṣādaraḥ // BhKir_1.33 paribhramaṃl lohitacandanocitaḥ padātir antargiri reṇurūṣitaḥ mahārathaḥ satyadhanasya mānasaṃ dunoti te kaccid ayaṃ vṛkodaraḥ // BhKir_1.34 vijitya yaḥ prājyam ayacchad uttarān kurūn akupyaṃ vasu vāsavopamaḥ sa valkavāsāṃsi tavādhunāharan karoti manyuṃ na kathaṃ dhanaṃjayaḥ // BhKir_1.35 vanāntaśayyākaṭhinīkṛtākṛtī kacācitau viṣvag ivāgajau gajau kathaṃ tvam etau dhṛtisaṃyamau yamau vilokayann utsahase na bādhitum // BhKir_1.36 imām ahaṃ veda na tāvakīṃ dhiyaṃ vicitrarūpāḥ khalu cittavṛttayaḥ vicintayantyā bhavadāpadaṃ parāṃ rujanti cetaḥ prasabhaṃ mamādhayaḥ // BhKir_1.37 purādhirūḍhaḥ śayanaṃ mahādhanaṃ vibodhyase yaḥ stutigītimaṅgalaiḥ adabhradarbhām adhiśayya sa sthalīṃ jahāsi nidrām aśivaiḥ śivārutaiḥ // BhKir_1.38 puropanītaṃ nṛpa rāmaṇīyakaṃ dvijātiśeṣeṇa yad etad andhasā tad adya te vanyaphalāśinaḥ paraṃ paraiti kārśyaṃ yaśasā samaṃ vapuḥ // BhKir_1.39 anārataṃ yau maṇipīṭhaśāyināv arañjayad rājaśiraḥsrajāṃ rajaḥ niṣīdatas tau caraṇau vaneṣu te mṛgadvijālūnaśikheṣu barhiṣām // BhKir_1.40 dviṣannimittā yad iyaṃ daśā tataḥ samūlam unmūlayatīva me manaḥ parair aparyāsitavīryasampadāṃ parābhavo 'py utsava eva māninām // BhKir_1.41 vihāya śāntiṃ nṛpa dhāma tat punaḥ prasīda saṃdhehi vadhāya vidviṣām vrajanti śatrūn avadhūya niḥspṛhāḥ śamena siddhiṃ munayo na bhūbhṛtaḥ // BhKir_1.42 puraḥsarā dhāmavatāṃ yaśodhanāḥ suduḥsahaṃ prāpya nikāram īdṛśam bhavādṛśāś ced adhikurvate parān nirāśrayā hanta hatā manasvitā // BhKir_1.43 atha kṣamām eva nirastasādhanaś cirāya paryeṣi sukhasya sādhanam vihāya lakṣmīpatilakṣma kārmukaṃ jaṭādharaḥ sañ juhudhīha pāvakam // BhKir_1.44 na samayaparirakṣaṇaṃ kṣamaṃ te nikṛtipareṣu pareṣu bhūridhāmnaḥ ariṣu hi vijayārthinaḥ kṣitīśā vidadhati sopadhi saṃdhidūṣaṇāni // BhKir_1.45 vidhisamayaniyogād dīptisaṃhārajihmaṃ śithilabalam agādhe magnam āpatpayodhau riputimiram udasyodīyamānaṃ dinādau dinakṛtam iva lakṣmīs tvāṃ samabhyetu bhūyaḥ // BhKir_1.46 vihitāṃ priyayā manaḥpriyām atha niścitya giraṃ garīyasīm upapattimad ūrjitāśrayaṃ nṛpam ūce vacanaṃ vṛkodaraḥ // BhKir_2.1 yad avocata vīkṣya māninī paritaḥ snehamayena cakṣuṣā api vāgadhipasya durvacaṃ vacanaṃ tad vidadhīta vismayam // BhKir_2.2 viṣamo 'pi vigāhyate nayaḥ kṛtatīrthaḥ payasām ivāśayaḥ sa tu tatra viśeṣadurlabhaḥ sad upanyasyati kṛtyavartma yaḥ // BhKir_2.3 pariṇāmasukhe garīyasi vyathake 'smin vacasi kṣataujasām ativīryavatīva bheṣaje bahur alpīyasi dṛśyate guṇaḥ // BhKir_2.4 iyam iṣṭaguṇāya rocatāṃ rucirārthā bhavate 'pi bhāratī nanu vaktṛviśeṣaniḥspṛhā guṇagṛhyā vacane vipaścitaḥ // BhKir_2.5 catasṛṣv api te vivekinī nṛpa vidyāsu nirūḍhim āgatā katham etya matir viparyayaṃ kariṇī paṅkam ivāvasīdati // BhKir_2.6 vidhuraṃ kim ataḥ paraṃ parair avagītāṃ gamite daśām imām avasīdati yat surair api tvayi sambhāvitavṛtti pauruṣam // BhKir_2.7 dviṣatām udayaḥ sumedhasā gurur asvantataraḥ sumarṣaṇaḥ na mahān api bhūtim icchatā phalasampatpravaṇaḥ parikṣayaḥ // BhKir_2.8 acireṇa parasya bhūyasīṃ viparītāṃ vigaṇayya cātmanaḥ kṣayayuktim upekṣate kṛtī kurute tatpratikāram anyathā // BhKir_2.9 anupālayatām udeṣyatīṃ prabhuśaktiṃ dviṣatām anīhayā apayānty acirān mahībhujāṃ jananirvādabhayād iva śriyaḥ // BhKir_2.10 kṣayayuktam api svabhāvajaṃ dadhataṃ dhāma śivaṃ samṛddhaye praṇamanty anapāyam utthitaṃ pratipaccandram iva prajā nṛpam // BhKir_2.11 prabhavaḥ khalu kośadaṇḍayoḥ kṛtapañcāṅgavinirṇayo nayaḥ sa vidheyapadeṣu dakṣatāṃ niyatiṃ loka ivānurudhyate // BhKir_2.12 abhimānavato manasvinaḥ priyam uccaiḥ padam ārurukṣataḥ vinipātanivartanakṣamaṃ matam ālambanam ātmapauruṣam // BhKir_2.13 vipado 'bhibhavanty avikramaṃ rahayaty āpadupetam āyatiḥ niyatā laghutā nirāyater agarīyān na padaṃ nṛpaśriyaḥ // BhKir_2.14 tad alaṃ pratipakṣam unnater avalambya vyavasāyavandhyatām nivasanti parākramāśrayā na viṣādena samaṃ samṛddhayaḥ // BhKir_2.15 atha ced avadhiḥ pratīkṣyate katham āviṣkṛtajihmavṛttinā dhṛtarāṣṭrasutena sutyajyāś ciram āsvādya narendrasampadaḥ // BhKir_2.16 dviṣatā vihitaṃ tvayāthavā yadi labdhā punar ātmanaḥ padam jananātha tavānujanmanāṃ kṛtam āviṣkṛtapauruṣair bhujaiḥ // BhKir_2.17 madasiktamukhair mṛgādhipaḥ karibhir vartayati svayaṃ hataiḥ laghayan khalu tejasā jagan na mahān icchati bhūtim anyataḥ // BhKir_2.18 abhimānadhanasya gatvarair asubhiḥ sthāsnu yaśaś cicīṣataḥ acirāṃśuvilāsacañcalā nanu lakṣmīḥ phalam ānuṣaṅgikam // BhKir_2.19 jvalitaṃ na hiraṇyaretasaṃ cayam āskandati bhasmanāṃ janaḥ abhibhūtibhayād asūn ataḥ sukham ujjhanti na dhāma māninaḥ // BhKir_2.20 kim avekṣya phalaṃ payodharān dhvanataḥ prārthayate mṛgādhipaḥ prakṛtiḥ khalu sā mahīyasaḥ sahate nānyasamunnatiṃ yayā // BhKir_2.21 kuru tan matim eva vikrame nṛpa nirdhūya tamaḥ pramādajam dhruvam etad avehi vidviṣāṃ tvadanutsāhahatā vipattayaḥ // BhKir_2.22 dviradān iva digvibhāvitāṃś caturas toyanidhīn ivāyataḥ prasaheta raṇe tavānujān dviṣatāṃ kaḥ śatamanyutejasaḥ // BhKir_2.23 jvalatas tava jātavedasaḥ satataṃ vairikṛtasya cetasi vidadhātu śamaṃ śivetarā ripunārīnayanāmbusantatiḥ // BhKir_2.24 iti darśitavikriyaṃ sutaṃ marutaḥ kopaparītamānasam upasāntvayituṃ mahīpatir dviradaṃ duṣṭam ivopacakrame // BhKir_2.25 apavarjitaviplave śucay hṛdayagrāhiṇi maṅgalāspade vimalā tava vistare girāṃ matir ādarśa ivābhidṛśyate // BhKir_2.26 sphuṭatā na padair apākṛtā na ca na svīkṛtam arthagauravam racitā pṛthagarthatā girāṃ na ca sāmarthyam apohitaṃ kvacit // BhKir_2.27 upapattir udāhṛtā balād anumānena na cāgamaḥ kṣataḥ idam īdṛg anīdṛgāśayaḥ prasabhaṃ vaktum upakrameta kaḥ // BhKir_2.28 avitṛptatayā tathāpi me hṛdayaṃ nirṇayam eva dhāvati avasāyayituṃ kṣamāḥ sukhaṃ na vidheyeṣu viśeṣasampadaḥ // BhKir_2.29 sahasā vidadhīta na kriyām avivekaḥ param āpadāṃ padam vṛṇate hi vimṛśyakāriṇaṃ guṇalubdhāḥ svayam eva sampadaḥ // BhKir_2.30 abhivarṣati yo 'nupālayan vidhibījāni vivekavāriṇā sa sadā phalaśālinīṃ kriyāṃ śaradaṃ loka ivādhitiṣṭhati // BhKir_2.31 śuci bhūṣayati śrutaṃ vapuḥ praśamas tasya bhavaty alaṃkriyā praśamābharaṇaṃ parākramaḥ sa nayāpāditasiddhibhūṣaṇaḥ // BhKir_2.32 matibhedatamastirohite gahane kṛtyavidhau vivekinām sukṛtaḥ pariśuddha āgamaḥ kurute dīpa ivārthadarśanam // BhKir_2.33 spṛhaṇīyaguṇair mahātmabhiś carite vartmani yacchatāṃ manaḥ vidhihetur ahetur āgasāṃ vinipāto 'pi samaḥ samunnateḥ // BhKir_2.34 śivam aupayikaṃ garīyasīṃ phalaniṣpattim adūṣitāyatim vigaṇayya nayanti pauruṣaṃ vijitakrodharayā jigīṣavaḥ // BhKir_2.35 apaneyam udetum icchatā timiraṃ roṣamayaṃ dhiyā puraḥ avibhidya niśākṛtaṃ tamaḥ prabhayā nāṃśumatāpy udīyate // BhKir_2.36 balavān api kopajanmanas tamaso nābhibhavaṃ ruṇaddhi yaḥ kṣayapakṣa ivaindavīḥ kalāḥ sakalā hanti sa śaktisampadaḥ // BhKir_2.37 samavṛttir upaiti mārdavaṃ samaye yaś ca tanoti tigmatām adhitiṣṭhati lokam ojasā sa vivasvān iva medinīpatiḥ // BhKir_2.38 kva cirāya parigrahaḥ śriyāṃ kva ca duṣṭendriyavājivaśyatā śaradabhracalāś calendriyair asurakṣā hi bahucchalāḥ śriyaḥ // BhKir_2.39 kim asāmayikaṃ vitanvatā manasaḥ kṣobham upāttaraṃhasaḥ kriyate patir uccakair apāṃ bhavatā dhīratayādharīkṛtaḥ // BhKir_2.40 śrutam apy adhigamya ye ripūn vinayante sma na śarīrajanmanaḥ janayanty acirāya sampadām ayaśas te khalu cāpalāśrayam // BhKir_2.41 atipātitakālasādhanā svaśarīrendriyavargatāpanī janavan na bhavantam akṣamā nayasiddher apanetum arhati // BhKir_2.42 upakārakam āyater bhṛśaṃ prasavaḥ karmaphalasya bhūriṇaḥ anapāyi nibarhaṇaṃ dviṣāṃ na titikṣāsamam asti sādhanam // BhKir_2.43 praṇatipravaṇān vihāya naḥ sahajasnehanibaddhacetasaḥ praṇamanti sadā suyodhanaṃ prathame mānabhṛtāṃ na vṛṣṇayaḥ // BhKir_2.44 suhṛdaḥ sahajās tathetare matam eṣāṃ na vilaṅghayanti ye vinayād iva yāpayanti te dhṛtarāṣṭrātmajam ātmasiddhaye // BhKir_2.45 abhiyoga imān mahībhujo bhavatā tasya tataḥ kṛtāvadheḥ pravighāṭayitā samutpatan haridaśvaḥ kamalākarān iva // BhKir_2.46 upajāpasahān vilaṅghayan sa vidhātā nṛpatīn madoddhataḥ sahate na jano 'py adhaḥkriyāṃ kim u lokādhikadhāma rājakam // BhKir_2.47 asamāpitakṛtyasampadāṃ hatavegaṃ vinayena tāvatā prabhavanty abhimānaśālināṃ madam uttambhayituṃ vibhūtayaḥ // BhKir_2.48 madamānasamuddhataṃ nṛpaṃ na viyuṅkte niyamena mūḍhatā atimūḍha udasyate nayān nayahīnād aparajyate janaḥ // BhKir_2.49 aparāgasamīraṇeritaḥ kramaśīrṇākulamūlasantatiḥ sukaras taruvat sahiṣṇunā ripur unmūlayituṃ mahān api // BhKir_2.50 aṇur apy upahanti vigrahaḥ prabhum antaḥprakṛtiprakopajaḥ akhilaṃ hi hinasti bhūdharaṃ taruśākhāntanigharṣajo 'nalaḥ // BhKir_2.51 matimān vinayapramāthinaḥ samupekṣeta samunnatiṃ dviṣaḥ sujayaḥ khalu tādṛg antare vipadantā hy avinītasampadaḥ // BhKir_2.52 laghuvṛttitayā bhidāṃ gataṃ bahir antaś ca nṛpasya maṇḍalam abhibhūya haraty anantaraḥ śithilaṃ kūlam ivāpagārayaḥ // BhKir_2.53 anuśāsatam ity anākulaṃ nayavartmākulam arjunāgrajam svayam artha ivābhivāñchitas tam abhīyāya parāśarātmajaḥ // BhKir_2.54 madhurair avaśāni lambhayann api tiryañci śamaṃ nirīkṣitaiḥ paritaḥ paṭu bibhrad enasāṃ dahanaṃ dhāma vilokanakṣamam // BhKir_2.55 sahasopagataḥ savismayaṃ tapasāṃ sūtir asūtir enasām dadṛśe jagatībhujā muniḥ sa vapuṣmān iva puṇyasaṃcayaḥ // BhKir_2.56 athoccakair āsanataḥ parārdhyād udyan sa dhūtāruṇavalkalāgraḥ rarāja kīrṇākapiśāṃśujālaḥ śṛṅgāt sumeror iva tigmaraśmiḥ // BhKir_2.57 avahitahṛdayo vidhāya sa arhām ṛṣivad ṛṣipravare gurūpadiṣṭām tadanumatam alaṃcakāra paścāt praśama iva śrutam āsanaṃ narendraḥ // BhKir_2.58 vyaktoditasmitamayūkhavibhāsitoṣṭhas tiṣṭhan muner abhimukhaṃ sa vikīrṇadhāmnaḥ tanvantam iddham abhito gurum aṃśujālaṃ lakṣmīm uvāha sakalasya śaśāṅkamūrteḥ // BhKir_2.59 tataḥ śaraccandrakarābhirāmair utsarpibhiḥ prāṃśum ivāṃśujālaiḥ bibhrāṇam ānīlarucaṃ piśaṅgīr jaṭās taḍitvantam ivāmbuvāham // BhKir_3.1 prasādalakṣmīṃ dadhataṃ samagrāṃ vapuḥprakarṣeṇa janātigena prasahya cetaḥsu samāsajantam asaṃstutānām api bhāvam ārdram // BhKir_3.2 anuddhatākāratayā viviktāṃ tanvantam antaḥkaraṇasya vṛttim mādhuryavisrambhaviśeṣabhājā kṛtopasambhāṣam ivekṣitena // BhKir_3.3 dharmātmajo dharmanibandhinīnāṃ prasūtim enaḥpraṇudāṃ śrutīnām hetuṃ tadabhyāgamane parīpsuḥ sukhopaviṣṭaṃ munim ābabhāṣe // BhKir_3.4 anāptapuṇyopacarair durāpā phalasya nirdhūtarajāḥ savitrī tulyā bhavaddarśanasampad eṣā vṛṣṭer divo vītabalāhakāyāḥ // BhKir_3.5 adya kriyāḥ kāmadughāḥ kratūnāṃ satyāśiṣaḥ samprati bhūmidevāḥ ā saṃsṛter asmi jagatsu jātas tvayy āgate yad bahumānapātram // BhKir_3.6 śriyaṃ vikarṣaty apahanty aghāni śreyaḥ parisnauti tanoti kīrtim saṃdarśanaṃ lokaguror amogham amoghaṃ tavātmayoner iva kiṃ na dhatte // BhKir_3.7 ścyotanmayūkhe 'pi himadyutau me nanirvṛtaṃ nirvṛtim eti cakṣuḥ samujjhitajñātiviyogakhedaṃ tvatsaṃnidhāv ucchvasatīva cetaḥ // BhKir_3.8 nirāspadaṃ praśnakutūhalitvam asmāsv adhīnaṃ kim u niḥspṛhāṇām tathāpi kalyāṇakarīṃ giraṃ te māṃ śrotum icchā mukharīkaroti // BhKir_3.9 ity uktavān uktiviśeṣaramyaṃ manaḥ samādhāya jayopapattau udāracetā giram ity udārāṃ dvaipāyanenābhidadhe narendraḥ // BhKir_3.10 cicīṣatāṃ janmavatām alaghvīṃ yaśovataṃsām ubhayatra bhūtim abhyarhitā bandhuṣu tulyarūpā vṛttir viśeṣeṇa tapodhanānām // BhKir_3.11 tathāpi nighnaṃ nṛpa tāvakīnaiḥ prahvīkṛtaṃ me hṛdayaṃ guṇaughaiḥ vītaspṛhāṇām api muktibhājāṃ bhavanti bhavyeṣu hi pakṣapātāḥ // BhKir_3.12 sutā na yūyaṃ kim u tasya rājñaḥ suyodhanaṃ vā na guṇair atītāḥ yas tyaktavān vaḥ sa vṛthā balād vā mohaṃ vidhatte viṣayābhilāṣaḥ // BhKir_3.13 jahātu nainaṃ katham arthasiddhiḥ saṃśayya karṇādiṣu tiṣṭhate yaḥ asādyuyogā hi jayāntarāyāḥ pramāthinīnāṃ vipadāṃ padāni // BhKir_3.14 pathaś cyutāyāṃ samitau ripūṇāṃ dharmyāṃ dadhānena dhuraṃ cirāya tvayā vipatsv apy avipatti ramyam āviṣkṛtaṃ prema paraṃ guṇeṣu // BhKir_3.15 vidhāya vidhvaṃsanam ātmanīnaṃ śamaikavṛtter bhavataś chalena prakāśitatvanmatiśīlasārāḥ kṛtopakārā iva vidviṣas te // BhKir_3.16 labhyā dharitrī tava vikrameṇa jyāyāṃś ca vīryāstrabalair vipakṣaḥ ataḥ prakarṣāya vidhir vidheyaḥ prakarṣatantrā hi raṇe jayaśrīḥ // BhKir_3.17 triḥsaptakṛtvo jagatīpatīnāṃ hantā gurur yasya sa jāmadagnyaḥ vīryāvadhūtaḥ sma tadā viveda prakarṣam ādhāravaśaṃ guṇānām // BhKir_3.18 yasminn anaiśvaryakṛtavyalīkaḥ parābhavaṃ prāpta ivāntako 'pi dhunvan dhanuḥ kasya raṇe na kuryān mano bhayaikapravaṇaṃ sa bhīṣmaḥ // BhKir_3.19 sṛjantam ājāviṣusaṃhatīr vaḥ saheta kopajvalitaṃ guruṃ kaḥ parisphurallolaśikhāgrajihvaṃ jagaj jighatsantam ivāntavahnim // BhKir_3.20 nirīkṣya saṃrambhanirastadhairyaṃ rādheyam ārādhitajāmadagnyam asaṃstuteṣu prasabhaṃ bhayeṣu jāyeta mṛtyor api pakṣapātaḥ // BhKir_3.21 yayā samāsāditasādhanena suduścarām ācaratā tapasyām ete durāpaṃ samavāpya vīryam unmīlitāraḥ kapiketanena // BhKir_3.22 mahattvayogāya mahāmahimnām ārādhanīṃ tāṃ nṛpa devatānām dātuṃ pradānocita bhūridhāmnīm upāgataḥ siddhim ivāsmi vidyām // BhKir_3.23 ity uktavantaṃ vraja sādhayeti pramāṇayan vākyam ajātaśatroḥ prasedivāṃsaṃ tam upāsasāda vasann ivānte vinayena jiṣṇuḥ // BhKir_3.24 niryāya vidyā+tha dinādiramyād bimbād ivārkasya mukhān maharṣeḥ pārthānanaṃ vahnikaṇāvadātā dīptiḥ sphuratpadmam ivābhipede // BhKir_3.25 yogaṃ ca taṃ yogyatamāya tasmai tapaḥprabhāvād vitatāra sadyaḥ yenāsya tattveṣu kṛte 'vabhāse samunmimīleva cirāya cakṣuḥ // BhKir_3.26 ākāram āśaṃsitabhūrilābhaṃ dadhānam antaḥkaraṇānurūpam niyojayiṣyan vijayodaye taṃ tapaḥsamādhau munir ity uvāca // BhKir_3.27 anena yogena vivṛddhatejā nijāṃ parasmai padavīm ayacchan samācarācāram upāttaśastro japopavāsābhiṣavair munīnām // BhKir_3.28 kariṣyase yatra suduścarāṇi prasattaye gotrabhidas tapāṃsi śiloccayaṃ cāruśiloccayaṃ tam eṣa kṣaṇān neṣyati guhyakas tvām // BhKir_3.29 iti bruvāṇena mahendrasūnuṃ maharṣiṇā tena tirobabhūve taṃ rājarājānucaro 'sya sākṣāt pradeśam ādeśam ivādhitasthau // BhKir_3.30 kṛtānatir vyāhṛtasāntvavāde jātaspṛhaḥ puṇyajanaḥ sa jiṣṇau iyāya sakhyāv iva samprasādaṃ viśvāsayaty āśu satāṃ hi yogaḥ // BhKir_3.31 athoṣṇabhāseva sumerukuñjān vihīyamānān udayāya tena bṛhaddyutīn duḥkhakṛtātmalābhaṃ tamaḥ śanaiḥ pāṇḍusutān prapede // BhKir_3.32 asaṃśayālocitakāryanunnaḥ premṇā samānīya vibhajyamānaḥ tulyād vibhāgād iva tanmanobhir duḥkhātibhāro 'pi laghuḥ sa mene // BhKir_3.33 dhairyeṇa viśvāsyatayā maharṣes tīvrād arātiprabhavāc ca manyoḥ vīryaṃ ca vidvatsu sute maghonaḥ sa teṣu na sthānam avāpa śokaḥ // BhKir_3.34 tān bhūridhāmnaś caturo 'pi dūraṃ vihāya yāmān iva vāsarasya ekaughabhūtaṃ tad aśarma kṛṣṇāṃ vibhāvarīṃ dhvāntam iva prapede // BhKir_3.35 tuṣāralekhākulitotpalābhe paryaśruṇī maṅgalabhaṅgabhīruḥ agūḍhabhāvāpi vilokane sā na locane mīlayituṃ viṣehe // BhKir_3.36 akṛtrimapremarasābhirāmaṃ rāmārpitaṃ dṛṣṭivilobhi dṛṣṭam manaḥprasādāñjalinā nikāmaṃ jagrāha pātheyam ivendrasūnuḥ // BhKir_3.37 dhairyāvasādena hṛtaprasādā vanyadvipeneva nidāghasindhuḥ niruddhabāṣpodayasannakaṇṭham uvāca kṛcchrād iti rājaputrī // BhKir_3.38 magnāṃ dviṣacchadmani paṅkabhūte sambhavānāṃ bhūtim ivoddhariṣyan ādhidviṣām ā tapasāṃ prasiddher asmad vinā mā bhṛśam unmanībhūḥ // BhKir_3.39 yaśo 'dhigantuṃ sukhalipsayā vā manuṣyasaṃkhyām ativartituṃ vā nirutsukānām abhiyoggabhājāṃ samutsukevāṅkam upaiti siddhiḥ // BhKir_3.40 lokaṃ vidhātrā vihitasya goptuṃ kṣattrasya muṣṇan vasu jaitram ojaḥ tejasvitāyā vijayaikavṛtter nighnan priyaṃ prāṇam ivābhimānam // BhKir_3.41 vrīḍānatair āptajanopanītaḥ saṃśayya kṛcchreṇa nṛpaiḥ prapannaḥ vitānabhūtaṃ vitataṃ pṛthivyāṃ yaśaḥ samūhann iva digvikīrṇam // BhKir_3.42 vīryāvadāneṣu kṛtāvamarṣas tanvann abhūtām iva sampratītim kurvan prayāmakṣayam āyatīnām arkatviṣām ahna ivāvaśeṣaḥ // BhKir_3.43 prasahya yo 'smāsu paraiḥ prayuktaḥ smartuṃ na śakyaḥ kim utādhikartum navīkariṣyaty upaśuṣyad ārdraḥ sa tvad vinā me hṛdayaṃ nikāraḥ // BhKir_3.44 prāpto 'bhimānavyasanād asahyaṃ dantīva dantavyasanād vikāram dviṣatpratāpāntaritorutejāḥ śaradghanākīrṇa ivādir ahnaḥ // BhKir_3.45 savrīḍamandair iva niṣkriyatvān nātyartham astrair avabhāsamānaḥ yaśaḥkṣayakṣīṇajalārṇavābhas tvam anyam ākāram ivābhipannaḥ // BhKir_3.46 duḥśāsanāmarṣarajovikīrṇair ebhir vinārthair iva bhāgyanāthaiḥ keśaiḥ kadarthīkṛtavīryasāraḥ kaccit sa evāsi dhanaṃjayas tvam // BhKir_3.47 sa kṣattriyas trāṇasahaḥ satāṃ yas tat kārmukaṃ karmasu yasya śaktiḥ vahan dvayīṃ yady aphale 'rthajāte karoty asaṃskārahatām ivoktim // BhKir_3.48 vītaujasaḥ sannidhimātraśeṣā bhavatkṛtāṃ bhūtim apekṣamāṇāḥ samānaduḥkhā iva nas tvadīyāḥ sarūpatāṃ pārtha guṇā bhajante // BhKir_3.49 ākṣipyamāṇaṃ ripubhiḥ pramādān nāgair ivālūnasaṭaṃ mṛgendram tvāṃ dhūr iyaṃ yogyatayādhirūḍhā dīptyā dinaśrīr iva tigmaraśmim // BhKir_3.50 karoti yo 'śeṣajanātiriktāṃ sambhāvanām arthavatīṃ kriyābhiḥ saṃsatsu jāte puruṣādhikāre na pūraṇī taṃ samupaiti saṃkhyā // BhKir_3.51 priyeṣu yaiḥ pārtha vinopapatter vicintyamānaiḥ klamam eti cetaḥ tava prayātasya jayāya teṣāṃ kriyād aghānāṃ maghavā vighātam // BhKir_3.52 mā gāś cirāyaikacaraḥ pramādaṃ vasann asambādhaśive 'pi deśe mātsaryarāgopahatātmanāṃ hi skhalanti sādhuṣv api mānasāni // BhKir_3.53 tad āśu kurvan vacanaṃ maharṣer manorathān naḥ saphalīkuruṣva pratyāgataṃ tvāsmi kṛtārtham eva stanopapīḍaṃ parirabdhukāmā // BhKir_3.54 udīritāṃ tām iti yājñasenyā navīkṛtodgrāhitaviprakārām āsādya vācaṃ sa bhṛśaṃ didīpe kāṣṭhām udīcīm iva tigmaraśmiḥ // BhKir_3.55 athābhipaśyann iva vidviṣaḥ puraḥ purodhasāropitahetisaṃhatiḥ babhāra ramyo 'pi vapuḥ sa bhīṣaṇaṃ gataḥ kriyāṃ mantra ivābhicārikīm // BhKir_3.56 avilaṅghyavikarṣaṇaṃ paraiḥ prathitajyāravakarma kārmukam agatāv aridṛṣṭigocaraṃ śitanistriṃśayujau maheṣudhī // BhKir_3.57 yaśaseva tirodadhan muhur mahasā gotrabhidāyudhakṣatīḥ kavacaṃ ca saratnam udvahañ jvalitajyotir ivāntaraṃ divaḥ // BhKir_3.58 akalādhipabhṛtyadarśitaṃ śivam urvīdharavartma samprayān hṛdayāni samāviveśa sa kṣaṇam udbāṣpadṛśāṃ tapobhṛtām // BhKir_3.59 anujagur atha divyaṃ dundubhidhvānam āśāḥ+ surakusumanipātair vyomni lakṣmīr vitene priyam iva kathayiṣyann āliliṅga sphurantīṃ bhuvam anibhṛtavelāvīcibāhuḥ payodhiḥ // BhKir_3.60 tataḥ sa kūjatkalahaṃsamekhalāṃ sapākasasyāhitapāṇḍutāguṇām upāsasādopajanaṃ janapriyaḥ priyām ivāsāditayauvanāṃ bhuvam // BhKir_4.1 vinamraśāliprasavaughaśālinīr apetapaṅkāḥ sasaroruhāmbhasaḥ nananda paśyann upasīma sa sthalīr upāyanībhūtaśaradguṇaśriyaḥ // BhKir_4.2 nirīkṣyamāṇā iva vismayākulaiḥ payobhir unmīlitapadmalocanaiḥ hṛtapriyādṛṣṭivilāsavibhramā mano 'sya jahruḥ śapharīvivṛttayaḥ // BhKir_4.3 tutoṣa paśyan kalamasya sa adhikaṃ savārije vāriṇi rāmaṇīyakam sudurlabhe nārhati ko 'bhinandituṃ prakarṣalakṣmīm anurūpasaṃgame // BhKir_4.4 nunoda tasya sthalapadminīgataṃ vitarkam āviṣkṛtaphenasaṃtati avāptakiñjalkavibhedam uccakair vivṛttapāṭhīnaparāhataṃ payaḥ // BhKir_4.5 kṛtormirekhaṃ śithilatvam āyatā śanaiḥ śanaiḥ śāntarayeṇa vāriṇā nirīkṣya reme sa samudrayoṣitāṃ taraṅgitakṣaumavipāṇḍu saikatam // BhKir_4.6 manoramaṃ prāpitam antaraṃ bhruvor alaṃkṛtaṃ kesarareṇuṇāṇunā alaktatāmrādharapallavaśriyā samānayantīm iva bandhujīvakam // BhKir_4.7 navātapālohitam āhitaṃ muhur mahāniveśau paritaḥ payodharau cakāsayantīm aravindajaṃ rajaḥ pariśramāmbhaḥpulakena sarpatā // BhKir_4.8 kapolasaṃśleṣi vilocanatviṣā vibhūṣayantīm avataṃsakotpalam sutena pāṇḍoḥ kalamasya gopikāṃ nirīkṣya mene śaradaḥ kṛtārthatā // BhKir_4.9 upāratāḥ paścimarātrigocarād apārayantaḥ patituṃ javena gām tam utsukāś cakrur avekṣaṇotsukaṃ gavāṃ gaṇāḥ prasnutapīvaraudharasaḥ // BhKir_4.10 parītam ukṣāvajaye jayaśriyā nadantam uccaiḥ kṣatasindhurodhasam dadarśa puṣṭiṃ dadhataṃ sa śāradīṃ savigrahaṃ darpam ivādhipaṃ gavām // BhKir_4.11 vimucyamānair api tasya mantharaṃ gavāṃ himānīviśadaiḥ kadambakaiḥ śarannadīnāṃ pulinaiḥ kutūhalaṃ galaddukūlair jaghanair ivādadhe // BhKir_4.12 gatān paśūnāṃ sahajanmabandhutāṃ gṛhāśrayaṃ prema vaneṣu bibhrataḥ dadarśa gopān upadhenu pāṇḍavaḥ kṛtānukārān iva gobhir ārjave // BhKir_4.13 paribhraman mūrdhajaṣaṭpadākulaiḥ smitodayādarśitadantakesaraiḥ mukhaiś calatkuṇḍalaraśmirañjitair navātapāmṛṣṭasarojacārubhiḥ // BhKir_4.14 nibaddhaniḥśvāsavikampitādharā latā iva prasphuritaikapallavāḥ vyapoḍhapārśvair apavartitatrikā vikarṣaṇaiḥ pāṇivihārahāribhiḥ // BhKir_4.15 vrajājireṣv ambudanādaśaṅkinīḥ śikhaṇḍinām unmadayatsu yoṣitaḥ muhuḥ praṇunneṣu mathāṃ vivartanair nadatsu kumbheṣu mṛdaṅgamantharam // BhKir_4.16 sa mantharāvalgitapīvarastanīḥ pariśramaklāntavilocanotpalāḥ nirīkṣituṃ nopararāma ballavīr abhipranṛttā iva vārayoṣitaḥ // BhKir_4.17 papāta pūrvāṃ jahato vijihmatāṃ vṛṣopabhuktāntikasasyasampadaḥ rathāṅgasīmantitasāndrakardamān prasaktasampātapṛthakkṛtān pathaḥ // BhKir_4.18 janair upagrāmam anindyakarmabhir viviktabhāveṅgitabhūṣaṇair vṛtāḥ bhṛśaṃ dadarśāśramamaṇḍapopamāḥ sapuṣpahāsāḥ sa niveśavīrudhaḥ // BhKir_4.19 tataḥ sa samprekṣya śaradguṇaśriyaṃ śaradguṇālokanalolacakṣuṣam uvāca yakṣas tam acodito 'pi gāṃ na hīṅgitajño 'vasare 'vasīdati // BhKir_4.20 iyaṃ śivāyā niyater ivāyatiḥ kṛtārthayantī jagataḥ phalaiḥ kriyāḥ jayaśriyaṃ pārtha pṛthūkarotu te śarat prasannāmbur anambuvāridā // BhKir_4.21 upaiti sasyaṃ pariṇāmaramyatā nadīr anauddhatyam apaṅkatā mahīm navair guṇaiḥ samprati saṃstavasthiraṃ tirohitaṃ prema ghanāgamaśriyaḥ // BhKir_4.22 patanti nāsmin viśadāḥ patattriṇo dhṛtendracāpā na payodapaṅktayaḥ tathāpi puṣṇāti nabhaḥ śriyaṃ parāṃ na ramyam āhāryam apekṣate guṇam // BhKir_4.23 vipāṇḍubhir glānatayā payodharaiś cyutācirābhāguṇahemadāmabhiḥ iyaṃ kadambānilabhartur atyaye na digvadhūnāṃ kṛśatā na rājate // BhKir_4.24 vihāya vāñchām udite madātyayād araktakaṇṭhasya rute śikhaṇḍinaḥ śrutiḥ śrayaty unmadahaṃsaniḥsvanaṃ guṇāḥ priyatve 'dhikṛtā na saṃstavaḥ // BhKir_4.25 amī pṛthustambabhṛtaḥ piśaṅgatāṃ gatā vipākena phalasya śālayaḥ vikāsi vaprāmbhasi gandhasūcitaṃ namanti nighrātum ivāsitotpalam // BhKir_4.26 mṛṇālinīnām anurañjitaṃ tviṣā vibhinnam ambhojapalāśaśobhayā payaḥ sphuracchāliśikhāpiśaṅgitaṃ drutaṃ dhanuṣkhaṇḍam ivāhividviṣaḥ // BhKir_4.27 vipāṇḍu saṃvyānam ivāniloddhataṃ nirundhatīḥ saptapalāśajaṃ rajaḥ anāvilonmīlitabāṇacakṣuṣaḥ sapuṣpahāsā vanarājiyoṣitaḥ // BhKir_4.28 adīpitaṃ vaidyutajātavedasā sitāmbudacchedatirohitātapam tatāntaraṃ sāntaravāriśīkaraiḥ śivaṃ nabhovartma sarojavāyubhiḥ // BhKir_4.29 sitacchadānām apadiśya dhāvatāṃ rutair amīṣāṃ grathitāḥ patatriṇām prakurvate vāridarodhanirgatāḥ parasparālāpam ivāmalā diśaḥ // BhKir_4.30 vihārabhūmer abhighoṣam utsukāḥ śarīrajebhyaś cyutayūthapaṅktayaḥ asaktam ūdhāṃsi payaḥ kṣaranty amūr upāyanānīva nayanti dhenavaḥ // BhKir_4.31 jagatprasūtir jagadekapāvanī vrajopakaṇṭhaṃ tanayair upeyuṣī dyutiṃ samagrāṃ samitir gavām asāv upaiti mantrair iva saṃhitāhutiḥ // BhKir_4.32 kṛtāvadhānaṃ jitabarhiṇadhvanau suraktagopījanagītaniḥsvane idaṃ jighatsām apahāya bhūyasīṃ na sasyam abhyeti mṛgīkadambakam // BhKir_4.33 asāv anāsthāparayāvadhīritaḥ saroruhiṇyā śirasā namann api upaiti śuṣyan kalamaḥ sahāmbhasā manobhuvā tapta ivābhipāṇḍutām // BhKir_4.34 amī samuddhūtasarojareṇunā hṛtā hṛtāsārakaṇena vāyunā upāgame duścaritā ivāpadāṃ gatiṃ na niścetum alaṃ śilīmukhāḥ // BhKir_4.35 mukhair asau vidrumabhaṅgalohitaiḥ śikhāḥ piśaṅgīḥ kalamasya bibhratī śukāvalir vyaktaśirīṣakomalā dhanuḥśriyaṃ gotrabhido 'nugacchati // BhKir_4.36 iti kathayati tatra nātidūrād atha dadṛśe pihitoṣṇaraśmibimbaḥ vigalitajalabhāraśuklabhāsāṃ nicaya ivāmbumucāṃ nagādhirājaḥ // BhKir_4.37 tam atanuvanarājiśyāmitopatyakāntaṃ nagam upari himānīgauram āsadya jiṣṇuḥ vyapagatamadarāgasyānusasmāra lakṣmīm asitam adharavāso bibhrataḥ sīrapāṇeḥ // BhKir_4.38 atha jayāya nu merumahībhṛto rabhasayā nu digantadidṛkṣayā abhiyayau sa himācalam ucchritaṃ samuditaṃ nu vilaṅghayituṃ nabhaḥ // BhKir_5.1 tapanamaṇḍaladītitam ekataḥ satatanaiśatamovṛtam anyataḥ hasitabhinnatamisracayaṃ puraḥ śivam ivānugataṃ gajacarmaṇā // BhKir_5.2 kṣitinabhaḥsuralokanivāsibhiḥ kṛtaniketam adṛṣṭaparasparaiḥ prathayituṃ vibhutām abhinirmitaṃ pratinidhiṃ jagatām iva śambhunā // BhKir_5.3 bhujagarājasitena nabhaḥśriyā kanakarājivirājitasānunā samuditaṃ nicayena taḍitvatīṃ laghayatā śaradambudasaṃhatim // BhKir_5.4 maṇimayūkhacayāṃśukabhāsurāḥ suravadhūparibhuktalatāgṛhāḥ dadhatam uccaśilāntaragopurāḥ pura ivoditapuṣpavanā bhuvaḥ // BhKir_5.5 aviratojjhitavārivipāṇḍubhir virahitair aciradyutitejasā uditapakṣam ivārataniḥsvanaiḥ pṛthunitambavilambibhir ambudaiḥ // BhKir_5.6 dadhatam ākaribhiḥ karibhiḥ kṣataiḥ samavatārasamair asamais taṭaiḥ vividhakāmahitā mahitāmbhasaḥ sphuṭasarojavanā javanā nadīḥ // BhKir_5.7 navavinidrajapākusumatviṣāṃ dyutimatāṃ nikareṇa mahāśmanām vihitasāṃdhyamayūkham iva kvacin nicitakāñcanabhittiṣu sānuṣu // BhKir_5.8 pṛthukadambakadambakarājitaṃ grahitamālatamālavanākulam laghutuṣāratuṣārajalaścyutaṃ dhṛtasadānasadānanadantinam // BhKir_5.9 rahitaratnacayān na śiloccayān aphalatābhavanā na darībhuvaḥ vipulināmburuhā na saridvadhūr akusumān dadhataṃ na mahīruhaḥ // BhKir_5.10 vyathitasindhum anīraśanaiḥ śanair amaralokavadhūjaghanair ghanaiḥ phaṇabhṛtām abhito vitataṃ tataṃ dayitaramyalatābakulaiḥ kulaiḥ // BhKir_5.11 sasuracāpam anekamaṇiprabhair apapayoviśadaṃ himapāṇḍubhiḥ avicalaṃ śikharair upabibhrataṃ dhvanitasūcitam ambumucāṃ cayam // BhKir_5.12 vikacavāriruhaṃ dadhataṃ saraḥ sakalahaṃsagaṇaṃ śuci mānasam śivam agātmajayā ca kṛterṣyayā sakalahaṃ sagaṇaṃ śucimānasam // BhKir_5.13 grahavimānagaṇān abhito divaṃ jvalayatauṣadhijena kṛśānunā muhur anusmarayantam anukṣapaṃ tripuradāham upāpatisevinaḥ // BhKir_5.14 vitataśīkararāśibhir ucchritair upalarodhavivartibhir ambubhiḥ dadhatam unnatasānusamuddhatāṃ dhṛtasitavyajanām iva jāhnavīm // BhKir_5.15 anucareṇa dhanādhipater atho nagavilokanavismitamānasaḥ sa jagade vacanaṃ priyam ādarān mukharatāvasare hi virājate // BhKir_5.16 alam eṣa vilokitaḥ prajānāṃ sahasā saṃhatim aṃhasāṃ vihantum ghanavartma sahasradheva kurvan himagaurair acalādhipaḥ śirobhiḥ // BhKir_5.17 iha duradhigamaiḥ kiṃcid evāgamaiḥ satatam asutaraṃ varṇayanty antaram amum ativipinaṃ veda digvyāpinaṃ puruṣam iva paraṃ padmayoniḥ param // BhKir_5.18 rucirapallavapuṣpalatāgṛhair upalasajjalajair jalarāśibhiḥ nayati saṃtatam utsukatām ayaṃ dhṛtimatīr upakāntam api striyaḥ // BhKir_5.19 sulabhaiḥ sadā nayavatāyavatā nidhiguhyakādhiparamaiḥ paramaiḥ amunā dhanaiḥ kṣitibhṛtātibhṛtā samatītya bhāti jagatī jagatī // BhKir_5.20 akhilam idam amuṣya gairīguros tribhuvanam api naiti manye tulām adhivasati sadā yad enaṃ janair aviditavibhavo bhavānīpatiḥ // BhKir_5.21 vītajanmajarasaṃ paraṃ śuci brahmaṇaḥ padam upaitum icchatām āgamād iva tamopahād itaḥ sambhavanti matayo bhavacchidaḥ // BhKir_5.22 divyastrīṇāṃ sacaraṇalākṣārāgā rāgāyāte nipatitapuṣpāpīḍāḥ pīḍābhājaḥ kusumacitāḥ sāśaṃsaṃ śaṃsanty asmin surataviśeṣaṃ śayyāḥ // BhKir_5.23 guṇasampadā samadhigamya paraṃ mahimānam atra mahite jagatām nayaśālini śriya ivādhipatau viramanti na jvalitum auṣadhayaḥ // BhKir_5.24 kurarīgaṇaḥ kṛtaravas taravaḥ kusumānatāḥ sakamalaṃ kamalam iha sindhavaś ca varaṇāvaraṇāḥ kariṇāṃ mude sanaladānaladāḥ // BhKir_5.25 sādṛśyaṃ gatam apanidracūtagandhair āmodaṃ madajalasekajaṃ dadhānaḥ etasmin madayati kokilān akāle līnāliḥ surakariṇāṃ kapolakāṣaḥ // BhKir_5.26 sanākavanitaṃ nitambaruciraṃ ciraṃ suninadair nadair vṛtam amum matā phalavato 'vato rasaparā parāstavasudhā sudhādhivasati // BhKir_5.27 śrīmallatābhavanam oṣadhayaḥ pradīpāḥ śayyā navāni haricandanapallavāni asmin ratiśramanudaś ca sarojavātāḥ smartuṃ diśanti na divaḥ surasundarībhyaḥ // BhKir_5.28 īśārtham ambhasi cirāya tapaś carantyā yādovilaṅghanavilolavilocanāyāḥ ālambatāgrakaram atra bhavo bhavānyāḥ ścyotannidāghasalilāṅgulinā kareṇa // BhKir_5.29 yenāpaviddhasalilaḥ sphuṭanāgasadmā devāsurair amṛtam ambunidhir mamanthe vyāvartanair ahipater ayam āhitāṅkaḥ khaṃ vyālikhann iva vibhāti sa mandarādriḥ // BhKir_5.30 nītocchrāyaṃ muhur aśiśiraraśmer usrair ānīlābhair viracitaparabhāgā ratnaiḥ jyotsnāśaṅkām iva vitarati haṃsaśyenī madhye 'py ahnaḥ sphaṭikarajatabhitticchāyā // BhKir_5.31 dadhata iva vilāsaśāli nṛtyaṃ mṛdu patatā pavanena kampitāni iha lalitavilāsinījanabhrūgatikuṭileṣu payaḥsu paṅkajāni // BhKir_5.32 asminn agṛhyata pinākabhṛtā salīlam ābaddhavepathur adhīravilocanāyāḥ vinyastamaṅgalamahauṣadhir īśvarāyāḥ srastoragapratisareṇa kareṇa pāṇiḥ // BhKir_5.33 krāmadbhir ghanapadavīm anekasaṃkhyais tejobhiḥ śucimaṇijanmabhir vibhinnaḥ usrāṇāṃ vyabhicaratīva saptasapteḥ paryasyann iha nicayaḥ sahasrasaṃkhyām // BhKir_5.34 vyadhatta yasmin puram uccagopuraṃ purāṃ vijetur dhṛtaye dhanādhipaḥ sa eṣa kailāsa upāntasarpiṇaḥ karoty akālāstamayaṃ vivasvataḥ // BhKir_5.35 nānāratnajyotiṣāṃ saṃnipātaiś channeṣv antaḥsānu vaprāntareṣu baddhāṃ baddhāṃ bhittiśaṅkām amuṣmin nāvānāvān mātariśvā nihanti // BhKir_5.36 ramyā navadyutir apaiti na śādvalebhyaḥ śyāmībhavanty anudinaṃ nalinīvanāni asmin vicitrakusumastabakācitānāṃ śākhābhṛtāṃ pariṇamanti na pallavāni // BhKir_5.37 parisaraviṣayeṣu līḍhamuktā haritatṛṇodgamaśaṅkayā mṛgībhiḥ iha navaśukakomalā maṇīnāṃ ravikarasaṃvalitāḥ phalanti bhāsaḥ // BhKir_5.38 utphullasthalanalinīvanād amuṣmād uddhūtaḥ sarasijasambhavaḥ parāgaḥ vātyābhir viyati vivartitaḥ samantād ādhatte kanakamayātapatralakṣmīm // BhKir_5.39 iha saniyamayoḥ surāpagāyām uṣasi sayāvakasavyapādarekhā kathayati śivayoḥ śarīrayogaṃ viṣamapadā padavī vivartaneṣu // BhKir_5.40 saṃmūrchatāṃ rajatabhittimayūkhajālair ālokapādapalatāntaranirgatānām gharmadyuter iha muhuḥ paṭalāni dhāmnām ādarśamaṇḍalanibhāni samullasanti // BhKir_5.41 śuklair mayūkhanicayaiḥ parivītamūrtir vaprābhighātaparimaṇḍalitorudehaḥ śṛṅgāṇy amuṣya bhajate gaṇabhartur ukṣā kurvan vadhūjanamanaḥsu śaśāṅkaśaṅkām // BhKir_5.42 samprati labdhajanma śanakaiḥ katham api laghuni kṣīṇapayasy upeyuṣi bhidāṃ jaladharapaṭale khaṇḍitavigrahaṃ balabhido dhanur iha vividhāḥ pūrayituṃ bhavanti vibhavaḥ śikharamaṇirucaḥ // BhKir_5.43 snapitanavalatātarupravālair amṛtalavasrutiśālibhir mayūkhaiḥ satatam asitayāminīṣu śambho amalayatīha vanāntam indulekhā // BhKir_5.44 kṣipati yo 'nuvanaṃ vitatāṃ bṛhad bṛhatikām iva raucanikīṃ rucam ayam anekahiraṇmayakaṃdaras tava pitur dayito jagatīdharaḥ // BhKir_5.45 saktiṃ lavād apanayaty anile latānāṃ vairocanair dviguṇitāḥ sahasā mayūkhaiḥ rodhobhuvāṃ muhur amutra hiraṇmayīnāṃ bhāsas taḍidvilasitāni viḍambayanti // BhKir_5.46 kaṣaṇakampanirastamahāhibhiḥ kṣaṇavimattamataṅgajavarjitaiḥ iha madasnapitair anumīyate suragajasya gataṃ haricandanaiḥ // BhKir_5.47 jaladajālaghanair asitāśmanām upahatapracayeha marīcibhiḥ bhavati dīptir adīpitakaṃdarā timirasaṃvaliteva vivasvataḥ // BhKir_5.48 bhavyo bhavann api muner iha śāsanena kṣātre sthitaḥ pathi tapasya hatapramādaḥ prāyeṇa saty api hitārthakare vidhau hi śreyāṃsi labdhum asukhāni vināntarāyaiḥ // BhKir_5.49 mā bhūvann apathahṛtas tavendriyāśvāḥ saṃtāpe diśatu śivaḥ śivāṃ prasaktim rakṣantas tapasi balaṃ ca lokapālāḥ kalyāṇīm adhikaphalāṃ kriyāṃ kriyāyuḥ // BhKir_5.50 ity uktvā sapadi hitaṃ priyaṃ priyārhe dhāma svaṃ gatavati rājarājabhṛtye sotkaṇṭhaṃ kim api pṛthāsutaḥ pradadhyau saṃdhatte bhṛśam aratiṃ hi sadviyogaḥ // BhKir_5.51 tam anatiśayanīyaṃ sarvataḥ sārayogād avirahitam anekenāṅkabhājā phalena akṛśam akṛśalakṣmīś cetasāśaṃsitaṃ sa svam iva puruṣakāraṃ śailam abhyāsasāda // BhKir_5.52 rucirākṛtiḥ kanakasānum atho paramaḥ pumān iva patiṃ patatām dhṛtasatpathas tripathagām abhitaḥ sa tam āruroha puruhūtasutaḥ // BhKir_6.1 tam anindyabandina ivendrasutaṃ vihitālinikvaṇajayadhvanayaḥ pavaneritākulavijihmaśikhā jagatīruho 'vacakaruḥ kusumaiḥ // BhKir_6.2 avadhūtapaṅkajaparāgakaṇās tanujāhnavīsalilavīcibhidaḥ parirebhire 'bhimukham etya sukhāḥ suhṛdaḥ sakhāyam iva taṃ marutaḥ // BhKir_6.3 uditopalaskhalanasaṃvalitāḥ sphuṭahaṃsasārasavirāvayujaḥ mudam asya māṅgalikatūryakṛtāṃ dhvanayaḥ pratenur anuvapram apām // BhKir_6.4 avarugṇatuṅgasuradārutarau nicaye puraḥ surasaritpayasām sa dadarśa vetasavanācaritāṃ praṇatiṃ balīyasi samṛddhikarīm // BhKir_6.5 prababhūva nālam avalokayituṃ paritaḥ sarojarajasāruṇitam sariduttarīyam iva saṃhatimat sa taraṅgaraṅgi kalahaṃsakulam // BhKir_6.6 dadhati kṣatīḥ pariṇatadvirade muditāliyoṣiti madasrutibhiḥ adhikāṃ sa rodhasi babandha dhṛtiṃ mahate rujann api guṇāya mahān // BhKir_6.7 anuhemavapram aruṇaiḥ samatāṃ gatam ūrmibhiḥ sahacaraṃ pṛthubhiḥ sa rathāṅganāmavanitāṃ karuṇair anubadhnatīm abhinananda rutaiḥ // BhKir_6.8 sitavājine nijagadū rucayaś calavīcirāgaracanāpaṭavaḥ maṇijālam ambhasi nimagnam api sphuritaṃ manogatam ivākṛtayaḥ // BhKir_6.9 upalāhatoddhatataraṅgadhṛtaṃ javinā vidhūtavitataṃ marutā sa dadarśa ketakaśikhāviśadaṃ saritaḥ prahāsam iva phenam apām // BhKir_6.10 bahu barhicandrikanibhaṃ vidadhe dhṛtim asya dānapayasāṃ paṭalam avagāḍham īkṣitum ivaibhapatiṃ vikasadvilocanaśataṃ saritaḥ // BhKir_6.11 pratibodhajṛmbhaṇavibhīnamukhī puline saroruhadṛśā dadṛśe patadacchamauktikamaṇiprakarā galadaśrubindur iva śuktivadhūḥ // BhKir_6.12 śucir apsu vidrumalatāviṭapas tanusāndraphenalavasaṃvalitaḥ smaradāyinaḥ smarayati sma bhṛśaṃ dayitādharasya daśanāṃśubhṛtaḥ // BhKir_6.13 upalabhya cañcalataraṅgahṛtaṃ madagandham utthitavatāṃ payasaḥ pratidantinām iva sa sambubudhe kariyādasām abhimukhān kariṇaḥ // BhKir_6.14 sa jagāma vismayam udvīkṣya puraḥ sahasā samutpipatiṣoḥ phaṇinaḥ prahitaṃ divi prajavibhiḥ śvasitaiḥ śaradabhravibhramam apāṃ paṭalam // BhKir_6.15 sa tatāra saikatavatīr abhitaḥ śapharīparisphuritacārudṛśaḥ lalitāḥ sakhīr iva bṛhajjaghanāḥ suranimnagām upayatīḥ saritaḥ // BhKir_6.16 adhiruhya puṣpabharanamraśikhaiḥ paritaḥ pariṣkṛtatalāṃ tarubhiḥ manasaḥ prasattim iva mūrdhni gireḥ śucim āsasāda sa vanāntabhuvam // BhKir_6.17 anusānu puṣpitalatāvitatiḥ phalitorubhūruhaviviktavanaḥ dhṛtim ātatāna tanayasya hares tapase 'dhivastum acalām acalaḥ // BhKir_6.18 praṇidhāya tatra vidhinātha dhiyaṃ dadhataḥ purātanamuner munitām śramam ādadhāv asukaraṃ na tapaḥ kim ivāvasādakaram ātmavatām // BhKir_6.19 śamayan dhṛtendriyaśamaikasukhaḥ śucibhir guṇair aghamayaṃ sa tamaḥ prativāsaraṃ sukṛtibhir vavṛdhe vimalaḥ kalābhir iva śītaruciḥ // BhKir_6.20 adharīcakāra ca vivekaguṇād aguṇeṣu tasya dhiyam astavataḥ pratighātinīṃ viṣayasaṅgaratiṃ nirupaplavaḥ śamasukhānubhavaḥ // BhKir_6.21 manasā japaiḥ praṇatibhiḥ prayataḥ samupeyivān adhipatiṃ sa divaḥ sahajetare jayaśamau dadhatī bibharāṃbabhūva yugapan mahasī // BhKir_6.22 śirasā harinmaṇinibhaḥ sa vahan kṛtajanmano 'bhiṣavaṇena jaṭāḥ upamāṃ yayāv aruṇadīdhitibhiḥ parimṛṣṭamūrdhani tamālatarau // BhKir_6.23 dhṛtahetir apy adhṛtajihmamatiś caritair munīn adharayañ śucibhiḥ rajayāṃcakāra virajāḥ sa mṛgān kam iveśate ramayituṃ na guṇāḥ // BhKir_6.24 anukūlapātinam acaṇḍagatiṃ kiratā sugandhim abhitaḥ pavanam avadhīritārtavaguṇaṃ sukhatāṃ nayatā rucāṃ nicayam aṃśumataḥ // BhKir_6.25 navapallavāñjalibhṛtaḥ pracaye bṛhatas tarūn gamayatāvanatim stṛṇatā tṛṇaiḥ pratiniśaṃ mṛdubhiḥ śayanīyatām upayatīṃ vasudhām // BhKir_6.26 patitair apetajaladān nabhasaḥ pṛṣatair apāṃ śamayatā ca rajaḥ sa dayāluneva parigāḍhakṛśaḥ paricaryayānujagṛhe tapasā // BhKir_6.27 mahate phalāya tad avekṣya śivaṃ vikasannimittakusumaṃ sa puraḥ na jagāma vismayavaśaṃ vaśināṃ na nihanti dhairyam anubhāvaguṇaḥ // BhKir_6.28 tad abhūrivāsarakṛtaṃ sukṛtair upalabhya vaibhavam ananyabhavam upatasthur āsthitaviṣādadhiyaḥ śatayajvano vanacarā vasatim // BhKir_6.29 viditāḥ praviśya vihitānatayaḥ śithilīkṛte 'dhikṛtakṛtyavidhau anapetakālam abhirāmakathāḥ kathayāṃbabhūvur iti gotrabhide // BhKir_6.30 śucivalkavītatanur anyatamas timiracchidām iva girau bhavataḥ mahate jayāya maghavann anaghaḥ puruṣas tapasyati tapaj jagatīm // BhKir_6.31 sa bibharti bhīṣaṇabhujaṃgabhujaḥ pṛthi vidviṣāṃ bhayavidhāyi dhanuḥ amalena tasya dhṛtasaccaritāś caritena cātiśayitā munayaḥ // BhKir_6.32 marutaḥ śivā navatṛṇā jagatī vimalaṃ nabho rajasi vṛṣṭir apām guṇasampadānuguṇatāṃ gamitaḥ kurute 'sya bhaktim iva bhūtagaṇaḥ // BhKir_6.33 itaretarānabhibhavena mṛgās tam upāsate gurum ivāntasadaḥ vinamanti cāsya taravaḥ pracaye paravān sa tena bhavateva nagaḥ // BhKir_6.34 uru sattvam āha vipariśramatā paramaṃ vapuḥ prathayatīva jayam śamino 'pi tasya navasaṃgamane vibhutānuṣaṅgi bhayam eti janaḥ // BhKir_6.35 ṛṣivaṃśajaḥ sa yadi daityakule yadi vānvaye mahati bhūmibhṛtām caratas tapas tava vaneṣu sadā na vayaṃ nirūpayitum asya gatim // BhKir_6.36 vigaṇayya kāraṇam anekaguṇaṃ nijayāthavā kathitam alpatayā asad apy adaḥ sahitum arhati naḥ kva vanecarāḥ kva nipuṇā matayaḥ // BhKir_6.37 adhigamya guhyakagaṇād iti tan manasaḥ priyaṃ priyasutasya tapaḥ nijugopa harṣam uditaṃ maghavā nayavartmagāḥ prabhavatāṃ hi dhiyaḥ // BhKir_6.38 praṇidhāya cittam atha bhaktatayā vidite 'py apūrva iva tatra hariḥ upalabdhum asya niyamasthiratāṃ surasundarīr iti vaco 'bhidadhe // BhKir_6.39 sukumāram ekam aṇu marmabhidām atidūragaṃ yutam amoghatayā avipakṣam astram aparaṃ katamad vijayāya yūyam iva cittabhuvaḥ // BhKir_6.40 bhavavītaye hatabṛhattamasām avabodhavāri rajasaḥ śamanam paripīyamāṇam iva vo 'sakalair avasādam eti nayanāñjalibhiḥ // BhKir_6.41 bahudhā gatāṃ jagati bhūtasṛjā kamanīyatāṃ samabhihṛtya purā upapāditā vidadhatā bhavatīḥ surasadmayānasumukhī janatā // BhKir_6.42 tad upetya vighnayata tasya tapaḥ kṛtibhiḥ kalāsu sahitāḥ sacivaiḥ hṛtavītarāgamanasāṃ nanu vaḥ sukhasaṅginaṃ prati sukhāvajitiḥ // BhKir_6.43 avimṛṣyam etad abhilaṣyati sa dviṣatāṃ vadhena viṣayābhiratim bhavavītaye na hi tathā sa vidhiḥ kva śarāsanaṃ kva ca vimuktipathaḥ // BhKir_6.44 pṛthudāmni tatra paribodhi ca mā bhavatībhir anyamunivad vikṛtiḥ svayaśāṃsi vikramavatām avatāṃ na vadhūṣv aghāni vimṛṣyanti dhiyaḥ // BhKir_6.45 āśaṃsitāpaciticāru puraḥ surāṇām ādeśam ity abhimukhaṃ samavāpya bhartuḥ lebhe parāṃ dyutim amartyavadhūsamūhaḥ sambhāvanā hy adhikṛtasya tanoti tejaḥ // BhKir_6.46 praṇatim atha vidhāya prasthitāḥ sadmanas tāḥ stanabharanamitāṅgīr aṅganāḥ prītibhājaḥ acalanalinalakṣmīhāri nālaṃ babhūva stimitam amarabhartur draṣṭum akṣṇāṃ sahasram // BhKir_6.47 śrīmadbhiḥ sarathagajaiḥ surāṅganānāṃ guptānām atha sacivais trilokabhartuḥ saṃmūrchann alaghuvimānarandhrabhinnaḥ prasthānaṃ samabhidadhe mṛdaṅganādaḥ // BhKir_7.1 sotkaṇṭhair amaragaṇair anuprakīrṇān niryāya jvalitarucaḥ purān maghonaḥ rāmāṇām upari vivasvataḥ sthitānāṃ nāsede caritaguṇatvam ātapatraiḥ // BhKir_7.2 dhūtānām abhimukhapātibhiḥ samīrair āyāsād aviśadalocanotpalānām āninye madajanitāṃ śriyaṃ vadhūnām uṣṇāṃśudyutijanitaḥ kapolarāgaḥ // BhKir_7.3 tiṣṭhadbhiḥ katham api devatānubhāvād ākṛṣṭaiḥ prajavibhir āyataṃ turaṅgaiḥ nemīnām asati vivartanaī rathaughair āsede viyati vimānavat pravṛttiḥ // BhKir_7.4 kāntānāṃ kṛtapulakaḥ stanāṅgarāge vaktreṣu cyutatilakeṣu mauktikābhas sampede śramasalilodgamo vibhūṣā ramyāṇāṃ vikṛtir api śriyaṃ tanoti // BhKir_7.5 rājadbhiḥ pathi marutām abhinnarūpair ulkārciḥ sphuṭagatibhir dhvajāṅkuśānām tejobhiḥ kanakanikāṣarājigaurair āyāmaḥ kriyata iva sma sātirekaḥ // BhKir_7.6 rāmāṇām avajitamālyasaukumārye samprāpte vapuṣi sahatvam ātapasya gandharvair adhigatavismayaiḥ pratīye kalyāṇī vidhiṣu vicitratā vidhātuḥ // BhKir_7.7 sindūraiḥ kṛtarucayaḥ sahemakakṣyāḥ srotobhis tridaśagajā madaṃ kṣarantaḥ sādṛśyaṃ yayur aruṇāṃśurāgabhinnair varṣadbhiḥ sphuritaśatahradaiḥ payodaiḥ // BhKir_7.8 atyarthaṃ durupasadād upetya dūraṃ paryantād ahimamayūkhamaṇḍalasya āśānām uparacitām ivaikaveṇīṃ ramyormīṃ tridaśanadīṃ yayur balāni // BhKir_7.9 āmattabhramarakulākulāni dhunvann udbhūtagrathitarajāṃsi paṅkajāni kāntānāṃ gagananadītaraṅgaśītaḥ saṃtāpaṃ viramayati sma mātariśvā // BhKir_7.10 sambhinnair ibhaturagāvagāhanena prāpyorvīr anupadavīṃ vimānapaṅktīḥ tatpūrvaṃ pratividadhe surāpagāyā vaprāntaskhalitavivartanaṃ payobhiḥ // BhKir_7.11 krāntānāṃ grahacaritāt patho rathānām akṣāgrakṣatasuraveśmavedikānām niḥsaṅgaṃ pradhibhir upādade vivṛttiḥ sampīḍakṣubhitajaleṣu toyadeṣu // BhKir_7.12 taptānām upadadhire viṣāṇabhinnāḥ prahlādaṃ surakariṇāṃ ghanāḥ kṣarantaḥ yuktānāṃ khalu mahatāṃ paropakāre kalyāṇī bhavati rujatsv api pravṛttiḥ // BhKir_7.13 saṃvātā muhur anilena nīyamāne divyastrījaghanavarāṃśuke vivṛttim paryasyatpṛthumaṇimekhalāṃśujālaṃ saṃjajñe yutakam ivāntarīyam ūrvoḥ // BhKir_7.14 pratyārdrīkṛtatilakās tuṣārapātaiḥ prahlādaṃ śamitapariśramā diśantaḥ kāntānāṃ bahumatim āyayuḥ payodā nālpīyān bahu sukṛtaṃ hinasti doṣaḥ // BhKir_7.15 yātasya grathitataraṅgasaikatābhe vicchedaṃ vipayasi vārivāhajāle ātenus tridaśavadhūjanāṅgabhājāṃ saṃdhānaṃ suradhanuṣaḥ prabhā maṇīnām // BhKir_7.16 saṃsiddhāv iti karaṇīyasaṃnibaddhair ālāpaiḥ pipatiṣatāṃ vilaṅghya vīthīm āsede daśaśatalocanadhvajinyā jīmūtair apihitasānur indrakīlaḥ // BhKir_7.17 ākīrṇā mukhanalinair vilāsinīnām udbhūtasphuṭaviśadātapatraphenā sā tūryadhvanitagabhīram āpatantī bhūbhartuḥ śirasi nabhonadīva reje // BhKir_7.18 setutvaṃ dadhati payomucāṃ vitāne saṃrambhād abhipatato rathāñ javena āninyur niyamitaraśmibhugnaghoṇāḥ kṛcchreṇa kṣitim avanāmitas turaṅgāḥ // BhKir_7.19 māhendraṃ nagam abhitaḥ kareṇuvaryāḥ paryantasthitajaladā divaḥ patantaḥ sādṛśyaṃ nilayananiṣprakampapakṣair ājagmur jalanidhiśāyibhir nagendraiḥ // BhKir_7.20 utsaṅge samaviṣame samaṃ mahādreḥ krāntānāṃ viyadabhipātalāghavena ā mūlād upanadi saikateṣu lebhe sāmagrī khurapadavī turaṅgamāṇām // BhKir_7.21 sadhvānaṃ nipatitanirjharāsu mandraiḥ saṃmūrchan pratininadair adhityakāsu udgrīvair ghanaravaśaṅkayā mayūraiḥ sotkaṇṭhaṃ dhvanir upaśuśruve rathānām // BhKir_7.22 sambhinnām aviralapātibhir mayūkhair nīlānāṃ bhṛśam upamekhalaṃ maṇīnām vicchinām iva vanitā nabhontarāle vaprāmbhaḥsrutim avalokayāṃbabhūvuḥ // BhKir_7.23 āsannadvipapadavīmadānilāya krudhyanto dhiyam avamatya dhūrgatānām savyājaṃ nijakariṇībhir āttacittāḥ prasthānaṃ surakariṇaḥ kathaṃcid īṣuḥ // BhKir_7.24 nīrandhraṃ pathiṣu rajo rathāṅganunnaṃ paryasyan navasalilāruṇaṃ vahantī ātene vanagahanāni vāhinī sā gharmāntakṣubhitajaleva jahnukanyā // BhKir_7.25 sambhogakṣamagahanām athopagaṅgaṃ bibhrāṇāṃ jvalitamaṇīni saikatāni adhyūṣuś cyutakusumācitāṃ sahāyā vṛtrārer aviralaśādvalāṃ dharitrīm // BhKir_7.26 bhūbhartuḥ samadhikam ādadhe tadorvyāḥ śrīmattāṃ harisakhavāhinīniveśaḥ saṃsaktau kim asulabhaṃ mahodayānām ucchrāyaṃ nayati yadṛcchayāpi yogaḥ // BhKir_7.27 sāmodāḥ kusumataruśriyo viviktāḥ sampattiḥ kisalayaśālinīlatānām sāphalyaṃ yayur amarāṅganopabhuktāḥ sā lakṣmīr upakurute yayā pareṣām // BhKir_7.28 klānto 'pi tridaśavadhūjanaḥ purastāl līnāhiśvasitavilolapallavānām sevyānāṃ hatavinayair ivāvṛtānāṃ samparkaṃ pariharati sma candanānām // BhKir_7.29 utsṛṣṭadhvajakuthakaṅkaṭā dharitrīm ānītā viditanayaiḥ śramaṃ vinetum ākṣiptadrumagahanā yugāntavātaiḥ paryastā giraya iva dvipā virejuḥ // BhKir_7.30 prasthānaśramajanitāṃ vihāya nidrām āmukte gajapatinā sadānapaṅke śayyānte kulamalināṃ kṣaṇaṃ vilīnaṃ saṃrambhacyutam iva śṛṅkhalaṃ cakāśe // BhKir_7.31 āyastaḥ surasaridogharuddhavartmā samprāptuṃ vanagajadānagandhi rodhaḥ mūrdhānaṃ nihitaśitāṅkuśaṃ vidhunvan yantāraṃ na vigaṇayāṃcakāra nāgaḥ // BhKir_7.32 āroḍhuḥ samavanatasya pītaśeṣe sāśaṅkaṃ payasi samīrite kareṇa saṃmārjann aruṇamadasrutī kapolau sasyande mada iva śīkaraḥ kareṇoḥ // BhKir_7.33 āghrāya kṣaṇam atitṛṣyatāpi roṣād uttīraṃ nihitavivṛttalocanena sampṛktaṃ vanakarināṃ madāmbusekair nāceme himam api vāri vāraṇena // BhKir_7.34 praścyotanmadasurabhīṇi nimnagāyāḥ krīḍanto gajapatayaḥ payāṃsi kṛtvā kiñjalkavyavahitatāmradānalekhair utteruḥ sarasijagandhibhiḥ kapolaiḥ // BhKir_7.35 ākīrṇaṃ balarajasā ghanāruṇena prakṣobhaiḥ sapadi taraṅgitaṃ taṭeṣu mātaṅgonmathitasarojareṇupiṅgaṃ māñjiṣṭhaṃ vasanam ivāmbu nirbabhāse // BhKir_7.36 śrīmadbhir niyamitakandharāparāntaiḥ saṃsaktair aguruvaneṣu sāṅgahāram samprāpe nisṛtamadāmbubhir gajendraiḥ prasyandipracalitagaṇḍaśailaśobhā // BhKir_7.37 niḥśeṣaṃ praśamitareṇu vāraṇānāṃ srotobhir madajalam ujjhatām ajasram āmodaṃ vyavahitabhūripuṣpagandho bhinnailāsurabhim uvāha gandhavāhaḥ // BhKir_7.38 sādṛśyaṃ dadhati gabhīrameghaghoṣair unnidrakṣubhitamṛgādhipaśrutāni ātenuś cakitacakoranīlakaṇṭhān kacchāntān amaramahebhabṛṃhitāni // BhKir_7.39 sāsrāvasaktakamaniyaparicchadānām adhvaśramāturavadhūjanasevitānām jajñe niveśanavibhāgapariṣkṛtānāṃ lakṣmīḥ puropavanajā vanapādapānām // BhKir_7.40 atha svamāyākṛtamandirojjvalaṃ jvalanmaṇi vyomasadāṃ sanātanam surāṅganā gopaticāpagopuraṃ puraṃ vanānāṃ vijihīrṣayā jahuḥ // BhKir_8.1 yathāyathaṃ tāḥ sahitā nabhaścaraiḥ prabhābhir udbhāsitaśailavīrudhaḥ vanaṃ viśantyo vanajāyatekṣaṇāḥ kṣaṇadyutīnāṃ dadhur ekarūpatām // BhKir_8.2 nivṛttavṛttorupayodharaklamaḥ pravṛttainirhrādivibhūṣaṇāravaḥ nitambinīnāṃ bhṛśam ādadhe dhṛtiṃ nabhaḥprayāṇād avanau parikramaḥ // BhKir_8.3 ghanāni kāmaṃ kusumāni bibhrataḥ karapraceyāny apahāya śākhinaḥ puro 'bhisasre surasundarījanair yathottarecchā hi guṇeṣu kāminaḥ // BhKir_8.4 tanūr alaktāruṇapāṇipallavāḥ sphurannakhāṃśūtkaramañjarībhṛtaḥ vilāsinībāhulatā vanālayo vilepanāmodahṛtāḥ siṣevire // BhKir_8.5 nipīyamānastabakā śilīmukhair aśokayaṣṭiś calabālapallavā viḍambayantī dadṛśe vadhūjanair amandadaṣṭauṣṭhakarāvadhūnanam // BhKir_8.6 karau dhunānā navapallavākṛtī vṛthā kṛthā mānini mā pariśramam upeyuṣī kalpalatābhiśaṅkayā kathaṃ nv itas trasyati ṣaṭpadāvaliḥ // BhKir_8.7 jahīhi kopaṃ dayito 'nugamyatāṃ purānuśete tava cañcalaṃ manaḥ iti priyaṃ kāṃcid upaitum icchatīṃ puro 'nuninye nipuṇaḥ sakhījanaḥ // BhKir_8.8 samunnataiḥ kāśadukūlaśālibhiḥ parikvaṇatsārasapaṅktimekhalaiḥ pratīradeśaiḥ svakalatracārubhir vibhūṣitāḥ kuñjasamudrayoṣitaḥ // BhKir_8.9 vidūrapātena bhidām upeyuṣaś cyutāḥ pravāhād abhitaḥ prasāriṇaḥ priyāṅkaśītāḥ śucimauktikatviṣo vanaprahāsā iva vāribindavaḥ // BhKir_8.10 sakhījanaṃ prema gurūkṛtādaraṃ nirīkṣamāṇā iva namramūrtayaḥ sthiradvirephāñjanaśaritodarair visāribhiḥ puṣpavilocanair latāḥ // BhKir_8.11 upeyuṣīṇāṃ bṛhatīr adhityakā manāṃsi jahruḥ surarājayoṣitām kapolakāṣaiḥ kariṇāṃ madāruṇair upāhitaśyāmarucaś ca candanāḥ // BhKir_8.12 svagocare saty api vittahāriṇā vilobhyamānāḥ prasavena śākhinām nabhaścarāṇām upakartum icchatāṃ priyāṇi cakruḥ praṇayena yoṣitaḥ // BhKir_8.13 prayacchatoccaiḥ kusumāni māninī vipakṣagotraṃ dayitena lambhitā na kiṃcid ūce caraṇena kevalaṃ lilekha bāṣpākulalocanā bhuvam // BhKir_8.14 priye 'parā yacchati vācam unmukhī nibaddhadṛṣṭiḥ śithilākuloccayā samādadhe nāṃśukam āhitaṃ vṛthā viveda puṣpeṣu na pāṇipallavam // BhKir_8.15 salīlam āsaktalatāntabhūṣaṇaṃ samāsajantyā kusumāvataṃsakam stanopapīḍaṃ nunude nitambinā ghanena kaścij jaghanena kāntayā // BhKir_8.16 kalatrabhāreṇa vilolanīvinā galaddukūlastanaśālinorasā balivyapāyasphuṭaromarājinā nirāyatatvād udareṇa tāmyatā // BhKir_8.17 vilambamānākulakeśapāśayā kayācid āviṣkṛtabāhumūlayā taruprasūnāny apadiśya sādaraṃ manodhināthasya manaḥ samādade // BhKir_8.18 vyapohituṃ locanato mukhānilair apārayantaṃ kila puṣpajaṃ rajaḥ payodhareṇorasi kācid unmanāḥ priyaṃ jaghānonnatapīvarastanī // BhKir_8.19 imāny amūnīty apavarjite śanair yathābhirāmaṃ kusumāgrapallave vihāya niḥsāratayeva bhūruhān padaṃ vanaśrīr vanitāsu saṃdadhe // BhKir_8.20 pravālabhaṅgāruṇapāṇipallavaḥ parāgapāṇḍūkṛtapīvarastanaḥ mahīruhaḥ puṣpasugandhir ādade vapurguṇocchrāyam ivāṅganājanaḥ // BhKir_8.21 varorubhir vāraṇahastapīvaraiś cirāya khinnān navapallavaśriyaḥ same 'pi yātuṃ caraṇān anīśvarān madād iva praskhalataḥ pade pade // BhKir_8.22 visārikāñcīmaṇiraśmilabdhayā manoharocchāyanitambaśobhayā sthitāni jitvā navasaikatadyutiṃ śramātiriktair jaghanāni gauravaiḥ // BhKir_8.23 samucchvasatpaṅkajakośakomalair upāhitaśrīṇy upanīvi nābhibhiḥ dadhanti madhyeṣu valīvibhaṅgiṣu stanātibhārād udarāṇi namratām // BhKir_8.24 samānakāntīni tuṣārabhūṣaṇaiḥ saroruhair asphuṭapattrapaṅktibhiḥ citāni gharmāmbukaṇaiḥ samantato mukhāny anutphullavilocanāni ca // BhKir_8.25 viniryatīnāṃ gurusvedamantharaṃ surāṅganānām anusānuvartmanaḥ savismayaṃ rūpayato nabhaścarān viveśa tatpūrvam ivekṣaṇādaraḥ // BhKir_8.26 atha sphuranmīnavidhūtapaṅkajā vipaṅkatīraskhalitormisaṃhatiḥ payo 'vagāḍhuṃ kalahaṃsanādinī samājuhāveva vadhūḥ surāpagā // BhKir_8.27 praśāntagharmābhibhavaḥ śanair vivān vilāsinībhyaḥ parimṛṣṭapaṅkajaḥ dadau bhujālambam ivāttaśīkaras taraṅgamālāntaragocaro 'nilaḥ // BhKir_8.28 gataiḥ sahāvaiḥ kalahaṃsavikramaṃ kalatrabhāraiḥ pulinaṃ nitambibhiḥ mukhaiḥ sarojāni ca dīrghalocanaiḥ surastriyaḥ sāmyaguṇān nirāsire // BhKir_8.29 vibhinnaparyantagamīnapaṅktayaḥ puro vigāḍhāḥ sakhibhir marutvataḥ kathaṃcid āpaḥ surasundarījanaiḥ sabhītibhis tatprathamaṃ prapedire // BhKir_8.30 vigāḍhamātre ramaṇībhir ambhasi prayatnasaṃvāhitapīvarorubhiḥ vibhidyamānā visasāra sārasān udasya tīreṣu taraṅgasaṃhatiḥ // BhKir_8.31 śilāghanair nākasadām uraḥsthalair bṛhanniveśaiś ca vadhūpayodharaiḥ taṭābhinītena vibhinnavīcinā ruṣeva bheje kaluṣatvam ambhasā // BhKir_8.32 vidhūtakeśāḥ parilolitasrajaḥ surāṅganānāṃ praviluptacandanāḥ atiprasaṅgād vihitāgaso muhuḥ prakampam īyuḥ sabhayā ivormayaḥ // BhKir_8.33 vipakṣacittonmathanā nakhavraṇās tirohitā vibhramamaṇḍanena ye hṛtasya śeṣān iva kuṅkumasya tān vikatthanīyān dadhur anyathā striyaḥ // BhKir_8.34 sarojapattre nu vilīnaṣaṭpade viloladṛṣṭeḥ svid amū vilocane śiroruhāḥ svin natapakṣmasantater dvirephavṛndaṃ nu niśabdaniścalam // BhKir_8.35 agūḍhahāsasphuṭadantakesaraṃ mukhaṃ svid etad vikasan nu paṅkajam iti pralīnāṃ nalinīvane sakhīṃ vidāṃbabhūvuḥ sucireṇa yoṣitaḥ // BhKir_8.36 priyeṇa saṃgrathya vipakṣasaṃnidhāv upāhitāṃ vakṣasi pīvarastane srajaṃ na kācid vijahau jalāvilāṃ vasanti hi premṇi guṇā na vastuni // BhKir_8.37 asaṃśayaṃ nyastam upāntaraktatāṃ yad eva roddhuṃ ramaṇībhir añjanam hṛte 'pi tasmin salilena śuklatāṃ nirāsa rāgo nayaneṣu na śriyam // BhKir_8.38 dyutiṃ vahanto vanitāvataṃsakā hṛtāḥ pralobhād iva vegibhir jalaiḥ upaplutās tatkṣaṇaśocanīyatāṃ cyutādhikārāḥ sacivā ivāyayuḥ // BhKir_8.39 vipattralekhā niralaktakādharā nirañjanākṣīr api bibhratīḥ śriyam nirīkṣya rāmā bubudhe nabhaścarair alaṃkṛtaṃ tadvapuṣaiva maṇḍanam // BhKir_8.40 tathā na pūrvaṃ kṛtabhūṣaṇādaraḥ priyānurāgeṇa vilāsinījanaḥ yathā jalārdro nakhamaṇḍanaśriyā dadāha dṛṣṭīś ca vipakṣayoṣitām // BhKir_8.41 śubhānanāḥ sāmburuheṣu bhīravo vilolahārāś calaphenapaṅktiṣu nitāntagauryo hṛtakuṅkumeṣv alaṃ na lebhire tāḥ parabhāgam ūrmiṣu // BhKir_8.42 hradāmbhasi vyastavadhūkarāhate ravaṃ mṛdaṅgadhvanidhīram ujjhati muhustanais tālassamaṃ samādade manoramaṃ nṛtyam iva pravepitam // BhKir_8.43 śriyā hasadbhiḥ kalamāni sasmitair alaṃkṛtāmbuḥ pratimāgatair mukhaiḥ kṛtānukūlyā surarājayoṣitāṃ prasādasāphalyam avāpa jāhvanī // BhKir_8.44 parisphuranmīnavighaṭṭitoravaḥ surāṅganās trāsaviloladṛṣṭayaḥ upāyayuḥ kampitapāṇipallavāḥ sakhījanasyāpi vilokanīyatām // BhKir_8.45 bhayād ivāśliṣya jhaṣāhate 'mbhasi priyaṃ mudānandayati sma māninī akṛtrimapremarasāhitair mano haranti rāmāḥ kṛtakair apīhitaiḥ // BhKir_8.46 tirohitāntāni nitāntam ākulair apāṃ vigāhād alakaiḥ prasāribhiḥ yayur vadhūnāṃ vadanāni tulyatāṃ dvirephavṛndāntaritaiḥ saroruhaiḥ // BhKir_8.47 karau dhunānā navapallavākṛtī payasy agādhe kila jātasambhramā sakhīṣu nirvācyam adhārṣṭhyadūṣitaṃ priyāṅgasaṃśleṣam avāpa māninī // BhKir_8.48 priyaiḥ salīlaṃ karavārivāritaḥ pravṛddhaniḥśvāsavikampitastanaḥ savibhramādhūtakarāgrapallavo yathārthatām āpa vilāsinījanaḥ // BhKir_8.49 udasya dhairyaṃ dayitena sādaraṃ prasāditāyāḥ karavārivāritam mukhaṃ nimīlannayanaṃ natabhruvaḥ śriyaṃ sapatnīvadanād ivādade // BhKir_8.50 vihasya pāṇau vidhṛte dhṛtāmbhasi priyeṇa vadhvā madanārdracetasaḥ sakhīva kāñcī payasā ghanīkṛtā babhāra vītoccayabandham aṃśukam // BhKir_8.51 nirañjane sācivilokitaṃ dṛśāv ayāvakaṃ vepathur oṣṭhapallavam natabhruvo maṇḍayadi sma vigrahe balikriyā cātilakaṃ tadāspadam // BhKir_8.52 nimīladākekaralocacakṣuṣāṃ priyopakaṇṭhaṃ kṛtagātravepathuḥ nimajjatīnāṃ śvasitoddhatastanaḥ śramo nu tāsāṃ madano nu paprathe // BhKir_8.53 priyeṇa siktā caramaṃ vipakṣataś cukopa kācin na tutoṣa sāntvanaiḥ janasya rūḍhapraṇayasya cetasaḥ kim apy amarṣo 'nunaye bhṛśāyate // BhKir_8.54 itthaṃ vihṛtya vanitābhir udasyamānaṃ pīnastanorujaghanasthalaśālinībhiḥ utsarpitormicayalaṅghitatīradeśam autsuky anunnam iva vāri puraḥ pratasthe // BhKir_8.55 tīrāntarāṇi mithunāni rathāṅganāmnāṃ nītvā vilolitasarojavanaśriyas tāḥ saṃrejire surasarijjaladhautahārās tārāvitānataralā iva yāmavatyaḥ // BhKir_8.56 saṃkrāntacandanarasāhitavarṇabhedaṃ vicchinnabhūṣaṇamaṇiprakarāṃśucitram baddhormi nākavanitāparibhuktamuktaṃ sindhor babhāra salilaṃ śayanīyalakṣmīm // BhKir_8.57 vīkṣya rantumanasaḥ suranārīr āttacitraparidhānavibhūṣāḥ tatpriyārtham iva yātum athāstaṃ bhānumān upapayodhi lalambe // BhKir_9.1 madhyamopalanibhe lasadaṃśāv ekataś cyutim upeyuṣi bhānau dyaur uvāha parivṛttivilolāṃ hārayaṣṭim iva vāsaralakṣmīm // BhKir_9.2 aṃśupāṇibhir atīva pipāsuḥ padmajaṃ madhu bhṛśaṃ rasayitvā kṣībatām iva gataḥ kṣitim eṣyaṃl lohitaṃ vapur uvāha pataṅgaḥ // BhKir_9.3 gamyatām upagate nayanānāṃ lohitāyāti sahasramarīcau āsasāda virahayya dharitrīṃ cakravākahṛdayāny abhitāpaḥ // BhKir_9.4 muktamūlalaghur ujjhitapūrvaḥ paścime nabhasi sambhṛtasāndraḥ sāmi majjati ravau na vireje khinnajihma iva raśmisamūhaḥ // BhKir_9.5 kāntadūtya iva kuṅkumatāmrāḥ sāyamaṇḍalam abhi tvarayantyaḥ sādaraṃ dadṛśire vanitābhiḥ saudhajālapatitā ravibhāsaḥ // BhKir_9.6 agrasānuṣu nitāntapiśaṅgair bhūruhān mṛdukarair avalambya astaśailagahanaṃ nu vivasvān āviveśa jaladhiṃ nu mahīṃ nu // BhKir_9.7 ākulaś calapatatrikulānām āravair anuditauṣasarāgaḥ āyayāv aharidaśvavipāṇḍus tulyatāṃ dinamukhena dināntaḥ // BhKir_9.8 āsthitaḥ sthagitavāridapaṅktyā saṃdhyayā gaganapaścimabhāgaḥ sormividrumavintānavibhāsā rañjitasya jaladheḥ śriyam ūhe // BhKir_9.9 prāñjalāv api jane natamūrdhni prema tatpravaṇacetasi hitvā saṃdhyayānuvidadhe viramantyā cāpalena sujanetaramaitrī // BhKir_9.10 auṣasātapabhayād apalīnaṃ vāsaracchavivirāmapaṭīyaḥ saṃnipatya śanakair iva nimnād andhakāram udavāpa samāni // BhKir_9.11 ekatām iva gatasya vivekaḥ kasyacin na mahato 'py upalebhe bhāsvatā nidadhire bhuvanānām ātmanīva patitena viśeṣāḥ // BhKir_9.12 icchatāṃ saha vadhūbhir abhedaṃ yāminīvirahiṇāṃ vihagānām āpur eva mithunāni viyogaṃ laṅghyate na khalu kālaniyogaḥ // BhKir_9.13 yacchati pratimukhaṃ dayitāyai vācam antikagate 'pi śakuntau nīyate sma natim ujjhitaharṣaṃ paṅkajaṃ mukham ivāmburuhiṇyā // BhKir_9.14 rañjitā nu vividhās taruśailā nāmitaṃ nu gaganaṃ sthagitaṃ nu pūritā nu viṣameṣu dharitrī saṃhṛtā nu kakubhas timireṇa // BhKir_9.15 rātrirāgamalināni vikāsaṃ paṅkajāni rahayanti vihāya spaṣṭatārakam iyāya nabhaḥ śrīr vastum icchati nirāpadi sarvaḥ // BhKir_9.16 vyānaśe śaśadhareṇa vimuktaḥ ketakīkusumakesarapāṇḍuḥ cūrṇamuṣṭir iva lambhitakāntir vāsavasya diśam aṃśusamūhaḥ // BhKir_9.17 ujjhatī śucam ivāśu tamisrām antikaṃ vrajati tārakarāje dikprasādaguṇamaṇḍanam ūhe raśmihāsaviśadaṃ mukham aindrī // BhKir_9.18 nīlanīrajanibhe himagauraṃ śailaruddhavapuṣaḥ sitaraśmeḥ khe rarāja nipatatkarajālaṃ vāridheḥ payasi gāṅgam ivāmbhaḥ // BhKir_9.19 dyāṃ nirundhad atinīlaghanābhaṃ dhvāntam udyatakareṇa purastāt kṣipyamāṇam asitetarabhāsā śambhuneva karicarma cakāse // BhKir_9.20 antikāntikagatenduvisṛṣṭe jihmatāṃ jahati dīdhitijāle niḥsṛtas timirabhāranirodhād ucchvasann iva rarāja digantaḥ // BhKir_9.21 lekhayā vimalavidrumabhāsā saṃtataṃ timiram indur udāse daṃṣṭrayā kanakaṭaṅkapiśaṅgyā maṇḍalaṃ bhuva ivādivarāhaḥ // BhKir_9.22 dīpayann atha nabhaḥ kiraṇaughaiḥ kuṅkumāruṇapayodharagauraḥ hemakumbha iva pūrvapayodher unmamajja śanakais tuhināṃśuḥ // BhKir_9.23 udgatendum avibhinnatamisrāṃ paśyati sma rajanīm avitṛptaḥ vyaṃśukasphuṭamukhīm atijihmāṃ vrīḍayā navavadhūm iva lokaḥ // BhKir_9.24 na prasādam ucitaṃ gamitā dyair noddhṛtaṃ timiram adrivanebhyaḥ diṅmukheṣu na ca dhāma vikīrṇaṃ bhūṣitaiva rajanī himabhāsā // BhKir_9.25 māninījanavilocanapātān uṣṇabāṣpakaluṣān pratigṛhṇan mandamandam uditaḥ prayayau khaṃ bhītabhīta iva śītamayūkhaḥ // BhKir_9.26 śliṣyataḥ priyavadhūr upakaṇṭhaṃ tārakās tatakarasya himāṃśoḥ udvamann abhirarāja samantād aṅgarāga iva lohitarāgaḥ // BhKir_9.27 preritaḥ śaśadhareṇa karaughaḥ saṃhatāny api nunoda tamāṃsi kṣīrasindhur iva mandarabhinnaḥ kānanāny aviraloccatarūṇi // BhKir_9.28 śāratāṃ gamitayā śaśipādaiś chāyayā viṭapināṃ pratipede nyastaśuklabalicitratalābhis tulyatā vasativeśmamahībhiḥ // BhKir_9.29 ātape dhṛtimatā saha vadhvā yāminīvirahiṇā vihagena sehire na kiraṇā himaraśmer duḥkhite manasi sarvam asahyam // BhKir_9.30 gandham uddhatarajaḥkaṇavāhī vikṣipan vikasatāṃ kumudānām ādudhāva parilīnavihaṅgā yāminīmarud apāṃ vanarājīḥ // BhKir_9.31 saṃvidhātum abhiṣekam udāse manmathasya lasadaṃśujalaughaḥ yāminīvanitayā tatacihnaḥ sotpalo rajatakumbha ivenduḥ // BhKir_9.32 ojasāpi khalu nūnam anūnaṃ nāsahāyam upayāti jayaśrīḥ yad vibhuḥ śaśimayūkhasakhaḥ sann ādade vijayi cāpam anaṅgaḥ // BhKir_9.33 sadmanāṃ viracanāhitaśobhair āgatapriyakathair api dūtyam saṃnikṛṣṭaratibhiḥ suradārair bhūṣitair api vibhūṣaṇam īṣe // BhKir_9.34 na srajo rurucire ramaṇībhyaś candanāni virahe madirā vā sādhaneṣu hi rater upadhatte ramyatāṃ priyasamāgama eva // BhKir_9.35 prasthitābhir adhināthanivāsaṃ dhvaṃsitapriyasakhīvacanābhiḥ māninībhir apahastitadhairyaḥ sādayann iva mado 'valalambe // BhKir_9.36 kāntaveśma bahu saṃdiśatībhir yātam eva rataye ramaṇībhiḥ manmathena pariluptamatīnāṃ prāyaśaḥ skhalitam apy upakāri // BhKir_9.37 āśu kāntam abhisāritavatyā yoṣitaḥ pulakaruddhakapolam nirjigāya mukham indum akhaṇḍaṃ khaṇḍapatratilakākṛti kāntyā // BhKir_9.38 ucyatāṃ sa vacanīyam aśeṣaṃ neśvare paruṣatā sakhi sādhvī ānayainam anunīya kathaṃ vā vipriyāṇi janayann anuneyaḥ // BhKir_9.39 kiṃ gatena na hi yuktam upaituṃ kaḥ priye subhagamānini mānaḥ yoṣitām iti kathāsu sametaiḥ kāmibhir bahurasā dhṛtir ūhe // BhKir_9.40 yoṣitaḥ pulakarodhi dadhatyā gharmavāri navasaṃgamajanma kāntavakṣasi babhūva patantyā maṇḍanaṃ lulitamaṇḍanataiva // BhKir_9.41 śīdhupānavidhurāsu nigṛhṇan mānam āśu śithilīkṛtalajjaḥ saṃgatāsu dayitair upalebhe kāminīṣu madano nu mado nu // BhKir_9.42 dvāri cakṣur adhipāṇi kapolau kīvitaṃ tvayi kutaḥ kalaho 'syāḥ kāminām iti vacaḥ punaruktaṃ prītaye navanavatvam iyāya // BhKir_9.43 sāci locanayugaṃ namayantī rundhatī dayitavakṣasi pātam subhruvo janayati sma vibhūṣāṃ saṃgatāv upararāma ca lajjā // BhKir_9.44 savyalīkam avadhīritakhinnaṃ prasthitaṃ sapadi kopapadena yoṣitaḥ suhṛd iva sma ruṇaddhi prāṇanātham abhibāṣpanipātaḥ // BhKir_9.45 śaṅkitāya kṛtabāṣpanipātām īrṣyayā vimukhitāṃ dayitāya māninim abhimukhāhitacittāṃ śaṃsati sma ghanaromavibhedaḥ // BhKir_9.46 loladṛṣṭi vadanaṃ dayitāyāś cumbati priyatame rabhasena vrīḍayā saha vinīvi nitambād aṃśukaṃ śithilatām upapade // BhKir_9.47 hrītaya agalitanīvi nirasyann antarīyam avalambitakāñci maṇḍalīkṛtapṛthustanabhāraṃ sasvaje dayitayā hṛdayeśaḥ // BhKir_9.48 ādṛtā nakhapadaiḥ parirambhāś cumbitāni ghanadantanipātaiḥ saukumāryaguṇasambhṛtakīrtir vāma eva surateṣv api kāmaḥ // BhKir_9.49 pāṇipallavavidhūnanam antaḥ sītkṛtāni nayanārdhanimeṣāḥ yoṣitāṃ rahasi gadgadavācām astratām upayayur madanasya // BhKir_9.50 pātum āhitaratīny abhileṣus tarṣayanty apunaruktarasāni sasmitāni vadanāni vadhūnāṃ sotpalāni ca madhūni yuvānaḥ // BhKir_9.51 kāntasaṃgamaparājitamanyau vāruṇīrasanaśāntavivāde māninījana upāhitasaṃdhau saṃdadhe dhanuṣi neṣum anaṅgaḥ // BhKir_9.52 kupyatāśu bhavatānatacittāḥ kopitāṃś ca varivasyata yūnaḥ ity aneka upadeśa iva sma svādyate yuvatibhir madhuvāraḥ // BhKir_9.53 bhartṛbhiḥ praṇayasambhramadattāṃ vāruṇīm atirasāṃ rasayitvā hrīvimohavirahād upalebhe pāṭavaṃ nu hṛdayaṃ nu vadhūbhiḥ // BhKir_9.54 svāditaḥ svayam athaidhitamānaṃ lambhitaḥ priyatamaiḥ saha pītaḥ āsavaḥ pratipadaṃ pramadānāṃ naikarūparasatām iva bheje // BhKir_9.55 bhrūvilāsasubhagān anukartuṃ vibhramān iva vadhūnayanānām ādade mṛduvilokapalāśair utpalaiś caṣakavīciṣu kampaḥ // BhKir_9.56 oṣṭhapallavavidaṃśarucīnāṃ hṛdyatām upayayau ramaṇānām phullalocanavinīlasarojair aṅganāsyacaṣakair madhuvāraḥ // BhKir_9.57 prāpyate guṇavatāpi guṇānāṃ vyaktam āśrayavaśena viśeṣaḥ tat tathā hi dayitānanadattaṃ vyānaśe madhu rasātiśayena // BhKir_9.58 vīkṣya ratnacaṣakeṣv atiriktāṃ kāntadantapadamaṇḍanalakṣmīm jajñire bahumatāḥ pramadānām oṣṭhayāvakanudo madhuvārāḥ // BhKir_9.59 locanādharakṛtāhṛtarāgā vāsitānanaviśeṣitagandhā vāruṇī paraguṇātmaguṇānāṃ vyatyayaṃ vinimayaṃ nu vitene // BhKir_9.60 tulyarūpam asitotpalam akṣṇoḥ karṇagaṃ nirupakāri viditvā yoṣitaḥ suhṛd iva pravibheje lambhitekṣaṇarucir madarāgaḥ // BhKir_9.61 kṣīṇayāvakaraso 'py atipānaiḥ kāntadantapadasambhṛtaśobhaḥ āyayāv atitarām iva vadhvāḥ sāndratām adharapallavarāgaḥ // BhKir_9.62 rāgajāntanayaneṣu nitāntaṃ vidrumāruṇakapolataleṣu sarvagāpi dadṛśe vanitānāṃ darpaṇeṣv iva mukheṣu madaśrīḥ // BhKir_9.63 baddhakopavikṛtīr api rāmāś cārutābhimatatām upaninye vaśyatāṃ madhumado dayitānām ātmavargahitam icchati sarvaḥ // BhKir_9.64 vāsasāṃ śithilatām upanābhi hrīnirāsam apade kupitāni yoṣitāṃ vidadhatī guṇapakṣe nirmamārja madirā vacanīyam // BhKir_9.65 bhartṛṣūpasakhi nikṣipatīnām ātmano madhumadodyamitānām vrīḍayā viphalayā vanitānāṃ na sthitaṃ na vigataṃ hṛdayeṣu // BhKir_9.66 rundhatī nayanavākyavikāsaṃ sādito bhayakarā parirambhe vrīḍitasya lalitaṃ yuvatīnāṃ kṣībatā bahuguṇair anujahre // BhKir_9.67 yoṣid uddhatamanobhavarāgā mānavaty api yayau dayitāṅkam kārayaty anibhṛtā guṇadoṣe vāruṇī khalu rahasyavibhedam // BhKir_9.68 āhite nu madhunā madhuratve ceṣṭitasya gamite nu vikāsam ābabhau nava ivoddhatarāgaḥ kāminīṣv avasaraḥ kusumeṣoḥ // BhKir_9.69 mā gaman madavimūḍhadhiyo naḥ projjhya rantum iti śaṅkitanāthāḥ yoṣito na madirāṃ bhṛśam īṣuḥ prema paśyati bhayāny apade 'pi // BhKir_9.70 cittanirvṛtividhāyi viviktaṃ manmatho madhumadaḥ śaśibhāsaḥ saṃgamaś ca dayitaiḥ sma nayanti prema kām api bhuvaṃ pramadānām // BhKir_9.71 dhārṣṭyalaṅghitayathocitabhūmau nirdayaṃ vilulitālakamālye māninīratividhau kusumeṣur mattamatta iva vibhramam āpa // BhKir_9.72 śīdhupānavidhureṣu vadhūnāṃ vighnatām upagateṣu vapuḥṣu īhitaṃ ratirasāhitabhāvaṃ vītalakṣyam api kāmiṣu reje // BhKir_9.73 anyonyaraktamanasām atha bibhratīnāṃ cetobhuvo harisakhāpsarasāṃ nideśam vaibodhikadhvanivibhāvitapaścimārdhā sā saṃhṛteva parivṛttim iyāya rātriḥ // BhKir_9.74 nidrāvinoditanitāntaratiklamānām āyāmimaṅgalaninādavibodhitānām rāmāsu bhāvivirahākulitāsu yūnāṃ tatpūrvatām iva samādadhire ratāni // BhKir_9.75 kāntājanaṃ suratakhedanimīlitākṣaṃ saṃvāhituṃ samupayān iva mandamandam harmyeṣu mālyamadirāparibhogagandhān āviścakāra rajanīparivṛttivāyuḥ // BhKir_9.76 āmodavāsitacalādharapallaveṣu nidrākaṣāyitavipāṭalalocaneṣu vyāmṛṣṭapattratilakeṣu vilāsinīnāṃ śobhāṃ babandha vadaneṣu madāvaśeṣaḥ // BhKir_9.77 gatavati nakhalekhālakṣyatām aṅgarāge samadadayitapītātāmrabimbādharāṇām virahavidhuram iṣṭā satsakhīvaṅganānāṃ hṛdayam avalalambe rātrisambhogalakṣmīḥ // BhKir_9.78 atha parimalajām avāpya lakṣmīm avayavadīpitamaṇḍanaśriyas tāḥ vasatim abhivihāya ramyahāvāḥ surapatisūnuvilobhanāya jagmuḥ // BhKir_10.1 drutapadam abhiyātum icchatīnāṃ gamanaparikramalāghavena tāsām avaniṣu caraṇaiḥ pṛthustanīnām alaghunitambatayā ciraṃ niṣede // BhKir_10.2 nihitasarasayāvakair babhāse caraṇatalaiḥ kṛtapaddhatir vadhūnām aviralavitateva śakragopair aruṇitanīlatṛṇolapā dharitrī // BhKir_10.3 dhvanir agavivareṣu nūpurāṇāṃ pṛthuraśanāguṇaśiñjitānuyātaḥ pratiravavitato vanāni cakre mukharasam utsukahaṃsasārasāni // BhKir_10.4 avacayaparibhogavanti hiṃsraiḥ sahacaritāny amṛgāṇi kānanāni abhidadhur abhito muniṃ vadhūbhyaḥ samuditasādhvasaviklavaṃ ca cetaḥ // BhKir_10.5 nṛpatimuniparigraheṇa sā bhūḥ surasacivāpsarasāṃ jahāra cetaḥ upahitaparamaprabhāvadhāmnāṃ na hi jayināṃ tapasām alaṅghyam asti // BhKir_10.6 sacakitam iva vismayākulābhiḥ śucisikatāsv atimānuṣāṇi tābhiḥ kṣitiṣu dadṛśire padāni jiṣṇor upahitaketur athāṅgalāñchanāni // BhKir_10.7 atiśayitavanāntaradyutīnāṃ phalakusumāvacaye 'pi tadvidhānām ṛtur iva taruvīrudhāṃ samṛddhyā yuvatijanair jagṛhe muniprabhāvaḥ // BhKir_10.8 mṛditakisalayaḥ surāṅganānāṃ sasalilavalkalabhārabhugnaśākhaḥ bahumatim adhikāṃ yayāv aśokaḥ parijanatāpi guṇāya sadguṇānām // BhKir_10.9 yamaniyamakṛśīkṛtasthirāṅgaḥ paridadṛśe vidhṛtāyudhaḥ sa tābhiḥ anupamaśamadīptatāgarīyān kṛtapadapaṅktir atharvaṇeva vedaḥ // BhKir_10.10 śaśadhara iva locanābhirāmair gaganavisāribhir aṃśubhiḥ parītaḥ śikharanicayam ekasānusadmā sakalam ivāpi dadhan mahīdharasya // BhKir_10.11 surasariti paraṃ tapo 'dhigacchan vidhṛtapiśaṅgabṛhajjaṭākalāpaḥ havir iva vitataḥ śikhāsamūhaiḥ samabhilaṣann upavedi jātavedāḥ // BhKir_10.12 sadṛśam atanum ākṛteḥ prayatnaṃ tadanuguṇām aparaiḥ kriyām alaṅghyām dadhad alaghu tapaḥ kriyānurūpaṃ vijayavatīṃ ca tapaḥsamāṃ samṛddhim // BhKir_10.13 ciraniyamakṛśo 'pi śailasāraḥ śamanirato 'pi durāsadaḥ prakṛtyā sasaciva iva nirjane 'pi tiṣṭhan munir api tulyarucis trilokabhartuḥ // BhKir_10.14 tanum avajitalokasāradhāmnīṃ tribhuvanaguptisahāṃ vilokayantyaḥ avayayur amarastriyo 'sya yatnaṃ vijayaphale viphalaṃ tapodhikāre // BhKir_10.15 munidanutanayān vilobhya sadyaḥ pratanubalāny adhitiṣṭhatas tapāṃsi alaghuni bahu menire ca tāḥ svaṃ kuliśabhṛtā vihitaṃ pade niyogam // BhKir_10.16 atha kṛtakavilobhanaṃ vidhitsau yuvatijane harisūnudarśanena prasabham avatatāra cittajanmā harati mano madhurā hi yauvanaśrīḥ // BhKir_10.17 sapadi harisakhair vadhūnideśād dhvanitamanoramavallakīmṛdaṅgaiḥ yugapad ṛtugaṇasya saṃnidhānaṃ viyati vane ca yathāyathaṃ vitene // BhKir_10.18 sajalajaladharaṃ nabho vireje vivṛtim iyāya rucis taḍillatānām vyavahitarativigrahair vitene jalagurubhiḥ stanitair digantareṣu // BhKir_10.19 parisurapatisūnudhāma sadyaḥ samupadadhan mukulāni mālatīnām viralam apajahāra baddhabinduḥ sarajasatām avaner apāṃ nipātaḥ // BhKir_10.20 pratidiśam abhigacchatābhimṛṣṭaḥ kakubhavikāsasugandhinānilena nava iva vibabhau sacittajanmā gatadhṛtir ākulitaś ca jīvalokaḥ // BhKir_10.21 vyathitam api bhṛśaṃ mano harantī pariṇatajambuphalopabhogahṛṣṭā parabhṛtayuvatiḥ svanaṃ vitene navanavayojitakaṇṭharāgaramyam // BhKir_10.22 abhibhavati manaḥ kadambavāyau madamadhure ca śikhaṇḍināṃ nināde jana iva na dhṛteś cacāla jiṣṇur na hi mahatāṃ sukaraḥ samādhibhaṅgaḥ // BhKir_10.23 dhṛtabisavalayāvalir vahantī kumudavanaikadukūlam āttabāṇā śaradamalatale sarojapāṇau ghanasamayena vadhūr ivālalambe // BhKir_10.24 samadaśikhirutāni haṃsanādaiḥ kumudavanāni kadambapuṣpavṛṣṭyā śriyam atiśayinīṃ sametya jagmur guṇamahatāṃ mahate guṇāya yogaḥ // BhKir_10.25 sarajasam apahāya ketakīnāṃ prasavam upāntikanīpareṇukīrṇam priyamadhurasanāni ṣaṭpadālī malinayati sma vinīlabandhanāni // BhKir_10.26 mukulitam atiśayya bandhujīvaṃ dhṛtajalabinduṣu śādvalasthalīṣu aviralavapuṣaḥ surendragopā vikacapalāśacayaśriyaṃ samīyuḥ // BhKir_10.27 aviralaphalinīvanaprasūnaḥ kusumitakundasugandhigandhavāhaḥ guṇam asamayajaṃ cirāya lebhe viralatuṣārakaṇ.as tuṣārakālaḥ // BhKir_10.28 nicayini lavalīlatāvikāse janayati lodhrasamīraṇe ca harṣam vikṛtim upayayau na pāṇḍusūnuś calati nayān na jigīṣatāṃ hi cetaḥ // BhKir_10.29 katipayasahakārapuṣparamyas tanutuhino 'lpavinidrasinduvāraḥ surabhimukhahimāgamāntaśaṃsī samupayayau śiśiraḥ smaraikabandhuḥ // BhKir_10.30 kusumanagavanāny upaitukāmā kisalayinīm avalambya cūtayaṣṭim kvaṇadalikulanūpurā nirāse nalinavaneṣu padaṃ vasantalakṣmīḥ // BhKir_10.31 vikasitakusumādharaṃ hasantīṃ kurabakarājivadhūṃ vilokayantam dadṛśur iva surāṅganā niṣaṇṇaṃ saśaram anaṅgam aśokapallaveṣu // BhKir_10.32 muhur anupatatā vidhūyamānaṃ viracitasaṃhati dakṣiṇānilena alikulam alakākṛtiṃ prapede nalinamukhāntavisarpi paṅkajinyāḥ // BhKir_10.33 śvasanacalitapallavādharoṣṭhe navanihiterṣyam ivāvadhūnayantī madhusurabhiṇi ṣaṭpadena puṣpe mukha iva śālalatāvadhūś cucumbe // BhKir_10.34 prabhavati na tadā paro vijetuṃ bhavati jitendriyatā yad ātmarakṣā avajitabhuvanas tathā hi lebhe sitaturage vijayaṃ na puṣpamāsaḥ // BhKir_10.35 katham iva tava saṃmatir bhavitrī samam ṛtubhir munināvadhīritasya iti viracitamallikāvikāsaḥ smayata iva sma madhuṃ nidāghakālaḥ // BhKir_10.36 balavad api balaṃ mithovirodhi prabhavati naiva vipakṣanirjayāya bhuvanaparibhavī na yat tadānīṃ tam ṛtugaṇaḥ kṣaṇam unmanīcakāra // BhKir_10.37 śrutisukham upavīṇitaṃ sahāyair aviralalāñchanahāriṇaś ca kālāḥ avihitaharisūnuvikriyāṇi tridaśavadhūṣu manobhavaṃ vitenuḥ // BhKir_10.38 na dalati nicaye tathotpalānāṃ na ca viṣamacchadagucchayūthikāsu abhiratum upalebhire yathāsāṃ haritanayāvayaveṣu locanāni // BhKir_10.39 munim abhimukhatāṃ ninīṣavo yāḥ samupayayuḥ kamanīyatāguṇena madanam upadadhe sa eva tāsāṃ duradhigamā hi gatiḥ prayojanānām // BhKir_10.40 prakṛtam anusasāra nābhineyaṃ pravikasadaṅguli pāṇipallavaṃ vā prathamam upahitaṃ vilāsi cakṣuḥ sitaturage na cacāla nartakīnām // BhKir_10.41 abhinayamanasaḥ surāṅganāyā nihitam alaktakavartanābhitāmram caraṇam abhipapāta ṣaṭpadālī dhutanavalohitapaṅkajābhiśaṅkā // BhKir_10.42 aviralam alaseṣu nartakīnāṃ drutapariṣiktam alaktakaṃ padeṣu savapuṣām iva cittarāgam ūhur namitaśikhāni kadambakesarāṇi // BhKir_10.43 nṛpasutam abhitaḥ samanmathāyāḥ parijanagātratirohitāṅgayaṣṭeḥ sphuṭam abhilaṣitaṃ babhūva vadhvā vadati hi saṃvṛtir eva kāmitāni // BhKir_10.44 abhimuni sahasā hṛte parasyā ghanamarutā jaghanāṃśukaikadeśe cakitam avasanoru satrapāyāḥ pratiyuvatīr api vismayaṃ nināya // BhKir_10.45 dhṛtabisavalaye nidhāya pāṇau mukham adhirūṣitapāṇḍugaṇḍalekham nṛpasutam aparā smarābhitāpād amadhumadālasalocanaṃ nidadhyau // BhKir_10.46 sakhi dayitam ihānayeti sā māṃ prahitavatī kusumeṣuṇābhitaptā hṛdayam ahṛdayā na nāma pūrvaṃ bhavadupakaṇṭham upāgataṃ viveda // BhKir_10.47 ciram api kalitāny apārayantyā parigadituṃ pariśuṣyatā mukhena gataghṛṇa gamitāni satsakhīnāṃ nayanayugaiḥ samam ārdratāṃ manāṃsi // BhKir_10.48 acakamata sapallavāṃ dharitrīṃ mṛdusurabhiṃ virahayya puṣpaśayyām bhṛśam aratim avāpya tatra cāsyās tava sukhaśītam upaitum aṅkam icchā // BhKir_10.49 tad anagha tanur astu sā sakāmā vrajati purā hi parāsutāṃ tvadarthe punar api sulabhaṃ tapo 'nurāgī yuvatijanaḥ khalu nāpyate 'nurūpaḥ // BhKir_10.50 jahihi kaṭhinatāṃ prayaccha vācaṃ nanu karuṇāmṛdu mānasaṃ munīnām upagatam avadhīrayanty abhavyāḥ sa nipuṇam etya kayācid evam ūce // BhKir_10.51 salalitacalitatrikābhirāmāḥ śirasijasaṃyamanākulaikapāṇiḥ surapatitanaye 'parā nirāse manasijajaitraśaraṃ vilocanārdham // BhKir_10.52 kusumitam avalambya cūtam uccais tanur ibhakumbhapṛthustanānatāṅgī tadabhimukham anaṅgacāpayaṣṭir visṛtaguṇeva samunnanāma kācit // BhKir_10.53 sarabhasam avalambya nīlam anyā vigalitanīvi vilolam antarīyam abhipatitumanāḥ sasādhvaseva cyutaraśanāguṇasaṃditāvatasthe // BhKir_10.54 yadi manasi śamaḥ kim aṅga cāpaṃ śaṭha viṣayās tava vallabhā na muktiḥ bhavatu diśati nānyakāminībhyas tava hṛdaye hṛdayeśvarāvakāśam // BhKir_10.55 iti viṣamitacakṣuṣābhidhāya sphuradadharoṣṭham asūyayā kayācit agaṇitagurumānalajjayāsau svayam urasi śravaṇotpalena jaghne // BhKir_10.56 savinayam aparābhisṛtya sāci smitasubhagaikalasatkapolalakṣmīḥ śravaṇaniyamitena taṃ nidadhya sakalam ivāsakalena locanena // BhKir_10.57 karuṇam abhihitaṃ trapā nirastā tadabhimukhaṃ ca vimuktam aśru tābhiḥ prakupitam abhisāraṇe 'nunetuṃ priyam iyatī hy abalājanasya bhūmiḥ // BhKir_10.58 asakalanayanekṣitāni lajjā gatam alasaṃ paripāṇḍutā viṣādaḥ iti vividham iyāya tāsu bhūṣāṃ prabhavati maṇḍayituṃ vadhūr anaṅgaḥ // BhKir_10.59 alasapadamanoramaṃ prakṛtyā jitakalahaṃsavadhūgati prayātam sthitam urujaghanasthalātibhārād uditapariśramajihmitekṣaṇaṃ vā // BhKir_10.60 bhṛśakusumaśareṣupātamohād anavasitārthapadākulo 'bhilāpaḥ adhikavitatalocanaṃ vadhūnām ayugapad unnamitabhru vīkṣitaṃ ca // BhKir_10.61 rucikaram api nārthavad babhūva stimitasamādhiśucau pṛthātanūje jvalayati mahatāṃ manāṃsy amarṣe na hi labhate 'vasaraṃ sukhābhilāṣaḥ // BhKir_10.62 svayaṃ saṃrādhyaivaṃ śatamakham akhaṇḍena tapasā parocchittyā labhyām abhilaṣati lakṣmīṃ harisute manobhiḥ sodvegaiḥ praṇayavihataidhvastarucayaḥ sagandharmā dhāma tridaśavanitāḥ svaṃ pratiyayuḥ // BhKir_10.63 athāmarṣān nisargāc ca jitendriyatayā tayā āgajāmāśramaṃ jiṣṇoḥ pratītaḥ pākaśāsanaḥ // BhKir_11.1 munirūpo 'nurūpeṇa sūnunā dadṛśe puraḥ drāghīyasā vayotītaḥ pariklāntaḥ kilādhvanā // BhKir_11.2 jaṭānāṃ kīrṇayā keśaiḥ saṃhatyā paritaḥ sitaiḥ pṛktayendukarair ahnaḥ paryanta iva saṃdhyayā // BhKir_11.3 viśadabhrūyugacchannavalitāpāṅgalocanaḥ prāleyāvatatimlānapalāśābja iva hradaḥ // BhKir_11.4 āsaktabharanīkāśair aṅgaiḥ parikṛśair api adyūnaḥ sadgṛhiṇy eva prāyo yaṣṭyāvalambitaḥ // BhKir_11.5 gūḍho 'pi vapuṣā rājan dhāmnā lokābhibhāvinā aṃśumān iva tanvabhrapaṭalacchannavigrahaḥ // BhKir_11.6 jaratīm api bibhrāṇas tanum aprākṛtākṛtiḥ cakārākrāntalakṣmīkaḥ sasādhvasam ivāśrayam // BhKir_11.7 abhitas taṃ pṛthāsūnuḥ snehena paritastare avijñāte 'pi bandhau hi balāt prahlādate manaḥ // BhKir_11.8 ātitheyīm athāsādya sutādapacitiṃ hariḥ viśramya viṣṭare nāma vyājahāreti bhāratīm // BhKir_11.9 tvayā sādhu samārambhi nave vayasi yat tapaḥ hriyate viṣayaiḥ prāyo varṣīyān api mādṛśaḥ // BhKir_11.10 śreyasīṃ tava samprāptā guṇasampadam ākṛtiḥ sulabhā ramyatā loke durlabhaṃ hi guṇārjanam // BhKir_11.11 śaradambudharacchāyā gatvaryo yauvanaśriyaḥ āpātaramyā viṣayāḥ paryantaparitāpinaḥ // BhKir_11.12 antakaḥ paryavasthātā janminaḥ saṃtatāpadaḥ iti tyājye bhave bhavyo muktāv uttiṣṭhate manaḥ // BhKir_11.13 cittavān asi kalyāṇī yat tvāṃ matir upasthitā viruddhaḥ kevalaṃ veṣaḥ saṃdehayati me manaḥ // BhKir_11.14 yuyutsuneva kavacaṃ kim āmuktam idaṃ tvayā tapasvino hi vasate kevalājinavalkale // BhKir_11.15 prapitsoḥ kiṃ ca te muktiṃ niḥspṛhasya kalevare maheṣudhī dhanur bhīmaṃ bhūtānām anabhidruhaḥ // BhKir_11.16 bhayaṃkaraḥ prāṇabhṛtāṃ mṛtyor bhuja ivāparaḥ asis tava tapasthasya na samarthayate śamam // BhKir_11.17 jayam atrabhavān nūnam arātiṣv abhilāṣukaḥ krodhalakṣma kṣamāvantaḥ kvāyudhaṃ kva tapodhanāḥ // BhKir_11.18 yaḥ karoti vadhodarkā niḥśreyasakarīḥ kriyāḥ glānidoṣacchidaḥ svacchāḥ sa mūḍhaḥ paṅkayaty apaḥ // BhKir_11.19 mūlaṃ doṣasya hiṃsāder arthakāmau sma mā puṣaḥ tau hi tattvāvabodhasya durucchedāv upaplavau // BhKir_11.20 abhidroheṇa bhūtānām arjayan gatvarīḥ śriyaḥ udanvān iva sindhūnām āpadām eti pātratām // BhKir_11.21 yā gamyāḥ satsahāyānāṃ yāsu khedo bhayaṃ yataḥ tāsāṃ kiṃ yan na duḥkhāya vipadām iva sampadām // BhKir_11.22 durāsadān arīn ugrān dhṛter viśvāsajanmanaḥ bhogān bhogān ivāheyān adhyāsyāpan na durlabhā // BhKir_11.23 nāntarajñāḥ śriyo jātu priyair āsāṃ na bhūyate āsaktās tāsv amī mūḍhā vāmaśīlā hi jantavaḥ // BhKir_11.24 ko 'pavādaḥ stutipade yad aśīleṣu cañcalāḥ sādhuvṛttān api kṣudrā vikṣipanty eva sampadaḥ // BhKir_11.25 kṛtavān anyadeheṣu kartā ca vidhuraṃ manaḥ apriyair iva saṃyogo viprayogaḥ priyaiḥ saha // BhKir_11.26 śūnyam ākīrṇatām eti tulyaṃ vyasanam utsavaiḥ vipralambho 'pi lābhāya sati priyasamāgame // BhKir_11.27 tadā ramyāṇy aramyāṇi priyāḥ śalyaṃ tadāsavaḥ tadaikākī sabandhuḥ sann iṣṭena rahito yadā // BhKir_11.28 yuktaḥ pramādyasi hitād apetaḥ paritapyase yadi neṣṭātmanaḥ pīḍā mā sañji bhavatā jane // BhKir_11.29 janmino 'sya sthitiṃ vidvāṃl lakṣmīm iva calācalām bhavān mā sma vadhīn nyāyyaṃ nyāyādhārā hi sādhavaḥ // BhKir_11.30 vijahīhi raṇotsāhaṃ mā tapaḥ sādhi nīnaśaḥ ucchedaṃ janmanaḥ kartum edhi śāntas tapodhana // BhKir_11.31 jīyantāṃ durjayā dehe ripavaś cakṣurādayaḥ jiteṣu nanu loko 'yaṃ teṣu kṛtsnas tvayā jitaḥ // BhKir_11.32 paravān arthasaṃsiddhau nīcavṛttir apatrapaḥ avidheyendriyaḥ puṃsāṃ gaur ivaitei vidheyatām // BhKir_11.33 śvas tvayā sukhasaṃvittiḥ smaraṇīyādhunātanī iti svapnopamān matvā kāmān mā gās tadaṅgatām // BhKir_11.34 śraddheyā vipralabdhāraḥ priyā vipriyakāriṇaḥ sudustyajās tyajanto 'pi kāmāḥ kaṣṭā hi śatravaḥ // BhKir_11.35 vivikte 'smin nage bhūyaḥ plāvite jahnukanyayā pratyāsīdati muktis tvāṃ purā mā bhūr udāyudhaḥ // BhKir_11.36 vyāhṛtya marutāṃ patyāv iti vācam avasthite vacaḥ praśrayagambhīram athovāca kapidhvajaḥ // BhKir_11.37 prasādaramyam ojasvi garīyo lāghavānvitam sākāṅkṣam anupaskāraṃ viṣvaggati nirākulam // BhKir_11.38 nyāyanirṇītasāratvān nirapekṣam ivāgame aprakampyatayānyeṣām āmnāyavacanopamam // BhKir_11.39 alaṅghyatvāj janair anyaiḥ kṣubhitodanvadūrjitam audāryād arthasampatteḥ śāntaṃ cittam ṛṣer iva // BhKir_11.40 idam īdṛgguṇopetaṃ labdhāvasarasādhanam vyākuryāt kaḥ priyaṃ vākyaṃ yo vaktā nedṛgāśayaḥ // BhKir_11.41 na jñātaṃ tāta yatnasya paurvāparyam amuṣya te śāsituṃ yena māṃ dharmaṃ munibhis tulyam icchasi // BhKir_11.42 avijñātaprabandhasya vaco vācaspater iva vrajaty aphalatām eva nayadruha ivehitam // BhKir_11.43 śreyaso 'py asya te tāta vacaso nāsmi bhājanam nabhasaḥ sphuṭatārasya rātrer iva viparyayaḥ // BhKir_11.44 kṣatriyas tanayaḥ pāṇḍor ahaṃ pārtho dhanaṃjayaḥ sthitaḥ prāstasya dāyādair bhrātur jyeṣṭhasya śāsane // BhKir_11.45 kṛṣṇadvaipāyanādeśād bibharmi vratam īdṛśam bhṛśam ārādhane yattaḥ svārādhyasya marutvataḥ // BhKir_11.46 durakṣān dīvyatā rājñā rājyam ātmā vayaṃ vadhūḥ nītāni paṇatāṃ nūnam īdṛśī bhavitavyatā // BhKir_11.47 tenānujasahāyena draupadyā ca mayā vinā bhṛśam āyāmiyāmāsu yāminīṣv abhitapyate // BhKir_11.48 hṛtottarīyāṃ prasabhaṃ sabhāyām āgatahriyaḥ marmacchidā no vacasā niratakṣann arātayaḥ // BhKir_11.49 upādhatta sapatneṣu kṛṣṇāyā gurusaṃnidhau bhāvam ānayane satyāḥ satyaṃkāram ivāntakaḥ // BhKir_11.50 tām aikṣanta kṣaṇaṃ sabhyā duḥśāsanapuraḥsarām abhisāyārkam āvṛttāṃ chāyām iva mahātaroḥ // BhKir_11.51 ayathārthakriyārambhaiḥ patibhiḥ kiṃ tavekṣitaiḥ arudhyetām itīvāsyā nayane bāṣpavāriṇe // BhKir_11.52 soḍhavān no daśām antyāṃ jyāyān eva guṇapriyaḥ sulabho hi dviṣāṃ bhaṅgo durlabhā satsv avācyatā // BhKir_11.53 sthityatikrāntibhīrūṇi svacchāny ākulitāny api toyāni toyarāśīnāṃ manāṃsi ca manasvinām // BhKir_11.54 dhārtarāṣṭraiḥ saha prītir vairam asmāsv asūyata asanmaitrī hi doṣāya kūlacchāyeva sevitā // BhKir_11.55 apavādād abhītasya samasya guṇadoṣayoḥ asadvṛtter ahovṛttaṃ durvibhāvaṃ vidher iva // BhKir_11.56 dhvaṃseta hṛdayaṃ sadyaḥ paribhūtasya me paraiḥ yady amarṣaḥ pratīkāraṃ bhujālambaṃ na lambhayet // BhKir_11.57 avadhūyāribhir nītā hariṇais tulyavṛttitām anyonyasyāpi jihrīmaḥ kiṃ punaḥ sahavāsinām // BhKir_11.58 śaktivaikalyanamrasya niḥsāratvāl laghīyasaḥ janmino mānahinasya tṛṇasya ca samā gatiḥ // BhKir_11.59 alaṅghyaṃ tat tad udvīkṣya yad yad uccair mahībhṛtām priyatāṃ jyāyasīṃ mā gān mahatāṃ kena tuṅgatā // BhKir_11.60 tāvad āśrīyate lakṣmyā tāvad asya sthiraṃ yaśaḥ puruṣas tāvad evāsau yāvan mānān na hīyate // BhKir_11.61 sa pumān arthavaj janmā yasya nāmni puraḥsthite nānyām aṅgulim abhyeti saṃkhyāyām udyatāṅguliḥ // BhKir_11.62 durāsadavanajyāyān gamyas tuṅgo 'pi bhūdharaḥ na jahāti mahaujaskaṃ mānaprāṃśum alaṅghyatā // BhKir_11.63 gurūn kurvanti te vaṃśyān anvarthā tair vasuṃdharā yeṣāṃ yaśāṃsi śubhrāṇi hrepayantīndumaṇḍalam // BhKir_11.64 udāharaṇam āśīḥṣu prathame te manasvinām śuṣke 'śanir ivāmarṣo yair arātiṣu pātyate // BhKir_11.65 na sukhaṃ prārthaye nārtham udanvadvīcicañcalam nānityatāśanes trasyan viviktaṃ brahmaṇaḥ padam // BhKir_11.66 pramārṣṭum ayaśaḥpaṅkam iccheyaṃ chadmanā kṛtam vaidhavyatāpitārātivanitālocanāmbubhiḥ // BhKir_11.67 apahasye 'thavā sadbhiḥ pramādo vāstu me dhiyaḥ asthānavihitāyāsaḥ kāmaṃ jihretu vā bhavān // BhKir_11.68 vaṃśalakṣmīm anuddhṛtya samucchedena vidviṣām nirvāṇam api manye 'ham antarāyaṃ jayaśriyaḥ // BhKir_11.69 ajanmā puruṣas tāvad gatāsus tṛṇam eva vā yāvan neṣubhir ādatte viluptam aribhir yaśaḥ // BhKir_11.70 anirjayena dviṣatāṃ yasyāmarṣaḥ praśāmyati puruṣoktiḥ kathaṃ tasmin brūhi tvaṃ hi tapodhana // BhKir_11.71 kṛtaṃ puruṣaśabdena jātimātrāvalambinā yo 'ṅgīkṛtaguṇaiḥ ślāghyaḥ savismayam udāhṛtaḥ // BhKir_11.72 grasamānam ivaujāṃsi sadasā gauraveritam nāma yasyābhinandanti dviṣo 'pi sa pumān pumān // BhKir_11.73 yathāpratijñaṃ dviṣatāṃ yudhi praticikīrṣayā mamaivādhyeti nṛpatis tṛṣyann iva jalāñjaleḥ // BhKir_11.74 sa vaṃśasyāvadātasya śaśāṅkasyeva lāñchanam kṛcchreṣu vyarthayā yatra bhūyate bhartur ājñayā // BhKir_11.75 kathaṃ vādīyatām arvāṅ munitā dharmarodhinī āśramānukramaḥ pūrvaiḥ smaryate na vyatikramaḥ // BhKir_11.76 āsaktā dhūr iyaṃ rūḍhā jananī dūragā ca me tiraskaroti svātantryaṃ jyāyāṃś cācāravān nṛpaḥ // BhKir_11.77 svadharmam anurundhante nātikramam arātibhiḥ palāyante kṛtadhvaṃsā nāhavān mānaśālinaḥ // BhKir_11.78 vicchinnābhravilāyaṃ vā vilīye nagamūrdhani ārādhya vā sahasrākṣam ayaśaḥśalyam uddhare // BhKir_11.79 ity uktavantaṃ parirabhya dorbhyāṃ tanūjam āviṣkṛtadivyamūrtiḥ aghopaghātaṃ maghavā vibhūtyai bhavodbhavārādhanam ādideśa // BhKir_11.80 prīte pinākini mayā saha lokapālair lokatraye 'pi vihitāprativāryavīryaḥ lakṣmīṃ samutsukayitāsi bhṛśaṃ pareṣām uccārya vācam iti tena tirobabhūve // BhKir_11.81 atha vāsavasya vacanena ruciravadanas trilocanam klāntirahitam abhirādhayituṃ vidhivat tapāṃsi vidadhe dhanaṃjayaḥ // BhKir_12.1 abhiraśmimāli vimalasya dhṛtajayadhṛter anāśuṣaḥ tasya bhuvi bahutithās tithayaḥ pratijagmur ekacaraṇaṃ niṣīdataḥ // BhKir_12.2 vapurindriyopatapaneṣu satatam asukheṣu pāṇḍavaḥ vyāpa nagapatir iva sthiratāṃ mahatāṃ hi dhairyam avibhāvyavaibhavam // BhKir_12.3 na papāta saṃnihitapaktisurabhiṣu phaleṣu mānasam tasya śucini śiśire ca payasy amṛtāyate hi sutapaḥ sukarmaṇām // BhKir_12.4 na visismiye na viṣasāda muhur alasatāṃ nu cādade sattvam urudhṛti rajastamasī na hataḥ sma tasya hataśaktipelave // BhKir_12.5 tapasā kṛśaṃ vapur uvāha sa vijitajagattrayodayam trāsajananam api tattvavidāṃ kim ivāsti yan na sukaraṃ manasvibhiḥ // BhKir_12.6 jvalato 'nalād anuniśītham adhikarucir ambhasāṃ nidheḥ dhairyaguṇam avajayan vijayī dadṛśe samunnatataraḥ sa śailataḥ // BhKir_12.7 japataḥ sadā japam upāṃśu vadanam abhito visāribhiḥ tasya daśanakiraṇaiḥ śuśubhe pariveṣabhīṣaṇam ivārkamaṇḍalam // BhKir_12.8 kavacaṃ sa bibhrad upavītapadanihitasajyakārmukaḥ śailapatir iva mahendradhanuḥparivītabhīmagahano vididyute // BhKir_12.9 praviveśa gām iva kṛśasya niyamasavanāya gacchataḥ tasya padavinamito himavān gurutāṃ nayanti hi guṇā na saṃhatiḥ // BhKir_12.10 parikīrṇam udyatabhujasya bhuvanavivare durāsadam jyotir upari śiraso vitataṃ jagṛhe nijān munidivaukasāṃ pathaḥ // BhKir_12.11 rajanīṣu rājatanayasya bahulasamaye 'pi dhāmabhiḥ bhinnatimiranikaraṃ na jahe śaśiraśmisaṃgamayujā nabhaḥ śriyā // BhKir_12.12 mahatā mayūkhanicayena śamitaruci jiṣṇujanmanā hrītam iva nabhasi vītamale na virājate sma vapur aṃśumālinaḥ // BhKir_12.13 tam udīritāruṇajaṭāṃśum adhiguṇaśarāsanaṃ janāḥ rudram anuditalalāṭadṛśaṃ dadṛśur mimanthiṣum ivāsurīḥ purīḥ // BhKir_12.14 marutāṃ patiḥ svid ahimāṃśur uta pṛthuśikhaḥ śikhī tapaḥ taptum asukaram upakramate na jano 'yam ity avayaye sa tāpasaiḥ // BhKir_12.15 na dadāha bhūruhavanāni haritanayadhāma dūragam na sma nayati pariśoṣam apaḥ susahaṃ babhūva na ca siddhatāpasaiḥ // BhKir_12.16 vinayaṃ guṇā iva vivekam apanayabhidaṃ nayā iva nyāyam avadhaya ivāśaraṇāḥ śaraṇaṃ yayuḥ śivam atho maharṣayaḥ // BhKir_12.17 parivītam aṃśubhir udastadinakaramayūkhamaṇḍalaiḥ śambhum upahatadṛśaḥ sahasā na ca te nicāyitum abhiprasehire // BhKir_12.18 atha bhūtabhavyabhavadīśam abhimukhayituṃ kṛtastavāḥ tatra mahasi dadṛśuḥ puruṣaṃ kamanīyavigraham ayugmalocanam // BhKir_12.19 kakude vṛṣasya kṛtabāhum akṛśapariṇāhaśālini sparśasukham anubhavantam umākucayugmamaṇḍala ivārdracandane // BhKir_12.20 sthitam unnate tuhinaśailaśirasi bhuvanātivartinā sādrijaladhijalavāhapathaṃ sadigaśnuvānam iva viśvam ojasā // BhKir_12.21 anujānumadhyamavasaktavitatavapuṣā mahāhinā lokam akhilam iva bhūmibhṛtā ravitejasām avadhinādhiveṣṭitam // BhKir_12.22 pariṇāhinā tuhinarāśiviśadam upavītasūtratām nītam uragam anurañjayatā śitinā galena vilasanmarīcinā // BhKir_12.23 plutamālatīsitakapālakamudam uparuddhamūrdhajam śeṣam iva surasaritpayasāṃ śirasā visāri śaśidhāma bibhratam // BhKir_12.24 munayas tato 'bhimukham etya nayanavinimeṣanoditāḥ pāṇḍutanayatapasā janitaṃ jagatām aśarma bhṛśam ācacakṣire // BhKir_12.25 tarasaiva ko 'pi bhuvanaikapuruṣa puruṣas tapasyati jyotiramalavapuṣo 'pi raver abhibhūya vṛtra iva bhīmavigrahaḥ // BhKir_12.26 sa dhanurmaheṣudhi nibharti kavacam asitam uttamaṃ jaṭāḥ valkam ajinam iti citram idaṃ munitāvirodhi na ca nāsya rājate // BhKir_12.27 calane 'vaniś calati tasya karaṇaniyame sadiṅmukham stambham anubhavati śāntamarudgrahatārakāgaṇayutaṃ nabhastalam // BhKir_12.28 sa tadojasā vijitasāram amaraditijopasaṃhitam viśvam idam apidadhāti purā kim ivāsti yan na tapasām aduṣkaram // BhKir_12.29 vijigīṣate yadi jaganti yugapad atha saṃjihīrṣati prāptum abhavam abhivāñchati vā vayam asya no viṣahituṃ kṣamā rucaḥ // BhKir_12.30 kim upekṣase kathaya nātha na tava viditaṃ na kiṃcana trātum alam abhayadārhasi nas tvayi mā sma śāsati bhavatparābhavaḥ // BhKir_12.31 iti gāṃ vidhāya virateṣu muniṣu vacanaṃ samādade bhinnajaladhijalanādaguru dhvanayan diśāṃ vivaram andhakāntakaḥ // BhKir_12.32 badarītapovananivāsaniratam avagāta mānyathā dhātur udayanidhane jagatāṃ naram aṃśam ādipuruṣasya gāṃ gatam // BhKir_12.33 dviṣataḥ parāsisiṣur eṣa sakalabhuvanābhitāpinaḥ krāntakuliśakaravīryabalān madupāsanaṃ vihitavān mahat tapaḥ // BhKir_12.34 ayam acyutaś ca vacanena sarasiruhajanmanaḥ prajāḥ pātum asuranidhanena vibhū bhuvam abhyupetya manujeṣu tiṣṭhataḥ // BhKir_12.35 surakṛtyam etad avagamya nipuṇam iti mūkadānavaḥ hantum abhipatati pāṇḍusutaṃ tvarayā tad atra saha gamyatāṃ mayā // BhKir_12.36 vivare 'pi nainam anigūḍham abhibhavitum eṣa pārayan pāpaniratir aviśaṅkitayā vijayaṃ vyavasyati varāhamāyayā // BhKir_12.37 nihate viḍambitakirātanṛpativapuṣā ripau mayā muktaniśitaviśikhaḥ prasabhaṃ mṛgayāvivādam ayam ācariṣyati // BhKir_12.38 tapasā nipīḍitakṛśasya virahitasahāyasampadaḥ sattvavihitam atulaṃ bhujayor balam asya paśyata mṛdhe 'dhikupyataḥ // BhKir_12.39 iti tān udāram anunīya viṣamaharicandanālinā gharmajanitapulakena lasadgajamauktikāvaliguṇena vakṣasā // BhKir_12.40 vadanena puṣpitalatāntaniyamitavilambitamaulinā bibhrad aruṇanayanena rucaṃ śikhipicchalāñchitakapolabhittinā // BhKir_12.41 bṛhadudvahañ jaladanādi dhanur upahitaikamārgaṇam meghanicaya iva saṃvavṛte ruciraḥ kirātapṛtanāpatiḥ śivaḥ // BhKir_12.42 anukūlam asya ca vicintya gaṇapatibhir āttavigrahaiḥ śūlaparaśuśaracāpabhṛtair mahatī vanecaracamūr vinirmame // BhKir_12.43 viracayya kānanavibhāgam anugiram atheśvarājñayā bhīmaninadapihitorubhuvaḥ parito 'padiśya mṛgayāṃ pratasthire // BhKir_12.44 kṣubhitābhiniḥsṛtavibhinnaśakunimṛgayūthaniḥsvanaiḥ pūrṇapṛthuvanaguhāvivaraḥ sahasā bhayād iva rarāsa bhūdharaḥ // BhKir_12.45 na virodhinī ruṣam iyāya pathi mṛgavihaṅgasaṃhatiḥ ghnanti sahajam api bhūribhiyaḥ samam āgatāḥ sapadi vairam āpadaḥ // BhKir_12.46 camarīgaṇair gaṇabalasya balavati bhaye 'py upasthite vaṃśavitatiṣu viṣaktapṛthupriyabālavāladhibhir ādade dhṛtiḥ // BhKir_12.47 harasainikāḥ pratibhaye 'pi gajamadasugandhikesaraiḥ svastham abhidadṛśire sahasā pratibodhajṛmbhamukhair mṛgādhipaiḥ // BhKir_12.48 bibharāṃbabhūvur apavṛttajaṭharaśapharīkulākulāḥ paṅkaviṣamitataṭāḥ saritaḥ karirugṇacandanarasāruṇaṃ payaḥ // BhKir_12.49 mahiṣakṣatāgurutamālanaladasurabhiḥ sadāgatiḥ vyastaśukanibhaśilākusumaḥ praṇudan vavau vanasadāṃ pariśramam // BhKir_12.50 mathitāmbhaso rayavikīrṇamṛditakadalīgavedhukāḥ klāntajalaruhalatāḥ sarasīr vidadhe nidāgha iva sattvasamplavaḥ // BhKir_12.51 iti cālayann acalasānuvanagahanajān umāpatiḥ prāpa muditahariṇīdaśanakṣatavīrudhaṃ vasatim aindrasūnavīm // BhKir_12.52 sa tam āsasāda ghananīlam abhimukham upasthitaṃ muneḥ pitranikaṣaṇavibhinnabhuvaṃ danujaṃ dadhānam atha saukaraṃ vapuḥ // BhKir_12.53 kacchānte surasarito nidhāya senām anvatiḥ sakatipayaiḥ kirātavaryaiḥ pracchannas tarugahanaiḥ sagulmajālair lakṣmīvān anupadam asya sampratasthe // BhKir_12.54 vapuṣāṃ parameṇa bhūdharāṇām atha sambhāvyaparākramaṃ vibhede mṛgam āśu vilokayāṃcakāra sthiradaṃṣṭrogramukhaṃ mahendrasūnuḥ // BhKir_13.1 sphuṭabaddhasaṭonnatiḥ sa dūrād abhidhāvann avadhīritānyakṛtyaḥ jayam icchati tasya jātaśaṅke manasīmaṃ muhur ādade vitarkam // BhKir_13.2 ghanapotravidīrṇaśālamūlo nibiḍaskandhanikāṣarugṇavapraḥ ayam ekacaro 'bhivartate māṃ samarāyeva samājuhūṣamāṇaḥ // BhKir_13.3 iha vītabhayās taponubhāvāj jahati vyālamṛgāḥ pareṣu vṛttim mayi tāṃ sutarām ayaṃ vidhatte vikṛtiḥ kiṃ nu bhaved iyaṃ nu māyā // BhKir_13.4 athavaiṣa kṛtajñayeva pūrvaṃ bhṛśam āsevitayā ruṣā na muktaḥ avadhūya virodhinīḥ kim ārān mṛgajātīr abhiyāti māṃ javena // BhKir_13.5 na mṛgaḥ khalu ko 'py ayaṃ jighāṃsuḥ skhalati hy atra tathā bhṛśaṃ mano me vimalaṃ kaluṣībhavac ca cetaḥ kathayaty eva hitaiṣiṇaṃ ripuṃ vā // BhKir_13.6 munir asmi nirāgasaḥ kuto me bhayam ity eṣa na bhūtaye 'bhimānaḥ paravṛddhiṣu baddhamatsarāṇāṃ kim iva hy asti durātmanām alaṅghyam // BhKir_13.7 danujaḥ svid ayaṃ kṣapācaro vā vanaje neti balaṃ bad asti sattve abhibhūya tathā hi meghanīlaḥ sakalaṃ kampayatīva śailarājam // BhKir_13.8 ayam eva mṛgavyasattrakāmaḥ prahariṣyan mayi māyayā śamasthe pṛthubhir dhvajinīsravair akārṣīc cakitodbhrāntamṛgāṇi kānanāni // BhKir_13.9 bahuśaḥ kṛtasatkṛter vidhātuṃ priyam icchann athavā suyodhanasya kṣubhitaṃ vanagocarābhiyogād gaṇam āśiśriyad ākulaṃ tiraścām // BhKir_13.10 avalīḍhasanābhir aśvasenaḥ prasabhaṃ khāṇḍavajātavedasā vā pratikartum upāgataḥ samanyuḥ kṛtamanyur yadi vā vṛkodareṇa // BhKir_13.11 balaśālitayā yathā tathā vā dhiyam ucchedaparāmayaṃ dadhānaḥ niyamena mayā nibarhaṇīyaḥ paramaṃ lābham arātibhaṅgam āhuḥ // BhKir_13.12 kuru tāta tapāṃsy amārgadāyī vijayāyety alam anvaśān munir mām balinaś ca vadhād ṛte 'sya śakyaṃ vrasaṃrakṣaṇam anyathā na kartum // BhKir_13.13 iti tena vicintya cāpanāma prathamaṃ pauruṣacihnam ālalambe upalabdhaguṇaḥ parasya bhede sacivaḥ śuddha ivādade ca bāṇaḥ // BhKir_13.14 anubhāvavatā guru sthiratvād avisaṃvādi dhanur dhanaṃjayena svabalavyasane 'pi pīḍyamānaṃ guṇavan mitram ivānatiṃ prapede // BhKir_13.15 pravikarṣaninādabhinnarandhraḥ padaviṣṭambhanipīḍitas tadānīm adhirohati gāṇḍivaṃ maheṣau sakalaḥ saṃśayam āruroha śailaḥ // BhKir_13.16 dadṛśe 'tha savismayaṃ śivena sthirapūrṇāyatacāpamaṇḍalasthaḥ racitas tisṛṇāṃ purāṃ vidhātuṃ vadham ātmeva bhayānakaḥ pareṣām // BhKir_13.17 vicakarṣa ca saṃhiteṣur uccaiś caraṇāskandananāmitācalendraḥ dhanurāyatabhogavāsukijyāvadanagranthivimuktavahni śambhuḥ // BhKir_13.18 sa bhavasya bhavakṣayaikahetoḥ sitasapteś ca vidhāsyatoḥ sahārtham ripur āpa parābhavāya madhyaṃ prakṛtipratyayayor ivānubandhaḥ // BhKir_13.19 atha dīpitavārivāhavartmā ravavitrāsitavāraṇād avāryaḥ nipapāta javādiṣu pinākān mahato 'bhrād iva vaidyutaḥ kṛśānuḥ // BhKir_13.20 vrajato 'sya bṛhat patattrajanmā kṛtatārkṣyopanipātavegaśaṅkaḥ pratinādamahān mahoragāṇāṃ hṛdayaśrotrabhid utpapāta nādaḥ // BhKir_13.21 nayanād iva śūlinaḥ pravṛttair manaso 'py āśutaraṃ yataḥ piśaṅgaiḥ vidadhe vilasattaḍillatābhaiḥ kiraṇair vyomani mārgaṇasya mārgaḥ // BhKir_13.22 apayan dhanuṣaḥ śivāntikasthair vivaresadbhir abhikhyayā jihānaḥ yugapad dadṛśe viśan varāhaṃ tadupoḍhaiś ca nabhaścaraiḥ pṛṣatkaḥ // BhKir_13.23 sa tamālanibhe ripau surāṇāṃ ghananīhāra ivāviṣaktavegaḥ bhayaviplutam īkṣito nabhaḥsthair jagatīṃ grāha ivāpagāṃ jagāhe // BhKir_13.24 sapadi priyarūpaparvarekhaḥ sitalohāgranakhaḥ kham āsasāda kupitāntakatarjanāṅguliśrīr vyathayan prāṇabhṛtaḥ kapidhvajeṣu // BhKir_13.25 paramāstraparigrahorutejaḥ sphuradulkākṛti vikṣipan vaneṣu sa javena patan paraḥśatānāṃ patatāṃ vrāta ivāravaṃ vitene // BhKir_13.26 avibhāvitaniṣkramaprayāṇaḥ śamitāyāma ivātiraṃhasā saḥ saha pūrvataraṃ nu cittavṛtter apatitvā nu cakāra lakṣyabhedam // BhKir_13.27 sa vṛṣadhvajasāyakāvabhinnaṃ jayahetuḥ pratikāyam eṣaṇīyam laghu sādhayituṃ śaraḥ prasehe vidhinevārtham udīritaṃ prayatnaḥ // BhKir_13.28 avivekavṛthāśramāv ivārthaṃ kṣayalobhāv iva saṃśritānurāgam vijigīṣum ivānayapramādāv avasādaṃ viśikhau vininyatus tam // BhKir_13.29 atha dīrghatamaṃ tamaḥ pravekṣyan sahasā rugṇrayaḥ sa sambhrameṇa nipatantam ivoṣṇaraśmim urvyāṃ valayībhūtataruṃ dharāṃ ca mene // BhKir_13.30 sa gataḥ kṣitim uṣṇaśoṇitārdraḥ khuradaṃṣṭrāgranipātadāritāśmā asubhiḥ kṣaṇam īkṣitendrasūnir vihitāmarṣagurudhvanir nirāse // BhKir_13.31 sphuṭapauruṣam āpapāta pārthas tam atha prājyaśaraḥ śaraṃ jighṛkṣuḥ na tathā kṛtavedināṃ kariṣyan priyatām eti yathā kṛtāvadānaḥ // BhKir_13.32 upakāra ivāsati prayuktaḥ sthitim aprāpya mṛge gataḥ praṇāśam kṛtaśaktir avāṅmukho gurutvāj janitavrīḍa ivātmapauruṣeṇa // BhKir_13.33 sa samuddharatā vicintya tena svarucaṃ kīrtim ivottamāṃ dadhānaḥ anuyukta iva svavārtam uccaiḥ parirebhe nu bhṛśaṃ vilocanābhyām // BhKir_13.34 tatra kārmukabhṛtaṃ mahābhujaḥ paśyati sma sahasā vanecaram saṃnikāśayitum agrataḥ sthitaṃ śāsanaṃ kusumacāpavidviṣaḥ // BhKir_13.35 sa prayujya tanaye mahīpater ātmajātisadṛśīṃ kilānatim sāntvapūrvam abhinītihetukaṃ vaktum ittham upacakrame vacaḥ // BhKir_13.36 śāntatā vinayayogi mānasaṃ bhūridhāma vimalaṃ tapaḥ śrutam prāha te nu sadṛśī divaukasām anvavāyam avadātam ākṛtiḥ // BhKir_13.37 dīpitas tvam anubhāvasampadā gauraveṇa laghayan mahībhṛtaḥ rājase munir apīha kārayann ādhipatyam iva śātamanyavam // BhKir_13.38 tāpaso 'pi vibhutām upeyivān āspadaṃ tvam asi sarvasampadām dṛśyate hi bhavato vinā janair anvitasya sacivair iva dyutiḥ // BhKir_13.39 vismayaḥ ka iva vā jayaśriyā naiva muktir api te davīyasī īpsitasya na bhaved upāśrayaḥ kasya nirjitarajastamoguṇaḥ // BhKir_13.40 hrepayann ahimatejasaṃ tviṣā sa tvam ittham upapannapauruṣaḥ hartum arhasi varāhabhedinaṃ nainam asmadadhipasya sāyakam // BhKir_13.41 smaryate tanubhṛtāṃ sanātanaṃ nyāyyam ācaritam uttamair nṛbhiḥ dhvaṃsate yadi bhavādṛśas tataḥ kaḥ prayātu vada tena vartmanā // BhKir_13.42 ākumāram upadeṣṭum icchavaḥ saṃnivṛttim apathān mahāpadaḥ yogaśaktijitajanmamṛtyavaḥ śīlayanti yatayaḥ suśīlatām // BhKir_13.43 tiṣṭhatāṃ tapasi puṇyam āsajan sampado 'nuguṇayan sukhaiṣiṇām yogināṃ pariṇaman vimuktaye kena nāstu vinayaḥ satāṃ priyaḥ // BhKir_13.44 nūnam atrabhavataḥ śarākṛtiṃ sarvathāyam anuyāti sāyakaḥ so 'yam ity anupapannasaṃśayaḥ kāritas tvam apathe padaṃ yayā // BhKir_13.45 anyadīyaviśikhe na kevalaṃ niḥspṛhasya bhavitavyam āhṛte nighnataḥ paranibarhitaṃ mṛgaṃ vrīḍitavyam api te sacetasaḥ // BhKir_13.46 saṃtataṃ niśamayanta utsukā yaiḥ prayānti mudam asya sūrayaḥ kīrtitāni hasite 'pi tāni yaṃ vrīḍayanti caritāni māninam // BhKir_13.47 anyadoṣam iva saḥ svakaṃ guṇaṃ khyāpayet katham adhṛṣṭatājaḍaḥ ucyate sa khalu kāryavattayā dhig vibhinnabudhasetum arthitām // BhKir_13.48 durvacaṃ tad atha mā sma bhūn mṛgas tvāv asau yad akariṣyad ojasā nainam āśu yadi vāhinīpatiḥ pratyapatsyata śitena pattriṇā // BhKir_13.49 ko nv imaṃ harituraṅgam āyudhastheyasīṃ dadhatam aṅgasaṃhatim vegavattaramṛte camūpater hantum arhati śareṇa daṃṣṭriṇam // BhKir_13.50 mitram iṣṭam upakāri saṃśaye medinīpatir ayaṃ tathā ca te taṃ virodhya bhavatā nirāsi mā sajjanaikavasatiḥ kṛtajñatā // BhKir_13.51 labhyam ekasukṛtena durlabhā rakṣitāram asurakṣyabhūtayaḥ svantam antavirasā jigīṣatāṃ mitralābham anu lābhasampadaḥ // BhKir_13.52 cañcalaṃ vasu nitāntam unnatā medinīm api haranty arātayaḥ bhūdharasthiram upeyam āgataṃ māvamaṃsta suhṛdaṃ mahīpatim // BhKir_13.53 jetum eva bhavatā tapasyate nāyudhāni dadhate mumukṣavaḥ prāpsyate ca sakalaṃ mahībhṛtā saṃgatena tapasaḥ phalaṃ tvayā // BhKir_13.54 vājibhūmir ibharājakānanaṃ santi ratnanicayāś ca bhūriśaḥ kāñcanena kim ivāsya pattriṇā kevalaṃ na sahate vilaṅghanam // BhKir_13.55 sāvalepam upalipsate parair abhyupaiti vikṛtiṃ rajasy api arthitas tu na mahān samīhate jīvitaṃ kimu dhanaṃ dhanāyitum // BhKir_13.56 tat tadīyaviśikhātisarjanād astu vāṃ guru yadṛcchayāgatam rāghavaplavagarājayor iva prema yuktam itaretarāśrayam // BhKir_13.57 nābhiyoktum anṛtaṃ tvam iṣyate kas tapasviviśikheṣu cādaraḥ santi bhūbhṛti śarā hi naḥ pare ye parākramavasūni vajriṇaḥ // BhKir_13.58 mārgaṇair atha tava prayojanaṃ nāthase kimu patiṃ na bhūbhṛtaḥ tvadvidhaṃ suhṛdam etya sa arthinaṃ kiṃ na yacchati vijitya medinīm // BhKir_13.59 tena sūrir upakāritādhanaḥ kartum icchati na yācitaṃ vṛthā sīdatām anubhavann ivārthināṃ veda yat praṇayabhaṅgavedanām // BhKir_13.60 śaktir arthapatiṣu svayaṃgrahaṃ prema kārayati vā niratyayam kāraṇadvayam idaṃ nirasyataḥ prārthanādhikabale vipatphalā // BhKir_13.61 astravedam adhigamya tattvataḥ kasya ceha bhujavīryaśālinaḥ jāmadagnyam apahāya gīyate tāpaseṣu caritārtham āyudham // BhKir_13.62 abhyaghāni municāpalāt tvayā yan mṛgaḥ kṣitipateḥ parigrahaḥ akṣamiṣṭa tad ayaṃ pramādyatāṃ saṃvṛṇoti khalu doṣam ajñatā // BhKir_13.63 janmaveṣatapasāṃ virodhinīṃ mā kṛthāḥ punar amūm apakriyām āpad ety ubhayalokadūṣaṇī vartamānam apathe hi durmatim // BhKir_13.64 yaṣṭum icchasi pitṝn na sāmprataṃ saṃvṛto 'rcicayiṣur divaukasaḥ dātum eva padavīm api kṣamaḥ kiṃ mṛge 'ṅga viśikhaṃ nyavīviśaḥ // BhKir_13.65 sajjano 'si vijahīhi cāpalaṃ sarvadā ka iva vā sahiṣyate vāridhīn iva yugāntavāyavaḥ kṣobhayanty anibhṛtā gurūn api // BhKir_13.66 astravedavid ayaṃ mahīpatiḥ parvatīya iti māvajīgaṇaḥ gopituṃ bhuvam imāṃ marutvatā śailavāsam anunīya lambhitaḥ // BhKir_13.67 tat titikṣitam idaṃ mayā muner ity avocata vacaś camūpatiḥ bāṇam atrabhavate nijaṃ diśann āpnuhi tvam api sarvasampadaḥ // BhKir_13.68 ātmanīnam upatiṣṭhate guṇāḥ sambhavanti viramanti cāpadaḥ ity anekaphalabhāji mā sma bhūd arthitā katham ivāryasaṃgame // BhKir_13.69 dṛśyatām ayam anokahāntare tigmahetipṛtanābhir anvitaḥ sāhivīcir iva sindhur uddhato bhūpatiḥ samayasetuvāritaḥ // BhKir_13.70 sajyaṃ dhanur vahati yo 'hipatisthavīyaḥ stheyāñ jayan harituraṅgamaketulakṣmīm asyānukūlaya matiṃ matimann anena sakhyā sukhaṃ samabhiyāsyasi cintitāni // BhKir_13.71 tataḥ kirātasya vacobhir uddhataiḥ parāhataḥ śaila ivārṇavāmbubhiḥ jahau na dhairyaṃ kupito 'pi pāṇḍavaḥ sudurgrahāntaḥkaraṇā hi sādhavaḥ // BhKir_14.1 saleśam ulliṅgitaśātraveṅgitaḥ kṛtī girāṃ vistaratattvasaṃgrahe ayaṃ pramāṇīkṛtakālasādhanaḥ praśāntasaṃrambha ivādade vacaḥ // BhKir_14.2 viviktavarṇābharaṇā sukhaśrutiḥ prasādayantī hṛdayāny api dviṣām pravartate nākṛtapuṇyakarmaṇāṃ prasannagambhīrapadā sarasvatī // BhKir_14.3 bhavanti te sabhyatamā vipaścitāṃ manogataṃ vāci niveśayanti ye nayanti teṣv apy upapannanaipuṇā gambhīram arthaṃ katicit prakāśatām // BhKir_14.4 stuvanti gurvīm abhidheyasampadaṃ viśuddhimukter apare vipaścitaḥ iti sthitāyāṃ pratipūruṣaṃ rucau sudurlabhāḥ sarvamanoramā giraḥ // BhKir_14.5 samasya sampādayatā guṇair imāṃ tvayā samāropitabhāra bhāratīm pragalbham ātmā dhuri dhurya vāgmināṃ vanacareṇāpi satādhiropitaḥ // BhKir_14.6 prayujya sāmācaritaṃ vilobhanaṃ bhayaṃ vibhedāya dhiyaḥ pradarśitam tathābhiyuktaṃ ca śilīmukhārthinā yathetaran nyāyyam ivāvabhāsate // BhKir_14.7 virodhi siddher iti kartum udyataḥ sa vāritaḥ kiṃ bhavatā na bhūpatiḥ hite niyojyaḥ khalu bhūtim icchatā sahārthanāśena nṛpo 'nujīvinā // BhKir_14.8 dhruvaṃ praṇāśaḥ prahitasya pattriṇaḥ śiloccaye tasya vimārgaṇaṃ nayaḥ na yuktam atrāryajanātilaṅghanaṃ diśaty apāyaṃ hi satām atikramaḥ // BhKir_14.9 atītasaṃkhyā vihitā mamāgninā śilāmukhāḥ khāṇḍavam attum icchatā anādṛtasyāmarasāyakeṣv api sthitā kathaṃ śailajanāśuge dhṛtiḥ // BhKir_14.10 yadi pramāṇīkṛtam āryaceṣṭitaṃ kim ity adoṣeṇa tiraskṛtā vayam ayātapūrvā parivādagocaraṃ satāṃ hi vāṇī guṇam eva bhāṣate // BhKir_14.11 guṇāpavādena tadanyaropaṇād bhṛśādhirūḍhasya samañjasaṃ janam dvidheva kṛtvā hṛdayaṃ nigūhataḥ sphurad asādhor vivṛṇoti vāgasiḥ // BhKir_14.12 vanāśrayāḥ kasya mṛgāḥ parigrahāḥ śṛṇāti yas tān prasabhena tasya te prahīyatām atra nṛpeṇa mānitā na mānitā cāsti bhavanti ca śriyaḥ // BhKir_14.13 na vartma kasmaicid api pradīyatām iti vrataṃ me vihitaṃ maharṣiṇā jighāṃsur asmān nihato mayā mṛgo vratābhirakṣā hi satām alaṃkriyā // BhKir_14.14 mṛgān vinighnan mṛgayuḥ svahetunā kṛtopakāraḥ katham icchatāṃ tapaḥ kṛpeti ced astu mṛgaḥ kṣataḥ kṣaṇād anena pūrvaṃ na mayeti kā gatiḥ // BhKir_14.15 anāyudhe sattvajighāṃsite munau kṛpeti vṛttir mahatām akṛtrimā śarāsanaṃ bibhrati sajyasāyakaṃ kṛtānukampaḥ sa kathaṃ pratīyate // BhKir_14.16 atho śaras tena madartham ujjhitaḥ phalaṃ ca tasya pratikāyasādhanam avikṣate tatra mayātmasātkṛte kṛtārthatā nanv adhikā camūpateḥ // BhKir_14.17 yad āttha kāmaṃ bhavatā sa yācyatām iti kṣamaṃ naitad analpacetasām kathaṃ prasahyāharaṇaiṣiṇāṃ priyaḥ parāvanatyā malinīkṛtāḥ śriyaḥ // BhKir_14.18 abhūtam āsajya viruddham īhitaṃ balād alabhyaṃ tava lipsate nṛpaḥ vijānato 'pi hy anayasya raudratāṃ bhavaty apāye parimohinī matiḥ // BhKir_14.19 asiḥ śarā varma dhanuś ca noccakair vivicya kiṃ prārthitam īśvareṇa te athāsti śaktiḥ kṛtam eva yācñayā na dūṣitaḥ śaktimatāṃ svayaṃgrahaḥ // BhKir_14.20 sakhā sa yuktaḥ kathitaḥ kathaṃ tvayā yadṛcchayāsūyati yas tapasyate guṇārjanocchrāyaviruddhabuddhayaḥ prakṛtyamitrā hi satām asādhavaḥ // BhKir_14.21 vayaṃ kva varṇāśramarakṣaṇocitāḥ kva jātihīnā mṛgajīvitacchidaḥ sahāpakṛṣṭair mahatāṃ na saṃgataṃ bhavanti gomāyusakhā na dantinaḥ // BhKir_14.22 paro 'vajānāti yad ajñatājaḍas tad unnatānāṃ na vihanti dhīratām samānavīryānvayapauruṣeṣu yaḥ karoty atikrāntim asau tiraskriyā // BhKir_14.23 yadā vigṛhṇāti hataṃ tadā yaśaḥ karoti maitrīm atha dūṣitā guṇāḥ sthitiṃ samīkṣyobhayathā parīkṣakaḥ karoty avajñopahataṃ pṛthagjanam // BhKir_14.24 mayā mṛgān hantur anena hetunā viruddham ākṣepavacas titikṣitam śarārtham eṣyaty atha lapsyate gatiṃ śiromaṇiṃ dṛṣṭiviṣāj jighṛkṣataḥ // BhKir_14.25 itīritākūtam anīlavājinaṃ jayāya dūtaḥ pratitarjya tejasā yayau samīpaṃ dhvajinīm upeyuṣaḥ prasannarūpasya virūpacakṣuṣaḥ // BhKir_14.26 tato 'pavādena patākinīpateś cacāla nirhrādavatī mahācamūḥ yugāntavātābhihateva kurvatī ninādam ambhonidhivīcisaṃhatiḥ // BhKir_14.27 raṇāya jaitraḥ pradiśann iva tvarāṃ taraṅgitālambitaketusaṃtatiḥ puro balānāṃ saghanāmbuśīkaraḥ śanaiḥ pratasthe surabhiḥ samīraṇaḥ // BhKir_14.28 jayāravakṣveḍitanādamūrchitaḥ śarāsanajyātalavāraṇadhvaniḥ asambhavanbhūdhararājakukṣiṣu prakampayan gām avatastare diśaḥ // BhKir_14.29 niśātaraudreṣu vikāsatāṃ gataiḥ pradīpayadbhiḥ kakubhām ivāntaram vanesadāṃ hetiṣu bhinnavigrahair vipusphure raśmimato marīcibhiḥ // BhKir_14.30 udūḍhavakṣaḥsthagitaikadiṅmukho vikṛṣṭavisphāritacāpamaṇḍalaḥ vitatya pakṣadvayam āyataṃ babhau vibhur guṇānām uparīva madhyagaḥ // BhKir_14.31 sugeṣu durgeṣu ca tulyavikramair javād ahaṃpūrvikayā yiyāsubhiḥ gaṇair avicchedaniruddham ābabhau vanaṃ nirucchvāsam ivākulākulam // BhKir_14.32 tirohitaśvabhranikuñcarodhasaḥ samaśnuvānāḥ sahasātiriktatām kirātasainyair apidhāya recitā bhuvaḥ kṣaṇaṃ nimnatayeva bhejire // BhKir_14.33 pṛthūruparyastabṛhallatātatir javānilāghūrṇitaśālacandanā gaṇādhipānāṃ paritaḥ prasāriṇī vanāny avāñcīva cakāra saṃhatiḥ // BhKir_14.34 tataḥ sadarpaṃ pratanuṃ tapasyayā madasrutikṣāmam ivaikavāraṇam parijvalantaṃ nidhanāya bhūbhṛtāṃ dahantam āśā iva jātavedasam // BhKir_14.35 anādaropāttadhṛtaikasāyakaṃ jaye 'nukūle suhṛdīva saspṛham śanair apūrṇapratikārapelave niveśayantaṃ nayane balodadhau // BhKir_14.36 niṣaṇṇam āpatpratikārakāraṇe śarāsane dhairya ivānapāyini alaṅghanīyaṃ prakṛtāv api sthitaṃ nivātaniṣkampam ivāpagāpatim // BhKir_14.37 upeyuṣīṃ bibhratam antakadyutiṃ vadhād adūre patitasya daṃṣṭriṇaḥ puraḥ samāveśitasatpaśuṃ dvijaiḥ patiṃ paśūnām iva hūtam adhvare // BhKir_14.38 nijena nītaṃ vijitānyagauravaṃ gabhīratāṃ dhairyaguṇena bhūyasā vanodayeneva ghanoruvīrudhā samandhakārīkṛtam uttamācalam // BhKir_14.39 maharṣabhaskandham anūnakaṃdharaṃ bṛhacchilāvapraghanena vakṣasā samujjihīrṣuṃ jagatīṃ mahābharāṃ mahāvarāhaṃ mahato 'rṇavād iva // BhKir_14.40 harinmaṇiśyāmam udagravigrahaṃ prakāśamānaṃ paribhūya dehinaḥ manuṣyabhāve puruṣaṃ purātanaṃ sthitaṃ jalādarśa ivāṃśumālinam // BhKir_14.41 gurukriyārambhaphalair alaṃkṛtaṃ gatiṃ pratāpasya jagatpramāthinaḥ gaṇāḥ samāsedur anīlavājinaṃ tapātyaye toyaghanā ghanā iva // BhKir_14.42 yathāsvam āśaṃsitavikramāḥ purā muniprabhāvakṣatatejasaḥ pare yayuḥ kṣaṇād apratipattimūḍhatāṃ mahānubhāvaḥ pratihanti pauruṣam // BhKir_14.43 tataḥ prajahre samam eva tatra tair apekṣitānyonyabalopapattibhiḥ mahodayānām api saṃghavṛttitāṃ sahāyasādhyāḥ pradiśanti siddhayaḥ // BhKir_14.44 kirātasainyād urucāpanoditāḥ samaṃ samutpetur upāttaraṃhasaḥ mahāvanād unmanasaḥ khagā iva pravṛttapattradhvanayaḥ śilīmukhāḥ // BhKir_14.45 gabhīrarandhreṣu bhṛśaṃ mahībhṛtaḥ pratisvanair unnamitena sānuṣu dhanurninādena javād upeyuṣā vibhidyamānā iva dadhvanur diśaḥ // BhKir_14.46 vidhūnayantī gahanāni bhūruhāṃ tirohitopāntanabhodigantarā mahīyasī vṛṣṭir ivānileritā ravaṃ vitene gaṇamārgaṇāvaliḥ // BhKir_14.47 trayīm ṛtūnām anilāśinaḥ sataḥ prayāti poṣaṃ vapuṣi prahṛṣyataḥ raṇāya jiṣṇor viduṣeva satvaraṃ ghanatvam īye śithilena varmaṇā // BhKir_14.48 patatsu śastreṣu vitatya rodasī samantatas tasya dhanur dudhūṣataḥ saroṣam ulkeva papāta bhīṣaṇā baleṣu dṛṣṭir vinipātaśaṃsinī // BhKir_14.49 diśaḥ samūhann iva vikṣipann iva prabhāṃ raver ākulayann ivānilam muniś cacāla kṣayakāladāruṇaḥ kṣitiṃ saśailāṃ calayann iveṣubhiḥ // BhKir_14.50 vimuktam āśaṃsitaśatrunirjayair anekam ekāvasaraṃ vanecaraiḥ sa nirjaghānāyudham antarā śaraiḥ kriyāphalaṃ kāla ivātipātitaḥ // BhKir_14.51 gataiḥ pareṣām avibhāvanīyatāṃ nivārayadbhir vipadaṃ vidūragaiḥ bhṛśaṃ babhūvopacito bṛhatphalaiḥ śarair upāyair iva pāṇḍunandanaḥ // BhKir_14.52 divaḥ pṛthivyāḥ kakubhāṃ nu maṇḍalāt patanti bimbād uta tigmatejasaḥ sakṛd vikṛṣṭād atha kārmukān muneḥ śarāḥ śarīrād iti te 'bhimenire // BhKir_14.53 gaṇādhipānām avidhāya nirgataiḥ parāsutāṃ marmavidāraṇair api javād atīye himavān adhomukhaiḥ kṛtāparādhair iva tasya pattribhiḥ // BhKir_14.54 dviṣāṃ kṣatīr yāḥ prathame śilāmukhā vibhidya dehāvaraṇāni cakrire na tāsu pete viśikhaiḥ punar muner aruṃtudatvaṃ mahatāṃ hy agocaraḥ // BhKir_14.55 samujjhitā yāvadarāti niryatī sahaiva cāpān munibāṇasaṃhatiḥ prabhā himāṃśor iva paṅkajāvaliṃ nināya saṃkocam umāpateś camūm // BhKir_14.56 ajihmam ojiṣṭham amogham aklamaṃ kriyāsu bahvīṣu pṛthaṅ niyojitam prasehire sādayituṃ na sāditāḥ śaraugham utsāham ivāsya vidviṣaḥ // BhKir_14.57 śivadhvajinyaḥ pratiyodham agrataḥ sphurantam ugeṣumayūkhamālinam tam ekadeśastham anekadeśagā nidadhyur arkaṃ yugapat prajā iva // BhKir_14.58 muneḥ śaraugheṇa tadugraraṃhasā balaṃ prakopād iva viṣvag āyatā vidhūnitaṃ bhrāntim iyāya saṅginīṃ mahānileneva nidāghajaṃ rajaḥ // BhKir_14.59 tapobalenaiṣa vidhāya bhūyasīs tanūr adṛśyāḥ svid iṣūn nirasyati amuṣya māyāvihataṃ nihanti naḥ pratīpam āgatya kim u svam āyudham // BhKir_14.60 hṛtā guṇair asya bhayena vā munes tirohitāḥ svit praharanti devatāḥ kathaṃ nv amī saṃtatam asya sāyakā bhavanty aneke jaladher ivormayaḥ // BhKir_14.61 jayena kaccid viramed ayaṃ raṇād bhaved api svasti carācarāya vā tatāpa kīrṇā nṛpasūnumārgaṇair iti pratarkākulitā patākinī // BhKir_14.62 amarṣiṇā kṛtyam iva kṣamāśrayaṃ madoddhateneva hitaṃ priyaṃ vacaḥ balīyasā tad vidhineva pauruṣaṃ balaṃ nirastaṃ na rarāja jiṣṇunā // BhKir_14.63 pratidiśaṃ plavagādhipalakṣmaṇā viśikhasaṃhatitāpitamūrtibhiḥ ravikaraglapitair iva vāribhiḥ śivabalaiḥ parimaṇḍalatā dadhe // BhKir_14.64 pravitataśarajālacchannaviśvāntarāle vidhuvati dhanur āvir maṇḍalaṃ pāṇḍusūnau katham api jayalakṣmīr bhūtabhūtā vihātuṃ viṣamanayanasenāpakṣapātaṃ viṣehe // BhKir_14.65 atha bhūtāni vārtraghnaśarebhyas tatra tatrasuḥ bheje diśaḥ parityaktamaheṣvāsā ca sā camūḥ // BhKir_15.1 apaśyadbhir iveśānaṃ raṇān nivavṛte gaṇaiḥ muhyatīva hi kṛcchreṣu sambhramajvalitaṃ manaḥ // BhKir_15.2 khaṇḍitāśaṃsayā teṣāṃ parāṅmukhatayā tayā āviveśa kṛpā ketau kṛtoccairvānaraṃ naram // BhKir_15.3 āsthām ālambya nīteṣu vaśaṃ kṣudreṣv arātiṣu vyaktim āyāti mahatāṃ māhātmyam anukampayā // BhKir_15.4 sa sāsiḥ sāsusūḥ sāso yeyāyeyāyayāyayaḥ lalau līlāṃ lalo 'lolaḥ śaśīśaśiśuśīḥ śaśan // BhKir_15.5 trāsajihmaṃ yataś caitān mandam evānviyāya saḥ nātipīḍayituṃ bhagnān icchanti hi mahaujasaḥ // BhKir_15.6 athāgre hasatā sācisthitena sthirakīrtinā senānyā te jagadire kiṃcidāyastacetasā // BhKir_15.7 mā vihāsiṣṭa samaraṃ samarantavyasaṃyataḥ kṣataṃ kṣuṇṇāsuragaṇair agaṇair iva kiṃ yaśaḥ // BhKir_15.8 vivasvadaṃśusaṃśleṣadviguṇīkṛtatejasaḥ amī vo mogham udgūrṇā hasantīva mahāsayaḥ // BhKir_15.9 vane 'vane vanasadāṃ mārgaṃ mārgam upeyuṣām vāṇair bāṇaiḥ samāsaktaṃ śaṅke 'śaṃ kena śāmyati // BhKir_15.10 pātitottuṅgamāhātmyaiḥ saṃhṛtāyatakīrtibhiḥ gurvīṃ kām āpadaṃ hantuṃ kṛtam āvṛttisāhasam // BhKir_15.11 nāsuro 'yaṃ na vā nāgo dharasaṃstho na rākṣasaḥ nā sukho 'yaṃ navābhogo dharaṇistho hi rājasaḥ // BhKir_15.12 mandam asyann iṣulatāṃ ghṛṇayā munir eṣa vaḥ praṇudaty āgatāvajñaṃ jaghaneṣu paśūn iva // BhKir_15.13 na nonanunno 'nunneno na nā nānānanā nanu nunno 'nunno na nunneno nānenānunnanun na nut // BhKir_15.14 varaṃ kṛtadhvastaguṇād atyantam aguṇaḥ pumān prakṛtyā hy amaṇiḥ śreyān nālaṃkāraś cyutopalaḥ // BhKir_15.15 syandanā no caturagāḥ surebhā vāvipattayaḥ syandanā no ca turagāḥ surebhāvā vipattayaḥ // BhKir_15.16 bhavadbhir adhunārātiparihāpitapauruṣaiḥ hradair ivārkaniṣpītaiḥ prāptaḥ paṅko durutsahaḥ // BhKir_15.17 vetraśākakuje śaile 'leśaije 'kukaśātrave yāta kiṃ vidiśo jetuṃ tuñjeśo divi kiṃtayā // BhKir_15.18 ayaṃ vaḥ klaibyam āpannān dṛṣṭapṛṣṭhān arātinā icchatīśaś cyutācārān dārān iva nigopitum // BhKir_15.19 nanu ho mathanā rāgho ghorā nāthamaho nu na tayadātavadā bhīmā mābhīdā bata dāyata // BhKir_15.20 kiṃ tyaktāpāstadevatvamānuṣyakaparigrahaiḥ jvalitānyaguṇair gurvī sthitā tejasi mānyatā // BhKir_15.21 niśitāsirato 'bhīko nyejate 'maraṇā rucā sārato na virodhī naḥ svābhāso bharavān uta // BhKir_15.22 tanuvārabhaso bhāsvān adhīro 'vinatorasā cāruṇā ramate janye ko 'bhīto rasitāśini // BhKir_15.23 nirbhinnapātitāśvīyaniruddharathavartmani hatadvipanagaṣṭhyūtarudhirāmbunadākule // BhKir_15.24 devākānini kāvāde vāhikāsvasvakāhi vā kākārebhabhare kākā nisvabhavyavyabhasvani // BhKir_15.25 pranṛttaśavavitrastaturagākṣiptasārathau mārutāpūrṇatūṇīravikruṣṭahatasādini // BhKir_15.26 sasattvaratide nityaṃ sadarāmarṣanāśini tvarādhikakasannāde ramakatvam akarṣati // BhKir_15.27 āsure lokavitrāsavidhāyini mahāhave yuṣmābhir unnatiṃ nītaṃ nirastam iha pauruṣam // BhKir_15.28 iti śāsati senānyāṃ gacchatas tān anekadhā niṣidhya hasatā kiṃcit tatra tasthe 'ndhakāriṇā // BhKir_15.29 munīṣudahanātaptāṃl lajjayā nivivṛtsataḥ śivaḥ prahlādayāmāsa tān niṣedhahimāmbunā // BhKir_15.30 dūnās te 'ribalād ūnā nirebhā bahu menire bhītāḥ śitaśarābhītāḥ śaṃkaraṃ tatra śaṃkaram // BhKir_15.31 maheṣujaladhau śatror vartamānā duruttare prāpya pāram iveśānam āśaśvāsa patākinī // BhKir_15.32 sa babhāra raṇāpetāṃ camūṃ paścād avasthitām puraḥ sūryād upāvṛttāṃ chāyām iva mahātaruḥ // BhKir_15.33 muñcatīśe śarāñ jiṣṇau pinākasvanapūritaḥ dadhvāna dhvanayann āśāḥ sphuṭann iva dharādharaḥ // BhKir_15.34 tadgaṇā dadṛśur bhīmaṃ citrasaṃsthā ivācalāḥ vismayena tayor yuddhaṃ citrasaṃsthā ivācalāḥ // BhKir_15.35 parimohayamāṇena śikṣālāghavalīlayā jaiṣṇavī viśikhaśreṇī parijahre pinākinā // BhKir_15.36 avadyan patriṇaḥ śambhoḥ sāyakair avasāyakaiḥ pāṇḍavaḥ paricakrāma śikṣayā raṇaśikṣayā // BhKir_15.37 cāracuñcuś cirārecī cañcaccīrarucā rucaḥ cacāra ruciraś cāru cārair ācāracañcuraḥ // BhKir_15.38 sphuratpiśaṅgamaurvīkaṃ dhunānaḥ sa bṛhaddhanuḥ dhṛtolkānalayogena tulyam aṃśumatā babhau // BhKir_15.39 pārthabāṇāḥ paśupater āvavrur viśikhāvalim payomuca ivārandhrāḥ sāvitrīm aṃśusaṃhatim // BhKir_15.40 śaravṛṣṭiṃ vidhūyorvīm udastāṃ savyasācinā rurodha mārgaṇair mārgaṃ tapanasya trilocanaḥ // BhKir_15.41 tena vyātenire bhīmā bhīmārjanaphalānanāḥ na nānukampya viśikhāḥ śikhādharajavāsasaḥ // BhKir_15.42 dyuviyadgāminī tārasaṃrāvavihataśrutiḥ haimīṣumālā śuśubhe vidyutām iva saṃhatiḥ // BhKir_15.43 vilaṅghya patriṇāṃ paṅktiṃ bhinnaḥ śivaśilīmukhaiḥ jyāyo vīryaṃ samāśritya na cakampe kapidhvajaḥ // BhKir_15.44 jagatīśaraṇe yukto harikāntaḥ sudhāsitaḥ dānavarṣīkṛtāśaṃso nāgarāja ivābabhau // BhKir_15.45 viphalīkṛtayatnasya kṣatabāṇasya śambhunā gāṇḍīvadhanvanaḥ khebhyo niścacāra hutāśanaḥ // BhKir_15.46 sa piśaṅgajaṭāvaliḥ kirann urutejaḥ parameṇa manyunā jvalitauṣadhijātavedasā himaśailena samaṃ vididyute // BhKir_15.47 śataśo viśikhān avadyate bhṛśam asmai raṇavegaśāline prathayann anivāryavīryatāṃ prajigāyeṣum aghātukaṃ śivaḥ // BhKir_15.48 śambho dhanurmaṇḍalataḥ pravṛttaṃ taṃ maṇḍalād aṃśum ivāṃśubhartuḥ nivārayiṣyan vidadhe sitāśvaḥ śilīmukhacchāyavṛtāṃ dharitrīm // BhKir_15.49 ghanaṃ vidāryārjunabāṇapūgaṃ sasārabāṇo 'yug alocanasya ghanaṃ vidāryārjunabāṇapūgaṃ sasāra bāṇo 'yugalocanasya // BhKir_15.50 rujan pareṣūn bahudhāśupātino muhuḥ śaraughair apavārayan diśaḥ calācalo 'neka iva kriyāvaśān maharṣisaṃghair bubudhe dhanaṃjayaḥ // BhKir_15.51 vikāśam īyur jagatīśamārgaṇā vikāśam īyur jagatīśamārgaṇāḥ vikāśam īyur jagatīśamārgaṇā vikāśam īyur jagatīśamārgaṇāḥ // BhKir_15.52 sampaśyatām iti śivena vitāyamānaṃ lakṣmīvataḥ kṣitipates tanayasya vīryam aṅgāny abhinnam api tattvavidāṃ munīnāṃ romāñcam añcitataraṃ bibharāmbabhūvuḥ // BhKir_15.53 tataḥ kirātādhipater alaghvīm ājikriyāṃ vīkṣya vivṛddhamanyuḥ sa tarkayāmāsa viviktatarkaś ciraṃ vicinvann iti kāraṇāni // BhKir_16.1 madasrutiśyāmitagaṇḍalekhāḥ krāmanti vikrāntanarādhirūḍhāḥ sahiṣṇavo neha yudhām abhijñā nāgā nagocchrāyam ivākṣipantaḥ // BhKir_16.2 vicitrayā citrayateva bhinnāṃ rucaṃ raveḥ ketanaratnabhāsā mahārathaughena na saṃniruddhāḥ payodamandradhvaninā dharitrī // BhKir_16.3 samullasatprāsamahormimālaṃ parisphuraccāmaraphenapaṅkti vibhinnamaryādam ihātanoti nāśvīyam āśā jaladher ivāmbhaḥ // BhKir_16.4 hatāhatety uddhatabhīṣmaghoṣaiḥ samujjhitā yoddhṛbhir abhyamitram na hetayaḥ prāptataḍittviṣaḥ khe vivasvadaṃśujvalitāḥ patanti // BhKir_16.5 abhyāyataḥ saṃtatadhūmadhūmraṃ vyāpi prabhājālam ivāntakasya rajaḥ pratūrṇāśvarathāṅganunnaṃ tanoti na vyomani mātariśvā // BhKir_16.6 bhūreṇunā rāsabhadhūsareṇa tirohite vartmani locanānām nāsty atra tejasvibhir utsukānām ahni pradoṣaḥ surasundarīṇām // BhKir_16.7 rathāṅgasaṃkrīḍitam aśvaheṣā bṛhanti mattadvipabṛṃhitāni saṃgharṣayogād iva mūrchitāni hrādaṃ nigṛhṇanti na dundubhīnām // BhKir_16.8 asmin yaśaḥpauruṣalolupānām arātibhiḥ pratyurasaṃ kṣatānām mūrchāntarāyaṃ muhur ucchinatti nāsāraśītaṃ kariśīkarāmbhaḥ // BhKir_16.9 asṛṅnadīnām upacīyamānair vidārayadbhiḥ padavīṃ dhvajinyāḥ ucchrāyam āyānti na śoṇitaughaiḥ paṅkair ivāśyānaghanais taṭāni // BhKir_16.10 parikṣate vakṣasi dantidantaiḥ priyāṅkaśītā nabhasaḥ patantī neha pramohaṃ priyasāhasānāṃ mandāramālā viralīkaroti // BhKir_16.11 niṣādisaṃnāhamaṇiprabhaughe parīyamāṇe kariśīkareṇa arkatviṣonmīlitam abhyudeti na khaṇḍam ākhaṇḍalakārmukasya // BhKir_16.12 mahībhṛtā pakṣavateva bhinnā vigāhya madhyaṃ paravāraṇena nāvartamānā ninadanti bhīmam apāṃ nidher āpa iva dhvajinyaḥ // BhKir_16.13 mahārathānāṃ pratidantyanīkam adhisyadasyandanam utthitānām āmūlalūnair atimanyuneva mātaṅgahastair vriyate na panthāḥ // BhKir_16.14 dhṛtotpalāpīḍa iva priyāyāḥ śiroruhāṇāṃ śithilaḥ kalāpaḥ na barhabhāraḥ patitasya śaṅkor niṣādivakṣaḥsthalam ātanoti // BhKir_16.15 ujjhatsu saṃhāra ivāstasaṃkhyam ahnāya tejasviṣu jīvitāni lokatrayāsvādanalolajihvaṃ na vyādadāty ānanam atra mṛtyuḥ // BhKir_16.16 iyaṃ ca durvāramahārathānām ākṣipya vīryaṃ mahatāṃ balānām śaktir mamāvasyati hīnayuddhe saurīva tārādhipadhāmni dīptiḥ // BhKir_16.17 māyā svid eṣā mativibhramo vā dhvastaṃ nu me vīryam utāham anyaḥ gāṇḍīvamuktā hi yathā purā me parākramante na śarāḥ kirāte // BhKir_16.18 puṃsaḥ padaṃ madhyamam uttamasya dvidheva kurvan dhanuṣaḥ praṇādaiḥ nūnaṃ tathā naiṣā yathāsya veṣaḥ pracchannam apy ūhayate hi ceṣṭā // BhKir_16.19 dhanuḥ prabandhadhvanitaṃ ruṣeva sakṛd vikṛṣṭā vitateva maurvī saṃdhānam utkarṣam iva vyudasya muṣṭer asambheda ivāpavarge // BhKir_16.20 aṃsāv avaṣṭabdhanatau samādhiḥ śirodharāyā rahitaprayāsaḥ dhṛtā vikārāṃs tyajatā mukhena prasādalakṣmīḥ śaśalāñchanasya // BhKir_16.21 prahīyate kāryavaśāgateṣu sthāneṣu viṣṭabdhatayā na dehaḥ sthitaprayāteṣu sasauṣṭhavaś ca lakṣyeṣu pātaḥ sadṛśaḥ śarāṇām // BhKir_16.22 parasya bhūyān vivare 'bhiyogaḥ prasahya saṃrakṣaṇam ātmarandhre bhīṣme 'py asambhāvyam idaṃ gurau vā na sambhavaty eva vanecareṣu // BhKir_16.23 aprākṛtasyāhavadurmadasya nivāryam asyāstrabalena vīryam alpīyaso 'py āmayatulyavṛtter mahāpakārāya ripor vivṛddhiḥ // BhKir_16.24 sa sampradhāryaivam ahāryasāraḥ sāraṃ vineṣyan sagaṇasya śatroḥ prasvāpanāstraṃ drutam ājahāra dhvāntaṃ ghanānaddha ivārdharātraḥ // BhKir_16.25 prasaktadāvānaladhūmadhūmrā nirundhatī dhāma sahasraraśmeḥ mahāvanānīva mahātamisrā chāyā tatāneśabalāni kālī // BhKir_16.26 āsāditā tatprathamaṃ prasahya pragalbhatāyāḥ padavīṃ harantī sabheva bhīmā vidadhe gaṇānāṃ nidrā nirāsaṃ pratibhāguṇasya // BhKir_16.27 gurusthirāṇy uttamavaṃśajatvād vijñātasārāṇy anuśīlanena kecit samāśritya guṇān vitāni suhṛtkulānīva dhanūṃṣi tasthuḥ // BhKir_16.28 kṛtāntadurvṛtta ivāpareṣāṃ puraḥ pratidvandvini pāṇḍavāstre atarkitaṃ pāṇitalān nipetuḥ kriyāphalānīva tadāyudhāni // BhKir_16.29 aṃsasthalaiḥ kecid abhinnadhairyāḥ skandheṣu saṃśleṣavatāṃ tarūṇām madena mīlannayanāḥ salīlaṃ nāgā iva srastakarā niṣeduḥ // BhKir_16.30 tirohitendor atha śambhumūrdhnaḥ praṇamyamānaṃ tapasāṃ nivāsaiḥ sumeruśṛṅgād iva bimbam ārkaṃ piśaṅgam uccair udiyāya tejaḥ // BhKir_16.31 chāyāṃ vinirdhūya tamomayīṃ tāṃ tattvasya saṃvittir ivāpavidyām yayau vikāsaṃ dyutir indumauler ālokam abhyādiśatī gaṇebhyaḥ // BhKir_16.32 tviṣāṃ tatiḥ pāṭalitāmbuvāhā sā sarvataḥ pūrvasarīva saṃdhyā nināya teṣāṃ drutam ullasantī vinidratāṃ locanapaṅkajāni // BhKir_16.33 pṛthagvidhāny astravirāmabuddhāḥ śastrāṇi bhūyaḥ pratipedire te muktā vitānena balāhakānāṃ jyotīṃṣi ramyā iva digvibhāgāḥ // BhKir_16.34 dyaur unnanāmeva diśaḥ praseduḥ sphuṭaṃ visasre savitur mayūkhaiḥ kṣayaṃ gatāyām iva yāmavatyāṃ punaḥ samīyāya dinaṃ dinaśrīḥ // BhKir_16.35 mahāstradurge śithilaprayatnaṃ digvāraṇeneva pareṇa rugṇe bhujaṅgapāśān bhujavīryaśālī prabandhanāya prajighāya jiṣṇuḥ // BhKir_16.36 jihvāśatāny ullasayanty ajasraṃ lasattaḍillolaviṣānalāni trāsān nirastāṃ bhujagendrasenā nabhaścarais tatpadavīṃ vivavre // BhKir_16.37 diṅnāgahastākṛtim udvahadbhir bhogaiḥ praśastāsitaratnanīlaiḥ rarāja sarpāvalir ullasantī taraṅgamāleva nabhorṇavasya // BhKir_16.38 niḥśvāsadhūmaiḥ sthagitāṃśujālaṃ phaṇāvatām utphaṇamaṇḍalānām gacchann ivāstaṃ vapur abhyuvāha vilocanānāṃ sukham uṣṇaraśmiḥ // BhKir_16.39 prataptacāmīkarabhāsureṇa diśaḥ prakāśena piśaṅgayantyaḥ niścakramuḥ prāṇaharekṣaṇānāṃ jvālā maholkā iva locanebhyaḥ // BhKir_16.40 ākṣiptasampātam apetaśobham udvahni dhūmākkuladigvibhāgam vṛtaṃ nabho bhogikulair avasthāṃ paroparuddhasya purasya bheje // BhKir_16.41 tam āśu cakṣuḥśravasāṃ samūhaṃ mantreṇa tārkṣyodayakāraṇena netā nayeneva paropajāpaṃ nivārayāmāsa patiḥ paśūnām // BhKir_16.42 pratighnatībhiḥ kṛtamīlitāni dyulokabhājām api locanāni garutmatā saṃhatibhir vihāyaḥ kṣaṇaprakāśābhir ivāvatene // BhKir_16.43 tataḥ suparṇavrajapakṣajanmā nānāgatir maṇḍalayañ javena jarattṛṇānīva viyan nināya vanaspatīnāṃ gahanāni vāyuḥ // BhKir_16.44 manaḥśilābhaṅganibhena paścān nirudhyamānaṃ nikareṇa bhāsām vyūḍhair urobhiś ca vinudyamānaṃ nabhaḥ sasarpeva puraḥ khagānām // BhKir_16.45 darīmukhair āsavarāgatāmraṃ vikāsi rukmacchadadhāma pītvā javānilāghūrṇitasānujālo himācalaḥ kṣība ivācakampe // BhKir_16.46 pravṛttanaktaṃdivasaṃdhidīptair nabhastalaṃ gāṃ ca piśaṅgayaṣṭiḥ antarhitārkaiḥ paritaḥ patadbhiś chāyāḥ samācikṣipire vanānām // BhKir_16.47 sa bhogasaṃghaḥ śamam ugradhāmnāṃ sainyena ninye vinatāsutānām mahādhvare vidhyapacāradoṣaḥ karmāntareṇeva mahodayena // BhKir_16.48 sāphalyam astre ripupauruṣasya kṛtvā gate bhāgya iavāpavargam anindhanasya prasabhaṃ samanyuḥ samādade 'straṃ jvalanasya jiṣṇuḥ // BhKir_16.49 ūrdhvaṃ tiraścīnam adhaś ca kīrṇair jvālāsaṭair laṅghitameghapaṅktiḥ āyastasiṃhākṛtir utpapāta prāṇyantam icchann iva jātavedāḥ // BhKir_16.50 bhittveva bhābhiḥ savitur mayūkhāñ jajvāla viṣvag visṛtasphuliṅgaḥ vidīryamāṇāśmaninādadhīraṃ dhvaniṃ vitanvann akṛśaḥ kṛśānuḥ // BhKir_16.51 cayān ivādrīn iva tuṅgaśṛṅgān kvacit purāṇīva hiraṇmayāni mahāvanānīva ca kiṃśukānām attāna vahniḥ pavanānuvṛttyā // BhKir_16.52 muhuś calatpallavalohinībhir uccaiḥ śikhābhiḥ śikhino 'valīḍhāḥ taleṣu muktāviśadā babhūvuḥ sāndrāñjjanaśyāmarucaḥ payodāḥ // BhKir_16.53 lilikṣatīva kṣayakālaraudre lokaṃ vilolārciṣi rohitāśve pinākinā hūtamahāmbuvāham astraṃ punaḥ pāśabhṛtaḥ praṇinye // BhKir_16.54 tato dharitrīdharatulyarodhasas taḍillatāliṅgitanīlamūrtayaḥ adhomukhākāśasarinnipātinīr apaḥ prasaktaṃ mumucuḥ payomucaḥ // BhKir_16.55 parāhatadhvastaśikhe śikhāvato vapuṣy adhikṣiptasamiddhatejasi kṛtāspadās tapta ivāyasi dhvaniṃ payonipātāḥ prathame vitenire // BhKir_16.56 mahānale bhinnasitābhrapātibhiḥ sametya sadyaḥ kathanena phenatām vrajadbhir ārdrendhanavat parikṣayaṃ jalair vitene divi dhūmasaṃtatiḥ // BhKir_16.57 svaketubhiḥ pāṇḍuranīlapāṭalaiḥ samāgatāḥ śakradhanuḥprabhābhidaḥ asaṃsthitām ādadhire vibhāvasor vicitracīnāṃśukacārutāṃ tviṣaḥ // BhKir_16.58 jalaughasaṃmūrchanamūrchitasvanaḥ prasaktavidyullasitaidhitadyutiḥ praśāntim eṣyan dhṛtadhūmamaṇḍalo babhūva bhūyān iva tatra pāvakaḥ // BhKir_16.59 pravṛddhasindhūrmicayasthavīyasāṃ cayair vibhinnāḥ payasāṃ prapedire upāttasaṃdhyārucibhiḥ sarūpatāṃ payodavicchedalavaiḥ kṛśānavaḥ // BhKir_16.60 upaity anantadyutir apy asaṃśayaṃ vibhinnamūlo 'nudayāya saṃkṣayam tathā hi toyaughavibhinnasaṃhatiḥ sa havyavāhaḥ prayayau parābhavam // BhKir_16.61 atha vihitavidheyair āśu muktā vitānair asitanaganitambaśyāmabhāsāṃ ghanānām vikasadamaladhāmnāṃ prāpa nīlotpalānāṃ śriyam adhikaviśuddhāṃ vahnidāhād iva dyauḥ // BhKir_16.62 iti vividham udāse savyasācī yad astraṃ bahusamaranayajñaḥ sādayiṣyann arātim vidhir iva viparītaḥ pauruṣaṃ nyāyavṛtteḥ sapadi tad upaninye riktatāṃ nīlakaṇṭhaḥ // BhKir_16.63 vītaprabhāvatanur apy atanuprabhāvaḥ pratyācakāṅkṣa jayinīṃ bhujavīryalakṣmīm astreṣu bhūtapatināpahṛteṣu jiṣṇur varṣiṣyatā dinakṛteva jaleṣu lokaḥ // BhKir_16.64 athāpadām uddharaṇakṣameṣu mitreṣv ivāstreṣu tirohiteṣu dhṛtiṃ guruśrīr guruṇābhipuṣyan svapauruṣeṇeva śarāsanena // BhKir_17.1 bhūriprabhāveṇa raṇābhiyogāt prīto vijihmaś ca tadīyavṛddhyā spaṣṭo 'py avispaṣṭavapuḥprakāśaḥ sarpanmahādhūma ivādrivahniḥ // BhKir_17.2 tejaḥ samāśritya parair ahāryaṃ nijaṃ mahanmitram ivorudhairyam āsādayann askhalitasvabhāvaṃ bhīme bhujālambam ivāridurge // BhKir_17.3 vaṃśocitatvād abhimānavatyā samprāptayā sampriyatām asubhyaḥ samakṣam āditsitayā pareṇa vadhveva kīrtyā paritapyamānaḥ // BhKir_17.4 patiṃ nagānām iva baddhamūlam unmūlayiṣyaṃs tarasā vipakṣam laghuprayatnaṃ nigṛhītavīryas trimārgagāvega iveśvareṇa // BhKir_17.5 saṃskāravattvād ramayatsu cetaḥ prayogaśikṣāguṇabhūṣaṇeṣu jayaṃ yathārtheṣu śareṣu pārthaḥ śabdeṣu bhāvārtham ivāśaśaṃse // BhKir_17.6 bhūyaḥ samādhānavivṛddhatejā naivaṃ purā yuddham iti vyathāvān sa nirvavāmāsram amarṣanunnaṃ viṣaṃ mahānāga ivekṣaṇābhyām // BhKir_17.7 tasyāhavāyāsavilolamauleḥ saṃrambhatāmrāyatalocanasya nirvāpayiṣyann iva roṣataptaṃ prasnāpayāmāsa mukhaṃ nidāghaḥ // BhKir_17.8 krodhāndhakārāntarito raṇāya bhrūbhedarekhāḥ sa babhāra tisraḥ ghanoparuddhaḥ prabhavāya vṛṣṭer ūrdhvāṃśurājīr iva tigmaraśmiḥ // BhKir_17.9 sa pradhvanayyāmbudanādi cāpaṃ hastena diṅnāga ivādriśṛṅgam balāni śambhor iṣubhis tatāpa cetāṃsi cintābhir ivāśarīraḥ // BhKir_17.10 sadvāditevābhiniviṣṭabuddhau guṇābhyasūyeva vipakṣapāte agocare vāg iva copareme śaktiḥ śarāṇāṃ śitikaṇṭhakāye // BhKir_17.11 umāpatiṃ pāṇḍusutapraṇunnāḥ śilīmukhā na vyathayāṃbabhūvuḥ abhyutthitasyādripater nitambam arkasya pādā iva haimanasya // BhKir_17.12 samprīyamāṇo 'nubabhūva tīvraṃ parākramaṃ tasya patir gaṇānām viṣāṇabhedaṃ himavān asahyaṃ vaprānatasyeva suradvipasya // BhKir_17.13 tasmai hi bhāroddharaṇe samarthaṃ pradāsyatā bāhum iva pratāpam ciraṃ viṣehe 'bhibhavas tadānīṃ sa kāraṇānām api kāraṇena // BhKir_17.14 pratyāhataujāḥ kṛtasattvavegaḥ parākramaṃ jyāyasi yas tanoti tejāṃsi bhānor iva niṣpatanti yaśāṃsi vīryajvalitāni tasya // BhKir_17.15 dṛṣṭāvadānād vyathate 'rilokaḥ pradhvaṃsam eti vyathitāc ca tejaḥ tejovihīnaṃ vijahāti darpaḥ śāntārciṣaṃ dīpam iva prakāśaḥ // BhKir_17.16 tataḥ prayātyastamadāvalepaḥ sa jayyatāyāḥ padavīṃ jigīṣoḥ gandhena jetuḥ pramukhāgatasya pratidvipasyeva mataṅgajaughaḥ // BhKir_17.17 evaṃ pratidvandviṣu tasya kīrtiṃ maulīndulekhāviśadāṃ vidhāsyan iyeṣa paryāyajayāvasādāṃ raṇakriyāṃ śambhur anukrameṇa // BhKir_17.18 muner vicitrair iṣubhiḥ sa bhūyān ninye vaśaṃ bhūtapater balaughaḥ sahātmalābhena samutpatadbhir jātisvabhāvair iva jīvalokaḥ // BhKir_17.19 vitanvatas tasya śarāndhakāraṃ trastāni sainyāni ravaṃ niśemuḥ pravarṣataḥ saṃtatavepathūni kṣapāghanasyeva gavāṃ kulāni // BhKir_17.20 sa sāyakān sādhvasaviplutānāṃ kṣipan pareṣām atisauṣṭhavena śaśīva doṣāvṛtalocanānāṃ vibhidyamānaḥ pṛthag ābabhāse // BhKir_17.21 kṣobheṇa tenātha gaṇādhipānāṃ bhedaṃ yayav ākṛtir īśvarasya taraṅgakampena mahāhradānāṃ chāyāmayasyeva dinasya kartuḥ // BhKir_17.22 prasedivāṃsaṃ na tam āpa kopaḥ kutaḥ parasmin puruṣe vikāraḥ ākāravaiṣamyam idaṃ ca bheje durlakṣyacihnā mahatāṃ hi vṛttiḥ // BhKir_17.23 visphāryamāṇasya tato bhujābhyāṃ bhūtāni bhartrā dhanur antakasya bhinnākṛtiṃ jyāṃ dadṛśuḥ sphurantīṃ kruddhasya jihvām iva takṣakasya // BhKir_17.24 svyāpasavyadhvanitogracāpaṃ pārthaḥ kirātādhipam āśaśaṅke paryāyasampāditakarṇatālaṃ yantā gajaṃ vyālam ivāparāddhaḥ // BhKir_17.25 nijaghnire tasya hareṣujālaiḥ patanti vṛndāni śilīmukhānām ūrjasvibhiḥ sindhumukhāgatāni yādāṃsi yādobhir ivāmburāśeḥ // BhKir_17.26 vibhedam antaḥ padavīnirodhaṃ vidhvaṃsanaṃ cāviditaprayogaḥ netārilokeṣu karoti yad yat tat tac cakārāsya śareṣu śambhuḥ // BhKir_17.27 soḍhāvagītaprathamāyudhasya krodhojjhitair vegitayā patadbhiḥ chinnair api trāsitavāhinīkaiḥ pete kṛtārthair iva tasya bāṇaiḥ // BhKir_17.28 alaṃkṛtānām ṛjutāguṇena gurūpadiṣṭāṃ gatim āsthitānām satām ivāparvaṇi mārgaṇānāṃ bhaṅgaḥ sa jiṣṇor dhṛtim unmamātha // BhKir_17.29 bāṇacchidas te viśikhāḥ smarārer avāṅmukhībhūtaphalāḥ patantaḥ akhaṇḍitaṃ pāṇḍavasāyakebhyaḥ kṛtasya sadyaḥ pratikāram āpuḥ // BhKir_17.30 citrīyamāṇān atilāghavena pramāthinas tān bhavamārgaṇānām samākulāyā nicakhāna dūraṃ bāṇān dhvajinyā hṛdayeṣv arātiḥ // BhKir_17.31 tasyātiyatnād atiricyamāne parākrame 'nyonyaviśeṣaṇena hantā purāṃ bhūri pṛṣatkavarṣaṃ nirāsa naidāgha ivāmbu meghaḥ // BhKir_17.32 anāmṛśantaḥ kvacid eva marma priyaiṣiṇānuprahitāḥ śivena suhṛtprayuktā iva narmavādāḥ śarā muneḥ prītikarā babhūvuḥ // BhKir_17.33 astraiḥ samānām atirekiṇīṃ vā paśyanīṣūṇām api tasya śaktim viṣādavaktavyabalaḥ pramāthī svam ālalambe balam indumauliḥ // BhKir_17.34 tapas tapovīryasamuddhatasya pāraṃ yiyāsoḥ samarārṇavasya maheṣujālāny akhilāni jiṣṇor arkaḥ payāṃsīva samācacāma // BhKir_17.35 rikte savisrambham ath+arjunasya niṣaṅgavaktre nipatāta pāṇiḥ anyadvipāpītajale satarṣaṃ mataṅgajasyeva nagāśmarandhre // BhKir_17.36 cyute sa tasminn iṣudhau śarārthād dhvastārthasāre sahaseva bandhau tatkālamoghapraṇayaḥ prapede nirvācyatākāma ivābhimukhyam // BhKir_17.37 āghaṭṭayāmāsa gatāgatābhyāṃ sāvegam agrāṅgulir asya tūṇau vidheyamārge matir utsukasya nayaprayogāv iva gāṃ jigīṣoḥ // BhKir_17.38 babhāra śūnyākṛtir arjunas tau maheṣudhī vītamaheṣujālau yugāntasaṃśuṣkajalau vijihmaḥ pūrvāparau loka ivāmburāśī // BhKir_17.39 tenātimittena tathā na pārthas tayor yathā riktatayānutepe svām āpadaṃ projjhya vipattimagnaṃ śocanti santo hy upakāripakṣam // BhKir_17.40 pratikriyāyai vidhuraḥ sa tasmāt kṛcchreṇa viśleṣam iyāya hastaḥ parāṅmukhatve 'pi kṛtopakārāt tūṇīmukhān mitrakulād ivāryaḥ // BhKir_17.41 paścātkriyā tūṇayugasya bhartur jajñe tadānīm upakāriṇīva sambhāvanāyām adharīkṛtāyāṃ patyuḥ puraḥ sāhasam āsitavyam // BhKir_17.42 taṃ śambhur ākṣiptamaheṣujālaṃ lohaiḥ śarair marmasu nistutoda hṛttottaraṃ tattvavicāramadhye vakteva doṣair gurubhir vipakṣam // BhKir_17.43 jahāra cāsmād acireṇa varma jvalanmaṇidyotitahaimalekham caṇḍaḥ pataṅgān marudekanīlaṃ taḍitvataḥ khaṇḍam ivāmbudasya // BhKir_17.44 vikośanirdhautatanor mahāseḥ phaṇāvataś ca tvaci vicyutāyām pratidvipābaddharuṣaḥ samakṣaṃ nāgasya cākṣiptamukhacchadasya // BhKir_17.45 vibodhitasya dhvaninā ghanānāṃ harer apetasya ca śailarandhrāt nirastadhūmasya ca rātrivahner vinā tanutreṇa ruciṃ sa bheje // BhKir_17.46 acittatāyām api nāma yuktām anūrdhvatāṃ prāpya tadīyakṛcchre mahīṃ gatau tāv iṣudhī tadānīṃ vivavratuś cetanayeva yogam // BhKir_17.47 sthitaṃ viśuddhe nabhasīva sattve dhāmnā tapovīryamayena yuktam śastrābhighātais tam ajasram īśas tvaṣṭā vivasvantam ivollilekha // BhKir_17.48 saṃrambhavegojjhitavedaneṣu gātreṣu bāhiryam upāgateṣu muner babhūvāgaṇiteṣurāśer lauhas tiraskāra ivātmamanyuḥ // BhKir_17.49 tato 'nupūrvāyatavṛttabāhuḥ śrīmān kṣarallohitadigdhadehaḥ āskandya vegena vimuktanādaḥ kṣitiṃ vidhunvann iva pārṣṇighātaiḥ // BhKir_17.50 sāmyaṃ gatenāśaninā maghonaḥ śaśāṅkakhaṇḍākṛtipāṇḍureṇa śambhuṃ bibhitsur dhanuṣā jaghāna stambaṃ viṣāṇena mahān ivebhaḥ // BhKir_17.51 rayeṇa sā saṃnidadhe patantī bhavodbhavenātmani cāpayaṣṭiḥ samuddhatā sindhur anekamārgā pare sthitenaujasi jahnuneva // BhKir_17.52 vikārmukaḥ karmasu śocanīyaḥ paricyutaudārya ivopacāraḥ vicikṣipe śūlabhṛtā salīlaṃ sa patribhir dūram adūrapātaiḥ // BhKir_17.53 upoḍhakalyāṇaphalo 'bhirakṣan vīravrataṃ puṇyaraṇāśramasthaḥ japopavāsair iva saṃyatātmā tepe munis tair iṣubhiḥ śivasya // BhKir_17.54 tato 'grabhūmiṃ vyavasāyasiddheḥ sīmānam anyair atidustaraṃ saḥ tejaḥśriyām āśrayam uttamāsiṃ sākṣād ahaṃkāram ivālalambe // BhKir_17.55 śarān avadyann anavadyakarmā cacāra citraṃ pravicāramārgaiḥ hastena nistriṃśabhṛtā sa dīptaḥ sārkāṃśunā vāridhir ūrmiṇeva // BhKir_17.56 yathā nije vartmani bhāti bhābhiś cyāyāmayaś cāpsu sahasraraśmiḥ tathā nabhasy āśu raṇasthalīṣu spaṣṭadvimūrtir dadṛśe sa bhūtaiḥ // BhKir_17.57 śivapraṇunnena śilīmukhena tsarupradeśād apavarjitāṅgaḥ jvalann asis tasya papāta pāṇer ghanasya vaprād iva vaidyuto 'gniḥ // BhKir_17.58 ākṣiptacāpāvaraṇeṣujālaś chinnottamāsiḥ sa mṛdhe 'vadhūtaḥ riktaḥ prakāśaś ca babhūva bhūmer utsāditodyāna iva pradeśaḥ // BhKir_17.59 sa khaṇḍanaṃ prāpya parād amarṣavān bhujadvitīyo 'pi vijetum icchayā sasarja vṛṣṭiṃ parirugṇapādapāṃ dravetareṣāṃ payasām ivāśmanām // BhKir_17.60 nīrandhraṃ parigamite kṣayaṃ pṛṣatkair bhūtānām adhipatinā śilāvitāne ucchrāyasthagitanabhodigantarālaṃ cikṣepa kṣitiruhajālam indrasūnuḥ // BhKir_17.61 niḥśeṣaṃ śakalitavalkalāṅgasāraiḥ kurvadbhir bhuvam abhitaḥ kaṣāyacitrām īśānaḥ sakusumapallavair nagais tair ātene balim iva raṅgadevatābhyaḥ // BhKir_17.62 unmajjan makara ivāmārāpagāyā vegena pratimukham etya bāṇanadyāḥ gāṇḍīvī kanakaśilānibhaṃ bhujābhyām ājaghne viṣam avilocanasya vakṣaḥ // BhKir_17.63 abhilaṣata upāyaṃ vikramaṃ kīrtilakṣmyor asugamam arisainyair aṅkam abhyāgatasya janaka iva śiśutve supriyasyaikasūnor avinayam api sehe pāṇḍavasya smarāriḥ // BhKir_17.64 tata udagra iva dvirade munau raṇam upeyuṣi bhīmabhujāyudhe dhanur apāsya sabāṇadhi śaṃkaraḥ pratijaghāna ghanair iva muṣṭibhiḥ // BhKir_18.1 harapṛthāsutayor dhvanir utpatann amṛdusaṃvalitāṅgulipāṇijaḥ sphuṭadanalpaśilāravadāruṇaḥ pratinanāda darīṣu darībhṛtaḥ // BhKir_18.2 śivabhujāhatibhinnapṛthukṣatīḥ sukham ivānubabhūva kapidhvajaḥ ka iva nāma bṛhanmanasāṃ bhaved anukṛter api sattvavatāṃ kṣamaḥ // BhKir_18.3 vraṇamukhacyutaśoṇitaśīkarasthagitaśailataṭābhabhujāntaraḥ abhinavauṣasarāgabhṛtā babhau jaladhareṇa samānam umāpatiḥ // BhKir_18.4 urasi śūlabhṛtaḥ prahitā muhuḥ pratihatiṃ yayur arjunamuṣṭayaḥ bhṛśarayā iva sahyamahībhṛtaḥ pṛthuni rodhasi sindhumahormayaḥ // BhKir_18.5 nipatite 'dhiśirodharam āyate samam aratniyuge 'yugacakṣuṣaḥ tricatureṣu padeṣu kirīṭinā lulitadṛṣṭi madād iva caskhale // BhKir_18.6 abhibhavoditamanyuvidīpitaḥ samabhisṛtya bhṛśaṃ javam ojasā bhujayugena vibhajya samādade śaśikalābharaṇasya bhujadvayam // BhKir_18.7 pravavṛte 'tha mahāhavamallayor acalasaṃcalanāharaṇo raṇaḥ karaṇaśṛṅkhalasaṃkalanāgurur gurubhujāyudhagarvitayos tayoḥ // BhKir_18.8 ayam asau bhagavān uta pāṇḍavaḥ sthitam avāṅ muninā śaśimaulinā samadhirūḍham ajena nu jiṣṇunā svid iti vegavaśān mumuhe gaṇaiḥ // BhKir_18.9 pracalite calitaṃ sthitam āsthite vinamite natam unnatam unnatau vṛṣakapidhvajayor asahiṣṇunā muhur abhāvabhayād iva bhūbhṛtā // BhKir_18.10 karaṇaśṛṅkhalaniḥsṛtayos tayoḥ kṛtabhujadhvani valgu vivalgatoḥ caraṇapātanipātitarodharasaḥ prasasṛpuḥ saritaḥ paritaḥ sthalīḥ // BhKir_18.11 viyati vegapariplutam antarā samabhisṛtya rayeṇa kapidhvajaḥ caraṇayoś caraṇānamitakṣitir nijagṛhe tisṛṇāṃ jayinaṃ purām // BhKir_18.12 vismitaḥ sapadi tena karmaṇā karmaṇāṃ kṣayakaraḥ paraḥ pumān kṣeptukāmam avanau tam aklamaṃ niṣpipeṣa parirabhya vakṣasā // BhKir_18.13 tapasā tathā na mudam asya yayau bhagavān yathā vipulasattvatayā guṇasaṃhateḥ samatiriktam aho nijam eva sattvam upakāri satām // BhKir_18.14 atha himaśucibhasmabhūṣitaṃ śirasi virājitam indulekhayā svavapur atimanoharaṃ haraṃ dadhatam udīkṣya nanāma pāṇḍavaḥ // BhKir_18.15 sahaśaradhi nijaṃ tathā kārmukaṃ vapur atanu tathaiva saṃvarmitam nihitam api tathaiva paśyann asiṃ vṛṣabhagatir upāyayau vismayam // BhKir_18.16 siṣicur avanim ambuvāhāḥ śanaiḥ surakusumam iyāya citraṃ divaḥ vimalaruci bhṛśaṃ nabho dundubher dhvanir akhilam anāhatasyānaśe // BhKir_18.17 āseduṣāṃ gotrabhido 'nuvṛttyā gopāyakānāṃ bhuvanatrayasya rociṣṇuratnāvalibhir vimānair dyaur ācitā tārakiteva reje // BhKir_18.18 haṃsā bṛhantaḥ surasadmavāhāḥ saṃhrādikaṇṭhābharaṇāḥ patantaḥ cakruḥ prayatnena vikīryamāṇair vyomnaḥ pariṣvaṅgam ivāgrapakṣaiḥ // BhKir_18.19 muditamadhuliho vitānīkṛtāḥ sraja upari vitatya sātānikīḥ jalada iva niṣedivāṃsaṃ vṛṣe marudupasukhayāṃbabhūveśvaram // BhKir_18.20 kṛtadhṛti parivanditenoccakair gaṇapatibhir abhinnaromodgamaiḥ tapasi kṛtaphale phalajyāyasī stutir iti jagade hareḥ sūnunā // BhKir_18.21 śaraṇaṃ bhavantam atikāruṇikaṃ bhava bhaktigamyam adhigamya janāḥ jitamṛtyavo 'jita bhavanti bhaye sasurāsurasya jagataḥ śaraṇam // BhKir_18.22 vipad eti tāvad avasādakarī na ca kāmasampad abhikāmayate na namanti caikapuruṣaṃ puruṣās tava yāvad īśa na natiḥ kriyate // BhKir_18.23 saṃsevante dānaśīlā vimuktya sampaśyanto janmaduḥkhaṃ pumāṃsaḥ yanniḥsaṅgas tvaṃ phalasyānatebhyas tat kāruṇyaṃ kevalaṃ na svakāryam // BhKir_18.24 prāpyate yad iha dūram agatvā yat phalaty aparalokagatāya tīrtham asti na bhavārṇavabāhyaṃ sārvakāmikam ṛte bhavatas tat // BhKir_18.25 vrajati śuci padaṃ tv ati prītimān pratihatam atir eti ghorāṃ gatim iyam anagha nimittaśaktiḥ parā tava varada na cittabhedaḥ kvacit // BhKir_18.26 dakṣiṇāṃ praṇatadakṣiṇa mūrtiṃ tattvataḥ śivakarīm aviditvā rāgiṇāpi vihitā tava bhaktyā saṃsmṛtir bhava bhavaty abhavāya // BhKir_18.27 dṛṣṭvā dṛśyāny ācaraṇīyāni vidhāya prekṣākārī yāti padaṃ muktam apāyaiḥ samyagdṛṣṭis tasya paraṃ paśyati yas tvāṃ yaś copāsti sādhu vidheyaṃ sa vidhatte // BhKir_18.28 yuktāḥ svaśaktyā munayaḥ prajānāṃ hitopadeśair upakāravantaḥ samucchinatsi tvam acintyadhāmā karmāṇy upetasya duruttarāṇi // BhKir_18.29 saṃnibaddham apahartum ahāryaṃ bhūri durgatibhayaṃ bhuvanānām adbhutākṛtim imām atimāyas tvaṃ bibharṣi karuṇāmaya māyām // BhKir_18.30 na rāgi cetaḥ paramā vilāsitā vadhūḥ śarīre 'sti na cāsti manmathaḥ namaskriyā coṣasi dātur ity aho nisargadurbodham idaṃ tavehitam // BhKir_18.31 tavottarīyaṃ karicarma sāṅgajaṃ jvalanmaṇiḥ sāraśanaṃ mahānahiḥ srag āsyapaṅktiḥ śavabhasma candanaṃ kalā himāṃśoś ca samaṃ cakāsati // BhKir_18.32 avigrahasyāpy atulena hetunā sametabhinnadvayamūrti tiṣṭhataḥ tavaiva nānyasya jagatsu dṛśyate viruddhaveṣābharaṇasya kāntatā // BhKir_18.33 ātmalābhapariṇāmanirodhair bhūtasaṃgha iva na tvam upetaḥ tena sarvabhuvanātiga loke nopamānam asi nāpy upemayaḥ // BhKir_18.34 tvam antakaḥ sthāvarajaṅgamānāṃ tvayā jagat prāṇiti deva viśvam tvaṃ yogināṃ hetuphale ruṇatsi tvaṃ kāraṇaṃ kāraṇakāraṇānām // BhKir_18.35 rakṣobhiḥ suramanujair diteḥ sutair vā yal lokeṣv avikalam āptam ādhipatyam pāvinyāḥ śaraṇagatārtihāriṇe tan māhātmyaṃ bhava bhavate namaskriyāyāḥ // BhKir_18.36 tarasā bhuvanāni yo bibharti dhvanati brahma yataḥ paraṃ pavitram parito duritāni yaḥ punīte śiva tasmai pavanātane namas te // BhKir_18.37 bhavataḥ smaratāṃ sadāsane jayini brahmamaye niṣeduṣām dahate bhavabījasaṃtatiṃ śikhine 'nekaśikhāya te namaḥ // BhKir_18.38 ābādhāmaraṇabhayārciṣā cirāya pluṣṭebhyo bhava mahatā bhavānalena nirvāṇaṃ samupagamena yacchate te bījānāṃ prabhava namo 'stu jīvanāya // BhKir_18.39 yaḥ sarveṣām āvarītā varīyān sarvair bhāvair nāvṛto 'nādiniṣṭhaḥ mārgātītāyendriyāṇāṃ namas te 'vijñeyāya vyomarūpāya tasmai // BhKir_18.40 aṇīyase viśvavidhāriṇe namo namo 'ntikasthāya namo davīyase atītya vācāṃ manasāṃ ca gocaraṃ sthitāya te tatpataye namo namaḥ // BhKir_18.41 asaṃvidānasya mameśa saṃvidāṃ titikṣituṃ duścaritaṃ tvam arhasi virodhya mohāt punar abhyupeyuṣāṃ gatir bhavān eva durātmanāpi // BhKir_18.42 āstikyaśuddham avataḥ priyadharma dharmaṃ dharmātmajasya vihitāgasi śatruvarge samprāpnuyāṃ vijayam īśa yayā samṛddhyā tāṃ bhūtanātha vibhutāṃ vitarāhaveṣu // BhKir_18.43 iti nigaditavantaṃ sūnum uccair maghonaḥ praṇataśirasam īśaḥ sādaraṃ sāntvayitvā jvaladanalaparītaṃ raudram astraṃ dadhānaṃ dhanurupapadam asmai vedam abhyādideśa // BhKir_18.44 sa piṅgākṣaḥ śrīmān bhuvanamahanīyena mahasā tanuṃ bhīmāṃ bibhrat triguṇaparivārapraharaṇaḥ parītyeśānaṃ triḥ stutibhir upagītaḥ suragaṇaiḥ sutaṃ pāṇḍor vīraṃ jaladam iva bhāsvān abhiyayau // BhKir_18.45 atha śaśadharamauler abhyanujñām avāpya tridaśapatipurogāḥ pūrṇakāmāya tasmai avitathaphalam āśirvādam āropayanto vijayi vividham astraṃ lokapālā viteruḥ // BhKir_18.46 asaṃhāryotsāhaṃ jayinam udayaṃ prāpya tarasā dhuraṃ gurvīṃ voḍhuṃ sthitam anavasādāya jagataḥ svadhāmnā lokānāṃ tam upari kṛtasthānam amarās tapolakṣmyā dīptaṃ dinakṛtam ivoccair upajaguḥ // BhKir_18.47 vraja jaya ripulokaṃ pādapadmānataḥ san gadita iti śivena ślāghito devasaṃghaiḥ nijagṛham atha gatvā sādaraṃ pāṇḍuputro dhṛtagurujayalakṣmīr dharmasūnuṃ nanāma // BhKir_18.48