Bhāgavatapurāṇa # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_bhAgavatapurANa.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Ulrich Stiehl ## Contribution: Ulrich Stiehl ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Bhāgavatapurāṇa = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from bhp1-12u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Bhagavata-Puranam (Skandhas 1 - 12) Input by ... (contributed by Ulrich Stiehl) CURRENTLY UNDER REVISION! (24.2.2006) ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text janmādyasya yato 'nvayāditarataścārtheṣvabhijñaḥ svarāṭ $ tene brahma hṛdā ya ādikavaye muhyanti yat sūrayaḥ &tejovārimṛdāṃ yathā vinimayo yatra trisargo 'mṛṣā % dhāmnā svena sadā nirastakuhakaṃ satyaṃ paraṃ dhīmahi // bhp_01.01.001* //dharmaḥ projjhitakaitavo 'tra paramo nirmatsarāṇāṃ satāṃ $ vedyaṃ vāstavam atra vastu śivadaṃ tāpatrayonmūlanam &dharmaḥ projjhitakaitavo 'tra paramo nirmatsarāṇāṃ satāṃ $ vedyaṃ vāstavam atra vastu śivadaṃ tāpatrayonmūlanam &śrīmadbhāgavate mahāmunikṛte kiṃ vā parairīśvaraḥ % sadyo hṛdyavarudhyate 'tra kṛtibhiḥ śuśrūṣubhistatkṣaṇāt // bhp_01.01.002* //nigamakalpatarorgalitaṃ phalaṃ $ śukamukhādamṛtadravasaṃyutam &nigamakalpatarorgalitaṃ phalaṃ $ śukamukhādamṛtadravasaṃyutam &pibata bhāgavataṃ rasam ālayaṃ % muhuraho rasikā bhuvi bhāvukāḥ // bhp_01.01.003* // naimiṣe 'nimiṣakṣetre īśayaḥ śaunakādayaḥ / satraṃ svargāya lokāya sahasrasamam āsata // bhp_01.01.004 // ta ekadā tu munayaḥ prātarhutahutāgnayaḥ / satkṛtaṃ sūtam āsīnaṃ papracchuridam ādarāt // bhp_01.01.005 // bhp_01.01.006/0 ṛṣaya ūcuḥ tvayā khalu purāṇāni setihāsāni cānagha / ākhyātānyapyadhītāni dharmaśāstrāṇi yānyuta // bhp_01.01.006 // yāni vedavidāṃ śreṣṭho bhagavān bādarāyaṇaḥ / anye ca munayaḥ sūta parāvaravido viduḥ // bhp_01.01.007 // vettha tvaṃ saumya tat sarvaṃ tattvatastadanugrahāt / brūyuḥ snigdhasya śiṣyasya guravo guhyam apyuta // bhp_01.01.008 // tatra tatrāñjasāyuṣman bhavatā yadviniścitam / puṃsām ekāntataḥ śreyastan naḥ śaṃsitum arhasi // bhp_01.01.009 // prāyeṇālpāyuṣaḥ sabhya kalāvasmin yuge janāḥ / mandāḥ sumandamatayo mandabhāgyā hyupadrutāḥ // bhp_01.01.010 // bhūrīṇi bhūrikarmāṇi śrotavyāni vibhāgaśaḥ / ataḥ sādho 'tra yat sāraṃ samuddhṛtya manīṣayā / brūhi bhadrāya bhūtānāṃ yenātmā suprasīdati // bhp_01.01.011 // sūta jānāsi bhadraṃ te bhagavān sātvatāṃ patiḥ / devakyāṃ vasudevasya jāto yasya cikīrṣayā // bhp_01.01.012 // tan naḥ śuṣrūṣamāṇānām arhasyaṅgānuvarṇitum / yasyāvatāro bhūtānāṃ kṣemāya ca bhavāya ca // bhp_01.01.013 // āpannaḥ saṃsṛtiṃ ghorāṃ yannāma vivaśo gṛṇan / tataḥ sadyo vimucyeta yadbibheti svayaṃ bhayam // bhp_01.01.014 // yatpādasaṃśrayāḥ sūta munayaḥ praśamāyanāḥ / sadyaḥ punantyupaspṛṣṭāḥ svardhunyāpo 'nusevayā // bhp_01.01.015 // ko vā bhagavatastasya puṇyaślokeḍyakarmaṇaḥ / śuddhikāmo na śṛṇuyādyaśaḥ kalimalāpaham // bhp_01.01.016 // tasya karmāṇyudārāṇi parigītāni sūribhiḥ / brūhi naḥ śraddadhānānāṃ līlayā dadhataḥ kalāḥ // bhp_01.01.017 // athākhyāhi harerdhīmann avatārakathāḥ śubhāḥ / īlā vidadhataḥ svairam īśvarasyātmamāyayā // bhp_01.01.018 // vayaṃ tu na vitṛpyāma uttamaślokavikrame / yacchṛṇvatāṃ rasajñānāṃ svādu svādu pade pade // bhp_01.01.019 // kṛtavān kila karmāṇi saha rāmeṇa keśavaḥ / atimartyāni bhagavān gūḍhaḥ kapaṭamānuṣaḥ // bhp_01.01.020 // kalim āgatam ājñāya kṣetre 'smin vaiṣṇave vayam / āsīnā dīrghasatreṇa kathāyāṃ sakṣaṇā hareḥ // bhp_01.01.021 // tvaṃ naḥ sandarśito dhātrā dustaraṃ nistitīrṣatām / kaliṃ sattvaharaṃ puṃsāṃ karṇadhāra ivārṇavam // bhp_01.01.022 // brūhi yogeśvare kṛṣṇe brahmaṇye dharmavarmaṇi / svāṃ kāṣṭhām adhunopete dharmaḥ kaṃ śaraṇaṃ gataḥ // bhp_01.01.023 // bhp_01.02.001/0 vyāsa uvāca iti sampraśnasaṃhṛṣṭo viprāṇāṃ raumaharśaṇiḥ / pratipūjya vacasteśāṃ pravaktum upacakrame // bhp_01.02.001 // bhp_01.02.002/0 sūta uvāca yaṃ pravrajantam anupetam apetakṛtyaṃ dvaipāyano virahakātara ājuhāva / putreti tanmayatayā taravo 'bhinedus taṃ sarvabhūtahṛdayaṃ munim ānato 'smi // bhp_01.02.002 // yaḥ svānubhāvam akhilaśrutisāram ekam adhyātmadīpam atititīrṣatāṃ tamo 'ndham / saṃsāriṇāṃ karuṇayāha purāṇaguhyaṃ taṃ vyāsasūnum upayāmi guruṃ munīnām // bhp_01.02.003 // nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / devīṃ sarasvatīṃ vyāsaṃ tato jayam udīrayet // bhp_01.02.004 // munayaḥ sādhu pṛṣṭo 'haṃ bhavadbhirlokamaṅgalam / yat kṛtaḥ kṛṣṇasampraśno yenātmā suprasīdati // bhp_01.02.005 // sa vai puṃsāṃ paro dharmo yato bhaktiradhokṣaje / ahaitukyapratihatā yayātmā suprasīdati // bhp_01.02.006 // vāsudeve bhagavati bhaktiyogaḥ prayojitaḥ / janayatyāśu vairāgyaṃ jñānaṃ ca yadahaitukam // bhp_01.02.007 // dharmaḥ svanuṣṭhitaḥ puṃsāṃ viṣvaksenakathāsu yaḥ / notpādayedyadi ratiṃ śrama eva hi kevalam // bhp_01.02.008 // dharmasya hyāpavargyasya nārtho 'rthāyopakalpate / nārthasya dharmaikāntasya kāmo lābhāya hi smṛtaḥ // bhp_01.02.009 // kāmasya nendriyaprītirlābho jīveta yāvatā / jīvasya tattvajijñāsā nārtho yaśceha karmabhiḥ // bhp_01.02.010 // vadanti tat tattvavidastattvaṃ yaj jñānam advayam / brahmeti paramātmeti bhagavān iti śabdyate // bhp_01.02.011 // tac chraddadhānā munayo jñānavairāgyayuktayā / paśyantyātmani cātmānaṃ bhaktyā śrutagṛhītayā // bhp_01.02.012 // ataḥ pumbhirdvijaśreṣṭhā varṇāśramavibhāgaśaḥ / svanuṣṭhitasya dharmasya saṃsiddhirharitoṣaṇam // // bhp_01.02.013 // // tasmādekena manasā bhagavān sātvatāṃ patiḥ / śrotavyaḥ kīrtitavyaśca dhyeyaḥ pūjyaśca nityadā // bhp_01.02.014 // yadanudhyāsinā yuktāḥ karmagranthinibandhanam / chindanti kovidāstasya ko na kuryāt kathāratim // bhp_01.02.015 // śuśrūṣoḥ śraddadhānasya vāsudevakathāruciḥ / syān mahatsevayā viprāḥ puṇyatīrthaniṣevaṇāt // bhp_01.02.016 // śṛṇvatāṃ svakathāḥ kṛṣṇaḥ puṇyaśravaṇakīrtanaḥ / hṛdyantaḥstho hyabhadrāṇi vidhunoti suhṛtsatām // bhp_01.02.017 // naṣṭaprāyeṣvabhadreṣu nityaṃ bhāgavatasevayā / bhagavatyuttamaśloke bhaktirbhavati naiṣṭhikī // bhp_01.02.018 // tadā rajastamobhāvāḥ kāmalobhādayaśca ye / ceta etairanāviddhaṃ sthitaṃ sattve prasīdati // bhp_01.02.019 // evaṃ prasannamanaso bhagavadbhaktiyogataḥ / bhagavattattvavijñānaṃ muktasaṅgasya jāyate // bhp_01.02.020 // bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ / kṣīyante cāsya karmāṇi dṛṣṭa evātmanīśvare // bhp_01.02.021 // ato vai kavayo nityaṃ bhaktiṃ paramayā mudā / vāsudeve bhagavati kurvantyātmaprasādanīm // bhp_01.02.022 // sattvaṃ rajastama iti prakṛterguṇāstair yuktaḥ paramapuruṣa eka ihāsya dhatte / sthityādaye hariviriñcihareti saṃjñāḥ śreyāṃsi tatra khalu sattvatanornṛṇāṃ syuḥ // bhp_01.02.023 // pārthivāddāruṇo dhūmastasmādagnistrayīmayaḥ / tamasastu rajastasmāt sattvaṃ yadbrahmadarśanam // bhp_01.02.024 // bhejire munayo 'thāgre bhagavantam adhokṣajam / sattvaṃ viśuddhaṃ kṣemāya kalpante ye 'nu tān iha // bhp_01.02.025 // mumukṣavo ghorarūpān hitvā bhūtapatīn atha / nārāyaṇakalāḥ śāntā bhajanti hyanasūyavaḥ // bhp_01.02.026 // rajastamaḥprakṛtayaḥ samaśīlā bhajanti vai / pitṛbhūtaprajeśādīn śriyaiśvaryaprajepsavaḥ // bhp_01.02.027 // vāsudevaparā vedā vāsudevaparā makhāḥ / vāsudevaparā yoga vāsudevaparāḥ kriyāḥ // bhp_01.02.028 // vāsudevaparaṃ jñānaṃ vāsudevaparaṃ tapaḥ / vāsudevaparo dharmo vāsudevaparā gatiḥ // bhp_01.02.029 // sa evedaṃ sasarjāgre bhagavān ātmamāyayā / sadasadrūpayā cāsau guṇamayāguṇo vibhuḥ // bhp_01.02.030 // tayā vilasiteṣveṣu guṇeṣu guṇavān iva / antaḥpraviṣṭa ābhāti vijñānena vijṛmbhitaḥ // bhp_01.02.031 // yathā hyavahito vahnirdāruṣvekaḥ svayoniṣu / nāneva bhāti viśvātmā bhūteṣu ca tathā pumān // bhp_01.02.032 // asau guṇamayairbhāvairbhūtasūkṣmendriyātmabhiḥ / svanirmiteṣu nirviṣṭo bhuṅkte bhūteṣu tadguṇān // bhp_01.02.033 // bhāvayatyeṣa sattvena lokān vai lokabhāvanaḥ / līlāvatārānurato devatiryaṅnarādiṣu // bhp_01.02.034 // bhp_01.03.001/0 sūta uvāca jagṛhe pauruṣaṃ rūpaṃ bhagavān mahadādibhiḥ / sambhūtaṃ ṣoḍaśakalam ādau lokasisṛkṣayā // bhp_01.03.001 // yasyāmbhasi śayānasya yoganidrāṃ vitanvataḥ / nābhihradāmbujādāsīdbrahmā viśvasṛjāṃ patiḥ // bhp_01.03.002 // yasyāvayavasaṃsthānaiḥ kalpito lokavistaraḥ / tadvai bhagavato rūpaṃ viśuddhaṃ sattvam ūrjitam // bhp_01.03.003 // paśyantyado rūpam adabhracakṣuṣā sahasrapādorubhujānanādbhutam / sahasramūrdhaśravaṇākṣināsikaṃ sahasramaulyambarakuṇḍalollasat // bhp_01.03.004 // etan nānāvatārāṇāṃ nidhānaṃ bījam avyayam / yasyāṃśāṃśena sṛjyante devatiryaṅnarādayaḥ // bhp_01.03.005 // sa eva prathamaṃ devaḥ kaumāraṃ sargam āśritaḥ / cacāra duścaraṃ brahmā brahmacaryam akhaṇḍitam // bhp_01.03.006 // dvitīyaṃ tu bhavāyāsya rasātalagatāṃ mahīm / uddhariṣyann upādatta yajñeśaḥ saukaraṃ vapuḥ // bhp_01.03.007 // tṛtīyam ṛṣisargaṃ vai devarṣitvam upetya saḥ / tantraṃ sātvatam ācaṣṭa naiṣkarmyaṃ karmaṇāṃ yataḥ // bhp_01.03.008 // turye dharmakalāsarge naranārāyaṇāvṛṣī / bhūtvātmopaśamopetam akarodduścaraṃ tapaḥ // bhp_01.03.009 // pañcamaḥ kapilo nāma siddheśaḥ kālaviplutam / provācāsuraye sāṅkhyaṃ tattvagrāmavinirṇayam // bhp_01.03.010 // ṣaṣṭham atrerapatyatvaṃ vṛtaḥ prāpto 'nasūyayā / ānvīkṣikīm alarkāya prahlādādibhya ūcivān // bhp_01.03.011 // tataḥ saptama ākūtyāṃ ruceryajño 'bhyajāyata / sa yāmādyaiḥ suragaṇairapāt svāyambhuvāntaram // bhp_01.03.012 // aṣṭame merudevyāṃ tu nābherjāta urukramaḥ / darśayan vartma dhīrāṇāṃ sarvāśramanamaskṛtam // bhp_01.03.013 // ṛṣibhiryācito bheje navamaṃ pārthivaṃ vapuḥ / dugdhemām oṣadhīrviprāstenāyaṃ sa uśattamaḥ // bhp_01.03.014 // rūpaṃ sa jagṛhe mātsyaṃ cākṣuṣodadhisamplave / nāvyāropya mahīmayyām apādvaivasvataṃ manum // bhp_01.03.015 // surāsurāṇām udadhiṃ mathnatāṃ mandarācalam / dadhre kamaṭharūpeṇa pṛṣṭha ekādaśe vibhuḥ // bhp_01.03.016 // dhānvantaraṃ dvādaśamaṃ trayodaśamam eva ca / apāyayat surān anyān mohinyā mohayan striyā // bhp_01.03.017 // caturdaśaṃ nārasiṃhaṃ bibhraddaityendram ūrjitam / dadāra karajairūrāverakāṃ kaṭakṛdyathā // bhp_01.03.018 // pañcadaśaṃ vāmanakaṃ kṛtvāgādadhvaraṃ baleḥ / padatrayaṃ yācamānaḥ pratyāditsustripiṣṭapam // bhp_01.03.019 // avatāre ṣoḍaśame paśyan brahmadruho nṛpān / triḥsaptakṛtvaḥ kupito niḥkṣatrām akaron mahīm // bhp_01.03.020 // tataḥ saptadaśe jātaḥ satyavatyāṃ parāśarāt / cakre vedataroḥ śākhā dṛṣṭvā puṃso 'lpamedhasaḥ // bhp_01.03.021 // naradevatvam āpannaḥ surakāryacikīrṣayā / samudranigrahādīni cakre vīryāṇyataḥ param // bhp_01.03.022 // ekonaviṃśe viṃśatime vṛṣṇiṣu prāpya janmanī / rāmakṛṣṇāviti bhuvo bhagavān aharadbharam // bhp_01.03.023 // tataḥ kalau sampravṛtte sammohāya suradviṣām / buddho nāmnāñjanasutaḥ kīkaṭeṣu bhaviṣyati // bhp_01.03.024 // athāsau yugasandhyāyāṃ dasyuprāyeṣu rājasu / janitā viṣṇuyaśaso nāmnā kalkirjagatpatiḥ // bhp_01.03.025 // avatārā hyasaṅkhyeyā hareḥ sattvanidherdvijāḥ / yathāvidāsinaḥ kulyāḥ sarasaḥ syuḥ sahasraśaḥ // bhp_01.03.026 // ṛṣayo manavo devā manuputrā mahaujasaḥ / kalāḥ sarve harereva saprajāpatayaḥ smṛtāḥ // bhp_01.03.027 // ete cāṃśakalāḥ puṃsaḥ kṛṣṇastu bhagavān svayam / indrārivyākulaṃ lokaṃ mṛḍayanti yuge yuge // bhp_01.03.028 // janma guhyaṃ bhagavato ya etat prayato naraḥ / sāyaṃ prātargṛṇan bhaktyā duḥkhagrāmādvimucyate // bhp_01.03.029 // etadrūpaṃ bhagavato hyarūpasya cidātmanaḥ / māyāguṇairviracitaṃ mahadādibhirātmani // bhp_01.03.030 // yathā nabhasi meghaugho reṇurvā pārthivo 'nile / evaṃ draṣṭari dṛśyatvam āropitam abuddhibhiḥ // bhp_01.03.031 // ataḥ paraṃ yadavyaktam avyūḍhaguṇabṛṃhitam / adṛṣṭāśrutavastutvāt sa jīvo yat punarbhavaḥ // bhp_01.03.032 // yatreme sadasadrūpe pratiṣiddhe svasaṃvidā / avidyayātmani kṛte iti tadbrahmadarśanam // bhp_01.03.033 // yadyeṣoparatā devī māyā vaiśāradī matiḥ / sampanna eveti vidurmahimni sve mahīyate // bhp_01.03.034 // evaṃ ca janmāni karmāṇi hyakarturajanasya ca / varṇayanti sma kavayo vedaguhyāni hṛtpateḥ // bhp_01.03.035 // sa vā idaṃ viśvam amoghalīlaḥ sṛjatyavatyatti na sajjate 'smin / bhūteṣu cāntarhita ātmatantraḥ ṣāḍvargikaṃ jighrati ṣaḍguṇeśaḥ // bhp_01.03.036 // na cāsya kaścin nipuṇena dhātur avaiti jantuḥ kumanīṣa ūtīḥ / nāmāni rūpāṇi manovacobhiḥ santanvato naṭacaryām ivājñaḥ // bhp_01.03.037 // sa veda dhātuḥ padavīṃ parasya durantavīryasya rathāṅgapāṇeḥ / yo 'māyayā santatayānuvṛttyā bhajeta tatpādasarojagandham // bhp_01.03.038 // atheha dhanyā bhagavanta itthaṃ yadvāsudeve 'khilalokanāthe / kurvanti sarvātmakam ātmabhāvaṃ na yatra bhūyaḥ parivarta ugraḥ // bhp_01.03.039 // idaṃ bhāgavataṃ nāma purāṇaṃ brahmasammitam / uttamaślokacaritaṃ cakāra bhagavān ṛṣiḥ // bhp_01.03.040 // niḥśreyasāya lokasya dhanyaṃ svastyayanaṃ mahat / tadidaṃ grāhayām āsasutam ātmavatāṃ varam // bhp_01.03.041 // sarvavedetihāsānāṃ sāraṃ sāraṃ samuddhṛtam / sa tu saṃśrāvayām āsamahārājaṃ parīkṣitam // bhp_01.03.042 // prāyopaviṣṭaṃ gaṅgāyāṃ parītaṃ paramarṣibhiḥ / kṛṣṇe svadhāmopagate dharmajñānādibhiḥ saha // bhp_01.03.043 // kalau naṣṭadṛśām eṣa purāṇārko 'dhunoditaḥ / tatra kīrtayato viprā viprarṣerbhūritejasaḥ // bhp_01.03.044 // ahaṃ cādhyagamaṃ tatra niviṣṭastadanugrahāt / so 'haṃ vaḥ śrāvayiṣyāmi yathādhītaṃ yathāmati // bhp_01.03.045 // bhp_01.04.001/0 vyāsa uvāca iti bruvāṇaṃ saṃstūya munīnāṃ dīrghasatriṇām / vṛddhaḥ kulapatiḥ sūtaṃ bahvṛcaḥ śaunako 'bravīt // bhp_01.04.001 // bhp_01.04.002/0 śaunaka uvāca sūta sūta mahābhāga vada no vadatāṃ vara / kathāṃ bhāgavatīṃ puṇyāṃ yadāha bhagavāñ chukaḥ // bhp_01.04.002 // kasmin yuge pravṛtteyaṃ sthāne vā kena hetunā / kutaḥ sañcoditaḥ kṛṣṇaḥ kṛtavān saṃhitāṃ muniḥ // bhp_01.04.003 // tasya putro mahāyogī samadṛṅ nirvikalpakaḥ / ekāntamatirunnidro gūḍho mūḍha iveyate // bhp_01.04.004 // dṛṣṭvānuyāntam ṛṣim ātmajam apyanagnaṃ devyo hriyā paridadhurna sutasya citram / tadvīkṣya pṛcchati munau jagadustavāsti strīpumbhidā na tu sutasya viviktadṛṣṭeḥ // bhp_01.04.005 // katham ālakṣitaḥ pauraiḥ samprāptaḥ kurujāṅgalān / unmattamūkajaḍavadvicaran gajasāhvaye // bhp_01.04.006 // kathaṃ vā pāṇḍaveyasya rājarṣermuninā saha / saṃvādaḥ samabhūt tāta yatraiṣā sātvatī śrutiḥ // bhp_01.04.007 // sa godohanamātraṃ hi gṛheṣu gṛhamedhinām / avekṣate mahābhāgastīrthīkurvaṃstadāśramam // bhp_01.04.008 // abhimanyusutaṃ sūta prāhurbhāgavatottamam / tasya janma mahāścaryaṃ karmāṇi ca gṛṇīhi naḥ // bhp_01.04.009 // sa samrāṭ kasya vā hetoḥ pāṇḍūnāṃ mānavardhanaḥ / prāyopaviṣṭo gaṅgāyām anādṛtyādhirāṭśriyam // bhp_01.04.010 // namanti yatpādaniketam ātmanaḥ śivāya hānīya dhanāni śatravaḥ / kathaṃ sa vīraḥ śriyam aṅga dustyajāṃ yuvaiṣatotsraṣṭum aho sahāsubhiḥ // bhp_01.04.011 // śivāya lokasya bhavāya bhūtaye ya uttamaślokaparāyaṇā janāḥ / jīvanti nātmārtham asau parāśrayaṃ mumoca nirvidya kutaḥ kalevaram // bhp_01.04.012 // tat sarvaṃ naḥ samācakṣva pṛṣṭo yadiha kiñcana / manye tvāṃ viṣaye vācāṃ snātam anyatra chāndasāt // bhp_01.04.013 // bhp_01.04.014/0 sūta uvāca dvāpare samanuprāpte tṛtīye yugaparyaye / jātaḥ parāśarādyogī vāsavyāṃ kalayā hareḥ // bhp_01.04.014 // sa kadācit sarasvatyā upaspṛśya jalaṃ śuciḥ / vivikta eka āsīna udite ravimaṇḍale // bhp_01.04.015 // parāvarajñaḥ sa ṛṣiḥ kālenāvyaktaraṃhasā / yugadharmavyatikaraṃ prāptaṃ bhuvi yuge yuge // bhp_01.04.016 // bhautikānāṃ ca bhāvānāṃ śaktihrāsaṃ ca tatkṛtam / aśraddadhānān niḥsattvān durmedhān hrasitāyuṣaḥ // bhp_01.04.017 // durbhagāṃśca janān vīkṣya munirdivyena cakṣuṣā / sarvavarṇāśramāṇāṃ yaddadhyau hitam amoghadṛk // bhp_01.04.018 // cāturhotraṃ karma śuddhaṃ prajānāṃ vīkṣya vaidikam / vyadadhādyajñasantatyai vedam ekaṃ caturvidham // bhp_01.04.019 // ṛgyajuḥsāmātharvākhyā vedāścatvāra uddhṛtāḥ / itihāsapurāṇaṃ ca pañcamo veda ucyate // bhp_01.04.020 // tatrargvedadharaḥ pailaḥ sāmago jaiminiḥ kaviḥ / vaiśampāyana evaiko niṣṇāto yajuṣām uta // bhp_01.04.021 // atharvāṅgirasām āsīt sumanturdāruṇo muniḥ / itihāsapurāṇānāṃ pitā me romaharṣaṇaḥ // bhp_01.04.022 // ta eta ṛṣayo vedaṃ svaṃ svaṃ vyasyann anekadhā / śiṣyaiḥ praśiṣyaistacchiṣyairvedāste śākhino 'bhavan // bhp_01.04.023 // ta eva vedā durmedhairdhāryante puruṣairyathā / evaṃ cakāra bhagavān vyāsaḥ kṛpaṇavatsalaḥ // bhp_01.04.024 // strīśūdradvijabandhūnāṃ trayī na śrutigocarā / karmaśreyasi mūḍhānāṃ śreya evaṃ bhavediha / iti bhāratam ākhyānaṃ kṛpayā muninā kṛtam // bhp_01.04.025 // evaṃ pravṛttasya sadā bhūtānāṃ śreyasi dvijāḥ / sarvātmakenāpi yadā nātuṣyaddhṛdayaṃ tataḥ // bhp_01.04.026 // nātiprasīdaddhṛdayaḥ sarasvatyāstaṭe śucau / vitarkayan viviktastha idaṃ covāca dharmavit // bhp_01.04.027 // dhṛtavratena hi mayā chandāṃsi guravo 'gnayaḥ / mānitā nirvyalīkena gṛhītaṃ cānuśāsanam // bhp_01.04.028 // bhāratavyapadeśena hyāmnāyārthaśca pradarśitaḥ / dṛśyate yatra dharmādi strīśūdrādibhirapyuta // bhp_01.04.029 // tathāpi bata me daihyo hyātmā caivātmanā vibhuḥ / asampanna ivābhāti brahmavarcasya sattamaḥ // bhp_01.04.030 // kiṃ vā bhāgavatā dharmā na prāyeṇa nirūpitāḥ / priyāḥ paramahaṃsānāṃ ta eva hyacyutapriyāḥ // bhp_01.04.031 // tasyaivaṃ khilam ātmānaṃ manyamānasya khidyataḥ / kṛṣṇasya nārado 'bhyāgādāśramaṃ prāg udāhṛtam // bhp_01.04.032 // tam abhijñāya sahasā pratyutthāyāgataṃ muniḥ / pūjayām āsa vidhivan nāradaṃ surapūjitam // bhp_01.04.033 // bhp_01.05.001/0 sūta uvāca atha taṃ sukham āsīna upāsīnaṃ bṛhacchravāḥ / devarṣiḥ prāha viprarṣiṃ vīṇāpāṇiḥ smayann iva // bhp_01.05.001 // bhp_01.05.002/0 nārada uvāca pārāśarya mahābhāga bhavataḥ kaccidātmanā / parituṣyati śārīra ātmā mānasa eva vā // bhp_01.05.002 // jijñāsitaṃ susampannam api te mahadadbhutam / kṛtavān bhārataṃ yastvaṃ sarvārthaparibṛṃhitam // bhp_01.05.003 // jijñāsitam adhītaṃ ca brahma yat tat sanātanam / tathāpi śocasyātmānam akṛtārtha iva prabho // bhp_01.05.004 // bhp_01.05.005/0 vyāsa uvāca astyeva me sarvam idaṃ tvayoktaṃ tathāpi nātmā parituṣyate me / tanmūlam avyaktam agādhabodhaṃ pṛcchāmahe tvātmabhavātmabhūtam // bhp_01.05.005 // sa vai bhavān veda samastaguhyam upāsito yat puruṣaḥ purāṇaḥ / parāvareśo manasaiva viśvaṃ sṛjatyavatyatti guṇairasaṅgaḥ // bhp_01.05.006 // tvaṃ paryaṭann arka iva trilokīm antaścaro vāyurivātmasākṣī / parāvare brahmaṇi dharmato vrataiḥ snātasya me nyūnam alaṃ vicakṣva // bhp_01.05.007 // bhp_01.05.008/0 śrīnārada uvāca bhavatānuditaprāyaṃ yaśo bhagavato 'malam / yenaivāsau na tuṣyeta manye taddarśanaṃ khilam // bhp_01.05.008 // yathā dharmādayaścārthā munivaryānukīrtitāḥ / na tathā vāsudevasya mahimā hyanuvarṇitaḥ // bhp_01.05.009 // na yadvacaścitrapadaṃ hareryaśo jagatpavitraṃ pragṛṇīta karhicit / tadvāyasaṃ tīrtham uśanti mānasā na yatra haṃsā niramantyuśikkṣayāḥ // bhp_01.05.010 // tadvāgvisargo janatāghaviplavo yasmin pratiślokam abaddhavatyapi / nāmānyanantasya yaśo 'ṅkitāni yat śṛṇvanti gāyanti gṛṇanti sādhavaḥ // bhp_01.05.011 // naiṣkarmyam apyacyutabhāvavarjitaṃ na śobhate jñānam alaṃ nirañjanam / kutaḥ punaḥ śaśvadabhadram īśvare na cārpitaṃ karma yadapyakāraṇam // bhp_01.05.012 // atho mahābhāga bhavān amoghadṛk śuciśravāḥ satyarato dhṛtavrataḥ / urukramasyākhilabandhamuktaye samādhinānusmara tadviceṣṭitam // bhp_01.05.013 // tato 'nyathā kiñcana yadvivakṣataḥ pṛthag dṛśastatkṛtarūpanāmabhiḥ / na karhicit kvāpi ca duḥsthitā matir labheta vātāhatanaurivāspadam // bhp_01.05.014 // jugupsitaṃ dharmakṛte 'nuśāsataḥ svabhāvaraktasya mahān vyatikramaḥ / yadvākyato dharma itītaraḥ sthito na manyate tasya nivāraṇaṃ janaḥ // bhp_01.05.015 // vicakṣaṇo 'syārhati vedituṃ vibhor anantapārasya nivṛttitaḥ sukham / pravartamānasya guṇairanātmanas tato bhavān darśaya ceṣṭitaṃ vibhoḥ // bhp_01.05.016 // tyaktvā svadharmaṃ caraṇāmbujaṃ harer bhajann apakvo 'tha patet tato yadi / yatra kva vābhadram abhūdamuṣya kiṃ ko vārtha āpto 'bhajatāṃ svadharmataḥ // bhp_01.05.017 // tasyaiva hetoḥ prayateta kovido na labhyate yadbhramatām uparyadhaḥ / tal labhyate duḥkhavadanyataḥ sukhaṃ kālena sarvatra gabhīraraṃhasā // bhp_01.05.018 // na vai jano jātu kathañcanāvrajen mukundasevyanyavadaṅga saṃsṛtim / smaran mukundāṅghryupagūhanaṃ punar vihātum icchen na rasagraho janaḥ // bhp_01.05.019 // idaṃ hi viśvaṃ bhagavān ivetaro yato jagatsthānanirodhasambhavāḥ / taddhi svayaṃ veda bhavāṃstathāpi te prādeśamātraṃ bhavataḥ pradarśitam // bhp_01.05.020 // tvam ātmanātmānam avehyamoghadṛk parasya puṃsaḥ paramātmanaḥ kalām / ajaṃ prajātaṃ jagataḥ śivāya tan mahānubhāvābhyudayo 'dhigaṇyatām // bhp_01.05.021 // idaṃ hi puṃsastapasaḥ śrutasya vā sviṣṭasya sūktasya ca buddhidattayoḥ / avicyuto 'rthaḥ kavibhirnirūpito yaduttamaślokaguṇānuvarṇanam // bhp_01.05.022 // ahaṃ purātītabhave 'bhavaṃ mune dāsyāstu kasyāścana vedavādinām / nirūpito bālaka eva yogināṃ śuśrūṣaṇe prāvṛṣi nirvivikṣatām // bhp_01.05.023 // te mayyapetākhilacāpale 'rbhake dānte 'dhṛtakrīḍanake 'nuvartini / cakruḥ kṛpāṃ yadyapi tulyadarśanāḥ śuśrūṣamāṇe munayo 'lpabhāṣiṇi // bhp_01.05.024 // ucchiṣṭalepān anumodito dvijaiḥ sakṛt sma bhuñje tadapāstakilbiṣaḥ / evaṃ pravṛttasya viśuddhacetasas taddharma evātmaruciḥ prajāyate // bhp_01.05.025 // tatrānvahaṃ kṛṣṇakathāḥ pragāyatām anugraheṇāśṛṇavaṃ manoharāḥ / tāḥ śraddhayā me 'nupadaṃ viśṛṇvataḥ priyaśravasyaṅga mamābhavadruciḥ // bhp_01.05.026 // tasmiṃstadā labdharucermahāmate priyaśravasyaskhalitā matirmama / yayāham etat sadasat svamāyayā paśye mayi brahmaṇi kalpitaṃ pare // bhp_01.05.027 // itthaṃ śaratprāvṛṣikāvṛtū harer viśṛṇvato me 'nusavaṃ yaśo 'malam / saṅkīrtyamānaṃ munibhirmahātmabhir bhaktiḥ pravṛttātmarajastamopahā // bhp_01.05.028 // tasyaivaṃ me 'nuraktasya praśritasya hatainasaḥ / śraddadhānasya bālasya dāntasyānucarasya ca // bhp_01.05.029 // jñānaṃ guhyatamaṃ yat tat sākṣādbhagavatoditam / anvavocan gamiṣyantaḥ kṛpayā dīnavatsalāḥ // bhp_01.05.030 // yenaivāhaṃ bhagavato vāsudevasya vedhasaḥ / māyānubhāvam avidaṃ yena gacchanti tatpadam // bhp_01.05.031 // etat saṃsūcitaṃ brahmaṃstāpatrayacikitsitam / yadīśvare bhagavati karma brahmaṇi bhāvitam // bhp_01.05.032 // āmayo yaśca bhūtānāṃ jāyate yena suvrata / tadeva hyāmayaṃ dravyaṃ na punāti cikitsitam // bhp_01.05.033 // evaṃ nṛṇāṃ kriyāyogāḥ sarve saṃsṛtihetavaḥ / ta evātmavināśāya kalpante kalpitāḥ pare // bhp_01.05.034 // yadatra kriyate karma bhagavatparitoṣaṇam / jñānaṃ yat tadadhīnaṃ hi bhaktiyogasamanvitam // bhp_01.05.035 // kurvāṇā yatra karmāṇi bhagavacchikṣayāsakṛt / gṛṇanti guṇanāmāni kṛṣṇasyānusmaranti ca // bhp_01.05.036 // oṃ namo bhagavate tubhyaṃ vāsudevāya dhīmahi / pradyumnāyāniruddhāya namaḥ saṅkarṣaṇāya ca // bhp_01.05.037 // iti mūrtyabhidhānena mantramūrtim amūrtikam / yajate yajñapuruṣaṃ sa samyag darśanaḥ pumān // bhp_01.05.038 // imaṃ svanigamaṃ brahmann avetya madanuṣṭhitam / adān me jñānam aiśvaryaṃ svasmin bhāvaṃ ca keśavaḥ // bhp_01.05.039 // tvam apyadabhraśruta viśrutaṃ vibhoḥ samāpyate yena vidāṃ bubhutsitam / prākhyāhi duḥkhairmuhurarditātmanāṃ saṅkleśanirvāṇam uśanti nānyathā // bhp_01.05.040 // bhp_01.06.001/0 sūta uvāca evaṃ niśamya bhagavān devarṣerjanma karma ca / bhūyaḥ papraccha taṃ brahman vyāsaḥ satyavatīsutaḥ // bhp_01.06.001 // bhp_01.06.002/0 vyāsa uvāca bhikṣubhirvipravasite vijñānādeṣṭṛbhistava / vartamāno vayasyādye tataḥ kim akarodbhavān // bhp_01.06.002 // svāyambhuva kayā vṛttyā vartitaṃ te paraṃ vayaḥ / kathaṃ cedam udasrākṣīḥ kāle prāpte kalevaram // bhp_01.06.003 // prākkalpaviṣayām etāṃ smṛtiṃ te munisattama / na hyeṣa vyavadhāt kāla eṣa sarvanirākṛtiḥ // bhp_01.06.004 // bhp_01.06.005/0 nārada uvāca bhikṣubhirvipravasite vijñānādeṣṭṛbhirmama / vartamāno vayasyādye tata etadakāraṣam // bhp_01.06.005 // ekātmajā me jananī yoṣin mūḍhā ca kiṅkarī / mayyātmaje 'nanyagatau cakre snehānubandhanam // bhp_01.06.006 // sāsvatantrā na kalpāsīdyogakṣemaṃ mamecchatī / īśasya hi vaśe loko yoṣā dārumayī yathā // bhp_01.06.007 // ahaṃ ca tadbrahmakule ūṣivāṃstadupekṣayā / digdeśakālāvyutpanno bālakaḥ pañcahāyanaḥ // bhp_01.06.008 // ekadā nirgatāṃ gehādduhantīṃ niśi gāṃ pathi / sarpo 'daśat padā spṛṣṭaḥ kṛpaṇāṃ kālacoditaḥ // bhp_01.06.009 // tadā tadaham īśasya bhaktānāṃ śam abhīpsataḥ / anugrahaṃ manyamānaḥ prātiṣṭhaṃ diśam uttarām // bhp_01.06.010 // sphītāñ janapadāṃstatra puragrāmavrajākarān / kheṭakharvaṭavāṭīśca vanānyupavanāni ca // bhp_01.06.011 // citradhātuvicitrādrīn ibhabhagnabhujadrumān / jalāśayāñ chivajalān nalinīḥ surasevitāḥ // bhp_01.06.012 // citrasvanaiḥ patrarathairvibhramadbhramaraśriyaḥ / nalaveṇuśarastanba kuśakīcakagahvaram // bhp_01.06.013 // eka evātiyāto 'ham adrākṣaṃ vipinaṃ mahat / ghoraṃ pratibhayākāraṃ vyālolūkaśivājiram // bhp_01.06.014 // pariśrāntendriyātmāhaṃ tṛṭparīto bubhukṣitaḥ / snātvā pītvā hrade nadyā upaspṛṣṭo gataśramaḥ // bhp_01.06.015 // tasmin nirmanuje 'raṇye pippalopastha āśritaḥ / ātmanātmānam ātmasthaṃ yathāśrutam acintayam // bhp_01.06.016 // dhyāyataścaraṇāmbhojaṃ bhāvanirjitacetasā / autkaṇṭhyāśrukalākṣasya hṛdyāsīn me śanairhariḥ // bhp_01.06.017 // premātibharanirbhinna pulakāṅgo 'tinirvṛtaḥ / ānandasamplave līno nāpaśyam ubhayaṃ mune // bhp_01.06.018 // rūpaṃ bhagavato yat tan manaḥkāntaṃ śucāpaham / apaśyan sahasottasthe vaiklavyāddurmanā iva // bhp_01.06.019 // didṛkṣustadahaṃ bhūyaḥ praṇidhāya mano hṛdi / vīkṣamāṇo 'pi nāpaśyam avitṛpta ivāturaḥ // bhp_01.06.020 // evaṃ yatantaṃ vijane mām āhāgocaro girām / gambhīraślakṣṇayā vācā śucaḥ praśamayann iva // bhp_01.06.021 // hantāsmiñ janmani bhavān mā māṃ draṣṭum ihārhati / avipakvakaṣāyāṇāṃ durdarśo 'haṃ kuyoginām // bhp_01.06.022 // sakṛdyaddarśitaṃ rūpam etat kāmāya te 'nagha / matkāmaḥ śanakaiḥ sādhu sarvān muñcati hṛcchayān // bhp_01.06.023 // satsevayādīrghayāpi jātā mayi dṛḍhā matiḥ / hitvāvadyam imaṃ lokaṃ gantā majjanatām asi // bhp_01.06.024 // matirmayi nibaddheyaṃ na vipadyeta karhicit / prajāsarganirodhe 'pi smṛtiśca madanugrahāt // bhp_01.06.025 // etāvaduktvopararāma tan mahad bhūtaṃ nabholiṅgam aliṅgam īśvaram / ahaṃ ca tasmai mahatāṃ mahīyase śīrṣṇāvanāmaṃ vidadhe 'nukampitaḥ // bhp_01.06.026 // nāmānyanantasya hatatrapaḥ paṭhan guhyāni bhadrāṇi kṛtāni ca smaran / gāṃ paryaṭaṃstuṣṭamanā gataspṛhaḥ kālaṃ pratīkṣan vimado vimatsaraḥ // bhp_01.06.027 // evaṃ kṛṣṇamaterbrahman nāsaktasyāmalātmanaḥ / kālaḥ prādurabhūt kāle taḍit saudāmanī yathā // bhp_01.06.028 // prayujyamāne mayi tāṃ śuddhāṃ bhāgavatīṃ tanum / ārabdhakarmanirvāṇo nyapatat pāñcabhautikaḥ // bhp_01.06.029 // kalpānta idam ādāya śayāne 'mbhasyudanvataḥ / śiśayiṣoranuprāṇaṃ viviśe 'ntarahaṃ vibhoḥ // bhp_01.06.030 // sahasrayugaparyante utthāyedaṃ sisṛkṣataḥ / marīcimiśrā ṛṣayaḥ prāṇebhyo 'haṃ ca jajñire // bhp_01.06.031 // antarbahiśca lokāṃstrīn paryemyaskanditavrataḥ / anugrahān mahāviṣṇoravighātagatiḥ kvacit // bhp_01.06.032 // devadattām imāṃ vīṇāṃ svarabrahmavibhūṣitām / mūrcchayitvā harikathāṃ gāyamānaścarāmyaham // bhp_01.06.033 // pragāyataḥ svavīryāṇi tīrthapādaḥ priyaśravāḥ / āhūta iva me śīghraṃ darśanaṃ yāti cetasi // bhp_01.06.034 // etaddhyāturacittānāṃ mātrāsparśecchayā muhuḥ / bhavasindhuplavo dṛṣṭo haricaryānuvarṇanam // bhp_01.06.035 // yamādibhiryogapathaiḥ kāmalobhahato muhuḥ / mukundasevayā yadvat tathātmāddhā na śāmyati // bhp_01.06.036 // sarvaṃ tadidam ākhyātaṃ yat pṛṣṭo 'haṃ tvayānagha / janmakarmarahasyaṃ me bhavataścātmatoṣaṇam // bhp_01.06.037 // bhp_01.06.038/0 sūta uvāca evaṃ sambhāṣya bhagavān nārado vāsavīsutam / āmantrya vīṇāṃ raṇayan yayau yādṛcchiko muniḥ // bhp_01.06.038 // aho devarṣirdhanyo 'yaṃ yatkīrtiṃ śārṅgadhanvanaḥ / gāyan mādyann idaṃ tantryā ramayatyāturaṃ jagat // bhp_01.06.039 // bhp_01.07.001/0 śaunaka uvāca nirgate nārade sūta bhagavān bādarāyaṇaḥ / śrutavāṃstadabhipretaṃ tataḥ kim akarodvibhuḥ // bhp_01.07.001 // bhp_01.07.002/0 sūta uvāca brahmanadyāṃ sarasvatyām āśramaḥ paścime taṭe / śamyāprāsa iti prokta ṛṣīṇāṃ satravardhanaḥ // bhp_01.07.002 // tasmin sva āśrame vyāso badarīṣaṇḍamaṇḍite / āsīno 'pa upaspṛśya praṇidadhyau manaḥ svayam // bhp_01.07.003 // bhaktiyogena manasi samyak praṇihite 'male / apaśyat puruṣaṃ pūrṇaṃ māyāṃ ca tadapāśrayam // bhp_01.07.004 // yayā sammohito jīva ātmānaṃ triguṇātmakam / paro 'pi manute 'narthaṃ tatkṛtaṃ cābhipadyate // bhp_01.07.005 // anarthopaśamaṃ sākṣādbhaktiyogam adhokṣaje / lokasyājānato vidvāṃścakre sātvatasaṃhitām // bhp_01.07.006 // yasyāṃ vai śrūyamāṇāyāṃ kṛṣṇe paramapūruṣe / bhaktirutpadyate puṃsaḥ śokamohabhayāpahā // bhp_01.07.007 // sa saṃhitāṃ bhāgavatīṃ kṛtvānukramya cātmajam / śukam adhyāpayām āsa nivṛttinirataṃ muniḥ // bhp_01.07.008 // bhp_01.07.009/0 śaunaka uvāca sa vai nivṛttinirataḥ sarvatropekṣako muniḥ / kasya vā bṛhatīm etām ātmārāmaḥ samabhyasat // bhp_01.07.009 // bhp_01.07.010/0 sūta uvāca ātmārāmāśca munayo nirgranthā apyurukrame / kurvantyahaitukīṃ bhaktim itthambhūtaguṇo hariḥ // bhp_01.07.010 // harerguṇākṣiptamatirbhagavān bādarāyaṇiḥ / adhyagān mahadākhyānaṃ nityaṃ viṣṇujanapriyaḥ // bhp_01.07.011 // parīkṣito 'tha rājarṣerjanmakarmavilāpanam / saṃsthāṃ ca pāṇḍuputrāṇāṃ vakṣye kṛṣṇakathodayam // bhp_01.07.012 // yadā mṛdhe kauravasṛñjayānāṃ vīreṣvatho vīragatiṃ gateṣu / vṛkodarāviddhagadābhimarśa bhagnorudaṇḍe dhṛtarāṣṭraputre // bhp_01.07.013 // bhartuḥ priyaṃ drauṇiriti sma paśyan kṛṣṇāsutānāṃ svapatāṃ śirāṃsi / upāharadvipriyam eva tasya jugupsitaṃ karma vigarhayanti // bhp_01.07.014 // mātā śiśūnāṃ nidhanaṃ sutānāṃ niśamya ghoraṃ paritapyamānā / tadārudadvāṣpakalākulākṣī tāṃ sāntvayann āha kirīṭamālī // bhp_01.07.015 // tadā śucaste pramṛjāmi bhadre yadbrahmabandhoḥ śira ātatāyinaḥ / gāṇḍīvamuktairviśikhairupāhare tvākramya yat snāsyasi dagdhaputrā // bhp_01.07.016 // iti priyāṃ valguvicitrajalpaiḥ sa sāntvayitvācyutamitrasūtaḥ / anvādravaddaṃśita ugradhanvā kapidhvajo guruputraṃ rathena // bhp_01.07.017 // tam āpatantaṃ sa vilakṣya dūrāt kumārahodvignamanā rathena / parādravat prāṇaparīpsururvyāṃ yāvadgamaṃ rudrabhayādyathā kaḥ // bhp_01.07.018 // yadāśaraṇam ātmānam aikṣata śrāntavājinam / astraṃ brahmaśiro mene ātmatrāṇaṃ dvijātmajaḥ // bhp_01.07.019 // athopaspṛśya salilaṃ sandadhe tat samāhitaḥ / ajānann api saṃhāraṃ prāṇakṛcchra upasthite // bhp_01.07.020 // tataḥ prāduṣkṛtaṃ tejaḥ pracaṇḍaṃ sarvato diśam / prāṇāpadam abhiprekṣya viṣṇuṃ jiṣṇuruvāca ha // bhp_01.07.021 // bhp_01.07.022/0 arjuna uvāca kṛṣṇa kṛṣṇa mahābāho bhaktānām abhayaṅkara / tvam eko dahyamānānām apavargo 'si saṃsṛteḥ // bhp_01.07.022 // tvam ādyaḥ puruṣaḥ sākṣādīśvaraḥ prakṛteḥ paraḥ / māyāṃ vyudasya cicchaktyā kaivalye sthita ātmani // bhp_01.07.023 // sa eva jīvalokasya māyāmohitacetasaḥ / vidhatse svena vīryeṇa śreyo dharmādilakṣaṇam // bhp_01.07.024 // tathāyaṃ cāvatāraste bhuvo bhārajihīrṣayā / svānāṃ cānanyabhāvānām anudhyānāya cāsakṛt // bhp_01.07.025 // kim idaṃ svit kuto veti devadeva na vedmyaham / sarvato mukham āyāti tejaḥ paramadāruṇam // bhp_01.07.026 // bhp_01.07.027/0 śrībhagavān uvāca vetthedaṃ droṇaputrasya brāhmam astraṃ pradarśitam / naivāsau veda saṃhāraṃ prāṇabādha upasthite // bhp_01.07.027 // na hyasyānyatamaṃ kiñcidastraṃ pratyavakarśanam / jahyastrateja unnaddham astrajño hyastratejasā // bhp_01.07.028 // bhp_01.07.029/0 sūta uvāca śrutvā bhagavatā proktaṃ phālgunaḥ paravīrahā / spṛṣṭvāpastaṃ parikramya brāhmaṃ brāhmāstraṃ sandadhe // bhp_01.07.029 // saṃhatyānyonyam ubhayostejasī śarasaṃvṛte / āvṛtya rodasī khaṃ ca vavṛdhāte 'rkavahnivat // bhp_01.07.030 // dṛṣṭvāstratejastu tayostrīl lokān pradahan mahat / dahyamānāḥ prajāḥ sarvāḥ sāṃvartakam amaṃsata // bhp_01.07.031 // prajopadravam ālakṣya lokavyatikaraṃ ca tam / mataṃ ca vāsudevasya sañjahārārjuno dvayam // bhp_01.07.032 // tata āsādya tarasā dāruṇaṃ gautamīsutam / babandhāmarṣatāmrākṣaḥ paśuṃ raśanayā yathā // bhp_01.07.033 // śibirāya ninīṣantaṃ rajjvā baddhvā ripuṃ balāt / prāhārjunaṃ prakupito bhagavān ambujekṣaṇaḥ // bhp_01.07.034 // mainaṃ pārthārhasi trātuṃ brahmabandhum imaṃ jahi / yo 'sāvanāgasaḥ suptān avadhīn niśi bālakān // bhp_01.07.035 // mattaṃ pramattam unmattaṃ suptaṃ bālaṃ striyaṃ jaḍam / prapannaṃ virathaṃ bhītaṃ na ripuṃ hanti dharmavit // bhp_01.07.036 // svaprāṇān yaḥ paraprāṇaiḥ prapuṣṇātyaghṛṇaḥ khalaḥ / tadvadhastasya hi śreyo yaddoṣādyātyadhaḥ pumān // bhp_01.07.037 // pratiśrutaṃ ca bhavatā pāñcālyai śṛṇvato mama / āhariṣye śirastasya yaste mānini putrahā // bhp_01.07.038 // tadasau vadhyatāṃ pāpa ātatāyyātmabandhuhā / bhartuśca vipriyaṃ vīra kṛtavān kulapāṃsanaḥ // bhp_01.07.039 // bhp_01.07.040/0 sūta uvāca evaṃ parīkṣatā dharmaṃ pārthaḥ kṛṣṇena coditaḥ / naicchaddhantuṃ gurusutaṃ yadyapyātmahanaṃ mahān // bhp_01.07.040 // athopetya svaśibiraṃ govindapriyasārathiḥ / nyavedayat taṃ priyāyai śocantyā ātmajān hatān // bhp_01.07.041 // tathāhṛtaṃ paśuvat pāśabaddham avāṅmukhaṃ karmajugupsitena / nirīkṣya kṛṣṇāpakṛtaṃ guroḥ sutaṃ vāmasvabhāvā kṛpayā nanāma ca // bhp_01.07.042 // uvāca cāsahantyasya bandhanānayanaṃ satī / mucyatāṃ mucyatām eṣa brāhmaṇo nitarāṃ guruḥ // bhp_01.07.043 // sarahasyo dhanurvedaḥ savisargopasaṃyamaḥ / astragrāmaśca bhavatā śikṣito yadanugrahāt // bhp_01.07.044 // sa eṣa bhagavān droṇaḥ prajārūpeṇa vartate / tasyātmano 'rdhaṃ patnyāste nānvagādvīrasūḥ kṛpī // bhp_01.07.045 // taddharmajña mahābhāga bhavadbhirgauravaṃ kulam / vṛjinaṃ nārhati prāptuṃ pūjyaṃ vandyam abhīkṣṇaśaḥ // bhp_01.07.046 // mā rodīdasya jananī gautamī patidevatā / yathāhaṃ mṛtavatsārtā rodimyaśrumukhī muhuḥ // bhp_01.07.047 // yaiḥ kopitaṃ brahmakulaṃ rājanyairajitātmabhiḥ / tat kulaṃ pradahatyāśu sānubandhaṃ śucārpitam // bhp_01.07.048 // bhp_01.07.049/0 sūta uvāca dharmyaṃ nyāyyaṃ sakaruṇaṃ nirvyalīkaṃ samaṃ mahat / rājā dharmasuto rājñyāḥpratyanandadvaco dvijāḥ // bhp_01.07.049 // nakulaḥ sahadevaśca yuyudhāno dhanañjayaḥ / bhagavān devakīputro ye cānye yāśca yoṣitaḥ // bhp_01.07.050 // tatrāhāmarṣito bhīmastasya śreyān vadhaḥ smṛtaḥ / na bharturnātmanaścārthe yo 'han suptān śiśūn vṛthā // bhp_01.07.051 // niśamya bhīmagaditaṃ draupadyāśca caturbhujaḥ / ālokya vadanaṃ sakhyuridam āha hasann iva // bhp_01.07.052 // bhp_01.07.053/0 śrībhagavān uvāca brahmabandhurna hantavya ātatāyī vadhārhaṇaḥ / mayaivobhayam āmnātaṃ paripāhyanuśāsanam // bhp_01.07.053 // kuru pratiśrutaṃ satyaṃ yat tat sāntvayatā priyām / priyaṃ ca bhīmasenasya pāñcālyā mahyam eva ca // bhp_01.07.054 // bhp_01.07.055/0 sūta uvāca arjunaḥ sahasājñāya harerhārdam athāsinā / maṇiṃ jahāra mūrdhanyaṃ dvijasya sahamūrdhajam // bhp_01.07.055 // vimucya raśanābaddhaṃ bālahatyāhataprabham / tejasā maṇinā hīnaṃ śibirān nirayāpayat // bhp_01.07.056 // vapanaṃ draviṇādānaṃ sthānān niryāpaṇaṃ tathā / eṣa hi brahmabandhūnāṃ vadho nānyo 'sti daihikaḥ // bhp_01.07.057 // putraśokāturāḥ sarve pāṇḍavāḥ saha kṛṣṇayā / svānāṃ mṛtānāṃ yat kṛtyaṃ cakrurnirharaṇādikam // bhp_01.07.058 // bhp_01.08.001/0 sūta uvāca atha te samparetānāṃ svānām udakam icchatām / dātuṃ sakṛṣṇā gaṅgāyāṃ puraskṛtya yayuḥ striyaḥ // bhp_01.08.001 // te ninīyodakaṃ sarve vilapya ca bhṛśaṃ punaḥ / āplutā haripādābjarajaḥpūtasarijjale // bhp_01.08.002 // tatrāsīnaṃ kurupatiṃ dhṛtarāṣṭraṃ sahānujam / gāndhārīṃ putraśokārtāṃ pṛthāṃ kṛṣṇāṃ ca mādhavaḥ // bhp_01.08.003 // sāntvayām āsa munibhirhatabandhūñ śucārpitān / bhūteṣu kālasya gatiṃ darśayan na pratikriyām // bhp_01.08.004 // sādhayitvājātaśatroḥ svaṃ rājyaṃ kitavairhṛtam / ghātayitvāsato rājñaḥ kacasparśakṣatāyuṣaḥ // bhp_01.08.005 // yājayitvāśvamedhaistaṃ tribhiruttamakalpakaiḥ / tadyaśaḥ pāvanaṃ dikṣu śatamanyorivātanot // bhp_01.08.006 // āmantrya pāṇḍuputrāṃśca śaineyoddhavasaṃyutaḥ / dvaipāyanādibhirvipraiḥ pūjitaiḥ pratipūjitaḥ // bhp_01.08.007 // gantuṃ kṛtamatirbrahman dvārakāṃ ratham āsthitaḥ / upalebhe 'bhidhāvantīm uttarāṃ bhayavihvalām // bhp_01.08.008 // bhp_01.08.009/0 uttarovāca pāhi pāhi mahāyogin devadeva jagatpate / nānyaṃ tvadabhayaṃ paśye yatra mṛtyuḥ parasparam // bhp_01.08.009 // abhidravati mām īśa śarastaptāyaso vibho / kāmaṃ dahatu māṃ nātha mā me garbho nipātyatām // bhp_01.08.010 // bhp_01.08.011/0 sūta uvāca upadhārya vacastasyā bhagavān bhaktavatsalaḥ / apāṇḍavam idaṃ kartuṃ drauṇerastram abudhyata // bhp_01.08.011 // tarhyevātha muniśreṣṭha pāṇḍavāḥ pañca sāyakān / ātmano 'bhimukhān dīptān ālakṣyāstrāṇyupādaduḥ // bhp_01.08.012 // vyasanaṃ vīkṣya tat teṣām ananyaviṣayātmanām / sudarśanena svāstreṇa svānāṃ rakṣāṃ vyadhādvibhuḥ // bhp_01.08.013 // antaḥsthaḥ sarvabhūtānām ātmā yogeśvaro hariḥ / svamāyayāvṛṇodgarbhaṃ vairāṭyāḥ kurutantave // bhp_01.08.014 // yadyapyastraṃ brahmaśirastvamoghaṃ cāpratikriyam / vaiṣṇavaṃ teja āsādya samaśāmyadbhṛgūdvaha // bhp_01.08.015 // mā maṃsthā hyetadāścaryaṃ sarvāścaryamaye ñcyute / ya idaṃ māyayā devyā sṛjatyavati hantyajaḥ // bhp_01.08.016 // brahmatejovinirmuktairātmajaiḥ saha kṛṣṇayā / prayāṇābhimukhaṃ kṛṣṇam idam āha pṛthā satī // bhp_01.08.017 // bhp_01.08.018/0 kuntyuvāca namasye puruṣaṃ tvādyam īśvaraṃ prakṛteḥ param / alakṣyaṃ sarvabhūtānām antarbahiravasthitam // bhp_01.08.018 // māyājavanikācchannam ajñādhokṣajam avyayam / na lakṣyase mūḍhadṛśā naṭo nāṭyadharo yathā // bhp_01.08.019 // tathā paramahaṃsānāṃ munīnām amalātmanām / bhaktiyogavidhānārthaṃ kathaṃ paśyema hi striyaḥ // bhp_01.08.020 // kṛṣṇāya vāsudevāya devakīnandanāya ca / nandagopakumārāya govindāya namo namaḥ // bhp_01.08.021 // namaḥ paṅkajanābhāya namaḥ paṅkajamāline / namaḥ paṅkajanetrāya namaste paṅkajāṅghraye // bhp_01.08.022 // yathā hṛṣīkeśa khalena devakī kaṃsena ruddhāticiraṃ śucārpitā / vimocitāhaṃ ca sahātmajā vibho tvayaiva nāthena muhurvipadgaṇāt // bhp_01.08.023 // viṣān mahāgneḥ puruṣādadarśanād asatsabhāyā vanavāsakṛcchrataḥ / mṛdhe mṛdhe 'nekamahārathāstrato drauṇyastrataścāsma hare 'bhirakṣitāḥ // bhp_01.08.024 // vipadaḥ santu tāḥ śaśvat tatra tatra jagadguro / bhavato darśanaṃ yat syādapunarbhavadarśanam // bhp_01.08.025 // janmaiśvaryaśrutaśrībhiredhamānamadaḥ pumān / naivārhatyabhidhātuṃ vai tvām akiñcanagocaram // bhp_01.08.026 // namo 'kiñcanavittāya nivṛttaguṇavṛttaye / ātmārāmāya śāntāya kaivalyapataye namaḥ // bhp_01.08.027 // manye tvāṃ kālam īśānam anādinidhanaṃ vibhum / samaṃ carantaṃ sarvatra bhūtānāṃ yan mithaḥ kaliḥ // bhp_01.08.028 // na veda kaścidbhagavaṃścikīrṣitaṃ tavehamānasya nṛṇāṃ viḍambanam / na yasya kaściddayito 'sti karhicid dveṣyaśca yasmin viṣamā matirnṛṇām // bhp_01.08.029 // janma karma ca viśvātmann ajasyākarturātmanaḥ / tiryaṅnṝṣiṣu yādaḥsu tadatyantaviḍambanam // bhp_01.08.030 // gopyādade tvayi kṛtāgasi dāma tāvad yā te daśāśrukalilāñjanasambhramākṣam / vaktraṃ ninīya bhayabhāvanayā sthitasya sā māṃ vimohayati bhīrapi yadbibheti // bhp_01.08.031 // kecidāhurajaṃ jātaṃ puṇyaślokasya kīrtaye / yadoḥ priyasyānvavāye malayasyeva candanam // bhp_01.08.032 // apare vasudevasya devakyāṃ yācito 'bhyagāt / ajastvam asya kṣemāya vadhāya ca suradviṣām // bhp_01.08.033 // bhārāvatāraṇāyānye bhuvo nāva ivodadhau / sīdantyā bhūribhāreṇa jāto hyātmabhuvārthitaḥ // bhp_01.08.034 // bhave 'smin kliśyamānānām avidyākāmakarmabhiḥ / śravaṇasmaraṇārhāṇi kariṣyann iti kecana // bhp_01.08.035 // śṛṇvanti gāyanti gṛṇantyabhīkṣṇaśaḥ smaranti nandanti tavehitaṃ janāḥ / ta eva paśyantyacireṇa tāvakaṃ bhavapravāhoparamaṃ padāmbujam // bhp_01.08.036 // apyadya nastvaṃ svakṛtehita prabho jihāsasi svit suhṛdo 'nujīvinaḥ / yeṣāṃ na cānyadbhavataḥ padāmbujāt parāyaṇaṃ rājasu yojitāṃhasām // bhp_01.08.037 // ke vayaṃ nāmarūpābhyāṃ yadubhiḥ saha pāṇḍavāḥ / bhavato 'darśanaṃ yarhi hṛṣīkāṇām iveśituḥ // bhp_01.08.038 // neyaṃ śobhiṣyate tatra yathedānīṃ gadādhara / tvatpadairaṅkitā bhāti svalakṣaṇavilakṣitaiḥ // bhp_01.08.039 // ime janapadāḥ svṛddhāḥ supakvauṣadhivīrudhaḥ / vanādrinadyudanvanto hyedhante tava vīkṣitaiḥ // bhp_01.08.040 // atha viśveśa viśvātman viśvamūrte svakeṣu me / snehapāśam imaṃ chindhi dṛḍhaṃ pāṇḍuṣu vṛṣṇiṣu // bhp_01.08.041 // tvayi me 'nanyaviṣayā matirmadhupate 'sakṛt / ratim udvahatādaddhā gaṅgevaugham udanvati // bhp_01.08.042 // śrīkṛṣṇa kṛṣṇasakha vṛṣṇyṛṣabhāvanidhrug rājanyavaṃśadahanānapavargavīrya / govinda godvijasurārtiharāvatāra yogeśvarākhilaguro bhagavan namaste // bhp_01.08.043 // bhp_01.08.044/0 sūta uvāca pṛthayetthaṃ kalapadaiḥ pariṇūtākhilodayaḥ / mandaṃ jahāsa vaikuṇṭho mohayann iva māyayā // bhp_01.08.044 // tāṃ bāḍham ityupāmantrya praviśya gajasāhvayam / striyaśca svapuraṃ yāsyan premṇā rājñā nivāritaḥ // bhp_01.08.045 // vyāsādyairīśvarehājñaiḥ kṛṣṇenādbhutakarmaṇā / prabodhito 'pītihāsairnābudhyata śucārpitaḥ // bhp_01.08.046 // āha rājā dharmasutaścintayan suhṛdāṃ vadham / prākṛtenātmanā viprāḥ snehamohavaśaṃ gataḥ // bhp_01.08.047 // aho me paśyatājñānaṃ hṛdi rūḍhaṃ durātmanaḥ / pārakyasyaiva dehasya bahvyo me 'kṣauhiṇīrhatāḥ // bhp_01.08.048 // bāladvijasuhṛnmitra pitṛbhrātṛgurudruhaḥ / na me syān nirayān mokṣo hyapi varṣāyutāyutaiḥ // bhp_01.08.049 // naino rājñaḥ prajābharturdharmayuddhe vadho dviṣām / iti me na tu bodhāya kalpate śāsanaṃ vacaḥ // bhp_01.08.050 // strīṇāṃ maddhatabandhūnāṃ droho yo 'sāvihotthitaḥ / karmabhirgṛhamedhīyairnāhaṃ kalpo vyapohitum // bhp_01.08.051 // yathā paṅkena paṅkāmbhaḥ surayā vā surākṛtam / bhūtahatyāṃ tathaivaikāṃ na yajñairmārṣṭum arhati // bhp_01.08.052 // bhp_01.09.001/0 sūta uvāca iti bhītaḥ prajādrohāt sarvadharmavivitsayā / tato vinaśanaṃ prāgādyatra devavrato 'patat // bhp_01.09.001 // tadā te bhrātaraḥ sarve sadaśvaiḥ svarṇabhūṣitaiḥ / anvagacchan rathairviprā vyāsadhaumyādayastathā // bhp_01.09.002 // bhagavān api viprarṣe rathena sadhanañjayaḥ / sa tairvyarocata nṛpaḥ kuvera iva guhyakaiḥ // bhp_01.09.003 // dṛṣṭvā nipatitaṃ bhūmau divaścyutam ivāmaram / praṇemuḥ pāṇḍavā bhīṣmaṃ sānugāḥ saha cakriṇā // bhp_01.09.004 // tatra brahmarṣayaḥ sarve devarṣayaśca sattama / rājarṣayaśca tatrāsan draṣṭuṃ bharatapuṅgavam // bhp_01.09.005 // parvato nārado dhaumyo bhagavān bādarāyaṇaḥ / bṛhadaśvo bharadvājaḥ saśiṣyo reṇukāsutaḥ // bhp_01.09.006 // vasiṣṭha indrapramadastrito gṛtsamado 'sitaḥ / kakṣīvān gautamo 'triśca kauśiko 'tha sudarśanaḥ // bhp_01.09.007 // anye ca munayo brahman brahmarātādayo 'malāḥ / śiṣyairupetā ājagmuḥ kaśyapāṅgirasādayaḥ // bhp_01.09.008 // tān sametān mahābhāgān upalabhya vasūttamaḥ / pūjayām āsa dharmajño deśakālavibhāgavit // bhp_01.09.009 // kṛṣṇaṃ ca tatprabhāvajña āsīnaṃ jagadīśvaram / hṛdisthaṃ pūjayām āsa māyayopāttavigraham // bhp_01.09.010 // pāṇḍuputrān upāsīnān praśrayapremasaṅgatān / abhyācaṣṭānurāgāśrairandhībhūtena cakṣuṣā // bhp_01.09.011 // aho kaṣṭam aho 'nyāyyaṃ yadyūyaṃ dharmanandanāḥ / jīvituṃ nārhatha kliṣṭaṃ vipradharmācyutāśrayāḥ // bhp_01.09.012 // saṃsthite 'tirathe pāṇḍau pṛthā bālaprajā vadhūḥ / yuṣmatkṛte bahūn kleśān prāptā tokavatī muhuḥ // bhp_01.09.013 // sarvaṃ kālakṛtaṃ manye bhavatāṃ ca yadapriyam / sapālo yadvaśe loko vāyoriva ghanāvaliḥ // bhp_01.09.014 // yatra dharmasuto rājā gadāpāṇirvṛkodaraḥ / kṛṣṇo 'strī gāṇḍivaṃ cāpaṃ suhṛt kṛṣṇastato vipat // bhp_01.09.015 // na hyasya karhicidrājan pumān veda vidhitsitam / yadvijijñāsayā yuktā muhyanti kavayo 'pi hi // bhp_01.09.016 // tasmādidaṃ daivatantraṃ vyavasya bharatarṣabha / tasyānuvihito 'nāthā nātha pāhi prajāḥ prabho // bhp_01.09.017 // eṣa vai bhagavān sākṣādādyo nārāyaṇaḥ pumān / mohayan māyayā lokaṃ gūḍhaścarati vṛṣṇiṣu // bhp_01.09.018 // asyānubhāvaṃ bhagavān veda guhyatamaṃ śivaḥ / devarṣirnāradaḥ sākṣādbhagavān kapilo nṛpa // bhp_01.09.019 // yaṃ manyase mātuleyaṃ priyaṃ mitraṃ suhṛttamam / akaroḥ sacivaṃ dūtaṃ sauhṛdādatha sārathim // bhp_01.09.020 // sarvātmanaḥ samadṛśo hyadvayasyānahaṅkṛteḥ / tatkṛtaṃ mativaiṣamyaṃ niravadyasya na kvacit // bhp_01.09.021 // tathāpyekāntabhakteṣu paśya bhūpānukampitam / yan me 'sūṃstyajataḥ sākṣāt kṛṣṇo darśanam āgataḥ // bhp_01.09.022 // bhaktyāveśya mano yasmin vācā yannāma kīrtayan / tyajan kalevaraṃ yogī mucyate kāmakarmabhiḥ // bhp_01.09.023 // sa devadevo bhagavān pratīkṣatāṃ kalevaraṃ yāvadidaṃ hinomyaham / prasannahāsāruṇalocanollasan mukhāmbujo dhyānapathaścaturbhujaḥ // bhp_01.09.024 // bhp_01.09.025/0 sūta uvāca yudhiṣṭhirastadākarṇya śayānaṃ śarapañjare / apṛcchadvividhān dharmān ṛṣīṇāṃ cānuśṛṇvatām // bhp_01.09.025 // puruṣasvabhāvavihitān yathāvarṇaṃ yathāśramam / vairāgyarāgopādhibhyām āmnātobhayalakṣaṇān // bhp_01.09.026 // dānadharmān rājadharmān mokṣadharmān vibhāgaśaḥ / strīdharmān bhagavaddharmān samāsavyāsayogataḥ // bhp_01.09.027 // dharmārthakāmamokṣāṃśca sahopāyān yathā mune / nānākhyānetihāseṣu varṇayām āsa tattvavit // bhp_01.09.028 // dharmaṃ pravadatastasya sa kālaḥ pratyupasthitaḥ / yo yoginaśchandamṛtyorvāñchitastūttarāyaṇaḥ // bhp_01.09.029 // tadopasaṃhṛtya giraḥ sahasraṇīr vimuktasaṅgaṃ mana ādipūruṣe / kṛṣṇe lasatpītapaṭe caturbhuje puraḥ sthite 'mīlitadṛg vyadhārayat // bhp_01.09.030 // viśuddhayā dhāraṇayā hatāśubhas tadīkṣayaivāśu gatāyudhaśramaḥ / nivṛttasarvendriyavṛttivibhramas tuṣṭāva janyaṃ visṛjañ janārdanam // bhp_01.09.031 // bhp_01.09.032/0 śrībhīṣma uvāca iti matirupakalpitā vitṛṣṇā bhagavati sātvatapuṅgave vibhūmni / svasukham upagate kvacidvihartuṃ prakṛtim upeyuṣi yadbhavapravāhaḥ // bhp_01.09.032 // tribhuvanakamanaṃ tamālavarṇaṃ ravikaragauravarāmbaraṃ dadhāne / vapuralakakulāvṛtānanābjaṃ vijayasakhe ratirastu me 'navadyā // bhp_01.09.033 // yudhi turagarajovidhūmraviṣvak kacalulitaśramavāryalaṅkṛtāsye / mama niśitaśarairvibhidyamāna tvaci vilasatkavace 'stu kṛṣṇa ātmā // bhp_01.09.034 // sapadi sakhivaco niśamya madhye nijaparayorbalayo rathaṃ niveśya / sthitavati parasainikāyurakṣṇā hṛtavati pārthasakhe ratirmamāstu // bhp_01.09.035 // vyavahitapṛtanāmukhaṃ nirīkṣya svajanavadhādvimukhasya doṣabuddhyā / kumatim aharadātmavidyayā yaś caraṇaratiḥ paramasya tasya me 'stu // bhp_01.09.036 // svanigamam apahāya matpratijñām ṛtam adhikartum avapluto rathasthaḥ / dhṛtarathacaraṇo 'bhyayāc caladgur haririva hantum ibhaṃ gatottarīyaḥ // bhp_01.09.037 // śitaviśikhahato viśīrṇadaṃśaḥ kṣatajaparipluta ātatāyino me / prasabham abhisasāra madvadhārthaṃ sa bhavatu me bhagavān gatirmukundaḥ // bhp_01.09.038 // vijayarathakuṭumba āttatotre dhṛtahayaraśmini tacchriyekṣaṇīye / bhagavati ratirastu me mumūrṣor yam iha nirīkṣya hatā gatāḥ svarūpam // bhp_01.09.039 // lalitagativilāsavalguhāsa praṇayanirīkṣaṇakalpitorumānāḥ / kṛtamanukṛtavatya unmadāndhāḥ prakṛtim agan kila yasya gopavadhvaḥ // bhp_01.09.040 // munigaṇanṛpavaryasaṅkule 'ntaḥ sadasi yudhiṣṭhirarājasūya eṣām / arhaṇam upapeda īkṣaṇīyo mama dṛśigocara eṣa āvirātmā // bhp_01.09.041 // tam imam aham ajaṃ śarīrabhājāṃ hṛdi hṛdi dhiṣṭhitam ātmakalpitānām / pratidṛśam iva naikadhārkam ekaṃ samadhigato 'smi vidhūtabhedamohaḥ // bhp_01.09.042 // bhp_01.09.043/0 sūta uvāca kṛṣṇa evaṃ bhagavati manovāgdṛṣṭivṛttibhiḥ / ātmanyātmānam āveśya so 'ntaḥśvāsa upāramat // bhp_01.09.043 // sampadyamānam ājñāya bhīṣmaṃ brahmaṇi niṣkale / sarve babhūvuste tūṣṇīṃ vayāṃsīva dinātyaye // bhp_01.09.044 // tatra dundubhayo nedurdevamānavavāditāḥ / śaśaṃsuḥ sādhavo rājñāṃ khāt petuḥ puṣpavṛṣṭayaḥ // bhp_01.09.045 // tasya nirharaṇādīni samparetasya bhārgava / yudhiṣṭhiraḥ kārayitvā muhūrtaṃ duḥkhito 'bhavat // bhp_01.09.046 // tuṣṭuvurmunayo hṛṣṭāḥ kṛṣṇaṃ tadguhyanāmabhiḥ / tataste kṛṣṇahṛdayāḥ svāśramān prayayuḥ punaḥ // bhp_01.09.047 // tato yudhiṣṭhiro gatvā sahakṛṣṇo gajāhvayam / pitaraṃ sāntvayām āsa gāndhārīṃ ca tapasvinīm // bhp_01.09.048 // pitrā cānumato rājā vāsudevānumoditaḥ / cakāra rājyaṃ dharmeṇa pitṛpaitāmahaṃ vibhuḥ // bhp_01.09.049 // bhp_01.10.001/0 śaunaka uvāca hatvā svarikthaspṛdha ātatāyino yudhiṣṭhiro dharmabhṛtāṃ variṣṭhaḥ / sahānujaiḥ pratyavaruddhabhojanaḥ kathaṃ pravṛttaḥ kim akāraṣīt tataḥ // bhp_01.10.001 // bhp_01.10.002/0 sūta uvāca vaṃśaṃ kurorvaṃśadavāgninirhṛtaṃ saṃrohayitvā bhavabhāvano hariḥ / niveśayitvā nijarājya īśvaro yudhiṣṭhiraṃ prītamanā babhūva ha // bhp_01.10.002 // niśamya bhīṣmoktam athācyutoktaṃ pravṛttavijñānavidhūtavibhramaḥ / śaśāsa gām indra ivājitāśrayaḥ paridhyupāntām anujānuvartitaḥ // bhp_01.10.003 // kāmaṃ vavarṣa parjanyaḥ sarvakāmadughā mahī / siṣicuḥ sma vrajān gāvaḥ payasodhasvatīrmudā // bhp_01.10.004 // nadyaḥ samudrā girayaḥ savanaspativīrudhaḥ / phalantyoṣadhayaḥ sarvāḥ kāmam anvṛtu tasya vai // bhp_01.10.005 // nādhayo vyādhayaḥ kleśā daivabhūtātmahetavaḥ / ajātaśatrāvabhavan jantūnāṃ rājñi karhicit // bhp_01.10.006 // uṣitvā hāstinapure māsān katipayān hariḥ / suhṛdāṃ ca viśokāya svasuśca priyakāmyayā // bhp_01.10.007 // āmantrya cābhyanujñātaḥ pariṣvajyābhivādya tam / āruroha rathaṃ kaiścit pariṣvakto 'bhivāditaḥ // bhp_01.10.008 // subhadrā draupadī kuntī virāṭatanayā tathā / gāndhārī dhṛtarāṣṭraśca yuyutsurgautamo yamau // bhp_01.10.009 // vṛkodaraśca dhaumyaśca striyo matsyasutādayaḥ / na sehire vimuhyanto virahaṃ śārṅgadhanvanaḥ // bhp_01.10.010 // satsaṅgān muktaduḥsaṅgo hātuṃ notsahate budhaḥ / kīrtyamānaṃ yaśo yasya sakṛdākarṇya rocanam // bhp_01.10.011 // tasmin nyastadhiyaḥ pārthāḥ saheran virahaṃ katham / darśanasparśasaṃlāpa śayanāsanabhojanaiḥ // bhp_01.10.012 // sarve te 'nimiṣairakṣaistam anu drutacetasaḥ / vīkṣantaḥ snehasambaddhā vicelustatra tatra ha // bhp_01.10.013 // nyarundhann udgaladbāṣpam autkaṇṭhyāddevakīsute / niryātyagārān no 'bhadram iti syādbāndhavastriyaḥ // bhp_01.10.014 // mṛdaṅgaśaṅkhabheryaśca vīṇāpaṇavagomukhāḥ / dhundhuryānakaghaṇṭādyā nedurdundubhayastathā // bhp_01.10.015 // prāsādaśikharārūḍhāḥ kurunāryo didṛkṣayā / vavṛṣuḥ kusumaiḥ kṛṣṇaṃ premavrīḍāsmitekṣaṇāḥ // bhp_01.10.016 // sitātapatraṃ jagrāha muktādāmavibhūṣitam / ratnadaṇḍaṃ guḍākeśaḥ priyaḥ priyatamasya ha // bhp_01.10.017 // uddhavaḥ sātyakiścaiva vyajane paramādbhute / vikīryamāṇaḥ kusumai reje madhupatiḥ pathi // bhp_01.10.018 // aśrūyantāśiṣaḥ satyāstatra tatra dvijeritāḥ / nānurūpānurūpāśca nirguṇasya guṇātmanaḥ // bhp_01.10.019 // anyonyam āsīt sañjalpa uttamaślokacetasām / kauravendrapurastrīṇāṃ sarvaśrutimanoharaḥ // bhp_01.10.020 // sa vai kilāyaṃ puruṣaḥ purātano ya eka āsīdaviśeṣa ātmani / agre guṇebhyo jagadātmanīśvare nimīlitātman niśi suptaśaktiṣu // bhp_01.10.021 // sa eva bhūyo nijavīryacoditāṃ svajīvamāyāṃ prakṛtiṃ sisṛkṣatīm / anāmarūpātmani rūpanāmanī vidhitsamāno 'nusasāra śāstrakṛt // bhp_01.10.022 // sa vā ayaṃ yat padam atra sūrayo jitendriyā nirjitamātariśvanaḥ / paśyanti bhaktyutkalitāmalātmanā nanveṣa sattvaṃ parimārṣṭum arhati // bhp_01.10.023 // sa vā ayaṃ sakhyanugītasatkatho vedeṣu guhyeṣu ca guhyavādibhiḥ / ya eka īśo jagadātmalīlayā sṛjatyavatyatti na tatra sajjate // bhp_01.10.024 // yadā hyadharmeṇa tamodhiyo nṛpā jīvanti tatraiṣa hi sattvataḥ kila / dhatte bhagaṃ satyam ṛtaṃ dayāṃ yaśo bhavāya rūpāṇi dadhadyuge yuge // bhp_01.10.025 // aho alaṃ ślāghyatamaṃ yadoḥ kulam aho alaṃ puṇyatamaṃ madhorvanam / yadeṣa puṃsām ṛṣabhaḥ śriyaḥ patiḥ svajanmanā caṅkramaṇena cāñcati // bhp_01.10.026 // aho bata svaryaśasastiraskarī kuśasthalī puṇyayaśaskarī bhuvaḥ / paśyanti nityaṃ yadanugraheṣitaṃ smitāvalokaṃ svapatiṃ sma yatprajāḥ // bhp_01.10.027 // nūnaṃ vratasnānahutādineśvaraḥ samarcito hyasya gṛhītapāṇibhiḥ / pibanti yāḥ sakhyadharāmṛtaṃ muhur vrajastriyaḥ sammumuhuryadāśayāḥ // bhp_01.10.028 // yā vīryaśulkena hṛtāḥ svayaṃvare pramathya caidyapramukhān hi śuṣmiṇaḥ / pradyumnasāmbāmbasutādayo 'parā yāścāhṛtā bhaumavadhe sahasraśaḥ // bhp_01.10.029 // etāḥ paraṃ strītvam apāstapeśalaṃ nirastaśaucaṃ bata sādhu kurvate / yāsāṃ gṛhāt puṣkaralocanaḥ patir na jātvapaityāhṛtibhirhṛdi spṛśan // bhp_01.10.030 // evaṃvidhā gadantīnāṃ sa giraḥ purayoṣitām / nirīkṣaṇenābhinandan sasmitena yayau hariḥ // bhp_01.10.031 // ajātaśatruḥ pṛtanāṃ gopīthāya madhudviṣaḥ / parebhyaḥ śaṅkitaḥ snehāt prāyuṅkta caturaṅgiṇīm // bhp_01.10.032 // atha dūrāgatān śauriḥ kauravān virahāturān / sannivartya dṛḍhaṃ snigdhān prāyāt svanagarīṃ priyaiḥ // bhp_01.10.033 // kurujāṅgalapāñcālān śūrasenān sayāmunān / brahmāvartaṃ kurukṣetraṃ matsyān sārasvatān atha // bhp_01.10.034 // marudhanvam atikramya sauvīrābhīrayoḥ parān / ānartān bhārgavopāgāc chrāntavāho manāg vibhuḥ // bhp_01.10.035 // tatra tatra ha tatratyairhariḥ pratyudyatārhaṇaḥ / sāyaṃ bheje diśaṃ paścādgaviṣṭho gāṃ gatastadā // bhp_01.10.036 // bhp_01.11.001/0 sūta uvāca ānartān sa upavrajya svṛddhāñ janapadān svakān / dadhmau daravaraṃ teṣāṃ viṣādaṃ śamayann iva // bhp_01.11.001 // sa uccakāśe dhavalodaro daro 'pyurukramasyādharaśoṇaśoṇimā / dādhmāyamānaḥ karakañjasampuṭe yathābjakhaṇḍe kalahaṃsa utsvanaḥ // bhp_01.11.002 // tam upaśrutya ninadaṃ jagadbhayabhayāvaham / pratyudyayuḥ prajāḥ sarvā bhartṛdarśanalālasāḥ // bhp_01.11.003 // tatropanītabalayo raverdīpam ivādṛtāḥ / ātmārāmaṃ pūrṇakāmaṃ nijalābhena nityadā // bhp_01.11.004 // prītyutphullamukhāḥ procurharṣagadgadayā girā / pitaraṃ sarvasuhṛdam avitāram ivārbhakāḥ // bhp_01.11.005 // natāḥ sma te nātha sadāṅghripaṅkajaṃ viriñcavairiñcyasurendravanditam / parāyaṇaṃ kṣemam ihecchatāṃ paraṃ na yatra kālaḥ prabhavet paraḥ prabhuḥ // bhp_01.11.006 // bhavāya nastvaṃ bhava viśvabhāvana tvam eva mātātha suhṛtpatiḥ pitā / tvaṃ sadgururnaḥ paramaṃ ca daivataṃ yasyānuvṛttyā kṛtino babhūvima // bhp_01.11.007 // aho sanāthā bhavatā sma yadvayaṃ traiviṣṭapānām api dūradarśanam / premasmitasnigdhanirīkṣaṇānanaṃ paśyema rūpaṃ tava sarvasaubhagam // bhp_01.11.008 // yarhyambujākṣāpasasāra bho bhavān kurūn madhūn vātha suhṛddidṛkṣayā / tatrābdakoṭipratimaḥ kṣaṇo bhaved raviṃ vinākṣṇoriva nastavācyuta // bhp_01.11.009 // kathaṃ vayaṃ nātha ciroṣite tvayi prasannadṛṣṭyākhilatāpaśoṣaṇam / jīvema te sundarahāsaśobhitam apaśyamānā vadanaṃ manoharam // bhp_01.11.010 // iti codīritā vācaḥ prajānāṃ bhaktavatsalaḥ / śṛṇvāno 'nugrahaṃ dṛṣṭyā vitanvan prāviśat puram // bhp_01.11.011 // madhubhojadaśārhārhakukurāndhakavṛṣṇibhiḥ / ātmatulyabalairguptāṃ nāgairbhogavatīm iva // bhp_01.11.012 // sarvartusarvavibhavapuṇyavṛkṣalatāśramaiḥ / udyānopavanārāmairvṛtapadmākaraśriyam // bhp_01.11.013 // gopuradvāramārgeṣu kṛtakautukatoraṇām / citradhvajapatākāgrairantaḥ pratihatātapām // bhp_01.11.014 // sammārjitamahāmārga rathyāpaṇakacatvarām / siktāṃ gandhajalairuptāṃ phalapuṣpākṣatāṅkuraiḥ // bhp_01.11.015 // dvāri dvāri gṛhāṇāṃ ca dadhyakṣataphalekṣubhiḥ / alaṅkṛtāṃ pūrṇakumbhairbalibhirdhūpadīpakaiḥ // bhp_01.11.016 // niśamya preṣṭham āyāntaṃ vasudevo mahāmanāḥ / akrūraścograsenaśca rāmaścādbhutavikramaḥ // bhp_01.11.017 // pradyumnaścārudeṣṇaśca sāmbo jāmbavatīsutaḥ / praharṣavegocchaśitaśayanāsanabhojanāḥ // bhp_01.11.018 // vāraṇendraṃ puraskṛtya brāhmaṇaiḥ sasumaṅgalaiḥ / śaṅkhatūryaninādena brahmaghoṣeṇa cādṛtāḥ / pratyujjagmū rathairhṛṣṭāḥ praṇayāgatasādhvasāḥ // bhp_01.11.019 // vāramukhyāśca śataśo yānaistaddarśanotsukāḥ / lasatkuṇḍalanirbhātakapolavadanaśriyaḥ // bhp_01.11.020 // naṭanartakagandharvāḥ sūtamāgadhavandinaḥ / gāyanti cottamaślokacaritānyadbhutāni ca // bhp_01.11.021 // bhagavāṃstatra bandhūnāṃ paurāṇām anuvartinām / yathāvidhyupasaṅgamya sarveṣāṃ mānam ādadhe // bhp_01.11.022 // prahvābhivādanāśleṣakarasparśasmitekṣaṇaiḥ / āśvāsya cāśvapākebhyo varaiścābhimatairvibhuḥ // bhp_01.11.023 // svayaṃ ca gurubhirvipraiḥ sadāraiḥ sthavirairapi / āśīrbhiryujyamāno 'nyairvandibhiścāviśat puram // bhp_01.11.024 // rājamārgaṃ gate kṛṣṇe dvārakāyāḥ kulastriyaḥ / harmyāṇyāruruhurvipra tadīkṣaṇamahotsavāḥ // bhp_01.11.025 // nityaṃ nirīkṣamāṇānāṃ yadapi dvārakaukasām / na vitṛpyanti hi dṛśaḥ śriyo dhāmāṅgam acyutam // bhp_01.11.026 // śriyo nivāso yasyoraḥ pānapātraṃ mukhaṃ dṛśām / bāhavo lokapālānāṃ sāraṅgāṇāṃ padāmbujam // bhp_01.11.027 // sitātapatravyajanairupaskṛtaḥ prasūnavarṣairabhivarṣitaḥ pathi / piśaṅgavāsā vanamālayā babhau ghano yathārkoḍupacāpavaidyutaiḥ // bhp_01.11.028 // praviṣṭastu gṛhaṃ pitroḥ pariṣvaktaḥ svamātṛbhiḥ / vavande śirasā sapta devakīpramukhā mudā // bhp_01.11.029 // tāḥ putram aṅkam āropya snehasnutapayodharāḥ / harṣavihvalitātmānaḥ siṣicurnetrajairjalaiḥ // bhp_01.11.030 // athāviśat svabhavanaṃ sarvakāmam anuttamam / prāsādā yatra patnīnāṃ sahasrāṇi ca ṣoḍaśa // bhp_01.11.031 // patnyaḥ patiṃ proṣya gṛhānupāgataṃ vilokya sañjātamanomahotsavāḥ / uttasthurārāt sahasāsanāśayāt sākaṃ vratairvrīḍitalocanānanāḥ // bhp_01.11.032 // tam ātmajairdṛṣṭibhirantarātmanā durantabhāvāḥ parirebhire patim / niruddham apyāsravadambu netrayor vilajjatīnāṃ bhṛguvarya vaiklavāt // bhp_01.11.033 // yadyapyasau pārśvagato rahogatas tathāpi tasyāṅghriyugaṃ navaṃ navam / pade pade kā virameta tatpadāc calāpi yac chrīrna jahāti karhicit // bhp_01.11.034 // evaṃ nṛpāṇāṃ kṣitibhārajanmanām akṣauhiṇībhiḥ parivṛttatejasām / vidhāya vairaṃ śvasano yathānalaṃ mitho vadhenoparato nirāyudhaḥ // bhp_01.11.035 // sa eṣa naraloke 'sminn avatīrṇaḥ svamāyayā / reme strīratnakūṭastho bhagavān prākṛto yathā // bhp_01.11.036 // uddāmabhāvapiśunāmalavalguhāsa $ vrīḍāvalokanihato madano 'pi yāsām &sammuhya cāpam ajahāt pramadottamāstā % yasyendriyaṃ vimathituṃ kuhakairna śekuḥ // bhp_01.11.037* // tam ayaṃ manyate loko hyasaṅgam api saṅginam / ātmaupamyena manujaṃ vyāpṛṇvānaṃ yato 'budhaḥ // bhp_01.11.038 // etadīśanam īśasya prakṛtistho 'pi tadguṇaiḥ / na yujyate sadātmasthairyathā buddhistadāśrayā // bhp_01.11.039 // taṃ menire 'balā mūḍhāḥ straiṇaṃ cānuvrataṃ rahaḥ / apramāṇavido bharturīśvaraṃ matayo yathā // bhp_01.11.040 // bhp_01.12.001/0 śaunaka uvāca aśvatthāmnopasṛṣṭena brahmaśīrṣṇorutejasā / uttarāyā hato garbha īśenājīvitaḥ punaḥ // bhp_01.12.001 // tasya janma mahābuddheḥ karmāṇi ca mahātmanaḥ / nidhanaṃ ca yathaivāsīt sa pretya gatavān yathā // bhp_01.12.002 // tadidaṃ śrotum icchāmo gadituṃ yadi manyase / brūhi naḥ śraddadhānānāṃ yasya jñānam adāc chukaḥ // bhp_01.12.003 // bhp_01.12.004/0 sūta uvāca apīpaladdharmarājaḥ pitṛvadrañjayan prajāḥ / niḥspṛhaḥ sarvakāmebhyaḥ kṛṣṇapādānusevayā // bhp_01.12.004 // sampadaḥ kratavo lokā mahiṣī bhrātaro mahī / jambūdvīpādhipatyaṃ ca yaśaśca tridivaṃ gatam // bhp_01.12.005 // kiṃ te kāmāḥ suraspārhā mukundamanaso dvijāḥ / adhijahrurmudaṃ rājñaḥ kṣudhitasya yathetare // bhp_01.12.006 // māturgarbhagato vīraḥ sa tadā bhṛgunandana / dadarśa puruṣaṃ kañciddahyamāno 'stratejasā // bhp_01.12.007 // aṅguṣṭhamātram amalaṃ sphuratpuraṭamaulinam / apīvyadarśanaṃ śyāmaṃ taḍidvāsasam acyutam // bhp_01.12.008 // śrīmaddīrghacaturbāhuṃ taptakāñcanakuṇḍalam / kṣatajākṣaṃ gadāpāṇim ātmanaḥ sarvato diśam / paribhramantam ulkābhāṃ bhrāmayantaṃ gadāṃ muhuḥ // bhp_01.12.009 // astratejaḥ svagadayā nīhāram iva gopatiḥ / vidhamantaṃ sannikarṣe paryaikṣata ka ityasau // bhp_01.12.010 // vidhūya tadameyātmā bhagavān dharmagub vibhuḥ / miṣato daśamāsasya tatraivāntardadhe hariḥ // bhp_01.12.011 // tataḥ sarvaguṇodarke sānukūlagrahodaye / jajñe vaṃśadharaḥ pāṇḍorbhūyaḥ pāṇḍurivaujasā // bhp_01.12.012 // tasya prītamanā rājā viprairdhaumyakṛpādibhiḥ / jātakaṃ kārayām āsa vācayitvā ca maṅgalam // bhp_01.12.013 // hiraṇyaṃ gāṃ mahīṃ grāmān hastyaśvān nṛpatirvarān / prādāt svannaṃ ca viprebhyaḥ prajātīrthe sa tīrthavit // bhp_01.12.014 // tam ūcurbrāhmaṇāstuṣṭā rājānaṃ praśrayānvitam / eṣa hyasmin prajātantau purūṇāṃ pauravarṣabha // bhp_01.12.015 // daivenāpratighātena śukle saṃsthām upeyuṣi / rāto vo 'nugrahārthāya viṣṇunā prabhaviṣṇunā // bhp_01.12.016 // tasmān nāmnā viṣṇurāta iti loke bhaviṣyati / na sandeho mahābhāga mahābhāgavato mahān // bhp_01.12.017 // bhp_01.12.018/0 śrīrājovāca apyeṣa vaṃśyān rājarṣīn puṇyaślokān mahātmanaḥ / anuvartitā svidyaśasā sādhuvādena sattamāḥ // bhp_01.12.018 // bhp_01.12.019/0 brāhmaṇā ūcuḥ pārtha prajāvitā sākṣādikṣvākuriva mānavaḥ / brahmaṇyaḥ satyasandhaśca rāmo dāśarathiryathā // bhp_01.12.019 // eṣa dātā śaraṇyaśca yathā hyauśīnaraḥ śibiḥ / yaśo vitanitā svānāṃ dauṣyantiriva yajvanām // bhp_01.12.020 // dhanvinām agraṇīreṣa tulyaścārjunayordvayoḥ / hutāśa iva durdharṣaḥ samudra iva dustaraḥ // bhp_01.12.021 // mṛgendra iva vikrānto niṣevyo himavān iva / titikṣurvasudhevāsau sahiṣṇuḥ pitarāviva // bhp_01.12.022 // pitāmahasamaḥ sāmye prasāde giriśopamaḥ / āśrayaḥ sarvabhūtānāṃ yathā devo ramāśrayaḥ // bhp_01.12.023 // sarvasadguṇamāhātmye eṣa kṛṣṇam anuvrataḥ / rantideva ivodāro yayātiriva dhārmikaḥ // bhp_01.12.024 // hṛtyā balisamaḥ kṛṣṇe prahrāda iva sadgrahaḥ / āhartaiṣo 'śvamedhānāṃ vṛddhānāṃ paryupāsakaḥ // bhp_01.12.025 // rājarṣīṇāṃ janayitā śāstā cotpathagāminām / nigrahītā kalereṣa bhuvo dharmasya kāraṇāt // bhp_01.12.026 // takṣakādātmano mṛtyuṃ dvijaputropasarjitāt / prapatsyata upaśrutya muktasaṅgaḥ padaṃ hareḥ // bhp_01.12.027 // jijñāsitātmayāthārthyo munervyāsasutādasau / hitvedaṃ nṛpa gaṅgāyāṃ yāsyatyaddhākutobhayam // bhp_01.12.028 // iti rājña upādiśya viprā jātakakovidāḥ / labdhāpacitayaḥ sarve pratijagmuḥ svakān gṛhān // bhp_01.12.029 // sa eṣa loke vikhyātaḥ parīkṣiditi yat prabhuḥ / pūrvaṃ dṛṣṭam anudhyāyan parīkṣeta nareṣviha // bhp_01.12.030 // sa rājaputro vavṛdhe āśu śukla ivoḍupaḥ / āpūryamāṇaḥ pitṛbhiḥ kāṣṭhābhiriva so 'nvaham // bhp_01.12.031 // yakṣyamāṇo 'śvamedhena jñātidrohajihāsayā / rājā labdhadhano dadhyau nānyatra karadaṇḍayoḥ // bhp_01.12.032 // tadabhipretam ālakṣya bhrātaro ñcyutacoditāḥ / dhanaṃ prahīṇam ājahrurudīcyāṃ diśi bhūriśaḥ // bhp_01.12.033 // tena sambhṛtasambhāro dharmaputro yudhiṣṭhiraḥ / vājimedhaistribhirbhīto yajñaiḥ samayajaddharim // bhp_01.12.034 // āhūto bhagavān rājñā yājayitvā dvijairnṛpam / uvāsa katicin māsān suhṛdāṃ priyakāmyayā // bhp_01.12.035 // tato rājñābhyanujñātaḥ kṛṣṇayā sahabandhubhiḥ / yayau dvāravatīṃ brahman sārjuno yadubhirvṛtaḥ // bhp_01.12.036 // bhp_01.13.001/0 sūta uvāca vidurastīrthayātrāyāṃ maitreyādātmano gatim / jñātvāgāddhāstinapuraṃ tayāvāptavivitsitaḥ // bhp_01.13.001 // yāvataḥ kṛtavān praśnān kṣattā kauṣāravāgrataḥ / jātaikabhaktirgovinde tebhyaścopararāma ha // bhp_01.13.002 // taṃ bandhum āgataṃ dṛṣṭvā dharmaputraḥ sahānujaḥ / dhṛtarāṣṭro yuyutsuśca sūtaḥ śāradvataḥ pṛthā // bhp_01.13.003 // gāndhārī draupadī brahman subhadrā cottarā kṛpī / anyāśca jāmayaḥ pāṇḍorjñātayaḥ sasutāḥ striyaḥ // bhp_01.13.004 // pratyujjagmuḥ praharṣeṇa prāṇaṃ tanva ivāgatam / abhisaṅgamya vidhivat pariṣvaṅgābhivādanaiḥ // bhp_01.13.005 // mumucuḥ premabāṣpaughaṃ virahautkaṇṭhyakātarāḥ / rājā tam arhayāṃ cakre kṛtāsanaparigraham // bhp_01.13.006 // taṃ bhuktavantaṃ viśrāntam āsīnaṃ sukham āsane / praśrayāvanato rājā prāha teṣāṃ ca śṛṇvatām // bhp_01.13.007 // bhp_01.13.008/0 yudhiṣṭhira uvāca api smaratha no yuṣmatpakṣacchāyāsamedhitān / vipadgaṇādviṣāgnyādermocitā yat samātṛkāḥ // bhp_01.13.008 // kayā vṛttyā vartitaṃ vaścaradbhiḥ kṣitimaṇḍalam / tīrthāni kṣetramukhyāni sevitānīha bhūtale // bhp_01.13.009 // bhavadvidhā bhāgavatāstīrthabhūtāḥ svayaṃ vibho / tīrthīkurvanti tīrthāni svāntaḥsthena gadābhṛtā // bhp_01.13.010 // api naḥ suhṛdastāta bāndhavāḥ kṛṣṇadevatāḥ / dṛṣṭāḥ śrutā vā yadavaḥ svapuryāṃ sukham āsate // bhp_01.13.011 // ityukto dharmarājena sarvaṃ tat samavarṇayat / yathānubhūtaṃ kramaśo vinā yadukulakṣayam // bhp_01.13.012 // nanvapriyaṃ durviṣahaṃ nṛṇāṃ svayam upasthitam / nāvedayat sakaruṇo duḥkhitān draṣṭum akṣamaḥ // bhp_01.13.013 // kañcit kālam athāvātsīt satkṛto devavat sukham / bhrāturjyeṣṭhasya śreyaskṛt sarveṣāṃ sukham āvahan // bhp_01.13.014 // abibhradaryamā daṇḍaṃ yathāvadaghakāriṣu / yāvaddadhāra śūdratvaṃ śāpādvarṣaśataṃ yamaḥ // bhp_01.13.015 // yudhiṣṭhiro labdharājyo dṛṣṭvā pautraṃ kulandharam / bhrātṛbhirlokapālābhairmumude parayā śriyā // bhp_01.13.016 // evaṃ gṛheṣu saktānāṃ pramattānāṃ tadīhayā / atyakrāmadavijñātaḥ kālaḥ paramadustaraḥ // bhp_01.13.017 // vidurastadabhipretya dhṛtarāṣṭram abhāṣata / rājan nirgamyatāṃ śīghraṃ paśyedaṃ bhayam āgatam // bhp_01.13.018 // pratikriyā na yasyeha kutaścit karhicit prabho / sa eṣa bhagavān kālaḥ sarveṣāṃ naḥ samāgataḥ // bhp_01.13.019 // yena caivābhipanno 'yaṃ prāṇaiḥ priyatamairapi / janaḥ sadyo viyujyeta kim utānyairdhanādibhiḥ // bhp_01.13.020 // pitṛbhrātṛsuhṛtputrā hatāste vigataṃ vayam / ātmā ca jarayā grastaḥ parageham upāsase // bhp_01.13.021 // andhaḥ puraiva vadhiro mandaprajñāśca sāmpratam / viśīrṇadanto mandāgniḥ sarāgaḥ kapham udvahan // bhp_01.13.022 // aho mahīyasī jantorjīvitāśā yathā bhavān / bhīmāpavarjitaṃ piṇḍam ādatte gṛhapālavat // bhp_01.13.023 // agnirnisṛṣṭo dattaśca garo dārāśca dūṣitāḥ / hṛtaṃ kṣetraṃ dhanaṃ yeṣāṃ taddattairasubhiḥ kiyat // bhp_01.13.024 // tasyāpi tava deho 'yaṃ kṛpaṇasya jijīviṣoḥ / paraityanicchato jīrṇo jarayā vāsasī iva // bhp_01.13.025 // gatasvārtham imaṃ dehaṃ virakto muktabandhanaḥ / avijñātagatirjahyāt sa vai dhīra udāhṛtaḥ // bhp_01.13.026 // yaḥ svakāt parato veha jātanirveda ātmavān / hṛdi kṛtvā hariṃ gehāt pravrajet sa narottamaḥ // bhp_01.13.027 // athodīcīṃ diśaṃ yātu svairajñātagatirbhavān / ito 'rvāk prāyaśaḥ kālaḥ puṃsāṃ guṇavikarṣaṇaḥ // bhp_01.13.028 // evaṃ rājā vidureṇānujena prajñācakṣurbodhita ājamīḍhaḥ / chittvā sveṣu snehapāśān draḍhimno niścakrāma bhrātṛsandarśitādhvā // bhp_01.13.029 // patiṃ prayāntaṃ subalasya putrī pativratā cānujagāma sādhvī / himālayaṃ nyastadaṇḍapraharṣaṃ manasvinām iva sat samprahāraḥ // bhp_01.13.030 // ajātaśatruḥ kṛtamaitro hutāgnir viprān natvā tilagobhūmirukmaiḥ / gṛhaṃ praviṣṭo guruvandanāya na cāpaśyat pitarau saubalīṃ ca // bhp_01.13.031 // tatra sañjayam āsīnaṃ papracchodvignamānasaḥ / gāvalgaṇe kva nastāto vṛddho hīnaśca netrayoḥ // bhp_01.13.032 // ambā ca hataputrārtā pitṛvyaḥ kva gataḥ suhṛt / api mayyakṛtaprajñe hatabandhuḥ sa bhāryayā / āśaṃsamānaḥ śamalaṃ gaṅgāyāṃ duḥkhito 'patat // bhp_01.13.033 // pitaryuparate pāṇḍau sarvān naḥ suhṛdaḥ śiśūn / arakṣatāṃ vyasanataḥ pitṛvyau kva gatāvitaḥ // bhp_01.13.034 // bhp_01.13.035/0 sūta uvāca kṛpayā snehavaiklavyāt sūto virahakarśitaḥ / ātmeśvaram acakṣāṇo na pratyāhātipīḍitaḥ // bhp_01.13.035 // vimṛjyāśrūṇi pāṇibhyāṃ viṣṭabhyātmānam ātmanā / ajātaśatruṃ pratyūce prabhoḥ pādāvanusmaran // bhp_01.13.036 // bhp_01.13.037/0 sañjaya uvāca nāhaṃ veda vyavasitaṃ pitrorvaḥ kulanandana / gāndhāryā vā mahābāho muṣito 'smi mahātmabhiḥ // bhp_01.13.037 // athājagāma bhagavān nāradaḥ sahatumburuḥ / pratyutthāyābhivādyāha sānujo 'bhyarcayan munim // bhp_01.13.038 // bhp_01.13.039/0 yudhiṣṭhira uvāca nāhaṃ veda gatiṃ pitrorbhagavan kva gatāvitaḥ / ambā vā hataputrārtā kva gatā ca tapasvinī // bhp_01.13.039 // karṇadhāra ivāpāre bhagavān pāradarśakaḥ / athābabhāṣe bhagavān nārado munisattamaḥ // bhp_01.13.040 // bhp_01.13.041/0 nārada uvāca mā kañcana śuco rājan yadīśvaravaśaṃ jagat / lokāḥ sapālā yasyeme vahanti balim īśituḥ / sa saṃyunakti bhūtāni sa eva viyunakti ca // bhp_01.13.041 // yathā gāvo nasi protāstantyāṃ baddhāśca dāmabhiḥ / vāktantyāṃ nāmabhirbaddhā vahanti balim īśituḥ // bhp_01.13.042 // yathā krīḍopaskarāṇāṃ saṃyogavigamāviha / icchayā krīḍituḥ syātāṃ tathaiveśecchayā nṛṇām // bhp_01.13.043 // yan manyase dhruvaṃ lokam adhruvaṃ vā na cobhayam / sarvathā na hi śocyāste snehādanyatra mohajāt // bhp_01.13.044 // tasmāj jahyaṅga vaiklavyam ajñānakṛtam ātmanaḥ / kathaṃ tvanāthāḥ kṛpaṇā varteraṃste ca māṃ vinā // bhp_01.13.045 // kālakarmaguṇādhīno deho 'yaṃ pāñcabhautikaḥ / katham anyāṃstu gopāyet sarpagrasto yathā param // bhp_01.13.046 // ahastāni sahastānām apadāni catuṣpadām / phalgūni tatra mahatāṃ jīvo jīvasya jīvanam // bhp_01.13.047 // tadidaṃ bhagavān rājann eka ātmātmanāṃ svadṛk / antaro 'nantaro bhāti paśya taṃ māyayorudhā // bhp_01.13.048 // so 'yam adya mahārāja bhagavān bhūtabhāvanaḥ / kālarūpo 'vatīrṇo 'syām abhāvāya suradviṣām // bhp_01.13.049 // niṣpāditaṃ devakṛtyam avaśeṣaṃ pratīkṣate / tāvadyūyam avekṣadhvaṃ bhavedyāvadiheśvaraḥ // bhp_01.13.050 // dhṛtarāṣṭraḥ saha bhrātrā gāndhāryā ca svabhāryayā / dakṣiṇena himavata ṛṣīṇām āśramaṃ gataḥ // bhp_01.13.051 // srotobhiḥ saptabhiryā vai svardhunī saptadhā vyadhāt / saptānāṃ prītaye nānā saptasrotaḥ pracakṣate // bhp_01.13.052 // snātvānusavanaṃ tasmin hutvā cāgnīn yathāvidhi / abbhakṣa upaśāntātmā sa āste vigataiṣaṇaḥ // bhp_01.13.053 // jitāsano jitaśvāsaḥ pratyāhṛtaṣaḍindriyaḥ / haribhāvanayā dhvastarajaḥsattvatamomalaḥ // bhp_01.13.054 // vijñānātmani saṃyojya kṣetrajñe pravilāpya tam / brahmaṇyātmānam ādhāre ghaṭāmbaram ivāmbare // bhp_01.13.055 // dhvastamāyāguṇodarko niruddhakaraṇāśayaḥ / nivartitākhilāhāra āste sthāṇurivācalaḥ / tasyāntarāyo maivābhūḥ sannyastākhilakarmaṇaḥ // bhp_01.13.056 // sa vā adyatanādrājan parataḥ pañcame 'hani / kalevaraṃ hāsyati svaṃ tac ca bhasmībhaviṣyati // bhp_01.13.057 // dahyamāne 'gnibhirdehe patyuḥ patnī sahoṭaje / bahiḥ sthitā patiṃ sādhvī tam agnim anu vekṣyati // bhp_01.13.058 // vidurastu tadāścaryaṃ niśāmya kurunandana / harṣaśokayutastasmādgantā tīrthaniṣevakaḥ // bhp_01.13.059 // ityuktvāthāruhat svargaṃ nāradaḥ sahatumburuḥ / yudhiṣṭhiro vacastasya hṛdi kṛtvājahāc chucaḥ // bhp_01.13.060 // bhp_01.14.001/0 sūta uvāca samprasthite dvārakāyāṃjiṣṇau bandhudidṛkṣayā / jñātuṃ ca puṇyaślokasya kṛṣṇasya ca viceṣṭitam // bhp_01.14.001 // vyatītāḥ katicin māsāstadā nāyāt tato 'rjunaḥ / dadarśa ghorarūpāṇi nimittāni kurūdvahaḥ // bhp_01.14.002 // kālasya ca gatiṃ raudrāṃ viparyastartudharmiṇaḥ / pāpīyasīṃ nṛṇāṃ vārtāṃ krodhalobhānṛtātmanām // bhp_01.14.003 // jihmaprāyaṃ vyavahṛtaṃ śāṭhyamiśraṃ ca sauhṛdam / pitṛmātṛsuhṛdbhrātṛdampatīnāṃ ca kalkanam // bhp_01.14.004 // nimittānyatyariṣṭāni kāle tvanugate nṛṇām / lobhādyadharmaprakṛtiṃ dṛṣṭvovācānujaṃ nṛpaḥ // bhp_01.14.005 // bhp_01.14.006/0 yudhiṣṭhira uvāca sampreṣito dvārakāyāṃ jiṣṇurbandhudidṛkṣayāj / ñātuṃ ca puṇyaślokasya kṛṣṇasya ca viceṣṭitam // bhp_01.14.006 // gatāḥ saptādhunā māsā bhīmasena tavānujaḥ / nāyāti kasya vā hetornāhaṃ vededam añjasā // bhp_01.14.007 // api devarṣiṇādiṣṭaḥ sa kālo 'yam upasthitaḥ / yadātmano 'ṅgam ākrīḍaṃ bhagavān utsisṛkṣati // bhp_01.14.008 // yasmān naḥ sampado rājyaṃ dārāḥ prāṇāḥ kulaṃ prajāḥ / āsan sapatnavijayo lokāśca yadanugrahāt // bhp_01.14.009 // paśyotpātān naravyāghra divyān bhaumān sadaihikān / dāruṇān śaṃsato 'dūrādbhayaṃ no buddhimohanam // bhp_01.14.010 // ūrvakṣibāhavo mahyaṃ sphurantyaṅga punaḥ punaḥ / vepathuścāpi hṛdaye ārāddāsyanti vipriyam // bhp_01.14.011 // śivaiṣodyantam ādityam abhirautyanalānanā / mām aṅga sārameyo 'yam abhirebhatyabhīruvat // bhp_01.14.012 // śastāḥ kurvanti māṃ savyaṃ dakṣiṇaṃ paśavo 'pare / vāhāṃśca puruṣavyāghra lakṣaye rudato mama // bhp_01.14.013 // mṛtyudūtaḥ kapoto 'yam ulūkaḥ kampayan manaḥ / pratyulūkaśca kuhvānairviśvaṃ vai śūnyam icchataḥ // bhp_01.14.014 // dhūmrā diśaḥ paridhayaḥ kampate bhūḥ sahādribhiḥ / nirghātaśca mahāṃstāta sākaṃ ca stanayitnubhiḥ // bhp_01.14.015 // vāyurvāti kharasparśo rajasā visṛjaṃstamaḥ / asṛg varṣanti jaladā bībhatsam iva sarvataḥ // bhp_01.14.016 // sūryaṃ hataprabhaṃ paśya grahamardaṃ mitho divi / sasaṅkulairbhūtagaṇairjvalite iva rodasī // bhp_01.14.017 // nadyo nadāśca kṣubhitāḥ sarāṃsi ca manāṃsi ca / na jvalatyagnirājyena kālo 'yaṃ kiṃ vidhāsyati // bhp_01.14.018 // na pibanti stanaṃ vatsā na duhyanti ca mātaraḥ / rudantyaśrumukhā gāvo na hṛṣyantyṛṣabhā vraje // bhp_01.14.019 // daivatāni rudantīva svidyanti hyuccalanti ca / ime janapadā grāmāḥ purodyānākarāśramāḥ / bhraṣṭaśriyo nirānandāḥ kim aghaṃ darśayanti naḥ // bhp_01.14.020 // manya etairmahotpātairnūnaṃ bhagavataḥ padaiḥ / ananyapuruṣaśrībhirhīnā bhūrhatasaubhagā // bhp_01.14.021 // iti cintayatastasya dṛṣṭāriṣṭena cetasā / rājñaḥ pratyāgamadbrahman yadupuryāḥ kapidhvajaḥ // bhp_01.14.022 // taṃ pādayornipatitam ayathāpūrvam āturam / adhovadanam abbindūn sṛjantaṃ nayanābjayoḥ // bhp_01.14.023 // vilokyodvignahṛdayo vicchāyam anujaṃ nṛpaḥ / pṛcchati sma suhṛn madhye saṃsmaran nāraderitam // bhp_01.14.024 // bhp_01.14.025/0 yudhiṣṭhira uvāca kaccidānartapuryāṃ naḥ svajanāḥ sukham āsate / madhubhojadaśārhārha sātvatāndhakavṛṣṇayaḥ // bhp_01.14.025 // śūro mātāmahaḥ kaccit svastyāste vātha māriṣaḥ / mātulaḥ sānujaḥ kaccit kuśalyānakadundubhiḥ // bhp_01.14.026 // sapta svasārastatpatnyo mātulānyaḥ sahātmajāḥ / āsate sasnuṣāḥ kṣemaṃdevakīpramukhāḥ svayam // bhp_01.14.027 // kaccidrājāhuko jīvatyasatputro 'sya cānujaḥ / hṛdīkaḥ sasuto 'krūro jayantagadasāraṇāḥ // bhp_01.14.028 // āsate kuśalaṃ kaccidye ca śatrujidādayaḥ / kaccidāste sukhaṃ rāmo bhagavān sātvatāṃ prabhuḥ // bhp_01.14.029 // pradyumnaḥ sarvavṛṣṇīnāṃ sukham āste mahārathaḥ / gambhīrarayo 'niruddho vardhate bhagavān uta // bhp_01.14.030 // suṣeṇaścārudeṣṇaśca sāmbo jāmbavatīsutaḥ / anye ca kārṣṇipravarāḥ saputrā ṛṣabhādayaḥ // bhp_01.14.031 // tathaivānucarāḥ śaureḥ śrutadevoddhavādayaḥ / sunandanandaśīrṣaṇyā ye cānye sātvatarṣabhāḥ // bhp_01.14.032 // api svastyāsate sarve rāmakṛṣṇabhujāśrayāḥ / api smaranti kuśalam asmākaṃ baddhasauhṛdāḥ // bhp_01.14.033 // bhagavān api govindo brahmaṇyo bhaktavatsalaḥ / kaccit pure sudharmāyāṃ sukham āste suhṛdvṛtaḥ // bhp_01.14.034 // maṅgalāya ca lokānāṃ kṣemāya ca bhavāya ca / āste yadukulāmbhodhāvādyo 'nantasakhaḥ pumān // bhp_01.14.035 // yadbāhudaṇḍaguptāyāṃ svapuryāṃ yadavo 'rcitāḥ / krīḍanti paramānandaṃ mahāpauruṣikā iva // bhp_01.14.036 // yatpādaśuśrūṣaṇamukhyakarmaṇā satyādayo dvyaṣṭasahasrayoṣitaḥ / nirjitya saṅkhye tridaśāṃstadāśiṣo haranti vajrāyudhavallabhocitāḥ // bhp_01.14.037 // yadbāhudaṇḍābhyudayānujīvino yadupravīrā hyakutobhayā muhuḥ / adhikramantyaṅghribhirāhṛtāṃ balāt sabhāṃ sudharmāṃ surasattamocitām // bhp_01.14.038 // kaccit te 'nāmayaṃ tāta bhraṣṭatejā vibhāsi me / alabdhamāno 'vajñātaḥ kiṃ vā tāta ciroṣitaḥ // bhp_01.14.039 // kaccin nābhihato 'bhāvaiḥ śabdādibhiramaṅgalaiḥ / na dattam uktam arthibhya āśayā yat pratiśrutam // bhp_01.14.040 // kaccit tvaṃ brāhmaṇaṃ bālaṃ gāṃ vṛddhaṃ rogiṇaṃ striyam / śaraṇopasṛtaṃ sattvaṃ nātyākṣīḥ śaraṇapradaḥ // bhp_01.14.041 // kaccit tvaṃ nāgamo 'gamyāṃ gamyāṃ vāsatkṛtāṃ striyam / parājito vātha bhavān nottamairnāsamaiḥ pathi // bhp_01.14.042 // api svit paryabhuṅkthāstvaṃ sambhojyān vṛddhabālakān / jugupsitaṃ karma kiñcit kṛtavān na yadakṣamam // bhp_01.14.043 // kaccit preṣṭhatamenātha hṛdayenātmabandhunā / śūnyo 'smi rahito nityaṃ manyase te 'nyathā na ruk // bhp_01.14.044 // bhp_01.15.001/0 sūta uvāca evaṃ kṛṣṇasakhaḥ kṛṣṇo bhrātrā rājñā vikalpitaḥ / nānāśaṅkāspadaṃ rūpaṃ kṛṣṇaviśleṣakarśitaḥ // bhp_01.15.001 // śokena śuṣyadvadana hṛtsarojo hataprabhaḥ / vibhuṃ tam evānusmaran nāśaknot pratibhāṣitum // bhp_01.15.002 // kṛcchreṇa saṃstabhya śucaḥ pāṇināmṛjya netrayoḥ / parokṣeṇa samunnaddha praṇayautkaṇṭhyakātaraḥ // bhp_01.15.003 // sakhyaṃ maitrīṃ sauhṛdaṃ ca sārathyādiṣu saṃsmaran / nṛpam agrajam ityāha bāṣpagadgadayā girā // bhp_01.15.004 // bhp_01.15.005/0 arjuna uvāca vañcito 'haṃ mahārāja hariṇā bandhurūpiṇā / yena me 'pahṛtaṃ tejo devavismāpanaṃ mahat // bhp_01.15.005 // yasya kṣaṇaviyogena loko hyapriyadarśanaḥ / ukthena rahito hyeṣa mṛtakaḥ procyate yathā // bhp_01.15.006 // yatsaṃśrayāddrupadageham upāgatānāṃ rājñāṃ svayaṃvaramukhe smaradurmadānām / tejo hṛtaṃ khalu mayābhihataśca matsyaḥ sajjīkṛtena dhanuṣādhigatā ca kṛṣṇā // bhp_01.15.007 // yatsannidhāvaham u khāṇḍavam agnaye 'dām indraṃ ca sāmaragaṇaṃ tarasā vijitya / labdhā sabhā mayakṛtādbhutaśilpamāyā digbhyo 'haran nṛpatayo balim adhvare te // bhp_01.15.008 // yattejasā nṛpaśiro'ṅghrim ahan makhārtham āryo 'nujastava gajāyutasattvavīryaḥ / tenāhṛtāḥ pramathanāthamakhāya bhūpā yanmocitāstadanayan balim adhvare te // bhp_01.15.009 // patnyāstavādhimakhakḷptamahābhiṣeka ślāghiṣṭhacārukabaraṃ kitavaiḥ sabhāyām / spṛṣṭaṃ vikīrya padayoḥ patitāśrumukhyā yastatstriyo 'kṛtahateśavimuktakeśāḥ // bhp_01.15.010 // yo no jugopa vana etya durantakṛcchrād durvāsaso 'riracitādayutāgrabhug yaḥ / śākānnaśiṣṭam upayujya yatastrilokīṃ tṛptām amaṃsta salile vinimagnasaṅghaḥ // bhp_01.15.011 // yattejasātha bhagavān yudhi śūlapāṇir vismāpitaḥ sagirijo 'stram adān nijaṃ me / anye 'pi cāham amunaiva kalevareṇa prāpto mahendrabhavane mahadāsanārdham // bhp_01.15.012 // tatraiva me viharato bhujadaṇḍayugmaṃ gāṇḍīvalakṣaṇam arātivadhāya devāḥ / sendrāḥ śritā yadanubhāvitam ājamīḍha tenāham adya muṣitaḥ puruṣeṇa bhūmnā // bhp_01.15.013 // yadbāndhavaḥ kurubalābdhim anantapāram eko rathena tatare 'ham atīryasattvam / pratyāhṛtaṃ bahu dhanaṃ ca mayā pareṣāṃ tejāspadaṃ maṇimayaṃ ca hṛtaṃ śirobhyaḥ // bhp_01.15.014 // yo bhīṣmakarṇaguruśalyacamūṣvadabhra rājanyavaryarathamaṇḍalamaṇḍitāsu / agrecaro mama vibho rathayūthapānām āyurmanāṃsi ca dṛśā saha oja ārcchat // bhp_01.15.015 // yaddoḥṣu mā praṇihitaṃ gurubhīṣmakarṇa naptṛtrigartaśalyasaindhavabāhlikādyaiḥ / astrāṇyamoghamahimāni nirūpitāni nopaspṛśurnṛharidāsam ivāsurāṇi // bhp_01.15.016 // sautye vṛtaḥ kumatinātmada īśvaro me yatpādapadmam abhavāya bhajanti bhavyāḥ / māṃ śrāntavāham arayo rathino bhuviṣṭhaṃ na prāharan yadanubhāvanirastacittāḥ // bhp_01.15.017 // narmāṇyudārarucirasmitaśobhitāni he pārtha he 'rjuna sakhe kurunandaneti / sañjalpitāni naradeva hṛdispṛśāni smarturluṭhanti hṛdayaṃ mama mādhavasya // bhp_01.15.018 // śayyāsanāṭanavikatthanabhojanādiṣv aikyādvayasya ṛtavān iti vipralabdhaḥ / sakhyuḥ sakheva pitṛvat tanayasya sarvaṃ sehe mahān mahitayā kumateraghaṃ me // bhp_01.15.019 // so 'haṃ nṛpendra rahitaḥ puruṣottamena sakhyā priyeṇa suhṛdā hṛdayena śūnyaḥ / adhvanyurukramaparigraham aṅga rakṣan gopairasadbhirabaleva vinirjito 'smi // bhp_01.15.020 // tadvai dhanusta iṣavaḥ sa ratho hayāste so 'haṃ rathī nṛpatayo yata ānamanti / sarvaṃ kṣaṇena tadabhūdasadīśariktaṃ bhasman hutaṃ kuhakarāddham ivoptam ūṣyām // bhp_01.15.021 // rājaṃstvayānupṛṣṭānāṃ suhṛdāṃ naḥ suhṛtpure / vipraśāpavimūḍhānāṃ nighnatāṃ muṣṭibhirmithaḥ // bhp_01.15.022 // vāruṇīṃ madirāṃ pītvā madonmathitacetasām / ajānatām ivānyonyaṃ catuḥpañcāvaśeṣitāḥ // bhp_01.15.023 // prāyeṇaitadbhagavata īśvarasya viceṣṭitam / mitho nighnanti bhūtāni bhāvayanti ca yan mithaḥ // bhp_01.15.024 // jalaukasāṃ jale yadvan mahānto 'dantyaṇīyasaḥ / durbalān balino rājan mahānto balino mithaḥ // bhp_01.15.025 // evaṃ baliṣṭhairyadubhirmahadbhiritarān vibhuḥ / yadūn yadubhiranyonyaṃ bhūbhārān sañjahāra ha // bhp_01.15.026 // deśakālārthayuktāni hṛttāpopaśamāni ca / haranti smarataścittaṃ govindābhihitāni me // bhp_01.15.027 // bhp_01.15.028/0 sūta uvāca evaṃ cintayato jiṣṇoḥ kṛṣṇapādasaroruham / sauhārdenātigāḍhena śāntāsīdvimalā matiḥ // bhp_01.15.028 // vāsudevāṅghryanudhyāna paribṛṃhitaraṃhasā / bhaktyā nirmathitāśeṣa kaṣāyadhiṣaṇo 'rjunaḥ // bhp_01.15.029 // gītaṃ bhagavatā jñānaṃ yat tat saṅgrāmamūrdhani / kālakarmatamoruddhaṃ punaradhyagamat prabhuḥ // bhp_01.15.030 // viśoko brahmasampattyā sañchinnadvaitasaṃśayaḥ / līnaprakṛtinairguṇyādaliṅgatvādasambhavaḥ // bhp_01.15.031 // niśamya bhagavanmārgaṃ saṃsthāṃ yadukulasya ca / svaḥpathāya matiṃ cakre nibhṛtātmā yudhiṣṭhiraḥ // bhp_01.15.032 // pṛthāpyanuśrutya dhanañjayoditaṃ nāśaṃ yadūnāṃ bhagavadgatiṃ ca tām / ekāntabhaktyā bhagavatyadhokṣaje niveśitātmopararāma saṃsṛteḥ // bhp_01.15.033 // yayāharadbhuvo bhāraṃ tāṃ tanuṃ vijahāvajaḥ / kaṇṭakaṃ kaṇṭakeneva dvayaṃ cāpīśituḥ samam // bhp_01.15.034 // yathā matsyādirūpāṇi dhatte jahyādyathā naṭaḥ / bhūbhāraḥ kṣapito yenajahau tac ca kalevaram // bhp_01.15.035 // yadā mukundo bhagavān imāṃ mahīṃ jahau svatanvā śravaṇīyasatkathaḥ / tadāharevāpratibuddhacetasām abhadrahetuḥ kaliranvavartata // bhp_01.15.036 // yudhiṣṭhirastat parisarpaṇaṃ budhaḥ pure ca rāṣṭre ca gṛhe tathātmani / vibhāvya lobhānṛtajihmahiṃsanādyadharmacakraṃ gamanāya paryadhāt // bhp_01.15.037 // svarāṭ pautraṃ vinayinam ātmanaḥ susamaṃ guṇaiḥ / toyanīvyāḥ patiṃ bhūmerabhyaṣiñcadgajāhvaye // bhp_01.15.038 // mathurāyāṃ tathā vajraṃ śūrasenapatiṃ tataḥ / prājāpatyāṃ nirūpyeṣṭim agnīn apibadīśvaraḥ // bhp_01.15.039 // visṛjya tatra tat sarvaṃ dukūlavalayādikam / nirmamo nirahaṅkāraḥ sañchinnāśeṣabandhanaḥ // bhp_01.15.040 // vācaṃ juhāva manasi tat prāṇa itare ca tam / mṛtyāvapānaṃ sotsargaṃ taṃ pañcatve hyajohavīt // bhp_01.15.041 // tritve hutvā ca pañcatvaṃ tac caikatve ñjuhon muniḥ / sarvam ātmanyajuhavīdbrahmaṇyātmānam avyaye // bhp_01.15.042 // cīravāsā nirāhāro baddhavāṅ muktamūrdhajaḥ / darśayann ātmano rūpaṃ jaḍonmattapiśācavat // bhp_01.15.043 // anavekṣamāṇo niragādaśṛṇvan badhiro yathā / udīcīṃ praviveśāśāṃ gatapūrvāṃ mahātmabhiḥ / hṛdi brahma paraṃ dhyāyan nāvarteta yato gataḥ // bhp_01.15.044 // sarve tam anunirjagmurbhrātaraḥ kṛtaniścayāḥ / kalinādharmamitreṇa dṛṣṭvā spṛṣṭāḥ prajā bhuvi // bhp_01.15.045 // te sādhukṛtasarvārthā jñātvātyantikam ātmanaḥ / manasā dhārayām āsurvaikuṇṭhacaraṇāmbujam // bhp_01.15.046 // taddhyānodriktayā bhaktyā viśuddhadhiṣaṇāḥ pare / tasmin nārāyaṇapade ekāntamatayo gatim // bhp_01.15.047 // avāpurduravāpāṃ te asadbhirviṣayātmabhiḥ / vidhūtakalmaṣā sthānaṃ virajenātmanaiva hi // bhp_01.15.048 // viduro 'pi parityajya prabhāse deham ātmanaḥ / kṛṣṇāveśena taccittaḥ pitṛbhiḥ svakṣayaṃ yayau // bhp_01.15.049 // draupadī ca tadājñāya patīnām anapekṣatām / vāsudeve bhagavati hyekāntamatirāpa tam // bhp_01.15.050 // yaḥ śraddhayaitadbhagavatpriyāṇāṃ pāṇḍoḥ sutānām iti samprayāṇam / śṛṇotyalaṃ svastyayanaṃ pavitraṃ labdhvā harau bhaktim upaiti siddhim // bhp_01.15.051 // bhp_01.16.001/0 sūta uvāca tataḥ parīkṣiddvijavaryaśikṣayā mahīṃ mahābhāgavataḥ śaśāsa ha / yathā hi sūtyām abhijātakovidāḥ samādiśan vipra mahadguṇastathā // bhp_01.16.001 // sa uttarasya tanayām upayema irāvatīm / janamejayādīṃścaturastasyām utpādayat sutān // bhp_01.16.002 // ājahārāśvamedhāṃstrīn gaṅgāyāṃ bhūridakṣiṇān / śāradvataṃ guruṃ kṛtvā devā yatrākṣigocarāḥ // bhp_01.16.003 // nijagrāhaujasā vīraḥ kaliṃ digvijaye kvacit / nṛpaliṅgadharaṃ śūdraṃ ghnantaṃ gomithunaṃ padā // bhp_01.16.004 // bhp_01.16.005/0 śaunaka uvāca kasya hetornijagrāha kaliṃ digvijaye nṛpaḥ / nṛdevacihnadhṛk śūdra ko 'sau gāṃ yaḥ padāhanat / tat kathyatāṃ mahābhāga yadi kṛṣṇakathāśrayam // bhp_01.16.005 // athavāsya padāmbhoja makarandalihāṃ satām / kim anyairasadālāpairāyuṣo yadasadvyayaḥ // bhp_01.16.006 // kṣudrāyuṣāṃ nṛṇām aṅga martyānām ṛtam icchatām / ihopahūto bhagavān mṛtyuḥ śāmitrakarmaṇi // bhp_01.16.007 // na kaścin mriyate tāvadyāvadāsta ihāntakaḥ / etadarthaṃ hi bhagavān āhūtaḥ paramarṣibhiḥ / aho nṛloke pīyeta harilīlāmṛtaṃ vacaḥ // bhp_01.16.008 // mandasya mandaprajñasya vayo mandāyuṣaśca vai / nidrayā hriyate naktaṃ divā ca vyarthakarmabhiḥ // bhp_01.16.009 // bhp_01.16.010/0 sūta uvāca yadā parīkṣit kurujāṅgale 'vasat kaliṃ praviṣṭaṃ nijacakravartite / niśamya vārtām anatipriyāṃ tataḥ śarāsanaṃ saṃyugaśauṇḍirādade // bhp_01.16.010 // svalaṅkṛtaṃ śyāmaturaṅgayojitaṃ rathaṃ mṛgendradhvajam āśritaḥ purāt / vṛto rathāśvadvipapattiyuktayā svasenayā digvijayāya nirgataḥ // bhp_01.16.011 // bhadrāśvaṃ ketumālaṃ ca bhārataṃ cottarān kurūn / kimpuruṣādīni varṣāṇi vijitya jagṛhe balim // bhp_01.16.012 // nagarāṃśca vanāṃścaiva nadīśca vimalodakāḥ / puruṣān devakalpāṃśca nārīśca priyadarśanāḥ // bhp_01.16.013 // adṛṣṭapūrvān subhagān sa dadarśa dhanañjayaḥ / sadanāni ca śubhrāṇi nārīścāpsarasāṃ nibhāḥ // bhp_01.16.014 // tatra tatropaśṛṇvānaḥ svapūrveṣāṃ mahātmanām / pragīyamāṇaṃ ca yaśaḥ kṛṣṇamāhātmyasūcakam // bhp_01.16.015 // ātmānaṃ ca paritrātam aśvatthāmno 'stratejasaḥ / snehaṃ ca vṛṣṇipārthānāṃ teṣāṃ bhaktiṃ ca keśave // bhp_01.16.016 // tebhyaḥ paramasantuṣṭaḥ prītyujjṛmbhitalocanaḥ / mahādhanāni vāsāṃsi dadau hārān mahāmanāḥ // bhp_01.16.017 // sārathyapāraṣadasevanasakhyadautya $ vīrāsanānugamanastavanapraṇāmān &snigdheṣu pāṇḍuṣu jagatpraṇatiṃ ca viṣṇor % bhaktiṃ karoti nṛpatiścaraṇāravinde // bhp_01.16.018* // tasyaivaṃ vartamānasya pūrveṣāṃ vṛttim anvaham / nātidūre kilāścaryaṃ yadāsīt tan nibodha me // bhp_01.16.019 // dharmaḥ padaikena caran vicchāyām upalabhya gām / pṛcchati smāśruvadanāṃ vivatsām iva mātaram // bhp_01.16.020 // bhp_01.16.021/0 dharma uvāca kaccidbhadre 'nāmayam ātmanaste vicchāyāsi mlāyateṣan mukhena / ālakṣaye bhavatīm antarādhiṃ dūre bandhuṃ śocasi kañcanāmba // bhp_01.16.021 // pādairnyūnaṃ śocasi maikapādam ātmānaṃ vā vṛṣalairbhokṣyamāṇam / āho surādīn hṛtayajñabhāgān prajā uta svin maghavatyavarṣati // bhp_01.16.022 // arakṣyamāṇāḥ striya urvi bālān śocasyatho puruṣādairivārtān / vācaṃ devīṃ brahmakule kukarmaṇyabrahmaṇye rājakule kulāgryān // bhp_01.16.023 // kiṃ kṣatrabandhūn kalinopasṛṣṭān rāṣṭrāṇi vā tairavaropitāni / itastato vāśanapānavāsaḥ snānavyavāyonmukhajīvalokam // bhp_01.16.024 // yadvāmba te bhūribharāvatāra kṛtāvatārasya harerdharitri / antarhitasya smaratī visṛṣṭā karmāṇi nirvāṇavilambitāni // bhp_01.16.025 // idaṃ mamācakṣva tavādhimūlaṃ vasundhare yena vikarśitāsi / kālena vā te balināṃ balīyasā surārcitaṃ kiṃ hṛtam amba saubhagam // bhp_01.16.026 // bhp_01.16.027/0 dharaṇyuvāca bhavān hi veda tat sarvaṃ yan māṃ dharmānupṛcchasi / caturbhirvartase yena pādairlokasukhāvahaiḥ // bhp_01.16.027 // satyaṃ śaucaṃ dayā kṣāntistyāgaḥ santoṣa ārjavam / śamo damastapaḥ sāmyaṃ titikṣoparatiḥ śrutam // bhp_01.16.028 // jñānaṃ viraktiraiśvaryaṃ śauryaṃ tejo balaṃ smṛtiḥ / svātantryaṃ kauśalaṃ kāntirdhairyaṃ mārdavam eva ca // bhp_01.16.029 // prāgalbhyaṃ praśrayaḥ śīlaṃ saha ojo balaṃ bhagaḥ / gāmbhīryaṃ sthairyam āstikyaṃ kīrtirmāno 'nahaṅkṛtiḥ // bhp_01.16.030 // ete cānye ca bhagavan nityā yatra mahāguṇāḥ / prārthyā mahattvam icchadbhirna viyanti sma karhicit // bhp_01.16.031 // tenāhaṃ guṇapātreṇa śrīnivāsena sāmpratam / śocāmi rahitaṃ lokaṃ pāpmanā kalinekṣitam // bhp_01.16.032 // ātmānaṃ cānuśocāmi bhavantaṃ cāmarottamam / devān pitṝn ṛṣīn sādhūn sarvān varṇāṃstathāśramān // bhp_01.16.033 // brahmādayo bahutithaṃ yadapāṅgamokṣa $ kāmāstapaḥ samacaran bhagavatprapannāḥ &sā śrīḥ svavāsam aravindavanaṃ vihāya % yatpādasaubhagam alaṃ bhajate 'nuraktā // bhp_01.16.034* //tasyāham abjakuliśāṅkuśaketuketaiḥ $ śrīmatpadairbhagavataḥ samalaṅkṛtāṅgī &tasyāham abjakuliśāṅkuśaketuketaiḥ $ śrīmatpadairbhagavataḥ samalaṅkṛtāṅgī &trīn atyaroca upalabhya tato vibhūtiṃ % lokān sa māṃ vyasṛjadutsmayatīṃ tadante // bhp_01.16.035* //yo vai mamātibharam āsuravaṃśarājñām $ akṣauhiṇīśatam apānudadātmatantraḥ &yo vai mamātibharam āsuravaṃśarājñām $ akṣauhiṇīśatam apānudadātmatantraḥ &tvāṃ duḥstham ūnapadam ātmani pauruṣeṇa % sampādayan yaduṣu ramyam abibhradaṅgam // bhp_01.16.036* //kā vā saheta virahaṃ puruṣottamasya $ premāvalokarucirasmitavalgujalpaiḥ &kā vā saheta virahaṃ puruṣottamasya $ premāvalokarucirasmitavalgujalpaiḥ &sthairyaṃ samānam aharan madhumāninīnāṃ % romotsavo mama yadaṅghriviṭaṅkitāyāḥ // bhp_01.16.037* // tayorevaṃ kathayatoḥ pṛthivīdharmayostadā / parīkṣin nāma rājarṣiḥ prāptaḥ prācīṃ sarasvatīm // bhp_01.16.038 // bhp_01.17.001/0 sūta uvāca tatra gomithunaṃ rājā hanyamānam anāthavat / daṇḍahastaṃ ca vṛṣalaṃ dadṛśe nṛpalāñchanam // bhp_01.17.001 // vṛṣaṃ mṛṇāladhavalaṃ mehantam iva bibhyatam / vepamānaṃ padaikena sīdantaṃ śūdratāḍitam // bhp_01.17.002 // gāṃ ca dharmadughāṃ dīnāṃ bhṛśaṃ śūdrapadāhatām / vivatsām āśruvadanāṃ kṣāmāṃ yavasam icchatīm // bhp_01.17.003 // papraccha ratham ārūḍhaḥ kārtasvaraparicchadam / meghagambhīrayā vācā samāropitakārmukaḥ // bhp_01.17.004 // kastvaṃ maccharaṇe loke balāddhaṃsyabalān balī / naradevo 'si veṣeṇa naṭavat karmaṇādvijaḥ // bhp_01.17.005 // yastvaṃ kṛṣṇe gate dūraṃ sahagāṇḍīvadhanvanā / śocyo 'syaśocyān rahasi praharan vadham arhasi // bhp_01.17.006 // tvaṃ vā mṛṇāladhavalaḥ pādairnyūnaḥ padā caran / vṛṣarūpeṇa kiṃ kaściddevo naḥ parikhedayan // bhp_01.17.007 // na jātu kauravendrāṇāṃ dordaṇḍaparirambhite / bhūtale 'nupatantyasmin vinā te prāṇināṃ śucaḥ // bhp_01.17.008 // mā saurabheyātra śuco vyetu te vṛṣalādbhayam / mā rodīramba bhadraṃ te khalānāṃ mayi śāstari // bhp_01.17.009 // yasya rāṣṭre prajāḥ sarvāstrasyante sādhvyasādhubhiḥ / tasya mattasya naśyanti kīrtirāyurbhago gatiḥ // bhp_01.17.010 // eṣa rājñāṃ paro dharmo hyārtānām ārtinigrahaḥ / ata enaṃ vadhiṣyāmi bhūtadruham asattamam // bhp_01.17.011 // ko 'vṛścat tava pādāṃstrīn saurabheya catuṣpada / mā bhūvaṃstvādṛśā rāṣṭre rājñāṃ kṛṣṇānuvartinām // bhp_01.17.012 // ākhyāhi vṛṣa bhadraṃ vaḥ sādhūnām akṛtāgasām / ātmavairūpyakartāraṃ pārthānāṃ kīrtidūṣaṇam // bhp_01.17.013 // jane 'nāgasyaghaṃ yuñjan sarvato 'sya ca madbhayam / sādhūnāṃ bhadram eva syādasādhudamane kṛte // bhp_01.17.014 // anāgaḥsviha bhūteṣu ya āgaskṛn niraṅkuśaḥ / āhartāsmi bhujaṃ sākṣādamartyasyāpi sāṅgadam // bhp_01.17.015 // rājño hi paramo dharmaḥ svadharmasthānupālanam / śāsato 'nyān yathāśāstram anāpadyutpathān iha // bhp_01.17.016 // bhp_01.17.017/0 dharma uvāca etadvaḥ pāṇḍaveyānāṃ yuktam ārtābhayaṃ vacaḥ / yeṣāṃ guṇagaṇaiḥ kṛṣṇo dautyādau bhagavān kṛtaḥ // bhp_01.17.017 // na vayaṃ kleśabījāni yataḥ syuḥ puruṣarṣabha / puruṣaṃ taṃ vijānīmo vākyabhedavimohitāḥ // bhp_01.17.018 // kecidvikalpavasanā āhurātmānam ātmanaḥ / daivam anye 'pare karma svabhāvam apare prabhum // bhp_01.17.019 // apratarkyādanirdeśyāditi keṣvapi niścayaḥ / atrānurūpaṃ rājarṣe vimṛśa svamanīṣayā // bhp_01.17.020 // bhp_01.17.021/0 sūta uvāca evaṃ dharme pravadati sa samrāḍdvijasattamāḥ / samāhitena manasā vikhedaḥ paryacaṣṭa tam // bhp_01.17.021 // bhp_01.17.022/0 rājovāca dharmaṃ bravīṣi dharmajña dharmo 'si vṛṣarūpadhṛk / yadadharmakṛtaḥ sthānaṃ sūcakasyāpi tadbhavet // bhp_01.17.022 // athavā devamāyāyā nūnaṃ gatiragocarā / cetaso vacasaścāpi bhūtānām iti niścayaḥ // bhp_01.17.023 // tapaḥ śaucaṃ dayā satyam iti pādāḥ kṛte kṛtāḥ / adharmāṃśaistrayo bhagnāḥ smayasaṅgamadaistava // bhp_01.17.024 // idānīṃ dharma pādaste satyaṃ nirvartayedyataḥ / taṃ jighṛkṣatyadharmo 'yam anṛtenaidhitaḥ kaliḥ // bhp_01.17.025 // iyaṃ ca bhūmirbhagavatā nyāsitorubharā satī / śrīmadbhistatpadanyāsaiḥ sarvataḥ kṛtakautukā // bhp_01.17.026 // śocatyaśrukalā sādhvī durbhagevojjhitā satī / abrahmaṇyā nṛpavyājāḥ śūdrā bhokṣyanti mām iti // bhp_01.17.027 // iti dharmaṃ mahīṃ caiva sāntvayitvā mahārathaḥ / niśātam ādade khaḍgaṃ kalaye 'dharmahetave // bhp_01.17.028 // taṃ jighāṃsum abhipretya vihāya nṛpalāñchanam / tatpādamūlaṃ śirasā samagādbhayavihvalaḥ // bhp_01.17.029 // patitaṃ pādayorvīraḥ kṛpayā dīnavatsalaḥ / śaraṇyo nāvadhīc chlokya āha cedaṃ hasann iva // bhp_01.17.030 // bhp_01.17.031/0 rājovāca na te guḍākeśayaśodharāṇāṃ baddhāñjalervai bhayam asti kiñcit / na vartitavyaṃ bhavatā kathañcana kṣetre madīye tvam adharmabandhuḥ // bhp_01.17.031 // tvāṃ vartamānaṃ naradevadeheṣvanupravṛtto 'yam adharmapūgaḥ / lobho 'nṛtaṃ cauryam anāryam aṃho jyeṣṭhā ca māyā kalahaśca dambhaḥ // bhp_01.17.032 // na vartitavyaṃ tadadharmabandho dharmeṇa satyena ca vartitavye / brahmāvarte yatra yajanti yajñairyajñeśvaraṃ yajñavitānavijñāḥ // bhp_01.17.033 // yasmin harirbhagavān ijyamāna ijyātmamūrtiryajatāṃ śaṃ tanoti / kāmān amoghān sthirajaṅgamānām antarbahirvāyurivaiṣa ātmā // bhp_01.17.034 // bhp_01.17.035/0 sūta uvāca parīkṣitaivam ādiṣṭaḥ sa kalirjātavepathuḥ / tam udyatāsim āhedaṃ daṇḍapāṇim ivodyatam // bhp_01.17.035 // bhp_01.17.036/0 kaliruvāca yatra kva vātha vatsyāmi sārvabhauma tavājñayā / lakṣaye tatra tatrāpi tvām ātteṣuśarāsanam // bhp_01.17.036 // tan me dharmabhṛtāṃ śreṣṭha sthānaṃ nirdeṣṭum arhasi / yatraiva niyato vatsya ātiṣṭhaṃste 'nuśāsanam // bhp_01.17.037 // bhp_01.17.038/0 sūta uvāca abhyarthitastadā tasmai sthānāni kalaye dadau / dyūtaṃ pānaṃ striyaḥ sūnā yatrādharmaścaturvidhaḥ // bhp_01.17.038 // punaśca yācamānāya jātarūpam adāt prabhuḥ / tato 'nṛtaṃ madaṃ kāmaṃ rajo vairaṃ ca pañcamam // bhp_01.17.039 // amūni pañca sthānāni hyadharmaprabhavaḥ kaliḥ / auttareyeṇa dattāni nyavasat tannideśakṛt // bhp_01.17.040 // athaitāni na seveta bubhūṣuḥ puruṣaḥ kvacit / viśeṣato dharmaśīlo rājā lokapatirguruḥ // bhp_01.17.041 // vṛṣasya naṣṭāṃstrīn pādān tapaḥ śaucaṃ dayām iti / pratisandadha āśvāsya mahīṃ ca samavardhayat // bhp_01.17.042 // sa eṣa etarhyadhyāsta āsanaṃ pārthivocitam / pitāmahenopanyastaṃ rājñāraṇyaṃ vivikṣatā // bhp_01.17.043 // āste 'dhunā sa rājarṣiḥ kauravendraśriyollasan / gajāhvaye mahābhāgaścakravartī bṛhacchravāḥ // bhp_01.17.044 // itthambhūtānubhāvo 'yam abhimanyusuto nṛpaḥ / yasya pālayataḥ kṣauṇīṃ yūyaṃ satrāya dīkṣitāḥ // bhp_01.17.045 // bhp_01.18.001/0 sūta uvāca yo vai drauṇyastravipluṣṭo na māturudare mṛtaḥ / anugrahādbhagavataḥ kṛṣṇasyādbhutakarmaṇaḥ // bhp_01.18.001 // brahmakopotthitādyastu takṣakāt prāṇaviplavāt / na sammumohorubhayādbhagavatyarpitāśayaḥ // bhp_01.18.002 // utsṛjya sarvataḥ saṅgaṃ vijñātājitasaṃsthitiḥ / vaiyāsakerjahau śiṣyo gaṅgāyāṃ svaṃ kalevaram // bhp_01.18.003 // nottamaślokavārtānāṃ juṣatāṃ tatkathāmṛtam / syāt sambhramo 'ntakāle 'pi smaratāṃ tatpadāmbujam // bhp_01.18.004 // tāvat kalirna prabhavet praviṣṭo 'pīha sarvataḥ / yāvadīśo mahān urvyām ābhimanyava ekarāṭ // bhp_01.18.005 // yasminn ahani yarhyeva bhagavān utsasarja gām / tadaivehānuvṛtto 'sāvadharmaprabhavaḥ kaliḥ // bhp_01.18.006 // nānudveṣṭi kaliṃ samrāṭ sāraṅga iva sārabhuk / kuśalānyāśu siddhyanti netarāṇi kṛtāni yat // bhp_01.18.007 // kiṃ nu bāleṣu śūreṇa kalinā dhīrabhīruṇā / apramattaḥ pramatteṣu yo vṛko nṛṣu vartate // bhp_01.18.008 // upavarṇitam etadvaḥ puṇyaṃ pārīkṣitaṃ mayā / vāsudevakathopetam ākhyānaṃ yadapṛcchata // bhp_01.18.009 // yā yāḥ kathā bhagavataḥ kathanīyorukarmaṇaḥ / guṇakarmāśrayāḥ pumbhiḥ saṃsevyāstā bubhūṣubhiḥ // bhp_01.18.010 // bhp_01.18.011/0 ṛṣaya ūcuḥ sūta jīva samāḥ saumya śāśvatīrviśadaṃ yaśaḥ / yastvaṃ śaṃsasi kṛṣṇasya martyānām amṛtaṃ hi naḥ // bhp_01.18.011 // karmaṇyasminn anāśvāse dhūmadhūmrātmanāṃ bhavān / āpāyayati govinda pādapadmāsavaṃ madhu // bhp_01.18.012 // tulayāma lavenāpi na svargaṃ nāpunarbhavam / bhagavatsaṅgisaṅgasya martyānāṃ kim utāśiṣaḥ // bhp_01.18.013 // ko nāma tṛpyedrasavit kathāyāṃ mahattamaikāntaparāyaṇasya / nāntaṃ guṇānām aguṇasya jagmur yogeśvarā ye bhavapādmamukhyāḥ // bhp_01.18.014 // tan no bhavān vai bhagavatpradhāno mahattamaikāntaparāyaṇasya / harerudāraṃ caritaṃ viśuddhaṃ śuśrūṣatāṃ no vitanotu vidvan // bhp_01.18.015 // sa vai mahābhāgavataḥ parīkṣid yenāpavargākhyam adabhrabuddhiḥ / jñānena vaiyāsakiśabditena bheje khagendradhvajapādamūlam // bhp_01.18.016 // tan naḥ paraṃ puṇyam asaṃvṛtārtham ākhyānam atyadbhutayoganiṣṭham / ākhyāhyanantācaritopapannaṃ pārīkṣitaṃ bhāgavatābhirāmam // bhp_01.18.017 // bhp_01.18.018/0 sūta uvāca aho vayaṃ janmabhṛto 'dya hāsma vṛddhānuvṛttyāpi vilomajātāḥ / dauṣkulyam ādhiṃ vidhunoti śīghraṃ mahattamānām abhidhānayogaḥ // bhp_01.18.018 // kutaḥ punargṛṇato nāma tasya mahattamaikāntaparāyaṇasya / yo 'nantaśaktirbhagavān ananto mahadguṇatvādyam anantam āhuḥ // bhp_01.18.019 // etāvatālaṃ nanu sūcitena guṇairasāmyānatiśāyanasya / hitvetarān prārthayato vibhūtir yasyāṅghrireṇuṃ juṣate 'nabhīpsoḥ // bhp_01.18.020 // athāpi yatpādanakhāvasṛṣṭaṃ jagadviriñcopahṛtārhaṇāmbhaḥ / seśaṃ punātyanyatamo mukundāt ko nāma loke bhagavatpadārthaḥ // bhp_01.18.021 // yatrānuraktāḥ sahasaiva dhīrā vyapohya dehādiṣu saṅgam ūḍham / vrajanti tat pāramahaṃsyam antyaṃ yasminn ahiṃsopaśamaḥ svadharmaḥ // bhp_01.18.022 // ahaṃ hi pṛṣṭo 'ryamaṇo bhavadbhir ācakṣa ātmāvagamo 'tra yāvān / nabhaḥ patantyātmasamaṃ patattriṇas tathā samaṃ viṣṇugatiṃ vipaścitaḥ // bhp_01.18.023 // ekadā dhanurudyamya vicaran mṛgayāṃ vane / mṛgān anugataḥ śrāntaḥ kṣudhitastṛṣito bhṛśam // bhp_01.18.024 // jalāśayam acakṣāṇaḥ praviveśa tam āśramam / dadarśa munim āsīnaṃ śāntaṃ mīlitalocanam // bhp_01.18.025 // pratiruddhendriyaprāṇa manobuddhim upāratam / sthānatrayāt paraṃ prāptaṃ brahmabhūtam avikriyam // bhp_01.18.026 // viprakīrṇajaṭācchannaṃ rauraveṇājinena ca / viśuṣyattālurudakaṃ tathābhūtam ayācata // bhp_01.18.027 // alabdhatṛṇabhūmyādirasamprāptārghyasūnṛtaḥ / avajñātam ivātmānaṃ manyamānaścukopa ha // bhp_01.18.028 // abhūtapūrvaḥ sahasā kṣuttṛḍbhyām arditātmanaḥ / brāhmaṇaṃ pratyabhūdbrahman matsaro manyureva ca // bhp_01.18.029 // sa tu brahmaṛṣeraṃse gatāsum uragaṃ ruṣā / vinirgacchan dhanuṣkoṭyā nidhāya puram āgataḥ // bhp_01.18.030 // eṣa kiṃ nibhṛtāśeṣa karaṇo mīlitekṣaṇaḥ / mṛṣāsamādhirāhosvit kiṃ nu syāt kṣatrabandhubhiḥ // bhp_01.18.031 // tasya putro 'titejasvī viharan bālako 'rbhakaiḥ / rājñāghaṃ prāpitaṃ tātaṃ śrutvā tatredam abravīt // bhp_01.18.032 // aho adharmaḥ pālānāṃ pīvnāṃ balibhujām iva / svāminyaghaṃ yaddāsānāṃ dvārapānāṃ śunām iva // bhp_01.18.033 // brāhmaṇaiḥ kṣatrabandhurhi gṛhapālo nirūpitaḥ / sa kathaṃ tadgṛhe dvāḥsthaḥ sabhāṇḍaṃ bhoktum arhati // bhp_01.18.034 // kṛṣṇe gate bhagavati śāstaryutpathagāminām / tadbhinnasetūn adyāhaṃ śāsmi paśyata me balam // bhp_01.18.035 // ityuktvā roṣatāmrākṣo vayasyān ṛṣibālakaḥ / kauśikyāpa upaspṛśya vāgvajraṃ visasarja ha // bhp_01.18.036 // iti laṅghitamaryādaṃ takṣakaḥ saptame 'hani / daṅkṣyati sma kulāṅgāraṃ codito me tatadruham // bhp_01.18.037 // tato 'bhyetyāśramaṃ bālo gale sarpakalevaram / pitaraṃ vīkṣya duḥkhārto muktakaṇṭho ruroda ha // bhp_01.18.038 // sa vā āṅgiraso brahman śrutvā sutavilāpanam / unmīlya śanakairnetre dṛṣṭvā cāṃse mṛtoragam // bhp_01.18.039 // visṛjya taṃ ca papraccha vatsa kasmāddhi rodiṣi / kena vā te 'pakṛtam ityuktaḥ sa nyavedayat // bhp_01.18.040 // niśamya śaptam atadarhaṃ narendraṃ sa brāhmaṇo nātmajam abhyanandat / aho batāṃho mahadadya te kṛtam alpīyasi droha ururdamo dhṛtaḥ // bhp_01.18.041 // na vai nṛbhirnaradevaṃ parākhyaṃ sammātum arhasyavipakvabuddhe / yattejasā durviṣaheṇa guptā vindanti bhadrāṇyakutobhayāḥ prajāḥ // bhp_01.18.042 // alakṣyamāṇe naradevanāmni rathāṅgapāṇāvayam aṅga lokaḥ / tadā hi caurapracuro vinaṅkṣyatyarakṣyamāṇo 'vivarūthavat kṣaṇāt // bhp_01.18.043 // tadadya naḥ pāpam upaityananvayaṃ yan naṣṭanāthasya vasorvilumpakāt / parasparaṃ ghnanti śapanti vṛñjate paśūn striyo 'rthān purudasyavo janāḥ // bhp_01.18.044 // tadāryadharmaḥ pravilīyate nṛṇāṃ varṇāśramācārayutastrayīmayaḥ / tato 'rthakāmābhiniveśitātmanāṃ śunāṃ kapīnām iva varṇasaṅkaraḥ // bhp_01.18.045 // dharmapālo narapatiḥ sa tu samrāḍbṛhacchravāḥ / sākṣān mahābhāgavato rājarṣirhayamedhayāṭ / kṣuttṛṭśramayuto dīno naivāsmac chāpam arhati // bhp_01.18.046 // apāpeṣu svabhṛtyeṣu bālenāpakvabuddhinā / pāpaṃ kṛtaṃ tadbhagavān sarvātmā kṣantum arhati // bhp_01.18.047 // tiraskṛtā vipralabdhāḥ śaptāḥ kṣiptā hatā api / nāsya tat pratikurvanti tadbhaktāḥ prabhavo 'pi hi // bhp_01.18.048 // iti putrakṛtāghena so 'nutapto mahāmuniḥ / svayaṃ viprakṛto rājñā naivāghaṃ tadacintayat // bhp_01.18.049 // prāyaśaḥ sādhavo loke parairdvandveṣu yojitāḥ / na vyathanti na hṛṣyanti yata ātmāguṇāśrayaḥ // bhp_01.18.050 // bhp_01.19.001/0 sūta uvāca mahīpatistvatha tatkarma garhyaṃ vicintayann ātmakṛtaṃ sudurmanāḥ / aho mayā nīcam anāryavat kṛtaṃ nirāgasi brahmaṇi gūḍhatejasi // bhp_01.19.001 // dhruvaṃ tato me kṛtadevahelanād duratyayaṃ vyasanaṃ nātidīrghāt / tadastu kāmaṃ hyaghaniṣkṛtāya me yathā na kuryāṃ punarevam addhā // bhp_01.19.002 // adyaiva rājyaṃ balam ṛddhakośaṃ prakopitabrahmakulānalo me / dahatvabhadrasya punarna me 'bhūt pāpīyasī dhīrdvijadevagobhyaḥ // bhp_01.19.003 // sa cintayann ittham athāśṛṇodyathā muneḥ sutokto nirṛtistakṣakākhyaḥ / sa sādhu mene na cireṇa takṣakā nalaṃ prasaktasya viraktikāraṇam // bhp_01.19.004 // atho vihāyemam amuṃ ca lokaṃ vimarśitau heyatayā purastāt / kṛṣṇāṅghrisevām adhimanyamāna upāviśat prāyam amartyanadyām // bhp_01.19.005 // yā vai lasacchrītulasīvimiśra kṛṣṇāṅghrireṇvabhyadhikāmbunetrī / punāti lokān ubhayatra seśān kastāṃ na seveta mariṣyamāṇaḥ // bhp_01.19.006 // iti vyavacchidya sa pāṇḍaveyaḥ prāyopaveśaṃ prati viṣṇupadyām / dadhau mukundāṅghrim ananyabhāvo munivrato muktasamastasaṅgaḥ // bhp_01.19.007 // tatropajagmurbhuvanaṃ punānā mahānubhāvā munayaḥ saśiṣyāḥ / prāyeṇa tīrthābhigamāpadeśaiḥ svayaṃ hi tīrthāni punanti santaḥ // bhp_01.19.008 // atrirvasiṣṭhaścyavanaḥ śaradvān ariṣṭanemirbhṛguraṅgirāśca / parāśaro gādhisuto 'tha rāma utathya indrapramadedhmavāhau // bhp_01.19.009 // medhātithirdevala ārṣṭiṣeṇo bhāradvājo gautamaḥ pippalādaḥ / maitreya aurvaḥ kavaṣaḥ kumbhayonir dvaipāyano bhagavān nāradaśca // bhp_01.19.010 // anye ca devarṣibrahmarṣivaryā rājarṣivaryā aruṇādayaśca / nānārṣeyapravarān sametān abhyarcya rājā śirasā vavande // bhp_01.19.011 // sukhopaviṣṭeṣvatha teṣu bhūyaḥ kṛtapraṇāmaḥ svacikīrṣitaṃ yat / vijñāpayām āsa viviktacetā upasthito 'gre 'bhigṛhītapāṇiḥ // bhp_01.19.012 // bhp_01.19.013/0 rājovāca aho vayaṃ dhanyatamā nṛpāṇāṃ mahattamānugrahaṇīyaśīlāḥ / rājñāṃ kulaṃ brāhmaṇapādaśaucād dūrādvisṛṣṭaṃ bata garhyakarma // bhp_01.19.013 // tasyaiva me 'ghasya parāvareśo vyāsaktacittasya gṛheṣvabhīkṣṇam / nirvedamūlo dvijaśāparūpo yatra prasakto bhayam āśu dhatte // bhp_01.19.014 // taṃ mopayātaṃ pratiyantu viprā gaṅgā ca devī dhṛtacittam īśe / dvijopasṛṣṭaḥ kuhakastakṣako vā daśatvalaṃ gāyata viṣṇugāthāḥ // bhp_01.19.015 // punaśca bhūyādbhagavatyanante ratiḥ prasaṅgaśca tadāśrayeṣu / mahatsu yāṃ yām upayāmi sṛṣṭiṃ maitryastu sarvatra namo dvijebhyaḥ // bhp_01.19.016 // iti sma rājādhyavasāyayuktaḥ prācīnamūleṣu kuśeṣu dhīraḥ / udaṅmukho dakṣiṇakūla āste samudrapatnyāḥ svasutanyastabhāraḥ // bhp_01.19.017 // evaṃ ca tasmin naradevadeve prāyopaviṣṭe divi devasaṅghāḥ / praśasya bhūmau vyakiran prasūnair mudā muhurdundubhayaśca neduḥ // bhp_01.19.018 // maharṣayo vai samupāgatā ye praśasya sādhvityanumodamānāḥ / ūcuḥ prajānugrahaśīlasārā yaduttamaślokaguṇābhirūpam // bhp_01.19.019 // na vā idaṃ rājarṣivarya citraṃ bhavatsu kṛṣṇaṃ samanuvrateṣu / ye 'dhyāsanaṃ rājakirīṭajuṣṭaṃ sadyo jahurbhagavatpārśvakāmāḥ // bhp_01.19.020 // sarve vayaṃ tāvadihāsmahe 'tha kalevaraṃ yāvadasau vihāya / lokaṃ paraṃ virajaskaṃ viśokaṃ yāsyatyayaṃ bhāgavatapradhānaḥ // bhp_01.19.021 // āśrutya tadṛṣigaṇavacaḥ parīkṣit samaṃ madhucyudguru cāvyalīkam / ābhāṣatainān abhinandya yuktān śuśrūṣamāṇaścaritāni viṣṇoḥ // bhp_01.19.022 // samāgatāḥ sarvata eva sarve vedā yathā mūrtidharāstripṛṣṭhe / nehātha nāmutra ca kaścanārtha ṛte parānugraham ātmaśīlam // bhp_01.19.023 // tataśca vaḥ pṛcchyam imaṃ vipṛcche viśrabhya viprā iti kṛtyatāyām / sarvātmanā mriyamāṇaiśca kṛtyaṃ śuddhaṃ ca tatrāmṛśatābhiyuktāḥ // bhp_01.19.024 // tatrābhavadbhagavān vyāsaputro yadṛcchayā gām aṭamāno 'napekṣaḥ / alakṣyaliṅgo nijalābhatuṣṭo vṛtaśca bālairavadhūtaveṣaḥ // bhp_01.19.025 // taṃ dvyaṣṭavarṣaṃ sukumārapāda karorubāhvaṃsakapolagātram / cārvāyatākṣonnasatulyakarṇa subhrvānanaṃ kambusujātakaṇṭham // bhp_01.19.026 // nigūḍhajatruṃ pṛthutuṅgavakṣasam āvartanābhiṃ valivalgūdaraṃ ca / digambaraṃ vaktravikīrṇakeśaṃ pralambabāhuṃ svamarottamābham // bhp_01.19.027 // śyāmaṃ sadāpīvyavayo'ṅgalakṣmyā strīṇāṃ manojñaṃ rucirasmitena / pratyutthitāste munayaḥ svāsanebhyas tallakṣaṇajñā api gūḍhavarcasam // bhp_01.19.028 // sa viṣṇurāto 'tithaya āgatāya tasmai saparyāṃ śirasājahāra / tato nivṛttā hyabudhāḥ striyo 'rbhakā mahāsane sopaviveśa pūjitaḥ // bhp_01.19.029 // sa saṃvṛtastatra mahān mahīyasāṃ brahmarṣirājarṣidevarṣisaṅghaiḥ / vyarocatālaṃ bhagavān yathendur graharkṣatārānikaraiḥ parītaḥ // bhp_01.19.030 // praśāntam āsīnam akuṇṭhamedhasaṃ muniṃ nṛpo bhāgavato 'bhyupetya / praṇamya mūrdhnāvahitaḥ kṛtāñjalir natvā girā sūnṛtayānvapṛcchat // bhp_01.19.031 // bhp_01.19.032/0 parīkṣiduvāca aho adya vayaṃ brahman satsevyāḥ kṣatrabandhavaḥ / kṛpayātithirūpeṇa bhavadbhistīrthakāḥ kṛtāḥ // bhp_01.19.032 // yeṣāṃ saṃsmaraṇāt puṃsāṃ sadyaḥ śuddhyanti vai gṛhāḥ / kiṃ punardarśanasparśa pādaśaucāsanādibhiḥ // bhp_01.19.033 // sānnidhyāt te mahāyogin pātakāni mahāntyapi / sadyo naśyanti vai puṃsāṃ viṣṇoriva suretarāḥ // bhp_01.19.034 // api me bhagavān prītaḥ kṛṣṇaḥ pāṇḍusutapriyaḥ / paitṛṣvaseyaprītyarthaṃ tadgotrasyāttabāndhavaḥ // bhp_01.19.035 // anyathā te 'vyaktagaterdarśanaṃ naḥ kathaṃ nṛṇām / nitarāṃ mriyamāṇānāṃ saṃsiddhasya vanīyasaḥ // bhp_01.19.036 // ataḥ pṛcchāmi saṃsiddhiṃ yogināṃ paramaṃ gurum / puruṣasyeha yat kāryaṃ mriyamāṇasya sarvathā // bhp_01.19.037 // yac chrotavyam atho japyaṃ yat kartavyaṃ nṛbhiḥ prabho / smartavyaṃ bhajanīyaṃ vā brūhi yadvā viparyayam // bhp_01.19.038 // nūnaṃ bhagavato brahman gṛheṣu gṛhamedhinām / na lakṣyate hyavasthānam api godohanaṃ kvacit // bhp_01.19.039 // bhp_01.19.040/0 sūta uvāca evam ābhāṣitaḥ pṛṣṭaḥ sa rājñā ślakṣṇayā girā / pratyabhāṣata dharmajño bhagavān bādarāyaṇiḥ // bhp_01.19.040 // bhp_02.01.001/0 śrīśuka uvāca varīyān eṣa te praśnaḥ kṛto lokahitaṃ nṛpa / ātmavitsammataḥ puṃsāṃ śrotavyādiṣu yaḥ paraḥ // bhp_02.01.001 // śrotavyādīni rājendra nṛṇāṃ santi sahasraśaḥ / apaśyatām ātmatattvaṃ gṛheṣu gṛhamedhinām // bhp_02.01.002 // nidrayā hriyate naktaṃ vyavāyena ca vā vayaḥ / divā cārthehayā rājan kuṭumbabharaṇena vā // bhp_02.01.003 // dehāpatyakalatrādiṣvātmasainyeṣvasatsvapi / teṣāṃ pramatto nidhanaṃ paśyann api na paśyati // bhp_02.01.004 // tasmādbhārata sarvātmā bhagavān īśvaro hariḥ / śrotavyaḥ kīrtitavyaśca smartavyaścecchatābhayam // bhp_02.01.005 // etāvān sāṅkhyayogābhyāṃ svadharmapariniṣṭhayā / janmalābhaḥ paraḥ puṃsām ante nārāyaṇasmṛtiḥ // bhp_02.01.006 // prāyeṇa munayo rājan nivṛttā vidhiṣedhataḥ / nairguṇyasthā ramante sma guṇānukathane hareḥ // bhp_02.01.007 // idaṃ bhāgavataṃ nāma purāṇaṃ brahmasammitam / adhītavān dvāparādau piturdvaipāyanādaham // bhp_02.01.008 // pariniṣṭhito 'pi nairguṇya uttamaślokalīlayā / gṛhītacetā rājarṣe ākhyānaṃ yadadhītavān // bhp_02.01.009 // tadahaṃ te 'bhidhāsyāmi mahāpauruṣiko bhavān / yasya śraddadhatām āśu syān mukunde matiḥ satī // bhp_02.01.010 // etan nirvidyamānānām icchatām akutobhayam / yogināṃ nṛpa nirṇītaṃ harernāmānukīrtanam // bhp_02.01.011 // kiṃ pramattasya bahubhiḥ parokṣairhāyanairiha / varaṃ muhūrtaṃ viditaṃ ghaṭate śreyase yataḥ // bhp_02.01.012 // khaṭvāṅgo nāma rājarṣirjñātveyattām ihāyuṣaḥ / muhūrtāt sarvam utsṛjya gatavān abhayaṃ harim // bhp_02.01.013 // tavāpyetarhi kauravya saptāhaṃ jīvitāvadhiḥ / upakalpaya tat sarvaṃ tāvadyat sāmparāyikam // bhp_02.01.014 // antakāle tu puruṣa āgate gatasādhvasaḥ / chindyādasaṅgaśastreṇa spṛhāṃ dehe 'nu ye ca tam // bhp_02.01.015 // gṛhāt pravrajito dhīraḥ puṇyatīrthajalāplutaḥ / śucau vivikta āsīno vidhivat kalpitāsane // bhp_02.01.016 // abhyasen manasā śuddhaṃ trivṛdbrahmākṣaraṃ param / mano yacchej jitaśvāso brahmabījam avismaran // bhp_02.01.017 // niyacchedviṣayebhyo 'kṣān manasā buddhisārathiḥ / manaḥ karmabhirākṣiptaṃ śubhārthe dhārayeddhiyā // bhp_02.01.018 // tatraikāvayavaṃ dhyāyedavyucchinnena cetasā / mano nirviṣayaṃ yuktvā tataḥ kiñcana na smaret / padaṃ tat paramaṃ viṣṇormano yatra prasīdati // bhp_02.01.019 // rajastamobhyām ākṣiptaṃ vimūḍhaṃ mana ātmanaḥ / yaccheddhāraṇayā dhīro hanti yā tatkṛtaṃ malam // bhp_02.01.020 // yasyāṃ sandhāryamāṇāyāṃ yogino bhaktilakṣaṇaḥ / āśu sampadyate yoga āśrayaṃ bhadram īkṣataḥ // bhp_02.01.021 // bhp_02.01.022/0 rājovāca yathā sandhāryate brahman dhāraṇā yatra sammatā / yādṛśī vā haredāśu puruṣasya manomalam // bhp_02.01.022 // bhp_02.01.023/0 śrīśuka uvāca jitāsano jitaśvāso jitasaṅgo jitendriyaḥ / sthūle bhagavato rūpe manaḥ sandhārayeddhiyā // bhp_02.01.023 // viśeṣastasya deho 'yaṃ sthaviṣṭhaśca sthavīyasām / yatredaṃ vyajyate viśvaṃ bhūtaṃ bhavyaṃ bhavac ca sat // bhp_02.01.024 // aṇḍakośe śarīre 'smin saptāvaraṇasaṃyute / vairājaḥ puruṣo yo 'sau bhagavān dhāraṇāśrayaḥ // bhp_02.01.025 // pātālam etasya hi pādamūlaṃ paṭhanti pārṣṇiprapade rasātalam / mahātalaṃ viśvasṛjo 'tha gulphau talātalaṃ vai puruṣasya jaṅghe // bhp_02.01.026 // dve jānunī sutalaṃ viśvamūrter ūrudvayaṃ vitalaṃ cātalaṃ ca / mahītalaṃ tajjaghanaṃ mahīpate nabhastalaṃ nābhisaro gṛṇanti // bhp_02.01.027 // uraḥsthalaṃ jyotiranīkam asya grīvā maharvadanaṃ vai jano 'sya / tapo varāṭīṃ vidurādipuṃsaḥ satyaṃ tu śīrṣāṇi sahasraśīrṣṇaḥ // bhp_02.01.028 // indrādayo bāhava āhurusrāḥ karṇau diśaḥ śrotram amuṣya śabdaḥ / nāsatyadasrau paramasya nāse ghrāṇo 'sya gandho mukham agniriddhaḥ // bhp_02.01.029 // dyaurakṣiṇī cakṣurabhūt pataṅgaḥ pakṣmāṇi viṣṇorahanī ubhe ca / tadbhrūvijṛmbhaḥ parameṣṭhidhiṣṇyam āpo 'sya tālū rasa eva jihvā // bhp_02.01.030 // chandāṃsyanantasya śiro gṛṇanti daṃṣṭrā yamaḥ snehakalā dvijāni / hāso janonmādakarī ca māyā durantasargo yadapāṅgamokṣaḥ // bhp_02.01.031 // vrīḍottarauṣṭho 'dhara eva lobho dharmaḥ stano 'dharmapatho 'sya pṛṣṭham / kastasya meḍhraṃ vṛṣaṇau ca mitrau kukṣiḥ samudrā girayo 'sthisaṅghāḥ // bhp_02.01.032 // nāḍyo 'sya nadyo 'tha tanūruhāṇi mahīruhā viśvatanornṛpendra / anantavīryaḥ śvasitaṃ mātariśvā gatirvayaḥ karma guṇapravāhaḥ // bhp_02.01.033 // īśasya keśān vidurambuvāhān vāsastu sandhyāṃ kuruvarya bhūmnaḥ / avyaktam āhurhṛdayaṃ manaścasa candramāḥ sarvavikārakośaḥ // bhp_02.01.034 // vijñānaśaktiṃ mahim āmananti sarvātmano 'ntaḥkaraṇaṃ giritram / aśvāśvataryuṣṭragajā nakhāni sarve mṛgāḥ paśavaḥ śroṇideśe // bhp_02.01.035 // vayāṃsi tadvyākaraṇaṃ vicitraṃ manurmanīṣā manujo nivāsaḥ / gandharvavidyādharacāraṇāpsaraḥ svarasmṛtīrasurānīkavīryaḥ // bhp_02.01.036 // brahmānanaṃ kṣatrabhujo mahātmā viḍūruraṅghriśritakṛṣṇavarṇaḥ / nānābhidhābhījyagaṇopapanno dravyātmakaḥ karma vitānayogaḥ // bhp_02.01.037 // iyān asāvīśvaravigrahasya yaḥ sanniveśaḥ kathito mayā te / sandhāryate 'smin vapuṣi sthaviṣṭhe manaḥ svabuddhyā na yato 'sti kiñcit // bhp_02.01.038 // sa sarvadhīvṛttyanubhūtasarva ātmā yathā svapnajanekṣitaikaḥ / taṃ satyam ānandanidhiṃ bhajeta nānyatra sajjedyata ātmapātaḥ // bhp_02.01.039 // bhp_02.02.001/0 śrīśuka uvāca evaṃ purā dhāraṇayātmayonir naṣṭāṃ smṛtiṃ pratyavarudhya tuṣṭāt / tathā sasarjedam amoghadṛṣṭir yathāpyayāt prāg vyavasāyabuddhiḥ // bhp_02.02.001 // śābdasya hi brahmaṇa eṣa panthā yan nāmabhirdhyāyati dhīrapārthaiḥ / paribhramaṃstatra na vindate 'rthān māyāmaye vāsanayā śayānaḥ // bhp_02.02.002 // ataḥ kavirnāmasu yāvadarthaḥ syādapramatto vyavasāyabuddhiḥ / siddhe 'nyathārthe na yateta tatra pariśramaṃ tatra samīkṣamāṇaḥ // bhp_02.02.003 // satyāṃ kṣitau kiṃ kaśipoḥ prayāsair bāhau svasiddhe hyupabarhaṇaiḥ kim / satyañjalau kiṃ purudhānnapātryā digvalkalādau sati kiṃ dukūlaiḥ // bhp_02.02.004 // cīrāṇi kiṃ pathi na santi diśanti bhikṣāṃ $ naivāṅghripāḥ parabhṛtaḥ sarito 'pyaśuṣyan &ruddhā guhāḥ kim ajito 'vati nopasannān % kasmādbhajanti kavayo dhanadurmadāndhān // bhp_02.02.005* // evaṃ svacitte svata eva siddha ātmā priyo 'rtho bhagavān anantaḥ / taṃ nirvṛto niyatārtho bhajeta saṃsārahetūparamaśca yatra // bhp_02.02.006 // kastāṃ tvanādṛtya parānucintām ṛte paśūn asatīṃ nāma kuryāt / paśyañ janaṃ patitaṃ vaitaraṇyāṃ svakarmajān paritāpāñ juṣāṇam // bhp_02.02.007 // kecit svadehāntarhṛdayāvakāśe prādeśamātraṃ puruṣaṃ vasantam / caturbhujaṃ kañjarathāṅgaśaṅkha gadādharaṃ dhāraṇayā smaranti // bhp_02.02.008 // rasannavaktraṃ nalināyatekṣaṇaṃ kadambakiñjalkapiśaṅgavāsasam / lasanmahāratnahiraṇmayāṅgadaṃ sphuranmahāratnakirīṭakuṇḍalam // bhp_02.02.009 // unnidrahṛtpaṅkajakarṇikālaye yogeśvarāsthāpitapādapallavam / śrīlakṣaṇaṃ kaustubharatnakandharam amlānalakṣmyā vanamālayācitam // bhp_02.02.010 // vibhūṣitaṃ mekhalayāṅgulīyakair mahādhanairnūpurakaṅkaṇādibhiḥ / snigdhāmalākuñcitanīlakuntalair virocamānānanahāsapeśalam // bhp_02.02.011 // adīnalīlāhasitekṣaṇollasad bhrūbhaṅgasaṃsūcitabhūryanugraham / īkṣeta cintāmayam enam īśvaraṃ yāvan mano dhāraṇayāvatiṣṭhate // bhp_02.02.012 // ekaikaśo 'ṅgāni dhiyānubhāvayet pādādi yāvaddhasitaṃ gadābhṛtaḥ / jitaṃ jitaṃ sthānam apohya dhārayet paraṃ paraṃ śuddhyati dhīryathā yathā // bhp_02.02.013 // yāvan na jāyeta parāvare 'smin viśveśvare draṣṭari bhaktiyogaḥ / tāvat sthavīyaḥ puruṣasya rūpaṃ kriyāvasāne prayataḥ smareta // bhp_02.02.014 // sthiraṃ sukhaṃ cāsanam āsthito yatir yadā jihāsurimam aṅga lokam / kāle ca deśe ca mano na sajjayet prāṇān niyacchen manasā jitāsuḥ // bhp_02.02.015 // manaḥ svabuddhyāmalayā niyamya kṣetrajña etāṃ ninayet tam ātmani / ātmānam ātmanyavarudhya dhīro labdhopaśāntirvirameta kṛtyāt // bhp_02.02.016 // na yatra kālo 'nimiṣāṃ paraḥ prabhuḥ kuto nu devā jagatāṃ ya īśire / na yatra sattvaṃ na rajastamaśca na vai vikāro na mahān pradhānam // bhp_02.02.017 // paraṃ padaṃ vaiṣṇavam āmananti tad yan neti netītyatadutsisṛkṣavaḥ / visṛjya daurātmyam ananyasauhṛdā hṛdopaguhyārhapadaṃ pade pade // bhp_02.02.018 // itthaṃ munistūparamedvyavasthito vijñānadṛgvīryasurandhitāśayaḥ / svapārṣṇināpīḍya gudaṃ tato 'nilaṃ sthāneṣu ṣaṭsūnnamayej jitaklamaḥ // bhp_02.02.019 // nābhyāṃ sthitaṃ hṛdyadhiropya tasmād udānagatyorasi taṃ nayen muniḥ / tato 'nusandhāya dhiyā manasvī svatālumūlaṃ śanakairnayeta // bhp_02.02.020 // tasmādbhruvorantaram unnayeta niruddhasaptāyatano 'napekṣaḥ / sthitvā muhūrtārdham akuṇṭhadṛṣṭir nirbhidya mūrdhan visṛjet paraṃ gataḥ // bhp_02.02.021 // yadi prayāsyan nṛpa pārameṣṭhyaṃ vaihāyasānām uta yadvihāram / aṣṭādhipatyaṃ guṇasannivāye sahaiva gacchen manasendriyaiśca // bhp_02.02.022 // yogeśvarāṇāṃ gatim āhurantar bahistrilokyāḥ pavanāntarātmanām / na karmabhistāṃ gatim āpnuvanti vidyātapoyogasamādhibhājām // bhp_02.02.023 // vaiśvānaraṃ yāti vihāyasā gataḥ suṣumṇayā brahmapathena śociṣā / vidhūtakalko 'tha harerudastāt prayāti cakraṃ nṛpa śaiśumāram // bhp_02.02.024 // tadviśvanābhiṃ tvativartya viṣṇor aṇīyasā virajenātmanaikaḥ / namaskṛtaṃ brahmavidām upaiti kalpāyuṣo yadvibudhā ramante // bhp_02.02.025 // atho anantasya mukhānalena dandahyamānaṃ sa nirīkṣya viśvam / niryāti siddheśvarayuṣṭadhiṣṇyaṃ yaddvaiparārdhyaṃ tadu pārameṣṭhyam // bhp_02.02.026 // na yatra śoko na jarā na mṛtyur nārtirna codvega ṛte kutaścit / yac cit tato 'daḥ kṛpayānidaṃvidāṃ durantaduḥkhaprabhavānudarśanāt // bhp_02.02.027 // tato viśeṣaṃ pratipadya nirbhayas tenātmanāpo 'nalamūrtiratvaran / jyotirmayo vāyum upetya kāle vāyvātmanā khaṃ bṛhadātmaliṅgam // bhp_02.02.028 // ghrāṇena gandhaṃ rasanena vai rasaṃ rūpaṃ ca dṛṣṭyā śvasanaṃ tvacaiva / śrotreṇa copetya nabhoguṇatvaṃ prāṇena cākūtim upaiti yogī // bhp_02.02.029 // sa bhūtasūkṣmendriyasannikarṣaṃ manomayaṃ devamayaṃ vikāryam / saṃsādya gatyā saha tena yāti vijñānatattvaṃ guṇasannirodham // bhp_02.02.030 // tenātmanātmānam upaiti śāntam ānandam ānandamayo 'vasāne / etāṃ gatiṃ bhāgavatīṃ gato yaḥ sa vai punarneha viṣajjate 'ṅga // bhp_02.02.031 // ete sṛtī te nṛpa vedagīte tvayābhipṛṣṭe ca sanātane ca / ye vai purā brahmaṇa āha tuṣṭa ārādhito bhagavān vāsudevaḥ // bhp_02.02.032 // na hyato 'nyaḥ śivaḥ panthā viśataḥ saṃsṛtāviha / vāsudeve bhagavati bhaktiyogo yato bhavet // bhp_02.02.033 // bhagavān brahma kārtsnyena triranvīkṣya manīṣayā / tadadhyavasyat kūṭastho ratirātman yato bhavet // bhp_02.02.034 // bhagavān sarvabhūteṣu lakṣitaḥ svātmanā hariḥ / dṛśyairbuddhyādibhirdraṣṭā lakṣaṇairanumāpakaiḥ // bhp_02.02.035 // tasmāt sarvātmanā rājan hariḥ sarvatra sarvadā / śrotavyaḥ kīrtitavyaśca smartavyo bhagavān nṛṇām // bhp_02.02.036 // pibanti ye bhagavata ātmanaḥ satāṃ kathāmṛtaṃ śravaṇapuṭeṣu sambhṛtam / punanti te viṣayavidūṣitāśayaṃ vrajanti taccaraṇasaroruhāntikam // bhp_02.02.037 // bhp_02.03.001/0 śrīśuka uvāca evam etan nigaditaṃ pṛṣṭavān yadbhavān mama / nṛṇāṃ yan mriyamāṇānāṃ manuṣyeṣu manīṣiṇām // bhp_02.03.001 // brahmavarcasakāmastu yajeta brahmaṇaḥ patim / indram indriyakāmastu prajākāmaḥ prajāpatīn // bhp_02.03.002 // devīṃ māyāṃ tu śrīkāmastejaskāmo vibhāvasum / vasukāmo vasūn rudrān vīryakāmo 'tha vīryavān // bhp_02.03.003 // annādyakāmastvaditiṃ svargakāmo 'diteḥ sutān / viśvān devān rājyakāmaḥ sādhyān saṃsādhako viśām // bhp_02.03.004 // āyuṣkāmo 'śvinau devau puṣṭikāma ilāṃ yajet / pratiṣṭhākāmaḥ puruṣo rodasī lokamātarau // bhp_02.03.005 // rūpābhikāmo gandharvān strīkāmo 'psara urvaśīm / ādhipatyakāmaḥ sarveṣāṃ yajeta parameṣṭhinam // bhp_02.03.006 // yajñaṃ yajedyaśaskāmaḥ kośakāmaḥ pracetasam / vidyākāmastu giriśaṃ dāmpatyārtha umāṃ satīm // bhp_02.03.007 // dharmārtha uttamaślokaṃ tantuḥ tanvan pitn yajet / rakṣākāmaḥ puṇyajanān ojaskāmo marudgaṇān // bhp_02.03.008 // rājyakāmo manūn devān nirṛtiṃ tvabhicaran yajet / kāmakāmo yajet somam akāmaḥ puruṣaṃ param // bhp_02.03.009 // akāmaḥ sarvakāmo vā mokṣakāma udāradhīḥ / tīvreṇa bhaktiyogena yajeta puruṣaṃ param // bhp_02.03.010 // etāvān eva yajatām iha niḥśreyasodayaḥ / bhagavatyacalo bhāvo yadbhāgavatasaṅgataḥ // bhp_02.03.011 // jñānaṃ yadāpratinivṛttaguṇormicakram $ ātmaprasāda uta yatra guṇeṣvasaṅgaḥ &kaivalyasammatapathastvatha bhaktiyogaḥ % ko nirvṛto harikathāsu ratiṃ na kuryāt // bhp_02.03.012* // bhp_02.03.013/0 śaunaka uvāca ityabhivyāhṛtaṃ rājā niśamya bharatarṣabhaḥ / kim anyat pṛṣṭavān bhūyo vaiyāsakim ṛṣiṃ kavim // bhp_02.03.013 // etac chuśrūṣatāṃ vidvan sūta no 'rhasi bhāṣitum / kathā harikathodarkāḥ satāṃ syuḥ sadasi dhruvam // bhp_02.03.014 // sa vai bhāgavato rājā pāṇḍaveyo mahārathaḥ / bālakrīḍanakaiḥ krīḍan kṛṣṇakrīḍāṃ ya ādade // bhp_02.03.015 // vaiyāsakiśca bhagavān vāsudevaparāyaṇaḥ / urugāyaguṇodārāḥ satāṃ syurhi samāgame // bhp_02.03.016 // āyurharati vai puṃsām udyann astaṃ ca yann asau / tasyarte yatkṣaṇo nīta uttamaślokavārtayā // bhp_02.03.017 // taravaḥ kiṃ na jīvanti bhastrāḥ kiṃ na śvasantyuta / na khādanti na mehanti kiṃ grāme paśavo 'pare // bhp_02.03.018 // śvaviḍvarāhoṣṭrakharaiḥ saṃstutaḥ puruṣaḥ paśuḥ / na yatkarṇapathopeto jātu nāma gadāgrajaḥ // bhp_02.03.019 // bile batorukramavikramān ye na śṛṇvataḥ karṇapuṭe narasya / jihvāsatī dārdurikeva sūta na copagāyatyurugāyagāthāḥ // bhp_02.03.020 // bhāraḥ paraṃ paṭṭakirīṭajuṣṭam apyuttamāṅgaṃ na namen mukundam / śāvau karau no kurute saparyāṃ harerlasatkāñcanakaṅkaṇau vā // bhp_02.03.021 // barhāyite te nayane narāṇāṃ liṅgāni viṣṇorna nirīkṣato ye / pādau nṛṇāṃ tau drumajanmabhājau kṣetrāṇi nānuvrajato hareryau // bhp_02.03.022 // jīvañ chavo bhāgavatāṅghrireṇuṃ na jātu martyo 'bhilabheta yastu / śrīviṣṇupadyā manujastulasyāḥ śvasañ chavo yastu na veda gandham // bhp_02.03.023 // tadaśmasāraṃ hṛdayaṃ batedaṃ yadgṛhyamāṇairharināmadheyaiḥ / na vikriyetātha yadā vikāro netre jalaṃ gātraruheṣu harṣaḥ // bhp_02.03.024 // athābhidhehyaṅga mano'nukūlaṃ prabhāṣase bhāgavatapradhānaḥ / yadāha vaiyāsakirātmavidyā viśārado nṛpatiṃ sādhu pṛṣṭaḥ // bhp_02.03.025 // bhp_02.04.001/0 sūta uvāca vaiyāsakeriti vacastattvaniścayam ātmanaḥ / upadhārya matiṃ kṛṣṇe auttareyaḥ satīṃ vyadhāt // bhp_02.04.001 // ātmajāyāsutāgāra paśudraviṇabandhuṣu / rājye cāvikale nityaṃ virūḍhāṃ mamatāṃ jahau // bhp_02.04.002 // papraccha cemam evārthaṃ yan māṃ pṛcchatha sattamāḥ / kṛṣṇānubhāvaśravaṇe śraddadhāno mahāmanāḥ // bhp_02.04.003 // saṃsthāṃ vijñāya sannyasya karma traivargikaṃ ca yat / vāsudeve bhagavati ātmabhāvaṃ dṛḍhaṃ gataḥ // bhp_02.04.004 // bhp_02.04.005/0 rājovāca samīcīnaṃ vaco brahman sarvajñasya tavānagha / tamo viśīryate mahyaṃ hareḥ kathayataḥ kathām // bhp_02.04.005 // bhūya eva vivitsāmi bhagavān ātmamāyayā / yathedaṃ sṛjate viśvaṃ durvibhāvyam adhīśvaraiḥ // bhp_02.04.006 // yathā gopāyati vibhuryathā saṃyacchate punaḥ / yāṃ yāṃ śaktim upāśritya puruśaktiḥ paraḥ pumān / ātmānaṃ krīḍayan krīḍan karoti vikaroti ca // bhp_02.04.007 // nūnaṃ bhagavato brahman hareradbhutakarmaṇaḥ / durvibhāvyam ivābhāti kavibhiścāpi ceṣṭitam // bhp_02.04.008 // yathā guṇāṃstu prakṛteryugapat kramaśo 'pi vā / bibharti bhūriśastvekaḥ kurvan karmāṇi janmabhiḥ // bhp_02.04.009 // vicikitsitam etan me bravītu bhagavān yathā / śābde brahmaṇi niṣṇātaḥ parasmiṃśca bhavān khalu // bhp_02.04.010 // bhp_02.04.011/0 sūta uvāca ityupāmantrito rājñā guṇānukathane hareḥ / hṛṣīkeśam anusmṛtya prativaktuṃ pracakrame // bhp_02.04.011 // bhp_02.04.012/0 śrīśuka uvāca namaḥ parasmai puruṣāya bhūyase sadudbhavasthānanirodhalīlayā / gṛhītaśaktitritayāya dehinām antarbhavāyānupalakṣyavartmane // bhp_02.04.012 // bhūyo namaḥ sadvṛjinacchide 'satām asambhavāyākhilasattvamūrtaye / puṃsāṃ punaḥ pāramahaṃsya āśrame vyavasthitānām anumṛgyadāśuṣe // bhp_02.04.013 // namo namaste 'stvṛṣabhāya sātvatāṃ vidūrakāṣṭhāya muhuḥ kuyoginām / nirastasāmyātiśayena rādhasā svadhāmani brahmaṇi raṃsyate namaḥ // bhp_02.04.014 // yatkīrtanaṃ yatsmaraṇaṃ yadīkṣaṇaṃ yadvandanaṃ yacchravaṇaṃ yadarhaṇam / lokasya sadyo vidhunoti kalmaṣaṃ tasmai subhadraśravase namo namaḥ // bhp_02.04.015 // vicakṣaṇā yaccaraṇopasādanāt saṅgaṃ vyudasyobhayato 'ntarātmanaḥ / vindanti hi brahmagatiṃ gataklamāstasmai subhadraśravase namo namaḥ // bhp_02.04.016 // tapasvino dānaparā yaśasvino manasvino mantravidaḥ sumaṅgalāḥ / kṣemaṃ na vindanti vinā yadarpaṇaṃ tasmai subhadraśravase namo namaḥ // bhp_02.04.017 // kirātahūṇāndhrapulindapulkaśā ābhīraśumbhā yavanāḥ khasādayaḥ / ye 'nye ca pāpā yadapāśrayāśrayāḥ śudhyanti tasmai prabhaviṣṇave namaḥ // bhp_02.04.018 // sa eṣa ātmātmavatām adhīśvarastrayīmayo dharmamayastapomayaḥ / gatavyalīkairajaśaṅkarādibhirvitarkyaliṅgo bhagavān prasīdatām // bhp_02.04.019 // śriyaḥ patiryajñapatiḥ prajāpatirdhiyāṃ patirlokapatirdharāpatiḥ / patirgatiścāndhakavṛṣṇisātvatāṃ prasīdatāṃ me bhagavān satāṃ patiḥ // bhp_02.04.020 // yadaṅghryabhidhyānasamādhidhautayā dhiyānupaśyanti hi tattvam ātmanaḥ / vadanti caitat kavayo yathārucaṃ sa me mukundo bhagavān prasīdatām // bhp_02.04.021 // pracoditā yena purā sarasvatī vitanvatājasya satīṃ smṛtiṃ hṛdi / svalakṣaṇā prādurabhūt kilāsyataḥ sa me ṛṣīṇām ṛṣabhaḥ prasīdatām // bhp_02.04.022 // bhūtairmahadbhirya imāḥ puro vibhurnirmāya śete yadamūṣu pūruṣaḥ / bhuṅkte guṇān ṣoḍaśa ṣoḍaśātmakaḥ so 'laṅkṛṣīṣṭa bhagavān vacāṃsi me // bhp_02.04.023 // namastasmai bhagavate vāsudevāya vedhase / papurjñānam ayaṃ saumyā yanmukhāmburuhāsavam // bhp_02.04.024 // etadevātmabhū rājan nāradāya vipṛcchate / vedagarbho 'bhyadhāt sākṣādyadāha harirātmanaḥ // bhp_02.04.025 // bhp_02.05.001/0 nārada uvāca devadeva namaste 'stu bhūtabhāvana pūrvaja / tadvijānīhi yaj jñānam ātmatattvanidarśanam // bhp_02.05.001 // yadrūpaṃ yadadhiṣṭhānaṃ yataḥ sṛṣṭam idaṃ prabho / yat saṃsthaṃ yat paraṃ yac ca tat tattvaṃ vada tattvataḥ // bhp_02.05.002 // sarvaṃ hyetadbhavān veda bhūtabhavyabhavatprabhuḥ / karāmalakavadviśvaṃ vijñānāvasitaṃ tava // bhp_02.05.003 // yadvijñāno yadādhāro yatparastvaṃ yadātmakaḥ / ekaḥ sṛjasi bhūtāni bhūtairevātmamāyayā // bhp_02.05.004 // ātman bhāvayase tāni na parābhāvayan svayam / ātmaśaktim avaṣṭabhya ūrṇanābhirivāklamaḥ // bhp_02.05.005 // nāhaṃ veda paraṃ hyasmin nāparaṃ na samaṃ vibho / nāmarūpaguṇairbhāvyaṃ sadasat kiñcidanyataḥ // bhp_02.05.006 // sa bhavān acaradghoraṃ yat tapaḥ susamāhitaḥ / tena khedayase nastvaṃ parāśaṅkāṃ ca yacchasi // bhp_02.05.007 // etan me pṛcchataḥ sarvaṃ sarvajña sakaleśvara / vijānīhi yathaivedam ahaṃ budhye 'nuśāsitaḥ // bhp_02.05.008 // bhp_02.05.009/0 brahmovāca samyak kāruṇikasyedaṃ vatsa te vicikitsitam / yadahaṃ coditaḥ saumya bhagavadvīryadarśane // bhp_02.05.009 // nānṛtaṃ tava tac cāpi yathā māṃ prabravīṣi bhoḥ / avijñāya paraṃ matta etāvat tvaṃ yato hi me // bhp_02.05.010 // yena svarociṣā viśvaṃ rocitaṃ rocayāmyaham / yathārko 'gniryathā somo yatharkṣagrahatārakāḥ // bhp_02.05.011 // tasmai namo bhagavate vāsudevāya dhīmahi / yanmāyayā durjayayā māṃ vadanti jagadgurum // bhp_02.05.012 // vilajjamānayā yasya sthātum īkṣāpathe 'muyā / vimohitā vikatthante mamāham iti durdhiyaḥ // bhp_02.05.013 // dravyaṃ karma ca kālaśca svabhāvo jīva eva ca / vāsudevāt paro brahman na cānyo 'rtho 'sti tattvataḥ // bhp_02.05.014 // nārāyaṇaparā vedā devā nārāyaṇāṅgajāḥ / nārāyaṇaparā lokā nārāyaṇaparā makhāḥ // bhp_02.05.015 // nārāyaṇaparo yogo nārāyaṇaparaṃ tapaḥ / nārāyaṇaparaṃ jñānaṃ nārāyaṇaparā gatiḥ // bhp_02.05.016 // tasyāpi draṣṭurīśasya kūṭasthasyākhilātmanaḥ / sṛjyaṃ sṛjāmi sṛṣṭo 'ham īkṣayaivābhicoditaḥ // bhp_02.05.017 // sattvaṃ rajastama iti nirguṇasya guṇāstrayaḥ / sthitisarganirodheṣu gṛhītā māyayā vibhoḥ // bhp_02.05.018 // kāryakāraṇakartṛtve dravyajñānakriyāśrayāḥ / badhnanti nityadā muktaṃ māyinaṃ puruṣaṃ guṇāḥ // bhp_02.05.019 // sa eṣa bhagavāṃl liṅgaistribhiretairadhokṣajaḥ / svalakṣitagatirbrahman sarveṣāṃ mama ceśvaraḥ // bhp_02.05.020 // kālaṃ karma svabhāvaṃ ca māyeśo māyayā svayā / ātman yadṛcchayā prāptaṃ vibubhūṣurupādade // bhp_02.05.021 // kālādguṇavyatikaraḥ pariṇāmaḥ svabhāvataḥ / karmaṇo janma mahataḥ puruṣādhiṣṭhitādabhūt // bhp_02.05.022 // mahatastu vikurvāṇādrajaḥsattvopabṛṃhitāt / tamaḥpradhānastvabhavaddravyajñānakriyātmakaḥ // bhp_02.05.023 // so 'haṅkāra iti prokto vikurvan samabhūt tridhā / vaikārikastaijasaśca tāmasaśceti yadbhidā / dravyaśaktiḥ kriyāśaktirjñānaśaktiriti prabho // bhp_02.05.024 // tāmasādapi bhūtādervikurvāṇādabhūn nabhaḥ / tasya mātrā guṇaḥ śabdo liṅgaṃ yaddraṣṭṛdṛśyayoḥ // bhp_02.05.025 // nabhaso 'tha vikurvāṇādabhūt sparśaguṇo 'nilaḥ / parānvayāc chabdavāṃśca prāṇa ojaḥ saho balam // bhp_02.05.026 // vāyorapi vikurvāṇāt kālakarmasvabhāvataḥ / udapadyata tejo vai rūpavat sparśaśabdavat // bhp_02.05.027 // tejasastu vikurvāṇādāsīdambho rasātmakam / rūpavat sparśavac cāmbho ghoṣavac ca parānvayāt // bhp_02.05.028 // viśeṣastu vikurvāṇādambhaso gandhavān abhūt / parānvayādrasasparśa śabdarūpaguṇānvitaḥ // bhp_02.05.029 // vaikārikān mano jajñe devā vaikārikā daśa / digvātārkapraceto 'śvi vahnīndropendramitrakāḥ // bhp_02.05.030 // taijasāt tu vikurvāṇādindriyāṇi daśābhavan / jñānaśaktiḥ kriyāśaktirbuddhiḥ prāṇaśca taijasau / śrotraṃ tvagghrāṇadṛgjihvā vāgdormeḍhrāṅghripāyavaḥ // bhp_02.05.031 // yadaite 'saṅgatā bhāvā bhūtendriyamanoguṇāḥ / yadāyatananirmāṇe na śekurbrahmavittama // bhp_02.05.032 // tadā saṃhatya cānyonyaṃ bhagavacchakticoditāḥ / sadasattvam upādāya cobhayaṃ sasṛjurhyadaḥ // bhp_02.05.033 // varṣapūgasahasrānte tadaṇḍam udake śayam / kālakarmasvabhāvastho jīvo ñjīvam ajīvayat // bhp_02.05.034 // sa eva puruṣastasmādaṇḍaṃ nirbhidya nirgataḥ / sahasrorvaṅghribāhvakṣaḥ sahasrānanaśīrṣavān // bhp_02.05.035 // yasyehāvayavairlokān kalpayanti manīṣiṇaḥ / kaṭyādibhiradhaḥ sapta saptordhvaṃ jaghanādibhiḥ // bhp_02.05.036 // puruṣasya mukhaṃ brahma kṣatram etasya bāhavaḥ / ūrvorvaiśyo bhagavataḥ padbhyāṃ śūdro vyajāyata // bhp_02.05.037 // bhūrlokaḥ kalpitaḥ padbhyāṃ bhuvarloko 'sya nābhitaḥ / hṛdā svarloka urasā maharloko mahātmanaḥ // bhp_02.05.038 // grīvāyāṃ janaloko 'sya tapolokaḥ stanadvayāt / mūrdhabhiḥ satyalokastu brahmalokaḥ sanātanaḥ // bhp_02.05.039 // tatkaṭyāṃ cātalaṃ kḷptam ūrubhyāṃ vitalaṃ vibhoḥ / jānubhyāṃ sutalaṃ śuddhaṃ jaṅghābhyāṃ tu talātalam // bhp_02.05.040 // mahātalaṃ tu gulphābhyāṃ prapadābhyāṃ rasātalam / pātālaṃ pādatalata iti lokamayaḥ pumān // bhp_02.05.041 // bhūrlokaḥ kalpitaḥ padbhyāṃ bhuvarloko 'sya nābhitaḥ / svarlokaḥ kalpito mūrdhnā iti vā lokakalpanā // bhp_02.05.042 // bhp_02.06.001/0 brahmovāca vācāṃ vahnermukhaṃ kṣetraṃ chandasāṃ sapta dhātavaḥ / havyakavyāmṛtānnānāṃ jihvā sarvarasasya ca // bhp_02.06.001 // sarvāsūnāṃ ca vāyośca tannāse paramāyaṇe / aśvinoroṣadhīnāṃ ca ghrāṇo modapramodayoḥ // bhp_02.06.002 // rūpāṇāṃ tejasāṃ cakṣurdivaḥ sūryasya cākṣiṇī / karṇau diśāṃ ca tīrthānāṃ śrotram ākāśaśabdayoḥ / tadgātraṃ vastusārāṇāṃ saubhagasya ca bhājanam // bhp_02.06.003 // tvag asya sparśavāyośca sarvamedhasya caiva hi / romāṇyudbhijjajātīnāṃ yairvā yajñastu sambhṛtaḥ // bhp_02.06.004 // keśaśmaśrunakhānyasya śilālohābhravidyutām / bāhavo lokapālānāṃ prāyaśaḥ kṣemakarmaṇām // bhp_02.06.005 // vikramo bhūrbhuvaḥ svaśca kṣemasya śaraṇasya ca / sarvakāmavarasyāpi hareścaraṇa āspadam // bhp_02.06.006 // apāṃ vīryasya sargasya parjanyasya prajāpateḥ / puṃsaḥ śiśna upasthastu prajātyānandanirvṛteḥ // bhp_02.06.007 // pāyuryamasya mitrasya parimokṣasya nārada / hiṃsāyā nirṛtermṛtyornirayasya gudaṃ smṛtaḥ // bhp_02.06.008 // parābhūteradharmasya tamasaścāpi paścimaḥ / nāḍyo nadanadīnāṃ ca gotrāṇām asthisaṃhatiḥ // bhp_02.06.009 // avyaktarasasindhūnāṃ bhūtānāṃ nidhanasya ca / udaraṃ viditaṃ puṃso hṛdayaṃ manasaḥ padam // bhp_02.06.010 // dharmasya mama tubhyaṃ ca kumārāṇāṃ bhavasya ca / vijñānasya ca sattvasya parasyātmā parāyaṇam // bhp_02.06.011 // ahaṃ bhavān bhavaścaiva ta ime munayo 'grajāḥ / surāsuranarā nāgāḥ khagā mṛgasarīsṛpāḥ // bhp_02.06.012 // gandharvāpsaraso yakṣā rakṣobhūtagaṇoragāḥ / paśavaḥ pitaraḥ siddhā vidyādhrāścāraṇā drumāḥ // bhp_02.06.013 // anye ca vividhā jīvājalasthalanabhaukasaḥ / graharkṣaketavastārāstaḍitaḥ stanayitnavaḥ // bhp_02.06.014 // sarvaṃ puruṣa evedaṃ bhūtaṃ bhavyaṃ bhavac ca yat / tenedam āvṛtaṃ viśvaṃ vitastim adhitiṣṭhati // bhp_02.06.015 // svadhiṣṇyaṃ pratapan prāṇo bahiśca pratapatyasau / evaṃ virājaṃ pratapaṃstapatyantarbahiḥ pumān // bhp_02.06.016 // so 'mṛtasyābhayasyeśo martyam annaṃ yadatyagāt / mahimaiṣa tato brahman puruṣasya duratyayaḥ // bhp_02.06.017 // pādeṣu sarvabhūtāni puṃsaḥ sthitipado viduḥ / amṛtaṃ kṣemam abhayaṃ trimūrdhno 'dhāyi mūrdhasu // bhp_02.06.018 // pādāstrayo bahiścāsann aprajānāṃ ya āśramāḥ / antastrilokyāstvaparo gṛhamedho 'bṛhadvrataḥ // bhp_02.06.019 // sṛtī vicakrame viśvam sāśanānaśane ubhe / yadavidyā ca vidyā ca puruṣastūbhayāśrayaḥ // bhp_02.06.020 // yasmādaṇḍaṃ virāḍjajñe bhūtendriyaguṇātmakaḥ / taddravyam atyagādviśvaṃ gobhiḥ sūrya ivātapan // bhp_02.06.021 // yadāsya nābhyān nalinādaham āsaṃ mahātmanaḥ / nāvidaṃ yajñasambhārān puruṣāvayavān ṛte // bhp_02.06.022 // teṣu yajñasya paśavaḥ savanaspatayaḥ kuśāḥ / idaṃ ca devayajanaṃ kālaścoruguṇānvitaḥ // bhp_02.06.023 // vastūnyoṣadhayaḥ snehā rasalohamṛdo jalam / ṛco yajūṃṣi sāmāni cāturhotraṃ ca sattama // bhp_02.06.024 // nāmadheyāni mantrāśca dakṣiṇāśca vratāni ca / devatānukramaḥ kalpaḥ saṅkalpastantram eva ca // bhp_02.06.025 // gatayo matayaścaiva prāyaścittaṃ samarpaṇam / puruṣāvayavairete sambhārāḥ sambhṛtā mayā // bhp_02.06.026 // iti sambhṛtasambhāraḥ puruṣāvayavairaham / tam eva puruṣaṃ yajñaṃ tenaivāyajam īśvaram // bhp_02.06.027 // tataste bhrātara ime prajānāṃ patayo nava / ayajan vyaktam avyaktaṃ puruṣaṃ susamāhitāḥ // bhp_02.06.028 // tataśca manavaḥ kāle ījire ṛṣayo 'pare / pitaro vibudhā daityā manuṣyāḥ kratubhirvibhum // bhp_02.06.029 // nārāyaṇe bhagavati tadidaṃ viśvam āhitam / gṛhītamāyoruguṇaḥ sargādāvaguṇaḥ svataḥ // bhp_02.06.030 // sṛjāmi tanniyukto 'haṃ haro harati tadvaśaḥ / viśvaṃ puruṣarūpeṇa paripāti triśaktidhṛk // bhp_02.06.031 // iti te 'bhihitaṃ tāta yathedam anupṛcchasi / nānyadbhagavataḥ kiñcidbhāvyaṃ sadasadātmakam // bhp_02.06.032 // na bhāratī me 'ṅga mṛṣopalakṣyate na vai kvacin me manaso mṛṣā gatiḥ / na me hṛṣīkāṇi patantyasatpathe yan me hṛdautkaṇṭhyavatā dhṛto hariḥ // bhp_02.06.033 // so 'haṃ samāmnāyamayastapomayaḥ prajāpatīnām abhivanditaḥ patiḥ / āsthāya yogaṃ nipuṇaṃ samāhitastaṃ nādhyagacchaṃ yata ātmasambhavaḥ // bhp_02.06.034 // nato 'smyahaṃ taccaraṇaṃ samīyuṣāṃ bhavacchidaṃ svastyayanaṃ sumaṅgalam / yo hyātmamāyāvibhavaṃ sma paryagād yathā nabhaḥ svāntam athāpare kutaḥ // bhp_02.06.035 // nāhaṃ na yūyaṃ yadṛtāṃ gatiṃ vidur na vāmadevaḥ kim utāpare surāḥ / tanmāyayā mohitabuddhayastvidaṃ vinirmitaṃ cātmasamaṃ vicakṣmahe // bhp_02.06.036 // yasyāvatārakarmāṇi gāyanti hyasmadādayaḥ / na yaṃ vidanti tattvena tasmai bhagavate namaḥ // bhp_02.06.037 // sa eṣa ādyaḥ puruṣaḥ kalpe kalpe sṛjatyajaḥ / ātmātmanyātmanātmānaṃ sa saṃyacchati pāti ca // bhp_02.06.038 // viśuddhaṃ kevalaṃ jñānaṃ pratyak samyag avasthitam / satyaṃ pūrṇam anādyantaṃ nirguṇaṃ nityam advayam // bhp_02.06.039 // ṛṣe vidanti munayaḥ praśāntātmendriyāśayāḥ / yadā tadevāsattarkaistirodhīyeta viplutam // bhp_02.06.040 // ādyo 'vatāraḥ puruṣaḥ parasya kālaḥ svabhāvaḥ sadasanmanaśca / dravyaṃ vikāro guṇa indriyāṇi virāṭ svarāṭ sthāsnu cariṣṇu bhūmnaḥ // bhp_02.06.041 // ahaṃ bhavo yajña ime prajeśā dakṣādayo ye bhavadādayaśca / svarlokapālāḥ khagalokapālā nṛlokapālāstalalokapālāḥ // bhp_02.06.042 // gandharvavidyādharacāraṇeśā ye yakṣarakṣoraganāganāthāḥ / ye vā ṛṣīṇām ṛṣabhāḥ pitṇāṃ daityendrasiddheśvaradānavendrāḥ / anye ca ye pretapiśācabhūta kūṣmāṇḍayādomṛgapakṣyadhīśāḥ // bhp_02.06.043 // yat kiñca loke bhagavan mahasvad ojaḥsahasvadbalavat kṣamāvat / śrīhrīvibhūtyātmavadadbhutārṇaṃ tattvaṃ paraṃ rūpavadasvarūpam // bhp_02.06.044 // prādhānyato yān ṛṣa āmananti līlāvatārān puruṣasya bhūmnaḥ / āpīyatāṃ karṇakaṣāyaśoṣān anukramiṣye ta imān supeśān // bhp_02.06.045 // bhp_02.07.001/0 brahmovāca yatrodyataḥ kṣititaloddharaṇāya bibhrat $ krauḍīṃ tanuṃ sakalayajñamayīm anantaḥ & yatrodyataḥ kṣititaloddharaṇāya bibhrat $ krauḍīṃ tanuṃ sakalayajñamayīm anantaḥ & antarmahārṇava upāgatam ādidaityaṃ % taṃ daṃṣṭrayādrim iva vajradharo dadāra // bhp_02.07.001* // jāto rucerajanayat suyamān suyajña $ ākūtisūnuramarān atha dakṣiṇāyām & jāto rucerajanayat suyamān suyajña $ ākūtisūnuramarān atha dakṣiṇāyām & lokatrayasya mahatīm aharadyadārtiṃ % svāyambhuvena manunā harirityanūktaḥ // bhp_02.07.002* // jajñe ca kardamagṛhe dvija devahūtyāṃ $ strībhiḥ samaṃ navabhirātmagatiṃ svamātre & jajñe ca kardamagṛhe dvija devahūtyāṃ $ strībhiḥ samaṃ navabhirātmagatiṃ svamātre & ūce yayātmaśamalaṃ guṇasaṅgapaṅkam % asmin vidhūya kapilasya gatiṃ prapede // bhp_02.07.003* // atrerapatyam abhikāṅkṣata āha tuṣṭo $ datto mayāham iti yadbhagavān sa dattaḥ & atrerapatyam abhikāṅkṣata āha tuṣṭo $ datto mayāham iti yadbhagavān sa dattaḥ & yatpādapaṅkajaparāgapavitradehā % yogarddhim āpurubhayīṃ yaduhaihayādyāḥ // bhp_02.07.004* // taptaṃ tapo vividhalokasisṛkṣayā me $ ādau sanāt svatapasaḥ sa catuḥsano 'bhūt & taptaṃ tapo vividhalokasisṛkṣayā me $ ādau sanāt svatapasaḥ sa catuḥsano 'bhūt & prākkalpasamplavavinaṣṭam ihātmatattvaṃ % samyag jagāda munayo yadacakṣatātman // bhp_02.07.005* // dharmasya dakṣaduhitaryajaniṣṭa mūrtyāṃ $ nārāyaṇo nara iti svatapaḥprabhāvaḥ & dharmasya dakṣaduhitaryajaniṣṭa mūrtyāṃ $ nārāyaṇo nara iti svatapaḥprabhāvaḥ & dṛṣṭvātmano bhagavato niyamāvalopaṃ % devyastvanaṅgapṛtanā ghaṭituṃ na śekuḥ // bhp_02.07.006* // kāmaṃ dahanti kṛtino nanu roṣadṛṣṭyā $ roṣaṃ dahantam uta te na dahantyasahyam & kāmaṃ dahanti kṛtino nanu roṣadṛṣṭyā $ roṣaṃ dahantam uta te na dahantyasahyam & so 'yaṃ yadantaram alaṃ praviśan bibheti % kāmaḥ kathaṃ nu punarasya manaḥ śrayeta // bhp_02.07.007* // viddhaḥ sapatnyuditapatribhiranti rājño $ bālo 'pi sann upagatastapase vanāni & viddhaḥ sapatnyuditapatribhiranti rājño $ bālo 'pi sann upagatastapase vanāni & tasmā adāddhruvagatiṃ gṛṇate prasanno % divyāḥ stuvanti munayo yaduparyadhastāt // bhp_02.07.008* // yadvenam utpathagataṃ dvijavākyavajra $ niṣpluṣṭapauruṣabhagaṃ niraye patantam & yadvenam utpathagataṃ dvijavākyavajra $ niṣpluṣṭapauruṣabhagaṃ niraye patantam & trātvārthito jagati putrapadaṃ ca lebhe % dugdhā vasūni vasudhā sakalāni yena // bhp_02.07.009* // nābherasāvṛṣabha āsa sudevisūnur $ yo vai cacāra samadṛg jaḍayogacaryām & nābherasāvṛṣabha āsa sudevisūnur $ yo vai cacāra samadṛg jaḍayogacaryām & yat pāramahaṃsyam ṛṣayaḥ padam āmananti % svasthaḥ praśāntakaraṇaḥ parimuktasaṅgaḥ // bhp_02.07.010* // satre mamāsa bhagavān hayaśīraṣātho $ sākṣāt sa yajñapuruṣastapanīyavarṇaḥ & satre mamāsa bhagavān hayaśīraṣātho $ sākṣāt sa yajñapuruṣastapanīyavarṇaḥ & chandomayo makhamayo 'khiladevatātmā % vāco babhūvuruśatīḥ śvasato 'sya nastaḥ // bhp_02.07.011* // matsyo yugāntasamaye manunopalabdhaḥ $ kṣoṇīmayo nikhilajīvanikāyaketaḥ & matsyo yugāntasamaye manunopalabdhaḥ $ kṣoṇīmayo nikhilajīvanikāyaketaḥ & visraṃsitān urubhaye salile mukhān me % ādāya tatra vijahāra ha vedamārgān // bhp_02.07.012* // kṣīrodadhāvamaradānavayūthapānām $ unmathnatām amṛtalabdhaya ādidevaḥ & kṣīrodadhāvamaradānavayūthapānām $ unmathnatām amṛtalabdhaya ādidevaḥ & pṛṣṭhena kacchapavapurvidadhāra gotraṃ % nidrākṣaṇo 'driparivartakaṣāṇakaṇḍūḥ // bhp_02.07.013* // traipiṣṭaporubhayahā sa nṛsiṃharūpaṃ $ kṛtvā bhramadbhrukuṭidaṃṣṭrakarālavaktram & traipiṣṭaporubhayahā sa nṛsiṃharūpaṃ $ kṛtvā bhramadbhrukuṭidaṃṣṭrakarālavaktram & daityendram āśu gadayābhipatantam ārād % ūrau nipātya vidadāra nakhaiḥ sphurantam // bhp_02.07.014* // antaḥsarasyurubalena pade gṛhīto $ grāheṇa yūthapatirambujahasta ārtaḥ & antaḥsarasyurubalena pade gṛhīto $ grāheṇa yūthapatirambujahasta ārtaḥ & āhedam ādipuruṣākhilalokanātha % tīrthaśravaḥ śravaṇamaṅgalanāmadheya // bhp_02.07.015* // śrutvā haristam araṇārthinam aprameyaś $ cakrāyudhaḥ patagarājabhujādhirūḍhaḥ & śrutvā haristam araṇārthinam aprameyaś $ cakrāyudhaḥ patagarājabhujādhirūḍhaḥ & cakreṇa nakravadanaṃ vinipāṭya tasmād % dhaste pragṛhya bhagavān kṛpayojjahāra // bhp_02.07.016* // jyāyān guṇairavarajo 'pyaditeḥ sutānāṃ $ lokān vicakrama imān yadathādhiyajñaḥ & jyāyān guṇairavarajo 'pyaditeḥ sutānāṃ $ lokān vicakrama imān yadathādhiyajñaḥ & kṣmāṃ vāmanena jagṛhe tripadacchalena % yācñām ṛte pathi caran prabhubhirna cālyaḥ // bhp_02.07.017* // nārtho balerayam urukramapādaśaucam $ āpaḥ śikhādhṛtavato vibudhādhipatyam & nārtho balerayam urukramapādaśaucam $ āpaḥ śikhādhṛtavato vibudhādhipatyam & yo vai pratiśrutam ṛte na cikīrṣadanyad % ātmānam aṅga manasā haraye 'bhimene // bhp_02.07.018* // tubhyaṃ ca nārada bhṛśaṃ bhagavān vivṛddha $ bhāvena sādhu parituṣṭa uvāca yogam & tubhyaṃ ca nārada bhṛśaṃ bhagavān vivṛddha $ bhāvena sādhu parituṣṭa uvāca yogam & jñānaṃ ca bhāgavatam ātmasatattvadīpaṃ % yadvāsudevaśaraṇā vidurañjasaiva // bhp_02.07.019* // cakraṃ ca dikṣvavihataṃ daśasu svatejo $ manvantareṣu manuvaṃśadharo bibharti & cakraṃ ca dikṣvavihataṃ daśasu svatejo $ manvantareṣu manuvaṃśadharo bibharti & duṣṭeṣu rājasu damaṃ vyadadhāt svakīrtiṃ % satye tripṛṣṭha uśatīṃ prathayaṃścaritraiḥ // bhp_02.07.020* // dhanvantariśca bhagavān svayam eva kīrtir $ nāmnā nṛṇāṃ pururujāṃ ruja āśu hanti & dhanvantariśca bhagavān svayam eva kīrtir $ nāmnā nṛṇāṃ pururujāṃ ruja āśu hanti & yajñe ca bhāgam amṛtāyuravāvarundha % āyuṣyavedam anuśāstyavatīrya loke // bhp_02.07.021* // kṣatraṃ kṣayāya vidhinopabhṛtaṃ mahātmā $ brahmadhrug ujjhitapathaṃ narakārtilipsu & kṣatraṃ kṣayāya vidhinopabhṛtaṃ mahātmā $ brahmadhrug ujjhitapathaṃ narakārtilipsu & uddhantyasāvavanikaṇṭakam ugravīryas % triḥsaptakṛtva urudhāraparaśvadhena // bhp_02.07.022* // asmatprasādasumukhaḥ kalayā kaleśa $ ikṣvākuvaṃśa avatīrya gurornideśe & asmatprasādasumukhaḥ kalayā kaleśa $ ikṣvākuvaṃśa avatīrya gurornideśe & tiṣṭhan vanaṃ sadayitānuja āviveśa % yasmin virudhya daśakandhara ārtim ārcchat // bhp_02.07.023* // yasmā adādudadhirūḍhabhayāṅgavepo $ mārgaṃ sapadyaripuraṃ haravaddidhakṣoḥ & yasmā adādudadhirūḍhabhayāṅgavepo $ mārgaṃ sapadyaripuraṃ haravaddidhakṣoḥ & dūre suhṛnmathitaroṣasuśoṇadṛṣṭyā % tātapyamānamakaroraganakracakraḥ // bhp_02.07.024* // vakṣaḥsthalasparśarugnamahendravāha $ dantairviḍambitakakubjuṣa ūḍhahāsam & vakṣaḥsthalasparśarugnamahendravāha $ dantairviḍambitakakubjuṣa ūḍhahāsam & sadyo 'subhiḥ saha vineṣyati dārahartur % visphūrjitairdhanuṣa uccarato 'dhisainye // bhp_02.07.025* // bhūmeḥ suretaravarūthavimarditāyāḥ $ kleśavyayāya kalayā sitakṛṣṇakeśaḥ & bhūmeḥ suretaravarūthavimarditāyāḥ $ kleśavyayāya kalayā sitakṛṣṇakeśaḥ & jātaḥ kariṣyati janānupalakṣyamārgaḥ % karmāṇi cātmamahimopanibandhanāni // bhp_02.07.026* // tokena jīvaharaṇaṃ yadulūkikāyās $ traimāsikasya ca padā śakaṭo 'pavṛttaḥ & tokena jīvaharaṇaṃ yadulūkikāyās $ traimāsikasya ca padā śakaṭo 'pavṛttaḥ & yadriṅgatāntaragatena divispṛśorvā % unmūlanaṃ tvitarathārjunayorna bhāvyam // bhp_02.07.027* // yadvai vraje vrajapaśūn viṣatoyapītān $ pālāṃstvajīvayadanugrahadṛṣṭivṛṣṭyā & yadvai vraje vrajapaśūn viṣatoyapītān $ pālāṃstvajīvayadanugrahadṛṣṭivṛṣṭyā & tacchuddhaye 'tiviṣavīryavilolajihvam % uccāṭayiṣyaduragaṃ viharan hradinyām // bhp_02.07.028* // tat karma divyam iva yan niśi niḥśayānaṃ $ dāvāgninā śucivane paridahyamāne & tat karma divyam iva yan niśi niḥśayānaṃ $ dāvāgninā śucivane paridahyamāne & unneṣyati vrajam ato 'vasitāntakālaṃ % netre pidhāpya sabalo 'nadhigamyavīryaḥ // bhp_02.07.029* // gṛhṇīta yadyadupabandham amuṣya mātā $ śulbaṃ sutasya na tu tat tadamuṣya māti & gṛhṇīta yadyadupabandham amuṣya mātā $ śulbaṃ sutasya na tu tat tadamuṣya māti & yaj jṛmbhato 'sya vadane bhuvanāni gopī % saṃvīkṣya śaṅkitamanāḥ pratibodhitāsīt // bhp_02.07.030* // nandaṃ ca mokṣyati bhayādvaruṇasya pāśād $ gopān bileṣu pihitān mayasūnunā ca & nandaṃ ca mokṣyati bhayādvaruṇasya pāśād $ gopān bileṣu pihitān mayasūnunā ca & ahnyāpṛtaṃ niśi śayānam atiśrameṇa % lokaṃ vikuṇṭham upaneṣyati gokulaṃ sma // bhp_02.07.031* // gopairmakhe pratihate vrajaviplavāya $ deve 'bhivarṣati paśūn kṛpayā rirakṣuḥ & gopairmakhe pratihate vrajaviplavāya $ deve 'bhivarṣati paśūn kṛpayā rirakṣuḥ & dhartocchilīndhram iva saptadināni sapta % varṣo mahīdhram anaghaikakare salīlam // bhp_02.07.032* // krīḍan vane niśi niśākararaśmigauryāṃ $ rāsonmukhaḥ kalapadāyatamūrcchitena & krīḍan vane niśi niśākararaśmigauryāṃ $ rāsonmukhaḥ kalapadāyatamūrcchitena & uddīpitasmararujāṃ vrajabhṛdvadhūnāṃ % harturhariṣyati śiro dhanadānugasya // bhp_02.07.033* // ye ca pralambakharadardurakeśyariṣṭa $ mallebhakaṃsayavanāḥ kapipauṇḍrakādyāḥ & ye ca pralambakharadardurakeśyariṣṭa $ mallebhakaṃsayavanāḥ kapipauṇḍrakādyāḥ & anye ca śālvakujabalvaladantavakra % saptokṣaśambaravidūratharukmimukhyāḥ // bhp_02.07.034* // ye vā mṛdhe samitiśālina āttacāpāḥ $ kāmbojamatsyakurusṛñjayakaikayādyāḥ & ye vā mṛdhe samitiśālina āttacāpāḥ $ kāmbojamatsyakurusṛñjayakaikayādyāḥ & yāsyantyadarśanam alaṃ balapārthabhīma % vyājāhvayena hariṇā nilayaṃ tadīyam // bhp_02.07.035* // kālena mīlitadhiyām avamṛśya nṇāṃ $ stokāyuṣāṃ svanigamo bata dūrapāraḥ & kālena mīlitadhiyām avamṛśya nṇāṃ $ stokāyuṣāṃ svanigamo bata dūrapāraḥ & āvirhitastvanuyugaṃ sa hi satyavatyāṃ % vedadrumaṃ viṭapaśo vibhajiṣyati sma // bhp_02.07.036* // devadviṣāṃ nigamavartmani niṣṭhitānāṃ $ pūrbhirmayena vihitābhiradṛśyatūrbhiḥ & devadviṣāṃ nigamavartmani niṣṭhitānāṃ $ pūrbhirmayena vihitābhiradṛśyatūrbhiḥ & lokān ghnatāṃ mativimoham atipralobhaṃ % veṣaṃ vidhāya bahu bhāṣyata aupadharmyam // bhp_02.07.037* // yarhyālayeṣvapi satāṃ na hareḥ kathāḥ syuḥ $ pāṣaṇḍino dvijajanā vṛṣalā nṛdevāḥ & yarhyālayeṣvapi satāṃ na hareḥ kathāḥ syuḥ $ pāṣaṇḍino dvijajanā vṛṣalā nṛdevāḥ & svāhā svadhā vaṣaḍiti sma giro na yatra % śāstā bhaviṣyati kalerbhagavān yugānte // bhp_02.07.038* // sarge tapo 'ham ṛṣayo nava ye prajeśāḥ $ sthāne 'tha dharmamakhamanvamarāvanīśāḥ & sarge tapo 'ham ṛṣayo nava ye prajeśāḥ $ sthāne 'tha dharmamakhamanvamarāvanīśāḥ & ante tvadharmaharamanyuvaśāsurādyā % māyāvibhūtaya imāḥ puruśaktibhājaḥ // bhp_02.07.039* // viṣṇornu vīryagaṇanāṃ katamo 'rhatīha $ yaḥ pārthivānyapi kavirvimame rajāṃsi & viṣṇornu vīryagaṇanāṃ katamo 'rhatīha $ yaḥ pārthivānyapi kavirvimame rajāṃsi & caskambha yaḥ svarahasāskhalatā tripṛṣṭhaṃ % yasmāt trisāmyasadanādurukampayānam // bhp_02.07.040* // nāntaṃ vidāmyaham amī munayo 'grajāste $ māyābalasya puruṣasya kuto 'varā ye & nāntaṃ vidāmyaham amī munayo 'grajāste $ māyābalasya puruṣasya kuto 'varā ye & gāyan guṇān daśaśatānana ādidevaḥ % śeṣo 'dhunāpi samavasyati nāsya pāram // bhp_02.07.041* // yeṣāṃ sa eṣa bhagavān dayayedanantaḥ $ sarvātmanāśritapado yadi nirvyalīkam & yeṣāṃ sa eṣa bhagavān dayayedanantaḥ $ sarvātmanāśritapado yadi nirvyalīkam & te dustarām atitaranti ca devamāyāṃ % naiṣāṃ mamāham iti dhīḥ śvaśṛgālabhakṣye // bhp_02.07.042* // vedāham aṅga paramasya hi yogamāyāṃ $ yūyaṃ bhavaśca bhagavān atha daityavaryaḥ & vedāham aṅga paramasya hi yogamāyāṃ $ yūyaṃ bhavaśca bhagavān atha daityavaryaḥ & patnī manoḥ sa ca manuśca tadātmajāśca % prācīnabarhirṛbhuraṅga uta dhruvaśca // bhp_02.07.043* // ikṣvākurailamucukundavidehagādhi $ raghvambarīṣasagarā gayanāhuṣādyāḥ & ikṣvākurailamucukundavidehagādhi $ raghvambarīṣasagarā gayanāhuṣādyāḥ & māndhātralarkaśatadhanvanurantidevā % devavrato baliramūrttarayo dilīpaḥ // bhp_02.07.044* // saubharyutaṅkaśibidevalapippalāda $ sārasvatoddhavaparāśarabhūriṣeṇāḥ & saubharyutaṅkaśibidevalapippalāda $ sārasvatoddhavaparāśarabhūriṣeṇāḥ & ye 'nye vibhīṣaṇahanūmadupendradatta % pārthārṣṭiṣeṇaviduraśrutadevavaryāḥ // bhp_02.07.045* // te vai vidantyatitaranti ca devamāyāṃ $ strīśūdrahūṇaśabarā api pāpajīvāḥ & te vai vidantyatitaranti ca devamāyāṃ $ strīśūdrahūṇaśabarā api pāpajīvāḥ & yadyadbhutakramaparāyaṇaśīlaśikṣās % tiryagjanā api kim u śrutadhāraṇā ye // bhp_02.07.046* // śaśvat praśāntam abhayaṃ pratibodhamātraṃ $ śuddhaṃ samaṃ sadasataḥ paramātmatattvam & śaśvat praśāntam abhayaṃ pratibodhamātraṃ $ śuddhaṃ samaṃ sadasataḥ paramātmatattvam & śabdo na yatra purukārakavān kriyārtho % māyā paraityabhimukhe ca vilajjamānā // bhp_02.07.047* // tadvai padaṃ bhagavataḥ paramasya puṃso $ brahmeti yadvidurajasrasukhaṃ viśokam & tadvai padaṃ bhagavataḥ paramasya puṃso $ brahmeti yadvidurajasrasukhaṃ viśokam & sadhryaṅ niyamya yatayo yamakartahetiṃ % jahyuḥ svarāḍiva nipānakhanitram indraḥ // bhp_02.07.048* // sa śreyasām api vibhurbhagavān yato 'sya $ bhāvasvabhāvavihitasya sataḥ prasiddhiḥ & sa śreyasām api vibhurbhagavān yato 'sya $ bhāvasvabhāvavihitasya sataḥ prasiddhiḥ & dehe svadhātuvigame 'nuviśīryamāṇe % vyomeva tatra puruṣo na viśīryate ñjaḥ // bhp_02.07.049* // so 'yaṃ te 'bhihitastāta bhagavān viśvabhāvanaḥ / samāsena harernānyadanyasmāt sadasac ca yat // bhp_02.07.050 // idaṃ bhāgavataṃ nāma yan me bhagavatoditam / saṅgraho 'yaṃ vibhūtīnāṃ tvam etadvipulī kuru // bhp_02.07.051 // yathā harau bhagavati nṛṇāṃ bhaktirbhaviṣyati / sarvātmanyakhilādhāre iti saṅkalpya varṇaya // bhp_02.07.052 // māyāṃ varṇayato 'muṣya īśvarasyānumodataḥ / śṛṇvataḥ śraddhayā nityaṃ māyayātmā na muhyati // bhp_02.07.053 // bhp_02.08.001/0 rājovāca brahmaṇā codito brahman guṇākhyāne 'guṇasya ca / yasmai yasmai yathā prāha nārado devadarśanaḥ // bhp_02.08.001 // etadveditum icchāmi tattvaṃ tattvavidāṃ vara / hareradbhutavīryasya kathā lokasumaṅgalāḥ // bhp_02.08.002 // kathayasva mahābhāga yathāham akhilātmani / kṛṣṇe niveśya niḥsaṅgaṃ manastyakṣye kalevaram // bhp_02.08.003 // śṛṇvataḥ śraddhayā nityaṃ gṛṇataśca svaceṣṭitam / kālena nātidīrgheṇa bhagavān viśate hṛdi // bhp_02.08.004 // praviṣṭaḥ karṇarandhreṇa svānāṃ bhāvasaroruham / dhunoti śamalaṃ kṛṣṇaḥ salilasya yathā śarat // bhp_02.08.005 // dhautātmā puruṣaḥ kṛṣṇa pādamūlaṃ na muñcati / muktasarvaparikleśaḥ pānthaḥ svaśaraṇaṃ yathā // bhp_02.08.006 // yadadhātumato brahman dehārambho 'sya dhātubhiḥ / yadṛcchayā hetunā vā bhavanto jānate yathā // bhp_02.08.007 // āsīdyadudarāt padmaṃ lokasaṃsthānalakṣaṇam / yāvān ayaṃ vai puruṣa iyattāvayavaiḥ pṛthak / tāvān asāviti proktaḥ saṃsthāvayavavān iva // bhp_02.08.008 // ajaḥ sṛjati bhūtāni bhūtātmā yadanugrahāt / dadṛśe yena tadrūpaṃ nābhipadmasamudbhavaḥ // bhp_02.08.009 // sa cāpi yatra puruṣo viśvasthityudbhavāpyayaḥ / muktvātmamāyāṃ māyeśaḥ śete sarvaguhāśayaḥ // bhp_02.08.010 // puruṣāvayavairlokāḥ sapālāḥ pūrvakalpitāḥ / lokairamuṣyāvayavāḥ sapālairiti śuśruma // bhp_02.08.011 // yāvān kalpo vikalpo vā yathā kālo 'numīyate / bhūtabhavyabhavacchabda āyurmānaṃ ca yat sataḥ // bhp_02.08.012 // kālasyānugatiryā tu lakṣyate 'ṇvī bṛhatyapi / yāvatyaḥ karmagatayo yādṛśīrdvijasattama // bhp_02.08.013 // yasmin karmasamāvāyo yathā yenopagṛhyate / guṇānāṃ guṇināṃ caiva pariṇāmam abhīpsatām // bhp_02.08.014 // bhūpātālakakubvyoma grahanakṣatrabhūbhṛtām / saritsamudradvīpānāṃ sambhavaścaitadokasām // bhp_02.08.015 // pramāṇam aṇḍakośasya bāhyābhyantarabhedataḥ / mahatāṃ cānucaritaṃ varṇāśramaviniścayaḥ // bhp_02.08.016 // yugāni yugamānaṃ ca dharmo yaśca yuge yuge / avatārānucaritaṃ yadāścaryatamaṃ hareḥ // bhp_02.08.017 // nṛṇāṃ sādhāraṇo dharmaḥ saviśeṣaśca yādṛśaḥ / śreṇīnāṃ rājarṣīṇāṃ ca dharmaḥ kṛcchreṣu jīvatām // bhp_02.08.018 // tattvānāṃ parisaṅkhyānaṃ lakṣaṇaṃ hetulakṣaṇam / puruṣārādhanavidhiryogasyādhyātmikasya ca // bhp_02.08.019 // yogeśvaraiśvaryagatirliṅgabhaṅgastu yoginām / vedopavedadharmāṇām itihāsapurāṇayoḥ // bhp_02.08.020 // samplavaḥ sarvabhūtānāṃ vikramaḥ pratisaṅkramaḥ / iṣṭāpūrtasya kāmyānāṃ trivargasya ca yo vidhiḥ // bhp_02.08.021 // yo vānuśāyināṃ sargaḥ pāṣaṇḍasya ca sambhavaḥ / ātmano bandhamokṣau ca vyavasthānaṃ svarūpataḥ // bhp_02.08.022 // yathātmatantro bhagavān vikrīḍatyātmamāyayā / visṛjya vā yathā māyām udāste sākṣivadvibhuḥ // bhp_02.08.023 // sarvam etac ca bhagavan pṛcchato me 'nupūrvaśaḥ / tattvato 'rhasyudāhartuṃ prapannāya mahāmune // bhp_02.08.024 // atra pramāṇaṃ hi bhavān parameṣṭhī yathātmabhūḥ / apare cānutiṣṭhanti pūrveṣāṃ pūrvajaiḥ kṛtam // bhp_02.08.025 // na me 'savaḥ parāyanti brahmann anaśanādamī / pibato ñcyutapīyūṣam tadvākyābdhiviniḥsṛtam // bhp_02.08.026 // bhp_02.08.027/0 sūta uvāca sa upāmantrito rājñā kathāyām iti satpateḥ / brahmarāto bhṛśaṃ prīto viṣṇurātena saṃsadi // bhp_02.08.027 // prāha bhāgavataṃ nāma purāṇaṃ brahmasammitam / brahmaṇe bhagavatproktaṃ brahmakalpa upāgate // bhp_02.08.028 // yadyat parīkṣidṛṣabhaḥ pāṇḍūnām anupṛcchati / ānupūrvyeṇa tat sarvam ākhyātum upacakrame // bhp_02.08.029 // bhp_02.09.001/0 śrīśuka uvāca ātmamāyām ṛte rājan parasyānubhavātmanaḥ / na ghaṭetārthasambandhaḥ svapnadraṣṭurivāñjasā // bhp_02.09.001 // bahurūpa ivābhāti māyayā bahurūpayā / ramamāṇo guṇeṣvasyā mamāham iti manyate // bhp_02.09.002 // yarhi vāva mahimni sve parasmin kālamāyayoḥ / rameta gatasammohastyaktvodāste tadobhayam // bhp_02.09.003 // ātmatattvaviśuddhyarthaṃ yadāha bhagavān ṛtam / brahmaṇe darśayan rūpam avyalīkavratādṛtaḥ // bhp_02.09.004 // sa ādidevo jagatāṃ paro guruḥ svadhiṣṇyam āsthāya sisṛkṣayaikṣata / tāṃ nādhyagacchaddṛśam atra sammatāṃ prapañcanirmāṇavidhiryayā bhavet // bhp_02.09.005 // sa cintayan dvyakṣaram ekadāmbhasy upāśṛṇoddvirgaditaṃ vaco vibhuḥ / sparśeṣu yat ṣoḍaśam ekaviṃśaṃ niṣkiñcanānāṃ nṛpa yaddhanaṃ viduḥ // bhp_02.09.006 // niśamya tadvaktṛdidṛkṣayā diśo vilokya tatrānyadapaśyamānaḥ / svadhiṣṇyam āsthāya vimṛśya taddhitaṃ tapasyupādiṣṭa ivādadhe manaḥ // bhp_02.09.007 // divyaṃ sahasrābdam amoghadarśano jitānilātmā vijitobhayendriyaḥ / atapyata smākhilalokatāpanaṃ tapastapīyāṃstapatāṃ samāhitaḥ // bhp_02.09.008 // tasmai svalokaṃ bhagavān sabhājitaḥ sandarśayām āsa paraṃ na yatparam / vyapetasaṅkleśavimohasādhvasaṃ svadṛṣṭavadbhirpuruṣairabhiṣṭutam // bhp_02.09.009 // pravartate yatra rajastamastayoḥ sattvaṃ ca miśraṃ na ca kālavikramaḥ / na yatra māyā kim utāpare harer anuvratā yatra surāsurārcitāḥ // bhp_02.09.010 // śyāmāvadātāḥ śatapatralocanāḥ piśaṅgavastrāḥ surucaḥ supeśasaḥ / sarve caturbāhava unmiṣanmaṇi pravekaniṣkābharaṇāḥ suvarcasaḥ / pravālavaidūryamṛṇālavarcasaḥ parisphuratkuṇḍalamaulimālinaḥ // bhp_02.09.011 // bhrājiṣṇubhiryaḥ parito virājate lasadvimānāvalibhirmahātmanām / vidyotamānaḥ pramadottamādyubhiḥ savidyudabhrāvalibhiryathā nabhaḥ // bhp_02.09.012 // śrīryatra rūpiṇyurugāyapādayoḥ karoti mānaṃ bahudhā vibhūtibhiḥ / preṅkhaṃ śritā yā kusumākarānugair vigīyamānā priyakarma gāyatī // bhp_02.09.013 // dadarśa tatrākhilasātvatāṃ patiṃ śriyaḥ patiṃ yajñapatiṃ jagatpatim / sunandanandaprabalārhaṇādibhiḥ svapārṣadāgraiḥ parisevitaṃ vibhum // bhp_02.09.014 // bhṛtyaprasādābhimukhaṃ dṛgāsavaṃ prasannahāsāruṇalocanānanam / kirīṭinaṃ kuṇḍalinaṃ caturbhujaṃ pītāṃśukaṃ vakṣasi lakṣitaṃ śriyā // bhp_02.09.015 // adhyarhaṇīyāsanam āsthitaṃ paraṃ vṛtaṃ catuḥṣoḍaśapañcaśaktibhiḥ / yuktaṃ bhagaiḥ svairitaratra cādhruvaiḥ sva eva dhāman ramamāṇam īśvaram // bhp_02.09.016 // taddarśanāhlādapariplutāntaro hṛṣyattanuḥ premabharāśrulocanaḥ / nanāma pādāmbujam asya viśvasṛg yat pāramahaṃsyena pathādhigamyate // bhp_02.09.017 // taṃ prīyamāṇaṃ samupasthitaṃ kaviṃ prajāvisarge nijaśāsanārhaṇam / babhāṣa īṣatsmitaśociṣā girā priyaḥ priyaṃ prītamanāḥ kare spṛśan // bhp_02.09.018 // bhp_02.09.019/0 śrībhagavān uvāca tvayāhaṃ toṣitaḥ samyag vedagarbha sisṛkṣayā / ciraṃ bhṛtena tapasā dustoṣaḥ kūṭayoginām // bhp_02.09.019 // varaṃ varaya bhadraṃ te vareśaṃ mābhivāñchitam / brahmañ chreyaḥpariśrāmaḥ puṃsāṃ maddarśanāvadhiḥ // bhp_02.09.020 // manīṣitānubhāvo 'yaṃ mama lokāvalokanam / yadupaśrutya rahasi cakartha paramaṃ tapaḥ // bhp_02.09.021 // pratyādiṣṭaṃ mayā tatra tvayi karmavimohite / tapo me hṛdayaṃ sākṣādātmāhaṃ tapaso 'nagha // bhp_02.09.022 // sṛjāmi tapasaivedaṃ grasāmi tapasā punaḥ / bibharmi tapasā viśvaṃ vīryaṃ me duścaraṃ tapaḥ // bhp_02.09.023 // bhp_02.09.024/0 brahmovāca bhagavan sarvabhūtānām adhyakṣo 'vasthito guhām / veda hyapratiruddhena prajñānena cikīrṣitam // bhp_02.09.024 // tathāpi nāthamānasya nātha nāthaya nāthitam / parāvare yathā rūpejānīyāṃ te tvarūpiṇaḥ // bhp_02.09.025 // yathātmamāyāyogena nānāśaktyupabṛṃhitam / vilumpan visṛjan gṛhṇan bibhradātmānam ātmanā // bhp_02.09.026 // krīḍasyamoghasaṅkalpa ūrṇanābhiryathorṇute / tathā tadviṣayāṃ dhehi manīṣāṃ mayi mādhava // bhp_02.09.027 // bhagavacchikṣitam ahaṃ karavāṇi hyatandritaḥ / nehamānaḥ prajāsargaṃ badhyeyaṃ yadanugrahāt // bhp_02.09.028 // yāvat sakhā sakhyuriveśa te kṛtaḥ prajāvisarge vibhajāmi bho janam / aviklavaste parikarmaṇi sthito mā me samunnaddhamado ñja māninaḥ // bhp_02.09.029 // bhp_02.09.030/0 śrībhagavān uvāca jñānaṃ paramaguhyaṃ me yadvijñānasamanvitam / sarahasyaṃ tadaṅgaṃ ca gṛhāṇa gaditaṃ mayā // bhp_02.09.030 // yāvān ahaṃ yathābhāvo yadrūpaguṇakarmakaḥ / tathaiva tattvavijñānam astu te madanugrahāt // bhp_02.09.031 // aham evāsam evāgre nānyadyat sadasat param / paścādahaṃ yadetac ca yo 'vaśiṣyeta so 'smyaham // bhp_02.09.032 // ṛte 'rthaṃ yat pratīyeta na pratīyeta cātmani / tadvidyādātmano māyāṃ yathābhāso yathā tamaḥ // bhp_02.09.033 // yathā mahānti bhūtāni bhūteṣūccāvaceṣvanu / praviṣṭānyapraviṣṭāni tathā teṣu na teṣvaham // bhp_02.09.034 // etāvadeva jijñāsyaṃ tattvajijñāsunātmanaḥ / anvayavyatirekābhyāṃ yat syāt sarvatra sarvadā // bhp_02.09.035 // etan mataṃ samātiṣṭha parameṇa samādhinā / bhavān kalpavikalpeṣu na vimuhyati karhicit // bhp_02.09.036 // bhp_02.09.037/0 śrīśuka uvāca sampradiśyaivam ajano janānāṃ parameṣṭhinam / paśyatastasya tadrūpam ātmano nyaruṇaddhariḥ // bhp_02.09.037 // antarhitendriyārthāya haraye vihitāñjaliḥ / sarvabhūtamayo viśvaṃ sasarjedaṃ sa pūrvavat // bhp_02.09.038 // prajāpatirdharmapatirekadā niyamān yamān / bhadraṃ prajānām anvicchann ātiṣṭhat svārthakāmyayā // bhp_02.09.039 // taṃ nāradaḥ priyatamo rikthādānām anuvrataḥ / śuśrūṣamāṇaḥ śīlena praśrayeṇa damena ca // bhp_02.09.040 // māyāṃ vividiṣan viṣṇormāyeśasya mahāmuniḥ / mahābhāgavato rājan pitaraṃ paryatoṣayat // bhp_02.09.041 // tuṣṭaṃ niśāmya pitaraṃ lokānāṃ prapitāmaham / devarṣiḥ paripapraccha bhavān yan mānupṛcchati // bhp_02.09.042 // tasmā idaṃ bhāgavataṃ purāṇaṃ daśalakṣaṇam / proktaṃ bhagavatā prāha prītaḥ putrāya bhūtakṛt // bhp_02.09.043 // nāradaḥ prāha munaye sarasvatyāstaṭe nṛpa / dhyāyate brahma paramaṃ vyāsāyāmitatejase // bhp_02.09.044 // yadutāhaṃ tvayā pṛṣṭo vairājāt puruṣādidam / yathāsīt tadupākhyāste praśnān anyāṃśca kṛtsnaśaḥ // bhp_02.09.045 // bhp_02.10.001/0 śrīśuka uvāca atra sargo visargaśca sthānaṃ poṣaṇam ūtayaḥ / manvantareśānukathā nirodho muktirāśrayaḥ // bhp_02.10.001 // daśamasya viśuddhyarthaṃ navānām iha lakṣaṇam / varṇayanti mahātmānaḥ śrutenārthena cāñjasā // bhp_02.10.002 // bhūtamātrendriyadhiyāṃ janma sarga udāhṛtaḥ / brahmaṇo guṇavaiṣamyādvisargaḥ pauruṣaḥ smṛtaḥ // bhp_02.10.003 // sthitirvaikuṇṭhavijayaḥ poṣaṇaṃ tadanugrahaḥ / manvantarāṇi saddharma ūtayaḥ karmavāsanāḥ // bhp_02.10.004 // avatārānucaritaṃ hareścāsyānuvartinām / puṃsām īśakathāḥ proktā nānākhyānopabṛṃhitāḥ // bhp_02.10.005 // nirodho 'syānuśayanam ātmanaḥ saha śaktibhiḥ / muktirhitvānyathā rūpaṃ svarūpeṇa vyavasthitiḥ // bhp_02.10.006 // ābhāsaśca nirodhaśca yato 'styadhyavasīyate / sa āśrayaḥ paraṃ brahma paramātmeti śabdyate // bhp_02.10.007 // yo 'dhyātmiko 'yaṃ puruṣaḥ so 'sāvevādhidaivikaḥ / yastatrobhayavicchedaḥ puruṣo hyādhibhautikaḥ // bhp_02.10.008 // ekam ekatarābhāve yadā nopalabhāmahe / tritayaṃ tatra yo veda sa ātmā svāśrayāśrayaḥ // bhp_02.10.009 // puruṣo 'ṇḍaṃ vinirbhidya yadāsau sa vinirgataḥ / ātmano 'yanam anvicchann apo 'srākṣīc chuciḥ śucīḥ // bhp_02.10.010 // tāsvavātsīt svasṛṣṭāsu sahasraṃ parivatsarān / tena nārāyaṇo nāma yadāpaḥ puruṣodbhavāḥ // bhp_02.10.011 // dravyaṃ karma ca kālaśca svabhāvo jīva eva ca / yadanugrahataḥ santi na santi yadupekṣayā // bhp_02.10.012 // eko nānātvam anvicchan yogatalpāt samutthitaḥ / vīryaṃ hiraṇmayaṃ devo māyayā vyasṛjat tridhā // bhp_02.10.013 // adhidaivam athādhyātmam adhibhūtam iti prabhuḥ / athaikaṃ pauruṣaṃ vīryaṃ tridhābhidyata tac chṛṇu // bhp_02.10.014 // antaḥ śarīra ākāśāt puruṣasya viceṣṭataḥ / ojaḥ saho balaṃ jajñe tataḥ prāṇo mahān asuḥ // bhp_02.10.015 // anuprāṇanti yaṃ prāṇāḥ prāṇantaṃ sarvajantuṣu / apānantam apānanti naradevam ivānugāḥ // bhp_02.10.016 // prāṇenākṣipatā kṣut tṛḍantarā jāyate vibhoḥ / pipāsato jakṣataśca prāṅ mukhaṃ nirabhidyata // bhp_02.10.017 // mukhatastālu nirbhinnaṃjihvā tatropajāyate / tato nānāraso jajñe jihvayā yo 'dhigamyate // bhp_02.10.018 // vivakṣormukhato bhūmno vahnirvāg vyāhṛtaṃ tayoḥ / jale caitasya suciraṃ nirodhaḥ samajāyata // bhp_02.10.019 // nāsike nirabhidyetāṃ dodhūyati nabhasvati / tatra vāyurgandhavaho ghrāṇo nasi jighṛkṣataḥ // bhp_02.10.020 // yadātmani nirālokam ātmānaṃ ca didṛkṣataḥ / nirbhinne hyakṣiṇī tasya jyotiścakṣurguṇagrahaḥ // bhp_02.10.021 // bodhyamānasya ṛṣibhirātmanastaj jighṛkṣataḥ / karṇau ca nirabhidyetāṃ diśaḥ śrotraṃ guṇagrahaḥ // bhp_02.10.022 // vastuno mṛdukāṭhinya laghugurvoṣṇaśītatām / jighṛkṣatastvaṅ nirbhinnā tasyāṃ romamahīruhāḥ / tatra cāntarbahirvātastvacā labdhaguṇo vṛtaḥ // bhp_02.10.023 // hastau ruruhatustasya nānākarmacikīrṣayā / tayostu balavān indra ādānam ubhayāśrayam // bhp_02.10.024 // gatiṃ jigīṣataḥ pādau ruruhāte 'bhikāmikām / padbhyāṃ yajñaḥ svayaṃ havyaṃ karmabhiḥ kriyate nṛbhiḥ // bhp_02.10.025 // nirabhidyata śiśno vai prajānandāmṛtārthinaḥ / upastha āsīt kāmānāṃ priyaṃ tadubhayāśrayam // bhp_02.10.026 // utsisṛkṣordhātumalaṃ nirabhidyata vai gudam / tataḥ pāyustato mitra utsarga ubhayāśrayaḥ // bhp_02.10.027 // āsisṛpsoḥ puraḥ puryā nābhidvāram apānataḥ / tatrāpānastato mṛtyuḥ pṛthaktvam ubhayāśrayam // bhp_02.10.028 // āditsorannapānānām āsan kukṣyantranāḍayaḥ / nadyaḥ samudrāśca tayostuṣṭiḥ puṣṭistadāśraye // bhp_02.10.029 // nididhyāsorātmamāyāṃ hṛdayaṃ nirabhidyata / tato manaścandra iti saṅkalpaḥ kāma eva ca // bhp_02.10.030 // tvakcarmamāṃsarudhira medomajjāsthidhātavaḥ / bhūmyaptejomayāḥ sapta prāṇo vyomāmbuvāyubhiḥ // bhp_02.10.031 // guṇātmakānīndriyāṇi bhūtādiprabhavā guṇāḥ / manaḥ sarvavikārātmā buddhirvijñānarūpiṇī // bhp_02.10.032 // etadbhagavato rūpaṃ sthūlaṃ te vyāhṛtaṃ mayā / mahyādibhiścāvaraṇairaṣṭabhirbahirāvṛtam // bhp_02.10.033 // ataḥ paraṃ sūkṣmatamam avyaktaṃ nirviśeṣaṇam / anādimadhyanidhanaṃ nityaṃ vāṅmanasaḥ param // bhp_02.10.034 // amunī bhagavadrūpe mayā te hyanuvarṇite / ubhe api na gṛhṇanti māyāsṛṣṭe vipaścitaḥ // bhp_02.10.035 // sa vācyavācakatayā bhagavān brahmarūpadhṛk / nāmarūpakriyā dhatte sakarmākarmakaḥ paraḥ // bhp_02.10.036 // prajāpatīn manūn devān ṛṣīn pitṛgaṇān pṛthak / siddhacāraṇagandharvān vidyādhrāsuraguhyakān // bhp_02.10.037 // kinnarāpsaraso nāgān sarpān kimpuruṣān narān / māt rakṣaḥpiśācāṃśca pretabhūtavināyakān // bhp_02.10.038 // kūṣmāṇḍonmādavetālān yātudhānān grahān api / khagān mṛgān paśūn vṛkṣān girīn nṛpa sarīsṛpān // bhp_02.10.039 // dvividhāścaturvidhā ye 'nye jalasthalanabhaukasaḥ / kuśalākuśalā miśrāḥ karmaṇāṃ gatayastvimāḥ // bhp_02.10.040 // sattvaṃ rajastama iti tisraḥ suranṛnārakāḥ / tatrāpyekaikaśo rājan bhidyante gatayastridhā / yadaikaikataro 'nyābhyāṃ svabhāva upahanyate // bhp_02.10.041 // sa evedaṃ jagaddhātā bhagavān dharmarūpadhṛk / puṣṇāti sthāpayan viśvaṃ tiryaṅnarasurādibhiḥ // bhp_02.10.042 // tataḥ kālāgnirudrātmā yat sṛṣṭam idam ātmanaḥ / sanniyacchati tat kāle ghanānīkam ivānilaḥ // bhp_02.10.043 // itthambhāvena kathito bhagavān bhagavattamaḥ / netthambhāvena hi paraṃ draṣṭum arhanti sūrayaḥ // bhp_02.10.044 // nāsya karmaṇi janmādau parasyānuvidhīyate / kartṛtvapratiṣedhārthaṃ māyayāropitaṃ hi tat // bhp_02.10.045 // ayaṃ tu brahmaṇaḥ kalpaḥ savikalpa udāhṛtaḥ / vidhiḥ sādhāraṇo yatra sargāḥ prākṛtavaikṛtāḥ // bhp_02.10.046 // parimāṇaṃ ca kālasya kalpalakṣaṇavigraham / yathā purastādvyākhyāsye pādmaṃ kalpam atho śṛṇu // bhp_02.10.047 // bhp_02.10.048/0 śaunaka uvāca yadāha no bhavān sūta kṣattā bhāgavatottamaḥ / cacāra tīrthāni bhuvastyaktvā bandhūn sudustyajān // bhp_02.10.048 // kṣattuḥ kauśāravestasya saṃvādo 'dhyātmasaṃśritaḥ / yadvā sa bhagavāṃstasmai pṛṣṭastattvam uvāca ha // bhp_02.10.049 // brūhi nastadidaṃ saumya vidurasya viceṣṭitam / bandhutyāganimittaṃ ca yathaivāgatavān punaḥ // bhp_02.10.050 // bhp_02.10.051/0 sūta uvāca rājñā parīkṣitā pṛṣṭo yadavocan mahāmuniḥ / tadvo 'bhidhāsye śṛṇuta rāajñaḥ praśnānusārataḥ // bhp_02.10.051 // bhp_03.01.001/0 śrī-śuka uvāca evam etat purā pṛṣṭo maitreyo bhagavān kila / kṣattrā vanaṃ praviṣṭena tyaktvā sva-gṛham ṛddhimat // bhp_03.01.001 // yad vā ayaṃ mantra-kṛd vo bhagavān akhileśvaraḥ / pauravendra-gṛhaṃ hitvā praviveśātmasāt kṛtam // bhp_03.01.002 // bhp_03.01.003/0 rājovāca kutra kṣattur bhagavatā maitreyeṇāsa saṅgamaḥ / kadā vā saha-saṃvāda etad varṇaya naḥ prabho // bhp_03.01.003 // na hy alpārthodayas tasya vidurasyāmalātmanaḥ / tasmin varīyasi praśnaḥ sādhu-vādopabṛṃhitaḥ // bhp_03.01.004 // bhp_03.01.005/0 sūta uvāca sa evam ṛṣi-varyo 'yaṃ pṛṣṭo rājñā parīkṣitā / praty āha taṃ subahu-vit prītātmā śrūyatām iti // bhp_03.01.005 // bhp_03.01.006/0 śrī-śuka uvāca yadā tu rājā sva-sutān asādhūn puṣṇan na dharmeṇa vinaṣṭa-dṛṣṭiḥ / bhrātur yaviṣṭhasya sutān vibandhūn praveśya lākṣā-bhavane dadāha // bhp_03.01.006 // yadā sabhāyāṃ kuru-deva-devyāḥ keśābhimarśaṃ suta-karma garhyam / na vārayām āsa nṛpaḥ snuṣāyāḥ svāsrair harantyāḥ kuca-kuṅkumāni // bhp_03.01.007 // dyūte tv adharmeṇa jitasya sādhoḥ satyāvalambasya vanaṃ gatasya / na yācato 'dāt samayena dāyaṃ tamo-juṣāṇo yad ajāta-śatroḥ // bhp_03.01.008 // yadā ca pārtha-prahitaḥ sabhāyāṃ jagad-gurur yāni jagāda kṛṣṇaḥ / na tāni puṃsām amṛtāyanāni rājoru mene kṣata-puṇya-leśaḥ // bhp_03.01.009 // yadopahūto bhavanaṃ praviṣṭo mantrāya pṛṣṭaḥ kila pūrvajena / athāha tan mantra-dṛśāṃ varīyān yan mantriṇo vaidurikaṃ vadanti // bhp_03.01.010 // ajāta-śatroḥ pratiyaccha dāyaṃ titikṣato durviṣahaṃ tavāgaḥ / sahānujo yatra vṛkodarāhiḥ śvasan ruṣā yat tvam alaṃ bibheṣi // bhp_03.01.011 // pārthāṃs tu devo bhagavān mukundo gṛhītavān sakṣiti-deva-devaḥ / āste sva-puryāṃ yadu-deva-devo vinirjitāśeṣa-nṛdeva-devaḥ // bhp_03.01.012 // sa eṣa doṣaḥ puruṣa-dviḍ āste gṛhān praviṣṭo yam apatya-matyā / puṣṇāsi kṛṣṇād vimukho gata-śrīs tyajāśv aśaivaṃ kula-kauśalāya // bhp_03.01.013 // ity ūcivāṃs tatra suyodhanena pravṛddha-kopa-sphuritādhareṇa / asat-kṛtaḥ sat-spṛhaṇīya-śīlaḥ kṣattā sakarṇānuja-saubalena // bhp_03.01.014 // ka enam atropajuhāva jihmaṃ dāsyāḥ sutaṃ yad-balinaiva puṣṭaḥ / tasmin pratīpaḥ parakṛtya āste nirvāsyatām āśu purāc chvasānaḥ // bhp_03.01.015 // svayaṃ dhanur dvāri nidhāya māyāṃ bhrātuḥ puro marmasu tāḍito 'pi / sa ittham atyulbaṇa-karṇa-bāṇair gata-vyatho 'yād uru mānayānaḥ // bhp_03.01.016 // sa nirgataḥ kaurava-puṇya-labdho gajāhvayāt tīrtha-padaḥ padāni / anvākramat puṇya-cikīrṣayorvyām adhiṣṭhito yāni sahasra-mūrtiḥ // bhp_03.01.017 // pureṣu puṇyopavanādri-kuñjeṣv apaṅka-toyeṣu sarit-saraḥsu / ananta-liṅgaiḥ samalaṅkṛteṣu cacāra tīrthāyataneṣv ananyaḥ // bhp_03.01.018 // gāṃ paryaṭan medhya-vivikta-vṛttiḥ sadāpluto 'dhaḥ śayano 'vadhūtaḥ / alakṣitaḥ svair avadhūta-veṣo vratāni cere hari-toṣaṇāni // bhp_03.01.019 // itthaṃ vrajan bhāratam eva varṣaṃ kālena yāvad gatavān prabhāsam / tāvac chaśāsa kṣitim eka cakrāml ekātapatrām ajitena pārthaḥ // bhp_03.01.020 // tatrātha śuśrāva suhṛd-vinaṣṭiṃ vanaṃ yathā veṇuja-vahni-saṃśrayam / saṃspardhayā dagdham athānuśocan sarasvatīṃ pratyag iyāya tūṣṇīm // bhp_03.01.021 // tasyāṃ tritasyośanaso manoś ca pṛthor athāgner asitasya vāyoḥ / tīrthaṃ sudāsasya gavāṃ guhasya yac chrāddhadevasya sa āsiṣeve // bhp_03.01.022 // anyāni ceha dvija-deva-devaiḥ kṛtāni nānāyatanāni viṣṇoḥ / pratyaṅga-mukhyāṅkita-mandirāṇi yad-darśanāt kṛṣṇam anusmaranti // bhp_03.01.023 // tatas tv ativrajya surāṣṭram ṛddhaṃ sauvīra-matsyān kurujāṅgalāṃś ca / kālena tāvad yamunām upetya tatroddhavaṃ bhāgavataṃ dadarśa // bhp_03.01.024 // sa vāsudevānucaraṃ praśāntaṃ bṛhaspateḥ prāk tanayaṃ pratītam / āliṅgya gāḍhaṃ praṇayena bhadraṃ svānām apṛcchad bhagavat-prajānām // bhp_03.01.025 // kaccit purāṇau puruṣau svanābhya- pādmānuvṛttyeha kilāvatīrṇau / āsāta urvyāḥ kuśalaṃ vidhāya kṛta-kṣaṇau kuśalaṃ śūra-gehe // bhp_03.01.026 // kaccit kurūṇāṃ paramaḥ suhṛn no bhāmaḥ sa āste sukham aṅga śauriḥ / yo vai svas-ṇāṃ pitṛvad dadāti varān vadānyo vara-tarpaṇena // bhp_03.01.027 // kaccid varūthādhipatir yadūnāṃ pradyumna āste sukham aṅga vīraḥ / yaṃ rukmiṇī bhagavato 'bhilebhe ārādhya viprān smaram ādi-sarge // bhp_03.01.028 // kaccit sukhaṃ sātvata-vṛṣṇi-bhoja- dāśārhakāṇām adhipaḥ sa āste / yam abhyaṣiñcac chata-patra-netro nṛpāsanāśāṃ parihṛtya dūrāt // bhp_03.01.029 // kaccid dhareḥ saumya sutaḥ sadṛkṣa āste 'graṇī rathināṃ sādhu sāmbaḥ / asūta yaṃ jāmbavatī vratāḍhyā devaṃ guhaṃ yo 'mbikayā dhṛto 'gre // bhp_03.01.030 // kṣemaṃ sa kaccid yuyudhāna āste yaḥ phālgunāl labdha-dhanū-rahasyaḥ / lebhe 'ñjasādhokṣaja-sevayaiva gatiṃ tadīyāṃ yatibhir durāpām // bhp_03.01.031 // kaccid budhaḥ svasty anamīva āste śvaphalka-putro bhagavat-prapannaḥ / yaḥ kṛṣṇa-pādāṅkita-mārga-pāṃsuṣv aceṣṭata prema-vibhinna-dhairyaḥ // bhp_03.01.032 // kaccic chivaṃ devaka-bhoja-putryā viṣṇu-prajāyā iva deva-mātuḥ / yā vai sva-garbheṇa dadhāra devaṃ trayī yathā yajña-vitānam artham // bhp_03.01.033 // apisvid āste bhagavān sukhaṃ vo yaḥ sātvatāṃ kāma-dugho 'niruddhaḥ / yam āmananti sma hi śabda-yoniṃ mano-mayaṃ sattva-turīya-tattvam // bhp_03.01.034 // apisvid anye ca nijātma-daivam ananya-vṛttyā samanuvratā ye / hṛdīka-satyātmaja-cārudeṣṇa- gadādayaḥ svasti caranti saumya // bhp_03.01.035 // api sva-dorbhyāṃ vijayācyutābhyāṃ dharmeṇa dharmaḥ paripāti setum / duryodhano 'tapyata yat-sabhāyāṃ sāmrājya-lakṣmyā vijayānuvṛttyā // bhp_03.01.036 // kiṃ vā kṛtāgheṣv agham atyamarṣī bhīmo 'hivad dīrghatamaṃ vyamuñcat / yasyāṅghri-pātaṃ raṇa-bhūr na sehe mārgaṃ gadāyāś carato vicitram // bhp_03.01.037 // kaccid yaśodhā ratha-yūthapānāṃ gāṇḍīva-dhanvoparatārir āste / alakṣito yac-chara-kūṭa-gūḍho māyā-kirāto giriśas tutoṣa // bhp_03.01.038 // yamāv utasvit tanayau pṛthāyāḥ pārthair vṛtau pakṣmabhir akṣiṇīva / remāta uddāya mṛdhe sva-rikthaṃ parāt suparṇāv iva vajri-vaktrāt // bhp_03.01.039 // aho pṛthāpi dhriyate 'rbhakārthe rājarṣi-varyeṇa vināpi tena / yas tv eka-vīro 'dhiratho vijigye dhanur dvitīyaḥ kakubhaś catasraḥ // bhp_03.01.040 // saumyānuśoce tam adhaḥ-patantaṃ bhrātre paretāya vidudruhe yaḥ / niryāpito yena suhṛt sva-puryā ahaṃ sva-putrān samanuvratena // bhp_03.01.041 // so 'haṃ harer martya-viḍambanena dṛśo nṛṇāṃ cālayato vidhātuḥ / nānyopalakṣyaḥ padavīṃ prasādāc carāmi paśyan gata-vismayo 'tra // bhp_03.01.042 // nūnaṃ nṛpāṇāṃ tri-madotpathānāṃ mahīṃ muhuś cālayatāṃ camūbhiḥ / vadhāt prapannārti-jihīrṣayeśo 'py upaikṣatāghaṃ bhagavān kurūṇām // bhp_03.01.043 // ajasya janmotpatha-nāśanāya karmāṇy akartur grahaṇāya puṃsām / nanv anyathā ko 'rhati deha-yogaṃ paro guṇānām uta karma-tantram // bhp_03.01.044 // tasya prapannākhila-lokapānām avasthitānām anuśāsane sve / arthāya jātasya yaduṣv ajasya vārtāṃ sakhe kīrtaya tīrtha-kīrteḥ // bhp_03.01.045 // bhp_03.02.001/0 śrī-śuka uvāca iti bhāgavataḥ pṛṣṭaḥ kṣattrā vārtāṃ priyāśrayām / prativaktuṃ na cotseha autkaṇṭhyāt smāriteśvaraḥ // bhp_03.02.001 // yaḥ pañca-hāyano mātrā prātar-āśāya yācitaḥ / tan naicchad racayan yasya saparyāṃ bāla-līlayā // bhp_03.02.002 // sa kathaṃ sevayā tasya kālena jarasaṃ gataḥ / pṛṣṭo vārtāṃ pratibrūyād bhartuḥ pādāv anusmaran // bhp_03.02.003 // sa muhūrtam abhūt tūṣṇīṃ kṛṣṇāṅghri-sudhayā bhṛśam / tīvreṇa bhakti-yogena nimagnaḥ sādhu nirvṛtaḥ // bhp_03.02.004 // pulakodbhinna-sarvāṅgo muñcan mīlad-dṛśā śucaḥ / pūrṇārtho lakṣitas tena sneha-prasara-samplutaḥ // bhp_03.02.005 // śanakair bhagaval-lokān nṛlokaṃ punar āgataḥ / vimṛjya netre viduraṃ prītyāhoddhava utsmayan // bhp_03.02.006 // bhp_03.02.007/0 uddhava uvāca kṛṣṇa-dyumaṇi nimloce gīrṇeṣv ajagareṇa ha / kiṃ nu naḥ kuśalaṃ brūyāṃ gata-śrīṣu gṛheṣv aham // bhp_03.02.007 // durbhago bata loko 'yaṃ yadavo nitarām api / ye saṃvasanto na vidur hariṃ mīnā ivoḍupam // bhp_03.02.008 // iṅgita-jñāḥ puru-prauḍhā ekārāmāś ca sātvatāḥ / sātvatām ṛṣabhaṃ sarve bhūtāvāsam amaṃsata // bhp_03.02.009 // devasya māyayā spṛṣṭā ye cānyad asad-āśritāḥ / bhrāmyate dhīr na tad-vākyair ātmany uptātmano harau // bhp_03.02.010 // pradarśyātapta-tapasām avitṛpta-dṛśāṃ nṛṇām / ādāyāntar adhād yas tu sva-bimbaṃ loka-locanam // bhp_03.02.011 // yan martya-līlaupayikaṃ sva-yoga- māyā-balaṃ darśayatā gṛhītam / vismāpanaṃ svasya ca saubhagarddheḥ paraṃ padaṃ bhūṣaṇa-bhūṣaṇāṅgam // bhp_03.02.012 // yad dharma-sūnor bata rājasūye nirīkṣya dṛk-svastyayanaṃ tri-lokaḥ / kārtsnyena cādyeha gataṃ vidhātur arvāk-sṛtau kauśalam ity amanyata // bhp_03.02.013 // yasyānurāga-pluta-hāsa-rāsa- līlāvaloka-pratilabdha-mānāḥ / vraja-striyo dṛgbhir anupravṛtta- dhiyo 'vatasthuḥ kila kṛtya-śeṣāḥ // bhp_03.02.014 // sva-śānta-rūpeṣv itaraiḥ sva-rūpair abhyardyamāneṣv anukampitātmā / parāvareśo mahad-aṃśa-yukto hy ajo 'pi jāto bhagavān yathāgniḥ // bhp_03.02.015 // māṃ khedayaty etad ajasya janma- viḍambanaṃ yad vasudeva-gehe / vraje ca vāso 'ri-bhayād iva svayaṃ purād vyavātsīd yad-ananta-vīryaḥ // bhp_03.02.016 // dunoti cetaḥ smarato mamaitad yad āha pādāv abhivandya pitroḥ / tātāmba kaṃsād uru-śaṅkitānāṃ prasīdataṃ no 'kṛta-niṣkṛtīnām // bhp_03.02.017 // ko vā amuṣyāṅghri-saroja-reṇuṃ vismartum īśīta pumān vijighran / yo visphurad-bhrū-viṭapena bhūmer bhāraṃ kṛtāntena tiraścakāra // bhp_03.02.018 // dṛṣṭā bhavadbhir nanu rājasūye caidyasya kṛṣṇaṃ dviṣato 'pi siddhiḥ / yāṃ yoginaḥ saṃspṛhayanti samyag yogena kas tad-virahaṃ saheta // bhp_03.02.019 // tathaiva cānye nara-loka-vīrā ya āhave kṛṣṇa-mukhāravindam / netraiḥ pibanto nayanābhirāmaṃ pārthāstra-pūtaḥ padam āpur asya // bhp_03.02.020 // svayaṃ tv asāmyātiśayas tryadhīśaḥ svārājya-lakṣmy-āpta-samasta-kāmaḥ / baliṃ haradbhiś cira-loka-pālaiḥ kirīṭa-koṭy-eḍita-pāda-pīṭhaḥ // bhp_03.02.021 // tat tasya kaiṅkaryam alaṃ bhṛtān no viglāpayaty aṅga yad ugrasenam / tiṣṭhan niṣaṇṇaṃ parameṣṭhi-dhiṣṇye nyabodhayad deva nidhārayeti // bhp_03.02.022 // aho bakī yaṃ stana-kāla-kūṭaṃ jighāṃsayāpāyayad apy asādhvī / lebhe gatiṃ dhātry-ucitāṃ tato 'nyaṃ kaṃ vā dayāluṃ śaraṇaṃ vrajema // bhp_03.02.023 // manye 'surān bhāgavatāṃs tryadhīśe saṃrambha-mārgābhiniviṣṭa-cittān / ye saṃyuge 'cakṣata tārkṣya-putram aṃse sunābhāyudham āpatantam // bhp_03.02.024 // vasudevasya devakyāṃ jāto bhojendra-bandhane / cikīrṣur bhagavān asyāḥ śam ajenābhiyācitaḥ // bhp_03.02.025 // tato nanda-vrajam itaḥ pitrā kaṃsād vibibhyatā / ekādaśa samās tatra gūḍhārciḥ sa-balo 'vasat // bhp_03.02.026 // parīto vatsapair vatsāṃś cārayan vyaharad vibhuḥ / yamunopavane kūjad- dvija-saṅkulitāṅghripe // bhp_03.02.027 // kaumārīṃ darśayaṃś ceṣṭāṃ prekṣaṇīyāṃ vrajaukasām / rudann iva hasan mugdha- bāla-siṃhāvalokanaḥ // bhp_03.02.028 // sa eva go-dhanaṃ lakṣmyā niketaṃ sita-go-vṛṣam / cārayann anugān gopān raṇad-veṇur arīramat // bhp_03.02.029 // prayuktān bhoja-rājena māyinaḥ kāma-rūpiṇaḥ / līlayā vyanudat tāṃs tān bālaḥ krīḍanakān iva // bhp_03.02.030 // vipannān viṣa-pānena nigṛhya bhujagādhipam / utthāpyāpāyayad gāvas tat toyaṃ prakṛti-sthitam // bhp_03.02.031 // ayājayad go-savena gopa-rājaṃ dvijottamaiḥ / vittasya coru-bhārasya cikīrṣan sad-vyayaṃ vibhuḥ // bhp_03.02.032 // varṣatīndre vrajaḥ kopād bhagnamāne 'tivihvalaḥ / gotra-līlātapatreṇa trāto bhadrānugṛhṇatā // bhp_03.02.033 // śarac-chaśi-karair mṛṣṭaṃ mānayan rajanī-mukham / gāyan kala-padaṃ reme strīṇāṃ maṇḍala-maṇḍanaḥ // bhp_03.02.034 // bhp_03.03.001/0 uddhava uvāca tataḥ sa āgatya puraṃ sva-pitroś cikīrṣayā śaṃ baladeva-saṃyutaḥ / nipātya tuṅgād ripu-yūtha-nāthaṃ hataṃ vyakarṣad vyasum ojasorvyām // bhp_03.03.001 // sāndīpaneḥ sakṛt proktaṃ brahmādhītya sa-vistaram / tasmai prādād varaṃ putraṃ mṛtaṃ pañca-janodarāt // bhp_03.03.002 // samāhutā bhīṣmaka-kanyayā ye śriyaḥ savarṇena bubhūṣayaiṣām / gāndharva-vṛttyā miṣatāṃ sva-bhāgaṃ jahre padaṃ mūrdhni dadhat suparṇaḥ // bhp_03.03.003 // kakudmino 'viddha-naso damitvā svayaṃvare nāgnajitīm uvāha / tad-bhagnamānān api gṛdhyato 'jñāñ jaghne 'kṣataḥ śastra-bhṛtaḥ sva-śastraiḥ // bhp_03.03.004 // priyaṃ prabhur grāmya iva priyāyā vidhitsur ārcchad dyutaruṃ yad-arthe / vajry ādravat taṃ sa-gaṇo ruṣāndhaḥ krīḍā-mṛgo nūnam ayaṃ vadhūnām // bhp_03.03.005 // sutaṃ mṛdhe khaṃ vapuṣā grasantaṃ dṛṣṭvā sunābhonmathitaṃ dharitryā / āmantritas tat-tanayāya śeṣaṃ dattvā tad-antaḥ-puram āviveśa // bhp_03.03.006 // tatrāhṛtās tā nara-deva-kanyāḥ kujena dṛṣṭvā harim ārta-bandhum / utthāya sadyo jagṛhuḥ praharṣa- vrīḍānurāga-prahitāvalokaiḥ // bhp_03.03.007 // āsāṃ muhūrta ekasmin nānāgāreṣu yoṣitām / sa-vidhaṃ jagṛhe pāṇīn anurūpaḥ sva-māyayā // bhp_03.03.008 // tāsv apatyāny ajanayad ātma-tulyāni sarvataḥ / ekaikasyāṃ daśa daśa prakṛter vibubhūṣayā // bhp_03.03.009 // kāla-māgadha-śālvādīn anīkai rundhataḥ puram / ajīghanat svayaṃ divyaṃ sva-puṃsāṃ teja ādiśat // bhp_03.03.010 // śambaraṃ dvividaṃ bāṇaṃ muraṃ balvalam eva ca / anyāṃś ca dantavakrādīn avadhīt kāṃś ca ghātayat // bhp_03.03.011 // atha te bhrātṛ-putrāṇāṃ pakṣayoḥ patitān nṛpān / cacāla bhūḥ kurukṣetraṃ yeṣām āpatatāṃ balaiḥ // bhp_03.03.012 // sa karṇa-duḥśāsana-saubalānāṃ kumantra-pākena hata-śriyāyuṣam / suyodhanaṃ sānucaraṃ śayānaṃ bhagnorum ūrvyāṃ na nananda paśyan // bhp_03.03.013 // kiyān bhuvo 'yaṃ kṣapitoru-bhāro yad droṇa-bhīṣmārjuna-bhīma-mūlaiḥ / aṣṭādaśākṣauhiṇiko mad-aṃśair āste balaṃ durviṣahaṃ yadūnām // bhp_03.03.014 // mitho yadaiṣāṃ bhavitā vivādo madhv-āmadātāmra-vilocanānām / naiṣāṃ vadhopāya iyān ato 'nyo mayy udyate 'ntardadhate svayaṃ sma // bhp_03.03.015 // evaṃ sañcintya bhagavān sva-rājye sthāpya dharmajam / nandayām āsa suhṛdaḥ sādhūnāṃ vartma darśayan // bhp_03.03.016 // uttarāyāṃ dhṛtaḥ pūror vaṃśaḥ sādhv-abhimanyunā / sa vai drauṇy-astra-sampluṣṭaḥ punar bhagavatā dhṛtaḥ // bhp_03.03.017 // ayājayad dharma-sutam aśvamedhais tribhir vibhuḥ / so 'pi kṣmām anujai rakṣan reme kṛṣṇam anuvrataḥ // bhp_03.03.018 // bhagavān api viśvātmā loka-veda-pathānugaḥ / kāmān siṣeve dvārvatyām asaktaḥ sāṅkhyam āsthitaḥ // bhp_03.03.019 // snigdha-smitāvalokena vācā pīyūṣa-kalpayā / caritreṇānavadyena śrī-niketena cātmanā // bhp_03.03.020 // imaṃ lokam amuṃ caiva ramayan sutarāṃ yadūn / reme kṣaṇadayā datta- kṣaṇa-strī-kṣaṇa-sauhṛdaḥ // bhp_03.03.021 // tasyaivaṃ ramamāṇasya saṃvatsara-gaṇān bahūn / gṛhamedheṣu yogeṣu virāgaḥ samajāyata // bhp_03.03.022 // daivādhīneṣu kāmeṣu daivādhīnaḥ svayaṃ pumān / ko viśrambheta yogena yogeśvaram anuvrataḥ // bhp_03.03.023 // puryāṃ kadācit krīḍadbhir yadu-bhoja-kumārakaiḥ / kopitā munayaḥ śepur bhagavan-mata-kovidāḥ // bhp_03.03.024 // tataḥ katipayair māsair vṛṣṇi-bhojāndhakādayaḥ / yayuḥ prabhāsaṃ saṃhṛṣṭā rathair deva-vimohitāḥ // bhp_03.03.025 // tatra snātvā pit-n devān ṛṣīṃś caiva tad-ambhasā / tarpayitvātha viprebhyo gāvo bahu-guṇā daduḥ // bhp_03.03.026 // hiraṇyaṃ rajataṃ śayyāṃ vāsāṃsy ajina-kambalān / yānaṃ rathān ibhān kanyā dharāṃ vṛtti-karīm api // bhp_03.03.027 // annaṃ coru-rasaṃ tebhyo dattvā bhagavad-arpaṇam / go-viprārthāsavaḥ śūrāḥ praṇemur bhuvi mūrdhabhiḥ // bhp_03.03.028 // bhp_03.04.001/0 uddhava uvāca atha te tad-anujñātā bhuktvā pītvā ca vāruṇīm / tayā vibhraṃśita-jñānā duruktair marma paspṛśuḥ // bhp_03.04.001 // teṣāṃ maireya-doṣeṇa viṣamīkṛta-cetasām / nimlocati ravāv āsīd veṇūnām iva mardanam // bhp_03.04.002 // bhagavān svātma-māyāyā gatiṃ tām avalokya saḥ / sarasvatīm upaspṛśya vṛkṣa-mūlam upāviśat // bhp_03.04.003 // ahaṃ cokto bhagavatā prapannārti-hareṇa ha / badarīṃ tvaṃ prayāhīti sva-kulaṃ sañjihīrṣuṇā // bhp_03.04.004 // tathāpi tad-abhipretaṃ jānann aham arindama / pṛṣṭhato 'nvagamaṃ bhartuḥ pāda-viśleṣaṇākṣamaḥ // bhp_03.04.005 // adrākṣam ekam āsīnaṃ vicinvan dayitaṃ patim / śrī-niketaṃ sarasvatyāṃ kṛta-ketam aketanam // bhp_03.04.006 // śyāmāvadātaṃ virajaṃ praśāntāruṇa-locanam / dorbhiś caturbhir viditaṃ pīta-kauśāmbareṇa ca // bhp_03.04.007 // vāma ūrāv adhiśritya dakṣiṇāṅghri-saroruham / apāśritārbhakāśvattham akṛśaṃ tyakta-pippalam // bhp_03.04.008 // tasmin mahā-bhāgavato dvaipāyana-suhṛt-sakhā / lokān anucaran siddha āsasāda yadṛcchayā // bhp_03.04.009 // tasyānuraktasya muner mukundaḥ pramoda-bhāvānata-kandharasya / āśṛṇvato mām anurāga-hāsa- samīkṣayā viśramayann uvāca // bhp_03.04.010 // bhp_03.04.011/0 śrī-bhagavān uvāca vedāham antar manasīpsitaṃ te dadāmi yat tad duravāpam anyaiḥ / satre purā viśva-sṛjāṃ vasūnāṃ mat-siddhi-kāmena vaso tvayeṣṭaḥ // bhp_03.04.011 // sa eṣa sādho caramo bhavānām āsāditas te mad-anugraho yat / yan māṃ nṛlokān raha utsṛjantaṃ diṣṭyā dadṛśvān viśadānuvṛttyā // bhp_03.04.012 // purā mayā proktam ajāya nābhye padme niṣaṇṇāya mamādi-sarge / jñānaṃ paraṃ man-mahimāvabhāsaṃ yat sūrayo bhāgavataṃ vadanti // bhp_03.04.013 // ity ādṛtoktaḥ paramasya puṃsaḥ pratikṣaṇānugraha-bhājano 'ham / snehottha-romā skhalitākṣaras taṃ muñcañ chucaḥ prāñjalir ābabhāṣe // bhp_03.04.014 // ko nv īśa te pāda-saroja-bhājāṃ sudurlabho 'rtheṣu caturṣv apīha / tathāpi nāhaṃ pravṛṇomi bhūman bhavat-padāmbhoja-niṣevaṇotsukaḥ // bhp_03.04.015 // karmāṇy anīhasya bhavo 'bhavasya te durgāśrayo 'thāri-bhayāt palāyanam / kālātmano yat pramadā-yutāśramaḥ svātman-rateḥ khidyati dhīr vidām iha // bhp_03.04.016 // mantreṣu māṃ vā upahūya yat tvam akuṇṭhitākhaṇḍa-sadātma-bodhaḥ / pṛccheḥ prabho mugdha ivāpramattas tan no mano mohayatīva deva // bhp_03.04.017 // jñānaṃ paraṃ svātma-rahaḥ-prakāśaṃ provāca kasmai bhagavān samagram / api kṣamaṃ no grahaṇāya bhartar vadāñjasā yad vṛjinaṃ tarema // bhp_03.04.018 // ity āvedita-hārdāya mahyaṃ sa bhagavān paraḥ / ādideśāravindākṣa ātmanaḥ paramāṃ sthitim // bhp_03.04.019 // sa evam ārādhita-pāda-tīrthād adhīta-tattvātma-vibodha-mārgaḥ / praṇamya pādau parivṛtya devam ihāgato 'haṃ virahāturātmā // bhp_03.04.020 // so 'haṃ tad-darśanāhlāda- viyogārti-yutaḥ prabho / gamiṣye dayitaṃ tasya badaryāśrama-maṇḍalam // bhp_03.04.021 // yatra nārāyaṇo devo naraś ca bhagavān ṛṣiḥ / mṛdu tīvraṃ tapo dīrghaṃ tepāte loka-bhāvanau // bhp_03.04.022 // bhp_03.04.023/0 śrī-śuka uvāca ity uddhavād upākarṇya suhṛdāṃ duḥsahaṃ vadham / jñānenāśamayat kṣattā śokam utpatitaṃ budhaḥ // bhp_03.04.023 // sa taṃ mahā-bhāgavataṃ vrajantaṃ kauravarṣabhaḥ / viśrambhād abhyadhattedaṃ mukhyaṃ kṛṣṇa-parigrahe // bhp_03.04.024 // bhp_03.04.025/0 vidura uvāca jñānaṃ paraṃ svātma-rahaḥ-prakāśaṃ yad āha yogeśvara īśvaras te / vaktuṃ bhavān no 'rhati yad dhi viṣṇor bhṛtyāḥ sva-bhṛtyārtha-kṛtaś caranti // bhp_03.04.025 // bhp_03.04.026/0 uddhava uvāca nanu te tattva-saṃrādhya ṛṣiḥ kauṣāravo 'ntike / sākṣād bhagavatādiṣṭo martya-lokaṃ jihāsatā // bhp_03.04.026 // bhp_03.04.027/0 śrī-śuka uvāca iti saha vidureṇa viśva-mūrter guṇa-kathayā sudhayā plāvitorutāpaḥ / kṣaṇam iva puline yamasvasus tāṃ samuṣita aupagavir niśāṃ tato 'gāt // bhp_03.04.027 // bhp_03.04.028/0 rājovāca nidhanam upagateṣu vṛṣṇi-bhojeṣv adhiratha-yūthapa-yūthapeṣu mukhyaḥ / sa tu katham avaśiṣṭa uddhavo yad dharir api tatyaja ākṛtiṃ tryadhīśaḥ // bhp_03.04.028 // bhp_03.04.029/0 śrī-śuka uvāca brahma-śāpāpadeśena kālenāmogha-vāñchitaḥ / saṃhṛtya sva-kulaṃ sphītaṃ tyakṣyan deham acintayat // bhp_03.04.029 // asmāl lokād uparate mayi jñānaṃ mad-āśrayam / arhaty uddhava evāddhā sampraty ātmavatāṃ varaḥ // bhp_03.04.030 // noddhavo 'ṇv api man-nyūno yad guṇair nārditaḥ prabhuḥ / ato mad-vayunaṃ lokaṃ grāhayann iha tiṣṭhatu // bhp_03.04.031 // evaṃ tri-loka-guruṇā sandiṣṭaḥ śabda-yoninā / badaryāśramam āsādya harim īje samādhinā // bhp_03.04.032 // viduro 'py uddhavāc chrutvā kṛṣṇasya paramātmanaḥ / krīḍayopātta-dehasya karmāṇi ślāghitāni ca // bhp_03.04.033 // deha-nyāsaṃ ca tasyaivaṃ dhīrāṇāṃ dhairya-vardhanam / anyeṣāṃ duṣkarataraṃ paśūnāṃ viklavātmanām // bhp_03.04.034 // ātmānaṃ ca kuru-śreṣṭha kṛṣṇena manasekṣitam / dhyāyan gate bhāgavate ruroda prema-vihvalaḥ // bhp_03.04.035 // kālindyāḥ katibhiḥ siddha ahobhir bharatarṣabha / prāpadyata svaḥ-saritaṃ yatra mitrā-suto muniḥ // bhp_03.04.036 // bhp_03.05.001/0 śrī-śuka uvāca dvāri dyu-nadyā ṛṣabhaḥ kurūṇāṃ maitreyam āsīnam agādha-bodham / kṣattopasṛtyācyuta-bhāva-siddhaḥ papraccha sauśīlya-guṇābhitṛptaḥ // bhp_03.05.001 // bhp_03.05.002/0 vidura uvāca sukhāya karmāṇi karoti loko na taiḥ sukhaṃ vānyad-upāramaṃ vā / vindeta bhūyas tata eva duḥkhaṃ yad atra yuktaṃ bhagavān vaden naḥ // bhp_03.05.002 // janasya kṛṣṇād vimukhasya daivād adharma-śīlasya suduḥkhitasya / anugrahāyeha caranti nūnaṃ bhūtāni bhavyāni janārdanasya // bhp_03.05.003 // tat sādhu-varyādiśa vartma śaṃ naḥ saṃrādhito bhagavān yena puṃsām / hṛdi sthito yacchati bhakti-pūte jñānaṃ sa-tattvādhigamaṃ purāṇam // bhp_03.05.004 // karoti karmāṇi kṛtāvatāro yāny ātma-tantro bhagavāṃs tryadhīśaḥ / yathā sasarjāgra idaṃ nirīhaḥ saṃsthāpya vṛttiṃ jagato vidhatte // bhp_03.05.005 // yathā punaḥ sve kha idaṃ niveśya śete guhāyāṃ sa nivṛtta-vṛttiḥ / yogeśvarādhīśvara eka etad anupraviṣṭo bahudhā yathāsīt // bhp_03.05.006 // krīḍan vidhatte dvija-go-surāṇāṃ kṣemāya karmāṇy avatāra-bhedaiḥ / mano na tṛpyaty api śṛṇvatāṃ naḥ suśloka-mauleś caritāmṛtāni // bhp_03.05.007 // yais tattva-bhedair adhiloka-nātho lokān alokān saha lokapālān / acīkḷpad yatra hi sarva-sattva- nikāya-bhedo 'dhikṛtaḥ pratītaḥ // bhp_03.05.008 // yena prajānām uta ātma-karma- rūpābhidhānāṃ ca bhidāṃ vyadhatta / nārāyaṇo viśvasṛg ātma-yonir etac ca no varṇaya vipra-varya // bhp_03.05.009 // parāvareṣāṃ bhagavan vratāni śrutāni me vyāsa-mukhād abhīkṣṇam / atṛpnuma kṣulla-sukhāvahānāṃ teṣām ṛte kṛṣṇa-kathāmṛtaughāt // bhp_03.05.010 // kas tṛpnuyāt tīrtha-pado 'bhidhānāt satreṣu vaḥ sūribhir īḍyamānāt / yaḥ karṇa-nāḍīṃ puruṣasya yāto bhava-pradāṃ geha-ratiṃ chinatti // bhp_03.05.011 // munir vivakṣur bhagavad-guṇānāṃ sakhāpi te bhāratam āha kṛṣṇaḥ / yasmin nṛṇāṃ grāmya-sukhānuvādair matir gṛhītā nu hareḥ kathāyām // bhp_03.05.012 // sā śraddadhānasya vivardhamānā viraktim anyatra karoti puṃsaḥ / hareḥ padānusmṛti-nirvṛtasya samasta-duḥkhāpyayam āśu dhatte // bhp_03.05.013 // tāñ chocya-śocyān avido 'nuśoce hareḥ kathāyāṃ vimukhān aghena / kṣiṇoti devo 'nimiṣas tu yeṣām āyur vṛthā-vāda-gati-smṛtīnām // bhp_03.05.014 // tad asya kauṣārava śarma-dātur hareḥ kathām eva kathāsu sāram / uddhṛtya puṣpebhya ivārta-bandho śivāya naḥ kīrtaya tīrtha-kīrteḥ // bhp_03.05.015 // sa viśva-janma-sthiti-saṃyamārthe kṛtāvatāraḥ pragṛhīta-śaktiḥ / cakāra karmāṇy atipūruṣāṇi yānīśvaraḥ kīrtaya tāni mahyam // bhp_03.05.016 // bhp_03.05.017/0 śrī-śuka uvāca sa evaṃ bhagavān pṛṣṭaḥ kṣattrā kauṣāravo muniḥ / puṃsāṃ niḥśreyasārthena tam āha bahu-mānayan // bhp_03.05.017 // bhp_03.05.018/0 maitreya uvāca sādhu pṛṣṭaṃ tvayā sādho lokān sādhv anugṛhṇatā / kīrtiṃ vitanvatā loke ātmano 'dhokṣajātmanaḥ // bhp_03.05.018 // naitac citraṃ tvayi kṣattar bādarāyaṇa-vīryaje / gṛhīto 'nanya-bhāvena yat tvayā harir īśvaraḥ // bhp_03.05.019 // māṇḍavya-śāpād bhagavān prajā-saṃyamano yamaḥ / bhrātuḥ kṣetre bhujiṣyāyāṃ jātaḥ satyavatī-sutāt // bhp_03.05.020 // bhavān bhagavato nityaṃ sammataḥ sānugasya ha / yasya jñānopadeśāya mādiśad bhagavān vrajan // bhp_03.05.021 // atha te bhagaval-līlā yoga-māyorubṛṃhitāḥ / viśva-sthity-udbhavāntārthā varṇayāmy anupūrvaśaḥ // bhp_03.05.022 // bhagavān eka āsedam agra ātmātmanāṃ vibhuḥ / ātmecchānugatāv ātmā nānā-maty-upalakṣaṇaḥ // bhp_03.05.023 // sa vā eṣa tadā draṣṭā nāpaśyad dṛśyam ekarāṭ / mene 'santam ivātmānaṃ supta-śaktir asupta-dṛk // bhp_03.05.024 // sā vā etasya saṃdraṣṭuḥ śaktiḥ sad-asad-ātmikā / māyā nāma mahā-bhāga yayedaṃ nirmame vibhuḥ // bhp_03.05.025 // kāla-vṛttyā tu māyāyāṃ guṇa-mayyām adhokṣajaḥ / puruṣeṇātma-bhūtena vīryam ādhatta vīryavān // bhp_03.05.026 // tato 'bhavan mahat-tattvam avyaktāt kāla-coditāt / vijñānātmātma-deha-sthaṃ viśvaṃ vyañjaṃs tamo-nudaḥ // bhp_03.05.027 // so 'py aṃśa-guṇa-kālātmā bhagavad-dṛṣṭi-gocaraḥ / ātmānaṃ vyakarod ātmā viśvasyāsya sisṛkṣayā // bhp_03.05.028 // mahat-tattvād vikurvāṇād ahaṃ-tattvaṃ vyajāyata / kārya-kāraṇa-kartrātmā bhūtendriya-mano-mayaḥ // bhp_03.05.029 // vaikārikas taijasaś ca tāmasaś cety ahaṃ tridhā / ahaṃ-tattvād vikurvāṇān mano vaikārikād abhūt / vaikārikāś ca ye devā arthābhivyañjanaṃ yataḥ // bhp_03.05.030 // taijasānīndriyāṇy eva jñāna-karma-mayāni ca / tāmaso bhūta-sūkṣmādir yataḥ khaṃ liṅgam ātmanaḥ // bhp_03.05.031 // kāla-māyāṃśa-yogena bhagavad-vīkṣitaṃ nabhaḥ / nabhaso 'nusṛtaṃ sparśaṃ vikurvan nirmame 'nilam // bhp_03.05.032 // anilo 'pi vikurvāṇo nabhasoru-balānvitaḥ / sasarja rūpa-tanmātraṃ jyotir lokasya locanam // bhp_03.05.033 // anilenānvitaṃ jyotir vikurvat paravīkṣitam / ādhattāmbho rasa-mayaṃ kāla-māyāṃśa-yogataḥ // bhp_03.05.034 // jyotiṣāmbho 'nusaṃsṛṣṭaṃ vikurvad brahma-vīkṣitam / mahīṃ gandha-guṇām ādhāt kāla-māyāṃśa-yogataḥ // bhp_03.05.035 // bhūtānāṃ nabha-ādīnāṃ yad yad bhavyāvarāvaram / teṣāṃ parānusaṃsargād yathā saṅkhyaṃ guṇān viduḥ // bhp_03.05.036 // ete devāḥ kalā viṣṇoḥ kāla-māyāṃśa-liṅginaḥ / nānātvāt sva-kriyānīśāḥ procuḥ prāñjalayo vibhum // bhp_03.05.037 // bhp_03.05.038/0 devā ūcuḥ namāma te deva padāravindaṃ prapanna-tāpopaśamātapatram / yan-mūla-ketā yatayo 'ñjasoru- saṃsāra-duḥkhaṃ bahir utkṣipanti // bhp_03.05.038 // dhātar yad asmin bhava īśa jīvās tāpa-trayeṇābhihatā na śarma / ātman labhante bhagavaṃs tavāṅghri- cchāyāṃ sa-vidyām ata āśrayema // bhp_03.05.039 // mārganti yat te mukha-padma-nīḍaiś chandaḥ-suparṇair ṛṣayo vivikte / yasyāgha-marṣoda-sarid-varāyāḥ padaṃ padaṃ tīrtha-padaḥ prapannāḥ // bhp_03.05.040 // yac chraddhayā śrutavatyā ca bhaktyā sammṛjyamāne hṛdaye 'vadhāya / jñānena vairāgya-balena dhīrā vrajema tat te 'ṅghri-saroja-pīṭham // bhp_03.05.041 // viśvasya janma-sthiti-saṃyamārthe kṛtāvatārasya padāmbujaṃ te / vrajema sarve śaraṇaṃ yad īśa smṛtaṃ prayacchaty abhayaṃ sva-puṃsām // bhp_03.05.042 // yat sānubandhe 'sati deha-gehe mamāham ity ūḍha-durāgrahāṇām / puṃsāṃ sudūraṃ vasato 'pi puryāṃ bhajema tat te bhagavan padābjam // bhp_03.05.043 // tān vai hy asad-vṛttibhir akṣibhir ye parāhṛtāntar-manasaḥ pareśa / atho na paśyanty urugāya nūnaṃ ye te padanyāsa-vilāsa-lakṣyāḥ // bhp_03.05.044 // pānena te deva kathā-sudhāyāḥ pravṛddha-bhaktyā viśadāśayā ye / vairāgya-sāraṃ pratilabhya bodhaṃ yathāñjasānvīyur akuṇṭha-dhiṣṇyam // bhp_03.05.045 // tathāpare cātma-samādhi-yoga- balena jitvā prakṛtiṃ baliṣṭhām / tvām eva dhīrāḥ puruṣaṃ viśanti teṣāṃ śramaḥ syān na tu sevayā te // bhp_03.05.046 // tat te vayaṃ loka-sisṛkṣayādya tvayānusṛṣṭās tribhir ātmabhiḥ sma / sarve viyuktāḥ sva-vihāra-tantraṃ na śaknumas tat pratihartave te // bhp_03.05.047 // yāvad baliṃ te 'ja harāma kāle yathā vayaṃ cānnam adāma yatra / yathobhayeṣāṃ ta ime hi lokā baliṃ haranto 'nnam adanty anūhāḥ // bhp_03.05.048 // tvaṃ naḥ surāṇām asi sānvayānāṃ kūṭa-stha ādyaḥ puruṣaḥ purāṇaḥ / tvaṃ deva śaktyāṃ guṇa-karma-yonau retas tv ajāyāṃ kavim ādadhe 'jaḥ // bhp_03.05.049 // tato vayaṃ mat-pramukhā yad-arthe babhūvimātman karavāma kiṃ te / tvaṃ naḥ sva-cakṣuḥ paridehi śaktyā deva kriyārthe yad-anugrahāṇām // bhp_03.05.050 // bhp_03.06.001/0 ṛṣir uvāca iti tāsāṃ sva-śaktīnāṃ satīnām asametya saḥ / prasupta-loka-tantrāṇāṃ niśāmya gatim īśvaraḥ // bhp_03.06.001 // kāla-sañjñāṃ tadā devīṃ bibhrac-chaktim urukramaḥ / trayoviṃśati tattvānāṃ gaṇaṃ yugapad āviśat // bhp_03.06.002 // so 'nupraviṣṭo bhagavāṃś ceṣṭārūpeṇa taṃ gaṇam / bhinnaṃ saṃyojayām āsa suptaṃ karma prabodhayan // bhp_03.06.003 // prabuddha-karma daivena trayoviṃśatiko gaṇaḥ / prerito 'janayat svābhir mātrābhir adhipūruṣam // bhp_03.06.004 // pareṇa viśatā svasmin mātrayā viśva-sṛg-gaṇaḥ / cukṣobhānyonyam āsādya yasmin lokāś carācarāḥ // bhp_03.06.005 // hiraṇmayaḥ sa puruṣaḥ sahasra-parivatsarān / āṇḍa-kośa uvāsāpsu sarva-sattvopabṛṃhitaḥ // bhp_03.06.006 // sa vai viśva-sṛjāṃ garbho deva-karmātma-śaktimān / vibabhājātmanātmānam ekadhā daśadhā tridhā // bhp_03.06.007 // eṣa hy aśeṣa-sattvānām ātmāṃśaḥ paramātmanaḥ / ādyo 'vatāro yatrāsau bhūta-grāmo vibhāvyate // bhp_03.06.008 // sādhyātmaḥ sādhidaivaś ca sādhibhūta iti tridhā / virāṭ prāṇo daśa-vidha ekadhā hṛdayena ca // bhp_03.06.009 // smaran viśva-sṛjām īśo vijñāpitam adhokṣajaḥ / virājam atapat svena tejasaiṣāṃ vivṛttaye // bhp_03.06.010 // atha tasyābhitaptasya katidhāyatanāni ha / nirabhidyanta devānāṃ tāni me gadataḥ śṛṇu // bhp_03.06.011 // tasyāgnir āsyaṃ nirbhinnaṃ loka-pālo 'viśat padam / vācā svāṃśena vaktavyaṃ yayāsau pratipadyate // bhp_03.06.012 // nirbhinnaṃ tālu varuṇo loka-pālo 'viśad dhareḥ / jihvayāṃśena ca rasaṃ yayāsau pratipadyate // bhp_03.06.013 // nirbhinne aśvinau nāse viṣṇor āviśatāṃ padam / ghrāṇenāṃśena gandhasya pratipattir yato bhavet // bhp_03.06.014 // nirbhinne akṣiṇī tvaṣṭā loka-pālo 'viśad vibhoḥ / cakṣuṣāṃśena rūpāṇāṃ pratipattir yato bhavet // bhp_03.06.015 // nirbhinnāny asya carmāṇi loka-pālo 'nilo 'viśat / prāṇenāṃśena saṃsparśaṃ yenāsau pratipadyate // bhp_03.06.016 // karṇāv asya vinirbhinnau dhiṣṇyaṃ svaṃ viviśur diśaḥ / śrotreṇāṃśena śabdasya siddhiṃ yena prapadyate // bhp_03.06.017 // tvacam asya vinirbhinnāṃ viviśur dhiṣṇyam oṣadhīḥ / aṃśena romabhiḥ kaṇḍūṃ yair asau pratipadyate // bhp_03.06.018 // meḍhraṃ tasya vinirbhinnaṃ sva-dhiṣṇyaṃ ka upāviśat / retasāṃśena yenāsāv ānandaṃ pratipadyate // bhp_03.06.019 // gudaṃ puṃso vinirbhinnaṃ mitro lokeśa āviśat / pāyunāṃśena yenāsau visargaṃ pratipadyate // bhp_03.06.020 // hastāv asya vinirbhinnāv indraḥ svar-patir āviśat / vārtayāṃśena puruṣo yayā vṛttiṃ prapadyate // bhp_03.06.021 // pādāv asya vinirbhinnau lokeśo viṣṇur āviśat / gatyā svāṃśena puruṣo yayā prāpyaṃ prapadyate // bhp_03.06.022 // buddhiṃ cāsya vinirbhinnāṃ vāg-īśo dhiṣṇyam āviśat / bodhenāṃśena boddhavyam pratipattir yato bhavet // bhp_03.06.023 // hṛdayaṃ cāsya nirbhinnaṃ candramā dhiṣṇyam āviśat / manasāṃśena yenāsau vikriyāṃ pratipadyate // bhp_03.06.024 // ātmānaṃ cāsya nirbhinnam abhimāno 'viśat padam / karmaṇāṃśena yenāsau kartavyaṃ pratipadyate // bhp_03.06.025 // sattvaṃ cāsya vinirbhinnaṃ mahān dhiṣṇyam upāviśat / cittenāṃśena yenāsau vijñānaṃ pratipadyate // bhp_03.06.026 // śīrṣṇo 'sya dyaur dharā padbhyāṃ khaṃ nābher udapadyata / guṇānāṃ vṛttayo yeṣu pratīyante surādayaḥ // bhp_03.06.027 // ātyantikena sattvena divaṃ devāḥ prapedire / dharāṃ rajaḥ-svabhāvena paṇayo ye ca tān anu // bhp_03.06.028 // tārtīyena svabhāvena bhagavan-nābhim āśritāḥ / ubhayor antaraṃ vyoma ye rudra-pārṣadāṃ gaṇāḥ // bhp_03.06.029 // mukhato 'vartata brahma puruṣasya kurūdvaha / yas tūnmukhatvād varṇānāṃ mukhyo 'bhūd brāhmaṇo guruḥ // bhp_03.06.030 // bāhubhyo 'vartata kṣatraṃ kṣatriyas tad anuvrataḥ / yo jātas trāyate varṇān pauruṣaḥ kaṇṭaka-kṣatāt // bhp_03.06.031 // viśo 'vartanta tasyorvor loka-vṛttikarīr vibhoḥ / vaiśyas tad-udbhavo vārtāṃ nṛṇāṃ yaḥ samavartayat // bhp_03.06.032 // padbhyāṃ bhagavato jajñe śuśrūṣā dharma-siddhaye / tasyāṃ jātaḥ purā śūdro yad-vṛttyā tuṣyate hariḥ // bhp_03.06.033 // ete varṇāḥ sva-dharmeṇa yajanti sva-guruṃ harim / śraddhayātma-viśuddhy-arthaṃ yaj-jātāḥ saha vṛttibhiḥ // bhp_03.06.034 // etat kṣattar bhagavato daiva-karmātma-rūpiṇaḥ / kaḥ śraddadhyād upākartuṃ yogamāyā-balodayam // bhp_03.06.035 // tathāpi kīrtayāmy aṅga yathā-mati yathā-śrutam / kīrtiṃ hareḥ svāṃ sat-kartuṃ giram anyābhidhāsatīm // bhp_03.06.036 // ekānta-lābhaṃ vacaso nu puṃsāṃ suśloka-mauler guṇa-vādam āhuḥ / śruteś ca vidvadbhir upākṛtāyāṃ kathā-sudhāyām upasamprayogam // bhp_03.06.037 // ātmano 'vasito vatsa mahimā kavinādinā / saṃvatsara-sahasrānte dhiyā yoga-vipakkayā // bhp_03.06.038 // ato bhagavato māyā māyinām api mohinī / yat svayaṃ cātma-vartmātmā na veda kim utāpare // bhp_03.06.039 // yato 'prāpya nyavartanta vācaś ca manasā saha / ahaṃ cānya ime devās tasmai bhagavate namaḥ // bhp_03.06.040 // bhp_03.07.001/0 śrī-śuka uvāca evaṃ bruvāṇaṃ maitreyaṃ dvaipāyana-suto budhaḥ / prīṇayann iva bhāratyā viduraḥ pratyabhāṣata // bhp_03.07.001 // bhp_03.07.002/0 vidura uvāca brahman kathaṃ bhagavataś cin-mātrasyāvikāriṇaḥ / līlayā cāpi yujyeran nirguṇasya guṇāḥ kriyāḥ // bhp_03.07.002 // krīḍāyām udyamo 'rbhasya kāmaś cikrīḍiṣānyataḥ / svatas-tṛptasya ca kathaṃ nivṛttasya sadānyataḥ // bhp_03.07.003 // asrākṣīd bhagavān viśvaṃ guṇa-mayyātma-māyayā / tayā saṃsthāpayaty etad bhūyaḥ pratyapidhāsyati // bhp_03.07.004 // deśataḥ kālato yo 'sāv avasthātaḥ svato 'nyataḥ / aviluptāvabodhātmā sa yujyetājayā katham // bhp_03.07.005 // bhagavān eka evaiṣa sarva-kṣetreṣv avasthitaḥ / amuṣya durbhagatvaṃ vā kleśo vā karmabhiḥ kutaḥ // bhp_03.07.006 // etasmin me mano vidvan khidyate 'jñāna-saṅkaṭe / tan naḥ parāṇuda vibho kaśmalaṃ mānasaṃ mahat // bhp_03.07.007 // bhp_03.07.008/0 śrī-śuka uvāca sa itthaṃ coditaḥ kṣattrā tattva-jijñāsunā muniḥ / pratyāha bhagavac-cittaḥ smayann iva gata-smayaḥ // bhp_03.07.008 // bhp_03.07.009/0 maitreya uvāca seyaṃ bhagavato māyā yan nayena virudhyate / īśvarasya vimuktasya kārpaṇyam uta bandhanam // bhp_03.07.009 // yad arthena vināmuṣya puṃsa ātma-viparyayaḥ / pratīyata upadraṣṭuḥ sva-śiraś chedanādikaḥ // bhp_03.07.010 // yathā jale candramasaḥ kampādis tat-kṛto guṇaḥ / dṛśyate 'sann api draṣṭur ātmano 'nātmano guṇaḥ // bhp_03.07.011 // sa vai nivṛtti-dharmeṇa vāsudevānukampayā / bhagavad-bhakti-yogena tirodhatte śanair iha // bhp_03.07.012 // yadendriyoparāmo 'tha draṣṭrātmani pare harau / vilīyante tadā kleśāḥ saṃsuptasyeva kṛtsnaśaḥ // bhp_03.07.013 // aśeṣa-saṅkleśa-śamaṃ vidhatte guṇānuvāda-śravaṇaṃ murāreḥ / kiṃ vā punas tac-caraṇāravinda- parāga-sevā-ratir ātma-labdhā // bhp_03.07.014 // bhp_03.07.015/0 vidura uvāca sañchinnaḥ saṃśayo mahyaṃ tava sūktāsinā vibho / ubhayatrāpi bhagavan mano me sampradhāvati // bhp_03.07.015 // sādhv etad vyāhṛtaṃ vidvan nātma-māyāyanaṃ hareḥ / ābhāty apārthaṃ nirmūlaṃ viśva-mūlaṃ na yad bahiḥ // bhp_03.07.016 // yaś ca mūḍhatamo loke yaś ca buddheḥ paraṃ gataḥ / tāv ubhau sukham edhete kliśyaty antarito janaḥ // bhp_03.07.017 // arthābhāvaṃ viniścitya pratītasyāpi nātmanaḥ / tāṃ cāpi yuṣmac-caraṇa- sevayāhaṃ parāṇude // bhp_03.07.018 // yat-sevayā bhagavataḥ kūṭa-sthasya madhu-dviṣaḥ / rati-rāso bhavet tīvraḥ pādayor vyasanārdanaḥ // bhp_03.07.019 // durāpā hy alpa-tapasaḥ sevā vaikuṇṭha-vartmasu / yatropagīyate nityaṃ deva-devo janārdanaḥ // bhp_03.07.020 // sṛṣṭvāgre mahad-ādīni sa-vikārāṇy anukramāt / tebhyo virājam uddhṛtya tam anu prāviśad vibhuḥ // bhp_03.07.021 // yam āhur ādyaṃ puruṣaṃ sahasrāṅghry-ūru-bāhukam / yatra viśva ime lokāḥ sa-vikāśaṃ ta āsate // bhp_03.07.022 // yasmin daśa-vidhaḥ prāṇaḥ sendriyārthendriyas tri-vṛt / tvayerito yato varṇās tad-vibhūtīr vadasva naḥ // bhp_03.07.023 // yatra putraiś ca pautraiś ca naptṛbhiḥ saha gotrajaiḥ / prajā vicitrākṛtaya āsan yābhir idaṃ tatam // bhp_03.07.024 // prajāpatīnāṃ sa patiś cakḷpe kān prajāpatīn / sargāṃś caivānusargāṃś ca manūn manvantarādhipān // bhp_03.07.025 // eteṣām api vedāṃś ca vaṃśānucaritāni ca / upary adhaś ca ye lokā bhūmer mitrātmajāsate // bhp_03.07.026 // teṣāṃ saṃsthāṃ pramāṇaṃ ca bhūr-lokasya ca varṇaya / tiryaṅ-mānuṣa-devānāṃ sarīsṛpa-patattriṇām / vada naḥ sarga-saṃvyūhaṃ gārbha-sveda-dvijodbhidām // bhp_03.07.027 // guṇāvatārair viśvasya sarga-sthity-apyayāśrayam / sṛjataḥ śrīnivāsasya vyācakṣvodāra-vikramam // bhp_03.07.028 // varṇāśrama-vibhāgāṃś ca rūpa-śīla-svabhāvataḥ / ṛṣīṇāṃ janma-karmāṇi vedasya ca vikarṣaṇam // bhp_03.07.029 // yajñasya ca vitānāni yogasya ca pathaḥ prabho / naiṣkarmyasya ca sāṅkhyasya tantraṃ vā bhagavat-smṛtam // bhp_03.07.030 // pāṣaṇḍa-patha-vaiṣamyaṃ pratiloma-niveśanam / jīvasya gatayo yāś ca yāvatīr guṇa-karmajāḥ // bhp_03.07.031 // dharmārtha-kāma-mokṣāṇāṃ nimittāny avirodhataḥ / vārtāyā daṇḍa-nīteś ca śrutasya ca vidhiṃ pṛthak // bhp_03.07.032 // śrāddhasya ca vidhiṃ brahman pit-ṇāṃ sargam eva ca / graha-nakṣatra-tārāṇāṃ kālāvayava-saṃsthitim // bhp_03.07.033 // dānasya tapaso vāpi yac ceṣṭā-pūrtayoḥ phalam / pravāsa-sthasya yo dharmo yaś ca puṃsa utāpadi // bhp_03.07.034 // yena vā bhagavāṃs tuṣyed dharma-yonir janārdanaḥ / samprasīdati vā yeṣām etad ākhyāhi me 'nagha // bhp_03.07.035 // anuvratānāṃ śiṣyāṇāṃ putrāṇāṃ ca dvijottama / anāpṛṣṭam api brūyur guravo dīna-vatsalāḥ // bhp_03.07.036 // tattvānāṃ bhagavaṃs teṣāṃ katidhā pratisaṅkramaḥ / tatremaṃ ka upāsīran ka u svid anuśerate // bhp_03.07.037 // puruṣasya ca saṃsthānaṃ svarūpaṃ vā parasya ca / jñānaṃ ca naigamaṃ yat tad guru-śiṣya-prayojanam // bhp_03.07.038 // nimittāni ca tasyeha proktāny anagha-sūribhiḥ / svato jñānaṃ kutaḥ puṃsāṃ bhaktir vairāgyam eva vā // bhp_03.07.039 // etān me pṛcchataḥ praśnān hareḥ karma-vivitsayā / brūhi me 'jñasya mitratvād ajayā naṣṭa-cakṣuṣaḥ // bhp_03.07.040 // sarve vedāś ca yajñāś ca tapo dānāni cānagha / jīvābhaya-pradānasya na kurvīran kalām api // bhp_03.07.041 // bhp_03.07.042/0 śrī-śuka uvāca sa ittham āpṛṣṭa-purāṇa-kalpaḥ kuru-pradhānena muni-pradhānaḥ / pravṛddha-harṣo bhagavat-kathāyāṃ sañcoditas taṃ prahasann ivāha // bhp_03.07.042 // bhp_03.08.001/0 maitreya uvāca sat-sevanīyo bata pūru-vaṃśo yal loka-pālo bhagavat-pradhānaḥ / babhūvithehājita-kīrti-mālāṃ pade pade nūtanayasy abhīkṣṇam // bhp_03.08.001 // so 'haṃ nṛṇāṃ kṣulla-sukhāya duḥkhaṃ mahad gatānāṃ viramāya tasya / pravartaye bhāgavataṃ purāṇaṃ yad āha sākṣād bhagavān ṛṣibhyaḥ // bhp_03.08.002 // āsīnam urvyāṃ bhagavantam ādyaṃ saṅkarṣaṇaṃ devam akuṇṭha-sattvam / vivitsavas tattvam ataḥ parasya kumāra-mukhyā munayo 'nvapṛcchan // bhp_03.08.003 // svam eva dhiṣṇyaṃ bahu mānayantaṃ yad vāsudevābhidham āmananti / pratyag-dhṛtākṣāmbuja-kośam īṣad unmīlayantaṃ vibudhodayāya // bhp_03.08.004 // svardhuny-udārdraiḥ sva-jaṭā-kalāpair upaspṛśantaś caraṇopadhānam / padmaṃ yad arcanty ahi-rāja-kanyāḥ sa-prema nānā-balibhir varārthāḥ // bhp_03.08.005 // muhur gṛṇanto vacasānurāga- skhalat-padenāsya kṛtāni taj-jñāḥ / kirīṭa-sāhasra-maṇi-praveka- pradyotitoddāma-phaṇā-sahasram // bhp_03.08.006 // proktaṃ kilaitad bhagavattamena nivṛtti-dharmābhiratāya tena / sanat-kumārāya sa cāha pṛṣṭaḥ sāṅkhyāyanāyāṅga dhṛta-vratāya // bhp_03.08.007 // sāṅkhyāyanaḥ pāramahaṃsya-mukhyo vivakṣamāṇo bhagavad-vibhūtīḥ / jagāda so 'smad-gurave 'nvitāya parāśarāyātha bṛhaspateś ca // bhp_03.08.008 // provāca mahyaṃ sa dayālur ukto muniḥ pulastyena purāṇam ādyam / so 'haṃ tavaitat kathayāmi vatsa śraddhālave nityam anuvratāya // bhp_03.08.009 // udāplutaṃ viśvam idaṃ tadāsīd yan nidrayāmīlita-dṛṅ nyamīlayat / ahīndra-talpe 'dhiśayāna ekaḥ kṛta-kṣaṇaḥ svātma-ratau nirīhaḥ // bhp_03.08.010 // so 'ntaḥ śarīre 'rpita-bhūta-sūkṣmaḥ kālātmikāṃ śaktim udīrayāṇaḥ / uvāsa tasmin salile pade sve yathānalo dāruṇi ruddha-vīryaḥ // bhp_03.08.011 // catur-yugānāṃ ca sahasram apsu svapan svayodīritayā sva-śaktyā / kālākhyayāsādita-karma-tantro lokān apītān dadṛśe sva-dehe // bhp_03.08.012 // tasyārtha-sūkṣmābhiniviṣṭa-dṛṣṭer antar-gato 'rtho rajasā tanīyān / guṇena kālānugatena viddhaḥ sūṣyaṃs tadābhidyata nābhi-deśāt // bhp_03.08.013 // sa padma-kośaḥ sahasodatiṣṭhat kālena karma-pratibodhanena / sva-rociṣā tat salilaṃ viśālaṃ vidyotayann arka ivātma-yoniḥ // bhp_03.08.014 // tal loka-padmaṃ sa u eva viṣṇuḥ prāvīviśat sarva-guṇāvabhāsam / tasmin svayaṃ vedamayo vidhātā svayambhuvaṃ yaṃ sma vadanti so 'bhūt // bhp_03.08.015 // tasyāṃ sa cāmbho-ruha-karṇikāyām avasthito lokam apaśyamānaḥ / parikraman vyomni vivṛtta-netraś catvāri lebhe 'nudiśaṃ mukhāni // bhp_03.08.016 // tasmād yugānta-śvasanāvaghūrṇa- jalormi-cakrāt salilād virūḍham / upāśritaḥ kañjam u loka-tattvaṃ nātmānam addhāvidad ādi-devaḥ // bhp_03.08.017 // ka eṣa yo 'sāv aham abja-pṛṣṭha etat kuto vābjam ananyad apsu / asti hy adhastād iha kiñcanaitad adhiṣṭhitaṃ yatra satā nu bhāvyam // bhp_03.08.018 // sa ittham udvīkṣya tad-abja-nāla- nāḍībhir antar-jalam āviveśa / nārvāg-gatas tat-khara-nāla-nāla- nābhiṃ vicinvaṃs tad avindatājaḥ // bhp_03.08.019 // tamasy apāre vidurātma-sargaṃ vicinvato 'bhūt sumahāṃs tri-ṇemiḥ / yo deha-bhājāṃ bhayam īrayāṇaḥ parikṣiṇoty āyur ajasya hetiḥ // bhp_03.08.020 // tato nivṛtto 'pratilabdha-kāmaḥ sva-dhiṣṇyam āsādya punaḥ sa devaḥ / śanair jita-śvāsa-nivṛtta-citto nyaṣīdad ārūḍha-samādhi-yogaḥ // bhp_03.08.021 // kālena so 'jaḥ puruṣāyuṣābhi- pravṛtta-yogena virūḍha-bodhaḥ / svayaṃ tad antar-hṛdaye 'vabhātam apaśyatāpaśyata yan na pūrvam // bhp_03.08.022 // mṛṇāla-gaurāyata-śeṣa-bhoga- paryaṅka ekaṃ puruṣaṃ śayānam / phaṇātapatrāyuta-mūrdha-ratna- dyubhir hata-dhvānta-yugānta-toye // bhp_03.08.023 // prekṣāṃ kṣipantaṃ haritopalādreḥ sandhyābhra-nīver uru-rukma-mūrdhnaḥ / ratnodadhārauṣadhi-saumanasya vana-srajo veṇu-bhujāṅghripāṅghreḥ // bhp_03.08.024 // āyāmato vistarataḥ sva-māna- dehena loka-traya-saṅgraheṇa / vicitra-divyābharaṇāṃśukānāṃ kṛta-śriyāpāśrita-veṣa-deham // bhp_03.08.025 // puṃsāṃ sva-kāmāya vivikta-mārgair abhyarcatāṃ kāma-dughāṅghri-padmam / pradarśayantaṃ kṛpayā nakhendu- mayūkha-bhinnāṅguli-cāru-patram // bhp_03.08.026 // mukhena lokārti-hara-smitena parisphurat-kuṇḍala-maṇḍitena / śoṇāyitenādhara-bimba-bhāsā pratyarhayantaṃ sunasena subhrvā // bhp_03.08.027 // kadamba-kiñjalka-piśaṅga-vāsasā svalaṅkṛtaṃ mekhalayā nitambe / hāreṇa cānanta-dhanena vatsa śrīvatsa-vakṣaḥ-sthala-vallabhena // bhp_03.08.028 // parārdhya-keyūra-maṇi-praveka- paryasta-dordaṇḍa-sahasra-śākham / avyakta-mūlaṃ bhuvanāṅghripendram ahīndra-bhogair adhivīta-valśam // bhp_03.08.029 // carācarauko bhagavan-mahīdhram ahīndra-bandhuṃ salilopagūḍham / kirīṭa-sāhasra-hiraṇya-śṛṅgam āvirbhavat kaustubha-ratna-garbham // bhp_03.08.030 // nivītam āmnāya-madhu-vrata-śriyā sva-kīrti-mayyā vana-mālayā harim / sūryendu-vāyv-agny-agamaṃ tri-dhāmabhiḥ parikramat-prādhanikair durāsadam // bhp_03.08.031 // tarhy eva tan-nābhi-saraḥ-sarojam ātmānam ambhaḥ śvasanaṃ viyac ca / dadarśa devo jagato vidhātā nātaḥ paraṃ loka-visarga-dṛṣṭiḥ // bhp_03.08.032 // sa karma-bījaṃ rajasoparaktaḥ prajāḥ sisṛkṣann iyad eva dṛṣṭvā / astaud visargābhimukhas tam īḍyam avyakta-vartmany abhiveśitātmā // bhp_03.08.033 // bhp_03.09.001/0 brahmovāca jñāto 'si me 'dya sucirān nanu deha-bhājāṃ $ na jñāyate bhagavato gatir ity avadyam & jñāto 'si me 'dya sucirān nanu deha-bhājāṃ $ na jñāyate bhagavato gatir ity avadyam & nānyat tvad asti bhagavann api tan na śuddhaṃ % māyā-guṇa-vyatikarād yad urur vibhāsi // bhp_03.09.001* // rūpaṃ yad etad avabodha-rasodayena $ śaśvan-nivṛtta-tamasaḥ sad-anugrahāya & rūpaṃ yad etad avabodha-rasodayena $ śaśvan-nivṛtta-tamasaḥ sad-anugrahāya & ādau gṛhītam avatāra-śataika-bījaṃ % yan-nābhi-padma-bhavanād aham āvirāsam // bhp_03.09.002* // nātaḥ paraṃ parama yad bhavataḥ svarūpam $ ānanda-mātram avikalpam aviddha-varcaḥ & nātaḥ paraṃ parama yad bhavataḥ svarūpam $ ānanda-mātram avikalpam aviddha-varcaḥ & paśyāmi viśva-sṛjam ekam aviśvam ātman % bhūtendriyātmaka-madas ta upāśrito 'smi // bhp_03.09.003* // tad vā idaṃ bhuvana-maṅgala maṅgalāya $ dhyāne sma no darśitaṃ ta upāsakānām & tad vā idaṃ bhuvana-maṅgala maṅgalāya $ dhyāne sma no darśitaṃ ta upāsakānām & tasmai namo bhagavate 'nuvidhema tubhyaṃ % yo 'nādṛto naraka-bhāgbhir asat-prasaṅgaiḥ // bhp_03.09.004* // ye tu tvadīya-caraṇāmbuja-kośa-gandhaṃ $ jighranti karṇa-vivaraiḥ śruti-vāta-nītam & ye tu tvadīya-caraṇāmbuja-kośa-gandhaṃ $ jighranti karṇa-vivaraiḥ śruti-vāta-nītam & bhaktyā gṛhīta-caraṇaḥ parayā ca teṣāṃ % nāpaiṣi nātha hṛdayāmburuhāt sva-puṃsām // bhp_03.09.005* // tāvad bhayaṃ draviṇa-deha-suhṛn-nimittaṃ $ śokaḥ spṛhā paribhavo vipulaś ca lobhaḥ & tāvad bhayaṃ draviṇa-deha-suhṛn-nimittaṃ $ śokaḥ spṛhā paribhavo vipulaś ca lobhaḥ & tāvan mamety asad-avagraha ārti-mūlaṃ % yāvan na te 'ṅghrim abhayaṃ pravṛṇīta lokaḥ // bhp_03.09.006* // daivena te hata-dhiyo bhavataḥ prasaṅgāt $ sarvāśubhopaśamanād vimukhendriyā ye & daivena te hata-dhiyo bhavataḥ prasaṅgāt $ sarvāśubhopaśamanād vimukhendriyā ye & kurvanti kāma-sukha-leśa-lavāya dīnā % lobhābhibhūta-manaso 'kuśalāni śaśvat // bhp_03.09.007* // kṣut-tṛṭ-tridhātubhir imā muhur ardyamānāḥ $ śītoṣṇa-vāta-varaṣair itaretarāc ca & kṣut-tṛṭ-tridhātubhir imā muhur ardyamānāḥ $ śītoṣṇa-vāta-varaṣair itaretarāc ca & kāmāgninācyuta-ruṣā ca sudurbhareṇa % sampaśyato mana urukrama sīdate me // bhp_03.09.008* // yāvat pṛthaktvam idam ātmana indriyārtha- $ māyā-balaṃ bhagavato jana īśa paśyet & yāvat pṛthaktvam idam ātmana indriyārtha- $ māyā-balaṃ bhagavato jana īśa paśyet & tāvan na saṃsṛtir asau pratisaṅkrameta % vyarthāpi duḥkha-nivahaṃ vahatī kriyārthā // bhp_03.09.009* // ahny āpṛtārta-karaṇā niśi niḥśayānā $ nānā-manoratha-dhiyā kṣaṇa-bhagna-nidrāḥ & ahny āpṛtārta-karaṇā niśi niḥśayānā $ nānā-manoratha-dhiyā kṣaṇa-bhagna-nidrāḥ & daivāhatārtha-racanā ṛṣayo 'pi deva % yuṣmat-prasaṅga-vimukhā iha saṃsaranti // bhp_03.09.010* // tvaṃ bhakti-yoga-paribhāvita-hṛt-saroja $ āsse śrutekṣita-patho nanu nātha puṃsām & tvaṃ bhakti-yoga-paribhāvita-hṛt-saroja $ āsse śrutekṣita-patho nanu nātha puṃsām & yad-yad-dhiyā ta urugāya vibhāvayanti % tat-tad-vapuḥ praṇayase sad-anugrahāya // bhp_03.09.011* // nātiprasīdati tathopacitopacārair $ ārādhitaḥ sura-gaṇair hṛdi baddha-kāmaiḥ & nātiprasīdati tathopacitopacārair $ ārādhitaḥ sura-gaṇair hṛdi baddha-kāmaiḥ & yat sarva-bhūta-dayayāsad-alabhyayaiko % nānā-janeṣv avahitaḥ suhṛd antar-ātmā // bhp_03.09.012* // puṃsām ato vividha-karmabhir adhvarādyair $ dānena cogra-tapasā paricaryayā ca & puṃsām ato vividha-karmabhir adhvarādyair $ dānena cogra-tapasā paricaryayā ca & ārādhanaṃ bhagavatas tava sat-kriyārtho % dharmo 'rpitaḥ karhicid mriyate na yatra // bhp_03.09.013* // śaśvat svarūpa-mahasaiva nipīta-bheda- $ mohāya bodha-dhiṣaṇāya namaḥ parasmai & śaśvat svarūpa-mahasaiva nipīta-bheda- $ mohāya bodha-dhiṣaṇāya namaḥ parasmai & viśvodbhava-sthiti-layeṣu nimitta-līlā- % rāsāya te nama idaṃ cakṛmeśvarāya // bhp_03.09.014* // yasyāvatāra-guṇa-karma-viḍambanāni $ nāmāni ye 'su-vigame vivaśā gṛṇanti & yasyāvatāra-guṇa-karma-viḍambanāni $ nāmāni ye 'su-vigame vivaśā gṛṇanti & te 'naika-janma-śamalaṃ sahasaiva hitvā % saṃyānty apāvṛtāmṛtaṃ tam ajaṃ prapadye // bhp_03.09.015* // yo vā ahaṃ ca giriśaś ca vibhuḥ svayaṃ ca $ sthity-udbhava-pralaya-hetava ātma-mūlam & yo vā ahaṃ ca giriśaś ca vibhuḥ svayaṃ ca $ sthity-udbhava-pralaya-hetava ātma-mūlam & bhittvā tri-pād vavṛdha eka uru-prarohas % tasmai namo bhagavate bhuvana-drumāya // bhp_03.09.016* // loko vikarma-nirataḥ kuśale pramattaḥ $ karmaṇy ayaṃ tvad-udite bhavad-arcane sve & loko vikarma-nirataḥ kuśale pramattaḥ $ karmaṇy ayaṃ tvad-udite bhavad-arcane sve & yas tāvad asya balavān iha jīvitāśāṃ % sadyaś chinatty animiṣāya namo 'stu tasmai // bhp_03.09.017* // yasmād bibhemy aham api dviparārdha-dhiṣṇyam $ adhyāsitaḥ sakala-loka-namaskṛtaṃ yat & yasmād bibhemy aham api dviparārdha-dhiṣṇyam $ adhyāsitaḥ sakala-loka-namaskṛtaṃ yat & tepe tapo bahu-savo 'varurutsamānas % tasmai namo bhagavate 'dhimakhāya tubhyam // bhp_03.09.018* // tiryaṅ-manuṣya-vibudhādiṣu jīva-yoniṣv $ ātmecchayātma-kṛta-setu-parīpsayā yaḥ & tiryaṅ-manuṣya-vibudhādiṣu jīva-yoniṣv $ ātmecchayātma-kṛta-setu-parīpsayā yaḥ & reme nirasta-viṣayo 'py avaruddha-dehas % tasmai namo bhagavate puruṣottamāya // bhp_03.09.019* // yo 'vidyayānupahato 'pi daśārdha-vṛttyā $ nidrām uvāha jaṭharī-kṛta-loka-yātraḥ & yo 'vidyayānupahato 'pi daśārdha-vṛttyā $ nidrām uvāha jaṭharī-kṛta-loka-yātraḥ & antar-jale 'hi-kaśipu-sparśānukūlāṃ % bhīmormi-mālini janasya sukhaṃ vivṛṇvan // bhp_03.09.020* // yan-nābhi-padma-bhavanād aham āsam īḍya $ loka-trayopakaraṇo yad-anugraheṇa & yan-nābhi-padma-bhavanād aham āsam īḍya $ loka-trayopakaraṇo yad-anugraheṇa & tasmai namas ta udara-stha-bhavāya yoga- % nidrāvasāna-vikasan-nalinekṣaṇāya // bhp_03.09.021* // so 'yaṃ samasta-jagatāṃ suhṛd eka ātmā $ sattvena yan mṛḍayate bhagavān bhagena & so 'yaṃ samasta-jagatāṃ suhṛd eka ātmā $ sattvena yan mṛḍayate bhagavān bhagena & tenaiva me dṛśam anuspṛśatād yathāhaṃ % srakṣyāmi pūrvavad idaṃ praṇata-priyo 'sau // bhp_03.09.022* // eṣa prapanna-varado ramayātma-śaktyā $ yad yat kariṣyati gṛhīta-guṇāvatāraḥ & eṣa prapanna-varado ramayātma-śaktyā $ yad yat kariṣyati gṛhīta-guṇāvatāraḥ & tasmin sva-vikramam idaṃ sṛjato 'pi ceto % yuñjīta karma-śamalaṃ ca yathā vijahyām // bhp_03.09.023* // nābhi-hradād iha sato 'mbhasi yasya puṃso $ vijñāna-śaktir aham āsam ananta-śakteḥ & nābhi-hradād iha sato 'mbhasi yasya puṃso $ vijñāna-śaktir aham āsam ananta-śakteḥ & rūpaṃ vicitram idam asya vivṛṇvato me % mā rīriṣīṣṭa nigamasya girāṃ visargaḥ // bhp_03.09.024* // so 'sāv adabhra-karuṇo bhagavān vivṛddha- $ prema-smitena nayanāmburuhaṃ vijṛmbhan & so 'sāv adabhra-karuṇo bhagavān vivṛddha- $ prema-smitena nayanāmburuhaṃ vijṛmbhan & utthāya viśva-vijayāya ca no viṣādaṃ % mādhvyā girāpanayatāt puruṣaḥ purāṇaḥ // bhp_03.09.025* // bhp_03.09.026/0 maitreya uvāca sva-sambhavaṃ niśāmyaivaṃ tapo-vidyā-samādhibhiḥ / yāvan mano-vacaḥ stutvā virarāma sa khinnavat // bhp_03.09.026 // athābhipretam anvīkṣya brahmaṇo madhusūdanaḥ / viṣaṇṇa-cetasaṃ tena kalpa-vyatikarāmbhasā // bhp_03.09.027 // loka-saṃsthāna-vijñāna ātmanaḥ parikhidyataḥ / tam āhāgādhayā vācā kaśmalaṃ śamayann iva // bhp_03.09.028 // bhp_03.09.029/0 śrī-bhagavān uvāca mā veda-garbha gās tandrīṃ sarga udyamam āvaha / tan mayāpāditaṃ hy agre yan māṃ prārthayate bhavān // bhp_03.09.029 // bhūyas tvaṃ tapa ātiṣṭha vidyāṃ caiva mad-āśrayām / tābhyām antar-hṛdi brahman lokān drakṣyasy apāvṛtān // bhp_03.09.030 // tata ātmani loke ca bhakti-yuktaḥ samāhitaḥ / draṣṭāsi māṃ tataṃ brahman mayi lokāṃs tvam ātmanaḥ // bhp_03.09.031 // yadā tu sarva-bhūteṣu dāruṣv agnim iva sthitam / praticakṣīta māṃ loko jahyāt tarhy eva kaśmalam // bhp_03.09.032 // yadā rahitam ātmānaṃ bhūtendriya-guṇāśayaiḥ / svarūpeṇa mayopetaṃ paśyan svārājyam ṛcchati // bhp_03.09.033 // nānā-karma-vitānena prajā bahvīḥ sisṛkṣataḥ / nātmāvasīdaty asmiṃs te varṣīyān mad-anugrahaḥ // bhp_03.09.034 // ṛṣim ādyaṃ na badhnāti pāpīyāṃs tvāṃ rajo-guṇaḥ / yan mano mayi nirbaddhaṃ prajāḥ saṃsṛjato 'pi te // bhp_03.09.035 // jñāto 'haṃ bhavatā tv adya durvijñeyo 'pi dehinām / yan māṃ tvaṃ manyase 'yuktaṃ bhūtendriya-guṇātmabhiḥ // bhp_03.09.036 // tubhyaṃ mad-vicikitsāyām ātmā me darśito 'bahiḥ / nālena salile mūlaṃ puṣkarasya vicinvataḥ // bhp_03.09.037 // yac cakarthāṅga mat-stotraṃ mat-kathābhyudayāṅkitam / yad vā tapasi te niṣṭhā sa eṣa mad-anugrahaḥ // bhp_03.09.038 // prīto 'ham astu bhadraṃ te lokānāṃ vijayecchayā / yad astauṣīr guṇamayaṃ nirguṇaṃ mānuvarṇayan // bhp_03.09.039 // ya etena pumān nityaṃ stutvā stotreṇa māṃ bhajet / tasyāśu samprasīdeyaṃ sarva-kāma-vareśvaraḥ // bhp_03.09.040 // pūrtena tapasā yajñair dānair yoga-samādhinā / rāddhaṃ niḥśreyasaṃ puṃsāṃ mat-prītis tattvavin-matam // bhp_03.09.041 // aham ātmātmanāṃ dhātaḥ preṣṭhaḥ san preyasām api / ato mayi ratiṃ kuryād dehādir yat-kṛte priyaḥ // bhp_03.09.042 // sarva-veda-mayenedam ātmanātmātma-yoninā / prajāḥ sṛja yathā-pūrvaṃ yāś ca mayy anuśerate // bhp_03.09.043 // bhp_03.09.044/0 maitreya uvāca tasmā evaṃ jagat-sraṣṭre pradhāna-puruṣeśvaraḥ / vyajyedaṃ svena rūpeṇa kañja-nābhas tirodadhe // bhp_03.09.044 // bhp_03.10.001/0 vidura uvāca antarhite bhagavati brahmā loka-pitāmahaḥ / prajāḥ sasarja katidhā daihikīr mānasīr vibhuḥ // bhp_03.10.001 // ye ca me bhagavan pṛṣṭās tvayy arthā bahuvittama / tān vadasvānupūrvyeṇa chindhi naḥ sarva-saṃśayān // bhp_03.10.002 // bhp_03.10.003/0 sūta uvāca evaṃ sañcoditas tena kṣattrā kauṣāravir muniḥ / prītaḥ pratyāha tān praśnān hṛdi-sthān atha bhārgava // bhp_03.10.003 // bhp_03.10.004/0 maitreya uvāca viriñco 'pi tathā cakre divyaṃ varṣa-śataṃ tapaḥ / ātmany ātmānam āveśya yathāha bhagavān ajaḥ // bhp_03.10.004 // tad vilokyābja-sambhūto vāyunā yad-adhiṣṭhitaḥ / padmam ambhaś ca tat-kāla- kṛta-vīryeṇa kampitam // bhp_03.10.005 // tapasā hy edhamānena vidyayā cātma-saṃsthayā / vivṛddha-vijñāna-balo nyapād vāyuṃ sahāmbhasā // bhp_03.10.006 // tad vilokya viyad-vyāpi puṣkaraṃ yad-adhiṣṭhitam / anena lokān prāg-līnān kalpitāsmīty acintayat // bhp_03.10.007 // padma-kośaṃ tadāviśya bhagavat-karma-coditaḥ / ekaṃ vyabhāṅkṣīd urudhā tridhā bhāvyaṃ dvi-saptadhā // bhp_03.10.008 // etāvāñ jīva-lokasya saṃsthā-bhedaḥ samāhṛtaḥ / dharmasya hy animittasya vipākaḥ parameṣṭhy asau // bhp_03.10.009 // bhp_03.10.010/0 vidura uvāca yathāttha bahu-rūpasya harer adbhuta-karmaṇaḥ / kālākhyaṃ lakṣaṇaṃ brahman yathā varṇaya naḥ prabho // bhp_03.10.010 // bhp_03.10.011/0 maitreya uvāca guṇa-vyatikarākāro nirviśeṣo 'pratiṣṭhitaḥ / puruṣas tad-upādānam ātmānaṃ līlayāsṛjat // bhp_03.10.011 // viśvaṃ vai brahma-tan-mātraṃ saṃsthitaṃ viṣṇu-māyayā / īśvareṇa paricchinnaṃ kālenāvyakta-mūrtinā // bhp_03.10.012 // yathedānīṃ tathāgre ca paścād apy etad īdṛśam / sargo nava-vidhas tasya prākṛto vaikṛtas tu yaḥ // bhp_03.10.013 // kāla-dravya-guṇair asya tri-vidhaḥ pratisaṅkramaḥ / ādyas tu mahataḥ sargo guṇa-vaiṣamyam ātmanaḥ // bhp_03.10.014 // dvitīyas tv ahamo yatra dravya-jñāna-kriyodayaḥ / bhūta-sargas tṛtīyas tu tan-mātro dravya-śaktimān // bhp_03.10.015 // caturtha aindriyaḥ sargo yas tu jñāna-kriyātmakaḥ / vaikāriko deva-sargaḥ pañcamo yan-mayaṃ manaḥ // bhp_03.10.016 // ṣaṣṭhas tu tamasaḥ sargo yas tv abuddhi-kṛtaḥ prabhoḥ / ṣaḍ ime prākṛtāḥ sargā vaikṛtān api me śṛṇu // bhp_03.10.017 // rajo-bhājo bhagavato līleyaṃ hari-medhasaḥ / saptamo mukhya-sargas tu ṣaḍ-vidhas tasthuṣāṃ ca yaḥ // bhp_03.10.018 // vanaspaty-oṣadhi-latā- tvaksārā vīrudho drumāḥ / utsrotasas tamaḥ-prāyā antaḥ-sparśā viśeṣiṇaḥ // bhp_03.10.019 // tiraścām aṣṭamaḥ sargaḥ so 'ṣṭāviṃśad-vidho mataḥ / avido bhūri-tamaso ghrāṇa-jñā hṛdy avedinaḥ // bhp_03.10.020 // gaur ajo mahiṣaḥ kṛṣṇaḥ sūkaro gavayo ruruḥ / dvi-śaphāḥ paśavaś ceme avir uṣṭraś ca sattama // bhp_03.10.021 // kharo 'śvo 'śvataro gauraḥ śarabhaś camarī tathā / ete caika-śaphāḥ kṣattaḥ śṛṇu pañca-nakhān paśūn // bhp_03.10.022 // śvā sṛgālo vṛko vyāghro mārjāraḥ śaśa-śallakau / siṃhaḥ kapir gajaḥ kūrmo godhā ca makarādayaḥ // bhp_03.10.023 // kaṅka-gṛdhra-baka-śyena- bhāsa-bhallūka-barhiṇaḥ / haṃsa-sārasa-cakrāhva- kākolūkādayaḥ khagāḥ // bhp_03.10.024 // arvāk-srotas tu navamaḥ kṣattar eka-vidho nṛṇām / rajo 'dhikāḥ karma-parā duḥkhe ca sukha-māninaḥ // bhp_03.10.025 // vaikṛtās traya evaite deva-sargaś ca sattama / vaikārikas tu yaḥ proktaḥ kaumāras tūbhayātmakaḥ // bhp_03.10.026 // deva-sargaś cāṣṭa-vidho vibudhāḥ pitaro 'surāḥ / gandharvāpsarasaḥ siddhā yakṣa-rakṣāṃsi cāraṇāḥ // bhp_03.10.027 // bhūta-preta-piśācāś ca vidyādhrāḥ kinnarādayaḥ / daśaite vidurākhyātāḥ sargās te viśva-sṛk-kṛtāḥ // bhp_03.10.028 // ataḥ paraṃ pravakṣyāmi vaṃśān manvantarāṇi ca / evaṃ rajaḥ-plutaḥ sraṣṭā kalpādiṣv ātmabhūr hariḥ / sṛjaty amogha-saṅkalpa ātmaivātmānam ātmanā // bhp_03.10.029 // bhp_03.11.001/0 maitreya uvāca caramaḥ sad-viśeṣāṇām aneko 'saṃyutaḥ sadā / paramāṇuḥ sa vijñeyo nṛṇām aikya-bhramo yataḥ // bhp_03.11.001 // sata eva padārthasya svarūpāvasthitasya yat / kaivalyaṃ parama-mahān aviśeṣo nirantaraḥ // bhp_03.11.002 // evaṃ kālo 'py anumitaḥ saukṣmye sthaulye ca sattama / saṃsthāna-bhuktyā bhagavān avyakto vyakta-bhug vibhuḥ // bhp_03.11.003 // sa kālaḥ paramāṇur vai yo bhuṅkte paramāṇutām / sato 'viśeṣa-bhug yas tu sa kālaḥ paramo mahān // bhp_03.11.004 // aṇur dvau paramāṇū syāt trasareṇus trayaḥ smṛtaḥ / jālārka-raśmy-avagataḥ kham evānupatann agāt // bhp_03.11.005 // trasareṇu-trikaṃ bhuṅkte yaḥ kālaḥ sa truṭiḥ smṛtaḥ / śata-bhāgas tu vedhaḥ syāt tais tribhis tu lavaḥ smṛtaḥ // bhp_03.11.006 // nimeṣas tri-lavo jñeya āmnātas te trayaḥ kṣaṇaḥ / kṣaṇān pañca viduḥ kāṣṭhāṃ laghu tā daśa pañca ca // bhp_03.11.007 // laghūni vai samāmnātā daśa pañca ca nāḍikā / te dve muhūrtaḥ praharaḥ ṣaḍ yāmaḥ sapta vā nṛṇām // bhp_03.11.008 // dvādaśārdha-palonmānaṃ caturbhiś catur-aṅgulaiḥ / svarṇa-māṣaiḥ kṛta-cchidraṃ yāvat prastha-jala-plutam // bhp_03.11.009 // yāmāś catvāraś catvāro martyānām ahanī ubhe / pakṣaḥ pañca-daśāhāni śuklaḥ kṛṣṇaś ca mānada // bhp_03.11.010 // tayoḥ samuccayo māsaḥ pitṝṇāṃ tad ahar-niśam / dvau tāv ṛtuḥ ṣaḍ ayanaṃ dakṣiṇaṃ cottaraṃ divi // bhp_03.11.011 // ayane cāhanī prāhur vatsaro dvādaśa smṛtaḥ / saṃvatsara-śataṃ n-ṇāṃ paramāyur nirūpitam // bhp_03.11.012 // graharkṣa-tārā-cakra-sthaḥ paramāṇv-ādinā jagat / saṃvatsarāvasānena paryety animiṣo vibhuḥ // bhp_03.11.013 // saṃvatsaraḥ parivatsara iḍā-vatsara eva ca / anuvatsaro vatsaraś ca viduraivaṃ prabhāṣyate // bhp_03.11.014 // yaḥ sṛjya-śaktim urudhocchvasayan sva-śaktyā $ puṃso 'bhramāya divi dhāvati bhūta-bhedaḥ &kālākhyayā guṇamayaṃ kratubhir vitanvaṃs % tasmai baliṃ harata vatsara-pañcakāya // bhp_03.11.015* // bhp_03.11.016/0 vidura uvāca pitṛ-deva-manuṣyāṇām āyuḥ param idaṃ smṛtam / pareṣāṃ gatim ācakṣva ye syuḥ kalpād bahir vidaḥ // bhp_03.11.016 // bhagavān veda kālasya gatiṃ bhagavato nanu / viśvaṃ vicakṣate dhīrā yoga-rāddhena cakṣuṣā // bhp_03.11.017 // bhp_03.11.018/0 maitreya uvāca kṛtaṃ tretā dvāparaṃ ca kaliś ceti catur-yugam / divyair dvādaśabhir varṣaiḥ sāvadhānaṃ nirūpitam // bhp_03.11.018 // catvāri trīṇi dve caikaṃ kṛtādiṣu yathā-kramam / saṅkhyātāni sahasrāṇi dvi-guṇāni śatāni ca // bhp_03.11.019 // sandhyā-sandhyāṃśayor antar yaḥ kālaḥ śata-saṅkhyayoḥ / tam evāhur yugaṃ taj-jñā yatra dharmo vidhīyate // bhp_03.11.020 // dharmaś catuṣ-pān manujān kṛte samanuvartate / sa evānyeṣv adharmeṇa vyeti pādena vardhatā // bhp_03.11.021 // tri-lokyā yuga-sāhasraṃ bahir ābrahmaṇo dinam / tāvaty eva niśā tāta yan nimīlati viśva-sṛk // bhp_03.11.022 // niśāvasāna ārabdho loka-kalpo 'nuvartate / yāvad dinaṃ bhagavato manūn bhuñjaṃś catur-daśa // bhp_03.11.023 // svaṃ svaṃ kālaṃ manur bhuṅkte sādhikāṃ hy eka-saptatim / manvantareṣu manavas tad-vaṃśyā ṛṣayaḥ surāḥ / bhavanti caiva yugapat sureśāś cānu ye ca tān // bhp_03.11.024 // eṣa dainan-dinaḥ sargo brāhmas trailokya-vartanaḥ / tiryaṅ-nṛ-pitṛ-devānāṃ sambhavo yatra karmabhiḥ // bhp_03.11.025 // manvantareṣu bhagavān bibhrat sattvaṃ sva-mūrtibhiḥ / manv-ādibhir idaṃ viśvam avaty udita-pauruṣaḥ // bhp_03.11.026 // tamo-mātrām upādāya pratisaṃruddha-vikramaḥ / kālenānugatāśeṣa āste tūṣṇīṃ dinātyaye // bhp_03.11.027 // tam evānv api dhīyante lokā bhūr-ādayas trayaḥ / niśāyām anuvṛttāyāṃ nirmukta-śaśi-bhāskaram // bhp_03.11.028 // tri-lokyāṃ dahyamānāyāṃ śaktyā saṅkarṣaṇāgninā / yānty ūṣmaṇā maharlokāj janaṃ bhṛgv-ādayo 'rditāḥ // bhp_03.11.029 // tāvat tri-bhuvanaṃ sadyaḥ kalpāntaidhita-sindhavaḥ / plāvayanty utkaṭāṭopa- caṇḍa-vāteritormayaḥ // bhp_03.11.030 // antaḥ sa tasmin salila āste 'nantāsano hariḥ / yoga-nidrā-nimīlākṣaḥ stūyamāno janālayaiḥ // bhp_03.11.031 // evaṃ-vidhair aho-rātraiḥ kāla-gatyopalakṣitaiḥ / apakṣitam ivāsyāpi paramāyur vayaḥ-śatam // bhp_03.11.032 // yad ardham āyuṣas tasya parārdham abhidhīyate / pūrvaḥ parārdho 'pakrānto hy aparo 'dya pravartate // bhp_03.11.033 // pūrvasyādau parārdhasya brāhmo nāma mahān abhūt / kalpo yatrābhavad brahmā śabda-brahmeti yaṃ viduḥ // bhp_03.11.034 // tasyaiva cānte kalpo 'bhūd yaṃ pādmam abhicakṣate / yad dharer nābhi-sarasa āsīl loka-saroruham // bhp_03.11.035 // ayaṃ tu kathitaḥ kalpo dvitīyasyāpi bhārata / vārāha iti vikhyāto yatrāsīc chūkaro hariḥ // bhp_03.11.036 // kālo 'yaṃ dvi-parārdhākhyo nimeṣa upacaryate / avyākṛtasyānantasya hy anāder jagad-ātmanaḥ // bhp_03.11.037 // kālo 'yaṃ paramāṇv-ādir dvi-parārdhānta īśvaraḥ / naiveśituṃ prabhur bhūmna īśvaro dhāma-māninām // bhp_03.11.038 // vikāraiḥ sahito yuktair viśeṣādibhir āvṛtaḥ / āṇḍakośo bahir ayaṃ pañcāśat-koṭi-vistṛtaḥ // bhp_03.11.039 // daśottarādhikair yatra praviṣṭaḥ paramāṇuvat / lakṣyate 'ntar-gatāś cānye koṭiśo hy aṇḍa-rāśayaḥ // bhp_03.11.040 // tad āhur akṣaraṃ brahma sarva-kāraṇa-kāraṇam / viṣṇor dhāma paraṃ sākṣāt puruṣasya mahātmanaḥ // bhp_03.11.041 // bhp_03.12.001/0 maitreya uvāca iti te varṇitaḥ kṣattaḥ kālākhyaḥ paramātmanaḥ / mahimā veda-garbho 'tha yathāsrākṣīn nibodha me // bhp_03.12.001 // sasarjāgre 'ndha-tāmisram atha tāmisram ādi-kṛt / mahāmohaṃ ca mohaṃ ca tamaś cājñāna-vṛttayaḥ // bhp_03.12.002 // dṛṣṭvā pāpīyasīṃ sṛṣṭiṃ nātmānaṃ bahv amanyata / bhagavad-dhyāna-pūtena manasānyāṃ tato 'sṛjat // bhp_03.12.003 // sanakaṃ ca sanandaṃ ca sanātanam athātmabhūḥ / sanat-kumāraṃ ca munīn niṣkriyān ūrdhva-retasaḥ // bhp_03.12.004 // tān babhāṣe svabhūḥ putrān prajāḥ sṛjata putrakāḥ / tan naicchan mokṣa-dharmāṇo vāsudeva-parāyaṇāḥ // bhp_03.12.005 // so 'vadhyātaḥ sutair evaṃ pratyākhyātānuśāsanaiḥ / krodhaṃ durviṣahaṃ jātaṃ niyantum upacakrame // bhp_03.12.006 // dhiyā nigṛhyamāṇo 'pi bhruvor madhyāt prajāpateḥ / sadyo 'jāyata tan-manyuḥ kumāro nīla-lohitaḥ // bhp_03.12.007 // sa vai ruroda devānāṃ pūrvajo bhagavān bhavaḥ / nāmāni kuru me dhātaḥ sthānāni ca jagad-guro // bhp_03.12.008 // iti tasya vacaḥ pādmo bhagavān paripālayan / abhyadhād bhadrayā vācā mā rodīs tat karomi te // bhp_03.12.009 // yad arodīḥ sura-śreṣṭha sodvega iva bālakaḥ / tatas tvām abhidhāsyanti nāmnā rudra iti prajāḥ // bhp_03.12.010 // hṛd indriyāṇy asur vyoma vāyur agnir jalaṃ mahī / sūryaś candras tapaś caiva sthānāny agre kṛtāni te // bhp_03.12.011 // manyur manur mahinaso mahāñ chiva ṛtadhvajaḥ / ugraretā bhavaḥ kālo vāmadevo dhṛtavrataḥ // bhp_03.12.012 // dhīr dhṛti-rasalomā ca niyut sarpir ilāmbikā / irāvatī svadhā dīkṣā rudrāṇyo rudra te striyaḥ // bhp_03.12.013 // gṛhāṇaitāni nāmāni sthānāni ca sa-yoṣaṇaḥ / ebhiḥ sṛja prajā bahvīḥ prajānām asi yat patiḥ // bhp_03.12.014 // ity ādiṣṭaḥ sva-guruṇā bhagavān nīla-lohitaḥ / sattvākṛti-svabhāvena sasarjātma-samāḥ prajāḥ // bhp_03.12.015 // rudrāṇāṃ rudra-sṛṣṭānāṃ samantād grasatāṃ jagat / niśāmyāsaṅkhyaśo yūthān prajāpatir aśaṅkata // bhp_03.12.016 // alaṃ prajābhiḥ sṛṣṭābhir īdṛśībhiḥ surottama / mayā saha dahantībhir diśaś cakṣurbhir ulbaṇaiḥ // bhp_03.12.017 // tapa ātiṣṭha bhadraṃ te sarva-bhūta-sukhāvaham / tapasaiva yathā pūrvaṃ sraṣṭā viśvam idaṃ bhavān // bhp_03.12.018 // tapasaiva paraṃ jyotir bhagavantam adhokṣajam / sarva-bhūta-guhāvāsam añjasā vindate pumān // bhp_03.12.019 // bhp_03.12.020/0 maitreya uvāca evam ātmabhuvādiṣṭaḥ parikramya girāṃ patim / bāḍham ity amum āmantrya viveśa tapase vanam // bhp_03.12.020 // athābhidhyāyataḥ sargaṃ daśa putrāḥ prajajñire / bhagavac-chakti-yuktasya loka-santāna-hetavaḥ // bhp_03.12.021 // marīcir atry-aṅgirasau pulastyaḥ pulahaḥ kratuḥ / bhṛgur vasiṣṭho dakṣaś ca daśamas tatra nāradaḥ // bhp_03.12.022 // utsaṅgān nārado jajñe dakṣo 'ṅguṣṭhāt svayambhuvaḥ / prāṇād vasiṣṭhaḥ sañjāto bhṛgus tvaci karāt kratuḥ // bhp_03.12.023 // pulaho nābhito jajñe pulastyaḥ karṇayor ṛṣiḥ / aṅgirā mukhato 'kṣṇo 'trir marīcir manaso 'bhavat // bhp_03.12.024 // dharmaḥ stanād dakṣiṇato yatra nārāyaṇaḥ svayam / adharmaḥ pṛṣṭhato yasmān mṛtyur loka-bhayaṅkaraḥ // bhp_03.12.025 // hṛdi kāmo bhruvaḥ krodho lobhaś cādhara-dacchadāt / āsyād vāk sindhavo meḍhrān nirṛtiḥ pāyor aghāśrayaḥ // bhp_03.12.026 // chāyāyāḥ kardamo jajñe devahūtyāḥ patiḥ prabhuḥ / manaso dehataś cedaṃ jajñe viśva-kṛto jagat // bhp_03.12.027 // vācaṃ duhitaraṃ tanvīṃ svayambhūr haratīṃ manaḥ / akāmāṃ cakame kṣattaḥ sa-kāma iti naḥ śrutam // bhp_03.12.028 // tam adharme kṛta-matiṃ vilokya pitaraṃ sutāḥ / marīci-mukhyā munayo viśrambhāt pratyabodhayan // bhp_03.12.029 // naitat pūrvaiḥ kṛtaṃ tvad ye na kariṣyanti cāpare / yas tvaṃ duhitaraṃ gaccher anigṛhyāṅgajaṃ prabhuḥ // bhp_03.12.030 // tejīyasām api hy etan na suślokyaṃ jagad-guro / yad-vṛttam anutiṣṭhan vai lokaḥ kṣemāya kalpate // bhp_03.12.031 // tasmai namo bhagavate ya idaṃ svena rociṣā / ātma-sthaṃ vyañjayām āsa sa dharmaṃ pātum arhati // bhp_03.12.032 // sa itthaṃ gṛṇataḥ putrān puro dṛṣṭvā prajāpatīn / prajāpati-patis tanvaṃ tatyāja vrīḍitas tadā / tāṃ diśo jagṛhur ghorāṃ nīhāraṃ yad vidus tamaḥ // bhp_03.12.033 // kadācid dhyāyataḥ sraṣṭur vedā āsaṃś catur-mukhāt / kathaṃ srakṣyāmy ahaṃ lokān samavetān yathā purā // bhp_03.12.034 // cātur-hotraṃ karma-tantram upaveda-nayaiḥ saha / dharmasya pādāś catvāras tathaivāśrama-vṛttayaḥ // bhp_03.12.035 // bhp_03.12.036/0 vidura uvāca sa vai viśva-sṛjām īśo vedādīn mukhato 'sṛjat / yad yad yenāsṛjad devas tan me brūhi tapo-dhana // bhp_03.12.036 // bhp_03.12.037/0 maitreya uvāca ṛg-yajuḥ-sāmātharvākhyān vedān pūrvādibhir mukhaiḥ / śāstram ijyāṃ stuti-stomaṃ prāyaścittaṃ vyadhāt kramāt // bhp_03.12.037 // āyur-vedaṃ dhanur-vedaṃ gāndharvaṃ vedam ātmanaḥ / sthāpatyaṃ cāsṛjad vedaṃ kramāt pūrvādibhir mukhaiḥ // bhp_03.12.038 // itihāsa-purāṇāni pañcamaṃ vedam īśvaraḥ / sarvebhya eva vaktrebhyaḥ sasṛje sarva-darśanaḥ // bhp_03.12.039 // ṣoḍaśy-ukthau pūrva-vaktrāt purīṣy-agniṣṭutāv atha / āptoryāmātirātrau ca vājapeyaṃ sagosavam // bhp_03.12.040 // vidyā dānaṃ tapaḥ satyaṃ dharmasyeti padāni ca / āśramāṃś ca yathā-saṅkhyam asṛjat saha vṛttibhiḥ // bhp_03.12.041 // sāvitraṃ prājāpatyaṃ ca brāhmaṃ cātha bṛhat tathā / vārtā sañcaya-śālīna- śiloñcha iti vai gṛhe // bhp_03.12.042 // vaikhānasā vālakhilyau- dumbarāḥ phenapā vane / nyāse kuṭīcakaḥ pūrvaṃ bahvodo haṃsa-niṣkriyau // bhp_03.12.043 // ānvīkṣikī trayī vārtā daṇḍa-nītis tathaiva ca / evaṃ vyāhṛtayaś cāsan praṇavo hy asya dahrataḥ // bhp_03.12.044 // tasyoṣṇig āsīl lomabhyo gāyatrī ca tvaco vibhoḥ / triṣṭum māṃsāt snuto 'nuṣṭub jagaty asthnaḥ prajāpateḥ // bhp_03.12.045 // majjāyāḥ paṅktir utpannā bṛhatī prāṇato 'bhavat / sparśas tasyābhavaj jīvaḥ svaro deha udāhṛta // bhp_03.12.046 // ūṣmāṇam indriyāṇy āhur antaḥ-sthā balam ātmanaḥ / svarāḥ sapta vihāreṇa bhavanti sma prajāpateḥ // bhp_03.12.047 // śabda-brahmātmanas tasya vyaktāvyaktātmanaḥ paraḥ / brahmāvabhāti vitato nānā-śakty-upabṛṃhitaḥ // bhp_03.12.048 // tato 'parām upādāya sa sargāya mano dadhe / ṛṣīṇāṃ bhūri-vīryāṇām api sargam avistṛtam // bhp_03.12.049 // jñātvā tad dhṛdaye bhūyaś cintayām āsa kaurava / aho adbhutam etan me vyāpṛtasyāpi nityadā // bhp_03.12.050 // na hy edhante prajā nūnaṃ daivam atra vighātakam / evaṃ yukta-kṛtas tasya daivaṃ cāvekṣatas tadā // bhp_03.12.051 // kasya rūpam abhūd dvedhā yat kāyam abhicakṣate / tābhyāṃ rūpa-vibhāgābhyāṃ mithunaṃ samapadyata // bhp_03.12.052 // yas tu tatra pumān so 'bhūn manuḥ svāyambhuvaḥ svarāṭ / strī yāsīc chatarūpākhyā mahiṣy asya mahātmanaḥ // bhp_03.12.053 // tadā mithuna-dharmeṇa prajā hy edhām babhūvire / sa cāpi śatarūpāyāṃ pañcāpatyāny ajījanat // bhp_03.12.054 // priyavratottānapādau tisraḥ kanyāś ca bhārata / ākūtir devahūtiś ca prasūtir iti sattama // bhp_03.12.055 // ākūtiṃ rucaye prādāt kardamāya tu madhyamām / dakṣāyādāt prasūtiṃ ca yata āpūritaṃ jagat // bhp_03.12.056 // bhp_03.13.001/0 śrī-śuka uvāca niśamya vācaṃ vadato muneḥ puṇyatamāṃ nṛpa / bhūyaḥ papraccha kauravyo vāsudeva-kathādṛtaḥ // bhp_03.13.001 // bhp_03.13.002/0 vidura uvāca sa vai svāyambhuvaḥ samrāṭ priyaḥ putraḥ svayambhuvaḥ / pratilabhya priyāṃ patnīṃ kiṃ cakāra tato mune // bhp_03.13.002 // caritaṃ tasya rājarṣer ādi-rājasya sattama / brūhi me śraddadhānāya viṣvaksenāśrayo hy asau // bhp_03.13.003 // śrutasya puṃsāṃ sucira-śramasya nanv añjasā sūribhir īḍito 'rthaḥ / tat-tad-guṇānuśravaṇaṃ mukunda- pādāravindaṃ hṛdayeṣu yeṣām // bhp_03.13.004 // bhp_03.13.005/0 śrī-śuka uvāca iti bruvāṇaṃ viduraṃ vinītaṃ sahasra-śīrṣṇaś caraṇopadhānam / prahṛṣṭa-romā bhagavat-kathāyāṃ praṇīyamāno munir abhyacaṣṭa // bhp_03.13.005 // bhp_03.13.006/0 maitreya uvāca yadā sva-bhāryayā sārdhaṃ jātaḥ svāyambhuvo manuḥ / prāñjaliḥ praṇataś cedaṃ veda-garbham abhāṣata // bhp_03.13.006 // tvam ekaḥ sarva-bhūtānāṃ janma-kṛd vṛttidaḥ pitā / tathāpi naḥ prajānāṃ te śuśrūṣā kena vā bhavet // bhp_03.13.007 // tad vidhehi namas tubhyaṃ karmasv īḍyātma-śaktiṣu / yat kṛtveha yaśo viṣvag amutra ca bhaved gatiḥ // bhp_03.13.008 // bhp_03.13.009/0 brahmovāca prītas tubhyam ahaṃ tāta svasti stād vāṃ kṣitīśvara / yan nirvyalīkena hṛdā śādhi mety ātmanārpitam // bhp_03.13.009 // etāvaty ātmajair vīra kāryā hy apacitir gurau / śaktyāpramattair gṛhyeta sādaraṃ gata-matsaraiḥ // bhp_03.13.010 // sa tvam asyām apatyāni sadṛśāny ātmano guṇaiḥ / utpādya śāsa dharmeṇa gāṃ yajñaiḥ puruṣaṃ yaja // bhp_03.13.011 // paraṃ śuśrūṣaṇaṃ mahyaṃ syāt prajā-rakṣayā nṛpa / bhagavāṃs te prajā-bhartur hṛṣīkeśo 'nutuṣyati // bhp_03.13.012 // yeṣāṃ na tuṣṭo bhagavān yajña-liṅgo janārdanaḥ / teṣāṃ śramo hy apārthāya yad ātmā nādṛtaḥ svayam // bhp_03.13.013 // bhp_03.13.014/0 manur uvāca ādeśe 'haṃ bhagavato varteyāmīva-sūdana / sthānaṃ tv ihānujānīhi prajānāṃ mama ca prabho // bhp_03.13.014 // yad okaḥ sarva-bhūtānāṃ mahī magnā mahāmbhasi / asyā uddharaṇe yatno deva devyā vidhīyatām // bhp_03.13.015 // bhp_03.13.016/0 maitreya uvāca parameṣṭhī tv apāṃ madhye tathā sannām avekṣya gām / katham enāṃ samunneṣya iti dadhyau dhiyā ciram // bhp_03.13.016 // sṛjato me kṣitir vārbhiḥ plāvyamānā rasāṃ gatā / athātra kim anuṣṭheyam asmābhiḥ sarga-yojitaiḥ / yasyāhaṃ hṛdayād āsaṃ sa īśo vidadhātu me // bhp_03.13.017 // ity abhidhyāyato nāsā- vivarāt sahasānagha / varāha-toko niragād aṅguṣṭha-parimāṇakaḥ // bhp_03.13.018 // tasyābhipaśyataḥ kha-sthaḥ kṣaṇena kila bhārata / gaja-mātraḥ pravavṛdhe tad adbhutam abhūn mahat // bhp_03.13.019 // marīci-pramukhair vipraiḥ kumārair manunā saha / dṛṣṭvā tat saukaraṃ rūpaṃ tarkayām āsa citradhā // bhp_03.13.020 // kim etat sūkara-vyājaṃ sattvaṃ divyam avasthitam / aho batāścaryam idaṃ nāsāyā me viniḥsṛtam // bhp_03.13.021 // dṛṣṭo 'ṅguṣṭha-śiro-mātraḥ kṣaṇād gaṇḍa-śilā-samaḥ / api svid bhagavān eṣa yajño me khedayan manaḥ // bhp_03.13.022 // iti mīmāṃsatas tasya brahmaṇaḥ saha sūnubhiḥ / bhagavān yajña-puruṣo jagarjāgendra-sannibhaḥ // bhp_03.13.023 // brahmāṇaṃ harṣayām āsa haris tāṃś ca dvijottamān / sva-garjitena kakubhaḥ pratisvanayatā vibhuḥ // bhp_03.13.024 // niśamya te ghargharitaṃ sva-kheda- kṣayiṣṇu māyāmaya-sūkarasya / janas-tapaḥ-satya-nivāsinas te tribhiḥ pavitrair munayo 'gṛṇan sma // bhp_03.13.025 // teṣāṃ satāṃ veda-vitāna-mūrtir brahmāvadhāryātma-guṇānuvādam / vinadya bhūyo vibudhodayāya gajendra-līlo jalam āviveśa // bhp_03.13.026 // utkṣipta-vālaḥ kha-caraḥ kaṭhoraḥ saṭā vidhunvan khara-romaśa-tvak / khurāhatābhraḥ sita-daṃṣṭra īkṣā- jyotir babhāse bhagavān mahīdhraḥ // bhp_03.13.027 // ghrāṇena pṛthvyāḥ padavīṃ vijighran kroḍāpadeśaḥ svayam adhvarāṅgaḥ / karāla-daṃṣṭro 'py akarāla-dṛgbhyām udvīkṣya viprān gṛṇato 'viśat kam // bhp_03.13.028 // sa vajra-kūṭāṅga-nipāta-vega- viśīrṇa-kukṣiḥ stanayann udanvān / utsṛṣṭa-dīrghormi-bhujair ivārtaś cukrośa yajñeśvara pāhi meti // bhp_03.13.029 // khuraiḥ kṣuraprair darayaṃs tad āpa utpāra-pāraṃ tri-parū rasāyām / dadarśa gāṃ tatra suṣupsur agre yāṃ jīva-dhānīṃ svayam abhyadhatta // bhp_03.13.030 // pātāla-mūleśvara-bhoga-saṃhatau vinyasya pādau pṛthivīṃ ca bibhrataḥ / yasyopamāno na babhūva so 'cyuto mamāstu māṅgalya-vivṛddhaye hariḥ // bhp_03.13.031 // sva-daṃṣṭrayoddhṛtya mahīṃ nimagnāṃ sa utthitaḥ saṃruruce rasāyāḥ / tatrāpi daityaṃ gadayāpatantaṃ sunābha-sandīpita-tīvra-manyuḥ // bhp_03.13.032 // jaghāna rundhānam asahya-vikramaṃ sa līlayebhaṃ mṛgarāḍ ivāmbhasi / tad-rakta-paṅkāṅkita-gaṇḍa-tuṇḍo yathā gajendro jagatīṃ vibhindan // bhp_03.13.033 // tamāla-nīlaṃ sita-danta-koṭyā kṣmām utkṣipantaṃ gaja-līlayāṅga / prajñāya baddhāñjalayo 'nuvākair viriñci-mukhyā upatasthur īśam // bhp_03.13.034 // bhp_03.13.035/0 ṛṣaya ūcuḥ jitaṃ jitaṃ te 'jita yajña-bhāvana trayīṃ tanuṃ svāṃ paridhunvate namaḥ / yad-roma-garteṣu nililyur addhayas tasmai namaḥ kāraṇa-sūkarāya te // bhp_03.13.035 // rūpaṃ tavaitan nanu duṣkṛtātmanāṃ durdarśanaṃ deva yad adhvarātmakam / chandāṃsi yasya tvaci barhi-romasv ājyaṃ dṛśi tv aṅghriṣu cātur-hotram // bhp_03.13.036 // srak tuṇḍa āsīt sruva īśa nāsayor iḍodare camasāḥ karṇa-randhre / prāśitram āsye grasane grahās tu te yac carvaṇaṃ te bhagavann agni-hotram // bhp_03.13.037 // dīkṣānujanmopasadaḥ śirodharaṃ tvaṃ prāyaṇīyodayanīya-daṃṣṭraḥ / jihvā pravargyas tava śīrṣakaṃ kratoḥ satyāvasathyaṃ citayo 'savo hi te // bhp_03.13.038 // somas tu retaḥ savanāny avasthitiḥ saṃsthā-vibhedās tava deva dhātavaḥ / satrāṇi sarvāṇi śarīra-sandhis tvaṃ sarva-yajña-kratur iṣṭi-bandhanaḥ // bhp_03.13.039 // namo namas te 'khila-mantra-devatā- dravyāya sarva-kratave kriyātmane / vairāgya-bhaktyātmajayānubhāvita- jñānāya vidyā-gurave namo namaḥ // bhp_03.13.040 // daṃṣṭrāgra-koṭyā bhagavaṃs tvayā dhṛtā virājate bhūdhara bhūḥ sa-bhūdharā / yathā vanān niḥsarato datā dhṛtā mataṅ-gajendrasya sa-patra-padminī // bhp_03.13.041 // trayīmayaṃ rūpam idaṃ ca saukaraṃ bhū-maṇḍalenātha datā dhṛtena te / cakāsti śṛṅgoḍha-ghanena bhūyasā kulācalendrasya yathaiva vibhramaḥ // bhp_03.13.042 // saṃsthāpayaināṃ jagatāṃ sa-tasthuṣāṃ lokāya patnīm asi mātaraṃ pitā / vidhema cāsyai namasā saha tvayā yasyāṃ sva-tejo 'gnim ivāraṇāv adhāḥ // bhp_03.13.043 // kaḥ śraddadhītānyatamas tava prabho rasāṃ gatāyā bhuva udvibarhaṇam / na vismayo 'sau tvayi viśva-vismaye yo māyayedaṃ sasṛje 'tivismayam // bhp_03.13.044 // vidhunvatā vedamayaṃ nijaṃ vapur janas-tapaḥ-satya-nivāsino vayam / saṭā-śikhoddhūta-śivāmbu-bindubhir vimṛjyamānā bhṛśam īśa pāvitāḥ // bhp_03.13.045 // sa vai bata bhraṣṭa-matis tavaiṣate yaḥ karmaṇāṃ pāram apāra-karmaṇaḥ / yad-yogamāyā-guṇa-yoga-mohitaṃ viśvaṃ samastaṃ bhagavan vidhehi śam // bhp_03.13.046 // bhp_03.13.047/0 maitreya uvāca ity upasthīyamāno 'sau munibhir brahma-vādibhiḥ / salile sva-khurākrānta upādhattāvitāvanim // bhp_03.13.047 // sa itthaṃ bhagavān urvīṃ viṣvaksenaḥ prajāpatiḥ / rasāyā līlayonnītām apsu nyasya yayau hariḥ // bhp_03.13.048 // ya evam etāṃ hari-medhaso hareḥ kathāṃ subhadrāṃ kathanīya-māyinaḥ / śṛṇvīta bhaktyā śravayeta vośatīṃ janārdano 'syāśu hṛdi prasīdati // bhp_03.13.049 // tasmin prasanne sakalāśiṣāṃ prabhau kiṃ durlabhaṃ tābhir alaṃ lavātmabhiḥ / ananya-dṛṣṭyā bhajatāṃ guhāśayaḥ svayaṃ vidhatte sva-gatiṃ paraḥ parām // bhp_03.13.050 // ko nāma loke puruṣārtha-sāravit purā-kathānāṃ bhagavat-kathā-sudhām / āpīya karṇāñjalibhir bhavāpahām aho virajyeta vinā naretaram // bhp_03.13.051 // bhp_03.14.001/0 śrī-śuka uvāca niśamya kauṣāraviṇopavarṇitāṃ hareḥ kathāṃ kāraṇa-sūkarātmanaḥ / punaḥ sa papraccha tam udyatāñjalir na cātitṛpto viduro dhṛta-vrataḥ // bhp_03.14.001 // bhp_03.14.002/0 vidura uvāca tenaiva tu muni-śreṣṭha hariṇā yajña-mūrtinā / ādi-daityo hiraṇyākṣo hata ity anuśuśruma // bhp_03.14.002 // tasya coddharataḥ kṣauṇīṃ sva-daṃṣṭrāgreṇa līlayā / daitya-rājasya ca brahman kasmād dhetor abhūn mṛdhaḥ // bhp_03.14.003 // śraddadhānāya bhaktāya brūhi taj-janma-vistaram / ṛṣe na tṛpyati manaḥ paraṃ kautūhalaṃ hi me // bhp_03.14.004 // bhp_03.14.005/0 maitreya uvāca sādhu vīra tvayā pṛṣṭam avatāra-kathāṃ hareḥ / yat tvaṃ pṛcchasi martyānāṃ mṛtyu-pāśa-viśātanīm // bhp_03.14.005 // yayottānapadaḥ putro muninā gītayārbhakaḥ / mṛtyoḥ kṛtvaiva mūrdhny aṅghrim āruroha hareḥ padam // bhp_03.14.006 // athātrāpītihāso 'yaṃ śruto me varṇitaḥ purā / brahmaṇā deva-devena devānām anupṛcchatām // bhp_03.14.007 // ditir dākṣāyaṇī kṣattar mārīcaṃ kaśyapaṃ patim / apatya-kāmā cakame sandhyāyāṃ hṛc-chayārditā // bhp_03.14.008 // iṣṭvāgni-jihvaṃ payasā puruṣaṃ yajuṣāṃ patim / nimlocaty arka āsīnam agny-agāre samāhitam // bhp_03.14.009 // bhp_03.14.010/0 ditir uvāca eṣa māṃ tvat-kṛte vidvan kāma ātta-śarāsanaḥ / dunoti dīnāṃ vikramya rambhām iva mataṅgajaḥ // bhp_03.14.010 // tad bhavān dahyamānāyāṃ sa-patnīnāṃ samṛddhibhiḥ / prajāvatīnāṃ bhadraṃ te mayy āyuṅktām anugraham // bhp_03.14.011 // bhartary āptorumānānāṃ lokān āviśate yaśaḥ / patir bhavad-vidho yāsāṃ prajayā nanu jāyate // bhp_03.14.012 // purā pitā no bhagavān dakṣo duhitṛ-vatsalaḥ / kaṃ vṛṇīta varaṃ vatsā ity apṛcchata naḥ pṛthak // bhp_03.14.013 // sa viditvātmajānāṃ no bhāvaṃ santāna-bhāvanaḥ / trayodaśādadāt tāsāṃ yās te śīlam anuvratāḥ // bhp_03.14.014 // atha me kuru kalyāṇaṃ kāmaṃ kamala-locana / ārtopasarpaṇaṃ bhūmann amoghaṃ hi mahīyasi // bhp_03.14.015 // iti tāṃ vīra mārīcaḥ kṛpaṇāṃ bahu-bhāṣiṇīm / pratyāhānunayan vācā pravṛddhānaṅga-kaśmalām // bhp_03.14.016 // eṣa te 'haṃ vidhāsyāmi priyaṃ bhīru yad icchasi / tasyāḥ kāmaṃ na kaḥ kuryāt siddhis traivargikī yataḥ // bhp_03.14.017 // sarvāśramān upādāya svāśrameṇa kalatravān / vyasanārṇavam atyeti jala-yānair yathārṇavam // bhp_03.14.018 // yām āhur ātmano hy ardhaṃ śreyas-kāmasya mānini / yasyāṃ sva-dhuram adhyasya pumāṃś carati vijvaraḥ // bhp_03.14.019 // yām āśrityendriyārātīn durjayān itarāśramaiḥ / vayaṃ jayema helābhir dasyūn durga-patir yathā // bhp_03.14.020 // na vayaṃ prabhavas tāṃ tvām anukartuṃ gṛheśvari / apy āyuṣā vā kārtsnyena ye cānye guṇa-gṛdhnavaḥ // bhp_03.14.021 // athāpi kāmam etaṃ te prajātyai karavāṇy alam / yathā māṃ nātirocanti muhūrtaṃ pratipālaya // bhp_03.14.022 // eṣā ghoratamā velā ghorāṇāṃ ghora-darśanā / caranti yasyāṃ bhūtāni bhūteśānucarāṇi ha // bhp_03.14.023 // etasyāṃ sādhvi sandhyāyāṃ bhagavān bhūta-bhāvanaḥ / parīto bhūta-parṣadbhir vṛṣeṇāṭati bhūtarāṭ // bhp_03.14.024 // śmaśāna-cakrānila-dhūli-dhūmra- vikīrṇa-vidyota-jaṭā-kalāpaḥ / bhasmāvaguṇṭhāmala-rukma-deho devas tribhiḥ paśyati devaras te // bhp_03.14.025 // na yasya loke sva-janaḥ paro vā nātyādṛto nota kaścid vigarhyaḥ / vayaṃ vratair yac-caraṇāpaviddhām āśāsmahe 'jāṃ bata bhukta-bhogām // bhp_03.14.026 // yasyānavadyācaritaṃ manīṣiṇo gṛṇanty avidyā-paṭalaṃ bibhitsavaḥ / nirasta-sāmyātiśayo 'pi yat svayaṃ piśāca-caryām acarad gatiḥ satām // bhp_03.14.027 // hasanti yasyācaritaṃ hi durbhagāḥ svātman-ratasyāviduṣaḥ samīhitam / yair vastra-mālyābharaṇānulepanaiḥ śva-bhojanaṃ svātmatayopalālitam // bhp_03.14.028 // brahmādayo yat-kṛta-setu-pālā yat-kāraṇaṃ viśvam idaṃ ca māyā / ājñā-karī yasya piśāca-caryā aho vibhūmnaś caritaṃ viḍambanam // bhp_03.14.029 // bhp_03.14.030/0 maitreya uvāca saivaṃ saṃvidite bhartrā manmathonmathitendriyā / jagrāha vāso brahmarṣer vṛṣalīva gata-trapā // bhp_03.14.030 // sa viditvātha bhāryāyās taṃ nirbandhaṃ vikarmaṇi / natvā diṣṭāya rahasi tayāthopaviveśa hi // bhp_03.14.031 // athopaspṛśya salilaṃ prāṇān āyamya vāg-yataḥ / dhyāyañ jajāpa virajaṃ brahma jyotiḥ sanātanam // bhp_03.14.032 // ditis tu vrīḍitā tena karmāvadyena bhārata / upasaṅgamya viprarṣim adho-mukhy abhyabhāṣata // bhp_03.14.033 // bhp_03.14.034/0 ditir uvāca na me garbham imaṃ brahman bhūtānām ṛṣabho 'vadhīt / rudraḥ patir hi bhūtānāṃ yasyākaravam aṃhasam // bhp_03.14.034 // namo rudrāya mahate devāyogrāya mīḍhuṣe / śivāya nyasta-daṇḍāya dhṛta-daṇḍāya manyave // bhp_03.14.035 // sa naḥ prasīdatāṃ bhāmo bhagavān urv-anugrahaḥ / vyādhasyāpy anukampyānāṃ strīṇāṃ devaḥ satī-patiḥ // bhp_03.14.036 // bhp_03.14.037/0 maitreya uvāca sva-sargasyāśiṣaṃ lokyām āśāsānāṃ pravepatīm / nivṛtta-sandhyā-niyamo bhāryām āha prajāpatiḥ // bhp_03.14.037 // bhp_03.14.038/0 kaśyapa uvāca aprāyatyād ātmanas te doṣān mauhūrtikād uta / man-nideśāticāreṇa devānāṃ cātihelanāt // bhp_03.14.038 // bhaviṣyatas tavābhadrāv abhadre jāṭharādhamau / lokān sa-pālāṃs trīṃś caṇḍi muhur ākrandayiṣyataḥ // bhp_03.14.039 // prāṇināṃ hanyamānānāṃ dīnānām akṛtāgasām / strīṇāṃ nigṛhyamāṇānāṃ kopiteṣu mahātmasu // bhp_03.14.040 // tadā viśveśvaraḥ kruddho bhagavāl loka-bhāvanaḥ / haniṣyaty avatīryāsau yathādrīn śataparva-dhṛk // bhp_03.14.041 // bhp_03.14.042/0 ditir uvāca vadhaṃ bhagavatā sākṣāt sunābhodāra-bāhunā / āśāse putrayor mahyaṃ mā kruddhād brāhmaṇād prabho // bhp_03.14.042 // na brahma-daṇḍa-dagdhasya na bhūta-bhayadasya ca / nārakāś cānugṛhṇanti yāṃ yāṃ yonim asau gataḥ // bhp_03.14.043 // bhp_03.14.044/0 kaśyapa uvāca kṛta-śokānutāpena sadyaḥ pratyavamarśanāt / bhagavaty uru-mānāc ca bhave mayy api cādarāt // bhp_03.14.044 // putrasyaiva ca putrāṇāṃ bhavitaikaḥ satāṃ mataḥ / gāsyanti yad-yaśaḥ śuddhaṃ bhagavad-yaśasā samam // bhp_03.14.045 // yogair hemeva durvarṇaṃ bhāvayiṣyanti sādhavaḥ / nirvairādibhir ātmānaṃ yac-chīlam anuvartitum // bhp_03.14.046 // yat-prasādād idaṃ viśvaṃ prasīdati yad-ātmakam / sa sva-dṛg bhagavān yasya toṣyate 'nanyayā dṛśā // bhp_03.14.047 // sa vai mahā-bhāgavato mahātmā mahānubhāvo mahatāṃ mahiṣṭhaḥ / pravṛddha-bhaktyā hy anubhāvitāśaye niveśya vaikuṇṭham imaṃ vihāsyati // bhp_03.14.048 // alampaṭaḥ śīla-dharo guṇākaro hṛṣṭaḥ pararddhyā vyathito duḥkhiteṣu / abhūta-śatrur jagataḥ śoka-hartā naidāghikaṃ tāpam ivoḍurājaḥ // bhp_03.14.049 // antar bahiś cāmalam abja-netraṃ sva-pūruṣecchānugṛhīta-rūpam / pautras tava śrī-lalanā-lalāmaṃ draṣṭā sphurat-kuṇḍala-maṇḍitānanam // bhp_03.14.050 // bhp_03.14.051/0 maitreya uvāca śrutvā bhāgavataṃ pautram amodata ditir bhṛśam / putrayoś ca vadhaṃ kṛṣṇād viditvāsīn mahā-manāḥ // bhp_03.14.051 // bhp_03.15.001/0 maitreya uvāca prājāpatyaṃ tu tat tejaḥ para-tejo-hanaṃ ditiḥ / dadhāra varṣāṇi śataṃ śaṅkamānā surārdanāt // bhp_03.15.001 // loke tenāhatāloke loka-pālā hataujasaḥ / nyavedayan viśva-sṛje dhvānta-vyatikaraṃ diśām // bhp_03.15.002 // bhp_03.15.003/0 devā ūcuḥ tama etad vibho vettha saṃvignā yad vayaṃ bhṛśam / na hy avyaktaṃ bhagavataḥ kālenāspṛṣṭa-vartmanaḥ // bhp_03.15.003 // deva-deva jagad-dhātar lokanātha-śikhāmaṇe / pareṣām apareṣāṃ tvaṃ bhūtānām asi bhāva-vit // bhp_03.15.004 // namo vijñāna-vīryāya māyayedam upeyuṣe / gṛhīta-guṇa-bhedāya namas te 'vyakta-yonaye // bhp_03.15.005 // ye tvānanyena bhāvena bhāvayanty ātma-bhāvanam / ātmani prota-bhuvanaṃ paraṃ sad-asad-ātmakam // bhp_03.15.006 // teṣāṃ supakva-yogānāṃ jita-śvāsendriyātmanām / labdha-yuṣmat-prasādānāṃ na kutaścit parābhavaḥ // bhp_03.15.007 // yasya vācā prajāḥ sarvā gāvas tantyeva yantritāḥ / haranti balim āyattās tasmai mukhyāya te namaḥ // bhp_03.15.008 // sa tvaṃ vidhatsva śaṃ bhūmaṃs tamasā lupta-karmaṇām / adabhra-dayayā dṛṣṭyā āpannān arhasīkṣitum // bhp_03.15.009 // eṣa deva diter garbha ojaḥ kāśyapam arpitam / diśas timirayan sarvā vardhate 'gnir ivaidhasi // bhp_03.15.010 // bhp_03.15.011/0 maitreya uvāca sa prahasya mahā-bāho bhagavān śabda-gocaraḥ / pratyācaṣṭātma-bhūr devān prīṇan rucirayā girā // bhp_03.15.011 // bhp_03.15.012/0 brahmovāca mānasā me sutā yuṣmat- pūrvajāḥ sanakādayaḥ / cerur vihāyasā lokāl lokeṣu vigata-spṛhāḥ // bhp_03.15.012 // ta ekadā bhagavato vaikuṇṭhasyāmalātmanaḥ / yayur vaikuṇṭha-nilayaṃ sarva-loka-namaskṛtam // bhp_03.15.013 // vasanti yatra puruṣāḥ sarve vaikuṇṭha-mūrtayaḥ / ye 'nimitta-nimittena dharmeṇārādhayan harim // bhp_03.15.014 // yatra cādyaḥ pumān āste bhagavān śabda-gocaraḥ / sattvaṃ viṣṭabhya virajaṃ svānāṃ no mṛḍayan vṛṣaḥ // bhp_03.15.015 // yatra naiḥśreyasaṃ nāma vanaṃ kāma-dughair drumaiḥ / sarvartu-śrībhir vibhrājat kaivalyam iva mūrtimat // bhp_03.15.016 // vaimānikāḥ sa-lalanāś caritāni śaśvad $ gāyanti yatra śamala-kṣapaṇāni bhartuḥ &antar-jale 'nuvikasan-madhu-mādhavīnāṃ % gandhena khaṇḍita-dhiyo 'py anilaṃ kṣipantaḥ // bhp_03.15.017* //pārāvatānyabhṛta-sārasa-cakravāka- $ dātyūha-haṃsa-śuka-tittiri-barhiṇāṃ yaḥ &pārāvatānyabhṛta-sārasa-cakravāka- $ dātyūha-haṃsa-śuka-tittiri-barhiṇāṃ yaḥ &kolāhalo viramate 'cira-mātram uccair % bhṛṅgādhipe hari-kathām iva gāyamāne // bhp_03.15.018* //mandāra-kunda-kurabotpala-campakārṇa- $ punnāga-nāga-bakulāmbuja-pārijātāḥ &mandāra-kunda-kurabotpala-campakārṇa- $ punnāga-nāga-bakulāmbuja-pārijātāḥ &gandhe 'rcite tulasikābharaṇena tasyā % yasmiṃs tapaḥ sumanaso bahu mānayanti // bhp_03.15.019* //yat saṅkulaṃ hari-padānati-mātra-dṛṣṭair $ vaidūrya-mārakata-hema-mayair vimānaiḥ &yat saṅkulaṃ hari-padānati-mātra-dṛṣṭair $ vaidūrya-mārakata-hema-mayair vimānaiḥ &yeṣāṃ bṛhat-kaṭi-taṭāḥ smita-śobhi-mukhyaḥ % kṛṣṇātmanāṃ na raja ādadhur utsmayādyaiḥ // bhp_03.15.020* //śrī rūpiṇī kvaṇayatī caraṇāravindaṃ $ līlāmbujena hari-sadmani mukta-doṣā &śrī rūpiṇī kvaṇayatī caraṇāravindaṃ $ līlāmbujena hari-sadmani mukta-doṣā &saṃlakṣyate sphaṭika-kuḍya upeta-hemni % sammārjatīva yad-anugrahaṇe 'nya-yatnaḥ // bhp_03.15.021* //vāpīṣu vidruma-taṭāsv amalāmṛtāpsu $ preṣyānvitā nija-vane tulasībhir īśam &vāpīṣu vidruma-taṭāsv amalāmṛtāpsu $ preṣyānvitā nija-vane tulasībhir īśam &abhyarcatī svalakam unnasam īkṣya vaktram % uccheṣitaṃ bhagavatety amatāṅga yac-chrīḥ // bhp_03.15.022* //yan na vrajanty agha-bhido racanānuvādāc $ chṛṇvanti ye 'nya-viṣayāḥ kukathā mati-ghnīḥ &yan na vrajanty agha-bhido racanānuvādāc $ chṛṇvanti ye 'nya-viṣayāḥ kukathā mati-ghnīḥ &yās tu śrutā hata-bhagair nṛbhir ātta-sārās % tāṃs tān kṣipanty aśaraṇeṣu tamaḥsu hanta // bhp_03.15.023* //ye 'bhyarthitām api ca no nṛ-gatiṃ prapannā $ jñānaṃ ca tattva-viṣayaṃ saha-dharmaṃ yatra &ye 'bhyarthitām api ca no nṛ-gatiṃ prapannā $ jñānaṃ ca tattva-viṣayaṃ saha-dharmaṃ yatra &nārādhanaṃ bhagavato vitaranty amuṣya % sammohitā vitatayā bata māyayā te // bhp_03.15.024* //yac ca vrajanty animiṣām ṛṣabhānuvṛttyā $ dūre yamā hy upari naḥ spṛhaṇīya-śīlāḥ &yac ca vrajanty animiṣām ṛṣabhānuvṛttyā $ dūre yamā hy upari naḥ spṛhaṇīya-śīlāḥ &bhartur mithaḥ suyaśasaḥ kathanānurāga- % vaiklavya-bāṣpa-kalayā pulakī-kṛtāṅgāḥ // bhp_03.15.025* //tad viśva-gurv-adhikṛtaṃ bhuvanaika-vandyaṃ $ divyaṃ vicitra-vibudhāgrya-vimāna-śociḥ &tad viśva-gurv-adhikṛtaṃ bhuvanaika-vandyaṃ $ divyaṃ vicitra-vibudhāgrya-vimāna-śociḥ &āpuḥ parāṃ mudam apūrvam upetya yoga- % māyā-balena munayas tad atho vikuṇṭham // bhp_03.15.026* //tasminn atītya munayaḥ ṣaḍ asajjamānāḥ $ kakṣāḥ samāna-vayasāv atha saptamāyām &tasminn atītya munayaḥ ṣaḍ asajjamānāḥ $ kakṣāḥ samāna-vayasāv atha saptamāyām &devāv acakṣata gṛhīta-gadau parārdhya- % keyūra-kuṇḍala-kirīṭa-viṭaṅka-veṣau // bhp_03.15.027* //matta-dvirepha-vanamālikayā nivītau $ vinyastayāsita-catuṣṭaya-bāhu-madhye &matta-dvirepha-vanamālikayā nivītau $ vinyastayāsita-catuṣṭaya-bāhu-madhye &vaktraṃ bhruvā kuṭilayā sphuṭa-nirgamābhyāṃ % raktekṣaṇena ca manāg rabhasaṃ dadhānau // bhp_03.15.028* //dvāry etayor niviviśur miṣator apṛṣṭvā $ pūrvā yathā puraṭa-vajra-kapāṭikā yāḥ &dvāry etayor niviviśur miṣator apṛṣṭvā $ pūrvā yathā puraṭa-vajra-kapāṭikā yāḥ &sarvatra te 'viṣamayā munayaḥ sva-dṛṣṭyā % ye sañcaranty avihatā vigatābhiśaṅkāḥ // bhp_03.15.029* //tān vīkṣya vāta-raśanāṃś caturaḥ kumārān $ vṛddhān daśārdha-vayaso viditātma-tattvān &tān vīkṣya vāta-raśanāṃś caturaḥ kumārān $ vṛddhān daśārdha-vayaso viditātma-tattvān &vetreṇa cāskhalayatām atad-arhaṇāṃs tau % tejo vihasya bhagavat-pratikūla-śīlau // bhp_03.15.030* //tābhyāṃ miṣatsv animiṣeṣu niṣidhyamānāḥ $ svarhattamā hy api hareḥ pratihāra-pābhyām &tābhyāṃ miṣatsv animiṣeṣu niṣidhyamānāḥ $ svarhattamā hy api hareḥ pratihāra-pābhyām &ūcuḥ suhṛttama-didṛkṣita-bhaṅga īṣat % kāmānujena sahasā ta upaplutākṣāḥ // bhp_03.15.031* // bhp_03.15.032/0 munaya ūcuḥ ko vām ihaitya bhagavat-paricaryayoccais $ tad-dharmiṇāṃ nivasatāṃ viṣamaḥ svabhāvaḥ & ko vām ihaitya bhagavat-paricaryayoccais $ tad-dharmiṇāṃ nivasatāṃ viṣamaḥ svabhāvaḥ & tasmin praśānta-puruṣe gata-vigrahe vāṃ % ko vātmavat kuhakayoḥ pariśaṅkanīyaḥ // bhp_03.15.032* // na hy antaraṃ bhagavatīha samasta-kukṣāv $ ātmānam ātmani nabho nabhasīva dhīrāḥ & na hy antaraṃ bhagavatīha samasta-kukṣāv $ ātmānam ātmani nabho nabhasīva dhīrāḥ & paśyanti yatra yuvayoḥ sura-liṅginoḥ kiṃ % vyutpāditaṃ hy udara-bhedi bhayaṃ yato 'sya // bhp_03.15.033* // tad vām amuṣya paramasya vikuṇṭha-bhartuḥ $ kartuṃ prakṛṣṭam iha dhīmahi manda-dhībhyām & tad vām amuṣya paramasya vikuṇṭha-bhartuḥ $ kartuṃ prakṛṣṭam iha dhīmahi manda-dhībhyām & lokān ito vrajatam antara-bhāva-dṛṣṭyā % pāpīyasas traya ime ripavo 'sya yatra // bhp_03.15.034* // teṣām itīritam ubhāv avadhārya ghoraṃ $ taṃ brahma-daṇḍam anivāraṇam astra-pūgaiḥ & teṣām itīritam ubhāv avadhārya ghoraṃ $ taṃ brahma-daṇḍam anivāraṇam astra-pūgaiḥ & sadyo harer anucarāv uru bibhyatas tat- % pāda-grahāv apatatām atikātareṇa // bhp_03.15.035* // bhūyād aghoni bhagavadbhir akāri daṇḍo $ yo nau hareta sura-helanam apy aśeṣam & bhūyād aghoni bhagavadbhir akāri daṇḍo $ yo nau hareta sura-helanam apy aśeṣam & mā vo 'nutāpa-kalayā bhagavat-smṛti-ghno % moho bhaved iha tu nau vrajator adho 'dhaḥ // bhp_03.15.036* // evaṃ tadaiva bhagavān aravinda-nābhaḥ $ svānāṃ vibudhya sad-atikramam ārya-hṛdyaḥ & evaṃ tadaiva bhagavān aravinda-nābhaḥ $ svānāṃ vibudhya sad-atikramam ārya-hṛdyaḥ & tasmin yayau paramahaṃsa-mahā-munīnām % anveṣaṇīya-caraṇau calayan saha-śrīḥ // bhp_03.15.037* // taṃ tv āgataṃ pratihṛtaupayikaṃ sva-pumbhis $ te 'cakṣatākṣa-viṣayaṃ sva-samādhi-bhāgyam & taṃ tv āgataṃ pratihṛtaupayikaṃ sva-pumbhis $ te 'cakṣatākṣa-viṣayaṃ sva-samādhi-bhāgyam & haṃsa-śriyor vyajanayoḥ śiva-vāyu-lolac- % chubhrātapatra-śaśi-kesara-śīkarāmbum // bhp_03.15.038* // kṛtsna-prasāda-sumukhaṃ spṛhaṇīya-dhāma $ snehāvaloka-kalayā hṛdi saṃspṛśantam & kṛtsna-prasāda-sumukhaṃ spṛhaṇīya-dhāma $ snehāvaloka-kalayā hṛdi saṃspṛśantam & śyāme pṛthāv urasi śobhitayā śriyā svaś- % cūḍāmaṇiṃ subhagayantam ivātma-dhiṣṇyam // bhp_03.15.039* // pītāṃśuke pṛthu-nitambini visphurantyā $ kāñcyālibhir virutayā vana-mālayā ca & pītāṃśuke pṛthu-nitambini visphurantyā $ kāñcyālibhir virutayā vana-mālayā ca & valgu-prakoṣṭha-valayaṃ vinatā-sutāṃse % vinyasta-hastam itareṇa dhunānam abjam // bhp_03.15.040* // vidyut-kṣipan-makara-kuṇḍala-maṇḍanārha- $ gaṇḍa-sthalonnasa-mukhaṃ maṇimat-kirīṭam & vidyut-kṣipan-makara-kuṇḍala-maṇḍanārha- $ gaṇḍa-sthalonnasa-mukhaṃ maṇimat-kirīṭam & dor-daṇḍa-ṣaṇḍa-vivare haratā parārdhya- % hāreṇa kandhara-gatena ca kaustubhena // bhp_03.15.041* // atropasṛṣṭam iti cotsmitam indirāyāḥ $ svānāṃ dhiyā viracitaṃ bahu-sauṣṭhavāḍhyam & atropasṛṣṭam iti cotsmitam indirāyāḥ $ svānāṃ dhiyā viracitaṃ bahu-sauṣṭhavāḍhyam & mahyaṃ bhavasya bhavatāṃ ca bhajantam aṅgaṃ % nemur nirīkṣya na vitṛpta-dṛśo mudā kaiḥ // bhp_03.15.042* // tasyāravinda-nayanasya padāravinda- $ kiñjalka-miśra-tulasī-makaranda-vāyuḥ & tasyāravinda-nayanasya padāravinda- $ kiñjalka-miśra-tulasī-makaranda-vāyuḥ & antar-gataḥ sva-vivareṇa cakāra teṣāṃ % saṅkṣobham akṣara-juṣām api citta-tanvoḥ // bhp_03.15.043* // te vā amuṣya vadanāsita-padma-kośam $ udvīkṣya sundaratarādhara-kunda-hāsam & te vā amuṣya vadanāsita-padma-kośam $ udvīkṣya sundaratarādhara-kunda-hāsam & labdhāśiṣaḥ punar avekṣya tadīyam aṅghri- % dvandvaṃ nakhāruṇa-maṇi-śrayaṇaṃ nidadhyuḥ // bhp_03.15.044* // puṃsāṃ gatiṃ mṛgayatām iha yoga-mārgair $ dhyānāspadaṃ bahu-mataṃ nayanābhirāmam & puṃsāṃ gatiṃ mṛgayatām iha yoga-mārgair $ dhyānāspadaṃ bahu-mataṃ nayanābhirāmam & pauṃsnaṃ vapur darśayānam ananya-siddhair % autpattikaiḥ samagṛṇan yutam aṣṭa-bhogaiḥ // bhp_03.15.045* // bhp_03.15.046/0 kumārā ūcuḥ yo 'ntarhito hṛdi gato 'pi durātmanāṃ tvaṃ $ so 'dyaiva no nayana-mūlam ananta rāddhaḥ & yo 'ntarhito hṛdi gato 'pi durātmanāṃ tvaṃ $ so 'dyaiva no nayana-mūlam ananta rāddhaḥ & yarhy eva karṇa-vivareṇa guhāṃ gato naḥ % pitrānuvarṇita-rahā bhavad-udbhavena // bhp_03.15.046* // taṃ tvāṃ vidāma bhagavan param ātma-tattvaṃ $ sattvena samprati ratiṃ racayantam eṣām & taṃ tvāṃ vidāma bhagavan param ātma-tattvaṃ $ sattvena samprati ratiṃ racayantam eṣām & yat te 'nutāpa-viditair dṛḍha-bhakti-yogair % udgranthayo hṛdi vidur munayo virāgāḥ // bhp_03.15.047* // nātyantikaṃ vigaṇayanty api te prasādaṃ $ kimv anyad arpita-bhayaṃ bhruva unnayais te & nātyantikaṃ vigaṇayanty api te prasādaṃ $ kimv anyad arpita-bhayaṃ bhruva unnayais te & ye 'ṅga tvad-aṅghri-śaraṇā bhavataḥ kathāyāḥ % kīrtanya-tīrtha-yaśasaḥ kuśalā rasa-jñāḥ // bhp_03.15.048* // kāmaṃ bhavaḥ sva-vṛjinair nirayeṣu naḥ stāc $ ceto 'livad yadi nu te padayo rameta & kāmaṃ bhavaḥ sva-vṛjinair nirayeṣu naḥ stāc $ ceto 'livad yadi nu te padayo rameta & vācaś ca nas tulasivad yadi te 'ṅghri-śobhāḥ % pūryeta te guṇa-gaṇair yadi karṇa-randhraḥ // bhp_03.15.049* // prāduścakartha yad idaṃ puruhūta rūpaṃ $ teneśa nirvṛtim avāpur alaṃ dṛśo naḥ & prāduścakartha yad idaṃ puruhūta rūpaṃ $ teneśa nirvṛtim avāpur alaṃ dṛśo naḥ & tasmā idaṃ bhagavate nama id vidhema % yo 'nātmanāṃ durudayo bhagavān pratītaḥ // bhp_03.15.050* // bhp_03.16.001/0 brahmovāca iti tad gṛṇatāṃ teṣāṃ munīnāṃ yoga-dharmiṇām / pratinandya jagādedaṃ vikuṇṭha-nilayo vibhuḥ // bhp_03.16.001 // bhp_03.16.002/0 śrī-bhagavān uvāca etau tau pārṣadau mahyaṃ jayo vijaya eva ca / kadarthī-kṛtya māṃ yad vo bahv akrātām atikramam // bhp_03.16.002 // yas tv etayor dhṛto daṇḍo bhavadbhir mām anuvrataiḥ / sa evānumato 'smābhir munayo deva-helanāt // bhp_03.16.003 // tad vaḥ prasādayāmy adya brahma daivaṃ paraṃ hi me / tad dhīty ātma-kṛtaṃ manye yat sva-pumbhir asat-kṛtāḥ // bhp_03.16.004 // yan-nāmāni ca gṛhṇāti loko bhṛtye kṛtāgasi / so 'sādhu-vādas tat-kīrtiṃ hanti tvacam ivāmayaḥ // bhp_03.16.005 // yasyāmṛtāmala-yaśaḥ-śravaṇāvagāhaḥ $ sadyaḥ punāti jagad āśvapacād vikuṇṭhaḥ &so 'haṃ bhavadbhya upalabdha-sutīrtha-kīrtiś % chindyāṃ sva-bāhum api vaḥ pratikūla-vṛttim // bhp_03.16.006* //yat-sevayā caraṇa-padma-pavitra-reṇuṃ $ sadyaḥ kṣatākhila-malaṃ pratilabdha-śīlam &yat-sevayā caraṇa-padma-pavitra-reṇuṃ $ sadyaḥ kṣatākhila-malaṃ pratilabdha-śīlam &na śrīr viraktam api māṃ vijahāti yasyāḥ % prekṣā-lavārtha itare niyamān vahanti // bhp_03.16.007* //nāhaṃ tathādmi yajamāna-havir vitāne $ ścyotad-ghṛta-plutam adan huta-bhuṅ-mukhena &nāhaṃ tathādmi yajamāna-havir vitāne $ ścyotad-ghṛta-plutam adan huta-bhuṅ-mukhena &yad brāhmaṇasya mukhataś carato 'nughāsaṃ % tuṣṭasya mayy avahitair nija-karma-pākaiḥ // bhp_03.16.008* //yeṣāṃ bibharmy aham akhaṇḍa-vikuṇṭha-yoga- $ māyā-vibhūtir amalāṅghri-rajaḥ kirīṭaiḥ &yeṣāṃ bibharmy aham akhaṇḍa-vikuṇṭha-yoga- $ māyā-vibhūtir amalāṅghri-rajaḥ kirīṭaiḥ &viprāṃs tu ko na viṣaheta yad-arhaṇāmbhaḥ % sadyaḥ punāti saha-candra-lalāma-lokān // bhp_03.16.009* //ye me tanūr dvija-varān duhatīr madīyā $ bhūtāny alabdha-śaraṇāni ca bheda-buddhyā &ye me tanūr dvija-varān duhatīr madīyā $ bhūtāny alabdha-śaraṇāni ca bheda-buddhyā &drakṣyanty agha-kṣata-dṛśo hy ahi-manyavas tān % gṛdhrā ruṣā mama kuṣanty adhidaṇḍa-netuḥ // bhp_03.16.010* //ye brāhmaṇān mayi dhiyā kṣipato 'rcayantas $ tuṣyad-dhṛdaḥ smita-sudhokṣita-padma-vaktrāḥ &ye brāhmaṇān mayi dhiyā kṣipato 'rcayantas $ tuṣyad-dhṛdaḥ smita-sudhokṣita-padma-vaktrāḥ &vāṇyānurāga-kalayātmajavad gṛṇantaḥ % sambodhayanty aham ivāham upāhṛtas taiḥ // bhp_03.16.011* //tan me sva-bhartur avasāyam alakṣamāṇau $ yuṣmad-vyatikrama-gatiṃ pratipadya sadyaḥ &tan me sva-bhartur avasāyam alakṣamāṇau $ yuṣmad-vyatikrama-gatiṃ pratipadya sadyaḥ &bhūyo mamāntikam itāṃ tad anugraho me % yat kalpatām acirato bhṛtayor vivāsaḥ // bhp_03.16.012* // bhp_03.16.013/0 brahmovāca atha tasyośatīṃ devīm ṛṣi-kulyāṃ sarasvatīm / nāsvādya manyu-daṣṭānāṃ teṣām ātmāpy atṛpyata // bhp_03.16.013 // satīṃ vyādāya śṛṇvanto laghvīṃ gurv-artha-gahvarām / vigāhyāgādha-gambhīrāṃ na vidus tac-cikīrṣitam // bhp_03.16.014 // te yoga-māyayārabdha- pārameṣṭhya-mahodayam / procuḥ prāñjalayo viprāḥ prahṛṣṭāḥ kṣubhita-tvacaḥ // bhp_03.16.015 // bhp_03.16.016/0 ṛṣaya ūcuḥ na vayaṃ bhagavan vidmas tava deva cikīrṣitam / kṛto me 'nugrahaś ceti yad adhyakṣaḥ prabhāṣase // bhp_03.16.016 // brahmaṇyasya paraṃ daivaṃ brāhmaṇāḥ kila te prabho / viprāṇāṃ deva-devānāṃ bhagavān ātma-daivatam // bhp_03.16.017 // tvattaḥ sanātano dharmo rakṣyate tanubhis tava / dharmasya paramo guhyo nirvikāro bhavān mataḥ // bhp_03.16.018 // taranti hy añjasā mṛtyuṃ nivṛttā yad-anugrahāt / yoginaḥ sa bhavān kiṃ svid anugṛhyeta yat paraiḥ // bhp_03.16.019 // yaṃ vai vibhūtir upayāty anuvelam anyair $ arthārthibhiḥ sva-śirasā dhṛta-pāda-reṇuḥ &dhanyārpitāṅghri-tulasī-nava-dāma-dhāmno % lokaṃ madhuvrata-pater iva kāma-yānā // bhp_03.16.020* //yas tāṃ vivikta-caritair anuvartamānāṃ $ nātyādriyat parama-bhāgavata-prasaṅgaḥ &yas tāṃ vivikta-caritair anuvartamānāṃ $ nātyādriyat parama-bhāgavata-prasaṅgaḥ &sa tvaṃ dvijānupatha-puṇya-rajaḥ-punītaḥ % śrīvatsa-lakṣma kim agā bhaga-bhājanas tvam // bhp_03.16.021* //dharmasya te bhagavatas tri-yuga tribhiḥ svaiḥ $ padbhiś carācaram idaṃ dvija-devatārtham &dharmasya te bhagavatas tri-yuga tribhiḥ svaiḥ $ padbhiś carācaram idaṃ dvija-devatārtham &nūnaṃ bhṛtaṃ tad-abhighāti rajas tamaś ca % sattvena no varadayā tanuvā nirasya // bhp_03.16.022* //na tvaṃ dvijottama-kulaṃ yadi hātma-gopaṃ $ goptā vṛṣaḥ svarhaṇena sa-sūnṛtena &na tvaṃ dvijottama-kulaṃ yadi hātma-gopaṃ $ goptā vṛṣaḥ svarhaṇena sa-sūnṛtena &tarhy eva naṅkṣyati śivas tava deva panthā % loko 'grahīṣyad ṛṣabhasya hi tat pramāṇam // bhp_03.16.023* //tat te 'nabhīṣṭam iva sattva-nidher vidhitsoḥ $ kṣemaṃ janāya nija-śaktibhir uddhṛtāreḥ &tat te 'nabhīṣṭam iva sattva-nidher vidhitsoḥ $ kṣemaṃ janāya nija-śaktibhir uddhṛtāreḥ &naitāvatā try-adhipater bata viśva-bhartus % tejaḥ kṣataṃ tv avanatasya sa te vinodaḥ // bhp_03.16.024* //yaṃ vānayor damam adhīśa bhavān vidhatte $ vṛttiṃ nu vā tad anumanmahi nirvyalīkam &yaṃ vānayor damam adhīśa bhavān vidhatte $ vṛttiṃ nu vā tad anumanmahi nirvyalīkam &asmāsu vā ya ucito dhriyatāṃ sa daṇḍo % ye 'nāgasau vayam ayuṅkṣmahi kilbiṣeṇa // bhp_03.16.025* // bhp_03.16.026/0 śrī-bhagavān uvāca etau suretara-gatiṃ pratipadya sadyaḥ $ saṃrambha-sambhṛta-samādhy-anubaddha-yogau & etau suretara-gatiṃ pratipadya sadyaḥ $ saṃrambha-sambhṛta-samādhy-anubaddha-yogau & bhūyaḥ sakāśam upayāsyata āśu yo vaḥ % śāpo mayaiva nimitas tad aveta viprāḥ // bhp_03.16.026* // bhp_03.16.027/0 brahmovāca atha te munayo dṛṣṭvā nayanānanda-bhājanam / vaikuṇṭhaṃ tad-adhiṣṭhānaṃ vikuṇṭhaṃ ca svayaṃ-prabham // bhp_03.16.027 // bhagavantaṃ parikramya praṇipatyānumānya ca / pratijagmuḥ pramuditāḥ śaṃsanto vaiṣṇavīṃ śriyam // bhp_03.16.028 // bhagavān anugāv āha yātaṃ mā bhaiṣṭam astu śam / brahma-tejaḥ samartho 'pi hantuṃ necche mataṃ tu me // bhp_03.16.029 // etat puraiva nirdiṣṭaṃ ramayā kruddhayā yadā / purāpavāritā dvāri viśantī mayy upārate // bhp_03.16.030 // mayi saṃrambha-yogena nistīrya brahma-helanam / pratyeṣyataṃ nikāśaṃ me kālenālpīyasā punaḥ // bhp_03.16.031 // dvāḥsthāv ādiśya bhagavān vimāna-śreṇi-bhūṣaṇam / sarvātiśayayā lakṣmyā juṣṭaṃ svaṃ dhiṣṇyam āviśat // bhp_03.16.032 // tau tu gīrvāṇa-ṛṣabhau dustarād dhari-lokataḥ / hata-śriyau brahma-śāpād abhūtāṃ vigata-smayau // bhp_03.16.033 // tadā vikuṇṭha-dhiṣaṇāt tayor nipatamānayoḥ / hāhā-kāro mahān āsīd vimānāgryeṣu putrakāḥ // bhp_03.16.034 // tāv eva hy adhunā prāptau pārṣada-pravarau hareḥ / diter jaṭhara-nirviṣṭaṃ kāśyapaṃ teja ulbaṇam // bhp_03.16.035 // tayor asurayor adya tejasā yamayor hi vaḥ / ākṣiptaṃ teja etarhi bhagavāṃs tad vidhitsati // bhp_03.16.036 // viśvasya yaḥ sthiti-layodbhava-hetur ādyo $ yogeśvarair api duratyaya-yogamāyaḥ &kṣemaṃ vidhāsyati sa no bhagavāṃs tryadhīśas % tatrāsmadīya-vimṛśena kiyān ihārthaḥ // bhp_03.16.037* // bhp_03.17.002/0 maitreya uvāca niśamyātma-bhuvā gītaṃ kāraṇaṃ śaṅkayojjhitāḥ / tataḥ sarve nyavartanta tridivāya divaukasaḥ // bhp_03.17.001 // ditis tu bhartur ādeśād apatya-pariśaṅkinī / pūrṇe varṣa-śate sādhvī putrau prasuṣuve yamau // bhp_03.17.002 // utpātā bahavas tatra nipetur jāyamānayoḥ / divi bhuvy antarikṣe ca lokasyoru-bhayāvahāḥ // bhp_03.17.003 // sahācalā bhuvaś celur diśaḥ sarvāḥ prajajvaluḥ / solkāś cāśanayaḥ petuḥ ketavaś cārti-hetavaḥ // bhp_03.17.004 // vavau vāyuḥ suduḥsparśaḥ phūt-kārān īrayan muhuḥ / unmūlayan naga-patīn vātyānīko rajo-dhvajaḥ // bhp_03.17.005 // uddhasat-taḍid-ambhoda- ghaṭayā naṣṭa-bhāgaṇe / vyomni praviṣṭa-tamasā na sma vyādṛśyate padam // bhp_03.17.006 // cukrośa vimanā vārdhir udūrmiḥ kṣubhitodaraḥ / sodapānāś ca saritaś cukṣubhuḥ śuṣka-paṅkajāḥ // bhp_03.17.007 // muhuḥ paridhayo 'bhūvan sarāhvoḥ śaśi-sūryayoḥ / nirghātā ratha-nirhrādā vivarebhyaḥ prajajñire // bhp_03.17.008 // antar-grāmeṣu mukhato vamantyo vahnim ulbaṇam / sṛgālolūka-ṭaṅkāraiḥ praṇedur aśivaṃ śivāḥ // bhp_03.17.009 // saṅgītavad rodanavad unnamayya śirodharām / vyamuñcan vividhā vāco grāma-siṃhās tatas tataḥ // bhp_03.17.010 // kharāś ca karkaśaiḥ kṣattaḥ khurair ghnanto dharā-talam / khārkāra-rabhasā mattāḥ paryadhāvan varūthaśaḥ // bhp_03.17.011 // rudanto rāsabha-trastā nīḍād udapatan khagāḥ / ghoṣe 'raṇye ca paśavaḥ śakṛn-mūtram akurvata // bhp_03.17.012 // gāvo 'trasann asṛg-dohās toyadāḥ pūya-varṣiṇaḥ / vyarudan deva-liṅgāni drumāḥ petur vinānilam // bhp_03.17.013 // grahān puṇyatamān anye bhagaṇāṃś cāpi dīpitāḥ / aticerur vakra-gatyā yuyudhuś ca parasparam // bhp_03.17.014 // dṛṣṭvānyāṃś ca mahotpātān atat-tattva-vidaḥ prajāḥ / brahma-putrān ṛte bhītā menire viśva-samplavam // bhp_03.17.015 // tāv ādi-daityau sahasā vyajyamānātma-pauruṣau / vavṛdhāte 'śma-sāreṇa kāyenādri-patī iva // bhp_03.17.016 // divi-spṛśau hema-kirīṭa-koṭibhir niruddha-kāṣṭhau sphurad-aṅgadā-bhujau / gāṃ kampayantau caraṇaiḥ pade pade kaṭyā sukāñcyārkam atītya tasthatuḥ // bhp_03.17.017 // prajāpatir nāma tayor akārṣīd yaḥ prāk sva-dehād yamayor ajāyata / taṃ vai hiraṇyakaśipuṃ viduḥ prajā yaṃ taṃ hiraṇyākṣam asūta sāgrataḥ // bhp_03.17.018 // cakre hiraṇyakaśipur dorbhyāṃ brahma-vareṇa ca / vaśe sa-pālān lokāṃs trīn akuto-mṛtyur uddhataḥ // bhp_03.17.019 // hiraṇyākṣo 'nujas tasya priyaḥ prīti-kṛd anvaham / gadā-pāṇir divaṃ yāto yuyutsur mṛgayan raṇam // bhp_03.17.020 // taṃ vīkṣya duḥsaha-javaṃ raṇat-kāñcana-nūpuram / vaijayantyā srajā juṣṭam aṃsa-nyasta-mahā-gadam // bhp_03.17.021 // mano-vīrya-varotsiktam asṛṇyam akuto-bhayam / bhītā nililyire devās tārkṣya-trastā ivāhayaḥ // bhp_03.17.022 // sa vai tirohitān dṛṣṭvā mahasā svena daitya-rāṭ / sendrān deva-gaṇān kṣībān apaśyan vyanadad bhṛśam // bhp_03.17.023 // tato nivṛttaḥ krīḍiṣyan gambhīraṃ bhīma-nisvanam / vijagāhe mahā-sattvo vārdhiṃ matta iva dvipaḥ // bhp_03.17.024 // tasmin praviṣṭe varuṇasya sainikā yādo-gaṇāḥ sanna-dhiyaḥ sasādhvasāḥ / ahanyamānā api tasya varcasā pradharṣitā dūrataraṃ pradudruvuḥ // bhp_03.17.025 // sa varṣa-pūgān udadhau mahā-balaś caran mahormīñ chvasaneritān muhuḥ / maurvyābhijaghne gadayā vibhāvarīm āsedivāṃs tāta purīṃ pracetasaḥ // bhp_03.17.026 // tatropalabhyāsura-loka-pālakaṃ yādo-gaṇānām ṛṣabhaṃ pracetasam / smayan pralabdhuṃ praṇipatya nīcavaj jagāda me dehy adhirāja saṃyugam // bhp_03.17.027 // tvaṃ loka-pālo 'dhipatir bṛhac-chravā vīryāpaho durmada-vīra-māninām / vijitya loke 'khila-daitya-dānavān yad rājasūyena purāyajat prabho // bhp_03.17.028 // sa evam utsikta-madena vidviṣā dṛḍhaṃ pralabdho bhagavān apāṃ patiḥ / roṣaṃ samutthaṃ śamayan svayā dhiyā vyavocad aṅgopaśamaṃ gatā vayam // bhp_03.17.029 // paśyāmi nānyaṃ puruṣāt purātanād yaḥ saṃyuge tvāṃ raṇa-mārga-kovidam / ārādhayiṣyaty asurarṣabhehi taṃ manasvino yaṃ gṛṇate bhavādṛśāḥ // bhp_03.17.030 // taṃ vīram ārād abhipadya vismayaḥ śayiṣyase vīra-śaye śvabhir vṛtaḥ / yas tvad-vidhānām asatāṃ praśāntaye rūpāṇi dhatte sad-anugrahecchayā // bhp_03.17.031 // bhp_03.18.001/0 maitreya uvāca tad evam ākarṇya jaleśa-bhāṣitaṃ mahā-manās tad vigaṇayya durmadaḥ / harer viditvā gatim aṅga nāradād rasātalaṃ nirviviśe tvarānvitaḥ // bhp_03.18.001 // dadarśa tatrābhijitaṃ dharā-dharaṃ pronnīyamānāvanim agra-daṃṣṭrayā / muṣṇantam akṣṇā sva-ruco 'ruṇa-śriyā jahāsa cāho vana-gocaro mṛgaḥ // bhp_03.18.002 // āhainam ehy ajña mahīṃ vimuñca no rasaukasāṃ viśva-sṛjeyam arpitā / na svasti yāsyasy anayā mamekṣataḥ surādhamāsādita-sūkarākṛte // bhp_03.18.003 // tvaṃ naḥ sapatnair abhavāya kiṃ bhṛto yo māyayā hanty asurān parokṣa-jit / tvāṃ yogamāyā-balam alpa-pauruṣaṃ saṃsthāpya mūḍha pramṛje suhṛc-chucaḥ // bhp_03.18.004 // tvayi saṃsthite gadayā śīrṇa-śīrṣaṇy asmad-bhuja-cyutayā ye ca tubhyam / baliṃ haranty ṛṣayo ye ca devāḥ svayaṃ sarve na bhaviṣyanty amūlāḥ // bhp_03.18.005 // sa tudyamāno 'ri-durukta-tomarair daṃṣṭrāgra-gāṃ gām upalakṣya bhītām / todaṃ mṛṣan niragād ambu-madhyād grāhāhataḥ sa-kareṇur yathebhaḥ // bhp_03.18.006 // taṃ niḥsarantaṃ salilād anudruto hiraṇya-keśo dviradaṃ yathā jhaṣaḥ / karāla-daṃṣṭro 'śani-nisvano 'bravīd gata-hriyāṃ kiṃ tv asatāṃ vigarhitam // bhp_03.18.007 // sa gām udastāt salilasya gocare vinyasya tasyām adadhāt sva-sattvam / abhiṣṭuto viśva-sṛjā prasūnair āpūryamāṇo vibudhaiḥ paśyato 'reḥ // bhp_03.18.008 // parānuṣaktaṃ tapanīyopakalpaṃ mahā-gadaṃ kāñcana-citra-daṃśam / marmāṇy abhīkṣṇaṃ pratudantaṃ duruktaiḥ pracaṇḍa-manyuḥ prahasaṃs taṃ babhāṣe // bhp_03.18.009 // bhp_03.18.010/0 śrī-bhagavān uvāca satyaṃ vayaṃ bho vana-gocarā mṛgā yuṣmad-vidhān mṛgaye grāma-siṃhān / na mṛtyu-pāśaiḥ pratimuktasya vīrā vikatthanaṃ tava gṛhṇanty abhadra // bhp_03.18.010 // ete vayaṃ nyāsa-harā rasaukasāṃ gata-hriyo gadayā drāvitās te / tiṣṭhāmahe 'thāpi kathañcid ājau stheyaṃ kva yāmo balinotpādya vairam // bhp_03.18.011 // tvaṃ pad-rathānāṃ kila yūthapādhipo ghaṭasva no 'svastaya āśv anūhaḥ / saṃsthāpya cāsmān pramṛjāśru svakānāṃ yaḥ svāṃ pratijñāṃ nātipiparty asabhyaḥ // bhp_03.18.012 // bhp_03.18.013/0 maitreya uvāca so 'dhikṣipto bhagavatā pralabdhaś ca ruṣā bhṛśam / ājahārolbaṇaṃ krodhaṃ krīḍyamāno 'hi-rāḍ iva // bhp_03.18.013 // sṛjann amarṣitaḥ śvāsān manyu-pracalitendriyaḥ / āsādya tarasā daityo gadayā nyahanad dharim // bhp_03.18.014 // bhagavāṃs tu gadā-vegaṃ visṛṣṭaṃ ripuṇorasi / avañcayat tiraścīno yogārūḍha ivāntakam // bhp_03.18.015 // punar gadāṃ svām ādāya bhrāmayantam abhīkṣṇaśaḥ / abhyadhāvad dhariḥ kruddhaḥ saṃrambhād daṣṭa-dacchadam // bhp_03.18.016 // tataś ca gadayārātiṃ dakṣiṇasyāṃ bhruvi prabhuḥ / ājaghne sa tu tāṃ saumya gadayā kovido 'hanat // bhp_03.18.017 // evaṃ gadābhyāṃ gurvībhyāṃ haryakṣo harir eva ca / jigīṣayā susaṃrabdhāv anyonyam abhijaghnatuḥ // bhp_03.18.018 // tayoḥ spṛdhos tigma-gadāhatāṅgayoḥ kṣatāsrava-ghrāṇa-vivṛddha-manyvoḥ / vicitra-mārgāṃś carator jigīṣayā vyabhād ilāyām iva śuṣmiṇor mṛdhaḥ // bhp_03.18.019 // daityasya yajñāvayavasya māyā- gṛhīta-vārāha-tanor mahātmanaḥ / kauravya mahyāṃ dviṣator vimardanaṃ didṛkṣur āgād ṛṣibhir vṛtaḥ svarāṭ // bhp_03.18.020 // āsanna-śauṇḍīram apeta-sādhvasaṃ kṛta-pratīkāram ahārya-vikramam / vilakṣya daityaṃ bhagavān sahasra-ṇīr jagāda nārāyaṇam ādi-sūkaram // bhp_03.18.021 // bhp_03.18.022/0 brahmovāca eṣa te deva devānām aṅghri-mūlam upeyuṣām / viprāṇāṃ saurabheyīṇāṃ bhūtānām apy anāgasām // bhp_03.18.022 // āgas-kṛd bhaya-kṛd duṣkṛd asmad-rāddha-varo 'suraḥ / anveṣann apratiratho lokān aṭati kaṇṭakaḥ // bhp_03.18.023 // mainaṃ māyāvinaṃ dṛptaṃ niraṅkuśam asattamam / ākrīḍa bālavad deva yathāśīviṣam utthitam // bhp_03.18.024 // na yāvad eṣa vardheta svāṃ velāṃ prāpya dāruṇaḥ / svāṃ deva māyām āsthāya tāvaj jahy agham acyuta // bhp_03.18.025 // eṣā ghoratamā sandhyā loka-cchambaṭ-karī prabho / upasarpati sarvātman surāṇāṃ jayam āvaha // bhp_03.18.026 // adhunaiṣo 'bhijin nāma yogo mauhūrtiko hy agāt / śivāya nas tvaṃ suhṛdām āśu nistara dustaram // bhp_03.18.027 // diṣṭyā tvāṃ vihitaṃ mṛtyum ayam āsāditaḥ svayam / vikramyainaṃ mṛdhe hatvā lokān ādhehi śarmaṇi // bhp_03.18.028 // bhp_03.19.001/0 maitreya uvāca avadhārya viriñcasya nirvyalīkāmṛtaṃ vacaḥ / prahasya prema-garbheṇa tad apāṅgena so 'grahīt // bhp_03.19.001 // tataḥ sapatnaṃ mukhataś carantam akuto-bhayam / jaghānotpatya gadayā hanāv asuram akṣajaḥ // bhp_03.19.002 // sā hatā tena gadayā vihatā bhagavat-karāt / vighūrṇitāpatad reje tad adbhutam ivābhavat // bhp_03.19.003 // sa tadā labdha-tīrtho 'pi na babādhe nirāyudham / mānayan sa mṛdhe dharmaṃ viṣvaksenaṃ prakopayan // bhp_03.19.004 // gadāyām apaviddhāyāṃ hāhā-kāre vinirgate / mānayām āsa tad-dharmaṃ sunābhaṃ cāsmarad vibhuḥ // bhp_03.19.005 // taṃ vyagra-cakraṃ diti-putrādhamena sva-pārṣada-mukhyena viṣajjamānam / citrā vāco 'tad-vidāṃ khe-carāṇāṃ tatra smāsan svasti te 'muṃ jahīti // bhp_03.19.006 // sa taṃ niśāmyātta-rathāṅgam agrato vyavasthitaṃ padma-palāśa-locanam / vilokya cāmarṣa-pariplutendriyo ruṣā sva-danta-cchadam ādaśac chvasan // bhp_03.19.007 // karāla-daṃṣṭraś cakṣurbhyāṃ sañcakṣāṇo dahann iva / abhiplutya sva-gadayā hato 'sīty āhanad dharim // bhp_03.19.008 // padā savyena tāṃ sādho bhagavān yajña-sūkaraḥ / līlayā miṣataḥ śatroḥ prāharad vāta-raṃhasam // bhp_03.19.009 // āha cāyudham ādhatsva ghaṭasva tvaṃ jigīṣasi / ity uktaḥ sa tadā bhūyas tāḍayan vyanadad bhṛśam // bhp_03.19.010 // tāṃ sa āpatatīṃ vīkṣya bhagavān samavasthitaḥ / jagrāha līlayā prāptāṃ garutmān iva pannagīm // bhp_03.19.011 // sva-pauruṣe pratihate hata-māno mahāsuraḥ / naicchad gadāṃ dīyamānāṃ hariṇā vigata-prabhaḥ // bhp_03.19.012 // jagrāha tri-śikhaṃ śūlaṃ jvalaj-jvalana-lolupam / yajñāya dhṛta-rūpāya viprāyābhicaran yathā // bhp_03.19.013 // tad ojasā daitya-mahā-bhaṭārpitaṃ cakāsad antaḥ-kha udīrṇa-dīdhiti / cakreṇa ciccheda niśāta-neminā harir yathā tārkṣya-patatram ujjhitam // bhp_03.19.014 // vṛkṇe sva-śūle bahudhāriṇā hareḥ pratyetya vistīrṇam uro vibhūtimat / pravṛddha-roṣaḥ sa kaṭhora-muṣṭinā nadan prahṛtyāntaradhīyatāsuraḥ // bhp_03.19.015 // tenettham āhataḥ kṣattar bhagavān ādi-sūkaraḥ / nākampata manāk kvāpi srajā hata iva dvipaḥ // bhp_03.19.016 // athorudhāsṛjan māyāṃ yoga-māyeśvare harau / yāṃ vilokya prajās trastā menire 'syopasaṃyamam // bhp_03.19.017 // pravavur vāyavaś caṇḍās tamaḥ pāṃsavam airayan / digbhyo nipetur grāvāṇaḥ kṣepaṇaiḥ prahitā iva // bhp_03.19.018 // dyaur naṣṭa-bhagaṇābhraughaiḥ sa-vidyut-stanayitnubhiḥ / varṣadbhiḥ pūya-keśāsṛg- viṇ-mūtrāsthīni cāsakṛt // bhp_03.19.019 // girayaḥ pratyadṛśyanta nānāyudha-muco 'nagha / dig-vāsaso yātudhānyaḥ śūlinyo mukta-mūrdhajāḥ // bhp_03.19.020 // bahubhir yakṣa-rakṣobhiḥ patty-aśva-ratha-kuñjaraiḥ / ātatāyibhir utsṛṣṭā hiṃsrā vāco 'tivaiśasāḥ // bhp_03.19.021 // prāduṣkṛtānāṃ māyānām āsurīṇāṃ vināśayat / sudarśanāstraṃ bhagavān prāyuṅkta dayitaṃ tri-pāt // bhp_03.19.022 // tadā diteḥ samabhavat sahasā hṛdi vepathuḥ / smarantyā bhartur ādeśaṃ stanāc cāsṛk prasusruve // bhp_03.19.023 // vinaṣṭāsu sva-māyāsu bhūyaś cāvrajya keśavam / ruṣopagūhamāno 'muṃ dadṛśe 'vasthitaṃ bahiḥ // bhp_03.19.024 // taṃ muṣṭibhir vinighnantaṃ vajra-sārair adhokṣajaḥ / kareṇa karṇa-mūle 'han yathā tvāṣṭraṃ marut-patiḥ // bhp_03.19.025 // sa āhato viśva-jitā hy avajñayā paribhramad-gātra udasta-locanaḥ / viśīrṇa-bāhv-aṅghri-śiroruho 'patad yathā nagendro lulito nabhasvatā // bhp_03.19.026 // kṣitau śayānaṃ tam akuṇṭha-varcasaṃ karāla-daṃṣṭraṃ paridaṣṭa-dacchadam / ajādayo vīkṣya śaśaṃsur āgatā aho imaṃ ko nu labheta saṃsthitim // bhp_03.19.027 // yaṃ yogino yoga-samādhinā raho dhyāyanti liṅgād asato mumukṣayā / tasyaiṣa daitya-ṛṣabhaḥ padāhato mukhaṃ prapaśyaṃs tanum utsasarja ha // bhp_03.19.028 // etau tau pārṣadāv asya śāpād yātāv asad-gatim / punaḥ katipayaiḥ sthānaṃ prapatsyete ha janmabhiḥ // bhp_03.19.029 // bhp_03.19.030/0 devā ūcuḥ namo namas te 'khila-yajña-tantave sthitau gṛhītāmala-sattva-mūrtaye / diṣṭyā hato 'yaṃ jagatām aruntudas tvat-pāda-bhaktyā vayam īśa nirvṛtāḥ // bhp_03.19.030 // bhp_03.19.031/0 maitreya uvāca evaṃ hiraṇyākṣam asahya-vikramaṃ sa sādayitvā harir ādi-sūkaraḥ / jagāma lokaṃ svam akhaṇḍitotsavaṃ samīḍitaḥ puṣkara-viṣṭarādibhiḥ // bhp_03.19.031 // mayā yathānūktam avādi te hareḥ kṛtāvatārasya sumitra ceṣṭitam / yathā hiraṇyākṣa udāra-vikramo mahā-mṛdhe krīḍanavan nirākṛtaḥ // bhp_03.19.032 // bhp_03.19.033/0 sūta uvāca iti kauṣāravākhyātām āśrutya bhagavat-kathām / kṣattānandaṃ paraṃ lebhe mahā-bhāgavato dvija // bhp_03.19.033 // anyeṣāṃ puṇya-ślokānām uddāma-yaśasāṃ satām / upaśrutya bhaven modaḥ śrīvatsāṅkasya kiṃ punaḥ // bhp_03.19.034 // yo gajendraṃ jhaṣa-grastaṃ dhyāyantaṃ caraṇāmbujam / krośantīnāṃ kareṇūnāṃ kṛcchrato 'mocayad drutam // bhp_03.19.035 // taṃ sukhārādhyam ṛjubhir ananya-śaraṇair nṛbhiḥ / kṛtajñaḥ ko na seveta durārādhyam asādhubhiḥ // bhp_03.19.036 // yo vai hiraṇyākṣa-vadhaṃ mahādbhutaṃ vikrīḍitaṃ kāraṇa-sūkarātmanaḥ / śṛṇoti gāyaty anumodate 'ñjasā vimucyate brahma-vadhād api dvijāḥ // bhp_03.19.037 // etan mahā-puṇyam alaṃ pavitraṃ dhanyaṃ yaśasyaṃ padam āyur-āśiṣām / prāṇendriyāṇāṃ yudhi śaurya-vardhanaṃ nārāyaṇo 'nte gatir aṅga śṛṇvatām // bhp_03.19.038 // bhp_03.20.001/0 śaunaka uvāca mahīṃ pratiṣṭhām adhyasya saute svāyambhuvo manuḥ / kāny anvatiṣṭhad dvārāṇi mārgāyāvara-janmanām // bhp_03.20.001 // kṣattā mahā-bhāgavataḥ kṛṣṇasyaikāntikaḥ suhṛt / yas tatyājāgrajaṃ kṛṣṇe sāpatyam aghavān iti // bhp_03.20.002 // dvaipāyanād anavaro mahitve tasya dehajaḥ / sarvātmanā śritaḥ kṛṣṇaṃ tat-parāṃś cāpy anuvrataḥ // bhp_03.20.003 // kim anvapṛcchan maitreyaṃ virajās tīrtha-sevayā / upagamya kuśāvarta āsīnaṃ tattva-vittamam // bhp_03.20.004 // tayoḥ saṃvadatoḥ sūta pravṛttā hy amalāḥ kathāḥ / āpo gāṅgā ivāgha-ghnīr hareḥ pādāmbujāśrayāḥ // bhp_03.20.005 // tā naḥ kīrtaya bhadraṃ te kīrtanyodāra-karmaṇaḥ / rasajñaḥ ko nu tṛpyeta hari-līlāmṛtaṃ piban // bhp_03.20.006 // evam ugraśravāḥ pṛṣṭa ṛṣibhir naimiṣāyanaiḥ / bhagavaty arpitādhyātmas tān āha śrūyatām iti // bhp_03.20.007 // bhp_03.20.008/0 sūta uvāca harer dhṛta-kroḍa-tanoḥ sva-māyayā niśamya gor uddharaṇaṃ rasātalāt / līlāṃ hiraṇyākṣam avajñayā hataṃ sañjāta-harṣo munim āha bhārataḥ // bhp_03.20.008 // bhp_03.20.009/0 vidura uvāca prajāpati-patiḥ sṛṣṭvā prajā-sarge prajāpatīn / kim ārabhata me brahman prabrūhy avyakta-mārga-vit // bhp_03.20.009 // ye marīcy-ādayo viprā yas tu svāyambhuvo manuḥ / te vai brahmaṇa ādeśāt katham etad abhāvayan // bhp_03.20.010 // sa-dvitīyāḥ kim asṛjan svatantrā uta karmasu / āho svit saṃhatāḥ sarva idaṃ sma samakalpayan // bhp_03.20.011 // bhp_03.20.012/0 maitreya uvāca daivena durvitarkyeṇa pareṇānimiṣeṇa ca / jāta-kṣobhād bhagavato mahān āsīd guṇa-trayāt // bhp_03.20.012 // rajaḥ-pradhānān mahatas tri-liṅgo daiva-coditāt / jātaḥ sasarja bhūtādir viyad-ādīni pañcaśaḥ // bhp_03.20.013 // tāni caikaikaśaḥ sraṣṭum asamarthāni bhautikam / saṃhatya daiva-yogena haimam aṇḍam avāsṛjan // bhp_03.20.014 // so 'śayiṣṭābdhi-salile āṇḍakośo nirātmakaḥ / sāgraṃ vai varṣa-sāhasram anvavātsīt tam īśvaraḥ // bhp_03.20.015 // tasya nābher abhūt padmaṃ sahasrārkoru-dīdhiti / sarva-jīvanikāyauko yatra svayam abhūt svarāṭ // bhp_03.20.016 // so 'nuviṣṭo bhagavatā yaḥ śete salilāśaye / loka-saṃsthāṃ yathā pūrvaṃ nirmame saṃsthayā svayā // bhp_03.20.017 // sasarja cchāyayāvidyāṃ pañca-parvāṇam agrataḥ / tāmisram andha-tāmisraṃ tamo moho mahā-tamaḥ // bhp_03.20.018 // visasarjātmanaḥ kāyaṃ nābhinandaṃs tamomayam / jagṛhur yakṣa-rakṣāṃsi rātriṃ kṣut-tṛṭ-samudbhavām // bhp_03.20.019 // kṣut-tṛḍbhyām upasṛṣṭās te taṃ jagdhum abhidudruvuḥ / mā rakṣatainaṃ jakṣadhvam ity ūcuḥ kṣut-tṛḍ-arditāḥ // bhp_03.20.020 // devas tān āha saṃvigno mā māṃ jakṣata rakṣata / aho me yakṣa-rakṣāṃsi prajā yūyaṃ babhūvitha // bhp_03.20.021 // devatāḥ prabhayā yā yā dīvyan pramukhato 'sṛjat / te ahārṣur devayanto visṛṣṭāṃ tāṃ prabhām ahaḥ // bhp_03.20.022 // devo 'devāñ jaghanataḥ sṛjati smātilolupān / ta enaṃ lolupatayā maithunāyābhipedire // bhp_03.20.023 // tato hasan sa bhagavān asurair nirapatrapaiḥ / anvīyamānas tarasā kruddho bhītaḥ parāpatat // bhp_03.20.024 // sa upavrajya varadaṃ prapannārti-haraṃ harim / anugrahāya bhaktānām anurūpātma-darśanam // bhp_03.20.025 // pāhi māṃ paramātmaṃs te preṣaṇenāsṛjaṃ prajāḥ / tā imā yabhituṃ pāpā upākrāmanti māṃ prabho // bhp_03.20.026 // tvam ekaḥ kila lokānāṃ kliṣṭānāṃ kleśa-nāśanaḥ / tvam ekaḥ kleśadas teṣām anāsanna-padāṃ tava // bhp_03.20.027 // so 'vadhāryāsya kārpaṇyaṃ viviktādhyātma-darśanaḥ / vimuñcātma-tanuṃ ghorām ity ukto vimumoca ha // bhp_03.20.028 // tāṃ kvaṇac-caraṇāmbhojāṃ mada-vihvala-locanām / kāñcī-kalāpa-vilasad- dukūla-cchanna-rodhasam // bhp_03.20.029 // anyonya-śleṣayottuṅga- nirantara-payodharām / sunāsāṃ sudvijāṃ snigdha- hāsa-līlāvalokanām // bhp_03.20.030 // gūhantīṃ vrīḍayātmānaṃ nīlālaka-varūthinīm / upalabhyāsurā dharma sarve sammumuhuḥ striyam // bhp_03.20.031 // aho rūpam aho dhairyam aho asyā navaṃ vayaḥ / madhye kāmayamānānām akāmeva visarpati // bhp_03.20.032 // vitarkayanto bahudhā tāṃ sandhyāṃ pramadākṛtim / abhisambhāvya viśrambhāt paryapṛcchan kumedhasaḥ // bhp_03.20.033 // kāsi kasyāsi rambhoru ko vārthas te 'tra bhāmini / rūpa-draviṇa-paṇyena durbhagān no vibādhase // bhp_03.20.034 // yā vā kācit tvam abale diṣṭyā sandarśanaṃ tava / utsunoṣīkṣamāṇānāṃ kanduka-krīḍayā manaḥ // bhp_03.20.035 // naikatra te jayati śālini pāda-padmaṃ $ ghnantyā muhuḥ kara-talena patat-pataṅgam &madhyaṃ viṣīdati bṛhat-stana-bhāra-bhītaṃ % śānteva dṛṣṭir amalā suśikhā-samūhaḥ // bhp_03.20.036* // iti sāyantanīṃ sandhyām asurāḥ pramadāyatīm / pralobhayantīṃ jagṛhur matvā mūḍha-dhiyaḥ striyam // bhp_03.20.037 // prahasya bhāva-gambhīraṃ jighrantyātmānam ātmanā / kāntyā sasarja bhagavān gandharvāpsarasāṃ gaṇān // bhp_03.20.038 // visasarja tanuṃ tāṃ vai jyotsnāṃ kāntimatīṃ priyām / ta eva cādaduḥ prītyā viśvāvasu-purogamāḥ // bhp_03.20.039 // sṛṣṭvā bhūta-piśācāṃś ca bhagavān ātma-tandriṇā / dig-vāsaso mukta-keśān vīkṣya cāmīlayad dṛśau // bhp_03.20.040 // jagṛhus tad-visṛṣṭāṃ tāṃ jṛmbhaṇākhyāṃ tanuṃ prabhoḥ / nidrām indriya-vikledo yayā bhūteṣu dṛśyate / yenocchiṣṭān dharṣayanti tam unmādaṃ pracakṣate // bhp_03.20.041 // ūrjasvantaṃ manyamāna ātmānaṃ bhagavān ajaḥ / sādhyān gaṇān pitṛ-gaṇān parokṣeṇāsṛjat prabhuḥ // bhp_03.20.042 // ta ātma-sargaṃ taṃ kāyaṃ pitaraḥ pratipedire / sādhyebhyaś ca pitṛbhyaś ca kavayo yad vitanvate // bhp_03.20.043 // siddhān vidyādharāṃś caiva tirodhānena so 'sṛjat / tebhyo 'dadāt tam ātmānam antardhānākhyam adbhutam // bhp_03.20.044 // sa kinnarān kimpuruṣān pratyātmyenāsṛjat prabhuḥ / mānayann ātmanātmānam ātmābhāsaṃ vilokayan // bhp_03.20.045 // te tu taj jagṛhū rūpaṃ tyaktaṃ yat parameṣṭhinā / mithunī-bhūya gāyantas tam evoṣasi karmabhiḥ // bhp_03.20.046 // dehena vai bhogavatā śayāno bahu-cintayā / sarge 'nupacite krodhād utsasarja ha tad vapuḥ // bhp_03.20.047 // ye 'hīyantāmutaḥ keśā ahayas te 'ṅga jajñire / sarpāḥ prasarpataḥ krūrā nāgā bhogoru-kandharāḥ // bhp_03.20.048 // sa ātmānaṃ manyamānaḥ kṛta-kṛtyam ivātmabhūḥ / tadā manūn sasarjānte manasā loka-bhāvanān // bhp_03.20.049 // tebhyaḥ so 'sṛjat svīyaṃ puraṃ puruṣam ātmavān / tān dṛṣṭvā ye purā sṛṣṭāḥ praśaśaṃsuḥ prajāpatim // bhp_03.20.050 // aho etaj jagat-sraṣṭaḥ sukṛtaṃ bata te kṛtam / pratiṣṭhitāḥ kriyā yasmin sākam annam adāma he // bhp_03.20.051 // tapasā vidyayā yukto yogena susamādhinā / ṛṣīn ṛṣir hṛṣīkeśaḥ sasarjābhimatāḥ prajāḥ // bhp_03.20.052 // tebhyaś caikaikaśaḥ svasya dehasyāṃśam adād ajaḥ / yat tat samādhi-yogarddhi- tapo-vidyā-viraktimat // bhp_03.20.053 // bhp_03.21.001/0 vidura uvāca svāyambhuvasya ca manor aṃśaḥ parama-sammataḥ / kathyatāṃ bhagavan yatra maithunenaidhire prajāḥ // bhp_03.21.001 // priyavratottānapādau sutau svāyambhuvasya vai / yathā-dharmaṃ jugupatuḥ sapta-dvīpavatīṃ mahīm // bhp_03.21.002 // tasya vai duhitā brahman devahūtīti viśrutā / patnī prajāpater uktā kardamasya tvayānagha // bhp_03.21.003 // tasyāṃ sa vai mahā-yogī yuktāyāṃ yoga-lakṣaṇaiḥ / sasarja katidhā vīryaṃ tan me śuśrūṣave vada // bhp_03.21.004 // rucir yo bhagavān brahman dakṣo vā brahmaṇaḥ sutaḥ / yathā sasarja bhūtāni labdhvā bhāryāṃ ca mānavīm // bhp_03.21.005 // bhp_03.21.006/0 maitreya uvāca prajāḥ sṛjeti bhagavān kardamo brahmaṇoditaḥ / sarasvatyāṃ tapas tepe sahasrāṇāṃ samā daśa // bhp_03.21.006 // tataḥ samādhi-yuktena kriyā-yogena kardamaḥ / samprapede hariṃ bhaktyā prapanna-varadāśuṣam // bhp_03.21.007 // tāvat prasanno bhagavān puṣkarākṣaḥ kṛte yuge / darśayām āsa taṃ kṣattaḥ śābdaṃ brahma dadhad vapuḥ // bhp_03.21.008 // sa taṃ virajam arkābhaṃ sita-padmotpala-srajam / snigdha-nīlālaka-vrāta- vaktrābjaṃ virajo 'mbaram // bhp_03.21.009 // kirīṭinaṃ kuṇḍalinaṃ śaṅkha-cakra-gadā-dharam / śvetotpala-krīḍanakaṃ manaḥ-sparśa-smitekṣaṇam // bhp_03.21.010 // vinyasta-caraṇāmbhojam aṃsa-deśe garutmataḥ / dṛṣṭvā khe 'vasthitaṃ vakṣaḥ- śriyaṃ kaustubha-kandharam // bhp_03.21.011 // jāta-harṣo 'patan mūrdhnā kṣitau labdha-manorathaḥ / gīrbhis tv abhyagṛṇāt prīti- svabhāvātmā kṛtāñjaliḥ // bhp_03.21.012 // bhp_03.21.013/0 ṛṣir uvāca juṣṭaṃ batādyākhila-sattva-rāśeḥ sāṃsiddhyam akṣṇos tava darśanān naḥ / yad-darśanaṃ janmabhir īḍya sadbhir āśāsate yogino rūḍha-yogāḥ // bhp_03.21.013 // ye māyayā te hata-medhasas tvat- pādāravindaṃ bhava-sindhu-potam / upāsate kāma-lavāya teṣāṃ rāsīśa kāmān niraye 'pi ye syuḥ // bhp_03.21.014 // tathā sa cāhaṃ parivoḍhu-kāmaḥ samāna-śīlāṃ gṛhamedha-dhenum / upeyivān mūlam aśeṣa-mūlaṃ durāśayaḥ kāma-dughāṅghripasya // bhp_03.21.015 // prajāpates te vacasādhīśa tantyā lokaḥ kilāyaṃ kāma-hato 'nubaddhaḥ / ahaṃ ca lokānugato vahāmi baliṃ ca śuklānimiṣāya tubhyam // bhp_03.21.016 // lokāṃś ca lokānugatān paśūṃś ca hitvā śritās te caraṇātapatram / parasparaṃ tvad-guṇa-vāda-sīdhu- pīyūṣa-niryāpita-deha-dharmāḥ // bhp_03.21.017 // na te 'jarākṣa-bhramir āyur eṣāṃ trayodaśāraṃ tri-śataṃ ṣaṣṭi-parva / ṣaṇ-nemy ananta-cchadi yat tri-ṇābhi karāla-sroto jagad ācchidya dhāvat // bhp_03.21.018 // ekaḥ svayaṃ san jagataḥ sisṛkṣayā- dvitīyayātmann adhi-yogamāyayā / sṛjasy adaḥ pāsi punar grasiṣyase yathorṇa-nābhir bhagavan sva-śaktibhiḥ // bhp_03.21.019 // naitad batādhīśa padaṃ tavepsitaṃ yan māyayā nas tanuṣe bhūta-sūkṣmam / anugrahāyāstv api yarhi māyayā lasat-tulasyā bhagavān vilakṣitaḥ // bhp_03.21.020 // taṃ tvānubhūtyoparata-kriyārthaṃ sva-māyayā vartita-loka-tantram / namāmy abhīkṣṇaṃ namanīya-pāda- sarojam alpīyasi kāma-varṣam // bhp_03.21.021 // bhp_03.21.022/0 ṛṣir uvāca ity avyalīkaṃ praṇuto 'bja-nābhas tam ābabhāṣe vacasāmṛtena / suparṇa-pakṣopari rocamānaḥ prema-smitodvīkṣaṇa-vibhramad-bhrūḥ // bhp_03.21.022 // bhp_03.21.023/0 śrī-bhagavān uvāca viditvā tava caityaṃ me puraiva samayoji tat / yad-artham ātma-niyamais tvayaivāhaṃ samarcitaḥ // bhp_03.21.023 // na vai jātu mṛṣaiva syāt prajādhyakṣa mad-arhaṇam / bhavad-vidheṣv atitarāṃ mayi saṅgṛbhitātmanām // bhp_03.21.024 // prajāpati-sutaḥ samrāṇ manur vikhyāta-maṅgalaḥ / brahmāvartaṃ yo 'dhivasan śāsti saptārṇavāṃ mahīm // bhp_03.21.025 // sa ceha vipra rājarṣir mahiṣyā śatarūpayā / āyāsyati didṛkṣus tvāṃ paraśvo dharma-kovidaḥ // bhp_03.21.026 // ātmajām asitāpāṅgīṃ vayaḥ-śīla-guṇānvitām / mṛgayantīṃ patiṃ dāsyaty anurūpāya te prabho // bhp_03.21.027 // samāhitaṃ te hṛdayaṃ yatremān parivatsarān / sā tvāṃ brahman nṛpa-vadhūḥ kāmam āśu bhajiṣyati // bhp_03.21.028 // yā ta ātma-bhṛtaṃ vīryaṃ navadhā prasaviṣyati / vīrye tvadīye ṛṣaya ādhāsyanty añjasātmanaḥ // bhp_03.21.029 // tvaṃ ca samyag anuṣṭhāya nideśaṃ ma uśattamaḥ / mayi tīrthī-kṛtāśeṣa- kriyārtho māṃ prapatsyase // bhp_03.21.030 // kṛtvā dayāṃ ca jīveṣu dattvā cābhayam ātmavān / mayy ātmānaṃ saha jagad drakṣyasy ātmani cāpi mām // bhp_03.21.031 // sahāhaṃ svāṃśa-kalayā tvad-vīryeṇa mahā-mune / tava kṣetre devahūtyāṃ praṇeṣye tattva-saṃhitām // bhp_03.21.032 // bhp_03.21.033/0 maitreya uvāca evaṃ tam anubhāṣyātha bhagavān pratyag-akṣajaḥ / jagāma bindusarasaḥ sarasvatyā pariśritāt // bhp_03.21.033 // nirīkṣatas tasya yayāv aśeṣa- siddheśvarābhiṣṭuta-siddha-mārgaḥ / ākarṇayan patra-rathendra-pakṣair uccāritaṃ stomam udīrṇa-sāma // bhp_03.21.034 // atha samprasthite śukle kardamo bhagavān ṛṣiḥ / āste sma bindusarasi taṃ kālaṃ pratipālayan // bhp_03.21.035 // manuḥ syandanam āsthāya śātakaumbha-paricchadam / āropya svāṃ duhitaraṃ sa-bhāryaḥ paryaṭan mahīm // bhp_03.21.036 // tasmin sudhanvann ahani bhagavān yat samādiśat / upāyād āśrama-padaṃ muneḥ śānta-vratasya tat // bhp_03.21.037 // yasmin bhagavato netrān nyapatann aśru-bindavaḥ / kṛpayā samparītasya prapanne 'rpitayā bhṛśam // bhp_03.21.038 // tad vai bindusaro nāma sarasvatyā pariplutam / puṇyaṃ śivāmṛta-jalaṃ maharṣi-gaṇa-sevitam // bhp_03.21.039 // puṇya-druma-latā-jālaiḥ kūjat-puṇya-mṛga-dvijaiḥ / sarvartu-phala-puṣpāḍhyaṃ vana-rāji-śriyānvitam // bhp_03.21.040 // matta-dvija-gaṇair ghuṣṭaṃ matta-bhramara-vibhramam / matta-barhi-naṭāṭopam āhvayan-matta-kokilam // bhp_03.21.041 // kadamba-campakāśoka- karañja-bakulāsanaiḥ / kunda-mandāra-kuṭajaiś cūta-potair alaṅkṛtam // bhp_03.21.042 // kāraṇḍavaiḥ plavair haṃsaiḥ kurarair jala-kukkuṭaiḥ / sārasaiś cakravākaiś ca cakorair valgu kūjitam // bhp_03.21.043 // tathaiva hariṇaiḥ kroḍaiḥ śvāvid-gavaya-kuñjaraiḥ / gopucchair haribhir markair nakulair nābhibhir vṛtam // bhp_03.21.044 // praviśya tat tīrtha-varam ādi-rājaḥ sahātmajaḥ / dadarśa munim āsīnaṃ tasmin huta-hutāśanam // bhp_03.21.045 // vidyotamānaṃ vapuṣā tapasy ugra-yujā ciram / nātikṣāmaṃ bhagavataḥ snigdhāpāṅgāvalokanāt / tad-vyāhṛtāmṛta-kalā- pīyūṣa-śravaṇena ca // bhp_03.21.046 // prāṃśuṃ padma-palāśākṣaṃ jaṭilaṃ cīra-vāsasam / upasaṃśritya malinaṃ yathārhaṇam asaṃskṛtam // bhp_03.21.047 // athoṭajam upāyātaṃ nṛdevaṃ praṇataṃ puraḥ / saparyayā paryagṛhṇāt pratinandyānurūpayā // bhp_03.21.048 // gṛhītārhaṇam āsīnaṃ saṃyataṃ prīṇayan muniḥ / smaran bhagavad-ādeśam ity āha ślakṣṇayā girā // bhp_03.21.049 // nūnaṃ caṅkramaṇaṃ deva satāṃ saṃrakṣaṇāya te / vadhāya cāsatāṃ yas tvaṃ hareḥ śaktir hi pālinī // bhp_03.21.050 // yo 'rkendv-agnīndra-vāyūnāṃ yama-dharma-pracetasām / rūpāṇi sthāna ādhatse tasmai śuklāya te namaḥ // bhp_03.21.051 // na yadā ratham āsthāya jaitraṃ maṇi-gaṇārpitam / visphūrjac-caṇḍa-kodaṇḍo rathena trāsayann aghān // bhp_03.21.052 // sva-sainya-caraṇa-kṣuṇṇaṃ vepayan maṇḍalaṃ bhuvaḥ / vikarṣan bṛhatīṃ senāṃ paryaṭasy aṃśumān iva // bhp_03.21.053 // tadaiva setavaḥ sarve varṇāśrama-nibandhanāḥ / bhagavad-racitā rājan bhidyeran bata dasyubhiḥ // bhp_03.21.054 // adharmaś ca samedheta lolupair vyaṅkuśair nṛbhiḥ / śayāne tvayi loko 'yaṃ dasyu-grasto vinaṅkṣyati // bhp_03.21.055 // athāpi pṛcche tvāṃ vīra yad-arthaṃ tvam ihāgataḥ / tad vayaṃ nirvyalīkena pratipadyāmahe hṛdā // bhp_03.21.056 // bhp_03.22.001/0 maitreya uvāca evam āviṣkṛtāśeṣa- guṇa-karmodayo munim / savrīḍa iva taṃ samrāḍ upāratam uvāca ha // bhp_03.22.001 // bhp_03.22.002/0 manur uvāca brahmāsṛjat sva-mukhato yuṣmān ātma-parīpsayā / chandomayas tapo-vidyā- yoga-yuktān alampaṭān // bhp_03.22.002 // tat-trāṇāyāsṛjac cāsmān doḥ-sahasrāt sahasra-pāt / hṛdayaṃ tasya hi brahma kṣatram aṅgaṃ pracakṣate // bhp_03.22.003 // ato hy anyonyam ātmānaṃ brahma kṣatraṃ ca rakṣataḥ / rakṣati smāvyayo devaḥ sa yaḥ sad-asad-ātmakaḥ // bhp_03.22.004 // tava sandarśanād eva cchinnā me sarva-saṃśayāḥ / yat svayaṃ bhagavān prītyā dharmam āha rirakṣiṣoḥ // bhp_03.22.005 // diṣṭyā me bhagavān dṛṣṭo durdarśo yo 'kṛtātmanām / diṣṭyā pāda-rajaḥ spṛṣṭaṃ śīrṣṇā me bhavataḥ śivam // bhp_03.22.006 // diṣṭyā tvayānuśiṣṭo 'haṃ kṛtaś cānugraho mahān / apāvṛtaiḥ karṇa-randhrair juṣṭā diṣṭyośatīr giraḥ // bhp_03.22.007 // sa bhavān duhitṛ-sneha- parikliṣṭātmano mama / śrotum arhasi dīnasya śrāvitaṃ kṛpayā mune // bhp_03.22.008 // priyavratottānapadoḥ svaseyaṃ duhitā mama / anvicchati patiṃ yuktaṃ vayaḥ-śīla-guṇādibhiḥ // bhp_03.22.009 // yadā tu bhavataḥ śīla- śruta-rūpa-vayo-guṇān / aśṛṇon nāradād eṣā tvayy āsīt kṛta-niścayā // bhp_03.22.010 // tat pratīccha dvijāgryemāṃ śraddhayopahṛtāṃ mayā / sarvātmanānurūpāṃ te gṛhamedhiṣu karmasu // bhp_03.22.011 // udyatasya hi kāmasya prativādo na śasyate / api nirmukta-saṅgasya kāma-raktasya kiṃ punaḥ // bhp_03.22.012 // ya udyatam anādṛtya kīnāśam abhiyācate / kṣīyate tad-yaśaḥ sphītaṃ mānaś cāvajñayā hataḥ // bhp_03.22.013 // ahaṃ tvāśṛṇavaṃ vidvan vivāhārthaṃ samudyatam / atas tvam upakurvāṇaḥ prattāṃ pratigṛhāṇa me // bhp_03.22.014 // bhp_03.22.015/0 ṛṣir uvāca bāḍham udvoḍhu-kāmo 'ham aprattā ca tavātmajā / āvayor anurūpo 'sāv ādyo vaivāhiko vidhiḥ // bhp_03.22.015 // kāmaḥ sa bhūyān naradeva te 'syāḥ putryāḥ samāmnāya-vidhau pratītaḥ / ka eva te tanayāṃ nādriyeta svayaiva kāntyā kṣipatīm iva śriyam // bhp_03.22.016 // yāṃ harmya-pṛṣṭhe kvaṇad-aṅghri-śobhāṃ vikrīḍatīṃ kanduka-vihvalākṣīm / viśvāvasur nyapatat svād vimānād vilokya sammoha-vimūḍha-cetāḥ // bhp_03.22.017 // tāṃ prārthayantīṃ lalanā-lalāmam asevita-śrī-caraṇair adṛṣṭām / vatsāṃ manor uccapadaḥ svasāraṃ ko nānumanyeta budho 'bhiyātām // bhp_03.22.018 // ato bhajiṣye samayena sādhvīṃ yāvat tejo bibhṛyād ātmano me / ato dharmān pāramahaṃsya-mukhyān śukla-proktān bahu manye 'vihiṃsrān // bhp_03.22.019 // yato 'bhavad viśvam idaṃ vicitraṃ saṃsthāsyate yatra ca vāvatiṣṭhate / prajāpatīnāṃ patir eṣa mahyaṃ paraṃ pramāṇaṃ bhagavān anantaḥ // bhp_03.22.020 // bhp_03.22.021/0 maitreya uvāca sa ugra-dhanvann iyad evābabhāṣe āsīc ca tūṣṇīm aravinda-nābham / dhiyopagṛhṇan smita-śobhitena mukhena ceto lulubhe devahūtyāḥ // bhp_03.22.021 // so 'nu jñātvā vyavasitaṃ mahiṣyā duhituḥ sphuṭam / tasmai guṇa-gaṇāḍhyāya dadau tulyāṃ praharṣitaḥ // bhp_03.22.022 // śatarūpā mahā-rājñī pāribarhān mahā-dhanān / dampatyoḥ paryadāt prītyā bhūṣā-vāsaḥ paricchadān // bhp_03.22.023 // prattāṃ duhitaraṃ samrāṭ sadṛkṣāya gata-vyathaḥ / upaguhya ca bāhubhyām autkaṇṭhyonmathitāśayaḥ // bhp_03.22.024 // aśaknuvaṃs tad-virahaṃ muñcan bāṣpa-kalāṃ muhuḥ / āsiñcad amba vatseti netrodair duhituḥ śikhāḥ // bhp_03.22.025 // āmantrya taṃ muni-varam anujñātaḥ sahānugaḥ / pratasthe ratham āruhya sabhāryaḥ sva-puraṃ nṛpaḥ // bhp_03.22.026 // ubhayor ṛṣi-kulyāyāḥ sarasvatyāḥ surodhasoḥ / ṛṣīṇām upaśāntānāṃ paśyann āśrama-sampadaḥ // bhp_03.22.027 // tam āyāntam abhipretya brahmāvartāt prajāḥ patim / gīta-saṃstuti-vāditraiḥ pratyudīyuḥ praharṣitāḥ // bhp_03.22.028 // barhiṣmatī nāma purī sarva-sampat-samanvitā / nyapatan yatra romāṇi yajñasyāṅgaṃ vidhunvataḥ // bhp_03.22.029 // kuśāḥ kāśās ta evāsan śaśvad-dharita-varcasaḥ / ṛṣayo yaiḥ parābhāvya yajña-ghnān yajñam ījire // bhp_03.22.030 // kuśa-kāśamayaṃ barhir āstīrya bhagavān manuḥ / ayajad yajña-puruṣaṃ labdhā sthānaṃ yato bhuvam // bhp_03.22.031 // barhiṣmatīṃ nāma vibhur yāṃ nirviśya samāvasat / tasyāṃ praviṣṭo bhavanaṃ tāpa-traya-vināśanam // bhp_03.22.032 // sabhāryaḥ saprajaḥ kāmān bubhuje 'nyāvirodhataḥ / saṅgīyamāna-sat-kīrtiḥ sastrībhiḥ sura-gāyakaiḥ / praty-ūṣeṣv anubaddhena hṛdā śṛṇvan hareḥ kathāḥ // bhp_03.22.033 // niṣṇātaṃ yogamāyāsu muniṃ svāyambhuvaṃ manum / yad ābhraṃśayituṃ bhogā na śekur bhagavat-param // bhp_03.22.034 // ayāta-yāmās tasyāsan yāmāḥ svāntara-yāpanāḥ / śṛṇvato dhyāyato viṣṇoḥ kurvato bruvataḥ kathāḥ // bhp_03.22.035 // sa evaṃ svāntaraṃ ninye yugānām eka-saptatim / vāsudeva-prasaṅgena paribhūta-gati-trayaḥ // bhp_03.22.036 // śārīrā mānasā divyā vaiyāse ye ca mānuṣāḥ / bhautikāś ca kathaṃ kleśā bādhante hari-saṃśrayam // bhp_03.22.037 // yaḥ pṛṣṭo munibhiḥ prāha dharmān nānā-vidhān chubhān / nṛṇāṃ varṇāśramāṇāṃ ca sarva-bhūta-hitaḥ sadā // bhp_03.22.038 // etat ta ādi-rājasya manoś caritam adbhutam / varṇitaṃ varṇanīyasya tad-apatyodayaṃ śṛṇu // bhp_03.22.039 // bhp_03.23.001/0 maitreya uvāca pitṛbhyāṃ prasthite sādhvī patim iṅgita-kovidā / nityaṃ paryacarat prītyā bhavānīva bhavaṃ prabhum // bhp_03.23.001 // viśrambheṇātma-śaucena gauraveṇa damena ca / śuśrūṣayā sauhṛdena vācā madhurayā ca bhoḥ // bhp_03.23.002 // visṛjya kāmaṃ dambhaṃ ca dveṣaṃ lobham aghaṃ madam / apramattodyatā nityaṃ tejīyāṃsam atoṣayat // bhp_03.23.003 // sa vai devarṣi-varyas tāṃ mānavīṃ samanuvratām / daivād garīyasaḥ patyur āśāsānāṃ mahāśiṣaḥ // bhp_03.23.004 // kālena bhūyasā kṣāmāṃ karśitāṃ vrata-caryayā / prema-gadgadayā vācā pīḍitaḥ kṛpayābravīt // bhp_03.23.005 // bhp_03.23.006/0 kardama uvāca tuṣṭo 'ham adya tava mānavi mānadāyāḥ $ śuśrūṣayā paramayā parayā ca bhaktyā & tuṣṭo 'ham adya tava mānavi mānadāyāḥ $ śuśrūṣayā paramayā parayā ca bhaktyā & yo dehinām ayam atīva suhṛt sa deho % nāvekṣitaḥ samucitaḥ kṣapituṃ mad-arthe // bhp_03.23.006* // ye me sva-dharma-niratasya tapaḥ-samādhi- $ vidyātma-yoga-vijitā bhagavat-prasādāḥ & ye me sva-dharma-niratasya tapaḥ-samādhi- $ vidyātma-yoga-vijitā bhagavat-prasādāḥ & tān eva te mad-anusevanayāvaruddhān % dṛṣṭiṃ prapaśya vitarāmy abhayān aśokān // bhp_03.23.007* // anye punar bhagavato bhruva udvijṛmbha- $ vibhraṃśitārtha-racanāḥ kim urukramasya & anye punar bhagavato bhruva udvijṛmbha- $ vibhraṃśitārtha-racanāḥ kim urukramasya & siddhāsi bhuṅkṣva vibhavān nija-dharma-dohān % divyān narair duradhigān nṛpa-vikriyābhiḥ // bhp_03.23.008* // evaṃ bruvāṇam abalākhila-yogamāyā- $ vidyā-vicakṣaṇam avekṣya gatādhir āsīt & evaṃ bruvāṇam abalākhila-yogamāyā- $ vidyā-vicakṣaṇam avekṣya gatādhir āsīt & sampraśraya-praṇaya-vihvalayā gireṣad- % vrīḍāvaloka-vilasad-dhasitānanāha // bhp_03.23.009* // bhp_03.23.010/0 devahūtir uvāca rāddhaṃ bata dvija-vṛṣaitad amogha-yoga- $ māyādhipe tvayi vibho tad avaimi bhartaḥ & rāddhaṃ bata dvija-vṛṣaitad amogha-yoga- $ māyādhipe tvayi vibho tad avaimi bhartaḥ & yas te 'bhyadhāyi samayaḥ sakṛd aṅga-saṅgo % bhūyād garīyasi guṇaḥ prasavaḥ satīnām // bhp_03.23.010* // tatreti-kṛtyam upaśikṣa yathopadeśaṃ $ yenaiṣa me karśito 'tiriraṃsayātmā & tatreti-kṛtyam upaśikṣa yathopadeśaṃ $ yenaiṣa me karśito 'tiriraṃsayātmā & siddhyeta te kṛta-manobhava-dharṣitāyā % dīnas tad īśa bhavanaṃ sadṛśaṃ vicakṣva // bhp_03.23.011* // bhp_03.23.012/0 maitreya uvāca priyāyāḥ priyam anvicchan kardamo yogam āsthitaḥ / vimānaṃ kāma-gaṃ kṣattas tarhy evāviracīkarat // bhp_03.23.012 // sarva-kāma-dughaṃ divyaṃ sarva-ratna-samanvitam / sarvarddhy-upacayodarkaṃ maṇi-stambhair upaskṛtam // bhp_03.23.013 // divyopakaraṇopetaṃ sarva-kāla-sukhāvaham / paṭṭikābhiḥ patākābhir vicitrābhir alaṅkṛtam // bhp_03.23.014 // sragbhir vicitra-mālyābhir mañju-śiñjat-ṣaḍ-aṅghribhiḥ / dukūla-kṣauma-kauśeyair nānā-vastrair virājitam // bhp_03.23.015 // upary upari vinyasta- nilayeṣu pṛthak pṛthak / kṣiptaiḥ kaśipubhiḥ kāntaṃ paryaṅka-vyajanāsanaiḥ // bhp_03.23.016 // tatra tatra vinikṣipta- nānā-śilpopaśobhitam / mahā-marakata-sthalyā juṣṭaṃ vidruma-vedibhiḥ // bhp_03.23.017 // dvāḥsu vidruma-dehalyā bhātaṃ vajra-kapāṭavat / śikhareṣv indranīleṣu hema-kumbhair adhiśritam // bhp_03.23.018 // cakṣuṣmat padmarāgāgryair vajra-bhittiṣu nirmitaiḥ / juṣṭaṃ vicitra-vaitānair mahārhair hema-toraṇaiḥ // bhp_03.23.019 // haṃsa-pārāvata-vrātais tatra tatra nikūjitam / kṛtrimān manyamānaiḥ svān adhiruhyādhiruhya ca // bhp_03.23.020 // vihāra-sthāna-viśrāma- saṃveśa-prāṅgaṇājiraiḥ / yathopajoṣaṃ racitair vismāpanam ivātmanaḥ // bhp_03.23.021 // īdṛg gṛhaṃ tat paśyantīṃ nātiprītena cetasā / sarva-bhūtāśayābhijñaḥ prāvocat kardamaḥ svayam // bhp_03.23.022 // nimajjyāsmin hrade bhīru vimānam idam āruha / idaṃ śukla-kṛtaṃ tīrtham āśiṣāṃ yāpakaṃ nṛṇām // bhp_03.23.023 // sā tad bhartuḥ samādāya vacaḥ kuvalayekṣaṇā / sarajaṃ bibhratī vāso veṇī-bhūtāṃś ca mūrdhajān // bhp_03.23.024 // aṅgaṃ ca mala-paṅkena sañchannaṃ śabala-stanam / āviveśa sarasvatyāḥ saraḥ śiva-jalāśayam // bhp_03.23.025 // sāntaḥ sarasi veśma-sthāḥ śatāni daśa kanyakāḥ / sarvāḥ kiśora-vayaso dadarśotpala-gandhayaḥ // bhp_03.23.026 // tāṃ dṛṣṭvā sahasotthāya procuḥ prāñjalayaḥ striyaḥ / vayaṃ karma-karīs tubhyaṃ śādhi naḥ karavāma kim // bhp_03.23.027 // snānena tāṃ mahārheṇa snāpayitvā manasvinīm / dukūle nirmale nūtne dadur asyai ca mānadāḥ // bhp_03.23.028 // bhūṣaṇāni parārdhyāni varīyāṃsi dyumanti ca / annaṃ sarva-guṇopetaṃ pānaṃ caivāmṛtāsavam // bhp_03.23.029 // athādarśe svam ātmānaṃ sragviṇaṃ virajāmbaram / virajaṃ kṛta-svastyayanaṃ kanyābhir bahu-mānitam // bhp_03.23.030 // snātaṃ kṛta-śiraḥ-snānaṃ sarvābharaṇa-bhūṣitam / niṣka-grīvaṃ valayinaṃ kūjat-kāñcana-nūpuram // bhp_03.23.031 // śroṇyor adhyastayā kāñcyā kāñcanyā bahu-ratnayā / hāreṇa ca mahārheṇa rucakena ca bhūṣitam // bhp_03.23.032 // sudatā subhruvā ślakṣṇa- snigdhāpāṅgena cakṣuṣā / padma-kośa-spṛdhā nīlair alakaiś ca lasan-mukham // bhp_03.23.033 // yadā sasmāra ṛṣabham ṛṣīṇāṃ dayitaṃ patim / tatra cāste saha strībhir yatrāste sa prajāpatiḥ // bhp_03.23.034 // bhartuḥ purastād ātmānaṃ strī-sahasra-vṛtaṃ tadā / niśāmya tad-yoga-gatiṃ saṃśayaṃ pratyapadyata // bhp_03.23.035 // sa tāṃ kṛta-mala-snānāṃ vibhrājantīm apūrvavat / ātmano bibhratīṃ rūpaṃ saṃvīta-rucira-stanīm // bhp_03.23.036 // vidyādharī-sahasreṇa sevyamānāṃ suvāsasam / jāta-bhāvo vimānaṃ tad ārohayad amitra-han // bhp_03.23.037 // tasminn alupta-mahimā priyayānurakto $ vidyādharībhir upacīrṇa-vapur vimāne &babhrāja utkaca-kumud-gaṇavān apīcyas % tārābhir āvṛta ivoḍu-patir nabhaḥ-sthaḥ // bhp_03.23.038* //tenāṣṭa-lokapa-vihāra-kulācalendra- $ droṇīṣv anaṅga-sakha-māruta-saubhagāsu &tenāṣṭa-lokapa-vihāra-kulācalendra- $ droṇīṣv anaṅga-sakha-māruta-saubhagāsu &siddhair nuto dyudhuni-pāta-śiva-svanāsu % reme ciraṃ dhanadaval-lalanā-varūthī // bhp_03.23.039* // vaiśrambhake surasane nandane puṣpabhadrake / mānase caitrarathye ca sa reme rāmayā rataḥ // bhp_03.23.040 // bhrājiṣṇunā vimānena kāma-gena mahīyasā / vaimānikān atyaśeta caral lokān yathānilaḥ // bhp_03.23.041 // kiṃ durāpādanaṃ teṣāṃ puṃsām uddāma-cetasām / yair āśritas tīrtha-padaś caraṇo vyasanātyayaḥ // bhp_03.23.042 // prekṣayitvā bhuvo golaṃ patnyai yāvān sva-saṃsthayā / bahv-āścaryaṃ mahā-yogī svāśramāya nyavartata // bhp_03.23.043 // vibhajya navadhātmānaṃ mānavīṃ suratotsukām / rāmāṃ niramayan reme varṣa-pūgān muhūrtavat // bhp_03.23.044 // tasmin vimāna utkṛṣṭāṃ śayyāṃ rati-karīṃ śritā / na cābudhyata taṃ kālaṃ patyāpīcyena saṅgatā // bhp_03.23.045 // evaṃ yogānubhāvena dam-patyo ramamāṇayoḥ / śataṃ vyatīyuḥ śaradaḥ kāma-lālasayor manāk // bhp_03.23.046 // tasyām ādhatta retas tāṃ bhāvayann ātmanātma-vit / nodhā vidhāya rūpaṃ svaṃ sarva-saṅkalpa-vid vibhuḥ // bhp_03.23.047 // ataḥ sā suṣuve sadyo devahūtiḥ striyaḥ prajāḥ / sarvās tāś cāru-sarvāṅgyo lohitotpala-gandhayaḥ // bhp_03.23.048 // patiṃ sā pravrajiṣyantaṃ tadālakṣyośatī bahiḥ / smayamānā viklavena hṛdayena vidūyatā // bhp_03.23.049 // likhanty adho-mukhī bhūmiṃ padā nakha-maṇi-śriyā / uvāca lalitāṃ vācaṃ nirudhyāśru-kalāṃ śanaiḥ // bhp_03.23.050 // bhp_03.23.051/0 devahūtir uvāca sarvaṃ tad bhagavān mahyam upovāha pratiśrutam / athāpi me prapannāyā abhayaṃ dātum arhasi // bhp_03.23.051 // brahman duhitṛbhis tubhyaṃ vimṛgyāḥ patayaḥ samāḥ / kaścit syān me viśokāya tvayi pravrajite vanam // bhp_03.23.052 // etāvatālaṃ kālena vyatikrāntena me prabho / indriyārtha-prasaṅgena parityakta-parātmanaḥ // bhp_03.23.053 // indriyārtheṣu sajjantyā prasaṅgas tvayi me kṛtaḥ / ajānantyā paraṃ bhāvaṃ tathāpy astv abhayāya me // bhp_03.23.054 // saṅgo yaḥ saṃsṛter hetur asatsu vihito 'dhiyā / sa eva sādhuṣu kṛto niḥsaṅgatvāya kalpate // bhp_03.23.055 // neha yat karma dharmāya na virāgāya kalpate / na tīrtha-pada-sevāyai jīvann api mṛto hi saḥ // bhp_03.23.056 // sāhaṃ bhagavato nūnaṃ vañcitā māyayā dṛḍham / yat tvāṃ vimuktidaṃ prāpya na mumukṣeya bandhanāt // bhp_03.23.057 // bhp_03.24.001/0 maitreya uvāca nirveda-vādinīm evaṃ manor duhitaraṃ muniḥ / dayāluḥ śālinīm āha śuklābhivyāhṛtaṃ smaran // bhp_03.24.001 // bhp_03.24.002/0 ṛṣir uvāca mā khido rāja-putrīttham ātmānaṃ praty anindite / bhagavāṃs te 'kṣaro garbham adūrāt samprapatsyate // bhp_03.24.002 // dhṛta-vratāsi bhadraṃ te damena niyamena ca / tapo-draviṇa-dānaiś ca śraddhayā ceśvaraṃ bhaja // bhp_03.24.003 // sa tvayārādhitaḥ śuklo vitanvan māmakaṃ yaśaḥ / chettā te hṛdaya-granthim audaryo brahma-bhāvanaḥ // bhp_03.24.004 // bhp_03.24.005/0 maitreya uvāca devahūty api sandeśaṃ gauraveṇa prajāpateḥ / samyak śraddhāya puruṣaṃ kūṭa-stham abhajad gurum // bhp_03.24.005 // tasyāṃ bahu-tithe kāle bhagavān madhusūdanaḥ / kārdamaṃ vīryam āpanno jajñe 'gnir iva dāruṇi // bhp_03.24.006 // avādayaṃs tadā vyomni vāditrāṇi ghanāghanāḥ / gāyanti taṃ sma gandharvā nṛtyanty apsaraso mudā // bhp_03.24.007 // petuḥ sumanaso divyāḥ khe-carair apavarjitāḥ / praseduś ca diśaḥ sarvā ambhāṃsi ca manāṃsi ca // bhp_03.24.008 // tat kardamāśrama-padaṃ sarasvatyā pariśritam / svayambhūḥ sākam ṛṣibhir marīcy-ādibhir abhyayāt // bhp_03.24.009 // bhagavantaṃ paraṃ brahma sattvenāṃśena śatru-han / tattva-saṅkhyāna-vijñaptyai jātaṃ vidvān ajaḥ svarāṭ // bhp_03.24.010 // sabhājayan viśuddhena cetasā tac-cikīrṣitam / prahṛṣyamāṇair asubhiḥ kardamaṃ cedam abhyadhāt // bhp_03.24.011 // bhp_03.24.012/0 brahmovāca tvayā me 'pacitis tāta kalpitā nirvyalīkataḥ / yan me sañjagṛhe vākyaṃ bhavān mānada mānayan // bhp_03.24.012 // etāvaty eva śuśrūṣā kāryā pitari putrakaiḥ / bāḍham ity anumanyeta gauraveṇa guror vacaḥ // bhp_03.24.013 // imā duhitaraḥ satyas tava vatsa sumadhyamāḥ / sargam etaṃ prabhāvaiḥ svair bṛṃhayiṣyanty anekadhā // bhp_03.24.014 // atas tvam ṛṣi-mukhyebhyo yathā-śīlaṃ yathā-ruci / ātmajāḥ paridehy adya vistṛṇīhi yaśo bhuvi // bhp_03.24.015 // vedāham ādyaṃ puruṣam avatīrṇaṃ sva-māyayā / bhūtānāṃ śevadhiṃ dehaṃ bibhrāṇaṃ kapilaṃ mune // bhp_03.24.016 // jñāna-vijñāna-yogena karmaṇām uddharan jaṭāḥ / hiraṇya-keśaḥ padmākṣaḥ padma-mudrā-padāmbujaḥ // bhp_03.24.017 // eṣa mānavi te garbhaṃ praviṣṭaḥ kaiṭabhārdanaḥ / avidyā-saṃśaya-granthiṃ chittvā gāṃ vicariṣyati // bhp_03.24.018 // ayaṃ siddha-gaṇādhīśaḥ sāṅkhyācāryaiḥ susammataḥ / loke kapila ity ākhyāṃ gantā te kīrti-vardhanaḥ // bhp_03.24.019 // bhp_03.24.020/0 maitreya uvāca tāv āśvāsya jagat-sraṣṭā kumāraiḥ saha-nāradaḥ / haṃso haṃsena yānena tri-dhāma-paramaṃ yayau // bhp_03.24.020 // gate śata-dhṛtau kṣattaḥ kardamas tena coditaḥ / yathoditaṃ sva-duhit-ḥ prādād viśva-sṛjāṃ tataḥ // bhp_03.24.021 // marīcaye kalāṃ prādād anasūyām athātraye / śraddhām aṅgirase 'yacchat pulastyāya havirbhuvam // bhp_03.24.022 // pulahāya gatiṃ yuktāṃ kratave ca kriyāṃ satīm / khyātiṃ ca bhṛgave 'yacchad vasiṣṭhāyāpy arundhatīm // bhp_03.24.023 // atharvaṇe 'dadāc chāntiṃ yayā yajño vitanyate / viprarṣabhān kṛtodvāhān sadārān samalālayat // bhp_03.24.024 // tatas ta ṛṣayaḥ kṣattaḥ kṛta-dārā nimantrya tam / prātiṣṭhan nandim āpannāḥ svaṃ svam āśrama-maṇḍalam // bhp_03.24.025 // sa cāvatīrṇaṃ tri-yugam ājñāya vibudharṣabham / vivikta upasaṅgamya praṇamya samabhāṣata // bhp_03.24.026 // aho pāpacyamānānāṃ niraye svair amaṅgalaiḥ / kālena bhūyasā nūnaṃ prasīdantīha devatāḥ // bhp_03.24.027 // bahu-janma-vipakvena samyag-yoga-samādhinā / draṣṭuṃ yatante yatayaḥ śūnyāgāreṣu yat-padam // bhp_03.24.028 // sa eva bhagavān adya helanaṃ na gaṇayya naḥ / gṛheṣu jāto grāmyāṇāṃ yaḥ svānāṃ pakṣa-poṣaṇaḥ // bhp_03.24.029 // svīyaṃ vākyam ṛtaṃ kartum avatīrṇo 'si me gṛhe / cikīrṣur bhagavān jñānaṃ bhaktānāṃ māna-vardhanaḥ // bhp_03.24.030 // tāny eva te 'bhirūpāṇi rūpāṇi bhagavaṃs tava / yāni yāni ca rocante sva-janānām arūpiṇaḥ // bhp_03.24.031 // tvāṃ sūribhis tattva-bubhutsayāddhā sadābhivādārhaṇa-pāda-pīṭham / aiśvarya-vairāgya-yaśo-'vabodha- vīrya-śriyā pūrtam ahaṃ prapadye // bhp_03.24.032 // paraṃ pradhānaṃ puruṣaṃ mahāntaṃ kālaṃ kaviṃ tri-vṛtaṃ loka-pālam / ātmānubhūtyānugata-prapañcaṃ svacchanda-śaktiṃ kapilaṃ prapadye // bhp_03.24.033 // a smābhipṛcche 'dya patiṃ prajānāṃ tvayāvatīrṇarṇa utāpta-kāmaḥ / parivrajat-padavīm āsthito 'haṃ cariṣye tvāṃ hṛdi yuñjan viśokaḥ // bhp_03.24.034 // bhp_03.24.035/0 śrī-bhagavān uvāca mayā proktaṃ hi lokasya pramāṇaṃ satya-laukike / athājani mayā tubhyaṃ yad avocam ṛtaṃ mune // bhp_03.24.035 // etan me janma loke 'smin mumukṣūṇāṃ durāśayāt / prasaṅkhyānāya tattvānāṃ sammatāyātma-darśane // bhp_03.24.036 // eṣa ātma-patho 'vyakto naṣṭaḥ kālena bhūyasā / taṃ pravartayituṃ deham imaṃ viddhi mayā bhṛtam // bhp_03.24.037 // gaccha kāmaṃ mayāpṛṣṭo mayi sannyasta-karmaṇā / jitvā sudurjayaṃ mṛtyum amṛtatvāya māṃ bhaja // bhp_03.24.038 // mām ātmānaṃ svayaṃ-jyotiḥ sarva-bhūta-guhāśayam / ātmany evātmanā vīkṣya viśoko 'bhayam ṛcchasi // bhp_03.24.039 // mātra ādhyātmikīṃ vidyāṃ śamanīṃ sarva-karmaṇām / vitariṣye yayā cāsau bhayaṃ cātitariṣyati // bhp_03.24.040 // bhp_03.24.041/0 maitreya uvāca evaṃ samuditas tena kapilena prajāpatiḥ / dakṣiṇī-kṛtya taṃ prīto vanam eva jagāma ha // bhp_03.24.041 // vrataṃ sa āsthito maunam ātmaika-śaraṇo muniḥ / niḥsaṅgo vyacarat kṣoṇīm anagnir aniketanaḥ // bhp_03.24.042 // mano brahmaṇi yuñjāno yat tat sad-asataḥ param / guṇāvabhāse viguṇa eka-bhaktyānubhāvite // bhp_03.24.043 // nirahaṅkṛtir nirmamaś ca nirdvandvaḥ sama-dṛk sva-dṛk / pratyak-praśānta-dhīr dhīraḥ praśāntormir ivodadhiḥ // bhp_03.24.044 // vāsudeve bhagavati sarva-jñe pratyag-ātmani / pareṇa bhakti-bhāvena labdhātmā mukta-bandhanaḥ // bhp_03.24.045 // ātmānaṃ sarva-bhūteṣu bhagavantam avasthitam / apaśyat sarva-bhūtāni bhagavaty api cātmani // bhp_03.24.046 // icchā-dveṣa-vihīnena sarvatra sama-cetasā / bhagavad-bhakti-yuktena prāptā bhāgavatī gatiḥ // bhp_03.24.047 // bhp_03.25.001/0 śaunaka uvāca kapilas tattva-saṅkhyātā bhagavān ātma-māyayā / jātaḥ svayam ajaḥ sākṣād ātma-prajñaptaye nṛṇām // bhp_03.25.001 // na hy asya varṣmaṇaḥ puṃsāṃ varimṇaḥ sarva-yoginām / viśrutau śruta-devasya bhūri tṛpyanti me 'savaḥ // bhp_03.25.002 // yad yad vidhatte bhagavān svacchandātmātma-māyayā / tāni me śraddadhānasya kīrtanyāny anukīrtaya // bhp_03.25.003 // bhp_03.25.004/0 sūta uvāca dvaipāyana-sakhas tv evaṃ maitreyo bhagavāṃs tathā / prāhedaṃ viduraṃ prīta ānvīkṣikyāṃ pracoditaḥ // bhp_03.25.004 // bhp_03.25.005/0 maitreya uvāca pitari prasthite 'raṇyaṃ mātuḥ priya-cikīrṣayā / tasmin bindusare 'vātsīd bhagavān kapilaḥ kila // bhp_03.25.005 // tam āsīnam akarmāṇaṃ tattva-mārgāgra-darśanam / sva-sutaṃ devahūty āha dhātuḥ saṃsmaratī vacaḥ // bhp_03.25.006 // bhp_03.25.007/0 devahūtir uvāca nirviṇṇā nitarāṃ bhūmann asad-indriya-tarṣaṇāt / yena sambhāvyamānena prapannāndhaṃ tamaḥ prabho // bhp_03.25.007 // tasya tvaṃ tamaso 'ndhasya duṣpārasyādya pāragam / sac-cakṣur janmanām ante labdhaṃ me tvad-anugrahāt // bhp_03.25.008 // ya ādyo bhagavān puṃsām īśvaro vai bhavān kila / lokasya tamasāndhasya cakṣuḥ sūrya ivoditaḥ // bhp_03.25.009 // atha me deva sammoham apākraṣṭuṃ tvam arhasi / yo 'vagraho 'haṃ mametīty etasmin yojitas tvayā // bhp_03.25.010 // taṃ tvā gatāhaṃ śaraṇaṃ śaraṇyaṃ sva-bhṛtya-saṃsāra-taroḥ kuṭhāram / jijñāsayāhaṃ prakṛteḥ pūruṣasya namāmi sad-dharma-vidāṃ variṣṭham // bhp_03.25.011 // bhp_03.25.012/0 maitreya uvāca iti sva-mātur niravadyam īpsitaṃ niśamya puṃsām apavarga-vardhanam / dhiyābhinandyātmavatāṃ satāṃ gatir babhāṣa īṣat-smita-śobhitānanaḥ // bhp_03.25.012 // bhp_03.25.013/0 śrī-bhagavān uvāca yoga ādhyātmikaḥ puṃsāṃ mato niḥśreyasāya me / atyantoparatir yatra duḥkhasya ca sukhasya ca // bhp_03.25.013 // tam imaṃ te pravakṣyāmi yam avocaṃ purānaghe / ṛṣīṇāṃ śrotu-kāmānāṃ yogaṃ sarvāṅga-naipuṇam // bhp_03.25.014 // cetaḥ khalv asya bandhāya muktaye cātmano matam / guṇeṣu saktaṃ bandhāya rataṃ vā puṃsi muktaye // bhp_03.25.015 // ahaṃ mamābhimānotthaiḥ kāma-lobhādibhir malaiḥ / vītaṃ yadā manaḥ śuddham aduḥkham asukhaṃ samam // bhp_03.25.016 // tadā puruṣa ātmānaṃ kevalaṃ prakṛteḥ param / nirantaraṃ svayaṃ-jyotir aṇimānam akhaṇḍitam // bhp_03.25.017 // jñāna-vairāgya-yuktena bhakti-yuktena cātmanā / paripaśyaty udāsīnaṃ prakṛtiṃ ca hataujasam // bhp_03.25.018 // na yujyamānayā bhaktyā bhagavaty akhilātmani / sadṛśo 'sti śivaḥ panthā yogināṃ brahma-siddhaye // bhp_03.25.019 // prasaṅgam ajaraṃ pāśam ātmanaḥ kavayo viduḥ / sa eva sādhuṣu kṛto mokṣa-dvāram apāvṛtam // bhp_03.25.020 // titikṣavaḥ kāruṇikāḥ suhṛdaḥ sarva-dehinām / ajāta-śatravaḥ śāntāḥ sādhavaḥ sādhu-bhūṣaṇāḥ // bhp_03.25.021 // mayy ananyena bhāvena bhaktiṃ kurvanti ye dṛḍhām / mat-kṛte tyakta-karmāṇas tyakta-svajana-bāndhavāḥ // bhp_03.25.022 // mad-āśrayāḥ kathā mṛṣṭāḥ śṛṇvanti kathayanti ca / tapanti vividhās tāpā naitān mad-gata-cetasaḥ // bhp_03.25.023 // ta ete sādhavaḥ sādhvi sarva-saṅga-vivarjitāḥ / saṅgas teṣv atha te prārthyaḥ saṅga-doṣa-harā hi te // bhp_03.25.024 // satāṃ prasaṅgān mama vīrya-saṃvido bhavanti hṛt-karṇa-rasāyanāḥ kathāḥ / taj-joṣaṇād āśv apavarga-vartmani śraddhā ratir bhaktir anukramiṣyati // bhp_03.25.025 // bhaktyā pumān jāta-virāga aindriyād dṛṣṭa-śrutān mad-racanānucintayā / cittasya yatto grahaṇe yoga-yukto yatiṣyate ṛjubhir yoga-mārgaiḥ // bhp_03.25.026 // asevayāyaṃ prakṛter guṇānāṃ jñānena vairāgya-vijṛmbhitena / yogena mayy arpitayā ca bhaktyā māṃ pratyag-ātmānam ihāvarundhe // bhp_03.25.027 // bhp_03.25.028/0 devahūtir uvāca kācit tvayy ucitā bhaktiḥ kīdṛśī mama gocarā / yayā padaṃ te nirvāṇam añjasānvāśnavā aham // bhp_03.25.028 // yo yogo bhagavad-bāṇo nirvāṇātmaṃs tvayoditaḥ / kīdṛśaḥ kati cāṅgāni yatas tattvāvabodhanam // bhp_03.25.029 // tad etan me vijānīhi yathāhaṃ manda-dhīr hare / sukhaṃ buddhyeya durbodhaṃ yoṣā bhavad-anugrahāt // bhp_03.25.030 // bhp_03.25.031/0 maitreya uvāca viditvārthaṃ kapilo mātur itthaṃ jāta-sneho yatra tanvābhijātaḥ / tattvāmnāyaṃ yat pravadanti sāṅkhyaṃ provāca vai bhakti-vitāna-yogam // bhp_03.25.031 // bhp_03.25.032/0 śrī-bhagavān uvāca devānāṃ guṇa-liṅgānām ānuśravika-karmaṇām / sattva evaika-manaso vṛttiḥ svābhāvikī tu yā // bhp_03.25.032 // animittā bhāgavatī bhaktiḥ siddher garīyasī / jarayaty āśu yā kośaṃ nigīrṇam analo yathā // bhp_03.25.034 // naikātmatāṃ me spṛhayanti kecin mat-pāda-sevābhiratā mad-īhāḥ / ye 'nyonyato bhāgavatāḥ prasajya sabhājayante mama pauruṣāṇi // bhp_03.25.035 // paśyanti te me rucirāṇy amba santaḥ prasanna-vaktrāruṇa-locanāni / rūpāṇi divyāni vara-pradāni sākaṃ vācaṃ spṛhaṇīyāṃ vadanti // bhp_03.25.036 // tair darśanīyāvayavair udāra- vilāsa-hāsekṣita-vāma-sūktaiḥ / hṛtātmano hṛta-prāṇāṃś ca bhaktir anicchato me gatim aṇvīṃ prayuṅkte // bhp_03.25.037 // atho vibhūtiṃ mama māyāvinas tām aiśvaryam aṣṭāṅgam anupravṛttam / śriyaṃ bhāgavatīṃ vāspṛhayanti bhadrāṃ parasya me te 'śnuvate tu loke // bhp_03.25.038 // na karhicin mat-parāḥ śānta-rūpe naṅkṣyanti no me 'nimiṣo leḍhi hetiḥ / yeṣām ahaṃ priya ātmā sutaś ca sakhā guruḥ suhṛdo daivam iṣṭam // bhp_03.25.039 // imaṃ lokaṃ tathaivāmum ātmānam ubhayāyinam / ātmānam anu ye ceha ye rāyaḥ paśavo gṛhāḥ // bhp_03.25.040 // visṛjya sarvān anyāṃś ca mām evaṃ viśvato-mukham / bhajanty ananyayā bhaktyā tān mṛtyor atipāraye // bhp_03.25.041 // nānyatra mad bhagavataḥ pradhāna-puruṣeśvarāt / ātmanaḥ sarva-bhūtānāṃ bhayaṃ tīvraṃ nivartate // bhp_03.25.042 // mad-bhayād vāti vāto 'yaṃ sūryas tapati mad-bhayāt / varṣatīndro dahaty agnir mṛtyuś carati mad-bhayāt // bhp_03.25.043 // jñāna-vairāgya-yuktena bhakti-yogena yoginaḥ / kṣemāya pāda-mūlaṃ me praviśanty akuto-bhayam // bhp_03.25.044 // etāvān eva loke 'smin puṃsāṃ niḥśreyasodayaḥ / tīvreṇa bhakti-yogena mano mayy arpitaṃ sthiram // bhp_03.25.045 // bhp_03.26.001/0 śrī-bhagavān uvāca atha te sampravakṣyāmi tattvānāṃ lakṣaṇaṃ pṛthak / yad viditvā vimucyeta puruṣaḥ prākṛtair guṇaiḥ // bhp_03.26.001 // jñānaṃ niḥśreyasārthāya puruṣasyātma-darśanam / yad āhur varṇaye tat te hṛdaya-granthi-bhedanam // bhp_03.26.002 // anādir ātmā puruṣo nirguṇaḥ prakṛteḥ paraḥ / pratyag-dhāmā svayaṃ-jyotir viśvaṃ yena samanvitam // bhp_03.26.003 // sa eṣa prakṛtiṃ sūkṣmāṃ daivīṃ guṇamayīṃ vibhuḥ / yadṛcchayaivopagatām abhyapadyata līlayā // bhp_03.26.004 // guṇair vicitrāḥ sṛjatīṃ sa-rūpāḥ prakṛtiṃ prajāḥ / vilokya mumuhe sadyaḥ sa iha jñāna-gūhayā // bhp_03.26.005 // evaṃ parābhidhyānena kartṛtvaṃ prakṛteḥ pumān / karmasu kriyamāṇeṣu guṇair ātmani manyate // bhp_03.26.006 // tad asya saṃsṛtir bandhaḥ pāra-tantryaṃ ca tat-kṛtam / bhavaty akartur īśasya sākṣiṇo nirvṛtātmanaḥ // bhp_03.26.007 // kārya-kāraṇa-kartṛtve kāraṇaṃ prakṛtiṃ viduḥ / bhoktṛtve sukha-duḥkhānāṃ puruṣaṃ prakṛteḥ param // bhp_03.26.008 // bhp_03.26.009/0 devahūtir uvāca prakṛteḥ puruṣasyāpi lakṣaṇaṃ puruṣottama / brūhi kāraṇayor asya sad-asac ca yad-ātmakam // bhp_03.26.009 // bhp_03.26.010/0 śrī-bhagavān uvāca yat tat tri-guṇam avyaktaṃ nityaṃ sad-asad-ātmakam / pradhānaṃ prakṛtiṃ prāhur aviśeṣaṃ viśeṣavat // bhp_03.26.010 // pañcabhiḥ pañcabhir brahma caturbhir daśabhis tathā / etac catur-viṃśatikaṃ gaṇaṃ prādhānikaṃ viduḥ // bhp_03.26.011 // mahā-bhūtāni pañcaiva bhūr āpo 'gnir marun nabhaḥ / tan-mātrāṇi ca tāvanti gandhādīni matāni me // bhp_03.26.012 // indriyāṇi daśa śrotraṃ tvag dṛg rasana-nāsikāḥ / vāk karau caraṇau meḍhraṃ pāyur daśama ucyate // bhp_03.26.013 // mano buddhir ahaṅkāraś cittam ity antar-ātmakam / caturdhā lakṣyate bhedo vṛttyā lakṣaṇa-rūpayā // bhp_03.26.014 // etāvān eva saṅkhyāto brahmaṇaḥ sa-guṇasya ha / sanniveśo mayā prokto yaḥ kālaḥ pañca-viṃśakaḥ // bhp_03.26.015 // prabhāvaṃ pauruṣaṃ prāhuḥ kālam eke yato bhayam / ahaṅkāra-vimūḍhasya kartuḥ prakṛtim īyuṣaḥ // bhp_03.26.016 // prakṛter guṇa-sāmyasya nirviśeṣasya mānavi / ceṣṭā yataḥ sa bhagavān kāla ity upalakṣitaḥ // bhp_03.26.017 // antaḥ puruṣa-rūpeṇa kāla-rūpeṇa yo bahiḥ / samanvety eṣa sattvānāṃ bhagavān ātma-māyayā // bhp_03.26.018 // daivāt kṣubhita-dharmiṇyāṃ svasyāṃ yonau paraḥ pumān / ādhatta vīryaṃ sāsūta mahat-tattvaṃ hiraṇmayam // bhp_03.26.019 // viśvam ātma-gataṃ vyañjan kūṭa-stho jagad-aṅkuraḥ / sva-tejasāpibat tīvram ātma-prasvāpanaṃ tamaḥ // bhp_03.26.020 // yat tat sattva-guṇaṃ svacchaṃ śāntaṃ bhagavataḥ padam / yad āhur vāsudevākhyaṃ cittaṃ tan mahad-ātmakam // bhp_03.26.021 // svacchatvam avikāritvaṃ śāntatvam iti cetasaḥ / vṛttibhir lakṣaṇaṃ proktaṃ yathāpāṃ prakṛtiḥ parā // bhp_03.26.022 // mahat-tattvād vikurvāṇād bhagavad-vīrya-sambhavāt / kriyā-śaktir ahaṅkāras tri-vidhaḥ samapadyata // bhp_03.26.023 // vaikārikas taijasaś ca tāmasaś ca yato bhavaḥ / manasaś cendriyāṇāṃ ca bhūtānāṃ mahatām api // bhp_03.26.024 // sahasra-śirasaṃ sākṣād yam anantaṃ pracakṣate / saṅkarṣaṇākhyaṃ puruṣaṃ bhūtendriya-manomayam // bhp_03.26.025 // kartṛtvaṃ karaṇatvaṃ ca kāryatvaṃ ceti lakṣaṇam / śānta-ghora-vimūḍhatvam iti vā syād ahaṅkṛteḥ // bhp_03.26.026 // vaikārikād vikurvāṇān manas-tattvam ajāyata / yat-saṅkalpa-vikalpābhyāṃ vartate kāma-sambhavaḥ // bhp_03.26.027 // yad vidur hy aniruddhākhyaṃ hṛṣīkāṇām adhīśvaram / śāradendīvara-śyāmaṃ saṃrādhyaṃ yogibhiḥ śanaiḥ // bhp_03.26.028 // taijasāt tu vikurvāṇād buddhi-tattvam abhūt sati / dravya-sphuraṇa-vijñānam indriyāṇām anugrahaḥ // bhp_03.26.029 // saṃśayo 'tha viparyāso niścayaḥ smṛtir eva ca / svāpa ity ucyate buddher lakṣaṇaṃ vṛttitaḥ pṛthak // bhp_03.26.030 // taijasānīndriyāṇy eva kriyā-jñāna-vibhāgaśaḥ / prāṇasya hi kriyā-śaktir buddher vijñāna-śaktitā // bhp_03.26.031 // tāmasāc ca vikurvāṇād bhagavad-vīrya-coditāt / śabda-mātram abhūt tasmān nabhaḥ śrotraṃ tu śabdagam // bhp_03.26.032 // arthāśrayatvaṃ śabdasya draṣṭur liṅgatvam eva ca / tan-mātratvaṃ ca nabhaso lakṣaṇaṃ kavayo viduḥ // bhp_03.26.033 // bhūtānāṃ chidra-dātṛtvaṃ bahir antaram eva ca / prāṇendriyātma-dhiṣṇyatvaṃ nabhaso vṛtti-lakṣaṇam // bhp_03.26.034 // nabhasaḥ śabda-tanmātrāt kāla-gatyā vikurvataḥ / sparśo 'bhavat tato vāyus tvak sparśasya ca saṅgrahaḥ // bhp_03.26.035 // mṛdutvaṃ kaṭhinatvaṃ ca śaityam uṣṇatvam eva ca / etat sparśasya sparśatvaṃ tan-mātratvaṃ nabhasvataḥ // bhp_03.26.036 // cālanaṃ vyūhanaṃ prāptir netṛtvaṃ dravya-śabdayoḥ / sarvendriyāṇām ātmatvaṃ vāyoḥ karmābhilakṣaṇam // bhp_03.26.037 // vāyoś ca sparśa-tanmātrād rūpaṃ daiveritād abhūt / samutthitaṃ tatas tejaś cakṣū rūpopalambhanam // bhp_03.26.038 // dravyākṛtitvaṃ guṇatā vyakti-saṃsthātvam eva ca / tejastvaṃ tejasaḥ sādhvi rūpa-mātrasya vṛttayaḥ // bhp_03.26.039 // dyotanaṃ pacanaṃ pānam adanaṃ hima-mardanam / tejaso vṛttayas tv etāḥ śoṣaṇaṃ kṣut tṛḍ eva ca // bhp_03.26.040 // rūpa-mātrād vikurvāṇāt tejaso daiva-coditāt / rasa-mātram abhūt tasmād ambho jihvā rasa-grahaḥ // bhp_03.26.041 // kaṣāyo madhuras tiktaḥ kaṭv amla iti naikadhā / bhautikānāṃ vikāreṇa rasa eko vibhidyate // bhp_03.26.042 // kledanaṃ piṇḍanaṃ tṛptiḥ prāṇanāpyāyanondanam / tāpāpanodo bhūyastvam ambhaso vṛttayas tv imāḥ // bhp_03.26.043 // rasa-mātrād vikurvāṇād ambhaso daiva-coditāt / gandha-mātram abhūt tasmāt pṛthvī ghrāṇas tu gandhagaḥ // bhp_03.26.044 // karambha-pūti-saurabhya- śāntogrāmlādibhiḥ pṛthak / dravyāvayava-vaiṣamyād gandha eko vibhidyate // bhp_03.26.045 // bhāvanaṃ brahmaṇaḥ sthānaṃ dhāraṇaṃ sad-viśeṣaṇam / sarva-sattva-guṇodbhedaḥ pṛthivī-vṛtti-lakṣaṇam // bhp_03.26.046 // nabho-guṇa-viśeṣo 'rtho yasya tac chrotram ucyate / vāyor guṇa-viśeṣo 'rtho yasya tat sparśanaṃ viduḥ // bhp_03.26.047 // tejo-guṇa-viśeṣo 'rtho yasya tac cakṣur ucyate / ambho-guṇa-viśeṣo 'rtho yasya tad rasanaṃ viduḥ / bhūmer guṇa-viśeṣo 'rtho yasya sa ghrāṇa ucyate // bhp_03.26.048 // parasya dṛśyate dharmo hy aparasmin samanvayāt / ato viśeṣo bhāvānāṃ bhūmāv evopalakṣyate // bhp_03.26.049 // etāny asaṃhatya yadā mahad-ādīni sapta vai / kāla-karma-guṇopeto jagad-ādir upāviśat // bhp_03.26.050 // tatas tenānuviddhebhyo yuktebhyo 'ṇḍam acetanam / utthitaṃ puruṣo yasmād udatiṣṭhad asau virāṭ // bhp_03.26.051 // etad aṇḍaṃ viśeṣākhyaṃ krama-vṛddhair daśottaraiḥ / toyādibhiḥ parivṛtaṃ pradhānenāvṛtair bahiḥ / yatra loka-vitāno 'yaṃ rūpaṃ bhagavato hareḥ // bhp_03.26.052 // hiraṇmayād aṇḍa-kośād utthāya salile śayāt / tam āviśya mahā-devo bahudhā nirbibheda kham // bhp_03.26.053 // nirabhidyatāsya prathamaṃ mukhaṃ vāṇī tato 'bhavat / vāṇyā vahnir atho nāse prāṇoto ghrāṇa etayoḥ // bhp_03.26.054 // ghrāṇād vāyur abhidyetām akṣiṇī cakṣur etayoḥ / tasmāt sūryo nyabhidyetāṃ karṇau śrotraṃ tato diśaḥ // bhp_03.26.055 // nirbibheda virājas tvag- roma-śmaśrv-ādayas tataḥ / tata oṣadhayaś cāsan śiśnaṃ nirbibhide tataḥ // bhp_03.26.056 // retas tasmād āpa āsan nirabhidyata vai gudam / gudād apāno 'pānāc ca mṛtyur loka-bhayaṅkaraḥ // bhp_03.26.057 // hastau ca nirabhidyetāṃ balaṃ tābhyāṃ tataḥ svarāṭ / pādau ca nirabhidyetāṃ gatis tābhyāṃ tato hariḥ // bhp_03.26.058 // nāḍyo 'sya nirabhidyanta tābhyo lohitam ābhṛtam / nadyas tataḥ samabhavann udaraṃ nirabhidyata // bhp_03.26.059 // kṣut-pipāse tataḥ syātāṃ samudras tv etayor abhūt / athāsya hṛdayaṃ bhinnaṃ hṛdayān mana utthitam // bhp_03.26.060 // manasaś candramā jāto buddhir buddher girāṃ patiḥ / ahaṅkāras tato rudraś cittaṃ caityas tato 'bhavat // bhp_03.26.061 // ete hy abhyutthitā devā naivāsyotthāpane 'śakan / punar āviviśuḥ khāni tam utthāpayituṃ kramāt // bhp_03.26.062 // vahnir vācā mukhaṃ bheje nodatiṣṭhat tadā virāṭ / ghrāṇena nāsike vāyur nodatiṣṭhat tadā virāṭ // bhp_03.26.063 // akṣiṇī cakṣuṣādityo nodatiṣṭhat tadā virāṭ / śrotreṇa karṇau ca diśo nodatiṣṭhat tadā virāṭ // bhp_03.26.064 // tvacaṃ romabhir oṣadhyo nodatiṣṭhat tadā virāṭ / retasā śiśnam āpas tu nodatiṣṭhat tadā virāṭ // bhp_03.26.065 // gudaṃ mṛtyur apānena nodatiṣṭhat tadā virāṭ / hastāv indro balenaiva nodatiṣṭhat tadā virāṭ // bhp_03.26.066 // viṣṇur gatyaiva caraṇau nodatiṣṭhat tadā virāṭ / nāḍīr nadyo lohitena nodatiṣṭhat tadā virāṭ // bhp_03.26.067 // kṣut-tṛḍbhyām udaraṃ sindhur nodatiṣṭhat tadā virāṭ / hṛdayaṃ manasā candro nodatiṣṭhat tadā virāṭ // bhp_03.26.068 // buddhyā brahmāpi hṛdayaṃ nodatiṣṭhat tadā virāṭ / rudro 'bhimatyā hṛdayaṃ nodatiṣṭhat tadā virāṭ // bhp_03.26.069 // cittena hṛdayaṃ caityaḥ kṣetra-jñaḥ prāviśad yadā / virāṭ tadaiva puruṣaḥ salilād udatiṣṭhata // bhp_03.26.070 // yathā prasuptaṃ puruṣaṃ prāṇendriya-mano-dhiyaḥ / prabhavanti vinā yena notthāpayitum ojasā // bhp_03.26.071 // tam asmin pratyag-ātmānaṃ dhiyā yoga-pravṛttayā / bhaktyā viraktyā jñānena vivicyātmani cintayet // bhp_03.26.072 // bhp_03.27.001/0 śrī-bhagavān uvāca prakṛti-stho 'pi puruṣo nājyate prākṛtair guṇaiḥ / avikārād akartṛtvān nirguṇatvāj jalārkavat // bhp_03.27.001 // sa eṣa yarhi prakṛter guṇeṣv abhiviṣajjate / ahaṅkriyā-vimūḍhātmā kartāsmīty abhimanyate // bhp_03.27.002 // tena saṃsāra-padavīm avaśo 'bhyety anirvṛtaḥ / prāsaṅgikaiḥ karma-doṣaiḥ sad-asan-miśra-yoniṣu // bhp_03.27.003 // arthe hy avidyamāne 'pi saṃsṛtir na nivartate / dhyāyato viṣayān asya svapne 'narthāgamo yathā // bhp_03.27.004 // ata eva śanaiś cittaṃ prasaktam asatāṃ pathi / bhakti-yogena tīvreṇa viraktyā ca nayed vaśam // bhp_03.27.005 // yamādibhir yoga-pathair abhyasañ śraddhayānvitaḥ / mayi bhāvena satyena mat-kathā-śravaṇena ca // bhp_03.27.006 // sarva-bhūta-samatvena nirvaireṇāprasaṅgataḥ / brahmacaryeṇa maunena sva-dharmeṇa balīyasā // bhp_03.27.007 // yadṛcchayopalabdhena santuṣṭo mita-bhuṅ muniḥ / vivikta-śaraṇaḥ śānto maitraḥ karuṇa ātmavān // bhp_03.27.008 // sānubandhe ca dehe 'sminn akurvann asad-āgraham / jñānena dṛṣṭa-tattvena prakṛteḥ puruṣasya ca // bhp_03.27.009 // nivṛtta-buddhy-avasthāno dūrī-bhūtānya-darśanaḥ / upalabhyātmanātmānaṃ cakṣuṣevārkam ātma-dṛk // bhp_03.27.010 // mukta-liṅgaṃ sad-ābhāsam asati pratipadyate / sato bandhum asac-cakṣuḥ sarvānusyūtam advayam // bhp_03.27.011 // yathā jala-stha ābhāsaḥ sthala-sthenāvadṛśyate / svābhāsena tathā sūryo jala-sthena divi sthitaḥ // bhp_03.27.012 // evaṃ trivṛd-ahaṅkāro bhūtendriya-manomayaiḥ / svābhāsair lakṣito 'nena sad-ābhāsena satya-dṛk // bhp_03.27.013 // bhūta-sūkṣmendriya-mano- buddhy-ādiṣv iha nidrayā / līneṣv asati yas tatra vinidro nirahaṅkriyaḥ // bhp_03.27.014 // manyamānas tadātmānam anaṣṭo naṣṭavan mṛṣā / naṣṭe 'haṅkaraṇe draṣṭā naṣṭa-vitta ivāturaḥ // bhp_03.27.015 // evaṃ pratyavamṛśyāsāv ātmānaṃ pratipadyate / sāhaṅkārasya dravyasya yo 'vasthānam anugrahaḥ // bhp_03.27.016 // bhp_03.27.017/0 devahūtir uvāca puruṣaṃ prakṛtir brahman na vimuñcati karhicit / anyonyāpāśrayatvāc ca nityatvād anayoḥ prabho // bhp_03.27.017 // yathā gandhasya bhūmeś ca na bhāvo vyatirekataḥ / apāṃ rasasya ca yathā tathā buddheḥ parasya ca // bhp_03.27.018 // akartuḥ karma-bandho 'yaṃ puruṣasya yad-āśrayaḥ / guṇeṣu satsu prakṛteḥ kaivalyaṃ teṣv ataḥ katham // bhp_03.27.019 // kvacit tattvāvamarśena nivṛttaṃ bhayam ulbaṇam / anivṛtta-nimittatvāt punaḥ pratyavatiṣṭhate // bhp_03.27.020 // bhp_03.27.021/0 śrī-bhagavān uvāca animitta-nimittena sva-dharmeṇāmalātmanā / tīvrayā mayi bhaktyā ca śruta-sambhṛtayā ciram // bhp_03.27.021 // jñānena dṛṣṭa-tattvena vairāgyeṇa balīyasā / tapo-yuktena yogena tīvreṇātma-samādhinā // bhp_03.27.022 // prakṛtiḥ puruṣasyeha dahyamānā tv ahar-niśam / tiro-bhavitrī śanakair agner yonir ivāraṇiḥ // bhp_03.27.023 // bhukta-bhogā parityaktā dṛṣṭa-doṣā ca nityaśaḥ / neśvarasyāśubhaṃ dhatte sve mahimni sthitasya ca // bhp_03.27.024 // yathā hy apratibuddhasya prasvāpo bahv-anartha-bhṛt / sa eva pratibuddhasya na vai mohāya kalpate // bhp_03.27.025 // evaṃ vidita-tattvasya prakṛtir mayi mānasam / yuñjato nāpakuruta ātmārāmasya karhicit // bhp_03.27.026 // yadaivam adhyātma-rataḥ kālena bahu-janmanā / sarvatra jāta-vairāgya ābrahma-bhuvanān muniḥ // bhp_03.27.027 // mad-bhaktaḥ pratibuddhārtho mat-prasādena bhūyasā / niḥśreyasaṃ sva-saṃsthānaṃ kaivalyākhyaṃ mad-āśrayam // bhp_03.27.028 // prāpnotīhāñjasā dhīraḥ sva-dṛśā cchinna-saṃśayaḥ / yad gatvā na nivarteta yogī liṅgād vinirgame // bhp_03.27.029 // yadā na yogopacitāsu ceto māyāsu siddhasya viṣajjate 'ṅga / ananya-hetuṣv atha me gatiḥ syād ātyantikī yatra na mṛtyu-hāsaḥ // bhp_03.27.030 // bhp_03.28.001/0 śrī-bhagavān uvāca yogasya lakṣaṇaṃ vakṣye sabījasya nṛpātmaje / mano yenaiva vidhinā prasannaṃ yāti sat-patham // bhp_03.28.001 // sva-dharmācaraṇaṃ śaktyā vidharmāc ca nivartanam / daivāl labdhena santoṣa ātmavic-caraṇārcanam // bhp_03.28.002 // grāmya-dharma-nivṛttiś ca mokṣa-dharma-ratis tathā / mita-medhyādanaṃ śaśvad vivikta-kṣema-sevanam // bhp_03.28.003 // ahiṃsā satyam asteyaṃ yāvad-artha-parigrahaḥ / brahmacaryaṃ tapaḥ śaucaṃ svādhyāyaḥ puruṣārcanam // bhp_03.28.004 // maunaṃ sad-āsana-jayaḥ sthairyaṃ prāṇa-jayaḥ śanaiḥ / pratyāhāraś cendriyāṇāṃ viṣayān manasā hṛdi // bhp_03.28.005 // sva-dhiṣṇyānām eka-deśe manasā prāṇa-dhāraṇam / vaikuṇṭha-līlābhidhyānaṃ samādhānaṃ tathātmanaḥ // bhp_03.28.006 // etair anyaiś ca pathibhir mano duṣṭam asat-patham / buddhyā yuñjīta śanakair jita-prāṇo hy atandritaḥ // bhp_03.28.007 // śucau deśe pratiṣṭhāpya vijitāsana āsanam / tasmin svasti samāsīna ṛju-kāyaḥ samabhyaset // bhp_03.28.008 // prāṇasya śodhayen mārgaṃ pūra-kumbhaka-recakaiḥ / pratikūlena vā cittaṃ yathā sthiram acañcalam // bhp_03.28.009 // mano 'cirāt syād virajaṃ jita-śvāsasya yoginaḥ / vāyv-agnibhyāṃ yathā lohaṃ dhmātaṃ tyajati vai malam // bhp_03.28.010 // prāṇāyāmair dahed doṣān dhāraṇābhiś ca kilbiṣān / pratyāhāreṇa saṃsargān dhyānenānīśvarān guṇān // bhp_03.28.011 // yadā manaḥ svaṃ virajaṃ yogena susamāhitam / kāṣṭhāṃ bhagavato dhyāyet sva-nāsāgrāvalokanaḥ // bhp_03.28.012 // prasanna-vadanāmbhojaṃ padma-garbhāruṇekṣaṇam / nīlotpala-dala-śyāmaṃ śaṅkha-cakra-gadā-dharam // bhp_03.28.013 // lasat-paṅkaja-kiñjalka- pīta-kauśeya-vāsasam / śrīvatsa-vakṣasaṃ bhrājat kaustubhāmukta-kandharam // bhp_03.28.014 // matta-dvirepha-kalayā parītaṃ vana-mālayā / parārdhya-hāra-valaya- kirīṭāṅgada-nūpuram // bhp_03.28.015 // kāñcī-guṇollasac-chroṇiṃ hṛdayāmbhoja-viṣṭaram / darśanīyatamaṃ śāntaṃ mano-nayana-vardhanam // bhp_03.28.016 // apīcya-darśanaṃ śaśvat sarva-loka-namaskṛtam / santaṃ vayasi kaiśore bhṛtyānugraha-kātaram // bhp_03.28.017 // kīrtanya-tīrtha-yaśasaṃ puṇya-śloka-yaśaskaram / dhyāyed devaṃ samagrāṅgaṃ yāvan na cyavate manaḥ // bhp_03.28.018 // sthitaṃ vrajantam āsīnaṃ śayānaṃ vā guhāśayam / prekṣaṇīyehitaṃ dhyāyec chuddha-bhāvena cetasā // bhp_03.28.019 // tasmin labdha-padaṃ cittaṃ sarvāvayava-saṃsthitam / vilakṣyaikatra saṃyujyād aṅge bhagavato muniḥ // bhp_03.28.020 // sañcintayed bhagavataś caraṇāravindaṃ $ vajrāṅkuśa-dhvaja-saroruha-lāñchanāḍhyam &uttuṅga-rakta-vilasan-nakha-cakravāla- % jyotsnābhir āhata-mahad-dhṛdayāndhakāram // bhp_03.28.021* //yac-chauca-niḥsṛta-sarit-pravarodakena $ tīrthena mūrdhny adhikṛtena śivaḥ śivo 'bhūt &yac-chauca-niḥsṛta-sarit-pravarodakena $ tīrthena mūrdhny adhikṛtena śivaḥ śivo 'bhūt &dhyātur manaḥ-śamala-śaila-nisṛṣṭa-vajraṃ % dhyāyec ciraṃ bhagavataś caraṇāravindam // bhp_03.28.022* //jānu-dvayaṃ jalaja-locanayā jananyā $ lakṣmyākhilasya sura-vanditayā vidhātuḥ &jānu-dvayaṃ jalaja-locanayā jananyā $ lakṣmyākhilasya sura-vanditayā vidhātuḥ &ūrvor nidhāya kara-pallava-rociṣā yat % saṃlālitaṃ hṛdi vibhor abhavasya kuryāt // bhp_03.28.023* //ūrū suparṇa-bhujayor adhi śobhamānāv $ ojo-nidhī atasikā-kusumāvabhāsau &ūrū suparṇa-bhujayor adhi śobhamānāv $ ojo-nidhī atasikā-kusumāvabhāsau &vyālambi-pīta-vara-vāsasi vartamāna- % kāñcī-kalāpa-parirambhi nitamba-bimbam // bhp_03.28.024* //nābhi-hradaṃ bhuvana-kośa-guhodara-sthaṃ $ yatrātma-yoni-dhiṣaṇākhila-loka-padmam &nābhi-hradaṃ bhuvana-kośa-guhodara-sthaṃ $ yatrātma-yoni-dhiṣaṇākhila-loka-padmam &vyūḍhaṃ harin-maṇi-vṛṣa-stanayor amuṣya % dhyāyed dvayaṃ viśada-hāra-mayūkha-gauram // bhp_03.28.025* //vakṣo 'dhivāsam ṛṣabhasya mahā-vibhūteḥ $ puṃsāṃ mano-nayana-nirvṛtim ādadhānam &vakṣo 'dhivāsam ṛṣabhasya mahā-vibhūteḥ $ puṃsāṃ mano-nayana-nirvṛtim ādadhānam &kaṇṭhaṃ ca kaustubha-maṇer adhibhūṣaṇārthaṃ % kuryān manasy akhila-loka-namaskṛtasya // bhp_03.28.026* //bāhūṃś ca mandara-gireḥ parivartanena $ nirṇikta-bāhu-valayān adhiloka-pālān &bāhūṃś ca mandara-gireḥ parivartanena $ nirṇikta-bāhu-valayān adhiloka-pālān &sañcintayed daśa-śatāram asahya-tejaḥ % śaṅkhaṃ ca tat-kara-saroruha-rāja-haṃsam // bhp_03.28.027* //kaumodakīṃ bhagavato dayitāṃ smareta $ digdhām arāti-bhaṭa-śoṇita-kardamena &kaumodakīṃ bhagavato dayitāṃ smareta $ digdhām arāti-bhaṭa-śoṇita-kardamena &mālāṃ madhuvrata-varūtha-giropaghuṣṭāṃ % caityasya tattvam amalaṃ maṇim asya kaṇṭhe // bhp_03.28.028* //bhṛtyānukampita-dhiyeha gṛhīta-mūrteḥ $ sañcintayed bhagavato vadanāravindam &bhṛtyānukampita-dhiyeha gṛhīta-mūrteḥ $ sañcintayed bhagavato vadanāravindam &yad visphuran-makara-kuṇḍala-valgitena % vidyotitāmala-kapolam udāra-nāsam // bhp_03.28.029* //yac chrī-niketam alibhiḥ parisevyamānaṃ $ bhūtyā svayā kuṭila-kuntala-vṛnda-juṣṭam &yac chrī-niketam alibhiḥ parisevyamānaṃ $ bhūtyā svayā kuṭila-kuntala-vṛnda-juṣṭam &mīna-dvayāśrayam adhikṣipad abja-netraṃ % dhyāyen manomayam atandrita ullasad-bhru // bhp_03.28.030* //tasyāvalokam adhikaṃ kṛpayātighora- $ tāpa-trayopaśamanāya nisṛṣṭam akṣṇoḥ &tasyāvalokam adhikaṃ kṛpayātighora- $ tāpa-trayopaśamanāya nisṛṣṭam akṣṇoḥ &snigdha-smitānuguṇitaṃ vipula-prasādaṃ % dhyāyec ciraṃ vipula-bhāvanayā guhāyām // bhp_03.28.031* //hāsaṃ harer avanatākhila-loka-tīvra- $ śokāśru-sāgara-viśoṣaṇam atyudāram &hāsaṃ harer avanatākhila-loka-tīvra- $ śokāśru-sāgara-viśoṣaṇam atyudāram &sammohanāya racitaṃ nija-māyayāsya % bhrū-maṇḍalaṃ muni-kṛte makara-dhvajasya // bhp_03.28.032* //dhyānāyanaṃ prahasitaṃ bahulādharoṣṭha- $ bhāsāruṇāyita-tanu-dvija-kunda-paṅkti &dhyānāyanaṃ prahasitaṃ bahulādharoṣṭha- $ bhāsāruṇāyita-tanu-dvija-kunda-paṅkti &dhyāyet svadeha-kuhare 'vasitasya viṣṇor % bhaktyārdrayārpita-manā na pṛthag didṛkṣet // bhp_03.28.033* //evaṃ harau bhagavati pratilabdha-bhāvo $ bhaktyā dravad-dhṛdaya utpulakaḥ pramodāt &evaṃ harau bhagavati pratilabdha-bhāvo $ bhaktyā dravad-dhṛdaya utpulakaḥ pramodāt &autkaṇṭhya-bāṣpa-kalayā muhur ardyamānas % tac cāpi citta-baḍiśaṃ śanakair viyuṅkte // bhp_03.28.034* //muktāśrayaṃ yarhi nirviṣayaṃ viraktaṃ $ nirvāṇam ṛcchati manaḥ sahasā yathārciḥ &muktāśrayaṃ yarhi nirviṣayaṃ viraktaṃ $ nirvāṇam ṛcchati manaḥ sahasā yathārciḥ &ātmānam atra puruṣo 'vyavadhānam ekam % anvīkṣate pratinivṛtta-guṇa-pravāhaḥ // bhp_03.28.035* //so 'py etayā caramayā manaso nivṛttyā $ tasmin mahimny avasitaḥ sukha-duḥkha-bāhye &so 'py etayā caramayā manaso nivṛttyā $ tasmin mahimny avasitaḥ sukha-duḥkha-bāhye &hetutvam apy asati kartari duḥkhayor yat % svātman vidhatta upalabdha-parātma-kāṣṭhaḥ // bhp_03.28.036* //dehaṃ ca taṃ na caramaḥ sthitam utthitaṃ vā $ siddho vipaśyati yato 'dhyagamat svarūpam &dehaṃ ca taṃ na caramaḥ sthitam utthitaṃ vā $ siddho vipaśyati yato 'dhyagamat svarūpam &daivād upetam atha daiva-vaśād apetaṃ % vāso yathā parikṛtaṃ madirā-madāndhaḥ // bhp_03.28.037* //deho 'pi daiva-vaśagaḥ khalu karma yāvat $ svārambhakaṃ pratisamīkṣata eva sāsuḥ &deho 'pi daiva-vaśagaḥ khalu karma yāvat $ svārambhakaṃ pratisamīkṣata eva sāsuḥ &taṃ sa-prapañcam adhirūḍha-samādhi-yogaḥ % svāpnaṃ punar na bhajate pratibuddha-vastuḥ // bhp_03.28.038* // yathā putrāc ca vittāc ca pṛthaṅ martyaḥ pratīyate / apy ātmatvenābhimatād dehādeḥ puruṣas tathā // bhp_03.28.039 // yatholmukād visphuliṅgād dhūmād vāpi sva-sambhavāt / apy ātmatvenābhimatād yathāgniḥ pṛthag ulmukāt // bhp_03.28.040 // bhūtendriyāntaḥ-karaṇāt pradhānāj jīva-saṃjñitāt / ātmā tathā pṛthag draṣṭā bhagavān brahma-saṃjñitaḥ // bhp_03.28.041 // sarva-bhūteṣu cātmānaṃ sarva-bhūtāni cātmani / īkṣetānanya-bhāvena bhūteṣv iva tad-ātmatām // bhp_03.28.042 // sva-yoniṣu yathā jyotir ekaṃ nānā pratīyate / yonīnāṃ guṇa-vaiṣamyāt tathātmā prakṛtau sthitaḥ // bhp_03.28.043 // tasmād imāṃ svāṃ prakṛtiṃ daivīṃ sad-asad-ātmikām / durvibhāvyāṃ parābhāvya svarūpeṇāvatiṣṭhate // bhp_03.28.044 // bhp_03.29.001/0 devahūtir uvāca lakṣaṇaṃ mahad-ādīnāṃ prakṛteḥ puruṣasya ca / svarūpaṃ lakṣyate 'mīṣāṃ yena tat-pāramārthikam // bhp_03.29.001 // yathā sāṅkhyeṣu kathitaṃ yan-mūlaṃ tat pracakṣate / bhakti-yogasya me mārgaṃ brūhi vistaraśaḥ prabho // bhp_03.29.002 // virāgo yena puruṣo bhagavan sarvato bhavet / ācakṣva jīva-lokasya vividhā mama saṃsṛtīḥ // bhp_03.29.003 // kālasyeśvara-rūpasya pareṣāṃ ca parasya te / svarūpaṃ bata kurvanti yad-dhetoḥ kuśalaṃ janāḥ // bhp_03.29.004 // lokasya mithyābhimater acakṣuṣaś ciraṃ prasuptasya tamasy anāśraye / śrāntasya karmasv anuviddhayā dhiyā tvam āvirāsīḥ kila yoga-bhāskaraḥ // bhp_03.29.005 // bhp_03.29.006/0 maitreya uvāca iti mātur vacaḥ ślakṣṇaṃ pratinandya mahā-muniḥ / ābabhāṣe kuru-śreṣṭha prītas tāṃ karuṇārditaḥ // bhp_03.29.006 // bhp_03.29.007/0 śrī-bhagavān uvāca bhakti-yogo bahu-vidho mārgair bhāmini bhāvyate / svabhāva-guṇa-mārgeṇa puṃsāṃ bhāvo vibhidyate // bhp_03.29.007 // abhisandhāya yo hiṃsāṃ dambhaṃ mātsaryam eva vā / saṃrambhī bhinna-dṛg bhāvaṃ mayi kuryāt sa tāmasaḥ // bhp_03.29.008 // viṣayān abhisandhāya yaśa aiśvaryam eva vā / arcādāv arcayed yo māṃ pṛthag-bhāvaḥ sa rājasaḥ // bhp_03.29.009 // karma-nirhāram uddiśya parasmin vā tad-arpaṇam / yajed yaṣṭavyam iti vā pṛthag-bhāvaḥ sa sāttvikaḥ // bhp_03.29.010 // mad-guṇa-śruti-mātreṇa mayi sarva-guhāśaye / mano-gatir avicchinnā yathā gaṅgāmbhaso 'mbudhau // bhp_03.29.011 // lakṣaṇaṃ bhakti-yogasya nirguṇasya hy udāhṛtam / ahaituky avyavahitā yā bhaktiḥ puruṣottame // bhp_03.29.012 // sālokya-sārṣṭi-sāmīpya- sārūpyaikatvam apy uta / dīyamānaṃ na gṛhṇanti vinā mat-sevanaṃ janāḥ // bhp_03.29.013 // sa eva bhakti-yogākhya ātyantika udāhṛtaḥ / yenātivrajya tri-guṇaṃ mad-bhāvāyopapadyate // bhp_03.29.014 // niṣevitenānimittena sva-dharmeṇa mahīyasā / kriyā-yogena śastena nātihiṃsreṇa nityaśaḥ // bhp_03.29.015 // mad-dhiṣṇya-darśana-sparśa- pūjā-stuty-abhivandanaiḥ / bhūteṣu mad-bhāvanayā sattvenāsaṅgamena ca // bhp_03.29.016 // mahatāṃ bahu-mānena dīnānām anukampayā / maitryā caivātma-tulyeṣu yamena niyamena ca // bhp_03.29.017 // ādhyātmikānuśravaṇān nāma-saṅkīrtanāc ca me / ārjavenārya-saṅgena nirahaṅkriyayā tathā // bhp_03.29.018 // mad-dharmaṇo guṇair etaiḥ parisaṃśuddha āśayaḥ / puruṣasyāñjasābhyeti śruta-mātra-guṇaṃ hi mām // bhp_03.29.019 // yathā vāta-ratho ghrāṇam āvṛṅkte gandha āśayāt / evaṃ yoga-rataṃ ceta ātmānam avikāri yat // bhp_03.29.020 // ahaṃ sarveṣu bhūteṣu bhūtātmāvasthitaḥ sadā / tam avajñāya māṃ martyaḥ kurute 'rcā-viḍambanam // bhp_03.29.021 // yo māṃ sarveṣu bhūteṣu santam ātmānam īśvaram / hitvārcāṃ bhajate mauḍhyād bhasmany eva juhoti saḥ // bhp_03.29.022 // dviṣataḥ para-kāye māṃ mānino bhinna-darśinaḥ / bhūteṣu baddha-vairasya na manaḥ śāntim ṛcchati // bhp_03.29.023 // aham uccāvacair dravyaiḥ kriyayotpannayānaghe / naiva tuṣye 'rcito 'rcāyāṃ bhūta-grāmāvamāninaḥ // bhp_03.29.024 // arcādāv arcayet tāvad īśvaraṃ māṃ sva-karma-kṛt / yāvan na veda sva-hṛdi sarva-bhūteṣv avasthitam // bhp_03.29.025 // ātmanaś ca parasyāpi yaḥ karoty antarodaram / tasya bhinna-dṛśo mṛtyur vidadhe bhayam ulbaṇam // bhp_03.29.026 // atha māṃ sarva-bhūteṣu bhūtātmānaṃ kṛtālayam / arhayed dāna-mānābhyāṃ maitryābhinnena cakṣuṣā // bhp_03.29.027 // jīvāḥ śreṣṭhā hy ajīvānāṃ tataḥ prāṇa-bhṛtaḥ śubhe / tataḥ sa-cittāḥ pravarās tataś cendriya-vṛttayaḥ // bhp_03.29.028 // tatrāpi sparśa-vedibhyaḥ pravarā rasa-vedinaḥ / tebhyo gandha-vidaḥ śreṣṭhās tataḥ śabda-vido varāḥ // bhp_03.29.029 // rūpa-bheda-vidas tatra tataś cobhayato-dataḥ / teṣāṃ bahu-padāḥ śreṣṭhāś catuṣ-pādas tato dvi-pāt // bhp_03.29.030 // tato varṇāś ca catvāras teṣāṃ brāhmaṇa uttamaḥ / brāhmaṇeṣv api veda-jño hy artha-jño 'bhyadhikas tataḥ // bhp_03.29.031 // artha-jñāt saṃśaya-cchettā tataḥ śreyān sva-karma-kṛt / mukta-saṅgas tato bhūyān adogdhā dharmam ātmanaḥ // bhp_03.29.032 // tasmān mayy arpitāśeṣa- kriyārthātmā nirantaraḥ / mayy arpitātmanaḥ puṃso mayi sannyasta-karmaṇaḥ / na paśyāmi paraṃ bhūtam akartuḥ sama-darśanāt // bhp_03.29.033 // manasaitāni bhūtāni praṇamed bahu-mānayan / īśvaro jīva-kalayā praviṣṭo bhagavān iti // bhp_03.29.034 // bhakti-yogaś ca yogaś ca mayā mānavy udīritaḥ / yayor ekatareṇaiva puruṣaḥ puruṣaṃ vrajet // bhp_03.29.035 // etad bhagavato rūpaṃ brahmaṇaḥ paramātmanaḥ / paraṃ pradhānaṃ puruṣaṃ daivaṃ karma-viceṣṭitam // bhp_03.29.036 // rūpa-bhedāspadaṃ divyaṃ kāla ity abhidhīyate / bhūtānāṃ mahad-ādīnāṃ yato bhinna-dṛśāṃ bhayam // bhp_03.29.037 // yo 'ntaḥ praviśya bhūtāni bhūtair atty akhilāśrayaḥ / sa viṣṇv-ākhyo 'dhiyajño 'sau kālaḥ kalayatāṃ prabhuḥ // bhp_03.29.038 // na cāsya kaścid dayito na dveṣyo na ca bāndhavaḥ / āviśaty apramatto 'sau pramattaṃ janam anta-kṛt // bhp_03.29.039 // yad-bhayād vāti vāto 'yaṃ sūryas tapati yad-bhayāt / yad-bhayād varṣate devo bha-gaṇo bhāti yad-bhayāt // bhp_03.29.040 // yad vanaspatayo bhītā latāś cauṣadhibhiḥ saha / sve sve kāle 'bhigṛhṇanti puṣpāṇi ca phalāni ca // bhp_03.29.041 // sravanti sarito bhītā notsarpaty udadhir yataḥ / agnir indhe sa-giribhir bhūr na majjati yad-bhayāt // bhp_03.29.042 // nabho dadāti śvasatāṃ padaṃ yan-niyamād adaḥ / lokaṃ sva-dehaṃ tanute mahān saptabhir āvṛtam // bhp_03.29.043 // guṇābhimānino devāḥ sargādiṣv asya yad-bhayāt / vartante 'nuyugaṃ yeṣāṃ vaśa etac carācaram // bhp_03.29.044 // so 'nanto 'nta-karaḥ kālo 'nādir ādi-kṛd avyayaḥ / janaṃ janena janayan mārayan mṛtyunāntakam // bhp_03.29.045 // bhp_03.30.001/0 kapila uvāca tasyaitasya jano nūnaṃ nāyaṃ vedoru-vikramam / kālyamāno 'pi balino vāyor iva ghanāvaliḥ // bhp_03.30.001 // yaṃ yam artham upādatte duḥkhena sukha-hetave / taṃ taṃ dhunoti bhagavān pumān chocati yat-kṛte // bhp_03.30.002 // yad adhruvasya dehasya sānubandhasya durmatiḥ / dhruvāṇi manyate mohād gṛha-kṣetra-vasūni ca // bhp_03.30.003 // jantur vai bhava etasmin yāṃ yāṃ yonim anuvrajet / tasyāṃ tasyāṃ sa labhate nirvṛtiṃ na virajyate // bhp_03.30.004 // naraka-stho 'pi dehaṃ vai na pumāṃs tyaktum icchati / nārakyāṃ nirvṛtau satyāṃ deva-māyā-vimohitaḥ // bhp_03.30.005 // ātma-jāyā-sutāgāra- paśu-draviṇa-bandhuṣu / nirūḍha-mūla-hṛdaya ātmānaṃ bahu manyate // bhp_03.30.006 // sandahyamāna-sarvāṅga eṣām udvahanādhinā / karoty avirataṃ mūḍho duritāni durāśayaḥ // bhp_03.30.007 // ākṣiptātmendriyaḥ strīṇām asatīnāṃ ca māyayā / raho racitayālāpaiḥ śiśūnāṃ kala-bhāṣiṇām // bhp_03.30.008 // gṛheṣu kūṭa-dharmeṣu duḥkha-tantreṣv atandritaḥ / kurvan duḥkha-pratīkāraṃ sukhavan manyate gṛhī // bhp_03.30.009 // arthair āpāditair gurvyā hiṃsayetas-tataś ca tān / puṣṇāti yeṣāṃ poṣeṇa śeṣa-bhug yāty adhaḥ svayam // bhp_03.30.010 // vārtāyāṃ lupyamānāyām ārabdhāyāṃ punaḥ punaḥ / lobhābhibhūto niḥsattvaḥ parārthe kurute spṛhām // bhp_03.30.011 // kuṭumba-bharaṇākalpo manda-bhāgyo vṛthodyamaḥ / śriyā vihīnaḥ kṛpaṇo dhyāyan chvasiti mūḍha-dhīḥ // bhp_03.30.012 // evaṃ sva-bharaṇākalpaṃ tat-kalatrādayas tathā / nādriyante yathā pūrvaṃ kīnāśā iva go-jaram // bhp_03.30.013 // tatrāpy ajāta-nirvedo bhriyamāṇaḥ svayam bhṛtaiḥ / jarayopātta-vairūpyo maraṇābhimukho gṛhe // bhp_03.30.014 // āste 'vamatyopanyastaṃ gṛha-pāla ivāharan / āmayāvy apradīptāgnir alpāhāro 'lpa-ceṣṭitaḥ // bhp_03.30.015 // vāyunotkramatottāraḥ kapha-saṃruddha-nāḍikaḥ / kāsa-śvāsa-kṛtāyāsaḥ kaṇṭhe ghura-ghurāyate // bhp_03.30.016 // śayānaḥ pariśocadbhiḥ parivītaḥ sva-bandhubhiḥ / vācyamāno 'pi na brūte kāla-pāśa-vaśaṃ gataḥ // bhp_03.30.017 // evaṃ kuṭumba-bharaṇe vyāpṛtātmājitendriyaḥ / mriyate rudatāṃ svānām uru-vedanayāsta-dhīḥ // bhp_03.30.018 // yama-dūtau tadā prāptau bhīmau sarabhasekṣaṇau / sa dṛṣṭvā trasta-hṛdayaḥ śakṛn-mūtraṃ vimuñcati // bhp_03.30.019 // yātanā-deha āvṛtya pāśair baddhvā gale balāt / nayato dīrgham adhvānaṃ daṇḍyaṃ rāja-bhaṭā yathā // bhp_03.30.020 // tayor nirbhinna-hṛdayas tarjanair jāta-vepathuḥ / pathi śvabhir bhakṣyamāṇa ārto 'ghaṃ svam anusmaran // bhp_03.30.021 // kṣut-tṛṭ-parīto 'rka-davānalānilaiḥ santapyamānaḥ pathi tapta-vāluke / kṛcchreṇa pṛṣṭhe kaśayā ca tāḍitaś calaty aśakto 'pi nirāśramodake // bhp_03.30.022 // tatra tatra patan chrānto mūrcchitaḥ punar utthitaḥ / pathā pāpīyasā nītas tarasā yama-sādanam // bhp_03.30.023 // yojanānāṃ sahasrāṇi navatiṃ nava cādhvanaḥ / tribhir muhūrtair dvābhyāṃ vā nītaḥ prāpnoti yātanāḥ // bhp_03.30.024 // ādīpanaṃ sva-gātrāṇāṃ veṣṭayitvolmukādibhiḥ / ātma-māṃsādanaṃ kvāpi sva-kṛttaṃ parato 'pi vā // bhp_03.30.025 // jīvataś cāntrābhyuddhāraḥ śva-gṛdhrair yama-sādane / sarpa-vṛścika-daṃśādyair daśadbhiś cātma-vaiśasam // bhp_03.30.026 // kṛntanaṃ cāvayavaśo gajādibhyo bhidāpanam / pātanaṃ giri-śṛṅgebhyo rodhanaṃ cāmbu-gartayoḥ // bhp_03.30.027 // yās tāmisrāndha-tāmisrā rauravādyāś ca yātanāḥ / bhuṅkte naro vā nārī vā mithaḥ saṅgena nirmitāḥ // bhp_03.30.028 // atraiva narakaḥ svarga iti mātaḥ pracakṣate / yā yātanā vai nārakyas tā ihāpy upalakṣitāḥ // bhp_03.30.029 // evaṃ kuṭumbaṃ bibhrāṇa udaram bhara eva vā / visṛjyehobhayaṃ pretya bhuṅkte tat-phalam īdṛśam // bhp_03.30.030 // ekaḥ prapadyate dhvāntaṃ hitvedaṃ sva-kalevaram / kuśaletara-pātheyo bhūta-droheṇa yad bhṛtam // bhp_03.30.031 // daivenāsāditaṃ tasya śamalaṃ niraye pumān / bhuṅkte kuṭumba-poṣasya hṛta-vitta ivāturaḥ // bhp_03.30.032 // kevalena hy adharmeṇa kuṭumba-bharaṇotsukaḥ / yāti jīvo 'ndha-tāmisraṃ caramaṃ tamasaḥ padam // bhp_03.30.033 // adhastān nara-lokasya yāvatīr yātanādayaḥ / kramaśaḥ samanukramya punar atrāvrajec chuciḥ // bhp_03.30.034 // bhp_03.30.001/0 śrī-bhagavān uvāca karmaṇā daiva-netreṇa jantur dehopapattaye / striyāḥ praviṣṭa udaraṃ puṃso retaḥ-kaṇāśrayaḥ // bhp_03.31.001 // kalalaṃ tv eka-rātreṇa pañca-rātreṇa budbudam / daśāhena tu karkandhūḥ peśy aṇḍaṃ vā tataḥ param // bhp_03.31.002 // māsena tu śiro dvābhyāṃ bāhv-aṅghry-ādy-aṅga-vigrahaḥ / nakha-lomāsthi-carmāṇi liṅga-cchidrodbhavas tribhiḥ // bhp_03.31.003 // caturbhir dhātavaḥ sapta pañcabhiḥ kṣut-tṛḍ-udbhavaḥ / ṣaḍbhir jarāyuṇā vītaḥ kukṣau bhrāmyati dakṣiṇe // bhp_03.31.004 // mātur jagdhānna-pānādyair edhad-dhātur asammate / śete viṇ-mūtrayor garte sa jantur jantu-sambhave // bhp_03.31.005 // kṛmibhiḥ kṣata-sarvāṅgaḥ saukumāryāt pratikṣaṇam / mūrcchām āpnoty uru-kleśas tatratyaiḥ kṣudhitair muhuḥ // bhp_03.31.006 // kaṭu-tīkṣṇoṣṇa-lavaṇa- rūkṣāmlādibhir ulbaṇaiḥ / mātṛ-bhuktair upaspṛṣṭaḥ sarvāṅgotthita-vedanaḥ // bhp_03.31.007 // ulbena saṃvṛtas tasminn antraiś ca bahir āvṛtaḥ / āste kṛtvā śiraḥ kukṣau bhugna-pṛṣṭha-śirodharaḥ // bhp_03.31.008 // akalpaḥ svāṅga-ceṣṭāyāṃ śakunta iva pañjare / tatra labdha-smṛtir daivāt karma janma-śatodbhavam / smaran dīrgham anucchvāsaṃ śarma kiṃ nāma vindate // bhp_03.31.009 // ārabhya saptamān māsāl labdha-bodho 'pi vepitaḥ / naikatrāste sūti-vātair viṣṭhā-bhūr iva sodaraḥ // bhp_03.31.010 // nāthamāna ṛṣir bhītaḥ sapta-vadhriḥ kṛtāñjaliḥ / stuvīta taṃ viklavayā vācā yenodare 'rpitaḥ // bhp_03.31.011 // bhp_03.31.012/0 jantur uvāca tasyopasannam avituṃ jagad icchayātta- $ nānā-tanor bhuvi calac-caraṇāravindam & tasyopasannam avituṃ jagad icchayātta- $ nānā-tanor bhuvi calac-caraṇāravindam & so 'haṃ vrajāmi śaraṇaṃ hy akuto-bhayaṃ me % yenedṛśī gatir adarśy asato 'nurūpā // bhp_03.31.012* // yas tv atra baddha iva karmabhir āvṛtātmā $ bhūtendriyāśayamayīm avalambya māyām & yas tv atra baddha iva karmabhir āvṛtātmā $ bhūtendriyāśayamayīm avalambya māyām & āste viśuddham avikāram akhaṇḍa-bodham % ātapyamāna-hṛdaye 'vasitaṃ namāmi // bhp_03.31.013* // yaḥ pañca-bhūta-racite rahitaḥ śarīre $ cchanno 'yathendriya-guṇārtha-cid-ātmako 'ham & yaḥ pañca-bhūta-racite rahitaḥ śarīre $ cchanno 'yathendriya-guṇārtha-cid-ātmako 'ham & tenāvikuṇṭha-mahimānam ṛṣiṃ tam enaṃ % vande paraṃ prakṛti-pūruṣayoḥ pumāṃsam // bhp_03.31.014* // yan-māyayoru-guṇa-karma-nibandhane 'smin $ sāṃsārike pathi caraṃs tad-abhiśrameṇa & yan-māyayoru-guṇa-karma-nibandhane 'smin $ sāṃsārike pathi caraṃs tad-abhiśrameṇa & naṣṭa-smṛtiḥ punar ayaṃ pravṛṇīta lokaṃ % yuktyā kayā mahad-anugraham antareṇa // bhp_03.31.015* // jñānaṃ yad etad adadhāt katamaḥ sa devas $ trai-kālikaṃ sthira-careṣv anuvartitāṃśaḥ & jñānaṃ yad etad adadhāt katamaḥ sa devas $ trai-kālikaṃ sthira-careṣv anuvartitāṃśaḥ & taṃ jīva-karma-padavīm anuvartamānās % tāpa-trayopaśamanāya vayaṃ bhajema // bhp_03.31.016* // dehy anya-deha-vivare jaṭharāgnināsṛg- $ viṇ-mūtra-kūpa-patito bhṛśa-tapta-dehaḥ & dehy anya-deha-vivare jaṭharāgnināsṛg- $ viṇ-mūtra-kūpa-patito bhṛśa-tapta-dehaḥ & icchann ito vivasituṃ gaṇayan sva-māsān % nirvāsyate kṛpaṇa-dhīr bhagavan kadā nu // bhp_03.31.017* // yenedṛśīṃ gatim asau daśa-māsya īśa $ saṅgrāhitaḥ puru-dayena bhavādṛśena & yenedṛśīṃ gatim asau daśa-māsya īśa $ saṅgrāhitaḥ puru-dayena bhavādṛśena & svenaiva tuṣyatu kṛtena sa dīna-nāthaḥ % ko nāma tat-prati vināñjalim asya kuryāt // bhp_03.31.018* // paśyaty ayaṃ dhiṣaṇayā nanu sapta-vadhriḥ $ śārīrake dama-śarīry aparaḥ sva-dehe & paśyaty ayaṃ dhiṣaṇayā nanu sapta-vadhriḥ $ śārīrake dama-śarīry aparaḥ sva-dehe & yat-sṛṣṭayāsaṃ tam ahaṃ puruṣaṃ purāṇaṃ % paśye bahir hṛdi ca caityam iva pratītam // bhp_03.31.019* // so 'haṃ vasann api vibho bahu-duḥkha-vāsaṃ $ garbhān na nirjigamiṣe bahir andha-kūpe & so 'haṃ vasann api vibho bahu-duḥkha-vāsaṃ $ garbhān na nirjigamiṣe bahir andha-kūpe & yatropayātam upasarpati deva-māyā % mithyā matir yad-anu saṃsṛti-cakram etat // bhp_03.31.020* // tasmād ahaṃ vigata-viklava uddhariṣya $ ātmānam āśu tamasaḥ suhṛdātmanaiva & tasmād ahaṃ vigata-viklava uddhariṣya $ ātmānam āśu tamasaḥ suhṛdātmanaiva & bhūyo yathā vyasanam etad aneka-randhraṃ % mā me bhaviṣyad upasādita-viṣṇu-pādaḥ // bhp_03.31.021* // bhp_03.32.022/0 kapila uvāca evaṃ kṛta-matir garbhe daśa-māsyaḥ stuvann ṛṣiḥ / sadyaḥ kṣipaty avācīnaṃ prasūtyai sūti-mārutaḥ // bhp_03.32.022 // tenāvasṛṣṭaḥ sahasā kṛtvāvāk śira āturaḥ / viniṣkrāmati kṛcchreṇa nirucchvāso hata-smṛtiḥ // bhp_03.32.023 // patito bhuvy asṛṅ-miśraḥ viṣṭhā-bhūr iva ceṣṭate / rorūyati gate jñāne viparītāṃ gatiṃ gataḥ // bhp_03.32.024 // para-cchandaṃ na viduṣā puṣyamāṇo janena saḥ / anabhipretam āpannaḥ pratyākhyātum anīśvaraḥ // bhp_03.32.025 // śāyito 'śuci-paryaṅke jantuḥ svedaja-dūṣite / neśaḥ kaṇḍūyane 'ṅgānām āsanotthāna-ceṣṭane // bhp_03.32.026 // tudanty āma-tvacaṃ daṃśā maśakā matkuṇādayaḥ / rudantaṃ vigata-jñānaṃ kṛmayaḥ kṛmikaṃ yathā // bhp_03.32.027 // ity evaṃ śaiśavaṃ bhuktvā duḥkhaṃ paugaṇḍam eva ca / alabdhābhīpsito 'jñānād iddha-manyuḥ śucārpitaḥ // bhp_03.32.028 // saha dehena mānena vardhamānena manyunā / karoti vigrahaṃ kāmī kāmiṣv antāya cātmanaḥ // bhp_03.32.029 // bhūtaiḥ pañcabhir ārabdhe dehe dehy abudho 'sakṛt / ahaṃ mamety asad-grāhaḥ karoti kumatir matim // bhp_03.32.030 // tad-arthaṃ kurute karma yad-baddho yāti saṃsṛtim / yo 'nuyāti dadat kleśam avidyā-karma-bandhanaḥ // bhp_03.32.031 // yady asadbhiḥ pathi punaḥ śiśnodara-kṛtodyamaiḥ / āsthito ramate jantus tamo viśati pūrvavat // bhp_03.32.032 // satyaṃ śaucaṃ dayā maunaṃ buddhiḥ śrīr hrīr yaśaḥ kṣamā / śamo damo bhagaś ceti yat-saṅgād yāti saṅkṣayam // bhp_03.32.033 // teṣv aśānteṣu mūḍheṣu khaṇḍitātmasv asādhuṣu / saṅgaṃ na kuryāc chocyeṣu yoṣit-krīḍā-mṛgeṣu ca // bhp_03.32.034 // na tathāsya bhaven moho bandhaś cānya-prasaṅgataḥ / yoṣit-saṅgād yathā puṃso yathā tat-saṅgi-saṅgataḥ // bhp_03.32.035 // prajāpatiḥ svāṃ duhitaraṃ dṛṣṭvā tad-rūpa-dharṣitaḥ / rohid-bhūtāṃ so 'nvadhāvad ṛkṣa-rūpī hata-trapaḥ // bhp_03.32.036 // tat-sṛṣṭa-sṛṣṭa-sṛṣṭeṣu ko nv akhaṇḍita-dhīḥ pumān / ṛṣiṃ nārāyaṇam ṛte yoṣin-mayyeha māyayā // bhp_03.32.037 // balaṃ me paśya māyāyāḥ strī-mayyā jayino diśām / yā karoti padākrāntān bhrūvi-jṛmbheṇa kevalam // bhp_03.32.038 // saṅgaṃ na kuryāt pramadāsu jātu yogasya pāraṃ param ārurukṣuḥ / mat-sevayā pratilabdhātma-lābho vadanti yā niraya-dvāram asya // bhp_03.32.039 // yopayāti śanair māyā yoṣid deva-vinirmitā / tām īkṣetātmano mṛtyuṃ tṛṇaiḥ kūpam ivāvṛtam // bhp_03.32.040 // yāṃ manyate patiṃ mohān man-māyām ṛṣabhāyatīm / strītvaṃ strī-saṅgataḥ prāpto vittāpatya-gṛha-pradam // bhp_03.32.041 // tām ātmano vijānīyāt paty-apatya-gṛhātmakam / daivopasāditaṃ mṛtyuṃ mṛgayor gāyanaṃ yathā // bhp_03.32.042 // dehena jīva-bhūtena lokāl lokam anuvrajan / bhuñjāna eva karmāṇi karoty avirataṃ pumān // bhp_03.32.043 // jīvo hy asyānugo deho bhūtendriya-mano-mayaḥ / tan-nirodho 'sya maraṇam āvirbhāvas tu sambhavaḥ // bhp_03.32.044 // dravyopalabdhi-sthānasya dravyekṣāyogyatā yadā / tat pañcatvam ahaṃ-mānād utpattir dravya-darśanam // bhp_03.32.045 // yathākṣṇor dravyāvayava- darśanāyogyatā yadā / tadaiva cakṣuṣo draṣṭur draṣṭṛtvāyogyatānayoḥ // bhp_03.32.046 // tasmān na kāryaḥ santrāso na kārpaṇyaṃ na sambhramaḥ / buddhvā jīva-gatiṃ dhīro mukta-saṅgaś cared iha // bhp_03.32.047 // samyag-darśanayā buddhyā yoga-vairāgya-yuktayā / māyā-viracite loke caren nyasya kalevaram // bhp_03.32.048 // bhp_03.32.001/0 kapila uvāca atha yo gṛha-medhīyān dharmān evāvasan gṛhe / kāmam arthaṃ ca dharmān svān dogdhi bhūyaḥ piparti tān // bhp_03.32.001 // sa cāpi bhagavad-dharmāt kāma-mūḍhaḥ parāṅ-mukhaḥ / yajate kratubhir devān pit-ṃś ca śraddhayānvitaḥ // bhp_03.32.002 // tac-chraddhayākrānta-matiḥ pitṛ-deva-vrataḥ pumān / gatvā cāndramasaṃ lokaṃ soma-pāḥ punar eṣyati // bhp_03.32.003 // yadā cāhīndra-śayyāyāṃ śete 'nantāsano hariḥ / tadā lokā layaṃ yānti ta ete gṛha-medhinām // bhp_03.32.004 // ye sva-dharmān na duhyanti dhīrāḥ kāmārtha-hetave / niḥsaṅgā nyasta-karmāṇaḥ praśāntāḥ śuddha-cetasaḥ // bhp_03.32.005 // nivṛtti-dharma-niratā nirmamā nirahaṅkṛtāḥ / sva-dharmāptena sattvena pariśuddhena cetasā // bhp_03.32.006 // sūrya-dvāreṇa te yānti puruṣaṃ viśvato-mukham / parāvareśaṃ prakṛtim asyotpatty-anta-bhāvanam // bhp_03.32.007 // dvi-parārdhāvasāne yaḥ pralayo brahmaṇas tu te / tāvad adhyāsate lokaṃ parasya para-cintakāḥ // bhp_03.32.008 // kṣmāmbho-'nalānila-viyan-mana-indriyārtha- $ bhūtādibhiḥ parivṛtaṃ pratisañjihīrṣuḥ &avyākṛtaṃ viśati yarhi guṇa-trayātmākālaṃ % parākhyam anubhūya paraḥ svayambhūḥ // bhp_03.32.009* //evaṃ paretya bhagavantam anupraviṣṭāye $ yogino jita-marun-manaso virāgāḥ &evaṃ paretya bhagavantam anupraviṣṭāye $ yogino jita-marun-manaso virāgāḥ &tenaiva sākam amṛtaṃ puruṣaṃ purāṇaṃ % brahma pradhānam upayānty agatābhimānāḥ // bhp_03.32.010* // atha taṃ sarva-bhūtānāṃ hṛt-padmeṣu kṛtālayam / śrutānubhāvaṃ śaraṇaṃ vraja bhāvena bhāmini // bhp_03.32.011 // ādyaḥ sthira-carāṇāṃ yo veda-garbhaḥ saharṣibhiḥ / yogeśvaraiḥ kumārādyaiḥ siddhair yoga-pravartakaiḥ // bhp_03.32.012 // bheda-dṛṣṭyābhimānena niḥsaṅgenāpi karmaṇā / kartṛtvāt saguṇaṃ brahma puruṣaṃ puruṣarṣabham // bhp_03.32.013 // sa saṃsṛtya punaḥ kāle kāleneśvara-mūrtinā / jāte guṇa-vyatikare yathā-pūrvaṃ prajāyate // bhp_03.32.014 // aiśvaryaṃ pārameṣṭhyaṃ ca te 'pi dharma-vinirmitam / niṣevya punar āyānti guṇa-vyatikare sati // bhp_03.32.015 // ye tv ihāsakta-manasaḥ karmasu śraddhayānvitāḥ / kurvanty apratiṣiddhāni nityāny api ca kṛtsnaśaḥ // bhp_03.32.016 // rajasā kuṇṭha-manasaḥ kāmātmāno 'jitendriyāḥ / pit-n yajanty anudinaṃ gṛheṣv abhiratāśayāḥ // bhp_03.32.017 // trai-vargikās te puruṣā vimukhā hari-medhasaḥ / kathāyāṃ kathanīyoru- vikramasya madhudviṣaḥ // bhp_03.32.018 // nūnaṃ daivena vihatā ye cācyuta-kathā-sudhām / hitvā śṛṇvanty asad-gāthāḥ purīṣam iva viḍ-bhujaḥ // bhp_03.32.019 // dakṣiṇena pathāryamṇaḥ pitṛ-lokaṃ vrajanti te / prajām anu prajāyante śmaśānānta-kriyā-kṛtaḥ // bhp_03.32.020 // tatas te kṣīṇa-sukṛtāḥ punar lokam imaṃ sati / patanti vivaśā devaiḥ sadyo vibhraṃśitodayāḥ // bhp_03.32.021 // tasmāt tvaṃ sarva-bhāvena bhajasva parameṣṭhinam / tad-guṇāśrayayā bhaktyā bhajanīya-padāmbujam // bhp_03.32.022 // vāsudeve bhagavati bhakti-yogaḥ prayojitaḥ / janayaty āśu vairāgyaṃ jñānaṃ yad brahma-darśanam // bhp_03.32.023 // yadāsya cittam artheṣu sameṣv indriya-vṛttibhiḥ / na vigṛhṇāti vaiṣamyaṃ priyam apriyam ity uta // bhp_03.32.024 // sa tadaivātmanātmānaṃ niḥsaṅgaṃ sama-darśanam / heyopādeya-rahitam ārūḍhaṃ padam īkṣate // bhp_03.32.025 // jñāna-mātraṃ paraṃ brahma paramātmeśvaraḥ pumān / dṛśy-ādibhiḥ pṛthag bhāvair bhagavān eka īyate // bhp_03.32.026 // etāvān eva yogena samagreṇeha yoginaḥ / yujyate 'bhimato hy artho yad asaṅgas tu kṛtsnaśaḥ // bhp_03.32.027 // jñānam ekaṃ parācīnair indriyair brahma nirguṇam / avabhāty artha-rūpeṇa bhrāntyā śabdādi-dharmiṇā // bhp_03.32.028 // yathā mahān ahaṃ-rūpas tri-vṛt pañca-vidhaḥ svarāṭ / ekādaśa-vidhas tasya vapur aṇḍaṃ jagad yataḥ // bhp_03.32.029 // etad vai śraddhayā bhaktyā yogābhyāsena nityaśaḥ / samāhitātmā niḥsaṅgo viraktyā paripaśyati // bhp_03.32.030 // ity etat kathitaṃ gurvi jñānaṃ tad brahma-darśanam / yenānubuddhyate tattvaṃ prakṛteḥ puruṣasya ca // bhp_03.32.031 // jñāna-yogaś ca man-niṣṭho nairguṇyo bhakti-lakṣaṇaḥ / dvayor apy eka evārtho bhagavac-chabda-lakṣaṇaḥ // bhp_03.32.032 // yathendriyaiḥ pṛthag-dvārair artho bahu-guṇāśrayaḥ / eko nāneyate tadvad bhagavān śāstra-vartmabhiḥ // bhp_03.32.033 // kriyayā kratubhir dānais tapaḥ-svādhyāya-marśanaiḥ / ātmendriya-jayenāpi sannyāsena ca karmaṇām // bhp_03.32.034 // yogena vividhāṅgena bhakti-yogena caiva hi / dharmeṇobhaya-cihnena yaḥ pravṛtti-nivṛttimān // bhp_03.32.035 // ātma-tattvāvabodhena vairāgyeṇa dṛḍhena ca / īyate bhagavān ebhiḥ saguṇo nirguṇaḥ sva-dṛk // bhp_03.32.036 // prāvocaṃ bhakti-yogasya svarūpaṃ te catur-vidham / kālasya cāvyakta-gater yo 'ntardhāvati jantuṣu // bhp_03.32.037 // jīvasya saṃsṛtīr bahvīr avidyā-karma-nirmitāḥ / yāsv aṅga praviśann ātmā na veda gatim ātmanaḥ // bhp_03.32.038 // naitat khalāyopadiśen nāvinītāya karhicit / na stabdhāya na bhinnāya naiva dharma-dhvajāya ca // bhp_03.32.039 // na lolupāyopadiśen na gṛhārūḍha-cetase / nābhaktāya ca me jātu na mad-bhakta-dviṣām api // bhp_03.32.040 // śraddadhānāya bhaktāya vinītāyānasūyave / bhūteṣu kṛta-maitrāya śuśrūṣābhiratāya ca // bhp_03.32.041 // bahir-jāta-virāgāya śānta-cittāya dīyatām / nirmatsarāya śucaye yasyāhaṃ preyasāṃ priyaḥ // bhp_03.32.042 // ya idaṃ śṛṇuyād amba śraddhayā puruṣaḥ sakṛt / yo vābhidhatte mac-cittaḥ sa hy eti padavīṃ ca me // bhp_03.32.043 // bhp_03.33.001/0 maitreya uvāca evaṃ niśamya kapilasya vaco janitrīsā kardamasya dayitā kila devahūtiḥ / visrasta-moha-paṭalā tam abhipraṇamyatuṣṭāva tattva-viṣayāṅkita-siddhi-bhūmim // bhp_03.33.001 // bhp_03.33.002/0 devahūtir uvāca athāpy ajo 'ntaḥ-salile śayānaṃ bhūtendriyārthātma-mayaṃ vapus te / guṇa-pravāhaṃ sad-aśeṣa-bījaṃ dadhyau svayaṃ yaj-jaṭharābja-jātaḥ // bhp_03.33.002 // sa eva viśvasya bhavān vidhatte guṇa-pravāheṇa vibhakta-vīryaḥ / sargādy anīho 'vitathābhisandhir ātmeśvaro 'tarkya-sahasra-śaktiḥ // bhp_03.33.003 // sa tvaṃ bhṛto me jaṭhareṇa nātha kathaṃ nu yasyodara etad āsīt / viśvaṃ yugānte vaṭa-patra ekaḥ śete sma māyā-śiśur aṅghri-pānaḥ // bhp_03.33.004 // tvaṃ deha-tantraḥ praśamāya pāpmanāṃ nideśa-bhājāṃ ca vibho vibhūtaye / yathāvatārās tava sūkarādayas tathāyam apy ātma-pathopalabdhaye // bhp_03.33.005 // yan-nāmadheya-śravaṇānukīrtanād yat-prahvaṇād yat-smaraṇād api kvacit / śvādo 'pi sadyaḥ savanāya kalpate kutaḥ punas te bhagavan nu darśanāt // bhp_03.33.006 // aho bata śva-paco 'to garīyān yaj-jihvāgre vartate nāma tubhyam / tepus tapas te juhuvuḥ sasnur āryā brahmānūcur nāma gṛṇanti ye te // bhp_03.33.007 // taṃ tvām ahaṃ brahma paraṃ pumāṃsaṃ pratyak-srotasy ātmani saṃvibhāvyam / sva-tejasā dhvasta-guṇa-pravāhaṃ vande viṣṇuṃ kapilaṃ veda-garbham // bhp_03.33.008 // bhp_03.33.009/0 maitreya uvāca īḍito bhagavān evaṃ kapilākhyaḥ paraḥ pumān / vācāviklavayety āha mātaraṃ mātṛ-vatsalaḥ // bhp_03.33.009 // bhp_03.33.010/0 kapila uvāca mārgeṇānena mātas te susevyenoditena me / āsthitena parāṃ kāṣṭhām acirād avarotsyasi // bhp_03.33.010 // śraddhatsvaitan mataṃ mahyaṃ juṣṭaṃ yad brahma-vādibhiḥ / yena mām abhayaṃ yāyā mṛtyum ṛcchanty atad-vidaḥ // bhp_03.33.011 // bhp_03.33.012/0 maitreya uvāca iti pradarśya bhagavān satīṃ tām ātmano gatim / sva-mātrā brahma-vādinyā kapilo 'numato yayau // bhp_03.33.012 // sā cāpi tanayoktena yogādeśena yoga-yuk / tasminn āśrama āpīḍe sarasvatyāḥ samāhitā // bhp_03.33.013 // abhīkṣṇāvagāha-kapiśān jaṭilān kuṭilālakān / ātmānaṃ cogra-tapasā bibhratī cīriṇaṃ kṛśam // bhp_03.33.014 // prajāpateḥ kardamasya tapo-yoga-vijṛmbhitam / sva-gārhasthyam anaupamyaṃ prārthyaṃ vaimānikair api // bhp_03.33.015 // payaḥ-phena-nibhāḥ śayyā dāntā rukma-paricchadāḥ / āsanāni ca haimāni susparśāstaraṇāni ca // bhp_03.33.016 // svaccha-sphaṭika-kuḍyeṣu mahā-mārakateṣu ca / ratna-pradīpā ābhānti lalanā ratna-saṃyutāḥ // bhp_03.33.017 // gṛhodyānaṃ kusumitai ramyaṃ bahv-amara-drumaiḥ / kūjad-vihaṅga-mithunaṃ gāyan-matta-madhuvratam // bhp_03.33.018 // yatra praviṣṭam ātmānaṃ vibudhānucarā jaguḥ / vāpyām utpala-gandhinyāṃ kardamenopalālitam // bhp_03.33.019 // hitvā tad īpsitatamam apy ākhaṇḍala-yoṣitām / kiñcic cakāra vadanaṃ putra-viśleṣaṇāturā // bhp_03.33.020 // vanaṃ pravrajite patyāv apatya-virahāturā / jñāta-tattvāpy abhūn naṣṭe vatse gaur iva vatsalā // bhp_03.33.021 // tam eva dhyāyatī devam apatyaṃ kapilaṃ harim / babhūvācirato vatsa niḥspṛhā tādṛśe gṛhe // bhp_03.33.022 // dhyāyatī bhagavad-rūpaṃ yad āha dhyāna-gocaram / sutaḥ prasanna-vadanaṃ samasta-vyasta-cintayā // bhp_03.33.023 // bhakti-pravāha-yogena vairāgyeṇa balīyasā / yuktānuṣṭhāna-jātena jñānena brahma-hetunā // bhp_03.33.024 // viśuddhena tadātmānam ātmanā viśvato-mukham / svānubhūtyā tirobhūta- māyā-guṇa-viśeṣaṇam // bhp_03.33.025 // brahmaṇy avasthita-matir bhagavaty ātma-saṃśraye / nivṛtta-jīvāpattitvāt kṣīṇa-kleśāpta-nirvṛtiḥ // bhp_03.33.026 // nityārūḍha-samādhitvāt parāvṛtta-guṇa-bhramā / na sasmāra tadātmānaṃ svapne dṛṣṭam ivotthitaḥ // bhp_03.33.027 // tad-dehaḥ parataḥ poṣo 'py akṛśaś cādhy-asambhavāt / babhau malair avacchannaḥ sadhūma iva pāvakaḥ // bhp_03.33.028 // svāṅgaṃ tapo-yogamayaṃ mukta-keśaṃ gatāmbaram / daiva-guptaṃ na bubudhe vāsudeva-praviṣṭa-dhīḥ // bhp_03.33.029 // evaṃ sā kapiloktena mārgeṇācirataḥ param / ātmānaṃ brahma-nirvāṇaṃ bhagavantam avāpa ha // bhp_03.33.030 // tad vīrāsīt puṇyatamaṃ kṣetraṃ trailokya-viśrutam / nāmnā siddha-padaṃ yatra sā saṃsiddhim upeyuṣī // bhp_03.33.031 // tasyās tad yoga-vidhuta- mārtyaṃ martyam abhūt sarit / srotasāṃ pravarā saumya siddhidā siddha-sevitā // bhp_03.33.032 // kapilo 'pi mahā-yogī bhagavān pitur āśramāt / mātaraṃ samanujñāpya prāg-udīcīṃ diśaṃ yayau // bhp_03.33.033 // siddha-cāraṇa-gandharvair munibhiś cāpsaro-gaṇaiḥ / stūyamānaḥ samudreṇa dattārhaṇa-niketanaḥ // bhp_03.33.034 // āste yogaṃ samāsthāya sāṅkhyācāryair abhiṣṭutaḥ / trayāṇām api lokānām upaśāntyai samāhitaḥ // bhp_03.33.035 // etan nigaditaṃ tāta yat pṛṣṭo 'haṃ tavānagha / kapilasya ca saṃvādo devahūtyāś ca pāvanaḥ // bhp_03.33.036 // ya idam anuśṛṇoti yo 'bhidhatte kapila-muner matam ātma-yoga-guhyam / bhagavati kṛta-dhīḥ suparṇa-ketāv upalabhate bhagavat-padāravindam // bhp_03.33.037 // bhp_04.01.001/0 maitreya uvāca manos tu śatarūpāyāṃ tisraḥ kanyāś ca jajñire / ākūtir devahūtiś ca prasūtir iti viśrutāḥ // bhp_04.01.001 // ākūtiṃ rucaye prādād api bhrātṛmatīṃ nṛpaḥ / putrikā-dharmam āśritya śatarūpānumoditaḥ // bhp_04.01.002 // prajāpatiḥ sa bhagavān rucis tasyām ajījanat / mithunaṃ brahma-varcasvī parameṇa samādhinā // bhp_04.01.003 // yas tayoḥ puruṣaḥ sākṣād viṣṇur yajña-svarūpa-dhṛk / yā strī sā dakṣiṇā bhūter aṃśa-bhūtānapāyinī // bhp_04.01.004 // āninye sva-gṛhaṃ putryāḥ putraṃ vitata-rociṣam / svāyambhuvo mudā yukto rucir jagrāha dakṣiṇām // bhp_04.01.005 // tāṃ kāmayānāṃ bhagavān uvāha yajuṣāṃ patiḥ / tuṣṭāyāṃ toṣam āpanno ' janayad dvādaśātmajān // bhp_04.01.006 // toṣaḥ pratoṣaḥ santoṣo bhadraḥ śāntir iḍaspatiḥ / idhmaḥ kavir vibhuḥ svahnaḥ sudevo rocano dvi-ṣaṭ // bhp_04.01.007 // tuṣitā nāma te devā āsan svāyambhuvāntare / marīci-miśrā ṛṣayo yajñaḥ sura-gaṇeśvaraḥ // bhp_04.01.008 // priyavratottānapādau manu-putrau mahaujasau / tat-putra-pautra-naptṝṇām anuvṛttaṃ tad-antaram // bhp_04.01.009 // devahūtim adāt tāta kardamāyātmajāṃ manuḥ / tat-sambandhi śruta-prāyaṃ bhavatā gadato mama // bhp_04.01.010 // dakṣāya brahma-putrāya prasūtiṃ bhagavān manuḥ / prāyacchad yat-kṛtaḥ sargas tri-lokyāṃ vitato mahān // bhp_04.01.011 // yāḥ kardama-sutāḥ proktā nava brahmarṣi-patnayaḥ / tāsāṃ prasūti-prasavaṃ procyamānaṃ nibodha me // bhp_04.01.012 // patnī marīces tu kalā suṣuve kardamātmajā / kaśyapaṃ pūrṇimānaṃ ca yayor āpūritaṃ jagat // bhp_04.01.013 // pūrṇimāsūta virajaṃ viśvagaṃ ca parantapa / devakulyāṃ hareḥ pāda- śaucād yābhūt sarid divaḥ // bhp_04.01.014 // atreḥ patny anasūyā trīñ jajñe suyaśasaḥ sutān / dattaṃ durvāsasaṃ somam ātmeśa-brahma-sambhavān // bhp_04.01.015 // bhp_04.01.016/0 vidura uvāca atrer gṛhe sura-śreṣṭhāḥ sthity-utpatty-anta-hetavaḥ / kiñcic cikīrṣavo jātā etad ākhyāhi me guro // bhp_04.01.016 // bhp_04.01.017/0 maitreya uvāca brahmaṇā coditaḥ sṛṣṭāv atrir brahma-vidāṃ varaḥ / saha patnyā yayāv ṛkṣaṃ kulādriṃ tapasi sthitaḥ // bhp_04.01.017 // tasmin prasūna-stabaka- palāśāśoka-kānane / vārbhiḥ sravadbhir udghuṣṭe nirvindhyāyāḥ samantataḥ // bhp_04.01.018 // prāṇāyāmena saṃyamya mano varṣa-śataṃ muniḥ / atiṣṭhad eka-pādena nirdvandvo 'nila-bhojanaḥ // bhp_04.01.019 // śaraṇaṃ taṃ prapadye 'haṃ ya eva jagad-īśvaraḥ / prajām ātma-samāṃ mahyaṃ prayacchatv iti cintayan // bhp_04.01.020 // tapyamānaṃ tri-bhuvanaṃ prāṇāyāmaidhasāgninā / nirgatena muner mūrdhnaḥ samīkṣya prabhavas trayaḥ // bhp_04.01.021 // apsaro-muni-gandharva- siddha-vidyādharoragaiḥ / vitāyamāna-yaśasas tad-āśrama-padaṃ yayuḥ // bhp_04.01.022 // tat-prādurbhāva-saṃyoga- vidyotita-manā muniḥ / uttiṣṭhann eka-pādena dadarśa vibudharṣabhān // bhp_04.01.023 // praṇamya daṇḍavad bhūmāv upatasthe 'rhaṇāñjaliḥ / vṛṣa-haṃsa-suparṇa-sthān svaiḥ svaiś cihnaiś ca cihnitān // bhp_04.01.024 // kṛpāvalokena hasad- vadanenopalambhitān / tad-rociṣā pratihate nimīlya munir akṣiṇī // bhp_04.01.025 // cetas tat-pravaṇaṃ yuñjann astāvīt saṃhatāñjaliḥ / ślakṣṇayā sūktayā vācā sarva-loka-garīyasaḥ // bhp_04.01.026 // bhp_04.01.027/0 atrir uvāca viśvodbhava-sthiti-layeṣu vibhajyamānair $ māyā-guṇair anuyugaṃ vigṛhīta-dehāḥ & viśvodbhava-sthiti-layeṣu vibhajyamānair $ māyā-guṇair anuyugaṃ vigṛhīta-dehāḥ & te brahma-viṣṇu-giriśāḥ praṇato 'smy ahaṃ vas % tebhyaḥ ka eva bhavatāṃ ma ihopahūtaḥ // bhp_04.01.027* // eko mayeha bhagavān vividha-pradhānaiś $ cittī-kṛtaḥ prajananāya kathaṃ nu yūyam & eko mayeha bhagavān vividha-pradhānaiś $ cittī-kṛtaḥ prajananāya kathaṃ nu yūyam & atrāgatās tanu-bhṛtāṃ manaso 'pi dūrād % brūta prasīdata mahān iha vismayo me // bhp_04.01.028* // bhp_04.01.029/0 maitreya uvāca iti tasya vacaḥ śrutvā trayas te vibudharṣabhāḥ / pratyāhuḥ ślakṣṇayā vācā prahasya tam ṛṣiṃ prabho // bhp_04.01.029 // bhp_04.01.030/0 devā ūcuḥ yathā kṛtas te saṅkalpo bhāvyaṃ tenaiva nānyathā / sat-saṅkalpasya te brahman yad vai dhyāyati te vayam // bhp_04.01.030 // athāsmad-aṃśa-bhūtās te ātmajā loka-viśrutāḥ / bhavitāro 'ṅga bhadraṃ te visrapsyanti ca te yaśaḥ // bhp_04.01.031 // evaṃ kāma-varaṃ dattvā pratijagmuḥ sureśvarāḥ / sabhājitās tayoḥ samyag dampatyor miṣatos tataḥ // bhp_04.01.032 // somo 'bhūd brahmaṇo 'ṃśena datto viṣṇos tu yogavit / durvāsāḥ śaṅkarasyāṃśo nibodhāṅgirasaḥ prajāḥ // bhp_04.01.033 // śraddhā tv aṅgirasaḥ patnī catasro 'sūta kanyakāḥ / sinīvālī kuhū rākā caturthy anumatis tathā // bhp_04.01.034 // tat-putrāv aparāv āstāṃ khyātau svārociṣe 'ntare / utathyo bhagavān sākṣād brahmiṣṭhaś ca bṛhaspatiḥ // bhp_04.01.035 // pulastyo 'janayat patnyām agastyaṃ ca havirbhuvi / so 'nya-janmani dahrāgnir viśravāś ca mahā-tapāḥ // bhp_04.01.036 // tasya yakṣa-patir devaḥ kuberas tv iḍaviḍā-sutaḥ / rāvaṇaḥ kumbhakarṇaś ca tathānyasyāṃ vibhīṣaṇaḥ // bhp_04.01.037 // pulahasya gatir bhāryā trīn asūta satī sutān / karmaśreṣṭhaṃ varīyāṃsaṃ sahiṣṇuṃ ca mahā-mate // bhp_04.01.038 // krator api kriyā bhāryā vālakhilyān asūyata / ṛṣīn ṣaṣṭi-sahasrāṇi jvalato brahma-tejasā // bhp_04.01.039 // ūrjāyāṃ jajñire putrā vasiṣṭhasya parantapa / citraketu-pradhānās te sapta brahmarṣayo 'malāḥ // bhp_04.01.040 // citraketuḥ surociś ca virajā mitra eva ca / ulbaṇo vasubhṛdyāno dyumān śakty-ādayo 'pare // bhp_04.01.041 // cittis tv atharvaṇaḥ patnī lebhe putraṃ dhṛta-vratam / dadhyañcam aśvaśirasaṃ bhṛgor vaṃśaṃ nibodha me // bhp_04.01.042 // bhṛguḥ khyātyāṃ mahā-bhāgaḥ patnyāṃ putrān ajījanat / dhātāraṃ ca vidhātāraṃ śriyaṃ ca bhagavat-parām // bhp_04.01.043 // āyatiṃ niyatiṃ caiva sute merus tayor adāt / tābhyāṃ tayor abhavatāṃ mṛkaṇḍaḥ prāṇa eva ca // bhp_04.01.044 // mārkaṇḍeyo mṛkaṇḍasya prāṇād vedaśirā muniḥ / kaviś ca bhārgavo yasya bhagavān uśanā sutaḥ // bhp_04.01.045 // ta ete munayaḥ kṣattar lokān sargair abhāvayan / eṣa kardama-dauhitra- santānaḥ kathitas tava / śṛṇvataḥ śraddadhānasya sadyaḥ pāpa-haraḥ paraḥ // bhp_04.01.046 // prasūtiṃ mānavīṃ dakṣa upayeme hy ajātmajaḥ / tasyāṃ sasarja duhitṝḥ ṣoḍaśāmala-locanāḥ // bhp_04.01.047 // trayodaśādād dharmāya tathaikām agnaye vibhuḥ / pitṛbhya ekāṃ yuktebhyo bhavāyaikāṃ bhava-cchide // bhp_04.01.048 // śraddhā maitrī dayā śāntis tuṣṭiḥ puṣṭiḥ kriyonnatiḥ / buddhir medhā titikṣā hrīr mūrtir dharmasya patnayaḥ // bhp_04.01.049 // śraddhāsūta śubhaṃ maitrī prasādam abhayaṃ dayā / śāntiḥ sukhaṃ mudaṃ tuṣṭiḥ smayaṃ puṣṭir asūyata // bhp_04.01.050 // yogaṃ kriyonnatir darpam arthaṃ buddhir asūyata / medhā smṛtiṃ titikṣā tu kṣemaṃ hrīḥ praśrayaṃ sutam // bhp_04.01.051 // mūrtiḥ sarva-guṇotpattir nara-nārāyaṇāv ṛṣī // bhp_04.01.052 // yayor janmany ado viśvam abhyanandat sunirvṛtam / manāṃsi kakubho vātāḥ praseduḥ sarito 'drayaḥ // bhp_04.01.053 // divy avādyanta tūryāṇi petuḥ kusuma-vṛṣṭayaḥ / munayas tuṣṭuvus tuṣṭā jagur gandharva-kinnarāḥ // bhp_04.01.054 // nṛtyanti sma striyo devya āsīt parama-maṅgalam / devā brahmādayaḥ sarve upatasthur abhiṣṭavaiḥ // bhp_04.01.055 // bhp_04.01.056/0 devā ūcuḥ yo māyayā viracitaṃ nijayātmanīdaṃ $ khe rūpa-bhedam iva tat-praticakṣaṇāya & yo māyayā viracitaṃ nijayātmanīdaṃ $ khe rūpa-bhedam iva tat-praticakṣaṇāya & etena dharma-sadane ṛṣi-mūrtinādya % prāduścakāra puruṣāya namaḥ parasmai // bhp_04.01.056* // so 'yaṃ sthiti-vyatikaropaśamāya sṛṣṭān $ sattvena naḥ sura-gaṇān anumeya-tattvaḥ & so 'yaṃ sthiti-vyatikaropaśamāya sṛṣṭān $ sattvena naḥ sura-gaṇān anumeya-tattvaḥ & dṛśyād adabhra-karuṇena vilokanena % yac chrī-niketam amalaṃ kṣipatāravindam // bhp_04.01.057* // evaṃ sura-gaṇais tāta bhagavantāv abhiṣṭutau / labdhāvalokair yayatur arcitau gandhamādanam // bhp_04.01.058 // tāv imau vai bhagavato harer aṃśāv ihāgatau / bhāra-vyayāya ca bhuvaḥ kṛṣṇau yadu-kurūdvahau // bhp_04.01.059 // svāhābhimāninaś cāgner ātmajāṃs trīn ajījanat / pāvakaṃ pavamānaṃ ca śuciṃ ca huta-bhojanam // bhp_04.01.060 // tebhyo 'gnayaḥ samabhavan catvāriṃśac ca pañca ca / ta evaikonapañcāśat sākaṃ pitṛ-pitāmahaiḥ // bhp_04.01.061 // vaitānike karmaṇi yan- nāmabhir brahma-vādibhiḥ / āgneyya iṣṭayo yajñe nirūpyante 'gnayas tu te // bhp_04.01.062 // agniṣvāttā barhiṣadaḥ saumyāḥ pitara ājyapāḥ / sāgnayo 'nagnayas teṣāṃ patnī dākṣāyaṇī svadhā // bhp_04.01.063 // tebhyo dadhāra kanye dve vayunāṃ dhāriṇīṃ svadhā / ubhe te brahma-vādinyau jñāna-vijñāna-pārage // bhp_04.01.064 // bhavasya patnī tu satī bhavaṃ devam anuvratā / ātmanaḥ sadṛśaṃ putraṃ na lebhe guṇa-śīlataḥ // bhp_04.01.065 // pitary apratirūpe sve bhavāyānāgase ruṣā / aprauḍhaivātmanātmānam ajahād yoga-saṃyutā // bhp_04.01.066 // bhp_04.02.001/0 vidura uvāca bhave śīlavatāṃ śreṣṭhe dakṣo duhitṛ-vatsalaḥ / vidveṣam akarot kasmād anādṛtyātmajāṃ satīm // bhp_04.02.001 // kas taṃ carācara-guruṃ nirvairaṃ śānta-vigraham / ātmārāmaṃ kathaṃ dveṣṭi jagato daivataṃ mahat // bhp_04.02.002 // etad ākhyāhi me brahman jāmātuḥ śvaśurasya ca / vidveṣas tu yataḥ prāṇāṃs tatyaje dustyajān satī // bhp_04.02.003 // bhp_04.02.004/0 maitreya uvāca purā viśva-sṛjāṃ satre sametāḥ paramarṣayaḥ / tathāmara-gaṇāḥ sarve sānugā munayo 'gnayaḥ // bhp_04.02.004 // tatra praviṣṭam ṛṣayo dṛṣṭvārkam iva rociṣā / bhrājamānaṃ vitimiraṃ kurvantaṃ tan mahat sadaḥ // bhp_04.02.005 // udatiṣṭhan sadasyās te sva-dhiṣṇyebhyaḥ sahāgnayaḥ / ṛte viriñcāṃ śarvaṃ ca tad-bhāsākṣipta-cetasaḥ // bhp_04.02.006 // sadasas-patibhir dakṣo bhagavān sādhu sat-kṛtaḥ / ajaṃ loka-guruṃ natvā niṣasāda tad-ājñayā // bhp_04.02.007 // prāṅ-niṣaṇṇaṃ mṛḍaṃ dṛṣṭvā nāmṛṣyat tad-anādṛtaḥ / uvāca vāmaṃ cakṣurbhyām abhivīkṣya dahann iva // bhp_04.02.008 // śrūyatāṃ brahmarṣayo me saha-devāḥ sahāgnayaḥ / sādhūnāṃ bruvato vṛttaṃ nājñānān na ca matsarāt // bhp_04.02.009 // ayaṃ tu loka-pālānāṃ yaśo-ghno nirapatrapaḥ / sadbhir ācaritaḥ panthā yena stabdhena dūṣitaḥ // bhp_04.02.010 // eṣa me śiṣyatāṃ prāpto yan me duhitur agrahīt / pāṇiṃ viprāgni-mukhataḥ sāvitryā iva sādhuvat // bhp_04.02.011 // gṛhītvā mṛga-śāvākṣyāḥ pāṇiṃ markaṭa-locanaḥ / pratyutthānābhivādārhe vācāpy akṛta nocitam // bhp_04.02.012 // lupta-kriyāyāśucaye mānine bhinna-setave / anicchann apy adāṃ bālāṃ śūdrāyevośatīṃ giram // bhp_04.02.013 // pretāvāseṣu ghoreṣu pretair bhūta-gaṇair vṛtaḥ / aṭaty unmattavan nagno vyupta-keśo hasan rudan // bhp_04.02.014 // citā-bhasma-kṛta-snānaḥ preta-sraṅ-nrasthi-bhūṣaṇaḥ / śivāpadeśo hy aśivo matto matta-jana-priyaḥ / patiḥ pramatha-nāthānāṃ tamo-mātrātmakātmanām // bhp_04.02.015 // tasmā unmāda-nāthāya naṣṭa-śaucāya durhṛde / dattā bata mayā sādhvī codite parameṣṭhinā // bhp_04.02.016 // bhp_04.02.017/0 maitreya uvāca vinindyaivaṃ sa giriśam apratīpam avasthitam / dakṣo 'thāpa upaspṛśya kruddhaḥ śaptuṃ pracakrame // bhp_04.02.017 // ayaṃ tu deva-yajana indropendrādibhir bhavaḥ / saha bhāgaṃ na labhatāṃ devair deva-gaṇādhamaḥ // bhp_04.02.018 // niṣidhyamānaḥ sa sadasya-mukhyair dakṣo giritrāya visṛjya śāpam / tasmād viniṣkramya vivṛddha-manyur jagāma kauravya nijaṃ niketanam // bhp_04.02.019 // vijñāya śāpaṃ giriśānugāgraṇīr nandīśvaro roṣa-kaṣāya-dūṣitaḥ / dakṣāya śāpaṃ visasarja dāruṇaṃ ye cānvamodaṃs tad-avācyatāṃ dvijāḥ // bhp_04.02.020 // ya etan martyam uddiśya bhagavaty apratidruhi / druhyaty ajñaḥ pṛthag-dṛṣṭis tattvato vimukho bhavet // bhp_04.02.021 // gṛheṣu kūṭa-dharmeṣu sakto grāmya-sukhecchayā / karma-tantraṃ vitanute veda-vāda-vipanna-dhīḥ // bhp_04.02.022 // buddhyā parābhidhyāyinyā vismṛtātma-gatiḥ paśuḥ / strī-kāmaḥ so 'stv atitarāṃ dakṣo basta-mukho 'cirāt // bhp_04.02.023 // vidyā-buddhir avidyāyāṃ karmamayyām asau jaḍaḥ / saṃsarantv iha ye cāmum anu śarvāvamāninam // bhp_04.02.024 // giraḥ śrutāyāḥ puṣpiṇyā madhu-gandhena bhūriṇā / mathnā conmathitātmānaḥ sammuhyantu hara-dviṣaḥ // bhp_04.02.025 // sarva-bhakṣā dvijā vṛttyai dhṛta-vidyā-tapo-vratāḥ / vitta-dehendriyārāmā yācakā vicarantv iha // bhp_04.02.026 // tasyaivaṃ vadataḥ śāpaṃ śrutvā dvija-kulāya vai / bhṛguḥ pratyasṛjac chāpaṃ brahma-daṇḍaṃ duratyayam // bhp_04.02.027 // bhava-vrata-dharā ye ca ye ca tān samanuvratāḥ / pāṣaṇḍinas te bhavantu sac-chāstra-paripanthinaḥ // bhp_04.02.028 // naṣṭa-śaucā mūḍha-dhiyo jaṭā-bhasmāsthi-dhāriṇaḥ / viśantu śiva-dīkṣāyāṃ yatra daivaṃ surāsavam // bhp_04.02.029 // brahma ca brāhmaṇāṃś caiva yad yūyaṃ parinindatha / setuṃ vidhāraṇaṃ puṃsām ataḥ pāṣaṇḍam āśritāḥ // bhp_04.02.030 // eṣa eva hi lokānāṃ śivaḥ panthāḥ sanātanaḥ / yaṃ pūrve cānusantasthur yat-pramāṇaṃ janārdanaḥ // bhp_04.02.031 // tad brahma paramaṃ śuddhaṃ satāṃ vartma sanātanam / vigarhya yāta pāṣaṇḍaṃ daivaṃ vo yatra bhūta-rāṭ // bhp_04.02.032 // bhp_04.02.033/0 maitreya uvāca tasyaivaṃ vadataḥ śāpaṃ bhṛgoḥ sa bhagavān bhavaḥ / niścakrāma tataḥ kiñcid vimanā iva sānugaḥ // bhp_04.02.033 // te 'pi viśva-sṛjaḥ satraṃ sahasra-parivatsarān / saṃvidhāya maheṣvāsa yatrejya ṛṣabho hariḥ // bhp_04.02.034 // āplutyāvabhṛthaṃ yatra gaṅgā yamunayānvitā / virajenātmanā sarve svaṃ svaṃ dhāma yayus tataḥ // bhp_04.02.035 // bhp_04.03.001/0 maitreya uvāca sadā vidviṣator evaṃ kālo vai dhriyamāṇayoḥ / jāmātuḥ śvaśurasyāpi sumahān aticakrame // bhp_04.03.001 // yadābhiṣikto dakṣas tu brahmaṇā parameṣṭhinā / prajāpatīnāṃ sarveṣām ādhipatye smayo 'bhavat // bhp_04.03.002 // iṣṭvā sa vājapeyena brahmiṣṭhān abhibhūya ca / bṛhaspati-savaṃ nāma samārebhe kratūttamam // bhp_04.03.003 // tasmin brahmarṣayaḥ sarve devarṣi-pitṛ-devatāḥ / āsan kṛta-svastyayanās tat-patnyaś ca sa-bhartṛkāḥ // bhp_04.03.004 // tad upaśrutya nabhasi khe-carāṇāṃ prajalpatām / satī dākṣāyaṇī devī pitṛ-yajña-mahotsavam // bhp_04.03.005 // vrajantīḥ sarvato digbhya upadeva-vara-striyaḥ / vimāna-yānāḥ sa-preṣṭhā niṣka-kaṇṭhīḥ suvāsasaḥ // bhp_04.03.006 // dṛṣṭvā sva-nilayābhyāśe lolākṣīr mṛṣṭa-kuṇḍalāḥ / patiṃ bhūta-patiṃ devam autsukyād abhyabhāṣata // bhp_04.03.007 // bhp_04.03.008/0 saty uvāca prajāpates te śvaśurasya sāmprataṃ niryāpito yajña-mahotsavaḥ kila / vayaṃ ca tatrābhisarāma vāma te yady arthitāmī vibudhā vrajanti hi // bhp_04.03.008 // tasmin bhaginyo mama bhartṛbhiḥ svakair dhruvaṃ gamiṣyanti suhṛd-didṛkṣavaḥ / ahaṃ ca tasmin bhavatābhikāmaye sahopanītaṃ paribarham arhitum // bhp_04.03.009 // tatra svasṝr me nanu bhartṛ-sammitā mātṛ-ṣvasṝḥ klinna-dhiyaṃ ca mātaram / drakṣye cirotkaṇṭha-manā maharṣibhir unnīyamānaṃ ca mṛḍādhvara-dhvajam // bhp_04.03.010 // tvayy etad āścaryam ajātma-māyayā vinirmitaṃ bhāti guṇa-trayātmakam / tathāpy ahaṃ yoṣid atattva-vic ca te dīnā didṛkṣe bhava me bhava-kṣitim // bhp_04.03.011 // paśya prayāntīr abhavānya-yoṣito 'py alaṅkṛtāḥ kānta-sakhā varūthaśaḥ / yāsāṃ vrajadbhiḥ śiti-kaṇṭha maṇḍitaṃ nabho vimānaiḥ kala-haṃsa-pāṇḍubhiḥ // bhp_04.03.012 // kathaṃ sutāyāḥ pitṛ-geha-kautukaṃ niśamya dehaḥ sura-varya neṅgate / anāhutā apy abhiyanti sauhṛdaṃ bhartur guror deha-kṛtaś ca ketanam // bhp_04.03.013 // tan me prasīdedam amartya vāñchitaṃ kartuṃ bhavān kāruṇiko batārhati / tvayātmano 'rdhe 'ham adabhra-cakṣuṣā nirūpitā mānugṛhāṇa yācitaḥ // bhp_04.03.014 // bhp_04.03.015/0 ṛṣir uvāca evaṃ giritraḥ priyayābhibhāṣitaḥ pratyabhyadhatta prahasan suhṛt-priyaḥ / saṃsmārito marma-bhidaḥ kuvāg-iṣūn yān āha ko viśva-sṛjāṃ samakṣataḥ // bhp_04.03.015 // bhp_04.03.016/0 śrī-bhagavān uvāca tvayoditaṃ śobhanam eva śobhane anāhutā apy abhiyanti bandhuṣu / te yady anutpādita-doṣa-dṛṣṭayo balīyasānātmya-madena manyunā // bhp_04.03.016 // vidyā-tapo-vitta-vapur-vayaḥ-kulaiḥ satāṃ guṇaiḥ ṣaḍbhir asattametaraiḥ / smṛtau hatāyāṃ bhṛta-māna-durdṛśaḥ stabdhā na paśyanti hi dhāma bhūyasām // bhp_04.03.017 // naitādṛśānāṃ sva-jana-vyapekṣayā gṛhān pratīyād anavasthitātmanām / ye 'bhyāgatān vakra-dhiyābhicakṣate āropita-bhrūbhir amarṣaṇākṣibhiḥ // bhp_04.03.018 // tathāribhir na vyathate śilīmukhaiḥ śete 'rditāṅgo hṛdayena dūyatā / svānāṃ yathā vakra-dhiyāṃ duruktibhir divā-niśaṃ tapyati marma-tāḍitaḥ // bhp_04.03.019 // vyaktaṃ tvam utkṛṣṭa-gateḥ prajāpateḥ priyātmajānām asi subhru me matā / tathāpi mānaṃ na pituḥ prapatsyase mad-āśrayāt kaḥ paritapyate yataḥ // bhp_04.03.020 // pāpacyamānena hṛdāturendriyaḥ samṛddhibhiḥ pūruṣa-buddhi-sākṣiṇām / akalpa eṣām adhiroḍhum añjasā paraṃ padaṃ dveṣṭi yathāsurā harim // bhp_04.03.021 // pratyudgama-praśrayaṇābhivādanaṃ vidhīyate sādhu mithaḥ sumadhyame / prājñaiḥ parasmai puruṣāya cetasā guhā-śayāyaiva na deha-mānine // bhp_04.03.022 // sattvaṃ viśuddhaṃ vasudeva-śabditaṃ yad īyate tatra pumān apāvṛtaḥ / sattve ca tasmin bhagavān vāsudevo hy adhokṣajo me namasā vidhīyate // bhp_04.03.023 // tat te nirīkṣyo na pitāpi deha-kṛd dakṣo mama dviṭ tad-anuvratāś ca ye / yo viśvasṛg-yajña-gataṃ varoru mām anāgasaṃ durvacasākarot tiraḥ // bhp_04.03.024 // yadi vrajiṣyasy atihāya mad-vaco bhadraṃ bhavatyā na tato bhaviṣyati / sambhāvitasya sva-janāt parābhavo yadā sa sadyo maraṇāya kalpate // bhp_04.03.025 // bhp_04.04.001/0 maitreya uvāca etāvad uktvā virarāma śaṅkaraḥ patny-aṅga-nāśaṃ hy ubhayatra cintayan / suhṛd-didṛkṣuḥ pariśaṅkitā bhavān niṣkrāmatī nirviśatī dvidhāsa sā // bhp_04.04.001 // suhṛd-didṛkṣā-pratighāta-durmanāḥ snehād rudaty aśru-kalātivihvalā / bhavaṃ bhavāny apratipūruṣaṃ ruṣā pradhakṣyatīvaikṣata jāta-vepathuḥ // bhp_04.04.002 // tato viniḥśvasya satī vihāya taṃ śokena roṣeṇa ca dūyatā hṛdā / pitror agāt straiṇa-vimūḍha-dhīr gṛhān premṇātmano yo 'rdham adāt satāṃ priyaḥ // bhp_04.04.003 // tām anvagacchan druta-vikramāṃ satīm ekāṃ tri-netrānucarāḥ sahasraśaḥ / sa-pārṣada-yakṣā maṇiman-madādayaḥ puro-vṛṣendrās tarasā gata-vyathāḥ // bhp_04.04.004 // tāṃ sārikā-kanduka-darpaṇāmbuja- śvetātapatra-vyajana-srag-ādibhiḥ / gītāyanair dundubhi-śaṅkha-veṇubhir vṛṣendram āropya viṭaṅkitā yayuḥ // bhp_04.04.005 // ābrahma-ghoṣorjita-yajña-vaiśasaṃ viprarṣi-juṣṭaṃ vibudhaiś ca sarvaśaḥ / mṛd-dārv-ayaḥ-kāñcana-darbha-carmabhir nisṛṣṭa-bhāṇḍaṃ yajanaṃ samāviśat // bhp_04.04.006 // tām āgatāṃ tatra na kaścanādriyad vimānitāṃ yajña-kṛto bhayāj janaḥ / ṛte svasṝr vai jananīṃ ca sādarāḥ premāśru-kaṇṭhyaḥ pariṣasvajur mudā // bhp_04.04.007 // saudarya-sampraśna-samartha-vārtayā mātrā ca mātṛ-ṣvasṛbhiś ca sādaram / dattāṃ saparyāṃ varam āsanaṃ ca sā nādatta pitrāpratinanditā satī // bhp_04.04.008 // arudra-bhāgaṃ tam avekṣya cādhvaraṃ pitrā ca deve kṛta-helanaṃ vibhau / anādṛtā yajña-sadasy adhīśvarī cukopa lokān iva dhakṣyatī ruṣā // bhp_04.04.009 // jagarha sāmarṣa-vipannayā girā śiva-dviṣaṃ dhūma-patha-śrama-smayam / sva-tejasā bhūta-gaṇān samutthitān nigṛhya devī jagato 'bhiśṛṇvataḥ // bhp_04.04.010 // bhp_04.04.011/0 devy uvāca na yasya loke 'sty atiśāyanaḥ priyas tathāpriyo deha-bhṛtāṃ priyātmanaḥ / tasmin samastātmani mukta-vairake ṛte bhavantaṃ katamaḥ pratīpayet // bhp_04.04.011 // doṣān pareṣāṃ hi guṇeṣu sādhavo gṛhṇanti kecin na bhavādṛśo dvija / guṇāṃś ca phalgūn bahulī-kariṣṇavo mahattamās teṣv avidad bhavān agham // bhp_04.04.012 // nāścaryam etad yad asatsu sarvadā mahad-vinindā kuṇapātma-vādiṣu / serṣyaṃ mahāpūruṣa-pāda-pāṃsubhir nirasta-tejaḥsu tad eva śobhanam // bhp_04.04.013 // yad dvy-akṣaraṃ nāma gireritaṃ nṛṇāṃ sakṛt prasaṅgād agham āśu hanti tat / pavitra-kīrtiṃ tam alaṅghya-śāsanaṃ bhavān aho dveṣṭi śivaṃ śivetaraḥ // bhp_04.04.014 // yat-pāda-padmaṃ mahatāṃ mano-'libhir niṣevitaṃ brahma-rasāsavārthibhiḥ / lokasya yad varṣati cāśiṣo 'rthinas tasmai bhavān druhyati viśva-bandhave // bhp_04.04.015 // kiṃ vā śivākhyam aśivaṃ na vidus tvad anye brahmādayas tam avakīrya jaṭāḥ śmaśāne / tan-mālya-bhasma-nṛkapāly avasat piśācair ye mūrdhabhir dadhati tac-caraṇāvasṛṣṭam // bhp_04.04.016 // karṇau pidhāya nirayād yad akalpa īśe dharmāvitary asṛṇibhir nṛbhir asyamāne / chindyāt prasahya ruśatīm asatīṃ prabhuś cej jihvām asūn api tato visṛjet sa dharmaḥ // bhp_04.04.017 // atas tavotpannam idaṃ kalevaraṃ na dhārayiṣye śiti-kaṇṭha-garhiṇaḥ / jagdhasya mohād dhi viśuddhim andhaso jugupsitasyoddharaṇaṃ pracakṣate // bhp_04.04.018 // na veda-vādān anuvartate matiḥ sva eva loke ramato mahā-muneḥ / yathā gatir deva-manuṣyayoḥ pṛthak sva eva dharme na paraṃ kṣipet sthitaḥ // bhp_04.04.019 // karma pravṛttaṃ ca nivṛttam apy ṛtaṃ vede vivicyobhaya-liṅgam āśritam / virodhi tad yaugapadaika-kartari dvayaṃ tathā brahmaṇi karma narcchati // bhp_04.04.020 // mā vaḥ padavyaḥ pitar asmad-āsthitā yā yajña-śālāsu na dhūma-vartmabhiḥ / tad-anna-tṛptair asu-bhṛdbhir īḍitā avyakta-liṅgā avadhūta-sevitāḥ // bhp_04.04.021 // naitena dehena hare kṛtāgaso dehodbhavenālam alaṃ kujanmanā / vrīḍā mamābhūt kujana-prasaṅgatas taj janma dhig yo mahatām avadya-kṛt // bhp_04.04.022 // gotraṃ tvadīyaṃ bhagavān vṛṣadhvajo dākṣāyaṇīty āha yadā sudurmanāḥ / vyapeta-narma-smitam āśu tadāhaṃ vyutsrakṣya etat kuṇapaṃ tvad-aṅgajam // bhp_04.04.023 // bhp_04.04.024/0 maitreya uvāca ity adhvare dakṣam anūdya śatru-han kṣitāv udīcīṃ niṣasāda śānta-vāk / spṛṣṭvā jalaṃ pīta-dukūla-saṃvṛtā nimīlya dṛg yoga-pathaṃ samāviśat // bhp_04.04.024 // kṛtvā samānāv anilau jitāsanā sodānam utthāpya ca nābhi-cakrataḥ / śanair hṛdi sthāpya dhiyorasi sthitaṃ kaṇṭhād bhruvor madhyam aninditānayat // bhp_04.04.025 // evaṃ sva-dehaṃ mahatāṃ mahīyasā muhuḥ samāropitam aṅkam ādarāt / jihāsatī dakṣa-ruṣā manasvinī dadhāra gātreṣv anilāgni-dhāraṇām // bhp_04.04.026 // tataḥ sva-bhartuś caraṇāmbujāsavaṃ jagad-guroś cintayatī na cāparam / dadarśa deho hata-kalmaṣaḥ satī sadyaḥ prajajvāla samādhijāgninā // bhp_04.04.027 // tat paśyatāṃ khe bhuvi cādbhutaṃ mahad hā heti vādaḥ sumahān ajāyata / hanta priyā daivatamasya devī jahāv asūn kena satī prakopitā // bhp_04.04.028 // aho anātmyaṃ mahad asya paśyata prajāpater yasya carācaraṃ prajāḥ / jahāv asūn yad-vimatātmajā satī manasvinī mānam abhīkṣṇam arhati // bhp_04.04.029 // so 'yaṃ durmarṣa-hṛdayo brahma-dhruk ca loke 'pakīrtiṃ mahatīm avāpsyati / yad-aṅgajāṃ svāṃ puruṣa-dviḍ udyatāṃ na pratyaṣedhan mṛtaye 'parādhataḥ // bhp_04.04.030 // vadaty evaṃ jane satyā dṛṣṭvāsu-tyāgam adbhutam / dakṣaṃ tat-pārṣadā hantum udatiṣṭhann udāyudhāḥ // bhp_04.04.031 // teṣām āpatatāṃ vegaṃ niśāmya bhagavān bhṛguḥ / yajña-ghna-ghnena yajuṣā dakṣiṇāgnau juhāva ha // bhp_04.04.032 // adhvaryuṇā hūyamāne devā utpetur ojasā / ṛbhavo nāma tapasā somaṃ prāptāḥ sahasraśaḥ // bhp_04.04.033 // tair alātāyudhaiḥ sarve pramathāḥ saha-guhyakāḥ / hanyamānā diśo bhejur uśadbhir brahma-tejasā // bhp_04.04.034 // bhp_04.05.001/0 maitreya uvāca bhavo bhavānyā nidhanaṃ prajāpater asat-kṛtāyā avagamya nāradāt / sva-pārṣada-sainyaṃ ca tad-adhvararbhubhir vidrāvitaṃ krodham apāram ādadhe // bhp_04.05.001 // kruddhaḥ sudaṣṭauṣṭha-puṭaḥ sa dhūr-jaṭir jaṭāṃ taḍid-vahni-saṭogra-rociṣam / utkṛtya rudraḥ sahasotthito hasan gambhīra-nādo visasarja tāṃ bhuvi // bhp_04.05.002 // tato 'tikāyas tanuvā spṛśan divaṃ sahasra-bāhur ghana-ruk tri-sūrya-dṛk / karāla-daṃṣṭro jvalad-agni-mūrdhajaḥ kapāla-mālī vividhodyatāyudhaḥ // bhp_04.05.003 // taṃ kiṃ karomīti gṛṇantam āha baddhāñjaliṃ bhagavān bhūta-nāthaḥ / dakṣaṃ sa-yajñaṃ jahi mad-bhaṭānāṃ tvam agraṇī rudra bhaṭāṃśako me // bhp_04.05.004 // ājñapta evaṃ kupitena manyunā sa deva-devaṃ paricakrame vibhum / mene-tadātmānam asaṅga-raṃhasā mahīyasāṃ tāta sahaḥ sahiṣṇum // bhp_04.05.005 // anvīyamānaḥ sa tu rudra-pārṣadair bhṛśaṃ nadadbhir vyanadat subhairavam / udyamya śūlaṃ jagad-antakāntakaṃ samprādravad ghoṣaṇa-bhūṣaṇāṅghriḥ // bhp_04.05.006 // athartvijo yajamānaḥ sadasyāḥ kakubhy udīcyāṃ prasamīkṣya reṇum / tamaḥ kim etat kuta etad rajo 'bhūd iti dvijā dvija-patnyaś ca dadhyuḥ // bhp_04.05.007 // vātā na vānti na hi santi dasyavaḥ prācīna-barhir jīvati hogra-daṇḍaḥ / gāvo na kālyanta idaṃ kuto rajo loko 'dhunā kiṃ pralayāya kalpate // bhp_04.05.008 // prasūti-miśrāḥ striya udvigna-cittā ūcur vipāko vṛjinasyaiva tasya / yat paśyantīnāṃ duhitṝṇāṃ prajeśaḥ sutāṃ satīm avadadhyāv anāgām // bhp_04.05.009 // yas tv anta-kāle vyupta-jaṭā-kalāpaḥ sva-śūla-sūcy-arpita-dig-gajendraḥ / vitatya nṛtyaty uditāstra-dor-dhvajān uccāṭṭa-hāsa-stanayitnu-bhinna-dik // bhp_04.05.010 // amarṣayitvā tam asahya-tejasaṃ manyu-plutaṃ durnirīkṣyaṃ bhru-kuṭyā / karāla-daṃṣṭrābhir udasta-bhāgaṇaṃ syāt svasti kiṃ kopayato vidhātuḥ // bhp_04.05.011 // bahv evam udvigna-dṛśocyamāne janena dakṣasya muhur mahātmanaḥ / utpetur utpātatamāḥ sahasraśo bhayāvahā divi bhūmau ca paryak // bhp_04.05.012 // tāvat sa rudrānucarair mahā-makho nānāyudhair vāmanakair udāyudhaiḥ / piṅgaiḥ piśaṅgair makarodarānanaiḥ paryādravadbhir vidurānvarudhyata // bhp_04.05.013 // kecid babhañjuḥ prāg-vaṃśaṃ patnī-śālāṃ tathāpare / sada āgnīdhra-śālāṃ ca tad-vihāraṃ mahānasam // bhp_04.05.014 // rurujur yajña-pātrāṇi tathaike 'gnīn anāśayan / kuṇḍeṣv amūtrayan kecid bibhidur vedi-mekhalāḥ // bhp_04.05.015 // abādhanta munīn anye eke patnīr atarjayan / apare jagṛhur devān pratyāsannān palāyitān // bhp_04.05.016 // bhṛguṃ babandha maṇimān vīrabhadraḥ prajāpatim / caṇḍeśaḥ pūṣaṇaṃ devaṃ bhagaṃ nandīśvaro 'grahīt // bhp_04.05.017 // sarva evartvijo dṛṣṭvā sadasyāḥ sa-divaukasaḥ / tair ardyamānāḥ subhṛśaṃ grāvabhir naikadhādravan // bhp_04.05.018 // juhvataḥ sruva-hastasya śmaśrūṇi bhagavān bhavaḥ / bhṛgor luluñce sadasi yo 'hasac chmaśru darśayan // bhp_04.05.019 // bhagasya netre bhagavān pātitasya ruṣā bhuvi / ujjahāra sada-stho 'kṣṇā yaḥ śapantam asūsucat // bhp_04.05.020 // pūṣṇo hy apātayad dantān kāliṅgasya yathā balaḥ / śapyamāne garimaṇi yo 'hasad darśayan dataḥ // bhp_04.05.021 // ākramyorasi dakṣasya śita-dhāreṇa hetinā / chindann api tad uddhartuṃ nāśaknot tryambakas tadā // bhp_04.05.022 // śastrair astrānvitair evam anirbhinna-tvacaṃ haraḥ / vismayaṃ param āpanno dadhyau paśupatiś ciram // bhp_04.05.023 // dṛṣṭvā saṃjñapanaṃ yogaṃ paśūnāṃ sa patir makhe / yajamāna-paśoḥ kasya kāyāt tenāharac chiraḥ // bhp_04.05.024 // sādhu-vādas tadā teṣāṃ karma tat tasya paśyatām / bhūta-preta-piśācānāṃ anyeṣāṃ tad-viparyayaḥ // bhp_04.05.025 // juhāvaitac chiras tasmin dakṣiṇāgnāv amarṣitaḥ / tad-deva-yajanaṃ dagdhvā prātiṣṭhad guhyakālayam // bhp_04.05.026 // bhp_04.06.001/0 maitreya uvāca atha deva-gaṇāḥ sarve rudrānīkaiḥ parājitāḥ / śūla-paṭṭiśa-nistriṃśa- gadā-parigha-mudgaraiḥ // bhp_04.06.001 // sañchinna-bhinna-sarvāṅgāḥ sartvik-sabhyā bhayākulāḥ / svayambhuve namaskṛtya kārtsnyenaitan nyavedayan // bhp_04.06.002 // upalabhya puraivaitad bhagavān abja-sambhavaḥ / nārāyaṇaś ca viśvātmā na kasyādhvaram īyatuḥ // bhp_04.06.003 // tad ākarṇya vibhuḥ prāha tejīyasi kṛtāgasi / kṣemāya tatra sā bhūyān na prāyeṇa bubhūṣatām // bhp_04.06.004 // athāpi yūyaṃ kṛta-kilbiṣā bhavaṃ ye barhiṣo bhāga-bhājaṃ parāduḥ / prasādayadhvaṃ pariśuddha-cetasā kṣipra-prasādaṃ pragṛhītāṅghri-padmam // bhp_04.06.005 // āśāsānā jīvitam adhvarasya lokaḥ sa-pālaḥ kupite na yasmin / tam āśu devaṃ priyayā vihīnaṃ kṣamāpayadhvaṃ hṛdi viddhaṃ duruktaiḥ // bhp_04.06.006 // nāhaṃ na yajño na ca yūyam anye ye deha-bhājo munayaś ca tattvam / viduḥ pramāṇaṃ bala-vīryayor vā yasyātma-tantrasya ka upāyaṃ vidhitset // bhp_04.06.007 // sa ittham ādiśya surān ajas tu taiḥ samanvitaḥ pitṛbhiḥ sa-prajeśaiḥ / yayau sva-dhiṣṇyān nilayaṃ pura-dviṣaḥ kailāsam adri-pravaraṃ priyaṃ prabhoḥ // bhp_04.06.008 // janmauṣadhi-tapo-mantra- yoga-siddhair naretaraiḥ / juṣṭaṃ kinnara-gandharvair apsarobhir vṛtaṃ sadā // bhp_04.06.009 // nānā-maṇimayaiḥ śṛṅgair nānā-dhātu-vicitritaiḥ / nānā-druma-latā-gulmair nānā-mṛga-gaṇāvṛtaiḥ // bhp_04.06.010 // nānāmala-prasravaṇair nānā-kandara-sānubhiḥ / ramaṇaṃ viharantīnāṃ ramaṇaiḥ siddha-yoṣitām // bhp_04.06.011 // mayūra-kekābhirutaṃ madāndhāli-vimūrcchitam / plāvitai rakta-kaṇṭhānāṃ kūjitaiś ca patattriṇām // bhp_04.06.012 // āhvayantam ivoddhastair dvijān kāma-dughair drumaiḥ / vrajantam iva mātaṅgair gṛṇantam iva nirjharaiḥ // bhp_04.06.013 // mandāraiḥ pārijātaiś ca saralaiś copaśobhitam / tamālaiḥ śāla-tālaiś ca kovidārāsanārjunaiḥ // bhp_04.06.014 // cūtaiḥ kadambair nīpaiś ca nāga-punnāga-campakaiḥ / pāṭalāśoka-bakulaiḥ kundaiḥ kurabakair api // bhp_04.06.015 // svarṇārṇa-śata-patraiś ca vara-reṇuka-jātibhiḥ / kubjakair mallikābhiś ca mādhavībhiś ca maṇḍitam // bhp_04.06.016 // panasodumbarāśvattha- plakṣa-nyagrodha-hiṅgubhiḥ / bhūrjair oṣadhibhiḥ pūgai rājapūgaiś ca jambubhiḥ // bhp_04.06.017 // kharjūrāmrātakāmrādyaiḥ priyāla-madhukeṅgudaiḥ / druma-jātibhir anyaiś ca rājitaṃ veṇu-kīcakaiḥ // bhp_04.06.018 // kumudotpala-kahlāra- śatapatra-vanarddhibhiḥ / nalinīṣu kalaṃ kūjat- khaga-vṛndopaśobhitam // bhp_04.06.019 // mṛgaiḥ śākhāmṛgaiḥ kroḍair mṛgendrair ṛkṣa-śalyakaiḥ / gavayaiḥ śarabhair vyāghrai rurubhir mahiṣādibhiḥ // bhp_04.06.020 // karṇāntraikapadāśvāsyair nirjuṣṭaṃ vṛka-nābhibhiḥ / kadalī-khaṇḍa-saṃruddha- nalinī-pulina-śriyam // bhp_04.06.021 // paryastaṃ nandayā satyāḥ snāna-puṇyatarodayā / vilokya bhūteśa-giriṃ vibudhā vismayaṃ yayuḥ // bhp_04.06.022 // dadṛśus tatra te ramyām alakāṃ nāma vai purīm / vanaṃ saugandhikaṃ cāpi yatra tan-nāma paṅkajam // bhp_04.06.023 // nandā cālakanandā ca saritau bāhyataḥ puraḥ / tīrthapāda-padāmbhoja- rajasātīva pāvane // bhp_04.06.024 // yayoḥ sura-striyaḥ kṣattar avaruhya sva-dhiṣṇyataḥ / krīḍanti puṃsaḥ siñcantyo vigāhya rati-karśitāḥ // bhp_04.06.025 // yayos tat-snāna-vibhraṣṭa- nava-kuṅkuma-piñjaram / vitṛṣo 'pi pibanty ambhaḥ pāyayanto gajā gajīḥ // bhp_04.06.026 // tāra-hema-mahāratna- vimāna-śata-saṅkulām / juṣṭāṃ puṇyajana-strībhir yathā khaṃ sataḍid-ghanam // bhp_04.06.027 // hitvā yakṣeśvara-purīṃ vanaṃ saugandhikaṃ ca tat / drumaiḥ kāma-dughair hṛdyaṃ citra-mālya-phala-cchadaiḥ // bhp_04.06.028 // rakta-kaṇṭha-khagānīka- svara-maṇḍita-ṣaṭpadam / kalahaṃsa-kula-preṣṭhaṃ kharadaṇḍa-jalāśayam // bhp_04.06.029 // vana-kuñjara-saṅghṛṣṭa- haricandana-vāyunā / adhi puṇyajana-strīṇāṃ muhur unmathayan manaḥ // bhp_04.06.030 // vaidūrya-kṛta-sopānā vāpya utpala-mālinīḥ / prāptaṃ kimpuruṣair dṛṣṭvā ta ārād dadṛśur vaṭam // bhp_04.06.031 // sa yojana-śatotsedhaḥ pādona-viṭapāyataḥ / paryak-kṛtācala-cchāyo nirnīḍas tāpa-varjitaḥ // bhp_04.06.032 // tasmin mahā-yogamaye mumukṣu-śaraṇe surāḥ / dadṛśuḥ śivam āsīnaṃ tyaktāmarṣam ivāntakam // bhp_04.06.033 // sanandanādyair mahā-siddhaiḥ śāntaiḥ saṃśānta-vigraham / upāsyamānaṃ sakhyā ca bhartrā guhyaka-rakṣasām // bhp_04.06.034 // vidyā-tapo-yoga-patham āsthitaṃ tam adhīśvaram / carantaṃ viśva-suhṛdaṃ vātsalyāl loka-maṅgalam // bhp_04.06.035 // liṅgaṃ ca tāpasābhīṣṭaṃ bhasma-daṇḍa-jaṭājinam / aṅgena sandhyābhra-rucā candra-lekhāṃ ca bibhratam // bhp_04.06.036 // upaviṣṭaṃ darbhamayyāṃ bṛsyāṃ brahma sanātanam / nāradāya pravocantaṃ pṛcchate śṛṇvatāṃ satām // bhp_04.06.037 // kṛtvorau dakṣiṇe savyaṃ pāda-padmaṃ ca jānuni / bāhuṃ prakoṣṭhe 'kṣa-mālām āsīnaṃ tarka-mudrayā // bhp_04.06.038 // taṃ brahma-nirvāṇa-samādhim āśritaṃ vyupāśritaṃ giriśaṃ yoga-kakṣām / sa-loka-pālā munayo manūnām ādyaṃ manuṃ prāñjalayaḥ praṇemuḥ // bhp_04.06.039 // sa tūpalabhyāgatam ātma-yoniṃ surāsureśair abhivanditāṅghriḥ / utthāya cakre śirasābhivandanam arhattamaḥ kasya yathaiva viṣṇuḥ // bhp_04.06.040 // tathāpare siddha-gaṇā maharṣibhir ye vai samantād anu nīlalohitam / namaskṛtaḥ prāha śaśāṅka-śekharaṃ kṛta-praṇāmaṃ prahasann ivātmabhūḥ // bhp_04.06.041 // bhp_04.06.042/0 brahmovāca āne tvām īśaṃ viśvasya jagato yoni-bījayoḥ / śakteḥ śivasya ca paraṃ yat tad brahmā nirantaram // bhp_04.06.042 // tvam eva bhagavann etac chiva-śaktyoḥ svarūpayoḥ / viśvaṃ sṛjasi pāsy atsi krīḍann ūrṇa-paṭo yathā // bhp_04.06.043 // tvam eva dharmārtha-dughābhipattaye dakṣeṇa sūtreṇa sasarjithādhvaram / tvayaiva loke 'vasitāś ca setavo yān brāhmaṇāḥ śraddadhate dhṛta-vratāḥ // bhp_04.06.044 // tvaṃ karmaṇāṃ maṅgala maṅgalānāṃ kartuḥ sva-lokaṃ tanuṣe svaḥ paraṃ vā / amaṅgalānāṃ ca tamisram ulbaṇaṃ viparyayaḥ kena tad eva kasyacit // bhp_04.06.045 // na vai satāṃ tvac-caraṇārpitātmanāṃ bhūteṣu sarveṣv abhipaśyatāṃ tava / bhūtāni cātmany apṛthag-didṛkṣatāṃ prāyeṇa roṣo 'bhibhaved yathā paśum // bhp_04.06.046 // pṛthag-dhiyaḥ karma-dṛśo durāśayāḥ parodayenārpita-hṛd-rujo 'niśam / parān duruktair vitudanty aruntudās tān māvadhīd daiva-vadhān bhavad-vidhaḥ // bhp_04.06.047 // yasmin yadā puṣkara-nābha-māyayā durantayā spṛṣṭa-dhiyaḥ pṛthag-dṛśaḥ / kurvanti tatra hy anukampayā kṛpāṃ na sādhavo daiva-balāt kṛte kramam // bhp_04.06.048 // bhavāṃs tu puṃsaḥ paramasya māyayā durantayāspṛṣṭa-matiḥ samasta-dṛk / tayā hatātmasv anukarma-cetaḥsv anugrahaṃ kartum ihārhasi prabho // bhp_04.06.049 // kurv adhvarasyoddharaṇaṃ hatasya bhoḥ tvayāsamāptasya mano prajāpateḥ / na yatra bhāgaṃ tava bhāgino daduḥ kuyājino yena makho ninīyate // bhp_04.06.050 // jīvatād yajamāno 'yaṃ prapadyetākṣiṇī bhagaḥ / bhṛgoḥ śmaśrūṇi rohantu pūṣṇo dantāś ca pūrvavat // bhp_04.06.051 // devānāṃ bhagna-gātrāṇām ṛtvijāṃ cāyudhāśmabhiḥ / bhavatānugṛhītānām āśu manyo 'stv anāturam // bhp_04.06.052 // eṣa te rudra bhāgo 'stu yad-ucchiṣṭo 'dhvarasya vai / yajñas te rudra bhāgena kalpatām adya yajña-han // bhp_04.06.053 // bhp_04.07.001/0 maitreya uvāca ity ajenānunītena bhavena parituṣyatā / abhyadhāyi mahā-bāho prahasya śrūyatām iti // bhp_04.07.001 // bhp_04.07.002/0 mahādeva uvāca nāghaṃ prajeśa bālānāṃ varṇaye nānucintaye / deva-māyābhibhūtānāṃ daṇḍas tatra dhṛto mayā // bhp_04.07.002 // prajāpater dagdha-śīrṣṇo bhavatv aja-mukhaṃ śiraḥ / mitrasya cakṣuṣekṣeta bhāgaṃ svaṃ barhiṣo bhagaḥ // bhp_04.07.003 // pūṣā tu yajamānasya dadbhir jakṣatu piṣṭa-bhuk / devāḥ prakṛta-sarvāṅgā ye ma uccheṣaṇaṃ daduḥ // bhp_04.07.004 // bāhubhyām aśvinoḥ pūṣṇo hastābhyāṃ kṛta-bāhavaḥ / bhavantv adhvaryavaś cānye basta-śmaśrur bhṛgur bhavet // bhp_04.07.005 // bhp_04.07.006/0 maitreya uvāca tadā sarvāṇi bhūtāni śrutvā mīḍhuṣṭamoditam / parituṣṭātmabhis tāta sādhu sādhv ity athābruvan // bhp_04.07.006 // tato mīḍhvāṃsam āmantrya śunāsīrāḥ saharṣibhiḥ / bhūyas tad deva-yajanaṃ sa-mīḍhvad-vedhaso yayuḥ // bhp_04.07.007 // vidhāya kārtsnyena ca tad yad āha bhagavān bhavaḥ / sandadhuḥ kasya kāyena savanīya-paśoḥ śiraḥ // bhp_04.07.008 // sandhīyamāne śirasi dakṣo rudrābhivīkṣitaḥ / sadyaḥ supta ivottasthau dadṛśe cāgrato mṛḍam // bhp_04.07.009 // tadā vṛṣadhvaja-dveṣa- kalilātmā prajāpatiḥ / śivāvalokād abhavac charad-dhrada ivāmalaḥ // bhp_04.07.010 // bhava-stavāya kṛta-dhīr nāśaknod anurāgataḥ / autkaṇṭhyād bāṣpa-kalayā samparetāṃ sutāṃ smaran // bhp_04.07.011 // kṛcchrāt saṃstabhya ca manaḥ prema-vihvalitaḥ sudhīḥ / śaśaṃsa nirvyalīkena bhāveneśaṃ prajāpatiḥ // bhp_04.07.012 // bhp_04.07.013/0 dakṣa uvāca bhūyān anugraha aho bhavatā kṛto me $ daṇḍas tvayā mayi bhṛto yad api pralabdhaḥ & bhūyān anugraha aho bhavatā kṛto me $ daṇḍas tvayā mayi bhṛto yad api pralabdhaḥ & na brahma-bandhuṣu ca vāṃ bhagavann avajñā % tubhyaṃ hareś ca kuta eva dhṛta-vrateṣu // bhp_04.07.013* // vidyā-tapo-vrata-dharān mukhataḥ sma viprān $ brahmātma-tattvam avituṃ prathamaṃ tvam asrāk & vidyā-tapo-vrata-dharān mukhataḥ sma viprān $ brahmātma-tattvam avituṃ prathamaṃ tvam asrāk & tad brāhmaṇān parama sarva-vipatsu pāsi % pālaḥ paśūn iva vibho pragṛhīta-daṇḍaḥ // bhp_04.07.014* // yo 'sau mayāvidita-tattva-dṛśā sabhāyāṃ $ kṣipto durukti-viśikhair vigaṇayya tan mām & yo 'sau mayāvidita-tattva-dṛśā sabhāyāṃ $ kṣipto durukti-viśikhair vigaṇayya tan mām & arvāk patantam arhattama-nindayāpād % dṛṣṭyārdrayā sa bhagavān sva-kṛtena tuṣyet // bhp_04.07.015* // bhp_04.07.016/0 maitreya uvāca kṣamāpyaivaṃ sa mīḍhvāṃsaṃ brahmaṇā cānumantritaḥ / karma santānayām āsa sopādhyāyartvig-ādibhiḥ // bhp_04.07.016 // vaiṣṇavaṃ yajña-santatyai tri-kapālaṃ dvijottamāḥ / puroḍāśaṃ niravapan vīra-saṃsarga-śuddhaye // bhp_04.07.017 // adhvaryuṇātta-haviṣā yajamāno viśāmpate / dhiyā viśuddhayā dadhyau tathā prādurabhūd dhariḥ // bhp_04.07.018 // tadā sva-prabhayā teṣāṃ dyotayantyā diśo daśa / muṣṇaṃs teja upānītas tārkṣyeṇa stotra-vājinā // bhp_04.07.019 // śyāmo hiraṇya-raśano 'rka-kirīṭa-juṣṭo $ nīlālaka-bhramara-maṇḍita-kuṇḍalāsyaḥ &śaṅkhābja-cakra-śara-cāpa-gadāsi-carma- % vyagrair hiraṇmaya-bhujair iva karṇikāraḥ // bhp_04.07.020* //vakṣasy adhiśrita-vadhūr vana-māly udāra- $ hāsāvaloka-kalayā ramayaṃś ca viśvam &vakṣasy adhiśrita-vadhūr vana-māly udāra- $ hāsāvaloka-kalayā ramayaṃś ca viśvam &pārśva-bhramad-vyajana-cāmara-rāja-haṃsaḥ % śvetātapatra-śaśinopari rajyamānaḥ // bhp_04.07.021* // tam upāgatam ālakṣya sarve sura-gaṇādayaḥ / praṇemuḥ sahasotthāya brahmendra-tryakṣa-nāyakāḥ // bhp_04.07.022 // tat-tejasā hata-rucaḥ sanna-jihvāḥ sa-sādhvasāḥ / mūrdhnā dhṛtāñjali-puṭā upatasthur adhokṣajam // bhp_04.07.023 // apy arvāg-vṛttayo yasya mahi tv ātmabhuv-ādayaḥ / yathā-mati gṛṇanti sma kṛtānugraha-vigraham // bhp_04.07.024 // dakṣo gṛhītārhaṇa-sādanottamaṃ $ yajñeśvaraṃ viśva-sṛjāṃ paraṃ gurum &sunanda-nandādy-anugair vṛtaṃ mudā % gṛṇan prapede prayataḥ kṛtāñjaliḥ // bhp_04.07.025* // bhp_04.07.026/0 dakṣa uvāca śuddhaṃ sva-dhāmny uparatākhila-buddhy-avasthaṃ $ cin-mātram ekam abhayaṃ pratiṣidhya māyām & śuddhaṃ sva-dhāmny uparatākhila-buddhy-avasthaṃ $ cin-mātram ekam abhayaṃ pratiṣidhya māyām & tiṣṭhaṃs tayaiva puruṣatvam upetya tasyām % āste bhavān apariśuddha ivātma-tantraḥ // bhp_04.07.026* // bhp_04.07.027/0 ṛtvija ūcuḥ tattvaṃ na te vayam anañjana rudra-śāpāt $ karmaṇy avagraha-dhiyo bhagavan vidāmaḥ & tattvaṃ na te vayam anañjana rudra-śāpāt $ karmaṇy avagraha-dhiyo bhagavan vidāmaḥ & dharmopalakṣaṇam idaṃ trivṛd adhvarākhyaṃ % jñātaṃ yad-artham adhidaivam ado vyavasthāḥ // bhp_04.07.027* // bhp_04.07.028/0 sadasyā ūcuḥ utpatty-adhvany aśaraṇa uru-kleśa-durge 'ntakogra- $ vyālānviṣṭe viṣaya-mṛga-tṛṣy ātma-gehoru-bhāraḥ & utpatty-adhvany aśaraṇa uru-kleśa-durge 'ntakogra- $ vyālānviṣṭe viṣaya-mṛga-tṛṣy ātma-gehoru-bhāraḥ & dvandva-śvabhre khala-mṛga-bhaye śoka-dāve 'jña-sārthaḥ % pādaukas te śaraṇada kadā yāti kāmopasṛṣṭaḥ // bhp_04.07.028* // bhp_04.07.029/0 rudra uvāca tava varada varāṅghrāv āśiṣehākhilārthe $ hy api munibhir asaktair ādareṇārhaṇīye & tava varada varāṅghrāv āśiṣehākhilārthe $ hy api munibhir asaktair ādareṇārhaṇīye & yadi racita-dhiyaṃ māvidya-loko 'paviddhaṃ % japati na gaṇaye tat tvat-parānugraheṇa // bhp_04.07.029* // bhp_04.07.030/0 bhṛgur uvāca yan māyayā gahanayāpahṛtātma-bodhā $ brahmādayas tanu-bhṛtas tamasi svapantaḥ & yan māyayā gahanayāpahṛtātma-bodhā $ brahmādayas tanu-bhṛtas tamasi svapantaḥ & nātman-śritaṃ tava vidanty adhunāpi tattvaṃ % so 'yaṃ prasīdatu bhavān praṇatātma-bandhuḥ // bhp_04.07.030* // bhp_04.07.031/0 brahmovāca naitat svarūpaṃ bhavato 'sau padārtha- bheda-grahaiḥ puruṣo yāvad īkṣet / jñānasya cārthasya guṇasya cāśrayo māyāmayād vyatirikto matas tvam // bhp_04.07.031 // bhp_04.07.032/0 indra uvāca idam apy acyuta viśva-bhāvanaṃ vapur ānanda-karaṃ mano-dṛśām / sura-vidviṭ-kṣapaṇair udāyudhair bhuja-daṇḍair upapannam aṣṭabhiḥ // bhp_04.07.032 // bhp_04.07.033/0 patnya ūcuḥ yajño 'yaṃ tava yajanāya kena sṛṣṭo vidhvastaḥ paśupatinādya dakṣa-kopāt / taṃ nas tvaṃ śava-śayanābha-śānta-medhaṃ yajñātman nalina-rucā dṛśā punīhi // bhp_04.07.033 // bhp_04.07.034/0 ṛṣaya ūcuḥ ananvitaṃ te bhagavan viceṣṭitaṃ yad ātmanā carasi hi karma nājyase / vibhūtaye yata upasedur īśvarīṃ na manyate svayam anuvartatīṃ bhavān // bhp_04.07.034 // bhp_04.07.035/0 siddhā ūcuḥ ayaṃ tvat-kathā-mṛṣṭa-pīyūṣa-nadyāṃ mano-vāraṇaḥ kleśa-dāvāgni-dagdhaḥ / tṛṣārto 'vagāḍho na sasmāra dāvaṃ na niṣkrāmati brahma-sampannavan naḥ // bhp_04.07.035 // bhp_04.07.036/0 yajamāny uvāca svāgataṃ te prasīdeśa tubhyaṃ namaḥ śrīnivāsa śriyā kāntayā trāhi naḥ / tvām ṛte 'dhīśa nāṅgair makhaḥ śobhate śīrṣa-hīnaḥ ka-bandho yathā puruṣaḥ // bhp_04.07.036 // bhp_04.07.037/0 lokapālā ūcuḥ dṛṣṭaḥ kiṃ no dṛgbhir asad-grahais tvaṃ pratyag-draṣṭā dṛśyate yena viśvam / māyā hy eṣā bhavadīyā hi bhūman yas tvaṃ ṣaṣṭhaḥ pañcabhir bhāsi bhūtaiḥ // bhp_04.07.037 // bhp_04.07.038/0 yogeśvarā ūcuḥ preyān na te 'nyo 'sty amutas tvayi prabho viśvātmanīkṣen na pṛthag ya ātmanaḥ / athāpi bhaktyeśa tayopadhāvatām ananya-vṛttyānugṛhāṇa vatsala // bhp_04.07.038 // jagad-udbhava-sthiti-layeṣu daivato bahu-bhidyamāna-guṇayātma-māyayā / racitātma-bheda-mataye sva-saṃsthayā vinivartita-bhrama-guṇātmane namaḥ // bhp_04.07.039 // bhp_04.07.040/0 brahmovāca namas te śrita-sattvāya dharmādīnāṃ ca sūtaye / nirguṇāya ca yat-kāṣṭhāṃ nāhaṃ vedāpare 'pi ca // bhp_04.07.040 // bhp_04.07.041/0 agnir uvāca yat-tejasāhaṃ susamiddha-tejā havyaṃ vahe svadhvara ājya-siktam / taṃ yajñiyaṃ pañca-vidhaṃ ca pañcabhiḥ sviṣṭaṃ yajurbhiḥ praṇato 'smi yajñam // bhp_04.07.041 // bhp_04.07.042/0 devā ūcuḥ purā kalpāpāye sva-kṛtam udarī-kṛtya vikṛtaṃ $ tvam evādyas tasmin salila uragendrādhiśayane & purā kalpāpāye sva-kṛtam udarī-kṛtya vikṛtaṃ $ tvam evādyas tasmin salila uragendrādhiśayane & pumān śeṣe siddhair hṛdi vimṛśitādhyātma-padaviḥ % sa evādyākṣṇor yaḥ pathi carasi bhṛtyān avasi naḥ // bhp_04.07.042* // bhp_04.07.043/0 gandharvā ūcuḥ aṃśāṃśās te deva marīcy-ādaya ete brahmendrādyā deva-gaṇā rudra-purogāḥ / krīḍā-bhāṇḍaṃ viśvam idaṃ yasya vibhūman tasmai nityaṃ nātha namas te karavāma // bhp_04.07.043 // bhp_04.07.044/0 vidyādharā ūcuḥ tvan-māyayārtham abhipadya kalevare 'smin $ kṛtvā mamāham iti durmatir utpathaiḥ svaiḥ & tvan-māyayārtham abhipadya kalevare 'smin $ kṛtvā mamāham iti durmatir utpathaiḥ svaiḥ & kṣipto 'py asad-viṣaya-lālasa ātma-mohaṃ % yuṣmat-kathāmṛta-niṣevaka udvyudasyet // bhp_04.07.044* // bhp_04.07.045/0 brāhmaṇā ūcuḥ tvaṃ kratus tvaṃ havis tvaṃ hutāśaḥ svayaṃ tvaṃ hi mantraḥ samid-darbha-pātrāṇi ca / tvaṃ sadasyartvijo dampatī devatā agnihotraṃ svadhā soma ājyaṃ paśuḥ // bhp_04.07.045 // tvaṃ purā gāṃ rasāyā mahā-sūkaro daṃṣṭrayā padminīṃ vāraṇendro yathā / stūyamāno nadal līlayā yogibhir vyujjahartha trayī-gātra yajña-kratuḥ // bhp_04.07.046 // sa prasīda tvam asmākam ākāṅkṣatāṃ darśanaṃ te paribhraṣṭa-sat-karmaṇām / kīrtyamāne nṛbhir nāmni yajñeśa te yajña-vighnāḥ kṣayaṃ yānti tasmai namaḥ // bhp_04.07.047 // bhp_04.07.048/0 maitreya uvāca iti dakṣaḥ kavir yajñaṃ bhadra rudrābhimarśitam / kīrtyamāne hṛṣīkeśe sanninye yajña-bhāvane // bhp_04.07.048 // bhagavān svena bhāgena sarvātmā sarva-bhāga-bhuk / dakṣaṃ babhāṣa ābhāṣya prīyamāṇa ivānagha // bhp_04.07.049 // bhp_04.07.050/0 śrī-bhagavān uvāca ahaṃ brahmā ca śarvaś ca jagataḥ kāraṇaṃ param / ātmeśvara upadraṣṭā svayan-dṛg aviśeṣaṇaḥ // bhp_04.07.050 // ātma-māyāṃ samāviśya so 'haṃ guṇamayīṃ dvija / sṛjan rakṣan haran viśvaṃ dadhre saṃjñāṃ kriyocitām // bhp_04.07.051 // tasmin brahmaṇy advitīye kevale paramātmani / brahma-rudrau ca bhūtāni bhedenājño 'nupaśyati // bhp_04.07.052 // yathā pumān na svāṅgeṣu śiraḥ-pāṇy-ādiṣu kvacit / pārakya-buddhiṃ kurute evaṃ bhūteṣu mat-paraḥ // bhp_04.07.053 // trayāṇām eka-bhāvānāṃ yo na paśyati vai bhidām / sarva-bhūtātmanāṃ brahman sa śāntim adhigacchati // bhp_04.07.054 // bhp_04.07.055/0 maitreya uvāca evaṃ bhagavatādiṣṭaḥ prajāpati-patir harim / arcitvā kratunā svena devān ubhayato 'yajat // bhp_04.07.055 // rudraṃ ca svena bhāgena hy upādhāvat samāhitaḥ / karmaṇodavasānena somapān itarān api / udavasya sahartvigbhiḥ sasnāv avabhṛthaṃ tataḥ // bhp_04.07.056 // tasmā apy anubhāvena svenaivāvāpta-rādhase / dharma eva matiṃ dattvā tridaśās te divaṃ yayuḥ // bhp_04.07.057 // evaṃ dākṣāyaṇī hitvā satī pūrva-kalevaram / jajñe himavataḥ kṣetre menāyām iti śuśruma // bhp_04.07.058 // tam eva dayitaṃ bhūya āvṛṅkte patim ambikā / ananya-bhāvaika-gatiṃ śaktiḥ supteva pūruṣam // bhp_04.07.059 // etad bhagavataḥ śambhoḥ karma dakṣādhvara-druhaḥ / śrutaṃ bhāgavatāc chiṣyād uddhavān me bṛhaspateḥ // bhp_04.07.060 // idaṃ pavitraṃ param īśa-ceṣṭitaṃ yaśasyam āyuṣyam aghaugha-marṣaṇam / yo nityadākarṇya naro 'nukīrtayed dhunoty aghaṃ kaurava bhakti-bhāvataḥ // bhp_04.07.061 // bhp_04.08.001/0 maitreya uvāca sanakādyā nāradaś ca ṛbhur haṃso 'ruṇir yatiḥ / naite gṛhān brahma-sutā hy āvasann ūrdhva-retasaḥ // bhp_04.08.001 // mṛṣādharmasya bhāryāsīd dambhaṃ māyāṃ ca śatru-han / asūta mithunaṃ tat tu nirṛtir jagṛhe 'prajaḥ // bhp_04.08.002 // tayoḥ samabhaval lobho nikṛtiś ca mahā-mate / tābhyāṃ krodhaś ca hiṃsā ca yad duruktiḥ svasā kaliḥ // bhp_04.08.003 // duruktau kalir ādhatta bhayaṃ mṛtyuṃ ca sattama / tayoś ca mithunaṃ jajñe yātanā nirayas tathā // bhp_04.08.004 // saṅgraheṇa mayākhyātaḥ pratisargas tavānagha / triḥ śrutvaitat pumān puṇyaṃ vidhunoty ātmano malam // bhp_04.08.005 // athātaḥ kīrtaye vaṃśaṃ puṇya-kīrteḥ kurūdvaha / svāyambhuvasyāpi manor harer aṃśāṃśa-janmanaḥ // bhp_04.08.006 // priyavratottānapādau śatarūpā-pateḥ sutau / vāsudevasya kalayā rakṣāyāṃ jagataḥ sthitau // bhp_04.08.007 // jāye uttānapādasya sunītiḥ surucis tayoḥ / suruciḥ preyasī patyur netarā yat-suto dhruvaḥ // bhp_04.08.008 // ekadā suruceḥ putram aṅkam āropya lālayan / uttamaṃ nārurukṣantaṃ dhruvaṃ rājābhyanandata // bhp_04.08.009 // tathā cikīrṣamāṇaṃ taṃ sapatnyās tanayaṃ dhruvam / suruciḥ śṛṇvato rājñaḥ serṣyam āhātigarvitā // bhp_04.08.010 // na vatsa nṛpater dhiṣṇyaṃ bhavān āroḍhum arhati / na gṛhīto mayā yat tvaṃ kukṣāv api nṛpātmajaḥ // bhp_04.08.011 // bālo 'si bata nātmānam anya-strī-garbha-sambhṛtam / nūnaṃ veda bhavān yasya durlabhe 'rthe manorathaḥ // bhp_04.08.012 // tapasārādhya puruṣaṃ tasyaivānugraheṇa me / garbhe tvaṃ sādhayātmānaṃ yadīcchasi nṛpāsanam // bhp_04.08.013 // bhp_04.08.014/0 maitreya uvāca mātuḥ sapatnyāḥ sa durukti-viddhaḥ śvasan ruṣā daṇḍa-hato yathāhiḥ / hitvā miṣantaṃ pitaraṃ sanna-vācaṃ jagāma mātuḥ prarudan sakāśam // bhp_04.08.014 // taṃ niḥśvasantaṃ sphuritādharoṣṭhaṃ sunītir utsaṅga udūhya bālam / niśamya tat-paura-mukhān nitāntaṃ sā vivyathe yad gaditaṃ sapatnyā // bhp_04.08.015 // sotsṛjya dhairyaṃ vilalāpa śoka- dāvāgninā dāva-lateva bālā / vākyaṃ sapatnyāḥ smaratī saroja- śriyā dṛśā bāṣpa-kalām uvāha // bhp_04.08.016 // dīrghaṃ śvasantī vṛjinasya pāram apaśyatī bālakam āha bālā / māmaṅgalaṃ tāta pareṣu maṃsthā bhuṅkte jano yat para-duḥkhadas tat // bhp_04.08.017 // satyaṃ surucyābhihitaṃ bhavān me yad durbhagāyā udare gṛhītaḥ / stanyena vṛddhaś ca vilajjate yāṃ bhāryeti vā voḍhum iḍaspatir mām // bhp_04.08.018 // ātiṣṭha tat tāta vimatsaras tvam uktaṃ samātrāpi yad avyalīkam / ārādhayādhokṣaja-pāda-padmaṃ yadīcchase 'dhyāsanam uttamo yathā // bhp_04.08.019 // yasyāṅghri-padmaṃ paricarya viśva- vibhāvanāyātta-guṇābhipatteḥ / ajo 'dhyatiṣṭhat khalu pārameṣṭhyaṃ padaṃ jitātma-śvasanābhivandyam // bhp_04.08.020 // tathā manur vo bhagavān pitāmaho yam eka-matyā puru-dakṣiṇair makhaiḥ / iṣṭvābhipede duravāpam anyato bhaumaṃ sukhaṃ divyam athāpavargyam // bhp_04.08.021 // tam eva vatsāśraya bhṛtya-vatsalaṃ mumukṣubhir mṛgya-padābja-paddhatim / ananya-bhāve nija-dharma-bhāvite manasy avasthāpya bhajasva pūruṣam // bhp_04.08.022 // nānyaṃ tataḥ padma-palāśa-locanād duḥkha-cchidaṃ te mṛgayāmi kañcana / yo mṛgyate hasta-gṛhīta-padmayā śriyetarair aṅga vimṛgyamāṇayā // bhp_04.08.023 // bhp_04.08.024/0 maitreya uvāca evaṃ sañjalpitaṃ mātur ākarṇyārthāgamaṃ vacaḥ / sanniyamyātmanātmānaṃ niścakrāma pituḥ purāt // bhp_04.08.024 // nāradas tad upākarṇya jñātvā tasya cikīrṣitam / spṛṣṭvā mūrdhany agha-ghnena pāṇinā prāha vismitaḥ // bhp_04.08.025 // aho tejaḥ kṣatriyāṇāṃ māna-bhaṅgam amṛṣyatām / bālo 'py ayaṃ hṛdā dhatte yat samātur asad-vacaḥ // bhp_04.08.026 // bhp_04.08.027/0 nārada uvāca nādhunāpy avamānaṃ te sammānaṃ vāpi putraka / lakṣayāmaḥ kumārasya saktasya krīḍanādiṣu // bhp_04.08.027 // vikalpe vidyamāne 'pi na hy asantoṣa-hetavaḥ / puṃso moham ṛte bhinnā yal loke nija-karmabhiḥ // bhp_04.08.028 // parituṣyet tatas tāta tāvan-mātreṇa pūruṣaḥ / daivopasāditaṃ yāvad vīkṣyeśvara-gatiṃ budhaḥ // bhp_04.08.029 // atha mātropadiṣṭena yogenāvarurutsasi / yat-prasādaṃ sa vai puṃsāṃ durārādhyo mato mama // bhp_04.08.030 // munayaḥ padavīṃ yasya niḥsaṅgenoru-janmabhiḥ / na vidur mṛgayanto 'pi tīvra-yoga-samādhinā // bhp_04.08.031 // ato nivartatām eṣa nirbandhas tava niṣphalaḥ / yatiṣyati bhavān kāle śreyasāṃ samupasthite // bhp_04.08.032 // yasya yad daiva-vihitaṃ sa tena sukha-duḥkhayoḥ / ātmānaṃ toṣayan dehī tamasaḥ pāram ṛcchati // bhp_04.08.033 // guṇādhikān mudaṃ lipsed anukrośaṃ guṇādhamāt / maitrīṃ samānād anvicchen na tāpair abhibhūyate // bhp_04.08.034 // bhp_04.08.035/0 dhruva uvāca so 'yaṃ śamo bhagavatā sukha-duḥkha-hatātmanām / darśitaḥ kṛpayā puṃsāṃ durdarśo 'smad-vidhais tu yaḥ // bhp_04.08.035 // athāpi me 'vinītasya kṣāttraṃ ghoram upeyuṣaḥ / surucyā durvaco-bāṇair na bhinne śrayate hṛdi // bhp_04.08.036 // padaṃ tri-bhuvanotkṛṣṭaṃ jigīṣoḥ sādhu vartma me / brūhy asmat-pitṛbhir brahmann anyair apy anadhiṣṭhitam // bhp_04.08.037 // nūnaṃ bhavān bhagavato yo 'ṅgajaḥ parameṣṭhinaḥ / vitudann aṭate vīṇāṃ hitāya jagato 'rkavat // bhp_04.08.038 // bhp_04.08.039/0 maitreya uvāca ity udāhṛtam ākarṇya bhagavān nāradas tadā / prītaḥ pratyāha taṃ bālaṃ sad-vākyam anukampayā // bhp_04.08.039 // bhp_04.08.040/0 nārada uvāca jananyābhihitaḥ panthāḥ sa vai niḥśreyasasya te / bhagavān vāsudevas taṃ bhaja taṃ pravaṇātmanā // bhp_04.08.040 // dharmārtha-kāma-mokṣākhyaṃ ya icchec chreya ātmanaḥ / ekaṃ hy eva hares tatra kāraṇaṃ pāda-sevanam // bhp_04.08.041 // tat tāta gaccha bhadraṃ te yamunāyās taṭaṃ śuci / puṇyaṃ madhuvanaṃ yatra sānnidhyaṃ nityadā hareḥ // bhp_04.08.042 // snātvānusavanaṃ tasmin kālindyāḥ salile śive / kṛtvocitāni nivasann ātmanaḥ kalpitāsanaḥ // bhp_04.08.043 // prāṇāyāmena tri-vṛtā prāṇendriya-mano-malam / śanair vyudasyābhidhyāyen manasā guruṇā gurum // bhp_04.08.044 // prasādābhimukhaṃ śaśvat prasanna-vadanekṣaṇam / sunāsaṃ subhruvaṃ cāru- kapolaṃ sura-sundaram // bhp_04.08.045 // taruṇaṃ ramaṇīyāṅgam aruṇoṣṭhekṣaṇādharam / praṇatāśrayaṇaṃ nṛmṇaṃ śaraṇyaṃ karuṇārṇavam // bhp_04.08.046 // śrīvatsāṅkaṃ ghana-śyāmaṃ puruṣaṃ vana-mālinam / śaṅkha-cakra-gadā-padmair abhivyakta-caturbhujam // bhp_04.08.047 // kirīṭinaṃ kuṇḍalinaṃ keyūra-valayānvitam / kaustubhābharaṇa-grīvaṃ pīta-kauśeya-vāsasam // bhp_04.08.048 // kāñcī-kalāpa-paryastaṃ lasat-kāñcana-nūpuram / darśanīyatamaṃ śāntaṃ mano-nayana-vardhanam // bhp_04.08.049 // padbhyāṃ nakha-maṇi-śreṇyā vilasadbhyāṃ samarcatām / hṛt-padma-karṇikā-dhiṣṇyam ākramyātmany avasthitam // bhp_04.08.050 // smayamānam abhidhyāyet sānurāgāvalokanam / niyatenaika-bhūtena manasā varadarṣabham // bhp_04.08.051 // evaṃ bhagavato rūpaṃ subhadraṃ dhyāyato manaḥ / nirvṛtyā parayā tūrṇaṃ sampannaṃ na nivartate // bhp_04.08.052 // japaś ca paramo guhyaḥ śrūyatāṃ me nṛpātmaja / yaṃ sapta-rātraṃ prapaṭhan pumān paśyati khecarān // bhp_04.08.053 // bhp_04.08.054/0 oṃ namo bhagavate vāsudevāya mantreṇānena devasya kuryād dravyamayīṃ budhaḥ / saparyāṃ vividhair dravyair deśa-kāla-vibhāgavit // bhp_04.08.054 // salilaiḥ śucibhir mālyair vanyair mūla-phalādibhiḥ / śastāṅkurāṃśukaiś cārcet tulasyā priyayā prabhum // bhp_04.08.055 // labdhvā dravyamayīm arcāṃ kṣity-ambv-ādiṣu vārcayet / ābhṛtātmā muniḥ śānto yata-vāṅ mita-vanya-bhuk // bhp_04.08.056 // svecchāvatāra-caritair acintya-nija-māyayā / kariṣyaty uttamaślokas tad dhyāyed dhṛdayaṅ-gamam // bhp_04.08.057 // paricaryā bhagavato yāvatyaḥ pūrva-sevitāḥ / tā mantra-hṛdayenaiva prayuñjyān mantra-mūrtaye // bhp_04.08.058 // evaṃ kāyena manasā vacasā ca mano-gatam / paricaryamāṇo bhagavān bhaktimat-paricaryayā // bhp_04.08.059 // puṃsām amāyināṃ samyag bhajatāṃ bhāva-vardhanaḥ / śreyo diśaty abhimataṃ yad dharmādiṣu dehinām // bhp_04.08.060 // viraktaś cendriya-ratau bhakti-yogena bhūyasā / taṃ nirantara-bhāvena bhajetāddhā vimuktaye // bhp_04.08.061 // ity uktas taṃ parikramya praṇamya ca nṛpārbhakaḥ / yayau madhuvanaṃ puṇyaṃ hareś caraṇa-carcitam // bhp_04.08.062 // tapo-vanaṃ gate tasmin praviṣṭo 'ntaḥ-puraṃ muniḥ / arhitārhaṇako rājñā sukhāsīna uvāca tam // bhp_04.08.063 // bhp_04.08.064/0 nārada uvāca rājan kiṃ dhyāyase dīrghaṃ mukhena pariśuṣyatā / kiṃ vā na riṣyate kāmo dharmo vārthena saṃyutaḥ // bhp_04.08.064 // bhp_04.08.065/0 rājovāca suto me bālako brahman straiṇenākaruṇātmanā / nirvāsitaḥ pañca-varṣaḥ saha mātrā mahān kaviḥ // bhp_04.08.065 // apy anāthaṃ vane brahman mā smādanty arbhakaṃ vṛkāḥ / śrāntaṃ śayānaṃ kṣudhitaṃ parimlāna-mukhāmbujam // bhp_04.08.066 // aho me bata daurātmyaṃ strī-jitasyopadhāraya / yo 'ṅkaṃ premṇārurukṣantaṃ nābhyanandam asattamaḥ // bhp_04.08.067 // bhp_04.08.068/0 nārada uvāca mā mā śucaḥ sva-tanayaṃ deva-guptaṃ viśāmpate / tat-prabhāvam avijñāya prāvṛṅkte yad-yaśo jagat // bhp_04.08.068 // suduṣkaraṃ karma kṛtvā loka-pālair api prabhuḥ / aiṣyaty acirato rājan yaśo vipulayaṃs tava // bhp_04.08.069 // bhp_04.08.070/0 maitreya uvāca iti devarṣiṇā proktaṃ viśrutya jagatī-patiḥ / rāja-lakṣmīm anādṛtya putram evānvacintayat // bhp_04.08.070 // tatrābhiṣiktaḥ prayatas tām upoṣya vibhāvarīm / samāhitaḥ paryacarad ṛṣy-ādeśena pūruṣam // bhp_04.08.071 // tri-rātrānte tri-rātrānte kapittha-badarāśanaḥ / ātma-vṛtty-anusāreṇa māsaṃ ninye 'rcayan harim // bhp_04.08.072 // dvitīyaṃ ca tathā māsaṃ ṣaṣṭhe ṣaṣṭhe 'rbhako dine / tṛṇa-parṇādibhiḥ śīrṇaiḥ kṛtānno 'bhyarcayan vibhum // bhp_04.08.073 // tṛtīyaṃ cānayan māsaṃ navame navame 'hani / ab-bhakṣa uttamaślokam upādhāvat samādhinā // bhp_04.08.074 // caturtham api vai māsaṃ dvādaśe dvādaśe 'hani / vāyu-bhakṣo jita-śvāso dhyāyan devam adhārayat // bhp_04.08.075 // pañcame māsy anuprāpte jita-śvāso nṛpātmajaḥ / dhyāyan brahma padaikena tasthau sthāṇur ivācalaḥ // bhp_04.08.076 // sarvato mana ākṛṣya hṛdi bhūtendriyāśayam / dhyāyan bhagavato rūpaṃ nādrākṣīt kiñcanāparam // bhp_04.08.077 // ādhāraṃ mahad-ādīnāṃ pradhāna-puruṣeśvaram / brahma dhārayamāṇasya trayo lokāś cakampire // bhp_04.08.078 // yadaika-pādena sa pārthivārbhakas tasthau tad-aṅguṣṭha-nipīḍitā mahī / nanāma tatrārdham ibhendra-dhiṣṭhitā tarīva savyetarataḥ pade pade // bhp_04.08.079 // tasminn abhidhyāyati viśvam ātmano dvāraṃ nirudhyāsum ananyayā dhiyā / lokā nirucchvāsa-nipīḍitā bhṛśaṃ sa-loka-pālāḥ śaraṇaṃ yayur harim // bhp_04.08.080 // bhp_04.08.081/0 devā ūcuḥ naivaṃ vidāmo bhagavan prāṇa-rodhaṃ carācarasyākhila-sattva-dhāmnaḥ / vidhehi tan no vṛjinād vimokṣaṃ prāptā vayaṃ tvāṃ śaraṇaṃ śaraṇyam // bhp_04.08.081 // bhp_04.08.082/0 śrī-bhagavān uvāca mā bhaiṣṭa bālaṃ tapaso duratyayān nivartayiṣye pratiyāta sva-dhāma / yato hi vaḥ prāṇa-nirodha āsīd auttānapādir mayi saṅgatātmā // bhp_04.08.082 // bhp_04.09.001/0 maitreya uvāca ta evam utsanna-bhayā urukrame kṛtāvanāmāḥ prayayus tri-viṣṭapam / sahasraśīrṣāpi tato garutmatā madhor vanaṃ bhṛtya-didṛkṣayā gataḥ // bhp_04.09.001 // sa vai dhiyā yoga-vipāka-tīvrayā hṛt-padma-kośe sphuritaṃ taḍit-prabham / tirohitaṃ sahasaivopalakṣya bahiḥ-sthitaṃ tad-avasthaṃ dadarśa // bhp_04.09.002 // tad-darśanenāgata-sādhvasaḥ kṣitāv avandatāṅgaṃ vinamayya daṇḍavat / dṛgbhyāṃ prapaśyan prapibann ivārbhakaś cumbann ivāsyena bhujair ivāśliṣan // bhp_04.09.003 // sa taṃ vivakṣantam atad-vidaṃ harir jñātvāsya sarvasya ca hṛdy avasthitaḥ / kṛtāñjaliṃ brahmamayena kambunā pasparśa bālaṃ kṛpayā kapole // bhp_04.09.004 // sa vai tadaiva pratipāditāṃ giraṃ daivīṃ parijñāta-parātma-nirṇayaḥ / taṃ bhakti-bhāvo 'bhyagṛṇād asatvaraṃ pariśrutoru-śravasaṃ dhruva-kṣitiḥ // bhp_04.09.005 // bhp_04.09.006/0 dhruva uvāca yo 'ntaḥ praviśya mama vācam imāṃ prasuptāṃ $ sañjīvayaty akhila-śakti-dharaḥ sva-dhāmnā & yo 'ntaḥ praviśya mama vācam imāṃ prasuptāṃ $ sañjīvayaty akhila-śakti-dharaḥ sva-dhāmnā & anyāṃś ca hasta-caraṇa-śravaṇa-tvag-ādīn % prāṇān namo bhagavate puruṣāya tubhyam // bhp_04.09.006* // ekas tvam eva bhagavann idam ātma-śaktyā $ māyākhyayoru-guṇayā mahad-ādy-aśeṣam & ekas tvam eva bhagavann idam ātma-śaktyā $ māyākhyayoru-guṇayā mahad-ādy-aśeṣam & sṛṣṭvānuviśya puruṣas tad-asad-guṇeṣu % nāneva dāruṣu vibhāvasuvad vibhāsi // bhp_04.09.007* // tvad-dattayā vayunayedam acaṣṭa viśvaṃ $ supta-prabuddha iva nātha bhavat-prapannaḥ & tvad-dattayā vayunayedam acaṣṭa viśvaṃ $ supta-prabuddha iva nātha bhavat-prapannaḥ & tasyāpavargya-śaraṇaṃ tava pāda-mūlaṃ % vismaryate kṛta-vidā katham ārta-bandho // bhp_04.09.008* // nūnaṃ vimuṣṭa-matayas tava māyayā te $ ye tvāṃ bhavāpyaya-vimokṣaṇam anya-hetoḥ & nūnaṃ vimuṣṭa-matayas tava māyayā te $ ye tvāṃ bhavāpyaya-vimokṣaṇam anya-hetoḥ & arcanti kalpaka-taruṃ kuṇapopabhogyam % icchanti yat sparśajaṃ niraye 'pi n-ṇām // bhp_04.09.009* // yā nirvṛtis tanu-bhṛtāṃ tava pāda-padma- $ dhyānād bhavaj-jana-kathā-śravaṇena vā syāt & yā nirvṛtis tanu-bhṛtāṃ tava pāda-padma- $ dhyānād bhavaj-jana-kathā-śravaṇena vā syāt & sā brahmaṇi sva-mahimany api nātha mā bhūt % kiṃ tv antakāsi-lulitāt patatāṃ vimānāt // bhp_04.09.010* // bhaktiṃ muhuḥ pravahatāṃ tvayi me prasaṅgo $ bhūyād ananta mahatām amalāśayānām & bhaktiṃ muhuḥ pravahatāṃ tvayi me prasaṅgo $ bhūyād ananta mahatām amalāśayānām & yenāñjasolbaṇam uru-vyasanaṃ bhavābdhiṃ % neṣye bhavad-guṇa-kathāmṛta-pāna-mattaḥ // bhp_04.09.011* // te na smaranty atitarāṃ priyam īśa martyaṃ $ ye cānv adaḥ suta-suhṛd-gṛha-vitta-dārāḥ & te na smaranty atitarāṃ priyam īśa martyaṃ $ ye cānv adaḥ suta-suhṛd-gṛha-vitta-dārāḥ & ye tv abja-nābha bhavadīya-padāravinda- % saugandhya-lubdha-hṛdayeṣu kṛta-prasaṅgāḥ // bhp_04.09.012* // tiryaṅ-naga-dvija-sarīsṛpa-deva-daitya- $ martyādibhiḥ paricitaṃ sad-asad-viśeṣam & tiryaṅ-naga-dvija-sarīsṛpa-deva-daitya- $ martyādibhiḥ paricitaṃ sad-asad-viśeṣam & rūpaṃ sthaviṣṭham aja te mahad-ādy-anekaṃ % nātaḥ paraṃ parama vedmi na yatra vādaḥ // bhp_04.09.013* // kalpānta etad akhilaṃ jaṭhareṇa gṛhṇan $ śete pumān sva-dṛg ananta-sakhas tad-aṅke & kalpānta etad akhilaṃ jaṭhareṇa gṛhṇan $ śete pumān sva-dṛg ananta-sakhas tad-aṅke & yan-nābhi-sindhu-ruha-kāñcana-loka-padma- % garbhe dyumān bhagavate praṇato 'smi tasmai // bhp_04.09.014* // tvaṃ nitya-mukta-pariśuddha-vibuddha ātmā $ kūṭa-stha ādi-puruṣo bhagavāṃs try-adhīśaḥ & tvaṃ nitya-mukta-pariśuddha-vibuddha ātmā $ kūṭa-stha ādi-puruṣo bhagavāṃs try-adhīśaḥ & yad-buddhy-avasthitim akhaṇḍitayā sva-dṛṣṭyā % draṣṭā sthitāv adhimakho vyatirikta āsse // bhp_04.09.015* // yasmin viruddha-gatayo hy aniśaṃ patanti $ vidyādayo vividha-śaktaya ānupūrvyāt & yasmin viruddha-gatayo hy aniśaṃ patanti $ vidyādayo vividha-śaktaya ānupūrvyāt & tad brahma viśva-bhavam ekam anantam ādyam % ānanda-mātram avikāram ahaṃ prapadye // bhp_04.09.016* // satyāśiṣo hi bhagavaṃs tava pāda-padmam $ āśīs tathānubhajataḥ puruṣārtha-mūrteḥ & satyāśiṣo hi bhagavaṃs tava pāda-padmam $ āśīs tathānubhajataḥ puruṣārtha-mūrteḥ & apy evam arya bhagavān paripāti dīnān % vāśreva vatsakam anugraha-kātaro 'smān // bhp_04.09.017* // bhp_04.09.018/0 maitreya uvāca athābhiṣṭuta evaṃ vai sat-saṅkalpena dhīmatā / bhṛtyānurakto bhagavān pratinandyedam abravīt // bhp_04.09.018 // bhp_04.09.019/0 śrī-bhagavān uvāca vedāhaṃ te vyavasitaṃ hṛdi rājanya-bālaka / tat prayacchāmi bhadraṃ te durāpam api suvrata // bhp_04.09.019 // nānyair adhiṣṭhitaṃ bhadra yad bhrājiṣṇu dhruva-kṣiti / yatra graharkṣa-tārāṇāṃ jyotiṣāṃ cakram āhitam // bhp_04.09.020 // meḍhyāṃ go-cakravat sthāsnu parastāt kalpa-vāsinām / dharmo 'gniḥ kaśyapaḥ śukro munayo ye vanaukasaḥ / caranti dakṣiṇī-kṛtya bhramanto yat satārakāḥ // bhp_04.09.021 // prasthite tu vanaṃ pitrā dattvā gāṃ dharma-saṃśrayaḥ / ṣaṭ-triṃśad-varṣa-sāhasraṃ rakṣitāvyāhatendriyaḥ // bhp_04.09.022 // tvad-bhrātary uttame naṣṭe mṛgayāyāṃ tu tan-manāḥ / anveṣantī vanaṃ mātā dāvāgniṃ sā pravekṣyati // bhp_04.09.023 // iṣṭvā māṃ yajña-hṛdayaṃ yajñaiḥ puṣkala-dakṣiṇaiḥ / bhuktvā cehāśiṣaḥ satyā ante māṃ saṃsmariṣyasi // bhp_04.09.024 // tato gantāsi mat-sthānaṃ sarva-loka-namaskṛtam / upariṣṭād ṛṣibhyas tvaṃ yato nāvartate gataḥ // bhp_04.09.025 // bhp_04.09.026/0 maitreya uvāca ity arcitaḥ sa bhagavān atidiśyātmanaḥ padam / bālasya paśyato dhāma svam agād garuḍa-dhvajaḥ // bhp_04.09.026 // so 'pi saṅkalpajaṃ viṣṇoḥ pāda-sevopasāditam / prāpya saṅkalpa-nirvāṇaṃ nātiprīto 'bhyagāt puram // bhp_04.09.027 // bhp_04.09.028/0 vidura uvāca sudurlabhaṃ yat paramaṃ padaṃ harer māyāvinas tac-caraṇārcanārjitam / labdhvāpy asiddhārtham ivaika-janmanā kathaṃ svam ātmānam amanyatārtha-vit // bhp_04.09.028 // bhp_04.09.029/0 maitreya uvāca mātuḥ sapatnyā vāg-bāṇair hṛdi viddhas tu tān smaran / naicchan mukti-pater muktiṃ tasmāt tāpam upeyivān // bhp_04.09.029 // bhp_04.09.030/0 dhruva uvāca samādhinā naika-bhavena yat padaṃ viduḥ sanandādaya ūrdhva-retasaḥ / māsair ahaṃ ṣaḍbhir amuṣya pādayoś chāyām upetyāpagataḥ pṛthaṅ-matiḥ // bhp_04.09.030 // aho bata mamānātmyaṃ manda-bhāgyasya paśyata / bhava-cchidaḥ pāda-mūlaṃ gatvā yāce yad antavat // bhp_04.09.031 // matir vidūṣitā devaiḥ patadbhir asahiṣṇubhiḥ / yo nārada-vacas tathyaṃ nāgrāhiṣam asattamaḥ // bhp_04.09.032 // daivīṃ māyām upāśritya prasupta iva bhinna-dṛk / tapye dvitīye 'py asati bhrātṛ-bhrātṛvya-hṛd-rujā // bhp_04.09.033 // mayaitat prārthitaṃ vyarthaṃ cikitseva gatāyuṣi / prasādya jagad-ātmānaṃ tapasā duṣprasādanam / bhava-cchidam ayāce 'haṃ bhavaṃ bhāgya-vivarjitaḥ // bhp_04.09.034 // svārājyaṃ yacchato mauḍhyān māno me bhikṣito bata / īśvarāt kṣīṇa-puṇyena phalī-kārān ivādhanaḥ // bhp_04.09.035 // bhp_04.09.036/0 maitreya uvāca na vai mukundasya padāravindayo rajo-juṣas tāta bhavādṛśā janāḥ / vāñchanti tad-dāsyam ṛte 'rtham ātmano yadṛcchayā labdha-manaḥ-samṛddhayaḥ // bhp_04.09.036 // ākarṇyātma-jam āyāntaṃ samparetya yathāgatam / rājā na śraddadhe bhadram abhadrasya kuto mama // bhp_04.09.037 // śraddhāya vākyaṃ devarṣer harṣa-vegena dharṣitaḥ / vārtā-hartur atiprīto hāraṃ prādān mahā-dhanam // bhp_04.09.038 // sad-aśvaṃ ratham āruhya kārtasvara-pariṣkṛtam / brāhmaṇaiḥ kula-vṛddhaiś ca paryasto 'mātya-bandhubhiḥ // bhp_04.09.039 // śaṅkha-dundubhi-nādena brahma-ghoṣeṇa veṇubhiḥ / niścakrāma purāt tūrṇam ātmajābhīkṣaṇotsukaḥ // bhp_04.09.040 // sunītiḥ suruciś cāsya mahiṣyau rukma-bhūṣite / āruhya śibikāṃ sārdham uttamenābhijagmatuḥ // bhp_04.09.041 // taṃ dṛṣṭvopavanābhyāśa āyāntaṃ tarasā rathāt / avaruhya nṛpas tūrṇam āsādya prema-vihvalaḥ // bhp_04.09.042 // parirebhe 'ṅgajaṃ dorbhyāṃ dīrghotkaṇṭha-manāḥ śvasan / viṣvaksenāṅghri-saṃsparśa- hatāśeṣāgha-bandhanam // bhp_04.09.043 // athājighran muhur mūrdhni śītair nayana-vāribhiḥ / snāpayām āsa tanayaṃ jātoddāma-manorathaḥ // bhp_04.09.044 // abhivandya pituḥ pādāv āśīrbhiś cābhimantritaḥ / nanāma mātarau śīrṣṇā sat-kṛtaḥ saj-janāgraṇīḥ // bhp_04.09.045 // surucis taṃ samutthāpya pādāvanatam arbhakam / pariṣvajyāha jīveti bāṣpa-gadgadayā girā // bhp_04.09.046 // yasya prasanno bhagavānguṇair maitry-ādibhir hariḥ / tasmai namanti bhūtāni nimnam āpa iva svayam // bhp_04.09.047 // uttamaś ca dhruvaś cobhāv anyonyaṃ prema-vihvalau / aṅga-saṅgād utpulakāv asraughaṃ muhur ūhatuḥ // bhp_04.09.048 // sunītir asya jananī prāṇebhyo 'pi priyaṃ sutam / upaguhya jahāv ādhiṃ tad-aṅga-sparśa-nirvṛtā // bhp_04.09.049 // payaḥ stanābhyāṃ susrāva netra-jaiḥ salilaiḥ śivaiḥ / tadābhiṣicyamānābhyāṃ vīra vīra-suvo muhuḥ // bhp_04.09.050 // tāṃ śaśaṃsur janā rājñīṃ diṣṭyā te putra ārti-hā / pratilabdhaś ciraṃ naṣṭo rakṣitā maṇḍalaṃ bhuvaḥ // bhp_04.09.051 // abhyarcitas tvayā nūnaṃ bhagavān praṇatārti-hā / yad-anudhyāyino dhīrā mṛtyuṃ jigyuḥ sudurjayam // bhp_04.09.052 // lālyamānaṃ janair evaṃ dhruvaṃ sabhrātaraṃ nṛpaḥ / āropya kariṇīṃ hṛṣṭaḥ stūyamāno 'viśat puram // bhp_04.09.053 // tatra tatropasaṅkḷptair lasan-makara-toraṇaiḥ / savṛndaiḥ kadalī-stambhaiḥ pūga-potaiś ca tad-vidhaiḥ // bhp_04.09.054 // cūta-pallava-vāsaḥ-sraṅ- muktā-dāma-vilambibhiḥ / upaskṛtaṃ prati-dvāram apāṃ kumbhaiḥ sadīpakaiḥ // bhp_04.09.055 // prākārair gopurāgāraiḥ śātakumbha-paricchadaiḥ / sarvato 'laṅkṛtaṃ śrīmad- vimāna-śikhara-dyubhiḥ // bhp_04.09.056 // mṛṣṭa-catvara-rathyāṭṭa- mārgaṃ candana-carcitam / lājākṣataiḥ puṣpa-phalais taṇḍulair balibhir yutam // bhp_04.09.057 // dhruvāya pathi dṛṣṭāya tatra tatra pura-striyaḥ / siddhārthākṣata-dadhy-ambu- dūrvā-puṣpa-phalāni ca // bhp_04.09.058 // upajahruḥ prayuñjānā vātsalyād āśiṣaḥ satīḥ / śṛṇvaṃs tad-valgu-gītāni prāviśad bhavanaṃ pituḥ // bhp_04.09.059 // mahāmaṇi-vrātamaye sa tasmin bhavanottame / lālito nitarāṃ pitrā nyavasad divi devavat // bhp_04.09.060 // payaḥ-phena-nibhāḥ śayyā dāntā rukma-paricchadāḥ / āsanāni mahārhāṇi yatra raukmā upaskarāḥ // bhp_04.09.061 // yatra sphaṭika-kuḍyeṣu mahā-mārakateṣu ca / maṇi-pradīpā ābhānti lalanā-ratna-saṃyutāḥ // bhp_04.09.062 // udyānāni ca ramyāṇi vicitrair amara-drumaiḥ / kūjad-vihaṅga-mithunair gāyan-matta-madhuvrataiḥ // bhp_04.09.063 // vāpyo vaidūrya-sopānāḥ padmotpala-kumud-vatīḥ / haṃsa-kāraṇḍava-kulair juṣṭāś cakrāhva-sārasaiḥ // bhp_04.09.064 // uttānapādo rājarṣiḥ prabhāvaṃ tanayasya tam / śrutvā dṛṣṭvādbhutatamaṃ prapede vismayaṃ param // bhp_04.09.065 // vīkṣyoḍha-vayasaṃ taṃ ca prakṛtīnāṃ ca sammatam / anurakta-prajaṃ rājā dhruvaṃ cakre bhuvaḥ patim // bhp_04.09.066 // ātmānaṃ ca pravayasam ākalayya viśāmpatiḥ / vanaṃ viraktaḥ prātiṣṭhad vimṛśann ātmano gatim // bhp_04.09.067 // bhp_04.10.001/0 maitreya uvāca prajāpater duhitaraṃ śiśumārasya vai dhruvaḥ / upayeme bhramiṃ nāma tat-sutau kalpa-vatsarau // bhp_04.10.001 // ilāyām api bhāryāyāṃ vāyoḥ putryāṃ mahā-balaḥ / putram utkala-nāmānaṃ yoṣid-ratnam ajījanat // bhp_04.10.002 // uttamas tv akṛtodvāho mṛgayāyāṃ balīyasā / hataḥ puṇya-janenādrau tan-mātāsya gatiṃ gatā // bhp_04.10.003 // dhruvo bhrātṛ-vadhaṃ śrutvā kopāmarṣa-śucārpitaḥ / jaitraṃ syandanam āsthāya gataḥ puṇya-janālayam // bhp_04.10.004 // gatvodīcīṃ diśaṃ rājā rudrānucara-sevitām / dadarśa himavad-droṇyāṃ purīṃ guhyaka-saṅkulām // bhp_04.10.005 // dadhmau śaṅkhaṃ bṛhad-bāhuḥ khaṃ diśaś cānunādayan / yenodvigna-dṛśaḥ kṣattar upadevyo 'trasan bhṛśam // bhp_04.10.006 // tato niṣkramya balina upadeva-mahā-bhaṭāḥ / asahantas tan-ninādam abhipetur udāyudhāḥ // bhp_04.10.007 // sa tān āpatato vīra ugra-dhanvā mahā-rathaḥ / ekaikaṃ yugapat sarvān ahan bāṇais tribhis tribhiḥ // bhp_04.10.008 // te vai lalāṭa-lagnais tair iṣubhiḥ sarva eva hi / matvā nirastam ātmānam āśaṃsan karma tasya tat // bhp_04.10.009 // te 'pi cāmum amṛṣyantaḥ pāda-sparśam ivoragāḥ / śarair avidhyan yugapad dvi-guṇaṃ pracikīrṣavaḥ // bhp_04.10.010 // tataḥ parigha-nistriṃśaiḥ prāsaśūla-paraśvadhaiḥ / śakty-ṛṣṭibhir bhuśuṇḍībhiś citra-vājaiḥ śarair api // bhp_04.10.011 // abhyavarṣan prakupitāḥ sarathaṃ saha-sārathim / icchantas tat pratīkartum ayutānāṃ trayodaśa // bhp_04.10.012 // auttānapādiḥ sa tadā śastra-varṣeṇa bhūriṇā / na evādṛśyatācchanna āsāreṇa yathā giriḥ // bhp_04.10.013 // hāhā-kāras tadaivāsīt siddhānāṃ divi paśyatām / hato 'yaṃ mānavaḥ sūryo magnaḥ puṇya-janārṇave // bhp_04.10.014 // nadatsu yātudhāneṣu jaya-kāśiṣv atho mṛdhe / udatiṣṭhad rathas tasya nīhārād iva bhāskaraḥ // bhp_04.10.015 // dhanur visphūrjayan divyaṃ dviṣatāṃ khedam udvahan / astraughaṃ vyadhamad bāṇair ghanānīkam ivānilaḥ // bhp_04.10.016 // tasya te cāpa-nirmuktā bhittvā varmāṇi rakṣasām / kāyān āviviśus tigmā girīn aśanayo yathā // bhp_04.10.017 // bhallaiḥ sañchidyamānānāṃ śirobhiś cāru-kuṇḍalaiḥ / ūrubhir hema-tālābhair dorbhir valaya-valgubhiḥ // bhp_04.10.018 // hāra-keyūra-mukuṭair uṣṇīṣaiś ca mahā-dhanaiḥ / āstṛtās tā raṇa-bhuvo rejur vīra-mano-harāḥ // bhp_04.10.019 // hatāvaśiṣṭā itare raṇājirād rakṣo-gaṇāḥ kṣatriya-varya-sāyakaiḥ / prāyo vivṛkṇāvayavā vidudruvur mṛgendra-vikrīḍita-yūthapā iva // bhp_04.10.020 // apaśyamānaḥ sa tadātatāyinaṃ mahā-mṛdhe kañcana mānavottamaḥ / purīṃ didṛkṣann api nāviśad dviṣāṃ na māyināṃ veda cikīrṣitaṃ janaḥ // bhp_04.10.021 // iti bruvaṃś citra-rathaḥ sva-sārathiṃ yattaḥ pareṣāṃ pratiyoga-śaṅkitaḥ / śuśrāva śabdaṃ jaladher iveritaṃ nabhasvato dikṣu rajo 'nvadṛśyata // bhp_04.10.022 // kṣaṇenācchāditaṃ vyoma ghanānīkena sarvataḥ / visphurat-taḍitā dikṣu trāsayat-stanayitnunā // bhp_04.10.023 // vavṛṣū rudhiraughāsṛk- pūya-viṇ-mūtra-medasaḥ / nipetur gaganād asya kabandhāny agrato 'nagha // bhp_04.10.024 // tataḥ khe 'dṛśyata girir nipetuḥ sarvato-diśam / gadā-parigha-nistriṃśa- musalāḥ sāśma-varṣiṇaḥ // bhp_04.10.025 // ahayo 'śani-niḥśvāsā vamanto 'gniṃ ruṣākṣibhiḥ / abhyadhāvan gajā mattāḥ siṃha-vyāghrāś ca yūthaśaḥ // bhp_04.10.026 // samudra ūrmibhir bhīmaḥ plāvayan sarvato bhuvam / āsasāda mahā-hrādaḥ kalpānta iva bhīṣaṇaḥ // bhp_04.10.027 // evaṃ-vidhāny anekāni trāsanāny amanasvinām / sasṛjus tigma-gataya āsuryā māyayāsurāḥ // bhp_04.10.028 // dhruve prayuktām asurais tāṃ māyām atidustarām / niśamya tasya munayaḥ śam āśaṃsan samāgatāḥ // bhp_04.10.029 // bhp_04.10.030/0 munaya ūcuḥ auttānapāda bhagavāṃs tava śārṅgadhanvā $ devaḥ kṣiṇotv avanatārti-haro vipakṣān & auttānapāda bhagavāṃs tava śārṅgadhanvā $ devaḥ kṣiṇotv avanatārti-haro vipakṣān & yan-nāmadheyam abhidhāya niśamya cāddhā % loko 'ñjasā tarati dustaram aṅga mṛtyum // bhp_04.10.030* // bhp_04.11.001/0 maitreya uvāca niśamya gadatām evam ṛṣīṇāṃ dhanuṣi dhruvaḥ / sandadhe 'stram upaspṛśya yan nārāyaṇa-nirmitam // bhp_04.11.001 // sandhīyamāna etasmin māyā guhyaka-nirmitāḥ / kṣipraṃ vineśur vidura kleśā jñānodaye yathā // bhp_04.11.002 // tasyārṣāstraṃ dhanuṣi prayuñjataḥ suvarṇa-puṅkhāḥ kalahaṃsa-vāsasaḥ / viniḥsṛtā āviviśur dviṣad-balaṃ yathā vanaṃ bhīma-ravāḥ śikhaṇḍinaḥ // bhp_04.11.003 // tais tigma-dhāraiḥ pradhane śilī-mukhair itas tataḥ puṇya-janā upadrutāḥ / tam abhyadhāvan kupitā udāyudhāḥ suparṇam unnaddha-phaṇā ivāhayaḥ // bhp_04.11.004 // sa tān pṛṣatkair abhidhāvato mṛdhe nikṛtta-bāhūru-śirodharodarān / nināya lokaṃ param arka-maṇḍalaṃ vrajanti nirbhidya yam ūrdhva-retasaḥ // bhp_04.11.005 // tān hanyamānān abhivīkṣya guhyakān anāgasaś citra-rathena bhūriśaḥ / auttānapādiṃ kṛpayā pitāmaho manur jagādopagataḥ saharṣibhiḥ // bhp_04.11.006 // bhp_04.11.007/0 manur uvāca alaṃ vatsātiroṣeṇa tamo-dvāreṇa pāpmanā / yena puṇya-janān etān avadhīs tvam anāgasaḥ // bhp_04.11.007 // nāsmat-kulocitaṃ tāta karmaitat sad-vigarhitam / vadho yad upadevānām ārabdhas te 'kṛtainasām // bhp_04.11.008 // nanv ekasyāparādhena prasaṅgād bahavo hatāḥ / bhrātur vadhābhitaptena tvayāṅga bhrātṛ-vatsala // bhp_04.11.009 // nāyaṃ mārgo hi sādhūnāṃ hṛṣīkeśānuvartinām / yad ātmānaṃ parāg gṛhya paśuvad bhūta-vaiśasam // bhp_04.11.010 // sarva-bhūtātma-bhāvena bhūtāvāsaṃ hariṃ bhavān / ārādhyāpa durārādhyaṃ viṣṇos tat paramaṃ padam // bhp_04.11.011 // sa tvaṃ harer anudhyātas tat-puṃsām api sammataḥ / kathaṃ tv avadyaṃ kṛtavān anuśikṣan satāṃ vratam // bhp_04.11.012 // titikṣayā karuṇayā maitryā cākhila-jantuṣu / samatvena ca sarvātmā bhagavān samprasīdati // bhp_04.11.013 // samprasanne bhagavati puruṣaḥ prākṛtair guṇaiḥ / vimukto jīva-nirmukto brahma nirvāṇam ṛcchati // bhp_04.11.014 // bhūtaiḥ pañcabhir ārabdhair yoṣit puruṣa eva hi / tayor vyavāyāt sambhūtir yoṣit-puruṣayor iha // bhp_04.11.015 // evaṃ pravartate sargaḥ sthitiḥ saṃyama eva ca / guṇa-vyatikarād rājan māyayā paramātmanaḥ // bhp_04.11.016 // nimitta-mātraṃ tatrāsīn nirguṇaḥ puruṣarṣabhaḥ / vyaktāvyaktam idaṃ viśvaṃ yatra bhramati lohavat // bhp_04.11.017 // sa khalv idaṃ bhagavān kāla-śaktyā guṇa-pravāheṇa vibhakta-vīryaḥ / karoty akartaiva nihanty ahantā ceṣṭā vibhūmnaḥ khalu durvibhāvyā // bhp_04.11.018 // so 'nanto 'nta-karaḥ kālo 'nādir ādi-kṛd avyayaḥ / janaṃ janena janayan mārayan mṛtyunāntakam // bhp_04.11.019 // na vai sva-pakṣo 'sya vipakṣa eva vā parasya mṛtyor viśataḥ samaṃ prajāḥ / taṃ dhāvamānam anudhāvanty anīśā yathā rajāṃsy anilaṃ bhūta-saṅghāḥ // bhp_04.11.020 // āyuṣo 'pacayaṃ jantos tathaivopacayaṃ vibhuḥ / ubhābhyāṃ rahitaḥ sva-stho duḥsthasya vidadhāty asau // bhp_04.11.021 // kecit karma vadanty enaṃ svabhāvam apare nṛpa / eke kālaṃ pare daivaṃ puṃsaḥ kāmam utāpare // bhp_04.11.022 // avyaktasyāprameyasya nānā-śakty-udayasya ca / na vai cikīrṣitaṃ tāta ko vedātha sva-sambhavam // bhp_04.11.023 // na caite putraka bhrātur hantāro dhanadānugāḥ / visargādānayos tāta puṃso daivaṃ hi kāraṇam // bhp_04.11.024 // sa eva viśvaṃ sṛjati sa evāvati hanti ca / athāpi hy anahaṅkārān nājyate guṇa-karmabhiḥ // bhp_04.11.025 // eṣa bhūtāni bhūtātmā bhūteśo bhūta-bhāvanaḥ / sva-śaktyā māyayā yuktaḥ sṛjaty atti ca pāti ca // bhp_04.11.026 // tam eva mṛtyum amṛtaṃ tāta daivaṃ sarvātmanopehi jagat-parāyaṇam / yasmai baliṃ viśva-sṛjo haranti gāvo yathā vai nasi dāma-yantritāḥ // bhp_04.11.027 // yaḥ pañca-varṣo jananīṃ tvaṃ vihāya mātuḥ sapatnyā vacasā bhinna-marmā / vanaṃ gatas tapasā pratyag-akṣam ārādhya lebhe mūrdhni padaṃ tri-lokyāḥ // bhp_04.11.028 // tam enam aṅgātmani mukta-vigrahe vyapāśritaṃ nirguṇam ekam akṣaram / ātmānam anviccha vimuktam ātma-dṛg yasminn idaṃ bhedam asat pratīyate // bhp_04.11.029 // tvaṃ pratyag-ātmani tadā bhagavaty ananta ānanda-mātra upapanna-samasta-śaktau / bhaktiṃ vidhāya paramāṃ śanakair avidyā- granthiṃ vibhetsyasi mamāham iti prarūḍham // bhp_04.11.030 // saṃyaccha roṣaṃ bhadraṃ te pratīpaṃ śreyasāṃ param / śrutena bhūyasā rājann agadena yathāmayam // bhp_04.11.031 // yenopasṛṣṭāt puruṣāl loka udvijate bhṛśam / na budhas tad-vaśaṃ gacched icchann abhayam ātmanaḥ // bhp_04.11.032 // helanaṃ giriśa-bhrātur dhanadasya tvayā kṛtam / yaj jaghnivān puṇya-janān bhrātṛ-ghnān ity amarṣitaḥ // bhp_04.11.033 // taṃ prasādaya vatsāśu sannatyā praśrayoktibhiḥ / na yāvan mahatāṃ tejaḥ kulaṃ no 'bhibhaviṣyati // bhp_04.11.034 // evaṃ svāyambhuvaḥ pautram anuśāsya manur dhruvam / tenābhivanditaḥ sākam ṛṣibhiḥ sva-puraṃ yayau // bhp_04.11.035 // bhp_04.12.001/0 maitreya uvāca dhruvaṃ nivṛttaṃ pratibuddhya vaiśasād apeta-manyuṃ bhagavān dhaneśvaraḥ / tatrāgataś cāraṇa-yakṣa-kinnaraiḥ saṃstūyamāno nyavadat kṛtāñjalim // bhp_04.12.001 // bhp_04.12.002/0 dhanada uvāca bho bhoḥ kṣatriya-dāyāda parituṣṭo 'smi te 'nagha / yat tvaṃ pitāmahādeśād vairaṃ dustyajam atyajaḥ // bhp_04.12.002 // na bhavān avadhīd yakṣān na yakṣā bhrātaraṃ tava / kāla eva hi bhūtānāṃ prabhur apyaya-bhāvayoḥ // bhp_04.12.003 // ahaṃ tvam ity apārthā dhīr ajñānāt puruṣasya hi / svāpnīvābhāty atad-dhyānād yayā bandha-viparyayau // bhp_04.12.004 // tad gaccha dhruva bhadraṃ te bhagavantam adhokṣajam / sarva-bhūtātma-bhāvena sarva-bhūtātma-vigraham // bhp_04.12.005 // bhajasva bhajanīyāṅghrim abhavāya bhava-cchidam / yuktaṃ virahitaṃ śaktyā guṇa-mayyātma-māyayā // bhp_04.12.006 // vṛṇīhi kāmaṃ nṛpa yan mano-gataṃ mattas tvam auttānapade 'viśaṅkitaḥ / varaṃ varārho 'mbuja-nābha-pādayor anantaraṃ tvāṃ vayam aṅga śuśruma // bhp_04.12.007 // bhp_04.12.008/0 maitreya uvāca sa rāja-rājena varāya codito dhruvo mahā-bhāgavato mahā-matiḥ / harau sa vavre 'calitāṃ smṛtiṃ yayā taraty ayatnena duratyayaṃ tamaḥ // bhp_04.12.008 // tasya prītena manasā tāṃ dattvaiḍaviḍas tataḥ / paśyato 'ntardadhe so 'pi sva-puraṃ pratyapadyata // bhp_04.12.009 // athāyajata yajñeśaṃ kratubhir bhūri-dakṣiṇaiḥ / dravya-kriyā-devatānāṃ karma karma-phala-pradam // bhp_04.12.010 // sarvātmany acyute 'sarve tīvraughāṃ bhaktim udvahan / dadarśātmani bhūteṣu tam evāvasthitaṃ vibhum // bhp_04.12.011 // tam evaṃ śīla-sampannaṃ brahmaṇyaṃ dīna-vatsalam / goptāraṃ dharma-setūnāṃ menire pitaraṃ prajāḥ // bhp_04.12.012 // ṣaṭ-triṃśad-varṣa-sāhasraṃ śaśāsa kṣiti-maṇḍalam / bhogaiḥ puṇya-kṣayaṃ kurvann abhogair aśubha-kṣayam // bhp_04.12.013 // evaṃ bahu-savaṃ kālaṃ mahātmāvicalendriyaḥ / tri-vargaupayikaṃ nītvā putrāyādān nṛpāsanam // bhp_04.12.014 // manyamāna idaṃ viśvaṃ māyā-racitam ātmani / avidyā-racita-svapna-gandharva-nagaropamam // bhp_04.12.015 // ātma-stry-apatya-suhṛdo balam ṛddha-kośam $ antaḥ-puraṃ parivihāra-bhuvaś ca ramyāḥ &bhū-maṇḍalaṃ jaladhi-mekhalam ākalayya % kālopasṛṣṭam iti sa prayayau viśālām // bhp_04.12.016* //tasyāṃ viśuddha-karaṇaḥ śiva-vār vigāhya $ baddhvāsanaṃ jita-marun manasāhṛtākṣaḥ &tasyāṃ viśuddha-karaṇaḥ śiva-vār vigāhya $ baddhvāsanaṃ jita-marun manasāhṛtākṣaḥ &sthūle dadhāra bhagavat-pratirūpa etad % dhyāyaṃs tad avyavahito vyasṛjat samādhau // bhp_04.12.017* //bhaktiṃ harau bhagavati pravahann ajasram $ ānanda-bāṣpa-kalayā muhur ardyamānaḥ &bhaktiṃ harau bhagavati pravahann ajasram $ ānanda-bāṣpa-kalayā muhur ardyamānaḥ &viklidyamāna-hṛdayaḥ pulakācitāṅgo % nātmānam asmarad asāv iti mukta-liṅgaḥ // bhp_04.12.018* // sa dadarśa vimānāgryaṃ nabhaso 'vatarad dhruvaḥ / vibhrājayad daśa diśo rākāpatim ivoditam // bhp_04.12.019 // tatrānu deva-pravarau catur-bhujau $ śyāmau kiśorāv aruṇāmbujekṣaṇau &sthitāv avaṣṭabhya gadāṃ suvāsasau % kirīṭa-hārāṅgada-cāru-kuṇḍalau // bhp_04.12.020* //vijñāya tāv uttamagāya-kiṅkarāv $ abhyutthitaḥ sādhvasa-vismṛta-kramaḥ &vijñāya tāv uttamagāya-kiṅkarāv $ abhyutthitaḥ sādhvasa-vismṛta-kramaḥ &nanāma nāmāni gṛṇan madhudviṣaḥ % pārṣat-pradhānāv iti saṃhatāñjaliḥ // bhp_04.12.021* //taṃ kṛṣṇa-pādābhiniviṣṭa-cetasaṃ $ baddhāñjaliṃ praśraya-namra-kandharam &taṃ kṛṣṇa-pādābhiniviṣṭa-cetasaṃ $ baddhāñjaliṃ praśraya-namra-kandharam &sunanda-nandāv upasṛtya sasmitaṃ % pratyūcatuḥ puṣkaranābha-sammatau // bhp_04.12.022* // bhp_04.12.023/0 sunanda-nandāv ūcatuḥ bho bho rājan subhadraṃ te vācaṃ no 'vahitaḥ śṛṇu / yaḥ pañca-varṣas tapasā bhavān devam atītṛpat // bhp_04.12.023 // tasyākhila-jagad-dhātur āvāṃ devasya śārṅgiṇaḥ / pārṣadāv iha samprāptau netuṃ tvāṃ bhagavat-padam // bhp_04.12.024 // sudurjayaṃ viṣṇu-padaṃ jitaṃ tvayā yat sūrayo 'prāpya vicakṣate param / ātiṣṭha tac candra-divākarādayo graharkṣa-tārāḥ pariyanti dakṣiṇam // bhp_04.12.025 // anāsthitaṃ te pitṛbhir anyair apy aṅga karhicit / ātiṣṭha jagatāṃ vandyaṃ tad viṣṇoḥ paramaṃ padam // bhp_04.12.026 // etad vimāna-pravaram uttamaśloka-maulinā / upasthāpitam āyuṣmann adhiroḍhuṃ tvam arhasi // bhp_04.12.027 // bhp_04.12.028/0 maitreya uvāca niśamya vaikuṇṭha-niyojya-mukhyayor madhu-cyutaṃ vācam urukrama-priyaḥ / kṛtābhiṣekaḥ kṛta-nitya-maṅgalo munīn praṇamyāśiṣam abhyavādayat // bhp_04.12.028 // parītyābhyarcya dhiṣṇyāgryaṃ pārṣadāv abhivandya ca / iyeṣa tad adhiṣṭhātuṃ bibhrad rūpaṃ hiraṇmayam // bhp_04.12.029 // tadottānapadaḥ putro dadarśāntakam āgatam / mṛtyor mūrdhni padaṃ dattvā ārurohādbhutaṃ gṛham // bhp_04.12.030 // tadā dundubhayo nedur mṛdaṅga-paṇavādayaḥ / gandharva-mukhyāḥ prajaguḥ petuḥ kusuma-vṛṣṭayaḥ // bhp_04.12.031 // sa ca svarlokam ārokṣyan sunītiṃ jananīṃ dhruvaḥ / anvasmarad agaṃ hitvā dīnāṃ yāsye tri-viṣṭapam // bhp_04.12.032 // iti vyavasitaṃ tasya vyavasāya surottamau / darśayām āsatur devīṃ puro yānena gacchatīm // bhp_04.12.033 // tatra tatra praśaṃsadbhiḥ pathi vaimānikaiḥ suraiḥ / avakīryamāṇo dadṛśe kusumaiḥ kramaśo grahān // bhp_04.12.034 // tri-lokīṃ deva-yānena so 'tivrajya munīn api / parastād yad dhruva-gatir viṣṇoḥ padam athābhyagāt // bhp_04.12.035 // yad bhrājamānaṃ sva-rucaiva sarvato lokās trayo hy anu vibhrājanta ete / yan nāvrajan jantuṣu ye 'nanugrahā vrajanti bhadrāṇi caranti ye 'niśam // bhp_04.12.036 // śāntāḥ sama-dṛśaḥ śuddhāḥ sarva-bhūtānurañjanāḥ / yānty añjasācyuta-padam acyuta-priya-bāndhavāḥ // bhp_04.12.037 // ity uttānapadaḥ putro dhruvaḥ kṛṣṇa-parāyaṇaḥ / abhūt trayāṇāṃ lokānāṃ cūḍā-maṇir ivāmalaḥ // bhp_04.12.038 // gambhīra-vego 'nimiṣaṃ jyotiṣāṃ cakram āhitam / yasmin bhramati kauravya meḍhyām iva gavāṃ gaṇaḥ // bhp_04.12.039 // mahimānaṃ vilokyāsya nārado bhagavān ṛṣiḥ / ātodyaṃ vitudañ ślokān satre 'gāyat pracetasām // bhp_04.12.040 // bhp_04.12.041/0 nārada uvāca nūnaṃ sunīteḥ pati-devatāyās tapaḥ-prabhāvasya sutasya tāṃ gatim / dṛṣṭvābhyupāyān api veda-vādino naivādhigantuṃ prabhavanti kiṃ nṛpāḥ // bhp_04.12.041 // yaḥ pañca-varṣo guru-dāra-vāk-śarair bhinnena yāto hṛdayena dūyatā / vanaṃ mad-ādeśa-karo 'jitaṃ prabhuṃ jigāya tad-bhakta-guṇaiḥ parājitam // bhp_04.12.042 // yaḥ kṣatra-bandhur bhuvi tasyādhirūḍham anv ārurukṣed api varṣa-pūgaiḥ / ṣaṭ-pañca-varṣo yad ahobhir alpaiḥ prasādya vaikuṇṭham avāpa tat-padam // bhp_04.12.043 // bhp_04.12.044/0 maitreya uvāca etat te 'bhihitaṃ sarvaṃ yat pṛṣṭo 'ham iha tvayā / dhruvasyoddāma-yaśasaś caritaṃ sammataṃ satām // bhp_04.12.044 // dhanyaṃ yaśasyam āyuṣyaṃ puṇyaṃ svasty-ayanaṃ mahat / svargyaṃ dhrauvyaṃ saumanasyaṃ praśasyam agha-marṣaṇam // bhp_04.12.045 // śrutvaitac chraddhayābhīkṣṇam acyuta-priya-ceṣṭitam / bhaved bhaktir bhagavati yayā syāt kleśa-saṅkṣayaḥ // bhp_04.12.046 // mahattvam icchatāṃ tīrthaṃ śrotuḥ śīlādayo guṇāḥ / yatra tejas tad icchūnāṃ māno yatra manasvinām // bhp_04.12.047 // prayataḥ kīrtayet prātaḥ samavāye dvi-janmanām / sāyaṃ ca puṇya-ślokasya dhruvasya caritaṃ mahat // bhp_04.12.048 // paurṇamāsyāṃ sinīvālyāṃ dvādaśyāṃ śravaṇe 'thavā / dina-kṣaye vyatīpāte saṅkrame 'rkadine 'pi vā // bhp_04.12.049 // śrāvayec chraddadhānānāṃ tīrtha-pāda-padāśrayaḥ / necchaṃs tatrātmanātmānaṃ santuṣṭa iti sidhyati // bhp_04.12.050 // jñānam ajñāta-tattvāya yo dadyāt sat-pathe 'mṛtam / kṛpālor dīna-nāthasya devās tasyānugṛhṇate // bhp_04.12.051 // idaṃ mayā te 'bhihitaṃ kurūdvaha dhruvasya vikhyāta-viśuddha-karmaṇaḥ / hitvārbhakaḥ krīḍanakāni mātur gṛhaṃ ca viṣṇuṃ śaraṇaṃ yo jagāma // bhp_04.12.052 // bhp_04.13.001/0 sūta uvāca niśamya kauṣāraviṇopavarṇitaṃ dhruvasya vaikuṇṭha-padādhirohaṇam / prarūḍha-bhāvo bhagavaty adhokṣaje praṣṭuṃ punas taṃ viduraḥ pracakrame // bhp_04.13.001 // bhp_04.13.002/0 vidura uvāca ke te pracetaso nāma kasyāpatyāni suvrata / kasyānvavāye prakhyātāḥ kutra vā satram āsata // bhp_04.13.002 // manye mahā-bhāgavataṃ nāradaṃ deva-darśanam / yena proktaḥ kriyā-yogaḥ paricaryā-vidhir hareḥ // bhp_04.13.003 // sva-dharma-śīlaiḥ puruṣair bhagavān yajña-pūruṣaḥ / ijyamāno bhaktimatā nāradeneritaḥ kila // bhp_04.13.004 // yās tā devarṣiṇā tatra varṇitā bhagavat-kathāḥ / mahyaṃ śuśrūṣave brahman kārtsnyenācaṣṭum arhasi // bhp_04.13.005 // bhp_04.13.006/0 maitreya uvāca dhruvasya cotkalaḥ putraḥ pitari prasthite vanam / sārvabhauma-śriyaṃ naicchad adhirājāsanaṃ pituḥ // bhp_04.13.006 // sa janmanopaśāntātmā niḥsaṅgaḥ sama-darśanaḥ / dadarśa loke vitatam ātmānaṃ lokam ātmani // bhp_04.13.007 // ātmānaṃ brahma nirvāṇaṃ pratyastamita-vigraham / avabodha-rasaikātmyam ānandam anusantatam // bhp_04.13.008 // avyavacchinna-yogāgni- dagdha-karma-malāśayaḥ / svarūpam avarundhāno nātmano 'nyaṃ tadaikṣata // bhp_04.13.009 // jaḍāndha-badhironmatta- mūkākṛtir atan-matiḥ / lakṣitaḥ pathi bālānāṃ praśāntārcir ivānalaḥ // bhp_04.13.010 // matvā taṃ jaḍam unmattaṃ kula-vṛddhāḥ samantriṇaḥ / vatsaraṃ bhūpatiṃ cakrur yavīyāṃsaṃ bhrameḥ sutam // bhp_04.13.011 // svarvīthir vatsarasyeṣṭā bhāryāsūta ṣaḍ-ātmajān / puṣpārṇaṃ tigmaketuṃ ca iṣam ūrjaṃ vasuṃ jayam // bhp_04.13.012 // puṣpārṇasya prabhā bhāryā doṣā ca dve babhūvatuḥ / prātar madhyandinaṃ sāyam iti hy āsan prabhā-sutāḥ // bhp_04.13.013 // pradoṣo niśitho vyuṣṭa iti doṣā-sutās trayaḥ / vyuṣṭaḥ sutaṃ puṣkariṇyāṃ sarvatejasam ādadhe // bhp_04.13.014 // sa cakṣuḥ sutam ākūtyāṃ patnyāṃ manum avāpa ha / manor asūta mahiṣī virajān naḍvalā sutān // bhp_04.13.015 // puruṃ kutsaṃ tritaṃ dyumnaṃ satyavantam ṛtaṃ vratam / agniṣṭomam atīrātraṃ pradyumnaṃ śibim ulmukam // bhp_04.13.016 // ulmuko 'janayat putrān puṣkariṇyāṃ ṣaḍ uttamān / aṅgaṃ sumanasaṃ khyātiṃ kratum aṅgirasaṃ gayam // bhp_04.13.017 // sunīthāṅgasya yā patnī suṣuve venam ulbaṇam / yad-dauḥśīlyāt sa rājarṣir nirviṇṇo niragāt purāt // bhp_04.13.018 // yam aṅga śepuḥ kupitā vāg-vajrā munayaḥ kila / gatāsos tasya bhūyas te mamanthur dakṣiṇaṃ karam // bhp_04.13.019 // arājake tadā loke dasyubhiḥ pīḍitāḥ prajāḥ / jāto nārāyaṇāṃśena pṛthur ādyaḥ kṣitīśvaraḥ // bhp_04.13.020 // bhp_04.13.021/0 vidura uvāca tasya śīla-nidheḥ sādhor brahmaṇyasya mahātmanaḥ / rājñaḥ katham abhūd duṣṭā prajā yad vimanā yayau // bhp_04.13.021 // kiṃ vāṃho vena uddiśya brahma-daṇḍam ayūyujan / daṇḍa-vrata-dhare rājñi munayo dharma-kovidāḥ // bhp_04.13.022 // nāvadhyeyaḥ prajā-pālaḥ prajābhir aghavān api / yad asau loka-pālānāṃ bibharty ojaḥ sva-tejasā // bhp_04.13.023 // etad ākhyāhi me brahman sunīthātmaja-ceṣṭitam / śraddadhānāya bhaktāya tvaṃ parāvara-vittamaḥ // bhp_04.13.024 // bhp_04.13.025/0 maitreya uvāca aṅgo 'śvamedhaṃ rājarṣir ājahāra mahā-kratum / nājagmur devatās tasminn āhūtā brahma-vādibhiḥ // bhp_04.13.025 // tam ūcur vismitās tatra yajamānam athartvijaḥ / havīṃṣi hūyamānāni na te gṛhṇanti devatāḥ // bhp_04.13.026 // rājan havīṃṣy aduṣṭāni śraddhayāsāditāni te / chandāṃsy ayāta-yāmāni yojitāni dhṛta-vrataiḥ // bhp_04.13.027 // na vidāmeha devānāṃ helanaṃ vayam aṇv api / yan na gṛhṇanti bhāgān svān ye devāḥ karma-sākṣiṇaḥ // bhp_04.13.028 // bhp_04.13.029/0 maitreya uvāca aṅgo dvija-vacaḥ śrutvā yajamānaḥ sudurmanāḥ / tat praṣṭuṃ vyasṛjad vācaṃ sadasyāṃs tad-anujñayā // bhp_04.13.029 // nāgacchanty āhutā devā na gṛhṇanti grahān iha / sadasas-patayo brūta kim avadyaṃ mayā kṛtam // bhp_04.13.030 // bhp_04.13.031/0 sadasas-pataya ūcuḥ nara-deveha bhavato nāghaṃ tāvan manāk sthitam / asty ekaṃ prāktanam aghaṃ yad ihedṛk tvam aprajaḥ // bhp_04.13.031 // tathā sādhaya bhadraṃ te ātmānaṃ suprajaṃ nṛpa / iṣṭas te putra-kāmasya putraṃ dāsyati yajña-bhuk // bhp_04.13.032 // tathā sva-bhāgadheyāni grahīṣyanti divaukasaḥ / yad yajña-puruṣaḥ sākṣād apatyāya harir vṛtaḥ // bhp_04.13.033 // tāṃs tān kāmān harir dadyād yān yān kāmayate janaḥ / ārādhito yathaivaiṣa tathā puṃsāṃ phalodayaḥ // bhp_04.13.034 // iti vyavasitā viprās tasya rājñaḥ prajātaye / puroḍāśaṃ niravapan śipi-viṣṭāya viṣṇave // bhp_04.13.035 // tasmāt puruṣa uttasthau hema-māly amalāmbaraḥ / hiraṇmayena pātreṇa siddham ādāya pāyasam // bhp_04.13.036 // sa viprānumato rājā gṛhītvāñjalinaudanam / avaghrāya mudā yuktaḥ prādāt patnyā udāra-dhīḥ // bhp_04.13.037 // sā tat puṃ-savanaṃ rājñī prāśya vai patyur ādadhe / garbhaṃ kāla upāvṛtte kumāraṃ suṣuve 'prajā // bhp_04.13.038 // sa bāla eva puruṣo mātāmaham anuvrataḥ / adharmāṃśodbhavaṃ mṛtyuṃ tenābhavad adhārmikaḥ // bhp_04.13.039 // sa śarāsanam udyamya mṛgayur vana-gocaraḥ / hanty asādhur mṛgān dīnān veno 'sāv ity arauj janaḥ // bhp_04.13.040 // ākrīḍe krīḍato bālān vayasyān atidāruṇaḥ / prasahya niranukrośaḥ paśu-māram amārayat // bhp_04.13.041 // taṃ vicakṣya khalaṃ putraṃ śāsanair vividhair nṛpaḥ / yadā na śāsituṃ kalpo bhṛśam āsīt sudurmanāḥ // bhp_04.13.042 // prāyeṇābhyarcito devo ye 'prajā gṛha-medhinaḥ / kad-apatya-bhṛtaṃ duḥkhaṃ ye na vindanti durbharam // bhp_04.13.043 // yataḥ pāpīyasī kīrtir adharmaś ca mahān nṛṇām / yato virodhaḥ sarveṣāṃ yata ādhir anantakaḥ // bhp_04.13.044 // kas taṃ prajāpadeśaṃ vai moha-bandhanam ātmanaḥ / paṇḍito bahu manyeta yad-arthāḥ kleśadā gṛhāḥ // bhp_04.13.045 // kad-apatyaṃ varaṃ manye sad-apatyāc chucāṃ padāt / nirvidyeta gṛhān martyo yat-kleśa-nivahā gṛhāḥ // bhp_04.13.046 // evaṃ sa nirviṇṇa-manā nṛpo gṛhān niśītha utthāya mahodayodayāt / alabdha-nidro 'nupalakṣito nṛbhir hitvā gato vena-suvaṃ prasuptām // bhp_04.13.047 // vijñāya nirvidya gataṃ patiṃ prajāḥ purohitāmātya-suhṛd-gaṇādayaḥ / vicikyur urvyām atiśoka-kātarā yathā nigūḍhaṃ puruṣaṃ kuyoginaḥ // bhp_04.13.048 // alakṣayantaḥ padavīṃ prajāpater hatodyamāḥ pratyupasṛtya te purīm / ṛṣīn sametān abhivandya sāśravo nyavedayan paurava bhartṛ-viplavam // bhp_04.13.049 // bhp_04.14.001/0 maitreya uvāca bhṛgv-ādayas te munayo lokānāṃ kṣema-darśinaḥ / goptary asati vai nṝṇāṃ paśyantaḥ paśu-sāmyatām // bhp_04.14.001 // vīra-mātaram āhūya sunīthāṃ brahma-vādinaḥ / prakṛty-asammataṃ venam abhyaṣiñcan patiṃ bhuvaḥ // bhp_04.14.002 // śrutvā nṛpāsana-gataṃ venam atyugra-śāsanam / nililyur dasyavaḥ sadyaḥ sarpa-trastā ivākhavaḥ // bhp_04.14.003 // sa ārūḍha-nṛpa-sthāna unnaddho 'ṣṭa-vibhūtibhiḥ / avamene mahā-bhāgān stabdhaḥ sambhāvitaḥ svataḥ // bhp_04.14.004 // evaṃ madāndha utsikto niraṅkuśa iva dvipaḥ / paryaṭan ratham āsthāya kampayann iva rodasī // bhp_04.14.005 // na yaṣṭavyaṃ na dātavyaṃ na hotavyaṃ dvijāḥ kvacit / iti nyavārayad dharmaṃ bherī-ghoṣeṇa sarvaśaḥ // bhp_04.14.006 // venasyāvekṣya munayo durvṛttasya viceṣṭitam / vimṛśya loka-vyasanaṃ kṛpayocuḥ sma satriṇaḥ // bhp_04.14.007 // aho ubhayataḥ prāptaṃ lokasya vyasanaṃ mahat / dāruṇy ubhayato dīpte iva taskara-pālayoḥ // bhp_04.14.008 // arājaka-bhayād eṣa kṛto rājātad-arhaṇaḥ / tato 'py āsīd bhayaṃ tv adya kathaṃ syāt svasti dehinām // bhp_04.14.009 // aher iva payaḥ-poṣaḥ poṣakasyāpy anartha-bhṛt / venaḥ prakṛtyaiva khalaḥ sunīthā-garbha-sambhavaḥ // bhp_04.14.010 // nirūpitaḥ prajā-pālaḥ sa jighāṃsati vai prajāḥ / tathāpi sāntvayemāmuṃ nāsmāṃs tat-pātakaṃ spṛśet // bhp_04.14.011 // tad-vidvadbhir asad-vṛtto veno 'smābhiḥ kṛto nṛpaḥ / sāntvito yadi no vācaṃ na grahīṣyaty adharma-kṛt // bhp_04.14.012 // loka-dhikkāra-sandagdhaṃ dahiṣyāmaḥ sva-tejasā / evam adhyavasāyainaṃ munayo gūḍha-manyavaḥ / upavrajyābruvan venaṃ sāntvayitvā ca sāmabhiḥ // bhp_04.14.013 // bhp_04.14.014/0 munaya ūcuḥ nṛpa-varya nibodhaitad yat te vijñāpayāma bhoḥ / āyuḥ-śrī-bala-kīrtīnāṃ tava tāta vivardhanam // bhp_04.14.014 // dharma ācaritaḥ puṃsāṃ vāṅ-manaḥ-kāya-buddhibhiḥ / lokān viśokān vitaraty athānantyam asaṅginām // bhp_04.14.015 // sa te mā vinaśed vīra prajānāṃ kṣema-lakṣaṇaḥ / yasmin vinaṣṭe nṛpatir aiśvaryād avarohati // bhp_04.14.016 // rājann asādhv-amātyebhyaś corādibhyaḥ prajā nṛpaḥ / rakṣan yathā baliṃ gṛhṇann iha pretya ca modate // bhp_04.14.017 // yasya rāṣṭre pure caiva bhagavān yajña-pūruṣaḥ / ijyate svena dharmeṇa janair varṇāśramānvitaiḥ // bhp_04.14.018 // tasya rājño mahā-bhāga bhagavān bhūta-bhāvanaḥ / parituṣyati viśvātmā tiṣṭhato nija-śāsane // bhp_04.14.019 // tasmiṃs tuṣṭe kim aprāpyaṃjagatām īśvareśvare / lokāḥ sapālā hy etasmai haranti balim ādṛtāḥ // bhp_04.14.020 // taṃ sarva-lokāmara-yajña-saṅgrahaṃ trayīmayaṃ dravyamayaṃ tapomayam / yajñair vicitrair yajato bhavāya te rājan sva-deśān anuroddhum arhasi // bhp_04.14.021 // yajñena yuṣmad-viṣaye dvijātibhir vitāyamānena surāḥ kalā hareḥ / sviṣṭāḥ sutuṣṭāḥ pradiśanti vāñchitaṃ tad-dhelanaṃ nārhasi vīra ceṣṭitum // bhp_04.14.022 // bhp_04.14.023/0 vena uvāca bāliśā bata yūyaṃ vā adharme dharma-māninaḥ / ye vṛttidaṃ patiṃ hitvā jāraṃ patim upāsate // bhp_04.14.023 // avajānanty amī mūḍhā nṛpa-rūpiṇam īśvaram / nānuvindanti te bhadram iha loke paratra ca // bhp_04.14.024 // ko yajña-puruṣo nāma yatra vo bhaktir īdṛśī / bhartṛ-sneha-vidūrāṇāṃ yathā jāre kuyoṣitām // bhp_04.14.025 // viṣṇur viriñco giriśa indro vāyur yamo raviḥ / parjanyo dhanadaḥ somaḥ kṣitir agnir apāmpatiḥ // bhp_04.14.026 // ete cānye ca vibudhāḥ prabhavo vara-śāpayoḥ / dehe bhavanti nṛpateḥ sarva-devamayo nṛpaḥ // bhp_04.14.027 // tasmān māṃ karmabhir viprā yajadhvaṃ gata-matsarāḥ / baliṃ ca mahyaṃ harata matto 'nyaḥ ko 'gra-bhuk pumān // bhp_04.14.028 // bhp_04.14.029/0 maitreya uvāca itthaṃ viparyaya-matiḥ pāpīyān utpathaṃ gataḥ / anunīyamānas tad-yācñāṃ na cakre bhraṣṭa-maṅgalaḥ // bhp_04.14.029 // iti te 'sat-kṛtās tena dvijāḥ paṇḍita-māninā / bhagnāyāṃ bhavya-yācñāyāṃ tasmai vidura cukrudhuḥ // bhp_04.14.030 // hanyatāṃ hanyatām eṣa pāpaḥ prakṛti-dāruṇaḥ / jīvan jagad asāv āśu kurute bhasmasād dhruvam // bhp_04.14.031 // nāyam arhaty asad-vṛtto naradeva-varāsanam / yo 'dhiyajña-patiṃ viṣṇuṃ vinindaty anapatrapaḥ // bhp_04.14.032 // ko vainaṃ paricakṣīta venam ekam ṛte 'śubham / prāpta īdṛśam aiśvaryaṃ yad-anugraha-bhājanaḥ // bhp_04.14.033 // itthaṃ vyavasitā hantum ṛṣayo rūḍha-manyavaḥ / nijaghnur huṅkṛtair venaṃ hatam acyuta-nindayā // bhp_04.14.034 // ṛṣibhiḥ svāśrama-padaṃ gate putra-kalevaram / sunīthā pālayām āsa vidyā-yogena śocatī // bhp_04.14.035 // ekadā munayas te tu sarasvat-salilāplutāḥ / hutvāgnīn sat-kathāś cakrur upaviṣṭāḥ sarit-taṭe // bhp_04.14.036 // vīkṣyotthitāṃs tadotpātān āhur loka-bhayaṅkarān / apy abhadram anāthāyā dasyubhyo na bhaved bhuvaḥ // bhp_04.14.037 // evaṃ mṛśanta ṛṣayo dhāvatāṃ sarvato-diśam / pāṃsuḥ samutthito bhūriś corāṇām abhilumpatām // bhp_04.14.038 // tad upadravam ājñāya lokasya vasu lumpatām / bhartary uparate tasminn anyonyaṃ ca jighāṃsatām // bhp_04.14.039 // cora-prāyaṃ jana-padaṃ hīna-sattvam arājakam / lokān nāvārayañ chaktā api tad-doṣa-darśinaḥ // bhp_04.14.040 // brāhmaṇaḥ sama-dṛk śānto dīnānāṃ samupekṣakaḥ / sravate brahma tasyāpi bhinna-bhāṇḍāt payo yathā // bhp_04.14.041 // nāṅgasya vaṃśo rājarṣer eṣa saṃsthātum arhati / amogha-vīryā hi nṛpā vaṃśe 'smin keśavāśrayāḥ // bhp_04.14.042 // viniścityaivam ṛṣayo vipannasya mahīpateḥ / mamanthur ūruṃ tarasā tatrāsīd bāhuko naraḥ // bhp_04.14.043 // kāka-kṛṣṇo 'tihrasvāṅgo hrasva-bāhur mahā-hanuḥ / hrasva-pān nimna-nāsāgro raktākṣas tāmra-mūrdhajaḥ // bhp_04.14.044 // taṃ tu te 'vanataṃ dīnaṃ kiṃ karomīti vādinam / niṣīdety abruvaṃs tāta sa niṣādas tato 'bhavat // bhp_04.14.045 // tasya vaṃśyās tu naiṣādā giri-kānana-gocarāḥ / yenāharaj jāyamāno vena-kalmaṣam ulbaṇam // bhp_04.14.046 // bhp_04.15.001/0 maitreya uvāca atha tasya punar viprair aputrasya mahīpateḥ / bāhubhyāṃ mathyamānābhyāṃ mithunaṃ samapadyata // bhp_04.15.001 // tad dṛṣṭvā mithunaṃ jātam ṛṣayo brahma-vādinaḥ / ūcuḥ parama-santuṣṭā viditvā bhagavat-kalām // bhp_04.15.002 // bhp_04.15.003/0 ṛṣaya ūcuḥ eṣa viṣṇor bhagavataḥ kalā bhuvana-pālinī / iyaṃ ca lakṣmyāḥ sambhūtiḥ puruṣasyānapāyinī // bhp_04.15.003 // ayaṃ tu prathamo rājñāṃ pumān prathayitā yaśaḥ / pṛthur nāma mahārājo bhaviṣyati pṛthu-śravāḥ // bhp_04.15.004 // iyaṃ ca sudatī devī guṇa-bhūṣaṇa-bhūṣaṇā / arcir nāma varārohā pṛthum evāvarundhatī // bhp_04.15.005 // eṣa sākṣād dharer aṃśojāto loka-rirakṣayā / iyaṃ ca tat-parā hi śrīr anujajñe 'napāyinī // bhp_04.15.006 // bhp_04.15.007/0 maitreya uvāca praśaṃsanti sma taṃ viprā gandharva-pravarā jaguḥ / mumucuḥ sumano-dhārāḥ siddhā nṛtyanti svaḥ-striyaḥ // bhp_04.15.007 // śaṅkha-tūrya-mṛdaṅgādyā nedur dundubhayo divi / tatra sarva upājagmur devarṣi-pitṝṇāṃ gaṇāḥ // bhp_04.15.008 // brahmā jagad-gurur devaiḥ sahāsṛtya sureśvaraiḥ / vainyasya dakṣiṇe haste dṛṣṭvā cihnaṃ gadābhṛtaḥ // bhp_04.15.009 // pādayor aravindaṃ ca taṃ vai mene hareḥ kalām / yasyāpratihataṃ cakram aṃśaḥ sa parameṣṭhinaḥ // bhp_04.15.010 // tasyābhiṣeka ārabdho brāhmaṇair brahma-vādibhiḥ / ābhiṣecanikāny asmai ājahruḥ sarvato janāḥ // bhp_04.15.011 // sarit-samudrā girayo nāgā gāvaḥ khagā mṛgāḥ / dyauḥ kṣitiḥ sarva-bhūtāni samājahrur upāyanam // bhp_04.15.012 // so 'bhiṣikto mahārājaḥ suvāsāḥ sādhv-alaṅkṛtaḥ / patnyārciṣālaṅkṛtayā vireje 'gnir ivāparaḥ // bhp_04.15.013 // tasmai jahāra dhanado haimaṃ vīra varāsanam / varuṇaḥ salila-srāvam ātapatraṃ śaśi-prabham // bhp_04.15.014 // vāyuś ca vāla-vyajane dharmaḥ kīrtimayīṃ srajam / indraḥ kirīṭam utkṛṣṭaṃ daṇḍaṃ saṃyamanaṃ yamaḥ // bhp_04.15.015 // brahmā brahmamayaṃ varma bhāratī hāram uttamam / hariḥ sudarśanaṃ cakraṃ tat-patny avyāhatāṃ śriyam // bhp_04.15.016 // daśa-candram asiṃ rudraḥ śata-candraṃ tathāmbikā / somo 'mṛtamayān aśvāṃs tvaṣṭā rūpāśrayaṃ ratham // bhp_04.15.017 // agnir āja-gavaṃ cāpaṃ sūryo raśmimayān iṣūn / bhūḥ pāduke yogamayyau dyauḥ puṣpāvalim anvaham // bhp_04.15.018 // nāṭyaṃ sugītaṃ vāditram antardhānaṃ ca khecarāḥ / ṛṣayaś cāśiṣaḥ satyāḥ samudraḥ śaṅkham ātmajam // bhp_04.15.019 // sindhavaḥ parvatā nadyo ratha-vīthīr mahātmanaḥ / sūto 'tha māgadho vandī taṃ stotum upatasthire // bhp_04.15.020 // stāvakāṃs tān abhipretya pṛthur vainyaḥ pratāpavān / megha-nirhrādayā vācā prahasann idam abravīt // bhp_04.15.021 // bhp_04.15.022/0 pṛthur uvāca bhoḥ sūta he māgadha saumya vandin loke 'dhunāspaṣṭa-guṇasya me syāt / kim āśrayo me stava eṣa yojyatāṃ mā mayy abhūvan vitathā giro vaḥ // bhp_04.15.022 // tasmāt parokṣe 'smad-upaśrutāny alaṃ kariṣyatha stotram apīcya-vācaḥ / saty uttamaśloka-guṇānuvāde jugupsitaṃ na stavayanti sabhyāḥ // bhp_04.15.023 // mahad-guṇān ātmani kartum īśaḥ kaḥ stāvakaiḥ stāvayate 'sato 'pi / te 'syābhaviṣyann iti vipralabdho janāvahāsaṃ kumatir na veda // bhp_04.15.024 // prabhavo hy ātmanaḥ stotraṃjugupsanty api viśrutāḥ / hrīmantaḥ paramodārāḥ pauruṣaṃ vā vigarhitam // bhp_04.15.025 // vayaṃ tv aviditā loke sūtādyāpi varīmabhiḥ / karmabhiḥ katham ātmānaṃ gāpayiṣyāma bālavat // bhp_04.15.026 // bhp_04.16.001/0 maitreya uvāca iti bruvāṇaṃ nṛpatiṃ gāyakā muni-coditāḥ / tuṣṭuvus tuṣṭa-manasas tad-vāg-amṛta-sevayā // bhp_04.16.001 // nālaṃ vayaṃ te mahimānuvarṇane yo deva-varyo 'vatatāra māyayā / venāṅga-jātasya ca pauruṣāṇi te vācas-patīnām api babhramur dhiyaḥ // bhp_04.16.002 // athāpy udāra-śravasaḥ pṛthor hareḥ kalāvatārasya kathāmṛtādṛtāḥ / yathopadeśaṃ munibhiḥ pracoditāḥ ślāghyāni karmāṇi vayaṃ vitanmahi // bhp_04.16.003 // eṣa dharma-bhṛtāṃ śreṣṭho lokaṃ dharme 'nuvartayan / goptā ca dharma-setūnāṃ śāstā tat-paripanthinām // bhp_04.16.004 // eṣa vai loka-pālānāṃ bibharty ekas tanau tanūḥ / kāle kāle yathā-bhāgaṃ lokayor ubhayor hitam // bhp_04.16.005 // vasu kāla upādatte kāle cāyaṃ vimuñcati / samaḥ sarveṣu bhūteṣu pratapan sūryavad vibhuḥ // bhp_04.16.006 // titikṣaty akramaṃ vainya upary ākramatām api / bhūtānāṃ karuṇaḥ śaśvad ārtānāṃ kṣiti-vṛttimān // bhp_04.16.007 // deve 'varṣaty asau devo naradeva-vapur hariḥ / kṛcchra-prāṇāḥ prajā hy eṣa rakṣiṣyaty añjasendravat // bhp_04.16.008 // āpyāyayaty asau lokaṃ vadanāmṛta-mūrtinā / sānurāgāvalokena viśada-smita-cāruṇā // bhp_04.16.009 // avyakta-vartmaiṣa nigūḍha-kāryo gambhīra-vedhā upagupta-vittaḥ / ananta-māhātmya-guṇaika-dhāmā pṛthuḥ pracetā iva saṃvṛtātmā // bhp_04.16.010 // durāsado durviṣaha āsanno 'pi vidūravat / naivābhibhavituṃ śakyo venāraṇy-utthito 'nalaḥ // bhp_04.16.011 // antar bahiś ca bhūtānāṃ paśyan karmāṇi cāraṇaiḥ / udāsīna ivādhyakṣo vāyur ātmeva dehinām // bhp_04.16.012 // nādaṇḍyaṃ daṇḍayaty eṣa sutam ātma-dviṣām api / daṇḍayaty ātmajam api daṇḍyaṃ dharma-pathe sthitaḥ // bhp_04.16.013 // asyāpratihataṃ cakraṃ pṛthor āmānasācalāt / vartate bhagavān arko yāvat tapati go-gaṇaiḥ // bhp_04.16.014 // rañjayiṣyati yal lokam ayam ātma-viceṣṭitaiḥ / athāmum āhū rājānaṃ mano-rañjanakaiḥ prajāḥ // bhp_04.16.015 // dṛḍha-vrataḥ satya-sandho brahmaṇyo vṛddha-sevakaḥ / śaraṇyaḥ sarva-bhūtānāṃ mānado dīna-vatsalaḥ // bhp_04.16.016 // mātṛ-bhaktiḥ para-strīṣu patnyām ardha ivātmanaḥ / prajāsu pitṛvat snigdhaḥ kiṅkaro brahma-vādinām // bhp_04.16.017 // dehinām ātmavat-preṣṭhaḥ suhṛdāṃ nandi-vardhanaḥ / mukta-saṅga-prasaṅgo 'yaṃ daṇḍa-pāṇir asādhuṣu // bhp_04.16.018 // ayaṃ tu sākṣād bhagavāṃs try-adhīśaḥ kūṭa-stha ātmā kalayāvatīrṇaḥ / yasminn avidyā-racitaṃ nirarthakaṃ paśyanti nānātvam api pratītam // bhp_04.16.019 // ayaṃ bhuvo maṇḍalam odayādrer goptaika-vīro naradeva-nāthaḥ / āsthāya jaitraṃ ratham ātta-cāpaḥ paryasyate dakṣiṇato yathārkaḥ // bhp_04.16.020 // asmai nṛ-pālāḥ kila tatra tatra baliṃ hariṣyanti saloka-pālāḥ / maṃsyanta eṣāṃ striya ādi-rājaṃ cakrāyudhaṃ tad-yaśa uddharantyaḥ // bhp_04.16.021 // ayaṃ mahīṃ gāṃ duduhe 'dhirājaḥ prajāpatir vṛtti-karaḥ prajānām / yo līlayādrīn sva-śarāsa-koṭyā bhindan samāṃ gām akarod yathendraḥ // bhp_04.16.022 // visphūrjayann āja-gavaṃ dhanuḥ svayaṃ yadācarat kṣmām aviṣahyam ājau / tadā nililyur diśi diśy asanto lāṅgūlam udyamya yathā mṛgendraḥ // bhp_04.16.023 // eṣo 'śvamedhāñ śatam ājahāra sarasvatī prādurabhāvi yatra / ahārṣīd yasya hayaṃ purandaraḥ śata-kratuś carame vartamāne // bhp_04.16.024 // eṣa sva-sadmopavane sametya sanat-kumāraṃ bhagavantam ekam / ārādhya bhaktyālabhatāmalaṃ taj jñānaṃ yato brahma paraṃ vidanti // bhp_04.16.025 // tatra tatra giras tās tā iti viśruta-vikramaḥ / śroṣyaty ātmāśritā gāthāḥ pṛthuḥ pṛthu-parākramaḥ // bhp_04.16.026 // diśo vijityāpratiruddha-cakraḥ sva-tejasotpāṭita-loka-śalyaḥ / surāsurendrair upagīyamāna- mahānubhāvo bhavitā patir bhuvaḥ // bhp_04.16.027 // bhp_04.17.001/0 maitreya uvāca evaṃ sa bhagavān vainyaḥ khyāpito guṇa-karmabhiḥ / chandayām āsa tān kāmaiḥ pratipūjyābhinandya ca // bhp_04.17.001 // brāhmaṇa-pramukhān varṇān bhṛtyāmātya-purodhasaḥ / paurān jāna-padān śreṇīḥ prakṛtīḥ samapūjayat // bhp_04.17.002 // bhp_04.17.003/0 vidura uvāca kasmād dadhāra go-rūpaṃ dharitrī bahu-rūpiṇī / yāṃ dudoha pṛthus tatra ko vatso dohanaṃ ca kim // bhp_04.17.003 // prakṛtyā viṣamā devī kṛtā tena samā katham / tasya medhyaṃ hayaṃ devaḥ kasya hetor apāharat // bhp_04.17.004 // sanat-kumārād bhagavato brahman brahma-vid-uttamāt / labdhvā jñānaṃ sa-vijñānaṃ rājarṣiḥ kāṃ gatiṃ gataḥ // bhp_04.17.005 // yac cānyad api kṛṣṇasya bhavān bhagavataḥ prabhoḥ / śravaḥ suśravasaḥ puṇyaṃ pūrva-deha-kathāśrayam // bhp_04.17.006 // bhaktāya me 'nuraktāya tava cādhokṣajasya ca / vaktum arhasi yo 'duhyad vainya-rūpeṇa gām imām // bhp_04.17.007 // bhp_04.17.008/0 sūta uvāca codito vidureṇaivaṃ vāsudeva-kathāṃ prati / praśasya taṃ prīta-manā maitreyaḥ pratyabhāṣata // bhp_04.17.008 // bhp_04.17.009/0 maitreya uvāca yadābhiṣiktaḥ pṛthur aṅga viprair āmantrito janatāyāś ca pālaḥ / prajā niranne kṣiti-pṛṣṭha etya kṣut-kṣāma-dehāḥ patim abhyavocan // bhp_04.17.009 // vayaṃ rājañ jāṭhareṇābhitaptā yathāgninā koṭara-sthena vṛkṣāḥ / tvām adya yātāḥ śaraṇaṃ śaraṇyaṃ yaḥ sādhito vṛtti-karaḥ patir naḥ // bhp_04.17.010 // tan no bhavān īhatu rātave 'nnaṃ kṣudhārditānāṃ naradeva-deva / yāvan na naṅkṣyāmaha ujjhitorjā vārtā-patis tvaṃ kila loka-pālaḥ // bhp_04.17.011 // bhp_04.17.012/0 maitreya uvāca pṛthuḥ prajānāṃ karuṇaṃ niśamya paridevitam / dīrghaṃ dadhyau kuruśreṣṭha nimittaṃ so 'nvapadyata // bhp_04.17.012 // iti vyavasito buddhyā pragṛhīta-śarāsanaḥ / sandadhe viśikhaṃ bhūmeḥ kruddhas tripura-hā yathā // bhp_04.17.013 // pravepamānā dharaṇī niśāmyodāyudhaṃ ca tam / gauḥ saty apādravad bhītā mṛgīva mṛgayu-drutā // bhp_04.17.014 // tām anvadhāvat tad vainyaḥ kupito 'tyaruṇekṣaṇaḥ / śaraṃ dhanuṣi sandhāya yatra yatra palāyate // bhp_04.17.015 // sā diśo vidiśo devī rodasī cāntaraṃ tayoḥ / dhāvantī tatra tatrainaṃ dadarśānūdyatāyudham // bhp_04.17.016 // loke nāvindata trāṇaṃ vainyān mṛtyor iva prajāḥ / trastā tadā nivavṛte hṛdayena vidūyatā // bhp_04.17.017 // uvāca ca mahā-bhāgaṃ dharma-jñāpanna-vatsala / trāhi mām api bhūtānāṃ pālane 'vasthito bhavān // bhp_04.17.018 // sa tvaṃ jighāṃsase kasmād dīnām akṛta-kilbiṣām / ahaniṣyat kathaṃ yoṣāṃ dharma-jña iti yo mataḥ // bhp_04.17.019 // praharanti na vai strīṣu kṛtāgaḥsv api jantavaḥ / kim uta tvad-vidhā rājan karuṇā dīna-vatsalāḥ // bhp_04.17.020 // māṃ vipāṭyājarāṃ nāvaṃ yatra viśvaṃ pratiṣṭhitam / ātmānaṃ ca prajāś cemāḥ katham ambhasi dhāsyasi // bhp_04.17.021 // bhp_04.17.022/0 pṛthur uvāca vasudhe tvāṃ vadhiṣyāmi mac-chāsana-parāṅ-mukhīm / bhāgaṃ barhiṣi yā vṛṅkte na tanoti ca no vasu // bhp_04.17.022 // yavasaṃ jagdhy anudinaṃ naiva dogdhy audhasaṃ payaḥ / tasyām evaṃ hi duṣṭāyāṃ daṇḍo nātra na śasyate // bhp_04.17.023 // tvaṃ khalv oṣadhi-bījāni prāk sṛṣṭāni svayambhuvā / na muñcasy ātma-ruddhāni mām avajñāya manda-dhīḥ // bhp_04.17.024 // amūṣāṃ kṣut-parītānām ārtānāṃ paridevitam / śamayiṣyāmi mad-bāṇair bhinnāyās tava medasā // bhp_04.17.025 // pumān yoṣid uta klība ātma-sambhāvano 'dhamaḥ / bhūteṣu niranukrośo nṛpāṇāṃ tad-vadho 'vadhaḥ // bhp_04.17.026 // tvāṃ stabdhāṃ durmadāṃ nītvā māyā-gāṃ tilaśaḥ śaraiḥ / ātma-yoga-balenemā dhārayiṣyāmy ahaṃ prajāḥ // bhp_04.17.027 // evaṃ manyumayīṃ mūrtiṃ kṛtāntam iva bibhratam / praṇatā prāñjaliḥ prāha mahī sañjāta-vepathuḥ // bhp_04.17.028 // bhp_04.17.029/0 dharovāca namaḥ parasmai puruṣāya māyayā vinyasta-nānā-tanave guṇātmane / namaḥ svarūpānubhavena nirdhuta- dravya-kriyā-kāraka-vibhramormaye // bhp_04.17.029 // yenāham ātmāyatanaṃ vinirmitā dhātrā yato 'yaṃ guṇa-sarga-saṅgrahaḥ / sa eva māṃ hantum udāyudhaḥ svarāḍ upasthito 'nyaṃ śaraṇaṃ kam āśraye // bhp_04.17.030 // ya etad ādāv asṛjac carācaraṃ sva-māyayātmāśrayayāvitarkyayā / tayaiva so 'yaṃ kila goptum udyataḥ kathaṃ nu māṃ dharma-paro jighāṃsati // bhp_04.17.031 // nūnaṃ bateśasya samīhitaṃ janais tan-māyayā durjayayākṛtātmabhiḥ / na lakṣyate yas tv akarod akārayad yo 'neka ekaḥ parataś ca īśvaraḥ // bhp_04.17.032 // sargādi yo 'syānuruṇaddhi śaktibhir dravya-kriyā-kāraka-cetanātmabhiḥ / tasmai samunnaddha-niruddha-śaktaye namaḥ parasmai puruṣāya vedhase // bhp_04.17.033 // sa vai bhavān ātma-vinirmitaṃ jagad bhūtendriyāntaḥ-karaṇātmakaṃ vibho / saṃsthāpayiṣyann aja māṃ rasātalād abhyujjahārāmbhasa ādi-sūkaraḥ // bhp_04.17.034 // apām upasthe mayi nāvy avasthitāḥ prajā bhavān adya rirakṣiṣuḥ kila / sa vīra-mūrtiḥ samabhūd dharā-dharo yo māṃ payasy ugra-śaro jighāṃsasi // bhp_04.17.035 // nūnaṃ janair īhitam īśvarāṇām asmad-vidhais tad-guṇa-sarga-māyayā / na jñāyate mohita-citta-vartmabhis tebhyo namo vīra-yaśas-karebhyaḥ // bhp_04.17.036 // bhp_04.18.001/0 maitreya uvāca itthaṃ pṛthum abhiṣṭūya ruṣā prasphuritādharam / punar āhāvanir bhītā saṃstabhyātmānam ātmanā // bhp_04.18.001 // sanniyacchābhibho manyuṃ nibodha śrāvitaṃ ca me / sarvataḥ sāram ādatte yathā madhu-karo budhaḥ // bhp_04.18.002 // asmin loke 'thavāmuṣmin munibhis tattva-darśibhiḥ / dṛṣṭā yogāḥ prayuktāś ca puṃsāṃ śreyaḥ-prasiddhaye // bhp_04.18.003 // tān ātiṣṭhati yaḥ samyag upāyān pūrva-darśitān / avaraḥ śraddhayopeta upeyān vindate 'ñjasā // bhp_04.18.004 // tān anādṛtya yo 'vidvān arthān ārabhate svayam / tasya vyabhicaranty arthā ārabdhāś ca punaḥ punaḥ // bhp_04.18.005 // purā sṛṣṭā hy oṣadhayo brahmaṇā yā viśāmpate / bhujyamānā mayā dṛṣṭā asadbhir adhṛta-vrataiḥ // bhp_04.18.006 // apālitānādṛtā ca bhavadbhir loka-pālakaiḥ / corī-bhūte 'tha loke 'haṃ yajñārthe 'grasam oṣadhīḥ // bhp_04.18.007 // nūnaṃ tā vīrudhaḥ kṣīṇā mayi kālena bhūyasā / tatra yogena dṛṣṭena bhavān ādātum arhati // bhp_04.18.008 // vatsaṃ kalpaya me vīra yenāhaṃ vatsalā tava / dhokṣye kṣīramayān kāmān anurūpaṃ ca dohanam // bhp_04.18.009 // dogdhāraṃ ca mahā-bāho bhūtānāṃ bhūta-bhāvana / annam īpsitam ūrjasvad bhagavān vāñchate yadi // bhp_04.18.010 // samāṃ ca kuru māṃ rājan deva-vṛṣṭaṃ yathā payaḥ / apartāv api bhadraṃ te upāvarteta me vibho // bhp_04.18.011 // iti priyaṃ hitaṃ vākyaṃ bhuva ādāya bhūpatiḥ / vatsaṃ kṛtvā manuṃ pāṇāv aduhat sakalauṣadhīḥ // bhp_04.18.012 // tathāpare ca sarvatra sāram ādadate budhāḥ / tato 'nye ca yathā-kāmaṃ duduhuḥ pṛthu-bhāvitām // bhp_04.18.013 // ṛṣayo duduhur devīm indriyeṣv atha sattama / vatsaṃ bṛhaspatiṃ kṛtvā payaś chandomayaṃ śuci // bhp_04.18.014 // kṛtvā vatsaṃ sura-gaṇā indraṃ somam adūduhan / hiraṇmayena pātreṇa vīryam ojo balaṃ payaḥ // bhp_04.18.015 // daiteyā dānavā vatsaṃ prahlādam asurarṣabham / vidhāyādūduhan kṣīram ayaḥ-pātre surāsavam // bhp_04.18.016 // gandharvāpsaraso 'dhukṣan pātre padmamaye payaḥ / vatsaṃ viśvāvasuṃ kṛtvā gāndharvaṃ madhu saubhagam // bhp_04.18.017 // vatsena pitaro 'ryamṇā kavyaṃ kṣīram adhukṣata / āma-pātre mahā-bhāgāḥ śraddhayā śrāddha-devatāḥ // bhp_04.18.018 // prakalpya vatsaṃ kapilaṃ siddhāḥ saṅkalpanāmayīm / siddhiṃ nabhasi vidyāṃ ca ye ca vidyādharādayaḥ // bhp_04.18.019 // anye ca māyino māyām antardhānādbhutātmanām / mayaṃ prakalpya vatsaṃ te duduhur dhāraṇāmayīm // bhp_04.18.020 // yakṣa-rakṣāṃsi bhūtāni piśācāḥ piśitāśanāḥ / bhūteśa-vatsā duduhuḥ kapāle kṣatajāsavam // bhp_04.18.021 // tathāhayo dandaśūkāḥ sarpā nāgāś ca takṣakam / vidhāya vatsaṃ duduhur bila-pātre viṣaṃ payaḥ // bhp_04.18.022 // paśavo yavasaṃ kṣīraṃ vatsaṃ kṛtvā ca go-vṛṣam / araṇya-pātre cādhukṣan mṛgendreṇa ca daṃṣṭriṇaḥ // bhp_04.18.023 // kravyādāḥ prāṇinaḥ kravyaṃ duduhuḥ sve kalevare / suparṇa-vatsā vihagāś caraṃ cācaram eva ca // bhp_04.18.024 // vaṭa-vatsā vanaspatayaḥ pṛthag rasamayaṃ payaḥ / girayo himavad-vatsā nānā-dhātūn sva-sānuṣu // bhp_04.18.025 // sarve sva-mukhya-vatsena sve sve pātre pṛthak payaḥ / sarva-kāma-dughāṃ pṛthvīṃ duduhuḥ pṛthu-bhāvitām // bhp_04.18.026 // evaṃ pṛthv-ādayaḥ pṛthvīm annādāḥ svannam ātmanaḥ / doha-vatsādi-bhedena kṣīra-bhedaṃ kurūdvaha // bhp_04.18.027 // tato mahīpatiḥ prītaḥ sarva-kāma-dughāṃ pṛthuḥ / duhitṛtve cakāremāṃ premṇā duhitṛ-vatsalaḥ // bhp_04.18.028 // cūrṇayan sva-dhanuṣ-koṭyā giri-kūṭāni rāja-rāṭ / bhū-maṇḍalam idaṃ vainyaḥ prāyaś cakre samaṃ vibhuḥ // bhp_04.18.029 // athāsmin bhagavān vainyaḥ prajānāṃ vṛttidaḥ pitā / nivāsān kalpayāṃ cakre tatra tatra yathārhataḥ // bhp_04.18.030 // grāmān puraḥ pattanāni durgāṇi vividhāni ca / ghoṣān vrajān sa-śibirān ākarān kheṭa-kharvaṭān // bhp_04.18.031 // prāk pṛthor iha naivaiṣā pura-grāmādi-kalpanā / yathā-sukhaṃ vasanti sma tatra tatrākutobhayāḥ // bhp_04.18.032 // bhp_04.19.001/0 maitreya uvāca athādīkṣata rājā tu hayamedha-śatena saḥ / brahmāvarte manoḥ kṣetre yatra prācī sarasvatī // bhp_04.19.001 // tad abhipretya bhagavān karmātiśayam ātmanaḥ / śata-kratur na mamṛṣe pṛthor yajña-mahotsavam // bhp_04.19.002 // yatra yajña-patiḥ sākṣād bhagavān harir īśvaraḥ / anvabhūyata sarvātmā sarva-loka-guruḥ prabhuḥ // bhp_04.19.003 // anvito brahma-śarvābhyāṃ loka-pālaiḥ sahānugaiḥ / upagīyamāno gandharvair munibhiś cāpsaro-gaṇaiḥ // bhp_04.19.004 // siddhā vidyādharā daityā dānavā guhyakādayaḥ / sunanda-nanda-pramukhāḥ pārṣada-pravarā hareḥ // bhp_04.19.005 // kapilo nārado datto yogeśāḥ sanakādayaḥ / tam anvīyur bhāgavatā ye ca tat-sevanotsukāḥ // bhp_04.19.006 // yatra dharma-dughā bhūmiḥ sarva-kāma-dughā satī / dogdhi smābhīpsitān arthān yajamānasya bhārata // bhp_04.19.007 // ūhuḥ sarva-rasān nadyaḥ kṣīra-dadhy-anna-go-rasān / taravo bhūri-varṣmāṇaḥ prāsūyanta madhu-cyutaḥ // bhp_04.19.008 // sindhavo ratna-nikarān girayo 'nnaṃ catur-vidham / upāyanam upājahruḥ sarve lokāḥ sa-pālakāḥ // bhp_04.19.009 // iti cādhokṣajeśasya pṛthos tu paramodayam / asūyan bhagavān indraḥ pratighātam acīkarat // bhp_04.19.010 // carameṇāśvamedhena yajamāne yajuṣ-patim / vainye yajña-paśuṃ spardhann apovāha tirohitaḥ // bhp_04.19.011 // tam atrir bhagavān aikṣat tvaramāṇaṃ vihāyasā / āmuktam iva pākhaṇḍaṃ yo 'dharme dharma-vibhramaḥ // bhp_04.19.012 // atriṇā codito hantuṃ pṛthu-putro mahā-rathaḥ / anvadhāvata saṅkruddhas tiṣṭha tiṣṭheti cābravīt // bhp_04.19.013 // taṃ tādṛśākṛtiṃ vīkṣya mene dharmaṃ śarīriṇam / jaṭilaṃ bhasmanācchannaṃ tasmai bāṇaṃ na muñcati // bhp_04.19.014 // vadhān nivṛttaṃ taṃ bhūyo hantave 'trir acodayat / jahi yajña-hanaṃ tāta mahendraṃ vibudhādhamam // bhp_04.19.015 // evaṃ vainya-sutaḥ proktas tvaramāṇaṃ vihāyasā / anvadravad abhikruddho rāvaṇaṃ gṛdhra-rāḍ iva // bhp_04.19.016 // so 'śvaṃ rūpaṃ ca tad dhitvā tasmā antarhitaḥ svarāṭ / vīraḥ sva-paśum ādāya pitur yajñam upeyivān // bhp_04.19.017 // tat tasya cādbhutaṃ karma vicakṣya paramarṣayaḥ / nāmadheyaṃ dadus tasmai vijitāśva iti prabho // bhp_04.19.018 // upasṛjya tamas tīvraṃ jahārāśvaṃ punar hariḥ / caṣāla-yūpataś channo hiraṇya-raśanaṃ vibhuḥ // bhp_04.19.019 // atriḥ sandarśayām āsa tvaramāṇaṃ vihāyasā / kapāla-khaṭvāṅga-dharaṃ vīro nainam abādhata // bhp_04.19.020 // atriṇā coditas tasmai sandadhe viśikhaṃ ruṣā / so 'śvaṃ rūpaṃ ca tad dhitvā tasthāv antarhitaḥ svarāṭ // bhp_04.19.021 // vīraś cāśvam upādāya pitṛ-yajñam athāvrajat / tad avadyaṃ hare rūpaṃ jagṛhur jñāna-durbalāḥ // bhp_04.19.022 // yāni rūpāṇi jagṛhe indro haya-jihīrṣayā / tāni pāpasya khaṇḍāni liṅgaṃ khaṇḍam ihocyate // bhp_04.19.023 // evam indre haraty aśvaṃ vainya-yajña-jighāṃsayā / tad-gṛhīta-visṛṣṭeṣu pākhaṇḍeṣu matir nṛṇām // bhp_04.19.024 // dharma ity upadharmeṣu nagna-rakta-paṭādiṣu / prāyeṇa sajjate bhrāntyā peśaleṣu ca vāgmiṣu // bhp_04.19.025 // tad abhijñāya bhagavān pṛthuḥ pṛthu-parākramaḥ / indrāya kupito bāṇam ādattodyata-kārmukaḥ // bhp_04.19.026 // tam ṛtvijaḥ śakra-vadhābhisandhitaṃ vicakṣya duṣprekṣyam asahya-raṃhasam / nivārayām āsur aho mahā-mate na yujyate 'trānya-vadhaḥ pracoditāt // bhp_04.19.027 // vayaṃ marutvantam ihārtha-nāśanaṃ hvayāmahe tvac-chravasā hata-tviṣam / ayātayāmopahavair anantaraṃ prasahya rājan juhavāma te 'hitam // bhp_04.19.028 // ity āmantrya kratu-patiṃ vidurāsyartvijo ruṣā / srug-ghastān juhvato 'bhyetya svayambhūḥ pratyaṣedhata // bhp_04.19.029 // na vadhyo bhavatām indro yad yajño bhagavat-tanuḥ / yaṃ jighāṃsatha yajñena yasyeṣṭās tanavaḥ surāḥ // bhp_04.19.030 // tad idaṃ paśyata mahad- dharma-vyatikaraṃ dvijāḥ / indreṇānuṣṭhitaṃ rājñaḥ karmaitad vijighāṃsatā // bhp_04.19.031 // pṛthu-kīrteḥ pṛthor bhūyāt tarhy ekona-śata-kratuḥ / alaṃ te kratubhiḥ sviṣṭair yad bhavān mokṣa-dharma-vit // bhp_04.19.032 // naivātmane mahendrāya roṣam āhartum arhasi / ubhāv api hi bhadraṃ te uttamaśloka-vigrahau // bhp_04.19.033 // māsmin mahārāja kṛthāḥ sma cintāṃ niśāmayāsmad-vaca ādṛtātmā / yad dhyāyato daiva-hataṃ nu kartuṃ mano 'tiruṣṭaṃ viśate tamo 'ndham // bhp_04.19.034 // kratur viramatām eṣa deveṣu duravagrahaḥ / dharma-vyatikaro yatra pākhaṇḍair indra-nirmitaiḥ // bhp_04.19.035 // ebhir indropasaṃsṛṣṭaiḥ pākhaṇḍair hāribhir janam / hriyamāṇaṃ vicakṣvainaṃ yas te yajña-dhrug aśva-muṭ // bhp_04.19.036 // bhavān paritrātum ihāvatīrṇo dharmaṃ janānāṃ samayānurūpam / venāpacārād avaluptam adya tad-dehato viṣṇu-kalāsi vainya // bhp_04.19.037 // sa tvaṃ vimṛśyāsya bhavaṃ prajāpate saṅkalpanaṃ viśva-sṛjāṃ pipīpṛhi / aindrīṃ ca māyām upadharma-mātaraṃ pracaṇḍa-pākhaṇḍa-pathaṃ prabho jahi // bhp_04.19.038 // bhp_04.19.039/0 maitreya uvāca itthaṃ sa loka-guruṇā samādiṣṭo viśāmpatiḥ / tathā ca kṛtvā vātsalyaṃ maghonāpi ca sandadhe // bhp_04.19.039 // kṛtāvabhṛtha-snānāya pṛthave bhūri-karmaṇe / varān dadus te varadā ye tad-barhiṣi tarpitāḥ // bhp_04.19.040 // viprāḥ satyāśiṣas tuṣṭāḥ śraddhayā labdha-dakṣiṇāḥ / āśiṣo yuyujuḥ kṣattar ādi-rājāya sat-kṛtāḥ // bhp_04.19.041 // tvayāhūtā mahā-bāho sarva eva samāgatāḥ / pūjitā dāna-mānābhyāṃ pitṛ-devarṣi-mānavāḥ // bhp_04.19.042 // bhp_04.20.001/0 maitreya uvāca bhagavān api vaikuṇṭhaḥ sākaṃ maghavatā vibhuḥ / yajñair yajña-patis tuṣṭo yajña-bhuk tam abhāṣata // bhp_04.20.001 // bhp_04.20.002/0 śrī-bhagavān uvāca eṣa te 'kārṣīd bhaṅgaṃ haya-medha-śatasya ha / kṣamāpayata ātmānam amuṣya kṣantum arhasi // bhp_04.20.002 // sudhiyaḥ sādhavo loke naradeva narottamāḥ / nābhidruhyanti bhūtebhyo yarhi nātmā kalevaram // bhp_04.20.003 // puruṣā yadi muhyanti tvādṛśā deva-māyayā / śrama eva paraṃ jāto dīrghayā vṛddha-sevayā // bhp_04.20.004 // ataḥ kāyam imaṃ vidvān avidyā-kāma-karmabhiḥ / ārabdha iti naivāsmin pratibuddho 'nuṣajjate // bhp_04.20.005 // asaṃsaktaḥ śarīre 'sminn amunotpādite gṛhe / apatye draviṇe vāpi kaḥ kuryān mamatāṃ budhaḥ // bhp_04.20.006 // ekaḥ śuddhaḥ svayaṃ-jyotir nirguṇo 'sau guṇāśrayaḥ / sarva-go 'nāvṛtaḥ sākṣī nirātmātmātmanaḥ paraḥ // bhp_04.20.007 // ya evaṃ santam ātmānam ātma-sthaṃ veda pūruṣaḥ / nājyate prakṛti-stho 'pi tad-guṇaiḥ sa mayi sthitaḥ // bhp_04.20.008 // yaḥ sva-dharmeṇa māṃ nityaṃ nirāśīḥ śraddhayānvitaḥ / bhajate śanakais tasya mano rājan prasīdati // bhp_04.20.009 // parityakta-guṇaḥ samyag darśano viśadāśayaḥ / śāntiṃ me samavasthānaṃ brahma kaivalyam aśnute // bhp_04.20.010 // udāsīnam ivādhyakṣaṃ dravya-jñāna-kriyātmanām / kūṭa-stham imam ātmānaṃ yo vedāpnoti śobhanam // bhp_04.20.011 // bhinnasya liṅgasya guṇa-pravāho dravya-kriyā-kāraka-cetanātmanaḥ / dṛṣṭāsu sampatsu vipatsu sūrayo na vikriyante mayi baddha-sauhṛdāḥ // bhp_04.20.012 // samaḥ samānottama-madhyamādhamaḥ sukhe ca duḥkhe ca jitendriyāśayaḥ / mayopakḷptākhila-loka-saṃyuto vidhatsva vīrākhila-loka-rakṣaṇam // bhp_04.20.013 // śreyaḥ prajā-pālanam eva rājño yat sāmparāye sukṛtāt ṣaṣṭham aṃśam / hartānyathā hṛta-puṇyaḥ prajānām arakṣitā kara-hāro 'gham atti // bhp_04.20.014 // evaṃ dvijāgryānumatānuvṛtta- dharma-pradhāno 'nyatamo 'vitāsyāḥ / hrasvena kālena gṛhopayātān draṣṭāsi siddhān anurakta-lokaḥ // bhp_04.20.015 // varaṃ ca mat kañcana mānavendra vṛṇīṣva te 'haṃ guṇa-śīla-yantritaḥ / nāhaṃ makhair vai sulabhas tapobhir yogena vā yat sama-citta-vartī // bhp_04.20.016 // bhp_04.20.017/0 maitreya uvāca sa itthaṃ loka-guruṇā viṣvaksenena viśva-jit / anuśāsita ādeśaṃ śirasā jagṛhe hareḥ // bhp_04.20.017 // spṛśantaṃ pādayoḥ premṇā vrīḍitaṃ svena karmaṇā / śata-kratuṃ pariṣvajya vidveṣaṃ visasarja ha // bhp_04.20.018 // bhagavān atha viśvātmā pṛthunopahṛtārhaṇaḥ / samujjihānayā bhaktyā gṛhīta-caraṇāmbujaḥ // bhp_04.20.019 // prasthānābhimukho 'py enam anugraha-vilambitaḥ / paśyan padma-palāśākṣo na pratasthe suhṛt satām // bhp_04.20.020 // sa ādi-rājo racitāñjalir hariṃ vilokituṃ nāśakad aśru-locanaḥ / na kiñcanovāca sa bāṣpa-viklavo hṛdopaguhyāmum adhād avasthitaḥ // bhp_04.20.021 // athāvamṛjyāśru-kalā vilokayann atṛpta-dṛg-gocaram āha pūruṣam / padā spṛśantaṃ kṣitim aṃsa unnate vinyasta-hastāgram uraṅga-vidviṣaḥ // bhp_04.20.022 // bhp_04.20.023/0 pṛthur uvāca varān vibho tvad varadeśvarād budhaḥ kathaṃ vṛṇīte guṇa-vikriyātmanām / ye nārakāṇām api santi dehināṃ tān īśa kaivalya-pate vṛṇe na ca // bhp_04.20.023 // na kāmaye nātha tad apy ahaṃ kvacin na yatra yuṣmac-caraṇāmbujāsavaḥ / mahattamāntar-hṛdayān mukha-cyuto vidhatsva karṇāyutam eṣa me varaḥ // bhp_04.20.024 // sa uttamaśloka mahan-mukha-cyuto bhavat-padāmbhoja-sudhā kaṇānilaḥ / smṛtiṃ punar vismṛta-tattva-vartmanāṃ kuyogināṃ no vitaraty alaṃ varaiḥ // bhp_04.20.025 // yaśaḥ śivaṃ suśrava ārya-saṅgame yadṛcchayā copaśṛṇoti te sakṛt / kathaṃ guṇa-jño viramed vinā paśuṃ śrīr yat pravavre guṇa-saṅgrahecchayā // bhp_04.20.026 // athābhaje tvākhila-pūruṣottamaṃ guṇālayaṃ padma-kareva lālasaḥ / apy āvayor eka-pati-spṛdhoḥ kalir na syāt kṛta-tvac-caraṇaika-tānayoḥ // bhp_04.20.027 // jagaj-jananyāṃ jagad-īśa vaiśasaṃ syād eva yat-karmaṇi naḥ samīhitam / karoṣi phalgv apy uru dīna-vatsalaḥ sva eva dhiṣṇye 'bhiratasya kiṃ tayā // bhp_04.20.028 // bhajanty atha tvām ata eva sādhavo vyudasta-māyā-guṇa-vibhramodayam / bhavat-padānusmaraṇād ṛte satāṃ nimittam anyad bhagavan na vidmahe // bhp_04.20.029 // manye giraṃ te jagatāṃ vimohinīṃ varaṃ vṛṇīṣveti bhajantam āttha yat / vācā nu tantyā yadi te jano 'sitaḥ kathaṃ punaḥ karma karoti mohitaḥ // bhp_04.20.030 // tvan-māyayāddhā jana īśa khaṇḍito yad anyad āśāsta ṛtātmano 'budhaḥ / yathā cared bāla-hitaṃ pitā svayaṃ tathā tvam evārhasi naḥ samīhitum // bhp_04.20.031 // bhp_04.20.032/0 maitreya uvāca ity ādi-rājena nutaḥ sa viśva-dṛk tam āha rājan mayi bhaktir astu te / diṣṭyedṛśī dhīr mayi te kṛtā yayā māyāṃ madīyāṃ tarati sma dustyajām // bhp_04.20.032 // tat tvaṃ kuru mayādiṣṭam apramattaḥ prajāpate / mad-ādeśa-karo lokaḥ sarvatrāpnoti śobhanam // bhp_04.20.033 // bhp_04.20.034/0 maitreya uvāca iti vainyasya rājarṣeḥ pratinandyārthavad vacaḥ / pūjito 'nugṛhītvainaṃ gantuṃ cakre 'cyuto matim // bhp_04.20.034 // devarṣi-pitṛ-gandharva- siddha-cāraṇa-pannagāḥ / kinnarāpsaraso martyāḥ khagā bhūtāny anekaśaḥ // bhp_04.20.035 // yajñeśvara-dhiyā rājñā vāg-vittāñjali-bhaktitaḥ / sabhājitā yayuḥ sarve vaikuṇṭhānugatās tataḥ // bhp_04.20.036 // bhagavān api rājarṣeḥ sopādhyāyasya cācyutaḥ / harann iva mano 'muṣya sva-dhāma pratyapadyata // bhp_04.20.037 // adṛṣṭāya namaskṛtya nṛpaḥ sandarśitātmane / avyaktāya ca devānāṃ devāya sva-puraṃ yayau // bhp_04.20.038 // bhp_04.21.001/0 maitreya uvāca mauktikaiḥ kusuma-sragbhir dukūlaiḥ svarṇa-toraṇaiḥ / mahā-surabhibhir dhūpair maṇḍitaṃ tatra tatra vai // bhp_04.21.001 // candanāguru-toyārdra- rathyā-catvara-mārgavat / puṣpākṣata-phalais tokmair lājair arcirbhir arcitam // bhp_04.21.002 // savṛndaiḥ kadalī-stambhaiḥ pūga-potaiḥ pariṣkṛtam / taru-pallava-mālābhiḥ sarvataḥ samalaṅkṛtam // bhp_04.21.003 // prajās taṃ dīpa-balibhiḥ sambhṛtāśeṣa-maṅgalaiḥ / abhīyur mṛṣṭa-kanyāś ca mṛṣṭa-kuṇḍala-maṇḍitāḥ // bhp_04.21.004 // śaṅkha-dundubhi-ghoṣeṇa brahma-ghoṣeṇa cartvijām / viveśa bhavanaṃ vīraḥ stūyamāno gata-smayaḥ // bhp_04.21.005 // pūjitaḥ pūjayām āsa tatra tatra mahā-yaśāḥ / paurāñ jānapadāṃs tāṃs tān prītaḥ priya-vara-pradaḥ // bhp_04.21.006 // sa evam ādīny anavadya-ceṣṭitaḥ karmāṇi bhūyāṃsi mahān mahattamaḥ / kurvan śaśāsāvani-maṇḍalaṃ yaśaḥ sphītaṃ nidhāyāruruhe paraṃ padam // bhp_04.21.007 // bhp_04.21.008/0 sūta uvāca tad ādi-rājasya yaśo vijṛmbhitaṃ guṇair aśeṣair guṇavat-sabhājitam / kṣattā mahā-bhāgavataḥ sadaspate kauṣāraviṃ prāha gṛṇantam arcayan // bhp_04.21.008 // bhp_04.21.009/0 vidura uvāca so 'bhiṣiktaḥ pṛthur viprair labdhāśeṣa-surārhaṇaḥ / bibhrat sa vaiṣṇavaṃ tejo bāhvor yābhyāṃ dudoha gām // bhp_04.21.009 // ko nv asya kīrtiṃ na śṛṇoty abhijño yad-vikramocchiṣṭam aśeṣa-bhūpāḥ / lokāḥ sa-pālā upajīvanti kāmam adyāpi tan me vada karma śuddham // bhp_04.21.010 // bhp_04.21.011/0 maitreya uvāca gaṅgā-yamunayor nadyor antarā kṣetram āvasan / ārabdhān eva bubhuje bhogān puṇya-jihāsayā // bhp_04.21.011 // sarvatrāskhalitādeśaḥ sapta-dvīpaika-daṇḍa-dhṛk / anyatra brāhmaṇa-kulād anyatrācyuta-gotrataḥ // bhp_04.21.012 // ekadāsīn mahā-satra- dīkṣā tatra divaukasām / samājo brahmarṣīṇāṃ ca rājarṣīṇāṃ ca sattama // bhp_04.21.013 // tasminn arhatsu sarveṣu sv-arciteṣu yathārhataḥ / utthitaḥ sadaso madhye tārāṇām uḍurāḍ iva // bhp_04.21.014 // prāṃśuḥ pīnāyata-bhujo gauraḥ kañjāruṇekṣaṇaḥ / sunāsaḥ sumukhaḥ saumyaḥ pīnāṃsaḥ sudvija-smitaḥ // bhp_04.21.015 // vyūḍha-vakṣā bṛhac-chroṇir vali-valgu-dalodaraḥ / āvarta-nābhir ojasvī kāñcanorur udagra-pāt // bhp_04.21.016 // sūkṣma-vakrāsita-snigdha- mūrdhajaḥ kambu-kandharaḥ / mahā-dhane dukūlāgrye paridhāyopavīya ca // bhp_04.21.017 // vyañjitāśeṣa-gātra-śrīr niyame nyasta-bhūṣaṇaḥ / kṛṣṇājina-dharaḥ śrīmān kuśa-pāṇiḥ kṛtocitaḥ // bhp_04.21.018 // śiśira-snigdha-tārākṣaḥ samaikṣata samantataḥ / ūcivān idam urvīśaḥ sadaḥ saṃharṣayann iva // bhp_04.21.019 // cāru citra-padaṃ ślakṣṇaṃ mṛṣṭaṃ gūḍham aviklavam / sarveṣām upakārārthaṃ tadā anuvadann iva // bhp_04.21.020 // bhp_04.21.021/0 rājovāca sabhyāḥ śṛṇuta bhadraṃ vaḥ sādhavo ya ihāgatāḥ / satsu jijñāsubhir dharmam āvedyaṃ sva-manīṣitam // bhp_04.21.021 // ahaṃ daṇḍa-dharo rājā prajānām iha yojitaḥ / rakṣitā vṛttidaḥ sveṣu setuṣu sthāpitā pṛthak // bhp_04.21.022 // tasya me tad-anuṣṭhānād yān āhur brahma-vādinaḥ / lokāḥ syuḥ kāma-sandohā yasya tuṣyati diṣṭa-dṛk // bhp_04.21.023 // ya uddharet karaṃ rājā prajā dharmeṣv aśikṣayan / prajānāṃ śamalaṃ bhuṅkte bhagaṃ ca svaṃ jahāti saḥ // bhp_04.21.024 // tat prajā bhartṛ-piṇḍārthaṃ svārtham evānasūyavaḥ / kurutādhokṣaja-dhiyas tarhi me 'nugrahaḥ kṛtaḥ // bhp_04.21.025 // yūyaṃ tad anumodadhvaṃ pitṛ-devarṣayo 'malāḥ / kartuḥ śāstur anujñātus tulyaṃ yat pretya tat phalam // bhp_04.21.026 // asti yajña-patir nāma keṣāñcid arha-sattamāḥ / ihāmutra ca lakṣyante jyotsnāvatyaḥ kvacid bhuvaḥ // bhp_04.21.027 // manor uttānapādasya dhruvasyāpi mahīpateḥ / priyavratasya rājarṣer aṅgasyāsmat-pituḥ pituḥ // bhp_04.21.028 // īdṛśānām athānyeṣām ajasya ca bhavasya ca / prahlādasya baleś cāpi kṛtyam asti gadābhṛtā // bhp_04.21.029 // dauhitrādīn ṛte mṛtyoḥ śocyān dharma-vimohitān / varga-svargāpavargāṇāṃ prāyeṇaikātmya-hetunā // bhp_04.21.030 // yat-pāda-sevābhirucis tapasvinām aśeṣa-janmopacitaṃ malaṃ dhiyaḥ / sadyaḥ kṣiṇoty anvaham edhatī satī yathā padāṅguṣṭha-viniḥsṛtā sarit // bhp_04.21.031 // vinirdhutāśeṣa-mano-malaḥ pumān asaṅga-vijñāna-viśeṣa-vīryavān / yad-aṅghri-mūle kṛta-ketanaḥ punar na saṃsṛtiṃ kleśa-vahāṃ prapadyate // bhp_04.21.032 // tam eva yūyaṃ bhajatātma-vṛttibhir mano-vacaḥ-kāya-guṇaiḥ sva-karmabhiḥ / amāyinaḥ kāma-dughāṅghri-paṅkajaṃ yathādhikārāvasitārtha-siddhayaḥ // bhp_04.21.033 // asāv ihāneka-guṇo 'guṇo 'dhvaraḥ pṛthag-vidha-dravya-guṇa-kriyoktibhiḥ / sampadyate 'rthāśaya-liṅga-nāmabhir viśuddha-vijñāna-ghanaḥ svarūpataḥ // bhp_04.21.034 // pradhāna-kālāśaya-dharma-saṅgrahe śarīra eṣa pratipadya cetanām / kriyā-phalatvena vibhur vibhāvyate yathānalo dāruṣu tad-guṇātmakaḥ // bhp_04.21.035 // aho mamāmī vitaranty anugrahaṃ hariṃ guruṃ yajña-bhujām adhīśvaram / sva-dharma-yogena yajanti māmakā nirantaraṃ kṣoṇi-tale dṛḍha-vratāḥ // bhp_04.21.036 // mā jātu tejaḥ prabhaven maharddhibhis titikṣayā tapasā vidyayā ca / dedīpyamāne 'jita-devatānāṃ kule svayaṃ rāja-kulād dvijānām // bhp_04.21.037 // brahmaṇya-devaḥ puruṣaḥ purātano nityaṃ harir yac-caraṇābhivandanāt / avāpa lakṣmīm anapāyinīṃ yaśo jagat-pavitraṃ ca mahattamāgraṇīḥ // bhp_04.21.038 // yat-sevayāśeṣa-guhāśayaḥ sva-rāḍ vipra-priyas tuṣyati kāmam īśvaraḥ / tad eva tad-dharma-parair vinītaiḥ sarvātmanā brahma-kulaṃ niṣevyatām // bhp_04.21.039 // pumān labhetānativelam ātmanaḥ prasīdato 'tyanta-śamaṃ svataḥ svayam / yan-nitya-sambandha-niṣevayā tataḥ paraṃ kim atrāsti mukhaṃ havir-bhujām // bhp_04.21.040 // aśnāty anantaḥ khalu tattva-kovidaiḥ śraddhā-hutaṃ yan-mukha ijya-nāmabhiḥ / na vai tathā cetanayā bahiṣ-kṛte hutāśane pāramahaṃsya-paryaguḥ // bhp_04.21.041 // yad brahma nityaṃ virajaṃ sanātanaṃ śraddhā-tapo-maṅgala-mauna-saṃyamaiḥ / samādhinā bibhrati hārtha-dṛṣṭaye yatredam ādarśa ivāvabhāsate // bhp_04.21.042 // teṣām ahaṃ pāda-saroja-reṇum āryā vaheyādhi-kirīṭam āyuḥ / yaṃ nityadā bibhrata āśu pāpaṃ naśyaty amuṃ sarva-guṇā bhajanti // bhp_04.21.043 // guṇāyanaṃ śīla-dhanaṃ kṛta-jñaṃ vṛddhāśrayaṃ saṃvṛṇate 'nu sampadaḥ / prasīdatāṃ brahma-kulaṃ gavāṃ ca janārdanaḥ sānucaraś ca mahyam // bhp_04.21.044 // bhp_04.21.045/0 maitreya uvāca iti bruvāṇaṃ nṛpatiṃ pitṛ-deva-dvijātayaḥ / tuṣṭuvur hṛṣṭa-manasaḥ sādhu-vādena sādhavaḥ // bhp_04.21.046 // putreṇa jayate lokān iti satyavatī śrutiḥ / brahma-daṇḍa-hataḥ pāpo yad veno 'tyatarat tamaḥ // bhp_04.21.047 // hiraṇyakaśipuś cāpi bhagavan-nindayā tamaḥ / vivikṣur atyagāt sūnoḥ prahlādasyānubhāvataḥ // bhp_04.21.048 // vīra-varya pitaḥ pṛthvyāḥ samāḥ sañjīva śāśvatīḥ / yasyedṛśy acyute bhaktiḥ sarva-lokaika-bhartari // bhp_04.21.049 // aho vayaṃ hy adya pavitra-kīrte tvayaiva nāthena mukunda-nāthāḥ / ya uttamaślokatamasya viṣṇor brahmaṇya-devasya kathāṃ vyanakti // bhp_04.21.050 // nātyadbhutam idaṃ nātha tavājīvyānuśāsanam / prajānurāgo mahatāṃ prakṛtiḥ karuṇātmanām // bhp_04.21.051 // adya nas tamasaḥ pāras tvayopāsāditaḥ prabho / bhrāmyatāṃ naṣṭa-dṛṣṭīnāṃ karmabhir daiva-saṃjñitaiḥ // bhp_04.21.052 // namo vivṛddha-sattvāya puruṣāya mahīyase / yo brahma kṣatram āviśya bibhartīdaṃ sva-tejasā // bhp_04.21.053 // bhp_04.22.001/0 maitreya uvāca janeṣu pragṛṇatsv evaṃ pṛthuṃ pṛthula-vikramam / tatropajagmur munayaś catvāraḥ sūrya-varcasaḥ // bhp_04.22.001 // tāṃs tu siddheśvarān rājā vyomno 'vatarato 'rciṣā / lokān apāpān kurvāṇān sānugo 'caṣṭa lakṣitān // bhp_04.22.002 // tad-darśanodgatān prāṇān pratyāditsur ivotthitaḥ / sa-sadasyānugo vainya indriyeśo guṇān iva // bhp_04.22.003 // gauravād yantritaḥ sabhyaḥ praśrayānata-kandharaḥ / vidhivat pūjayāṃ cakre gṛhītādhyarhaṇāsanān // bhp_04.22.004 // tat-pāda-śauca-salilair mārjitālaka-bandhanaḥ / tatra śīlavatāṃ vṛttam ācaran mānayann iva // bhp_04.22.005 // hāṭakāsana āsīnān sva-dhiṣṇyeṣv iva pāvakān / śraddhā-saṃyama-saṃyuktaḥ prītaḥ prāha bhavāgrajān // bhp_04.22.006 // bhp_04.22.007/0 pṛthur uvāca aho ācaritaṃ kiṃ me maṅgalaṃ maṅgalāyanāḥ / yasya vo darśanaṃ hy āsīd durdarśānāṃ ca yogibhiḥ // bhp_04.22.007 // kiṃ tasya durlabhataram iha loke paratra ca / yasya viprāḥ prasīdanti śivo viṣṇuś ca sānugaḥ // bhp_04.22.008 // naiva lakṣayate loko lokān paryaṭato 'pi yān / yathā sarva-dṛśaṃ sarva ātmānaṃ ye 'sya hetavaḥ // bhp_04.22.009 // adhanā api te dhanyāḥ sādhavo gṛha-medhinaḥ / yad-gṛhā hy arha-varyāmbu- tṛṇa-bhūmīśvarāvarāḥ // bhp_04.22.010 // vyālālaya-drumā vai teṣv ariktākhila-sampadaḥ / yad-gṛhās tīrtha-pādīya- pādatīrtha-vivarjitāḥ // bhp_04.22.011 // svāgataṃ vo dvija-śreṣṭhā yad-vratāni mumukṣavaḥ / caranti śraddhayā dhīrā bālā eva bṛhanti ca // bhp_04.22.012 // kaccin naḥ kuśalaṃ nāthā indriyārthārtha-vedinām / vyasanāvāpa etasmin patitānāṃ sva-karmabhiḥ // bhp_04.22.013 // bhavatsu kuśala-praśna ātmārāmeṣu neṣyate / kuśalākuśalā yatra na santi mati-vṛttayaḥ // bhp_04.22.014 // tad ahaṃ kṛta-viśrambhaḥ suhṛdo vas tapasvinām / sampṛcche bhava etasmin kṣemaḥ kenāñjasā bhavet // bhp_04.22.015 // vyaktam ātmavatām ātmā bhagavān ātma-bhāvanaḥ / svānām anugrahāyemāṃ siddha-rūpī caraty ajaḥ // bhp_04.22.016 // bhp_04.22.017/0 maitreya uvāca pṛthos tat sūktam ākarṇya sāraṃ suṣṭhu mitaṃ madhu / smayamāna iva prītyā kumāraḥ pratyuvāca ha // bhp_04.22.017 // bhp_04.22.018/0 sanat-kumāra uvāca sādhu pṛṣṭaṃ mahārāja sarva-bhūta-hitātmanā / bhavatā viduṣā cāpi sādhūnāṃ matir īdṛśī // bhp_04.22.018 // saṅgamaḥ khalu sādhūnām ubhayeṣāṃ ca sammataḥ / yat-sambhāṣaṇa-sampraśnaḥ sarveṣāṃ vitanoti śam // bhp_04.22.019 // asty eva rājan bhavato madhudviṣaḥ pādāravindasya guṇānuvādane / ratir durāpā vidhunoti naiṣṭhikī kāmaṃ kaṣāyaṃ malam antar-ātmanaḥ // bhp_04.22.020 // śāstreṣv iyān eva suniścito nṛṇāṃ kṣemasya sadhryag-vimṛśeṣu hetuḥ / asaṅga ātma-vyatirikta ātmani dṛḍhā ratir brahmaṇi nirguṇe ca yā // bhp_04.22.021 // sā śraddhayā bhagavad-dharma-caryayā jijñāsayādhyātmika-yoga-niṣṭhayā / yogeśvaropāsanayā ca nityaṃ puṇya-śravaḥ-kathayā puṇyayā ca // bhp_04.22.022 // arthendriyārāma-sagoṣṭhy-atṛṣṇayā tat-sammatānām aparigraheṇa ca / vivikta-rucyā paritoṣa ātmani vinā harer guṇa-pīyūṣa-pānāt // bhp_04.22.023 // ahiṃsayā pāramahaṃsya-caryayā smṛtyā mukundācaritāgrya-sīdhunā / yamair akāmair niyamaiś cāpy anindayā nirīhayā dvandva-titikṣayā ca // bhp_04.22.024 // harer muhus tatpara-karṇa-pūra- guṇābhidhānena vijṛmbhamāṇayā / bhaktyā hy asaṅgaḥ sad-asaty anātmani syān nirguṇe brahmaṇi cāñjasā ratiḥ // bhp_04.22.025 // yadā ratir brahmaṇi naiṣṭhikī pumān ācāryavān jñāna-virāga-raṃhasā / dahaty avīryaṃ hṛdayaṃ jīva-kośaṃ pañcātmakaṃ yonim ivotthito 'gniḥ // bhp_04.22.026 // dagdhāśayo mukta-samasta-tad-guṇo naivātmano bahir antar vicaṣṭe / parātmanor yad-vyavadhānaṃ purastāt svapne yathā puruṣas tad-vināśe // bhp_04.22.027 // ātmānam indriyārthaṃ ca paraṃ yad ubhayor api / saty āśaya upādhau vai pumān paśyati nānyadā // bhp_04.22.028 // nimitte sati sarvatra jalādāv api pūruṣaḥ / ātmanaś ca parasyāpi bhidāṃ paśyati nānyadā // bhp_04.22.029 // indriyair viṣayākṛṣṭair ākṣiptaṃ dhyāyatāṃ manaḥ / cetanāṃ harate buddheḥ stambas toyam iva hradāt // bhp_04.22.030 // bhraśyaty anusmṛtiś cittaṃ jñāna-bhraṃśaḥ smṛti-kṣaye / tad-rodhaṃ kavayaḥ prāhur ātmāpahnavam ātmanaḥ // bhp_04.22.031 // nātaḥ parataro loke puṃsaḥ svārtha-vyatikramaḥ / yad-adhy anyasya preyastvam ātmanaḥ sva-vyatikramāt // bhp_04.22.032 // arthendriyārthābhidhyānaṃ sarvārthāpahnavo nṛṇām / bhraṃśito jñāna-vijñānād yenāviśati mukhyatām // bhp_04.22.033 // na kuryāt karhicit saṅgaṃ tamas tīvraṃ titīriṣuḥ / dharmārtha-kāma-mokṣāṇāṃ yad atyanta-vighātakam // bhp_04.22.034 // tatrāpi mokṣa evārtha ātyantikatayeṣyate / traivargyo 'rtho yato nityaṃ kṛtānta-bhaya-saṃyutaḥ // bhp_04.22.035 // pare 'vare ca ye bhāvā guṇa-vyatikarād anu / na teṣāṃ vidyate kṣemam īśa-vidhvaṃsitāśiṣām // bhp_04.22.036 // tat tvaṃ narendra jagatām atha tasthūṣāṃ ca $ dehendriyāsu-dhiṣaṇātmabhir āvṛtānām &yaḥ kṣetravit-tapatayā hṛdi viśvag āviḥ % pratyak cakāsti bhagavāṃs tam avehi so 'smi // bhp_04.22.037* //yasminn idaṃ sad-asad-ātmatayā vibhāti $ māyā viveka-vidhuti sraji vāhi-buddhiḥ &yasminn idaṃ sad-asad-ātmatayā vibhāti $ māyā viveka-vidhuti sraji vāhi-buddhiḥ &taṃ nitya-mukta-pariśuddha-viśuddha-tattvaṃ % pratyūḍha-karma-kalila-prakṛtiṃ prapadye // bhp_04.22.038* //yat-pāda-paṅkaja-palāśa-vilāsa-bhaktyā $ karmāśayaṃ grathitam udgrathayanti santaḥ &yat-pāda-paṅkaja-palāśa-vilāsa-bhaktyā $ karmāśayaṃ grathitam udgrathayanti santaḥ &tadvan na rikta-matayo yatayo 'pi ruddha- % sroto-gaṇās tam araṇaṃ bhaja vāsudevam // bhp_04.22.039* //kṛcchro mahān iha bhavārṇavam aplaveśāṃ $ ṣaḍ-varga-nakram asukhena titīrṣanti &kṛcchro mahān iha bhavārṇavam aplaveśāṃ $ ṣaḍ-varga-nakram asukhena titīrṣanti &tat tvaṃ harer bhagavato bhajanīyam aṅghriṃ % kṛtvoḍupaṃ vyasanam uttara dustarārṇam // bhp_04.22.040* // bhp_04.22.041/0 maitreya uvāca sa evaṃ brahma-putreṇa kumāreṇātma-medhasā / darśitātma-gatiḥ samyak praśasyovāca taṃ nṛpaḥ // bhp_04.22.041 // bhp_04.22.042/0 rājovāca kṛto me 'nugrahaḥ pūrvaṃ hariṇārtānukampinā / tam āpādayituṃ brahman bhagavan yūyam āgatāḥ // bhp_04.22.042 // niṣpāditaś ca kārtsnyena bhagavadbhir ghṛṇālubhiḥ / sādhūcchiṣṭaṃ hi me sarvam ātmanā saha kiṃ dade // bhp_04.22.043 // prāṇā dārāḥ sutā brahman gṛhāś ca sa-paricchadāḥ / rājyaṃ balaṃ mahī kośa iti sarvaṃ niveditam // bhp_04.22.044 // sainā-patyaṃ ca rājyaṃ ca daṇḍa-netṛtvam eva ca / sarva lokādhipatyaṃ ca veda-śāstra-vid arhati // bhp_04.22.045 // svam eva brāhmaṇo bhuṅkte svaṃ vaste svaṃ dadāti ca / tasyaivānugraheṇānnaṃ bhuñjate kṣatriyādayaḥ // bhp_04.22.046 // yair īdṛśī bhagavato gatir ātma-vāda $ ekāntato nigamibhiḥ pratipāditā naḥ &tuṣyantv adabhra-karuṇāḥ sva-kṛtena nityaṃ % ko nāma tat pratikaroti vinoda-pātram // bhp_04.22.047* // bhp_04.22.048/0 maitreya uvāca ta ātma-yoga-pataya ādi-rājena pūjitāḥ / śīlaṃ tadīyaṃ śaṃsantaḥ khe 'bhavan miṣatāṃ nṛṇām // bhp_04.22.048 // vainyas tu dhuryo mahatāṃ saṃsthityādhyātma-śikṣayā / āpta-kāmam ivātmānaṃ mena ātmany avasthitaḥ // bhp_04.22.049 // karmāṇi ca yathā-kālaṃ yathā-deśaṃ yathā-balam / yathocitaṃ yathā-vittam akarod brahma-sāt-kṛtam // bhp_04.22.050 // phalaṃ brahmaṇi sannyasya nirviṣaṅgaḥ samāhitaḥ / karmādhyakṣaṃ ca manvāna ātmānaṃ prakṛteḥ param // bhp_04.22.051 // gṛheṣu vartamāno 'pi sa sāmrājya-śriyānvitaḥ / nāsajjatendriyārtheṣu niraham-matir arkavat // bhp_04.22.052 // evam adhyātma-yogena karmāṇy anusamācaran / putrān utpādayām āsa pañcārciṣy ātma-sammatān // bhp_04.22.053 // vijitāśvaṃ dhūmrakeśaṃ haryakṣaṃ draviṇaṃ vṛkam / sarveṣāṃ loka-pālānāṃ dadhāraikaḥ pṛthur guṇān // bhp_04.22.054 // gopīthāya jagat-sṛṣṭeḥ kāle sve sve 'cyutātmakaḥ / mano-vāg-vṛttibhiḥ saumyair guṇaiḥ saṃrañjayan prajāḥ // bhp_04.22.055 // rājety adhān nāmadheyaṃ soma-rāja ivāparaḥ / sūryavad visṛjan gṛhṇan pratapaṃś ca bhuvo vasu // bhp_04.22.056 // durdharṣas tejasevāgnir mahendra iva durjayaḥ / titikṣayā dharitrīva dyaur ivābhīṣṭa-do nṛṇām // bhp_04.22.057 // varṣati sma yathā-kāmaṃ parjanya iva tarpayan / samudra iva durbodhaḥ sattvenācala-rāḍ iva // bhp_04.22.058 // dharma-rāḍ iva śikṣāyām āścarye himavān iva / kuvera iva kośāḍhyo guptārtho varuṇo yathā // bhp_04.22.059 // mātariśveva sarvātmā balena mahasaujasā / aviṣahyatayā devo bhagavān bhūta-rāḍ iva // bhp_04.22.060 // kandarpa iva saundarye manasvī mṛga-rāḍ iva / vātsalye manuvan nṛṇāṃ prabhutve bhagavān ajaḥ // bhp_04.22.061 // bṛhaspatir brahma-vāde ātmavattve svayaṃ hariḥ / bhaktyā go-guru-vipreṣu viṣvaksenānuvartiṣu / hriyā praśraya-śīlābhyām ātma-tulyaḥ parodyame // bhp_04.22.062 // kīrtyordhva-gītayā pumbhis trailokye tatra tatra ha / praviṣṭaḥ karṇa-randhreṣu strīṇāṃ rāmaḥ satām iva // bhp_04.22.063 // bhp_04.23.001/0 maitreya uvāca dṛṣṭvātmānaṃ pravayasam ekadā vainya ātmavān / ātmanā vardhitāśeṣa- svānusargaḥ prajāpatiḥ // bhp_04.23.001 // jagatas tasthuṣaś cāpi vṛttido dharma-bhṛt satām / niṣpāditeśvarādeśo yad-artham iha jajñivān // bhp_04.23.002 // ātmajeṣv ātmajāṃ nyasya virahād rudatīm iva / prajāsu vimanaḥsv ekaḥ sa-dāro 'gāt tapo-vanam // bhp_04.23.003 // tatrāpy adābhya-niyamo vaikhānasa-susammate / ārabdha ugra-tapasi yathā sva-vijaye purā // bhp_04.23.004 // kanda-mūla-phalāhāraḥ śuṣka-parṇāśanaḥ kvacit / ab-bhakṣaḥ katicit pakṣān vāyu-bhakṣas tataḥ param // bhp_04.23.005 // grīṣme pañca-tapā vīro varṣāsv āsāraṣāṇ muniḥ / ākaṇṭha-magnaḥ śiśire udake sthaṇḍile-śayaḥ // bhp_04.23.006 // titikṣur yata-vāg dānta ūrdhva-retā jitānilaḥ / ārirādhayiṣuḥ kṛṣṇam acarat tapa uttamam // bhp_04.23.007 // tena kramānusiddhena dhvasta-karma-malāśayaḥ / prāṇāyāmaiḥ sanniruddha- ṣaḍ-vargaś chinna-bandhanaḥ // bhp_04.23.008 // sanat-kumāro bhagavān yad āhādhyātmikaṃ param / yogaṃ tenaiva puruṣam abhajat puruṣarṣabhaḥ // bhp_04.23.009 // bhagavad-dharmiṇaḥ sādhoḥ śraddhayā yatataḥ sadā / bhaktir bhagavati brahmaṇy ananya-viṣayābhavat // bhp_04.23.010 // tasyānayā bhagavataḥ parikarma-śuddha- $ sattvātmanas tad-anusaṃsmaraṇānupūrtyā &jñānaṃ viraktimad abhūn niśitena yena % ciccheda saṃśaya-padaṃ nija-jīva-kośam // bhp_04.23.011* //chinnānya-dhīr adhigatātma-gatir nirīhas $ tat tatyaje 'cchinad idaṃ vayunena yena &chinnānya-dhīr adhigatātma-gatir nirīhas $ tat tatyaje 'cchinad idaṃ vayunena yena &tāvan na yoga-gatibhir yatir apramatto % yāvad gadāgraja-kathāsu ratiṃ na kuryāt // bhp_04.23.012* // evaṃ sa vīra-pravaraḥ saṃyojyātmānam ātmani / brahma-bhūto dṛḍhaṃ kāle tatyāja svaṃ kalevaram // bhp_04.23.013 // sampīḍya pāyuṃ pārṣṇibhyāṃ vāyum utsārayañ chanaiḥ / nābhyāṃ koṣṭheṣv avasthāpya hṛd-uraḥ-kaṇṭha-śīrṣaṇi // bhp_04.23.014 // utsarpayaṃs tu taṃ mūrdhni krameṇāveśya niḥspṛhaḥ / vāyuṃ vāyau kṣitau kāyaṃ tejas tejasy ayūyujat // bhp_04.23.015 // khāny ākāśe dravaṃ toye yathā-sthānaṃ vibhāgaśaḥ / kṣitim ambhasi tat tejasy ado vāyau nabhasy amum // bhp_04.23.016 // indriyeṣu manas tāni tan-mātreṣu yathodbhavam / bhūtādināmūny utkṛṣya mahaty ātmani sandadhe // bhp_04.23.017 // taṃ sarva-guṇa-vinyāsaṃ jīve māyāmaye nyadhāt / taṃ cānuśayam ātma-stham asāv anuśayī pumān / nāna-vairāgya-vīryeṇa svarūpa-stho 'jahāt prabhuḥ // bhp_04.23.018 // arcir nāma mahā-rājñī tat-patny anugatā vanam / sukumāry atad-arhā ca yat-padbhyāṃ sparśanaṃ bhuvaḥ // bhp_04.23.019 // atīva bhartur vrata-dharma-niṣṭhayā śuśrūṣayā cārṣa-deha-yātrayā / nāvindatārtiṃ parikarśitāpi sā preyaskara-sparśana-māna-nirvṛtiḥ // bhp_04.23.020 // dehaṃ vipannākhila-cetanādikaṃ patyuḥ pṛthivyā dayitasya cātmanaḥ / ālakṣya kiñcic ca vilapya sā satī citām athāropayad adri-sānuni // bhp_04.23.021 // vidhāya kṛtyaṃ hradinī-jalāplutā dattvodakaṃ bhartur udāra-karmaṇaḥ / natvā divi-sthāṃs tridaśāṃs triḥ parītya viveśa vahniṃ dhyāyatī bhartṛ-pādau // bhp_04.23.022 // vilokyānugatāṃ sādhvīṃ pṛthuṃ vīra-varaṃ patim / tuṣṭuvur varadā devair deva-patnyaḥ sahasraśaḥ // bhp_04.23.023 // kurvatyaḥ kusumāsāraṃ tasmin mandara-sānuni / nadatsv amara-tūryeṣu gṛṇanti sma parasparam // bhp_04.23.024 // bhp_04.23.025/0 devya ūcuḥ aho iyaṃ vadhūr dhanyā yā caivaṃ bhū-bhujāṃ patim / sarvātmanā patiṃ bheje yajñeśaṃ śrīr vadhūr iva // bhp_04.23.025 // saiṣā nūnaṃ vrajaty ūrdhvam anu vainyaṃ patiṃ satī / paśyatāsmān atītyārcir durvibhāvyena karmaṇā // bhp_04.23.026 // teṣāṃ durāpaṃ kiṃ tv anyan martyānāṃ bhagavat-padam / bhuvi lolāyuṣo ye vai naiṣkarmyaṃ sādhayanty uta // bhp_04.23.027 // sa vañcito batātma-dhruk kṛcchreṇa mahatā bhuvi / labdhvāpavargyaṃ mānuṣyaṃ viṣayeṣu viṣajjate // bhp_04.23.028 // bhp_04.23.029/0 maitreya uvāca stuvatīṣv amara-strīṣu pati-lokaṃ gatā vadhūḥ / yaṃ vā ātma-vidāṃ dhuryo vainyaḥ prāpācyutāśrayaḥ // bhp_04.23.029 // ittham-bhūtānubhāvo 'sau pṛthuḥ sa bhagavattamaḥ / kīrtitaṃ tasya caritam uddāma-caritasya te // bhp_04.23.030 // ya idaṃ sumahat puṇyaṃ śraddhayāvahitaḥ paṭhet / śrāvayec chṛṇuyād vāpi sa pṛthoḥ padavīm iyāt // bhp_04.23.031 // brāhmaṇo brahma-varcasvī rājanyo jagatī-patiḥ / vaiśyaḥ paṭhan viṭ-patiḥ syāc chūdraḥ sattamatām iyāt // bhp_04.23.032 // triḥ kṛtva idam ākarṇya naro nāry athavādṛtā / aprajaḥ suprajatamo nirdhano dhanavattamaḥ // bhp_04.23.033 // aspaṣṭa-kīrtiḥ suyaśā mūrkho bhavati paṇḍitaḥ / idaṃ svasty-ayanaṃ puṃsām amaṅgalya-nivāraṇam // bhp_04.23.034 // dhanyaṃ yaśasyam āyuṣyaṃ svargyaṃ kali-malāpaham / dharmārtha-kāma-mokṣāṇāṃ samyak siddhim abhīpsubhiḥ / śraddhayaitad anuśrāvyaṃ caturṇāṃ kāraṇaṃ param // bhp_04.23.035 // vijayābhimukho rājā śrutvaitad abhiyāti yān / baliṃ tasmai haranty agre rājānaḥ pṛthave yathā // bhp_04.23.036 // muktānya-saṅgo bhagavaty amalāṃ bhaktim udvahan / vainyasya caritaṃ puṇyaṃ śṛṇuyāc chrāvayet paṭhet // bhp_04.23.037 // vaicitravīryābhihitaṃ mahan-māhātmya-sūcakam / asmin kṛtam atimartyaṃ pārthavīṃ gatim āpnuyāt // bhp_04.23.038 // anudinam idam ādareṇa śṛṇvan pṛthu-caritaṃ prathayan vimukta-saṅgaḥ / bhagavati bhava-sindhu-pota-pāde sa ca nipuṇāṃ labhate ratiṃ manuṣyaḥ // bhp_04.23.039 // bhp_04.24.001/0 maitreya uvāca vijitāśvo 'dhirājāsīt pṛthu-putraḥ pṛthu-śravāḥ / yavīyobhyo 'dadāt kāṣṭhā bhrātṛbhyo bhrātṛ-vatsalaḥ // bhp_04.24.001 // haryakṣāyādiśat prācīṃ dhūmrakeśāya dakṣiṇām / pratīcīṃ vṛka-saṃjñāya turyāṃ draviṇase vibhuḥ // bhp_04.24.002 // antardhāna-gatiṃ śakrāl labdhvāntardhāna-saṃjñitaḥ / apatya-trayam ādhatta śikhaṇḍinyāṃ susammatam // bhp_04.24.003 // pāvakaḥ pavamānaś ca śucir ity agnayaḥ purā / vasiṣṭha-śāpād utpannāḥ punar yoga-gatiṃ gatāḥ // bhp_04.24.004 // antardhāno nabhasvatyāṃ havirdhānam avindata / ya indram aśva-hartāraṃ vidvān api na jaghnivān // bhp_04.24.005 // rājñāṃ vṛttiṃ karādāna- daṇḍa-śulkādi-dāruṇām / manyamāno dīrgha-sattra- vyājena visasarja ha // bhp_04.24.006 // tatrāpi haṃsaṃ puruṣaṃ paramātmānam ātma-dṛk / yajaṃs tal-lokatām āpa kuśalena samādhinā // bhp_04.24.007 // havirdhānād dhavirdhānī vidurāsūta ṣaṭ sutān / barhiṣadaṃ gayaṃ śuklaṃ kṛṣṇaṃ satyaṃ jitavratam // bhp_04.24.008 // barhiṣat sumahā-bhāgo hāvirdhāniḥ prajāpatiḥ / kriyā-kāṇḍeṣu niṣṇāto yogeṣu ca kurūdvaha // bhp_04.24.009 // yasyedaṃ deva-yajanam anuyajñaṃ vitanvataḥ / prācīnāgraiḥ kuśair āsīd āstṛtaṃ vasudhā-talam // bhp_04.24.010 // sāmudrīṃ devadevoktām upayeme śatadrutim / yāṃ vīkṣya cāru-sarvāṅgīṃ kiśorīṃ suṣṭhv-alaṅkṛtām / parikramantīm udvāhe cakame 'gniḥ śukīm iva // bhp_04.24.011 // vibudhāsura-gandharva- muni-siddha-naroragāḥ / vijitāḥ sūryayā dikṣu kvaṇayantyaiva nūpuraiḥ // bhp_04.24.012 // prācīnabarhiṣaḥ putrāḥ śatadrutyāṃ daśābhavan / tulya-nāma-vratāḥ sarve dharma-snātāḥ pracetasaḥ // bhp_04.24.013 // pitrādiṣṭāḥ prajā-sarge tapase 'rṇavam āviśan / daśa-varṣa-sahasrāṇi tapasārcaṃs tapas-patim // bhp_04.24.014 // yad uktaṃ pathi dṛṣṭena giriśena prasīdatā / tad dhyāyanto japantaś ca pūjayantaś ca saṃyatāḥ // bhp_04.24.015 // bhp_04.24.016/0 vidura uvāca pracetasāṃ giritreṇa yathāsīt pathi saṅgamaḥ / yad utāha haraḥ prītas tan no brahman vadārthavat // bhp_04.24.016 // saṅgamaḥ khalu viprarṣe śiveneha śarīriṇām / durlabho munayo dadhyur asaṅgād yam abhīpsitam // bhp_04.24.017 // ātmārāmo 'pi yas tv asya loka-kalpasya rādhase / śaktyā yukto vicarati ghorayā bhagavān bhavaḥ // bhp_04.24.018 // bhp_04.24.019/0 maitreya uvāca pracetasaḥ pitur vākyaṃ śirasādāya sādhavaḥ / diśaṃ pratīcīṃ prayayus tapasy ādṛta-cetasaḥ // bhp_04.24.019 // sa-samudram upa vistīrṇam apaśyan sumahat saraḥ / mahan-mana iva svacchaṃ prasanna-salilāśayam // bhp_04.24.020 // nīla-raktotpalāmbhoja- kahlārendīvarākaram / haṃsa-sārasa-cakrāhva- kāraṇḍava-nikūjitam // bhp_04.24.021 // matta-bhramara-sausvarya- hṛṣṭa-roma-latāṅghripam / padma-kośa-rajo dikṣu vikṣipat-pavanotsavam // bhp_04.24.022 // tatra gāndharvam ākarṇya divya-mārga-manoharam / visismyū rāja-putrās te mṛdaṅga-paṇavādy anu // bhp_04.24.023 // tarhy eva sarasas tasmān niṣkrāmantaṃ sahānugam / upagīyamānam amara- pravaraṃ vibudhānugaiḥ // bhp_04.24.024 // tapta-hema-nikāyābhaṃ śiti-kaṇṭhaṃ tri-locanam / prasāda-sumukhaṃ vīkṣya praṇemur jāta-kautukāḥ // bhp_04.24.025 // sa tān prapannārti-haro bhagavān dharma-vatsalaḥ / dharma-jñān śīla-sampannān prītaḥ prītān uvāca ha // bhp_04.24.026 // bhp_04.24.027/0 śrī-rudra uvāca yūyaṃ vediṣadaḥ putrā viditaṃ vaś cikīrṣitam / anugrahāya bhadraṃ va evaṃ me darśanaṃ kṛtam // bhp_04.24.027 // yaḥ paraṃ raṃhasaḥ sākṣāt tri-guṇāj jīva-saṃjñitāt / bhagavantaṃ vāsudevaṃ prapannaḥ sa priyo hi me // bhp_04.24.028 // sva-dharma-niṣṭhaḥ śata-janmabhiḥ pumān viriñcatām eti tataḥ paraṃ hi mām / avyākṛtaṃ bhāgavato 'tha vaiṣṇavaṃ padaṃ yathāhaṃ vibudhāḥ kalātyaye // bhp_04.24.029 // atha bhāgavatā yūyaṃ priyāḥ stha bhagavān yathā / na mad bhāgavatānāṃ ca preyān anyo 'sti karhicit // bhp_04.24.030 // idaṃ viviktaṃ japtavyaṃ pavitraṃ maṅgalaṃ param / niḥśreyasa-karaṃ cāpi śrūyatāṃ tad vadāmi vaḥ // bhp_04.24.031 // bhp_04.24.032/0 maitreya uvāca ity anukrośa-hṛdayo bhagavān āha tāñ chivaḥ / baddhāñjalīn rāja-putrān nārāyaṇa-paro vacaḥ // bhp_04.24.032 // bhp_04.24.033/0 śrī-rudra uvāca jitaṃ ta ātma-vid-varya- svastaye svastir astu me / bhavatārādhasā rāddhaṃ sarvasmā ātmane namaḥ // bhp_04.24.033 // namaḥ paṅkaja-nābhāya bhūta-sūkṣmendriyātmane / vāsudevāya śāntāya kūṭa-sthāya sva-rociṣe // bhp_04.24.034 // saṅkarṣaṇāya sūkṣmāya durantāyāntakāya ca / namo viśva-prabodhāya pradyumnāyāntar-ātmane // bhp_04.24.035 // namo namo 'niruddhāya hṛṣīkeśendriyātmane / namaḥ paramahaṃsāya pūrṇāya nibhṛtātmane // bhp_04.24.036 // svargāpavarga-dvārāya nityaṃ śuci-ṣade namaḥ / namo hiraṇya-vīryāya cātur-hotrāya tantave // bhp_04.24.037 // nama ūrja iṣe trayyāḥ pataye yajña-retase / tṛpti-dāya ca jīvānāṃ namaḥ sarva-rasātmane // bhp_04.24.038 // sarva-sattvātma-dehāya viśeṣāya sthavīyase / namas trailokya-pālāya saha ojo-balāya ca // bhp_04.24.039 // artha-liṅgāya nabhase namo 'ntar-bahir-ātmane / namaḥ puṇyāya lokāya amuṣmai bhūri-varcase // bhp_04.24.040 // pravṛttāya nivṛttāya pitṛ-devāya karmaṇe / namo 'dharma-vipākāya mṛtyave duḥkha-dāya ca // bhp_04.24.041 // namas ta āśiṣām īśa manave kāraṇātmane / namo dharmāya bṛhate kṛṣṇāyākuṇṭha-medhase / puruṣāya purāṇāya sāṅkhya-yogeśvarāya ca // bhp_04.24.042 // śakti-traya-sametāya mīḍhuṣe 'haṅkṛtātmane / ceta-ākūti-rūpāya namo vāco vibhūtaye // bhp_04.24.043 // darśanaṃ no didṛkṣūṇāṃ dehi bhāgavatārcitam / rūpaṃ priyatamaṃ svānāṃ sarvendriya-guṇāñjanam // bhp_04.24.044 // snigdha-prāvṛḍ-ghana-śyāmaṃ sarva-saundarya-saṅgraham / cārv-āyata-catur-bāhu sujāta-rucirānanam // bhp_04.24.045 // padma-kośa-palāśākṣaṃ sundara-bhru sunāsikam / sudvijaṃ sukapolāsyaṃ sama-karṇa-vibhūṣaṇam // bhp_04.24.046 // prīti-prahasitāpāṅgam alakai rūpa-śobhitam / lasat-paṅkaja-kiñjalka- dukūlaṃ mṛṣṭa-kuṇḍalam // bhp_04.24.047 // sphurat-kirīṭa-valaya- hāra-nūpura-mekhalam / śaṅkha-cakra-gadā-padma- mālā-maṇy-uttamarddhimat // bhp_04.24.048 // siṃha-skandha-tviṣo bibhrat saubhaga-grīva-kaustubham / śriyānapāyinyā kṣipta- nikaṣāśmorasollasat // bhp_04.24.049 // pūra-recaka-saṃvigna- vali-valgu-dalodaram / pratisaṅkrāmayad viśvaṃ nābhyāvarta-gabhīrayā // bhp_04.24.050 // śyāma-śroṇy-adhi-rociṣṇu- dukūla-svarṇa-mekhalam / sama-cārv-aṅghri-jaṅghoru- nimna-jānu-sudarśanam // bhp_04.24.051 // padā śarat-padma-palāśa-rociṣā nakha-dyubhir no 'ntar-aghaṃ vidhunvatā / pradarśaya svīyam apāsta-sādhvasaṃ padaṃ guro mārga-gurus tamo-juṣām // bhp_04.24.052 // etad rūpam anudhyeyam ātma-śuddhim abhīpsatām / yad-bhakti-yogo 'bhayadaḥ sva-dharmam anutiṣṭhatām // bhp_04.24.053 // bhavān bhaktimatā labhyo durlabhaḥ sarva-dehinām / svārājyasyāpy abhimata ekāntenātma-vid-gatiḥ // bhp_04.24.054 // taṃ durārādhyam ārādhya satām api durāpayā / ekānta-bhaktyā ko vāñchet pāda-mūlaṃ vinā bahiḥ // bhp_04.24.055 // yatra nirviṣṭam araṇaṃ kṛtānto nābhimanyate / viśvaṃ vidhvaṃsayan vīrya- śaurya-visphūrjita-bhruvā // bhp_04.24.056 // kṣaṇārdhenāpi tulaye na svargaṃ nāpunar-bhavam / bhagavat-saṅgi-saṅgasya martyānāṃ kim utāśiṣaḥ // bhp_04.24.057 // athānaghāṅghres tava kīrti-tīrthayor antar-bahiḥ-snāna-vidhūta-pāpmanām / bhūteṣv anukrośa-susattva-śīlināṃ syāt saṅgamo 'nugraha eṣa nas tava // bhp_04.24.058 // na yasya cittaṃ bahir-artha-vibhramaṃ tamo-guhāyāṃ ca viśuddham āviśat / yad-bhakti-yogānugṛhītam añjasā munir vicaṣṭe nanu tatra te gatim // bhp_04.24.059 // yatredaṃ vyajyate viśvaṃ viśvasminn avabhāti yat / tat tvaṃ brahma paraṃ jyotir ākāśam iva vistṛtam // bhp_04.24.060 // yo māyayedaṃ puru-rūpayāsṛjad bibharti bhūyaḥ kṣapayaty avikriyaḥ / yad-bheda-buddhiḥ sad ivātma-duḥsthayā tvam ātma-tantraṃ bhagavan pratīmahi // bhp_04.24.061 // kriyā-kalāpair idam eva yoginaḥ śraddhānvitāḥ sādhu yajanti siddhaye / bhūtendriyāntaḥ-karaṇopalakṣitaṃ vede ca tantre ca ta eva kovidāḥ // bhp_04.24.062 // tvam eka ādyaḥ puruṣaḥ supta-śaktis tayā rajaḥ-sattva-tamo vibhidyate / mahān ahaṃ khaṃ marud agni-vār-dharāḥ surarṣayo bhūta-gaṇā idaṃ yataḥ // bhp_04.24.063 // sṛṣṭaṃ sva-śaktyedam anupraviṣṭaś catur-vidhaṃ puram ātmāṃśakena / atho vidus taṃ puruṣaṃ santam antar bhuṅkte hṛṣīkair madhu sāra-ghaṃ yaḥ // bhp_04.24.064 // sa eṣa lokān aticaṇḍa-vego vikarṣasi tvaṃ khalu kāla-yānaḥ / bhūtāni bhūtair anumeya-tattvo ghanāvalīr vāyur ivāviṣahyaḥ // bhp_04.24.065 // pramattam uccair iti kṛtya-cintayā pravṛddha-lobhaṃ viṣayeṣu lālasam / tvam apramattaḥ sahasābhipadyase kṣul-lelihāno 'hir ivākhum antakaḥ // bhp_04.24.066 // kas tvat-padābjaṃ vijahāti paṇḍito yas te 'vamāna-vyayamāna-ketanaḥ / viśaṅkayāsmad-gurur arcati sma yad vinopapattiṃ manavaś caturdaśa // bhp_04.24.067 // atha tvam asi no brahman paramātman vipaścitām / viśvaṃ rudra-bhaya-dhvastam akutaścid-bhayā gatiḥ // bhp_04.24.068 // idaṃ japata bhadraṃ vo viśuddhā nṛpa-nandanāḥ / sva-dharmam anutiṣṭhanto bhagavaty arpitāśayāḥ // bhp_04.24.069 // tam evātmānam ātma-sthaṃ sarva-bhūteṣv avasthitam / pūjayadhvaṃ gṛṇantaś ca dhyāyantaś cāsakṛd dharim // bhp_04.24.070 // yogādeśam upāsādya dhārayanto muni-vratāḥ / samāhita-dhiyaḥ sarva etad abhyasatādṛtāḥ // bhp_04.24.071 // idam āha purāsmākaṃ bhagavān viśvasṛk-patiḥ / bhṛgv-ādīnām ātmajānāṃ sisṛkṣuḥ saṃsisṛkṣatām // bhp_04.24.072 // te vayaṃ noditāḥ sarve prajā-sarge prajeśvarāḥ / anena dhvasta-tamasaḥ sisṛkṣmo vividhāḥ prajāḥ // bhp_04.24.073 // athedaṃ nityadā yukto japann avahitaḥ pumān / acirāc chreya āpnoti vāsudeva-parāyaṇaḥ // bhp_04.24.074 // śreyasām iha sarveṣāṃ jñānaṃ niḥśreyasaṃ param / sukhaṃ tarati duṣpāraṃ jñāna-naur vyasanārṇavam // bhp_04.24.075 // ya imaṃ śraddhayā yukto mad-gītaṃ bhagavat-stavam / adhīyāno durārādhyaṃ harim ārādhayaty asau // bhp_04.24.076 // vindate puruṣo 'muṣmād yad yad icchaty asatvaram / mad-gīta-gītāt suprītāc chreyasām eka-vallabhāt // bhp_04.24.077 // idaṃ yaḥ kalya utthāya prāñjaliḥ śraddhayānvitaḥ / śṛṇuyāc chrāvayen martyo mucyate karma-bandhanaiḥ // bhp_04.24.078 // gītaṃ mayedaṃ naradeva-nandanāḥ parasya puṃsaḥ paramātmanaḥ stavam / japanta ekāgra-dhiyas tapo mahat caradhvam ante tata āpsyathepsitam // bhp_04.24.079 // bhp_04.25.001/0 maitreya uvāca iti sandiśya bhagavān bārhiṣadair abhipūjitaḥ / paśyatāṃ rāja-putrāṇāṃ tatraivāntardadhe haraḥ // bhp_04.25.001 // rudra-gītaṃ bhagavataḥ stotraṃ sarve pracetasaḥ / japantas te tapas tepur varṣāṇām ayutaṃ jale // bhp_04.25.002 // prācīnabarhiṣaṃ kṣattaḥ karmasv āsakta-mānasam / nārado 'dhyātma-tattva-jñaḥ kṛpāluḥ pratyabodhayat // bhp_04.25.003 // śreyas tvaṃ katamad rājan karmaṇātmana īhase / duḥkha-hāniḥ sukhāvāptiḥ śreyas tan neha ceṣyate // bhp_04.25.004 // bhp_04.25.005/0 rājovāca na jānāmi mahā-bhāga paraṃ karmāpaviddha-dhīḥ / brūhi me vimalaṃ jñānaṃ yena mucyeya karmabhiḥ // bhp_04.25.005 // gṛheṣu kūṭa-dharmeṣu putra-dāra-dhanārtha-dhīḥ / na paraṃ vindate mūḍho bhrāmyan saṃsāra-vartmasu // bhp_04.25.006 // bhp_04.25.007/0 nārada uvāca bho bhoḥ prajāpate rājan paśūn paśya tvayādhvare / saṃjñāpitāñ jīva-saṅghān nirghṛṇena sahasraśaḥ // bhp_04.25.007 // ete tvāṃ sampratīkṣante smaranto vaiśasaṃ tava / samparetam ayaḥ-kūṭaiś chindanty utthita-manyavaḥ // bhp_04.25.008 // atra te kathayiṣye 'mum itihāsaṃ purātanam / purañjanasya caritaṃ nibodha gadato mama // bhp_04.25.009 // āsīt purañjano nāma rājā rājan bṛhac-chravāḥ / tasyāvijñāta-nāmāsīt sakhāvijñāta-ceṣṭitaḥ // bhp_04.25.010 // so 'nveṣamāṇaḥ śaraṇaṃ babhrāma pṛthivīṃ prabhuḥ / nānurūpaṃ yadāvindad abhūt sa vimanā iva // bhp_04.25.011 // na sādhu mene tāḥ sarvā bhūtale yāvatīḥ puraḥ / kāmān kāmayamāno 'sau tasya tasyopapattaye // bhp_04.25.012 // sa ekadā himavato dakṣiṇeṣv atha sānuṣu / dadarśa navabhir dvārbhiḥ puraṃ lakṣita-lakṣaṇām // bhp_04.25.013 // prākāropavanāṭṭāla- parikhair akṣa-toraṇaiḥ / svarṇa-raupyāyasaiḥ śṛṅgaiḥ saṅkulāṃ sarvato gṛhaiḥ // bhp_04.25.014 // nīla-sphaṭika-vaidūrya- muktā-marakatāruṇaiḥ / kḷpta-harmya-sthalīṃ dīptāṃ śriyā bhogavatīm iva // bhp_04.25.015 // sabhā-catvara-rathyābhir ākrīḍāyatanāpaṇaiḥ / caitya-dhvaja-patākābhir yuktāṃ vidruma-vedibhiḥ // bhp_04.25.016 // puryās tu bāhyopavane divya-druma-latākule / nadad-vihaṅgāli-kula- kolāhala-jalāśaye // bhp_04.25.017 // hima-nirjhara-vipruṣmat- kusumākara-vāyunā / calat-pravāla-viṭapa- nalinī-taṭa-sampadi // bhp_04.25.018 // nānāraṇya-mṛga-vrātair anābādhe muni-vrataiḥ / āhūtaṃ manyate pāntho yatra kokila-kūjitaiḥ // bhp_04.25.019 // yadṛcchayāgatāṃ tatra dadarśa pramadottamām / bhṛtyair daśabhir āyāntīm ekaika-śata-nāyakaiḥ // bhp_04.25.020 // añca-śīrṣāhinā guptāṃ pratīhāreṇa sarvataḥ / anveṣamāṇām ṛṣabham aprauḍhāṃ kāma-rūpiṇīm // bhp_04.25.021 // sunāsāṃ sudatīṃ bālāṃ sukapolāṃ varānanām / sama-vinyasta-karṇābhyāṃ bibhratīṃ kuṇḍala-śriyam // bhp_04.25.022 // piśaṅga-nīvīṃ suśroṇīṃ śyāmāṃ kanaka-mekhalām / padbhyāṃ kvaṇadbhyāṃ calantīṃ nūpurair devatām iva // bhp_04.25.023 // stanau vyañjita-kaiśorau sama-vṛttau nirantarau / vastrāntena nigūhantīṃ vrīḍayā gaja-gāminīm // bhp_04.25.024 // tām āha lalitaṃ vīraḥ savrīḍa-smita-śobhanām / snigdhenāpāṅga-puṅkhena spṛṣṭaḥ premodbhramad-bhruvā // bhp_04.25.025 // kā tvaṃ kañja-palāśākṣi kasyāsīha kutaḥ sati / imām upa purīṃ bhīru kiṃ cikīrṣasi śaṃsa me // bhp_04.25.026 // ka ete 'nupathā ye ta ekādaśa mahā-bhaṭāḥ / etā vā lalanāḥ subhru ko 'yaṃ te 'hiḥ puraḥ-saraḥ // bhp_04.25.027 // tvaṃ hrīr bhavāny asy atha vāg ramā patiṃ vicinvatī kiṃ munivad raho vane / tvad-aṅghri-kāmāpta-samasta-kāmaṃ kva padma-kośaḥ patitaḥ karāgrāt // bhp_04.25.028 // nāsāṃ varorv anyatamā bhuvi-spṛk purīm imāṃ vīra-vareṇa sākam / arhasy alaṅkartum adabhra-karmaṇā lokaṃ paraṃ śrīr iva yajña-puṃsā // bhp_04.25.029 // yad eṣa māpāṅga-vikhaṇḍitendriyaṃ savrīḍa-bhāva-smita-vibhramad-bhruvā / tvayopasṛṣṭo bhagavān mano-bhavaḥ prabādhate 'thānugṛhāṇa śobhane // bhp_04.25.030 // tvad-ānanaṃ subhru sutāra-locanaṃ vyālambi-nīlālaka-vṛnda-saṃvṛtam / unnīya me darśaya valgu-vācakaṃ yad vrīḍayā nābhimukhaṃ śuci-smite // bhp_04.25.031 // bhp_04.25.032/0 nārada uvāca itthaṃ purañjanaṃ nārī yācamānam adhīravat / abhyanandata taṃ vīraṃ hasantī vīra mohitā // bhp_04.25.032 // na vidāma vayaṃ samyak kartāraṃ puruṣarṣabha / ātmanaś ca parasyāpi gotraṃ nāma ca yat-kṛtam // bhp_04.25.033 // ihādya santam ātmānaṃ vidāma na tataḥ param / yeneyaṃ nirmitā vīra purī śaraṇam ātmanaḥ // bhp_04.25.034 // ete sakhāyaḥ sakhyo me narā nāryaś ca mānada / suptāyāṃ mayi jāgarti nāgo 'yaṃ pālayan purīm // bhp_04.25.035 // diṣṭyāgato 'si bhadraṃ te grāmyān kāmān abhīpsase / udvahiṣyāmi tāṃs te 'haṃ sva-bandhubhir arindama // bhp_04.25.036 // imāṃ tvam adhitiṣṭhasva purīṃ nava-mukhīṃ vibho / mayopanītān gṛhṇānaḥ kāma-bhogān śataṃ samāḥ // bhp_04.25.037 // kaṃ nu tvad-anyaṃ ramaye hy arati-jñam akovidam / asamparāyābhimukham aśvastana-vidaṃ paśum // bhp_04.25.038 // dharmo hy atrārtha-kāmau ca prajānando 'mṛtaṃ yaśaḥ / lokā viśokā virajā yān na kevalino viduḥ // bhp_04.25.039 // pitṛ-devarṣi-martyānāṃ bhūtānām ātmanaś ca ha / kṣemyaṃ vadanti śaraṇaṃ bhave 'smin yad gṛhāśramaḥ // bhp_04.25.040 // kā nāma vīra vikhyātaṃ vadānyaṃ priya-darśanam / na vṛṇīta priyaṃ prāptaṃ mādṛśī tvādṛśaṃ patim // bhp_04.25.041 // kasyā manas te bhuvi bhogi-bhogayoḥ striyā na sajjed bhujayor mahā-bhuja / yo 'nātha-vargādhim alaṃ ghṛṇoddhata- smitāvalokena caraty apohitum // bhp_04.25.042 // bhp_04.25.043/0 nārada uvāca iti tau dam-patī tatra samudya samayaṃ mithaḥ / tāṃ praviśya purīṃ rājan mumudāte śataṃ samāḥ // bhp_04.25.043 // upagīyamāno lalitaṃ tatra tatra ca gāyakaiḥ / krīḍan parivṛtaḥ strībhir hradinīm āviśac chucau // bhp_04.25.044 // saptopari kṛtā dvāraḥ puras tasyās tu dve adhaḥ / pṛthag-viṣaya-gaty-arthaṃ tasyāṃ yaḥ kaścaneśvaraḥ // bhp_04.25.045 // pañca dvāras tu paurastyā dakṣiṇaikā tathottarā / paścime dve amūṣāṃ te nāmāni nṛpa varṇaye // bhp_04.25.046 // khadyotāvirmukhī ca prāg dvārāv ekatra nirmite / vibhrājitaṃ janapadaṃ yāti tābhyāṃ dyumat-sakhaḥ // bhp_04.25.047 // nalinī nālinī ca prāg dvārāv ekatra nirmite / avadhūta-sakhas tābhyāṃ viṣayaṃ yāti saurabham // bhp_04.25.048 // mukhyā nāma purastād dvās tayāpaṇa-bahūdanau / viṣayau yāti pura-rāḍ rasajña-vipaṇānvitaḥ // bhp_04.25.049 // pitṛhūr nṛpa puryā dvār dakṣiṇena purañjanaḥ / rāṣṭraṃ dakṣiṇa-pañcālaṃ yāti śrutadharānvitaḥ // bhp_04.25.050 // devahūr nāma puryā dvā uttareṇa purañjanaḥ / rāṣṭram uttara-pañcālaṃ yāti śrutadharānvitaḥ // bhp_04.25.051 // āsurī nāma paścād dvās tayā yāti purañjanaḥ / grāmakaṃ nāma viṣayaṃ durmadena samanvitaḥ // bhp_04.25.052 // nirṛtir nāma paścād dvās tayā yāti purañjanaḥ / vaiśasaṃ nāma viṣayaṃ lubdhakena samanvitaḥ // bhp_04.25.053 // andhāv amīṣāṃ paurāṇāṃ nirvāk-peśaskṛtāv ubhau / akṣaṇvatām adhipatis tābhyāṃ yāti karoti ca // bhp_04.25.054 // sa yarhy antaḥpura-gato viṣūcīna-samanvitaḥ / mohaṃ prasādaṃ harṣaṃ vā yāti jāyātmajodbhavam // bhp_04.25.055 // evaṃ karmasu saṃsaktaḥ kāmātmā vañcito 'budhaḥ / mahiṣī yad yad īheta tat tad evānvavartata // bhp_04.25.056 // kvacit pibantyāṃ pibati madirāṃ mada-vihvalaḥ / aśnantyāṃ kvacid aśnāti jakṣatyāṃ saha jakṣiti // bhp_04.25.057 // kvacid gāyati gāyantyāṃ rudatyāṃ rudati kvacit / kvacid dhasantyāṃ hasati jalpantyām anu jalpati // bhp_04.25.058 // kvacid dhāvati dhāvantyāṃ tiṣṭhantyām anu tiṣṭhati / anu śete śayānāyām anvāste kvacid āsatīm // bhp_04.25.059 // kvacic chṛṇoti śṛṇvantyāṃ paśyantyām anu paśyati / kvacij jighrati jighrantyāṃ spṛśantyāṃ spṛśati kvacit // bhp_04.25.060 // kvacic ca śocatīṃ jāyām anu śocati dīnavat / anu hṛṣyati hṛṣyantyāṃ muditām anu modate // bhp_04.25.061 // vipralabdho mahiṣyaivaṃ sarva-prakṛti-vañcitaḥ / necchann anukaroty ajñaḥ klaibyāt krīḍā-mṛgo yathā // bhp_04.25.062 // bhp_04.26.001/0 nārada uvāca sa ekadā maheṣvāso rathaṃ pañcāśvam āśu-gam / dvīṣaṃ dvi-cakram ekākṣaṃ tri-veṇuṃ pañca-bandhuram // bhp_04.26.001 // eka-raśmy eka-damanam eka-nīḍaṃ dvi-kūbaram / pañca-praharaṇaṃ sapta- varūthaṃ pañca-vikramam // bhp_04.26.002 // haimopaskaram āruhya svarṇa-varmākṣayeṣudhiḥ / ekādaśa-camū-nāthaḥ pañca-prastham agād vanam // bhp_04.26.003 // cacāra mṛgayāṃ tatra dṛpta ātteṣu-kārmukaḥ / vihāya jāyām atad-arhāṃ mṛga-vyasana-lālasaḥ // bhp_04.26.004 // āsurīṃ vṛttim āśritya ghorātmā niranugrahaḥ / nyahanan niśitair bāṇair vaneṣu vana-gocarān // bhp_04.26.005 // tīrtheṣu pratidṛṣṭeṣu rājā medhyān paśūn vane / yāvad-artham alaṃ lubdho hanyād iti niyamyate // bhp_04.26.006 // ya evaṃ karma niyataṃ vidvān kurvīta mānavaḥ / karmaṇā tena rājendra jñānena na sa lipyate // bhp_04.26.007 // anyathā karma kurvāṇo mānārūḍho nibadhyate / guṇa-pravāha-patito naṣṭa-prajño vrajaty adhaḥ // bhp_04.26.008 // tatra nirbhinna-gātrāṇāṃ citra-vājaiḥ śilīmukhaiḥ / viplavo 'bhūd duḥkhitānāṃ duḥsahaḥ karuṇātmanām // bhp_04.26.009 // śaśān varāhān mahiṣān gavayān ruru-śalyakān / medhyān anyāṃś ca vividhān vinighnan śramam adhyagāt // bhp_04.26.010 // tataḥ kṣut-tṛṭ-pariśrānto nivṛtto gṛham eyivān / kṛta-snānocitāhāraḥ saṃviveśa gata-klamaḥ // bhp_04.26.011 // ātmānam arhayāṃ cakre dhūpālepa-srag-ādibhiḥ / sādhv-alaṅkṛta-sarvāṅgo mahiṣyām ādadhe manaḥ // bhp_04.26.012 // tṛpto hṛṣṭaḥ sudṛptaś ca kandarpākṛṣṭa-mānasaḥ / na vyacaṣṭa varārohāṃ gṛhiṇīṃ gṛha-medhinīm // bhp_04.26.013 // antaḥpura-striyo 'pṛcchad vimanā iva vediṣat / api vaḥ kuśalaṃ rāmāḥ seśvarīṇāṃ yathā purā // bhp_04.26.014 // na tathaitarhi rocante gṛheṣu gṛha-sampadaḥ / yadi na syād gṛhe mātā patnī vā pati-devatā / vyaṅge ratha iva prājñaḥ ko nāmāsīta dīnavat // bhp_04.26.015 // kva vartate sā lalanā majjantaṃ vyasanārṇave / yā mām uddharate prajñāṃ dīpayantī pade pade // bhp_04.26.016 // bhp_04.26.017/0 rāmā ūcuḥ nara-nātha na jānīmas tvat-priyā yad vyavasyati / bhūtale niravastāre śayānāṃ paśya śatru-han // bhp_04.26.017 // bhp_04.26.018/0 nārada uvāca purañjanaḥ sva-mahiṣīṃ nirīkṣyāvadhutāṃ bhuvi / tat-saṅgonmathita-jñāno vaiklavyaṃ paramaṃ yayau // bhp_04.26.018 // sāntvayan ślakṣṇayā vācā hṛdayena vidūyatā / preyasyāḥ sneha-saṃrambha- liṅgam ātmani nābhyagāt // bhp_04.26.019 // anuninye 'tha śanakair vīro 'nunaya-kovidaḥ / pasparśa pāda-yugalam āha cotsaṅga-lālitām // bhp_04.26.020 // bhp_04.26.021/0 purañjana uvāca nūnaṃ tv akṛta-puṇyās te bhṛtyā yeṣv īśvarāḥ śubhe / kṛtāgaḥsv ātmasāt kṛtvā śikṣā-daṇḍaṃ na yuñjate // bhp_04.26.021 // paramo 'nugraho daṇḍo bhṛtyeṣu prabhuṇārpitaḥ / bālo na veda tat tanvi bandhu-kṛtyam amarṣaṇaḥ // bhp_04.26.022 // sā tvaṃ mukhaṃ sudati subhrv anurāga-bhāra- vrīḍā-vilamba-vilasad-dhasitāvalokam / nīlālakālibhir upaskṛtam unnasaṃ naḥ svānāṃ pradarśaya manasvini valgu-vākyam // bhp_04.26.023 // tasmin dadhe damam ahaṃ tava vīra-patni yo 'nyatra bhūsura-kulāt kṛta-kilbiṣas tam / paśye na vīta-bhayam unmuditaṃ tri-lokyām anyatra vai mura-ripor itaratra dāsāt // bhp_04.26.024 // vaktraṃ na te vitilakaṃ malinaṃ viharṣaṃ saṃrambha-bhīmam avimṛṣṭam apeta-rāgam / paśye stanāv api śucopahatau sujātau bimbādharaṃ vigata-kuṅkuma-paṅka-rāgam // bhp_04.26.025 // tan me prasīda suhṛdaḥ kṛta-kilbiṣasya svairaṃ gatasya mṛgayāṃ vyasanāturasya / kā devaraṃ vaśa-gataṃ kusumāstra-vega- visrasta-pauṃsnam uśatī na bhajeta kṛtye // bhp_04.26.026 // bhp_04.27.001/0 nārada uvāca itthaṃ purañjanaṃ sadhryag vaśamānīya vibhramaiḥ / purañjanī mahārāja reme ramayatī patim // bhp_04.27.001 // sa rājā mahiṣīṃ rājan susnātāṃ rucirānanām / kṛta-svastyayanāṃ tṛptām abhyanandad upāgatām // bhp_04.27.002 // tayopagūḍhaḥ parirabdha-kandharo raho 'numantrair apakṛṣṭa-cetanaḥ / na kāla-raṃho bubudhe duratyayaṃ divā niśeti pramadā-parigrahaḥ // bhp_04.27.003 // śayāna unnaddha-mado mahā-manā mahārha-talpe mahiṣī-bhujopadhiḥ / tām eva vīro manute paraṃ yatas tamo-'bhibhūto na nijaṃ paraṃ ca yat // bhp_04.27.004 // tayaivaṃ ramamāṇasya kāma-kaśmala-cetasaḥ / kṣaṇārdham iva rājendra vyatikrāntaṃ navaṃ vayaḥ // bhp_04.27.005 // tasyām ajanayat putrān purañjanyāṃ purañjanaḥ / śatāny ekādaśa virāḍ āyuṣo 'rdham athātyagāt // bhp_04.27.006 // duhitṝr daśottara-śataṃ pitṛ-mātṛ-yaśaskarīḥ / śīlaudārya-guṇopetāḥ paurañjanyaḥ prajā-pate // bhp_04.27.007 // sa pañcāla-patiḥ putrān pitṛ-vaṃśa-vivardhanān / dāraiḥ saṃyojayām āsa duhitṝḥ sadṛśair varaiḥ // bhp_04.27.008 // putrāṇāṃ cābhavan putrā ekaikasya śataṃ śatam / yair vai paurañjano vaṃśaḥ pañcāleṣu samedhitaḥ // bhp_04.27.009 // teṣu tad-riktha-hāreṣu gṛha-kośānujīviṣu / nirūḍhena mamatvena viṣayeṣv anvabadhyata // bhp_04.27.010 // īje ca kratubhir ghorair dīkṣitaḥ paśu-mārakaiḥ / devān pitṝn bhūta-patīn nānā-kāmo yathā bhavān // bhp_04.27.011 // yukteṣv evaṃ pramattasya kuṭumbāsakta-cetasaḥ / āsasāda sa vai kālo yo 'priyaḥ priya-yoṣitām // bhp_04.27.012 // caṇḍavega iti khyāto gandharvādhipatir nṛpa / gandharvās tasya balinaḥ ṣaṣṭy-uttara-śata-trayam // bhp_04.27.013 // gandharvyas tādṛśīr asya maithunyaś ca sitāsitāḥ / parivṛttyā vilumpanti sarva-kāma-vinirmitām // bhp_04.27.014 // te caṇḍavegānucarāḥ purañjana-puraṃ yadā / hartum ārebhire tatra pratyaṣedhat prajāgaraḥ // bhp_04.27.015 // sa saptabhiḥ śatair eko viṃśatyā ca śataṃ samāḥ / purañjana-purādhyakṣo gandharvair yuyudhe balī // bhp_04.27.016 // kṣīyamāṇe sva-sambandhe ekasmin bahubhir yudhā / cintāṃ parāṃ jagāmārtaḥ sa-rāṣṭra-pura-bāndhavaḥ // bhp_04.27.017 // sa eva puryāṃ madhu-bhuk pañcāleṣu sva-pārṣadaiḥ / upanītaṃ baliṃ gṛhṇan strī-jito nāvidad bhayam // bhp_04.27.018 // kālasya duhitā kācit tri-lokīṃ varam icchatī / paryaṭantī na barhiṣman pratyanandata kaścana // bhp_04.27.019 // daurbhāgyenātmano loke viśrutā durbhageti sā / yā tuṣṭā rājarṣaye tu vṛtādāt pūrave varam // bhp_04.27.020 // kadācid aṭamānā sā brahma-lokān mahīṃ gatam / vavre bṛhad-vrataṃ māṃ tu jānatī kāma-mohitā // bhp_04.27.021 // mayi saṃrabhya vipula- madāc chāpaṃ suduḥsaham / sthātum arhasi naikatra mad-yācñā-vimukho mune // bhp_04.27.022 // tato vihata-saṅkalpā kanyakā yavaneśvaram / mayopadiṣṭam āsādya vavre nāmnā bhayaṃ patim // bhp_04.27.023 // ṛṣabhaṃ yavanānāṃ tvāṃ vṛṇe vīrepsitaṃ patim / saṅkalpas tvayi bhūtānāṃ kṛtaḥ kila na riṣyati // bhp_04.27.024 // dvāv imāv anuśocanti bālāv asad-avagrahau / yal loka-śāstropanataṃ na rāti na tad icchati // bhp_04.27.025 // atho bhajasva māṃ bhadra bhajantīṃ me dayāṃ kuru / etāvān pauruṣo dharmo yad ārtān anukampate // bhp_04.27.026 // kāla-kanyodita-vaco niśamya yavaneśvaraḥ / cikīrṣur deva-guhyaṃ sa sasmitaṃ tām abhāṣata // bhp_04.27.027 // mayā nirūpitas tubhyaṃ patir ātma-samādhinā / nābhinandati loko 'yaṃ tvām abhadrām asammatām // bhp_04.27.028 // tvam avyakta-gatir bhuṅkṣva lokaṃ karma-vinirmitam / yā hi me pṛtanā-yuktā prajā-nāśaṃ praṇeṣyasi // bhp_04.27.029 // prajvāro 'yaṃ mama bhrātā tvaṃ ca me bhaginī bhava / carāmy ubhābhyāṃ loke 'sminn avyakto bhīma-sainikaḥ // bhp_04.27.030 // bhp_04.28.001/0 nārada uvāca sainikā bhaya-nāmno ye barhiṣman diṣṭa-kāriṇaḥ / prajvāra-kāla-kanyābhyāṃ vicerur avanīm imām // bhp_04.28.001 // ta ekadā tu rabhasā purañjana-purīṃ nṛpa / rurudhur bhauma-bhogāḍhyāṃ jarat-pannaga-pālitām // bhp_04.28.002 // kāla-kanyāpi bubhuje purañjana-puraṃ balāt / yayābhibhūtaḥ puruṣaḥ sadyo niḥsāratām iyāt // bhp_04.28.003 // tayopabhujyamānāṃ vai yavanāḥ sarvato-diśam / dvārbhiḥ praviśya subhṛśaṃ prārdayan sakalāṃ purīm // bhp_04.28.004 // tasyāṃ prapīḍyamānāyām abhimānī purañjanaḥ / avāporu-vidhāṃs tāpān kuṭumbī mamatākulaḥ // bhp_04.28.005 // kanyopagūḍho naṣṭa-śrīḥ kṛpaṇo viṣayātmakaḥ / naṣṭa-prajño hṛtaiśvaryo gandharva-yavanair balāt // bhp_04.28.006 // viśīrṇāṃ sva-purīṃ vīkṣya pratikūlān anādṛtān / putrān pautrānugāmātyān jāyāṃ ca gata-sauhṛdām // bhp_04.28.007 // ātmānaṃ kanyayā grastaṃ pañcālān ari-dūṣitān / duranta-cintām āpanno na lebhe tat-pratikriyām // bhp_04.28.008 // kāmān abhilaṣan dīno yāta-yāmāṃś ca kanyayā / vigatātma-gati-snehaḥ putra-dārāṃś ca lālayan // bhp_04.28.009 // gandharva-yavanākrāntāṃ kāla-kanyopamarditām / hātuṃ pracakrame rājā tāṃ purīm anikāmataḥ // bhp_04.28.010 // bhaya-nāmno 'grajo bhrātā prajvāraḥ pratyupasthitaḥ / dadāha tāṃ purīṃ kṛtsnāṃ bhrātuḥ priya-cikīrṣayā // bhp_04.28.011 // tasyāṃ sandahyamānāyāṃ sapauraḥ saparicchadaḥ / kauṭumbikaḥ kuṭumbinyā upātapyata sānvayaḥ // bhp_04.28.012 // yavanoparuddhāyatano grastāyāṃ kāla-kanyayā / puryāṃ prajvāra-saṃsṛṣṭaḥ pura-pālo 'nvatapyata // bhp_04.28.013 // na śeke so 'vituṃ tatra puru-kṛcchroru-vepathuḥ / gantum aicchat tato vṛkṣa- koṭarād iva sānalāt // bhp_04.28.014 // śithilāvayavo yarhi gandharvair hṛta-pauruṣaḥ / yavanair aribhī rājann uparuddho ruroda ha // bhp_04.28.015 // duhitṝḥ putra-pautrāṃś ca jāmi-jāmātṛ-pārṣadān / svatvāvaśiṣṭaṃ yat kiñcid gṛha-kośa-paricchadam // bhp_04.28.016 // ahaṃ mameti svīkṛtya gṛheṣu kumatir gṛhī / dadhyau pramadayā dīno viprayoga upasthite // bhp_04.28.017 // lokāntaraṃ gatavati mayy anāthā kuṭumbinī / vartiṣyate kathaṃ tv eṣā bālakān anuśocatī // bhp_04.28.018 // na mayy anāśite bhuṅkte nāsnāte snāti mat-parā / mayi ruṣṭe susantrastā bhartsite yata-vāg bhayāt // bhp_04.28.019 // prabodhayati māvijñaṃ vyuṣite śoka-karśitā / vartmaitad gṛha-medhīyaṃ vīra-sūr api neṣyati // bhp_04.28.020 // kathaṃ nu dārakā dīnā dārakīr vāparāyaṇāḥ / vartiṣyante mayi gate bhinna-nāva ivodadhau // bhp_04.28.021 // evaṃ kṛpaṇayā buddhyā śocantam atad-arhaṇam / grahītuṃ kṛta-dhīr enaṃ bhaya-nāmābhyapadyata // bhp_04.28.022 // paśuvad yavanair eṣa nīyamānaḥ svakaṃ kṣayam / anvadravann anupathāḥ śocanto bhṛśam āturāḥ // bhp_04.28.023 // purīṃ vihāyopagata uparuddho bhujaṅgamaḥ / yadā tam evānu purī viśīrṇā prakṛtiṃ gatā // bhp_04.28.024 // vikṛṣyamāṇaḥ prasabhaṃ yavanena balīyasā / nāvindat tamasāviṣṭaḥ sakhāyaṃ suhṛdaṃ puraḥ // bhp_04.28.025 // taṃ yajña-paśavo 'nena saṃjñaptā ye 'dayālunā / kuṭhāraiś cicchiduḥ kruddhāḥ smaranto 'mīvam asya tat // bhp_04.28.026 // ananta-pāre tamasi magno naṣṭa-smṛtiḥ samāḥ / śāśvatīr anubhūyārtiṃ pramadā-saṅga-dūṣitaḥ // bhp_04.28.027 // tām eva manasā gṛhṇan babhūva pramadottamā / anantaraṃ vidarbhasya rāja-siṃhasya veśmani // bhp_04.28.028 // upayeme vīrya-paṇāṃ vaidarbhīṃ malayadhvajaḥ / yudhi nirjitya rājanyān pāṇḍyaḥ para-purañjayaḥ // bhp_04.28.029 // tasyāṃ sa janayāṃ cakra ātmajām asitekṣaṇām / yavīyasaḥ sapta sutān sapta draviḍa-bhūbhṛtaḥ // bhp_04.28.030 // ekaikasyābhavat teṣāṃ rājann arbudam arbudam / bhokṣyate yad-vaṃśa-dharair mahī manvantaraṃ param // bhp_04.28.031 // agastyaḥ prāg duhitaram upayeme dhṛta-vratām / yasyāṃ dṛḍhacyuto jāta idhmavāhātmajo muniḥ // bhp_04.28.032 // vibhajya tanayebhyaḥ kṣmāṃ rājarṣir malayadhvajaḥ / ārirādhayiṣuḥ kṛṣṇaṃ sa jagāma kulācalam // bhp_04.28.033 // hitvā gṛhān sutān bhogān vaidarbhī madirekṣaṇā / anvadhāvata pāṇḍyeśaṃ jyotsneva rajanī-karam // bhp_04.28.034 // tatra candravasā nāma tāmraparṇī vaṭodakā / tat-puṇya-salilair nityam ubhayatrātmano mṛjan // bhp_04.28.035 // kandāṣṭibhir mūla-phalaiḥ puṣpa-parṇais tṛṇodakaiḥ / vartamānaḥ śanair gātra- karśanaṃ tapa āsthitaḥ // bhp_04.28.036 // śītoṣṇa-vāta-varṣāṇi kṣut-pipāse priyāpriye / sukha-duḥkhe iti dvandvāny ajayat sama-darśanaḥ // bhp_04.28.037 // tapasā vidyayā pakva- kaṣāyo niyamair yamaiḥ / yuyuje brahmaṇy ātmānaṃ vijitākṣānilāśayaḥ // bhp_04.28.038 // āste sthāṇur ivaikatra divyaṃ varṣa-śataṃ sthiraḥ / vāsudeve bhagavati nānyad vedodvahan ratim // bhp_04.28.039 // sa vyāpakatayātmānaṃ vyatiriktatayātmani / vidvān svapna ivāmarśa- sākṣiṇaṃ virarāma ha // bhp_04.28.040 // sākṣād bhagavatoktena guruṇā hariṇā nṛpa / viśuddha-jñāna-dīpena sphuratā viśvato-mukham // bhp_04.28.041 // pare brahmaṇi cātmānaṃ paraṃ brahma tathātmani / vīkṣamāṇo vihāyekṣām asmād upararāma ha // bhp_04.28.042 // patiṃ parama-dharma-jñaṃ vaidarbhī malayadhvajam / premṇā paryacarad dhitvā bhogān sā pati-devatā // bhp_04.28.043 // cīra-vāsā vrata-kṣāmā veṇī-bhūta-śiroruhā / babhāv upa patiṃ śāntā śikhā śāntam ivānalam // bhp_04.28.044 // ajānatī priyatamaṃ yadoparatam aṅganā / susthirāsanam āsādya yathā-pūrvam upācarat // bhp_04.28.045 // yadā nopalabhetāṅghrāv ūṣmāṇaṃ patyur arcatī / āsīt saṃvigna-hṛdayā yūtha-bhraṣṭā mṛgī yathā // bhp_04.28.046 // ātmānaṃ śocatī dīnam abandhuṃ viklavāśrubhiḥ / stanāv āsicya vipine susvaraṃ praruroda sā // bhp_04.28.047 // uttiṣṭhottiṣṭha rājarṣe imām udadhi-mekhalām / dasyubhyaḥ kṣatra-bandhubhyo bibhyatīṃ pātum arhasi // bhp_04.28.048 // evaṃ vilapantī bālā vipine 'nugatā patim / patitā pādayor bhartū rudaty aśrūṇy avartayat // bhp_04.28.049 // citiṃ dārumayīṃ citvā tasyāṃ patyuḥ kalevaram / ādīpya cānumaraṇe vilapantī mano dadhe // bhp_04.28.050 // tatra pūrvataraḥ kaścit sakhā brāhmaṇa ātmavān / sāntvayan valgunā sāmnā tām āha rudatīṃ prabho // bhp_04.28.051 // bhp_04.28.052/0 brāhmaṇa uvāca kā tvaṃ kasyāsi ko vāyaṃ śayāno yasya śocasi / jānāsi kiṃ sakhāyaṃ māṃ yenāgre vicacartha ha // bhp_04.28.052 // api smarasi cātmānam avijñāta-sakhaṃ sakhe / hitvā māṃ padam anvicchan bhauma-bhoga-rato gataḥ // bhp_04.28.053 // haṃsāv ahaṃ ca tvaṃ cārya sakhāyau mānasāyanau / abhūtām antarā vaukaḥ sahasra-parivatsarān // bhp_04.28.054 // sa tvaṃ vihāya māṃ bandho gato grāmya-matir mahīm / vicaran padam adrākṣīḥ kayācin nirmitaṃ striyā // bhp_04.28.055 // pañcārāmaṃ nava-dvāram eka-pālaṃ tri-koṣṭhakam / ṣaṭ-kulaṃ pañca-vipaṇaṃ pañca-prakṛti strī-dhavam // bhp_04.28.056 // pañcendriyārthā ārāmā dvāraḥ prāṇā nava prabho / tejo-'b-annāni koṣṭhāni kulam indriya-saṅgrahaḥ // bhp_04.28.057 // vipaṇas tu kriyā-śaktir bhūta-prakṛtir avyayā / śakty-adhīśaḥ pumāṃs tv atra praviṣṭo nāvabudhyate // bhp_04.28.058 // tasmiṃs tvaṃ rāmayā spṛṣṭo ramamāṇo 'śruta-smṛtiḥ / tat-saṅgād īdṛśīṃ prāpto daśāṃ pāpīyasīṃ prabho // bhp_04.28.059 // na tvaṃ vidarbha-duhitā nāyaṃ vīraḥ suhṛt tava / na patis tvaṃ purañjanyā ruddho nava-mukhe yayā // bhp_04.28.060 // māyā hy eṣā mayā sṛṣṭā yat pumāṃsaṃ striyaṃ satīm / manyase nobhayaṃ yad vai haṃsau paśyāvayor gatim // bhp_04.28.061 // ahaṃ bhavān na cānyas tvaṃ tvam evāhaṃ vicakṣva bhoḥ / na nau paśyanti kavayaś chidraṃ jātu manāg api // bhp_04.28.062 // yathā puruṣa ātmānam ekam ādarśa-cakṣuṣoḥ / dvidhābhūtam avekṣeta tathaivāntaram āvayoḥ // bhp_04.28.063 // evaṃ sa mānaso haṃso haṃsena pratibodhitaḥ / sva-sthas tad-vyabhicāreṇa naṣṭām āpa punaḥ smṛtim // bhp_04.28.064 // barhiṣmann etad adhyātmaṃ pārokṣyeṇa pradarśitam / yat parokṣa-priyo devo bhagavān viśva-bhāvanaḥ // bhp_04.28.065 // bhp_04.29.001/0 prācīnabarhir uvāca bhagavaṃs te vaco 'smābhir na samyag avagamyate / kavayas tad vijānanti na vayaṃ karma-mohitāḥ // bhp_04.29.001 // bhp_04.29.002/0 nārada uvāca puruṣaṃ purañjanaṃ vidyād yad vyanakty ātmanaḥ puram / eka-dvi-tri-catuṣ-pādaṃ bahu-pādam apādakam // bhp_04.29.002 // yo 'vijñātāhṛtas tasya puruṣasya sakheśvaraḥ / yan na vijñāyate pumbhir nāmabhir vā kriyā-guṇaiḥ // bhp_04.29.003 // yadā jighṛkṣan puruṣaḥ kārtsnyena prakṛter guṇān / nava-dvāraṃ dvi-hastāṅghri tatrāmanuta sādhv iti // bhp_04.29.004 // buddhiṃ tu pramadāṃ vidyān mamāham iti yat-kṛtam / yām adhiṣṭhāya dehe 'smin pumān bhuṅkte 'kṣabhir guṇān // bhp_04.29.005 // sakhāya indriya-gaṇā jñānaṃ karma ca yat-kṛtam / sakhyas tad-vṛttayaḥ prāṇaḥ pañca-vṛttir yathoragaḥ // bhp_04.29.006 // bṛhad-balaṃ mano vidyād ubhayendriya-nāyakam / pañcālāḥ pañca viṣayā yan-madhye nava-khaṃ puram // bhp_04.29.007 // akṣiṇī nāsike karṇau mukhaṃ śiśna-gudāv iti / dve dve dvārau bahir yāti yas tad-indriya-saṃyutaḥ // bhp_04.29.008 // akṣiṇī nāsike āsyam iti pañca puraḥ kṛtāḥ / dakṣiṇā dakṣiṇaḥ karṇa uttarā cottaraḥ smṛtaḥ // bhp_04.29.009 // paścime ity adho dvārau gudaṃ śiśnam ihocyate / khadyotāvirmukhī cātra netre ekatra nirmite / rūpaṃ vibhrājitaṃ tābhyāṃ vicaṣṭe cakṣuṣeśvaraḥ // bhp_04.29.010 // nalinī nālinī nāse gandhaḥ saurabha ucyate / ghrāṇo 'vadhūto mukhyāsyaṃ vipaṇo vāg rasavid rasaḥ // bhp_04.29.011 // āpaṇo vyavahāro 'tra citram andho bahūdanam / pitṛhūr dakṣiṇaḥ karṇa uttaro devahūḥ smṛtaḥ // bhp_04.29.012 // pravṛttaṃ ca nivṛttaṃ ca śāstraṃ pañcāla-saṃjñitam / pitṛ-yānaṃ deva-yānaṃ śrotrāc chruta-dharād vrajet // bhp_04.29.013 // āsurī meḍhram arvāg-dvār vyavāyo grāmiṇāṃ ratiḥ / upastho durmadaḥ prokto nirṛtir guda ucyate // bhp_04.29.014 // vaiśasaṃ narakaṃ pāyur lubdhako 'ndhau tu me śṛṇu / hasta-pādau pumāṃs tābhyāṃ yukto yāti karoti ca // bhp_04.29.015 // antaḥ-puraṃ ca hṛdayaṃ viṣūcir mana ucyate / tatra mohaṃ prasādaṃ vā harṣaṃ prāpnoti tad-guṇaiḥ // bhp_04.29.016 // yathā yathā vikriyate guṇākto vikaroti vā / tathā tathopadraṣṭātmā tad-vṛttīr anukāryate // bhp_04.29.017 // deho rathas tv indriyāśvaḥ saṃvatsara-rayo 'gatiḥ / dvi-karma-cakras tri-guṇa- dhvajaḥ pañcāsu-bandhuraḥ // bhp_04.29.018 // mano-raśmir buddhi-sūto hṛn-nīḍo dvandva-kūbaraḥ / pañcendriyārtha-prakṣepaḥ sapta-dhātu-varūthakaḥ // bhp_04.29.019 // ākūtir vikramo bāhyo mṛga-tṛṣṇāṃ pradhāvati / ekādaśendriya-camūḥ pañca-sūnā-vinoda-kṛt // bhp_04.29.020 // saṃvatsaraś caṇḍavegaḥ kālo yenopalakṣitaḥ / tasyāhānīha gandharvā gandharvyo rātrayaḥ smṛtāḥ / haranty āyuḥ parikrāntyā ṣaṣṭy-uttara-śata-trayam // bhp_04.29.021 // kāla-kanyā jarā sākṣāl lokas tāṃ nābhinandati / svasāraṃ jagṛhe mṛtyuḥ kṣayāya yavaneśvaraḥ // bhp_04.29.022 // ādhayo vyādhayas tasya sainikā yavanāś carāḥ / bhūtopasargāśu-rayaḥ prajvāro dvi-vidho jvaraḥ // bhp_04.29.023 // evaṃ bahu-vidhair duḥkhair daiva-bhūtātma-sambhavaiḥ / kliśyamānaḥ śataṃ varṣaṃ dehe dehī tamo-vṛtaḥ // bhp_04.29.024 // prāṇendriya-mano-dharmān ātmany adhyasya nirguṇaḥ / śete kāma-lavān dhyāyan mamāham iti karma-kṛt // bhp_04.29.025 // yadātmānam avijñāya bhagavantaṃ paraṃ gurum / puruṣas tu viṣajjeta guṇeṣu prakṛteḥ sva-dṛk // bhp_04.29.026 // guṇābhimānī sa tadā karmāṇi kurute 'vaśaḥ / śuklaṃ kṛṣṇaṃ lohitaṃ vā yathā-karmābhijāyate // bhp_04.29.027 // śuklāt prakāśa-bhūyiṣṭhā lokān āpnoti karhicit / duḥkhodarkān kriyāyāsāṃs tamaḥ-śokotkaṭān kvacit // bhp_04.29.028 // kvacit pumān kvacic ca strī kvacin nobhayam andha-dhīḥ / devo manuṣyas tiryag vā yathā-karma-guṇaṃ bhavaḥ // bhp_04.29.029 // kṣut-parīto yathā dīnaḥ sārameyo gṛhaṃ gṛham / caran vindati yad-diṣṭaṃ daṇḍam odanam eva vā // bhp_04.29.030 // tathā kāmāśayo jīva uccāvaca-pathā bhraman / upary adho vā madhye vā yāti diṣṭaṃ priyāpriyam // bhp_04.29.031 // duḥkheṣv ekatareṇāpi daiva-bhūtātma-hetuṣu / jīvasya na vyavacchedaḥ syāc cet tat-tat-pratikriyā // bhp_04.29.032 // yathā hi puruṣo bhāraṃ śirasā gurum udvahan / taṃ skandhena sa ādhatte tathā sarvāḥ pratikriyāḥ // bhp_04.29.033 // naikāntataḥ pratīkāraḥ karmaṇāṃ karma kevalam / dvayaṃ hy avidyopasṛtaṃ svapne svapna ivānagha // bhp_04.29.034 // arthe hy avidyamāne 'pi saṃsṛtir na nivartate / manasā liṅga-rūpeṇa svapne vicarato yathā // bhp_04.29.035 // athātmano 'rtha-bhūtasya yato 'nartha-paramparā / saṃsṛtis tad-vyavacchedo bhaktyā paramayā gurau // bhp_04.29.036 // vāsudeve bhagavati bhakti-yogaḥ samāhitaḥ / sadhrīcīnena vairāgyaṃ jñānaṃ ca janayiṣyati // bhp_04.29.037 // so 'cirād eva rājarṣe syād acyuta-kathāśrayaḥ / śṛṇvataḥ śraddadhānasya nityadā syād adhīyataḥ // bhp_04.29.038 // yatra bhāgavatā rājan sādhavo viśadāśayāḥ / bhagavad-guṇānukathana- śravaṇa-vyagra-cetasaḥ // bhp_04.29.039 // tasmin mahan-mukharitā madhubhic- caritra-pīyūṣa-śeṣa-saritaḥ paritaḥ sravanti / tā ye pibanty avitṛṣo nṛpa gāḍha-karṇais tān na spṛśanty aśana-tṛḍ-bhaya-śoka-mohāḥ // bhp_04.29.040 // etair upadruto nityaṃ jīva-lokaḥ svabhāvajaiḥ / na karoti harer nūnaṃ kathāmṛta-nidhau ratim // bhp_04.29.041 // prajāpati-patiḥ sākṣād bhagavān giriśo manuḥ / dakṣādayaḥ prajādhyakṣā naiṣṭhikāḥ sanakādayaḥ // bhp_04.29.042 // marīcir atry-aṅgirasau pulastyaḥ pulahaḥ kratuḥ / bhṛgur vasiṣṭha ity ete mad-antā brahma-vādinaḥ // bhp_04.29.043 // adyāpi vācas-patayas tapo-vidyā-samādhibhiḥ / paśyanto 'pi na paśyanti paśyantaṃ parameśvaram // bhp_04.29.044 // śabda-brahmaṇi duṣpāre caranta uru-vistare / mantra-liṅgair vyavacchinnaṃ bhajanto na viduḥ param // bhp_04.29.045 // sarveṣām eva jantūnāṃ satataṃ deha-poṣaṇe / asti prajñā samāyattā ko viśeṣas tadā nṛṇām // bhp_04.29.046 // labdhvehānte manuṣyatvaṃ hitvā dehādy-asad-graham / ātma-sṛtyā vihāyedaṃ jīvātmā sa viśiṣyate // bhp_04.29.047 // yadā yasyānugṛhṇāti bhagavān ātma-bhāvitaḥ / sa jahāti matiṃ loke vede ca pariniṣṭhitām // bhp_04.29.046 // tasmāt karmasu barhiṣmann ajñānād artha-kāśiṣu / mārtha-dṛṣṭiṃ kṛthāḥ śrotra- sparśiṣv aspṛṣṭa-vastuṣu // bhp_04.29.047 // svaṃ lokaṃ na vidus te vai yatra devo janārdanaḥ / āhur dhūmra-dhiyo vedaṃ sakarmakam atad-vidaḥ // bhp_04.29.048 // āstīrya darbhaiḥ prāg-agraiḥ kārtsnyena kṣiti-maṇḍalam / stabdho bṛhad-vadhān mānī karma nāvaiṣi yat param / tat karma hari-toṣaṃ yat sā vidyā tan-matir yayā // bhp_04.29.049 // harir deha-bhṛtām ātmā svayaṃ prakṛtir īśvaraḥ / tat-pāda-mūlaṃ śaraṇaṃ yataḥ kṣemo nṛṇām iha // bhp_04.29.050 // sa vai priyatamaś cātmā yato na bhayam aṇv api / iti veda sa vai vidvān yo vidvān sa gurur hariḥ // bhp_04.29.051 // bhp_04.29.052/0 nārada uvāca praśna evaṃ hi sañchinno bhavataḥ puruṣarṣabha / atra me vadato guhyaṃ niśāmaya suniścitam // bhp_04.29.052 // kṣudraṃ caraṃ sumanasāṃ śaraṇe mithitvā $ raktaṃ ṣaḍaṅghri-gaṇa-sāmasu lubdha-karṇam &agre vṛkān asu-tṛpo 'vigaṇayya yāntaṃ % pṛṣṭhe mṛgaṃ mṛgaya lubdhaka-bāṇa-bhinnam // bhp_04.29.053* // asyārthaḥ sumanaḥ-sama-dharmaṇāṃ strīṇāṃ śaraṇa āśrame puṣpa-madhu-gandhavat kṣudratamaṃ kāmya-karma-vipākajaṃ kāma-sukha-lavaṃ jaihvyaupasthyādi vicinvantaṃ mithunī-bhūya tad-abhiniveśita-manasaṃ ṣaḍaṅghri-gaṇa-sāma-gītavad atimanohara-vanitādi-janālāpeṣv atitarām atipralobhita-karṇam agre vṛka-yūthavad ātmana āyur harato 'ho-rātrān tān kāla-lava-viśeṣān avigaṇayya gṛheṣu viharantaṃ pṛṣṭhata eva parokṣam anupravṛtto lubdhakaḥ kṛtānto 'ntaḥ śareṇa yam iha parāvidhyati tam imam ātmānam aho rājan bhinna-hṛdayaṃ draṣṭum arhasīti // bhp_04.29.054 //_* sa tvaṃ vicakṣya mṛga-ceṣṭitam ātmano 'ntaś $ cittaṃ niyaccha hṛdi karṇa-dhunīṃ ca citte &sa tvaṃ vicakṣya mṛga-ceṣṭitam ātmano 'ntaś $ cittaṃ niyaccha hṛdi karṇa-dhunīṃ ca citte &jahy aṅganāśramam asattama-yūtha-gāthaṃ % prīṇīhi haṃsa-śaraṇaṃ virama krameṇa // bhp_04.29.055* // bhp_04.29.056/0 rājovāca śrutam anvīkṣitaṃ brahman bhagavān yad abhāṣata / naitaj jānanty upādhyāyāḥ kiṃ na brūyur vidur yadi // bhp_04.29.056 // saṃśayo 'tra tu me vipra sañchinnas tat-kṛto mahān / ṛṣayo 'pi hi muhyanti yatra nendriya-vṛttayaḥ // bhp_04.29.057 // karmāṇy ārabhate yena pumān iha vihāya tam / amutrānyena dehena juṣṭāni sa yad aśnute // bhp_04.29.058 // iti veda-vidāṃ vādaḥ śrūyate tatra tatra ha / karma yat kriyate proktaṃ parokṣaṃ na prakāśate // bhp_04.29.059 // bhp_04.29.060/0 nārada uvāca yenaivārabhate karma tenaivāmutra tat pumān / bhuṅkte hy avyavadhānena liṅgena manasā svayam // bhp_04.29.060 // śayānam imam utsṛjya śvasantaṃ puruṣo yathā / karmātmany āhitaṃ bhuṅkte tādṛśenetareṇa vā // bhp_04.29.061 // mamaite manasā yad yad asāv aham iti bruvan / gṛhṇīyāt tat pumān rāddhaṃ karma yena punar bhavaḥ // bhp_04.29.062 // yathānumīyate cittam ubhayair indriyehitaiḥ / evaṃ prāg-dehajaṃ karma lakṣyate citta-vṛttibhiḥ // bhp_04.29.063 // nānubhūtaṃ kva cānena dehenādṛṣṭam aśrutam / kadācid upalabhyeta yad rūpaṃ yādṛg ātmani // bhp_04.29.064 // tenāsya tādṛśaṃ rāja liṅgino deha-sambhavam / śraddhatsvānanubhūto 'rtho na manaḥ spraṣṭum arhati // bhp_04.29.065 // mana eva manuṣyasya pūrva-rūpāṇi śaṃsati / bhaviṣyataś ca bhadraṃ te tathaiva na bhaviṣyataḥ // bhp_04.29.066 // adṛṣṭam aśrutaṃ cātra kvacin manasi dṛśyate / yathā tathānumantavyaṃ deśa-kāla-kriyāśrayam // bhp_04.29.067 // sarve kramānurodhena manasīndriya-gocarāḥ / āyānti bahuśo yānti sarve samanaso janāḥ // bhp_04.29.068 // sattvaika-niṣṭhe manasi bhagavat-pārśva-vartini / tamaś candramasīvedam uparajyāvabhāsate // bhp_04.29.069 // nāhaṃ mameti bhāvo 'yaṃ puruṣe vyavadhīyate / yāvad buddhi-mano-'kṣārtha- guṇa-vyūho hy anādimān // bhp_04.29.070 // supti-mūrcchopatāpeṣu prāṇāyana-vighātataḥ / nehate 'ham iti jñānaṃ mṛtyu-prajvārayor api // bhp_04.29.071 // garbhe bālye 'py apauṣkalyād ekādaśa-vidhaṃ tadā / liṅgaṃ na dṛśyate yūnaḥ kuhvāṃ candramaso yathā // bhp_04.29.072 // arthe hy avidyamāne 'pi saṃsṛtir na nivartate / dhyāyato viṣayān asya svapne 'narthāgamo yathā // bhp_04.29.073 // evaṃ pañca-vidhaṃ liṅgaṃ tri-vṛt ṣoḍaśa vistṛtam / eṣa cetanayā yukto jīva ity abhidhīyate // bhp_04.29.074 // anena puruṣo dehān upādatte vimuñcati / harṣaṃ śokaṃ bhayaṃ duḥkhaṃ sukhaṃ cānena vindati // bhp_04.29.075 // bhaktiḥ kṛṣṇe dayā jīveṣv akuṇṭha-jñānam ātmani / yadi syād ātmano bhūyād apavargas tu saṃsṛteḥ // bhp_04.29.076 // yathā tṛṇa-jalūkeyaṃ nāpayāty apayāti ca / na tyajen mriyamāṇo 'pi prāg-dehābhimatiṃ janaḥ // bhp_04.29.076 // adṛṣṭaṃ dṛṣṭavan naṅkṣed bhūtaṃ svapnavad anyathā / bhūtaṃ bhavad bhaviṣyac ca suptaṃ sarva-raho-rahaḥ // bhp_04.29.077 // yāvad anyaṃ na vindeta vyavadhānena karmaṇām / mana eva manuṣyendra bhūtānāṃ bhava-bhāvanam // bhp_04.29.077 // yadākṣaiś caritān dhyāyan karmāṇy ācinute 'sakṛt / sati karmaṇy avidyāyāṃ bandhaḥ karmaṇy anātmanaḥ // bhp_04.29.078 // atas tad apavādārthaṃ bhaja sarvātmanā harim / paśyaṃs tad-ātmakaṃ viśvaṃ sthity-utpatty-apyayā yataḥ // bhp_04.29.079 // bhp_04.29.080/0 maitreya uvāca bhāgavata-mukhyo bhagavān nārado haṃsayor gatim / pradarśya hy amum āmantrya siddha-lokaṃ tato 'gamat // bhp_04.29.080 // prācīnabarhī rājarṣiḥ prajā-sargābhirakṣaṇe / ādiśya putrān agamat tapase kapilāśramam // bhp_04.29.081 // tatraikāgra-manā dhīro govinda-caraṇāmbujam / vimukta-saṅgo 'nubhajan bhaktyā tat-sāmyatām agāt // bhp_04.29.082 // etad adhyātma-pārokṣyaṃ gītaṃ devarṣiṇānagha / yaḥ śrāvayed yaḥ śṛṇuyāt sa liṅgena vimucyate // bhp_04.29.083 // etan mukunda-yaśasā bhuvanaṃ punānaṃ $ devarṣi-varya-mukha-niḥsṛtam ātma-śaucam &yaḥ kīrtyamānam adhigacchati pārameṣṭhyaṃ % nāsmin bhave bhramati mukta-samasta-bandhaḥ // bhp_04.29.084* // adhyātma-pārokṣyam idaṃ mayādhigatam adbhutam / evaṃ striyāśramaḥ puṃsaś chinno 'mutra ca saṃśayaḥ // bhp_04.29.085 // bhp_04.30.001/0 vidura uvāca ye tvayābhihitā brahman sutāḥ prācīnabarhiṣaḥ / te rudra-gītena hariṃ siddhim āpuḥ pratoṣya kām // bhp_04.30.001 // kiṃ bārhaspatyeha paratra vātha kaivalya-nātha-priya-pārśva-vartinaḥ / āsādya devaṃ giriśaṃ yadṛcchayā prāpuḥ paraṃ nūnam atha pracetasaḥ // bhp_04.30.002 // bhp_04.30.003/0 maitreya uvāca pracetaso 'ntar udadhau pitur ādeśa-kāriṇaḥ / apa-yajñena tapasā purañjanam atoṣayan // bhp_04.30.003 // daśa-varṣa-sahasrānte puruṣas tu sanātanaḥ / teṣām āvirabhūt kṛcchraṃ śāntena śamayan rucā // bhp_04.30.004 // suparṇa-skandham ārūḍho meru-śṛṅgam ivāmbudaḥ / pīta-vāsā maṇi-grīvaḥ kurvan vitimirā diśaḥ // bhp_04.30.005 // kāśiṣṇunā kanaka-varṇa-vibhūṣaṇena $ bhrājat-kapola-vadano vilasat-kirīṭaḥ &aṣṭāyudhair anucarair munibhiḥ surendrair % āsevito garuḍa-kinnara-gīta-kīrtiḥ // bhp_04.30.006* //pīnāyatāṣṭa-bhuja-maṇḍala-madhya-lakṣmyā $ spardhac-chriyā parivṛto vana-mālayādyaḥ &pīnāyatāṣṭa-bhuja-maṇḍala-madhya-lakṣmyā $ spardhac-chriyā parivṛto vana-mālayādyaḥ &barhiṣmataḥ puruṣa āha sutān prapannān % parjanya-nāda-rutayā saghṛṇāvalokaḥ // bhp_04.30.007* // bhp_04.30.008/0 śrī-bhagavān uvāca varaṃ vṛṇīdhvaṃ bhadraṃ vo yūyaṃ me nṛpa-nandanāḥ / sauhārdenāpṛthag-dharmās tuṣṭo 'haṃ sauhṛdena vaḥ // bhp_04.30.008 // yo 'nusmarati sandhyāyāṃ yuṣmān anudinaṃ naraḥ / tasya bhrātṛṣv ātma-sāmyaṃ tathā bhūteṣu sauhṛdam // bhp_04.30.009 // ye tu māṃ rudra-gītena sāyaṃ prātaḥ samāhitāḥ / stuvanty ahaṃ kāma-varān dāsye prajñāṃ ca śobhanām // bhp_04.30.010 // yad yūyaṃ pitur ādeśam agrahīṣṭa mudānvitāḥ / atho va uśatī kīrtir lokān anu bhaviṣyati // bhp_04.30.011 // bhavitā viśrutaḥ putro 'navamo brahmaṇo guṇaiḥ / ya etām ātma-vīryeṇa tri-lokīṃ pūrayiṣyati // bhp_04.30.012 // kaṇḍoḥ pramlocayā labdhā kanyā kamala-locanā / tāṃ cāpaviddhāṃ jagṛhur bhūruhā nṛpa-nandanāḥ // bhp_04.30.013 // kṣut-kṣāmāyā mukhe rājā somaḥ pīyūṣa-varṣiṇīm / deśinīṃ rodamānāyā nidadhe sa dayānvitaḥ // bhp_04.30.014 // prajā-visarga ādiṣṭāḥ pitrā mām anuvartatā / tatra kanyāṃ varārohāṃ tām udvahata mā ciram // bhp_04.30.015 // apṛthag-dharma-śīlānāṃ sarveṣāṃ vaḥ sumadhyamā / apṛthag-dharma-śīleyaṃ bhūyāt patny arpitāśayā // bhp_04.30.016 // divya-varṣa-sahasrāṇāṃ sahasram ahataujasaḥ / bhaumān bhokṣyatha bhogān vai divyāṃś cānugrahān mama // bhp_04.30.017 // atha mayy anapāyinyā bhaktyā pakva-guṇāśayāḥ / upayāsyatha mad-dhāma nirvidya nirayād ataḥ // bhp_04.30.018 // gṛheṣv āviśatāṃ cāpi puṃsāṃ kuśala-karmaṇām / mad-vārtā-yāta-yāmānāṃ na bandhāya gṛhā matāḥ // bhp_04.30.019 // navyavad dhṛdaye yaj jño brahmaitad brahma-vādibhiḥ / na muhyanti na śocanti na hṛṣyanti yato gatāḥ // bhp_04.30.020 // bhp_04.30.021/0 maitreya uvāca evaṃ bruvāṇaṃ puruṣārtha-bhājanaṃ janārdanaṃ prāñjalayaḥ pracetasaḥ / tad-darśana-dhvasta-tamo-rajo-malā girāgṛṇan gadgadayā suhṛttamam // bhp_04.30.021 // bhp_04.30.022/0 pracetasa ūcuḥ namo namaḥ kleśa-vināśanāya nirūpitodāra-guṇāhvayāya / mano-vaco-vega-puro-javāya sarvākṣa-mārgair agatādhvane namaḥ // bhp_04.30.022 // śuddhāya śāntāya namaḥ sva-niṣṭhayā manasy apārthaṃ vilasad-dvayāya / namo jagat-sthāna-layodayeṣu gṛhīta-māyā-guṇa-vigrahāya // bhp_04.30.023 // namo viśuddha-sattvāya haraye hari-medhase / vāsudevāya kṛṣṇāya prabhave sarva-sātvatām // bhp_04.30.024 // namaḥ kamala-nābhāya namaḥ kamala-māline / namaḥ kamala-pādāya namas te kamalekṣaṇa // bhp_04.30.025 // namaḥ kamala-kiñjalka- piśaṅgāmala-vāsase / sarva-bhūta-nivāsāya namo 'yuṅkṣmahi sākṣiṇe // bhp_04.30.026 // rūpaṃ bhagavatā tv etad aśeṣa-kleśa-saṅkṣayam / āviṣkṛtaṃ naḥ kliṣṭānāṃ kim anyad anukampitam // bhp_04.30.027 // etāvat tvaṃ hi vibhubhir bhāvyaṃ dīneṣu vatsalaiḥ / yad anusmaryate kāle sva-buddhyābhadra-randhana // bhp_04.30.028 // yenopaśāntir bhūtānāṃ kṣullakānām apīhatām / antarhito 'ntar-hṛdaye kasmān no veda nāśiṣaḥ // bhp_04.30.029 // asāv eva varo 'smākam īpsito jagataḥ pate / prasanno bhagavān yeṣām apavargaḥ gurur gatiḥ // bhp_04.30.030 // varaṃ vṛṇīmahe 'thāpi nātha tvat parataḥ parāt / na hy antas tvad-vibhūtīnāṃ so 'nanta iti gīyase // bhp_04.30.031 // pārijāte 'ñjasā labdhe sāraṅgo 'nyan na sevate / tvad-aṅghri-mūlam āsādya sākṣāt kiṃ kiṃ vṛṇīmahi // bhp_04.30.032 // yāvat te māyayā spṛṣṭā bhramāma iha karmabhiḥ / tāvad bhavat-prasaṅgānāṃ saṅgaḥ syān no bhave bhave // bhp_04.30.033 // tulayāma lavenāpi na svargaṃ nāpunar-bhavam / bhagavat-saṅgi-saṅgasya martyānāṃ kim utāśiṣaḥ // bhp_04.30.034 // yatreḍyante kathā mṛṣṭās tṛṣṇāyāḥ praśamo yataḥ / nirvairaṃ yatra bhūteṣu nodvego yatra kaścana // bhp_04.30.035 // yatra nārāyaṇaḥ sākṣād bhagavān nyāsināṃ gatiḥ / saṃstūyate sat-kathāsu mukta-saṅgaiḥ punaḥ punaḥ // bhp_04.30.036 // teṣāṃ vicaratāṃ padbhyāṃ tīrthānāṃ pāvanecchayā / bhītasya kiṃ na roceta tāvakānāṃ samāgamaḥ // bhp_04.30.037 // vayaṃ tu sākṣād bhagavan bhavasya priyasya sakhyuḥ kṣaṇa-saṅgamena / suduścikitsyasya bhavasya mṛtyor bhiṣaktamaṃ tvādya gatiṃ gatāḥ sma // bhp_04.30.038 // yan naḥ svadhītaṃ guravaḥ prasāditā viprāś ca vṛddhāś ca sad-ānuvṛttyā / āryā natāḥ suhṛdo bhrātaraś ca sarvāṇi bhūtāny anasūyayaiva // bhp_04.30.039 // yan naḥ sutaptaṃ tapa etad īśa nirandhasāṃ kālam adabhram apsu / sarvaṃ tad etat puruṣasya bhūmno vṛṇīmahe te paritoṣaṇāya // bhp_04.30.040 // manuḥ svayambhūr bhagavān bhavaś ca ye 'nye tapo-jñāna-viśuddha-sattvāḥ / adṛṣṭa-pārā api yan-mahimnaḥ stuvanty atho tvātma-samaṃ gṛṇīmaḥ // bhp_04.30.041 // namaḥ samāya śuddhāya puruṣāya parāya ca / vāsudevāya sattvāya tubhyaṃ bhagavate namaḥ // bhp_04.30.042 // bhp_04.30.043/0 maitreya uvāca iti pracetobhir abhiṣṭuto hariḥ prītas tathety āha śaraṇya-vatsalaḥ / anicchatāṃ yānam atṛpta-cakṣuṣāṃ yayau sva-dhāmānapavarga-vīryaḥ // bhp_04.30.043 // atha niryāya salilāt pracetasa udanvataḥ / vīkṣyākupyan drumaiś channāṃ gāṃ gāṃ roddhum ivocchritaiḥ // bhp_04.30.044 // tato 'gni-mārutau rājann amuñcan mukhato ruṣā / mahīṃ nirvīrudhaṃ kartuṃ saṃvartaka ivātyaye // bhp_04.30.045 // bhasmasāt kriyamāṇāṃs tān drumān vīkṣya pitāmahaḥ / āgataḥ śamayām āsa putrān barhiṣmato nayaiḥ // bhp_04.30.046 // tatrāvaśiṣṭā ye vṛkṣā bhītā duhitaraṃ tadā / ujjahrus te pracetobhya upadiṣṭāḥ svayambhuvā // bhp_04.30.047 // te ca brahmaṇa ādeśān māriṣām upayemire / yasyāṃ mahad-avajñānād ajany ajana-yonijaḥ // bhp_04.30.048 // cākṣuṣe tv antare prāpte prāk-sarge kāla-vidrute / yaḥ sasarja prajā iṣṭāḥ sa dakṣo daiva-coditaḥ // bhp_04.30.049 // yo jāyamānaḥ sarveṣāṃ tejas tejasvināṃ rucā / svayopādatta dākṣyāc ca karmaṇāṃ dakṣam abruvan // bhp_04.30.050 // taṃ prajā-sarga-rakṣāyām anādir abhiṣicya ca / yuyoja yuyuje 'nyāṃś ca sa vai sarva-prajāpatīn // bhp_04.30.051 // bhp_04.31.001/0 maitreya uvāca tata utpanna-vijñānā āśv adhokṣaja-bhāṣitam / smaranta ātmaje bhāryāṃ visṛjya prāvrajan gṛhāt // bhp_04.31.001 // dīkṣitā brahma-satreṇa sarva-bhūtātma-medhasā / pratīcyāṃ diśi velāyāṃ siddho 'bhūd yatra jājaliḥ // bhp_04.31.002 // tān nirjita-prāṇa-mano-vaco-dṛśo jitāsanān śānta-samāna-vigrahān / pare 'male brahmaṇi yojitātmanaḥ surāsureḍyo dadṛśe sma nāradaḥ // bhp_04.31.003 // tam āgataṃ ta utthāya praṇipatyābhinandya ca / pūjayitvā yathādeśaṃ sukhāsīnam athābruvan // bhp_04.31.004 // bhp_04.31.005/0 pracetasa ūcuḥ svāgataṃ te surarṣe 'dya diṣṭyā no darśanaṃ gataḥ / tava caṅkramaṇaṃ brahmann abhayāya yathā raveḥ // bhp_04.31.005 // yad ādiṣṭaṃ bhagavatā śivenādhokṣajena ca / tad gṛheṣu prasaktānāṃ prāyaśaḥ kṣapitaṃ prabho // bhp_04.31.006 // tan naḥ pradyotayādhyātma- jñānaṃ tattvārtha-darśanam / yenāñjasā tariṣyāmo dustaraṃ bhava-sāgaram // bhp_04.31.007 // bhp_04.31.008/0 maitreya uvāca iti pracetasāṃ pṛṣṭo bhagavān nārado muniḥ / bhagavaty uttama-śloka āviṣṭātmābravīn nṛpān // bhp_04.31.008 // bhp_04.31.009/0 nārada uvāca taj janma tāni karmāṇi tad āyus tan mano vacaḥ / nṛṇāṃ yena hi viśvātmā sevyate harir īśvaraḥ // bhp_04.31.009 // kiṃ janmabhis tribhir veha śaukra-sāvitra-yājñikaiḥ / karmabhir vā trayī-proktaiḥ puṃso 'pi vibudhāyuṣā // bhp_04.31.010 // śrutena tapasā vā kiṃ vacobhiś citta-vṛttibhiḥ / buddhyā vā kiṃ nipuṇayā balenendriya-rādhasā // bhp_04.31.011 // kiṃ vā yogena sāṅkhyena nyāsa-svādhyāyayor api / kiṃ vā śreyobhir anyaiś ca na yatrātma-prado hariḥ // bhp_04.31.012 // śreyasām api sarveṣām ātmā hy avadhir arthataḥ / sarveṣām api bhūtānāṃ harir ātmātmadaḥ priyaḥ // bhp_04.31.013 // yathā taror mūla-niṣecanena tṛpyanti tat-skandha-bhujopaśākhāḥ / prāṇopahārāc ca yathendriyāṇāṃ tathaiva sarvārhaṇam acyutejyā // bhp_04.31.014 // yathaiva sūryāt prabhavanti vāraḥ punaś ca tasmin praviśanti kāle / bhūtāni bhūmau sthira-jaṅgamāni tathā harāv eva guṇa-pravāhaḥ // bhp_04.31.015 // etat padaṃ taj jagad-ātmanaḥ paraṃ sakṛd vibhātaṃ savitur yathā prabhā / yathāsavo jāgrati supta-śaktayo dravya-kriyā-jñāna-bhidā-bhramātyayaḥ // bhp_04.31.016 // yathā nabhasy abhra-tamaḥ-prakāśā bhavanti bhūpā na bhavanty anukramāt / evaṃ pare brahmaṇi śaktayas tv amū rajas tamaḥ sattvam iti pravāhaḥ // bhp_04.31.017 // tenaikam ātmānam aśeṣa-dehināṃ kālaṃ pradhānaṃ puruṣaṃ pareśam / sva-tejasā dhvasta-guṇa-pravāham ātmaika-bhāvena bhajadhvam addhā // bhp_04.31.018 // dayayā sarva-bhūteṣu santuṣṭyā yena kena vā / sarvendriyopaśāntyā ca tuṣyaty āśu janārdanaḥ // bhp_04.31.019 // apahata-sakalaiṣaṇāmalātmany aviratam edhita-bhāvanopahūtaḥ / nija-jana-vaśa-gatvam ātmano 'yan na sarati chidravad akṣaraḥ satāṃ hi // bhp_04.31.020 // na bhajati kumanīṣiṇāṃ sa ijyāṃ harir adhanātma-dhana-priyo rasa-jñaḥ / śruta-dhana-kula-karmaṇāṃ madair ye vidadhati pāpam akiñcaneṣu satsu // bhp_04.31.021 // śriyam anucaratīṃ tad-arthinaś ca dvipada-patīn vibudhāṃś ca yat sva-pūrṇaḥ / na bhajati nija-bhṛtya-varga-tantraḥ katham amum udvisṛjet pumān kṛta-jñaḥ // bhp_04.31.022 // bhp_04.31.023/0 maitreya uvāca iti pracetaso rājann anyāś ca bhagavat-kathāḥ / śrāvayitvā brahma-lokaṃ yayau svāyambhuvo muniḥ // bhp_04.31.023 // te 'pi tan-mukha-niryātaṃ yaśo loka-malāpaham / harer niśamya tat-pādaṃ dhyāyantas tad-gatiṃ yayuḥ // bhp_04.31.024 // etat te 'bhihitaṃ kṣattar yan māṃ tvaṃ paripṛṣṭavān / pracetasāṃ nāradasya saṃvādaṃ hari-kīrtanam // bhp_04.31.025 // bhp_04.31.026/0 śrī-śuka uvāca ya eṣa uttānapado mānavasyānuvarṇitaḥ / vaṃśaḥ priyavratasyāpi nibodha nṛpa-sattama // bhp_04.31.026 // yo nāradād ātma-vidyām adhigamya punar mahīm / bhuktvā vibhajya putrebhya aiśvaraṃ samagāt padam // bhp_04.31.027 // imāṃ tu kauṣāraviṇopavarṇitāṃ kṣattā niśamyājita-vāda-sat-kathām / pravṛddha-bhāvo 'śru-kalākulo muner dadhāra mūrdhnā caraṇaṃ hṛdā hareḥ // bhp_04.31.028 // bhp_04.31.029/0 vidura uvāca so 'yam adya mahā-yogin bhavatā karuṇātmanā / darśitas tamasaḥ pāro yatrākiñcana-go hariḥ // bhp_04.31.029 // bhp_04.31.030/0 śrī-śuka uvāca ity ānamya tam āmantrya viduro gajasāhvayam / svānāṃ didṛkṣuḥ prayayau jñātīnāṃ nirvṛtāśayaḥ // bhp_04.31.030 // etad yaḥ śṛṇuyād rājan rājñāṃ hary-arpitātmanām / āyur dhanaṃ yaśaḥ svasti gatim aiśvaryam āpnuyāt // bhp_04.31.031 // bhp_05.01.001/0 rājovāca priyavrato bhāgavatāatmārāmaḥ kathaṃ mune / gṛhe 'ramata yan-mūlaḥ karma-bandhaḥ parābhavaḥ // bhp_05.01.001 // na nūnaṃ mukta-saṅgānāṃ tādṛśānāṃ dvijarṣabha / gṛheṣv abhiniveśo 'yaṃ puṃsāṃ bhavitum arhati // bhp_05.01.002 // mahatāṃ khalu viprarṣe uttamaśloka-pādayoḥ / chāyā-nirvṛta-cittānāṃ na kuṭumbe spṛhā-matiḥ // bhp_05.01.003 // saṃśayo 'yaṃ mahān brahman dārāgāra-sutādiṣu / saktasya yat siddhir abhūt kṛṣṇe ca matir acyutā // bhp_05.01.004 // bhp_05.01.005/0 śrī-śuka uvāca bāḍham uktaṃ bhagavata uttamaślokasya śrīmac-caraṇāravinda-makaranda-rasa āveśita-cetaso bhāgavata-paramahaṃsa-dayita-kathāṃ kiñcid antarāya-vihatāṃ svāṃ śivatamāṃ padavīṃ na prāyeṇa hinvanti // bhp_05.01.005 //_* yarhi vāva ha rājan sa rāja-putraḥ priyavrataḥ parama-bhāgavato nāradasya caraṇopasevayāñjasāvagata-paramārtha-satattvo brahma-satreṇa dīkṣiṣyamāṇo 'vani-tala-paripālanāyāmnāta-pravara-guṇa-gaṇaikānta-bhājanatayā sva-pitropāmantrito bhagavati vāsudeva evāvyavadhāna-samādhi-yogena samāveśita-sakala-kāraka-kriyā-kalāpo naivābhyanandad yadyapi tad apratyāmnātavyaṃ tad-adhikaraṇa ātmano 'nyasmād asato 'pi parābhavam anvīkṣamāṇaḥ // bhp_05.01.006 //_* atha ha bhagavān ādi-deva etasya guṇa-visargasya paribṛṃhaṇānudhyāna-vyavasita-sakala-jagad-abhiprāya ātma-yonir akhila-nigama-nija-gaṇa-pariveṣṭitaḥ sva-bhavanād avatatāra // bhp_05.01.007 //_* sa tatra tatra gagana-tala uḍu-patir iva vimānāvalibhir anupatham amara-parivṛḍhair abhipūjyamānaḥ pathi pathi ca varūthaśaḥ siddha-gandharva-sādhya-cāraṇa-muni-gaṇair upagīyamāno gandha-mādana-droṇīm avabhāsayann upasasarpa // bhp_05.01.008 //_* tatra ha vā enaṃ devarṣir haṃsa-yānena pitaraṃ bhagavantaṃ hiraṇya-garbham upalabhamānaḥ sahasaivotthāyārhaṇena saha pitā-putrābhyām avahitāñjalir upatasthe // bhp_05.01.009 //_* bhagavān api bhārata tad-upanītārhaṇaḥ sūkta-vākenātitarām udita-guṇa-gaṇāvatāra-sujayaḥ priyavratam ādi-puruṣas taṃ sadaya-hāsāvaloka iti hovāca // bhp_05.01.010 //_* bhp_05.01.011/0 śrī-bhagavān uvāca nibodha tātedam ṛtaṃ bravīmi māsūyituṃ devam arhasy aprameyam / vayaṃ bhavas te tata eṣa maharṣir vahāma sarve vivaśā yasya diṣṭam // bhp_05.01.011 // na tasya kaścit tapasā vidyayā vā na yoga-vīryeṇa manīṣayā vā / naivārtha-dharmaiḥ parataḥ svato vā kṛtaṃ vihantuṃ tanu-bhṛd vibhūyāt // bhp_05.01.012 // bhavāya nāśāya ca karma kartuṃ śokāya mohāya sadā bhayāya / sukhāya duḥkhāya ca deha-yogam avyakta-diṣṭaṃ janatāṅga dhatte // bhp_05.01.013 // yad-vāci tantyāṃ guṇa-karma-dāmabhiḥ sudustarair vatsa vayaṃ suyojitāḥ / sarve vahāmo balim īśvarāya protā nasīva dvi-pade catuṣ-padaḥ // bhp_05.01.014 // īśābhisṛṣṭaṃ hy avarundhmahe 'ṅga duḥkhaṃ sukhaṃ vā guṇa-karma-saṅgāt / āsthāya tat tad yad ayuṅkta nāthaś cakṣuṣmatāndhā iva nīyamānāḥ // bhp_05.01.015 // mukto 'pi tāvad bibhṛyāt sva-deham ārabdham aśnann abhimāna-śūnyaḥ / yathānubhūtaṃ pratiyāta-nidraḥ kiṃ tv anya-dehāya guṇān na vṛṅkte // bhp_05.01.016 // bhayaṃ pramattasya vaneṣv api syād yataḥ sa āste saha-ṣaṭ-sapatnaḥ / jitendriyasyātma-rater budhasya gṛhāśramaḥ kiṃ nu karoty avadyam // bhp_05.01.017 // yaḥ ṣaṭ sapatnān vijigīṣamāṇo gṛheṣu nirviśya yateta pūrvam / atyeti durgāśrita ūrjitārīn kṣīṇeṣu kāmaṃ vicared vipaścit // bhp_05.01.018 // tvaṃ tv abja-nābhāṅghri-saroja-kośa- durgāśrito nirjita-ṣaṭ-sapatnaḥ / bhuṅkṣveha bhogān puruṣātidiṣṭān vimukta-saṅgaḥ prakṛtiṃ bhajasva // bhp_05.01.019 // bhp_05.01.020/0 śrī-śuka uvāca iti samabhihito mahā-bhāgavato bhagavatas tri-bhuvana-guror anuśāsanam ātmano laghutayāvanata-śirodharo bāḍham iti sabahu-mānam uvāha // bhp_05.01.020 //_* bhagavān api manunā yathāvad upakalpitāpacitiḥ priyavrata-nāradayor aviṣamam abhisamīkṣamāṇayor ātmasam avasthānam avāṅ-manasaṃ kṣayam avyavahṛtaṃ pravartayann agamat // bhp_05.01.021 //_* manur api pareṇaivaṃ pratisandhita-manorathaḥ surarṣi-varānumatenātmajam akhila-dharā-maṇḍala-sthiti-guptaya āsthāpya svayam ati-viṣama-viṣaya-viṣa-jalāśayāśāyā upararāma // bhp_05.01.022 //_* iti ha vāva sa jagatī-patir īśvarecchayādhiniveśita-karmādhikāro 'khila-jagad-bandha-dhvaṃsana-parānubhāvasya bhagavata ādi-puruṣasyāṅghri-yugalānavarata-dhyānānubhāvena parirandhita-kaṣāyāśayo 'vadāto 'pi māna-vardhano mahatāṃ mahītalam anuśaśāsa // bhp_05.01.023 //_* atha ca duhitaraṃ prajāpater viśvakarmaṇa upayeme barhiṣmatīṃ nāma tasyām u ha vāva ātmajān ātma-samāna-śīla-guṇa-karma-rūpa-vīryodārān daśa bhāvayām babhūva kanyāṃ ca yavīyasīm ūrjasvatīṃ nāma // bhp_05.01.024 //_* āgnīdhredhmajihva-yajñabāhu-mahāvīra-hiraṇyareto-ghṛtapṛṣṭha-savana-medhātithi-vītihotra-kavaya iti sarva evāgni-nāmānaḥ // bhp_05.01.025 //_* eteṣāṃ kavir mahāvīraḥ savana iti traya āsann ūrdhva-retasas ta ātma-vidyāyām arbha-bhāvād ārabhya kṛta-paricayāḥ pāramahaṃsyam evāśramam abhajan // bhp_05.01.026 //_* tasminn u ha vā upaśama-śīlāḥ paramarṣayaḥ sakala-jīva-nikāyāvāsasya bhagavato vāsudevasya bhītānāṃ śaraṇa-bhūtasya śrīmac-caraṇāravindāvirata-smaraṇāvigalita-parama-bhakti-yogānu-bhāvena paribhāvitāntar-hṛdayādhigate bhagavati sarveṣāṃ bhūtānām ātma-bhūte pratyag-ātmany evātmanas tādātmyam aviśeṣeṇa samīyuḥ // bhp_05.01.027 //_* anyasyām api jāyāyāṃ trayaḥ putrā āsann uttamas tāmaso raivata iti manvantarādhipatayaḥ // bhp_05.01.028 //_* evam upaśamāyaneṣu sva-tanayeṣv atha jagatī-patir jagatīm arbudāny ekādaśa parivatsarāṇām avyāhatākhila-puruṣa-kāra-sāra-sambhṛta-dor-daṇḍa-yugalāpīḍita-maurvī-guṇa-stanita-viramita-dharma-pratipakṣo barhiṣmatyāś cānudinam edhamāna-pramoda-prasaraṇa-yauṣiṇya-vrīḍā-pramuṣita-hāsāvaloka-rucira-kṣvely-ādibhiḥ parābhūyamāna-viveka ivānavabudhyamāna iva mahāmanā bubhuje // bhp_05.01.029 //_* yāvad avabhāsayati sura-girim anuparikrāman bhagavān ādityo vasudhā-talam ardhenaiva pratapaty ardhenāvacchādayati tadā hi bhagavad-upāsanopacitāti-puruṣa-prabhāvas tad anabhinandan samajavena rathena jyotirmayena rajanīm api dinaṃ kariṣyāmīti sapta-kṛt vastaraṇim anuparyakrāmad dvitīya iva pataṅgaḥ // bhp_05.01.030 //_* ye vā u ha tad-ratha-caraṇa-nemi-kṛta-parikhātās te sapta sindhava āsan yata eva kṛtāḥ sapta bhuvo dvīpāḥ // bhp_05.01.031 //_* jambū-plakṣa-śālmali-kuśa-krauñca-śāka-puṣkara-saṃjñās teṣāṃ parimāṇaṃ pūrvasmāt pūrvasmād uttara uttaro yathā-saṅkhyaṃ dvi-guṇa-mānena bahiḥ samantata upakḷptāḥ // bhp_05.01.032 //_* duhitaraṃ corjasvatīṃ nāmośanase prāyacchad yasyām āsīd devayānī nāma kāvya-sutā // bhp_05.01.033 //_* naivaṃ-vidhaḥ puruṣa-kāra urukramasya $ puṃsāṃ tad-aṅghri-rajasā jita-ṣaḍ-guṇānām & naivaṃ-vidhaḥ puruṣa-kāra urukramasya $ puṃsāṃ tad-aṅghri-rajasā jita-ṣaḍ-guṇānām & citraṃ vidūra-vigataḥ sakṛd ādadīta % yan-nāmadheyam adhunā sa jahāti bandham // bhp_05.01.034* // sa evam aparimita-bala-parākrama ekadā tu devarṣi-caraṇānuśayanānu-patita-guṇa-visarga-saṃsargeṇānirvṛtam ivātmānaṃ manyamāna ātma-nirveda idam āha // bhp_05.01.035 //_* aho asādhv anuṣṭhitaṃ yad abhiniveśito 'ham indriyair avidyā-racita-viṣama-viṣayāndha-kūpe tad alam alam amuṣyā vanitāyā vinoda-mṛgaṃ māṃ dhig dhig iti garhayāṃ cakāra // bhp_05.01.036 //_* para-devatā-prasādādhigatātma-pratyavamarśenānupravṛttebhyaḥ putrebhya imāṃ yathā-dāyaṃ vibhajya bhukta-bhogāṃ ca mahiṣīṃ mṛtakam iva saha mahā-vibhūtim apahāya svayaṃ nihita-nirvedo hṛdi gṛhīta-hari-vihārānubhāvo bhagavato nāradasya padavīṃ punar evānusasāra // bhp_05.01.037 //_* bhp_05.01.038/0 tasya ha vā ete ślokāḥ priyavrata-kṛtaṃ karma ko nu kuryād vineśvaram / yo nemi-nimnair akaroc chāyāṃ ghnan sapta vāridhīn // bhp_05.01.038 // bhū-saṃsthānaṃ kṛtaṃ yena sarid-giri-vanādibhiḥ / sīmā ca bhūta-nirvṛtyai dvīpe dvīpe vibhāgaśaḥ // bhp_05.01.039 // bhaumaṃ divyaṃ mānuṣaṃ ca mahitvaṃ karma-yogajam / yaś cakre nirayaupamyaṃ puruṣānujana-priyaḥ // bhp_05.01.040 // bhp_05.01.001/0 śrī-śuka uvāca evaṃ pitari sampravṛtte tad-anuśāsane vartamāna āgnīdhro jambūdvīpaukasaḥ prajā aurasavad dharmāvekṣamāṇaḥ paryagopāyat // bhp_05.02.001 //_* sa ca kadācit pitṛloka-kāmaḥ sura-vara-vanitākrīḍācala-droṇyāṃ bhagavantaṃ viśva-sṛjāṃ patim ābhṛta-paricaryopakaraṇa ātma ikāgryeṇa tapasvy ārādhayāṃ babhūva // bhp_05.02.002 //_* tad upalabhya bhagavān ādi-puruṣaḥ sadasi gāyantīṃ pūrvacittiṃ nāmāpsarasam abhiyāpayām āsa // bhp_05.02.003 //_* sā ca tad-āśramopavanam ati-ramaṇīyaṃ vividha-nibiḍa-viṭapi-viṭapa-nikara-saṃśliṣṭa-puraṭa-latārūḍha-sthala-vihaṅgama-mithunaiḥ procyamāna-śrutibhiḥ pratibodhyamāna-salila-kukkuṭa-kāraṇḍava-kalahaṃsādibhir vicitram upakūjitāmala-jalāśaya-kamalākaram upababhrāma // bhp_05.02.004 //_* tasyāḥ sulalita-gamana-pada-vinyāsa-gati-vilāsāyāś cānupadaṃ khaṇa-khaṇāyamāna-rucira-caraṇābharaṇa-svanam upākarṇya naradeva-kumāraḥ samādhi-yogenāmīlita-nayana-nalina-mukula-yugalam īṣad vikacayya vyacaṣṭa // bhp_05.02.005 //_* tām evāvidūre madhukarīm iva sumanasa upajighrantīṃ divija-manuja-mano-nayanāhlāda-dughair gati-vihāra-vrīḍā-vinayāvaloka-susvarākṣarāvayavair manasi nṛṇāṃ kusumāyudhasya vidadhatīṃ vivaraṃ nija-mukha-vigalitāmṛtāsava-sahāsa-bhāṣaṇāmoda-madāndha-madhukara-nikaroparodhena druta-pada-vinyāsena valgu-spandana-stana-kalaśa-kabara-bhāra-raśanāṃ devīṃ tad-avalokanena vivṛtāvasarasya bhagavato makara-dhvajasya vaśam upanīto jaḍavad iti hovāca // bhp_05.02.006 //_* kā tvaṃ cikīrṣasi ca kiṃ muni-varya śaile $ māyāsi kāpi bhagavat-para-devatāyāḥ & kā tvaṃ cikīrṣasi ca kiṃ muni-varya śaile $ māyāsi kāpi bhagavat-para-devatāyāḥ & vijye bibharṣi dhanuṣī suhṛd-ātmano 'rthe % kiṃ vā mṛgān mṛgayase vipine pramattān // bhp_05.02.007* // bāṇāv imau bhagavataḥ śata-patra-patrau $ śāntāv apuṅkha-rucirāv ati-tigma-dantau & bāṇāv imau bhagavataḥ śata-patra-patrau $ śāntāv apuṅkha-rucirāv ati-tigma-dantau & kasmai yuyuṅkṣasi vane vicaran na vidmaḥ % kṣemāya no jaḍa-dhiyāṃ tava vikramo 'stu // bhp_05.02.008* // śiṣyā ime bhagavataḥ paritaḥ paṭhanti $ gāyanti sāma sarahasyam ajasram īśam & śiṣyā ime bhagavataḥ paritaḥ paṭhanti $ gāyanti sāma sarahasyam ajasram īśam & yuṣmac-chikhā-vilulitāḥ sumano 'bhivṛṣṭīḥ % sarve bhajanty ṛṣi-gaṇā iva veda-śākhāḥ // bhp_05.02.009* // vācaṃ paraṃ caraṇa-pañjara-tittirīṇāṃ $ brahmann arūpa-mukharāṃ śṛṇavāma tubhyam & vācaṃ paraṃ caraṇa-pañjara-tittirīṇāṃ $ brahmann arūpa-mukharāṃ śṛṇavāma tubhyam & labdhā kadamba-rucir aṅka-viṭaṅka-bimbe % yasyām alāta-paridhiḥ kva ca valkalaṃ te // bhp_05.02.010* // kiṃ sambhṛtaṃ rucirayor dvija śṛṅgayos te $ madhye kṛśo vahasi yatra dṛśiḥ śritā me & kiṃ sambhṛtaṃ rucirayor dvija śṛṅgayos te $ madhye kṛśo vahasi yatra dṛśiḥ śritā me & paṅko 'ruṇaḥ surabhir ātma-viṣāṇa īdṛg % yenāśramaṃ subhaga me surabhī-karoṣi // bhp_05.02.011* // lokaṃ pradarśaya suhṛttama tāvakaṃ me $ yatratya ittham urasāvayavāv apūrvau & lokaṃ pradarśaya suhṛttama tāvakaṃ me $ yatratya ittham urasāvayavāv apūrvau & asmad-vidhasya mana-unnayanau bibharti % bahv adbhutaṃ sarasa-rāsa-sudhādi vaktre // bhp_05.02.012* // kā vātma-vṛttir adanād dhavir aṅga vāti $ viṣṇoḥ kalāsy animiṣonmakarau ca karṇau & kā vātma-vṛttir adanād dhavir aṅga vāti $ viṣṇoḥ kalāsy animiṣonmakarau ca karṇau & udvigna-mīna-yugalaṃ dvija-paṅkti-śocir % āsanna-bhṛṅga-nikaraṃ sara in mukhaṃ te // bhp_05.02.013* // yo 'sau tvayā kara-saroja-hataḥ pataṅgo $ dikṣu bhraman bhramata ejayate 'kṣiṇī me & yo 'sau tvayā kara-saroja-hataḥ pataṅgo $ dikṣu bhraman bhramata ejayate 'kṣiṇī me & muktaṃ na te smarasi vakra-jaṭā-varūthaṃ % kaṣṭo 'nilo harati lampaṭa eṣa nīvīm // bhp_05.02.014* // rūpaṃ tapodhana tapaś caratāṃ tapoghnaṃ $ hy etat tu kena tapasā bhavatopalabdham & rūpaṃ tapodhana tapaś caratāṃ tapoghnaṃ $ hy etat tu kena tapasā bhavatopalabdham & cartuṃ tapo 'rhasi mayā saha mitra mahyaṃ % kiṃ vā prasīdati sa vai bhava-bhāvano me // bhp_05.02.015* // na tvāṃ tyajāmi dayitaṃ dvija-deva-dattaṃ $ yasmin mano dṛg api no na viyāti lagnam & na tvāṃ tyajāmi dayitaṃ dvija-deva-dattaṃ $ yasmin mano dṛg api no na viyāti lagnam & māṃ cāru-śṛṅgy arhasi netum anuvrataṃ te % cittaṃ yataḥ pratisarantu śivāḥ sacivyaḥ // bhp_05.02.016* // bhp_05.02.017/0 śrī-śuka uvāca iti lalanānunayāti-viśārado grāmya-vaidagdhyayā paribhāṣayā tāṃ vibudha-vadhūṃ vibudha-matir adhisabhājayām āsa // bhp_05.02.017 //_* sā ca tatas tasya vīra-yūtha-pater buddhi-śīla-rūpa-vayaḥ-śriyaudāryeṇa parākṣipta-manās tena sahāyutāyuta-parivatsaropalakṣaṇaṃ kālaṃ jambūdvīpa-patinā bhauma-svarga-bhogān bubhuje // bhp_05.02.018 //_* tasyām u ha vā ātmajān sa rāja-vara āgnīdhro nābhi-kimpuruṣa-harivarṣelāvṛta-ramyaka-hiraṇmaya-kuru-bhadrāśva-ketumāla-saṃjñān nava putrān ajanayat // bhp_05.02.019 //_* sā sūtvātha sutān navānuvatsaraṃ gṛha evāpahāya pūrvacittir bhūya evājaṃ devam upatasthe // bhp_05.02.020 //_* āgnīdhra-sutās te mātur anugrahād autpattikenaiva saṃhanana-balopetāḥ pitrā vibhaktā ātma-tulya-nāmāni yathā-bhāgaṃ jambūdvīpa-varṣāṇi bubhujuḥ // bhp_05.02.021 //_* āgnīdhro rājātṛptaḥ kāmānām apsarasam evānudinam adhi-manyamānas tasyāḥ salokatāṃ śrutibhir avārundha yatra pitaro mādayante // bhp_05.02.022 //_* samparete pitari nava bhrātaro meru-duhit-r merudevīṃ pratirūpām ugradaṃṣṭrīṃ latāṃ ramyāṃ śyāmāṃ nārīṃ bhadrāṃ devavītim iti saṃjñā navodavahan // bhp_05.02.023 //_* bhp_05.03.001/0 śrī-śuka uvāca nābhir apatya-kāmo 'prajayā merudevyā bhagavantaṃ yajña-puruṣam avahitātmāyajata // bhp_05.03.001 //_* tasya ha vāva śraddhayā viśuddha-bhāvena yajataḥ pravargyeṣu pracaratsu dravya-deśa-kāla-mantrartvig-dakṣiṇā-vidhāna-yogopapattyā duradhigamo 'pi bhagavān bhāgavata-vātsalyatayā supratīka ātmānam aparājitaṃ nija-janābhipretārtha-vidhitsayā gṛhīta-hṛdayo hṛdayaṅgamaṃ mano-nayanānandanāvayavābhirāmam āviścakāra // bhp_05.03.002 //_* atha ha tam āviṣkṛta-bhuja-yugala-dvayaṃ hiraṇmayaṃ puruṣa-viśeṣaṃ kapiśa-kauśeyāmbara-dharam urasi vilasac-chrīvatsa-lalāmaṃ daravara-vanaruha-vana-mālācchūry-amṛta-maṇi-gadādibhir upalakṣitaṃ sphuṭa-kiraṇa-pravara-mukuṭa-kuṇḍala-kaṭaka-kaṭi-sūtra-hāra-keyūra-nūpurādy-aṅga-bhūṣaṇa-vibhūṣitam ṛtvik-sadasya-gṛha-patayo 'dhanā ivottama-dhanam upalabhya sabahu-mānam arhaṇenāvanata-śīrṣāṇa upatasthuḥ // bhp_05.03.003 //_* bhp_05.03.004/0 ṛtvija ūcuḥ arhasi muhur arhattamārhaṇam asmākam anupathānāṃ namo nama ity etāvat sad-upaśikṣitaṃ ko 'rhati pumān prakṛti-guṇa-vyatikara-matir anīśa īśvarasya parasya prakṛti-puruṣayor arvāktanābhir nāma-rūpākṛtibhī rūpa-nirūpaṇam sakala-jana-nikāya-vṛjina-nirasana-śivatama-pravara-guṇa-gaṇaika-deśa-kathanād ṛte // bhp_05.03.004 //_* parijanānurāga-viracita-śabala-saṃśabda-salila-sita-kisalaya-tulasikā-dūrvāṅkurair api sambhṛtayā saparyayā kila parama parituṣyasi // bhp_05.03.005 //_* athānayāpi na bhavata ijyayoru-bhāra-bharayā samucitam artham ihopalabhāmahe // bhp_05.03.006 //_* ātmana evānusavanam añjasāvyatirekeṇa bobhūyamānāśeṣa-puruṣārtha-svarūpasya kintu nāthāśiṣa āśāsānānām etad abhisaṃrādhana-mātraṃ bhavitum arhati // bhp_05.03.007 //_* tad yathā bāliśānāṃ svayam ātmanaḥ śreyaḥ param aviduṣāṃ parama-parama-puruṣa prakarṣa-karuṇayā sva-mahimānaṃ cāpavargākhyam upakalpayiṣyan svayaṃ nāpacita evetaravad ihopalakṣitaḥ // bhp_05.03.008 //_* athāyam eva varo hy arhattama yarhi barhiṣi rājarṣer varadarṣabho bhavān nija-puruṣekṣaṇa-viṣaya āsīt // bhp_05.03.009 //_* asaṅga-niśita-jñānānala-vidhūtāśeṣa-malānāṃ bhavat-svabhāvānām ātmārāmāṇāṃ munīnām anavarata-pariguṇita-guṇa-gaṇa parama-maṅgalāyana-guṇa-gaṇa-kathano 'si // bhp_05.03.010 //_* atha kathañcit skhalana-kṣut-patana-jṛmbhaṇa-duravasthānādiṣu vivaśānāṃ naḥ smaraṇāya jvara-maraṇa-daśāyām api sakala-kaśmala-nirasanāni tava guṇa-kṛta-nāmadheyāni vacana-gocarāṇi bhavantu // bhp_05.03.011 //_* kiñcāyaṃ rājarṣir apatya-kāmaḥ prajāṃ bhavādṛśīm āśāsāna īśvaram āśiṣāṃ svargāpavargayor api bhavantam upadhāvati prajāyām artha-pratyayo dhanadam ivādhanaḥ phalīkaraṇam // bhp_05.03.012 //_* ko vā iha te 'parājito 'parājitayā māyayānavasita-padavyānāvṛta-matir viṣaya-viṣa-rayānāvṛta-prakṛtir anupāsita-mahac-caraṇaḥ // bhp_05.03.013 //_* yad u ha vāva tava punar adabhra-kartar iha samāhūtas tatrārtha-dhiyāṃ mandānāṃ nas tad yad deva-helanaṃ deva-devārhasi sāmyena sarvān prativoḍhum aviduṣām // bhp_05.03.014 //_* bhp_05.03.015/0 śrī-śuka uvāca iti nigadenābhiṣṭūyamāno bhagavān animiṣarṣabho varṣa-dharābhivāditābhivandita-caraṇaḥ sadayam idam āha // bhp_05.03.015 //_* bhp_05.03.016/0 śrī-bhagavān uvāca aho batāham ṛṣayo bhavadbhir avitatha-gīrbhir varam asulabham abhiyācito yad amuṣyātmajo mayā sadṛśo bhūyād iti mamāham evābhirūpaḥ kaivalyād athāpi brahma-vādo na mṛṣā bhavitum arhati mamaiva hi mukhaṃ yad dvija-deva-kulam // bhp_05.03.016 //_* tata āgnīdhrīye 'ṃśa-kalayāvatariṣyāmy ātma-tulyam anupalabhamānaḥ // bhp_05.03.017 //_* bhp_05.03.018/0 śrī-śuka uvāca iti niśāmayantyā merudevyāḥ patim abhidhāyāntardadhe bhagavān // bhp_05.03.018 //_* bhp_05.04.001/0 śrī-śuka uvāca atha ha tam utpattyaivābhivyajyamāna-bhagaval-lakṣaṇaṃ sāmyopaśama-vairāgyaiśvarya-mahā-vibhūtibhir anudinam edhamānānubhāvaṃ prakṛtayaḥ prajā brāhmaṇā devatāś cāvani-tala-samavanāyātitarāṃ jagṛdhuḥ // bhp_05.04.001 //_* tasya ha vā itthaṃ varṣmaṇā varīyasā bṛhac-chlokena caujasā balena śriyā yaśasā vīrya-śauryābhyāṃ ca pitā ṛṣabha itīdaṃ nāma cakāra // bhp_05.04.002 //_* yasya hīndraḥ spardhamāno bhagavān varṣe na vavarṣa tad avadhārya bhagavān ṛṣabhadevo yogeśvaraḥ prahasyātma-yogamāyayā sva-varṣam ajanābhaṃ nāmābhyavarṣat // bhp_05.04.003 //_* nābhis tu yathābhilaṣitaṃ suprajastvam avarudhyāti-pramoda-bhara-vihvalo gadgadākṣarayā girā svairaṃ gṛhīta-naraloka-sadharmaṃ bhagavantaṃ purāṇa-puruṣaṃ māyā-vilasita-matir vatsa tāteti sānurāgam upalālayan parāṃ nirvṛtim upagataḥ // bhp_05.04.004 //_* viditānurāgam āpaura-prakṛti jana-pado rājā nābhir ātmajaṃ samaya-setu-rakṣāyām abhiṣicya brāhmaṇeṣūpanidhāya saha merudevyā viśālāyāṃ prasanna-nipuṇena tapasā samādhi-yogena nara-nārāyaṇākhyaṃ bhagavantaṃ vāsudevam upāsīnaḥ kālena tan-mahimānam avāpa // bhp_05.04.005 //_* bhp_05.04.006/0 yasya ha pāṇḍaveya ślokāv udāharanti---- ko nu tat karma rājarṣer nābher anv ācaret pumān / apatyatām agād yasya hariḥ śuddhena karmaṇā // bhp_05.04.006 // brahmaṇyo 'nyaḥ kuto nābher viprā maṅgala-pūjitāḥ / yasya barhiṣi yajñeśaṃ darśayām āsur ojasā // bhp_05.04.007 // atha ha bhagavān ṛṣabhadevaḥ sva-varṣaṃ karma-kṣetram anumanyamānaḥ pradarśita-gurukula-vāso labdha-varair gurubhir anujñāto gṛhamedhināṃ dharmān anuśikṣamāṇo jayantyām indra-dattāyām ubhaya-lakṣaṇaṃ karma samāmnāyāmnātam abhiyuñjann ātmajānām ātma-samānānāṃ śataṃ janayām āsa // bhp_05.04.008 //_* yeṣāṃ khalu mahā-yogī bharato jyeṣṭhaḥ śreṣṭha-guṇa āsīd yenedaṃ varṣaṃ bhāratam iti vyapadiśanti // bhp_05.04.009 //_* tam anu kuśāvarta ilāvarto brahmāvarto malayaḥ ketur bhadrasena indraspṛg vidarbhaḥ kīkaṭa iti nava navati pradhānāḥ // bhp_05.04.010 //_* kavir havir antarikṣaḥ prabuddhaḥ pippalāyanaḥ / āvirhotro 'tha drumilaś camasaḥ karabhājanaḥ // bhp_05.04.011 // iti bhāgavata-dharma-darśanā nava mahā-bhāgavatās teṣāṃ sucaritaṃ bhagavan-mahimopabṛṃhitaṃ vasudeva-nārada-saṃvādam upaśamāyanam upariṣṭād varṇayiṣyāmaḥ // bhp_05.04.012 //_* yavīyāṃsa ekāśītir jāyanteyāḥ pitur ādeśakarā mahā-śālīnā mahā-śrotriyā yajña-śīlāḥ karma-viśuddhā brāhmaṇā babhūvuḥ // bhp_05.04.013 //_* bhagavān ṛṣabha-saṃjña ātma-tantraḥ svayaṃ nitya-nivṛttānartha-paramparaḥ kevalānandānubhava īśvara eva viparītavat karmāṇy ārabhamāṇaḥ kālenānugataṃ dharmam ācaraṇenopaśikṣayann atad-vidāṃ sama upaśānto maitraḥ kāruṇiko dharmārtha-yaśaḥ-prajānandāmṛtāvarodhena gṛheṣu lokaṃ niyamayat // bhp_05.04.014 //_* yad yac chīrṣaṇyācaritaṃ tat tad anuvartate lokaḥ // bhp_05.04.015 //_* yadyapi sva-viditaṃ sakala-dharmaṃ brāhmaṃ guhyaṃ brāhmaṇair darśita-mārgeṇa sāmādibhir upāyair janatām anuśaśāsa // bhp_05.04.016 //_* dravya-deśa-kāla-vayaḥ-śraddhartvig-vividhoddeśopacitaiḥ sarvair api kratubhir yathopadeśaṃ śata-kṛtva iyāja // bhp_05.04.017 //_* bhagavatarṣabheṇa parirakṣyamāṇa etasmin varṣe na kaścana puruṣo vāñchaty avidyamānam ivātmano 'nyasmāt kathañcana kimapi karhicid avekṣate bhartary anusavanaṃ vijṛmbhita-snehātiśayam antareṇa // bhp_05.04.018 //_* sa kadācid aṭamāno bhagavān ṛṣabho brahmāvarta-gato brahmarṣi-pravara-sabhāyāṃ prajānāṃ niśāmayantīnām ātmajān avahitātmanaḥ praśraya-praṇaya-bhara-suyantritān apy upaśikṣayann iti hovāca // bhp_05.04.019 //_* bhp_05.05.001/0 ṛṣabha uvāca nāyaṃ deho deha-bhājāṃ nṛloke kaṣṭān kāmān arhate viḍ-bhujāṃ ye / tapo divyaṃ putrakā yena sattvaṃ śuddhyed yasmād brahma-saukhyaṃ tv anantam // bhp_05.05.001 // mahat-sevāṃ dvāram āhur vimuktes tamo-dvāraṃ yoṣitāṃ saṅgi-saṅgam / mahāntas te sama-cittāḥ praśāntā vimanyavaḥ suhṛdaḥ sādhavo ye // bhp_05.05.002 // ye vā mayīśe kṛta-sauhṛdārthā janeṣu dehambhara-vārtikeṣu / gṛheṣu jāyātmaja-rātimatsu na prīti-yuktā yāvad-arthāś ca loke // bhp_05.05.003 // nūnaṃ pramattaḥ kurute vikarma yad indriya-prītaya āpṛṇoti / na sādhu manye yata ātmano 'yam asann api kleśada āsa dehaḥ // bhp_05.05.004 // parābhavas tāvad abodha-jāto yāvan na jijñāsata ātma-tattvam / yāvat kriyās tāvad idaṃ mano vai karmātmakaṃ yena śarīra-bandhaḥ // bhp_05.05.005 // evaṃ manaḥ karma-vaśaṃ prayuṅkte avidyayātmany upadhīyamāne / prītir na yāvan mayi vāsudeve na mucyate deha-yogena tāvat // bhp_05.05.006 // yadā na paśyaty ayathā guṇehāṃ svārthe pramattaḥ sahasā vipaścit / gata-smṛtir vindati tatra tāpān āsādya maithunyam agāram ajñaḥ // bhp_05.05.007 // puṃsaḥ striyā mithunī-bhāvam etaṃ tayor mitho hṛdaya-granthim āhuḥ / ato gṛha-kṣetra-sutāpta-vittair janasya moho 'yam ahaṃ mameti // bhp_05.05.008 // yadā mano-hṛdaya-granthir asya karmānubaddho dṛḍha āślatheta / tadā janaḥ samparivartate 'smād muktaḥ paraṃ yāty atihāya hetum // bhp_05.05.009 // haṃse gurau mayi bhaktyānuvṛtyā vitṛṣṇayā dvandva-titikṣayā ca / sarvatra jantor vyasanāvagatyā jijñāsayā tapasehā-nivṛttyā // bhp_05.05.010 // mat-karmabhir mat-kathayā ca nityaṃ mad-deva-saṅgād guṇa-kīrtanān me / nirvaira-sāmyopaśamena putrā jihāsayā deha-gehātma-buddheḥ // bhp_05.05.011 // adhyātma-yogena vivikta-sevayā prāṇendriyātmābhijayena sadhryak / sac-chraddhayā brahmacaryeṇa śaśvad asampramādena yamena vācām // bhp_05.05.012 // sarvatra mad-bhāva-vicakṣaṇena jñānena vijñāna-virājitena / yogena dhṛty-udyama-sattva-yukto liṅgaṃ vyapohet kuśalo 'ham-ākhyam // bhp_05.05.013 // karmāśayaṃ hṛdaya-granthi-bandham avidyayāsāditam apramattaḥ / anena yogena yathopadeśaṃ samyag vyapohyoparameta yogāt // bhp_05.05.014 // putrāṃś ca śiṣyāṃś ca nṛpo gurur vā mal-loka-kāmo mad-anugrahārthaḥ / itthaṃ vimanyur anuśiṣyād ataj-jñān na yojayet karmasu karma-mūḍhān / kaṃ yojayan manujo 'rthaṃ labheta nipātayan naṣṭa-dṛśaṃ hi garte // bhp_05.05.015 // lokaḥ svayaṃ śreyasi naṣṭa-dṛṣṭir yo 'rthān samīheta nikāma-kāmaḥ / anyonya-vairaḥ sukha-leśa-hetor ananta-duḥkhaṃ ca na veda mūḍhaḥ // bhp_05.05.016 // kas taṃ svayaṃ tad-abhijño vipaścid avidyāyām antare vartamānam / dṛṣṭvā punas taṃ saghṛṇaḥ kubuddhiṃ prayojayed utpathagaṃ yathāndham // bhp_05.05.017 // gurur na sa syāt sva-jano na sa syāt pitā na sa syāj jananī na sā syāt / daivaṃ na tat syān na patiś ca sa syān na mocayed yaḥ samupeta-mṛtyum // bhp_05.05.018 // idaṃ śarīraṃ mama durvibhāvyaṃ sattvaṃ hi me hṛdayaṃ yatra dharmaḥ / pṛṣṭhe kṛto me yad adharma ārād ato hi mām ṛṣabhaṃ prāhur āryāḥ // bhp_05.05.019 // tasmād bhavanto hṛdayena jātāḥ sarve mahīyāṃsam amuṃ sanābham / akliṣṭa-buddhyā bharataṃ bhajadhvaṃ śuśrūṣaṇaṃ tad bharaṇaṃ prajānām // bhp_05.05.020 // bhūteṣu vīrudbhya uduttamā ye sarīsṛpās teṣu sabodha-niṣṭhāḥ / tato manuṣyāḥ pramathās tato 'pi gandharva-siddhā vibudhānugā ye // bhp_05.05.021 // devāsurebhyo maghavat-pradhānā dakṣādayo brahma-sutās tu teṣām / bhavaḥ paraḥ so 'tha viriñca-vīryaḥ sa mat-paro 'haṃ dvija-deva-devaḥ // bhp_05.05.022 // na brāhmaṇais tulaye bhūtam anyat paśyāmi viprāḥ kim ataḥ paraṃ tu / yasmin nṛbhiḥ prahutaṃ śraddhayāham aśnāmi kāmaṃ na tathāgni-hotre // bhp_05.05.023 // dhṛtā tanūr uśatī me purāṇī yeneha sattvaṃ paramaṃ pavitram / śamo damaḥ satyam anugrahaś ca tapas titikṣānubhavaś ca yatra // bhp_05.05.024 // matto 'py anantāt parataḥ parasmāt svargāpavargādhipater na kiñcit / yeṣāṃ kim u syād itareṇa teṣām akiñcanānāṃ mayi bhakti-bhājām // bhp_05.05.025 // sarvāṇi mad-dhiṣṇyatayā bhavadbhiś carāṇi bhūtāni sutā dhruvāṇi / sambhāvitavyāni pade pade vo vivikta-dṛgbhis tad u hārhaṇaṃ me // bhp_05.05.026 // mano-vaco-dṛk-karaṇehitasya sākṣāt-kṛtaṃ me paribarhaṇaṃ hi / vinā pumān yena mahā-vimohāt kṛtānta-pāśān na vimoktum īśet // bhp_05.05.027 // bhp_05.05.028/0 śrī-śuka uvāca evam anuśāsyātmajān svayam anuśiṣṭān api lokānuśāsanārthaṃ mahānubhāvaḥ parama-suhṛd bhagavān ṛṣabhāpadeśa upaśama-śīlānām uparata-karmaṇāṃ mahā-munīnāṃ bhakti-jñāna-vairāgya-lakṣaṇaṃ pāramahaṃsya-dharmam upaśikṣamāṇaḥ sva-tanaya-śata-jyeṣṭhaṃ parama-bhāgavataṃ bhagavaj-jana-parāyaṇaṃ bharataṃ dharaṇi-pālanāyābhiṣicya svayaṃ bhavana evorvarita-śarīra-mātra-parigraha unmatta iva gagana-paridhānaḥ prakīrṇa-keśa ātmany āropitāhavanīyo brahmāvartāt pravavrāja // bhp_05.05.028 //_* jaḍāndha-mūka-badhira-piśāconmādakavad-avadhūta-veṣo 'bhibhāṣyamāṇo 'pi janānāṃ gṛhīta-mauna-vratas tūṣṇīṃ babhūva // bhp_05.05.029 //_* tatra tatra pura-grāmākara-kheṭa-vāṭa-kharvaṭa-śibira-vraja-ghoṣa-sārtha-giri-vanāśramādiṣv anupatham avanicarāpasadaiḥ paribhūyamāno makṣikābhir iva vana-gajas tarjana-tāḍanāvamehana-ṣṭhīvana-grāva-śakṛd-rajaḥ-prakṣepa-pūti-vāta-duruktais tad avigaṇayann evāsat-saṃsthāna etasmin dehopalakṣaṇe sad-apadeśa ubhayānubhava-svarūpeṇa sva-mahimāvasthānenāsamāropitāhaṃ-mamābhimānatvād avikhaṇḍita-manāḥ pṛthivīm eka-caraḥ paribabhrāma // bhp_05.05.030 //_* ati-sukumāra-kara-caraṇoraḥ-sthala-vipula-bāhv-aṃsa-gala-vadanādy-avayava-vinyāsaḥ prakṛti-sundara-svabhāva-hāsa-sumukho nava-nalina-dalāyamāna-śiśira-tārāruṇāyata-nayana-ruciraḥ sadṛśa-subhaga-kapola-karṇa-kaṇṭha-nāso vigūḍha-smita-vadana-mahotsavena pura-vanitānāṃ manasi kusuma-śarāsanam upadadhānaḥ parāg-avalambamāna-kuṭila-jaṭila-kapiśa-keśa-bhūri-bhāro 'vadhūta-malina-nija-śarīreṇa graha-gṛhīta ivādṛśyata // bhp_05.05.031 //_* yarhi vāva sa bhagavān lokam imaṃ yogasyāddhā pratīpam ivācakṣāṇas tat-pratikriyā-karma bībhatsitam iti vratam ājagaram-āsthitaḥ śayāna evāśnāti pibati khādaty avamehati hadati sma ceṣṭamāna uccarita ādigdhoddeśaḥ // bhp_05.05.032 //_* tasya ha yaḥ purīṣa-surabhi-saugandhya-vāyus taṃ deśaṃ daśa-yojanaṃ samantāt surabhiṃ cakāra // bhp_05.05.033 //_* evaṃ go-mṛga-kāka-caryayā vrajaṃs tiṣṭhann āsīnaḥ śayānaḥ kāka-mṛga-go-caritaḥ pibati khādaty avamehati sma // bhp_05.05.034 //_* iti nānā-yoga-caryācaraṇo bhagavān kaivalya-patir ṛṣabho 'virata-parama-mahānandānubhava ātmani sarveṣāṃ bhūtānām ātma-bhūte bhagavati vāsudeva ātmano 'vyavadhānānanta-rodara-bhāvena siddha-samastārtha-paripūrṇo yogaiśvaryāṇi vaihāyasa-mano-javāntardhāna-parakāya-praveśa-dūra-grahaṇādīni yadṛcchayopagatāni nāñjasā nṛpa hṛdayenābhyanandat // bhp_05.05.035 //_* bhp_05.06.001/0 rājovāca na nūnaṃ bhagava ātmārāmāṇāṃ yoga-samīrita-jñānāvabharjita-karma-bījānām aiśvaryāṇi punaḥ kleśadāni bhavitum arhanti yadṛc-chayopagatāni // bhp_05.06.001 //_* bhp_05.06.002/0 ṛṣir uvāca satyam uktaṃ kintv iha vā eke na manaso 'ddhā viśrambham anavasthānasya śaṭha-kirāta iva saṅgacchante // bhp_05.06.002 //_* bhp_05.06.003/0 tathā coktam na kuryāt karhicit sakhyaṃ manasi hy anavasthite / yad-viśrambhāc cirāc cīrṇaṃ caskanda tapa aiśvaram // bhp_05.06.003 // nityaṃ dadāti kāmasya cchidraṃ tam anu ye 'rayaḥ / yoginaḥ kṛta-maitrasya patyur jāyeva puṃścalī // bhp_05.06.004 // kāmo manyur mado lobhaḥ śoka-moha-bhayādayaḥ / karma-bandhaś ca yan-mūlaḥ svīkuryāt ko nu tad budhaḥ // bhp_05.06.005 // athaivam akhila-loka-pāla-lalāmo 'pi vilakṣaṇair jaḍavad avadhūta-veṣa-bhāṣā-caritair avilakṣita-bhagavat-prabhāvo yogināṃ sāmparāya-vidhim anuśikṣayan sva-kalevaraṃ jihāsur ātmany ātmānam asaṃvyavahitam anarthāntara-bhāvenānvīkṣamāṇa uparatānuvṛttir upararāma // bhp_05.06.006 //_* tasya ha vā evaṃ mukta-liṅgasya bhagavata ṛṣabhasya yogamāyā-vāsanayā deha imāṃ jagatīm abhimānābhāsena saṅkramamāṇaḥ koṅka-veṅka-kuṭakān dakṣiṇa-karṇāṭakān deśān yadṛcchayopagataḥ kuṭakācalopavana āsya kṛtāśma-kavala unmāda iva mukta-mūrdhajo 'saṃvīta eva vicacāra // bhp_05.06.007 //_* atha samīra-vega-vidhūta-veṇu-vikarṣaṇa-jātogra-dāvānalas tad vanam ālelihānaḥ saha tena dadāha // bhp_05.06.008 //_* yasya kilānucaritam upākarṇya koṅka-veṅka-kuṭakānāṃ rājārhan-nāmopaśikṣya kalāv adharma utkṛṣyamāṇe bhavitavyena vimohitaḥ sva-dharma-patham akuto-bhayam apahāya kupatha-pākhaṇḍam asamañjasaṃ nija-manīṣayā mandaḥ sampravartayiṣyate // bhp_05.06.009 //_* yena ha vāva kalau manujāpasadā deva-māyā-mohitāḥ sva-vidhi-niyoga-śauca-cāritra-vihīnā deva-helanāny apavratāni nija-nijecchayā gṛhṇānā asnānānācamanāśauca-keśolluñcanādīni kalinādharma-bahulenopahata-dhiyo brahma-brāhmaṇa-yajña-puruṣa-loka-vidūṣakāḥ prāyeṇa bhaviṣyanti // bhp_05.06.010 //_* te ca hy arvāktanayā nija-loka-yātrayāndha-paramparayāśvastās tamasy andhe svayam eva prapatiṣyanti // bhp_05.06.011 //_* ayam avatāro rajasopapluta-kaivalyopaśikṣaṇārthaḥ // bhp_05.06.012 //_* bhp_05.06.013/0 tasyānuguṇān ślokān gāyanti---- aho bhuvaḥ sapta-samudravatyā dvīpeṣu varṣeṣv adhipuṇyam etat / gāyanti yatratya-janā murāreḥ karmāṇi bhadrāṇy avatāravanti // bhp_05.06.013 // aho nu vaṃśo yaśasāvadātaḥ praiyavrato yatra pumān purāṇaḥ / kṛtāvatāraḥ puruṣaḥ sa ādyaś cacāra dharmaṃ yad akarma-hetum // bhp_05.06.014 // ko nv asya kāṣṭhām aparo 'nugacchen mano-rathenāpy abhavasya yogī / yo yoga-māyāḥ spṛhayaty udastā hy asattayā yena kṛta-prayatnāḥ // bhp_05.06.015 // iti ha sma sakala-veda-loka-deva-brāhmaṇa-gavāṃ parama-guror bhagavata ṛṣabhākhyasya viśuddhācaritam īritaṃ puṃsāṃ samasta-duścaritābhiharaṇaṃ parama-mahā-maṅgalāyanam idam anuśraddhayopacitayānuśṛṇoty āśrāvayati vāvahito bhagavati tasmin vāsudeva ekāntato bhaktir anayor api samanuvartate // bhp_05.06.016 //_* yasyām eva kavaya ātmānam avirataṃ vividha-vṛjina-saṃsāra-paritāpopatapyamānam anusavanaṃ snāpayantas tayaiva parayā nirvṛtyā hy apavargam ātyantikaṃ parama-puruṣārtham api svayam āsāditaṃ no evādriyante bhagavadīyatvenaiva parisamāpta-sarvārthāḥ // bhp_05.06.017 //_* rājan patir gurur alaṃ bhavatāṃ yadūnāṃ $ daivaṃ priyaḥ kula-patiḥ kva ca kiṅkaro vaḥ & rājan patir gurur alaṃ bhavatāṃ yadūnāṃ $ daivaṃ priyaḥ kula-patiḥ kva ca kiṅkaro vaḥ & astv evam aṅga bhagavān bhajatāṃ mukundo % muktiṃ dadāti karhicit sma na bhakti-yogam // bhp_05.06.018* // nityānubhūta-nija-lābha-nivṛtta-tṛṣṇaḥ $ śreyasy atad-racanayā cira-supta-buddheḥ & nityānubhūta-nija-lābha-nivṛtta-tṛṣṇaḥ $ śreyasy atad-racanayā cira-supta-buddheḥ & lokasya yaḥ karuṇayābhayam ātma-lokam % ākhyān namo bhagavate ṛṣabhāya tasmai // bhp_05.06.019* // bhp_05.07.001/0 śrī-śuka uvāca bharatas tu mahā-bhāgavato yadā bhagavatāvani-tala-paripālanāya sañcintitas tad-anuśāsana-paraḥ pañcajanīṃ viśvarūpa-duhitaram upayeme // bhp_05.07.001 //_* tasyām u ha vā ātmajān kārtsnyenānurūpān ātmanaḥ pañca janayām āsa bhūtādir iva bhūta-sūkṣmāṇi sumatiṃ rāṣṭrabhṛtaṃ sudarśanam āvaraṇaṃ dhūmraketum iti // bhp_05.07.002 //_* ajanābhaṃ nāmaitad varṣaṃ bhāratam iti yata ārabhya vyapadiśanti // bhp_05.07.003 //_* sa bahuvin mahī-patiḥ pitṛ-pitāmahavad uru-vatsalatayā sve sve karmaṇi vartamānāḥ prajāḥ sva-dharmam anuvartamānaḥ paryapālayat // bhp_05.07.004 //_* īje ca bhagavantaṃ yajña-kratu-rūpaṃ kratubhir uccāvacaiḥ śraddhayāhṛtāgnihotra-darśa-pūrṇamāsa-cāturmāsya-paśu-somānāṃ prakṛti-vikṛtibhir anusavanaṃ cāturhotra-vidhinā // bhp_05.07.005 //_* sampracaratsu nānā-yāgeṣu viracitāṅga-kriyeṣv apūrvaṃ yat tat kriyā-phalaṃ dharmākhyaṃ pare brahmaṇi yajña-puruṣe sarva-devatā-liṅgānāṃ mantrāṇām artha-niyāma-katayā sākṣāt-kartari para-devatāyāṃ bhagavati vāsudeva eva bhāvayamāna ātma-naipuṇya-mṛdita-kaṣāyo haviḥṣv adhvaryubhir gṛhyamāṇeṣu sa yajamāno yajña-bhājo devāṃs tān puruṣāvayaveṣv abhyadhyāyat // bhp_05.07.006 //_* evaṃ karma-viśuddhyā viśuddha-sattvasyāntar-hṛdayākāśa-śarīre brahmaṇi bhagavati vāsudeve mahā-puruṣa-rūpopalakṣaṇe śrīvatsa-kaustubha-vana-mālāri-dara-gadādibhir upalakṣite nija-puruṣa-hṛl-likhitenātmani puruṣa-rūpeṇa virocamāna uccaistarāṃ bhaktir anudinam edhamāna-rayājāyata // bhp_05.07.007 //_* evaṃ varṣāyuta-sahasra-paryantāvasita-karma-nirvāṇāvasaro 'dhibhujyamānaṃ sva-tanayebhyo rikthaṃ pitṛ-paitāmahaṃ yathā-dāyaṃ vibhajya svayaṃ sakala-sampan-niketāt sva-niketāt pulahāśramaṃ pravavrāja // bhp_05.07.008 //_* yatra ha vāva bhagavān harir adyāpi tatratyānāṃ nija-janānāṃ vātsalyena sannidhāpyata icchā-rūpeṇa // bhp_05.07.009 //_* yatrāśrama-padāny ubhayato nābhibhir dṛṣac-cakraiś cakra-nadī nāma sarit-pravarā sarvataḥ pavitrī-karoti // bhp_05.07.010 //_* tasmin vāva kila sa ekalaḥ pulahāśramopavane vividha-kusuma-kisalaya-tulasikāmbubhiḥ kanda-mūla-phalopahāraiś ca samīhamāno bhagavata ārādhanaṃ vivikta uparata-viṣayābhilāṣa upabhṛtopaśamaḥ parāṃ nirvṛtim avāpa // bhp_05.07.011 //_* tayettham avirata-puruṣa-paricaryayā bhagavati pravardhamānā-nurāga-bhara-druta-hṛdaya-śaithilyaḥ praharṣa-vegenātmany udbhidyamāna-roma-pulaka-kulaka autkaṇṭhya-pravṛtta-praṇaya-bāṣpa-niruddhāvaloka-nayana evaṃ nija-ramaṇāruṇa-caraṇāravindānudhyāna-paricita-bhakti-yogena paripluta-paramāhlāda-gambhīra-hṛdaya-hradāvagāḍha-dhiṣaṇas tām api kriyamāṇāṃ bhagavat-saparyāṃ na sasmāra // bhp_05.07.012 //_* itthaṃ dhṛta-bhagavad-vrata aiṇeyājina-vāsasānusavanābhiṣekārdra-kapiśa-kuṭila-jaṭā-kalāpena ca virocamānaḥ sūryarcā bhagavantaṃ hiraṇmayaṃ puruṣam ujjihāne sūrya-maṇḍale 'bhyupatiṣṭhann etad u hovāca // bhp_05.07.013 //_* paro-rajaḥ savitur jāta-vedo devasya bhargo manasedaṃ jajāna / suretasādaḥ punar āviśya caṣṭe haṃsaṃ gṛdhrāṇaṃ nṛṣad-riṅgirām imaḥ // bhp_05.07.014 // bhp_05.08.001/0 śrī-śuka uvāca ekadā tu mahā-nadyāṃ kṛtābhiṣeka-naiyamikāvaśyako brahmākṣaram abhigṛṇāno muhūrta-trayam udakānta upaviveśa // bhp_05.08.001 //_* tatra tadā rājan hariṇī pipāsayā jalāśayābhyāśam ekaivopajagāma // bhp_05.08.002 //_* tayā pepīyamāna udake tāvad evāvidūreṇa nadato mṛga-pater unnādo loka-bhayaṅkara udapatat // bhp_05.08.003 //_* tam upaśrutya sā mṛga-vadhūḥ prakṛti-viklavā cakita-nirīkṣaṇā sutarām api hari-bhayābhiniveśa-vyagra-hṛdayā pāriplava-dṛṣṭir agata-tṛṣā bhayāt sahasaivoccakrāma // bhp_05.08.004 //_* tasyā utpatantyā antarvatnyā uru-bhayāvagalito yoni-nirgato garbhaḥ srotasi nipapāta // bhp_05.08.005 //_* tat-prasavotsarpaṇa-bhaya-khedāturā sva-gaṇena viyujyamānā kasyāñcid daryāṃ kṛṣṇa-sārasatī nipapātātha ca mamāra // bhp_05.08.006 //_* taṃ tv eṇa-kuṇakaṃ kṛpaṇaṃ srotasānūhyamānam abhivīkṣyāpaviddhaṃ bandhur ivānukampayā rājarṣir bharata ādāya mṛta-mātaram ity āśrama-padam anayat // bhp_05.08.007 //_* tasya ha vā eṇa-kuṇaka uccair etasmin kṛta-nijābhimānasyāhar-ahas tat-poṣaṇa-pālana-lālana-prīṇanānudhyānenātma-niyamāḥ saha-yamāḥ puruṣa-paricaryādaya ekaikaśaḥ katipayenāhar-gaṇena viyujyamānāḥ kila sarva evodavasan // bhp_05.08.008 //_* aho batāyaṃ hariṇa-kuṇakaḥ kṛpaṇa īśvara-ratha-caraṇa-paribhramaṇa-rayeṇa sva-gaṇa-suhṛd-bandhubhyaḥ parivarjitaḥ śaraṇaṃ ca mopasādito mām eva mātā-pitarau bhrātṛ-jñātīn yauthikāṃś caivopeyāya nānyaṃ kañcana veda mayy ati-visrabdhaś cāta eva mayā mat-parāyaṇasya poṣaṇa-pālana-prīṇana-lālanam anasūyunānuṣṭheyaṃ śaraṇyopekṣā-doṣa-viduṣā // bhp_05.08.009 //_* nūnaṃ hy āryāḥ sādhava upaśama-śīlāḥ kṛpaṇa-suhṛda evaṃ-vidhārthe svārthān api gurutarān upekṣante // bhp_05.08.010 //_* iti kṛtānuṣaṅga āsana-śayanāṭana-snānāśanādiṣu saha mṛga-jahunā snehānubaddha-hṛdaya āsīt // bhp_05.08.011 //_* kuśa-kusuma-samit-palāśa-phala-mūlodakāny āhariṣyamāṇo vṛkasālā-vṛkādibhyo bhayam āśaṃsamāno yadā saha hariṇa-kuṇakena vanaṃ samāviśati // bhp_05.08.012 //_* pathiṣu ca mugdha-bhāvena tatra tatra viṣakta-mati-praṇaya-bhara-hṛdayaḥ kārpaṇyāt skandhenodvahati evam utsaṅga urasi cādhāyopalālayan mudaṃ paramām avāpa // bhp_05.08.013 //_* kriyāyāṃ nirvartyamānāyām antarāle 'py utthāyotthāya yadainam abhicakṣīta tarhi vāva sa varṣa-patiḥ prakṛti-sthena manasā tasmā āśiṣa āśāste svasti stād vatsa te sarvata iti // bhp_05.08.014 //_* anyadā bhṛśam udvigna-manā naṣṭa-draviṇa iva kṛpaṇaḥ sakaruṇam ati-tarṣeṇa hariṇa-kuṇaka-viraha-vihvala-hṛdaya-santāpas tam evānuśocan kila kaśmalaṃ mahad abhirambhita iti hovāca // bhp_05.08.015 //_* api bata sa vai kṛpaṇa eṇa-bālako mṛta-hariṇī-suto 'ho mamānāryasya śaṭha-kirāta-mater akṛta-sukṛtasya kṛta-visrambha ātma-pratyayena tad avigaṇayan sujana ivāgamiṣyati // bhp_05.08.016 //_* api kṣemeṇāsminn āśramopavane śaṣpāṇi carantaṃ deva-guptaṃ drakṣyāmi // bhp_05.08.017 //_* api ca na vṛkaḥ sālā-vṛko 'nyatamo vā naika-cara eka-caro vā bhakṣayati // bhp_05.08.018 //_* nimlocati ha bhagavān sakala-jagat-kṣemodayas trayy-ātmādyāpi mama na mṛga-vadhū-nyāsa āgacchati // bhp_05.08.019 //_* api svid akṛta-sukṛtam āgatya māṃ sukhayiṣyati hariṇa-rāja-kumāro vividha-rucira-darśanīya-nija-mṛga-dāraka-vinodair asantoṣaṃ svānām apanudan // bhp_05.08.020 //_* kṣvelikāyāṃ māṃ mṛṣā-samādhināmīlita-dṛśaṃ prema-saṃrambheṇa cakita-cakita āgatya pṛṣad-aparuṣa-viṣāṇāgreṇa luṭhati // bhp_05.08.021 //_* āsādita-haviṣi barhiṣi dūṣite mayopālabdho bhīta-bhītaḥ sapady uparata-rāsa ṛṣi-kumāravad avahita-karaṇa-kalāpa āste // bhp_05.08.022 //_* kiṃ vā are ācaritaṃ tapas tapasvinyānayā yad iyam avaniḥ savinaya-kṛṣṇa-sāra-tanaya-tanutara-subhaga-śivatamākhara-khura-pada-paṅktibhir draviṇa-vidhurāturasya kṛpaṇasya mama draviṇa-padavīṃ sūcayanty ātmānaṃ ca sarvataḥ kṛta-kautukaṃ dvijānāṃ svargāpavarga-kāmānāṃ deva-yajanaṃ karoti // bhp_05.08.023 //_* api svid asau bhagavān uḍu-patir enaṃ mṛga-pati-bhayān mṛta-mātaraṃ mṛga-bālakaṃ svāśrama-paribhraṣṭam anukampayā kṛpaṇa-jana-vatsalaḥ paripāti // bhp_05.08.024 //_* kiṃ vātmaja-viśleṣa-jvara-dava-dahana-śikhābhir upatapyamāna-hṛdaya-sthala-nalinīkaṃ mām upasṛta-mṛgī-tanayaṃ śiśira-śāntānurāga-guṇita-nija-vadana-salilāmṛtamaya-gabhastibhiḥ svadhayatīti ca // bhp_05.08.025 //_* evam aghaṭamāna-manorathākula-hṛdayo mṛga-dārakābhāsena svārabdha-karmaṇā yogārambhaṇato vibhraṃśitaḥ sa yoga-tāpaso bhagavad-ārādhana-lakṣaṇāc ca katham itarathā jāty-antara eṇa-kuṇaka āsaṅgaḥ sākṣān niḥśreyasa-pratipakṣatayā prāk-parityakta-dustyaja-hṛdayābhijātasya tasyaivam antarāya-vihata-yogārambhaṇasya rājarṣer bharatasya tāvan mṛgārbhaka-poṣaṇa-pālana-prīṇana-lālanānuṣaṅgeṇāvigaṇayata ātmānam ahir ivākhu-bilaṃ duratikramaḥ kālaḥ karāla-rabhasa āpadyata // bhp_05.08.026 //_* tadānīm api pārśva-vartinam ātmajam ivānuśocantam abhivīkṣamāṇo mṛga evābhiniveśita-manā visṛjya lokam imaṃ saha mṛgeṇa kalevaraṃ mṛtam anu na mṛta-janmānusmṛtir itaravan mṛga-śarīram avāpa // bhp_05.08.027 //_* tatrāpi ha vā ātmano mṛgatva-kāraṇaṃ bhagavad-ārādhana-samīhānubhāvenānusmṛtya bhṛśam anutapyamāna āha // bhp_05.08.028 //_* aho kaṣṭaṃ bhraṣṭo 'ham ātmavatām anupathād yad-vimukta-samasta-saṅgasya vivikta-puṇyāraṇya-śaraṇasyātmavata ātmani sarveṣām ātmanāṃ bhagavati vāsudeve tad-anuśravaṇa-manana-saṅkīrtanārādhanānusmaraṇābhiyogenāśūnya-sakala-yāmena kālena samāveśitaṃ samāhitaṃ kārtsnyena manas tat tu punar mamābudhasyārān mṛga-sutam anu parisusrāva // bhp_05.08.029 //_* ity evaṃ nigūḍha-nirvedo visṛjya mṛgīṃ mātaraṃ punar bhagavat-kṣetram upaśama-śīla-muni-gaṇa-dayitaṃ śālagrāmaṃ pulastya-pulahāśramaṃ kālañjarāt pratyājagāma // bhp_05.08.030 //_* tasminn api kālaṃ pratīkṣamāṇaḥ saṅgāc ca bhṛśam udvigna ātma-sahacaraḥ śuṣka-parṇa-tṛṇa-vīrudhā vartamāno mṛgatva-nimittāvasānam eva gaṇayan mṛga-śarīraṃ tīrthodaka-klinnam ut-sasarja // bhp_05.08.031 //_* bhp_05.09.001/0 śrī-śuka uvāca atha kasyacid dvija-varasyāṅgiraḥ-pravarasya śama-dama-tapaḥ-svādhyāyādhyayana-tyāga-santoṣa-titikṣā-praśraya-vidyānasūyātma-jñānānanda-yuktasyātma-sadṛśa-śruta-śīlācāra-rūpaudārya-guṇā nava sodaryā aṅgajā babhūvur mithunaṃ ca yavīyasyāṃ bhāryāyām // bhp_05.09.001 //_* yas tu tatra pumāṃs taṃ parama-bhāgavataṃ rājarṣi-pravaraṃ bharatam utsṛṣṭa-mṛga-śarīraṃ carama-śarīreṇa vipratvaṃ gatam āhuḥ // bhp_05.09.002 //_* tatrāpi svajana-saṅgāc ca bhṛśam udvijamāno bhagavataḥ karma-bandha-vidhvaṃsana-śravaṇa-smaraṇa-guṇa-vivaraṇa-caraṇāravinda-yugalaṃ manasā vidadhad ātmanaḥ pratighātam āśaṅkamāno bhagavad-anugraheṇānusmṛta-sva-pūrva-janmāvalir ātmānam unmatta-jaḍāndha-badhira-svarūpeṇa darśayām āsa lokasya // bhp_05.09.003 //_* tasyāpi ha vā ātmajasya vipraḥ putra-snehānubaddha-manā āsamāvartanāt saṃskārān yathopadeśaṃ vidadhāna upanītasya ca punaḥ śaucācamanādīn karma-niyamān anabhipretān api samaśikṣayad anuśiṣṭena hi bhāvyaṃ pituḥ putreṇeti // bhp_05.09.004 //_* sa cāpi tad u ha pitṛ-sannidhāv evāsadhrīcīnam iva sma karoti chandāṃsy adhyāpayiṣyan saha vyāhṛtibhiḥ sapraṇava-śiras tripadīṃ sāvitrīṃ graiṣma-vāsantikān māsān adhīyānam apy asamaveta-rūpaṃ grāhayām āsa // bhp_05.09.005 //_* evaṃ sva-tanuja ātmany anurāgāveśita-cittaḥ śaucādhyayana-vrata-niyama-gurv-anala-śuśrūṣaṇādy-aupakurvāṇaka-karmāṇy anabhiyuktāny api samanuśiṣṭena bhāvyam ity asad-āgrahaḥ putram anuśāsya svayaṃ tāvad anadhigata-manorathaḥ kālenāpramattena svayaṃ gṛha eva pramatta upasaṃhṛtaḥ // bhp_05.09.006 //_* atha yavīyasī dvija-satī sva-garbha-jātaṃ mithunaṃ sapatnyā upanyasya svayam anusaṃsthayā patilokam agāt // bhp_05.09.007 //_* pitary uparate bhrātara enam atat-prabhāva-vidas trayyāṃ vidyāyām eva paryavasita-matayo na para-vidyāyāṃ jaḍa-matir iti bhrātur anuśāsana-nirbandhān nyavṛtsanta // bhp_05.09.008 //_* sa ca prākṛtair dvipada-paśubhir unmatta-jaḍa-badhira-mūkety abhibhāṣyamāṇo yadā tad-anurūpāṇi prabhāṣate karmāṇi ca kāryamāṇaḥ parecchayā karoti viṣṭito vetanato vā yācñyā yadṛcchayā vopasāditam alpaṃ bahu mṛṣṭaṃ kadannaṃ vābhyavaharati paraṃ nendriya-prīti-nimittam nitya-nivṛtta-nimitta-sva-siddha-viśuddhānubhavānanda-svātma-lābhādhigamaḥ sukha-duḥkhayor dvandva-nimittayor asambhāvita-dehābhimānaḥ // bhp_05.09.009 //_* śītoṣṇa-vāta-varṣeṣu vṛṣa ivānāvṛtāṅgaḥ pīnaḥ saṃhananāṅgaḥ sthaṇḍila-saṃveśanānunmardanāmajjana-rajasā mahāmaṇir ivānabhivyakta-brahma-varcasaḥ kupaṭāvṛta-kaṭir upavītenoru-maṣiṇā dvijātir iti brahma-bandhur iti saṃjñayātaj-jñajanāvamato vicacāra // bhp_05.09.010 //_* yadā tu parata āhāraṃ karma-vetanata īhamānaḥ sva-bhrātṛbhir api kedāra-karmaṇi nirūpitas tad api karoti kintu na samaṃ viṣamaṃ nyūnam adhikam iti veda kaṇa-piṇyāka-phalī-karaṇa-kulmāṣa-sthālīpurīṣādīny apy amṛtavad abhyavaharati // bhp_05.09.011 //_* atha kadācit kaścid vṛṣala-patir bhadra-kālyai puruṣa-paśum ālabhatāpatya-kāmaḥ // bhp_05.09.012 //_* tasya ha daiva-muktasya paśoḥ padavīṃ tad-anucarāḥ paridhāvanto niśi niśītha-samaye tamasāvṛtāyām anadhigata-paśava ākasmikena vidhinā kedārān vīrāsanena mṛga-varāhādibhyaḥ saṃrakṣamāṇam aṅgiraḥ-pravara-sutam apaśyan // bhp_05.09.013 //_* atha ta enam anavadya-lakṣaṇam avamṛśya bhartṛ-karma-niṣpattiṃ manyamānā baddhvā raśanayā caṇḍikā-gṛham upaninyur mudā vikasit a-vadanāḥ // bhp_05.09.014 //_* atha paṇayas taṃ sva-vidhinābhiṣicyāhatena vāsasācchādya bhūṣaṇālepa-srak-tilakādibhir upaskṛtaṃ bhuktavantaṃ dhūpa-dīpa-mālya-lāja-kisalayāṅkura-phalopahāropetayā vaiśasa-saṃsthayā mahatā gīta-stuti-mṛdaṅga-paṇava-ghoṣeṇa ca puruṣa-paśuṃ bhadra-kālyāḥ purata upaveśayām āsuḥ // bhp_05.09.015 //_* atha vṛṣala-rāja-paṇiḥ puruṣa-paśor asṛg-āsavena devīṃ bhadra-kālīṃ yakṣyamāṇas tad-abhimantritam asim ati-karāla-niśitam upādade // bhp_05.09.016 //_* iti teṣāṃ vṛṣalānāṃ rajas-tamaḥ-prakṛtīnāṃ dhana-mada-raja-utsikta-manasāṃ bhagavat-kalā-vīra-kulaṃ kadarthī-kṛtyotpathena svairaṃ viharatāṃ hiṃsā-vihārāṇāṃ karmāti-dāruṇaṃ yad brahma-bhūtasya sākṣād brahmarṣi-sutasya nirvairasya sarva-bhūta-suhṛdaḥ sūnāyām apy ananumatam ālambhanaṃ tad upalabhya brahma-tejasāti-durviṣaheṇa dandahyamānena vapuṣā sahasoccacāṭa saiva devī bhadra-kālī // bhp_05.09.017 //_* bhṛśam amarṣa-roṣāveśa-rabhasa-vilasita-bhru-kuṭi-viṭapa-kuṭila-daṃṣṭrāruṇekṣaṇāṭopāti-bhayānaka-vadanā hantu-kāmevedaṃ mahāṭṭa-hāsam ati-saṃrambheṇa vimuñcantī tata utpatya pāpīyasāṃ duṣṭānāṃ tenaivāsinā vivṛkṇa-śīrṣṇāṃ galāt sravantam asṛg-āsavam atyuṣṇaṃ saha gaṇena nipīyāti-pāna-mada-vihvaloccaistarāṃ sva-pārṣadaiḥ saha jagau nanarta ca vijahāra ca śiraḥ-kanduka-līlayā // bhp_05.09.018 //_* evam eva khalu mahad-abhicārāti-kramaḥ kārtsnyenātmane phalati // bhp_05.09.019 //_* na vā etad viṣṇudatta mahad-adbhutaṃ yad asambhramaḥ sva-śiraś-chedana āpatite 'pi vimukta-dehādy-ātma-bhāva-sudṛḍha-hṛdaya-granthīnāṃ sarva-sattva-suhṛd-ātmanāṃ nirvairāṇāṃ sākṣād bhagavatānimiṣāri-varāyudhenāpramattena tais tair bhāvaiḥ parirakṣyamāṇānāṃ tat-pāda-mūlam akutaścid-bhayam upasṛtānāṃ bhāgavata-paramahaṃsānām // bhp_05.09.020 //_* bhp_05.10.001/0 śrī-śuka uvāca atha sindhu-sauvīra-pate rahūgaṇasya vrajata ikṣumatyās taṭe tat-kula-patinā śibikā-vāha-puruṣānveṣaṇa-samaye daivenopasāditaḥ sa dvija-vara upalabdha eṣa pīvā yuvā saṃhananāṅgo go-kharavad dhuraṃ voḍhum alam iti pūrva-viṣṭi-gṛhītaiḥ saha gṛhītaḥ prasabham atad-arha uvāha śibikāṃ sa mahānubhāvaḥ // bhp_05.10.001 //_* yadā hi dvija-varasyeṣu-mātrāvalokānugater na samāhitā puruṣa-gatis tadā viṣama-gatāṃ sva-śibikāṃ rahūgaṇa upadhārya puruṣān adhivahata āha he voḍhāraḥ sādhv atikramata kim iti viṣamam uhyate yānam iti // bhp_05.10.002 //_* atha ta īśvara-vacaḥ sopālambham upākarṇyopāya-turīyāc chaṅkita-manasas taṃ vijñāpayāṃ babhūvuḥ // bhp_05.10.003 //_* na vayaṃ nara-deva pramattā bhavan-niyamānupathāḥ sādhv eva vahāmaḥ ayam adhunaiva niyukto 'pi na drutaṃ vrajati nānena saha voḍhum u ha vayaṃ pārayāma iti // bhp_05.10.004 //_* sāṃsargiko doṣa eva nūnam ekasyāpi sarveṣāṃ sāṃsargikāṇāṃ bhavitum arhatīti niścitya niśamya kṛpaṇa-vaco rājā rahūgaṇa upāsita-vṛddho 'pi nisargeṇa balāt kṛta īṣad-utthita-manyur avispaṣṭa-brahma-tejasaṃ jāta-vedasam iva rajasāvṛta-matir āha // bhp_05.10.005 //_* aho kaṣṭaṃ bhrātar vyaktam uru-pariśrānto dīrgham adhvānam eka eva ūhivān suciraṃ nāti-pīvā na saṃhananāṅgo jarasā copadruto bhavān sakhe no evāpara ete saṅghaṭṭina iti bahu-vipralabdho 'py avidyayā racita-dravya-guṇa-karmāśaya-sva-carama-kalevare 'vastuni saṃsthāna-viśeṣe 'haṃ mamety anadhyāropita-mithyā-pratyayo brahma-bhūtas tūṣṇīṃ śibikāṃ pūrvavad uvāha // bhp_05.10.006 //_* atha punaḥ sva-śibikāyāṃ viṣama-gatāyāṃ prakupita uvāca rahūgaṇaḥ kim idam are tvaṃ jīvan-mṛto māṃ kadarthī-kṛtya bhartṛ-śāsanam aticarasi pramattasya ca te karomi cikitsāṃ daṇḍa-pāṇir iva janatāyā yathā prakṛtiṃ svāṃ bhajiṣyasa iti // bhp_05.10.007 //_* evaṃ bahv abaddham api bhāṣamāṇaṃ nara-devābhimānaṃ rajasā tamasānuviddhena madena tiraskṛtāśeṣa-bhagavat-priya-niketaṃ paṇḍita-māninaṃ sa bhagavān brāhmaṇo brahma-bhūta-sarva-bhūta-suhṛd-ātmā yogeśvara-caryāyāṃ nāti-vyutpanna-matiṃ smayamāna iva vigata-smaya idam āha // bhp_05.10.008 //_* bhp_05.10.009/0 brāhmaṇa uvāca tvayoditaṃ vyaktam avipralabdhaṃ bhartuḥ sa me syād yadi vīra bhāraḥ / gantur yadi syād adhigamyam adhvā pīveti rāśau na vidāṃ pravādaḥ // bhp_05.10.009 // sthaulyaṃ kārśyaṃ vyādhaya ādhayaś ca kṣut tṛḍ bhayaṃ kalir icchā jarā ca / nidrā ratir manyur ahaṃ madaḥ śuco dehena jātasya hi me na santi // bhp_05.10.010 // jīvan-mṛtatvaṃ niyamena rājan ādyantavad yad vikṛtasya dṛṣṭam / sva-svāmya-bhāvo dhruva īḍya yatra tarhy ucyate 'sau vidhikṛtya-yogaḥ // bhp_05.10.011 // viśeṣa-buddher vivaraṃ manāk ca paśyāma yan na vyavahārato 'nyat / ka īśvaras tatra kim īśitavyaṃ tathāpi rājan karavāma kiṃ te // bhp_05.10.012 // unmatta-matta-jaḍavat sva-saṃsthāṃ gatasya me vīra cikitsitena / arthaḥ kiyān bhavatā śikṣitena stabdha-pramattasya ca piṣṭapeṣaḥ // bhp_05.10.013 // bhp_05.10.014/0 śrī-śuka uvāca etāvad anuvāda-paribhāṣayā pratyudīrya muni-vara upaśama-śīla uparatānātmya-nimitta upabhogena karmārabdhaṃ vyapanayan rāja-yānam api tathovāha // bhp_05.10.014 //_* sa cāpi pāṇḍaveya sindhu-sauvīra-patis tattva-jijñāsāyāṃ samyak-śraddhayādhikṛtādhikāras tad dhṛdaya-granthi-mocanaṃ dvija-vaca āśrutya bahu-yoga-grantha-sammataṃ tvarayāvaruhya śirasā pāda-mūlam upasṛtaḥ kṣamāpayan vigata-nṛpa-deva-smaya uvāca // bhp_05.10.015 //_* kas tvaṃ nigūḍhaś carasi dvijānāṃ bibharṣi sūtraṃ katamo 'vadhūtaḥ / kasyāsi kutratya ihāpi kasmāt kṣemāya naś ced asi nota śuklaḥ // bhp_05.10.016 // nāhaṃ viśaṅke sura-rāja-vajrān na tryakṣa-śūlān na yamasya daṇḍāt / nāgny-arka-somānila-vittapāstrāc chaṅke bhṛśaṃ brahma-kulāvamānāt // bhp_05.10.017 // tad brūhy asaṅgo jaḍavan nigūḍha- vijñāna-vīryo vicarasy apāraḥ / vacāṃsi yoga-grathitāni sādho na naḥ kṣamante manasāpi bhettum // bhp_05.10.018 // ahaṃ ca yogeśvaram ātma-tattva- vidāṃ munīnāṃ paramaṃ guruṃ vai / praṣṭuṃ pravṛttaḥ kim ihāraṇaṃ tat sākṣād dhariṃ jñāna-kalāvatīrṇam // bhp_05.10.019 // sa vai bhavā loka-nirīkṣaṇārtham avyakta-liṅgo vicaraty api svit / yogeśvarāṇāṃ gatim andha-buddhiḥ kathaṃ vicakṣīta gṛhānubandhaḥ // bhp_05.10.020 // dṛṣṭaḥ śramaḥ karmata ātmano vai bhartur gantur bhavataś cānumanye / yathāsatodānayanādy-abhāvāt samūla iṣṭo vyavahāra-mārgaḥ // bhp_05.10.021 // sthāly-agni-tāpāt payaso 'bhitāpas tat-tāpatas taṇḍula-garbha-randhiḥ / dehendriyāsvāśaya-sannikarṣāt tat-saṃsṛtiḥ puruṣasyānurodhāt // bhp_05.10.022 // śāstābhigoptā nṛpatiḥ prajānāṃ yaḥ kiṅkaro vai na pinaṣṭi piṣṭam / sva-dharmam ārādhanam acyutasya yad īhamāno vijahāty aghaugham // bhp_05.10.023 // tan me bhavān nara-devābhimāna- madena tucchīkṛta-sattamasya / kṛṣīṣṭa maitrī-dṛśam ārta-bandho yathā tare sad-avadhyānam aṃhaḥ // bhp_05.10.024 // na vikriyā viśva-suhṛt-sakhasya sāmyena vītābhimates tavāpi / mahad-vimānāt sva-kṛtād dhi mādṛṅ naṅkṣyaty adūrād api śūlapāṇiḥ // bhp_05.10.025 // bhp_05.11.001/0 brāhmaṇa uvāca akovidaḥ kovida-vāda-vādān vadasy atho nāti-vidāṃ variṣṭhaḥ / na sūrayo hi vyavahāram enaṃ tattvāvamarśena sahāmananti // bhp_05.11.001 // tathaiva rājann uru-gārhamedha- vitāna-vidyoru-vijṛmbhiteṣu / na veda-vādeṣu hi tattva-vādaḥ prāyeṇa śuddho nu cakāsti sādhuḥ // bhp_05.11.002 // na tasya tattva-grahaṇāya sākṣād varīyasīr api vācaḥ samāsan / svapne niruktyā gṛhamedhi-saukhyaṃ na yasya heyānumitaṃ svayaṃ syāt // bhp_05.11.003 // yāvan mano rajasā pūruṣasya sattvena vā tamasā vānuruddham / cetobhir ākūtibhir ātanoti niraṅkuśaṃ kuśalaṃ cetaraṃ vā // bhp_05.11.004 // sa vāsanātmā viṣayoparakto guṇa-pravāho vikṛtaḥ ṣoḍaśātmā / bibhrat pṛthaṅ-nāmabhi rūpa-bhedam antar-bahiṣṭvaṃ ca purais tanoti // bhp_05.11.005 // duḥkhaṃ sukhaṃ vyatiriktaṃ ca tīvraṃ kālopapannaṃ phalam āvyanakti / āliṅgya māyā-racitāntarātmā sva-dehinaṃ saṃsṛti-cakra-kūṭaḥ // bhp_05.11.006 // tāvān ayaṃ vyavahāraḥ sadāviḥ kṣetrajña-sākṣyo bhavati sthūla-sūkṣmaḥ / tasmān mano liṅgam ado vadanti guṇāguṇatvasya parāvarasya // bhp_05.11.007 // guṇānuraktaṃ vyasanāya jantoḥ kṣemāya nairguṇyam atho manaḥ syāt / yathā pradīpo ghṛta-vartim aśnan śikhāḥ sadhūmā bhajati hy anyadā svam / padaṃ tathā guṇa-karmānubaddhaṃ vṛttīr manaḥ śrayate 'nyatra tattvam // bhp_05.11.008 // ekādaśāsan manaso hi vṛttaya ākūtayaḥ pañca dhiyo 'bhimānaḥ / mātrāṇi karmāṇi puraṃ ca tāsāṃ vadanti haikādaśa vīra bhūmīḥ // bhp_05.11.009 // gandhākṛti-sparśa-rasa-śravāṃsi visarga-raty-arty-abhijalpa-śilpāḥ / ekādaśaṃ svīkaraṇaṃ mameti śayyām ahaṃ dvādaśam eka āhuḥ // bhp_05.11.010 // dravya-svabhāvāśaya-karma-kālair ekādaśāmī manaso vikārāḥ / sahasraśaḥ śataśaḥ koṭiśaś ca kṣetrajñato na mitho na svataḥ syuḥ // bhp_05.11.011 // kṣetrajña etā manaso vibhūtīr jīvasya māyā-racitasya nityāḥ / āvirhitāḥ kvāpi tirohitāś ca śuddho vicaṣṭe hy aviśuddha-kartuḥ // bhp_05.11.012 // kṣetrajña ātmā puruṣaḥ purāṇaḥ sākṣāt svayaṃ jyotir ajaḥ pareśaḥ / nārāyaṇo bhagavān vāsudevaḥ sva-māyayātmany avadhīyamānaḥ // bhp_05.11.013 // yathānilaḥ sthāvara-jaṅgamānām ātma-svarūpeṇa niviṣṭa īśet / evaṃ paro bhagavān vāsudevaḥ kṣetrajña ātmedam anupraviṣṭaḥ // bhp_05.11.014 // na yāvad etāṃ tanu-bhṛn narendra vidhūya māyāṃ vayunodayena / vimukta-saṅgo jita-ṣaṭ-sapatno vedātma-tattvaṃ bhramatīha tāvat // bhp_05.11.015 // na yāvad etan mana ātma-liṅgaṃ saṃsāra-tāpāvapanaṃ janasya / yac choka-mohāmaya-rāga-lobha- vairānubandhaṃ mamatāṃ vidhatte // bhp_05.11.016 // bhrātṛvyam enaṃ tad adabhra-vīryam upekṣayādhyedhitam apramattaḥ / guror hareś caraṇopāsanāstro jahi vyalīkaṃ svayam ātma-moṣam // bhp_05.11.017 // bhp_05.12.001/0 rahūgaṇa uvāca namo namaḥ kāraṇa-vigrahāya svarūpa-tucchīkṛta-vigrahāya / namo 'vadhūta dvija-bandhu-liṅga- nigūḍha-nityānubhavāya tubhyam // bhp_05.12.001 // jvarāmayārtasya yathāgadaṃ sat nidāgha-dagdhasya yathā himāmbhaḥ / kudeha-mānāhi-vidaṣṭa-dṛṣṭeḥ brahman vacas te 'mṛtam auṣadhaṃ me // bhp_05.12.002 // tasmād bhavantaṃ mama saṃśayārthaṃ prakṣyāmi paścād adhunā subodham / adhyātma-yoga-grathitaṃ tavoktam ākhyāhi kautūhala-cetaso me // bhp_05.12.003 // yad āha yogeśvara dṛśyamānaṃ kriyā-phalaṃ sad-vyavahāra-mūlam / na hy añjasā tattva-vimarśanāya bhavān amuṣmin bhramate mano me // bhp_05.12.004 // bhp_05.12.005/0 brāhmaṇa uvāca ayaṃ jano nāma calan pṛthivyāṃ yaḥ pārthivaḥ pārthiva kasya hetoḥ / tasyāpi cāṅghryor adhi gulpha-jaṅghā- jānūru-madhyora-śirodharāṃsāḥ // bhp_05.12.005 // aṃse 'dhi dārvī śibikā ca yasyāṃ sauvīra-rājety apadeśa āste / yasmin bhavān rūḍha-nijābhimāno rājāsmi sindhuṣv iti durmadāndhaḥ // bhp_05.12.006 // śocyān imāṃs tvam adhikaṣṭa-dīnān viṣṭyā nigṛhṇan niranugraho 'si / janasya goptāsmi vikatthamāno na śobhase vṛddha-sabhāsu dhṛṣṭaḥ // bhp_05.12.007 // yadā kṣitāv eva carācarasya vidāma niṣṭhāṃ prabhavaṃ ca nityam / tan nāmato 'nyad vyavahāra-mūlaṃ nirūpyatāṃ sat-kriyayānumeyam // bhp_05.12.008 // evaṃ niruktaṃ kṣiti-śabda-vṛttam asan nidhānāt paramāṇavo ye / avidyayā manasā kalpitās te yeṣāṃ samūhena kṛto viśeṣaḥ // bhp_05.12.009 // evaṃ kṛśaṃ sthūlam aṇur bṛhad yad asac ca saj jīvam ajīvam anyat / dravya-svabhāvāśaya-kāla-karma- nāmnājayāvehi kṛtaṃ dvitīyam // bhp_05.12.010 // jñānaṃ viśuddhaṃ paramārtham ekam anantaraṃ tv abahir brahma satyam / pratyak praśāntaṃ bhagavac-chabda-saṃjñaṃ yad vāsudevaṃ kavayo vadanti // bhp_05.12.011 // rahūgaṇaitat tapasā na yāti na cejyayā nirvapaṇād gṛhād vā / na cchandasā naiva jalāgni-sūryair vinā mahat-pāda-rajo-'bhiṣekam // bhp_05.12.012 // yatrottamaśloka-guṇānuvādaḥ prastūyate grāmya-kathā-vighātaḥ / niṣevyamāṇo 'nudinaṃ mumukṣor matiṃ satīṃ yacchati vāsudeve // bhp_05.12.013 // ahaṃ purā bharato nāma rājā vimukta-dṛṣṭa-śruta-saṅga-bandhaḥ / ārādhanaṃ bhagavata īhamāno mṛgo 'bhavaṃ mṛga-saṅgād dhatārthaḥ // bhp_05.12.014 // sā māṃ smṛtir mṛga-dehe 'pi vīra kṛṣṇārcana-prabhavā no jahāti / atho ahaṃ jana-saṅgād asaṅgo viśaṅkamāno 'vivṛtaś carāmi // bhp_05.12.015 // tasmān naro 'saṅga-susaṅga-jāta- jñānāsinehaiva vivṛkṇa-mohaḥ / hariṃ tad-īhā-kathana-śrutābhyāṃ labdha-smṛtir yāty atipāram adhvanaḥ // bhp_05.12.016 // bhp_05.13.001/0 brāhmaṇa uvāca duratyaye 'dhvany ajayā niveśito rajas-tamaḥ-sattva-vibhakta-karmadṛk / sa eṣa sārtho 'rtha-paraḥ paribhraman bhavāṭavīṃ yāti na śarma vindati // bhp_05.13.001 // yasyām ime ṣaṇ nara-deva dasyavaḥ sārthaṃ vilumpanti kunāyakaṃ balāt / gomāyavo yatra haranti sārthikaṃ pramattam āviśya yathoraṇaṃ vṛkāḥ // bhp_05.13.002 // prabhūta-vīrut-tṛṇa-gulma-gahvare kaṭhora-daṃśair maśakair upadrutaḥ / kvacit tu gandharva-puraṃ prapaśyati kvacit kvacic cāśu-rayolmuka-graham // bhp_05.13.003 // nivāsa-toya-draviṇātma-buddhis tatas tato dhāvati bho aṭavyām / kvacic ca vātyotthita-pāṃsu-dhūmrā diśo na jānāti rajas-valākṣaḥ // bhp_05.13.004 // adṛśya-jhillī-svana-karṇa-śūla ulūka-vāgbhir vyathitāntarātmā / apuṇya-vṛkṣān śrayate kṣudhārdito marīci-toyāny abhidhāvati kvacit // bhp_05.13.005 // kvacid vitoyāḥ sarito 'bhiyāti parasparaṃ cālaṣate nirandhaḥ / āsādya dāvaṃ kvacid agni-tapto nirvidyate kva ca yakṣair hṛtāsuḥ // bhp_05.13.006 // śūrair hṛta-svaḥ kva ca nirviṇṇa-cetāḥ śocan vimuhyann upayāti kaśmalam / kvacic ca gandharva-puraṃ praviṣṭaḥ pramodate nirvṛtavan muhūrtam // bhp_05.13.007 // calan kvacit kaṇṭaka-śarkarāṅghrir nagārurukṣur vimanā ivāste / pade pade 'bhyantara-vahninārditaḥ kauṭumbikaḥ krudhyati vai janāya // bhp_05.13.008 // kvacin nigīrṇo 'jagarāhinā jano nāvaiti kiñcid vipine 'paviddhaḥ / daṣṭaḥ sma śete kva ca danda-śūkair andho 'ndha-kūpe patitas tamisre // bhp_05.13.009 // karhi sma cit kṣudra-rasān vicinvaṃs tan-makṣikābhir vyathito vimānaḥ / tatrāti-kṛcchrāt pratilabdhamāno balād vilumpanty atha taṃ tato 'nye // bhp_05.13.010 // kvacic ca śītātapa-vāta-varṣa- pratikriyāṃ kartum anīśa āste / kvacin mitho vipaṇan yac ca kiñcid vidveṣam ṛcchaty uta vitta-śāṭhyāt // bhp_05.13.011 // kvacit kvacit kṣīṇa-dhanas tu tasmin śayyāsana-sthāna-vihāra-hīnaḥ / yācan parād apratilabdha-kāmaḥ pārakya-dṛṣṭir labhate 'vamānam // bhp_05.13.012 // anyonya-vitta-vyatiṣaṅga-vṛddha- vairānubandho vivahan mithaś ca / adhvany amuṣminn uru-kṛcchra-vitta- bādhopasargair viharan vipannaḥ // bhp_05.13.013 // tāṃs tān vipannān sa hi tatra tatra vihāya jātaṃ parigṛhya sārthaḥ / āvartate 'dyāpi na kaścid atra vīrādhvanaḥ pāram upaiti yogam // bhp_05.13.014 // manasvino nirjita-dig-gajendrā mameti sarve bhuvi baddha-vairāḥ / mṛdhe śayīran na tu tad vrajanti yan nyasta-daṇḍo gata-vairo 'bhiyāti // bhp_05.13.015 // prasajjati kvāpi latā-bhujāśrayas tad-āśrayāvyakta-pada-dvija-spṛhaḥ / kvacit kadācid dhari-cakratas trasan sakhyaṃ vidhatte baka-kaṅka-gṛdhraiḥ // bhp_05.13.016 // tair vañcito haṃsa-kulaṃ samāviśann arocayan śīlam upaiti vānarān / taj-jāti-rāsena sunirvṛtendriyaḥ parasparodvīkṣaṇa-vismṛtāvadhiḥ // bhp_05.13.017 // drumeṣu raṃsyan suta-dāra-vatsalo vyavāya-dīno vivaśaḥ sva-bandhane / kvacit pramādād giri-kandare patan vallīṃ gṛhītvā gaja-bhīta āsthitaḥ // bhp_05.13.018 // ataḥ kathañcit sa vimukta āpadaḥ punaś ca sārthaṃ praviśaty arindama / adhvany amuṣminn ajayā niveśito bhramañ jano 'dyāpi na veda kaścana // bhp_05.13.019 // rahūgaṇa tvam api hy adhvano 'sya sannyasta-daṇḍaḥ kṛta-bhūta-maitraḥ / asaj-jitātmā hari-sevayā śitaṃ jñānāsim ādāya tarāti-pāram // bhp_05.13.020 // bhp_05.13.021/0 rājovāca aho nṛ-janmākhila-janma-śobhanaṃ kiṃ janmabhis tv aparair apy amuṣmin / na yad dhṛṣīkeśa-yaśaḥ-kṛtātmanāṃ mahātmanāṃ vaḥ pracuraḥ samāgamaḥ // bhp_05.13.021 // na hy adbhutaṃ tvac-caraṇābja-reṇubhir hatāṃhaso bhaktir adhokṣaje 'malā / mauhūrtikād yasya samāgamāc ca me dustarka-mūlo 'pahato 'vivekaḥ // bhp_05.13.022 // namo mahadbhyo 'stu namaḥ śiśubhyo namo yuvabhyo nama āvaṭubhyaḥ / ye brāhmaṇā gām avadhūta-liṅgāś caranti tebhyaḥ śivam astu rājñām // bhp_05.13.023 // bhp_05.13.024/0 śrī-śuka uvāca ity evam uttarā-mātaḥ sa vai brahmarṣi-sutaḥ sindhu-pataya ātma-satattvaṃ vigaṇayataḥ parānubhāvaḥ parama-kāruṇikatayopadiśya rahūgaṇena sakaruṇam abhivandita-caraṇa āpūrṇārṇava iva nibhṛta-karaṇormy-āśayo dharaṇim imāṃ vicacāra // bhp_05.13.024 //_* sauvīra-patir api sujana-samavagata-paramātma-satattva ātmany avidyādhyāropitāṃ ca dehātma-matiṃ visasarja evaṃ hi nṛpa bhagavad-āśritāśritānubhāvaḥ // bhp_05.13.025 //_* bhp_05.13.026/0 rājovāca yo ha vā iha bahu-vidā mahā-bhāgavata tvayābhihitaḥ parokṣeṇa vacasā jīva-loka-bhavādhvā sa hy ārya-manīṣayā kalpita-viṣayonāñjasāvyutpanna-loka-samadhigamaḥ atha tad evaitad duravagamaṃ samavetānukalpena nirdiśyatām iti // bhp_05.13.026 //_* bhp_05.14.001/0 sa hovāca sa eṣa dehātma-mānināṃ sattvādi-guṇa-viśeṣa-vikalpita-kuśalāku-śala-samavahāra-vinirmita-vividha-dehāvalibhir viyoga-saṃyogādy-anādi-saṃsārānubhavasya dvāra-bhūtena ṣaḍ-indriya-vargeṇa tasmin durgādhvavad asugame 'dhvany āpatita īśvarasya bhagavato viṣṇor vaśa-vartinyā māyayā jīva-loko 'yaṃ yathā vaṇik-sārtho 'rtha-paraḥ sva-deha-niṣpādita-karmānubhavaḥ śmaśānavad aśivatamāyāṃ saṃsārāṭavyāṃ gato nādyāpi viphala-bahu-pratiyogehas tat-tāpopaśamanīṃ hari-guru-caraṇāravinda-madhukarānupadavīm avarundhe // bhp_05.14.001 //_* yasyām u ha vā ete ṣaḍ-indriya-nāmānaḥ karmaṇā dasyava eva te tad yathā puruṣasya dhanaṃ yat kiñcid dharmaupayikaṃ bahu-kṛcchrādhigataṃ sākṣāt parama-puruṣārādhana-lakṣaṇo yo 'sau dharmas taṃ tu sāmparāya udāharanti tad-dharmyaṃ dhanaṃ darśana-sparśana-śravaṇāsvādanāvaghrāṇa-saṅkalpa-vyavasāya-gṛha-grāmyopabhogena kunāthasyājitātmano yathā sārthasya vilum-panti // bhp_05.14.002 //_* atha ca yatra kauṭumbikā dārāpatyādayo nāmnā karmaṇā vṛka-sṛgālā evānicchato 'pi kadaryasya kuṭumbina uraṇakavat saṃrakṣyamāṇaṃ miṣato 'pi haranti // bhp_05.14.003 //_* yathā hy anuvatsaraṃ kṛṣyamāṇam apy adagdha-bījaṃ kṣetraṃ punar evāvapana-kāle gulma-tṛṇa-vīrudbhir gahvaram iva bhavaty evam eva gṛhāśramaḥ karma-kṣetraṃ yasmin na hi karmāṇy utsīdanti yad ayaṃ kāma-karaṇḍa eṣa āvasathaḥ // bhp_05.14.004 //_* tatra gato daṃśa-maśaka-samāpasadair manujaiḥ śalabha-śakunta-taskara-mūṣakādibhir uparudhyamāna-bahiḥ-prāṇaḥ kvacit parivartamāno 'sminn adhvany avidyā-kāma-karmabhir uparakta-manasānupapannārthaṃ nara-lokaṃ gandharva-nagaram upapannam iti mithyā-dṛṣṭir anupaśyati // bhp_05.14.005 //_* tatra ca kvacid ātapodaka-nibhān viṣayān upadhāvati pāna-bhojana-vyavāyādi-vyasana-lolupaḥ // bhp_05.14.006 //_* kvacic cāśeṣa-doṣa-niṣadanaṃ purīṣa-viśeṣaṃ tad-varṇa-guṇa-nirmita-matiḥ suvarṇam upāditsaty agni-kāma-kātara ivolmuka-piśācam // bhp_05.14.007 //_* atha kadācin nivāsa-pānīya-draviṇādy-anekātmopajīvanābhiniveśa etasyāṃ saṃsārāṭavyām itas tataḥ paridhāvati // bhp_05.14.008 //_* kvacic ca vātyaupamyayā pramadayāroham āropitas tat-kāla-rajasā rajanī-bhūta ivāsādhu-maryādo rajas-valākṣo 'pi dig-devatā atirajas-vala-matir na vijānāti // bhp_05.14.009 //_* kvacit sakṛd avagata-viṣaya-vaitathyaḥ svayaṃ parābhidhyānena vibhraṃśita-smṛtis tayaiva marīci-toya-prāyāṃs tān evābhidhāvati // bhp_05.14.010 //_* kvacid ulūka-jhillī-svanavad ati-paruṣa-rabhasāṭopaṃ pratyakṣaṃ parokṣaṃ vā ripu-rāja-kula-nirbhartsitenāti-vyathita-karṇa-mūla-hṛdayaḥ // bhp_05.14.011 //_* sa yadā dugdha-pūrva-sukṛtas tadā kāraskara-kākatuṇḍādy-apuṇya-druma-latā-viṣoda-pānavad ubhayārtha-śūnya-draviṇān jīvan-mṛtān svayaṃ jīvan-mriyamāṇa upadhāvati // bhp_05.14.012 //_* ekadāsat-prasaṅgān nikṛta-matir vyudaka-srotaḥ-skhalanavad ubhayato 'pi duḥkhadaṃ pākhaṇḍam abhiyāti // bhp_05.14.013 //_* yadā tu para-bādhayāndha ātmane nopanamati tadā hi pitṛ-putra-barhiṣmataḥ pitṛ-putrān vā sa khalu bhakṣayati // bhp_05.14.014 //_* kvacid āsādya gṛhaṃ dāvavat priyārtha-vidhuram asukhodarkaṃ śokāgninā dahyamāno bhṛśaṃ nirvedam upagacchati // bhp_05.14.015 //_* kvacit kāla-viṣa-mita-rāja-kula-rakṣasāpahṛta-priyatama-dhanāsuḥ pramṛtaka iva vigata-jīva-lakṣaṇa āste // bhp_05.14.016 //_* kadācin manorathopagata-pitṛ-pitāmahādy asat sad iti svapna-nirvṛti-lakṣaṇam anubhavati // bhp_05.14.017 //_* kvacid gṛhāśrama-karma-codanāti-bhara-girim ārurukṣamāṇo loka-vyasana-karṣita-manāḥ kaṇṭaka-śarkarā-kṣetraṃ praviśann iva sīdati // bhp_05.14.018 //_* kvacic ca duḥsahena kāyābhyantara-vahninā gṛhīta-sāraḥ sva-kuṭumbāya krudhyati // bhp_05.14.019 //_* sa eva punar nidrājagara-gṛhīto 'ndhe tamasi magnaḥ śūnyāraṇya iva śete nānyat-kiñcana veda śava ivāpaviddhaḥ // bhp_05.14.020 //_* kadācid bhagna-māna-daṃṣṭro durjana-danda-śūkair alabdha-nidrā-kṣaṇo vyathita-hṛdayenānukṣīyamāṇa-vijñāno 'ndha-kūpe 'ndhavat patati // bhp_05.14.021 //_* karhi sma cit kāma-madhu-lavān vicinvan yadā para-dāra-para-drav-yāṇy avarundhāno rājñā svāmibhir vā nihataḥ pataty apāre niraye // bhp_05.14.022 //_* atha ca tasmād ubhayathāpi hi karmāsminn ātmanaḥ saṃsārāvapanam udāharanti // bhp_05.14.023 //_* muktas tato yadi bandhād devadatta upācchinatti tasmād api viṣṇumitra ity anavasthitiḥ // bhp_05.14.024 //_* kvacic ca śīta-vātādy-anekādhidaivika-bhautikātmīyānāṃ daśānāṃ pratinivāraṇe 'kalpo duranta-cintayā viṣaṇṇa āste // bhp_05.14.025 //_* kvacin mitho vyavaharan yat kiñcid dhanam anyebhyo vā kākiṇikā-mātram apy apaharan yat kiñcid vā vidveṣam eti vitta-śāṭhyāt // bhp_05.14.026 //_* adhvany amuṣminn ima upasargās tathā sukha-duḥkha-rāga-dveṣa-bhayābhimāna-pramādonmāda-śoka-moha-lobha-mātsaryerṣyāva-māna-kṣut-pipāsādhi-vyādhi-janma-jarā-maraṇādayaḥ // bhp_05.14.027 //_* kvāpi deva-māyayā striyā bhuja-latopagūḍhaḥ praskanna-viveka-vijñāno yad-vihāra-gṛhārambhākula-hṛdayas tad-āśrayāvasakta-suta-duhitṛ-kalatra-bhāṣitāvaloka-viceṣṭitāpahṛta-hṛdaya ātmānam ajitātmāpāre 'ndhe tamasi prahiṇoti // bhp_05.14.028 //_* kadācid īśvarasya bhagavato viṣṇoś cakrāt paramāṇv-ādi-dvi-parārdhāpavarga-kālopalakṣaṇāt parivartitena vayasā raṃhasā harata ābrahma-tṛṇa-stambādīnāṃ bhūtānām animiṣato miṣatāṃ vitrasta-hṛdayas tam eveśvaraṃ kāla-cakra-nijāyudhaṃ sākṣād bhagavantaṃ yajña-puruṣam anādṛtya pākhaṇḍa-devatāḥ kaṅka-gṛdhra-baka-vaṭa-prāyā ārya-samaya-parihṛtāḥ sāṅketyenābhidhatte // bhp_05.14.029 //_* yadā pākhaṇḍibhir ātma-vañcitais tair uru vañcito brahma-kulaṃ samāvasaṃs teṣāṃ śīlam upanayanādi-śrauta-smārta-karmānuṣṭhā-nena bhagavato yajña-puruṣasyārādhanam eva tad arocayan śūdra-kulaṃ bhajate nigamācāre 'śuddhito yasya mithunī-bhāvaḥ kuṭumba-bharaṇaṃ yathā vānara-jāteḥ // bhp_05.14.030 //_* tatrāpi niravarodhaḥ svaireṇa viharann ati-kṛpaṇa-buddhir anyonya-mukha-nirīkṣaṇādinā grāmya-karmaṇaiva vismṛta-kālāvadhiḥ // bhp_05.14.031 //_* kvacid drumavad aihikārtheṣu gṛheṣu raṃsyan yathā vānaraḥ suta-dāra-vatsalo vyavāya-kṣaṇaḥ // bhp_05.14.032 //_* evam adhvany avarundhāno mṛtyu-gaja-bhayāt tamasi giri-kandara-prāye // bhp_05.14.033 //_* kvacic chīta-vātādy-aneka-daivika-bhautikātmīyānāṃ duḥkhānāṃ pratinivāraṇe 'kalpo duranta-viṣaya-viṣaṇṇa āste // bhp_05.14.034 //_* kvacin mitho vyavaharan yat kiñcid dhanam upayāti vitta-śāṭhyena // bhp_05.14.035 //_* kvacit kṣīṇa-dhanaḥ śayyāsanāśanādy-upabhoga-vihīno yāvad apratilabdha-manorathopagatādāne 'vasita-matis tatas tato 'vamānādīni janād abhilabhate // bhp_05.14.036 //_* evaṃ vitta-vyatiṣaṅga-vivṛddha-vairānubandho 'pi pūrva-vāsanayā mitha udvahaty athāpavahati // bhp_05.14.037 //_* etasmin saṃsārādhvani nānā-kleśopasarga-bādhita āpanna-vipanno yatra yas tam u ha vāvetaras tatra visṛjya jātaṃ jātam upādāya śocan muhyan bibhyad-vivadan krandan saṃhṛṣyan gāyan nahyamānaḥ sādhu-varjito naivāvartate 'dyāpi yata ārabdha eṣa nara-loka-sārtho yam adhvanaḥ pāram upadiśanti // bhp_05.14.038 //_* yad idaṃ yogānuśāsanaṃ na vā etad avarundhate yan nyasta-daṇḍā munaya upaśama-śīlā uparatātmānaḥ samavagacchanti // bhp_05.14.039 //_* yad api dig-ibha-jayino yajvino ye vai rājarṣayaḥ kiṃ tu paraṃ mṛdhe śayīrann asyām eva mameyam iti kṛta-vairānubandhāyāṃ visṛjya svayam upasaṃhṛtāḥ // bhp_05.14.040 //_* karma-vallīm avalambya tata āpadaḥ kathañcin narakād vimuktaḥ punar apy evaṃ saṃsārādhvani vartamāno nara-loka-sārtham upayāti evam upari gato 'pi // bhp_05.14.041 //_* bhp_05.14.042/0 tasyedam upagāyanti---- ārṣabhasyeha rājarṣer manasāpi mahātmanaḥ / nānuvartmārhati nṛpo makṣikeva garutmataḥ // bhp_05.14.042 // yo dustyajān dāra-sutān suhṛd rājyaṃ hṛdi-spṛśaḥ / jahau yuvaiva malavad uttamaśloka-lālasaḥ // bhp_05.14.043 // yo dustyajān kṣiti-suta-svajanārtha-dārān $ prārthyāṃ śriyaṃ sura-varaiḥ sadayāvalokām &naicchan nṛpas tad-ucitaṃ mahatāṃ madhudviṭ- % sevānurakta-manasām abhavo 'pi phalguḥ // bhp_05.14.044* //yajñāya dharma-pataye vidhi-naipuṇāya $ yogāya sāṅkhya-śirase prakṛtīśvarāya &yajñāya dharma-pataye vidhi-naipuṇāya $ yogāya sāṅkhya-śirase prakṛtīśvarāya &nārāyaṇāya haraye nama ity udāraṃ % hāsyan mṛgatvam api yaḥ samudājahāra // bhp_05.14.045* // ya idaṃ bhāgavata-sabhājitāvadāta-guṇa-karmaṇo rājarṣer bharatasyānucaritaṃ svasty-ayanam āyuṣyaṃ dhanyaṃ yaśasyaṃ svargyāpavargyaṃ vānuśṛṇoty ākhyāsyaty abhinandati ca sarvā evāśiṣa ātmana āśāste na kāñcana parata iti // bhp_05.14.046 //_* bhp_05.15.001/0 śrī-śuka uvāca bharatasyātmajaḥ sumatir nāmābhihito yam u ha vāva kecit pākhaṇḍina ṛṣabha-padavīm anuvartamānaṃ cānāryā aveda-samāmnātāṃ devatāṃ sva-manīṣayā pāpīyasyā kalau kalpayiṣyanti // bhp_05.15.001 //_* tasmād vṛddhasenāyāṃ devatājin-nāma putro 'bhavat // bhp_05.15.002 //_* athāsuryāṃ tat-tanayo devadyumnas tato dhenumatyāṃ sutaḥ parameṣṭhī tasya suvarcalāyāṃ pratīha upajātaḥ // bhp_05.15.003 //_* ya ātma-vidyām ākhyāya svayaṃ saṃśuddho mahā-puruṣam anusasmāra // bhp_05.15.004 //_* pratīhāt suvarcalāyāṃ pratihartrādayas traya āsann ijyā-kovidāḥ sūnavaḥ pratihartuḥ stutyām aja-bhūmānāv ajaniṣātām // bhp_05.15.005 //_* bhūmna ṛṣikulyāyām udgīthas tataḥ prastāvo devakulyāyāṃ prastāvān niyutsāyāṃ hṛdayaja āsīd vibhur vibho ratyāṃ ca pṛthuṣeṇas tasmān nakta ākūtyāṃ jajñe naktād druti-putro gayo rājarṣi-pravara udāra-śravā ajāyata sākṣād bhagavato viṣṇor jagad-rirakṣiṣayā gṛhīta-sattvasya kalātmavattvādi-lakṣaṇena mahā-puruṣatāṃ prāptaḥ // bhp_05.15.006 //_* sa vai sva-dharmeṇa prajā-pālana-poṣaṇa-prīṇanopalālanānuśāsana-lakṣaṇenejyādinā ca bhagavati mahā-puruṣe parāvare brahmaṇi sarvātmanārpita-paramārtha-lakṣaṇena brahmavic-caraṇānusevayāpādita-bhagavad-bhakti-yogena cābhīkṣṇaśaḥ paribhāvitāti-śuddha-matir uparatānātmya ātmani svayam upalabhyamāna-brahmātmānubhavo 'pi nirabhimāna evāvanim ajūgupat // bhp_05.15.007 //_* tasyemāṃ gāthāṃ pāṇḍaveya purāvida upagāyanti // bhp_05.15.008 //_* gayaṃ nṛpaḥ kaḥ pratiyāti karmabhir yajvābhimānī bahuvid dharma-goptā / samāgata-śrīḥ sadasas-patiḥ satāṃ sat-sevako 'nyo bhagavat-kalām ṛte // bhp_05.15.009 // yam abhyaṣiñcan parayā mudā satīḥ satyāśiṣo dakṣa-kanyāḥ saridbhiḥ / yasya prajānāṃ duduhe dharāśiṣo nirāśiṣo guṇa-vatsa-snutodhāḥ // bhp_05.15.010 // chandāṃsy akāmasya ca yasya kāmān dudūhur ājahrur atho baliṃ nṛpāḥ / pratyañcitā yudhi dharmeṇa viprā yadāśiṣāṃ ṣaṣṭham aṃśaṃ paretya // bhp_05.15.011 // yasyādhvare bhagavān adhvarātmā maghoni mādyaty uru-soma-pīthe / śraddhā-viśuddhācala-bhakti-yoga- samarpitejyā-phalam ājahāra // bhp_05.15.012 // yat-prīṇanād barhiṣi deva-tiryaṅ- manuṣya-vīrut-tṛṇam āviriñcāt / prīyeta sadyaḥ sa ha viśva-jīvaḥ prītaḥ svayaṃ prītim agād gayasya // bhp_05.15.013 // gayād gayantyāṃ citrarathaḥ sugatir avarodhana iti trayaḥ putrā babhūvuś citrarathād ūrṇāyāṃ samrāḍ ajaniṣṭa tata utkalāyāṃ marīcir marīcer bindumatyāṃ bindum ānudapadyata tasmāt saraghāyāṃ madhur nāmābhavan madhoḥ sumanasi vīravratas tato bhojāyāṃ manthu-pramanthū jajñāte manthoḥ satyāyāṃ bhauvanas tato dūṣaṇāyāṃ tvaṣṭājaniṣṭa tvaṣṭur virocanāyāṃ virajo virajasya śatajit-pravaraṃ putra-śataṃ kanyā ca viṣūcyāṃ kila jātam // bhp_05.15.014 //_* bhp_05.15.015/0 tatrāyaṃ ślokaḥ praiyavrataṃ vaṃśam imaṃ virajaś caramodbhavaḥ / akarod aty-alaṃ kīrtyā viṣṇuḥ sura-gaṇaṃ yathā // bhp_05.15.015 // bhp_05.16.001/0 rājovāca uktas tvayā bhū-maṇḍalāyāma-viśeṣo yāvad ādityas tapati yatra cāsau jyotiṣāṃ gaṇaiś candramā vā saha dṛśyate // bhp_05.16.001 //_* tatrāpi priyavrata-ratha-caraṇa-parikhātaiḥ saptabhiḥ sapta sindhava upakḷptā yata etasyāḥ sapta-dvīpa-viśeṣa-vikalpas tvayā bhagavan khalu sūcita etad evākhilam ahaṃ mānato lakṣaṇataś ca sarvaṃ vi-jijñāsāmi // bhp_05.16.002 //_* bhagavato guṇamaye sthūla-rūpa āveśitaṃ mano hy aguṇe 'pi sūkṣmatama ātma-jyotiṣi pare brahmaṇi bhagavati vāsudevākhye kṣamam āveśituṃ tad u haitad guro 'rhasy anuvarṇayitum iti // bhp_05.16.003 //_* bhp_05.16.004/0 ṛṣir uvāca na vai mahārāja bhagavato māyā-guṇa-vibhūteḥ kāṣṭhāṃ manasā vacasā vādhigantum alaṃ vibudhāyuṣāpi puruṣas tasmāt prādhān-yenaiva bhū-golaka-viśeṣaṃ nāma-rūpa-māna-lakṣaṇato vyākhyāsyāmaḥ // bhp_05.16.004 //_* yo vāyaṃ dvīpaḥ kuvalaya-kamala-kośābhyantara-kośo niyuta-yojana-viśālaḥ samavartulo yathā puṣkara-patram // bhp_05.16.005 //_* yasmin nava varṣāṇi nava-yojana-sahasrāyāmāny aṣṭabhir maryādā-giribhiḥ suvibhaktāni bhavanti // bhp_05.16.006 //_* eṣāṃ madhye ilāvṛtaṃ nāmābhyantara-varṣaṃ yasya nābhyām avasthitaḥ sarvataḥ sauvarṇaḥ kula-giri-rājo merur dvīpāyāma-samunnāhaḥ karṇikā-bhūtaḥ kuvalaya-kamalasya mūrdhani dvā-triṃśat sahasra-yojana-vitato mūle ṣoḍaśa-sahasraṃ tāvat āntar-bhūmyāṃ praviṣṭaḥ // bhp_05.16.007 //_* uttarottareṇelāvṛtaṃ nīlaḥ śvetaḥ śṛṅgavān iti trayo ramyaka-hiraṇmaya-kurūṇāṃ varṣāṇāṃ maryādā-girayaḥ prāg-āyatā ubhayataḥ kṣārodāvadhayo dvi-sahasra-pṛthava ekaikaśaḥ pūrvasmāt pūrvasmād uttara uttaro daśāṃśādhikāṃśena dairghya eva hrasanti // bhp_05.16.008 //_* evaṃ dakṣiṇenelāvṛtaṃ niṣadho hemakūṭo himālaya iti prāg-āyatā yathā nīlādayo 'yuta-yojanotsedhā hari-varṣa-kimpuruṣa-bhāratānāṃ yathā-saṅkhyam // bhp_05.16.009 //_* tathaivelāvṛtam apareṇa pūrveṇa ca mālyavad-gandhamādanāv ānīla-niṣadhāyatau dvi-sahasraṃ paprathatuḥ ketumāla-bhadrāśvayoḥ sīmānaṃ vidadhāte // bhp_05.16.010 //_* mandaro merumandaraḥ supārśvaḥ kumuda ity ayuta-yojana-vistāronnāhā meroś catur-diśam avaṣṭambha-giraya upakḷptāḥ // bhp_05.16.011 //_* caturṣv eteṣu cūta-jambū-kadamba-nyagrodhāś catvāraḥ pādapa-pravarāḥ parvata-ketava ivādhi-sahasra-yojanonnāhās tāvad viṭapa-vitatayaḥ śata-yojana-pariṇāhāḥ // bhp_05.16.012 //_* hradāś catvāraḥ payo-madhv-ikṣurasa-mṛṣṭa-jalā yad-upasparśina upadeva-gaṇā yogaiśvaryāṇi svābhāvikāni bharatarṣabha dhārayanti // bhp_05.16.013 //_* devodyānāni ca bhavanti catvāri nandanaṃ caitrarathaṃ vaibhrājakaṃ sarvatobhadram iti // bhp_05.16.014 //_* yeṣv amara-parivṛḍhāḥ saha sura-lalanā-lalāma-yūtha-pataya upadeva-gaṇair upagīyamāna-mahimānaḥ kila viharanti // bhp_05.16.015 //_* mandarotsaṅga ekādaśa-śata-yojanottuṅga-devacūta-śiraso giri-śikhara-sthūlāni phalāny amṛta-kalpāni patanti // bhp_05.16.016 //_* teṣāṃ viśīryamāṇānām ati-madhura-surabhi-sugandhi-bahulāruṇa-rasodenāruṇodā nāma nadī mandara-giri-śikharān nipatantī pūr-veṇelāvṛtam upaplāvayati // bhp_05.16.017 //_* yad-upajoṣaṇād bhavānyā anucarīṇāṃ puṇya-jana-vadhūnām avayava-sparśa-sugandha-vāto daśa-yojanaṃ samantād anuvāsayati // bhp_05.16.018 //_* evaṃ jambū-phalānām atyucca-nipāta-viśīrṇānām anasthi-prāyāṇām ibha-kāya-nibhānāṃ rasena jambū nāma nadī meru-mandara-śikharād ayuta-yojanād avani-tale nipatantī dakṣiṇenātmānaṃ yāvad ilāvṛtam upasyandayati // bhp_05.16.019 //_* tāvad ubhayor api rodhasor yā mṛttikā tad-rasenānuvidhyamānā vāyv-arka-saṃyoga-vipākena sadāmara-lokābharaṇaṃ jāmbū-nadaṃ nāma suvarṇaṃ bhavati // bhp_05.16.020 //_* yad u ha vāva vibudhādayaḥ saha yuvatibhir mukuṭa-kaṭaka-kaṭi-sūtrādy-ābharaṇa-rūpeṇa khalu dhārayanti // bhp_05.16.021 //_* yas tu mahā-kadambaḥ supārśva-nirūḍho yās tasya koṭarebhyo viniḥsṛtāḥ pañcāyāma-pariṇāhāḥ pañca madhu-dhārāḥ supārśva-śikharāt patantyo 'pareṇātmānam ilāvṛtam anumodayanti // bhp_05.16.022 //_* yā hy upayuñjānānāṃ mukha-nirvāsito vāyuḥ samantāc chata-yojanam anuvāsayati // bhp_05.16.023 //_* evaṃ kumuda-nirūḍho yaḥ śatavalśo nāma vaṭas tasya skandhebhyo nīcīnāḥ payo-dadhi-madhu-ghṛta-guḍānnādy-ambara-śayyāsanābharaṇādayaḥ sarva eva kāma-dughā nadāḥ kumudāgrāt patantas tam uttareṇelāvṛtam upayojayanti // bhp_05.16.024 //_* yān upajuṣāṇānāṃ na kadācid api prajānāṃ valī-palita-klama-sveda-daurgandhya-jarāmaya-mṛtyu-śītoṣṇa-vaivarṇyopasargādayas tāpa-viśeṣā bhavanti yāvaj jīvaṃ sukhaṃ niratiśayam eva // bhp_05.16.025 //_* kuraṅga-kurara-kusumbha-vaikaṅka-trikūṭa-śiśira-pataṅga-rucaka-niṣadha-śinīvāsa-kapila-śaṅkha-vaidūrya-jārudhi-haṃsa-ṛṣabha-nāga-kālañjara-nāradādayo viṃśati-girayo meroḥ karṇikāyā iva kesara-bhūtā mūla-deśe parita upakḷptāḥ // bhp_05.16.026 //_* jaṭhara-devakūṭau meruṃ pūrveṇāṣṭādaśa-yojana-sahasram udagāyatau dvi-sahasraṃ pṛthu-tuṅgau bhavataḥ evam apareṇa pavana-pāriyātrau dakṣiṇena kailāsa-karavīrau prāg-āyatāv evam uttaratas triśṛṅga-makarāv aṣṭabhir etaiḥ parisṛto 'gnir iva paritaś cakāsti kāñcana-giriḥ // bhp_05.16.027 //_* meror mūrdhani bhagavata ātma-yoner madhyata upakḷptāṃ purīm ayuta-yojana-sāhasrīṃ sama-caturasrāṃ śātakaumbhīṃ vadanti // bhp_05.16.028 //_* tām anuparito loka-pālānām aṣṭānāṃ yathā-diśaṃ yathā-rūpaṃ turīya-mānena puro 'ṣṭāv upakḷptāḥ // bhp_05.16.029 //_* bhp_05.17.001/0 śrī-śuka uvāca tatra bhagavataḥ sākṣād yajña-liṅgasya viṣṇor vikramato vāma-pādāṅguṣṭha-nakha-nirbhinnordhvāṇḍa-kaṭāha-vivareṇāntaḥ-praviṣṭā yā bāhya-jala-dhārā tac-caraṇa-paṅkajāvanejanāruṇa-kiñjalkoparañjitākhila-jagad-agha-malāpahopasparśanāmalā sākṣād bhagavat-padīty anupalakṣita-vaco 'bhidhīyamānāti-mahatā kālena yuga-sahasropalakṣaṇena divo mūrdhany avatatāra yat tad viṣṇu-padam āhuḥ // bhp_05.17.001 //_* yatra ha vāva vīra-vrata auttānapādiḥ parama-bhāgavato 'smat-kula-devatā-caraṇāravindodakam iti yām anusavanam utkṛṣyamāṇa-bhagavad-bhakti-yogena dṛḍhaṃ klidyamānāntar-hṛdaya autkaṇṭhya-vivaśāmīlita-locana-yugala-kuḍmala-vigalitāmala-bāṣpa-kalayābhivyajyamāna-roma-pulaka-kulako 'dhunāpi paramādareṇa śirasā bibharti // bhp_05.17.002 //_* tataḥ sapta ṛṣayas tat prabhāvābhijñā yāṃ nanu tapasa ātyantikī siddhir etāvatī bhagavati sarvātmani vāsudeve 'nuparata-bhakti-yoga-lābhenaivopekṣitānyārthātma-gatayo muktim ivāgatāṃ mumukṣava iva sabahu-mānam adyāpi jaṭā-jūṭair udvahanti // bhp_05.17.003 //_* tato 'neka-sahasra-koṭi-vimānānīka-saṅkula-deva-yānenāvatar-antīndu maṇḍalam āvārya brahma-sadane nipatati // bhp_05.17.004 //_* tatra caturdhā bhidyamānā caturbhir nāmabhiś catur-diśam abhispandantī nada-nadī-patim evābhiniviśati sītālakanandā cakṣur bhadreti // bhp_05.17.005 //_* sītā tu brahma-sadanāt kesarācalādi-giri-śikharebhyo 'dho 'dhaḥ prasravantī gandhamādana-mūrdhasu patitvāntareṇa bhadrāśva-varṣaṃ prācyāṃ diśi kṣāra-samudram abhipraviśati // bhp_05.17.006 //_* evaṃ mālyavac-chikharān niṣpatantī tato 'nuparata-vegā ketumālam abhi cakṣuḥ pratīcyāṃ diśi sarit-patiṃ praviśati // bhp_05.17.007 //_* bhadrā cottarato meru-śiraso nipatitā giri-śikharād giri-śikharam atihāya śṛṅgavataḥ śṛṅgād avasyandamānā uttarāṃs tu kurūn abhita udīcyāṃ diśi jaladhim abhipraviśati // bhp_05.17.008 //_* tathaivālakanandā dakṣiṇena brahma-sadanād bahūni giri-kūṭāny atikramya hemakūṭād dhaimakūṭāny ati-rabhasatara-raṃhasā luṭhayantī bhāratam abhivarṣaṃ dakṣiṇasyāṃ diśi jaladhim abhipraviśati yasyāṃ snānārthaṃ cāgacchataḥ puṃsaḥ pade pade 'śvamedha-rājasūyādīnāṃ phalaṃ na durlabham iti // bhp_05.17.009 //_* anye ca nadā nadyaś ca varṣe varṣe santi bahuśo merv-ādi-giri-duhitaraḥ śataśaḥ // bhp_05.17.010 //_* tatrāpi bhāratam eva varṣaṃ karma-kṣetram anyāny aṣṭa varṣāṇi svargiṇāṃ puṇya-śeṣopabhoga-sthānāni bhaumāni svarga-padāni vyapadiśanti // bhp_05.17.011 //_* eṣu puruṣāṇām ayuta-puruṣāyur-varṣāṇāṃ deva-kalpānāṃ nāgāyuta-prāṇānāṃ vajra-saṃhanana-bala-vayo-moda-pramudita-mahā-saurata-mithuna-vyavāyāpavarga-varṣa-dhṛtaika-garbha-kalatrāṇāṃ tatra tu tretā-yuga-samaḥ kālo vartate // bhp_05.17.012 //_* yatra ha deva-patayaḥ svaiḥ svair gaṇa-nāyakair vihita-mahārhaṇāḥ sarvartu-kusuma-stabaka-phala-kisalaya-śriyānamyamāna-viṭapa-latā-viṭapibhir upaśumbhamāna-rucira-kānanāśramāyatana-varṣa-giri-droṇīṣu tathā cāmala-jalāśayeṣu vikaca-vividha-nava-vanaruhāmoda-mudita-rāja-haṃsa-jala-kukkuṭa-kāraṇḍava-sārasa-cakravākādibhir madhukara-nikarākṛtibhir upakūjiteṣu jala-krīḍādibhir vicitra-vinodaiḥ sulalita-sura-sundarīṇāṃ kāma-kalila-vilāsa-hāsa-līlāvalokākṛṣṭa-mano-dṛṣṭayaḥ svairaṃ viharanti // bhp_05.17.013 //_* navasv api varṣeṣu bhagavān nārāyaṇo mahā-puruṣaḥ puruṣāṇāṃ tad-anugrahāyātma-tattva-vyūhenātmanādyāpi sannidhīyate // bhp_05.17.014 //_* ilāvṛte tu bhagavān bhava eka eva pumān na hy anyas tatrāparo nirviśati bhavānyāḥ śāpa-nimitta-jño yat-pravekṣyataḥ strī-bhāvas tat paścād vakṣyāmi // bhp_05.17.015 //_* bhavānīnāthaiḥ strī-gaṇārbuda-sahasrair avarudhyamāno bhagavataś caturmūrter mahā-puruṣasya turīyāṃ tāmasīṃ mūrtiṃ prakṛtim ātmanaḥ saṅkarṣaṇa-saṃjñām ātma-samādhi-rūpeṇa sannidhāpyaitad abhigṛṇan bhava upadhāvati // bhp_05.17.016 //_* bhp_05.17.017/0 śrī-bhagavān uvāca oṃ namo bhagavate mahā-puruṣāya sarva-guṇa-saṅkhyānāyānantāyāvyaktāya nama iti // bhp_05.17.017_1 //_* bhaje bhajanyāraṇa-pāda-paṅkajaṃ bhagasya kṛtsnasya paraṃ parāyaṇam / bhakteṣv alaṃ bhāvita-bhūta-bhāvanaṃ bhavāpahaṃ tvā bhava-bhāvam īśvaram // bhp_05.17.017_2 // na yasya māyā-guṇa-citta-vṛttibhir nirīkṣato hy aṇv api dṛṣṭir ajyate / īśe yathā no 'jita-manyu-raṃhasāṃ kas taṃ na manyeta jigīṣur ātmanaḥ // bhp_05.17.018 // asad-dṛśo yaḥ pratibhāti māyayā kṣībeva madhv-āsava-tāmra-locanaḥ / na nāga-vadhvo 'rhaṇa īśire hriyā yat-pādayoḥ sparśana-dharṣitendriyāḥ // bhp_05.17.019 // yam āhur asya sthiti-janma-saṃyamaṃ tribhir vihīnaṃ yam anantam ṛṣayaḥ / na veda siddhārtham iva kvacit sthitaṃ bhū-maṇḍalaṃ mūrdha-sahasra-dhāmasu // bhp_05.17.020 // yasyādya āsīd guṇa-vigraho mahān vijñāna-dhiṣṇyo bhagavān ajaḥ kila / yat-sambhavo 'haṃ tri-vṛtā sva-tejasā vaikārikaṃ tāmasam aindriyaṃ sṛje // bhp_05.17.021 // ete vayaṃ yasya vaśe mahātmanaḥ sthitāḥ śakuntā iva sūtra-yantritāḥ / mahān ahaṃ vaikṛta-tāmasendriyāḥ sṛjāma sarve yad-anugrahād idam // bhp_05.17.022 // yan-nirmitāṃ karhy api karma-parvaṇīṃ māyāṃ jano 'yaṃ guṇa-sarga-mohitaḥ / na veda nistāraṇa-yogam añjasā tasmai namas te vilayodayātmane // bhp_05.17.023 // bhp_05.18.001/0 śrī-śuka uvāca tathā ca bhadraśravā nāma dharma-sutas tat-kula-patayaḥ puruṣā bhadrāśva-varṣe sākṣād bhagavato vāsudevasya priyāṃ tanuṃ dharmamayīṃ hayaśīrṣābhidhānāṃ parameṇa samādhinā sannidhāpyedam abhigṛṇanta upadhāvanti // bhp_05.18.001 //_* bhp_05.18.002/0 bhadraśravasa ūcuḥ oṃ namo bhagavate dharmāyātma-viśodhanāya nama iti // bhp_05.18.002 //_* aho vicitraṃ bhagavad-viceṣṭitaṃ ghnantaṃ jano 'yaṃ hi miṣan na paśyati / dhyāyann asad yarhi vikarma sevituṃ nirhṛtya putraṃ pitaraṃ jijīviṣati // bhp_05.18.003 // vadanti viśvaṃ kavayaḥ sma naśvaraṃ paśyanti cādhyātmavido vipaścitaḥ / tathāpi muhyanti tavāja māyayā suvismitaṃ kṛtyam ajaṃ nato 'smi tam // bhp_05.18.004 // viśvodbhava-sthāna-nirodha-karma te hy akartur aṅgīkṛtam apy apāvṛtaḥ / yuktaṃ na citraṃ tvayi kārya-kāraṇe sarvātmani vyatirikte ca vastutaḥ // bhp_05.18.005 // vedān yugānte tamasā tiraskṛtān rasātalād yo nṛ-turaṅga-vigrahaḥ / pratyādade vai kavaye 'bhiyācate tasmai namas te 'vitathehitāya iti // bhp_05.18.006 // hari-varṣe cāpi bhagavān nara-hari-rūpeṇāste tad-rūpa-grahaṇa-nimittam uttaratrābhidhāsye tad dayitaṃ rūpaṃ mahā-puruṣa-guṇa-bhājano mahā-bhāgavato daitya-dānava-kula-tīrthīkaraṇa-śīlā-caritaḥ prahlādo 'vyavadhānānanya-bhakti-yogena saha tad-varṣa-puruṣair upāste idaṃ codāharati // bhp_05.18.007 //_* oṃ namo bhagavate narasiṃhāya namas tejas-tejase āvir-āvirbhava vajra-nakha vajra-daṃṣṭra karmāśayān randhaya randhaya tamo grasa grasa oṃ svāhā abhayam abhayam ātmani bhūyiṣṭhā oṃ kṣraum // bhp_05.18.008 //_* svasty astu viśvasya khalaḥ prasīdatāṃ dhyāyantu bhūtāni śivaṃ mitho dhiyā / manaś ca bhadraṃ bhajatād adhokṣaje āveśyatāṃ no matir apy ahaitukī // bhp_05.18.009 // māgāra-dārātmaja-vitta-bandhuṣu saṅgo yadi syād bhagavat-priyeṣu naḥ / yaḥ prāṇa-vṛttyā parituṣṭa ātmavān siddhyaty adūrān na tathendriya-priyaḥ // bhp_05.18.010 // yat-saṅga-labdhaṃ nija-vīrya-vaibhavaṃ tīrthaṃ muhuḥ saṃspṛśatāṃ hi mānasam / haraty ajo 'ntaḥ śrutibhir gato 'ṅgajaṃ ko vai na seveta mukunda-vikramam // bhp_05.18.011 // yasyāsti bhaktir bhagavaty akiñcanā sarvair guṇais tatra samāsate surāḥ / harāv abhaktasya kuto mahad-guṇā manorathenāsati dhāvato bahiḥ // bhp_05.18.012 // harir hi sākṣād bhagavān śarīriṇām ātmā jhaṣāṇām iva toyam īpsitam / hitvā mahāṃs taṃ yadi sajjate gṛhe tadā mahattvaṃ vayasā dampatīnām // bhp_05.18.013 // tasmād rajo-rāga-viṣāda-manyu- māna-spṛhā-bhayadainyādhimūlam / hitvā gṛhaṃ saṃsṛti-cakravālaṃ nṛsiṃha-pādaṃ bhajatākutobhayam iti // bhp_05.18.014 // ketumāle 'pi bhagavān kāmadeva-svarūpeṇa lakṣmyāḥ priya-cikīrṣayā prajāpater duhit-ṇāṃ putrāṇāṃ tad-varṣa-patīnāṃ puruṣāyuṣāho-rātra-parisaṅkhyānānāṃ yāsāṃ garbhā mahā-puruṣa-mahāstra-tejasodvejita-manasāṃ vidhvastā vyasavaḥ saṃvatsarānte vinipatanti // bhp_05.18.015 //_* atīva sulalita-gati-vilāsa-vilasita-rucira-hāsa-leśāvaloka-līlayā kiñcid-uttambhita-sundara-bhrū-maṇḍala-subhaga-vadanāravinda-śriyā ramāṃ ramayann indriyāṇi ramayate // bhp_05.18.016 //_* tad bhagavato māyāmayaṃ rūpaṃ parama-samādhi-yogena ramā devī saṃvatsarasya rātriṣu prajāpater duhitṛbhir upetāhaḥsu ca tad-bhartṛbhir upāste idaṃ codāharati // bhp_05.18.017 //_* oṃ hrāṃ hrīṃ hrūṃ oṃ namo bhagavate hṛṣīkeśāya sarva-guṇa-viśeṣair vilakṣitātmane ākūtīnāṃ cittīnāṃ cetasāṃ viśeṣāṇāṃ cādhipataye ṣoḍaśa-kalāya cchando-mayāyānna-mayāyāmṛta-mayāya sarva-mayāya sahase ojase balāya kāntāya kāmāya namas te ubhayatra bhūyāt // bhp_05.18.018 //_* striyo vratais tvā hṛṣīkeśvaraṃ svato hy ārādhya loke patim āśāsate 'nyam / tāsāṃ na te vai paripānty apatyaṃ priyaṃ dhanāyūṃṣi yato 'sva-tantrāḥ // bhp_05.18.019 // sa vai patiḥ syād akutobhayaḥ svayaṃ samantataḥ pāti bhayāturaṃ janam / sa eka evetarathā mitho bhayaṃ naivātmalābhād adhi manyate param // bhp_05.18.020 // yā tasya te pāda-saroruhārhaṇaṃ nikāmayet sākhila-kāma-lampaṭā / tad eva rāsīpsitam īpsito 'rcito yad-bhagna-yācñā bhagavan pratapyate // bhp_05.18.021 // mat-prāptaye 'jeśa-surāsurādayas tapyanta ugraṃ tapa aindriye dhiyaḥ / ṛte bhavat-pāda-parāyaṇān na māṃ vindanty ahaṃ tvad-dhṛdayā yato 'jita // bhp_05.18.022 // sa tvaṃ mamāpy acyuta śīrṣṇi vanditaṃ karāmbujaṃ yat tvad-adhāyi sātvatām / bibharṣi māṃ lakṣma vareṇya māyayā ka īśvarasyehitam ūhituṃ vibhur iti // bhp_05.18.023 // ramyake ca bhagavataḥ priyatamaṃ mātsyam avatāra-rūpaṃ tad-varṣa-puruṣasya manoḥ prāk-pradarśitaṃ sa idānīm api mahatā bhakti-yogenārādhayatīdaṃ codāharati // bhp_05.18.024 //_* oṃ namo bhagavate mukhyatamāya namaḥ sattvāya prāṇāyaujase sahase balāya mahā-matsyāya nama iti // bhp_05.18.025 //_* antar bahiś cākhila-loka-pālakair adṛṣṭa-rūpo vicarasy uru-svanaḥ / sa īśvaras tvaṃ ya idaṃ vaśe 'nayan nāmnā yathā dārumayīṃ naraḥ striyam // bhp_05.18.026 // yaṃ loka-pālāḥ kila matsara-jvarā hitvā yatanto 'pi pṛthak sametya ca / pātuṃ na śekur dvi-padaś catuṣ-padaḥ sarīsṛpaṃ sthāṇu yad atra dṛśyate // bhp_05.18.027 // bhavān yugāntārṇava ūrmi-mālini kṣoṇīm imām oṣadhi-vīrudhāṃ nidhim / mayā sahoru kramate 'ja ojasā tasmai jagat-prāṇa-gaṇātmane nama iti // bhp_05.18.028 // hiraṇmaye 'pi bhagavān nivasati kūrma-tanuṃ bibhrāṇas tasya tat priyatamāṃ tanum aryamā saha varṣa-puruṣaiḥ pitṛ-gaṇādhipatir upadhāvati mantram imaṃ cānujapati // bhp_05.18.029 //_* oṃ namo bhagavate akūpārāya sarva-sattva-guṇa-viśeṣaṇāyānu-palakṣita-sthānāya namo varṣmaṇe namo bhūmne namo namo 'vasthānāya namas te // bhp_05.18.030 //_* yad-rūpam etan nija-māyayārpitam artha-svarūpaṃ bahu-rūpa-rūpitam / saṅkhyā na yasyāsty ayathopalambhanāt tasmai namas te 'vyapadeśa-rūpiṇe // bhp_05.18.031 // jarāyujaṃ svedajam aṇḍajodbhidaṃ carācaraṃ devarṣi-pitṛ-bhūtam aindriyam / dyauḥ khaṃ kṣitiḥ śaila-sarit-samudra- dvīpa-graharkṣety abhidheya ekaḥ // bhp_05.18.032 // yasminn asaṅkhyeya-viśeṣa-nāma- rūpākṛtau kavibhiḥ kalpiteyam / saṅkhyā yayā tattva-dṛśāpanīyate tasmai namaḥ sāṅkhya-nidarśanāya te iti // bhp_05.18.033 // uttareṣu ca kuruṣu bhagavān yajña-puruṣaḥ kṛta-varāha-rūpa āste taṃ tu devī haiṣā bhūḥ saha kurubhir askhalita-bhakti-yogenopadhāvati imāṃ ca paramām upaniṣadam āvartayati // bhp_05.18.034 //_* oṃ namo bhagavate mantra-tattva-liṅgāya yajña-kratave mahā-dhvarāvayavāya mahā-puruṣāya namaḥ karma-śuklāya tri-yugāya namas te // bhp_05.18.035 //_* yasya svarūpaṃ kavayo vipaścito guṇeṣu dāruṣv iva jāta-vedasam / mathnanti mathnā manasā didṛkṣavo gūḍhaṃ kriyārthair nama īritātmane // bhp_05.18.036 // dravya-kriyā-hetv-ayaneśa-kartṛbhir māyā-guṇair vastu-nirīkṣitātmane / anvīkṣayāṅgātiśayātma-buddhibhir nirasta-māyākṛtaye namo namaḥ // bhp_05.18.037 // karoti viśva-sthiti-saṃyamodayaṃ yasyepsitaṃ nepsitam īkṣitur guṇaiḥ / māyā yathāyo bhramate tad-āśrayaṃ grāvṇo namas te guṇa-karma-sākṣiṇe // bhp_05.18.038 // pramathya daityaṃ prativāraṇaṃ mṛdhe yo māṃ rasāyā jagad-ādi-sūkaraḥ / kṛtvāgra-daṃṣṭre niragād udanvataḥ krīḍann ivebhaḥ praṇatāsmi taṃ vibhum iti // bhp_05.18.039 // bhp_05.19.001/0 śrī-śuka uvāca kimpuruṣe varṣe bhagavantam ādi-puruṣaṃ lakṣmaṇāgrajaṃ sītābhirāmaṃ rāmaṃ tac-caraṇa-sannikarṣābhirataḥ parama-bhāgavato hanumān saha kimpuruṣair avirata-bhaktir upāste // bhp_05.19.001 //_* ārṣṭiṣeṇena saha gandharvair anugīyamānāṃ parama-kalyāṇīṃ bhartṛ-bhagavat-kathāṃ samupaśṛṇoti svayaṃ cedaṃ gāyati // bhp_05.19.002 //_* oṃ namo bhagavate uttamaślokāya nama ārya-lakṣaṇa-śīla-vratāya nama upaśikṣitātmana upāsita-lokāya namaḥ sādhu-vāda-nikaṣaṇāya namo brahmaṇya-devāya mahā-puruṣāya mahā-rājāya nama iti // bhp_05.19.003 //_* yat tad viśuddhānubhava-mātram ekaṃ sva-tejasā dhvasta-guṇa-vyavastham / pratyak praśāntaṃ sudhiyopalambhanaṃ hy anāma-rūpaṃ nirahaṃ prapadye // bhp_05.19.004 // martyāvatāras tv iha martya-śikṣaṇaṃ rakṣo-vadhāyaiva na kevalaṃ vibhoḥ / kuto 'nyathā syād ramataḥ sva ātmanaḥ sītā-kṛtāni vyasanānīśvarasya // bhp_05.19.005 // na vai sa ātmātmavatāṃ suhṛttamaḥ saktas tri-lokyāṃ bhagavān vāsudevaḥ / na strī-kṛtaṃ kaśmalam aśnuvīta na lakṣmaṇaṃ cāpi vihātum arhati // bhp_05.19.006 // na janma nūnaṃ mahato na saubhagaṃ na vāṅ na buddhir nākṛtis toṣa-hetuḥ / tair yad visṛṣṭān api no vanaukasaś cakāra sakhye bata lakṣmaṇāgrajaḥ // bhp_05.19.007 // suro 'suro vāpy atha vānaro naraḥ sarvātmanā yaḥ sukṛtajñam uttamam / bhajeta rāmaṃ manujākṛtiṃ hariṃ ya uttarān anayat kosalān divam iti // bhp_05.19.008 // bhārate 'pi varṣe bhagavān nara-nārāyaṇākhya ākalpāntam upacita-dharma-jñāna-vairāgyaiśvaryopaśamoparamātmopalambhanam anugrahāyātmavatām anukampayā tapo 'vyakta-gatiś carati // bhp_05.19.009 //_* taṃ bhagavān nārado varṇāśramavatībhir bhāratībhiḥ prajābhir bhagavat-proktābhyāṃ sāṅkhya-yogābhyāṃ bhagavad-anubhāvopavarṇanaṃ sāvarṇer upadekṣyamāṇaḥ parama-bhakti-bhāvenopasarati idaṃ cābhigṛṇāti // bhp_05.19.010 //_* oṃ namo bhagavate upaśama-śīlāyoparatānātmyāya namo 'kiñcana-vittāya ṛṣi-ṛṣabhāya nara-nārāyaṇāya paramahaṃsa-parama-gurave ātmārāmādhipataye namo nama iti // bhp_05.19.011 //_* bhp_05.19.012/0 gāyati cedam kartāsya sargādiṣu yo na badhyate na hanyate deha-gato 'pi daihikaiḥ / draṣṭur na dṛg yasya guṇair vidūṣyate tasmai namo 'sakta-vivikta-sākṣiṇe // bhp_05.19.012 // idaṃ hi yogeśvara yoga-naipuṇaṃ hiraṇyagarbho bhagavāñ jagāda yat / yad anta-kāle tvayi nirguṇe mano bhaktyā dadhītojjhita-duṣkalevaraḥ // bhp_05.19.013 // yathaihikāmuṣmika-kāma-lampaṭaḥ suteṣu dāreṣu dhaneṣu cintayan / śaṅketa vidvān kukalevarātyayād yas tasya yatnaḥ śrama eva kevalam // bhp_05.19.014 // tan naḥ prabho tvaṃ kukalevarārpitāṃ tvan-māyayāhaṃ-mamatām adhokṣaja / bhindyāma yenāśu vayaṃ sudurbhidāṃ vidhehi yogaṃ tvayi naḥ svabhāvam iti // bhp_05.19.015 // bhārate 'py asmin varṣe saric-chailāḥ santi bahavo malayo maṅgala-prastho mainākas trikūṭa ṛṣabhaḥ kūṭakaḥ kollakaḥ sahyo devagirir ṛṣyamūkaḥ śrī-śailo veṅkaṭo mahendro vāridhāro vindhyaḥ śuktimān ṛkṣagiriḥ pāriyātro droṇaś citrakūṭo govardhano raivatakaḥ kakubho nīlo gokāmukha indrakīlaḥ kāmagirir iti cānye ca śata-sahasraśaḥ śailās teṣāṃ nitamba-prabhavā nadā nadyaś ca santy asaṅkhyātāḥ // bhp_05.19.016 //_* etāsām apo bhāratyaḥ prajā nāmabhir eva punantīnām ātmanā copaspṛśanti // bhp_05.19.017 //_* candravasā tāmraparṇī avaṭodā kṛtamālā vaihāyasī kāverī veṇī payasvinī śarkarāvartā tuṅgabhadrā kṛṣṇāveṇyā bhīmarathī godāvarī nirvindhyā payoṣṇī tāpī revā surasā narmadā carmaṇvatī sindhur andhaḥ śoṇaś ca nadau mahānadī vedasmṛtir ṛṣikulyā trisāmā kauśikī mandākinī yamunā sarasvatī dṛṣadvatī gomatī sarayū rodhasvatī saptavatī suṣomā śatadrūś candrabhāgā marudvṛdhā vitastā asiknī viśveti mahā-nadyaḥ // bhp_05.19.018 //_* asminn eva varṣe puruṣair labdha-janmabhiḥ śukla-lohita-kṛṣṇa-varṇena svārabdhena karmaṇā divya-mānuṣa-nāraka-gatayo bahvya ātmana ānupūrvyeṇa sarvā hy eva sarveṣāṃ vidhīyante yathā-varṇa-vidhānam apavargaś cāpi bhavati // bhp_05.19.019 //_* yo 'sau bhagavati sarva-bhūtātmany anātmye 'nirukte 'nilayane paramātmani vāsudeve 'nanya-nimitta-bhakti-yoga-lakṣaṇo nānā-gati-nimittāvidyā-granthi-randhana-dvāreṇa yadā hi mahā-puruṣa-puruṣa-prasaṅgaḥ // bhp_05.19.020 //_* bhp_05.19.021/0 etad eva hi devā gāyanti aho amīṣāṃ kim akāri śobhanaṃ prasanna eṣāṃ svid uta svayaṃ hariḥ / yair janma labdhaṃ nṛṣu bhāratājire mukunda-sevaupayikaṃ spṛhā hi naḥ // bhp_05.19.021 // kiṃ duṣkarair naḥ kratubhis tapo-vratair dānādibhir vā dyujayena phalgunā / na yatra nārāyaṇa-pāda-paṅkaja- smṛtiḥ pramuṣṭātiśayendriyotsavāt // bhp_05.19.022 // kalpāyuṣāṃ sthānajayāt punar-bhavāt kṣaṇāyuṣāṃ bhārata-bhūjayo varam / kṣaṇena martyena kṛtaṃ manasvinaḥ sannyasya saṃyānty abhayaṃ padaṃ hareḥ // bhp_05.19.023 // na yatra vaikuṇṭha-kathā-sudhāpagā na sādhavo bhāgavatās tadāśrayāḥ / na yatra yajñeśa-makhā mahotsavāḥ sureśa-loko 'pi na vai sa sevyatām // bhp_05.19.024 // prāptā nṛ-jātiṃ tv iha ye ca jantavo jñāna-kriyā-dravya-kalāpa-sambhṛtām / na vai yaterann apunar-bhavāya te bhūyo vanaukā iva yānti bandhanam // bhp_05.19.025 // yaiḥ śraddhayā barhiṣi bhāgaśo havir niruptam iṣṭaṃ vidhi-mantra-vastutaḥ / ekaḥ pṛthaṅ-nāmabhir āhuto mudā gṛhṇāti pūrṇaḥ svayam āśiṣāṃ prabhuḥ // bhp_05.19.026 // satyaṃ diśaty arthitam arthito nṛṇāṃ naivārthado yat punar arthitā yataḥ / svayaṃ vidhatte bhajatām anicchatām icchāpidhānaṃ nija-pāda-pallavam // bhp_05.19.027 // yady atra naḥ svarga-sukhāvaśeṣitaṃ sviṣṭasya sūktasya kṛtasya śobhanam / tenājanābhe smṛtimaj janma naḥ syād varṣe harir yad-bhajatāṃ śaṃ tanoti // bhp_05.19.028 // bhp_05.19.029/0 śrī-śuka uvāca jambūdvīpasya ca rājann upadvīpān aṣṭau haika upadiśanti sagarātmajair aśvānveṣaṇa imāṃ mahīṃ parito nikhanadbhir upakalpitān // bhp_05.19.029 //_* tad yathā svarṇaprasthaś candraśukla āvartano ramaṇako mandarahariṇaḥ pāñcajanyaḥ siṃhalo laṅketi // bhp_05.19.030 //_* evaṃ tava bhāratottama jambūdvīpa-varṣa-vibhāgo yathopadeśam upavarṇita iti // bhp_05.19.031 //_* bhp_05.20.001/0 śrī-śuka uvāca ataḥ paraṃ plakṣādīnāṃ pramāṇa-lakṣaṇa-saṃsthānato varṣa-vibhāga upavarṇyate // bhp_05.20.001 //_* jambūdvīpo 'yaṃ yāvat-pramāṇa-vistāras tāvatā kṣārodadhinā pariveṣṭito yathā merur jambv-ākhyena lavaṇodadhir api tato dvi-guṇa-viśālena plakṣākhyena parikṣipto yathā parikhā bāhyopavanena plakṣo jambū-pramāṇo dvīpākhyākaro hiraṇmaya utthito yatrāgnir upāste sapta-jihvas tasyādhipatiḥ priyavratātmaja idhmajihvaḥ svaṃ dvīpaṃ sapta-varṣāṇi vibhajya sapta-varṣa-nāmabhya ātmajebhya ākalayya svayam ātma-yogenopararāma // bhp_05.20.002 //_* śivaṃ yavasaṃ subhadraṃ śāntaṃ kṣemam amṛtam abhayam iti varṣāṇi teṣu girayo nadyaś ca saptaivābhijñātāḥ // bhp_05.20.003 //_* maṇikūṭo vajrakūṭa indraseno jyotiṣmān suparṇo hiraṇyaṣṭhīvo meghamāla iti setu-śailāḥ aruṇā nṛmṇāṅgirasī sāvitrī suptabhātā ṛtambharā satyambharā iti mahā-nadyaḥ yāsāṃ jalopasparśana-vidhūta-rajas-tamaso haṃsa-pataṅgordhvāyana-satyāṅga-saṃjñāś catvāro varṇāḥ sahasrāyuṣo vibudhopama-sandarśana-prajananāḥ svarga-dvāraṃ trayyā vidyayā bhagavantaṃ trayīmayaṃ sūryam ātmānaṃ yajante // bhp_05.20.004 //_* pratnasya viṣṇo rūpaṃ yat satyasyartasya brahmaṇaḥ / amṛtasya ca mṛtyoś ca sūryam ātmānam īmahīti // bhp_05.20.005 // plakṣādiṣu pañcasu puruṣāṇām āyur indriyam ojaḥ saho balaṃ buddhir vikrama iti ca sarveṣām autpattikī siddhir aviśeṣeṇa vartate // bhp_05.20.006 //_* plakṣaḥ sva-samānenekṣu-rasodenāvṛto yathā tathā dvīpo 'pi śālmalo dvi-guṇa-viśālaḥ samānena surodenāvṛtaḥ parivṛṅkte // bhp_05.20.007 //_* yatra ha vai śālmalī plakṣāyāmā yasyāṃ vāva kila nilayam āhur bhagavataś chandaḥ-stutaḥ patattri-rājasya sā dvīpa-hūtaye upalakṣyate // bhp_05.20.008 //_* tad-dvīpādhipatiḥ priyavratātmajo yajñabāhuḥ sva-sutebhyaḥ saptabhyas tan-nāmāni sapta-varṣāṇi vyabhajat surocanaṃ saumanasyaṃ ramaṇakaṃ deva-varṣaṃ pāribhadram āpyāyanam avijñātam iti // bhp_05.20.009 //_* teṣu varṣādrayo nadyaś ca saptaivābhijñātāḥ svarasaḥ śataśṛṅgo vāmadevaḥ kundo mukundaḥ puṣpa-varṣaḥ sahasra-śrutir iti anumatiḥ sinīvālī sarasvatī kuhū rajanī nandā rāketi // bhp_05.20.010 //_* tad-varṣa-puruṣāḥ śrutadhara-vīryadhara-vasundhareṣandhara-saṃjñā bhagavantaṃ vedamayaṃ somam ātmānaṃ vedena yajante // bhp_05.20.011 //_* sva-gobhiḥ pitṛ-devebhyo vibhajan kṛṣṇa-śuklayoḥ / prajānāṃ sarvāsāṃ rājā- ndhaḥ somo na āstv iti // bhp_05.20.012 // evaṃ surodād bahis tad-dvi-guṇaḥ samānenāvṛto ghṛtodena yathā-pūrvaḥ kuśa-dvīpo yasmin kuśa-stambo deva-kṛtas tad-dvīpākhyākaro jvalana ivāparaḥ sva-śaṣpa-rociṣā diśo virājayati // bhp_05.20.013 //_* tad-dvīpa-patiḥ praiyavrato rājan hiraṇyaretā nāma svaṃ dvīpaṃ saptabhyaḥ sva-putrebhyo yathā-bhāgaṃ vibhajya svayaṃ tapa ātiṣṭhata vasu-vasudāna-dṛḍharuci-nābhigupta-stutyavrata-vivikta-vāmadeva-nāmabhyaḥ // bhp_05.20.014 //_* teṣāṃ varṣeṣu sīmā-girayo nadyaś cābhijñātāḥ sapta saptaiva cakraś catuḥśṛṅgaḥ kapilaś citrakūṭo devānīka ūrdhvaromā draviṇa iti rasakulyā madhukulyā mitravindā śrutavindā devagarbhā ghṛtacyutā mantramāleti // bhp_05.20.015 //_* yāsāṃ payobhiḥ kuśadvīpaukasaḥ kuśala-kovidābhiyukta-kulaka-saṃjñā bhagavantaṃ jātaveda-sarūpiṇaṃ karma-kauśalena yajante // bhp_05.20.016 //_* parasya brahmaṇaḥ sākṣāj jāta-vedo 'si havyavāṭ / devānāṃ puruṣāṅgānāṃ yajñena puruṣaṃ yajeti // bhp_05.20.017 // tathā ghṛtodād bahiḥ krauñcadvīpo dvi-guṇaḥ sva-mānena kṣīrodena parita upakḷpto vṛto yathā kuśadvīpo ghṛtodena yasmin krauñco nāma parvata-rājo dvīpa-nāma-nirvartaka āste // bhp_05.20.018 //_* yo 'sau guha-praharaṇonmathita-nitamba-kuñjo 'pi kṣīrodenā-sicyamāno bhagavatā varuṇenābhigupto vibhayo babhūva // bhp_05.20.019 //_* tasminn api praiyavrato ghṛtapṛṣṭho nāmādhipatiḥ sve dvīpe varṣāṇi sapta vibhajya teṣu putra-nāmasu sapta rikthādān varṣapān niveśya svayaṃ bhagavān bhagavataḥ parama-kalyāṇa-yaśasa ātma-bhūtasya hareś caraṇāravindam upajagāma // bhp_05.20.020 //_* āmo madhuruho meghapṛṣṭhaḥ sudhāmā bhrājiṣṭho lohitārṇo vanaspatir iti ghṛtapṛṣṭha-sutās teṣāṃ varṣa-girayaḥ sapta saptaiva nadyaś cābhikhyātāḥ śuklo vardhamāno bhojana upabarhiṇo nando nandanaḥ sarvatobhadra iti abhayā amṛtaughā āryakā tīrthavatī rūpavatī pavitravatī śukleti // bhp_05.20.021 //_* yāsām ambhaḥ pavitram amalam upayuñjānāḥ puruṣa-ṛṣabha-draviṇa-devaka-saṃjñā varṣa-puruṣā āpomayaṃ devam apāṃ pūrṇenāñjalinā yajante // bhp_05.20.022 //_* āpaḥ puruṣa-vīryāḥ stha punantīr bhūr-bhuvaḥ-suvaḥ / tā naḥ punītāmīva-ghnīḥ spṛśatām ātmanā bhuva iti // bhp_05.20.023 // evaṃ purastāt kṣīrodāt parita upaveśitaḥ śākadvīpo dvātriṃśal-lakṣa-yojanāyāmaḥ samānena ca dadhi-maṇḍodena parīto yasmin śāko nāma mahīruhaḥ sva-kṣetra-vyapadeśako yasya ha mahā-surabhi-gandhas taṃ dvīpam anuvāsayati // bhp_05.20.024 //_* tasyāpi praiyavrata evādhipatir nāmnā medhātithiḥ so 'pi vibhajya sapta varṣāṇi putra-nāmāni teṣu svātmajān purojava-manojava-pavamāna-dhūmrānīka-citrarepha-bahurūpa-viśvadhāra-saṃjñān nidhāpyādhipatīn svayaṃ bhagavaty ananta ā-veśita-matis tapovanaṃ praviveśa // bhp_05.20.025 //_* eteṣāṃ varṣa-maryādā-girayo nadyaś ca sapta saptaiva īśāna uruśṛṅgo balabhadraḥ śatakesaraḥ sahasrasroto devapālo mahānasa iti anaghāyurdā ubhayaspṛṣṭir aparājitā pañcapadī sahasrasrutir nijadhṛtir iti // bhp_05.20.026 //_* tad-varṣa-puruṣā ṛtavrata-satyavrata-dānavratānuvrata-nāmāno bhagavantaṃ vāyv-ātmakaṃ prāṇāyāma-vidhūta-rajas-tamasaḥ parama-samādhinā yajante // bhp_05.20.027 //_* antaḥ-praviśya bhūtāni yo bibharty ātma-ketubhiḥ / antaryāmīśvaraḥ sākṣāt pātu no yad-vaśe sphuṭam // bhp_05.20.028 // evam eva dadhi-maṇḍodāt parataḥ puṣkaradvīpas tato dvi-guṇāyāmaḥ samantata upakalpitaḥ samānena svādūdakena samudreṇa bahir āvṛto yasmin bṛhat-puṣkaraṃ jvalana-śikhāmala-kanaka-patrāyutāyutaṃ bhagavataḥ kamalāsanasyādhyāsanaṃ parikalpitam // bhp_05.20.029 //_* tad-dvīpa-madhye mānasottara-nāmaika evārvācīna-parācīna-varṣayor maryādācalo 'yuta-yojanocchrāyāyāmo yatra tu catasṛṣu dikṣu catvāri purāṇi loka-pālānām indrādīnāṃ yad-upariṣṭāt sūrya-rathasya meruṃ paribhramataḥ saṃvatsarātmakaṃ cakraṃ devānām aho-rātrābhyāṃ paribhramati // bhp_05.20.030 //_* tad-dvīpasyāpy adhipatiḥ praiyavrato vītihotro nāmaitasyātmajau ramaṇaka-dhātaki-nāmānau varṣa-patī niyujya sa svayaṃ pūrvajavad-bhagavat-karma-śīla evāste // bhp_05.20.031 //_* tad-varṣa-puruṣā bhagavantaṃ brahma-rūpiṇaṃ sakarmakeṇa karmaṇārādhayantīdaṃ codāharanti // bhp_05.20.032 //_* yat tat karmamayaṃ liṅgaṃ brahma-liṅgaṃ jano 'rcayet / ekāntam advayaṃ śāntaṃ tasmai bhagavate nama iti // bhp_05.20.033 // tataḥ parastāl lokāloka-nāmācalo lokālokayor antarāle parita upakṣiptaḥ // bhp_05.20.034 //_* yāvan mānasottara-mervor antaraṃ tāvatī bhūmiḥ kāñcany anyādarśa-talopamā yasyāṃ prahitaḥ padārtho na kathañcit punaḥ pratyupalabhyate tasmāt sarva-sattva-parihṛtāsīt // bhp_05.20.035 //_* lokāloka iti samākhyā yad anenācalena lokālokasyāntarvar-tināvasthāpyate // bhp_05.20.036 //_* sa loka-trayānte parita īśvareṇa vihito yasmāt sūryādīnāṃ dhruvāpavargāṇāṃ jyotir-gaṇānāṃ gabhastayo 'rvācīnāṃs trīn lokān āvitanvānā na kadācit parācīnā bhavitum utsahante tāvad un-nahanāyāmaḥ // bhp_05.20.037 //_* etāvān loka-vinyāso māna-lakṣaṇa-saṃsthābhir vicintitaḥ kavibhiḥ sa tu pañcāśat-koṭi-gaṇitasya bhū-golasya turīya-bhāgo 'yaṃ lokālokācalaḥ // bhp_05.20.038 //_* tad-upariṣṭāc catasṛṣv āśāsvātma-yoninākhila-jagad-guruṇādhiniveśitā ye dvirada-pataya ṛṣabhaḥ puṣkaracūḍo vāmano 'parājita iti sakala-loka-sthiti-hetavaḥ // bhp_05.20.039 //_* teṣāṃ sva-vibhūtīnāṃ loka-pālānāṃ ca vividha-vīryopabṛṃhaṇāya bhagavān parama-mahā-puruṣo mahā-vibhūti-patir antaryāmy ātmano viśuddha-sattvaṃ dharma-jñāna-vairāgyaiśvaryādy-aṣṭa-mahā-siddhy-upalakṣaṇaṃ viṣvaksenādibhiḥ sva-pārṣada-pravaraiḥ parivārito nija-varāyudhopaśobhitair nija-bhuja-daṇḍaiḥ sandhārayamāṇas tasmin giri-vare samantāt sakala-loka-svastaya āste // bhp_05.20.040 //_* ākalpam evaṃ veṣaṃ gata eṣa bhagavān ātma-yogamāyayā viracita-vividha-loka-yātrā-gopīyāyety arthaḥ // bhp_05.20.041 //_* yo 'ntar-vistāra etena hy aloka-parimāṇaṃ ca vyākhyātaṃ yad bahir lokālokācalāt tataḥ parastād yogeśvara-gatiṃ viśuddhām udāharanti // bhp_05.20.042 //_* aṇḍa-madhya-gataḥ sūryo dyāv-ābhūmyor yad antaram / sūryāṇḍa-golayor madhye koṭyaḥ syuḥ pañca-viṃśatiḥ // bhp_05.20.043 // mṛte 'ṇḍa eṣa etasmin yad abhūt tato mārtaṇḍa iti vyapadeśaḥ hiraṇyagarbha iti yad dhiraṇyāṇḍa-samudbhavaḥ // bhp_05.20.044 //_* sūryeṇa hi vibhajyante diśaḥ khaṃ dyaur mahī bhidā / svargāpavargau narakā rasaukāṃsi ca sarvaśaḥ // bhp_05.20.045 // deva-tiryaṅ-manuṣyāṇāṃ sarīsṛpa-savīrudhām / sarva-jīva-nikāyānāṃ sūrya ātmā dṛg-īśvaraḥ // bhp_05.20.046 // bhp_05.21.001/0 śrī-śuka uvāca etāvān eva bhū-valayasya sanniveśaḥ pramāṇa-lakṣaṇato vyākhyātaḥ // bhp_05.21.001 //_* etena hi divo maṇḍala-mānaṃ tad-vida upadiśanti yathā dvi-dalayor niṣpāvādīnāṃ te antareṇāntarikṣaṃ tad-ubhaya-sandhitam // bhp_05.21.002 //_* yan-madhya-gato bhagavāṃs tapatāṃ patis tapana ātapena tri-lokīṃ pratapaty avabhāsayaty ātma-bhāsā sa eṣa udagayana-dakṣiṇāyana-vaiṣuvata-saṃjñābhir māndya-śaighrya-samānābhir gatibhir ārohaṇāvarohaṇa-samāna-sthāneṣu yathā-savanam abhipadyamāno makarādiṣu rāśiṣv aho-rātrāṇi dīrgha-hrasva-samānāni vidhatte // bhp_05.21.003 //_* yadā meṣa-tulayor vartate tadāho-rātrāṇi samānāni bhavanti yadā vṛṣabhādiṣu pañcasu ca rāśiṣu carati tadāhāny eva vardhante hrasati ca māsi māsy ekaikā ghaṭikā rātriṣu // bhp_05.21.004 //_* yadā vṛścikādiṣu pañcasu vartate tadāho-rātrāṇi viparyayāṇi bhavanti // bhp_05.21.005 //_* yāvad dakṣiṇāyanam ahāni vardhante yāvad udagayanaṃ rātrayaḥ // bhp_05.21.006 //_* evaṃ nava koṭaya eka-pañcāśal-lakṣāṇi yojanānāṃ mānasottara-giri-parivartanasyopadiśanti tasminn aindrīṃ purīṃ pūrvasmān meror devadhānīṃ nāma dakṣiṇato yāmyāṃ saṃyamanīṃ nāma paścād vāruṇīṃ nimlocanīṃ nāma uttarataḥ saumyāṃ vibhāvarīṃ nāma tāsūdaya-madhyāhnāstamaya-niśīthānīti bhūtānāṃ pravṛtti-nivṛtti-nimittāni samaya-viśeṣeṇa meroś catur-diśam // bhp_05.21.007 //_* tatratyānāṃ divasa-madhyaṅgata eva sadādityas tapati savyenācalaṃ dakṣiṇena karoti // bhp_05.21.008 //_* yatrodeti tasya ha samāna-sūtra-nipāte nimlocati yatra kvacana syandenābhitapati tasya haiṣa samāna-sūtra-nipāte prasvāpayati tatra gataṃ na paśyanti ye taṃ samanupaśyeran // bhp_05.21.009 //_* yadā caindryāḥ puryāḥ pracalate pañcadaśa-ghaṭikābhir yāmyāṃ sapāda-koṭi-dvayaṃ yojanānāṃ sārdha-dvādaśa-lakṣāṇi sādhikāni copayāti // bhp_05.21.010 //_* evaṃ tato vāruṇīṃ saumyām aindrīṃ ca punas tathānye ca grahāḥ somādayo nakṣatraiḥ saha jyotiś-cakre samabhyudyanti saha vā nimlo-canti // bhp_05.21.011 //_* evaṃ muhūrtena catus-triṃśal-lakṣa-yojanāny aṣṭa-śatādhikāni sauro rathas trayīmayo 'sau catasṛṣu parivartate purīṣu // bhp_05.21.012 //_* yasyaikaṃ cakraṃ dvādaśāraṃ ṣaṇ-nemi tri-ṇābhi saṃvatsarātmakaṃ samāmananti tasyākṣo meror mūrdhani kṛto mānasottare kṛtetara-bhāgo yatra protaṃ ravi-ratha-cakraṃ taila-yantra-cakravad bhraman mānasottara-girau paribhramati // bhp_05.21.013 //_* tasminn akṣe kṛtamūlo dvitīyo 'kṣas turyamānena sammitas taila-yantrākṣavad dhruve kṛtopari-bhāgaḥ // bhp_05.21.014 //_* ratha-nīḍas tu ṣaṭ-triṃśal-lakṣa-yojanāyatas tat-turīya-bhāga-viśālas tāvān ravi-ratha-yugo yatra hayāś chando-nāmānaḥ saptāruṇa-yojitā vahanti devam ādityam // bhp_05.21.015 //_* purastāt savitur aruṇaḥ paścāc ca niyuktaḥ sautye karmaṇi kilāste // bhp_05.21.016 //_* tathā vālikhilyā ṛṣayo 'ṅguṣṭha-parva-mātrāḥ ṣaṣṭi-sahasrāṇi purataḥ sūryaṃ sūkta-vākāya niyuktāḥ saṃstuvanti // bhp_05.21.017 //_* tathānye ca ṛṣayo gandharvāpsaraso nāgā grāmaṇyo yātudhānā devā ity ekaikaśo gaṇāḥ sapta caturdaśa māsi māsi bhagavantaṃ sūryam ātmānaṃ nānā-nāmānaṃ pṛthaṅ-nānā-nāmānaḥ pṛthak-karmabhir dvandvaśa upāsate // bhp_05.21.018 //_* bhp_05.22.001/0 rājovāca yad etad bhagavata ādityasya meruṃ dhruvaṃ ca pradakṣiṇena parikrāmato rāśīnām abhimukhaṃ pracalitaṃ cāpradakṣiṇaṃ bhagavatopavarṇitam amuṣya vayaṃ katham anumimīmahīti // bhp_05.22.001 //_* bhp_05.22.002/0 sa hovāca yathā kulāla-cakreṇa bhramatā saha bhramatāṃ tad-āśrayāṇāṃ pipīlikādīnāṃ gatir anyaiva pradeśāntareṣv apy upalabhyamānatvād evaṃ nakṣatra-rāśibhir upalakṣitena kāla-cakreṇa dhruvaṃ meruṃ ca pradakṣiṇena paridhāvatā saha paridhāvamānānāṃ tad-āśrayāṇāṃ sūryādīnāṃ grahāṇāṃ gatir anyaiva nakṣatrāntare rāśy-antare copalabhyamānatvāt // bhp_05.22.002 //_* sa eṣa bhagavān ādi-puruṣa eva sākṣān nārāyaṇo lokānāṃ svastaya ātmānaṃ trayīmayaṃ karma-viśuddhi-nimittaṃ kavibhir api ca vedena vijijñāsyamāno dvādaśadhā vibhajya ṣaṭsu vasantādiṣv ṛtuṣu yathopa-joṣam ṛtu-guṇān vidadhāti // bhp_05.22.003 //_* tam etam iha puruṣās trayyā vidyayā varṇāśramācārānupathā uccāvacaiḥ karmabhir āmnātair yoga-vitānaiś ca śraddhayā yajanto 'ñjasā śreyaḥ samadhigacchanti // bhp_05.22.004 //_* atha sa eṣa ātmā lokānāṃ dyāv-āpṛthivyor antareṇa nabho-valayasya kālacakra-gato dvādaśa māsān bhuṅkte rāśi-saṃjñān saṃvatsarāvayavān māsaḥ pakṣa-dvayaṃ divā naktaṃ ceti sapādarkṣa-dvayam upadiśanti yāvatā ṣaṣṭham aṃśaṃ bhuñjīta sa vai ṛtur ity upadiśyate saṃvatsarāvayavaḥ // bhp_05.22.005 //_* atha ca yāvatārdhena nabho-vīthyāṃ pracarati taṃ kālam ayanam ācakṣate // bhp_05.22.006 //_* atha ca yāvan nabho-maṇḍalaṃ saha dyāv-āpṛthivyor maṇḍalābhyāṃ kārtsnyena sa ha bhuñjīta taṃ kālaṃ saṃvatsaraṃ parivatsaram iḍāvatsaram anuvatsaraṃ vatsaram iti bhānor māndya-śaighrya-sama-gatibhiḥ samāmananti // bhp_05.22.007 //_* evaṃ candramā arka-gabhastibhya upariṣṭāl lakṣa-yojanata upalabhyamāno 'rkasya saṃvatsara-bhuktiṃ pakṣābhyāṃ māsa-bhuktiṃ sapādarkṣābhyāṃ dinenaiva pakṣa-bhuktim agracārī drutatara-gamano bhuṅkte // bhp_05.22.008 //_* atha cāpūryamāṇābhiś ca kalābhir amarāṇāṃ kṣīyamāṇābhiś ca kalābhiḥ pit-ṇām aho-rātrāṇi pūrva-pakṣāpara-pakṣābhyāṃ vitanvānaḥ sarva-jīva-nivaha-prāṇo jīvaś caikam ekaṃ nakṣatraṃ triṃśatā muhūrtair bhuṅkte // bhp_05.22.009 //_* ya eṣa ṣoḍaśa-kalaḥ puruṣo bhagavān manomayo 'nnamayo 'mṛtamayo deva-pitṛ-manuṣya-bhūta-paśu-pakṣi-sarīsṛpa-vīrudhāṃ prāṇāpy āyana-śīlatvāt sarvamaya iti varṇayanti // bhp_05.22.010 //_* tata upariṣṭād dvi-lakṣa-yojanato nakṣatrāṇi meruṃ dakṣiṇenaiva kālāyana īśvara-yojitāni sahābhijitāṣṭā-viṃśatiḥ // bhp_05.22.011 //_* tata upariṣṭād uśanā dvi-lakṣa-yojanata upalabhyate purataḥ paścāt sahaiva vārkasya śaighrya-māndya-sāmyābhir gatibhir arkavac carati lokānāṃ nityadānukūla eva prāyeṇa varṣayaṃś cāreṇānumīyate sa vṛṣṭi-viṣṭambha-grahopaśamanaḥ // bhp_05.22.012 //_* uśanasā budho vyākhyātas tata upariṣṭād dvi-lakṣa-yojanato budhaḥ soma-suta upalabhyamānaḥ prāyeṇa śubha-kṛd yadārkād vyatiricyeta tadātivātābhra-prāyānāvṛṣṭy-ādi-bhayam āśaṃsate // bhp_05.22.013 //_* ata ūrdhvam aṅgārako 'pi yojana-lakṣa-dvitaya upalabhyamānas tribhis tribhiḥ pakṣair ekaikaśo rāśīn dvādaśānubhuṅkte yadi na vakreṇābhivartate prāyeṇāśubha-graho 'gha-śaṃsaḥ // bhp_05.22.014 //_* tata upariṣṭād dvi-lakṣa-yojanāntara-gatā bhagavān bṛhaspatir ekaikasmin rāśau parivatsaraṃ parivatsaraṃ carati yadi na vakraḥ syāt prāyeṇānukūlo brāhmaṇa-kulasya // bhp_05.22.015 //_* tata upariṣṭād yojana-lakṣa-dvayāt pratīyamānaḥ śanaiścara ekaikasmin rāśau triṃśan māsān vilambamānaḥ sarvān evānuparyeti tāvadbhir anuvatsaraiḥ prāyeṇa hi sarveṣām aśāntikaraḥ // bhp_05.22.016 //_* tata uttarasmād ṛṣaya ekādaśa-lakṣa-yojanāntara upalabhyante ya eva lokānāṃ śam anubhāvayanto bhagavato viṣṇor yat paramaṃ padaṃ pradakṣiṇaṃ prakramanti // bhp_05.22.017 //_* bhp_05.23.001/0 śrī-śuka uvāca atha tasmāt paratas trayodaśa-lakṣa-yojanāntarato yat tad viṣṇoḥ paramaṃ padam abhivadanti yatra ha mahā-bhāgavato dhruva auttānapādir agninendreṇa prajāpatinā kaśyapena dharmeṇa ca samakāla-yugbhiḥ sabahu-mānaṃ dakṣiṇataḥ kriyamāṇa idānīm api kalpa-jīvinām ājīvya upāste tasyehānubhāva upavarṇitaḥ // bhp_05.23.001 //_* sa hi sarveṣāṃ jyotir-gaṇānāṃ graha-nakṣatrādīnām animiṣeṇāvyakta-raṃhasā bhagavatā kālena bhrāmyamāṇānāṃ sthāṇur ivāvaṣṭambha īśvareṇa vihitaḥ śaśvad avabhāsate // bhp_05.23.002 //_* yathā meḍhīstambha ākramaṇa-paśavaḥ saṃyojitās tribhis tribhiḥ savanair yathā-sthānaṃ maṇḍalāni caranty evaṃ bhagaṇā grahādaya etasminn antar-bahir-yogena kāla-cakra āyojitā dhruvam evāvalambya vāyunodīryamāṇā ākalpāntaṃ paricaṅ kramanti nabhasi yathā meghāḥ śyenādayo vāyu-vaśāḥ karma-sārathayaḥ parivartante evaṃ jyotirgaṇāḥ prakṛti-puruṣa-saṃyogānugṛhītāḥ karma-nirmita-gatayo bhuvi na patanti // bhp_05.23.003 //_* kecanaitaj jyotir-anīkaṃ śiśumāra-saṃsthānena bhagavato vāsudevasya yoga-dhāraṇāyām anuvarṇayanti // bhp_05.23.004 //_* yasya pucchāgre 'vākśirasaḥ kuṇḍalī-bhūta-dehasya dhruva upakalpitas tasya lāṅgūle prajāpatir agnir indro dharma iti puccha-mūle dhātā vidhātā ca kaṭyāṃ saptarṣayaḥ tasya dakṣiṇāvarta-kuṇḍalī-bhūta-śarīrasya yāny udagayanāni dakṣiṇa-pārśve tu nakṣatrāṇy upakalpayanti dakṣiṇāyanāni tu savye yathā śiśumārasya kuṇḍalā-bhoga-sanniveśasya pārśvayor ubhayor apy avayavāḥ samasaṅkhyā bhavanti pṛṣṭhe tv ajavīthī ākāśa-gaṅgā codarataḥ // bhp_05.23.005 //_* punarvasu-puṣyau dakṣiṇa-vāmayoḥ śroṇyor ārdrāśleṣe ca dakṣiṇa-vāmayoḥ paścimayoḥ pādayor abhijid-uttarāṣāḍhe dakṣiṇa-vāmayor nāsikayor yathā-saṅkhyaṃ śravaṇa-pūrvāṣāḍhe dakṣiṇa-vāmayor locanayor dhaniṣṭhā mūlaṃ ca dakṣiṇa-vāmayoḥ karṇayor maghādīny aṣṭa nakṣatrāṇi dakṣiṇāyanāni vāma-pārśva-vaṅkriṣu yuñjīta tathaiva mṛga-śīrṣādīny udagayanāni dakṣiṇa-pārśva-vaṅkriṣu prātilomyena prayuñjīta śatabhiṣā-jyeṣṭhe skandhayor dakṣiṇa-vāmayor nyaset // bhp_05.23.006 //_* uttarā-hanāv agastir adharā-hanau yamo mukheṣu cāṅgārakaḥ śanaiścara upasthe bṛhaspatiḥ kakudi vakṣasy ādityo hṛdaye nārāyaṇo manasi candro nābhyām uśanā stanayor aśvinau budhaḥ prāṇāpānayo rāhur gale ketavaḥ sarvāṅgeṣu romasu sarve tārā-gaṇāḥ // bhp_05.23.007 //_* etad u haiva bhagavato viṣṇoḥ sarva-devatāmayaṃ rūpam aharahaḥ sandhyāyāṃ prayato vāgyato nirīkṣamāṇa upatiṣṭheta namo jyotir-lokāya kālāyanāyānimiṣāṃ pataye mahā-puruṣāyābhidhīmahīti // bhp_05.23.008 //_* graharkṣatārāmayam ādhidaivikaṃ pāpāpahaṃ mantra-kṛtāṃ tri-kālam / namasyataḥ smarato vā tri-kālaṃ naśyeta tat-kālajam āśu pāpam // bhp_05.23.009 // bhp_05.24.001/0 śrī-śuka uvāca adhastāt savitur yojanāyute svarbhānur nakṣatravac caratīty eke yo 'sāv amaratvaṃ grahatvaṃ cālabhata bhagavad-anukampayā svayam asurāpasadaḥ saiṃhikeyo hy atad-arhas tasya tāta janma karmāṇi copariṣṭād vakṣyāmaḥ // bhp_05.24.001 //_* yad adas taraṇer maṇḍalaṃ pratapatas tad vistarato yojanāyutam ācakṣate dvādaśa-sahasraṃ somasya trayodaśa-sahasraṃ rāhor yaḥ parvaṇi tad-vyavadhāna-kṛd vairānubandhaḥ sūryā-candramasāv abhidhāvati // bhp_05.24.002 //_* tan niśamyobhayatrāpi bhagavatā rakṣaṇāya prayuktaṃ sudarśanaṃ nāma bhāgavataṃ dayitam astraṃ tat tejasā durviṣahaṃ muhuḥ parivartamānam abhyavasthito muhūrtam udvijamānaś cakita-hṛdaya ārād eva nivartate tad uparāgam iti vadanti lokāḥ // bhp_05.24.003 //_* tato 'dhastāt siddha-cāraṇa-vidyādharāṇāṃ sadanāni tāvan mātra eva // bhp_05.24.004 //_* tato 'dhastād yakṣa-rakṣaḥ-piśāca-preta-bhūta-gaṇānāṃ vihārājiram antarikṣaṃ yāvad vāyuḥ pravāti yāvan meghā upalabhyante // bhp_05.24.005 //_* tato 'dhastāc chata-yojanāntara iyaṃ pṛthivī yāvad dhaṃsa-bhāsa-śyena-suparṇādayaḥ patattri-pravarā utpatantīti // bhp_05.24.006 //_* upavarṇitaṃ bhūmer yathā-sanniveśāvasthānam avaner apy adhastāt sapta bhū-vivarā ekaikaśo yojanāyutāntareṇāyāma-vistāreṇopakḷptā atalaṃ vitalaṃ sutalaṃ talātalaṃ mahātalaṃ rasātalaṃ pātālam iti // bhp_05.24.007 //_* eteṣu hi bila-svargeṣu svargād apy adhika-kāma-bhogaiśvaryānanda-bhūti-vibhūtibhiḥ susamṛddha-bhavanodyānākrīḍa-vihāreṣu daitya-dānava-kādraveyā nitya-pramuditānurakta-kalatrāpatya-bandhu-suhṛd-anucarā gṛha-pataya īśvarād apy apratihata-kāmā māyā-vinodā nivasanti // bhp_05.24.008 //_* yeṣu mahārāja mayena māyāvinā vinirmitāḥ puro nānā-maṇi-pravara-praveka-viracita-vicitra-bhavana-prākāra-gopura-sabhā-caitya-catvarāyatanādibhir nāgāsura-mithuna-pārāvata-śuka-sārikākīrṇa-kṛtrima-bhūmibhir vivareśvara-gṛhottamaiḥ samalaṅkṛtāś cakāsati // bhp_05.24.009 //_* udyānāni cātitarāṃ mana-indriyānandibhiḥ kusuma-phala-stabaka-subhaga-kisalayāvanata-rucira-viṭapa-viṭapināṃ latāṅgāliṅgitānāṃ śrībhiḥ samithuna-vividha-vihaṅgama-jalāśayānām amala-jala-pūrṇānāṃ jhaṣakulollaṅghana-kṣubhita-nīra-nīraja-kumuda-kuva-laya-kahlāra-nīlotpala-lohita-śatapatrādi-vaneṣu kṛta-niketanānām eka-vihārākula-madhura-vividha-svanādibhir indriyotsavair amara-loka-śriyam atiśayitāni // bhp_05.24.010 //_* yatra ha vāva na bhayam aho-rātrādibhiḥ kāla-vibhāgair upalakṣyate // bhp_05.24.011 //_* yatra hi mahāhi-pravara-śiro-maṇayaḥ sarvaṃ tamaḥ prabādhante // bhp_05.24.012 //_* na vā eteṣu vasatāṃ divyauṣadhi-rasa-rasāyanānna-pāna-snānādibhir ādhayo vyādhayo valī-palita-jarādayaś ca deha-vaivarṇya-daurgandhya-sveda-klama-glānir iti vayo 'vasthāś ca bhavanti // bhp_05.24.013 //_* na hi teṣāṃ kalyāṇānāṃ prabhavati kutaścana mṛtyur vinā bhagavat-tejasaś cakrāpadeśāt // bhp_05.24.014 //_* yasmin praviṣṭe 'sura-vadhūnāṃ prāyaḥ puṃsavanāni bhayād eva sravanti patanti ca // bhp_05.24.015 //_* athātale maya-putro 'suro balo nivasati yena ha vā iha sṛṣṭāḥ ṣaṇ-ṇavatir māyāḥ kāścanādyāpi māyāvino dhārayanti yasya ca jṛmbhamāṇasya mukhatas trayaḥ strī-gaṇā udapadyanta svairiṇyaḥ kāminyaḥ puṃścalya iti yā vai bilāyanaṃ praviṣṭaṃ puruṣaṃ rasena hāṭakākhyena sādhayitvā sva-vilāsāvalokanānurāga-smita-saṃlāpopagūhanādibhiḥ svairaṃ kila ramayanti yasminn upayukte puruṣa īśvaro 'haṃ siddho 'ham ity ayuta-mahā-gaja-balam ātmānam abhimanyamānaḥ katthate madāndha iva // bhp_05.24.016 //_* tato 'dhastād vitale haro bhagavān hāṭakeśvaraḥ sva-pārṣada-bhūta-gaṇāvṛtaḥ prajāpati-sargopabṛṃhaṇāya bhavo bhavānyā saha mithunī-bhūta āste yataḥ pravṛttā sarit-pravarā hāṭakī nāma bhavayor vīryeṇa yatra citrabhānur mātariśvanā samidhyamāna ojasā pibati tan niṣṭhyūtaṃ hāṭakākhyaṃ suvarṇaṃ bhūṣaṇenāsurendrāvarodheṣu puruṣāḥ saha puruṣībhir dhārayanti // bhp_05.24.017 //_* tato 'dhastāt sutale udāra-śravāḥ puṇya-śloko virocanātmajo balir bhagavatā mahendrasya priyaṃ cikīrṣamāṇenāditer labdha-kāyo bhūtvā vaṭu-vāmana-rūpeṇa parākṣipta-loka-trayo bhagavad-anukampayaiva punaḥ praveśita indrādiṣv avidyamānayā susamṛddhayā śriyābhijuṣṭaḥ sva-dharmeṇārādhayaṃs tam eva bhagavantam ārādhanīyam apagata-sādhvasa āste 'dhunāpi // bhp_05.24.018 //_* no evaitat sākṣātkāro bhūmi-dānasya yat tad bhagavaty aśeṣa-jīva-nikāyānāṃ jīva-bhūtātma-bhūte paramātmani vāsudeve tīrthatame pātra upapanne parayā śraddhayā paramādara-samāhita-manasā sampratipāditasya sākṣād apavarga-dvārasya yad bila-nilayaiśvaryam // bhp_05.24.019 //_* yasya ha vāva kṣuta-patana-praskhalanādiṣu vivaśaḥ sakṛn nāmābhigṛṇan puruṣaḥ karma-bandhanam añjasā vidhunoti yasya haiva pratibādhanaṃ mumukṣavo 'nyathaivopalabhante // bhp_05.24.020 //_* tad bhaktānām ātmavatāṃ sarveṣām ātmany ātmada ātmatayaiva // bhp_05.24.021 //_* na vai bhagavān nūnam amuṣyānujagrāha yad uta punar ātmānusmṛti-moṣaṇaṃ māyāmaya-bhogaiśvaryam evātanuteti // bhp_05.24.022 //_* yat tad bhagavatānadhigatānyopāyena yācñā-cchalenāpahṛta-sva-śarīrāvaśeṣita-loka-trayo varuṇa-pāśaiś ca sampratimukto giri-daryāṃ cāpaviddha iti hovāca // bhp_05.24.023 //_* nūnaṃ batāyaṃ bhagavān artheṣu na niṣṇāto yo 'sāv indro yasya sacivo mantrāya vṛta ekāntato bṛhaspatis tam atihāya svayam upendreṇātmānam ayācatātmanaś cāśiṣo no eva tad-dāsyam ati-gambhīra-vayasaḥ kālasya manvantara-parivṛttaṃ kiyal loka-trayam idam // bhp_05.24.024 //_* yasyānudāsyam evāsmat-pitāmahaḥ kila vavre na tu sva-pitryaṃ yad utākutobhayaṃ padaṃ dīyamānaṃ bhagavataḥ param iti bhagavatoparate khalu sva-pitari // bhp_05.24.025 //_* tasya mahānubhāvasyānupatham amṛjita-kaṣāyaḥ ko vāsmad-vidhaḥ parihīṇa-bhagavad-anugraha upajigamiṣatīti // bhp_05.24.026 //_* tasyānucaritam upariṣṭād vistariṣyate yasya bhagavān svayam akhila-jagad-gurur nārāyaṇo dvāri gadā-pāṇir avatiṣṭhate nija-janānukampita-hṛdayo yenāṅguṣṭhena padā daśa-kandharo yojanāyutāyutaṃ dig-vijaya uccāṭitaḥ // bhp_05.24.027 //_* tato 'dhastāt talātale mayo nāma dānavendras tri-purādhipatir bhagavatā purāriṇā tri-lokī-śaṃ cikīrṣuṇā nirdagdha-sva-pura-trayas tat-prasādāl labdha-pado māyāvinām ācāryo mahādevena parirakṣito vigata-sudarśana-bhayo mahīyate // bhp_05.24.028 //_* tato 'dhastān mahātale kādraveyāṇāṃ sarpāṇāṃ naika-śirasāṃ krodhavaśo nāma gaṇaḥ kuhaka-takṣaka-kāliya-suṣeṇādi-pradhānā mahā-bhogavantaḥ patattri-rājādhipateḥ puruṣa-vāhād anavaratam udvijamānāḥ sva-kalatrāpatya-suhṛt-kuṭumba-saṅgena kvacit pramattā viharanti // bhp_05.24.029 //_* tato 'dhastād rasātale daiteyā dānavāḥ paṇayo nāma nivāta-kavacāḥ kāleyā hiraṇya-puravāsina iti vibudha-pratyanīkā utpattyā mahaujaso mahā-sāhasino bhagavataḥ sakala-lokānubhāvasya harer eva tejasā pratihata-balāvalepā bileśayā iva vasanti ye vai saramayendra-dūtyā vāgbhir mantra-varṇābhir indrād bibhyati // bhp_05.24.030 //_* tato 'dhastāt pātāle nāga-loka-patayo vāsuki-pramukhāḥ śaṅkha-kulika-mahāśaṅkha-śveta-dhanañjaya-dhṛtarāṣṭra-śaṅkhacūḍa-kambalāśvatara-devadattādayo mahā-bhogino mahāmarṣā nivasanti yeṣām u ha vai pañca-sapta-daśa-śata-sahasra-śīrṣāṇāṃ phaṇāsu viracitā mahā-maṇayo rociṣṇavaḥ pātāla-vivara-timira-nikaraṃ sva-rociṣā vidhamanti // bhp_05.24.031 //_* bhp_05.25.001/0 śrī-śuka uvāca tasya mūla-deśe triṃśad-yojana-sahasrāntara āste yā vai kalā bhagavatas tāmasī samākhyātānanta iti sātvatīyā draṣṭṛ-dṛśyayoḥ saṅkarṣaṇam aham ity abhimāna-lakṣaṇaṃ yaṃ saṅkarṣaṇam ity ācakṣate // bhp_05.25.001 //_* yasyedaṃ kṣiti-maṇḍalaṃ bhagavato 'nanta-mūrteḥ sahasra-śirasa ekasminn eva śīrṣaṇi dhriyamāṇaṃ siddhārtha iva lakṣyate // bhp_05.25.002 //_* yasya ha vā idaṃ kālenopasañjihīrṣato 'marṣa-viracita-rucira-bhramad-bhruvor antareṇa sāṅkarṣaṇo nāma rudra ekādaśa-vyūhas try-akṣas tri-śikhaṃ śūlam uttambhayann udatiṣṭhat // bhp_05.25.003 //_* yasyāṅghri-kamala-yugalāruṇa-viśada-nakha-maṇi-ṣaṇḍa-maṇḍaleṣv ahi-patayaḥ saha sātvatarṣabhair ekānta-bhakti-yogenāvanamantaḥ sva-vadanāni parisphurat-kuṇḍala-prabhā-maṇḍita-gaṇḍa-sthalāny ati-manoharāṇi pramudita-manasaḥ khalu vilokayanti // bhp_05.25.004 //_* yasyaiva hi nāga-rāja-kumārya āśiṣa āśāsānāś cārv-aṅga-valaya-vilasita-viśada-vipula-dhavala-subhaga-rucira-bhuja-rajata-stambheṣv aguru-candana-kuṅkuma-paṅkānulepenāvalimpamānās tad-abhimarśanonmathita-hṛdaya-makara-dhvajāveśa-rucira-lalita-smitās tad-anurāgamada-mudita-mada-vighūrṇitāruṇa-karuṇāvaloka-nayana-vadanāravindaṃ savrīḍaṃ kila vilokayanti // bhp_05.25.005 //_* sa eva bhagavān ananto 'nanta-guṇārṇava ādi-deva upasaṃhṛtāmarṣa-roṣa-vego lokānāṃ svastaya āste // bhp_05.25.006 //_* dhyāyamānaḥ surāsuroraga-siddha-gandharva-vidyādhara-muni-gaṇair anavarata-mada-mudita-vikṛta-vihvala-locanaḥ sulalita-mukharikāmṛtenāpyāyamānaḥ sva-pārṣada-vibudha-yūtha-patīn aparimlāna-rāga-nava-tulasikāmoda-madhv-āsavena mādyan madhukara-vrāta-madhura-gīta-śriyaṃ vaijayantīṃ svāṃ vanamālāṃ nīla-vāsā eka-kuṇḍalo hala-kakudi kṛta-subhaga-sundara-bhujo bhagavān mahendro vāraṇendra iva kāñcanīṃ kakṣām udāra-līlo bibharti // bhp_05.25.007 //_* ya eṣa evam anuśruto dhyāyamāno mumukṣūṇām anādi-kāla-karma-vāsanā-grathitam avidyāmayaṃ hṛdaya-granthiṃ sattva-rajas-tamomayam antar-hṛdayaṃ gata āśu nirbhinatti tasyānubhāvān bhagavān svāyambhuvo nāradaḥ saha tumburuṇā sabhāyāṃ brahmaṇaḥ saṃślokayām āsa // bhp_05.25.008 //_* utpatti-sthiti-laya-hetavo 'sya kalpāḥ $ sattvādyāḥ prakṛti-guṇā yad-īkṣayāsan & utpatti-sthiti-laya-hetavo 'sya kalpāḥ $ sattvādyāḥ prakṛti-guṇā yad-īkṣayāsan & yad-rūpaṃ dhruvam akṛtaṃ yad ekam ātman % nānādhāt katham u ha veda tasya vartma // bhp_05.25.009* // mūrtiṃ naḥ puru-kṛpayā babhāra sattvaṃ $ saṃśuddhaṃ sad-asad idaṃ vibhāti tatra & mūrtiṃ naḥ puru-kṛpayā babhāra sattvaṃ $ saṃśuddhaṃ sad-asad idaṃ vibhāti tatra & yal-līlāṃ mṛga-patir ādade 'navadyām % ādātuṃ svajana-manāṃsy udāra-vīryaḥ // bhp_05.25.010* // yan-nāma śrutam anukīrtayed akasmād $ ārto vā yadi patitaḥ pralambhanād vā & yan-nāma śrutam anukīrtayed akasmād $ ārto vā yadi patitaḥ pralambhanād vā & hanty aṃhaḥ sapadi nṛṇām aśeṣam anyaṃ % kaṃ śeṣād bhagavata āśrayen mumukṣuḥ // bhp_05.25.011* // mūrdhany arpitam aṇuvat sahasra-mūrdhno $ bhū-golaṃ sagiri-sarit-samudra-sattvam & mūrdhany arpitam aṇuvat sahasra-mūrdhno $ bhū-golaṃ sagiri-sarit-samudra-sattvam & ānantyād animita-vikramasya bhūmnaḥ % ko vīryāṇy adhi gaṇayet sahasra-jihvaḥ // bhp_05.25.012* // evam-prabhāvo bhagavān ananto $ duranta-vīryoru-guṇānubhāvaḥ & evam-prabhāvo bhagavān ananto $ duranta-vīryoru-guṇānubhāvaḥ & mūle rasāyāḥ sthita ātma-tantro % yo līlayā kṣmāṃ sthitaye bibharti // bhp_05.25.013* // etā hy eveha nṛbhir upagantavyā gatayo yathā-karma-vinirmitā yathopadeśam anuvarṇitāḥ kāmān kāmayamānaiḥ // bhp_05.25.014 //_* etāvatīr hi rājan puṃsaḥ pravṛtti-lakṣaṇasya dharmasya vipāka-gataya uccāvacā visadṛśā yathā-praśnaṃ vyācakhye kim anyat kathayāma iti // bhp_05.25.015 //_* bhp_05.26.001/0 rājovāca maharṣa etad vaicitryaṃ lokasya katham iti // bhp_05.26.001 //_* bhp_05.26.002/0 ṛṣir uvāca tri-guṇatvāt kartuḥ śraddhayā karma-gatayaḥ pṛthag-vidhāḥ sarvā eva sarvasya tāratamyena bhavanti // bhp_05.26.002 //_* athedānīṃ pratiṣiddha-lakṣaṇasyādharmasya tathaiva kartuḥ śraddhāyā vaisādṛśyāt karma-phalaṃ visadṛśaṃ bhavati yā hy anādy-avidyayā kṛta-kāmānāṃ tat-pariṇāma-lakṣaṇāḥ sṛtayaḥ sahasraśaḥ pravṛttās tāsāṃ prācuryeṇānuvarṇayiṣyāmaḥ // bhp_05.26.002 //_* bhp_05.26.003/0 rājovāca narakā nāma bhagavan kiṃ deśa-viśeṣā athavā bahis tri-lokyā āhosvid antarāla iti // bhp_05.26.003 //_* bhp_05.26.004/0 ṛṣir uvāca antarāla eva tri-jagatyās tu diśi dakṣiṇasyām adhastād bhūmer upariṣṭāc ca jalād yasyām agniṣvāttādayaḥ pitṛ-gaṇā diśi svānāṃ gotrāṇāṃ parameṇa samādhinā satyā evāśiṣa āśāsānā nivasanti // bhp_05.26.004 //_* yatra ha vāva bhagavān pitṛ-rājo vaivasvataḥ sva-viṣayaṃ prāpiteṣu sva-puruṣair jantuṣu sampareteṣu yathā-karmāvadyaṃ doṣam evānullaṅghita-bhagavac-chāsanaḥ sagaṇo damaṃ dhārayati // bhp_05.26.005 //_* tatra haike narakān eka-viṃśatiṃ gaṇayanti atha tāṃs te rājan nāma-rūpa-lakṣaṇato 'nukramiṣyāmas tāmisro 'ndhatāmisro rauravo mahārauravaḥ kumbhīpākaḥ kālasūtram asipatravanaṃ sūkaramukham andhakūpaḥ kṛmibhojanaḥ sandaṃśas taptasūrmir vajrakaṇṭaka-śālmalī vaitaraṇī pūyodaḥ prāṇarodho viśasanaṃ lālābhakṣaḥ sārameyādanam avīcir ayaḥpānam iti kiñca kṣārakardamo rakṣogaṇa-bhojanaḥ śūlaproto dandaśūko 'vaṭa-nirodhanaḥ paryāvartanaḥ sūcīmukham ity aṣṭā-viṃśatir narakā vividha-yātanā-bhūmayaḥ // bhp_05.26.006 //_* tatra yas tu para-vittāpatya-kalatrāṇy apaharati sa hi kāla-pāśa-baddho yama-puruṣair ati-bhayānakais tāmisre narake balān nipātyate anaśanānudapāna-daṇḍa-tāḍana-santarjanādibhir yātanābhir yātyamāno jantur yatra kaśmalam āsādita ekadaiva mūrcchām upayāti tāmisra-prāye // bhp_05.26.007 //_* evam evāndhatāmisre yas tu vañcayitvā puruṣaṃ dārādīn upayuṅkte yatra śarīrī nipātyamāno yātanā-stho vedanayā naṣṭa-matir naṣṭa-dṛṣṭiś ca bhavati yathā vanaspatir vṛścyamāna-mūlas tasmād andhatāmisraṃ tam upadiśanti // bhp_05.26.008 //_* yas tv iha vā etad aham iti mamedam iti bhūta-droheṇa kevalaṃ sva-kuṭumbam evānudinaṃ prapuṣṇāti sa tad iha vihāya svayam eva tad-aśubhena raurave nipatati // bhp_05.26.009 //_* ye tv iha yathaivāmunā vihiṃsitā jantavaḥ paratra yama-yātanām upagataṃ ta eva ruravo bhūtvā tathā tam eva vihiṃsanti tasmād rauravam ity āhū rurur iti sarpād ati-krūra-sattvasyāpadeśaḥ // bhp_05.26.010 //_* evam eva mahārauravo yatra nipatitaṃ puruṣaṃ kravyādā nāma ruravas taṃ kravyeṇa ghātayanti yaḥ kevalaṃ dehambharaḥ // bhp_05.26.011 //_* yas tv iha vā ugraḥ paśūn pakṣiṇo vā prāṇata uparandhayati tam apakaruṇaṃ puruṣādair api vigarhitam amutra yamānucarāḥ kumbhīpāke tapta-taile uparandhayanti // bhp_05.26.012 //_* yas tv iha brahma-dhruk sa kālasūtra-saṃjñake narake ayuta-yojana-parimaṇḍale tāmramaye tapta-khale upary-adhastād agny-arkābhyām ati-tapyamāne 'bhiniveśitaḥ kṣut-pipāsābhyāṃ ca dahyamānāntar-bahiḥ-śarīra āste śete ceṣṭate 'vatiṣṭhati paridhāvati ca yāvanti paśu-romāṇi tāvad varṣa-sahasrāṇi // bhp_05.26.013 //_* yas tv iha vai nija-veda-pathād anāpady apagataḥ pākhaṇḍaṃ copagatas tam asi-patravanaṃ praveśya kaśayā praharanti tatra hāsāv itas tato dhāvamāna ubhayato dhārais tāla-vanāsi-patraiś chidyamāna-sarvāṅgo hā hato 'smīti paramayā vedanayā mūrcchitaḥ pade pade nipatati sva-dharmahā pākhaṇḍānugataṃ phalaṃ bhuṅkte // bhp_05.26.014 //_* yas tv iha vai rājā rāja-puruṣo vā adaṇḍye daṇḍaṃ praṇayati brāhmaṇe vā śarīra-daṇḍaṃ sa pāpīyān narake 'mutra sūkaramukhe nipatati tatrātibalair viniṣpiṣyamāṇāvayavo yathaivehekṣukhaṇḍa ārta-svareṇa svanayan kvacin mūrcchitaḥ kaśmalam upagato yathaivehā-dṛṣṭa-doṣā uparuddhāḥ // bhp_05.26.015 //_* yas tv iha vai bhūtānām īśvaropakalpita-vṛttīnām avivikta-para-vyathānāṃ svayaṃ puruṣopakalpita-vṛttir vivikta-para-vyatho vyathām ācarati sa paratrāndhakūpe tad-abhidroheṇa nipatati tatra hāsau tair jantubhiḥ paśu-mṛga-pakṣi-sarīsṛpair maśaka-yūkā-matkuṇa-makṣikādibhir ye ke cābhidrugdhās taiḥ sarvato 'bhidruhyamāṇas tamasi vihata-nidrā-nirvṛtir alabdhāvasthānaḥ parikrāmati yathā kuśarīre jīvaḥ // bhp_05.26.016 //_* yas tv iha vā asaṃvibhajyāśnāti yat kiñcanopanatam anirmita-pañca-yajño vāyasa-saṃstutaḥ sa paratra kṛmibhojane narakādhame nipatati tatra śata-sahasra-yojane kṛmi-kuṇḍe kṛmi-bhūtaḥ svayaṃ kṛmibhir eva bhakṣyamāṇaḥ kṛmi-bhojano yāvat tad aprattāprahūtādo 'nirveśam ātmānaṃ yātayate // bhp_05.26.017 //_* yas tv iha vai steyena balād vā hiraṇya-ratnādīni brāhmaṇasya vāpaharaty anyasya vānāpadi puruṣas tam amutra rājan yama-puruṣā ayasmayair agni-piṇḍaiḥ sandaṃśais tvaci niṣkuṣanti // bhp_05.26.018 //_* yas tv iha vā agamyāṃ striyam agamyaṃ vā puruṣaṃ yoṣid abhigacchati tāv amutra kaśayā tāḍayantas tigmayā sūrmyā lohamayyā puruṣam āliṅgayanti striyaṃ ca puruṣa-rūpayā sūrmyā // bhp_05.26.019 //_* yas tv iha vai sarvābhigamas tam amutra niraye vartamānaṃ vajrakaṇṭaka-śālmalīm āropya niṣkarṣanti // bhp_05.26.020 //_* ye tv iha vai rājanyā rāja-puruṣā vā apākhaṇḍā dharma-setūn bhindanti te samparetya vaitaraṇyāṃ nipatanti bhinna-maryādās tasyāṃ niraya-parikhā-bhūtāyāṃ nadyāṃ yādo-gaṇair itas tato bhakṣyamāṇā ātmanā na viyujyamānāś cāsubhir uhyamānāḥ svāghena karma-pākam anusmaranto viṇ-mūtra-pūya-śoṇita-keśa-nakhāsthi-medo-māṃsa-vasā-vāhinyām upatapyante // bhp_05.26.021 //_* ye tv iha vai vṛṣalī-patayo naṣṭa-śaucācāra-niyamās tyakta-lajjāḥ paśu-caryāṃ caranti te cāpi pretya pūya-viṇ-mūtra-śleṣma-malā-pūrṇārṇave nipatanti tad evātibībhatsitam aśnanti // bhp_05.26.022 //_* ye tv iha vai śva-gardabha-patayo brāhmaṇādayo mṛgayā vihārā atīrthe ca mṛgān nighnanti tān api samparetān lakṣya-bhūtān yama-puruṣā iṣubhir vidhyanti // bhp_05.26.023 //_* ye tv iha vai dāmbhikā dambha-yajñeṣu paśūn viśasanti tān amuṣmin loke vaiśase narake patitān niraya-patayo yātayitvā viśasanti // bhp_05.26.024 //_* yas tv iha vai savarṇāṃ bhāryāṃ dvijo retaḥ pāyayati kāma-mohitas taṃ pāpa-kṛtam amutra retaḥ-kulyāyāṃ pātayitvā retaḥ sampāyayanti // bhp_05.26.025 //_* ye tv iha vai dasyavo 'gnidā garadā grāmān sārthān vā vilumpanti rājāno rāja-bhaṭā vā tāṃś cāpi hi paretya yamadūtā vajra-daṃṣṭrāḥ śvānaḥ sapta-śatāni viṃśatiś ca sarabhasaṃ khādanti // bhp_05.26.026 //_* yas tv iha vā anṛtaṃ vadati sākṣye dravya-vinimaye dāne vā kathañcit sa vai pretya narake 'vīcimaty adhaḥ-śirā niravakāśe yojana-śatocchrāyād giri-mūrdhnaḥ sampātyate yatra jalam iva sthalam aśma-pṛṣṭham avabhāsate tad avīcimat tilaśo viśīryamāṇa-śarīro na mriyamāṇaḥ punar āropito nipatati // bhp_05.26.027 //_* yas tv iha vai vipro rājanyo vaiśyo vā soma-pīthas tat-kalatraṃ vā surāṃ vrata-stho 'pi vā pibati pramādatas teṣāṃ nirayaṃ nītānām urasi padākramyāsye vahninā dravamāṇaṃ kārṣṇāyasaṃ niṣiñcanti // bhp_05.26.028 //_* atha ca yas tv iha vā ātma-sambhāvanena svayam adhamo janma-tapo-vidyācāra-varṇāśramavato varīyaso na bahu manyeta sa mṛtaka eva mṛtvā kṣārakardame niraye 'vāk-śirā nipātito durantā yātanā hy aśnute // bhp_05.26.029 //_* ye tv iha vai puruṣāḥ puruṣa-medhena yajante yāś ca striyo nṛ-paśūn khādanti tāṃś ca te paśava iva nihatā yama-sadane yātayanto rakṣo-gaṇāḥ saunikā iva svadhitināvadāyāsṛk pibanti nṛtyanti ca gāyanti ca hṛṣyamāṇā yatheha puruṣādāḥ // bhp_05.26.030 //_* ye tv iha vā anāgaso 'raṇye grāme vā vaiśrambhakair upasṛtān upaviśrambhayya jijīviṣūn śūla-sūtrādiṣūpaprotān krīḍanakatayā yātayanti te 'pi ca pretya yama-yātanāsu śūlādiṣu protātmānaḥ kṣut-tṛḍbhyāṃ cābhihatāḥ kaṅka-vaṭādibhiś cetas tatas tigma-tuṇḍair āhanyamānā ātma-śamalaṃ smaranti // bhp_05.26.031 //_* ye tv iha vai bhūtāny udvejayanti narā ulbaṇa-svabhāvā yathā dandaśūkās te 'pi pretya narake dandaśūkākhye nipatanti yatra nṛpa dandaśūkāḥ pañca-mukhāḥ sapta-mukhā upasṛtya grasanti yathā bileśayān // bhp_05.26.032 //_* ye tv iha vā andhāvaṭa-kusūla-guhādiṣu bhūtāni nirundhanti tathāmutra teṣv evopaveśya sagareṇa vahninā dhūmena nirundhanti // bhp_05.26.033 //_* yas tv iha vā atithīn abhyāgatān vā gṛha-patir asakṛd upagata-manyur didhakṣur iva pāpena cakṣuṣā nirīkṣate tasya cāpi niraye pāpa-dṛṣṭer akṣiṇī vajra-tuṇḍā gṛdhrāḥ kaṅka-kāka-vaṭādayaḥ prasahyoru-balād utpāṭayanti // bhp_05.26.034 //_* yas tv iha vā āḍhyābhimatir ahaṅkṛtis tiryak-prekṣaṇaḥ sarvato 'bhiviśaṅkī artha-vyaya-nāśa-cintayā pariśuṣyamāṇa-hṛdaya-vadano nirvṛtim anavagato graha ivārtham abhirakṣati sa cāpi pretya tad-utpādanotkarṣaṇa-saṃrakṣaṇa-śamala-grahaḥ sūcīmukhe narake nipatati yatra ha vitta-grahaṃ pāpa-puruṣaṃ dharmarāja-puruṣā vāyakā iva sarvato 'ṅgeṣu sūtraiḥ parivayanti // bhp_05.26.035 //_* evaṃ-vidhā narakā yamālaye santi śataśaḥ sahasraśas teṣu sarveṣu ca sarva evādharma-vartino ye kecid ihoditā anuditāś cāvani-pate paryāyeṇa viśanti tathaiva dharmānuvartina itaratra iha tu punar-bhave ta ubhaya-śeṣābhyāṃ niviśanti // bhp_05.26.036 //_* nivṛtti-lakṣaṇa-mārga ādāv eva vyākhyātaḥ etāvān evāṇḍa-kośo yaś caturdaśadhā purāṇeṣu vikalpita upagīyate yat tad bhagavato nārāyaṇasya sākṣān mahā-puruṣasya sthaviṣṭhaṃ rūpam ātmamāyā-guṇamayam anuvarṇitam ādṛtaḥ paṭhati śṛṇoti śrāvayati sa upageyaṃ bhagavataḥ paramātmano 'grāhyam api śraddhā-bhakti-viśuddha-buddhir veda // bhp_05.26.037 //_* śrutvā sthūlaṃ tathā sūkṣmaṃ rūpaṃ bhagavato yatiḥ / sthūle nirjitam ātmānaṃ śanaiḥ sūkṣmaṃ dhiyā nayed iti // bhp_05.26.038 // bhū-dvīpa-varṣa-sarid-adri-nabhaḥ-samudra- $ pātāla-diṅ-naraka-bhāgaṇa-loka-saṃsthā &gītā mayā tava nṛpādbhutam īśvarasya % sthūlaṃ vapuḥ sakala-jīva-nikāya-dhāma // bhp_05.26.039* // bhp_06.01.001/0 śrīparīkṣiduvāca nivṛttimārgaḥ kathita ādau bhagavatā yathā / kramayogopalabdhena brahmaṇā yadasaṃsṛtiḥ // bhp_06.01.001 // pravṛttilakṣaṇaścaiva traiguṇyaviṣayo mune / yo 'sāvalīnaprakṛterguṇasargaḥ punaḥ punaḥ // bhp_06.01.002 // adharmalakṣaṇā nānā narakāścānuvarṇitāḥ / manvantaraśca vyākhyāta ādyaḥ svāyambhuvo yataḥ // bhp_06.01.003 // priyavratottānapadorvaṃśastaccaritāni ca / dvīpavarṣasamudrādri nadyudyānavanaspatīn // bhp_06.01.004 // dharāmaṇḍalasaṃsthānaṃ bhāgalakṣaṇamānataḥ / jyotiṣāṃ vivarāṇāṃ ca yathedamasṛjadvibhuḥ // bhp_06.01.005 // adhuneha mahābhāga yathaiva narakān naraḥ / nānograyātanān neyāt tan me vyākhyātumarhasi // bhp_06.01.006 // bhp_06.01.007/0 śrīśuka uvāca na cedihaivāpacitiṃ yathāṃhasaḥ kṛtasya kuryān manauktapāṇibhiḥ / dhruvaṃ sa vai pretya narakān upaiti ye kīrtitā me bhavatastigmayātanāḥ // bhp_06.01.007 // tasmāt puraivāśviha pāpaniṣkṛtau yateta mṛtyoravipadyatātmanā / doṣasya dṛṣṭvā gurulāghavaṃ yathā bhiṣak cikitseta rujāṃ nidānavit // bhp_06.01.008 // bhp_06.01.009/0 śrīrājovāca dṛṣṭaśrutābhyāṃ yat pāpaṃ jānannapy ātmano 'hitam / karoti bhūyo vivaśaḥ prāyaścittamatho katham // bhp_06.01.009 // kvacin nivartate 'bhadrāt kvacic carati tat punaḥ / prāyaścittamatho 'pārthaṃ manye kuñjaraśaucavat // bhp_06.01.010 // bhp_06.01.011/0 śrībādarāyaṇiruvāca karmaṇā karmanirhāro na hy ātyantika iṣyate / avidvadadhikāritvāt prāyaścittaṃ vimarśanam // bhp_06.01.011 // nāśnataḥ pathyamevānnaṃ vyādhayo 'bhibhavanti hi / evaṃ niyamakṛdrājan śanaiḥ kṣemāya kalpate // bhp_06.01.012 // tapasā brahmacaryeṇa śamena ca damena ca / tyāgena satyaśaucābhyāṃ yamena niyamena vā // bhp_06.01.013 // dehavāgbuddhijaṃ dhīrā dharmajñāḥ śraddhayānvitāḥ / kṣipanty aghaṃ mahadapi veṇugulmamivānalaḥ // bhp_06.01.014 // kecit kevalayā bhaktyā vāsudevaparāyaṇāḥ / aghaṃ dhunvanti kārtsnyena nīhāramiva bhāskaraḥ // bhp_06.01.015 // na tathā hy aghavān rājan pūyeta tapāadibhiḥ / yathā kṛṣṇārpitaprāṇastatpuruṣaniṣevayā // bhp_06.01.016 // sadhrīcīno hy ayaṃ loke panthāḥ kṣemo 'kutobhayaḥ / suśīlāḥ sādhavo yatra nārāyaṇaparāyaṇāḥ // bhp_06.01.017 // prāyaścittāni cīrṇāni nārāyaṇaparāṅmukham / na niṣpunanti rājendra surākumbhamivāpagāḥ // bhp_06.01.018 // sakṛn manaḥ kṛṣṇapadāravindayor niveśitaṃ tadguṇarāgi yairiha / na te yamaṃ pāśabhṛtaśca tadbhaṭān svapne 'pi paśyanti hi cīrṇaniṣkṛtāḥ // bhp_06.01.019 // atra codāharantīmamitihāsaṃ purātanam / dūtānāṃ viṣṇuyamayoḥ saṃvādastaṃ nibodha me // bhp_06.01.020 // kānyakubje dvijaḥ kaściddāsīpatirajāmilaḥ / nāmnā naṣṭasadācāro dāsyāḥ saṃsargadūṣitaḥ // bhp_06.01.021 // bandyakṣaiḥ kaitavaiścauryairgarhitāṃ vṛttimāsthitaḥ / bibhrat kuṭumbamaśuciryātayāmāsa dehinaḥ // bhp_06.01.022 // evaṃ nivasatastasya lālayānasya tatsutān / kālo 'tyagān mahān rājannaṣṭāśītyāyuṣaḥ samāḥ // bhp_06.01.023 // tasya pravayasaḥ putrā daśa teṣāṃ tu yo 'vamaḥ / bālo nārāyaṇo nāmnā pitrośca dayito bhṛśam // bhp_06.01.024 // sa baddhahṛdayastasminnarbhake kalabhāṣiṇi / nirīkṣamāṇastallīlāṃ mumude jaraṭho bhṛśam // bhp_06.01.025 // bhuñjānaḥ prapiban khādan bālakaṃ snehayantritaḥ / bhojayan pāyayan mūḍho na vedāgatamantakam // bhp_06.01.026 // sa evaṃ vartamāno 'jño mṛtyukāla upasthite / matiṃ cakāra tanaye bāle nārāyaṇāhvaye // bhp_06.01.027 // sa pāśahastāṃstrīn dṛṣṭvā puruṣān atidāruṇān / vakratuṇḍān ūrdhvaromṇa ātmānaṃ netumāgatān // bhp_06.01.028 // dūre krīḍanakāsaktaṃ putraṃ nārāyaṇāhvayam / plāvitena svareṇoccairājuhāvākulendriyaḥ // bhp_06.01.029 // niśamya mriyamāṇasya mukhato harikīrtanam / bharturnāma mahārāja pārṣadāḥ sahasāpatan // bhp_06.01.030 // vikarṣato 'ntarhṛdayāddāsīpatimajāmilam / yamapreṣyān viṣṇudūtā vārayāmāsurojasā // bhp_06.01.031 // ūcurniṣedhitāstāṃste vaivasvatapuraḥsarāḥ / ke yūyaṃ pratiṣeddhāro dharmarājasya śāsanam // bhp_06.01.032 // kasya vā kuta āyātāḥ kasmādasya niṣedhatha / kiṃ devā upadevā yā yūyaṃ kiṃ siddhasattamāḥ // bhp_06.01.033 // sarve padmapalāśākṣāḥ pītakauśeyavāsasaḥ / kirīṭinaḥ kuṇḍalino lasatpuṣkaramālinaḥ // bhp_06.01.034 // sarve ca nūtnavayasaḥ sarve cārucaturbhujāḥ / dhanurniṣaṅgāsigadā śaṅkhacakrāmbujaśriyaḥ // bhp_06.01.035 // diśo vitimirālokāḥ kurvantaḥ svena tejasā / kimarthaṃ dharmapālasya kiṅkarān no niṣedhatha // bhp_06.01.036 // bhp_06.01.037/0 śrīśuka uvāca ity ukte yamadūtaiste vāsudevoktakāriṇaḥ / tān pratyūcuḥ prahasyedaṃ meghanirhrādayā girā // bhp_06.01.037 // bhp_06.01.038/0 śrīviṣṇudūtā ūcuḥ yūyaṃ vai dharmarājasya yadi nirdeśakāriṇaḥ / brūta dharmasya nastattvaṃ yac cādharmasya lakṣaṇam // bhp_06.01.038 // kathaṃ sviddhriyate daṇḍaḥ kiṃ vāsya sthānamīpsitam / daṇḍyāḥ kiṃ kāriṇaḥ sarve āho svit katicin nṛṇām // bhp_06.01.039 // bhp_06.01.040/0 yamadūtā ūcuḥ vedapraṇihito dharmo hy adharmastadviparyayaḥ / vedo nārāyaṇaḥ sākṣāt svayambhūriti śuśruma // bhp_06.01.040 // yena svadhāmny amī bhāvā rajaḥsattvatamomayāḥ / guṇanāmakriyārūpairvibhāvyante yathātatham // bhp_06.01.041 // sūryo 'gniḥ khaṃ maruddevaḥ somaḥ sandhyāhanī diśaḥ / kaṃ kuḥ svayaṃ dharma iti hy ete daihyasya sākṣiṇaḥ // bhp_06.01.042 // etairadharmo vijñātaḥ sthānaṃ daṇḍasya yujyate / sarve karmānurodhena daṇḍamarhanti kāriṇaḥ // bhp_06.01.043 // sambhavanti hi bhadrāṇi viparītāni cānaghāḥ / kāriṇāṃ guṇasaṅgo 'sti dehavān na hy akarmakṛt // bhp_06.01.044 // yena yāvān yathādharmo dharmo veha samīhitaḥ / sa eva tatphalaṃ bhuṅkte tathā tāvadamutra vai // bhp_06.01.045 // yatheha devapravarāstraividhyamupalabhyate / bhūteṣu guṇavaicitryāt tathānyatrānumīyate // bhp_06.01.046 // vartamāno 'nyayoḥ kālo guṇābhijñāpako yathā / evaṃ janmānyayoretaddharmādharmanidarśanam // bhp_06.01.047 // manasaiva pure devaḥ pūrvarūpaṃ vipaśyati / anumīmāṃsate 'pūrvaṃ manasā bhagavān ajaḥ // bhp_06.01.048 // yathājñastamasā yukta upāste vyaktameva hi / na veda pūrvamaparaṃ naṣṭajanmasmṛtistathā // bhp_06.01.049 // pañcabhiḥ kurute svārthān pañca vedātha pañcabhiḥ / ekastu ṣoḍaśena trīn svayaṃ saptadaśo 'śnute // bhp_06.01.050 // tadetat ṣoḍaśakalaṃ liṅgaṃ śaktitrayaṃ mahat / dhatte 'nusaṃsṛtiṃ puṃsi harṣaśokabhayārtidām // bhp_06.01.051 // dehy ajño 'jitaṣaḍvargo necchan karmāṇi kāryate / kośakāra ivātmānaṃ karmaṇācchādya muhyati // bhp_06.01.052 // na hi kaścit kṣaṇamapi jātu tiṣṭhaty akarmakṛt / kāryate hy avaśaḥ karma guṇaiḥ svābhāvikairbalāt // bhp_06.01.053 // labdhvā nimittamavyaktaṃ vyaktāvyaktaṃ bhavaty uta / yathāyoni yathābījaṃ svabhāvena balīyasā // bhp_06.01.054 // eṣa prakṛtisaṅgena puruṣasya viparyayaḥ / āsīt sa eva na cirādīśasaṅgādvilīyate // bhp_06.01.055 // ayaṃ hi śrutasampannaḥ śīlavṛttaguṇālayaḥ / dhṛtavrato mṛdurdāntaḥ satyavāṅ mantravic chuciḥ // bhp_06.01.056 // gurvagnyatithivṛddhānāṃ śuśrūṣuranahaṅkṛtaḥ / sarvabhūtasuhṛt sādhurmitavāg anasūyakaḥ // bhp_06.01.057 // ekadāsau vanaṃ yātaḥ pitṛsandeśakṛddvijaḥ / ādāya tata āvṛttaḥ phalapuṣpasamitkuśān // bhp_06.01.058 // dadarśa kāminaṃ kañcic chūdraṃ saha bhujiṣyayā / pītvā ca madhu maireyaṃ madāghūrṇitanetrayā // bhp_06.01.059 // mattayā viślathannīvyā vyapetaṃ nirapatrapam / krīḍantamanugāyantaṃ hasantamanayāntike // bhp_06.01.060 // dṛṣṭvā tāṃ kāmaliptena bāhunā parirambhitām / jagāma hṛcchayavaśaṃ sahasaiva vimohitaḥ // bhp_06.01.061 // stambhayannātmanātmānaṃ yāvat sattvaṃ yathāśrutam / na śaśāka samādhātuṃ mano madanavepitam // bhp_06.01.062 // tannimittasmaravyāja grahagrasto vicetanaḥ / tāmeva manasā dhyāyan svadharmādvirarāma ha // bhp_06.01.063 // tāmeva toṣayāmāsa pitryeṇārthena yāvatā / grāmyairmanoramaiḥ kāmaiḥ prasīdeta yathā tathā // bhp_06.01.064 // viprāṃ svabhāryāmaprauḍhāṃ kule mahati lambhitām / visasarjācirāt pāpaḥ svairiṇyāpāṅgaviddhadhīḥ // bhp_06.01.065 // yatastataścopaninye nyāyato 'nyāyato dhanam / babhārāsyāḥ kuṭumbinyāḥ kuṭumbaṃ mandadhīrayam // bhp_06.01.066 // yadasau śāstramullaṅghya svairacāry atigarhitaḥ / avartata ciraṃ kālamaghāyuraśucirmalāt // bhp_06.01.067 // tata enaṃ daṇḍapāṇeḥ sakāśaṃ kṛtakilbiṣam / neṣyāmo 'kṛtanirveśaṃ yatra daṇḍena śuddhyati // bhp_06.01.068 // bhp_06.02.001/0 śrībādarāyaṇiruvāca evaṃ te bhagavaddūtā yamadūtābhibhāṣitam / upadhāryātha tān rājan pratyāhurnayakovidāḥ // bhp_06.02.001 // bhp_06.02.002/0 śrīviṣṇudūtā ūcuḥ aho kaṣṭaṃ dharmadṛśāmadharmaḥ spṛśate sabhām / yatrādaṇḍyeṣvapāpeṣu daṇḍo yairdhriyate vṛthā // bhp_06.02.002 // prajānāṃ pitaro ye ca śāstāraḥ sādhavaḥ samāḥ / yadi syāt teṣu vaiṣamyaṃ kaṃ yānti śaraṇaṃ prajāḥ // bhp_06.02.003 // yadyadācarati śreyān itarastat tadīhate / sa yat pramāṇaṃ kurute lokastadanuvartate // bhp_06.02.004 // yasyāṅke śira ādhāya lokaḥ svapiti nirvṛtaḥ / svayaṃ dharmamadharmaṃ vā na hi veda yathā paśuḥ // bhp_06.02.005 // sa kathaṃ nyarpitātmānaṃ kṛtamaitramacetanam / visrambhaṇīyo bhūtānāṃ saghṛṇo dogdhumarhati // bhp_06.02.006 // ayaṃ hi kṛtanirveśo janmakoṭyaṃhasāmapi / yadvyājahāra vivaśo nāma svastyayanaṃ hareḥ // bhp_06.02.007 // etenaiva hy aghono 'sya kṛtaṃ syādaghaniṣkṛtam / yadā nārāyaṇāyeti jagāda caturakṣaram // bhp_06.02.008 // stenaḥ surāpo mitradhrug brahmahā gurutalpagaḥ / strīrājapitṛgohantā ye ca pātakino 'pare // bhp_06.02.009 // sarveṣāmapy aghavatāmidameva suniṣkṛtam / nāmavyāharaṇaṃ viṣṇoryatastadviṣayā matiḥ // bhp_06.02.010 // na niṣkṛtairuditairbrahmavādibhis tathā viśuddhyaty aghavān vratādibhiḥ / yathā harernāmapadairudāhṛtais taduttamaślokaguṇopalambhakam // bhp_06.02.011 // naikāntikaṃ taddhi kṛte 'pi niṣkṛte manaḥ punardhāvati cedasatpathe / tat karmanirhāramabhīpsatāṃ harer guṇānuvādaḥ khalu sattvabhāvanaḥ // bhp_06.02.012 // athainaṃ māpanayata kṛtāśeṣāghaniṣkṛtam / yadasau bhagavannāma mriyamāṇaḥ samagrahīt // bhp_06.02.013 // sāṅketyaṃ pārihāsyaṃ vā stobhaṃ helanameva vā / vaikuṇṭhanāmagrahaṇamaśeṣāghaharaṃ viduḥ // bhp_06.02.014 // patitaḥ skhalito bhagnaḥ sandaṣṭastapta āhataḥ / haririty avaśenāha pumān nārhati yātanāḥ // bhp_06.02.015 // gurūṇāṃ ca laghūnāṃ ca gurūṇi ca laghūni ca / prāyaścittāni pāpānāṃ jñātvoktāni maharṣibhiḥ // bhp_06.02.016 // taistāny aghāni pūyante tapodānavratādibhiḥ / nādharmajaṃ taddhṛdayaṃ tadapīśāṅghrisevayā // bhp_06.02.017 // ajñānādathavā jñānāduttamaślokanāma yat / saṅkīrtitamaghaṃ puṃso dahededho yathānalaḥ // bhp_06.02.018 // yathāgadaṃ vīryatamamupayuktaṃ yadṛcchayā / ajānato 'py ātmaguṇaṃ kuryān mantro 'py udāhṛtaḥ // bhp_06.02.019 // bhp_06.02.020/0 śrīśuka uvāca ta evaṃ suvinirṇīya dharmaṃ bhāgavataṃ nṛpa / taṃ yāmyapāśān nirmucya vipraṃ mṛtyoramūmucan // bhp_06.02.020 // iti pratyuditā yāmyā dūtā yātvā yamāntikam / yamarājñe yathā sarvamācacakṣurarindama // bhp_06.02.021 // dvijaḥ pāśādvinirmukto gatabhīḥ prakṛtiṃ gataḥ / vavande śirasā viṣṇoḥ kiṅkarān darśanotsavaḥ // bhp_06.02.022 // taṃ vivakṣumabhipretya mahāpuruṣakiṅkarāḥ / sahasā paśyatastasya tatrāntardadhire 'nagha // bhp_06.02.023 // ajāmilo 'py athākarṇya dūtānāṃ yamakṛṣṇayoḥ / dharmaṃ bhāgavataṃ śuddhaṃ traivedyaṃ ca guṇāśrayam // bhp_06.02.024 // bhaktimān bhagavaty āśu māhātmyaśravaṇāddhareḥ / anutāpo mahān āsīt smarato 'śubhamātmanaḥ // bhp_06.02.025 // aho me paramaṃ kaṣṭamabhūdavijitātmanaḥ / yena viplāvitaṃ brahma vṛṣalyāṃ jāyatātmanā // bhp_06.02.026 // dhiṅ māṃ vigarhitaṃ sadbhirduṣkṛtaṃ kulakajjalam / hitvā bālāṃ satīṃ yo 'haṃ surāpīmasatīmagām // bhp_06.02.027 // vṛddhāvanāthau pitarau nānyabandhū tapasvinau / aho mayādhunā tyaktāvakṛtajñena nīcavat // bhp_06.02.028 // so 'haṃ vyaktaṃ patiṣyāmi narake bhṛśadāruṇe / dharmaghnāḥ kāmino yatra vindanti yamayātanāḥ // bhp_06.02.029 // kimidaṃ svapna āho svit sākṣāddṛṣṭamihādbhutam / kva yātā adya te ye māṃ vyakarṣan pāśapāṇayaḥ // bhp_06.02.030 // atha te kva gatāḥ siddhāścatvāraścārudarśanāḥ / vyāmocayan nīyamānaṃ baddhvā pāśairadho bhuvaḥ // bhp_06.02.031 // athāpi me durbhagasya vibudhottamadarśane / bhavitavyaṃ maṅgalena yenātmā me prasīdati // bhp_06.02.032 // anyathā mriyamāṇasya nāśucervṛṣalīpateḥ / vaikuṇṭhanāmagrahaṇaṃ jihvā vaktumihārhati // bhp_06.02.033 // kva cāhaṃ kitavaḥ pāpo brahmaghno nirapatrapaḥ / kva ca nārāyaṇety etadbhagavannāma maṅgalam // bhp_06.02.034 // so 'haṃ tathā yatiṣyāmi yatacittendriyānilaḥ / yathā na bhūya ātmānamandhe tamasi majjaye // bhp_06.02.035 // vimucya tamimaṃ bandhamavidyākāmakarmajam / sarvabhūtasuhṛc chānto maitraḥ karuṇa ātmavān // bhp_06.02.036 // mocaye grastamātmānaṃ yoṣinmayyātmamāyayā / vikrīḍito yayaivāhaṃ krīḍāmṛga ivādhamaḥ // bhp_06.02.037 // mamāhamiti dehādau hitvāmithyārthadhīrmatim / dhāsye mano bhagavati śuddhaṃ tatkīrtanādibhiḥ // bhp_06.02.038 // bhp_06.02.039/0 śrīśuka uvāca iti jātasunirvedaḥ kṣaṇasaṅgena sādhuṣu / gaṅgādvāramupeyāya muktasarvānubandhanaḥ // bhp_06.02.039 // sa tasmin devasadana āsīno yogamāsthitaḥ / pratyāhṛtendriyagrāmo yuyoja mana ātmani // bhp_06.02.040 // tato guṇebhya ātmānaṃ viyujyātmasamādhinā / yuyuje bhagavaddhāmni brahmaṇy anubhavātmani // bhp_06.02.041 // yarhy upāratadhīstasminnadrākṣīt puruṣān puraḥ / upalabhyopalabdhān prāg vavande śirasā dvijaḥ // bhp_06.02.042 // hitvā kalevaraṃ tīrthe gaṅgāyāṃ darśanādanu / sadyaḥ svarūpaṃ jagṛhe bhagavatpārśvavartinām // bhp_06.02.043 // sākaṃ vihāyasā vipro mahāpuruṣakiṅkaraiḥ / haimaṃ vimānamāruhya yayau yatra śriyaḥ patiḥ // bhp_06.02.044 // evaṃ sa viplāvitasarvadharmā dāsyāḥ patiḥ patito garhyakarmaṇā / nipātyamāno niraye hatavrataḥ sadyo vimukto bhagavannāma gṛhṇan // bhp_06.02.045 // nātaḥ paraṃ karmanibandhakṛntanaṃ mumukṣatāṃ tīrthapadānukīrtanāt / na yat punaḥ karmasu sajjate mano rajastamobhyāṃ kalilaṃ tato 'nyathā // bhp_06.02.046 // ya etaṃ paramaṃ guhyamitihāsamaghāpaham / śṛṇuyāc chraddhayā yukto yaśca bhaktyānukīrtayet // bhp_06.02.047 // na vai sa narakaṃ yāti nekṣito yamakiṅkaraiḥ / yady apy amaṅgalo martyo viṣṇuloke mahīyate // bhp_06.02.048 // mriyamāṇo harernāma gṛṇan putropacāritam / ajāmilo 'py agāddhāma kimuta śraddhayā gṛṇan // bhp_06.02.049 // bhp_06.03.001/0 śrīrājovāca niśamya devaḥ svabhaṭopavarṇitaṃ pratyāha kiṃ tān api dharmarājaḥ / evaṃ hatājño vihatān murārer naideśikairyasya vaśe jano 'yam // bhp_06.03.001 // yamasya devasya na daṇḍabhaṅgaḥ kutaścanarṣe śrutapūrva āsīt / etan mune vṛścati lokasaṃśayaṃ na hi tvadanya iti me viniścitam // bhp_06.03.002 // bhp_06.03.003/0 śrīśuka uvāca bhagavatpuruṣai rājan yāmyāḥ pratihatodyamāḥ / patiṃ vijñāpayāmāsuryamaṃ saṃyamanīpatim // bhp_06.03.003 // bhp_06.03.004/0 yamadūtā ūcuḥ kati santīha śāstāro jīvalokasya vai prabho / traividhyaṃ kurvataḥ karma phalābhivyaktihetavaḥ // bhp_06.03.004 // yadi syurbahavo loke śāstāro daṇḍadhāriṇaḥ / kasya syātāṃ na vā kasya mṛtyuścāmṛtameva vā // bhp_06.03.005 // kintu śāstṛbahutve syādbahūnāmiha karmiṇām / śāstṛtvamupacāro hi yathā maṇḍalavartinām // bhp_06.03.006 // atastvameko bhūtānāṃ seśvarāṇāmadhīśvaraḥ / śāstā daṇḍadharo nṝṇāṃ śubhāśubhavivecanaḥ // bhp_06.03.007 // tasya te vihito daṇḍo na loke vartate 'dhunā / caturbhiradbhutaiḥ siddhairājñā te vipralambhitā // bhp_06.03.008 // nīyamānaṃ tavādeśādasmābhiryātanāgṛhān / vyāmocayan pātakinaṃ chittvā pāśān prasahya te // bhp_06.03.009 // tāṃste veditumicchāmo yadi no manyase kṣamam / nārāyaṇety abhihite mā bhairity āyayurdrutam // bhp_06.03.010 // bhp_06.03.011/0 śrībādarāyaṇiruvāca iti devaḥ sa āpṛṣṭaḥ prajāsaṃyamano yamaḥ / prītaḥ svadūtān pratyāha smaran pādāmbujaṃ hareḥ // bhp_06.03.011 // bhp_06.03.012/0 yama uvāca paro madanyo jagatastasthuṣaśca otaṃ protaṃ paṭavadyatra viśvam / yadaṃśato 'sya sthitijanmanāśā nasy otavadyasya vaśe ca lokaḥ // bhp_06.03.012 // yo nāmabhirvāci janaṃ nijāyāṃ badhnāti tantryāmiva dāmabhirgāḥ / yasmai baliṃ ta ime nāmakarma nibandhabaddhāścakitā vahanti // bhp_06.03.013 // ahaṃ mahendro nirṛtiḥ pracetāḥ somo 'gnirīśaḥ pavano viriñciḥ / ādityaviśve vasavo 'tha sādhyā marudgaṇā rudragaṇāḥ sasiddhāḥ // bhp_06.03.014 // anye ca ye viśvasṛjo 'mareśā bhṛgvādayo 'spṛṣṭarajastamaskāḥ / yasyehitaṃ na viduḥ spṛṣṭamāyāḥ sattvapradhānā api kiṃ tato 'nye // bhp_06.03.015 // yaṃ vai na gobhirmanasāsubhirvā hṛdā girā vāsubhṛto vicakṣate / ātmānamantarhṛdi santamātmanāṃ cakṣuryathaivākṛtayastataḥ param // bhp_06.03.016 // tasyātmatantrasya hareradhīśituḥ parasya māyādhipatermahātmanaḥ / prāyeṇa dūtā iha vai manoharāś caranti tadrūpaguṇasvabhāvāḥ // bhp_06.03.017 // bhūtāni viṣṇoḥ surapūjitāni durdarśaliṅgāni mahādbhutāni / rakṣanti tadbhaktimataḥ parebhyo mattaśca martyān atha sarvataśca // bhp_06.03.018 // dharmaṃ tu sākṣādbhagavatpraṇītaṃ na vai vidurṛṣayo nāpi devāḥ / na siddhamukhyā asurā manuṣyāḥ kuto nu vidyādharacāraṇādayaḥ // bhp_06.03.019 // svayambhūrnāradaḥ śambhuḥ kumāraḥ kapilo manuḥ / prahlādo janako bhīṣmo balirvaiyāsakirvayam // bhp_06.03.020 // dvādaśaite vijānīmo dharmaṃ bhāgavataṃ bhaṭāḥ / guhyaṃ viśuddhaṃ durbodhaṃ yaṃ jñātvāmṛtamaśnute // bhp_06.03.021 // etāvān eva loke 'smin puṃsāṃ dharmaḥ paraḥ smṛtaḥ / bhaktiyogo bhagavati tannāmagrahaṇādibhiḥ // bhp_06.03.022 // nāmoccāraṇamāhātmyaṃ hareḥ paśyata putrakāḥ / ajāmilo 'pi yenaiva mṛtyupāśādamucyata // bhp_06.03.023 // etāvatālamaghanirharaṇāya puṃsāṃ $ saṅkīrtanaṃ bhagavato guṇakarmanāmnām &vikruśya putramaghavān yadajāmilo 'pi % nārāyaṇeti mriyamāṇa iyāya muktim // bhp_06.03.024* //prāyeṇa veda tadidaṃ na mahājano 'yaṃ $ devyā vimohitamatirbata māyayālam &prāyeṇa veda tadidaṃ na mahājano 'yaṃ $ devyā vimohitamatirbata māyayālam &trayyāṃ jaḍīkṛtamatirmadhupuṣpitāyāṃ % vaitānike mahati karmaṇi yujyamānaḥ // bhp_06.03.025* //evaṃ vimṛśya sudhiyo bhagavaty anante $ sarvātmanā vidadhate khalu bhāvayogam &evaṃ vimṛśya sudhiyo bhagavaty anante $ sarvātmanā vidadhate khalu bhāvayogam &te me na daṇḍamarhanty atha yady amīṣāṃ % syāt pātakaṃ tadapi hanty urugāyavādaḥ // bhp_06.03.026* //te devasiddhaparigītapavitragāthā $ ye sādhavaḥ samadṛśo bhagavatprapannāḥ &te devasiddhaparigītapavitragāthā $ ye sādhavaḥ samadṛśo bhagavatprapannāḥ &tān nopasīdata harergadayābhiguptān % naiṣāṃ vayaṃ na ca vayaḥ prabhavāma daṇḍe // bhp_06.03.027* //tān ānayadhvamasato vimukhān mukunda $ pādāravindamakarandarasādajasram &tān ānayadhvamasato vimukhān mukunda $ pādāravindamakarandarasādajasram &niṣkiñcanaiḥ paramahaṃsakulairasaṅgair % juṣṭādgṛhe nirayavartmani baddhatṛṣṇān // bhp_06.03.028* //jihvā na vakti bhagavadguṇanāmadheyaṃ $ cetaśca na smarati taccaraṇāravindam &jihvā na vakti bhagavadguṇanāmadheyaṃ $ cetaśca na smarati taccaraṇāravindam &kṛṣṇāya no namati yacchira ekadāpi % tān ānayadhvamasato 'kṛtaviṣṇukṛtyān // bhp_06.03.029* //tat kṣamyatāṃ sa bhagavān puruṣaḥ purāṇo $ nārāyaṇaḥ svapuruṣairyadasat kṛtaṃ naḥ &tat kṣamyatāṃ sa bhagavān puruṣaḥ purāṇo $ nārāyaṇaḥ svapuruṣairyadasat kṛtaṃ naḥ &svānāmaho na viduṣāṃ racitāñjalīnāṃ % kṣāntirgarīyasi namaḥ puruṣāya bhūmne // bhp_06.03.030* // tasmāt saṅkīrtanaṃ viṣṇorjaganmaṅgalamaṃhasām / mahatāmapi kauravya viddhy aikāntikaniṣkṛtam // bhp_06.03.031 // śṛṇvatāṃ gṛṇatāṃ vīryāṇy uddāmāni harermuhuḥ / yathā sujātayā bhaktyā śuddhyen nātmā vratādibhiḥ // bhp_06.03.032 // kṛṣṇāṅghripadmamadhuliṇ na punarvisṛṣṭa $ māyāguṇeṣu ramate vṛjināvaheṣu &anyastu kāmahata ātmarajaḥ pramārṣṭum % īheta karma yata eva rajaḥ punaḥ syāt // bhp_06.03.033* //itthaṃ svabhartṛgaditaṃ bhagavanmahitvaṃ $ saṃsmṛtya vismitadhiyo yamakiṅkarāste &itthaṃ svabhartṛgaditaṃ bhagavanmahitvaṃ $ saṃsmṛtya vismitadhiyo yamakiṅkarāste &naivācyutāśrayajanaṃ pratiśaṅkamānā % draṣṭuṃ ca bibhyati tataḥ prabhṛti sma rājan // bhp_06.03.034* // itihāsamimaṃ guhyaṃ bhagavān kumbhasambhavaḥ / kathayāmāsa malaya āsīno harimarcayan // bhp_06.03.035 // bhp_06.04.001/0 śrīrājovāca devāsuranṛṇāṃ sargo nāgānāṃ mṛgapakṣiṇām / sāmāsikastvayā prokto yastu svāyambhuve 'ntare // bhp_06.04.001 // tasyaiva vyāsamicchāmi jñātuṃ te bhagavan yathā / anusargaṃ yayā śaktyā sasarja bhagavān paraḥ // bhp_06.04.002 // bhp_06.04.003/0 śrīsūta uvāca iti sampraśnamākarṇya rājarṣerbādarāyaṇiḥ / pratinandya mahāyogī jagāda munisattamāḥ // bhp_06.04.003 // bhp_06.04.004/0 śrīśuka uvāca yadā pracetasaḥ putrā daśa prācīnabarhiṣaḥ / antaḥsamudrādunmagnā dadṛśurgāṃ drumairvṛtām // bhp_06.04.004 // drumebhyaḥ krudhyamānāste tapodīpitamanyavaḥ / mukhato vāyumagniṃ ca sasṛjustaddidhakṣayā // bhp_06.04.005 // tābhyāṃ nirdahyamānāṃstān upalabhya kurūdvaha / rājovāca mahān somo manyuṃ praśamayanniva // bhp_06.04.006 // na drumebhyo mahābhāgā dīnebhyo drogdhumarhatha / vivardhayiṣavo yūyaṃ prajānāṃ patayaḥ smṛtāḥ // bhp_06.04.007 // aho prajāpatipatirbhagavān hariravyayaḥ / vanaspatīn oṣadhīśca sasarjorjamiṣaṃ vibhuḥ // bhp_06.04.008 // annaṃ carāṇāmacarā hy apadaḥ pādacāriṇām / ahastā hastayuktānāṃ dvipadāṃ ca catuṣpadaḥ // bhp_06.04.009 // yūyaṃ ca pitrānvādiṣṭā devadevena cānaghāḥ / prajāsargāya hi kathaṃ vṛkṣān nirdagdhumarhatha // bhp_06.04.010 // ātiṣṭhata satāṃ mārgaṃ kopaṃ yacchata dīpitam / pitrā pitāmahenāpi juṣṭaṃ vaḥ prapitāmahaiḥ // bhp_06.04.011 // tokānāṃ pitarau bandhū dṛśaḥ pakṣma striyāḥ patiḥ / patiḥ prajānāṃ bhikṣūṇāṃ gṛhy ajñānāṃ budhaḥ suhṛt // bhp_06.04.012 // antardeheṣu bhūtānāmātmāste harirīśvaraḥ / sarvaṃ taddhiṣṇyamīkṣadhvamevaṃ vastoṣito hy asau // bhp_06.04.013 // yaḥ samutpatitaṃ deha ākāśān manyumulbaṇam / ātmajijñāsayā yacchet sa guṇān ativartate // bhp_06.04.014 // alaṃ dagdhairdrumairdīnaiḥ khilānāṃ śivamastu vaḥ / vārkṣī hy eṣā varā kanyā patnītve pratigṛhyatām // bhp_06.04.015 // ity āmantrya varārohāṃ kanyāmāpsarasīṃ nṛpa / somo rājā yayau dattvā te dharmeṇopayemire // bhp_06.04.016 // tebhyastasyāṃ samabhavaddakṣaḥ prācetasaḥ kila / yasya prajāvisargeṇa lokā āpūritāstrayaḥ // bhp_06.04.017 // yathā sasarja bhūtāni dakṣo duhitṛvatsalaḥ / retasā manasā caiva tan mamāvahitaḥ śṛṇu // bhp_06.04.018 // manasaivāsṛjat pūrvaṃ prajāpatirimāḥ prajāḥ / devāsuramanuṣyādīn nabhaḥsthalajalaukasaḥ // bhp_06.04.019 // tamabṛṃhitamālokya prajāsargaṃ prajāpatiḥ / vindhyapādān upavrajya so 'caradduṣkaraṃ tapaḥ // bhp_06.04.020 // tatrāghamarṣaṇaṃ nāma tīrthaṃ pāpaharaṃ param / upaspṛśyānusavanaṃ tapasātoṣayaddharim // bhp_06.04.021 // astauṣīddhaṃsaguhyena bhagavantamadhokṣajam / tubhyaṃ tadabhidhāsyāmi kasyātuṣyadyathā hariḥ // bhp_06.04.022 // bhp_06.04.023/0 śrīprajāpatiruvāca namaḥ parāyāvitathānubhūtaye guṇatrayābhāsanimittabandhave / adṛṣṭadhāmne guṇatattvabuddhibhir nivṛttamānāya dadhe svayambhuve // bhp_06.04.023 // na yasya sakhyaṃ puruṣo 'vaiti sakhyuḥ sakhā vasan saṃvasataḥ pure 'smin / guṇo yathā guṇino vyaktadṛṣṭes tasmai maheśāya namaskaromi // bhp_06.04.024 // deho 'savo 'kṣā manavo bhūtamātrām ātmānamanyaṃ ca viduḥ paraṃ yat / sarvaṃ pumān veda guṇāṃśca tajjño na veda sarvajñamanantamīḍe // bhp_06.04.025 // yadoparāmo manaso nāmarūpa rūpasya dṛṣṭasmṛtisampramoṣāt / ya īyate kevalayā svasaṃsthayā haṃsāya tasmai śucisadmane namaḥ // bhp_06.04.026 // manīṣiṇo 'ntarhṛdi sanniveśitaṃ svaśaktibhirnavabhiśca trivṛdbhiḥ / vahniṃ yathā dāruṇi pāñcadaśyaṃ manīṣayā niṣkarṣanti gūḍham // bhp_06.04.027 // sa vai mamāśeṣaviśeṣamāyā niṣedhanirvāṇasukhānubhūtiḥ / sa sarvanāmā sa ca viśvarūpaḥ prasīdatāmaniruktātmaśaktiḥ // bhp_06.04.028 // yadyan niruktaṃ vacasā nirūpitaṃ dhiyākṣabhirvā manasota yasya / mā bhūt svarūpaṃ guṇarūpaṃ hi tat tat sa vai guṇāpāyavisargalakṣaṇaḥ // bhp_06.04.029 // yasmin yato yena ca yasya yasmai yadyo yathā kurute kāryate ca / parāvareṣāṃ paramaṃ prāk prasiddhaṃ tadbrahma taddheturananyadekam // bhp_06.04.030 // yacchaktayo vadatāṃ vādināṃ vai vivādasaṃvādabhuvo bhavanti / kurvanti caiṣāṃ muhurātmamohaṃ tasmai namo 'nantaguṇāya bhūmne // bhp_06.04.031 // astīti nāstīti ca vastuniṣṭhayor ekasthayorbhinnaviruddhadharmaṇoḥ / avekṣitaṃ kiñcana yogasāṅkhyayoḥ samaṃ paraṃ hy anukūlaṃ bṛhat tat // bhp_06.04.032 // yo 'nugrahārthaṃ bhajatāṃ pādamūlam anāmarūpo bhagavān anantaḥ / nāmāni rūpāṇi ca janmakarmabhir bheje sa mahyaṃ paramaḥ prasīdatu // bhp_06.04.033 // yaḥ prākṛtairjñānapathairjanānāṃ yathāśayaṃ dehagato vibhāti / yathānilaḥ pārthivamāśrito guṇaṃ sa īśvaro me kurutāṃ manoratham // bhp_06.04.034 // bhp_06.04.035/0 śrīśuka uvāca iti stutaḥ saṃstuvataḥ sa tasminnaghamarṣaṇe / prādurāsīt kuruśreṣṭha bhagavān bhaktavatsalaḥ // bhp_06.04.035 // kṛtapādaḥ suparṇāṃse pralambāṣṭamahābhujaḥ / cakraśaṅkhāsicarmeṣu dhanuḥpāśagadādharaḥ // bhp_06.04.036 // pītavāsā ghanaśyāmaḥ prasannavadanekṣaṇaḥ / vanamālānivītāṅgo lasacchrīvatsakaustubhaḥ // bhp_06.04.037 // mahākirīṭakaṭakaḥ sphuranmakarakuṇḍalaḥ / kāñcyaṅgulīyavalaya nūpurāṅgadabhūṣitaḥ // bhp_06.04.038 // trailokyamohanaṃ rūpaṃ bibhrat tribhuvaneśvaraḥ / vṛto nāradanandādyaiḥ pārṣadaiḥ surayūthapaiḥ // bhp_06.04.039 // stūyamāno 'nugāyadbhiḥ siddhagandharvacāraṇaiḥ / rūpaṃ tan mahadāścaryaṃ vicakṣyāgatasādhvasaḥ // bhp_06.04.040 // nanāma daṇḍavadbhūmau prahṛṣṭātmā prajāpatiḥ / na kiñcanodīrayitumaśakat tīvrayā mudā / āpūritamanodvārairhradinya iva nirjharaiḥ // bhp_06.04.041 // taṃ tathāvanataṃ bhaktaṃ prajākāmaṃ prajāpatim / cittajñaḥ sarvabhūtānāmidamāha janārdanaḥ // bhp_06.04.042 // bhp_06.04.043/0 śrībhagavān uvāca prācetasa mahābhāga saṃsiddhastapasā bhavān / yac chraddhayā matparayā mayi bhāvaṃ paraṃ gataḥ // bhp_06.04.043 // prīto 'haṃ te prajānātha yat te 'syodbṛṃhaṇaṃ tapaḥ / mamaiṣa kāmo bhūtānāṃ yadbhūyāsurvibhūtayaḥ // bhp_06.04.044 // brahmā bhavo bhavantaśca manavo vibudheśvarāḥ / vibhūtayo mama hy etā bhūtānāṃ bhūtihetavaḥ // bhp_06.04.045 // tapo me hṛdayaṃ brahmaṃstanurvidyā kriyākṛtiḥ / aṅgāni kratavo jātā dharma ātmāsavaḥ surāḥ // bhp_06.04.046 // ahamevāsamevāgre nānyat kiñcāntaraṃ bahiḥ / saṃjñānamātramavyaktaṃ prasuptamiva viśvataḥ // bhp_06.04.047 // mayy anantaguṇe 'nante guṇato guṇavigrahaḥ / yadāsīt tata evādyaḥ svayambhūḥ samabhūdajaḥ // bhp_06.04.048 // sa vai yadā mahādevo mama vīryopabṛṃhitaḥ / mene khilamivātmānamudyataḥ svargakarmaṇi // bhp_06.04.049 // atha me 'bhihito devastapo 'tapyata dāruṇam / nava viśvasṛjo yuṣmān yenādāvasṛjadvibhuḥ // bhp_06.04.050 // eṣā pañcajanasyāṅga duhitā vai prajāpateḥ / asiknī nāma patnītve prajeśa pratigṛhyatām // bhp_06.04.051 // mithunavyavāyadharmastvaṃ prajāsargamimaṃ punaḥ / mithunavyavāyadharmiṇyāṃ bhūriśo bhāvayiṣyasi // bhp_06.04.052 // tvatto 'dhastāt prajāḥ sarvā mithunībhūya māyayā / madīyayā bhaviṣyanti hariṣyanti ca me balim // bhp_06.04.053 // bhp_06.04.054/0 śrīśuka uvāca ity uktvā miṣatastasya bhagavān viśvabhāvanaḥ / svapnopalabdhārtha iva tatraivāntardadhe hariḥ // bhp_06.04.054 // bhp_06.05.001/0 śrīśuka uvāca tasyāṃ sa pāñcajanyāṃ vai viṣṇumāyopabṛṃhitaḥ / haryaśvasaṃjñān ayutaṃ putrān ajanayadvibhuḥ // bhp_06.05.001 // apṛthagdharmaśīlāste sarve dākṣāyaṇā nṛpa / pitrā proktāḥ prajāsarge pratīcīṃ prayayurdiśam // bhp_06.05.002 // tatra nārāyaṇasarastīrthaṃ sindhusamudrayoḥ / saṅgamo yatra sumahan munisiddhaniṣevitam // bhp_06.05.003 // tadupasparśanādeva vinirdhūtamalāśayāḥ / dharme pāramahaṃsye ca protpannamatayo 'py uta // bhp_06.05.004 // tepire tapa evograṃ pitrādeśena yantritāḥ / prajāvivṛddhaye yattān devarṣistān dadarśa ha // bhp_06.05.005 // uvāca cātha haryaśvāḥ kathaṃ srakṣyatha vai prajāḥ / adṛṣṭvāntaṃ bhuvo yūyaṃ bāliśā bata pālakāḥ // bhp_06.05.006 // tathaikapuruṣaṃ rāṣṭraṃ bilaṃ cādṛṣṭanirgamam / bahurūpāṃ striyaṃ cāpi pumāṃsaṃ puṃścalīpatim // bhp_06.05.007 // nadīmubhayato vāhāṃ pañcapañcādbhutaṃ gṛham / kvaciddhaṃsaṃ citrakathaṃ kṣaurapavyaṃ svayaṃ bhrami // bhp_06.05.008 // kathaṃ svapiturādeśamavidvāṃso vipaścitaḥ / anurūpamavijñāya aho sargaṃ kariṣyatha // bhp_06.05.009 // bhp_06.05.010/0 śrīśuka uvāca tan niśamyātha haryaśvā autpattikamanīṣayā / vācaḥ kūṭaṃ tu devarṣeḥ svayaṃ vimamṛśurdhiyā // bhp_06.05.010 // bhūḥ kṣetraṃ jīvasaṃjñaṃ yadanādi nijabandhanam / adṛṣṭvā tasya nirvāṇaṃ kimasatkarmabhirbhavet // bhp_06.05.011 // eka eveśvarasturyo bhagavān svāśrayaḥ paraḥ / tamadṛṣṭvābhavaṃ puṃsaḥ kimasatkarmabhirbhavet // bhp_06.05.012 // pumān naivaiti yadgatvā bilasvargaṃ gato yathā / pratyagdhāmāvida iha kimasatkarmabhirbhavet // bhp_06.05.013 // nānārūpātmano buddhiḥ svairiṇīva guṇānvitā / tanniṣṭhāmagatasyeha kimasatkarmabhirbhavet // bhp_06.05.014 // tatsaṅgabhraṃśitaiśvaryaṃ saṃsarantaṃ kubhāryavat / tadgatīrabudhasyeha kimasatkarmabhirbhavet // bhp_06.05.015 // sṛṣṭyapyayakarīṃ māyāṃ velākūlāntavegitām / mattasya tāmavijñasya kimasatkarmabhirbhavet // bhp_06.05.016 // pañcaviṃśatitattvānāṃ puruṣo 'dbhutadarpaṇaḥ / adhyātmamabudhasyeha kimasatkarmabhirbhavet // bhp_06.05.017 // aiśvaraṃ śāstramutsṛjya bandhamokṣānudarśanam / viviktapadamajñāya kimasatkarmabhirbhavet // bhp_06.05.018 // kālacakraṃ bhrami tīkṣṇaṃ sarvaṃ niṣkarṣayaj jagat / svatantramabudhasyeha kimasatkarmabhirbhavet // bhp_06.05.019 // śāstrasya piturādeśaṃ yo na veda nivartakam / kathaṃ tadanurūpāya guṇavisrambhy upakramet // bhp_06.05.020 // iti vyavasitā rājan haryaśvā ekacetasaḥ / prayayustaṃ parikramya panthānamanivartanam // bhp_06.05.021 // svarabrahmaṇi nirbhāta hṛṣīkeśapadāmbuje / akhaṇḍaṃ cittamāveśya lokān anucaran muniḥ // bhp_06.05.022 // nāśaṃ niśamya putrāṇāṃ nāradāc chīlaśālinām / anvatapyata kaḥ śocan suprajastvaṃ śucāṃ padam // bhp_06.05.023 // sa bhūyaḥ pāñcajanyāyāmajena parisāntvitaḥ / putrān ajanayaddakṣaḥ savalāśvān sahasriṇaḥ // bhp_06.05.024 // te ca pitrā samādiṣṭāḥ prajāsarge dhṛtavratāḥ / nārāyaṇasaro jagmuryatra siddhāḥ svapūrvajāḥ // bhp_06.05.025 // tadupasparśanādeva vinirdhūtamalāśayāḥ / japanto brahma paramaṃ tepustatra mahat tapaḥ // bhp_06.05.026 // abbhakṣāḥ katicin māsān katicidvāyubhojanāḥ / ārādhayan mantramimamabhyasyanta iḍaspatim // bhp_06.05.027 // oṃ namo nārāyaṇāya puruṣāya mahātmane / viśuddhasattvadhiṣṇyāya mahāhaṃsāya dhīmahi // bhp_06.05.028 // iti tān api rājendra prajāsargadhiyo muniḥ / upetya nāradaḥ prāha vācaḥ kūṭāni pūrvavat // bhp_06.05.029 // dākṣāyaṇāḥ saṃśṛṇuta gadato nigamaṃ mama / anvicchatānupadavīṃ bhrātṝṇāṃ bhrātṛvatsalāḥ // bhp_06.05.030 // bhrātṝṇāṃ prāyaṇaṃ bhrātā yo 'nutiṣṭhati dharmavit / sa puṇyabandhuḥ puruṣo marudbhiḥ saha modate // bhp_06.05.031 // etāvaduktvā prayayau nārado 'moghadarśanaḥ / te 'pi cānvagaman mārgaṃ bhrātṝṇāmeva māriṣa // bhp_06.05.032 // sadhrīcīnaṃ pratīcīnaṃ parasyānupathaṃ gatāḥ / nādyāpi te nivartante paścimā yāminīriva // bhp_06.05.033 // etasmin kāla utpātān bahūn paśyan prajāpatiḥ / pūrvavan nāradakṛtaṃ putranāśamupāśṛṇot // bhp_06.05.034 // cukrodha nāradāyāsau putraśokavimūrcchitaḥ / devarṣimupalabhyāha roṣādvisphuritādharaḥ // bhp_06.05.035 // bhp_06.05.036/0 śrīdakṣa uvāca aho asādho sādhūnāṃ sādhuliṅgena nastvayā / asādhvakāry arbhakāṇāṃ bhikṣormārgaḥ pradarśitaḥ // bhp_06.05.036 // ṛṇaistribhiramuktānāmamīmāṃsitakarmaṇām / vighātaḥ śreyasaḥ pāpa lokayorubhayoḥ kṛtaḥ // bhp_06.05.037 // evaṃ tvaṃ niranukrośo bālānāṃ matibhiddhareḥ / pārṣadamadhye carasi yaśohā nirapatrapaḥ // bhp_06.05.038 // nanu bhāgavatā nityaṃ bhūtānugrahakātarāḥ / ṛte tvāṃ sauhṛdaghnaṃ vai vairaṅkaramavairiṇām // bhp_06.05.039 // netthaṃ puṃsāṃ virāgaḥ syāt tvayā kevalinā mṛṣā / manyase yady upaśamaṃ snehapāśanikṛntanam // bhp_06.05.040 // nānubhūya na jānāti pumān viṣayatīkṣṇatām / nirvidyate svayaṃ tasmān na tathā bhinnadhīḥ paraiḥ // bhp_06.05.041 // yan nastvaṃ karmasandhānāṃ sādhūnāṃ gṛhamedhinām / kṛtavān asi durmarṣaṃ vipriyaṃ tava marṣitam // bhp_06.05.042 // tantukṛntana yan nastvamabhadramacaraḥ punaḥ / tasmāl lokeṣu te mūḍha na bhavedbhramataḥ padam // bhp_06.05.043 // bhp_06.05.044/0 śrīśuka uvāca pratijagrāha tadbāḍhaṃ nāradaḥ sādhusammataḥ / etāvān sādhuvādo hi titikṣeteśvaraḥ svayam // bhp_06.05.044 // bhp_06.06.001/0 śrīśuka uvāca tataḥ prācetaso 'siknyāmanunītaḥ svayambhuvā / ṣaṣṭiṃ sañjanayāmāsa duhitṝḥ pitṛvatsalāḥ // bhp_06.06.001 // daśa dharmāya kāyādāddviṣaṭ triṇava cendave / bhūtāṅgiraḥkṛśāśvebhyo dve dve tārkṣyāya cāparāḥ // bhp_06.06.002 // nāmadheyāny amūṣāṃ tvaṃ sāpatyānāṃ ca me śṛṇu / yāsāṃ prasūtiprasavairlokā āpūritāstrayaḥ // bhp_06.06.003 // bhānurlambā kakudyāmirviśvā sādhyā marutvatī / vasurmuhūrtā saṅkalpā dharmapatnyaḥ sutāñ śṛṇu // bhp_06.06.004 // bhānostu devaṛṣabha indrasenastato nṛpa / vidyota āsīl lambāyāstataśca stanayitnavaḥ // bhp_06.06.005 // kakudaḥ saṅkaṭastasya kīkaṭastanayo yataḥ / bhuvo durgāṇi yāmeyaḥ svargo nandistato 'bhavat // bhp_06.06.006 // viśvedevāstu viśvāyā aprajāṃstān pracakṣate / sādhyogaṇaśca sādhyāyā arthasiddhistu tatsutaḥ // bhp_06.06.007 // marutvāṃśca jayantaśca marutvatyā babhūvatuḥ / jayanto vāsudevāṃśa upendra iti yaṃ viduḥ // bhp_06.06.008 // mauhūrtikā devagaṇā muhūrtāyāśca jajñire / ye vai phalaṃ prayacchanti bhūtānāṃ svasvakālajam // bhp_06.06.009 // saṅkalpāyāstu saṅkalpaḥ kāmaḥ saṅkalpajaḥ smṛtaḥ / vasavo 'ṣṭau vasoḥ putrāsteṣāṃ nāmāni me śṛṇu // bhp_06.06.010 // droṇaḥ prāṇo dhruvo 'rko 'gnirdoṣo vāsturvibhāvasuḥ / droṇasyābhimateḥ patnyā harṣaśokabhayādayaḥ // bhp_06.06.011 // prāṇasyorjasvatī bhāryā saha āyuḥ purojavaḥ / dhruvasya bhāryā dharaṇirasūta vividhāḥ puraḥ // bhp_06.06.012 // arkasya vāsanā bhāryā putrāstarṣādayaḥ smṛtāḥ / agnerbhāryā vasordhārā putrā draviṇakādayaḥ // bhp_06.06.013 // skandaśca kṛttikāputro ye viśākhādayastataḥ / doṣasya śarvarīputraḥ śiśumāro hareḥ kalā // bhp_06.06.014 // vāsorāṅgirasīputro viśvakarmākṛtīpatiḥ / tato manuścākṣuṣo 'bhūdviśve sādhyā manoḥ sutāḥ // bhp_06.06.015 // vibhāvasorasūtoṣā vyuṣṭaṃ rociṣamātapam / pañcayāmo 'tha bhūtāni yena jāgrati karmasu // bhp_06.06.016 // sarūpāsūta bhūtasya bhāryā rudrāṃśca koṭiśaḥ / raivato 'jo bhavo bhīmo vāma ugro vṛṣākapiḥ // bhp_06.06.017 // ajaikapādahirbradhno bahurūpo mahān iti / rudrasya pārṣadāścānye ghorāḥ pretavināyakāḥ // bhp_06.06.018 // prajāpateraṅgirasaḥ svadhā patnī pitṝn atha / atharvāṅgirasaṃ vedaṃ putratve cākarot satī // bhp_06.06.019 // kṛśāśvo 'rciṣi bhāryāyāṃ dhūmaketumajījanat / dhiṣaṇāyāṃ vedaśiro devalaṃ vayunaṃ manum // bhp_06.06.020 // tārkṣyasya vinatā kadrūḥ pataṅgī yāminīti ca / pataṅgy asūta patagān yāminī śalabhān atha // bhp_06.06.021 // suparṇāsūta garuḍaṃ sākṣādyajñeśavāhanam / sūryasūtamanūruṃ ca kadrūrnāgān anekaśaḥ // bhp_06.06.022 // kṛttikādīni nakṣatrāṇ īndoḥ patnyastu bhārata / dakṣaśāpāt so 'napatyastāsu yakṣmagrahārditaḥ // bhp_06.06.023 // punaḥ prasādya taṃ somaḥ kalā lebhe kṣaye ditāḥ / śṛṇu nāmāni lokānāṃ mātṝṇāṃ śaṅkarāṇi ca // bhp_06.06.024 // atha kaśyapapatnīnāṃ yatprasūtamidaṃ jagat / aditirditirdanuḥ kāṣṭhā ariṣṭā surasā ilā // bhp_06.06.025 // muniḥ krodhavaśā tāmrā surabhiḥ saramā timiḥ / timeryādogaṇā āsan śvāpadāḥ saramāsutāḥ // bhp_06.06.026 // surabhermahiṣā gāvo ye cānye dviśaphā nṛpa / tāmrāyāḥ śyenagṛdhrādyā munerapsarasāṃ gaṇāḥ // bhp_06.06.027 // dandaśūkādayaḥ sarpā rājan krodhavaśātmajāḥ / ilāyā bhūruhāḥ sarve yātudhānāśca saurasāḥ // bhp_06.06.028 // ariṣṭāyāstu gandharvāḥ kāṣṭhāyā dviśaphetarāḥ / sutā danorekaṣaṣṭisteṣāṃ prādhānikāñ śṛṇu // bhp_06.06.029 // dvimūrdhā śambaro 'riṣṭo hayagrīvo vibhāvasuḥ / ayomukhaḥ śaṅkuśirāḥ svarbhānuḥ kapilo 'ruṇaḥ // bhp_06.06.030 // pulomā vṛṣaparvā ca ekacakro 'nutāpanaḥ / dhūmrakeśo virūpākṣo vipracittiśca durjayaḥ // bhp_06.06.031 // svarbhānoḥ suprabhāṃ kanyāmuvāha namuciḥ kila / vṛṣaparvaṇastu śarmiṣṭhāṃ yayātirnāhuṣo balī // bhp_06.06.032 // vaiśvānarasutā yāśca catasraścārudarśanāḥ / upadānavī hayaśirā pulomā kālakā tathā // bhp_06.06.033 // upadānavīṃ hiraṇyākṣaḥ kraturhayaśirāṃ nṛpa / pulomāṃ kālakāṃ ca dve vaiśvānarasute tu kaḥ // bhp_06.06.034 // upayeme 'tha bhagavān kaśyapo brahmacoditaḥ / paulomāḥ kālakeyāśca dānavā yuddhaśālinaḥ // bhp_06.06.035 // tayoḥ ṣaṣṭisahasrāṇi yajñaghnāṃste pituḥ pitā / jaghāna svargato rājanneka indrapriyaṅkaraḥ // bhp_06.06.036 // vipracittiḥ siṃhikāyāṃ śataṃ caikamajījanat / rāhujyeṣṭhaṃ ketuśataṃ grahatvaṃ ya upāgatāḥ // bhp_06.06.037 // athātaḥ śrūyatāṃ vaṃśo yo 'diteranupūrvaśaḥ / yatra nārāyaṇo devaḥ svāṃśenāvātaradvibhuḥ // bhp_06.06.038 // vivasvān aryamā pūṣā tvaṣṭātha savitā bhagaḥ / dhātā vidhātā varuṇo mitraḥ śatru urukramaḥ // bhp_06.06.039 // vivasvataḥ śrāddhadevaṃ saṃjñāsūyata vai manum / mithunaṃ ca mahābhāgā yamaṃ devaṃ yamīṃ tathā / saiva bhūtvātha vaḍavā nāsatyau suṣuve bhuvi // bhp_06.06.040 // chāyā śanaiścaraṃ lebhe sāvarṇiṃ ca manuṃ tataḥ / kanyāṃ ca tapatīṃ yā vai vavre saṃvaraṇaṃ patim // bhp_06.06.041 // aryamṇo mātṛkā patnī tayoścarṣaṇayaḥ sutāḥ / yatra vai mānuṣī jātirbrahmaṇā copakalpitā // bhp_06.06.042 // pūṣānapatyaḥ piṣṭādo bhagnadanto 'bhavat purā / yo 'sau dakṣāya kupitaṃ jahāsa vivṛtadvijaḥ // bhp_06.06.043 // tvaṣṭurdaityātmajā bhāryā racanā nāma kanyakā / sanniveśastayorjajñe viśvarūpaśca vīryavān // bhp_06.06.044 // taṃ vavrire suragaṇā svasrīyaṃ dviṣatāmapi / vimatena parityaktā guruṇāṅgirasena yat // bhp_06.06.045 // bhp_06.07.001/0 śrīrājovāca kasya hetoḥ parityaktā ācāryeṇātmanaḥ surāḥ / etadācakṣva bhagavañ chiṣyāṇāmakramaṃ gurau // bhp_06.07.001 // bhp_06.07.002/0 śrībādarāyaṇiruvāca indrastribhuvanaiśvarya madollaṅghitasatpathaḥ / marudbhirvasubhī rudrairādityairṛbhubhirnṛpa // bhp_06.07.002 // viśvedevaiśca sādhyaiśca nāsatyābhyāṃ pariśritaḥ / siddhacāraṇagandharvairmunibhirbrahmavādibhiḥ // bhp_06.07.003 // vidyādharāpsarobhiśca kinnaraiḥ patagoragaiḥ / niṣevyamāṇo maghavān stūyamānaśca bhārata // bhp_06.07.004 // upagīyamāno lalitamāsthānādhyāsanāśritaḥ / pāṇḍureṇātapatreṇa candramaṇḍalacāruṇā // bhp_06.07.005 // yuktaścānyaiḥ pārameṣṭhyaiścāmaravyajanādibhiḥ / virājamānaḥ paulamyā sahārdhāsanayā bhṛśam // bhp_06.07.006 // sa yadā paramācāryaṃ devānāmātmanaśca ha / nābhyanandata samprāptaṃ pratyutthānāsanādibhiḥ // bhp_06.07.007 // vācaspatiṃ munivaraṃ surāsuranamaskṛtam / noccacālāsanādindraḥ paśyannapi sabhāgatam // bhp_06.07.008 // tato nirgatya sahasā kavirāṅgirasaḥ prabhuḥ / āyayau svagṛhaṃ tūṣṇīṃ vidvān śrīmadavikriyām // bhp_06.07.009 // tarhy eva pratibudhyendro guruhelanamātmanaḥ / garhayāmāsa sadasi svayamātmānamātmanā // bhp_06.07.010 // aho bata mayāsādhu kṛtaṃ vai dabhrabuddhinā / yan mayaiśvaryamattena guruḥ sadasi kātkṛtaḥ // bhp_06.07.011 // ko gṛdhyet paṇḍito lakṣmīṃ tripiṣṭapapaterapi / yayāhamāsuraṃ bhāvaṃ nīto 'dya vibudheśvaraḥ // bhp_06.07.012 // yaḥ pārameṣṭhyaṃ dhiṣaṇamadhitiṣṭhan na kañcana / pratyuttiṣṭhediti brūyurdharmaṃ te na paraṃ viduḥ // bhp_06.07.013 // teṣāṃ kupathadeṣṭṝṇāṃ patatāṃ tamasi hy adhaḥ / ye śraddadhyurvacaste vai majjanty aśmaplavā iva // bhp_06.07.014 // athāhamamarācāryamagādhadhiṣaṇaṃ dvijam / prasādayiṣye niśaṭhaḥ śīrṣṇā taccaraṇaṃ spṛśan // bhp_06.07.015 // evaṃ cintayatastasya maghono bhagavān gṛhāt / bṛhaspatirgato 'dṛṣṭāṃ gatimadhyātmamāyayā // bhp_06.07.016 // gurornādhigataḥ saṃjñāṃ parīkṣan bhagavān svarāṭ / dhyāyan dhiyā surairyuktaḥ śarma nālabhatātmanaḥ // bhp_06.07.017 // tac chrutvaivāsurāḥ sarva āśrityauśanasaṃ matam / devān pratyudyamaṃ cakrurdurmadā ātatāyinaḥ // bhp_06.07.018 // tairvisṛṣṭeṣubhistīkṣṇairnirbhinnāṅgorubāhavaḥ / brahmāṇaṃ śaraṇaṃ jagmuḥ sahendrā natakandharāḥ // bhp_06.07.019 // tāṃstathābhyarditān vīkṣya bhagavān ātmabhūrajaḥ / kṛpayā parayā deva uvāca parisāntvayan // bhp_06.07.020 // bhp_06.07.021/0 śrībrahmovāca aho bata suraśreṣṭhā hy abhadraṃ vaḥ kṛtaṃ mahat / brahmiṣṭhaṃ brāhmaṇaṃ dāntamaiśvaryān nābhyanandata // bhp_06.07.021 // tasyāyamanayasyāsīt parebhyo vaḥ parābhavaḥ / prakṣīṇebhyaḥ svavairibhyaḥ samṛddhānāṃ ca yat surāḥ // bhp_06.07.022 // maghavan dviṣataḥ paśya prakṣīṇān gurvatikramāt / sampraty upacitān bhūyaḥ kāvyamārādhya bhaktitaḥ / ādadīran nilayanaṃ mamāpi bhṛgudevatāḥ // bhp_06.07.023 // tripiṣṭapaṃ kiṃ gaṇayanty abhedya mantrā bhṛgūṇāmanuśikṣitārthāḥ / na vipragovindagavīśvarāṇāṃ bhavanty abhadrāṇi nareśvarāṇām // bhp_06.07.024 // tadviśvarūpaṃ bhajatāśu vipraṃ tapasvinaṃ tvāṣṭramathātmavantam / sabhājito 'rthān sa vidhāsyate vo yadi kṣamiṣyadhvamutāsya karma // bhp_06.07.025 // bhp_06.07.026/0 śrīśuka uvāca ta evamuditā rājan brahmaṇā vigatajvarāḥ / ṛṣiṃ tvāṣṭramupavrajya pariṣvajyedamabruvan // bhp_06.07.026 // bhp_06.07.027/0 śrīdevā ūcuḥ vayaṃ te 'tithayaḥ prāptā āśramaṃ bhadramastu te / kāmaḥ sampādyatāṃ tāta pitṝṇāṃ samayocitaḥ // bhp_06.07.027 // putrāṇāṃ hi paro dharmaḥ pitṛśuśrūṣaṇaṃ satām / api putravatāṃ brahman kimuta brahmacāriṇām // bhp_06.07.028 // ācāryo brahmaṇo mūrtiḥ pitā mūrtiḥ prajāpateḥ / bhrātā marutpatermūrtirmātā sākṣāt kṣitestanuḥ // bhp_06.07.029 // dayāyā bhaginī mūrtirdharmasyātmātithiḥ svayam / agnerabhyāgato mūrtiḥ sarvabhūtāni cātmanaḥ // bhp_06.07.030 // tasmāt pitṝṇāmārtānāmārtiṃ paraparābhavam / tapasāpanayaṃstāta sandeśaṃ kartumarhasi // bhp_06.07.031 // vṛṇīmahe tvopādhyāyaṃ brahmiṣṭhaṃ brāhmaṇaṃ gurum / yathāñjasā vijeṣyāmaḥ sapatnāṃstava tejasā // bhp_06.07.032 // na garhayanti hy artheṣu yaviṣṭhāṅghryabhivādanam / chandobhyo 'nyatra na brahman vayo jyaiṣṭhyasya kāraṇam // bhp_06.07.033 // bhp_06.07.034/0 śrīṛṣiruvāca abhyarthitaḥ suragaṇaiḥ paurahitye mahātapāḥ / sa viśvarūpastān āha prasannaḥ ślakṣṇayā girā // bhp_06.07.034 // bhp_06.07.035/0 śrīviśvarūpa uvāca vigarhitaṃ dharmaśīlairbrahmavarcaupavyayam / kathaṃ nu madvidho nāthā lokeśairabhiyācitam / pratyākhyāsyati tacchiṣyaḥ sa eva svārtha ucyate // bhp_06.07.035 // akiñcanānāṃ hi dhanaṃ śiloñchanaṃ teneha nirvartitasādhusatkriyaḥ / kathaṃ vigarhyaṃ nu karomy adhīśvarāḥ paurodhasaṃ hṛṣyati yena durmatiḥ // bhp_06.07.036 // tathāpi na pratibrūyāṃ gurubhiḥ prārthitaṃ kiyat / bhavatāṃ prārthitaṃ sarvaṃ prāṇairarthaiśca sādhaye // bhp_06.07.037 // bhp_06.07.038/0 śrībādarāyaṇiruvāca tebhya evaṃ pratiśrutya viśvarūpo mahātapāḥ / paurahityaṃ vṛtaścakre parameṇa samādhinā // bhp_06.07.038 // suradviṣāṃ śriyaṃ guptāmauśanasyāpi vidyayā / ācchidyādān mahendrāya vaiṣṇavyā vidyayā vibhuḥ // bhp_06.07.039 // yayā guptaḥ sahasrākṣo jigye 'suracamūrvibhuḥ / tāṃ prāha sa mahendrāya viśvarūpa udāradhīḥ // bhp_06.07.040 // bhp_06.08.001/0 śrīrājovāca yayā guptaḥ sahasrākṣaḥ savāhān ripusainikān / krīḍanniva vinirjitya trilokyā bubhuje śriyam // bhp_06.08.001 // bhagavaṃstan mamākhyāhi varma nārāyaṇātmakam / yathātatāyinaḥ śatrūn yena gupto 'jayan mṛdhe // bhp_06.08.002 // bhp_06.08.003/0 śrībādarāyaṇiruvāca vṛtaḥ purohitastvāṣṭro mahendrāyānupṛcchate / nārāyaṇākhyaṃ varmāha tadihaikamanāḥ śṛṇu // bhp_06.08.003 // bhp_06.08.004/0 śrīviśvarūpa uvāca dhautāṅghripāṇirācamya sapavitra udaṅmukhaḥ / kṛtasvāṅgakaranyāso mantrābhyāṃ vāgyataḥ śuciḥ // bhp_06.08.004 // nārāyaṇaparaṃ varma sannahyedbhaya āgate / pādayorjānunorūrvorudare hṛdy athorasi // bhp_06.08.005 // mukhe śirasy ānupūrvyādoṃkārādīni vinyaset / oṃ namo nārāyaṇāyeti viparyayamathāpi vā // bhp_06.08.006 // karanyāsaṃ tataḥ kuryāddvādaśākṣaravidyayā / praṇavādiyakārāntamaṅgulyaṅguṣṭhaparvasu // bhp_06.08.007 // nyaseddhṛdaya oṃkāraṃ vikāramanu mūrdhani / ṣakāraṃ tu bhruvormadhye ṇakāraṃ śikhayā nyaset // bhp_06.08.008 // vekāraṃ netrayoryuñjyān nakāraṃ sarvasandhiṣu / makāramastramuddiśya mantramūrtirbhavedbudhaḥ // bhp_06.08.009 // savisargaṃ phaḍantaṃ tat sarvadikṣu vinirdiśet / oṃ viṣṇave nama iti // bhp_06.08.010 // ātmānaṃ paramaṃ dhyāyeddhyeyaṃ ṣaṭśaktibhiryutam / vidyātejastapomūrtimimaṃ mantramudāharet // bhp_06.08.011 // oṃ harirvidadhyān mama sarvarakṣāṃ nyastāṅghripadmaḥ patagendrapṛṣṭhe / darāricarmāsigadeṣucāpa pāśān dadhāno 'ṣṭaguṇo 'ṣṭabāhuḥ // bhp_06.08.012 // jaleṣu māṃ rakṣatu matsyamūrtir yādogaṇebhyo varuṇasya pāśāt / sthaleṣu māyāvaṭuvāmano 'vyāt trivikramaḥ khe 'vatu viśvarūpaḥ // bhp_06.08.013 // durgeṣvaṭavyājimukhādiṣu prabhuḥ pāyān nṛsiṃho 'surayūthapāriḥ / vimuñcato yasya mahāṭṭahāsaṃ diśo vinedurnyapataṃśca garbhāḥ // bhp_06.08.014 // rakṣatvasau mādhvani yajñakalpaḥ svadaṃṣṭrayonnītadharo varāhaḥ / rāmo 'drikūṭeṣvatha vipravāse salakṣmaṇo 'vyādbharatāgrajo 'smān // bhp_06.08.015 // māmugradharmādakhilāt pramādān nārāyaṇaḥ pātu naraśca hāsāt / dattastvayogādatha yoganāthaḥ pāyādguṇeśaḥ kapilaḥ karmabandhāt // bhp_06.08.016 // sanatkumāro 'vatu kāmadevād dhayaśīrṣā māṃ pathi devahelanāt / devarṣivaryaḥ puruṣārcanāntarāt kūrmo harirmāṃ nirayādaśeṣāt // bhp_06.08.017 // dhanvantarirbhagavān pātvapathyād dvandvādbhayādṛṣabho nirjitātmā / yajñaśca lokādavatāj janāntād balo gaṇāt krodhavaśādahīndraḥ // bhp_06.08.018 // dvaipāyano bhagavān aprabodhād buddhastu pāṣaṇḍagaṇapramādāt / kalkiḥ kaleḥ kālamalāt prapātu dharmāvanāyorukṛtāvatāraḥ // bhp_06.08.019 // māṃ keśavo gadayā prātaravyād govinda āsaṅgavamāttaveṇuḥ / nārāyaṇaḥ prāhṇa udāttaśaktir madhyandine viṣṇurarīndrapāṇiḥ // bhp_06.08.020 // devo 'parāhṇe madhuhogradhanvā sāyaṃ tridhāmāvatu mādhavo mām / doṣe hṛṣīkeśa utārdharātre niśītha eko 'vatu padmanābhaḥ // bhp_06.08.021 // śrīvatsadhāmāpararātra īśaḥ pratyūṣa īśo 'sidharo janārdanaḥ / dāmodaro 'vyādanusandhyaṃ prabhāte viśveśvaro bhagavān kālamūrtiḥ // bhp_06.08.022 // cakraṃ yugāntānalatigmanemi bhramat samantādbhagavatprayuktam / dandagdhi dandagdhy arisainyamāśu kakṣaṃ yathā vātasakho hutāśaḥ // bhp_06.08.023 // gade 'śanisparśanavisphuliṅge niṣpiṇḍhi niṣpiṇḍhy ajitapriyāsi / kuṣmāṇḍavaināyakayakṣarakṣo bhūtagrahāṃścūrṇaya cūrṇayārīn // bhp_06.08.024 // tvaṃ yātudhānapramathapretamātṛ piśācavipragrahaghoradṛṣṭīn / darendra vidrāvaya kṛṣṇapūrito bhīmasvano 'rerhṛdayāni kampayan // bhp_06.08.025 // tvaṃ tigmadhārāsivarārisainyam īśaprayukto mama chindhi chindhi / cakṣūṃṣi carman chatacandra chādaya dviṣāmaghonāṃ hara pāpacakṣuṣām // bhp_06.08.026 // yan no bhayaṃ grahebhyo 'bhūt ketubhyo nṛbhya eva ca / sarīsṛpebhyo daṃṣṭribhyo bhūtebhyo 'ṃhobhya eva ca // bhp_06.08.027 // sarvāṇy etāni bhagavan nāmarūpānukīrtanāt / prayāntu saṅkṣayaṃ sadyo ye naḥ śreyaḥpratīpakāḥ // bhp_06.08.028 // garuḍo bhagavān stotra stobhaśchandomayaḥ prabhuḥ / rakṣatvaśeṣakṛcchrebhyo viṣvaksenaḥ svanāmabhiḥ // bhp_06.08.029 // sarvāpadbhyo harernāma rūpayānāyudhāni naḥ / buddhīndriyamanaḥprāṇān pāntu pārṣadabhūṣaṇāḥ // bhp_06.08.030 // yathā hi bhagavān eva vastutaḥ sadasac ca yat / satyenānena naḥ sarve yāntu nāśamupadravāḥ // bhp_06.08.031 // yathaikātmyānubhāvānāṃ vikalparahitaḥ svayam / bhūṣaṇāyudhaliṅgākhyā dhatte śaktīḥ svamāyayā // bhp_06.08.032 // tenaiva satyamānena sarvajño bhagavān hariḥ / pātu sarvaiḥ svarūpairnaḥ sadā sarvatra sarvagaḥ // bhp_06.08.033 // vidikṣu dikṣūrdhvamadhaḥ samantād antarbahirbhagavān nārasiṃhaḥ / prahāpaya lokabhayaṃ svanena svatejasā grastasamastatejāḥ // bhp_06.08.034 // maghavannidamākhyātaṃ varma nārāyaṇātmakam / vijeṣyase 'ñjasā yena daṃśito 'surayūthapān // bhp_06.08.035 // etaddhārayamāṇastu yaṃ yaṃ paśyati cakṣuṣā / padā vā saṃspṛśet sadyaḥ sādhvasāt sa vimucyate // bhp_06.08.036 // na kutaścidbhayaṃ tasya vidyāṃ dhārayato bhavet / rājadasyugrahādibhyo vyādhyādibhyaśca karhicit // bhp_06.08.037 // imāṃ vidyāṃ purā kaścit kauśiko dhārayan dvijaḥ / yogadhāraṇayā svāṅgaṃ jahau sa marudhanvani // bhp_06.08.038 // tasyopari vimānena gandharvapatirekadā / yayau citrarathaḥ strībhirvṛto yatra dvijakṣayaḥ // bhp_06.08.039 // gaganān nyapatat sadyaḥ savimāno hy avākśirāḥ / sa vālikhilyavacanādasthīny ādāya vismitaḥ / prāsya prācīsarasvatyāṃ snātvā dhāma svamanvagāt // bhp_06.08.040 // bhp_06.08.041/0 śrīśuka uvāca ya idaṃ śṛṇuyāt kāle yo dhārayati cādṛtaḥ / taṃ namasyanti bhūtāni mucyate sarvato bhayāt // bhp_06.08.041 // etāṃ vidyāmadhigato viśvarūpāc chatakratuḥ / trailokyalakṣmīṃ bubhuje vinirjitya mṛdhe 'surān // bhp_06.08.042 // bhp_06.09.001/0 śrīśuka uvāca tasyāsan viśvarūpasya śirāṃsi trīṇi bhārata / somapīthaṃ surāpīthamannādamiti śuśruma // bhp_06.09.001 // sa vai barhiṣi devebhyo bhāgaṃ pratyakṣamuccakaiḥ / adadadyasya pitaro devāḥ sapraśrayaṃ nṛpa // bhp_06.09.002 // sa eva hi dadau bhāgaṃ parokṣamasurān prati / yajamāno 'vahadbhāgaṃ mātṛsnehavaśānugaḥ // bhp_06.09.003 // taddevahelanaṃ tasya dharmālīkaṃ sureśvaraḥ / ālakṣya tarasā bhītastacchīrṣāṇy acchinadruṣā // bhp_06.09.004 // somapīthaṃ tu yat tasya śira āsīt kapiñjalaḥ / kalaviṅkaḥ surāpīthamannādaṃ yat sa tittiriḥ // bhp_06.09.005 // brahmahatyāmañjalinā jagrāha yadapīśvaraḥ / saṃvatsarānte tadaghaṃ bhūtānāṃ sa viśuddhaye // bhp_06.09.006 // bhūmyambudrumayoṣidbhyaścaturdhā vyabhajaddhariḥ / bhūmisturīyaṃ jagrāha khātapūravareṇa vai // bhp_06.09.007 // īriṇaṃ brahmahatyāyā rūpaṃ bhūmau pradṛśyate / turyaṃ chedaviroheṇa vareṇa jagṛhurdrumāḥ // bhp_06.09.008 // teṣāṃ niryāsarūpeṇa brahmahatyā pradṛśyate / śaśvatkāmavareṇāṃhasturīyaṃ jagṛhuḥ striyaḥ /2/ bhp_06.09.009 // rajorūpeṇa tāsvaṃho māsi māsi pradṛśyate / dravyabhūyovareṇāpasturīyaṃ jagṛhurmalam // bhp_06.09.010 // tāsu budbudaphenābhyāṃ dṛṣṭaṃ taddharati kṣipan / hataputrastatastvaṣṭā juhāvendrāya śatrave // bhp_06.09.011 // indraśatro vivardhasva mā ciraṃ jahi vidviṣam / athānvāhāryapacanādutthito ghoradarśanaḥ // bhp_06.09.012 // kṛtānta iva lokānāṃ yugāntasamaye yathā / viṣvag vivardhamānaṃ tamiṣumātraṃ dine dine // bhp_06.09.013 // dagdhaśailapratīkāśaṃ sandhyābhrānīkavarcasam / taptatāmraśikhāśmaśruṃ madhyāhnārkogralocanam // bhp_06.09.014 // dedīpyamāne triśikhe śūla āropya rodasī / nṛtyantamunnadantaṃ ca cālayantaṃ padā mahīm // bhp_06.09.015 // darīgambhīravaktreṇa pibatā ca nabhastalam / lihatā jihvayarkṣāṇi grasatā bhuvanatrayam // bhp_06.09.016 // mahatā raudradaṃṣṭreṇa jṛmbhamāṇaṃ muhurmuhuḥ / vitrastā dudruvurlokā vīkṣya sarve diśo daśa // bhp_06.09.017 // yenāvṛtā ime lokāstapasā tvāṣṭramūrtinā / sa vai vṛtra iti proktaḥ pāpaḥ paramadāruṇaḥ // bhp_06.09.018 // taṃ nijaghnurabhidrutya sagaṇā vibudharṣabhāḥ / svaiḥ svairdivyāstraśastraughaiḥ so 'grasat tāni kṛtsnaśaḥ // bhp_06.09.019 // tataste vismitāḥ sarve viṣaṇṇā grastatejasaḥ / pratyañcamādipuruṣamupatasthuḥ samāhitāḥ // bhp_06.09.020 // bhp_06.09.021/0 śrīdevā ūcuḥ vāyvambarāgnyapkṣitayastrilokā brahmādayo ye vayamudvijantaḥ / harāma yasmai balimantako 'sau bibheti yasmādaraṇaṃ tato naḥ // bhp_06.09.021 // avismitaṃ taṃ paripūrṇakāmaṃ svenaiva lābhena samaṃ praśāntam / vinopasarpaty aparaṃ hi bāliśaḥ śvalāṅgulenātititarti sindhum // bhp_06.09.022 // yasyoruśṛṅge jagatīṃ svanāvaṃ manuryathābadhya tatāra durgam / sa eva nastvāṣṭrabhayāddurantāt trātāśritān vāricaro 'pi nūnam // bhp_06.09.023 // purā svayambhūrapi saṃyamāmbhasy udīrṇavātormiravaiḥ karāle / eko 'ravindāt patitastatāra tasmādbhayādyena sa no 'stu pāraḥ // bhp_06.09.024 // ya eka īśo nijamāyayā naḥ sasarja yenānusṛjāma viśvam / vayaṃ na yasyāpi puraḥ samīhataḥ paśyāma liṅgaṃ pṛthag īśamāninaḥ // bhp_06.09.025 // yo naḥ sapatnairbhṛśamardyamānān devarṣitiryaṅnṛṣu nitya eva / kṛtāvatārastanubhiḥ svamāyayā kṛtvātmasāt pāti yuge yuge ca // bhp_06.09.026 // tameva devaṃ vayamātmadaivataṃ paraṃ pradhānaṃ puruṣaṃ viśvamanyam / vrajāma sarve śaraṇaṃ śaraṇyaṃ svānāṃ sa no dhāsyati śaṃ mahātmā // bhp_06.09.027 // bhp_06.09.028/0 śrīśuka uvāca iti teṣāṃ mahārāja surāṇāmupatiṣṭhatām / pratīcyāṃ diśy abhūdāviḥ śaṅkhacakragadādharaḥ // bhp_06.09.028 // ātmatulyaiḥ ṣoḍaśabhirvinā śrīvatsakaustubhau / paryupāsitamunnidra śaradamburuhekṣaṇam // bhp_06.09.029 // dṛṣṭvā tamavanau sarva īkṣaṇāhlādaviklavāḥ / daṇḍavat patitā rājañ chanairutthāya tuṣṭuvuḥ // bhp_06.09.030 // bhp_06.09.031/0 śrīdevā ūcuḥ namaste yajñavīryāya vayase uta te namaḥ / namaste hy astacakrāya namaḥ supuruhūtaye // bhp_06.09.031 // yat te gatīnāṃ tisṛṇāmīśituḥ paramaṃ padam / nārvācīno visargasya dhātarveditumarhati // bhp_06.09.032 // oṃ namaste 'stu bhagavan nārāyaṇa vāsudevādipuruṣa mahāpuruṣa mahānubhāva paramamaṅgala paramakalyāṇa paramakāruṇika kevala jagadādhāra lokaikanātha sarveśvara lakṣmīnātha paramahaṃsaparivrājakaiḥ parameṇātmayogasamādhinā paribhāvitaparisphuṭapāramahaṃsyadharmeṇodghāṭitatamaḥkapāṭadvāre citte 'pāvṛta ātmaloke svayamupalabdhanijasukhānubhavo bhavān // bhp_06.09.033 //_* duravabodha iva tavāyaṃ vihārayogo yadaśaraṇo 'śarīra idamanavekṣitāsmatsamavāya ātmanaivāvikriyamāṇena saguṇamaguṇaḥ sṛjasi pāsi harasi // bhp_06.09.034 //_* atha tatra bhavān kiṃ devadattavadiha guṇavisargapatitaḥ pāratantryeṇa svakṛtakuśalākuśalaṃ phalamupādadāty āhosvidātmārāma upaśamaśīlaḥ samañjasadarśana udāsta iti ha vāva na vidāmaḥ // bhp_06.09.035 //_* na hi virodha ubhayaṃ bhagavaty aparimitaguṇagaṇa īśvare 'navagāhyamāhātmye 'rvācīnavikalpavitarkavicārapramāṇābhāsakutarkaśāstrakalilāntaḥkaraṇāśrayaduravagrahavādināṃ vivādānavasara uparatasamastamāyāmaye kevala evātmamāyāmantardhāya ko nvartho durghaṭa iva bhavati svarūpadvayābhāvāt // bhp_06.09.036 //_* samaviṣamamatīnāṃ matamanusarasi yathā rajjukhaṇḍaḥ sarpādidhiyām // bhp_06.09.037 //_* sa eva hi punaḥ sarvavastuni vastusvarūpaḥ sarveśvaraḥ sakalajagatkāraṇakāraṇabhūtaḥ sarvapratyagātmatvāt sarvaguṇābhāsopalakṣita eka eva paryavaśeṣitaḥ // bhp_06.09.038 //_* atha ha vāva tava mahimāmṛtarasasamudravipruṣā sakṛdavalīḍhayā svamanasi niṣyandamānānavaratasukhena vismāritadṛṣṭaśrutaviṣayasukhaleśābhāsāḥ paramabhāgavatā ekāntino bhagavati sarvabhūtapriyasuhṛdi sarvātmani nitarāṃ nirantaraṃ nirvṛtamanasaḥ kathamu ha vā ete madhumathana punaḥ svārthakuśalā hy ātmapriyasuhṛdaḥ sādhavastvaccaraṇāmbujānusevāṃ visṛjanti na yatra punarayaṃ saṃsāraparyāvartaḥ // bhp_06.09.039 //_* tribhuvanātmabhavana trivikrama trinayana trilokamanoharānubhāva tavaiva vibhūtayo ditijadanujādayaścāpi teṣāmupakramasamayo 'yamiti svātmamāyayā suranaramṛgamiśritajalacarākṛtibhiryathāparādhaṃ daṇḍaṃ daṇḍadhara dadhartha evamenamapi bhagavan jahi tvāṣṭramuta yadi manyase // bhp_06.09.040 //_* asmākaṃ tāvakānāṃ tatatata natānāṃ hare tava caraṇanalinayugaladhyānānubaddhahṛdayanigaḍānāṃ svaliṅgavivaraṇenātmasātkṛtānāmanukampānurañjitaviśadaruciraśiśirasmitāvalokena vigalitamadhuramukharasāmṛtakalayā cāntastāpamanaghārhasi śamayitum // bhp_06.09.041 //_* atha bhagavaṃstavāsmābhirakhilajagadutpattisthitilayanimittāyamānadivyamāyāvinodasya sakalajīvanikāyānāmantarhṛdayeṣu bahirapi ca brahmapratyagātmasvarūpeṇa pradhānarūpeṇa ca yathādeśakāladehāvasthānaviśeṣaṃ tadupādānopalambhakatayānubhavataḥ sarvapratyayasākṣiṇa ākāśaśarīrasya sākṣāt parabrahmaṇaḥ paramātmanaḥ kiyān iha vārthaviśeṣo vijñāpanīyaḥ syādvisphuliṅgādibhiriva hiraṇyaretasaḥ // bhp_06.09.042 //_* ata eva svayaṃ tadupakalpayāsmākaṃ bhagavataḥ paramagurostava caraṇaśatapalāśacchāyāṃ vividhavṛjinasaṃsārapariśramopaśamanīmupasṛtānāṃ vayaṃ yatkāmenopasāditāḥ // bhp_06.09.043 //_* atho īśa jahi tvāṣṭraṃ grasantaṃ bhuvanatrayam / grastāni yena naḥ kṛṣṇa tejāṃsy astrāyudhāni ca // bhp_06.09.044 // haṃsāya dahranilayāya nirīkṣakāya kṛṣṇāya mṛṣṭayaśase nirupakramāya / satsaṅgrahāya bhavapānthanijāśramāptāv ante parīṣṭagataye haraye namaste // bhp_06.09.045 // bhp_06.09.046/0 śrīśuka uvāca athaivamīḍito rājan sādaraṃ tridaśairhariḥ / svamupasthānamākarṇya prāha tān abhinanditaḥ // bhp_06.09.046 // bhp_06.09.047/0 śrībhagavān uvāca prīto 'haṃ vaḥ suraśreṣṭhā madupasthānavidyayā / ātmaiśvaryasmṛtiḥ puṃsāṃ bhaktiścaiva yayā mayi // bhp_06.09.047 // kiṃ durāpaṃ mayi prīte tathāpi vibudharṣabhāḥ / mayy ekāntamatirnānyan matto vāñchati tattvavit // bhp_06.09.048 // na veda kṛpaṇaḥ śreya ātmano guṇavastudṛk / tasya tān icchato yacchedyadi so 'pi tathāvidhaḥ // bhp_06.09.049 // svayaṃ niḥśreyasaṃ vidvān na vakty ajñāya karma hi / na rāti rogiṇo 'pathyaṃ vāñchato 'pi bhiṣaktamaḥ // bhp_06.09.050 // maghavan yāta bhadraṃ vo dadhyañcamṛṣisattamam / vidyāvratatapaḥsāraṃ gātraṃ yācata mā ciram // bhp_06.09.051 // sa vā adhigato dadhyaṅṅ aśvibhyāṃ brahma niṣkalam / yadvā aśvaśiro nāma tayoramaratāṃ vyadhāt // bhp_06.09.052 // dadhyaṅṅ ātharvaṇastvaṣṭre varmābhedyaṃ madātmakam / viśvarūpāya yat prādāt tvaṣṭā yat tvamadhāstataḥ // bhp_06.09.053 // yuṣmabhyaṃ yācito 'śvibhyāṃ dharmajño 'ṅgāni dāsyati / tatastairāyudhaśreṣṭho viśvakarmavinirmitaḥ / yena vṛtraśiro hartā mattejaupabṛṃhitaḥ // bhp_06.09.054 // tasmin vinihate yūyaṃ tejo 'strāyudhasampadaḥ / bhūyaḥ prāpsyatha bhadraṃ vo na hiṃsanti ca matparān // bhp_06.09.055 // bhp_06.10.001/0 śrībādarāyaṇiruvāca indramevaṃ samādiśya bhagavān viśvabhāvanaḥ / paśyatāmanimeṣāṇāṃ atraivāntardadhe hariḥ // bhp_06.10.001 // tathābhiyācito devairṛṣirātharvaṇo mahān / modamāna uvācedaṃ prahasanniva bhārata // bhp_06.10.002 // api vṛndārakā yūyaṃ na jānītha śarīriṇām / saṃsthāyāṃ yastvabhidroho duḥsahaścetanāpahaḥ // bhp_06.10.003 // jijīviṣūṇāṃ jīvānāmātmā preṣṭha ihepsitaḥ / ka utsaheta taṃ dātuṃ bhikṣamāṇāya viṣṇave // bhp_06.10.004 // bhp_06.10.005/0 śrīdevā ūcuḥ kiṃ nu taddustyajaṃ brahman puṃsāṃ bhūtānukampinām / bhavadvidhānāṃ mahatāṃ puṇyaślokeḍyakarmaṇām // bhp_06.10.005 // nūnaṃ svārthaparo loko na veda parasaṅkaṭam / yadi veda na yāceta neti nāha yadīśvaraḥ // bhp_06.10.006 // bhp_06.10.007/0 śrīṛṣiruvāca dharmaṃ vaḥ śrotukāmena yūyaṃ me pratyudāhṛtāḥ / eṣa vaḥ priyamātmānaṃ tyajantaṃ santyajāmy aham // bhp_06.10.007 // yo 'dhruveṇātmanā nāthā na dharmaṃ na yaśaḥ pumān / īheta bhūtadayayā sa śocyaḥ sthāvarairapi // bhp_06.10.008 // etāvān avyayo dharmaḥ puṇyaślokairupāsitaḥ / yo bhūtaśokaharṣābhyāmātmā śocati hṛṣyati // bhp_06.10.009 // aho dainyamaho kaṣṭaṃ pārakyaiḥ kṣaṇabhaṅguraiḥ / yan nopakuryādasvārthairmartyaḥ svajñātivigrahaiḥ // bhp_06.10.010 // bhp_06.10.011/0 śrībādarāyaṇiruvāca evaṃ kṛtavyavasito dadhyaṅṅ ātharvaṇastanum / pare bhagavati brahmaṇy ātmānaṃ sannayan jahau // bhp_06.10.011 // yatākṣāsumanobuddhistattvadṛg dhvastabandhanaḥ / āsthitaḥ paramaṃ yogaṃ na dehaṃ bubudhe gatam // bhp_06.10.012 // athendro vajramudyamya nirmitaṃ viśvakarmaṇā / muneḥ śaktibhirutsikto bhagavattejasānvitaḥ // bhp_06.10.013 // vṛto devagaṇaiḥ sarvairgajendropary aśobhata / stūyamāno munigaṇaistrailokyaṃ harṣayanniva // bhp_06.10.014 // vṛtramabhyadravac chatrumasurānīkayūthapaiḥ / paryastamojasā rājan kruddho rudra ivāntakam // bhp_06.10.015 // tataḥ surāṇāmasurai raṇaḥ paramadāruṇaḥ / tretāmukhe narmadāyāmabhavat prathame yuge // bhp_06.10.016 // rudrairvasubhirādityairaśvibhyāṃ pitṛvahnibhiḥ / marudbhirṛbhubhiḥ sādhyairviśvedevairmarutpatim // bhp_06.10.017 // dṛṣṭvā vajradharaṃ śakraṃ rocamānaṃ svayā śriyā / nāmṛṣyannasurā rājan mṛdhe vṛtrapuraḥsarāḥ // bhp_06.10.018 // namuciḥ śambaro 'narvā dvimūrdhā ṛṣabho 'suraḥ / hayagrīvaḥ śaṅkuśirā vipracittirayomukhaḥ // bhp_06.10.019 // pulomā vṛṣaparvā ca prahetirhetirutkalaḥ / daiteyā dānavā yakṣā rakṣāṃsi ca sahasraśaḥ // bhp_06.10.020 // sumālimālipramukhāḥ kārtasvaraparicchadāḥ / pratiṣidhyendrasenāgraṃ mṛtyorapi durāsadam // bhp_06.10.021 // abhyardayannasambhrāntāḥ siṃhanādena durmadāḥ / gadābhiḥ parighairbāṇaiḥ prāsamudgaratomaraiḥ // bhp_06.10.022 // śūlaiḥ paraśvadhaiḥ khaḍgaiḥ śataghnībhirbhuśuṇḍibhiḥ / sarvato 'vākiran śastrairastraiśca vibudharṣabhān // bhp_06.10.023 // na te 'dṛśyanta sañchannāḥ śarajālaiḥ samantataḥ / puṅkhānupuṅkhapatitairjyotīṃṣīva nabhoghanaiḥ // bhp_06.10.024 // na te śastrāstravarṣaughā hy āseduḥ surasainikān / chinnāḥ siddhapathe devairlaghuhastaiḥ sahasradhā // bhp_06.10.025 // atha kṣīṇāstraśastraughā giriśṛṅgadrumopalaiḥ / abhyavarṣan surabalaṃ cicchidustāṃśca pūrvavat // bhp_06.10.026 // tān akṣatān svastimato niśāmya śastrāstrapūgairatha vṛtranāthāḥ / drumairdṛṣadbhirvividhādriśṛṅgair avikṣatāṃstatrasurindrasainikān // bhp_06.10.027 // sarve prayāsā abhavan vimoghāḥ kṛtāḥ kṛtā devagaṇeṣu daityaiḥ / kṛṣṇānukūleṣu yathā mahatsu kṣudraiḥ prayuktā ūṣatī rūkṣavācaḥ // bhp_06.10.028 // te svaprayāsaṃ vitathaṃ nirīkṣya harāvabhaktā hatayuddhadarpāḥ / palāyanāyājimukhe visṛjya patiṃ manaste dadhurāttasārāḥ // bhp_06.10.029 // vṛtro 'surāṃstān anugān manasvī pradhāvataḥ prekṣya babhāṣa etat / palāyitaṃ prekṣya balaṃ ca bhagnaṃ bhayena tīvreṇa vihasya vīraḥ // bhp_06.10.030 // kālopapannāṃ rucirāṃ manasvināṃ jagāda vācaṃ puruṣapravīraḥ / he vipracitte namuce puloman mayānarvan chambara me śṛṇudhvam // bhp_06.10.031 // jātasya mṛtyurdhruva eva sarvataḥ pratikriyā yasya na ceha kḷptā / loko yaśaścātha tato yadi hy amuṃ ko nāma mṛtyuṃ na vṛṇīta yuktam // bhp_06.10.032 // dvau sammatāviha mṛtyū durāpau yadbrahmasandhāraṇayā jitāsuḥ / kalevaraṃ yogarato vijahyād yadagraṇīrvīraśaye 'nivṛttaḥ // bhp_06.10.033 // bhp_06.11.001/0 śrīśuka uvāca ta evaṃ śaṃsato dharmaṃ vacaḥ patyuracetasaḥ / naivāgṛhṇanta sambhrāntāḥ palāyanaparā nṛpa // bhp_06.11.001 // viśīryamāṇāṃ pṛtanāmāsurīmasurarṣabhaḥ / kālānukūlaistridaśaiḥ kālyamānāmanāthavat // bhp_06.11.002 // dṛṣṭvātapyata saṅkruddha indraśatruramarṣitaḥ / tān nivāryaujasā rājan nirbhartsyedamuvāca ha // bhp_06.11.003 // kiṃ va uccaritairmāturdhāvadbhiḥ pṛṣṭhato hataiḥ / na hi bhītavadhaḥ ślāghyo na svargyaḥ śūramāninām // bhp_06.11.004 // yadi vaḥ pradhane śraddhā sāraṃ vā kṣullakā hṛdi / agre tiṣṭhata mātraṃ me na cedgrāmyasukhe spṛhā // bhp_06.11.005 // evaṃ suragaṇān kruddho bhīṣayan vapuṣā ripūn / vyanadat sumahāprāṇo yena lokā vicetasaḥ // bhp_06.11.006 // tena devagaṇāḥ sarve vṛtravisphoṭanena vai / nipeturmūrcchitā bhūmau yathaivāśaninā hatāḥ // bhp_06.11.007 // mamarda padbhyāṃ surasainyamāturaṃ nimīlitākṣaṃ raṇaraṅgadurmadaḥ / gāṃ kampayannudyataśūla ojasā nālaṃ vanaṃ yūthapatiryathonmadaḥ // bhp_06.11.008 // vilokya taṃ vajradharo 'tyamarṣitaḥ svaśatrave 'bhidravate mahāgadām / cikṣepa tāmāpatatīṃ suduḥsahāṃ jagrāha vāmena kareṇa līlayā // bhp_06.11.009 // sa indraśatruḥ kupito bhṛśaṃ tayā mahendravāhaṃ gadayoruvikramaḥ / jaghāna kumbhasthala unnadan mṛdhe tat karma sarve samapūjayan nṛpa // bhp_06.11.010 // airāvato vṛtragadābhimṛṣṭo vighūrṇito 'driḥ kuliśāhato yathā / apāsaradbhinnamukhaḥ sahendro muñcannasṛk saptadhanurbhṛśārtaḥ // bhp_06.11.011 // na sannavāhāya viṣaṇṇacetase prāyuṅkta bhūyaḥ sa gadāṃ mahātmā / indro 'mṛtasyandikarābhimarśa vītavyathakṣatavāho 'vatasthe // bhp_06.11.012 // sa taṃ nṛpendrāhavakāmyayā ripuṃ vajrāyudhaṃ bhrātṛhaṇaṃ vilokya / smaraṃśca tatkarma nṛśaṃsamaṃhaḥ śokena mohena hasan jagāda // bhp_06.11.013 // bhp_06.11.014/0 śrīvṛtra uvāca diṣṭyā bhavān me samavasthito ripur yo brahmahā guruhā bhrātṛhā ca / diṣṭyānṛṇo 'dyāhamasattama tvayā macchūlanirbhinnadṛṣaddhṛdācirāt // bhp_06.11.014 // yo no 'grajasyātmavido dvijāter gurorapāpasya ca dīkṣitasya / viśrabhya khaḍgena śirāṃsy avṛścat paśorivākaruṇaḥ svargakāmaḥ // bhp_06.11.015 // śrīhrīdayākīrtibhirujjhitaṃ tvāṃ svakarmaṇā puruṣādaiśca garhyam / kṛcchreṇa macchūlavibhinnadeham aspṛṣṭavahniṃ samadanti gṛdhrāḥ // bhp_06.11.016 // anye 'nu ye tveha nṛśaṃsamajñā yadudyatāstrāḥ praharanti mahyam / tairbhūtanāthān sagaṇān niśāta triśūlanirbhinnagalairyajāmi // bhp_06.11.017 // atho hare me kuliśena vīra hartā pramathyaiva śiro yadīha / tatrānṛṇo bhūtabaliṃ vidhāya manasvināṃ pādarajaḥ prapatsye // bhp_06.11.018 // sureśa kasmān na hinoṣi vajraṃ puraḥ sthite vairiṇi mayy amogham / mā saṃśayiṣṭhā na gadeva vajraḥ syān niṣphalaḥ kṛpaṇārtheva yācñā // bhp_06.11.019 // nanveṣa vajrastava śakra tejasā harerdadhīcestapasā ca tejitaḥ / tenaiva śatruṃ jahi viṣṇuyantrito yato harirvijayaḥ śrīrguṇāstataḥ // bhp_06.11.020 // ahaṃ samādhāya mano yathāha naḥ saṅkarṣaṇastaccaraṇāravinde / tvadvajraraṃholulitagrāmyapāśo gatiṃ muneryāmy apaviddhalokaḥ // bhp_06.11.021 // puṃsāṃ kilaikāntadhiyāṃ svakānāṃ yāḥ sampado divi bhūmau rasāyām / na rāti yaddveṣa udvega ādhir madaḥ kalirvyasanaṃ samprayāsaḥ // bhp_06.11.022 // traivargikāyāsavighātamasmat patirvidhatte puruṣasya śakra / tato 'numeyo bhagavatprasādo yo durlabho 'kiñcanagocaro 'nyaiḥ // bhp_06.11.023 // ahaṃ hare tava pādaikamūla dāsānudāso bhavitāsmi bhūyaḥ / manaḥ smaretāsupaterguṇāṃste gṛṇīta vāk karma karotu kāyaḥ // bhp_06.11.024 // na nākapṛṣṭhaṃ na ca pārameṣṭhyaṃ na sārvabhaumaṃ na rasādhipatyam / na yogasiddhīrapunarbhavaṃ vā samañjasa tvā virahayya kāṅkṣe // bhp_06.11.025 // ajātapakṣā iva mātaraṃ khagāḥ stanyaṃ yathā vatsatarāḥ kṣudhārtāḥ / priyaṃ priyeva vyuṣitaṃ viṣaṇṇā mano 'ravindākṣa didṛkṣate tvām // bhp_06.11.026 // mamottamaślokajaneṣu sakhyaṃ saṃsāracakre bhramataḥ svakarmabhiḥ / tvanmāyayātmātmajadārageheṣv āsaktacittasya na nātha bhūyāt // bhp_06.11.027 // bhp_06.12.001/0 śrīṛṣiruvāca evaṃ jihāsurnṛpa dehamājau mṛtyuṃ varaṃ vijayān manyamānaḥ / śūlaṃ pragṛhyābhyapatat surendraṃ yathā mahāpuruṣaṃ kaiṭabho 'psu // bhp_06.12.001 // tato yugāntāgnikaṭhorajihvam āvidhya śūlaṃ tarasāsurendraḥ / kṣiptvā mahendrāya vinadya vīro hato 'si pāpeti ruṣā jagāda // bhp_06.12.002 // kha āpatat tadvicaladgraholkavan nirīkṣya duṣprekṣyamajātaviklavaḥ / vajreṇa vajrī śataparvaṇācchinad bhujaṃ ca tasyoragarājabhogam // bhp_06.12.003 // chinnaikabāhuḥ parigheṇa vṛtraḥ saṃrabdha āsādya gṛhītavajram / hanau tatāḍendramathāmarebhaṃ vajraṃ ca hastān nyapatan maghonaḥ // bhp_06.12.004 // vṛtrasya karmātimahādbhutaṃ tat surāsurāścāraṇasiddhasaṅghāḥ / apūjayaṃstat puruhūtasaṅkaṭaṃ nirīkṣya hā heti vicukruśurbhṛśam // bhp_06.12.005 // indro na vajraṃ jagṛhe vilajjitaś cyutaṃ svahastādarisannidhau punaḥ / tamāha vṛtro hara āttavajro jahi svaśatruṃ na viṣādakālaḥ // bhp_06.12.006 // yuyutsatāṃ kutracidātatāyināṃ jayaḥ sadaikatra na vai parātmanām / vinaikamutpattilayasthitīśvaraṃ sarvajñamādyaṃ puruṣaṃ sanātanam // bhp_06.12.007 // lokāḥ sapālā yasyeme śvasanti vivaśā vaśe / dvijā iva śicā baddhāḥ sa kāla iha kāraṇam // bhp_06.12.008 // ojaḥ saho balaṃ prāṇamamṛtaṃ mṛtyumeva ca / tamajñāya jano hetumātmānaṃ manyate jaḍam // bhp_06.12.009 // yathā dārumayī nārī yathā patramayo mṛgaḥ / evaṃ bhūtāni maghavannīśatantrāṇi viddhi bhoḥ // bhp_06.12.010 // puruṣaḥ prakṛtirvyaktamātmā bhūtendriyāśayāḥ / śaknuvanty asya sargādau na vinā yadanugrahāt // bhp_06.12.011 // avidvān evamātmānaṃ manyate 'nīśamīśvaram / bhūtaiḥ sṛjati bhūtāni grasate tāni taiḥ svayam // bhp_06.12.012 // āyuḥ śrīḥ kīrtiraiśvaryamāśiṣaḥ puruṣasya yāḥ / bhavanty eva hi tatkāle yathānicchorviparyayāḥ // bhp_06.12.013 // tasmādakīrtiyaśasorjayāpajayayorapi / samaḥ syāt sukhaduḥkhābhyāṃ mṛtyujīvitayostathā // bhp_06.12.014 // sattvaṃ rajastama iti prakṛternātmano guṇāḥ / tatra sākṣiṇamātmānaṃ yo veda sa na badhyate // bhp_06.12.015 // paśya māṃ nirjitaṃ śatru vṛkṇāyudhabhujaṃ mṛdhe / ghaṭamānaṃ yathāśakti tava prāṇajihīrṣayā // bhp_06.12.016 // prāṇaglaho 'yaṃ samara iṣvakṣo vāhanāsanaḥ / atra na jñāyate 'muṣya jayo 'muṣya parājayaḥ // bhp_06.12.017 // bhp_06.12.018/0 śrīśuka uvāca indro vṛtravacaḥ śrutvā gatālīkamapūjayat / gṛhītavajraḥ prahasaṃstamāha gatavismayaḥ // bhp_06.12.018 // bhp_06.12.019/0 indra uvāca aho dānava siddho 'si yasya te matirīdṛśī / bhaktaḥ sarvātmanātmānaṃ suhṛdaṃ jagadīśvaram // bhp_06.12.019 // bhavān atārṣīn māyāṃ vai vaiṣṇavīṃ janamohinīm / yadvihāyāsuraṃ bhāvaṃ mahāpuruṣatāṃ gataḥ // bhp_06.12.020 // khalvidaṃ mahadāścaryaṃ yadrajaḥprakṛtestava / vāsudeve bhagavati sattvātmani dṛḍhā matiḥ // bhp_06.12.021 // yasya bhaktirbhagavati harau niḥśreyaseśvare / vikrīḍato 'mṛtāmbhodhau kiṃ kṣudraiḥ khātakodakaiḥ // bhp_06.12.022 // bhp_06.12.023/0 śrīśuka uvāca iti bruvāṇāvanyonyaṃ dharmajijñāsayā nṛpa / yuyudhāte mahāvīryāvindravṛtrau yudhāmpatī // bhp_06.12.023 // āvidhya parighaṃ vṛtraḥ kārṣṇāyasamarindamaḥ / indrāya prāhiṇodghoraṃ vāmahastena māriṣa // bhp_06.12.024 // sa tu vṛtrasya parighaṃ karaṃ ca karabhopamam / ciccheda yugapaddevo vajreṇa śataparvaṇā // bhp_06.12.025 // dorbhyāmutkṛttamūlābhyāṃ babhau raktasravo 'suraḥ / chinnapakṣo yathā gotraḥ khādbhraṣṭo vajriṇā hataḥ // bhp_06.12.026 // mahāprāṇo mahāvīryo mahāsarpa iva dvipam / kṛtvādharāṃ hanuṃ bhūmau daityo divy uttarāṃ hanum // bhp_06.12.027 // nabhogambhīravaktreṇa leliholbaṇajihvayā / daṃṣṭrābhiḥ kālakalpābhirgrasanniva jagattrayam // bhp_06.12.028 // atimātramahākāya ākṣipaṃstarasā girīn / girirāṭ pādacārīva padbhyāṃ nirjarayan mahīm // bhp_06.12.029 // jagrāsa sa samāsādya vajriṇaṃ sahavāhanam / vṛtragrastaṃ tamālokya saprajāpatayaḥ surāḥ / hā kaṣṭamiti nirviṇṇāścukruśuḥ samaharṣayaḥ // bhp_06.12.030 // nigīrṇo 'py asurendreṇa na mamārodaraṃ gataḥ / mahāpuruṣasannaddho yogamāyābalena ca // bhp_06.12.031 // bhittvā vajreṇa tatkukṣiṃ niṣkramya balabhidvibhuḥ / uccakarta śiraḥ śatrorgiriśṛṅgamivaujasā // bhp_06.12.032 // vajrastu tatkandharamāśuvegaḥ kṛntan samantāt parivartamānaḥ / nyapātayat tāvadahargaṇena yo jyotiṣāmayane vārtrahatye // bhp_06.12.033 // tadā ca khe dundubhayo vinedur gandharvasiddhāḥ samaharṣisaṅghāḥ / vārtraghnaliṅgaistamabhiṣṭuvānā mantrairmudā kusumairabhyavarṣan // bhp_06.12.034 // vṛtrasya dehān niṣkrāntamātmajyotirarindama / paśyatāṃ sarvadevānāmalokaṃ samapadyata // bhp_06.12.035 // bhp_06.13.001/0 śrīśuka uvāca vṛtre hate trayo lokā vinā śakreṇa bhūrida / sapālā hy abhavan sadyo vijvarā nirvṛtendriyāḥ // bhp_06.13.001 // devarṣipitṛbhūtāni daityā devānugāḥ svayam / pratijagmuḥ svadhiṣṇyāni brahmeśendrādayastataḥ // bhp_06.13.002 // bhp_06.13.003/0 śrīrājovāca indrasyānirvṛterhetuṃ śrotumicchāmi bho mune / yenāsan sukhino devā harerduḥkhaṃ kuto 'bhavat // bhp_06.13.003 // bhp_06.13.004/0 śrīśuka uvāca vṛtravikramasaṃvignāḥ sarve devāḥ saharṣibhiḥ / tadvadhāyārthayannindraṃ naicchadbhīto bṛhadvadhāt // bhp_06.13.004 // bhp_06.13.005/0 indra uvāca strībhūdrumajalaireno viśvarūpavadhodbhavam / vibhaktamanugṛhṇadbhirvṛtrahatyāṃ kva mārjmy aham // bhp_06.13.005 // bhp_06.13.006/0 śrīśuka uvāca ṛṣayastadupākarṇya mahendramidamabruvan / yājayiṣyāma bhadraṃ te hayamedhena mā sma bhaiḥ // bhp_06.13.006 // hayamedhena puruṣaṃ paramātmānamīśvaram / iṣṭvā nārāyaṇaṃ devaṃ mokṣyase 'pi jagadvadhāt // bhp_06.13.007 // brahmahā pitṛhā goghno mātṛhācāryahāghavān / śvādaḥ pulkasako vāpi śuddhyeran yasya kīrtanāt // bhp_06.13.008 // tamaśvamedhena mahāmakhena śraddhānvito 'smābhiranuṣṭhitena / hatvāpi sabrahmacarācaraṃ tvaṃ na lipyase kiṃ khalanigraheṇa // bhp_06.13.009 // bhp_06.13.010/0 śrīśuka uvāca evaṃ sañcodito viprairmarutvān ahanadripum / brahmahatyā hate tasminnāsasāda vṛṣākapim // bhp_06.13.010 // tayendraḥ smāsahat tāpaṃ nirvṛtirnāmumāviśat / hrīmantaṃ vācyatāṃ prāptaṃ sukhayanty api no guṇāḥ // bhp_06.13.011 // tāṃ dadarśānudhāvantīṃ cāṇḍālīmiva rūpiṇīm / jarayā vepamānāṅgīṃ yakṣmagrastāmasṛkpaṭām // bhp_06.13.012 // vikīrya palitān keśāṃstiṣṭha tiṣṭheti bhāṣiṇīm / mīnagandhyasugandhena kurvatīṃ mārgadūṣaṇam // bhp_06.13.013 // nabho gato diśaḥ sarvāḥ sahasrākṣo viśāmpate / prāgudīcīṃ diśaṃ tūrṇaṃ praviṣṭo nṛpa mānasam // bhp_06.13.014 // sa āvasat puṣkaranālatantūn alabdhabhogo yadihāgnidūtaḥ / varṣāṇi sāhasramalakṣito 'ntaḥ sañcintayan brahmavadhādvimokṣam // bhp_06.13.015 // tāvat triṇākaṃ nahuṣaḥ śaśāsa vidyātapoyogabalānubhāvaḥ / sa sampadaiśvaryamadāndhabuddhir nītastiraścāṃ gatimindrapatnyā // bhp_06.13.016 // tato gato brahmagiropahūta ṛtambharadhyānanivāritāghaḥ / pāpastu digdevatayā hataujās taṃ nābhyabhūdavitaṃ viṣṇupatnyā // bhp_06.13.017 // taṃ ca brahmarṣayo 'bhyetya hayamedhena bhārata / yathāvaddīkṣayāṃ cakruḥ puruṣārādhanena ha // bhp_06.13.018 // athejyamāne puruṣe sarvadevamayātmani / aśvamedhe mahendreṇa vitate brahmavādibhiḥ // bhp_06.13.019 // sa vai tvāṣṭravadho bhūyān api pāpacayo nṛpa / nītastenaiva śūnyāya nīhāra iva bhānunā // bhp_06.13.020 // sa vājimedhena yathoditena vitāyamānena marīcimiśraiḥ / iṣṭvādhiyajñaṃ puruṣaṃ purāṇam indro mahān āsa vidhūtapāpaḥ // bhp_06.13.021 // idaṃ mahākhyānamaśeṣapāpmanāṃ prakṣālanaṃ tīrthapadānukīrtanam / bhaktyucchrayaṃ bhaktajanānuvarṇanaṃ mahendramokṣaṃ vijayaṃ marutvataḥ // bhp_06.13.022 // paṭheyurākhyānamidaṃ sadā budhāḥ śṛṇvanty atho parvaṇi parvaṇīndriyam / dhanyaṃ yaśasyaṃ nikhilāghamocanaṃ ripuñjayaṃ svastyayanaṃ tathāyuṣam // bhp_06.13.023 // bhp_06.14.001/0 śrīparīkṣiduvāca rajastamaḥsvabhāvasya brahman vṛtrasya pāpmanaḥ / nārāyaṇe bhagavati kathamāsīddṛḍhā matiḥ // bhp_06.14.001 // devānāṃ śuddhasattvānāmṛṣīṇāṃ cāmalātmanām / bhaktirmukundacaraṇe na prāyeṇopajāyate // bhp_06.14.002 // rajobhiḥ samasaṅkhyātāḥ pārthivairiha jantavaḥ / teṣāṃ ye kecanehante śreyo vai manujādayaḥ // bhp_06.14.003 // prāyo mumukṣavasteṣāṃ kecanaiva dvijottama / mumukṣūṇāṃ sahasreṣu kaścin mucyeta sidhyati // bhp_06.14.004 // muktānāmapi siddhānāṃ nārāyaṇaparāyaṇaḥ / sudurlabhaḥ praśāntātmā koṭiṣvapi mahāmune // bhp_06.14.005 // vṛtrastu sa kathaṃ pāpaḥ sarvalokopatāpanaḥ / itthaṃ dṛḍhamatiḥ kṛṣṇa āsīt saṅgrāma ulbaṇe // bhp_06.14.006 // atra naḥ saṃśayo bhūyāñ chrotuṃ kautūhalaṃ prabho / yaḥ pauruṣeṇa samare sahasrākṣamatoṣayat // bhp_06.14.007 // bhp_06.14.008/0 śrīsūta uvāca parīkṣito 'tha sampraśnaṃ bhagavān bādarāyaṇiḥ / niśamya śraddadhānasya pratinandya vaco 'bravīt // bhp_06.14.008 // bhp_06.14.009/0 śrīśuka uvāca śṛṇuṣvāvahito rājannitihāsamimaṃ yathā / śrutaṃ dvaipāyanamukhān nāradāddevalādapi // bhp_06.14.009 // āsīdrājā sārvabhaumaḥ śūraseneṣu vai nṛpa / citraketuriti khyāto yasyāsīt kāmadhuṅ mahī // bhp_06.14.010 // tasya bhāryāsahasrāṇāṃ sahasrāṇi daśābhavan / sāntānikaścāpi nṛpo na lebhe tāsu santatim // bhp_06.14.011 // rūpaudāryavayojanma vidyaiśvaryaśriyādibhiḥ / sampannasya guṇaiḥ sarvaiścintā bandhyāpaterabhūt // bhp_06.14.012 // na tasya sampadaḥ sarvā mahiṣyo vāmalocanāḥ / sārvabhaumasya bhūśceyamabhavan prītihetavaḥ // bhp_06.14.013 // tasyaikadā tu bhavanamaṅgirā bhagavān ṛṣiḥ / lokān anucarannetān upāgacchadyadṛcchayā // bhp_06.14.014 // taṃ pūjayitvā vidhivat pratyutthānārhaṇādibhiḥ / kṛtātithyamupāsīdat sukhāsīnaṃ samāhitaḥ // bhp_06.14.015 // maharṣistamupāsīnaṃ praśrayāvanataṃ kṣitau / pratipūjya mahārāja samābhāṣyedamabravīt // bhp_06.14.016 // bhp_06.14.017/0 aṅgirā uvāca api te 'nāmayaṃ svasti prakṛtīnāṃ tathātmanaḥ / yathā prakṛtibhirguptaḥ pumān rājā ca saptabhiḥ // bhp_06.14.017 // ātmānaṃ prakṛtiṣvaddhā nidhāya śreya āpnuyāt / rājñā tathā prakṛtayo naradevāhitādhayaḥ // bhp_06.14.018 // api dārāḥ prajāmātyā bhṛtyāḥ śreṇyo 'tha mantriṇaḥ / paurā jānapadā bhūpā ātmajā vaśavartinaḥ // bhp_06.14.019 // yasyātmānuvaśaścet syāt sarve tadvaśagā ime / lokāḥ sapālā yacchanti sarve balimatandritāḥ // bhp_06.14.020 // ātmanaḥ prīyate nātmā parataḥ svata eva vā / lakṣaye 'labdhakāmaṃ tvāṃ cintayā śabalaṃ mukham // bhp_06.14.021 // evaṃ vikalpito rājan viduṣā munināpi saḥ / praśrayāvanato 'bhyāha prajākāmastato munim // bhp_06.14.022 // bhp_06.14.023/0 citraketuruvāca bhagavan kiṃ na viditaṃ tapojñānasamādhibhiḥ / yogināṃ dhvastapāpānāṃ bahirantaḥ śarīriṣu // bhp_06.14.023 // tathāpi pṛcchato brūyāṃ brahmannātmani cintitam / bhavato viduṣaścāpi coditastvadanujñayā // bhp_06.14.024 // lokapālairapi prārthyāḥ sāmrājyaiśvaryasampadaḥ / na nandayanty aprajaṃ māṃ kṣuttṛṭkāmamivāpare // bhp_06.14.025 // tataḥ pāhi mahābhāga pūrvaiḥ saha gataṃ tamaḥ / yathā tarema duṣpāraṃ prajayā tadvidhehi naḥ // bhp_06.14.026 // bhp_06.14.027/0 śrīśuka uvāca ity arthitaḥ sa bhagavān kṛpālurbrahmaṇaḥ sutaḥ / śrapayitvā caruṃ tvāṣṭraṃ tvaṣṭāramayajadvibhuḥ // bhp_06.14.027 // jyeṣṭhā śreṣṭhā ca yā rājño mahiṣīṇāṃ ca bhārata / nāmnā kṛtadyutistasyai yajñocchiṣṭamadāddvijaḥ // bhp_06.14.028 // athāha nṛpatiṃ rājan bhavitaikastavātmajaḥ / harṣaśokapradastubhyamiti brahmasuto yayau // bhp_06.14.029 // sāpi tatprāśanādeva citraketoradhārayat / garbhaṃ kṛtadyutirdevī kṛttikāgnerivātmajam // bhp_06.14.030 // tasyā anudinaṃ garbhaḥ śuklapakṣa ivoḍupaḥ / vavṛdhe śūraseneśa tejasā śanakairnṛpa // bhp_06.14.031 // atha kāla upāvṛtte kumāraḥ samajāyata / janayan śūrasenānāṃ śṛṇvatāṃ paramāṃ mudam // bhp_06.14.032 // hṛṣṭo rājā kumārasya snātaḥ śuciralaṅkṛtaḥ / vācayitvāśiṣo vipraiḥ kārayāmāsa jātakam // bhp_06.14.033 // tebhyo hiraṇyaṃ rajataṃ vāsāṃsy ābharaṇāni ca / grāmān hayān gajān prādāddhenūnāmarbudāni ṣaṭ // bhp_06.14.034 // vavarṣa kāmān anyeṣāṃ parjanya iva dehinām / dhanyaṃ yaśasyamāyuṣyaṃ kumārasya mahāmanāḥ // bhp_06.14.035 // kṛcchralabdhe 'tha rājarṣestanaye 'nudinaṃ pituḥ / yathā niḥsvasya kṛcchrāpte dhane sneho 'nvavardhata // bhp_06.14.036 // mātustvatitarāṃ putre sneho mohasamudbhavaḥ / kṛtadyuteḥ sapatnīnāṃ prajākāmajvaro 'bhavat // bhp_06.14.037 // citraketoratiprītiryathā dāre prajāvati / na tathānyeṣu sañjajñe bālaṃ lālayato 'nvaham // bhp_06.14.038 // tāḥ paryatapyannātmānaṃ garhayantyo 'bhyasūyayā / ānapatyena duḥkhena rājñaścānādareṇa ca // bhp_06.14.039 // dhig aprajāṃ striyaṃ pāpāṃ patyuścāgṛhasammatām / suprajābhiḥ sapatnībhirdāsīmiva tiraskṛtām // bhp_06.14.040 // dāsīnāṃ ko nu santāpaḥ svāminaḥ paricaryayā / abhīkṣṇaṃ labdhamānānāṃ dāsyā dāsīva durbhagāḥ // bhp_06.14.041 // evaṃ sandahyamānānāṃ sapatnyāḥ putrasampadā / rājño 'sammatavṛttīnāṃ vidveṣo balavān abhūt // bhp_06.14.042 // vidveṣanaṣṭamatayaḥ striyo dāruṇacetasaḥ / garaṃ daduḥ kumārāya durmarṣā nṛpatiṃ prati // bhp_06.14.043 // kṛtadyutirajānantī sapatnīnāmaghaṃ mahat / supta eveti sañcintya nirīkṣya vyacaradgṛhe // bhp_06.14.044 // śayānaṃ suciraṃ bālamupadhārya manīṣiṇī / putramānaya me bhadre iti dhātrīmacodayat // bhp_06.14.045 // sā śayānamupavrajya dṛṣṭvā cottāralocanam / prāṇendriyātmabhistyaktaṃ hatāsmīty apatadbhuvi // bhp_06.14.046 // tasyāstadākarṇya bhṛśāturaṃ svaraṃ ghnantyāḥ karābhyāmura uccakairapi / praviśya rājñī tvarayātmajāntikaṃ dadarśa bālaṃ sahasā mṛtaṃ sutam // bhp_06.14.047 // papāta bhūmau parivṛddhayā śucā mumoha vibhraṣṭaśiroruhāmbarā // bhp_06.14.048 // tato nṛpāntaḥpuravartino janā narāśca nāryaśca niśamya rodanam / āgatya tulyavyasanāḥ suduḥkhitās tāśca vyalīkaṃ ruruduḥ kṛtāgasaḥ // bhp_06.14.049 // śrutvā mṛtaṃ putramalakṣitāntakaṃ vinaṣṭadṛṣṭiḥ prapatan skhalan pathi / snehānubandhaidhitayā śucā bhṛśaṃ vimūrcchito 'nuprakṛtirdvijairvṛtaḥ // bhp_06.14.050 // papāta bālasya sa pādamūle mṛtasya visrastaśiroruhāmbaraḥ / dīrghaṃ śvasan bāṣpakaloparodhato niruddhakaṇṭho na śaśāka bhāṣitum // bhp_06.14.051 // patiṃ nirīkṣyoruśucārpitaṃ tadā mṛtaṃ ca bālaṃ sutamekasantatim / janasya rājñī prakṛteśca hṛdrujaṃ satī dadhānā vilalāpa citradhā // bhp_06.14.052 // stanadvayaṃ kuṅkumapaṅkamaṇḍitaṃ niṣiñcatī sāñjanabāṣpabindubhiḥ / vikīrya keśān vigalatsrajaḥ sutaṃ śuśoca citraṃ kurarīva susvaram // bhp_06.14.053 // aho vidhātastvamatīva bāliśo yastvātmasṛṣṭyapratirūpamīhase / pare nu jīvaty aparasya yā mṛtir viparyayaścet tvamasi dhruvaḥ paraḥ // bhp_06.14.054 // na hi kramaścediha mṛtyujanmanoḥ śarīriṇāmastu tadātmakarmabhiḥ / yaḥ snehapāśo nijasargavṛddhaye svayaṃ kṛtaste tamimaṃ vivṛścasi // bhp_06.14.055 // tvaṃ tāta nārhasi ca māṃ kṛpaṇāmanāthāṃ $ tyaktuṃ vicakṣva pitaraṃ tava śokataptam &añjastarema bhavatāprajadustaraṃ yad % dhvāntaṃ na yāhy akaruṇena yamena dūram // bhp_06.14.056* //uttiṣṭha tāta ta ime śiśavo vayasyās $ tvāmāhvayanti nṛpanandana saṃvihartum &uttiṣṭha tāta ta ime śiśavo vayasyās $ tvāmāhvayanti nṛpanandana saṃvihartum &suptaściraṃ hy aśanayā ca bhavān parīto % bhuṅkṣva stanaṃ piba śuco hara naḥ svakānām // bhp_06.14.057* //nāhaṃ tanūja dadṛśe hatamaṅgalā te $ mugdhasmitaṃ muditavīkṣaṇamānanābjam &nāhaṃ tanūja dadṛśe hatamaṅgalā te $ mugdhasmitaṃ muditavīkṣaṇamānanābjam &kiṃ vā gato 'sy apunaranvayamanyalokaṃ % nīto 'ghṛṇena na śṛṇomi kalā giraste // bhp_06.14.058* // bhp_06.14.059/0 śrīśuka uvāca vilapantyā mṛtaṃ putramiti citravilāpanaiḥ / citraketurbhṛśaṃ tapto muktakaṇṭho ruroda ha // bhp_06.14.059 // tayorvilapatoḥ sarve dampatyostadanuvratāḥ / ruruduḥ sma narā nāryaḥ sarvamāsīdacetanam // bhp_06.14.060 // evaṃ kaśmalamāpannaṃ naṣṭasaṃjñamanāyakam / jñātvāṅgirā nāma ṛṣirājagāma sanāradaḥ // bhp_06.14.061 // bhp_06.15.001/0 śrīśuka uvāca ūcaturmṛtakopānte patitaṃ mṛtakopamam / śokābhibhūtaṃ rājānaṃ bodhayantau saduktibhiḥ // bhp_06.15.001 // ko 'yaṃ syāt tava rājendra bhavān yamanuśocati / tvaṃ cāsya katamaḥ sṛṣṭau puredānīmataḥ param // bhp_06.15.002 // yathā prayānti saṃyānti srotovegena bālukāḥ / saṃyujyante viyujyante tathā kālena dehinaḥ // bhp_06.15.003 // yathā dhānāsu vai dhānā bhavanti na bhavanti ca / evaṃ bhūtāni bhūteṣu coditānīśamāyayā // bhp_06.15.004 // vayaṃ ca tvaṃ ca ye ceme tulyakālāścarācarāḥ / janmamṛtyoryathā paścāt prāṅ naivamadhunāpi bhoḥ // bhp_06.15.005 // bhūtairbhūtāni bhūteśaḥ sṛjaty avati hanti ca / ātmasṛṣṭairasvatantrairanapekṣo 'pi bālavat // bhp_06.15.006 // dehena dehino rājan dehāddeho 'bhijāyate / bījādeva yathā bījaṃ dehy artha iva śāśvataḥ // bhp_06.15.007 // dehadehivibhāgo 'yamavivekakṛtaḥ purā / jātivyaktivibhāgo 'yaṃ yathā vastuni kalpitaḥ // bhp_06.15.008 // bhp_06.15.009/0 śrīśuka uvāca evamāśvāsito rājā citraketurdvijoktibhiḥ / vimṛjya pāṇinā vaktramādhimlānamabhāṣata // bhp_06.15.009 // bhp_06.15.010/0 śrīrājovāca kau yuvāṃ jñānasampannau mahiṣṭhau ca mahīyasām / avadhūtena veṣeṇa gūḍhāviha samāgatau // bhp_06.15.010 // caranti hy avanau kāmaṃ brāhmaṇā bhagavatpriyāḥ / mādṛśāṃ grāmyabuddhīnāṃ bodhāyonmattaliṅginaḥ // bhp_06.15.011 // kumāro nārada ṛbhuraṅgirā devalo 'sitaḥ / apāntaratamā vyāso mārkaṇḍeyo 'tha gautamaḥ // bhp_06.15.012 // vasiṣṭho bhagavān rāmaḥ kapilo bādarāyaṇiḥ / durvāsā yājñavalkyaśca jātukarṇastathāruṇiḥ // bhp_06.15.013 // romaśaścyavano datta āsuriḥ sapatañjaliḥ / ṛṣirvedaśirā dhaumyo muniḥ pañcaśikhastathā // bhp_06.15.014 // hiraṇyanābhaḥ kauśalyaḥ śrutadeva ṛtadhvajaḥ / ete pare ca siddheśāścaranti jñānahetavaḥ // bhp_06.15.015 // tasmādyuvāṃ grāmyapaśormama mūḍhadhiyaḥ prabhū / andhe tamasi magnasya jñānadīpa udīryatām // bhp_06.15.016 // bhp_06.15.017/0 śrīaṅgirā uvāca ahaṃ te putrakāmasya putrado 'smy aṅgirā nṛpa / eṣa brahmasutaḥ sākṣān nārado bhagavān ṛṣiḥ // bhp_06.15.017 // itthaṃ tvāṃ putraśokena magnaṃ tamasi dustare / atadarhamanusmṛtya mahāpuruṣagocaram // bhp_06.15.018 // anugrahāya bhavataḥ prāptāvāvāmiha prabho / brahmaṇyo bhagavadbhakto nāvāsāditumarhasi // bhp_06.15.019 // tadaiva te paraṃ jñānaṃ dadāmi gṛhamāgataḥ / jñātvānyābhiniveśaṃ te putrameva dadāmy aham // bhp_06.15.020 // adhunā putriṇāṃ tāpo bhavataivānubhūyate / evaṃ dārā gṛhā rāyo vividhaiśvaryasampadaḥ // bhp_06.15.021 // śabdādayaśca viṣayāścalā rājyavibhūtayaḥ / mahī rājyaṃ balaṃ koṣo bhṛtyāmātyasuhṛjjanāḥ // bhp_06.15.022 // sarve 'pi śūraseneme śokamohabhayārtidāḥ / gandharvanagaraprakhyāḥ svapnamāyāmanorathāḥ // bhp_06.15.023 // dṛśyamānā vinārthena na dṛśyante manobhavāḥ / karmabhirdhyāyato nānā karmāṇi manaso 'bhavan // bhp_06.15.024 // ayaṃ hi dehino deho dravyajñānakriyātmakaḥ / dehino vividhakleśa santāpakṛdudāhṛtaḥ // bhp_06.15.025 // tasmāt svasthena manasā vimṛśya gatimātmanaḥ / dvaite dhruvārthaviśrambhaṃ tyajopaśamamāviśa // bhp_06.15.026 // bhp_06.15.027/0 śrīnārada uvāca etāṃ mantropaniṣadaṃ pratīccha prayato mama / yāṃ dhārayan saptarātrāddraṣṭā saṅkarṣaṇaṃ vibhum // bhp_06.15.027 // yatpādamūlamupasṛtya narendra pūrve $ śarvādayo bhramamimaṃ dvitayaṃ visṛjya &sadyastadīyamatulānadhikaṃ mahitvaṃ % prāpurbhavān api paraṃ na cirādupaiti // bhp_06.15.028* // bhp_06.16.001/0 śrībādarāyaṇiruvāca atha devaṛṣī rājan samparetaṃ nṛpātmajam / darśayitveti hovāca jñātīnāmanuśocatām // bhp_06.16.001 // bhp_06.16.002/0 śrīnārada uvāca jīvātman paśya bhadraṃ te mātaraṃ pitaraṃ ca te / suhṛdo bāndhavāstaptāḥ śucā tvatkṛtayā bhṛśam // bhp_06.16.002 // kalevaraṃ svamāviśya śeṣamāyuḥ suhṛdvṛtaḥ / bhuṅkṣva bhogān pitṛprattān adhitiṣṭha nṛpāsanam // bhp_06.16.003 // bhp_06.16.004/0 jīva uvāca kasmin janmany amī mahyaṃ pitaro mātaro 'bhavan / karmabhirbhrāmyamāṇasya devatiryaṅnṛyoniṣu // bhp_06.16.004 // bandhujñātyarimadhyastha mitrodāsīnavidviṣaḥ / sarva eva hi sarveṣāṃ bhavanti kramaśo mithaḥ // bhp_06.16.005 // yathā vastūni paṇyāni hemādīni tatastataḥ / paryaṭanti nareṣvevaṃ jīvo yoniṣu kartṛṣu // bhp_06.16.006 // nityasyārthasya sambandho hy anityo dṛśyate nṛṣu / yāvadyasya hi sambandho mamatvaṃ tāvadeva hi // bhp_06.16.007 // evaṃ yonigato jīvaḥ sa nityo nirahaṅkṛtaḥ / yāvadyatropalabhyeta tāvat svatvaṃ hi tasya tat // bhp_06.16.008 // eṣa nityo 'vyayaḥ sūkṣma eṣa sarvāśrayaḥ svadṛk / ātmamāyāguṇairviśvamātmānaṃ sṛjate prabhuḥ // bhp_06.16.009 // na hy asyāsti priyaḥ kaścin nāpriyaḥ svaḥ paro 'pi vā / ekaḥ sarvadhiyāṃ draṣṭā kartṝṇāṃ guṇadoṣayoḥ // bhp_06.16.010 // nādatta ātmā hi guṇaṃ na doṣaṃ na kriyāphalam / udāsīnavadāsīnaḥ parāvaradṛg īśvaraḥ // bhp_06.16.011 // bhp_06.16.012/0 śrībādarāyaṇiruvāca ity udīrya gato jīvo jñātayastasya te tadā / vismitā mumucuḥ śokaṃ chittvātmasnehaśṛṅkhalām // bhp_06.16.012 // nirhṛtya jñātayo jñāterdehaṃ kṛtvocitāḥ kriyāḥ / tatyajurdustyajaṃ snehaṃ śokamohabhayārtidam // bhp_06.16.013 // bālaghnyo vrīḍitāstatra bālahatyāhataprabhāḥ / bālahatyāvrataṃ cerurbrāhmaṇairyan nirūpitam / yamunāyāṃ mahārāja smarantyo dvijabhāṣitam // bhp_06.16.014 // sa itthaṃ pratibuddhātmā citraketurdvijoktibhiḥ / gṛhāndhakūpān niṣkrāntaḥ saraḥpaṅkādiva dvipaḥ // bhp_06.16.015 // kālindyāṃ vidhivat snātvā kṛtapuṇyajalakriyaḥ / maunena saṃyataprāṇo brahmaputrāvavandata // bhp_06.16.016 // atha tasmai prapannāya bhaktāya prayatātmane / bhagavān nāradaḥ prīto vidyāmetāmuvāca ha // bhp_06.16.017 // oṃ namastubhyaṃ bhagavate vāsudevāya dhīmahi / pradyumnāyāniruddhāya namaḥ saṅkarṣaṇāya ca // bhp_06.16.018 // namo vijñānamātrāya paramānandamūrtaye / ātmārāmāya śāntāya nivṛttadvaitadṛṣṭaye // bhp_06.16.019 // ātmānandānubhūtyaiva nyastaśaktyūrmaye namaḥ / hṛṣīkeśāya mahate namaste 'nantamūrtaye // bhp_06.16.020 // vacasy uparate 'prāpya ya eko manasā saha / anāmarūpaścinmātraḥ so 'vyān naḥ sadasatparaḥ // bhp_06.16.021 // yasminnidaṃ yataścedaṃ tiṣṭhaty apyeti jāyate / mṛṇmayeṣviva mṛjjātistasmai te brahmaṇe namaḥ // bhp_06.16.022 // yan na spṛśanti na vidurmanobuddhīndriyāsavaḥ / antarbahiśca vitataṃ vyomavat tan nato 'smy aham // bhp_06.16.023 // dehendriyaprāṇamanodhiyo 'mī yadaṃśaviddhāḥ pracaranti karmasu / naivānyadā lauhamivāprataptaṃ sthāneṣu taddraṣṭrapadeśameti // bhp_06.16.024 // oṃ namo bhagavate mahāpuruṣāya mahānubhāvāya mahāvibhūtipataye sakalasātvataparivṛḍhanikarakarakamalakuḍmalopalālitacaraṇāravindayugala paramaparameṣṭhin namaste // bhp_06.16.025 //_* bhp_06.16.026/0 śrīśuka uvāca bhaktāyaitāṃ prapannāya vidyāmādiśya nāradaḥ / yayāvaṅgirasā sākaṃ dhāma svāyambhuvaṃ prabho // bhp_06.16.026 // citraketustu tāṃ vidyāṃ yathā nāradabhāṣitām / dhārayāmāsa saptāhamabbhakṣaḥ susamāhitaḥ // bhp_06.16.027 // tataḥ sa saptarātrānte vidyayā dhāryamāṇayā / vidyādharādhipatyaṃ ca lebhe 'pratihataṃ nṛpa // bhp_06.16.028 // tataḥ katipayāhobhirvidyayeddhamanogatiḥ / jagāma devadevasya śeṣasya caraṇāntikam // bhp_06.16.029 // mṛṇālagauraṃ śitivāsasaṃ sphurat kirīṭakeyūrakaṭitrakaṅkaṇam / prasannavaktrāruṇalocanaṃ vṛtaṃ dadarśa siddheśvaramaṇḍalaiḥ prabhum // bhp_06.16.030 // taddarśanadhvastasamastakilbiṣaḥ svasthāmalāntaḥkaraṇo 'bhyayān muniḥ / pravṛddhabhaktyā praṇayāśrulocanaḥ prahṛṣṭaromānamadādipuruṣam // bhp_06.16.031 // sa uttamaślokapadābjaviṣṭaraṃ premāśruleśairupamehayan muhuḥ / premoparuddhākhilavarṇanirgamo naivāśakat taṃ prasamīḍituṃ ciram // bhp_06.16.032 // tataḥ samādhāya mano manīṣayā babhāṣa etat pratilabdhavāg asau / niyamya sarvendriyabāhyavartanaṃ jagadguruṃ sātvataśāstravigraham // bhp_06.16.033 // bhp_06.16.034/0 citraketuruvāca ajita jitaḥ samamatibhiḥ sādhubhirbhavān jitātmabhirbhavatā / vijitāste 'pi ca bhajatām akāmātmanāṃ ya ātmado 'tikaruṇaḥ // bhp_06.16.034 // tava vibhavaḥ khalu bhagavan jagadudayasthitilayādīni / viśvasṛjaste 'ṃśāṃśās tatra mṛṣā spardhanti pṛthag abhimatyā // bhp_06.16.035 // paramāṇuparamamahatos tvamādyantāntaravartī trayavidhuraḥ / ādāvante 'pi ca sattvānāṃ yaddhruvaṃ tadevāntarāle 'pi // bhp_06.16.036 // kṣityādibhireṣa kilāvṛtaḥ saptabhirdaśaguṇottarairaṇḍakośaḥ / yatra pataty aṇukalpaḥ sahāṇḍakoṭikoṭibhistadanantaḥ // bhp_06.16.037 // viṣayatṛṣo narapaśavo ya upāsate vibhūtīrna paraṃ tvām / teṣāmāśiṣa īśa tadanu vinaśyanti yathā rājakulam // bhp_06.16.038 // kāmadhiyastvayi racitā na parama rohanti yathā karambhabījāni / jñānātmany aguṇamaye guṇagaṇato 'sya dvandvajālāni // bhp_06.16.039 // jitamajita tadā bhavatā yadāha bhāgavataṃ dharmamanavadyam / niṣkiñcanā ye munaya ātmārāmā yamupāsate 'pavargāya // bhp_06.16.040 // viṣamamatirna yatra nṛṇāṃ tvamahamiti mama taveti ca yadanyatra / viṣamadhiyā racito yaḥ sa hy aviśuddhaḥ kṣayiṣṇuradharmabahulaḥ // bhp_06.16.041 // kaḥ kṣemo nijaparayoḥ kiyān vārthaḥ svaparadruhā dharmeṇa / svadrohāt tava kopaḥ parasampīḍayā ca tathādharmaḥ // bhp_06.16.042 // na vyabhicarati tavekṣā yayā hy abhihito bhāgavato dharmaḥ / sthiracarasattvakadambeṣv apṛthagdhiyo yamupāsate tvāryāḥ // bhp_06.16.043 // na hi bhagavannaghaṭitamidaṃ tvaddarśanān nṛṇāmakhilapāpakṣayaḥ / yannāma sakṛc chravaṇāt pukkaśo 'pi vimucyate saṃsārāt // bhp_06.16.044 // atha bhagavan vayamadhunā tvadavalokaparimṛṣṭāśayamalāḥ / suraṛṣiṇā yat kathitaṃ tāvakena kathamanyathā bhavati // bhp_06.16.045 // viditamananta samastaṃ tava jagadātmano janairihācaritam / vijñāpyaṃ paramaguroḥ kiyadiva savituriva khadyotaiḥ // bhp_06.16.046 // namastubhyaṃ bhagavate sakalajagatsthitilayodayeśāya / duravasitātmagataye kuyogināṃ bhidā paramahaṃsāya // bhp_06.16.047 // yaṃ vai śvasantamanu viśvasṛjaḥ śvasanti $ yaṃ cekitānamanu cittaya uccakanti &bhūmaṇḍalaṃ sarṣapāyati yasya mūrdhni % tasmai namo bhagavate 'stu sahasramūrdhne // bhp_06.16.048* // bhp_06.16.049/0 śrīśuka uvāca saṃstuto bhagavān evamanantastamabhāṣata / vidyādharapatiṃ prītaścitraketuṃ kurūdvaha // bhp_06.16.049 // bhp_06.16.050/0 śrībhagavān uvāca yan nāradāṅgirobhyāṃ te vyāhṛtaṃ me 'nuśāsanam / saṃsiddho 'si tayā rājan vidyayā darśanāc ca me // bhp_06.16.050 // ahaṃ vai sarvabhūtāni bhūtātmā bhūtabhāvanaḥ / śabdabrahma paraṃ brahma mamobhe śāśvatī tanū // bhp_06.16.051 // loke vitatamātmānaṃ lokaṃ cātmani santatam / ubhayaṃ ca mayā vyāptaṃ mayi caivobhayaṃ kṛtam // bhp_06.16.052 // yathā suṣuptaḥ puruṣo viśvaṃ paśyati cātmani / ātmānamekadeśasthaṃ manyate svapna utthitaḥ // bhp_06.16.053 // evaṃ jāgaraṇādīni jīvasthānāni cātmanaḥ / māyāmātrāṇi vijñāya taddraṣṭāraṃ paraṃ smaret // bhp_06.16.054 // yena prasuptaḥ puruṣaḥ svāpaṃ vedātmanastadā / sukhaṃ ca nirguṇaṃ brahma tamātmānamavehi mām // bhp_06.16.055 // ubhayaṃ smarataḥ puṃsaḥ prasvāpapratibodhayoḥ / anveti vyatiricyeta taj jñānaṃ brahma tat param // bhp_06.16.056 // yadetadvismṛtaṃ puṃso madbhāvaṃ bhinnamātmanaḥ / tataḥ saṃsāra etasya dehāddeho mṛtermṛtiḥ // bhp_06.16.057 // labdhveha mānuṣīṃ yoniṃ jñānavijñānasambhavām / ātmānaṃ yo na buddhyeta na kvacit kṣemamāpnuyāt // bhp_06.16.058 // smṛtvehāyāṃ parikleśaṃ tataḥ phalaviparyayam / abhayaṃ cāpy anīhāyāṃ saṅkalpādviramet kaviḥ // bhp_06.16.059 // sukhāya duḥkhamokṣāya kurvāte dampatī kriyāḥ / tato 'nivṛttiraprāptirduḥkhasya ca sukhasya ca // bhp_06.16.060 // evaṃ viparyayaṃ buddhvā nṛṇāṃ vijñābhimāninām / ātmanaśca gatiṃ sūkṣmāṃ sthānatrayavilakṣaṇām // bhp_06.16.061 // dṛṣṭaśrutābhirmātrābhirnirmuktaḥ svena tejasā / jñānavijñānasantṛpto madbhaktaḥ puruṣo bhavet // bhp_06.16.062 // etāvān eva manujairyoganaipuṇyabuddhibhiḥ / svārthaḥ sarvātmanā jñeyo yat parātmaikadarśanam // bhp_06.16.063 // tvametac chraddhayā rājannapramatto vaco mama / jñānavijñānasampanno dhārayannāśu sidhyasi // bhp_06.16.064 // bhp_06.16.065/0 śrīśuka uvāca āśvāsya bhagavān itthaṃ citraketuṃ jagadguruḥ / paśyatastasya viśvātmā tataścāntardadhe hariḥ // bhp_06.16.065 // bhp_06.17.001/0 śrīśuka uvāca yataścāntarhito 'nantastasyai kṛtvā diśe namaḥ / vidyādharaścitraketuścacāra gagane caraḥ // bhp_06.17.001 // sa lakṣaṃ varṣalakṣāṇāmavyāhatabalendriyaḥ / stūyamāno mahāyogī munibhiḥ siddhacāraṇaiḥ // bhp_06.17.002 // kulācalendradroṇīṣu nānāsaṅkalpasiddhiṣu / reme vidyādharastrībhirgāpayan harimīśvaram // bhp_06.17.003 // ekadā sa vimānena viṣṇudattena bhāsvatā / giriśaṃ dadṛśe gacchan parītaṃ siddhacāraṇaiḥ // bhp_06.17.004 // āliṅgyāṅkīkṛtāṃ devīṃ bāhunā munisaṃsadi / uvāca devyāḥ śṛṇvantyā jahāsoccaistadantike // bhp_06.17.005 // bhp_06.17.006/0 citraketuruvāca eṣa lokaguruḥ sākṣāddharmaṃ vaktā śarīriṇām / āste mukhyaḥ sabhāyāṃ vai mithunībhūya bhāryayā // bhp_06.17.006 // jaṭādharastīvratapā brahmavādisabhāpatiḥ / aṅkīkṛtya striyaṃ cāste gatahrīḥ prākṛto yathā // bhp_06.17.007 // prāyaśaḥ prākṛtāścāpi striyaṃ rahasi bibhrati / ayaṃ mahāvratadharo bibharti sadasi striyam // bhp_06.17.008 // bhp_06.17.009/0 śrīśuka uvāca bhagavān api tac chrutvā prahasyāgādhadhīrnṛpa / tūṣṇīṃ babhūva sadasi sabhyāśca tadanuvratāḥ // bhp_06.17.009 // ity atadvīryaviduṣi bruvāṇe bahvaśobhanam / ruṣāha devī dhṛṣṭāya nirjitātmābhimānine // bhp_06.17.010 // bhp_06.17.011/0 śrīpārvaty uvāca ayaṃ kimadhunā loke śāstā daṇḍadharaḥ prabhuḥ / asmadvidhānāṃ duṣṭānāṃ nirlajjānāṃ ca viprakṛt // bhp_06.17.011 // na veda dharmaṃ kila padmayonir na brahmaputrā bhṛgunāradādyāḥ / na vai kumāraḥ kapilo manuśca ye no niṣedhanty ativartinaṃ haram // bhp_06.17.012 // eṣāmanudhyeyapadābjayugmaṃ jagadguruṃ maṅgalamaṅgalaṃ svayam / yaḥ kṣatrabandhuḥ paribhūya sūrīn praśāsti dhṛṣṭastadayaṃ hi daṇḍyaḥ // bhp_06.17.013 // nāyamarhati vaikuṇṭha pādamūlopasarpaṇam / sambhāvitamatiḥ stabdhaḥ sādhubhiḥ paryupāsitam // bhp_06.17.014 // ataḥ pāpīyasīṃ yonimāsurīṃ yāhi durmate / yatheha bhūyo mahatāṃ na kartā putra kilbiṣam // bhp_06.17.015 // bhp_06.17.016/0 śrīśuka uvāca evaṃ śaptaścitraketurvimānādavaruhya saḥ / prasādayāmāsa satīṃ mūrdhnā namreṇa bhārata // bhp_06.17.016 // bhp_06.17.017/0 citraketuruvāca pratigṛhṇāmi te śāpamātmano 'ñjalināmbike / devairmartyāya yat proktaṃ pūrvadiṣṭaṃ hi tasya tat // bhp_06.17.017 // saṃsāracakra etasmiñ janturajñānamohitaḥ / bhrāmyan sukhaṃ ca duḥkhaṃ ca bhuṅkte sarvatra sarvadā // bhp_06.17.018 // naivātmā na paraścāpi kartā syāt sukhaduḥkhayoḥ / kartāraṃ manyate 'trājña ātmānaṃ parameva ca // bhp_06.17.019 // guṇapravāha etasmin kaḥ śāpaḥ ko nvanugrahaḥ / kaḥ svargo narakaḥ ko vā kiṃ sukhaṃ duḥkhameva vā // bhp_06.17.020 // ekaḥ sṛjati bhūtāni bhagavān ātmamāyayā / eṣāṃ bandhaṃ ca mokṣaṃ ca sukhaṃ duḥkhaṃ ca niṣkalaḥ // bhp_06.17.021 // na tasya kaściddayitaḥ pratīpo na jñātibandhurna paro na ca svaḥ / samasya sarvatra nirañjanasya sukhe na rāgaḥ kuta eva roṣaḥ // bhp_06.17.022 // tathāpi tacchaktivisarga eṣāṃ sukhāya duḥkhāya hitāhitāya / bandhāya mokṣāya ca mṛtyujanmanoḥ śarīriṇāṃ saṃsṛtaye 'vakalpate // bhp_06.17.023 // atha prasādaye na tvāṃ śāpamokṣāya bhāmini / yan manyase hy asādhūktaṃ mama tat kṣamyatāṃ sati // bhp_06.17.024 // bhp_06.17.025/0 śrīśuka uvāca iti prasādya giriśau citraketurarindama / jagāma svavimānena paśyatoḥ smayatostayoḥ // bhp_06.17.025 // tatastu bhagavān rudro rudrāṇīmidamabravīt / devarṣidaityasiddhānāṃ pārṣadānāṃ ca śṛṇvatām // bhp_06.17.026 // bhp_06.17.027/0 śrīrudra uvāca dṛṣṭavaty asi suśroṇi hareradbhutakarmaṇaḥ / māhātmyaṃ bhṛtyabhṛtyānāṃ niḥspṛhāṇāṃ mahātmanām // bhp_06.17.027 // nārāyaṇaparāḥ sarve na kutaścana bibhyati / svargāpavarganarakeṣvapi tulyārthadarśinaḥ // bhp_06.17.028 // dehināṃ dehasaṃyogāddvandvānīśvaralīlayā / sukhaṃ duḥkhaṃ mṛtirjanma śāpo 'nugraha eva ca // bhp_06.17.029 // avivekakṛtaḥ puṃso hy arthabheda ivātmani / guṇadoṣavikalpaśca bhideva srajivat kṛtaḥ // bhp_06.17.030 // vāsudeve bhagavati bhaktimudvahatāṃ nṛṇām / jñānavairāgyavīryāṇāṃ na hi kaścidvyapāśrayaḥ // bhp_06.17.031 // nāhaṃ viriñco na kumāranāradau na brahmaputrā munayaḥ sureśāḥ / vidāma yasyehitamaṃśakāṃśakā na tatsvarūpaṃ pṛthagīśamāninaḥ // bhp_06.17.032 // na hy asyāsti priyaḥ kaścin nāpriyaḥ svaḥ paro 'pi vā / ātmatvāt sarvabhūtānāṃ sarvabhūtapriyo hariḥ // bhp_06.17.033 // tasya cāyaṃ mahābhāgaścitraketuḥ priyo 'nugaḥ / sarvatra samadṛk śānto hy ahaṃ caivācyutapriyaḥ // bhp_06.17.034 // tasmān na vismayaḥ kāryaḥ puruṣeṣu mahātmasu / mahāpuruṣabhakteṣu śānteṣu samadarśiṣu // bhp_06.17.035 // bhp_06.17.036/0 śrīśuka uvāca iti śrutvā bhagavataḥ śivasyomābhibhāṣitam / babhūva śāntadhī rājan devī vigatavismayā // bhp_06.17.036 // iti bhāgavato devyāḥ pratiśaptumalantamaḥ / mūrdhnā sa jagṛhe śāpametāvat sādhulakṣaṇam // bhp_06.17.037 // jajñe tvaṣṭurdakṣiṇāgnau dānavīṃ yonimāśritaḥ / vṛtra ity abhivikhyāto jñānavijñānasaṃyutaḥ // bhp_06.17.038 // etat te sarvamākhyātaṃ yan māṃ tvaṃ paripṛcchasi / vṛtrasyāsurajāteśca kāraṇaṃ bhagavanmateḥ // bhp_06.17.039 // itihāsamimaṃ puṇyaṃ citraketormahātmanaḥ / māhātmyaṃ viṣṇubhaktānāṃ śrutvā bandhādvimucyate // bhp_06.17.040 // ya etat prātarutthāya śraddhayā vāgyataḥ paṭhet / itihāsaṃ hariṃ smṛtvā sa yāti paramāṃ gatim // bhp_06.17.041 // bhp_06.18.001/0 śrīśuka uvāca pṛśnistu patnī savituḥ sāvitrīṃ vyāhṛtiṃ trayīm / agnihotraṃ paśuṃ somaṃ cāturmāsyaṃ mahāmakhān // bhp_06.18.001 // siddhirbhagasya bhāryāṅga mahimānaṃ vibhuṃ prabhum / āśiṣaṃ ca varārohāṃ kanyāṃ prāsūta suvratām // bhp_06.18.002 // dhātuḥ kuhūḥ sinīvālī rākā cānumatistathā / sāyaṃ darśamatha prātaḥ pūrṇamāsamanukramāt // bhp_06.18.003 // agnīn purīṣyān ādhatta kriyāyāṃ samanantaraḥ / carṣaṇī varuṇasyāsīdyasyāṃ jāto bhṛguḥ punaḥ // bhp_06.18.004 // vālmīkiśca mahāyogī valmīkādabhavat kila / agastyaśca vasiṣṭhaśca mitrāvaruṇayorṛṣī // bhp_06.18.005 // retaḥ siṣicatuḥ kumbhe urvaśyāḥ sannidhau drutam / revatyāṃ mitra utsargamariṣṭaṃ pippalaṃ vyadhāt // bhp_06.18.006 // paulomyāmindra ādhatta trīn putrān iti naḥ śrutam / jayantamṛṣabhaṃ tāta tṛtīyaṃ mīḍhuṣaṃ prabhuḥ // bhp_06.18.007 // urukramasya devasya māyāvāmanarūpiṇaḥ / kīrtau patnyāṃ bṛhacchlokastasyāsan saubhagādayaḥ // bhp_06.18.008 // tatkarmaguṇavīryāṇi kāśyapasya mahātmanaḥ / paścādvakṣyāmahe 'dityāṃ yathaivāvatatāra ha // bhp_06.18.009 // atha kaśyapadāyādān daiteyān kīrtayāmi te / yatra bhāgavataḥ śrīmān prahrādo balireva ca // bhp_06.18.010 // diterdvāveva dāyādau daityadānavavanditau / hiraṇyakaśipurnāma hiraṇyākṣaśca kīrtitau // bhp_06.18.011 // hiraṇyakaśiporbhāryā kayādhurnāma dānavī / jambhasya tanayā sā tu suṣuve caturaḥ sutān // bhp_06.18.012 // saṃhrādaṃ prāg anuhrādaṃ hrādaṃ prahrādameva ca / tatsvasā siṃhikā nāma rāhuṃ vipracito 'grahīt // bhp_06.18.013 // śiro 'haradyasya hariścakreṇa pibato 'mṛtam / saṃhrādasya kṛtirbhāryā sūta pañcajanaṃ tataḥ // bhp_06.18.014 // hrādasya dhamanirbhāryā sūta vātāpimilvalam / yo 'gastyāya tvatithaye pece vātāpimilvalaḥ // bhp_06.18.015 // anuhrādasya sūryāyāṃ bāṣkalo mahiṣastathā / virocanastu prāhrādirdevyāṃ tasyābhavadbaliḥ // bhp_06.18.016 // bāṇajyeṣṭhaṃ putraśatamaśanāyāṃ tato 'bhavat / tasyānubhāvaṃ suślokyaṃ paścādevābhidhāsyate // bhp_06.18.017 // bāṇa ārādhya giriśaṃ lebhe tadgaṇamukhyatām / yatpārśve bhagavān āste hy adyāpi purapālakaḥ // bhp_06.18.018 // marutaśca diteḥ putrāścatvāriṃśan navādhikāḥ / ta āsannaprajāḥ sarve nītā indreṇa sātmatām // bhp_06.18.019 // bhp_06.18.020/0 śrīrājovāca kathaṃ ta āsuraṃ bhāvamapohyautpattikaṃ guro / indreṇa prāpitāḥ sātmyaṃ kiṃ tat sādhu kṛtaṃ hi taiḥ // bhp_06.18.020 // ime śraddadhate brahmannṛṣayo hi mayā saha / parijñānāya bhagavaṃstan no vyākhyātumarhasi // bhp_06.18.021 // bhp_06.18.022/0 śrīsūta uvāca tadviṣṇurātasya sa bādarāyaṇir vaco niśamyādṛtamalpamarthavat / sabhājayan san nibhṛtena cetasā jagāda satrāyaṇa sarvadarśanaḥ // bhp_06.18.022 // bhp_06.18.023/0 śrīśuka uvāca hataputrā ditiḥ śakra pārṣṇigrāheṇa viṣṇunā / manyunā śokadīptena jvalantī paryacintayat // bhp_06.18.023 // kadā nu bhrātṛhantāramindriyārāmamulbaṇam / aklinnahṛdayaṃ pāpaṃ ghātayitvā śaye sukham // bhp_06.18.024 // kṛmiviḍbhasmasaṃjñāsīdyasyeśābhihitasya ca / bhūtadhruk tatkṛte svārthaṃ kiṃ veda nirayo yataḥ // bhp_06.18.025 // āśāsānasya tasyedaṃ dhruvamunnaddhacetasaḥ / madaśoṣaka indrasya bhūyādyena suto hi me // bhp_06.18.026 // iti bhāvena sā bharturācacārāsakṛt priyam / śuśrūṣayānurāgeṇa praśrayeṇa damena ca // bhp_06.18.027 // bhaktyā paramayā rājan manojñairvalgubhāṣitaiḥ / mano jagrāha bhāvajñā sasmitāpāṅgavīkṣaṇaiḥ // bhp_06.18.028 // evaṃ striyā jaḍībhūto vidvān api manojñayā / bāḍhamity āha vivaśo na tac citraṃ hi yoṣiti // bhp_06.18.029 // vilokyaikāntabhūtāni bhūtāny ādau prajāpatiḥ / striyaṃ cakre svadehārdhaṃ yayā puṃsāṃ matirhṛtā // bhp_06.18.030 // evaṃ śuśrūṣitastāta bhagavān kaśyapaḥ striyā / prahasya paramaprīto ditimāhābhinandya ca // bhp_06.18.031 // bhp_06.18.032/0 śrīkaśyapa uvāca varaṃ varaya vāmoru prītaste 'hamanindite / striyā bhartari suprīte kaḥ kāma iha cāgamaḥ // bhp_06.18.032 // patireva hi nārīṇāṃ daivataṃ paramaṃ smṛtam / mānasaḥ sarvabhūtānāṃ vāsudevaḥ śriyaḥ patiḥ // bhp_06.18.033 // sa eva devatāliṅgairnāmarūpavikalpitaiḥ / ijyate bhagavān pumbhiḥ strībhiśca patirūpadhṛk // bhp_06.18.034 // tasmāt pativratā nāryaḥ śreyaskāmāḥ sumadhyame / yajante 'nanyabhāvena patimātmānamīśvaram // bhp_06.18.035 // so 'haṃ tvayārcito bhadre īdṛgbhāvena bhaktitaḥ / taṃ te sampādaye kāmamasatīnāṃ sudurlabham // bhp_06.18.036 // bhp_06.18.037/0 ditiruvāca varado yadi me brahman putramindrahaṇaṃ vṛṇe / amṛtyuṃ mṛtaputrāhaṃ yena me ghātitau sutau // bhp_06.18.037 // niśamya tadvaco vipro vimanāḥ paryatapyata / aho adharmaḥ sumahān adya me samupasthitaḥ // bhp_06.18.038 // aho arthendriyārāmo yoṣinmayyeha māyayā / gṛhītacetāḥ kṛpaṇaḥ patiṣye narake dhruvam // bhp_06.18.039 // ko 'tikramo 'nuvartantyāḥ svabhāvamiha yoṣitaḥ / dhiṅ māṃ batābudhaṃ svārthe yadahaṃ tvajitendriyaḥ // bhp_06.18.040 // śaratpadmotsavaṃ vaktraṃ vacaśca śravaṇāmṛtam / hṛdayaṃ kṣuradhārābhaṃ strīṇāṃ ko veda ceṣṭitam // bhp_06.18.041 // na hi kaścit priyaḥ strīṇāmañjasā svāśiṣātmanām / patiṃ putraṃ bhrātaraṃ vā ghnanty arthe ghātayanti ca // bhp_06.18.042 // pratiśrutaṃ dadāmīti vacastan na mṛṣā bhavet / vadhaṃ nārhati cendro 'pi tatredamupakalpate // bhp_06.18.043 // iti sañcintya bhagavān mārīcaḥ kurunandana / uvāca kiñcit kupita ātmānaṃ ca vigarhayan // bhp_06.18.044 // bhp_06.18.045/0 śrīkaśyapa uvāca putraste bhavitā bhadre indrahādevabāndhavaḥ / saṃvatsaraṃ vratamidaṃ yady añjo dhārayiṣyasi // bhp_06.18.045 // bhp_06.18.046/0 ditiruvāca dhārayiṣye vrataṃ brahman brūhi kāryāṇi yāni me / yāni ceha niṣiddhāni na vrataṃ ghnanti yāny uta // bhp_06.18.046 // bhp_06.18.047/0 śrīkaśyapa uvāca na hiṃsyādbhūtajātāni na śapen nānṛtaṃ vadet / na chindyān nakharomāṇi na spṛśedyadamaṅgalam // bhp_06.18.047 // nāpsu snāyān na kupyeta na sambhāṣeta durjanaiḥ / na vasītādhautavāsaḥ srajaṃ ca vidhṛtāṃ kvacit // bhp_06.18.048 // nocchiṣṭaṃ caṇḍikānnaṃ ca sāmiṣaṃ vṛṣalāhṛtam / bhuñjītodakyayā dṛṣṭaṃ piben nāñjalinā tvapaḥ // bhp_06.18.049 // nocchiṣṭāspṛṣṭasalilā sandhyāyāṃ muktamūrdhajā / anarcitāsaṃyatavāk nāsaṃvītā bahiścaret // bhp_06.18.050 // nādhautapādāprayatā nārdrapādā udakśirāḥ / śayīta nāparāṅ nānyairna nagnā na ca sandhyayoḥ // bhp_06.18.051 // dhautavāsā śucirnityaṃ sarvamaṅgalasaṃyutā / pūjayet prātarāśāt prāg goviprāñ śriyamacyutam // bhp_06.18.052 // striyo vīravatīścārcet sraggandhabalimaṇḍanaiḥ / patiṃ cārcyopatiṣṭheta dhyāyet koṣṭhagataṃ ca tam // bhp_06.18.053 // sāṃvatsaraṃ puṃsavanaṃ vratametadaviplutam / dhārayiṣyasi cet tubhyaṃ śakrahā bhavitā sutaḥ // bhp_06.18.054 // bāḍhamity abhyupetyātha ditī rājan mahāmanāḥ / kaśyapādgarbhamādhatta vrataṃ cāñjo dadhāra sā // bhp_06.18.055 // mātṛṣvasurabhiprāyamindra ājñāya mānada / śuśrūṣaṇenāśramasthāṃ ditiṃ paryacarat kaviḥ // bhp_06.18.056 // nityaṃ vanāt sumanasaḥ phalamūlasamitkuśān / patrāṅkuramṛdo 'paśca kāle kāla upāharat // bhp_06.18.057 // evaṃ tasyā vratasthāyā vratacchidraṃ harirnṛpa / prepsuḥ paryacaraj jihmo mṛgaheva mṛgākṛtiḥ // bhp_06.18.058 // nādhyagacchadvratacchidraṃ tatparo 'tha mahīpate / cintāṃ tīvrāṃ gataḥ śakraḥ kena me syāc chivaṃ tviha // bhp_06.18.059 // ekadā sā tu sandhyāyāmucchiṣṭā vratakarśitā / aspṛṣṭavāryadhautāṅghriḥ suṣvāpa vidhimohitā // bhp_06.18.060 // labdhvā tadantaraṃ śakro nidrāpahṛtacetasaḥ / diteḥ praviṣṭa udaraṃ yogeśo yogamāyayā // bhp_06.18.061 // cakarta saptadhā garbhaṃ vajreṇa kanakaprabham / rudantaṃ saptadhaikaikaṃ mā rodīriti tān punaḥ // bhp_06.18.062 // tamūcuḥ pāṭyamānāste sarve prāñjalayo nṛpa / kiṃ na indra jighāṃsasi bhrātaro marutastava // bhp_06.18.063 // mā bhaiṣṭa bhrātaro mahyaṃ yūyamity āha kauśikaḥ / ananyabhāvān pārṣadān ātmano marutāṃ gaṇān // bhp_06.18.064 // na mamāra ditergarbhaḥ śrīnivāsānukampayā / bahudhā kuliśakṣuṇṇo drauṇyastreṇa yathā bhavān // bhp_06.18.065 // sakṛdiṣṭvādipuruṣaṃ puruṣo yāti sāmyatām / saṃvatsaraṃ kiñcidūnaṃ dityā yaddharirarcitaḥ // bhp_06.18.066 // sajūrindreṇa pañcāśaddevāste maruto 'bhavan / vyapohya mātṛdoṣaṃ te hariṇā somapāḥ kṛtāḥ // bhp_06.18.067 // ditirutthāya dadṛśe kumārān analaprabhān / indreṇa sahitān devī paryatuṣyadaninditā // bhp_06.18.068 // athendramāha tātāhamādityānāṃ bhayāvaham / apatyamicchanty acaraṃ vratametat suduṣkaram // bhp_06.18.069 // ekaḥ saṅkalpitaḥ putraḥ sapta saptābhavan katham / yadi te viditaṃ putra satyaṃ kathaya mā mṛṣā // bhp_06.18.070 // bhp_06.18.071/0 indra uvāca amba te 'haṃ vyavasitamupadhāryāgato 'ntikam / labdhāntaro 'cchidaṃ garbhamarthabuddhirna dharmadṛk // bhp_06.18.071 // kṛtto me saptadhā garbha āsan sapta kumārakāḥ / te 'pi caikaikaśo vṛkṇāḥ saptadhā nāpi mamrire // bhp_06.18.072 // tatastat paramāścaryaṃ vīkṣya vyavasitaṃ mayā / mahāpuruṣapūjāyāḥ siddhiḥ kāpy ānuṣaṅgiṇī // bhp_06.18.073 // ārādhanaṃ bhagavata īhamānā nirāśiṣaḥ / ye tu necchanty api paraṃ te svārthakuśalāḥ smṛtāḥ // bhp_06.18.074 // ārādhyātmapradaṃ devaṃ svātmānaṃ jagadīśvaram / ko vṛṇīta guṇasparśaṃ budhaḥ syān narake 'pi yat // bhp_06.18.075 // tadidaṃ mama daurjanyaṃ bāliśasya mahīyasi / kṣantumarhasi mātastvaṃ diṣṭyā garbho mṛtotthitaḥ // bhp_06.18.076 // bhp_06.18.077/0 śrīśuka uvāca indrastayābhyanujñātaḥ śuddhabhāvena tuṣṭayā / marudbhiḥ saha tāṃ natvā jagāma tridivaṃ prabhuḥ // bhp_06.18.077 // evaṃ te sarvamākhyātaṃ yan māṃ tvaṃ paripṛcchasi / maṅgalaṃ marutāṃ janma kiṃ bhūyaḥ kathayāmi te // bhp_06.18.078 // bhp_06.19.001/0 śrīrājovāca vrataṃ puṃsavanaṃ brahman bhavatā yadudīritam / tasya veditumicchāmi yena viṣṇuḥ prasīdati // bhp_06.19.001 // bhp_06.19.002/0 śrīśuka uvāca śukle mārgaśire pakṣe yoṣidbharturanujñayā / ārabheta vratamidaṃ sārvakāmikamāditaḥ // bhp_06.19.002 // niśamya marutāṃ janma brāhmaṇān anumantrya ca / snātvā śukladatī śukle vasītālaṅkṛtāmbare / pūjayet prātarāśāt prāg bhagavantaṃ śriyā saha // bhp_06.19.003 // alaṃ te nirapekṣāya pūrṇakāma namo 'stu te / mahāvibhūtipataye namaḥ sakalasiddhaye // bhp_06.19.004 // yathā tvaṃ kṛpayā bhūtyā tejasā mahimaujasā / juṣṭa īśa guṇaiḥ sarvaistato 'si bhagavān prabhuḥ // bhp_06.19.005 // viṣṇupatni mahāmāye mahāpuruṣalakṣaṇe / prīyethā me mahābhāge lokamātarnamo 'stu te // bhp_06.19.006 // oṃ namo bhagavate mahāpuruṣāya mahānubhāvāya mahāvibhūtipataye saha mahāvibhūtibhirbalimupaharāmīti anenāharaharmantreṇa viṣṇorāvāhanārghyapādyopasparśanasnānavāsaupavītavibhūṣaṇagandhapuṣpadhūpadīpopahārādyupacārān susamāhitopāharet // bhp_06.19.007 //_* haviḥśeṣaṃ ca juhuyādanale dvādaśāhutīḥ / oṃ namo bhagavate mahāpuruṣāya mahāvibhūtipataye svāheti // bhp_06.19.008 // śriyaṃ viṣṇuṃ ca varadāvāśiṣāṃ prabhavāvubhau / bhaktyā sampūjayen nityaṃ yadīcchet sarvasampadaḥ // bhp_06.19.009 // praṇameddaṇḍavadbhūmau bhaktiprahveṇa cetasā / daśavāraṃ japen mantraṃ tataḥ stotramudīrayet // bhp_06.19.010 // yuvāṃ tu viśvasya vibhū jagataḥ kāraṇaṃ param / iyaṃ hi prakṛtiḥ sūkṣmā māyāśaktirduratyayā // bhp_06.19.011 // tasyā adhīśvaraḥ sākṣāt tvameva puruṣaḥ paraḥ / tvaṃ sarvayajña ijyeyaṃ kriyeyaṃ phalabhug bhavān // bhp_06.19.012 // guṇavyaktiriyaṃ devī vyañjako guṇabhug bhavān / tvaṃ hi sarvaśarīry ātmā śrīḥ śarīrendriyāśayāḥ / nāmarūpe bhagavatī pratyayastvamapāśrayaḥ // bhp_06.19.013 // yathā yuvāṃ trilokasya varadau parameṣṭhinau / tathā ma uttamaśloka santu satyā mahāśiṣaḥ // bhp_06.19.014 // ity abhiṣṭūya varadaṃ śrīnivāsaṃ śriyā saha / tan niḥsāryopaharaṇaṃ dattvācamanamarcayet // bhp_06.19.015 // tataḥ stuvīta stotreṇa bhaktiprahveṇa cetasā / yajñocchiṣṭamavaghrāya punarabhyarcayeddharim // bhp_06.19.016 // patiṃ ca parayā bhaktyā mahāpuruṣacetasā / priyaistaistairupanamet premaśīlaḥ svayaṃ patiḥ / bibhṛyāt sarvakarmāṇi patnyā uccāvacāni ca // bhp_06.19.017 // kṛtamekatareṇāpi dampatyorubhayorapi / patnyāṃ kuryādanarhāyāṃ patiretat samāhitaḥ // bhp_06.19.018 // viṣṇorvratamidaṃ bibhran na vihanyāt kathañcana / viprān striyo vīravatīḥ sraggandhabalimaṇḍanaiḥ / arcedaharaharbhaktyā devaṃ niyamamāsthitā // bhp_06.19.019 // udvāsya devaṃ sve dhāmni tanniveditamagrataḥ / adyādātmaviśuddhyarthaṃ sarvakāmasamṛddhaye // bhp_06.19.020 // etena pūjāvidhinā māsān dvādaśa hāyanam / nītvāthoparamet sādhvī kārtike carame 'hani // bhp_06.19.021 // śvobhūte 'pa upaspṛśya kṛṣṇamabhyarcya pūrvavat / payaḥśṛtena juhuyāc caruṇā saha sarpiṣā / pākayajñavidhānena dvādaśaivāhutīḥ patiḥ // bhp_06.19.022 // āśiṣaḥ śirasādāya dvijaiḥ prītaiḥ samīritāḥ / praṇamya śirasā bhaktyā bhuñjīta tadanujñayā // bhp_06.19.023 // ācāryamagrataḥ kṛtvā vāgyataḥ saha bandhubhiḥ / dadyāt patnyai caroḥ śeṣaṃ suprajāstvaṃ susaubhagam // bhp_06.19.024 // etac caritvā vidhivadvrataṃ vibhor abhīpsitārthaṃ labhate pumān iha / strī caitadāsthāya labheta saubhagaṃ śriyaṃ prajāṃ jīvapatiṃ yaśo gṛham // bhp_06.19.025 // kanyā ca vindeta samagralakṣaṇaṃ patiṃ tvavīrā hatakilbiṣāṃ gatim / mṛtaprajā jīvasutā dhaneśvarī sudurbhagā subhagā rūpamagryam // bhp_06.19.026 // vindedvirūpā virujā vimucyate ya āmayāvīndriyakalyadeham / etat paṭhannabhyudaye ca karmaṇy anantatṛptiḥ pitṛdevatānām // bhp_06.19.027 // tuṣṭāḥ prayacchanti samastakāmān homāvasāne hutabhuk śrīhariśca / rājan mahan marutāṃ janma puṇyaṃ ditervrataṃ cābhihitaṃ mahat te // bhp_06.19.028 // bhp_07.01.001/0 śrīrājovāca samaḥ priyaḥ suhṛdbrahman bhūtānāṃ bhagavān svayam / indrasyārthe kathaṃ daityān avadhīdviṣamo yathā // bhp_07.01.001 // na hyasyārthaḥ suragaṇaiḥ sākṣān niḥśreyasātmanaḥ / naivāsurebhyo vidveṣo nodvegaścāguṇasya hi // bhp_07.01.002 // iti naḥ sumahābhāga nārāyaṇaguṇān prati / saṃśayaḥ sumahān jātastadbhavāṃśchettumarhati // bhp_07.01.003 // bhp_07.01.004/0 śrīṛṣiruvāca sādhu pṛṣṭaṃ mahārāja hareścaritamadbhutam / yadbhāgavatamāhātmyaṃ bhagavadbhaktivardhanam // bhp_07.01.004 // gīyate paramaṃ puṇyamṛṣibhirnāradādibhiḥ / natvā kṛṣṇāya munaye kathayiṣye hareḥ kathām // bhp_07.01.005 // nirguṇo 'pi hyajo 'vyakto bhagavān prakṛteḥ paraḥ / svamāyāguṇamāviśya bādhyabādhakatāṃ gataḥ // bhp_07.01.006 // sattvaṃ rajastama iti prakṛternātmano guṇāḥ / na teṣāṃ yugapadrājan hrāsa ullāsa eva vā // bhp_07.01.007 // jayakāle tu sattvasya devarṣīn rajaso 'surān / tamaso yakṣarakṣāṃsi tatkālānuguṇo 'bhajat // bhp_07.01.008 // jyotirādirivābhāti saṅghātān na vivicyate / vidantyātmānamātmasthaṃ mathitvā kavayo 'ntataḥ // bhp_07.01.009 // yadā sisṛkṣuḥ pura ātmanaḥ paro rajaḥ sṛjatyeṣa pṛthak svamāyayā / sattvaṃ vicitrāsu riraṃsurīśvaraḥ śayiṣyamāṇastama īrayatyasau // bhp_07.01.010 // kālaṃ carantaṃ sṛjatīśa āśrayaṃ pradhānapumbhyāṃ naradeva satyakṛt / ya eṣa rājannapi kāla īśitā sattvaṃ surānīkamivaidhayatyataḥ / tatpratyanīkān asurān surapriyo rajastamaskān pramiṇotyuruśravāḥ // bhp_07.01.011 // atraivodāhṛtaḥ pūrvamitihāsaḥ surarṣiṇā / prītyā mahākratau rājan pṛcchate 'jātaśatrave // bhp_07.01.012 // dṛṣṭvā mahādbhutaṃ rājā rājasūye mahākratau / vāsudeve bhagavati sāyujyaṃ cedibhūbhujaḥ // bhp_07.01.013 // tatrāsīnaṃ suraṛṣiṃ rājā pāṇḍusutaḥ kratau / papraccha vismitamanā munīnāṃ śṛṇvatāmidam // bhp_07.01.014 // bhp_07.01.015/0 śrīyudhiṣṭhira uvāca aho atyadbhutaṃ hyetaddurlabhaikāntināmapi / vāsudeve pare tattve prāptiścaidyasya vidviṣaḥ // bhp_07.01.015 // etadveditumicchāmaḥ sarva eva vayaṃ mune / bhagavannindayā veno dvijaistamasi pātitaḥ // bhp_07.01.016 // damaghoṣasutaḥ pāpa ārabhya kalabhāṣaṇāt / sampratyamarṣī govinde dantavakraśca durmatiḥ // bhp_07.01.017 // śapatorasakṛdviṣṇuṃ yadbrahma paramavyayam / śvitro na jāto jihvāyāṃ nāndhaṃ viviśatustamaḥ // bhp_07.01.018 // kathaṃ tasmin bhagavati duravagrāhyadhāmani / paśyatāṃ sarvalokānāṃ layamīyaturañjasā // bhp_07.01.019 // etadbhrāmyati me buddhirdīpārciriva vāyunā / brūhyetadadbhutatamaṃ bhagavān hyatra kāraṇam // bhp_07.01.020 // bhp_07.01.021/0 śrībādarāyaṇiruvāca rājñastadvaca ākarṇya nārado bhagavān ṛṣiḥ / tuṣṭaḥ prāha tamābhāṣya śṛṇvatyāstatsadaḥ kathāḥ // bhp_07.01.021 // bhp_07.01.022/0 śrīnārada uvāca nindanastavasatkāra nyakkārārthaṃ kalevaram / pradhānaparayo rājannavivekena kalpitam // bhp_07.01.022 // hiṃsā tadabhimānena daṇḍapāruṣyayoryathā / vaiṣamyamiha bhūtānāṃ mamāhamiti pārthiva // bhp_07.01.023 // yannibaddho 'bhimāno 'yaṃ tadvadhāt prāṇināṃ vadhaḥ / tathā na yasya kaivalyādabhimāno 'khilātmanaḥ / parasya damakarturhi hiṃsā kenāsya kalpyate // bhp_07.01.024 // tasmādvairānubandhena nirvaireṇa bhayena vā / snehāt kāmena vā yuñjyāt kathañcin nekṣate pṛthak // bhp_07.01.025 // yathā vairānubandhena martyastanmayatāmiyāt / na tathā bhaktiyogena iti me niścitā matiḥ // bhp_07.01.026 // kīṭaḥ peśaskṛtā ruddhaḥ kuḍyāyāṃ tamanusmaran / saṃrambhabhayayogena vindate tatsvarūpatām // bhp_07.01.027 // evaṃ kṛṣṇe bhagavati māyāmanuja īśvare / vaireṇa pūtapāpmānastamāpuranucintayā // bhp_07.01.028 // kāmāddveṣādbhayāt snehādyathā bhaktyeśvare manaḥ / āveśya tadaghaṃ hitvā bahavastadgatiṃ gatāḥ // bhp_07.01.029 // gopyaḥ kāmādbhayāt kaṃso dveṣāc caidyādayo nṛpāḥ / sambandhādvṛṣṇayaḥ snehādyūyaṃ bhaktyā vayaṃ vibho // bhp_07.01.030 // katamo 'pi na venaḥ syāt pañcānāṃ puruṣaṃ prati / tasmāt kenāpyupāyena manaḥ kṛṣṇe niveśayet // bhp_07.01.031 // mātṛṣvasreyo vaścaidyo dantavakraśca pāṇḍava / pārṣadapravarau viṣṇorvipraśāpāt padacyutau // bhp_07.01.032 // bhp_07.01.033/0 śrīyudhiṣṭhira uvāca kīdṛśaḥ kasya vā śāpo haridāsābhimarśanaḥ / aśraddheya ivābhāti harerekāntināṃ bhavaḥ // bhp_07.01.033 // dehendriyāsuhīnānāṃ vaikuṇṭhapuravāsinām / dehasambandhasambaddhametadākhyātumarhasi // bhp_07.01.034 // bhp_07.01.035/0 śrīnārada uvāca ekadā brahmaṇaḥ putrā viṣṇulokaṃ yadṛcchayā / sanandanādayo jagmuścaranto bhuvanatrayam // bhp_07.01.035 // pañcaṣaḍḍhāyanārbhābhāḥ pūrveṣāmapi pūrvajāḥ / digvāsasaḥ śiśūn matvā dvāḥsthau tān pratyaṣedhatām // bhp_07.01.036 // aśapan kupitā evaṃ yuvāṃ vāsaṃ na cārhathaḥ / rajastamobhyāṃ rahite pādamūle madhudviṣaḥ / pāpiṣṭhāmāsurīṃ yoniṃ bāliśau yātamāśvataḥ // bhp_07.01.037 // evaṃ śaptau svabhavanāt patantau tau kṛpālubhiḥ / proktau punarjanmabhirvāṃ tribhirlokāya kalpatām // bhp_07.01.038 // jajñāte tau diteḥ putrau daityadānavavanditau / hiraṇyakaśipurjyeṣṭho hiraṇyākṣo 'nujastataḥ // bhp_07.01.039 // hato hiraṇyakaśipurhariṇā siṃharūpiṇā / hiraṇyākṣo dharoddhāre bibhratā śaukaraṃ vapuḥ // bhp_07.01.040 // hiraṇyakaśipuḥ putraṃ prahlādaṃ keśavapriyam / jighāṃsurakaron nānā yātanā mṛtyuhetave // bhp_07.01.041 // taṃ sarvabhūtātmabhūtaṃ praśāntaṃ samadarśanam / bhagavattejasā spṛṣṭaṃ nāśaknoddhantumudyamaiḥ // bhp_07.01.042 // tatastau rākṣasau jātau keśinyāṃ viśravaḥsutau / rāvaṇaḥ kumbhakarṇaśca sarvalokopatāpanau // bhp_07.01.043 // tatrāpi rāghavo bhūtvā nyahanac chāpamuktaye / rāmavīryaṃ śroṣyasi tvaṃ mārkaṇḍeyamukhāt prabho // bhp_07.01.044 // tāvatra kṣatriyau jātau mātṛṣvasrātmajau tava / adhunā śāpanirmuktau kṛṣṇacakrahatāṃhasau // bhp_07.01.045 // vairānubandhatīvreṇa dhyānenācyutasātmatām / nītau punarhareḥ pārśvaṃ jagmaturviṣṇupārṣadau // bhp_07.01.046 // bhp_07.01.047/0 śrīyudhiṣṭhira uvāca vidveṣo dayite putre kathamāsīn mahātmani / brūhi me bhagavan yena prahlādasyācyutātmatā // bhp_07.01.047 // bhp_07.02.001/0 śrīnārada uvāca bhrātaryevaṃ vinihate hariṇā kroḍamūrtinā / hiraṇyakaśipū rājan paryatapyadruṣā śucā // bhp_07.02.001 // āha cedaṃ ruṣā pūrṇaḥ sandaṣṭadaśanacchadaḥ / kopojjvaladbhyāṃ cakṣurbhyāṃ nirīkṣan dhūmramambaram // bhp_07.02.002 // karāladaṃṣṭrogradṛṣṭyā duṣprekṣyabhrukuṭīmukhaḥ / śūlamudyamya sadasi dānavān idamabravīt // bhp_07.02.003 // bho bho dānavadaiteyā dvimūrdhaṃstryakṣa śambara / śatabāho hayagrīva namuce pāka ilvala // bhp_07.02.004 // vipracitte mama vacaḥ puloman śakunādayaḥ / śṛṇutānantaraṃ sarve kriyatāmāśu mā ciram // bhp_07.02.005 // sapatnairghātitaḥ kṣudrairbhrātā me dayitaḥ suhṛt / pārṣṇigrāheṇa hariṇā samenāpyupadhāvanaiḥ // bhp_07.02.006 // tasya tyaktasvabhāvasya ghṛṇermāyāvanaukasaḥ / bhajantaṃ bhajamānasya bālasyevāsthirātmanaḥ // bhp_07.02.007 // macchūlabhinnagrīvasya bhūriṇā rudhireṇa vai / asṛkpriyaṃ tarpayiṣye bhrātaraṃ me gatavyathaḥ // bhp_07.02.008 // tasmin kūṭe 'hite naṣṭe kṛttamūle vanaspatau / viṭapā iva śuṣyanti viṣṇuprāṇā divaukasaḥ // bhp_07.02.009 // tāvadyāta bhuvaṃ yūyaṃ brahmakṣatrasamedhitām / sūdayadhvaṃ tapoyajña svādhyāyavratadāninaḥ // bhp_07.02.010 // viṣṇurdvijakriyāmūlo yajño dharmamayaḥ pumān / devarṣipitṛbhūtānāṃ dharmasya ca parāyaṇam // bhp_07.02.011 // yatra yatra dvijā gāvo vedā varṇāśramakriyāḥ / taṃ taṃ janapadaṃ yāta sandīpayata vṛścata // bhp_07.02.012 // iti te bhartṛnirdeśamādāya śirasādṛtāḥ / tathā prajānāṃ kadanaṃ vidadhuḥ kadanapriyāḥ // bhp_07.02.013 // puragrāmavrajodyāna kṣetrārāmāśramākarān / kheṭakharvaṭaghoṣāṃśca dadahuḥ pattanāni ca // bhp_07.02.014 // kecit khanitrairbibhiduḥ setuprākāragopurān / ājīvyāṃścicchidurvṛkṣān kecit paraśupāṇayaḥ / prādahan śaraṇānyeke prajānāṃ jvalitolmukaiḥ // bhp_07.02.015 // evaṃ viprakṛte loke daityendrānucarairmuhuḥ / divaṃ devāḥ parityajya bhuvi ceruralakṣitāḥ // bhp_07.02.016 // hiraṇyakaśipurbhrātuḥ samparetasya duḥkhitaḥ / kṛtvā kaṭodakādīni bhrātṛputrān asāntvayat // bhp_07.02.017 // śakuniṃ śambaraṃ dhṛṣṭiṃ bhūtasantāpanaṃ vṛkam / kālanābhaṃ mahānābhaṃ hariśmaśrumathotkacam // bhp_07.02.018 // tanmātaraṃ ruṣābhānuṃ ditiṃ ca jananīṃ girā / ślakṣṇayā deśakālajña idamāha janeśvara // bhp_07.02.019 // bhp_07.02.020/0 śrīhiraṇyakaśipuruvāca ambāmba he vadhūḥ putrā vīraṃ mārhatha śocitum / riporabhimukhe ślāghyaḥ śūrāṇāṃ vadha īpsitaḥ // bhp_07.02.020 // bhūtānāmiha saṃvāsaḥ prapāyāmiva suvrate / daivenaikatra nītānāmunnītānāṃ svakarmabhiḥ // bhp_07.02.021 // nitya ātmāvyayaḥ śuddhaḥ sarvagaḥ sarvavit paraḥ / dhatte 'sāvātmano liṅgaṃ māyayā visṛjan guṇān // bhp_07.02.022 // yathāmbhasā pracalatā taravo 'pi calā iva / cakṣuṣā bhrāmyamāṇena dṛśyate calatīva bhūḥ // bhp_07.02.023 // evaṃ guṇairbhrāmyamāṇe manasyavikalaḥ pumān / yāti tatsāmyatāṃ bhadre hyaliṅgo liṅgavān iva // bhp_07.02.024 // eṣa ātmaviparyāso hyaliṅge liṅgabhāvanā / eṣa priyāpriyairyogo viyogaḥ karmasaṃsṛtiḥ // bhp_07.02.025 // sambhavaśca vināśaśca śokaśca vividhaḥ smṛtaḥ / avivekaśca cintā ca vivekāsmṛtireva ca // bhp_07.02.026 // atrāpyudāharantīmamitihāsaṃ purātanam / yamasya pretabandhūnāṃ saṃvādaṃ taṃ nibodhata // bhp_07.02.027 // uśīnareṣvabhūdrājā suyajña iti viśrutaḥ / sapatnairnihato yuddhe jñātayastamupāsata // bhp_07.02.028 // viśīrṇaratnakavacaṃ vibhraṣṭābharaṇasrajam / śaranirbhinnahṛdayaṃ śayānamasṛgāvilam // bhp_07.02.029 // prakīrṇakeśaṃ dhvastākṣaṃ rabhasā daṣṭadacchadam / rajaḥkuṇṭhamukhāmbhojaṃ chinnāyudhabhujaṃ mṛdhe // bhp_07.02.030 // uśīnarendraṃ vidhinā tathā kṛtaṃ patiṃ mahiṣyaḥ prasamīkṣya duḥkhitāḥ / hatāḥ sma nātheti karairuro bhṛśaṃ ghnantyo muhustatpadayorupāpatan // bhp_07.02.031 // rudatya uccairdayitāṅghripaṅkajaṃ siñcantya asraiḥ kucakuṅkumāruṇaiḥ / visrastakeśābharaṇāḥ śucaṃ nṛṇāṃ sṛjantya ākrandanayā vilepire // bhp_07.02.032 // aho vidhātrākaruṇena naḥ prabho bhavān praṇīto dṛgagocarāṃ daśām / uśīnarāṇāmasi vṛttidaḥ purā kṛto 'dhunā yena śucāṃ vivardhanaḥ // bhp_07.02.033 // tvayā kṛtajñena vayaṃ mahīpate kathaṃ vinā syāma suhṛttamena te / tatrānuyānaṃ tava vīra pādayoḥ śuśrūṣatīnāṃ diśa yatra yāsyasi // bhp_07.02.034 // evaṃ vilapatīnāṃ vai parigṛhya mṛtaṃ patim / anicchatīnāṃ nirhāramarko 'staṃ sannyavartata // bhp_07.02.035 // tatra ha pretabandhūnāmāśrutya paridevitam / āha tān bālako bhūtvā yamaḥ svayamupāgataḥ // bhp_07.02.036 // bhp_07.02.037/0 śrīyama uvāca aho amīṣāṃ vayasādhikānāṃ vipaśyatāṃ lokavidhiṃ vimohaḥ / yatrāgatastatra gataṃ manuṣyaṃ svayaṃ sadharmā api śocantyapārtham // bhp_07.02.037 // aho vayaṃ dhanyatamā yadatra tyaktāḥ pitṛbhyāṃ na vicintayāmaḥ / abhakṣyamāṇā abalā vṛkādibhiḥ sa rakṣitā rakṣati yo hi garbhe // bhp_07.02.038 // ya icchayeśaḥ sṛjatīdamavyayo ya eva rakṣatyavalumpate ca yaḥ / tasyābalāḥ krīḍanamāhurīśituś carācaraṃ nigrahasaṅgrahe prabhuḥ // bhp_07.02.039 // pathi cyutaṃ tiṣṭhati diṣṭarakṣitaṃ gṛhe sthitaṃ tadvihataṃ vinaśyati / jīvatyanātho 'pi tadīkṣito vane gṛhe 'bhigupto 'sya hato na jīvati // bhp_07.02.040 // bhūtāni taistairnijayonikarmabhir bhavanti kāle na bhavanti sarvaśaḥ / na tatra hātmā prakṛtāvapi sthitas tasyā guṇairanyatamo hi badhyate // bhp_07.02.041 // idaṃ śarīraṃ puruṣasya mohajaṃ yathā pṛthag bhautikamīyate gṛham / yathaudakaiḥ pārthivataijasairjanaḥ kālena jāto vikṛto vinaśyati // bhp_07.02.042 // yathānalo dāruṣu bhinna īyate yathānilo dehagataḥ pṛthak sthitaḥ / yathā nabhaḥ sarvagataṃ na sajjate tathā pumān sarvaguṇāśrayaḥ paraḥ // bhp_07.02.043 // suyajño nanvayaṃ śete mūḍhā yamanuśocatha / yaḥ śrotā yo 'nuvakteha sa na dṛśyeta karhicit // bhp_07.02.044 // na śrotā nānuvaktāyaṃ mukhyo 'pyatra mahān asuḥ / yastvihendriyavān ātmā sa cānyaḥ prāṇadehayoḥ // bhp_07.02.045 // bhūtendriyamanoliṅgān dehān uccāvacān vibhuḥ / bhajatyutsṛjati hyanyastac cāpi svena tejasā // bhp_07.02.046 // yāval liṅgānvito hyātmā tāvat karmanibandhanam / tato viparyayaḥ kleśo māyāyogo 'nuvartate // bhp_07.02.047 // vitathābhiniveśo 'yaṃ yadguṇeṣvarthadṛgvacaḥ / yathā manorathaḥ svapnaḥ sarvamaindriyakaṃ mṛṣā // bhp_07.02.048 // atha nityamanityaṃ vā neha śocanti tadvidaḥ / nānyathā śakyate kartuṃ svabhāvaḥ śocatāmiti // bhp_07.02.049 // lubdhako vipine kaścit pakṣiṇāṃ nirmito 'ntakaḥ / vitatya jālaṃ vidadhe tatra tatra pralobhayan // bhp_07.02.050 // kuliṅgamithunaṃ tatra vicarat samadṛśyata / tayoḥ kuliṅgī sahasā lubdhakena pralobhitā // bhp_07.02.051 // āsajjata sicastantryāṃ mahiṣyaḥ kālayantritā / kuliṅgastāṃ tathāpannāṃ nirīkṣya bhṛśaduḥkhitaḥ / snehādakalpaḥ kṛpaṇaḥ kṛpaṇāṃ paryadevayat // bhp_07.02.052 // aho akaruṇo devaḥ striyākaruṇayā vibhuḥ / kṛpaṇaṃ māmanuśocantyā dīnayā kiṃ kariṣyati // bhp_07.02.053 // kāmaṃ nayatu māṃ devaḥ kimardhenātmano hi me / dīnena jīvatā duḥkhamanena vidhurāyuṣā // bhp_07.02.054 // kathaṃ tvajātapakṣāṃstān mātṛhīnān bibharmyaham / mandabhāgyāḥ pratīkṣante nīḍe me mātaraṃ prajāḥ // bhp_07.02.055 // evaṃ kuliṅgaṃ vilapantamārāt priyāviyogāturamaśrukaṇṭham / sa eva taṃ śākunikaḥ śareṇa vivyādha kālaprahito vilīnaḥ // bhp_07.02.056 // evaṃ yūyamapaśyantya ātmāpāyamabuddhayaḥ / nainaṃ prāpsyatha śocantyaḥ patiṃ varṣaśatairapi // bhp_07.02.057 // bhp_07.02.058/0 śrīhiraṇyakaśipuruvāca bāla evaṃ pravadati sarve vismitacetasaḥ / jñātayo menire sarvamanityamayathotthitam // bhp_07.02.058 // yama etadupākhyāya tatraivāntaradhīyata / jñātayo hi suyajñasya cakruryat sāmparāyikam // bhp_07.02.059 // ataḥ śocata mā yūyaṃ paraṃ cātmānameva vā / ka ātmā kaḥ paro vātra svīyaḥ pārakya eva vā / svaparābhiniveśena vinājñānena dehinām // bhp_07.02.060 // bhp_07.02.061/0 śrīnārada uvāca iti daityapatervākyaṃ ditirākarṇya sasnuṣā / putraśokaṃ kṣaṇāt tyaktvā tattve cittamadhārayat // bhp_07.02.061 // bhp_07.03.001/0 śrīnārada uvāca hiraṇyakaśipū rājannajeyamajarāmaram / ātmānamapratidvandvamekarājaṃ vyadhitsata // bhp_07.03.001 // sa tepe mandaradroṇyāṃ tapaḥ paramadāruṇam / ūrdhvabāhurnabhodṛṣṭiḥ pādāṅguṣṭhāśritāvaniḥ // bhp_07.03.002 // jaṭādīdhitibhī reje saṃvartārka ivāṃśubhiḥ / tasmiṃstapastapyamāne devāḥ sthānāni bhejire // bhp_07.03.003 // tasya mūrdhnaḥ samudbhūtaḥ sadhūmo 'gnistapomayaḥ / tīryag ūrdhvamadho lokān prātapadviṣvag īritaḥ // bhp_07.03.004 // cukṣubhurnadyudanvantaḥ sadvīpādriścacāla bhūḥ / nipetuḥ sagrahāstārā jajvaluśca diśo daśa // bhp_07.03.005 // tena taptā divaṃ tyaktvā brahmalokaṃ yayuḥ surāḥ / dhātre vijñāpayāmāsurdevadeva jagatpate // bhp_07.03.006 // daityendratapasā taptā divi sthātuṃ na śaknumaḥ / tasya copaśamaṃ bhūman vidhehi yadi manyase / lokā na yāvan naṅkṣyanti balihārāstavābhibhūḥ // bhp_07.03.007 // tasyāyaṃ kila saṅkalpaścarato duścaraṃ tapaḥ / śrūyatāṃ kiṃ na viditastavāthāpi niveditam // bhp_07.03.008 // sṛṣṭvā carācaramidaṃ tapoyogasamādhinā / adhyāste sarvadhiṣṇyebhyaḥ parameṣṭhī nijāsanam // bhp_07.03.009 // tadahaṃ vardhamānena tapoyogasamādhinā / kālātmanośca nityatvāt sādhayiṣye tathātmanaḥ // bhp_07.03.010 // anyathedaṃ vidhāsye 'hamayathā pūrvamojasā / kimanyaiḥ kālanirdhūtaiḥ kalpānte vaiṣṇavādibhiḥ // bhp_07.03.011 // iti śuśruma nirbandhaṃ tapaḥ paramamāsthitaḥ / vidhatsvānantaraṃ yuktaṃ svayaṃ tribhuvaneśvara // bhp_07.03.012 // tavāsanaṃ dvijagavāṃ pārameṣṭhyaṃ jagatpate / bhavāya śreyase bhūtyai kṣemāya vijayāya ca // bhp_07.03.013 // iti vijñāpito devairbhagavān ātmabhūrnṛpa / parito bhṛgudakṣādyairyayau daityeśvarāśramam // bhp_07.03.014 // na dadarśa praticchannaṃ valmīkatṛṇakīcakaiḥ / pipīlikābhirācīrṇaṃ medastvaṅmāṃsaśoṇitam // bhp_07.03.015 // tapantaṃ tapasā lokān yathābhrāpihitaṃ ravim / vilakṣya vismitaḥ prāha hasaṃstaṃ haṃsavāhanaḥ // bhp_07.03.016 // bhp_07.03.017/0 śrībrahmovāca uttiṣṭhottiṣṭha bhadraṃ te tapaḥsiddho 'si kāśyapa / varado 'hamanuprāpto vriyatāmīpsito varaḥ // bhp_07.03.017 // adrākṣamahametaṃ te hṛtsāraṃ mahadadbhutam / daṃśabhakṣitadehasya prāṇā hyasthiṣu śerate // bhp_07.03.018 // naitat pūrvarṣayaścakrurna kariṣyanti cāpare / niramburdhārayet prāṇān ko vai divyasamāḥ śatam // bhp_07.03.019 // vyavasāyena te 'nena duṣkareṇa manasvinām / taponiṣṭhena bhavatājito 'haṃ ditinandana // bhp_07.03.020 // tatasta āśiṣaḥ sarvā dadāmyasurapuṅgava / martasya te hyamartasya darśanaṃ nāphalaṃ mama // bhp_07.03.021 // bhp_07.03.022/0 śrīnārada uvāca ityuktvādibhavo devo bhakṣitāṅgaṃ pipīlikaiḥ / kamaṇḍalujalenaukṣaddivyenāmogharādhasā // bhp_07.03.022 // sa tat kīcakavalmīkāt sahaojobalānvitaḥ / sarvāvayavasampanno vajrasaṃhanano yuvā / utthitastaptahemābho vibhāvasurivaidhasaḥ // bhp_07.03.023 // sa nirīkṣyāmbare devaṃ haṃsavāhamupasthitam / nanāma śirasā bhūmau taddarśanamahotsavaḥ // bhp_07.03.024 // utthāya prāñjaliḥ prahva īkṣamāṇo dṛśā vibhum / harṣāśrupulakodbhedo girā gadgadayāgṛṇāt // bhp_07.03.025 // bhp_07.03.026/0 śrīhiraṇyakaśipuruvāca kalpānte kālasṛṣṭena yo 'ndhena tamasāvṛtam / abhivyanag jagadidaṃ svayañjyotiḥ svarociṣā // bhp_07.03.026 // ātmanā trivṛtā cedaṃ sṛjatyavati lumpati / rajaḥsattvatamodhāmne parāya mahate namaḥ // bhp_07.03.027 // nama ādyāya bījāya jñānavijñānamūrtaye / prāṇendriyamanobuddhi vikārairvyaktimīyuṣe // bhp_07.03.028 // tvamīśiṣe jagatastasthuṣaśca prāṇena mukhyena patiḥ prajānām / cittasya cittairmanaindriyāṇāṃ patirmahān bhūtaguṇāśayeśaḥ // bhp_07.03.029 // tvaṃ saptatantūn vitanoṣi tanvā trayyā caturhotrakavidyayā ca / tvameka ātmātmavatāmanādir anantapāraḥ kavirantarātmā // bhp_07.03.030 // tvameva kālo 'nimiṣo janānām āyurlavādyavayavaiḥ kṣiṇoṣi / kūṭastha ātmā parameṣṭhyajo mahāṃs tvaṃ jīvalokasya ca jīva ātmā // bhp_07.03.031 // tvattaḥ paraṃ nāparamapyanejad ejac ca kiñcidvyatiriktamasti / vidyāḥ kalāste tanavaśca sarvā hiraṇyagarbho 'si bṛhat tripṛṣṭhaḥ // bhp_07.03.032 // vyaktaṃ vibho sthūlamidaṃ śarīraṃ yenendriyaprāṇamanoguṇāṃstvam / bhuṅkṣe sthito dhāmani pārameṣṭhye avyakta ātmā puruṣaḥ purāṇaḥ // bhp_07.03.033 // anantāvyaktarūpeṇa yenedamakhilaṃ tatam / cidacicchaktiyuktāya tasmai bhagavate namaḥ // bhp_07.03.034 // yadi dāsyasyabhimatān varān me varadottama / bhūtebhyastvadvisṛṣṭebhyo mṛtyurmā bhūn mama prabho // bhp_07.03.035 // nāntarbahirdivā naktamanyasmādapi cāyudhaiḥ / na bhūmau nāmbare mṛtyurna narairna mṛgairapi // bhp_07.03.036 // vyasubhirvāsumadbhirvā surāsuramahoragaiḥ / apratidvandvatāṃ yuddhe aikapatyaṃ ca dehinām // bhp_07.03.037 // sarveṣāṃ lokapālānāṃ mahimānaṃ yathātmanaḥ / tapoyogaprabhāvāṇāṃ yan na riṣyati karhicit // bhp_07.03.038 // bhp_07.04.001/0 śrīnārada uvāca evaṃ vṛtaḥ śatadhṛtirhiraṇyakaśiporatha / prādāt tattapasā prīto varāṃstasya sudurlabhān // bhp_07.04.001 // bhp_07.04.002/0 śrībrahmovāca tāteme durlabhāḥ puṃsāṃ yān vṛṇīṣe varān mama / tathāpi vitarāmyaṅga varān yadyapi durlabhān // bhp_07.04.002 // tato jagāma bhagavān amoghānugraho vibhuḥ / pūjito 'suravaryeṇa stūyamānaḥ prajeśvaraiḥ // bhp_07.04.003 // evaṃ labdhavaro daityo bibhraddhemamayaṃ vapuḥ / bhagavatyakaroddveṣaṃ bhrāturvadhamanusmaran // bhp_07.04.004 // sa vijitya diśaḥ sarvā lokāṃśca trīn mahāsuraḥ / devāsuramanuṣyendra gandharvagaruḍoragān // bhp_07.04.005 // siddhacāraṇavidyādhrān ṛṣīn pitṛpatīn manūn / yakṣarakṣaḥpiśāceśān pretabhūtapatīn api // bhp_07.04.006 // sarvasattvapatīn jitvā vaśamānīya viśvajit / jahāra lokapālānāṃ sthānāni saha tejasā // bhp_07.04.007 // devodyānaśriyā juṣṭamadhyāste sma tripiṣṭapam / mahendrabhavanaṃ sākṣān nirmitaṃ viśvakarmaṇā / trailokyalakṣmyāyatanamadhyuvāsākhilarddhimat // bhp_07.04.008 // yatra vidrumasopānā mahāmārakatā bhuvaḥ / yatra sphāṭikakuḍyāni vaidūryastambhapaṅktayaḥ // bhp_07.04.009 // yatra citravitānāni padmarāgāsanāni ca / payaḥphenanibhāḥ śayyā muktādāmaparicchadāḥ // bhp_07.04.010 // kūjadbhirnūpurairdevyaḥ śabdayantya itastataḥ / ratnasthalīṣu paśyanti sudatīḥ sundaraṃ mukham // bhp_07.04.011 // tasmin mahendrabhavane mahābalo mahāmanā nirjitaloka ekarāṭ / reme 'bhivandyāṅghriyugaḥ surādibhiḥ pratāpitairūrjitacaṇḍaśāsanaḥ // bhp_07.04.012 // tamaṅga mattaṃ madhunorugandhinā vivṛttatāmrākṣamaśeṣadhiṣṇyapāḥ / upāsatopāyanapāṇibhirvinā tribhistapoyogabalaujasāṃ padam // bhp_07.04.013 // jagurmahendrāsanamojasā sthitaṃ viśvāvasustumbururasmadādayaḥ / gandharvasiddhā ṛṣayo 'stuvan muhur vidyādharāścāpsarasaśca pāṇḍava // bhp_07.04.014 // sa eva varṇāśramibhiḥ kratubhirbhūridakṣiṇaiḥ / ijyamāno havirbhāgān agrahīt svena tejasā // bhp_07.04.015 // akṛṣṭapacyā tasyāsīt saptadvīpavatī mahī / tathā kāmadughā gāvo nānāścaryapadaṃ nabhaḥ // bhp_07.04.016 // ratnākarāśca ratnaughāṃstatpatnyaścohurūrmibhiḥ / kṣārasīdhughṛtakṣaudra dadhikṣīrāmṛtodakāḥ // bhp_07.04.017 // śailā droṇībhirākrīḍaṃ sarvartuṣu guṇān drumāḥ / dadhāra lokapālānāmeka eva pṛthag guṇān // bhp_07.04.018 // sa itthaṃ nirjitakakub ekarāḍ viṣayān priyān / yathopajoṣaṃ bhuñjāno nātṛpyadajitendriyaḥ // bhp_07.04.019 // evamaiśvaryamattasya dṛptasyocchāstravartinaḥ / kālo mahān vyatīyāya brahmaśāpamupeyuṣaḥ // bhp_07.04.020 // tasyogradaṇḍasaṃvignāḥ sarve lokāḥ sapālakāḥ / anyatrālabdhaśaraṇāḥ śaraṇaṃ yayuracyutam // bhp_07.04.021 // tasyai namo 'stu kāṣṭhāyai yatrātmā harirīśvaraḥ / yadgatvā na nivartante śāntāḥ sannyāsino 'malāḥ // bhp_07.04.022 // iti te saṃyatātmānaḥ samāhitadhiyo 'malāḥ / upatasthurhṛṣīkeśaṃ vinidrā vāyubhojanāḥ // bhp_07.04.023 // teṣāmāvirabhūdvāṇī arūpā meghaniḥsvanā / sannādayantī kakubhaḥ sādhūnāmabhayaṅkarī // bhp_07.04.024 // mā bhaiṣṭa vibudhaśreṣṭhāḥ sarveṣāṃ bhadramastu vaḥ / maddarśanaṃ hi bhūtānāṃ sarvaśreyopapattaye // bhp_07.04.025 // jñātametasya daurātmyaṃ daiteyāpasadasya yat / tasya śāntiṃ kariṣyāmi kālaṃ tāvat pratīkṣata // bhp_07.04.026 // yadā deveṣu vedeṣu goṣu vipreṣu sādhuṣu / dharme mayi ca vidveṣaḥ sa vā āśu vinaśyati // bhp_07.04.027 // nirvairāya praśāntāya svasutāya mahātmane / prahrādāya yadā druhyeddhaniṣye 'pi varorjitam // bhp_07.04.028 // bhp_07.04.029/0 śrīnārada uvāca ityuktā lokaguruṇā taṃ praṇamya divaukasaḥ / nyavartanta gatodvegā menire cāsuraṃ hatam // bhp_07.04.029 // tasya daityapateḥ putrāścatvāraḥ paramādbhutāḥ / prahrādo 'bhūn mahāṃsteṣāṃ guṇairmahadupāsakaḥ // bhp_07.04.030 // brahmaṇyaḥ śīlasampannaḥ satyasandho jitendriyaḥ / ātmavat sarvabhūtānāmekapriyasuhṛttamaḥ // bhp_07.04.031 // dāsavat sannatāryāṅghriḥ pitṛvaddīnavatsalaḥ / bhrātṛvat sadṛśe snigdho guruṣvīśvarabhāvanaḥ / vidyārtharūpajanmāḍhyo mānastambhavivarjitaḥ // bhp_07.04.032 // nodvignacitto vyasaneṣu niḥspṛhaḥ śruteṣu dṛṣṭeṣu guṇeṣvavastudṛk / dāntendriyaprāṇaśarīradhīḥ sadā praśāntakāmo rahitāsuro 'suraḥ // bhp_07.04.033 // yasmin mahadguṇā rājan gṛhyante kavibhirmuhuḥ / na te 'dhunā pidhīyante yathā bhagavatīśvare // bhp_07.04.034 // yaṃ sādhugāthāsadasi ripavo 'pi surā nṛpa / pratimānaṃ prakurvanti kimutānye bhavādṛśāḥ // bhp_07.04.035 // guṇairalamasaṅkhyeyairmāhātmyaṃ tasya sūcyate / vāsudeve bhagavati yasya naisargikī ratiḥ // bhp_07.04.036 // nyastakrīḍanako bālo jaḍavat tanmanastayā / kṛṣṇagrahagṛhītātmā na veda jagadīdṛśam // bhp_07.04.037 // āsīnaḥ paryaṭannaśnan śayānaḥ prapiban bruvan / nānusandhatta etāni govindaparirambhitaḥ // bhp_07.04.038 // kvacidrudati vaikuṇṭha cintāśabalacetanaḥ / kvaciddhasati taccintā hlāda udgāyati kvacit // bhp_07.04.039 // nadati kvacidutkaṇṭho vilajjo nṛtyati kvacit / kvacit tadbhāvanāyuktastanmayo 'nucakāra ha // bhp_07.04.040 // kvacidutpulakastūṣṇīmāste saṃsparśanirvṛtaḥ / aspandapraṇayānanda salilāmīlitekṣaṇaḥ // bhp_07.04.041 // sa uttamaślokapadāravindayor niṣevayākiñcanasaṅgalabdhayā / tanvan parāṃ nirvṛtimātmano muhur duḥsaṅgadīnasya manaḥ śamaṃ vyadhāt // bhp_07.04.042 // tasmin mahābhāgavate mahābhāge mahātmani / hiraṇyakaśipū rājannakarodaghamātmaje // bhp_07.04.043 // bhp_07.05.044/0 śrīyudhiṣṭhira uvāca devarṣa etadicchāmo vedituṃ tava suvrata / yadātmajāya śuddhāya pitādāt sādhave hyagham // bhp_07.04.044 // putrān vipratikūlān svān pitaraḥ putravatsalāḥ / upālabhante śikṣārthaṃ naivāghamaparo yathā // bhp_07.04.045 // kimutānuvaśān sādhūṃstādṛśān gurudevatān / etat kautūhalaṃ brahmannasmākaṃ vidhama prabho / pituḥ putrāya yaddveṣo maraṇāya prayojitaḥ // bhp_07.04.046 // bhp_07.05.001/0 śrīnārada uvāca paurohityāya bhagavān vṛtaḥ kāvyaḥ kilāsuraiḥ / ṣaṇḍāmarkau sutau tasya daityarājagṛhāntike // bhp_07.05.001 // tau rājñā prāpitaṃ bālaṃ prahlādaṃ nayakovidam / pāṭhayāmāsatuḥ pāṭhyān anyāṃścāsurabālakān // bhp_07.05.002 // yat tatra guruṇā proktaṃ śuśruve 'nupapāṭha ca / na sādhu manasā mene svaparāsadgrahāśrayam // bhp_07.05.003 // ekadāsurarāṭ putramaṅkamāropya pāṇḍava / papraccha kathyatāṃ vatsa manyate sādhu yadbhavān // bhp_07.05.004 // bhp_07.05.005/0 śrīprahlāda uvāca tat sādhu manye 'suravarya dehināṃ sadā samudvignadhiyāmasadgrahāt / hitvātmapātaṃ gṛhamandhakūpaṃ vanaṃ gato yaddharimāśrayeta // bhp_07.05.005 // bhp_07.05.006/0 śrīnārada uvāca śrutvā putragiro daityaḥ parapakṣasamāhitāḥ / jahāsa buddhirbālānāṃ bhidyate parabuddhibhiḥ // bhp_07.05.006 // samyag vidhāryatāṃ bālo gurugehe dvijātibhiḥ / viṣṇupakṣaiḥ praticchannairna bhidyetāsya dhīryathā // bhp_07.05.007 // gṛhamānītamāhūya prahrādaṃ daityayājakāḥ / praśasya ślakṣṇayā vācā samapṛcchanta sāmabhiḥ // bhp_07.05.008 // vatsa prahrāda bhadraṃ te satyaṃ kathaya mā mṛṣā / bālān ati kutastubhyameṣa buddhiviparyayaḥ // bhp_07.05.009 // buddhibhedaḥ parakṛta utāho te svato 'bhavat / bhaṇyatāṃ śrotukāmānāṃ gurūṇāṃ kulanandana // bhp_07.05.010 // bhp_07.05.011/0 śrīprahrāda uvāca paraḥ svaścetyasadgrāhaḥ puṃsāṃ yanmāyayā kṛtaḥ / vimohitadhiyāṃ dṛṣṭastasmai bhagavate namaḥ // bhp_07.05.011 // sa yadānuvrataḥ puṃsāṃ paśubuddhirvibhidyate / anya eṣa tathānyo 'hamiti bhedagatāsatī // bhp_07.05.012 // sa eṣa ātmā svaparetyabuddhibhir duratyayānukramaṇo nirūpyate / muhyanti yadvartmani vedavādino brahmādayo hyeṣa bhinatti me matim // bhp_07.05.013 // yathā bhrāmyatyayo brahman svayamākarṣasannidhau / tathā me bhidyate cetaścakrapāṇeryadṛcchayā // bhp_07.05.014 // bhp_07.05.015/0 śrīnārada uvāca etāvadbrāhmaṇāyoktvā virarāma mahāmatiḥ / taṃ sannibhartsya kupitaḥ sudīno rājasevakaḥ // bhp_07.05.015 // ānīyatāmare vetramasmākamayaśaskaraḥ / kulāṅgārasya durbuddheścaturtho 'syodito damaḥ // bhp_07.05.016 // daiteyacandanavane jāto 'yaṃ kaṇṭakadrumaḥ / yanmūlonmūlaparaśorviṣṇornālāyito 'rbhakaḥ // bhp_07.05.017 // iti taṃ vividhopāyairbhīṣayaṃstarjanādibhiḥ / prahrādaṃ grāhayāmāsa trivargasyopapādanam // bhp_07.05.018 // tata enaṃ gururjñātvā jñātajñeyacatuṣṭayam / daityendraṃ darśayāmāsa mātṛmṛṣṭamalaṅkṛtam // bhp_07.05.019 // pādayoḥ patitaṃ bālaṃ pratinandyāśiṣāsuraḥ / pariṣvajya ciraṃ dorbhyāṃ paramāmāpa nirvṛtim // bhp_07.05.020 // āropyāṅkamavaghrāya mūrdhanyaśrukalāmbubhiḥ / āsiñcan vikasadvaktramidamāha yudhiṣṭhira // bhp_07.05.021 // bhp_07.05.022/0 hiraṇyakaśipuruvāca prahrādānūcyatāṃ tāta svadhītaṃ kiñciduttamam / kālenaitāvatāyuṣman yadaśikṣadgurorbhavān // bhp_07.05.022 // bhp_07.05.023/0 śrīprahrāda uvāca śravaṇaṃ kīrtanaṃ viṣṇoḥ smaraṇaṃ pādasevanam / arcanaṃ vandanaṃ dāsyaṃ sakhyamātmanivedanam // bhp_07.05.023 // iti puṃsārpitā viṣṇau bhaktiścen navalakṣaṇā / kriyeta bhagavatyaddhā tan manye 'dhītamuttamam // bhp_07.05.024 // niśamyaitat sutavaco hiraṇyakaśipustadā / guruputramuvācedaṃ ruṣā prasphuritādharaḥ // bhp_07.05.025 // brahmabandho kimetat te vipakṣaṃ śrayatāsatā / asāraṃ grāhito bālo māmanādṛtya durmate // bhp_07.05.026 // santi hyasādhavo loke durmaitrāśchadmaveṣiṇaḥ / teṣāmudetyaghaṃ kāle rogaḥ pātakināmiva // bhp_07.05.027 // bhp_07.05.028/0 śrīguruputra uvāca na matpraṇītaṃ na parapraṇītaṃ suto vadatyeṣa tavendraśatro / naisargikīyaṃ matirasya rājan niyaccha manyuṃ kadadāḥ sma mā naḥ // bhp_07.05.028 // bhp_07.05.029/0 śrīnārada uvāca guruṇaivaṃ pratiprokto bhūya āhāsuraḥ sutam / na cedgurumukhīyaṃ te kuto 'bhadrāsatī matiḥ // bhp_07.05.029 // bhp_07.05.030/0 śrīprahrāda uvāca matirna kṛṣṇe parataḥ svato vā mitho 'bhipadyeta gṛhavratānām / adāntagobhirviśatāṃ tamisraṃ punaḥ punaścarvitacarvaṇānām // bhp_07.05.030 // na te viduḥ svārthagatiṃ hi viṣṇuṃ durāśayā ye bahirarthamāninaḥ / andhā yathāndhairupanīyamānās te 'pīśatantryāmurudāmni baddhāḥ // bhp_07.05.031 // naiṣāṃ matistāvadurukramāṅghriṃ spṛśatyanarthāpagamo yadarthaḥ / mahīyasāṃ pādarajo 'bhiṣekaṃ niṣkiñcanānāṃ na vṛṇīta yāvat // bhp_07.05.032 // ityuktvoparataṃ putraṃ hiraṇyakaśipū ruṣā / andhīkṛtātmā svotsaṅgān nirasyata mahītale // bhp_07.05.033 // āhāmarṣaruṣāviṣṭaḥ kaṣāyībhūtalocanaḥ / vadhyatāmāśvayaṃ vadhyo niḥsārayata nairṛtāḥ // bhp_07.05.034 // ayaṃ me bhrātṛhā so 'yaṃ hitvā svān suhṛdo 'dhamaḥ / pitṛvyahantuḥ pādau yo viṣṇordāsavadarcati // bhp_07.05.035 // viṣṇorvā sādhvasau kiṃ nu kariṣyatyasamañjasaḥ / sauhṛdaṃ dustyajaṃ pitrorahādyaḥ pañcahāyanaḥ // bhp_07.05.036 // paro 'pyapatyaṃ hitakṛdyathauṣadhaṃ svadehajo 'pyāmayavat suto 'hitaḥ / chindyāt tadaṅgaṃ yadutātmano 'hitaṃ śeṣaṃ sukhaṃ jīvati yadvivarjanāt // bhp_07.05.037 // sarvairupāyairhantavyaḥ sambhojaśayanāsanaiḥ / suhṛlliṅgadharaḥ śatrurmunerduṣṭamivendriyam // bhp_07.05.038 // nairṛtāste samādiṣṭā bhartrā vai śūlapāṇayaḥ / tigmadaṃṣṭrakarālāsyāstāmraśmaśruśiroruhāḥ // bhp_07.05.039 // nadanto bhairavaṃ nādaṃ chindhi bhindhīti vādinaḥ / āsīnaṃ cāhanan śūlaiḥ prahrādaṃ sarvamarmasu // bhp_07.05.040 // pare brahmaṇyanirdeśye bhagavatyakhilātmani / yuktātmanyaphalā āsannapuṇyasyeva satkriyāḥ // bhp_07.05.041 // prayāse 'pahate tasmin daityendraḥ pariśaṅkitaḥ / cakāra tadvadhopāyān nirbandhena yudhiṣṭhira // bhp_07.05.042 // diggajairdandaśūkendrairabhicārāvapātanaiḥ / māyābhiḥ sannirodhaiśca garadānairabhojanaiḥ // bhp_07.05.043 // himavāyvagnisalilaiḥ parvatākramaṇairapi / na śaśāka yadā hantumapāpamasuraḥ sutam / cintāṃ dīrghatamāṃ prāptastatkartuṃ nābhyapadyata // bhp_07.05.044 // eṣa me bahvasādhūkto vadhopāyāśca nirmitāḥ / taistairdrohairasaddharmairmuktaḥ svenaiva tejasā // bhp_07.05.045 // vartamāno 'vidūre vai bālo 'pyajaḍadhīrayam / na vismarati me 'nāryaṃ śunaḥ śepa iva prabhuḥ // bhp_07.05.046 // aprameyānubhāvo 'yamakutaścidbhayo 'maraḥ / nūnametadvirodhena mṛtyurme bhavitā na vā // bhp_07.05.047 // iti taccintayā kiñcin mlānaśriyamadhomukham / śaṇḍāmarkāvauśanasau vivikta iti hocatuḥ // bhp_07.05.048 // jitaṃ tvayaikena jagattrayaṃ bhruvor vijṛmbhaṇatrastasamastadhiṣṇyapam / na tasya cintyaṃ tava nātha cakṣvahe na vai śiśūnāṃ guṇadoṣayoḥ padam // bhp_07.05.049 // imaṃ tu pāśairvaruṇasya baddhvā nidhehi bhīto na palāyate yathā / buddhiśca puṃso vayasāryasevayā yāvadgururbhārgava āgamiṣyati // bhp_07.05.050 // tatheti guruputroktamanujñāyedamabravīt / dharmo hyasyopadeṣṭavyo rājñāṃ yo gṛhamedhinām // bhp_07.05.051 // dharmamarthaṃ ca kāmaṃ ca nitarāṃ cānupūrvaśaḥ / prahrādāyocatū rājan praśritāvanatāya ca // bhp_07.05.052 // yathā trivargaṃ gurubhirātmane upaśikṣitam / na sādhu mene tacchikṣāṃ dvandvārāmopavarṇitām // bhp_07.05.053 // yadācāryaḥ parāvṛtto gṛhamedhīyakarmasu / vayasyairbālakaistatra sopahūtaḥ kṛtakṣaṇaiḥ // bhp_07.05.054 // atha tān ślakṣṇayā vācā pratyāhūya mahābudhaḥ / uvāca vidvāṃstanniṣṭhāṃ kṛpayā prahasanniva // bhp_07.05.055 // te tu tadgauravāt sarve tyaktakrīḍāparicchadāḥ / bālā adūṣitadhiyo dvandvārāmeritehitaiḥ // bhp_07.05.056 // paryupāsata rājendra tannyastahṛdayekṣaṇāḥ / tān āha karuṇo maitro mahābhāgavato 'suraḥ // bhp_07.05.057 // bhp_07.06.001/0 śrīprahrāda uvāca kaumāra ācaret prājño dharmān bhāgavatān iha / durlabhaṃ mānuṣaṃ janma tadapyadhruvamarthadam // bhp_07.06.001 // yathā hi puruṣasyeha viṣṇoḥ pādopasarpaṇam / yadeṣa sarvabhūtānāṃ priya ātmeśvaraḥ suhṛt // bhp_07.06.002 // sukhamaindriyakaṃ daityā dehayogena dehinām / sarvatra labhyate daivādyathā duḥkhamayatnataḥ // bhp_07.06.003 // tatprayāso na kartavyo yata āyurvyayaḥ param / na tathā vindate kṣemaṃ mukundacaraṇāmbujam // bhp_07.06.004 // tato yateta kuśalaḥ kṣemāya bhavamāśritaḥ / śarīraṃ pauruṣaṃ yāvan na vipadyeta puṣkalam // bhp_07.06.005 // puṃso varṣaśataṃ hyāyustadardhaṃ cājitātmanaḥ / niṣphalaṃ yadasau rātryāṃ śete 'ndhaṃ prāpitastamaḥ // bhp_07.06.006 // mugdhasya bālye kaiśore krīḍato yāti viṃśatiḥ / jarayā grastadehasya yātyakalpasya viṃśatiḥ // bhp_07.06.007 // durāpūreṇa kāmena mohena ca balīyasā / śeṣaṃ gṛheṣu saktasya pramattasyāpayāti hi // bhp_07.06.008 // ko gṛheṣu pumān saktamātmānamajitendriyaḥ / snehapāśairdṛḍhairbaddhamutsaheta vimocitum // bhp_07.06.009 // ko nvarthatṛṣṇāṃ visṛjet prāṇebhyo 'pi ya īpsitaḥ / yaṃ krīṇātyasubhiḥ preṣṭhaistaskaraḥ sevako vaṇik // bhp_07.06.010 // kathaṃ priyāyā anukampitāyāḥ saṅgaṃ rahasyaṃ rucirāṃśca mantrān / suhṛtsu tatsnehasitaḥ śiśūnāṃ kalākṣarāṇāmanuraktacittaḥ // bhp_07.06.011 // putrān smaraṃstā duhitṝrhṛdayyā bhrātṝn svasṝrvā pitarau ca dīnau / gṛhān manojñoruparicchadāṃśca vṛttīśca kulyāḥ paśubhṛtyavargān // bhp_07.06.012 // tyajeta kośaskṛdivehamānaḥ karmāṇi lobhādavitṛptakāmaḥ / aupasthyajaihvaṃ bahumanyamānaḥ kathaṃ virajyeta durantamohaḥ // bhp_07.06.013 // kuṭumbapoṣāya viyan nijāyur na budhyate 'rthaṃ vihataṃ pramattaḥ / sarvatra tāpatrayaduḥkhitātmā nirvidyate na svakuṭumbarāmaḥ // bhp_07.06.014 // vitteṣu nityābhiniviṣṭacetā vidvāṃśca doṣaṃ paravittahartuḥ / pretyeha vāthāpyajitendriyastad aśāntakāmo harate kuṭumbī // bhp_07.06.015 // vidvān apītthaṃ danujāḥ kuṭumbaṃ puṣṇan svalokāya na kalpate vai / yaḥ svīyapārakyavibhinnabhāvas tamaḥ prapadyeta yathā vimūḍhaḥ // bhp_07.06.016 // yato na kaścit kva ca kutracidvā dīnaḥ svamātmānamalaṃ samarthaḥ / vimocituṃ kāmadṛśāṃ vihāra krīḍāmṛgo yannigaḍo visargaḥ // bhp_07.06.017 // tato vidūrāt parihṛtya daityā daityeṣu saṅgaṃ viṣayātmakeṣu / upeta nārāyaṇamādidevaṃ sa muktasaṅgairiṣito 'pavargaḥ // bhp_07.06.018 // na hyacyutaṃ prīṇayato bahvāyāso 'surātmajāḥ / ātmatvāt sarvabhūtānāṃ siddhatvādiha sarvataḥ // bhp_07.06.019 // parāvareṣu bhūteṣu brahmāntasthāvarādiṣu / bhautikeṣu vikāreṣu bhūteṣvatha mahatsu ca // bhp_07.06.020 // guṇeṣu guṇasāmye ca guṇavyatikare tathā / eka eva paro hyātmā bhagavān īśvaro 'vyayaḥ // bhp_07.06.021 // pratyagātmasvarūpeṇa dṛśyarūpeṇa ca svayam / vyāpyavyāpakanirdeśyo hyanirdeśyo 'vikalpitaḥ // bhp_07.06.022 // kevalānubhavānanda svarūpaḥ parameśvaraḥ / māyayāntarhitaiśvarya īyate guṇasargayā // bhp_07.06.023 // tasmāt sarveṣu bhūteṣu dayāṃ kuruta sauhṛdam / bhāvamāsuramunmucya yayā tuṣyatyadhokṣajaḥ // bhp_07.06.024 // tuṣṭe ca tatra kimalabhyamananta ādye $ kiṃ tairguṇavyatikarādiha ye svasiddhāḥ &dharmādayaḥ kimaguṇena ca kāṅkṣitena % sāraṃ juṣāṃ caraṇayorupagāyatāṃ naḥ // bhp_07.06.025* //dharmārthakāma iti yo 'bhihitastrivarga $ īkṣā trayī nayadamau vividhā ca vārtā &dharmārthakāma iti yo 'bhihitastrivarga $ īkṣā trayī nayadamau vividhā ca vārtā &manye tadetadakhilaṃ nigamasya satyaṃ % svātmārpaṇaṃ svasuhṛdaḥ paramasya puṃsaḥ // bhp_07.06.026* //jñānaṃ tadetadamalaṃ duravāpamāha $ nārāyaṇo narasakhaḥ kila nāradāya &jñānaṃ tadetadamalaṃ duravāpamāha $ nārāyaṇo narasakhaḥ kila nāradāya &ekāntināṃ bhagavatastadakiñcanānāṃ % pādāravindarajasāplutadehināṃ syāt // bhp_07.06.027* // śrutametan mayā pūrvaṃ jñānaṃ vijñānasaṃyutam / dharmaṃ bhāgavataṃ śuddhaṃ nāradāddevadarśanāt // bhp_07.06.028 // bhp_07.06.029/0 śrīdaityaputrā ūcuḥ prahrāda tvaṃ vayaṃ cāpi narte 'nyaṃ vidmahe gurum / etābhyāṃ guruputrābhyāṃ bālānāmapi hīśvarau // bhp_07.06.029 // bālasyāntaḥpurasthasya mahatsaṅgo duranvayaḥ / chindhi naḥ saṃśayaṃ saumya syāc cedvisrambhakāraṇam // bhp_07.06.030 // bhp_07.07.001/0 śrīnārada uvāca evaṃ daityasutaiḥ pṛṣṭo mahābhāgavato 'suraḥ / uvāca tān smayamānaḥ smaran madanubhāṣitam // bhp_07.07.001 // bhp_07.07.002/0 śrīprahrāda uvāca pitari prasthite 'smākaṃ tapase mandarācalam / yuddhodyamaṃ paraṃ cakrurvibudhā dānavān prati // bhp_07.07.002 // pipīlikairahiriva diṣṭyā lokopatāpanaḥ / pāpena pāpo 'bhakṣīti vadanto vāsavādayaḥ // bhp_07.07.003 // teṣāmatibalodyogaṃ niśamyāsurayūthapāḥ / vadhyamānāḥ surairbhītā dudruvuḥ sarvato diśam // bhp_07.07.004 // kalatraputravittāptān gṛhān paśuparicchadān / nāvekṣyamāṇāstvaritāḥ sarve prāṇaparīpsavaḥ // bhp_07.07.005 // vyalumpan rājaśibiramamarā jayakāṅkṣiṇaḥ / indrastu rājamahiṣīṃ mātaraṃ mama cāgrahīt // bhp_07.07.006 // nīyamānāṃ bhayodvignāṃ rudatīṃ kurarīmiva / yadṛcchayāgatastatra devarṣirdadṛśe pathi // bhp_07.07.007 // prāha naināṃ surapate netumarhasyanāgasam / muñca muñca mahābhāga satīṃ paraparigraham // bhp_07.07.008 // bhp_07.07.009/0 śrīindra uvāca āste 'syā jaṭhare vīryamaviṣahyaṃ suradviṣaḥ / āsyatāṃ yāvat prasavaṃ mokṣye 'rthapadavīṃ gataḥ // bhp_07.07.009 // bhp_07.07.010/0 śrīnārada uvāca ayaṃ niṣkilbiṣaḥ sākṣān mahābhāgavato mahān / tvayā na prāpsyate saṃsthāmanantānucaro balī // bhp_07.07.010 // ityuktastāṃ vihāyendro devarṣermānayan vacaḥ / anantapriyabhaktyaināṃ parikramya divaṃ yayau // bhp_07.07.011 // tato me mātaramṛṣiḥ samānīya nijāśrame / āśvāsyehoṣyatāṃ vatse yāvat te bharturāgamaḥ // bhp_07.07.012 // tathetyavātsīddevarṣerantike sākutobhayā / yāvaddaityapatirghorāt tapaso na nyavartata // bhp_07.07.013 // ṛṣiṃ paryacarat tatra bhaktyā paramayā satī / antarvatnī svagarbhasya kṣemāyecchāprasūtaye // bhp_07.07.014 // ṛṣiḥ kāruṇikastasyāḥ prādādubhayamīśvaraḥ / dharmasya tattvaṃ jñānaṃ ca māmapyuddiśya nirmalam // bhp_07.07.015 // tat tu kālasya dīrghatvāt strītvān mātustirodadhe / ṛṣiṇānugṛhītaṃ māṃ nādhunāpyajahāt smṛtiḥ // bhp_07.07.016 // bhavatāmapi bhūyān me yadi śraddadhate vacaḥ / vaiśāradī dhīḥ śraddhātaḥ strībālānāṃ ca me yathā // bhp_07.07.017 // janmādyāḥ ṣaḍ ime bhāvā dṛṣṭā dehasya nātmanaḥ / phalānāmiva vṛkṣasya kāleneśvaramūrtinā // bhp_07.07.018 // ātmā nityo 'vyayaḥ śuddha ekaḥ kṣetrajña āśrayaḥ / avikriyaḥ svadṛg heturvyāpako 'saṅgyanāvṛtaḥ // bhp_07.07.019 // etairdvādaśabhirvidvān ātmano lakṣaṇaiḥ paraiḥ / ahaṃ mametyasadbhāvaṃ dehādau mohajaṃ tyajet // bhp_07.07.020 // svarṇaṃ yathā grāvasu hemakāraḥ kṣetreṣu yogaistadabhijña āpnuyāt / kṣetreṣu deheṣu tathātmayogair adhyātmavidbrahmagatiṃ labheta // bhp_07.07.021 // aṣṭau prakṛtayaḥ proktāstraya eva hi tadguṇāḥ / vikārāḥ ṣoḍaśācāryaiḥ pumān ekaḥ samanvayāt // bhp_07.07.022 // dehastu sarvasaṅghāto jagat tasthuriti dvidhā / atraiva mṛgyaḥ puruṣo neti netītyatat tyajan // bhp_07.07.023 // anvayavyatirekeṇa vivekenośatātmanā / svargasthānasamāmnāyairvimṛśadbhirasatvaraiḥ // bhp_07.07.024 // buddherjāgaraṇaṃ svapnaḥ suṣuptiriti vṛttayaḥ / tā yenaivānubhūyante so 'dhyakṣaḥ puruṣaḥ paraḥ // bhp_07.07.025 // ebhistrivarṇaiḥ paryastairbuddhibhedaiḥ kriyodbhavaiḥ / svarūpamātmano budhyedgandhairvāyumivānvayāt // bhp_07.07.026 // etaddvāro hi saṃsāro guṇakarmanibandhanaḥ / ajñānamūlo 'pārtho 'pi puṃsaḥ svapna ivārpyate // bhp_07.07.027 // tasmādbhavadbhiḥ kartavyaṃ karmaṇāṃ triguṇātmanām / bījanirharaṇaṃ yogaḥ pravāhoparamo dhiyaḥ // bhp_07.07.028 // tatropāyasahasrāṇāmayaṃ bhagavatoditaḥ / yadīśvare bhagavati yathā yairañjasā ratiḥ // bhp_07.07.029 // guruśuśrūṣayā bhaktyā sarvalabdhārpaṇena ca / saṅgena sādhubhaktānāmīśvarārādhanena ca // bhp_07.07.030 // śraddhayā tatkathāyāṃ ca kīrtanairguṇakarmaṇām / tatpādāmburuhadhyānāt talliṅgekṣārhaṇādibhiḥ // bhp_07.07.031 // hariḥ sarveṣu bhūteṣu bhagavān āsta īśvaraḥ / iti bhūtāni manasā kāmaistaiḥ sādhu mānayet // bhp_07.07.032 // evaṃ nirjitaṣaḍvargaiḥ kriyate bhaktirīśvare / vāsudeve bhagavati yayā saṃlabhyate ratiḥ // bhp_07.07.033 // niśamya karmāṇi guṇān atulyān vīryāṇi līlātanubhiḥ kṛtāni / yadātiharṣotpulakāśrugadgadaṃ protkaṇṭha udgāyati rauti nṛtyati // bhp_07.07.034 // yadā grahagrasta iva kvaciddhasaty ākrandate dhyāyati vandate janam / muhuḥ śvasan vakti hare jagatpate nārāyaṇetyātmamatirgatatrapaḥ // bhp_07.07.035 // tadā pumān muktasamastabandhanas tadbhāvabhāvānukṛtāśayākṛtiḥ / nirdagdhabījānuśayo mahīyasā bhaktiprayogeṇa sametyadhokṣajam // bhp_07.07.036 // adhokṣajālambhamihāśubhātmanaḥ śarīriṇaḥ saṃsṛticakraśātanam / tadbrahmanirvāṇasukhaṃ vidurbudhās tato bhajadhvaṃ hṛdaye hṛdīśvaram // bhp_07.07.037 // ko 'tiprayāso 'surabālakā harer upāsane sve hṛdi chidravat sataḥ / svasyātmanaḥ sakhyuraśeṣadehināṃ sāmānyataḥ kiṃ viṣayopapādanaiḥ // bhp_07.07.038 // rāyaḥ kalatraṃ paśavaḥ sutādayo gṛhā mahī kuñjarakośabhūtayaḥ / sarve 'rthakāmāḥ kṣaṇabhaṅgurāyuṣaḥ kurvanti martyasya kiyat priyaṃ calāḥ // bhp_07.07.039 // evaṃ hi lokāḥ kratubhiḥ kṛtā amī kṣayiṣṇavaḥ sātiśayā na nirmalāḥ / tasmādadṛṣṭaśrutadūṣaṇaṃ paraṃ bhaktyoktayeśaṃ bhajatātmalabdhaye // bhp_07.07.040 // yadartha iha karmāṇi vidvanmānyasakṛn naraḥ / karotyato viparyāsamamoghaṃ vindate phalam // bhp_07.07.041 // sukhāya duḥkhamokṣāya saṅkalpa iha karmiṇaḥ / sadāpnotīhayā duḥkhamanīhāyāḥ sukhāvṛtaḥ // bhp_07.07.042 // kāmān kāmayate kāmyairyadarthamiha pūruṣaḥ / sa vai dehastu pārakyo bhaṅguro yātyupaiti ca // bhp_07.07.043 // kimu vyavahitāpatya dārāgāradhanādayaḥ / rājyakośagajāmātya bhṛtyāptā mamatāspadāḥ // bhp_07.07.044 // kimetairātmanastucchaiḥ saha dehena naśvaraiḥ / anarthairarthasaṅkāśairnityānandarasodadheḥ // bhp_07.07.045 // nirūpyatāmiha svārthaḥ kiyān dehabhṛto 'surāḥ / niṣekādiṣvavasthāsu kliśyamānasya karmabhiḥ // bhp_07.07.046 // karmāṇyārabhate dehī dehenātmānuvartinā / karmabhistanute dehamubhayaṃ tvavivekataḥ // bhp_07.07.047 // tasmādarthāśca kāmāśca dharmāśca yadapāśrayāḥ / bhajatānīhayātmānamanīhaṃ harimīśvaram // bhp_07.07.048 // sarveṣāmapi bhūtānāṃ harirātmeśvaraḥ priyaḥ / bhūtairmahadbhiḥ svakṛtaiḥ kṛtānāṃ jīvasaṃjñitaḥ // bhp_07.07.049 // devo 'suro manuṣyo vā yakṣo gandharva eva vā / bhajan mukundacaraṇaṃ svastimān syādyathā vayam // bhp_07.07.050 // nālaṃ dvijatvaṃ devatvamṛṣitvaṃ vāsurātmajāḥ / prīṇanāya mukundasya na vṛttaṃ na bahujñatā // bhp_07.07.051 // na dānaṃ na tapo nejyā na śaucaṃ na vratāni ca / prīyate 'malayā bhaktyā hariranyadviḍambanam // bhp_07.07.052 // tato harau bhagavati bhaktiṃ kuruta dānavāḥ / ātmaupamyena sarvatra sarvabhūtātmanīśvare // bhp_07.07.053 // daiteyā yakṣarakṣāṃsi striyaḥ śūdrā vrajaukasaḥ / khagā mṛgāḥ pāpajīvāḥ santi hyacyutatāṃ gatāḥ // bhp_07.07.054 // etāvān eva loke 'smin puṃsaḥ svārthaḥ paraḥ smṛtaḥ / ekāntabhaktirgovinde yat sarvatra tadīkṣaṇam // bhp_07.07.055 // bhp_07.08.001/0 śrīnārada uvāca atha daityasutāḥ sarve śrutvā tadanuvarṇitam / jagṛhurniravadyatvān naiva gurvanuśikṣitam // bhp_07.08.001 // athācāryasutasteṣāṃ buddhimekāntasaṃsthitām / ālakṣya bhītastvarito rājña āvedayadyathā // bhp_07.08.002 // śrutvā tadapriyaṃ daityo duḥsahaṃ tanayānayam / kopāveśacaladgātraḥ putraṃ hantuṃ mano dadhe // bhp_07.08.003 // kṣiptvā paruṣayā vācā prahrādamatadarhaṇam / āhekṣamāṇaḥ pāpena tiraścīnena cakṣuṣā // bhp_07.08.004 // praśrayāvanataṃ dāntaṃ baddhāñjalimavasthitam / sarpaḥ padāhata iva śvasan prakṛtidāruṇaḥ // bhp_07.08.005 // bhp_07.08.006/0 śrīhiraṇyakaśipuruvāca he durvinīta mandātman kulabhedakarādhama / stabdhaṃ macchāsanodvṛttaṃ neṣye tvādya yamakṣayam // bhp_07.08.006 // kruddhasya yasya kampante trayo lokāḥ saheśvarāḥ / tasya me 'bhītavan mūḍha śāsanaṃ kiṃ balo 'tyagāḥ // bhp_07.08.007 // bhp_07.08.008/0 śrīprahrāda uvāca na kevalaṃ me bhavataśca rājan sa vai balaṃ balināṃ cāpareṣām / pare 'vare 'mī sthirajaṅgamā ye brahmādayo yena vaśaṃ praṇītāḥ // bhp_07.08.008 // sa īśvaraḥ kāla urukramo 'sāv ojaḥ sahaḥ sattvabalendriyātmā / sa eva viśvaṃ paramaḥ svaśaktibhiḥ sṛjatyavatyatti guṇatrayeśaḥ // bhp_07.08.009 // jahyāsuraṃ bhāvamimaṃ tvamātmanaḥ samaṃ mano dhatsva na santi vidviṣaḥ / ṛte 'jitādātmana utpathe sthitāt taddhi hyanantasya mahat samarhaṇam // bhp_07.08.010 // dasyūn purā ṣaṇ na vijitya lumpato manyanta eke svajitā diśo daśa / jitātmano jñasya samasya dehināṃ sādhoḥ svamohaprabhavāḥ kutaḥ pare // bhp_07.08.011 // bhp_07.08.012/0 śrīhiraṇyakaśipuruvāca vyaktaṃ tvaṃ martukāmo 'si yo 'timātraṃ vikatthase / mumūrṣūṇāṃ hi mandātman nanu syurviklavā giraḥ // bhp_07.08.012 // yastvayā mandabhāgyokto madanyo jagadīśvaraḥ / kvāsau yadi sa sarvatra kasmāt stambhe na dṛśyate // bhp_07.08.013 // so 'haṃ vikatthamānasya śiraḥ kāyāddharāmi te / gopāyeta haristvādya yaste śaraṇamīpsitam // bhp_07.08.014 // evaṃ duruktairmuhurardayan ruṣā sutaṃ mahābhāgavataṃ mahāsuraḥ / khaḍgaṃ pragṛhyotpatito varāsanāt stambhaṃ tatāḍātibalaḥ svamuṣṭinā // bhp_07.08.015 // tadaiva tasmin ninado 'tibhīṣaṇo babhūva yenāṇḍakaṭāhamasphuṭat / yaṃ vai svadhiṣṇyopagataṃ tvajādayaḥ śrutvā svadhāmātyayamaṅga menire // bhp_07.08.016 // sa vikraman putravadhepsurojasā niśamya nirhrādamapūrvamadbhutam / antaḥsabhāyāṃ na dadarśa tatpadaṃ vitatrasuryena surāriyūthapāḥ // bhp_07.08.017 // satyaṃ vidhātuṃ nijabhṛtyabhāṣitaṃ vyāptiṃ ca bhūteṣvakhileṣu cātmanaḥ / adṛśyatātyadbhutarūpamudvahan stambhe sabhāyāṃ na mṛgaṃ na mānuṣam // bhp_07.08.018 // sa sattvamenaṃ parito vipaśyan stambhasya madhyādanunirjihānam / nāyaṃ mṛgo nāpi naro vicitram aho kimetan nṛmṛgendrarūpam // bhp_07.08.019 // mīmāṃsamānasya samutthito 'grato nṛsiṃharūpastadalaṃ bhayānakam / prataptacāmīkaracaṇḍalocanaṃ sphurat saṭākeśarajṛmbhitānanam // bhp_07.08.020 // karāladaṃṣṭraṃ karavālacañcala kṣurāntajihvaṃ bhrukuṭīmukholbaṇam / stabdhordhvakarṇaṃ girikandarādbhuta vyāttāsyanāsaṃ hanubhedabhīṣaṇam // bhp_07.08.021 // divispṛśat kāyamadīrghapīvara grīvoruvakṣaḥsthalamalpamadhyamam / candrāṃśugauraiśchuritaṃ tanūruhair viṣvag bhujānīkaśataṃ nakhāyudham // bhp_07.08.022 // durāsadaṃ sarvanijetarāyudha pravekavidrāvitadaityadānavam / prāyeṇa me 'yaṃ hariṇorumāyinā vadhaḥ smṛto 'nena samudyatena kim // bhp_07.08.023 // evaṃ bruvaṃstvabhyapatadgadāyudho nadan nṛsiṃhaṃ prati daityakuñjaraḥ / alakṣito 'gnau patitaḥ pataṅgamo yathā nṛsiṃhaujasi so 'surastadā // bhp_07.08.024 // na tadvicitraṃ khalu sattvadhāmani svatejasā yo nu purāpibat tamaḥ / tato 'bhipadyābhyahanan mahāsuro ruṣā nṛsiṃhaṃ gadayoruvegayā // bhp_07.08.025 // taṃ vikramantaṃ sagadaṃ gadādharo mahoragaṃ tārkṣyasuto yathāgrahīt / sa tasya hastotkalitastadāsuro vikrīḍato yadvadahirgarutmataḥ // bhp_07.08.026 // asādhvamanyanta hṛtaukaso 'marā ghanacchadā bhārata sarvadhiṣṇyapāḥ / taṃ manyamāno nijavīryaśaṅkitaṃ yaddhastamukto nṛhariṃ mahāsuraḥ / punastamāsajjata khaḍgacarmaṇī pragṛhya vegena gataśramo mṛdhe // bhp_07.08.027 // taṃ śyenavegaṃ śatacandravartmabhiś carantamacchidramuparyadho hariḥ / kṛtvāṭṭahāsaṃ kharamutsvanolbaṇaṃ nimīlitākṣaṃ jagṛhe mahājavaḥ // bhp_07.08.028 // viṣvak sphurantaṃ grahaṇāturaṃ harir vyālo yathākhuṃ kuliśākṣatatvacam / dvāryūrumāpatya dadāra līlayā nakhairyathāhiṃ garuḍo mahāviṣam // bhp_07.08.029 // saṃrambhaduṣprekṣyakarālalocano vyāttānanāntaṃ vilihan svajihvayā / asṛglavāktāruṇakeśarānano yathāntramālī dvipahatyayā hariḥ // bhp_07.08.030 // nakhāṅkurotpāṭitahṛtsaroruhaṃ visṛjya tasyānucarān udāyudhān / ahan samastān nakhaśastrapāṇibhir dordaṇḍayūtho 'nupathān sahasraśaḥ // bhp_07.08.031 // saṭāvadhūtā jaladāḥ parāpatan grahāśca taddṛṣṭivimuṣṭarociṣaḥ / ambhodhayaḥ śvāsahatā vicukṣubhur nirhrādabhītā digibhā vicukruśuḥ // bhp_07.08.032 // dyaustatsaṭotkṣiptavimānasaṅkulā protsarpata kṣmā ca padābhipīḍitā / śailāḥ samutpeturamuṣya raṃhasā tattejasā khaṃ kakubho na rejire // bhp_07.08.033 // tataḥ sabhāyāmupaviṣṭamuttame nṛpāsane sambhṛtatejasaṃ vibhum / alakṣitadvairathamatyamarṣaṇaṃ pracaṇḍavaktraṃ na babhāja kaścana // bhp_07.08.034 // niśāmya lokatrayamastakajvaraṃ tamādidaityaṃ hariṇā hataṃ mṛdhe / praharṣavegotkalitānanā muhuḥ prasūnavarṣairvavṛṣuḥ surastriyaḥ // bhp_07.08.035 // tadā vimānāvalibhirnabhastalaṃ didṛkṣatāṃ saṅkulamāsa nākinām / surānakā dundubhayo 'tha jaghnire gandharvamukhyā nanṛturjaguḥ striyaḥ // bhp_07.08.036 // tatropavrajya vibudhā brahmendragiriśādayaḥ / ṛṣayaḥ pitaraḥ siddhā vidyādharamahoragāḥ // bhp_07.08.037 // manavaḥ prajānāṃ patayo gandharvāpsaracāraṇāḥ / yakṣāḥ kimpuruṣāstāta vetālāḥ sahakinnarāḥ // bhp_07.08.038 // te viṣṇupārṣadāḥ sarve sunandakumudādayaḥ / mūrdhni baddhāñjalipuṭā āsīnaṃ tīvratejasam / īḍire naraśārdulaṃ nātidūracarāḥ pṛthak // bhp_07.08.039 // bhp_07.08.040/0 śrībrahmovāca nato 'smyanantāya durantaśaktaye vicitravīryāya pavitrakarmaṇe / viśvasya sargasthitisaṃyamān guṇaiḥ svalīlayā sandadhate 'vyayātmane // bhp_07.08.040 // bhp_07.08.041/0 śrīrudra uvāca kopakālo yugāntaste hato 'yamasuro 'lpakaḥ / tatsutaṃ pāhyupasṛtaṃ bhaktaṃ te bhaktavatsala // bhp_07.08.041 // bhp_07.08.042/0 śrīindra uvāca pratyānītāḥ parama bhavatā trāyatā naḥ svabhāgā $ daityākrāntaṃ hṛdayakamalaṃ tadgṛhaṃ pratyabodhi & pratyānītāḥ parama bhavatā trāyatā naḥ svabhāgā $ daityākrāntaṃ hṛdayakamalaṃ tadgṛhaṃ pratyabodhi & kālagrastaṃ kiyadidamaho nātha śuśrūṣatāṃ te % muktisteṣāṃ na hi bahumatā nārasiṃhāparaiḥ kim // bhp_07.08.042* // bhp_07.08.043/0 śrīṛṣaya ūcuḥ tvaṃ nastapaḥ paramamāttha yadātmatejo $ yenedamādipuruṣātmagataṃ sasarktha & tvaṃ nastapaḥ paramamāttha yadātmatejo $ yenedamādipuruṣātmagataṃ sasarktha & tadvipraluptamamunādya śaraṇyapāla % rakṣāgṛhītavapuṣā punaranvamaṃsthāḥ // bhp_07.08.043* // bhp_07.08.044/0 śrīpitara ūcuḥ śrāddhāni no 'dhibubhuje prasabhaṃ tanūjair $ dattāni tīrthasamaye 'pyapibat tilāmbu & śrāddhāni no 'dhibubhuje prasabhaṃ tanūjair $ dattāni tīrthasamaye 'pyapibat tilāmbu & tasyodarān nakhavidīrṇavapādya ārcchat % tasmai namo nṛharaye 'khiladharmagoptre // bhp_07.08.044* // bhp_07.08.045/0 śrīsiddhā ūcuḥ yo no gatiṃ yogasiddhāmasādhur ahārṣīdyogatapobalena / nānā darpaṃ taṃ nakhairvidadāra tasmai tubhyaṃ praṇatāḥ smo nṛsiṃha // bhp_07.08.045 // bhp_07.08.046/0 śrīvidyādharā ūcuḥ vidyāṃ pṛthag dhāraṇayānurāddhāṃ nyaṣedhadajño balavīryadṛptaḥ / sa yena saṅkhye paśuvaddhatastaṃ māyānṛsiṃhaṃ praṇatāḥ sma nityam // bhp_07.08.046 // bhp_07.08.047/0 śrīnāgā ūcuḥ yena pāpena ratnāni strīratnāni hṛtāni naḥ / tadvakṣaḥpāṭanenāsāṃ dattānanda namo 'stu te // bhp_07.08.047 // bhp_07.08.048/0 śrīmanava ūcuḥ manavo vayaṃ tava nideśakāriṇo ditijena deva paribhūtasetavaḥ / bhavatā khalaḥ sa upasaṃhṛtaḥ prabho karavāma te kimanuśādhi kiṅkarān // bhp_07.08.048 // bhp_07.08.049/0 śrīprajāpataya ūcuḥ prajeśā vayaṃ te pareśābhisṛṣṭā na yena prajā vai sṛjāmo niṣiddhāḥ / sa eṣa tvayā bhinnavakṣā nu śete jaganmaṅgalaṃ sattvamūrte 'vatāraḥ // bhp_07.08.049 // bhp_07.08.050/0 śrīgandharvā ūcuḥ vayaṃ vibho te naṭanāṭyagāyakā yenātmasādvīryabalaujasā kṛtāḥ / sa eṣa nīto bhavatā daśāmimāṃ kimutpathasthaḥ kuśalāya kalpate // bhp_07.08.050 // bhp_07.08.051/0 śrīcāraṇā ūcuḥ hare tavāṅghripaṅkajaṃ bhavāpavargamāśritāḥ / yadeṣa sādhuhṛcchayastvayāsuraḥ samāpitaḥ // bhp_07.08.051 // bhp_07.08.052/0 śrīyakṣā ūcuḥ vayamanucaramukhyāḥ karmabhiste manojñais $ ta iha ditisutena prāpitā vāhakatvam & vayamanucaramukhyāḥ karmabhiste manojñais $ ta iha ditisutena prāpitā vāhakatvam & sa tu janaparitāpaṃ tatkṛtaṃ jānatā te % narahara upanītaḥ pañcatāṃ pañcaviṃśa // bhp_07.08.052* // bhp_07.08.053/0 śrīkimpuruṣā ūcuḥ vayaṃ kimpuruṣāstvaṃ tu mahāpuruṣa īśvaraḥ / ayaṃ kupuruṣo naṣṭo dhikkṛtaḥ sādhubhiryadā // bhp_07.08.053 // bhp_07.08.054/0 śrīvaitālikā ūcuḥ sabhāsu satreṣu tavāmalaṃ yaśo gītvā saparyāṃ mahatīṃ labhāmahe / yastāmanaiṣīdvaśameṣa durjano dviṣṭyā hataste bhagavan yathāmayaḥ // bhp_07.08.054 // bhp_07.08.055/0 śrīkinnarā ūcuḥ vayamīśa kinnaragaṇāstavānugā ditijena viṣṭimamunānukāritāḥ / bhavatā hare sa vṛjino 'vasādito narasiṃha nātha vibhavāya no bhava // bhp_07.08.055 // bhp_07.08.056/0 śrīviṣṇupārṣadā ūcuḥ adyaitaddharinararūpamadbhutaṃ te dṛṣṭaṃ naḥ śaraṇada sarvalokaśarma / so 'yaṃ te vidhikara īśa vipraśaptas tasyedaṃ nidhanamanugrahāya vidmaḥ // bhp_07.08.056 // bhp_07.09.001/0 śrīnārada uvāca evaṃ surādayaḥ sarve brahmarudrapuraḥ sarāḥ / nopaitumaśakan manyu saṃrambhaṃ sudurāsadam // bhp_07.09.001 // sākṣāt śrīḥ preṣitā devairdṛṣṭvā taṃ mahadadbhutam / adṛṣṭāśrutapūrvatvāt sā nopeyāya śaṅkitā // bhp_07.09.002 // prahrādaṃ preṣayāmāsa brahmāvasthitamantike / tāta praśamayopehi svapitre kupitaṃ prabhum // bhp_07.09.003 // tatheti śanakai rājan mahābhāgavato 'rbhakaḥ / upetya bhuvi kāyena nanāma vidhṛtāñjaliḥ // bhp_07.09.004 // svapādamūle patitaṃ tamarbhakaṃ vilokya devaḥ kṛpayā pariplutaḥ / utthāpya tacchīrṣṇyadadhāt karāmbujaṃ kālāhivitrastadhiyāṃ kṛtābhayam // bhp_07.09.005 // sa tatkarasparśadhutākhilāśubhaḥ sapadyabhivyaktaparātmadarśanaḥ / tatpādapadmaṃ hṛdi nirvṛto dadhau hṛṣyattanuḥ klinnahṛdaśrulocanaḥ // bhp_07.09.006 // astauṣīddharimekāgra manasā susamāhitaḥ / premagadgadayā vācā tannyastahṛdayekṣaṇaḥ // bhp_07.09.007 // bhp_07.09.008/0 śrīprahrāda uvāca brahmādayaḥ suragaṇā munayo 'tha siddhāḥ $ sattvaikatānagatayo vacasāṃ pravāhaiḥ & brahmādayaḥ suragaṇā munayo 'tha siddhāḥ $ sattvaikatānagatayo vacasāṃ pravāhaiḥ & nārādhituṃ puruguṇairadhunāpi pipruḥ % kiṃ toṣṭumarhati sa me harirugrajāteḥ // bhp_07.09.008* // manye dhanābhijanarūpatapaḥśrutaujas $ tejaḥprabhāvabalapauruṣabuddhiyogāḥ & manye dhanābhijanarūpatapaḥśrutaujas $ tejaḥprabhāvabalapauruṣabuddhiyogāḥ & nārādhanāya hi bhavanti parasya puṃso % bhaktyā tutoṣa bhagavān gajayūthapāya // bhp_07.09.009* // viprāddviṣaḍguṇayutādaravindanābha $ pādāravindavimukhāt śvapacaṃ variṣṭham & viprāddviṣaḍguṇayutādaravindanābha $ pādāravindavimukhāt śvapacaṃ variṣṭham & manye tadarpitamanovacanehitārtha % prāṇaṃ punāti sa kulaṃ na tu bhūrimānaḥ // bhp_07.09.010* // naivātmanaḥ prabhurayaṃ nijalābhapūrṇo $ mānaṃ janādaviduṣaḥ karuṇo vṛṇīte & naivātmanaḥ prabhurayaṃ nijalābhapūrṇo $ mānaṃ janādaviduṣaḥ karuṇo vṛṇīte & yadyaj jano bhagavate vidadhīta mānaṃ % tac cātmane pratimukhasya yathā mukhaśrīḥ // bhp_07.09.011* // tasmādahaṃ vigataviklava īśvarasya $ sarvātmanā mahi gṛṇāmi yathā manīṣam & tasmādahaṃ vigataviklava īśvarasya $ sarvātmanā mahi gṛṇāmi yathā manīṣam & nīco 'jayā guṇavisargamanupraviṣṭaḥ % pūyeta yena hi pumān anuvarṇitena // bhp_07.09.012* // sarve hyamī vidhikarāstava sattvadhāmno $ brahmādayo vayamiveśa na codvijantaḥ & sarve hyamī vidhikarāstava sattvadhāmno $ brahmādayo vayamiveśa na codvijantaḥ & kṣemāya bhūtaya utātmasukhāya cāsya % vikrīḍitaṃ bhagavato rucirāvatāraiḥ // bhp_07.09.013* // tadyaccha manyumasuraśca hatastvayādya $ modeta sādhurapi vṛścikasarpahatyā & tadyaccha manyumasuraśca hatastvayādya $ modeta sādhurapi vṛścikasarpahatyā & lokāśca nirvṛtimitāḥ pratiyanti sarve % rūpaṃ nṛsiṃha vibhayāya janāḥ smaranti // bhp_07.09.014* // nāhaṃ bibhemyajita te 'tibhayānakāsya $ jihvārkanetrabhrukuṭīrabhasogradaṃṣṭrāt & nāhaṃ bibhemyajita te 'tibhayānakāsya $ jihvārkanetrabhrukuṭīrabhasogradaṃṣṭrāt & āntrasrajaḥkṣatajakeśaraśaṅkukarṇān % nirhrādabhītadigibhādaribhinnakhāgrāt // bhp_07.09.015* // trasto 'smyahaṃ kṛpaṇavatsala duḥsahogra $ saṃsāracakrakadanādgrasatāṃ praṇītaḥ & trasto 'smyahaṃ kṛpaṇavatsala duḥsahogra $ saṃsāracakrakadanādgrasatāṃ praṇītaḥ & baddhaḥ svakarmabhiruśattama te 'ṅghrimūlaṃ % prīto 'pavargaśaraṇaṃ hvayase kadā nu // bhp_07.09.016* // yasmāt priyāpriyaviyogasaṃyogajanma $ śokāgninā sakalayoniṣu dahyamānaḥ & yasmāt priyāpriyaviyogasaṃyogajanma $ śokāgninā sakalayoniṣu dahyamānaḥ & duḥkhauṣadhaṃ tadapi duḥkhamataddhiyāhaṃ % bhūman bhramāmi vada me tava dāsyayogam // bhp_07.09.017* // so 'haṃ priyasya suhṛdaḥ paradevatāyā $ līlākathāstava nṛsiṃha viriñcagītāḥ & so 'haṃ priyasya suhṛdaḥ paradevatāyā $ līlākathāstava nṛsiṃha viriñcagītāḥ & añjastitarmyanugṛṇan guṇavipramukto % durgāṇi te padayugālayahaṃsasaṅgaḥ // bhp_07.09.018* // bālasya neha śaraṇaṃ pitarau nṛsiṃha $ nārtasya cāgadamudanvati majjato nauḥ & bālasya neha śaraṇaṃ pitarau nṛsiṃha $ nārtasya cāgadamudanvati majjato nauḥ & taptasya tatpratividhirya ihāñjaseṣṭas % tāvadvibho tanubhṛtāṃ tvadupekṣitānām // bhp_07.09.019* // yasmin yato yarhi yena ca yasya yasmād $ yasmai yathā yaduta yastvaparaḥ paro vā & yasmin yato yarhi yena ca yasya yasmād $ yasmai yathā yaduta yastvaparaḥ paro vā & bhāvaḥ karoti vikaroti pṛthak svabhāvaḥ % sañcoditastadakhilaṃ bhavataḥ svarūpam // bhp_07.09.020* // māyā manaḥ sṛjati karmamayaṃ balīyaḥ $ kālena coditaguṇānumatena puṃsaḥ & māyā manaḥ sṛjati karmamayaṃ balīyaḥ $ kālena coditaguṇānumatena puṃsaḥ & chandomayaṃ yadajayārpitaṣoḍaśāraṃ % saṃsāracakramaja ko 'titaret tvadanyaḥ // bhp_07.09.021* // sa tvaṃ hi nityavijitātmaguṇaḥ svadhāmnā $ kālo vaśīkṛtavisṛjyavisargaśaktiḥ & sa tvaṃ hi nityavijitātmaguṇaḥ svadhāmnā $ kālo vaśīkṛtavisṛjyavisargaśaktiḥ & cakre visṛṣṭamajayeśvara ṣoḍaśāre % niṣpīḍyamānamupakarṣa vibho prapannam // bhp_07.09.022* // dṛṣṭā mayā divi vibho 'khiladhiṣṇyapānām $ āyuḥ śriyo vibhava icchati yān jano 'yam & dṛṣṭā mayā divi vibho 'khiladhiṣṇyapānām $ āyuḥ śriyo vibhava icchati yān jano 'yam & ye 'smat pituḥ kupitahāsavijṛmbhitabhrū % visphūrjitena lulitāḥ sa tu te nirastaḥ // bhp_07.09.023* // tasmādamūstanubhṛtāmahamāśiṣo 'jña $ āyuḥ śriyaṃ vibhavamaindriyamāviriñcyāt & tasmādamūstanubhṛtāmahamāśiṣo 'jña $ āyuḥ śriyaṃ vibhavamaindriyamāviriñcyāt & necchāmi te vilulitān uruvikrameṇa % kālātmanopanaya māṃ nijabhṛtyapārśvam // bhp_07.09.024* // kutrāśiṣaḥ śrutisukhā mṛgatṛṣṇirūpāḥ $ kvedaṃ kalevaramaśeṣarujāṃ virohaḥ & kutrāśiṣaḥ śrutisukhā mṛgatṛṣṇirūpāḥ $ kvedaṃ kalevaramaśeṣarujāṃ virohaḥ & nirvidyate na tu jano yadapīti vidvān % kāmānalaṃ madhulavaiḥ śamayan durāpaiḥ // bhp_07.09.025* // kvāhaṃ rajaḥprabhava īśa tamo 'dhike 'smin $ jātaḥ suretarakule kva tavānukampā & kvāhaṃ rajaḥprabhava īśa tamo 'dhike 'smin $ jātaḥ suretarakule kva tavānukampā & na brahmaṇo na tu bhavasya na vai ramāyā % yan me 'rpitaḥ śirasi padmakaraḥ prasādaḥ // bhp_07.09.026* // naiṣā parāvaramatirbhavato nanu syāj $ jantoryathātmasuhṛdo jagatastathāpi & naiṣā parāvaramatirbhavato nanu syāj $ jantoryathātmasuhṛdo jagatastathāpi & saṃsevayā surataroriva te prasādaḥ % sevānurūpamudayo na parāvaratvam // bhp_07.09.027* // evaṃ janaṃ nipatitaṃ prabhavāhikūpe $ kāmābhikāmamanu yaḥ prapatan prasaṅgāt & evaṃ janaṃ nipatitaṃ prabhavāhikūpe $ kāmābhikāmamanu yaḥ prapatan prasaṅgāt & kṛtvātmasāt surarṣiṇā bhagavan gṛhītaḥ % so 'haṃ kathaṃ nu visṛje tava bhṛtyasevām // bhp_07.09.028* // matprāṇarakṣaṇamananta piturvadhaśca $ manye svabhṛtyaṛṣivākyamṛtaṃ vidhātum & matprāṇarakṣaṇamananta piturvadhaśca $ manye svabhṛtyaṛṣivākyamṛtaṃ vidhātum & khaḍgaṃ pragṛhya yadavocadasadvidhitsus % tvāmīśvaro madaparo 'vatu kaṃ harāmi // bhp_07.09.029* // ekastvameva jagadetamamuṣya yat tvam $ ādyantayoḥ pṛthag avasyasi madhyataśca & ekastvameva jagadetamamuṣya yat tvam $ ādyantayoḥ pṛthag avasyasi madhyataśca & sṛṣṭvā guṇavyatikaraṃ nijamāyayedaṃ % nāneva tairavasitastadanupraviṣṭaḥ // bhp_07.09.030* // tvamvā idaṃ sadasadīśa bhavāṃstato 'nyo $ māyā yadātmaparabuddhiriyaṃ hyapārthā & tvamvā idaṃ sadasadīśa bhavāṃstato 'nyo $ māyā yadātmaparabuddhiriyaṃ hyapārthā & yadyasya janma nidhanaṃ sthitirīkṣaṇaṃ ca % tadvaitadeva vasukālavadaṣṭitarvoḥ // bhp_07.09.031* // nyasyedamātmani jagadvilayāmbumadhye $ śeṣetmanā nijasukhānubhavo nirīhaḥ & nyasyedamātmani jagadvilayāmbumadhye $ śeṣetmanā nijasukhānubhavo nirīhaḥ & yogena mīlitadṛgātmanipītanidras % turye sthito na tu tamo na guṇāṃśca yuṅkṣe // bhp_07.09.032* // tasyaiva te vapuridaṃ nijakālaśaktyā $ sañcoditaprakṛtidharmaṇa ātmagūḍham & tasyaiva te vapuridaṃ nijakālaśaktyā $ sañcoditaprakṛtidharmaṇa ātmagūḍham & ambhasyanantaśayanādviramatsamādher % nābherabhūt svakaṇikāvaṭavanmahābjam // bhp_07.09.033* // tatsambhavaḥ kavirato 'nyadapaśyamānas $ tvāṃ bījamātmani tataṃ sa bahirvicintya & tatsambhavaḥ kavirato 'nyadapaśyamānas $ tvāṃ bījamātmani tataṃ sa bahirvicintya & nāvindadabdaśatamapsu nimajjamāno % jāte 'ṅkure kathamuhopalabheta bījam // bhp_07.09.034* // sa tvātmayonirativismita āśrito 'bjaṃ $ kālena tīvratapasā pariśuddhabhāvaḥ & sa tvātmayonirativismita āśrito 'bjaṃ $ kālena tīvratapasā pariśuddhabhāvaḥ & tvāmātmanīśa bhuvi gandhamivātisūkṣmaṃ % bhūtendriyāśayamaye vitataṃ dadarśa // bhp_07.09.035* // evaṃ sahasravadanāṅghriśiraḥkaroru $ nāsādyakarṇanayanābharaṇāyudhāḍhyam & evaṃ sahasravadanāṅghriśiraḥkaroru $ nāsādyakarṇanayanābharaṇāyudhāḍhyam & māyāmayaṃ sadupalakṣitasanniveśaṃ % dṛṣṭvā mahāpuruṣamāpa mudaṃ viriñcaḥ // bhp_07.09.036* // tasmai bhavān hayaśirastanuvaṃ hi bibhrad $ vedadruhāvatibalau madhukaiṭabhākhyau & tasmai bhavān hayaśirastanuvaṃ hi bibhrad $ vedadruhāvatibalau madhukaiṭabhākhyau & hatvānayac chrutigaṇāṃśca rajastamaśca % sattvaṃ tava priyatamāṃ tanumāmananti // bhp_07.09.037* // itthaṃ nṛtiryagṛṣidevajhaṣāvatārair $ lokān vibhāvayasi haṃsi jagat pratīpān & itthaṃ nṛtiryagṛṣidevajhaṣāvatārair $ lokān vibhāvayasi haṃsi jagat pratīpān & dharmaṃ mahāpuruṣa pāsi yugānuvṛttaṃ % channaḥ kalau yadabhavastriyugo 'tha sa tvam // bhp_07.09.038* // naitan manastava kathāsu vikuṇṭhanātha $ samprīyate duritaduṣṭamasādhu tīvram & naitan manastava kathāsu vikuṇṭhanātha $ samprīyate duritaduṣṭamasādhu tīvram & kāmāturaṃ harṣaśokabhayaiṣaṇārtaṃ % tasmin kathaṃ tava gatiṃ vimṛśāmi dīnaḥ // bhp_07.09.039* // jihvaikato 'cyuta vikarṣati māvitṛptā $ śiśno 'nyatastvagudaraṃ śravaṇaṃ kutaścit & jihvaikato 'cyuta vikarṣati māvitṛptā $ śiśno 'nyatastvagudaraṃ śravaṇaṃ kutaścit & ghrāṇo 'nyataścapaladṛk kva ca karmaśaktir % bahvyaḥ sapatnya iva gehapatiṃ lunanti // bhp_07.09.040* // evaṃ svakarmapatitaṃ bhavavaitaraṇyām $ anyonyajanmamaraṇāśanabhītabhītam & evaṃ svakarmapatitaṃ bhavavaitaraṇyām $ anyonyajanmamaraṇāśanabhītabhītam & paśyan janaṃ svaparavigrahavairamaitraṃ % hanteti pāracara pīpṛhi mūḍhamadya // bhp_07.09.041* // ko nvatra te 'khilaguro bhagavan prayāsa $ uttāraṇe 'sya bhavasambhavalopahetoḥ & ko nvatra te 'khilaguro bhagavan prayāsa $ uttāraṇe 'sya bhavasambhavalopahetoḥ & mūḍheṣu vai mahadanugraha ārtabandho % kiṃ tena te priyajanān anusevatāṃ naḥ // bhp_07.09.042* // naivodvije para duratyayavaitaraṇyās $ tvadvīryagāyanamahāmṛtamagnacittaḥ & naivodvije para duratyayavaitaraṇyās $ tvadvīryagāyanamahāmṛtamagnacittaḥ & śoce tato vimukhacetasa indriyārtha % māyāsukhāya bharamudvahato vimūḍhān // bhp_07.09.043* // prāyeṇa deva munayaḥ svavimuktikāmā $ maunaṃ caranti vijane na parārthaniṣṭhāḥ & prāyeṇa deva munayaḥ svavimuktikāmā $ maunaṃ caranti vijane na parārthaniṣṭhāḥ & naitān vihāya kṛpaṇān vimumukṣa eko % nānyaṃ tvadasya śaraṇaṃ bhramato 'nupaśye // bhp_07.09.044* // yan maithunādigṛhamedhisukhaṃ hi tucchaṃ $ kaṇḍūyanena karayoriva duḥkhaduḥkham & yan maithunādigṛhamedhisukhaṃ hi tucchaṃ $ kaṇḍūyanena karayoriva duḥkhaduḥkham & tṛpyanti neha kṛpaṇā bahuduḥkhabhājaḥ % kaṇḍūtivan manasijaṃ viṣaheta dhīraḥ // bhp_07.09.045* // maunavrataśrutatapo 'dhyayanasvadharma $ vyākhyārahojapasamādhaya āpavargyāḥ & maunavrataśrutatapo 'dhyayanasvadharma $ vyākhyārahojapasamādhaya āpavargyāḥ & prāyaḥ paraṃ puruṣa te tvajitendriyāṇāṃ % vārtā bhavantyuta na vātra tu dāmbhikānām // bhp_07.09.046* // rūpe ime sadasatī tava vedasṛṣṭe $ bījāṅkurāviva na cānyadarūpakasya & rūpe ime sadasatī tava vedasṛṣṭe $ bījāṅkurāviva na cānyadarūpakasya & yuktāḥ samakṣamubhayatra vicakṣante tvāṃ % yogena vahnimiva dāruṣu nānyataḥ syāt // bhp_07.09.047* // tvaṃ vāyuragniravanirviyadambu mātrāḥ $ prāṇendriyāṇi hṛdayaṃ cidanugrahaśca & tvaṃ vāyuragniravanirviyadambu mātrāḥ $ prāṇendriyāṇi hṛdayaṃ cidanugrahaśca & sarvaṃ tvameva saguṇo viguṇaśca bhūman % nānyat tvadastyapi manovacasā niruktam // bhp_07.09.048* // naite guṇā na guṇino mahadādayo ye $ sarve manaḥ prabhṛtayaḥ sahadevamartyāḥ & naite guṇā na guṇino mahadādayo ye $ sarve manaḥ prabhṛtayaḥ sahadevamartyāḥ & ādyantavanta urugāya vidanti hi tvām % evaṃ vimṛśya sudhiyo viramanti śabdāt // bhp_07.09.049* // tat te 'rhattama namaḥ stutikarmapūjāḥ $ karma smṛtiścaraṇayoḥ śravaṇaṃ kathāyām & tat te 'rhattama namaḥ stutikarmapūjāḥ $ karma smṛtiścaraṇayoḥ śravaṇaṃ kathāyām & saṃsevayā tvayi vineti ṣaḍaṅgayā kiṃ % bhaktiṃ janaḥ paramahaṃsagatau labheta // bhp_07.09.050* // bhp_07.09.051/0 śrīnārada uvāca etāvadvarṇitaguṇo bhaktyā bhaktena nirguṇaḥ / prahrādaṃ praṇataṃ prīto yatamanyurabhāṣata // bhp_07.09.051 // bhp_07.09.052/0 śrībhagavān uvāca prahrāda bhadra bhadraṃ te prīto 'haṃ te 'surottama / varaṃ vṛṇīṣvābhimataṃ kāmapūro 'smyahaṃ nṛṇām // bhp_07.09.052 // māmaprīṇata āyuṣman darśanaṃ durlabhaṃ hi me / dṛṣṭvā māṃ na punarjanturātmānaṃ taptumarhati // bhp_07.09.053 // prīṇanti hyatha māṃ dhīrāḥ sarvabhāvena sādhavaḥ / śreyaskāmā mahābhāga sarvāsāmāśiṣāṃ patim // bhp_07.09.054 // bhp_07.09.055/0 śrīnārada uvāca evaṃ pralobhyamāno 'pi varairlokapralobhanaiḥ / ekāntitvādbhagavati naicchat tān asurottamaḥ // bhp_07.09.055 // bhp_07.10.001/0 śrīnārada uvāca bhaktiyogasya tat sarvamantarāyatayārbhakaḥ / manyamāno hṛṣīkeśaṃ smayamāna uvāca ha // bhp_07.10.001 // bhp_07.10.002/0 śrīprahrāda uvāca mā māṃ pralobhayotpattyā saktaṃkāmeṣu tairvaraiḥ / tatsaṅgabhīto nirviṇṇo mumukṣustvāmupāśritaḥ // bhp_07.10.002 // bhṛtyalakṣaṇajijñāsurbhaktaṃ kāmeṣvacodayat / bhavān saṃsārabījeṣu hṛdayagranthiṣu prabho // bhp_07.10.003 // nānyathā te 'khilaguro ghaṭeta karuṇātmanaḥ / yasta āśiṣa āśāste na sa bhṛtyaḥ sa vai vaṇik // bhp_07.10.004 // āśāsāno na vai bhṛtyaḥ svāminyāśiṣa ātmanaḥ / na svāmī bhṛtyataḥ svāmyamicchan yo rāti cāśiṣaḥ // bhp_07.10.005 // ahaṃ tvakāmastvadbhaktastvaṃ ca svāmyanapāśrayaḥ / nānyathehāvayorartho rājasevakayoriva // bhp_07.10.006 // yadi dāsyasi me kāmān varāṃstvaṃ varadarṣabha / kāmānāṃ hṛdyasaṃrohaṃ bhavatastu vṛṇe varam // bhp_07.10.007 // indriyāṇi manaḥ prāṇa ātmā dharmo dhṛtirmatiḥ / hrīḥ śrīstejaḥ smṛtiḥ satyaṃ yasya naśyanti janmanā // bhp_07.10.008 // vimuñcati yadā kāmān mānavo manasi sthitān / tarhyeva puṇḍarīkākṣa bhagavattvāya kalpate // bhp_07.10.009 // oṃ namo bhagavate tubhyaṃ puruṣāya mahātmane / haraye 'dbhutasiṃhāya brahmaṇe paramātmane // bhp_07.10.010 // bhp_07.10.011/0 śrībhagavān uvāca naikāntino me mayi jātvihāśiṣa āśāsate 'mutra ca ye bhavadvidhāḥ / tathāpi manvantarametadatra daityeśvarāṇāmanubhuṅkṣva bhogān // bhp_07.10.011 // kathā madīyā juṣamāṇaḥ priyāstvam āveśya māmātmani santamekam / sarveṣu bhūteṣvadhiyajñamīśaṃ yajasva yogena ca karma hinvan // bhp_07.10.012 // bhogena puṇyaṃ kuśalena pāpaṃ kalevaraṃ kālajavena hitvā / kīrtiṃ viśuddhāṃ suralokagītāṃ vitāya māmeṣyasi muktabandhaḥ // bhp_07.10.013 // ya etat kīrtayen mahyaṃ tvayā gītamidaṃ naraḥ / tvāṃ ca māṃ ca smaran kāle karmabandhāt pramucyate // bhp_07.10.014 // bhp_07.10.015/0 śrīprahrāda uvāca varaṃ varaya etat te varadeśān maheśvara / yadanindat pitā me tvāmavidvāṃsteja aiśvaram // bhp_07.10.015 // viddhāmarṣāśayaḥ sākṣāt sarvalokaguruṃ prabhum / bhrātṛheti mṛṣādṛṣṭistvadbhakte mayi cāghavān // bhp_07.10.016 // tasmāt pitā me pūyeta durantāddustarādaghāt / pūtaste 'pāṅgasaṃdṛṣṭastadā kṛpaṇavatsala // bhp_07.10.017 // bhp_07.10.018/0 śrībhagavān uvāca triḥsaptabhiḥ pitā pūtaḥ pitṛbhiḥ saha te 'nagha / yat sādho 'sya kule jāto bhavān vai kulapāvanaḥ // bhp_07.10.018 // yatra yatra ca madbhaktāḥ praśāntāḥ samadarśinaḥ / sādhavaḥ samudācārāste pūyante 'pi kīkaṭāḥ // bhp_07.10.019 // sarvātmanā na hiṃsanti bhūtagrāmeṣu kiñcana / uccāvaceṣu daityendra madbhāvavigataspṛhāḥ // bhp_07.10.020 // bhavanti puruṣā loke madbhaktāstvāmanuvratāḥ / bhavān me khalu bhaktānāṃ sarveṣāṃ pratirūpadhṛk // bhp_07.10.021 // kuru tvaṃ pretakṛtyāni pituḥ pūtasya sarvaśaḥ / madaṅgasparśanenāṅga lokān yāsyati suprajāḥ // bhp_07.10.022 // pitryaṃ ca sthānamātiṣṭha yathoktaṃ brahmavādibhiḥ / mayyāveśya manastāta kuru karmāṇi matparaḥ // bhp_07.10.023 // bhp_07.10.024/0 śrīnārada uvāca prahrādo 'pi tathā cakre pituryat sāmparāyikam / yathāha bhagavān rājannabhiṣikto dvijātibhiḥ // bhp_07.10.024 // prasādasumukhaṃ dṛṣṭvā brahmā narahariṃ harim / stutvā vāgbhiḥ pavitrābhiḥ prāha devādibhirvṛtaḥ // bhp_07.10.025 // bhp_07.10.026/0 śrībrahmovāca devadevākhilādhyakṣa bhūtabhāvana pūrvaja / diṣṭyā te nihataḥ pāpo lokasantāpano 'suraḥ // bhp_07.10.026 // yo 'sau labdhavaro matto na vadhyo mama sṛṣṭibhiḥ / tapoyogabalonnaddhaḥ samastanigamān ahan // bhp_07.10.027 // diṣṭyā tattanayaḥ sādhurmahābhāgavato 'rbhakaḥ / tvayā vimocito mṛtyordiṣṭyā tvāṃ samito 'dhunā // bhp_07.10.028 // etadvapuste bhagavan dhyāyataḥ paramātmanaḥ / sarvato goptṛ santrāsān mṛtyorapi jighāṃsataḥ // bhp_07.10.029 // bhp_07.10.030/0 śrībhagavān uvāca maivaṃ vibho 'surāṇāṃ te pradeyaḥ padmasambhava / varaḥ krūranisargāṇāmahīnāmamṛtaṃ yathā // bhp_07.10.030 // bhp_07.10.031/0 śrīnārada uvāca ityuktvā bhagavān rājaṃstataścāntardadhe hariḥ / adṛśyaḥ sarvabhūtānāṃ pūjitaḥ parameṣṭhinā // bhp_07.10.031 // tataḥ sampūjya śirasā vavande parameṣṭhinam / bhavaṃ prajāpatīn devān prahrādo bhagavatkalāḥ // bhp_07.10.032 // tataḥ kāvyādibhiḥ sārdhaṃ munibhiḥ kamalāsanaḥ / daityānāṃ dānavānāṃ ca prahrādamakarot patim // bhp_07.10.033 // pratinandya tato devāḥ prayujya paramāśiṣaḥ / svadhāmāni yayū rājan brahmādyāḥ pratipūjitāḥ // bhp_07.10.034 // evaṃ ca pārṣadau viṣṇoḥ putratvaṃ prāpitau diteḥ / hṛdi sthitena hariṇā vairabhāvena tau hatau // bhp_07.10.035 // punaśca vipraśāpena rākṣasau tau babhūvatuḥ / kumbhakarṇadaśagrīvau hatau tau rāmavikramaiḥ // bhp_07.10.036 // śayānau yudhi nirbhinna hṛdayau rāmaśāyakaiḥ / taccittau jahaturdehaṃ yathā prāktanajanmani // bhp_07.10.037 // tāvihātha punarjātau śiśupālakarūṣajau / harau vairānubandhena paśyataste samīyatuḥ // bhp_07.10.038 // enaḥ pūrvakṛtaṃ yat tadrājānaḥ kṛṣṇavairiṇaḥ / jahuste 'nte tadātmānaḥ kīṭaḥ peśaskṛto yathā // bhp_07.10.039 // yathā yathā bhagavato bhaktyā paramayābhidā / nṛpāścaidyādayaḥ sātmyaṃ harestaccintayā yayuḥ // bhp_07.10.040 // ākhyātaṃ sarvametat te yan māṃ tvaṃ paripṛṣṭavān / damaghoṣasutādīnāṃ hareḥ sātmyamapi dviṣām // bhp_07.10.041 // eṣā brahmaṇyadevasya kṛṣṇasya ca mahātmanaḥ / avatārakathā puṇyā vadho yatrādidaityayoḥ // bhp_07.10.042 // prahrādasyānucaritaṃ mahābhāgavatasya ca / bhaktirjñānaṃ viraktiśca yāthārthyaṃ cāsya vai hareḥ // bhp_07.10.043 // sargasthityapyayeśasya guṇakarmānuvarṇanam / parāvareṣāṃ sthānānāṃ kālena vyatyayo mahān // bhp_07.10.044 // dharmo bhāgavatānāṃ ca bhagavān yena gamyate / ākhyāne 'smin samāmnātamādhyātmikamaśeṣataḥ // bhp_07.10.045 // ya etat puṇyamākhyānaṃ viṣṇorvīryopabṛṃhitam / kīrtayec chraddhayā śrutvā karmapāśairvimucyate // bhp_07.10.046 // etadya ādipuruṣasya mṛgendralīlāṃ $ daityendrayūthapavadhaṃ prayataḥ paṭheta &daityātmajasya ca satāṃ pravarasya puṇyaṃ % śrutvānubhāvamakutobhayameti lokam // bhp_07.09.047* // yūyaṃ nṛloke bata bhūribhāgā lokaṃ punānā munayo 'bhiyanti / yeṣāṃ gṛhān āvasatīti sākṣād gūḍhaṃ paraṃ brahma manuṣyaliṅgam // bhp_07.10.048 // sa vā ayaṃ brahma mahadvimṛgya kaivalyanirvāṇasukhānubhūtiḥ / priyaḥ suhṛdvaḥ khalu mātuleya ātmārhaṇīyo vidhikṛdguruśca // bhp_07.10.049 // na yasya sākṣādbhavapadmajādibhī rūpaṃ dhiyā vastutayopavarṇitam / maunena bhaktyopaśamena pūjitaḥ prasīdatāmeṣa sa sātvatāṃ patiḥ // bhp_07.10.050 // sa eṣa bhagavān rājan vyatanodvihataṃ yaśaḥ / purā rudrasya devasya mayenānantamāyinā // bhp_07.10.051 // bhp_07.10.052/0 rājovāca kasmin karmaṇi devasya mayo 'han jagadīśituḥ / yathā copacitā kīrtiḥ kṛṣṇenānena kathyatām // bhp_07.10.052 // bhp_07.10.053/0 śrīnārada uvāca nirjitā asurā devairyudhyanenopabṛṃhitaiḥ / māyināṃ paramācāryaṃ mayaṃ śaraṇamāyayuḥ // bhp_07.10.053 // sa nirmāya purastisro haimīraupyāyasīrvibhuḥ / durlakṣyāpāyasaṃyogā durvitarkyaparicchadāḥ // bhp_07.10.054 // tābhiste 'surasenānyo lokāṃstrīn seśvarān nṛpa / smaranto nāśayāṃ cakruḥ pūrvavairamalakṣitāḥ // bhp_07.10.055 // tataste seśvarā lokā upāsādyeśvaraṃ natāḥ / trāhi nastāvakān deva vinaṣṭāṃstripurālayaiḥ // bhp_07.10.056 // athānugṛhya bhagavān mā bhaiṣṭeti surān vibhuḥ / śaraṃ dhanuṣi sandhāya pureṣvastraṃ vyamuñcata // bhp_07.10.057 // tato 'gnivarṇā iṣava utpetuḥ sūryamaṇḍalāt / yathā mayūkhasandohā nādṛśyanta puro yataḥ // bhp_07.10.058 // taiḥ spṛṣṭā vyasavaḥ sarve nipetuḥ sma puraukasaḥ / tān ānīya mahāyogī mayaḥ kūparase 'kṣipat // bhp_07.10.059 // siddhāmṛtarasaspṛṣṭā vajrasārā mahaujasaḥ / uttasthurmeghadalanā vaidyutā iva vahnayaḥ // bhp_07.10.060 // vilokya bhagnasaṅkalpaṃ vimanaskaṃ vṛṣadhvajam / tadāyaṃ bhagavān viṣṇustatropāyamakalpayat // bhp_07.10.061 // vatsaścāsīt tadā brahmā svayaṃ viṣṇurayaṃ hi gauḥ / praviśya tripuraṃ kāle rasakūpāmṛtaṃ papau // bhp_07.10.062 // te 'surā hyapi paśyanto na nyaṣedhan vimohitāḥ / tadvijñāya mahāyogī rasapālān idaṃ jagau // bhp_07.10.063 // smayan viśokaḥ śokārtān smaran daivagatiṃ ca tām / devo 'suro naro 'nyo vā neśvaro 'stīha kaścana // bhp_07.10.064 // ātmano 'nyasya vā diṣṭaṃ daivenāpohituṃ dvayoḥ / athāsau śaktibhiḥ svābhiḥ śambhoḥ prādhānikaṃ vyadhāt // bhp_07.10.065 // dharmajñānaviraktyṛddhi tapovidyākriyādibhiḥ / rathaṃ sūtaṃ dhvajaṃ vāhān dhanurvarmaśarādi yat // bhp_07.10.066 // sannaddho rathamāsthāya śaraṃ dhanurupādade / śaraṃ dhanuṣi sandhāya muhūrte 'bhijitīśvaraḥ // bhp_07.10.067 // dadāha tena durbhedyā haro 'tha tripuro nṛpa / divi dundubhayo nedurvimānaśatasaṅkulāḥ // bhp_07.10.068 // devarṣipitṛsiddheśā jayeti kusumotkaraiḥ / avākiran jagurhṛṣṭā nanṛtuścāpsarogaṇāḥ // bhp_07.10.069 // evaṃ dagdhvā purastisro bhagavān purahā nṛpa / brahmādibhiḥ stūyamānaḥ svaṃ dhāma pratyapadyata // bhp_07.10.070 // evaṃ vidhānyasya hareḥ svamāyayā viḍambamānasya nṛlokamātmanaḥ / vīryāṇi gītānyṛṣibhirjagadguror lokaṃ punānānyaparaṃ vadāmi kim // bhp_07.10.071 // bhp_07.11.001/0 śrīśuka uvāca śrutvehitaṃ sādhu sabhāsabhājitaṃ mahattamāgraṇya urukramātmanaḥ / yudhiṣṭhiro daityapatermudānvitaḥ papraccha bhūyastanayaṃ svayambhuvaḥ // bhp_07.11.001 // bhp_07.11.002/0 śrīyudhiṣṭhira uvāca bhagavan śrotumicchāmi nṛṇāṃ dharmaṃ sanātanam / varṇāśramācārayutaṃ yat pumān vindate param // bhp_07.11.002 // bhavān prajāpateḥ sākṣādātmajaḥ parameṣṭhinaḥ / sutānāṃ sammato brahmaṃstapoyogasamādhibhiḥ // bhp_07.11.003 // nārāyaṇaparā viprā dharmaṃ guhyaṃ paraṃ viduḥ / karuṇāḥ sādhavaḥ śāntāstvadvidhā na tathāpare // bhp_07.11.004 // bhp_07.11.005/0 śrīnārada uvāca natvā bhagavate 'jāya lokānāṃ dharmasetave / vakṣye sanātanaṃ dharmaṃ nārāyaṇamukhāc chrutam // bhp_07.11.005 // yo 'vatīryātmano 'ṃśena dākṣāyaṇyāṃ tu dharmataḥ / lokānāṃ svastaye 'dhyāste tapo badarikāśrame // bhp_07.11.006 // dharmamūlaṃ hi bhagavān sarvavedamayo hariḥ / smṛtaṃ ca tadvidāṃ rājan yena cātmā prasīdati // bhp_07.11.007 // satyaṃ dayā tapaḥ śaucaṃ titikṣekṣā śamo damaḥ / ahiṃsā brahmacaryaṃ ca tyāgaḥ svādhyāya ārjavam // bhp_07.11.008 // santoṣaḥ samadṛksevā grāmyehoparamaḥ śanaiḥ / nṛṇāṃ viparyayehekṣā maunamātmavimarśanam // bhp_07.11.009 // annādyādeḥ saṃvibhāgo bhūtebhyaśca yathārhataḥ / teṣvātmadevatābuddhiḥ sutarāṃ nṛṣu pāṇḍava // bhp_07.11.010 // śravaṇaṃ kīrtanaṃ cāsya smaraṇaṃ mahatāṃ gateḥ / sevejyāvanatirdāsyaṃ sakhyamātmasamarpaṇam // bhp_07.11.011 // nṛṇāmayaṃ paro dharmaḥ sarveṣāṃ samudāhṛtaḥ / triṃśallakṣaṇavān rājan sarvātmā yena tuṣyati // bhp_07.11.012 // saṃskārā yatrāvicchinnāḥ sa dvijo 'jo jagāda yam / ijyādhyayanadānāni vihitāni dvijanmanām / janmakarmāvadātānāṃ kriyāścāśramacoditāḥ // bhp_07.11.013 // viprasyādhyayanādīni ṣaḍanyasyāpratigrahaḥ / rājño vṛttiḥ prajāgopturaviprādvā karādibhiḥ // bhp_07.11.014 // vaiśyastu vārtāvṛttiḥ syān nityaṃ brahmakulānugaḥ / śūdrasya dvijaśuśrūṣā vṛttiśca svāmino bhavet // bhp_07.11.015 // vārtā vicitrā śālīna yāyāvaraśiloñchanam / vipravṛttiścaturdheyaṃ śreyasī cottarottarā // bhp_07.11.016 // jaghanyo nottamāṃ vṛttimanāpadi bhajen naraḥ / ṛte rājanyamāpatsu sarveṣāmapi sarvaśaḥ // bhp_07.11.017 // ṛtāmṛtābhyāṃ jīveta mṛtena pramṛtena vā / satyānṛtābhyāmapi vā na śvavṛttyā kadācana // bhp_07.11.018 // ṛtamuñchaśilaṃ proktamamṛtaṃ yadayācitam / mṛtaṃ tu nityayācñā syāt pramṛtaṃ karṣaṇaṃ smṛtam // bhp_07.11.019 // satyānṛtaṃ ca vāṇijyaṃ śvavṛttirnīcasevanam / varjayet tāṃ sadā vipro rājanyaśca jugupsitām / sarvavedamayo vipraḥ sarvadevamayo nṛpaḥ // bhp_07.11.020 // śamo damastapaḥ śaucaṃ santoṣaḥ kṣāntirārjavam / jñānaṃ dayācyutātmatvaṃ satyaṃ ca brahmalakṣaṇam // bhp_07.11.021 // śauryaṃ vīryaṃ dhṛtistejastyāgaścātmajayaḥ kṣamā / brahmaṇyatā prasādaśca satyaṃ ca kṣatralakṣaṇam // bhp_07.11.022 // devagurvacyute bhaktistrivargaparipoṣaṇam / āstikyamudyamo nityaṃ naipuṇyaṃ vaiśyalakṣaṇam // bhp_07.11.023 // śūdrasya sannatiḥ śaucaṃ sevā svāminyamāyayā / amantrayajño hyasteyaṃ satyaṃ goviprarakṣaṇam // bhp_07.11.024 // strīṇāṃ ca patidevānāṃ tacchuśrūṣānukūlatā / tadbandhuṣvanuvṛttiśca nityaṃ tadvratadhāraṇam // bhp_07.11.025 // sammārjanopalepābhyāṃ gṛhamaṇḍanavartanaiḥ / svayaṃ ca maṇḍitā nityaṃ parimṛṣṭaparicchadā // bhp_07.11.026 // kāmairuccāvacaiḥ sādhvī praśrayeṇa damena ca / vākyaiḥ satyaiḥ priyaiḥ premṇā kāle kāle bhajet patim // bhp_07.11.027 // santuṣṭālolupā dakṣā dharmajñā priyasatyavāk / apramattā śuciḥ snigdhā patiṃ tvapatitaṃ bhajet // bhp_07.11.028 // yā patiṃ haribhāvena bhajet śrīriva tatparā / haryātmanā harerloke patyā śrīriva modate // bhp_07.11.029 // vṛttiḥ saṅkarajātīnāṃ tattatkulakṛtā bhavet / acaurāṇāmapāpānāmantyajāntevasāyinām // bhp_07.11.030 // prāyaḥ svabhāvavihito nṛṇāṃ dharmo yuge yuge / vedadṛgbhiḥ smṛto rājan pretya ceha ca śarmakṛt // bhp_07.11.031 // vṛttyā svabhāvakṛtayā vartamānaḥ svakarmakṛt / hitvā svabhāvajaṃ karma śanairnirguṇatāmiyāt // bhp_07.11.032 // upyamānaṃ muhuḥ kṣetraṃ svayaṃ nirvīryatāmiyāt / na kalpate punaḥ sūtyai uptaṃ bījaṃ ca naśyati // bhp_07.11.033 // evaṃ kāmāśayaṃ cittaṃ kāmānāmatisevayā / virajyeta yathā rājannagnivat kāmabindubhiḥ // bhp_07.11.034 // yasya yal lakṣaṇaṃ proktaṃ puṃso varṇābhivyañjakam / yadanyatrāpi dṛśyeta tat tenaiva vinirdiśet // bhp_07.11.035 // bhp_07.12.001/0 śrīnārada uvāca brahmacārī gurukule vasan dānto gurorhitam / ācaran dāsavan nīco gurau sudṛḍhasauhṛdaḥ // bhp_07.12.001 // sāyaṃ prātarupāsīta gurvagnyarkasurottamān / sandhye ubhe ca yatavāg japan brahma samāhitaḥ // bhp_07.12.002 // chandāṃsyadhīyīta gurorāhūtaścet suyantritaḥ / upakrame 'vasāne ca caraṇau śirasā namet // bhp_07.12.003 // mekhalājinavāsāṃsi jaṭādaṇḍakamaṇḍalūn / bibhṛyādupavītaṃ ca darbhapāṇiryathoditam // bhp_07.12.004 // sāyaṃ prātaścaredbhaikṣyaṃ gurave tan nivedayet / bhuñjīta yadyanujñāto no cedupavaset kvacit // bhp_07.12.005 // suśīlo mitabhug dakṣaḥ śraddadhāno jitendriyaḥ / yāvadarthaṃ vyavaharet strīṣu strīnirjiteṣu ca // bhp_07.12.006 // varjayet pramadāgāthāmagṛhastho bṛhadvrataḥ / indriyāṇi pramāthīni harantyapi yatermanaḥ // bhp_07.12.007 // keśaprasādhanonmarda snapanābhyañjanādikam / gurustrībhiryuvatibhiḥ kārayen nātmano yuvā // bhp_07.12.008 // nanvagniḥ pramadā nāma ghṛtakumbhasamaḥ pumān / sutāmapi raho jahyādanyadā yāvadarthakṛt // bhp_07.12.009 // kalpayitvātmanā yāvadābhāsamidamīśvaraḥ / dvaitaṃ tāvan na viramet tato hyasya viparyayaḥ // bhp_07.12.010 // etat sarvaṃ gṛhasthasya samāmnātaṃ yaterapi / guruvṛttirvikalpena gṛhasthasyartugāminaḥ // bhp_07.12.011 // añjanābhyañjanonmarda stryavalekhāmiṣaṃ madhu / sraggandhalepālaṅkārāṃstyajeyurye bṛhadvratāḥ // bhp_07.12.012 // uṣitvaivaṃ gurukule dvijo 'dhītyāvabudhya ca / trayīṃ sāṅgopaniṣadaṃ yāvadarthaṃ yathābalam // bhp_07.12.013 // dattvā varamanujñāto guroḥ kāmaṃ yadīśvaraḥ / gṛhaṃ vanaṃ vā praviśet pravrajet tatra vā vaset // bhp_07.12.014 // agnau gurāvātmani ca sarvabhūteṣvadhokṣajam / bhūtaiḥ svadhāmabhiḥ paśyedapraviṣṭaṃ praviṣṭavat // bhp_07.12.015 // evaṃ vidho brahmacārī vānaprastho yatirgṛhī / caran viditavijñānaḥ paraṃ brahmādhigacchati // bhp_07.12.016 // vānaprasthasya vakṣyāmi niyamān munisammatān / yān āsthāya munirgacchedṛṣilokamuhāñjasā // bhp_07.12.017 // na kṛṣṭapacyamaśnīyādakṛṣṭaṃ cāpyakālataḥ / agnipakvamathāmaṃ vā arkapakvamutāharet // bhp_07.12.018 // vanyaiścarupuroḍāśān nirvapet kālacoditān / labdhe nave nave 'nnādye purāṇaṃ ca parityajet // bhp_07.12.019 // agnyarthameva śaraṇamuṭajaṃ vādrikandaram / śrayeta himavāyvagni varṣārkātapaṣāṭ svayam // bhp_07.12.020 // keśaromanakhaśmaśru malāni jaṭilo dadhat / kamaṇḍalvajine daṇḍa valkalāgniparicchadān // bhp_07.12.021 // caredvane dvādaśābdān aṣṭau vā caturo muniḥ / dvāvekaṃ vā yathā buddhirna vipadyeta kṛcchrataḥ // bhp_07.12.022 // yadākalpaḥ svakriyāyāṃ vyādhibhirjarayāthavā / ānvīkṣikyāṃ vā vidyāyāṃ kuryādanaśanādikam // bhp_07.12.023 // ātmanyagnīn samāropya sannyasyāhaṃ mamātmatām / kāraṇeṣu nyaset samyak saṅghātaṃ tu yathārhataḥ // bhp_07.12.024 // khe khāni vāyau niśvāsāṃstejaḥsūṣmāṇamātmavān / apsvasṛkśleṣmapūyāni kṣitau śeṣaṃ yathodbhavam // bhp_07.12.025 // vācamagnau savaktavyāmindre śilpaṃ karāvapi / padāni gatyā vayasi ratyopasthaṃ prajāpatau // bhp_07.12.026 // mṛtyau pāyuṃ visargaṃ ca yathāsthānaṃ vinirdiśet / dikṣu śrotraṃ sanādena sparśenādhyātmani tvacam // bhp_07.12.027 // rūpāṇi cakṣuṣā rājan jyotiṣyabhiniveśayet / apsu pracetasā jihvāṃ ghreyairghrāṇaṃ kṣitau nyaset // bhp_07.12.028 // mano manorathaiścandre buddhiṃ bodhyaiḥ kavau pare / karmāṇyadhyātmanā rudre yadahaṃ mamatākriyā / sattvena cittaṃ kṣetrajñe guṇairvaikārikaṃ pare // bhp_07.12.029 // apsu kṣitimapo jyotiṣyado vāyau nabhasyamum / kūṭasthe tac ca mahati tadavyakte 'kṣare ca tat // bhp_07.12.030 // ityakṣaratayātmānaṃ cinmātramavaśeṣitam / jñātvādvayo 'tha virameddagdhayonirivānalaḥ // bhp_07.12.031 // bhp_07.13.001/0 śrīnārada uvāca kalpastvevaṃ parivrajya dehamātrāvaśeṣitaḥ / grāmaikarātravidhinā nirapekṣaścaren mahīm // bhp_07.13.001 // bibhṛyādyadyasau vāsaḥ kaupīnācchādanaṃ param / tyaktaṃ na liṅgāddaṇḍāderanyat kiñcidanāpadi // bhp_07.13.002 // eka eva caredbhikṣurātmārāmo 'napāśrayaḥ / sarvabhūtasuhṛcchānto nārāyaṇaparāyaṇaḥ // bhp_07.13.003 // paśyedātmanyado viśvaṃ pare sadasato 'vyaye / ātmānaṃ ca paraṃ brahma sarvatra sadasanmaye // bhp_07.13.004 // suptiprabodhayoḥ sandhāvātmano gatimātmadṛk / paśyan bandhaṃ ca mokṣaṃ ca māyāmātraṃ na vastutaḥ // bhp_07.13.005 // nābhinandeddhruvaṃ mṛtyumadhruvaṃ vāsya jīvitam / kālaṃ paraṃ pratīkṣeta bhūtānāṃ prabhavāpyayam // bhp_07.13.006 // nāsacchāstreṣu sajjeta nopajīveta jīvikām / vādavādāṃstyajet tarkān pakṣaṃ kaṃca na saṃśrayet // bhp_07.13.007 // na śiṣyān anubadhnīta granthān naivābhyasedbahūn / na vyākhyāmupayuñjīta nārambhān ārabhet kvacit // bhp_07.13.008 // na yaterāśramaḥ prāyo dharmaheturmahātmanaḥ / śāntasya samacittasya bibhṛyāduta vā tyajet // bhp_07.13.009 // avyaktaliṅgo vyaktārtho manīṣyunmattabālavat / kavirmūkavadātmānaṃ sa dṛṣṭyā darśayen nṛṇām // bhp_07.13.010 // atrāpyudāharantīmamitihāsaṃ purātanam / prahrādasya ca saṃvādaṃ munerājagarasya ca // bhp_07.13.011 // taṃ śayānaṃ dharopasthe kāveryāṃ sahyasānuni / rajasvalaistanūdeśairnigūḍhāmalatejasam // bhp_07.13.012 // dadarśa lokān vicaran lokatattvavivitsayā / vṛto 'mātyaiḥ katipayaiḥ prahrādo bhagavatpriyaḥ // bhp_07.13.013 // karmaṇākṛtibhirvācā liṅgairvarṇāśramādibhiḥ / na vidanti janā yaṃ vai so 'sāviti na veti ca // bhp_07.13.014 // taṃ natvābhyarcya vidhivat pādayoḥ śirasā spṛśan / vivitsuridamaprākṣīn mahābhāgavato 'suraḥ // bhp_07.13.015 // bibharṣi kāyaṃ pīvānaṃ sodyamo bhogavān yathā / vittaṃ caivodyamavatāṃ bhogo vittavatāmiha / bhogināṃ khalu deho 'yaṃ pīvā bhavati nānyathā // bhp_07.13.016 // na te śayānasya nirudyamasya brahman nu hārtho yata eva bhogaḥ / abhogino 'yaṃ tava vipra dehaḥ pīvā yatastadvada naḥ kṣamaṃ cet // bhp_07.13.017 // kaviḥ kalpo nipuṇadṛk citrapriyakathaḥ samaḥ / lokasya kurvataḥ karma śeṣe tadvīkṣitāpi vā // bhp_07.13.018 // bhp_07.13.019/0 śrīnārada uvāca sa itthaṃ daityapatinā paripṛṣṭo mahāmuniḥ / smayamānastamabhyāha tadvāgamṛtayantritaḥ // bhp_07.13.019 // bhp_07.13.020/0 śrībrāhmaṇa uvāca vededamasuraśreṣṭha bhavān nanvāryasammataḥ / īhoparamayornṝṇāṃ padānyadhyātmacakṣuṣā // bhp_07.13.020 // yasya nārāyaṇo devo bhagavān hṛdgataḥ sadā / bhaktyā kevalayājñānaṃ dhunoti dhvāntamarkavat // bhp_07.13.021 // tathāpi brūmahe praśnāṃstava rājan yathāśrutam / sambhāṣaṇīyo hi bhavān ātmanaḥ śuddhimicchatā // bhp_07.13.022 // tṛṣṇayā bhavavāhinyā yogyaiḥ kāmairapūryayā / karmāṇi kāryamāṇo 'haṃ nānāyoniṣu yojitaḥ // bhp_07.13.023 // yadṛcchayā lokamimaṃ prāpitaḥ karmabhirbhraman / svargāpavargayordvāraṃ tiraścāṃ punarasya ca // bhp_07.13.024 // tatrāpi dampatīnāṃ ca sukhāyānyāpanuttaye / karmāṇi kurvatāṃ dṛṣṭvā nivṛtto 'smi viparyayam // bhp_07.13.025 // sukhamasyātmano rūpaṃ sarvehoparatistanuḥ / manaḥsaṃsparśajān dṛṣṭvā bhogān svapsyāmi saṃviśan // bhp_07.13.026 // ityetadātmanaḥ svārthaṃ santaṃ vismṛtya vai pumān / vicitrāmasati dvaite ghorāmāpnoti saṃsṛtim // bhp_07.13.027 // jalaṃ tadudbhavaiśchannaṃ hitvājño jalakāmyayā / mṛgatṛṣṇāmupādhāvet tathānyatrārthadṛk svataḥ // bhp_07.13.028 // dehādibhirdaivatantrairātmanaḥ sukhamīhataḥ / duḥkhātyayaṃ cānīśasya kriyā moghāḥ kṛtāḥ kṛtāḥ // bhp_07.13.029 // ādhyātmikādibhirduḥkhairavimuktasya karhicit / martyasya kṛcchropanatairarthaiḥ kāmaiḥ kriyeta kim // bhp_07.13.030 // paśyāmi dhanināṃ kleśaṃ lubdhānāmajitātmanām / bhayādalabdhanidrāṇāṃ sarvato 'bhiviśaṅkinām // bhp_07.13.031 // rājataścaurataḥ śatroḥ svajanāt paśupakṣitaḥ / arthibhyaḥ kālataḥ svasmān nityaṃ prāṇārthavadbhayam // bhp_07.13.032 // śokamohabhayakrodha rāgaklaibyaśramādayaḥ / yanmūlāḥ syurnṛṇāṃ jahyāt spṛhāṃ prāṇārthayorbudhaḥ // bhp_07.13.033 // madhukāramahāsarpau loke 'smin no gurūttamau / vairāgyaṃ paritoṣaṃ ca prāptā yacchikṣayā vayam // bhp_07.13.034 // virāgaḥ sarvakāmebhyaḥ śikṣito me madhuvratāt / kṛcchrāptaṃ madhuvadvittaṃ hatvāpyanyo haret patim // bhp_07.13.035 // anīhaḥ parituṣṭātmā yadṛcchopanatādaham / no cec chaye bahvahāni mahāhiriva sattvavān // bhp_07.13.036 // kvacidalpaṃ kvacidbhūri bhuñje 'nnaṃ svādvasvādu vā / kvacidbhūri guṇopetaṃ guṇahīnamuta kvacit // bhp_07.13.037 // śraddhayopahṛtaṃ kvāpi kadācin mānavarjitam / bhuñje bhuktvātha kasmiṃściddivā naktaṃ yadṛcchayā // bhp_07.13.038 // kṣaumaṃ dukūlamajinaṃ cīraṃ valkalameva vā / vase 'nyadapi samprāptaṃ diṣṭabhuk tuṣṭadhīraham // bhp_07.13.039 // kvacic chaye dharopasthe tṛṇaparṇāśmabhasmasu / kvacit prāsādaparyaṅke kaśipau vā parecchayā // bhp_07.13.040 // kvacit snāto 'nuliptāṅgaḥ suvāsāḥ sragvyalaṅkṛtaḥ / rathebhāśvaiścare kvāpi digvāsā grahavadvibho // bhp_07.13.041 // nāhaṃ ninde na ca staumi svabhāvaviṣamaṃ janam / eteṣāṃ śreya āśāse utaikātmyaṃ mahātmani // bhp_07.13.042 // vikalpaṃ juhuyāc cittau tāṃ manasyarthavibhrame / mano vaikārike hutvā taṃ māyāyāṃ juhotyanu // bhp_07.13.043 // ātmānubhūtau tāṃ māyāṃ juhuyāt satyadṛṅ muniḥ / tato nirīho viramet svānubhūtyātmani sthitaḥ // bhp_07.13.044 // svātmavṛttaṃ mayetthaṃ te suguptamapi varṇitam / vyapetaṃ lokaśāstrābhyāṃ bhavān hi bhagavatparaḥ // bhp_07.13.045 // bhp_07.13.046/0 śrīnārada uvāca dharmaṃ pāramahaṃsyaṃ vai muneḥ śrutvāsureśvaraḥ / pūjayitvā tataḥ prīta āmantrya prayayau gṛham // bhp_07.13.046 // bhp_07.14.001/0 śrīyudhiṣṭhira uvāca gṛhastha etāṃ padavīṃ vidhinā yena cāñjasā / yāyāddevaṛṣe brūhi mādṛśo gṛhamūḍhadhīḥ // bhp_07.14.001 // bhp_07.14.002/0 śrīnārada uvāca gṛheṣvavasthito rājan kriyāḥ kurvan yathocitāḥ / vāsudevārpaṇaṃ sākṣādupāsīta mahāmunīn // bhp_07.14.002 // śṛṇvan bhagavato 'bhīkṣṇamavatārakathāmṛtam / śraddadhāno yathākālamupaśāntajanāvṛtaḥ // bhp_07.14.003 // satsaṅgāc chanakaiḥ saṅgamātmajāyātmajādiṣu / vimuñcen mucyamāneṣu svayaṃ svapnavadutthitaḥ // bhp_07.14.004 // yāvadarthamupāsīno dehe gehe ca paṇḍitaḥ / virakto raktavat tatra nṛloke naratāṃ nyaset // bhp_07.14.005 // jñātayaḥ pitarau putrā bhrātaraḥ suhṛdo 'pare / yadvadanti yadicchanti cānumodeta nirmamaḥ // bhp_07.14.006 // divyaṃ bhaumaṃ cāntarīkṣaṃ vittamacyutanirmitam / tat sarvamupayuñjāna etat kuryāt svato budhaḥ // bhp_07.14.007 // yāvadbhriyeta jaṭharaṃ tāvat svatvaṃ hi dehinām / adhikaṃ yo 'bhimanyeta sa steno daṇḍamarhati // bhp_07.14.008 // mṛgoṣṭrakharamarkākhu sarīsṛp khagamakṣikāḥ / ātmanaḥ putravat paśyet taireṣāmantaraṃ kiyat // bhp_07.14.009 // trivargaṃ nātikṛcchreṇa bhajeta gṛhamedhyapi / yathādeśaṃ yathākālaṃ yāvaddaivopapāditam // bhp_07.14.010 // āśvāghānte 'vasāyibhyaḥ kāmān saṃvibhajedyathā / apyekāmātmano dārāṃ nṛṇāṃ svatvagraho yataḥ // bhp_07.14.011 // jahyādyadarthe svān prāṇān hanyādvā pitaraṃ gurum / tasyāṃ svatvaṃ striyāṃ jahyādyastena hyajito jitaḥ // bhp_07.14.012 // kṛmiviḍbhasmaniṣṭhāntaṃ kvedaṃ tucchaṃ kalevaram / kva tadīyaratirbhāryā kvāyamātmā nabhaśchadiḥ // bhp_07.14.013 // siddhairyajñāvaśiṣṭārthaiḥ kalpayedvṛttimātmanaḥ / śeṣe svatvaṃ tyajan prājñaḥ padavīṃ mahatāmiyāt // bhp_07.14.014 // devān ṛṣīn nṛbhūtāni pitṝn ātmānamanvaham / svavṛttyāgatavittena yajeta puruṣaṃ pṛthak // bhp_07.14.015 // yarhyātmano 'dhikārādyāḥ sarvāḥ syuryajñasampadaḥ / vaitānikena vidhinā agnihotrādinā yajet // bhp_07.14.016 // na hyagnimukhato 'yaṃ vai bhagavān sarvayajñabhuk / ijyeta haviṣā rājan yathā vipramukhe hutaiḥ // bhp_07.14.017 // tasmādbrāhmaṇadeveṣu martyādiṣu yathārhataḥ / taistaiḥ kāmairyajasvainaṃ kṣetrajñaṃ brāhmaṇān anu // bhp_07.14.018 // kuryādaparapakṣīyaṃ māsi prauṣṭhapade dvijaḥ / śrāddhaṃ pitroryathāvittaṃ tadbandhūnāṃ ca vittavān // bhp_07.14.019 // ayane viṣuve kuryādvyatīpāte dinakṣaye / candrādityoparāge ca dvādaśyāṃ śravaṇeṣu ca // bhp_07.14.020 // tṛtīyāyāṃ śuklapakṣe navamyāmatha kārtike / catasṛṣvapyaṣṭakāsu hemante śiśire tathā // bhp_07.14.021 // māghe ca sitasaptamyāṃ maghārākāsamāgame / rākayā cānumatyā ca māsarkṣāṇi yutānyapi // bhp_07.14.022 // dvādaśyāmanurādhā syāc chravaṇastisra uttarāḥ / tisṛṣvekādaśī vāsu janmarkṣaśroṇayogayuk // bhp_07.14.023 // ta ete śreyasaḥ kālā nṝṇāṃ śreyovivardhanāḥ / kuryāt sarvātmanaiteṣu śreyo 'moghaṃ tadāyuṣaḥ // bhp_07.14.024 // eṣu snānaṃ japo homo vrataṃ devadvijārcanam / pitṛdevanṛbhūtebhyo yaddattaṃ taddhyanaśvaram // bhp_07.14.025 // saṃskārakālo jāyāyā apatyasyātmanastathā / pretasaṃsthā mṛtāhaśca karmaṇyabhyudaye nṛpa // bhp_07.14.026 // atha deśān pravakṣyāmi dharmādiśreyāavahān / sa vai puṇyatamo deśaḥ satpātraṃ yatra labhyate // bhp_07.14.027 // bimbaṃ bhagavato yatra sarvametac carācaram / yatra ha brāhmaṇakulaṃ tapovidyādayānvitam // bhp_07.14.028 // yatra yatra harerarcā sa deśaḥ śreyasāṃ padam / yatra gaṅgādayo nadyaḥ purāṇeṣu ca viśrutāḥ // bhp_07.14.029 // sarāṃsi puṣkarādīni kṣetrāṇyarhāśritānyuta / kurukṣetraṃ gayaśiraḥ prayāgaḥ pulahāśramaḥ // bhp_07.14.030 // naimiṣaṃ phālgunaṃ setuḥ prabhāso 'tha kuśasthalī / vārāṇasī madhupurī pampā bindusarastathā // bhp_07.14.031 // nārāyaṇāśramo nandā sītārāmāśramādayaḥ / sarve kulācalā rājan mahendramalayādayaḥ // bhp_07.14.032 // ete puṇyatamā deśā harerarcāśritāśca ye / etān deśān niṣeveta śreyaskāmo hyabhīkṣṇaśaḥ / dharmo hyatrehitaḥ puṃsāṃ sahasrādhiphalodayaḥ // bhp_07.14.033 // pātraṃ tvatra niruktaṃ vai kavibhiḥ pātravittamaiḥ / harirevaika urvīśa yanmayaṃ vai carācaram // bhp_07.14.034 // devarṣyarhatsu vai satsu tatra brahmātmajādiṣu / rājan yadagrapūjāyāṃ mataḥ pātratayācyutaḥ // bhp_07.14.035 // jīvarāśibhirākīrṇa aṇḍakośāṅghripo mahān / tanmūlatvādacyutejyā sarvajīvātmatarpaṇam // bhp_07.14.036 // purāṇyanena sṛṣṭāni nṛtiryagṛṣidevatāḥ / śete jīvena rūpeṇa pureṣu puruṣo hyasau // bhp_07.14.037 // teṣveva bhagavān rājaṃstāratamyena vartate / tasmāt pātraṃ hi puruṣo yāvān ātmā yatheyate // bhp_07.14.038 // dṛṣṭvā teṣāṃ mitho nṛṇāmavajñānātmatāṃ nṛpa / tretādiṣu harerarcā kriyāyai kavibhiḥ kṛtā // bhp_07.14.039 // tato 'rcāyāṃ hariṃ kecit saṃśraddhāya saparyayā / upāsata upāstāpi nārthadā puruṣadviṣām // bhp_07.14.040 // puruṣeṣvapi rājendra supātraṃ brāhmaṇaṃ viduḥ / tapasā vidyayā tuṣṭyā dhatte vedaṃ harestanum // bhp_07.14.041 // nanvasya brāhmaṇā rājan kṛṣṇasya jagadātmanaḥ / punantaḥ pādarajasā trilokīṃ daivataṃ mahat // bhp_07.14.042 // bhp_07.15.001/0 śrīnārada uvāca karmaniṣṭhā dvijāḥ kecit taponiṣṭhā nṛpāpare / svādhyāye 'nye pravacane kecana jñānayogayoḥ // bhp_07.15.001 // jñānaniṣṭhāya deyāni kavyānyānantyamicchatā / daive ca tadabhāve syāditarebhyo yathārhataḥ // bhp_07.15.002 // dvau daive pitṛkārye trīn ekaikamubhayatra vā / bhojayet susamṛddho 'pi śrāddhe kuryān na vistaram // bhp_07.15.003 // deśakālocitaśraddhā dravyapātrārhaṇāni ca / samyag bhavanti naitāni vistarāt svajanārpaṇāt // bhp_07.15.004 // deśe kāle ca samprāpte munyannaṃ haridaivatam / śraddhayā vidhivat pātre nyastaṃ kāmadhug akṣayam // bhp_07.15.005 // devarṣipitṛbhūtebhya ātmane svajanāya ca / annaṃ saṃvibhajan paśyet sarvaṃ tat puruṣātmakam // bhp_07.15.006 // na dadyādāmiṣaṃ śrāddhe na cādyāddharmatattvavit / munyannaiḥ syāt parā prītiryathā na paśuhiṃsayā // bhp_07.15.007 // naitādṛśaḥ paro dharmo nṛṇāṃ saddharmamicchatām / nyāso daṇḍasya bhūteṣu manovākkāyajasya yaḥ // bhp_07.15.008 // eke karmamayān yajñān jñānino yajñavittamāḥ / ātmasaṃyamane 'nīhā juhvati jñānadīpite // bhp_07.15.009 // dravyayajñairyakṣyamāṇaṃ dṛṣṭvā bhūtāni bibhyati / eṣa mākaruṇo hanyādatajjño hyasutṛp dhruvam // bhp_07.15.010 // tasmāddaivopapannena munyannenāpi dharmavit / santuṣṭo 'harahaḥ kuryān nityanaimittikīḥ kriyāḥ // bhp_07.15.011 // vidharmaḥ paradharmaśca ābhāsa upamā chalaḥ / adharmaśākhāḥ pañcemā dharmajño 'dharmavat tyajet // bhp_07.15.012 // dharmabādho vidharmaḥ syāt paradharmo 'nyacoditaḥ / upadharmastu pākhaṇḍo dambho vā śabdabhic chalaḥ // bhp_07.15.013 // yastvicchayā kṛtaḥ pumbhirābhāso hyāśramāt pṛthak / svabhāvavihito dharmaḥ kasya neṣṭaḥ praśāntaye // bhp_07.15.014 // dharmārthamapi neheta yātrārthaṃ vādhano dhanam / anīhānīhamānasya mahāheriva vṛttidā // bhp_07.15.015 // santuṣṭasya nirīhasya svātmārāmasya yat sukham / kutastat kāmalobhena dhāvato 'rthehayā diśaḥ // bhp_07.15.016 // sadā santuṣṭamanasaḥ sarvāḥ śivamayā diśaḥ / śarkarākaṇṭakādibhyo yathopānatpadaḥ śivam // bhp_07.15.017 // santuṣṭaḥ kena vā rājan na vartetāpi vāriṇā / aupasthyajaihvyakārpaṇyādgṛhapālāyate janaḥ // bhp_07.15.018 // asantuṣṭasya viprasya tejo vidyā tapo yaśaḥ / sravantīndriyalaulyena jñānaṃ caivāvakīryate // bhp_07.15.019 // kāmasyāntaṃ hi kṣuttṛḍbhyāṃ krodhasyaitat phalodayāt / jano yāti na lobhasya jitvā bhuktvā diśo bhuvaḥ // bhp_07.15.020 // paṇḍitā bahavo rājan bahujñāḥ saṃśayacchidaḥ / sadasas patayo 'pyeke asantoṣāt patantyadhaḥ // bhp_07.15.021 // asaṅkalpāj jayet kāmaṃ krodhaṃ kāmavivarjanāt / arthānarthekṣayā lobhaṃ bhayaṃ tattvāvamarśanāt // bhp_07.15.022 // ānvīkṣikyā śokamohau dambhaṃ mahadupāsayā / yogāntarāyān maunena hiṃsāṃ kāmādyanīhayā // bhp_07.15.023 // kṛpayā bhūtajaṃ duḥkhaṃ daivaṃ jahyāt samādhinā / ātmajaṃ yogavīryeṇa nidrāṃ sattvaniṣevayā // bhp_07.15.024 // rajastamaśca sattvena sattvaṃ copaśamena ca / etat sarvaṃ gurau bhaktyā puruṣo hyañjasā jayet // bhp_07.15.025 // yasya sākṣādbhagavati jñānadīpaprade gurau / martyāsaddhīḥ śrutaṃ tasya sarvaṃ kuñjaraśaucavat // bhp_07.15.026 // eṣa vai bhagavān sākṣāt pradhānapuruṣeśvaraḥ / yogeśvarairvimṛgyāṅghrirloko yaṃ manyate naram // bhp_07.15.027 // ṣaḍvargasaṃyamaikāntāḥ sarvā niyamacodanāḥ / tadantā yadi no yogān āvaheyuḥ śramāvahāḥ // bhp_07.15.028 // yathā vārtādayo hyarthā yogasyārthaṃ na bibhrati / anarthāya bhaveyuḥ sma pūrtamiṣṭaṃ tathāsataḥ // bhp_07.15.029 // yaścittavijaye yattaḥ syān niḥsaṅgo 'parigrahaḥ / eko viviktaśaraṇo bhikṣurbhaikṣyamitāśanaḥ // bhp_07.15.030 // deśe śucau same rājan saṃsthāpyāsanamātmanaḥ / sthiraṃ sukhaṃ samaṃ tasminnāsītarjvaṅga omiti // bhp_07.15.031 // prāṇāpānau sannirundhyāt pūrakumbhakarecakaiḥ / yāvan manastyajet kāmān svanāsāgranirīkṣaṇaḥ // bhp_07.15.032 // yato yato niḥsarati manaḥ kāmahataṃ bhramat / tatastata upāhṛtya hṛdi rundhyāc chanairbudhaḥ // bhp_07.15.033 // evamabhyasyataścittaṃ kālenālpīyasā yateḥ / aniśaṃ tasya nirvāṇaṃ yātyanindhanavahnivat // bhp_07.15.034 // kāmādibhiranāviddhaṃ praśāntākhilavṛtti yat / cittaṃ brahmasukhaspṛṣṭaṃ naivottiṣṭheta karhicit // bhp_07.15.035 // yaḥ pravrajya gṛhāt pūrvaṃ trivargāvapanāt punaḥ / yadi seveta tān bhikṣuḥ sa vai vāntāśyapatrapaḥ // bhp_07.15.036 // yaiḥ svadehaḥ smṛto 'nātmā martyo viṭkṛmibhasmavat / ta enamātmasāt kṛtvā ślāghayanti hyasattamāḥ // bhp_07.15.037 // gṛhasthasya kriyātyāgo vratatyāgo vaṭorapi / tapasvino grāmasevā bhikṣorindriyalolatā // bhp_07.15.038 // āśramāpasadā hyete khalvāśramaviḍambanāḥ / devamāyāvimūḍhāṃstān upekṣetānukampayā // bhp_07.15.039 // ātmānaṃ cedvijānīyāt paraṃ jñānadhutāśayaḥ / kimicchan kasya vā hetordehaṃ puṣṇāti lampaṭaḥ // bhp_07.15.040 // āhuḥ śarīraṃ rathamindriyāṇi hayān abhīṣūn mana indriyeśam / vartmāni mātrā dhiṣaṇāṃ ca sūtaṃ sattvaṃ bṛhadbandhuramīśasṛṣṭam // bhp_07.15.041 // akṣaṃ daśaprāṇamadharmadharmau cakre 'bhimānaṃ rathinaṃ ca jīvam / dhanurhi tasya praṇavaṃ paṭhanti śaraṃ tu jīvaṃ parameva lakṣyam // bhp_07.15.042 // rāgo dveṣaśca lobhaśca śokamohau bhayaṃ madaḥ / māno 'vamāno 'sūyā ca māyā hiṃsā ca matsaraḥ // bhp_07.15.043 // rajaḥ pramādaḥ kṣunnidrā śatravastvevamādayaḥ / rajastamaḥprakṛtayaḥ sattvaprakṛtayaḥ kvacit // bhp_07.15.044 // yāvan nṛkāyarathamātmavaśopakalpaṃ $ dhatte gariṣṭhacaraṇārcanayā niśātam &jñānāsimacyutabalo dadhadastaśatruḥ % svānandatuṣṭa upaśānta idaṃ vijahyāt // bhp_07.15.045* //nocet pramattamasadindriyavājisūtā $ nītvotpathaṃ viṣayadasyuṣu nikṣipanti &nocet pramattamasadindriyavājisūtā $ nītvotpathaṃ viṣayadasyuṣu nikṣipanti &te dasyavaḥ sahayasūtamamuṃ tamo 'ndhe % saṃsārakūpa urumṛtyubhaye kṣipanti // bhp_07.15.046* // pravṛttaṃ ca nivṛttaṃ ca dvividhaṃ karma vaidikam / āvartate pravṛttena nivṛttenāśnute 'mṛtam // bhp_07.15.047 // hiṃsraṃ dravyamayaṃ kāmyamagnihotrādyaśāntidam / darśaśca pūrṇamāsaśca cāturmāsyaṃ paśuḥ sutaḥ // bhp_07.15.048 // etadiṣṭaṃ pravṛttākhyaṃ hutaṃ prahutameva ca / pūrtaṃ surālayārāma kūpājīvyādilakṣaṇam // bhp_07.15.049 // dravyasūkṣmavipākaśca dhūmo rātrirapakṣayaḥ / ayanaṃ dakṣiṇaṃ somo darśa oṣadhivīrudhaḥ // bhp_07.15.050 // annaṃ reta iti kṣmeśa pitṛyānaṃ punarbhavaḥ / ekaikaśyenānupūrvaṃ bhūtvā bhūtveha jāyate // bhp_07.15.051 // niṣekādiśmaśānāntaiḥ saṃskāraiḥ saṃskṛto dvijaḥ / indriyeṣu kriyāyajñān jñānadīpeṣu juhvati // bhp_07.15.052 // indriyāṇi manasyūrmau vāci vaikārikaṃ manaḥ / vācaṃ varṇasamāmnāye tamoṃkāre svare nyaset / oṃkāraṃ bindau nāde taṃ taṃ tu prāṇe mahatyamum // bhp_07.15.053 // agniḥ sūryo divā prāhṇaḥ śuklo rākottaraṃ svarāṭ / viśvo 'tha taijasaḥ prājñasturya ātmā samanvayāt // bhp_07.15.054 // devayānamidaṃ prāhurbhūtvā bhūtvānupūrvaśaḥ / ātmayājyupaśāntātmā hyātmastho na nivartate // bhp_07.15.055 // ya ete pitṛdevānāmayane vedanirmite / śāstreṇa cakṣuṣā veda janastho 'pi na muhyati // bhp_07.15.056 // ādāvante janānāṃ sadbahirantaḥ parāvaram / jñānaṃ jñeyaṃ vaco vācyaṃ tamo jyotistvayaṃ svayam // bhp_07.15.057 // ābādhito 'pi hyābhāso yathā vastutayā smṛtaḥ / durghaṭatvādaindriyakaṃ tadvadarthavikalpitam // bhp_07.15.058 // kṣityādīnāmihārthānāṃ chāyā na katamāpi hi / na saṅghāto vikāro 'pi na pṛthaṅ nānvito mṛṣā // bhp_07.15.059 // dhātavo 'vayavitvāc ca tanmātrāvayavairvinā / na syurhyasatyavayavinyasannavayavo 'ntataḥ // bhp_07.15.060 // syāt sādṛśyabhramastāvadvikalpe sati vastunaḥ / jāgratsvāpau yathā svapne tathā vidhiniṣedhatā // bhp_07.15.061 // bhāvādvaitaṃ kriyādvaitaṃ dravyādvaitaṃ tathātmanaḥ / vartayan svānubhūtyeha trīn svapnān dhunute muniḥ // bhp_07.15.062 // kāryakāraṇavastvaikya darśanaṃ paṭatantuvat / avastutvādvikalpasya bhāvādvaitaṃ taducyate // bhp_07.15.063 // yadbrahmaṇi pare sākṣāt sarvakarmasamarpaṇam / manovāktanubhiḥ pārtha kriyādvaitaṃ taducyate // bhp_07.15.064 // ātmajāyāsutādīnāmanyeṣāṃ sarvadehinām / yat svārthakāmayoraikyaṃ dravyādvaitaṃ taducyate // bhp_07.15.065 // yadyasya vāniṣiddhaṃ syādyena yatra yato nṛpa / sa teneheta kāryāṇi naro nānyairanāpadi // bhp_07.15.066 // etairanyaiśca vedoktairvartamānaḥ svakarmabhiḥ / gṛhe 'pyasya gatiṃ yāyādrājaṃstadbhaktibhāṅ naraḥ // bhp_07.15.067 // yathā hi yūyaṃ nṛpadeva dustyajād āpadgaṇāduttaratātmanaḥ prabhoḥ / yatpādapaṅkeruhasevayā bhavān ahāraṣīn nirjitadiggajaḥ kratūn // bhp_07.15.068 // ahaṃ purābhavaṃ kaścidgandharva upabarhaṇaḥ / nāmnātīte mahākalpe gandharvāṇāṃ susammataḥ // bhp_07.15.069 // rūpapeśalamādhurya saugandhyapriyadarśanaḥ / strīṇāṃ priyatamo nityaṃ mattaḥ svapuralampaṭaḥ // bhp_07.15.070 // ekadā devasatre tu gandharvāpsarasāṃ gaṇāḥ / upahūtā viśvasṛgbhirharigāthopagāyane // bhp_07.15.071 // ahaṃ ca gāyaṃstadvidvān strībhiḥ parivṛto gataḥ / jñātvā viśvasṛjastan me helanaṃ śepurojasā / yāhi tvaṃ śūdratāmāśu naṣṭaśrīḥ kṛtahelanaḥ // bhp_07.15.072 // tāvaddāsyāmahaṃ jajñe tatrāpi brahmavādinām / śuśrūṣayānuṣaṅgeṇa prāpto 'haṃ brahmaputratām // bhp_07.15.073 // dharmaste gṛhamedhīyo varṇitaḥ pāpanāśanaḥ / gṛhastho yena padavīmañjasā nyāsināmiyāt // bhp_07.15.074 // yūyaṃ nṛloke bata bhūribhāgā lokaṃ punānā munayo 'bhiyanti / yeṣāṃ gṛhān āvasatīti sākṣād gūḍhaṃ paraṃ brahma manuṣyaliṅgam // bhp_07.15.075 // sa vā ayaṃ brahma mahadvimṛgya kaivalyanirvāṇasukhānubhūtiḥ / priyaḥ suhṛdvaḥ khalu mātuleya ātmārhaṇīyo vidhikṛdguruśca // bhp_07.15.076 // na yasya sākṣādbhavapadmajādibhī rūpaṃ dhiyā vastutayopavarṇitam / maunena bhaktyopaśamena pūjitaḥ prasīdatāmeṣa sa sātvatāṃ patiḥ // bhp_07.15.077 // bhp_07.15.078/0 śrīśuka uvāca iti devarṣiṇā proktaṃ niśamya bharatarṣabhaḥ / pūjayāmāsa suprītaḥ kṛṣṇaṃ ca premavihvalaḥ // bhp_07.15.078 // kṛṣṇapārthāvupāmantrya pūjitaḥ prayayau muniḥ / śrutvā kṛṣṇaṃ paraṃ brahma pārthaḥ paramavismitaḥ // bhp_07.15.079 // iti dākṣāyiṇīnāṃ te pṛthag vaṃśā prakīrtitāḥ / devāsuramanuṣyādyā lokā yatra carācarāḥ // bhp_07.15.080 // bhp_08.01.001/0 śrīrājovāca svāyambhuvasyeha guro vaṃśo 'yaṃ vistarāc chrutaḥ / yatra viśvasṛjāṃ sargo manūn anyān vadasva naḥ // bhp_08.01.001 // manvantare harerjanma karmāṇi ca mahīyasaḥ / gṛṇanti kavayo brahmaṃstāni no vada śṛṇvatām // bhp_08.01.002 // yadyasminnantare brahman bhagavān viśvabhāvanaḥ / kṛtavān kurute kartā hy atīte 'nāgate 'dya vā // bhp_08.01.003 // bhp_08.01.004/0 śrīṛṣiruvāca manavo 'smin vyatītāḥ ṣaṭ kalpe svāyambhuvādayaḥ / ādyaste kathito yatra devādīnāṃ ca sambhavaḥ // bhp_08.01.004 // ākūtyāṃ devahūtyāṃ ca duhitrostasya vai manoḥ / dharmajñānopadeśārthaṃ bhagavān putratāṃ gataḥ // bhp_08.01.005 // kṛtaṃ purā bhagavataḥ kapilasyānuvarṇitam / ākhyāsye bhagavān yajño yac cakāra kurūdvaha // bhp_08.01.006 // viraktaḥ kāmabhogeṣu śatarūpāpatiḥ prabhuḥ / visṛjya rājyaṃ tapase sabhāryo vanamāviśat // bhp_08.01.007 // sunandāyāṃ varṣaśataṃ padaikena bhuvaṃ spṛśan / tapyamānastapo ghoramidamanvāha bhārata // bhp_08.01.008 // bhp_08.01.009/0 śrīmanuruvāca yena cetayate viśvaṃ viśvaṃ cetayate na yam / yo jāgarti śayāne 'smin nāyaṃ taṃ veda veda saḥ // bhp_08.01.009 // ātmāvāsyamidaṃ viśvaṃ yat kiñcij jagatyāṃ jagat / tena tyaktena bhuñjīthā mā gṛdhaḥ kasya sviddhanam // bhp_08.01.010 // yaṃ paśyati na paśyantaṃ cakṣuryasya na riṣyati / taṃ bhūtanilayaṃ devaṃ suparṇamupadhāvata // bhp_08.01.011 // na yasyādyantau madhyaṃ ca svaḥ paro nāntaraṃ bahiḥ / viśvasyāmūni yadyasmādviśvaṃ ca tadṛtaṃ mahat // bhp_08.01.012 // sa viśvakāyaḥ puruhūtaīśaḥ satyaḥ svayaṃjyotirajaḥ purāṇaḥ / dhatte 'sya janmādyajayātmaśaktyā tāṃ vidyayodasya nirīha āste // bhp_08.01.013 // athāgre ṛṣayaḥ karmāṇ īhante 'karmahetave / īhamāno hi puruṣaḥ prāyo 'nīhāṃ prapadyate // bhp_08.01.014 // īhate bhagavān īśo na hi tatra visajjate / ātmalābhena pūrṇārtho nāvasīdanti ye 'nu tam // bhp_08.01.015 // tamīhamānaṃ nirahaṅkṛtaṃ budhaṃ nirāśiṣaṃ pūrṇamananyacoditam / nṝn śikṣayantaṃ nijavartmasaṃsthitaṃ prabhuṃ prapadye 'khiladharmabhāvanam // bhp_08.01.016 // bhp_08.01.017/0 śrīśuka uvāca iti mantropaniṣadaṃ vyāharantaṃ samāhitam / dṛṣṭvāsurā yātudhānā jagdhumabhyadravan kṣudhā // bhp_08.01.017 // tāṃstathāvasitān vīkṣya yajñaḥ sarvagato hariḥ / yāmaiḥ parivṛto devairhatvāśāsat triviṣṭapam // bhp_08.01.018 // svārociṣo dvitīyastu manuragneḥ suto 'bhavat / dyumatsuṣeṇarociṣmat pramukhāstasya cātmajāḥ // bhp_08.01.019 // tatrendro rocanastvāsīddevāśca tuṣitādayaḥ / ūrjastambhādayaḥ sapta ṛṣayo brahmavādinaḥ // bhp_08.01.020 // ṛṣestu vedaśirasastuṣitā nāma patny abhūt / tasyāṃ jajñe tato devo vibhurity abhiviśrutaḥ // bhp_08.01.021 // aṣṭāśītisahasrāṇi munayo ye dhṛtavratāḥ / anvaśikṣan vrataṃ tasya kaumārabrahmacāriṇaḥ // bhp_08.01.022 // tṛtīya uttamo nāma priyavratasuto manuḥ / pavanaḥ sṛñjayo yajña hotrādyāstatsutā nṛpa // bhp_08.01.023 // vasiṣṭhatanayāḥ sapta ṛṣayaḥ pramadādayaḥ / satyā vedaśrutā bhadrā devā indrastu satyajit // bhp_08.01.024 // dharmasya sūnṛtāyāṃ tu bhagavān puruṣottamaḥ / satyasena iti khyāto jātaḥ satyavrataiḥ saha // bhp_08.01.025 // so 'nṛtavrataduḥśīlān asato yakṣarākṣasān / bhūtadruho bhūtagaṇāṃścāvadhīt satyajitsakhaḥ // bhp_08.01.026 // caturtha uttamabhrātā manurnāmnā ca tāmasaḥ / pṛthuḥ khyātirnaraḥ keturity ādyā daśa tatsutāḥ // bhp_08.01.027 // satyakā harayo vīrā devāstriśikha īśvaraḥ / jyotirdhāmādayaḥ sapta ṛṣayastāmase 'ntare // bhp_08.01.028 // devā vaidhṛtayo nāma vidhṛtestanayā nṛpa / naṣṭāḥ kālena yairvedā vidhṛtāḥ svena tejasā // bhp_08.01.029 // tatrāpi jajñe bhagavān hariṇyāṃ harimedhasaḥ / haririty āhṛto yena gajendro mocito grahāt // bhp_08.01.030 // bhp_08.01.031/0 śrīrājovāca bādarāyaṇa etat te śrotumicchāmahe vayam / hariryathā gajapatiṃ grāhagrastamamūmucat // bhp_08.01.031 // tatkathāsu mahat puṇyaṃ dhanyaṃ svastyayanaṃ śubham / yatra yatrottamaśloko bhagavān gīyate hariḥ // bhp_08.01.032 // bhp_08.01.033/0 śrīsūta uvāca parīkṣitaivaṃ sa tu bādarāyaṇiḥ prāyopaviṣṭena kathāsu coditaḥ / uvāca viprāḥ pratinandya pārthivaṃ mudā munīnāṃ sadasi sma śṛṇvatām // bhp_08.01.033 // bhp_08.02.001/0 śrīśuka uvāca āsīdgirivaro rājaṃstrikūṭa iti viśrutaḥ / kṣīrodenāvṛtaḥ śrīmān yojanāyutamucchritaḥ // bhp_08.02.001 // tāvatā vistṛtaḥ paryak tribhiḥ śṛṅgaiḥ payonidhim / diśaḥ khaṃ rocayannāste raupyāyasahiraṇmayaiḥ // bhp_08.02.002 // anyaiśca kakubhaḥ sarvā ratnadhātuvicitritaiḥ / nānādrumalatāgulmairnirghoṣairnirjharāmbhasām // bhp_08.02.003 // sa cāvanijyamānāṅghriḥ samantāt payaūrmibhiḥ / karoti śyāmalāṃ bhūmiṃ harinmarakatāśmabhiḥ // bhp_08.02.004 // siddhacāraṇagandharvairvidyādharamahoragaiḥ / kinnarairapsarobhiśca krīḍadbhirjuṣṭakandaraḥ // bhp_08.02.005 // yatra saṅgītasannādairnadadguhamamarṣayā / abhigarjanti harayaḥ ślāghinaḥ paraśaṅkayā // bhp_08.02.006 // nānāraṇyapaśuvrāta saṅkuladroṇyalaṅkṛtaḥ / citradrumasurodyāna kalakaṇṭhavihaṅgamaḥ // bhp_08.02.007 // saritsarobhiracchodaiḥ pulinairmaṇivālukaiḥ / devastrīmajjanāmoda saurabhāmbvanilairyutaḥ // bhp_08.02.008 // tasya droṇyāṃ bhagavato varuṇasya mahātmanaḥ / udyānamṛtuman nāma ākrīḍaṃ surayoṣitām // bhp_08.02.009 // sarvato 'laṅkṛtaṃ divyairnityapuṣpaphaladrumaiḥ / mandāraiḥ pārijātaiśca pāṭalāśokacampakaiḥ // bhp_08.02.010 // cūtaiḥ piyālaiḥ panasairāmrairāmrātakairapi / kramukairnārikelaiśca kharjūrairbījapūrakaiḥ // bhp_08.02.011 // madhukaiḥ śālatālaiśca tamālairasanārjunaiḥ / ariṣṭoḍumbaraplakṣairvaṭaiḥ kiṃśukacandanaiḥ // bhp_08.02.012 // picumardaiḥ kovidāraiḥ saralaiḥ suradārubhiḥ / drākṣekṣurambhājambubhirbadaryakṣābhayāmalaiḥ // bhp_08.02.013 // bilvaiḥ kapitthairjambīrairvṛto bhallātakādibhiḥ / tasmin saraḥ suvipulaṃ lasatkāñcanapaṅkajam // bhp_08.02.014 // kumudotpalakahlāra śatapatraśriyorjitam / mattaṣaṭpadanirghuṣṭaṃ śakuntaiśca kalasvanaiḥ // bhp_08.02.015 // haṃsakāraṇḍavākīrṇaṃ cakrāhvaiḥ sārasairapi / jalakukkuṭakoyaṣṭi dātyūhakulakūjitam // bhp_08.02.016 // matsyakacchapasañcāra calatpadmarajaḥpayaḥ / kadambavetasanala nīpavañjulakairvṛtam // bhp_08.02.017 // kundaiḥ kurubakāśokaiḥ śirīṣaiḥ kūṭajeṅgudaiḥ / kubjakaiḥ svarṇayūthībhirnāgapunnāgajātibhiḥ // bhp_08.02.018 // mallikāśatapatraiśca mādhavījālakādibhiḥ / śobhitaṃ tīrajaiścānyairnityartubhiralaṃ drumaiḥ // bhp_08.02.019 // tatraikadā tadgirikānanāśrayaḥ kareṇubhirvāraṇayūthapaścaran / sakaṇṭakaṃ kīcakaveṇuvetravad viśālagulmaṃ prarujan vanaspatīn // bhp_08.02.020 // yadgandhamātrāddharayo gajendrā vyāghrādayo vyālamṛgāḥ sakhaḍgāḥ / mahoragāścāpi bhayāddravanti sagaurakṛṣṇāḥ sarabhāścamaryaḥ // bhp_08.02.021 // vṛkā varāhā mahiṣarkṣaśalyā gopucchaśālāvṛkamarkaṭāśca / anyatra kṣudrā hariṇāḥ śaśādayaś caranty abhītā yadanugraheṇa // bhp_08.02.022 // sa gharmataptaḥ karibhiḥ kareṇubhir vṛto madacyutkarabhairanudrutaḥ / giriṃ garimṇā paritaḥ prakampayan niṣevyamāṇo 'likulairmadāśanaiḥ // bhp_08.02.023 // saro 'nilaṃ paṅkajareṇurūṣitaṃ jighran vidūrān madavihvalekṣaṇaḥ / vṛtaḥ svayūthena tṛṣārditena tat sarovarābhyāsamathāgamaddrutam // bhp_08.02.024 // vigāhya tasminnamṛtāmbu nirmalaṃ hemāravindotpalareṇurūṣitam / papau nikāmaṃ nijapuṣkaroddhṛtam ātmānamadbhiḥ snapayan gataklamaḥ // bhp_08.02.025 // sa puṣkareṇoddhṛtaśīkarāmbubhir nipāyayan saṃsnapayan yathā gṛhī / ghṛṇī kareṇuḥ karabhāṃśca durmado nācaṣṭa kṛcchraṃ kṛpaṇo 'jamāyayā // bhp_08.02.026 // taṃ tatra kaścin nṛpa daivacodito grāho balīyāṃścaraṇe ruṣāgrahīt / yadṛcchayaivaṃ vyasanaṃ gato gajo yathābalaṃ so 'tibalo vicakrame // bhp_08.02.027 // tathāturaṃ yūthapatiṃ kareṇavo vikṛṣyamāṇaṃ tarasā balīya