Baudhāyanadharmasūtra # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_baudhAyanadharmasUtra.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Masato Fujii & Mieko Kajihara ## Contribution: Masato Fujii & Mieko Kajihara ## Date of this version: 2020-07-31 ## Source: - [H] E. Hultzsch (ed.): Das Baudhayana-Dharmasutra. Zweite, verbesserte Auflage. [Abhandlungen fur die Kunde des Morgenlandes, 16] Leipzig 1922. [K] Umesa Chandra Pandeya (ed.): The Baudhayana-Dharmasutra with the 'Vivarana' Commentary by Sri Govinda Svami and Critical Notes by M. M. A. Chinnaswami Sastri. [The Kashi Sanskrit Series, 104] Varanasi 1972. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Baudhāyanadharmasūtra = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from baudhd_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: BAUDHAYANA-DHARMASUTRA % Typed and analyzed by Masato Fujii & Mieko Kajihara % Proofread by Toru Yagi % Revised version 1 (completed on May 20, 1992) % Editions: [H] E. Hultzsch (ed.): Das Baudhayana-Dharmasutra. Zweite, verbesserte Auflage. [Abhandlungen fur die Kunde des Morgenlandes, 16] Leipzig 1922. [K] Umesa Chandra Pandeya (ed.): The Baudhayana-Dharmasutra with the 'Vivarana' Commentary by Sri Govinda Svami and Critical Notes by M. M. A. Chinnaswami Sastri. [The Kashi Sanskrit Series, 104] Varanasi 1972. (1) Members of a compound are separated by periods. (2) External sandhi is decomposed with ^. (3) Verbs are marked by `('. ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text // atha baudhāyanadharmasūtram // baudh1.1.1.1/ upadiṣṭo dharmaḥ prati.vedam // baudh1.1.1.2/ tasya^anu (vyākhyāsyāmaḥ // baudh1.1.1.3/ smārto dvitīyaḥ // baudh1.1.1.4/ tṛtīyaḥ śiṣṭa.āgamaḥ // baudh1.1.1.5/ śiṣṭāḥ khalu vigata.matsarā nirahaṃkārāḥ kumbhī.dhānyāalolupā dambha.darpa.lobha.moha.krodha.vivarjitāḥ // baudh1.1.1.6ab/ dharmeṇa^adhigato yeṣāṃ vedaḥ saparibṛṃhaṇaḥ / baudh1.1.1.6cd/ śiṣṭās tad.anumāna.jñāḥ śruti.pratyakṣa.hetavaḥ // iti //[cf. va 6.43; ṃ 12.109] baudh1.1.1.7/ tad.abhāve daśa.avarā pariṣat // baudh1.1.1.8/ atha^api^(udāharanti / baudh1.1.1.8ab/ cāturvaidyaṃ vikalpī ca aṅga.vid dharma.pāṭhakaḥ / baudh1.1.1.8cd/ āśrama.sthās trayo viprāḥ parṣad eṣā daśa.avarā // baudh1.1.1.9ab/ pañca vā (syus trayo vā (syur eko vā (syād aninditaḥ / baudh1.1.1.9cd/ prativaktā tu dharmasya na^itare tu sahasraśaḥ // baudh1.1.1.10ab/ yathā dārumayo hastī yathā carmamayo mṛgaḥ / baudh1.1.1.10cd/ brāhmaṇaś ca^anadhīyānas trayas te nāma.dhārakāḥ // baudh1.1.1.11ab/ yad (vadanti tamas.mūḍhā mūrkhā dharmam ajānataḥ / baudh1.1.1.11cd/ tat pāpaṃ śatadhā (bhūtvā vaktqn (samadhigacchati // baudh1.1.1.12ab/ bahu.dvārasya dharmasya sūkṣmā duranugā gatiḥ / baudh1.1.1.12cd/ tasmān na vācyo hy ekena bahujñena^api saṃśaye // baudh1.1.1.13ab/ dharma.śāstra.ratha.ārūḍhā veda.khaḍga.dharā dvijāḥ / baudh1.1.1.13cd/ krīḍa.artham api yad (brūyuḥ sa dharmaḥ paramaḥ smṛtaḥ // baudh1.1.1.14ab/ yathā^aśmani sthitaṃ toyaṃ māruta.arkau (praṇāśayet / baudh1.1.1.14cd/ tadvat kartari yat pāpaṃ jalavat (saṃpralīyate // baudh1.1.1.15ab/ śarīraṃ balam āyuś ca vayaḥ kālaṃ ca karma ca / baudh1.1.1.15cd/ samīkṣya dharmavid buddhyā prāyaścittāni (nirdiśet // baudh1.1.1.16ab/ avratānām amantrāṇāṃ jāti.mātra.upajīvinām / baudh1.1.1.16cd/ sahasraśaḥ sametānāṃ pariṣattvaṃ na (vidyate // iti // baudh1.1.2.1/ pañcadhā vipratipattir dakṣiṇatas tathā^uttarataḥ // baudh1.1.2.2/ yāni dakṣiṇatas tāni (vyākhyāsyāmaḥ // baudh1.1.2.3/ yathā^etad anupetena saha bhojanaṃ striyā saha bhojanaṃparyuṣita.bhojanaṃ mātula.pitṛ.svasṛ.duhitṛ.gamanam iti // baudh1.1.2.4/ atha^uttarata ūrṇā.vikrayaḥ sīdhu.pānam ubhayatas.dadbhirvyavahāra āyudhīyakaṃ samudra.saṃyānam iti // baudh1.1.2.5/ itarad itarasmin kurvan (duṣyati^itarad itarasmin // baudh1.1.2.6/ tatra tatra deśa.prāmāṇyam eva (syāt // baudh1.1.2.7/ mithyā^etad iti gautamaḥ // baudh1.1.2.8/ ubhayaṃ ca^eva / na^(ādriyeta śiṣṭa.smṛti.virodha.darśanāt // baudh1.1.2.9/ prāg ādarśāt pratyak kanakhalād [k: kālakavanād] dakṣiṇenahimavantam udak pāriyātram etad āryāvartam / tasmin ya ācāraḥ sapramāṇam // baudh1.1.2.10/ gaṅgā.yamunayor antaram ity eke // baudh1.1.2.11/ atha^apy atra bhāllavino gāthām (udāharanti // baudh1.1.2.12ab/ paścāt sindhur vidharaṇī sūryasya^udayanaṃ puraḥ / baudh1.1.2.12cd/ yāvat kṛṣṇā (vidhāvanti tāvad dhi brahmavarcasam // iti // baudh1.1.2.13ab/ avantayas^aṅga.magadhāḥ surāṣṭrā dakṣiṇāpathāḥ / baudh1.1.2.13cd/ upāvṛt.sindhu.sauvīrā ete saṃkīrṇa.yonayaḥ // baudh1.1.2.14/ āraṭṭān kāraskarān puṇḍrān sauvīrān vaṅgān kaliṅgānprānūnān iti ca (gatvā punastomena (yajeta sarvapṛṣṭhayā vā // baudh1.1.2.15-1/ atha^apy (udāharanti / baudh1.1.2.15-2ab/ padbhyāṃ sa (kurute pāpaṃ yaḥ kaliṅgān (prapadyate / baudh1.1.2.15-2cd/ ṛṣayo niṣkṛtiṃ tasya (prāhur vaiśvānaraṃ haviḥ // baudh1.1.2.16ab/ bahūnām api doṣāṇāṃ kṛtānāṃ doṣa.nirṇaye / baudh1.1.2.16cd/ pavitra.iṣṭiṃ (praśaṃsanti sā [! disagreement] hi pāvanamuttamam // iti // baudh1.1.2.17-1/ atha^apy (udāharanti / baudh1.1.2.17-2ab/ vaiśvānarīṃ vrātapatīṃ pavitra.iṣṭiṃ tathā^eva ca / baudh1.1.2.17-2cd/ ṛtau^ṛtau prayuñjānaḥ pāpebhyo (vipramucyate // pāpebhyovipramucyata iti // baudh1.2.3.1/ aṣṭācatvāriṃśad varṣāṇi paurāṇaṃ veda.brahmacaryam // baudh1.2.3.2/ caturviṃśatiṃ dvādaśa vā prati.vedam // baudh1.2.3.3/ saṃvatsara.avamaṃ vā prati.kāṇḍam // baudh1.2.3.4/ grahaṇa.antaṃ vā jīvitasya^asthiratvāt // baudh1.2.3.5/ kṛṣṇakeśas^agnīn (ādadhīta^iti śrutiḥ // baudh1.2.3.6ab/ na^asya karma (niyacchanti kiṃcid ā mauñji.bandhanāt / baudh1.2.3.6cd/ vṛttyā śūdra.samo hy eṣa yāvad vedena (jāyate //^iti // baudh1.2.3.7/ garbha.ādiḥ saṃkhyā varṣāṇām / tad.aṣṭameṣu brāhmaṇam(upanayīta // baudh1.2.3.8/ try.adhikeṣu rājanyam // baudh1.2.3.9/ tasmād eka.adhikeṣu vaiśyam // baudh1.2.3.10/ vasanto grīṣmaḥ śarad ity ṛtavo varṇa.ānupūrvyeṇa // baudh1.2.3.11/ gāyatrī.triṣṭub.jagatībhir yathā.kramam // baudh1.2.3.12/ ā ṣoḍaśād ā dvāviṃśād ā caturviṃśād anātyaya eṣāṃ krameṇa // baudh1.2.3.13/ mauñjī dhanur.jyā śāṇī^iti mekhalāḥ // baudh1.2.3.14/ kṛṣṇa.ruru.basta.ajināny ajināni // baudh1.2.3.15/ mūrdha.lalāṭa.nāsāgra.pramāṇā yājñikasya vṛkṣasya daṇḍāḥ // baudh1.2.3.16/ bhavat.pūrvāṃ bhikṣā.madhyāṃ yācñā.antāṃ bhikṣāṃ (caretsapta.akṣarāṃ kṣāṃ ca hiṃ ca na (vardhayet // baudh1.2.3.17/ bhavat.pūrvāṃ brāhmaṇo (bhikṣeta bhavan.madhyāṃ rājanyobhavad.antāṃ vaiśyaḥ sarveṣu varṇeṣu // baudh1.2.3.18/ te brāhmaṇa.ādyāḥ svakarmasthāḥ // baudh1.2.3.19/ sadā^araṇyāt samidha (āhṛtya^(ādadhyāt // baudh1.2.3.20/ satyavādī hrīmān anahaṃkāraḥ // baudh1.2.3.21/ pūrva.utthāyī jaghanya.saṃveśī // baudh1.2.3.22/ sarvatra^apratihata.guruvākyas^anyatra pātakāt // baudh1.2.3.23/ yāvad.artha.saṃbhāṣī strībhiḥ // baudh1.2.3.24/nṛtta.gīta.vāditra.gandha.mālya.upānac.chattra.dhāraṇa.añjana.abhyañjana.varjī // baudh1.2.3.25/ dakṣiṇaṃ dakṣiṇena savyaṃ savyena ca^(upasaṃgṛhṇīyāt // baudh1.2.3.26/ dīrgham āyuḥ svargaṃ ca^īpsan kāmam anyasmai sādhu.vṛttāyaguruṇā^anujñātaḥ // baudh1.2.3.27/ asāv ahaṃ bho iti śrotre (saṃspṛśya manaḥ.samādhāna.artham // baudh1.2.3.28/ adhastāj jānvor ā padbhyām // baudh1.2.3.29/ na^āsīno na^āsīnāya na śayāno na śayānāya na^aprayatona^aprayatāya // baudh1.2.3.30/ śakti.viṣaye muhūrtam api na^aprayataḥ (syāt // baudh1.2.3.31/ samid.dhārī^udakumbha.puṣpa.anna.hasto na^(abhivādayed yacca^anyad apy evaṃ.yuktam // baudh1.2.3.32/ na samavāye^(abhivādayed atyantaśaḥ // baudh1.2.3.33/ bhrātṛ.patnīnāṃ yuvatīnāṃ ca guru.ptnīnāṃ jāta.vīryaḥ // baudh1.2.3.34/ nau.śilā.phalaka.kuñjara.prāsāda.kaṭeṣu cakravatsu ca^adoṣamsaha.āsanam // baudh1.2.3.35/ prasādhana.utsādana[k:ucchādana].snāpana.ucchiṣṭabojanāni^iti guroḥ // baudh1.2.3.36/ ucchiṣṭa.varjanaṃ[k: varjaṃ] tat.putre^anūcāne vā // baudh1.2.3.37/ prasādhana.utsādana[k: ucchādana].snāpana.varjanaṃ[k:varjaṃ] ca tat.patnyām // baudh1.2.3.38/ dhāvantam (anudhāved gacchantam (anugacchet tiṣṭhantam(anutiṣṭhet // baudh1.2.3.39/ na^apsu ślāghamānaḥ [k: ślaghamānaḥ] (snāyāt // baudh1.2.3.40/ daṇḍa iva (plavet // baudh1.2.3.41/ abrāhmaṇād adhyayanam āpadi // baudh1.2.3.42/ śuśrūṣā^anuvrajyā ca yāvad.adhyayanam // baudh1.2.3.43/ tayos tad eva pāvanam // baudh1.2.3.44/ bhrātṛ.putra.śiṣyeṣu ca^evam // baudh1.2.3.45/ ṛtvij.śvaśura.pitṛvya.mātulānāṃ tu yavīyasāṃpratyutthāya.abhibhāṣaṇam // baudh1.2.3.46/ pratyabhivāda iti kātyaḥ // baudh1.2.3.47/ śiśāv āṅgirase darśanāt // baudh1.2.4.1ab/ dharma.arthau yatra na (syātāṃ śuśrūṣā vā^api tadvidhā / baudh1.2.4.1cd/ vidyayā saha martavyaṃ na ca^enām ūṣare (vapet // [cf. ṃ 2.112] baudh1.2.4.2ab/ agnir iva kakṣaṃ (dahati brahma pṛṣṭam anādṛtam / baudh1.2.4.2cd/ tasmād vai śakyaṃ na (brūyād brahma mānam akurvatām // iti // baudh1.2.4.3/ eva^asmai [k: atra^eva^asmai] vaco (vedayante // baudh1.2.4.4/ brahma vai mṛtyave prajāḥ (prāyacchat / tasmai brahmacāriṇameva na (prāyacchat / sas^(abravīd (astu mahyam apy etasmin bhāga iti /yām eva rātriṃ samidhaṃ na^(āharātai^iti // baudh1.2.4.5/ tasmād brahmacārī yāṃ rātriṃ samidhaṃ na^(āharaty āyuṣaeva tām (avadāya (vasati / tasmād brahmacārī samidham (āharen nedāyuṣas^(avadāya (vasāni^iti // baudh1.2.4.6/ dīrga.sattraṃ vai^eṣa (upaiti yo brahmacaryam (upaiti / sa yāmupayan samidham (ādadhāti sā prāyaṇīyā^atha yāṃ snāsyansā^udayanīyā^atha yā antareṇa sattryā eva^asya tāḥ // baudh1.2.4.7-1/ brāhmaṇo vai brahmacaryam upayan^caturdhā bhūtāni(praviśaty agniṃ padā mṛtyuṃ padā^ācāryaṃ padā^ātmany eva^asyacaturthaḥ pādaḥ (pariśiṣyate / baudh1.2.4.7-2/ sa yad agnau samidham (ādadhāti ya eva^asya^agnau pādas tameva tena (parikrīṇāti taṃ (saṃskṛtya^ātman (dhatte sa enam (āviśati / baudh1.2.4.7-3/ atha yad ātmānaṃ daridrī.(kritya^ahrīr (bhūtvā (bhikṣatebrahmacaryaṃ (carati ya eva^asya mṛtyau pādas tam eva tena (parikrīṇātitaṃ (saṃskṛtya^ātman (dhatte sa enam (āviśati / baudh1.2.4.7-4/ atha yad ācārya.vacaḥ (karoti ya eva^asya^ācārye pādas tameva tena (parikrīṇāti taṃ (saṃskṛtya^ātman (dhatte sa enam (āviśati / baudh1.2.4.7-5 atha yat svādhyāyam (adhīte ya eva^asya^ātmani pādas tameva tena (parikrīṇāti taṃ (saṃskṛtya^ātman (dhatte sa enam (āviśati / baudh1.2.4.7-6/ na ha vai (snātvā (bhikṣeta / api ha vai (snātvā bhikṣāṃ(caraty api jñātīnām aśanāyā^api pitqṇām anyābhyaḥ kriyābhyaḥ / baudh1.2.4.7-7/ sa yad anyāṃ bhikṣitavyāṃ na (vindeta^api svāmeva^ācārya.jāyāṃ (bhikṣeta^atho svāṃ mātaram / baudh1.2.4.7-8/ na^enaṃ saptamy abhikṣitā^(atīyāt / baudh1.2.4.7-9ab/ bhaikṣasya^acaraṇe doṣaḥ pāvakasya^asamindhane / baudh1.2.4.7-9cd/ sapta.rātram (akṛtvā^etad avakīrṇi.vrataṃ (caret // baudh1.2.4.7-10/ tam evaṃ vidvāṃsam evaṃ carantaṃ sarve vedā (āviśanti // baudh1.2.4.8/ yathā ha vā agniḥ samiddho (rocate^evaṃ ha vai^eṣa (snātvā(rocate ya evaṃ vidvān brahmacaryaṃ (carati^iti brāhmaṇam / itibrāhmaṇam // baudh1.3.5.1/ atha snātakasya // baudh1.3.5.2/ antarvāsa uttarīyam // baudh1.3.5.3/ vaiṇavaṃ daṇḍaṃ (dhārayet // baudh1.3.5.4/ sa.udakaṃ ca kamaṇḍalum // baudh1.3.5.5/ dvi.yajñopavītī // baudh1.3.5.6/ uṣṇīṣam ajinam uttarīyam upānahau chattraṃ ca^upāsanaṃdarśapūrṇamāsau // baudh1.3.5.7/ parvasu ca keśa.śmaśru.loma.nakha.vāpanam // baudh1.3.5.8/ tasya vṛttiḥ // baudh1.3.5.9/ brāhmaṇa.rājanya.vaiśya.rathakāreṣv āmaṃ (lipseta // baudh1.3.5.10/ bhaikṣaṃ vā // baudh1.3.5.11/ vāgyatas (tiṣṭhet // baudh1.3.5.12/ sarvāṇi ca^asya deva.pitṛ.saṃyuktāni pākayajña.saṃsthānibhūtikarmāni (kurvīta^iti // baudh1.3.5.13/ etena vidhinā prajāpateḥ parameṣṭhinaḥ parama.ṛṣayaḥ paramāṃkāṣṭhāṃ (gacchanti^iti baudhāyanaḥ // baudh1.4.6.1/ atha kamaṇḍalu.caryām (upadiśanti // baudh1.4.6.2-1ab/ chāgasya dakṣiṇe karṇe pāṇau viprasya dakṣiṇe / baudh1.4.6.2-1cd/ apsu ca^eva kuśa.stambe pāvakaḥ (paripaṭhyate // baudh1.4.6.2-2/ tasmāt^śaucaṃ (kṛtvā pāṇinā (parimṛjīta paryagnikaraṇaṃ hitat / (uddīpyasva jātaveda iti punar.dāhād (viśiṣyate // baudh1.4.6.3/ tatra^api kiṃcit saṃspṛṣṭaṃ manasi (manyeta [k: (manyate] kuśairvā tṛṇair vā (prajvālya pradakṣiṇaṃ paridahanam // baudh1.4.6.4/ ata ūrdhvaṃ śva.vāyasa.prabhṛty.upahatānām agni.varṇa ity(upadiśanti // baudh1.4.6.5/ mūtra.purīṣa.lohita[k: rohita].retaḥ.prabhṛty.upahatānāmutsargaḥ // baudh1.4.6.6/ bhagne kamaṇḍalau vyāhṛtibhiḥ śataṃ (juhuyāj (japed vā // baudh1.4.6.7-1/ bhūmir bhūmim (agān mātā mātaram apy (agāt / (bhūyāsmaputraiḥ paśubhir yo no (dveṣṭi sa (bhidyatām iti // [= asṣṣ 3.14.12, apṣṣ30.20.9, apṃp 2.15.17; cf. ṣadvbaudh 1.6.20, kausṣṣ 30.20.9, kausṣ 136.2] baudh1.4.6.7-2/ kapālāni (saṃhṛtya^apsu (prakṣipya sāvitrīṃ daśa.avarāṃ(kṛtvā punar eva^anyaṃ (gṛhṇīyāt // baudh1.4.6.8/ varuṇam (āśritya / etat te varuṇa punar eva mām om iti /akṣaraṃ (dhyāyet // baudh1.4.6.9ab/ śūdrād (gṛhya śataṃ (kuryād vaiśyād ardhaśataṃ smṛtam / baudh1.4.6.9cd/ kṣatriyāt pañcaviṃśat tu brāhmaṇād daśa kīrtitāḥ // baudh1.4.6.10/ astam.ita āditya udakaṃ (gṛhṇīyān na (gṛhṇīyād iti(mīmāṃsante brahmavādinaḥ // baudh1.4.6.11/ (gṛhṇīyād ity etad aparam // baudh1.4.6.12/ yāvad udakaṃ (gṛhṇīyāt tāvat prāṇam [k: prāṇān] (āyacchet // baudh1.4.6.13/ agnir ha vai hy udakaṃ (gṛhṇāti // baudh1.4.6.14/ kamaṇḍalu.udakena^abhiṣikta.pāṇi.pādo yāvad ārdraṃ tāvadaśuciḥ pareṣām / ātmānam eva pūtam (karoti / na^anyat karma(kurvīta^iti (vijñāyate // baudh1.4.6.15/ api vā prati.śaucam ā maṇibandhāt^śucir iti baudhāyanaḥ // baudh1.4.6.16/ atha^apy (udāharanti // baudh1.4.7.1-1ab/ kamaṇḍalur dvijātīnāṃ śauca.arthaṃ vihitaḥ purā / baudh1.4.7.1-1cd/ brahmaṇā muni.mukhyaiś ca tasmāt taṃ (dhārayet sadā // baudh1.4.7.1-2ab/ tataḥ śaucaṃ tataḥ pānaṃ saṃdhyā.upāsanam eva ca / baudh1.4.7.1-2cd/ nir.viśaṅkena kartavyaṃ yadi^(icchet ^śreya ātmanaḥ // baudh1.4.7.2/ (kuryāt^śuddhena manasā na cittaṃ (dūṣayed budhaḥ / sahakamaṇḍalunā^utpannaḥ svayaṃ.bhūs tasmāt kamaṇḍalunā (caret [^ācaret]// baudh1.4.7.3/ mūtra.purīṣe kurvan dakṣiṇe haste (gṛhṇāti savya ācamanīyam/ etat (sidhyati sādhūnām // baudh1.4.7.4ab/ yathā hi soma.saṃyogāc camaso medhya (ucyate / baudh1.4.7.4cd/ apāṃ tathā^eva saṃyogān nityo medhyaḥ kamaṇḍaluḥ // baudh1.4.7.5/ pitṛ.deva.agni.kāryeṣu tasmāt taṃ (parivarjayet // baudh1.4.7.6/ tasmād vinā kamaṇḍalunā na^adhvānaṃ (vrajen na sīmantaṃ nagṛhād gṛham // baudh1.4.7.7/ padam api na (gacched iṣu.mātrād ity eke // baudh1.4.7.8/ yad (icched dharma.saṃtatim iti baudhāyanaḥ // baudh1.4.7.9/ ṛg.vidhena^iti vāg (vadati / ṛg.vidhena^iti vāg (vadati // [k:ṛgvidham ṛgvidhānaṃ vāg vadati ṛgvidham ṛgvidhānaṃ vāg vadati //] baudh1.5.8.1/ atha^ataḥ śauca.adhiṣṭhānam // baudh1.5.8.2ab/ adbhiḥ (śudhyanti gātrāṇi buddhir jñānena (śudhyati / baudh1.5.8.2cd/ ahiṃsayā ca bhūtātmā manaḥ satyena (śudhyati // iti // baudh1.5.8.3/ manaḥ.śuddhir antaḥ.śaucam // baudh1.5.8.4/ bahiḥ.śaucaṃ (vyākhyāsyāmaḥ // baudh1.5.8.5/ kauśaṃ sautraṃ vā tris.trivṛd yajñopavītam // baudh1.5.8.6/ ā nābheḥ // baudh1.5.8.7/ dakṣiṇaṃ bāhum (uddhṛtya savyam (avadhāya śiras^(avadadhyāt // baudh1.5.8.8/ viparītaṃ pitṛbhyaḥ // baudh1.5.8.9/ kaṇṭhe^avasaktaṃ nivītam // baudh1.5.8.10/ adhas^avasaktaṃ adhovītam // baudh1.5.8.11/ prāṅ.mukha udaṅ.mukho vā^āsīnaḥ śaucam (ārabheta śucau deśedakṣiṇam bāhuṃ jānu.antarā (kṛtvā (prakṣālya pādau pāṇī ca^āmaṇibandhāt // baudh1.5.8.12/ pāda.prakṣālana.uccheṣaṇena na^(ācāmet // baudh1.5.8.13/ yady (ācāmed bhūmau (srāvayitvā^(ācāmet // baudh1.5.8.14/ brāhmeṇa tīrthena^(ācāmet // baudh1.5.8.15/ aṅguṣṭha.mūlaṃ brāhmaṃ tīrtham // baudh1.5.8.16/ aṅguṣṭha.agraṃ pitryam aṅguly.agraṃ daivam aṅguli.mūlam ārṣam // baudh1.5.8.17/ na^aṅgulībhir na sa.budbudābhir na sa.phenābhir na^uṣṇābhirna kṣārābhir na lavaṇābhir na kaluṣābhir na vivarṇābhir nadur.gandha.rasābhiḥ // baudh1.5.8.18/ na hasan na jalpan na tiṣṭhan na vilokayan na prahvo na praṇatona mukta.śikho na prāvṛta.kaṇṭho na veṣṭita.śirā na tvaramāṇona^ayajñopavītī na prasārita.pādo na baddha.kakṣyo na bahir.jānuḥśabdam akurvan // baudh1.5.8.19/ trir apo hṛdayaṃ.gamāḥ (pibet // baudh1.5.8.20/ triḥ (parimṛjet // baudh1.5.8.21/ dvir ity eke // baudh1.5.8.22/ sakṛd ubhayaṃ śūdrasya striyāś ca // baudh1.5.8.23-1/ atha^apy (udāharanti / baudh1.5.8.23-2ab/ gatābhir hṛdayaṃ vipraḥ kaṇṭhyābhiḥ kṣatriyaḥ śuciḥ / baudh1.5.8.23-2cd/ vaiśyas^adbhiḥ prāśitābhiḥ (syāt strī.śūdrau (spṛśyaca^antataḥ // iti // baudh1.5.8.24ab/ dantavad danta.sakteṣu dantavat teṣu dhāraṇāt / baudh1.5.8.24cd/ srasteṣu teṣu na^(ācāmet teṣāṃ saṃsrāvavat^śuciḥ // iti // baudh1.5.8.25-1/ atha^apy (udāharanti / baudh1.5.8.25-2ab/ dantavad danta.lagneṣu yac ca^apy antar mukhe (bhavet / baudh1.5.8.25-2cd/ ācāntasya^avaśiṣṭaṃ syān nigirann eva tat^śuciḥ // iti // baudh1.5.8.26/ khāny adbhiḥ (saṃspṛśya pādau nābhiṃ śiraḥ savyaṃ pāṇimantataḥ // baudh1.5.8.27/ taijasaṃ ced (ādāya^ucchiṣṭī (syāt tad(udasya^(ācamya^ādāsyann adbhiḥ (prokṣet // baudh1.5.8.28/ atha ced annena^ucchiṣṭī (syāt tad (udasya^(ācamya^ādāsyannadbhiḥ (prokṣet // baudh1.5.8.29/ atha ced adbhir ucchiṣṭī (syāt tad (udasya^ācamya^ādāsyannadbhiḥ (prokṣet // baudh1.5.8.30/ etad eva viparītam amatre // baudh1.5.8.31/ vānaspatye vikalpaḥ // baudh1.5.8.32/ taijasānām ucchiṣṭānāṃ gośakṛn.mṛd.bhasmabhiḥ parimārjanamanyatamena vā // baudh1.5.8.33/ tāmra.rajata.suvarṇānām amlaiḥ // baudh1.5.8.34/ amatrāṇāṃ dahanam // baudh1.5.8.35/ dāravāṇāṃ takṣaṇam // baudh1.5.8.36/ vaiṇavānāṃ gomayena // baudh1.5.8.37/ phalamayānāṃ go.vāla.rajjvā // baudh1.5.8.38/ kṛṣṇa.ajinānāṃ bilva.taṇḍulaiḥ // baudh1.5.8.39/ kutapānām ariṣṭaiḥ // baudh1.5.8.40/ aurṇānām ādityena // baudh1.5.8.41/ kṣaumāṇāṃ gaura.sarṣapa.kalkena // baudh1.5.8.42/ mṛdā celānām // baudh1.5.8.43/ cela.vac carmaṇām // baudh1.5.8.44/ taijasa.vad upala.maṇīnām // baudh1.5.8.45/ dāru.vad asthnām // baudh1.5.8.46/ kṣauma.vat^śaṅkha.śṛṅga.śukti.dantānām // baudh1.5.8.47/ payasā vā // baudh1.5.8.48/ cakṣur.ghrāṇa.ānukūlyād vāmūtra.purīṣa.asṛj.śukra.kuṇapa.spṛṣṭānāṃ pūrva.uktānām anyatamenatriḥsapta.kṛtvaḥ parimārjanam // baudh1.5.8.49/ ataijasānām evaṃ.bhūtānām utsargaḥ // baudh1.5.8.50/ vacanād yajñe camasa.pātrānām // baudh1.5.8.51/ na somena^ucchiṣṭā (bhavanti^iti śrutiḥ // baudh1.5.8.52ab/ kālas^agnir manasaḥ śuddhir udaka.ādy.upalepanam / baudh1.5.8.52cd/ avijñātaṃ ca bhūtāṇāṃ ṣaḍvidhaṃ śaucam (ucyate // iti // baudh1.5.8.53-1/ atha^apy (udāharanti / baudh1.5.8.53-2/ kālaṃ deśaṃ tathā^ātmānaṃ dravyaṃ dravya.prayojanam /upapattim avasthāṃ ca (vijñāya śaucaṃ śauca.jñaḥ kuśalo dharma.īpsuḥ(samācaret // baudh1.5.9.1ab/ nityaṃ śuddhaḥ kāru.hastaḥ paṇyaṃ yac ca prasāritam / baudh1.5.9.1cd/ brahmacāri.gataṃ bhaikṣaṃ nityaṃ medhyam iti śrutiḥ // baudh1.5.9.2ab/ vatsaḥ prasnavane medhyaḥ śakuniḥ phala.śātane / baudh1.5.9.2cd/ striyaś ca rati.saṃsarge śvā mṛga.grahaṇe śuciḥ // baudh1.5.9.3ab/ ākarāḥ śucayaḥ sarve (varjayitvā surā.karam / baudh1.5.9.3cd/ adūṣyāḥ saṃtatā dhārā vāta.udbhūtāś ca reṇavaḥ // baudh1.5.9.4ab/ amedhyeṣu ca ye vṛkṣā uptāḥ puṣpa.phala.upagāḥ / baudh1.5.9.4cd/ teṣām api na (duṣyanti puṣpāṇi ca phalāni ca // baudh1.5.9.5ab/ caitya.vṛkṣaṃ citiṃ yūpaṃ caṇḍālaṃ veda.vikrayam / baudh1.5.9.5cd/ etāni brāhmaṇaḥ spṛṣṭvā sa.celo jalam (āviśet // baudh1.5.9.6ab/ ātma.śayyā.āsanaṃ vastraṃ jāyā.apatyaṃ kamaṇḍaluḥ / baudh1.5.9.6cd/ śucīny ātmana etāni pareṣām aśucīni tu // baudh1.5.9.7ab/ āsanaṃ śayanaṃ yānaṃ nāvaḥ pathi tṛṇāni ca / baudh1.5.9.7cd/ caṇḍāla.patita.spṛṣṭaṃ mārutena^eva (śudhyati // baudh1.5.9.8ab/ khalakṣetreṣu yad dhānyaṃ kūpa.vāpīṣu yaj jalam / baudh1.5.9.8cd/ abhojyād api tad bhojyaṃ yac ca goṣṭha.gataṃ payaḥ // baudh1.5.9.9ab/ trīṇi devāḥ pavitrāṇi brāhmaṇānām (akalpayan / baudh1.5.9.9cd/ adṛṣṭam adbhir nirṇiktaṃ yac ca vācā (praśasyate // baudh1.5.9.10ab/ āpaḥ pavitraṃ bhūmi.gatā go.tṛptir yāsu (jāyate / baudh1.5.9.10cd/ avyāptāś ced amedhyena gandha.varṇa.rasa.anvitāḥ // baudh1.5.9.11/ bhūmes tu saṃmārjana.prokṣaṇa.upalepana.avastaraṇa.ullekhanairyathā.sthānaṃ doṣa.viśeṣāt prāyatyam // baudh1.5.9.12/ atha^apy (udāharanti // baudh1.5.10.1ab/ go.carma.mātram ab.bindur bhūmeḥ (śudhyati pātitaḥ / baudh1.5.10.1cd/ samūḍham asamūḍhaṃ vā yatra^amedhyaṃ na (lakṣyate // iti // baudh1.5.10.2/ parokṣam adhiśritasya^annasya^avadyotya.abhyukṣaṇam // baudh1.5.10.3/ tathā^āpaṇeyānāṃ ca bhakṣāṇām // baudh1.5.10.4/ bībhatsavaḥ śuci.kāmā hi devā na^aśraddadhānasya havir(juṣanta iti // baudh1.5.10.5-1ab/ śucer aśraddadhānasya śraddadhānasya ca^aśuceḥ / baudh1.5.10.5-1cd/ (mīmāṃsitvā^ubhayaṃ devāḥ samam annam (akalpayan // baudh1.5.10.5-2ab/ prajāpatis tu tān (āha na samaṃ viṣamaṃ hi tat / baudh1.5.10.5-2cd/ hatam aśraddadhānasya śraddhā.pūtaṃ (viśiṣyate // iti // baudh1.5.10.6-1/ atha^apy (udāharanti / baudh1.5.10.6-2ab/ aśraddhā paramaḥ pāpmā śraddhā hi paramaṃ tapaḥ / baudh1.5.10.6-2cd/ tasmād aśraddhayā dattaṃ havir na^(aśnanti devatāḥ // baudh1.5.10.7/ (iṣṭvā (dattvā^api vā mūrkhaḥ svargaṃ nahi sa (gacchati // baudh1.5.10.8ab/ śaṅkā.vihata.cāritro yaḥ sva.abhiprāyam āśritaḥ / baudh1.5.10.8cd/ śāstra.atigaḥ smṛto mūrkho dharma.tantra.uparodhanāt // iti // baudh1.5.10.9/ śāka.puṣpa.phala.mūla.oṣadhīnāṃ tu prakṣālanam // baudh1.5.10.10/ śuṣkaṃ tṛṇam ayājñikaṃ kāṣṭhaṃ loṣṭaṃ vā(tiraskṛtya^ahorātrayor udag.dakṣiṇā.mukhaḥ (pravṛtya śira (uccared(avamehed vā // baudh1.5.10.11/ mūtre mṛdā^adbhiḥ prakṣālanam // baudh1.5.10.12/ triḥ pāṇeḥ // baudh1.5.10.13/ tadvat purīṣe // baudh1.5.10.14/ paryāyāt tris triḥ pāyoḥ pāṇeś ca // baudh1.5.10.15/ mūtra.vad retasa utsarge // baudh1.5.10.16/ nīvīṃ (visrasya (paridhāya^apa (upaspṛśet // baudh1.5.10.17/ ārdraṃ tṛṇaṃ gomayaṃ bhūmiṃ vā (samupaspṛśet // baudh1.5.10.18/ nābher adhaḥ sparśanaṃ karma.yukto (varjayet // baudh1.5.10.19/ ūrdhvaṃ vai puruṣasya nābhyai medhyam avācīnam amedhyam itiśrutiḥ // baudh1.5.10.20/ śūdrāṇām ārya.adhiṣṭhitānām ardhamāsi māsi vā vapanamārya.vadācamana.kalpaḥ // baudh1.5.10.21/ vaiśyaḥ kusīdam (upajīvet // baudh1.5.10.22/ pañcaviṃśatis tv eva pañca.māṣikī (syāt // baudh1.5.10.23-1/ atha^apy (udāharanti / baudh1.5.10.23-2ab/ yaḥ samargham ṛṇaṃ (gṛhya mahā.arghaṃ (saṃprayojayet / baudh1.5.10.23-2cd/ sa vai vārddhuṣiko nāma sarva.dharmeṣu garhitaḥ // baudh1.5.10.23-3ab/ vṛddhiṃ ca bhrūṇa.hatyāṃ ca tulayā (samatolayat / baudh1.5.10.23-3cd/ (atiṣṭhad bhrūṇa.hā koṭyāṃ vārddhuṣiḥ (samakampata // iti // baudh1.5.10.24ab/ gorakṣakān vāṇijakāṃs tathā kāru.kuśīlavān / baudh1.5.10.24cd/ preṣyān vārddhuṣikāṃś caiva viprān^śūdra.vad (ācaret // baudh1.5.10.25/ kāmaṃ tu parilupta.kṛtyāya kadaryāya nāstikāya pāpīyasepūrvau (dadyātām // baudh1.5.10.26ab/ ayajñena^avivāhena vedasya^utsādanena ca / baudh1.5.10.26cd/ kulāny akulatāṃ (yānti brāhmaṇa.atikrameṇa ca // baudh1.5.10.27ab/ brāhmaṇa.atikramo na^(asti mūrkhe mantra.vivarjite / baudh1.5.10.27cd/ jvalantam agnim (utsṛjya nahi bhasmani (hūyate // baudh1.5.10.28ab/ gobhir aśvaiś ca yānaiś ca kṛṣyā rāja.upasevayā / baudh1.5.10.28cd/ kulāny akulatāṃ (yānti yāni hīnāni mantrataḥ // baudh1.5.10.29ab/ mantratas tu samṛddhāni kulāny alpa.dhanāny api / baudh1.5.10.29cd/ kula.saṃkhyāṃ ca (gacchanti (karṣanti ca mahad.yaśaḥ // baudh1.5.10.30ab/ vedaḥ kṛṣi.vināśāya kṛṣir veda.vināśinī / baudh1.5.10.30cd/ śaktimān ubhayaṃ (kuryād aśaktas tu kṛṣiṃ (tyajet // baudh1.5.10.31ab/ na vai devān pīvaras^a.saṃyata.ātmā rorūyamāṇaḥ kakudī(samaśnute / baudh1.5.10.31cd/ calat.tundī rabhasaḥ kama.vādī kṛśāsa ity aṇavas tatra(yānti // baudh1.5.10.32ab/ yad yauvane (carati vibhrameṇa sad vā^asad vā yādṛśaṃ vāyadā vā / baudh1.5.10.32cd/ uttare ced vayasi sādhu.vṛttas tad eva^asya (bhavatina^itarāṇi // baudh1.5.10.33ab/ (śoceta manasā nityaṃ duṣkṛtāny anucintayan / baudh1.5.10.33cd/ tapasvī ca^apramādī ca tataḥ pāpāt (pramucyate // baudh1.5.10.34ab/ (spṛśanti bindavaḥ pādau ya ācāmayataḥ parān / baudh1.5.10.34cd/ na tair ucchiṣṭa.bhāvaḥ (syāt tulyās te bhūmi.gaiḥ saha// iti // baudh1.5.11.1/ sapiṇḍeṣv ā daśa.aham āśaucam iti janana.maraṇayor (adhikṛtya(vadanty ṛtvig.dīkṣita.brahmacāri.varjam // baudh1.5.11.2/ sapiṇḍatā tv ā saptamāt sapiṇḍeṣu // baudh1.5.11.3/ ā sapta.māsād ā danta.jananād vā^udaka.upasparśanam // baudh1.5.11.4ab/ piṇḍa.udaka.kriyā prete na^atrivarṣe (vidhīyate / baudh1.5.11.4cd/ ā danta.jananād vā^api dahanaṃ ca na (kārayet // baudh1.5.11.5/ aprattāsu ca kanyāsu // baudh1.5.11.6/ prattāsv eke ha (kurvate // baudh1.5.11.7/ loka.saṃgrahaṇa.arthaṃ hi tad amantrāḥ striyo matāḥ // baudh1.5.11.8ab/ strīṇām akṛta.vivāhānāṃ try.ahāt^(śudhyanti bāndhavāḥ / baudh1.5.11.8cd/ yathā^uktena^eva kalpena (śudhyanti ca sanābhaya iti // baudh1.5.11.9/ api ca prapitāmahaḥ pitāmahaḥ pitā svayaṃ sodaryā bhrātaraḥsavarṇāyāḥ putraḥ pautraḥ prapautras tat.putra.varjaṃ teṣāṃ caputra.pautram avibhakta.dāyam sapiṇḍān (ācakṣate // baudh1.5.11.10/ vibhakta.dāyān api sakulyān (ācakṣate // baudh1.5.11.11/ asatsv anyeṣu tad.gāmī hy artho (bhavati // baudh1.5.11.12/ sapiṇḍa.abhāve sakulyaḥ // baudh1.5.11.13/ tad.abhāve pitā^ācāryo^antevāsy ṛtvig vā (haret // baudh1.5.11.14/ tad.abhāve rājā tat.svaṃ [k: satsvaṃ] traividya.vṛddhebhyaḥ(saṃprayacchet // baudh1.5.11.15/ na tv eva kadā cit svayaṃ rājā brāhmaṇa.svam (ādadīta // baudh1.5.11.16-1/ atha^apy (udāharanti / baudh1.5.11.16-2ab/ brahma.svaṃ putra.pautra.ghnaṃ viṣam ekākinaṃ (haret / baudh1.5.11.16-2cd/ na viṣaṃ viṣam ity (āhur brahma.svaṃ viṣam (ucyate // baudh1.5.11.16-3/ tasmād rājā brāhmaṇa.svaṃ na^(ādadīta / paramaṃ hy etadviṣaṃ yad brāhmaṇa.svam iti // baudh1.5.11.17/ janana.maraṇayoḥ (saṃnipāte samāno daśa.rātraḥ // baudh1.5.11.18/ atha yadi daśa.rātrāḥ (saṃnipateyur ādyaṃ daśa.rātramāśaucam ā navamād divasāt // baudh1.5.11.19/ janane tāvan mātā.pitror daśa.aham āśaucam // baudh1.5.11.20/ mātur ity eke tat.pariharaṇāt // baudh1.5.11.21/ pitur ity apare śukra.prādhānyāt // baudh1.5.11.22/ ayonijā hy api putrāḥ (śrūyante // baudh1.5.11.23/ mātā.pitror eva tu saṃsarga.sāmānyāt // baudh1.5.11.24/ maraṇe tu yathā.bālaṃ (puraskṛtya yajñopavītāny apasavyāni(kṛtvā tīrtham (avatīrya sakṛt sakṛt trir (nimajjya^(unmajjya^(uttīrya^(ācamya tat.pratyayam udakam (āsicya^ata eva^uttīrya^(ācamya gṛha.dvāryaṅgāram udkam iti (saṃspṛśya^a.kṣāra.lavaṇa.āśino daśa.ahaṃ kaṭam(āsīran // baudh1.5.11.25/ ekādaśyāṃ dvādaśyāṃ vā śrāddha.karma // baudh1.5.11.26/ śeṣa.kriyāyāṃ lokas^anuroddhavyaḥ // baudh1.5.11.27/ atra^apy asapiṇḍeṣu yathā.āsannaṃ tri.rātram aho.rātrameka.aham iti (kurvīta // baudh1.5.11.28/ ācārya.upādhyāya.tat.putreṣu tri.rātram // baudh1.5.11.29/ ṛtvijāṃ ca // baudh1.5.11.30/ śiṣya.satīrthya.sabrahmacāriṣu tri.rātram aho.rātrameka.aham iti (kurvīta // baudh1.5.11.31/ garbha.srāve garbha.māsa.saṃmitā rātrayaḥ strīṇām // baudh1.5.11.32/ para.śava.upasparśane^an.abhisaṃdhi.pūrvaṃ sa.celas^apaḥ(spṛṣṭvā sadyaḥ śuddho (bhavati // baudh1.5.11.33/ abhisaṃdhi.pūrvaṃ tri.rātram // baudh1.5.11.34/ ṛtumatyāṃ ca // baudh1.5.11.35/ yas tato jāyate sas^abhiśasta iti vyākhyātāny asyaivratāni [k: bratāni] // baudh1.5.11.36ab/ veda.vikrayiṇaṃ yūpaṃ patitaṃ citim eva ca / baudh1.5.11.36cd/ (spṛṣṭvā (samācaret snānaṃ zvānaṃ caṇḍālam eva ca // baudh1.5.11.37ab/ brāhmaṇasya vraṇa.dvāre pūya.śoṇita.saṃbhave / baudh1.5.11.37cd/ kṛmir (utpadyate tatra prāyaścittaṃ kathaṃ (bhavet // baudh1.5.11.38ab/ go.mūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśa.udakam / baudh1.5.11.38cd/ try.ahaṃ (snātvā ca (pītvā ca kṛmi.daṣṭaḥ śucir (bhavet // baudh1.5.11.39/ śunā^upahataḥ sa.celas^(avagāheta // baudh1.5.11.40/ (prakṣālya vā taṃ deśam agninā saṃspṛśya punaḥ prakṣālyapādau ca^(ācamya prayato (bhavati // baudh1.5.11.41-1/ atha^apy (udāharanti / baudh1.5.11.41-2ab/ śunā daṣṭas tu yo vipro nadīṃ gatvā samudra.gām / baudh1.5.11.41-2cd/ prāṇa.āyāma.śataṃ kṛtvā ghṛtaṃ (prāśya (viśudhyati // baudh1.5.11.41-3ab/ suvarṇa.rajatābhyāṃ vā gavāṃ śṛṅga.udakena vā / baudh1.5.11.41-3cd/ navaiś ca kalaśaiḥ snātvā sadya eva śucir bhavet // iti // baudh1.5.12.1/ abhakṣyāḥ paśavo grāmyāḥ // baudh1.5baudh1.5.12.2/ kravyādāḥ śakunayaś ca // baudh1.5.12.3/ tathā kukkuṭa.sūkaram // baudh1.5.12.4/ anyatra^aja.avibhyaḥ // baudh1.5.12.5/ bhakṣyāḥ śvāvid.godhā.śaśa.śalyaka.kacchapa.khaṅgāḥkhaṅga.varjāḥ pañca pañcanakhāḥ // baudh1.5.12.6/ tathā^ṛśya.hariṇa.pṛṣata.mahiṣa.varāha.kuluṅgāḥkuluṅga.varjāḥ pañca dvikhuriṇaḥ // baudh1.5.12.7/ pakṣiṇas.tittiri.kapota.kapiñjala.vārdhrāṇasa.mayūra.vāraṇāvāraṇa.varjāḥ pañca viṣkirāḥ // baudh1.5.12.8/ matsyāḥ sahasradaṃṣṭraś cilicimovarmi.bṛhacchiro.maśakari.rohita.rājīvāḥ // baudh1.5.12.9/ anirdaśāha.saṃdhinī.kṣīram apeyam // baudh1.5.12.10/ vivatsa.anyavatsayoś ca // baudh1.5.12.11/ āvikam auṣṭrikam aikaśapham apeyam // baudh1.5.12.12/ apeya.payaḥ.pāne kṛcchro^anyatra gavyāt // baudh1.5.12.13/ gavye tu tri.rātram upavāsaḥ / baudh1.5.12.14/ paryuṣitaṃśāka.yūṣa.māṃsa.sarpiḥ.śṛtadhānā.guḍa.dadhi.madhu.saktu.varjam // baudh1.5.12.15/ śuktāni tathā.jāto guḍaḥ // baudh1.5.12.16/ śrāvaṇyāṃ paurṇamāsyām āṣāḍhyāṃ vā^(upākṛtya taiṣyāṃmāghyāṃ vā^(utsṛjeyuḥ / (utsṛjeyuḥ // baudh1.6.13.1/ śucim adhvaraṃ devā (juṣante // baudh1.6.13.2/ śuci.kāmā hi devāḥ śucayaś ca // baudh1.6.13.3-1/ tad eśā^(abhivadati / [om.] baudh1.6.13.3-2ab/ śucī vo havyā marutaḥ śucīnāṃ śuciṃ (hinomy adhvaraṃśucibhyaḥ / baudh1.6.13.3-2cd/ ṛtena satyam ṛtasāpa (āyan^śuci.janmānaḥ śucayaḥpāvakāḥ // iti // (ṛv 7.56.12) baudh1.6.13.4-1/ ahataṃ vāsasāṃ śuci / baudh1.6.13.4-2/ tasmād yat kiṃ ca^ijyā.saṃyuktaṃ (syāt sarvaṃ tad ahatairvāsobhiḥ (kuryāt // baudh1.6.13.5/ prakṣālita.upavātāny akliṣṭāni vāsāṃsi patnī.yajamānāvṛtvijaś ca (paridadhīran // baudh1.6.13.6/ evaṃ prakramād ūrdhvam // baudh1.6.13.7/ dīrgha.someṣu sattreṣu ca^evam // baudh1.6.13.8/ yathā.samāmnātaṃ ca // baudh1.6.13.9/ yathā^etad abhicaraṇīyeṣv iṣṭi.paśu.someṣu lohita.uṣṇīṣālohita.vāsasaś ca^ṛtvijaḥ (pracareyuś citra.vāsasaś citra.āsaṅgāvṛṣākapāv iti ca // baudh1.6.13.10/ agnyādhāne kṣaumāṇi vāsāṃsi teṣām alābhe kārpāsikānyaurṇāni vā (bhavanti // baudh1.6.13.11/ mūtra.purīṣa.lohita.retaḥ.prabhṛty.upahatānāṃ mṛdā^adbhiriti prakṣālanam // baudh1.6.13.12/ vāsovat tārpya.valkalānām [k: vṛkalānām] // baudh1.6.13.13/ valkalavat kṛṣṇa.ajinānām // baudh1.6.13.14/ na parihitam adhirūḍham aprakṣālitaṃ prāvaraṇam // baudh1.6.13.15/ na^apalpūlitaṃ manuṣya.saṃyuktaṃ devatrā (yuñjyāt // baudh1.6.13.16/ ghanāyā bhūmer upaghāta upalepanam // baudh1.6.13.17/ suṣirāyāḥ karṣaṇam // baudh1.6.13.18/ klinnāyā medhyam (āhṛtya pracchādanam // baudh1.6.13.19/ caturbhiḥ śudhyate bhūmir gobhir ākramaṇāt khananāddahanād abhivarṣaṇāt // baudh1.6.13.20/ pañcamāc ca^upalepanāt ṣaṣṭhāt kālāt // baudh1.6.13.21/ asaṃskṛtāyāṃ bhūmau nyastānāṃ tṛṇānāṃ prakṣālanam // baudh1.6.13.22/ parokṣa.upahatānām abhyukṣaṇam // baudh1.6.13.23/ evaṃ kṣudra.samidhām // baudh1.6.13.24/ mahatāṃ kāṣṭhānām upaghāte prakṣālya^avaśoṣaṇam // baudh1.6.13.25/ bahūnāṃ tu prokṣaṇam // baudh1.6.13.26/ dārumayāṇāṃ pātrāṇām ucchiṣṭa.samanvārabdhānāmavalekhanam // baudh1.6.13.27/ ucchiṣṭa.lepa.upahatānām avatakṣaṇam /// baudh1.6.13.28/ mūtra.purīṣa.lohita.retaḥ.prabhṛty.upahatānām utsargaḥ // baudh1.6.13.29/ tad etad anyatra nirdeśāt // baudh1.6.13.30/ yathā^etad agnihotre gharmocchiṣṭe ca dadhigharme cakuṇḍapāyinām ayane ca^utsargiṇām ayane ca dākṣāyaṇa.yajñeca^iḍādadhe(ceḍādadhe) [k: caiḍādadhe] ca catuścakre ca brahmaudaneṣu cateṣu sarveṣu darbhair adbhiḥ prakṣālanam // baudh1.6.13.31/ sarveṣv eva soma.bhakṣeṣv adbhir eva mārjālīye prakṣālanam // baudh1.6.13.32/ mūtra.purīṣa.lohita.retaḥ.prabhṛty.upahatānām utsargaḥ // baudh1.6.14.1/ mṛnmayānāṃ pātrāṇām ucchiṣṭa.samanvārabdhānām avakūlanam // baudh1.6.14.2/ ucchiṣṭa.lepa.upahatānāṃ punar.dahanam // baudh1.6.14.3/ mūtra.purīṣa.lohita.retaḥ.prabhṛty.upahatānām utsargaḥ // baudh1.6.14.4/ taijasānāṃ pātrāṇāṃ pūrvavat parimṛṣṭānāṃ prakṣālanam // baudh1.6.14.5/ parimārjana.dravyāṇi gośakṛn.mṛd.bhasma^iti // baudh1.6.14.6/ mūtra.purīṣa.lohita.retaḥ.prabhṛty.upahatānāṃ punar.karaṇam // baudh1.6.14.7/ gomūtre vā sapta.rātraṃ pariśāyanaṃ mahā.nadyāṃ vā [k:vaivam] // baudh1.6.14.8/ evam aśmamayānām // baudh1.6.14.9/ alābu.bilva.vināḍānāṃ govālaiḥ parimārjanam // baudh1.6.14.10/ naḍa.veṇu.śara.kuśa.vyūtānāṃ gomayena^adbhir iti prakṣālanam // baudh1.6.14.11/ vrīhīṇām upaghāte prakṣālya.avaśoṣaṇam // baudh1.6.14.12/ bahūnāṃ tu prokṣaṇam // baudh1.6.14.13/ taṇḍulānām utsargaḥ // baudh1.6.14.14/ evaṃ siddha.haviṣām // baudh1.6.14.15/ mahatāṃ śva.vāyasa.prabhṛty.upahatānāṃ taṃ deśaṃpuruṣa.annam uddhṛtya / pavamānaḥ suvarjana iti /etena^anuvākena^abhyukṣaṇam // baudh1.6.14.16/ madhu.udake payo.vikāre ca pātrāt pātra.antara.ānayaneśaucam // baudh1.6.14.17/ evaṃ taila.sarpiṣī ucchiṣṭa.samanvārabdheudake^(avadhāya^(upayojayet // baudh1.6.14.18/ amedhya.abhyādhāne (samāropya^agniṃ (mathitvā pavamāneṣṭiḥ // baudh1.6.14.19/ śauca.deśa.mantra.āvṛd.artha.dravya.saṃskāra.kāla.bhedeṣupūrva.pūrva.prādhānyam / pūrva.pūrva.prādhānyam // baudh1.7.15.1/ uttarata upacāro vihāraḥ // baudh1.7.15.2/ tathā^apavargaḥ // baudh1.7.15.3/ viparītaṃ pitryeṣu // baudh1.7.15.4/ pāda.upahataṃ (prakṣālayet // baudh1.7.15.5/ aṅgam upaspṛśya sicaṃ vā^apa (upaspṛśet // baudh1.7.15.6/ evaṃchedana.bhedana.khanana.nirasana.pitrya.rākṣasa.nairṛta.raudra.abhicaraṇīyeṣu // baudh1.7.15.7/ na mantravatā yajña.aṅgena^ātmānam (abhipariharet // baudh1.7.15.8/ abhyantarāṇi yajña.aṅgāni // baudh1.7.15.9/ bāhyā ṛtvijaḥ // baudh1.7.15.10/ patnī.yajamānāv ṛtvigbhyo^antaratamau // baudh1.7.15.11/ yajña.angebhya ājyam ājyād^havīṃṣi havirbhyaḥ paśuḥ paśoḥsomaḥ somād agnayaḥ // baudh1.7.15.12/ yathā.karma^ṛtvijo na (vihārād abhiparyāvarteran // baudh1.7.15.13/ prāṅ.mukhaś ced dakṣiṇam aṃsam (abhiparyāvarteta // baudh1.7.15.14/ pratyaṅ.mukhaḥ savyam // baudh1.7.15.15/ antareṇa cātvāla.utkarau yajñasya tīrtham // baudh1.7.15.16/ a.cātvāla āhavanīya.utkarau // baudh1.7.15.17/ tataḥ kartāro yajamānaḥ patnī ca (prapadyeran // baudh1.7.15.18/ visaṃsthite // baudh1.7.15.19/ saṃsthite ca saṃcaro^an.utkara.deśāt [k: 'nūtkaradeśāt] // baudh1.7.15.20/ na^aprokṣitam aprapannaṃ klinnaṃ kāṣṭhaṃ samidhaṃvā^(abhyādadhyāt // baudh1.7.15.21/ agreṇa^āhavanīyaṃ brahma.yajamānau (prapadyete // baudh1.7.15.22/ jaghanena^āhavanīyam ity eke // baudh1.7.15.23/ dakṣiṇena^āhavanīyaṃ brahma.āyatanaṃ tad.apareṇa yajamānasya // baudh1.7.15.24/ uttarāṃ śroṇim uttareṇa hotuḥ // baudh1.7.15.25/ utkara āgnīdhrasya // baudh1.7.15.26/ jaghanena gārhapatyaṃ patnyāḥ // baudh1.7.15.27/ teṣu kāle.kāla [k: kāle kāla] eva darbhān (saṃstṛṇāti // baudh1.7.15.28/ ekaikasya ca^uda.kamaṇḍalur upāttaḥ (syād ācamana.arthaḥ // baudh1.7.15.29/ vrata.upeto dīkṣitaḥ (syāt // baudh1.7.15.30/ na para.pāpaṃ (vaden na (krudhyen na (roden mūtra.purīṣena^(avekṣeta // baudh1.7.15.31/ amedhyaṃ (dṛṣṭvā (japati / abaddhaṃ mano daridraṃ cakṣuḥsūryo jyotiṣāṃ śreṣṭho dīkṣe mā mā hāsīr iti // baudh1.7.15.32/ atha yady enam (abhivarṣati / undatīr balaṃ dhattaujo dhattabalaṃ dhatta mā me dīkṣāṃ mā tapo (nirvadhiṣṭa^iti // [k om.] baudh1.8.16.1/ catvāro varṇā brāhmaṇa.kṣatriya.viṭ.śūdrāḥ // baudh1.8.16.2/ teṣāṃ varṇa.anupūrvyeṇa catasro bhāryā brāhmaṇasya // baudh1.8.16.3/ tisro rājanyasya // baudh1.8.16.4/ dve vaiśyasya // baudh1.8.16.5/ ekā śūdrasya // baudh1.8.16.6/ tāsu putrāḥ savarṇa.anantarāsu savarṇāḥ // baudh1.8.16.7/ ekāntara.dvyantarāsv ambaṣṭha.ugra.niṣādāḥ // baudh1.8.16.8/ pratilomāsv āyogava.māgadha.vaiṇa.kṣattṛ[k:kṣattu].pulkasa.kukkuṭa.vaidehaka.caṇḍālaḥ // baudh1.8.16.9/ ambaṣṭhāt prathamāyāṃ śvapākaḥ // baudh1.8.16.10/ ugrād dvitīyāyāṃ vaiṇaḥ // baudh1.8.16.11/ niṣādāt tṛtīyāyāṃ pulkasaḥ // baudh1.8.16.12/ viparyaye kukkuṭaḥ // baudh1.8.16.13/ niṣādena niṣādyām ā pañcamāj jāto^(apahanti śūdratām // baudh1.8.16.14/ tam (upanayet ṣaṣṭhaṃ (yājayet // baudh1.8.16.15/ saptamo^avikṛta.bījaḥ sama.bījaḥ sama ity eṣāṃ saṃjñāḥkrameṇa (nipatanti // [k together with 1.8.16.14: tam (upanayet ṣaṣṭhaṃ(yājayet saptamo 'vikṛto (bhavati] baudh1.8.16.16-1ab/ triṣu varṇeṣu sādṛśyād avrato (janayet tu yān / [k om.] baudh1.8.16.16-1cd/ tān sāvitrī.paribhraṣṭān vrātyān (āhur manīṣiṇaḥ /[k om.] baudh1.8.16.16-2/ vrātyān (āhur manīṣiṇa iti // [k om.] baudh1.9.17.1/rathakāra.ambaṣṭha.sūta.ugra.māgadha.āyogava.vaiṇa.kṣattṛ.pulkasa.kukkuṭa.vaidehaka.caṇḍāla.śvapāka.prabhṛtayaḥ // [k om.] baudh1.9.17.2/ tatra savarṇāsu savarṇāḥ // baudh1.9.17.3/ brāhmaṇāt kṣatriyāyāṃ brāhmaṇo vaiśyāyām ambaṣṭhaḥśūdrāyāṃ niṣādaḥ // baudh1.9.17.4/ pāraśava ity eke // baudh1.9.17.5/ kṣatriyād vaiśyāyāṃ kṣatriyaḥ śūdrāyām ugraḥ // baudh1.9.17.6/ vaiśyāt^śūdrāyāṃ rathakāraḥ // baudh1.9.17.7/ śūdrād vaiśyāyāṃ māgadhaḥ kṣatriyāyāṃ kṣattābrāhmaṇyāṃ caṇḍālaḥ // baudh1.9.17.8/ vaiśyāt kṣatriyāyām āyogavo brāhmaṇyāṃ vaidehakaḥ /kṣatriyād brāhmaṇyāṃ sūtaḥ // baudh1.9.17.9/ tatra[k: atra]^ambaṣṭha.ugrayoḥ saṃyoge (bhavati^anulomaḥ // baudh1.9.17.10/ kṣattṛ.vaidehakayoḥ pratilomaḥ // baudh1.9.17.11/ ugrāj jātaḥ kṣattryāṃ śvapākaḥ // baudh1.9.17.12/ vaidehakād ambaṣṭhāyāṃ vaiṇaḥ // baudh1.9.17.13/ niṣadāt^śūdrāyāṃ pulkasaḥ // baudh1.9.17.14/ śūdrān niṣādyāṃ kukkuṭaḥ // baudh1.9.17.15/ varṇa.saṃkarād utpannān vrātyān (āhur manīṣiṇaḥ /vrātyān (āhur manīṣiṇa iti // baudh1.10.18.1/ ṣaḍbhāgabhṛto rājā (rakṣet prajāḥ // baudh1.10.18.2/ brahma vai svaṃ mahimānaṃ brāhmaṇeṣv (adadhādadhyayana.adhyāpana.yajana.yājana.dāna.pratigraha.saṃyuktaṃ vedānāṃguptyai // baudh1.10.18.3/ kṣatre balamadhyayana.yajana.dāna.śastra.kośa.bhūta.rakṣaṇa.saṃyuktaṃ kṣatrasyavṛddhyai // baudh1.10.18.4/ viṭsvadhyayana.yajana.dāna.kṛṣi.vāṇijya.paśupālana.saṃyuktaṃ karmaṇāṃvṛddhyai // baudh1.10.18.5/ śūdreṣu pūrveṣāṃ paricaryām // baudh1.10.18.6/ patto hy (aṣṛjyanta^iti // baudh1.10.18.7/ sarvatodhuraṃ purohitaṃ (vṛṇuyāt // baudh1.10.18.8/ tasya śāsane (varteta // baudh1.10.18.9/ saṃgrāme na (nivarteta // baudh1.10.18.10/ na karṇibhir na digdhaiḥ (praharet // baudh1.10.18.11/bhīta.matta.unmatta.pramatta.visaṃnāha.strī.bāla.vṛddha.brāhmaṇair na(yudhyeta // baudh1.10.18.12/ anyatra^ātatāyinaḥ // baudh1.10.18.13-1/ atha^apy (udāharanti / baudh1.10.18.13-2ab/ adhyāpakaṃ kule jātaṃ yo (hanyād ātatāyinam / baudh1.10.18.13-2cd/ na tena bhrūṇahā (bhavati manyus tan manyum (ṛcchati //iti // baudh1.10.18.14/ sāmudra.śulko varaṃ rūpam (uddhṛtya daśa.paṇaṃ śatam // baudh1.10.18.15/ anyeṣām api sāra.anurūpyeṇa^(anupahatya dharmyaṃ (prakalpayet // baudh1.10.18.16/ abrāhmaṇasya pranaṣṭasvāmikaṃ rikthaṃ saṃvatsaraṃ(paripālya rājā (haret // baudh1.10.18.17/ avadhyo vai brāhmaṇaḥ sarva.aparādheṣu // baudh1.10.18.18/ brāhmaṇasyabrahmahatyā.gurutalpagamana.suvarṇasteya.surāpāneṣu kusindha.bhaga.sṛgāla.surādhvajāṃs taptena^ayasā lalāṭe^(aṅkayitvā viṣayān nirdhamanam // baudh1.10.18.19/ kṣatriyādīnāṃ brāhmaṇa.vadhe vadhaḥ sarvasvaharaṇam ca // baudh1.10.18.20/ teṣām eva tulya.apakṛṣṭa.vadhe yathā.balam anurūpāndaṇḍān (prakalpayet // baudh1.10.19.1/ kṣatriya.vadhe go.sahasram ṛṣabha.adhikaṃ rājña (utsṛjedvaira.niryātana.artham [k: vairaniryātanām] // baudh1.10.19.2/ śataṃ vaiśye daśa śūdra ṛṣabhaś ca^atra^adhikaḥ // baudh1.10.19.3/ śūdra.vadhena strī.vadho go.vadhaś cavyākhyāto^anyatra^ātreyyā vadhād dhenv.anaḍuhoś ca // baudh1.10.19.4/ vadhe dhenv.anaḍuhor ante cāndrāyaṇaṃ (caret // baudh1.10.19.5/ ātreyyā vadhaḥ kṣatriya.vadhena vyākhyātaḥ // baudh1.10.19.6/haṃsa.bhāsa.barhiṇa.cakravāka.pracalāka.kāka.ulūka.maṇḍūka[k:kaṇṭaka].ḍiḍḍika[k: ḍiḍḍika.maṇḍūka].ḍerikā.śva.babhru.nakula.ādīnāṃvadhe śūdravat // baudh1.10.19.7/ loka.saṃgrahaṇa.arthaṃ yathā dṛṣṭaṃ śrutaṃ vā sākṣīsākṣyaṃ (brūyāt // baudh1.10.19.8-1ab/ pādo^adharmasya kartāraṃ pādo (gacchati sākṣiṇam / baudh1.10.19.8-1cd/ pādaḥ sabhāsadaḥ sarvān pādo rājānam (ṛcchati // baudh1.10.19.8-2ab/ rājā (bhavaty anenāś ca (mucyante ca sabhāsadaḥ / baudh1.10.19.8-2cd/ eno (gacchati kartāraṃ yatra nindyo ha (nindyate // baudh1.10.19.9/ sākṣiṇaṃ ca^evam uddiṣṭaṃ yatnāt (pṛcched vicakṣaṇaḥ // baudh1.10.19.10ab/ yāṃ rātrim (ajaniṣṭhās tvaṃ yāṃ ca rātriṃ (mariṣyasi / baudh1.10.19.10cd/ etayor antarā yat te sukṛtaṃ sukṛtaṃ (bhavet / baudh1.10.19.10e(/ tat sarvaṃ rājagāmi (syād anṛtaṃ bruvatas tava // baudh1.10.19.11ab/ trīn eva ca pitqn (hanti trīn eva ca pitāmahān / baudh1.10.19.11cd/ sapta jātān ajātāṃś ca sākṣī sākṣyaṃ mṛṣā vadan // baudh1.10.19.12-1ab/ hiraṇya.arthe anṛte (hanti trīn eva ca pitāmahān / baudh1.10.19.12-1cd/ pañca paśv.anṛte (hanti daśa (hanti gava.anṛte // baudh1.10.19.12-2ab/ śatam aśva.anṛte (hanti sahasraṃ puruṣa.anṛte / baudh1.10.19.12-2cd/ sarvaṃ bhūmy.anṛte (hanti sākṣī sākṣyaṃ mṛṣā vadan // baudh1.10.19.13/ catvāro varṇāḥ putriṇaḥ sākṣiṇaḥ (syur anyatraśrotriya.rājanya.pravrajita.mānuṣyahīnebhyaḥ // baudh1.10.19.14/ smṛtau pradhānataḥ pratipattiḥ // baudh1.10.19.15/ ato^anyathā kartapatyam // baudh1.10.19.16/ dvādaśa.rātraṃ taptaṃ payaḥ (pibet kūśmāṇḍair vā(juhuyād iti / kūśmāṇḍair vā (juhuyād iti // baudh1.11.20.1/ aṣṭau vivāhāḥ // baudh1.11.20.2/ śruta.śīle (vijñāya brahmacāriṇe^arthine (dīyate sa brāhmaḥ // baudh1.11.20.3/ (ācchādya^(alaṃkṛtya / eṣā saha dharmaś[k: dharmaṃ](caryatām iti / prājāptyaḥ // baudh1.11.20.4/ pūrvāṃ lājāhutiṃ (hutvā gobhyāṃ saha^ārṣaḥ // [k:pūrvāṃ lājāhutiṃ (hutvā go.mithunaṃ kanyāvate (dattvā grahaṇamārṣaḥ ] baudh1.11.20.5/ dakṣiṇāsu (nīyamānāsv antarvedy ṛtvije sa daivaḥ // baudh1.11.20.6/ dhanena^upatoṣyā^āsuraḥ // [k: sakāmena sakāmāyā mithassaṃyogo gāndharvaḥ] baudh1.11.20.7/ sakāmena sakāmāyā mithaḥ saṃyogo gāndharvaḥ // [k:dhanenopatoṣyāsuraḥ] baudh1.11.20.8/ prasahya haraṇād rākṣasaḥ // baudh1.11.20.9/ suptāṃ mattāṃ pramattāṃ vā^(upagacched iti paiśācaḥ // baudh1.11.20.10/ teṣāṃ catvāraḥ pūrve brāhmaṇasya teṣv api pūrvaḥ pūrvaḥśreyān // baudh1.11.20.11/ uttareṣām uttara uttaraḥ [k: uttarottaraḥ] pāpīyān // baudh1.11.20.12/ atra^api ṣaṣṭha.saptamau kṣatradharma.anugatautat.pratyayatvāt kṣatrasya // baudh1.11.20.13/ pañcama.aṣṭamau vaiśya.śūdrāṇām // baudh1.11.20.14/ ayantrita.kalatrā hi vaiśya.śūdrā (bhavanti // baudh1.11.20.15/ karṣaṇa.śuśrūṣā.adhikṛtatvāt // baudh1.11.20.16/ gāndharvam apy eke (praśaṃsanti sarveṣāṃ sneha.anugatatvāt // baudh1.11.21.1/ yathā yukto vivāhas tathā yuktā prajā (bhavati^itivijñāyate // baudh1.11.21.2-1/ atha^apy (udāharanti / [k adds: sādhavas tripuruṣam ārṣāddaśa daivād daśa prājāpatyād daśa pūrvān daśa^aparān ātmānaṃ cabrāhmīputra iti (vijñāyate // veda.svīkaraṇa.śaktir apy evaṃvidhānāmeva putrāṇām (bhavati^iti //] baudh1.11.21.2-2ab/ krītā dravyeṇa yā nārī sā na patnī (vidhīyate / baudh1.11.21.2-2cd/ sā na daive na sā pitrye dāsīṃ tāṃ kāśyapo^(abravīt // baudh1.11.21.3-1ab/ śulkena ye (prayacchanti svasutāṃ lobha.mohitāḥ / baudh1.11.21.3-1cd/ ātma.vikrayiṇaḥ pāpā mahā.kilbiṣa.kārakāḥ // baudh1.11.21.3-2ab/ (patanti narake ghore (ghnanti ca^ā^saptamaṃ kulam / baudh1.11.21.3-2cd/ gamana.āgamanaṃ caiva sarvaṃ śulke (vidhīyate // baudh1.11.21.4/paurṇamasy.aṣṭakā.amāvāsyā.agnyutpāta.bhūmikampa.śmaśāna.deśapati.śrotriya.ekatīrtha.prayāṇeṣv ahorātram anadhyāyaḥ // baudh1.11.21.5/ vāte pūti.gandhe nīhāre canṛtta.gīta.vāditra.rudita.sāma.śabdeṣu tāvantaṃ kālam // baudh1.11.21.6/ stanayitnu.varṣa.vidyut.saṃnipāte tryaham anadhyāyo^anyatravarṣā.kālāt // baudh1.11.21.7/ varṣā.kāle^api varṣa.varjam ahorātrayoś ca tat.kālam // baudh1.11.21.8/ pitrya.pratigraha.bhojanayoś ca tad.divasa.śeṣam // baudh1.11.21.9/ bhojaneṣv ā jaraṇam // baudh1.11.21.10/ pāṇi.mukho hi brāhmaṇaḥ // baudh1.11.21.11-1/ atha^apy (udāharanti / baudh1.11.21.11-2ab/ bhuktaṃ pratigṛhītaṃ ca nirviśeṣam iti śrutiḥ // baudh1.11.21.12/ pitary[k: pitury] uparate tri.rātram // baudh1.11.21.13/ dvayam u ha vai suśravaso^anūcānasya retobrāhmaṇasya^ūrdhvaṃ nābher adhastād anyat / sa yad ūrdhvaṃ nābhestena ha^etat (prajāyate yad brāhmaṇān (upanayati yad (adhyāpayati yad(yājayati yat sādhu (karoti / sarvā^asya^eṣā prajā (bhavati / atha yadavācīṇaṃ nābhes tena ha^asya^aurasī prajā (bhavati / tasmāt^śrotriyamanūcānam aprajo^asi^iti na (vadanti // baudh1.11.21.14/ tasmād dvi.nāmā dvi.mukho vipro dvi.retā dvi.janmā ca^iti // baudh1.11.21.15/ śūdra.apapātra.śravaṇa.saṃdarśanayoś ca tāvantaṃ kālam // baudh1.11.21.16/ naktaṃ śivā.virāve na^(adhīyīta svapna.antam // baudh1.11.21.17/ ahorātrayoś ca saṃdhyayoḥ parvasu ca na^(adhīyīta // baudh1.11.21.18/ na māṃsam (aśnīyān na striyam (upeyāt // baudh1.11.21.19/ parvasu hi rakṣaḥ.piśācā vyabhicāravanto (bhavanti^itivijñāyate // baudh1.11.21.20/ anyeṣu ca^adbhuta.utpāteṣv ahorātram anadhyāyo^anyatramānasāt // baudh1.11.21.21/ mānase^api janana.maraṇayor anadhyāyaḥ // baudh1.11.21.22-1/ atha^apy (udāharanti / baudh1.11.21.22-2ab/ (hanti^aṣṭamī hy upādhyāyaṃ (hanti śiṣyaṃ caturdaśī / baudh1.11.21.22-2cd/ (hanti pañcadaśī vidyāṃ tasmāt parvaṇi (varjayet / baudh1.11.21.22-3/ tasmāt parvaṇi (varjayed iti // baudh2.1.1.1/ atha^ataḥ prāyaścittāni // baudh2.1.1.2/ bhrūṇahā dvādaśa samāḥ // baudh2.1.1.3/ kapālī khaṭvā.aṅgī gardabha.carma.vāsā araṇya.niketanaḥśmaśāne dhvajaṃ śava.śiraḥ (kṛtvā kuṭīṃ (kārayet / tām (āvaset /sapta.āgārāṇi bhaikṣaṃ caran svakarma^ācakṣāṇas tena prāṇān(dhārayet / alabdhvā^upavāsaḥ // baudh2.1.1.4/ aśvamedhena gosavena^agniṣṭutā vā (yajeta // baudh2.1.1.5/ aśvamedha.avabhṛthe vā^ātmānaṃ (pāvayet // baudh2.1.1.6-1/ atha^apy (udāharanti / baudh2.1.1.6-2ab/ amatyā brāhmaṇaṃ (hatvā duṣṭo (bhavati dharmataḥ / baudh2.1.1.6-2cd/ ṛṣayo niṣkṛtiṃ tasya (vadanty amati.pūrvake / baudh2.1.1.6-2e(/ mati.pūrvaṃ ghnatas tasya niṣkṛtir na^(upalabhyate // baudh2.1.1.7ab/ (apagūrya (caret kṛcchram atikṛcchraṃ nipātane / baudh2.1.1.7cd/ kṛcchraṃ cāndrāyaṇaṃ caiva lohitasya pravartane / baudh2.1.1.7e(/ tasmān naiva^(apagureta na ca (kurvīta śoṇitam // iti // baudh2.1.1.8/ nava samā rājanyasya // baudh2.1.1.9/ tisro vaiśyasya // baudh2.1.1.10/ saṃvatsaraṃ śūdrasya // baudh2.1.1.11/ striyāś ca // baudh2.1.1.12/ brāhmaṇavad ātreyyāḥ // baudh2.1.1.13/ gurutalpagas tapte loha.śayane (śayīta // baudh2.1.1.14/ sūrmiṃ vā jvalantīṃ (śliṣyet // baudh2.1.1.15/ liṅgaṃ vā savṛṣaṇaṃ (parivāsya^añjalāv (ādhāyadakṣiṇā.pratīcyor diśor antareṇa (gacched ā nipatanāt // baudh2.1.1.16/ stenaḥ prakīrya keśān saidhrakam musalam (ādāya skandhenarājānaṃ (gacched anena māṃ jahi^iti / tena^enaṃ (hanyāt // baudh2.1.1.17-1/ atha^apy (udāharanti / baudh2.1.1.17-2ab/ skandhena^ādāya musalaṃ steno rājānam (anviyāt / baudh2.1.1.17-2cd/ anena (śādhi māṃ rājan kṣatra.dharmam anusmaran // baudh2.1.1.17-3ab/ śāsane vā visarge vā steno (mucyeta kilbiṣāt / baudh2.1.1.17-3cd/ aśāsanāt tu tad rājā stenād āpnoti kilbiṣam // iti // baudh2.1.1.18/ surāṃ (pītvā^uṣṇayā kāyaṃ (dahet // baudh2.1.1.19/ amatyā pāne kṛcchra.abda.pādaṃ (caret punar.upanayanaṃ ca // baudh2.1.1.20/ vapana.vrata.niyama.lopaś ca pūrva.anuṣṭhitatvāt // baudh2.1.1.21-1/ atha^apy (udāharanti / baudh2.1.1.21-2ab/ amatyā vāruṇīṃ (pītvā (prāśya mūtra.purīṣayoḥ / baudh2.1.1.21-2cd/ brāhmaṇaḥ kṣatriyo vaiśyaḥ punaḥ.saṃskāram (arhati // baudh2.1.1.22ab/ surā.dhāne tu yo bhāṇḍe apaḥ paryuṣitāḥ (pibet / baudh2.1.1.22cd/ śaṅkhapuṣpī.vipakvena ṣaḍahaṃ kṣīreṇa (vartayet // baudh2.1.1.23/ guru.prayuktaś cen (mriyeta gurus trīn kṛcchrāṃś (caret // baudh2.1.1.24/ etad eva^asaṃskṛte // baudh2.1.1.25/ brahmacāriṇaḥ śava.karmaṇā vrata.āvṛttir anyatramātā.pitror ācāryāc ca // baudh2.1.1.26/ sa ced (vyādhīyīta kāmaṃ guror ucchiṣṭaṃ bhaiṣajya.arthesarvaṃ (prāśnīyāt // baudh2.1.1.27/ yena^(icchet tena (cikitset // baudh2.1.1.28/ sa yadā gadī (syāt tad (utthāya^ādityam (upatiṣṭheta[k:upatiṣṭhate] / haṃsaḥ śuciṣad iti / etayā // baudh2.1.1.29/ divā retaḥ (siktvā trir apo hṛdayaṃ.gamāḥ (pibed retasyābhiḥ // baudh2.1.1.30/ yo brahmacārī striyam (upeyāt so^avakīrṇī // baudh2.1.1.31/ sa gardabhaṃ paśum (ālabheta // baudh2.1.1.32/ nairṛtaḥ paśuḥ puroḍāśaś ca rakṣo.devato[k: .daivato]yama.devato[k: .daivato] vā // baudh2.1.1.33/ śiśnāt prāśitram apsv avadānaiś (caranti^iti (vijñāyate // baudh2.1.1.34/ api vā^amāvāsyāyāṃ niśy agnim (upasamādhāyadārvihomikīṃ[k: dāviṃhomikīṃ] pariceṣṭāṃ (kṛtvā dve ājya.āhutī(juhoti / kāma^avakīrṇo^(asmy avakīrṇo^(asmi kāma kāmāya svāhā /kāma^abhidrugdho^(asmy abhidrugdho^(asmi kāma kāmāya svāhā^iti // baudh2.1.1.35/ (hutvā prayata.añjaliḥ kavātiryaṅṅ agnim (abhimantrayeta[k:upatiṣṭheta] / saṃ mā (siñcantu marutaḥ sam indraḥ saṃ bṛhaspatiḥ / saṃmā^ayam agniḥ siñcatv āyuṣā ca balena ca^āyuṣmantaṃ (karota mā^iti // baudh2.1.1.36/ atha^asya [k: atha yasya] jñātayaḥ pariṣady uda.pātraṃ(ninayeyur asāv aham itthaṃ.bhūta iti / (caritvā^apaḥ payo ghṛtaṃ madhulavaṇam ity ārabdhavantaṃ brāhmaṇā (brūyuś caritaṃ tvayā^iti / omiti^itaraḥ (pratyāha / carita.nirveśaṃ savanīyaṃ (kuryuḥ // baudh2.1.1.37/ sagotrāṃ ced amatyā^(upagacchen[k: upayacchen] mātṛvad enāṃ(bibhṛyāt // baudh2.1.1.38/ prajātā cet kṛcchra.abda.pādaṃ[k: .ṣādaṃ] (caritvā / yan maātmano mindā^(abhūt / punar agniś cakṣur (adād iti / etābhyāṃ(juhuyāt // baudh2.1.1.39ab/ parivittaḥ parivettā yā ca^enaṃ (parivindati / baudh2.1.1.39cd/ sarve te narakaṃ (yānti dātṛ.yājaka.pañcamāḥ // baudh2.1.1.40ab/ parivittaḥ parivettā dātā yaś ca^api yājakaḥ / baudh2.1.1.40cd/ kṛcchra.dvādaśa.rātreṇa strī tri.rātreṇa (śudhyati // iti // baudh2.1.2.1/ atha patanīyāni // baudh2.1.2.2/ samudra.saṃyānam // baudh2.1.2.3/ brahmasva.nyāsa.apaharaṇam // baudh2.1.2.4/ bhūmy.anṛtam // baudh2.1.2.5/ sarva.paṇyair vyavaharaṇam // baudh2.1.2.6/ śūdra.sevanam // baudh2.1.2.7/ śūdrā.abhijananam // baudh2.1.2.8/ tad.apatyatvaṃ ca // baudh2.1.2.9/ eteṣām [k: eṣām] anyatamaṃ [k: anyatamat] (kṛtvā // baudh2.1.2.10ab/ caturtha.kālā mita.bhojinaḥ (syur apo^(abhyaveyuḥ [k omitsapo 'bhyaveyuḥ] savana.anukalpam / baudh2.1.2.10cd/ sthāna.āsanābhyāṃ (viharanta ete tribhir varṣais tad(apaghnanti [k: apahanti] pāpam // baudh2.1.2.11ab/ yad eka.rātreṇa (karoti pāpaṃ kṛṣṇaṃ varṇaṃ brāhmaṇaḥsevamānaḥ / baudh2.1.2.11cd/ caturtha.kāla udaka.abhyavāyī tribhir varṣais tad (apahantipāpam // iti // baudh2.1.2.12/ atha^upapātakāni // baudh2.1.2.13/ agamyā.gamanaṃ gurvī.sakhīṃ guru.sakhīm apapātrāṃ patitāṃca (gatvā bheṣaja.karaṇaṃ grāma.yājanaṃ raṅga.upajīvanaṃnāṭya.ācāryatā go.mahiṣī.rakṣaṇaṃ yac ca^anyad apy evaṃ.yuktaṃkanyā.dūṣaṇam iti // baudh2.1.2.14/ teṣāṃ tu nirveśaḥ patitavṛttir dvau saṃvatsarau // baudh2.1.2.15/ atha^aśucikarāṇi // baudh2.1.2.16/ dyūtam abhicāro^anāhitāgner uñcha.vṛttitā samāvṛttasyabhaikṣacaryā tasya ca^eva guru.kule vāsa ūrdhvaṃ caturbhyo māsebhyastasya ca^adhyāpanaṃ nakṣatra.nirdeśaś ca^iti // baudh2.1.2.17/ teṣāṃ tu nirveśo dvādaśa māsān dvādaśa ardha.māsāndvādaśa dvādaśa.ahān dvādaśa ṣaḍ.ahān dvādaśa try.ahān dvādaśāhaṃṣaḍ.ahaṃ try.aham ahorātram eka.aham iti yathā karma.abhyāsaḥ // baudh2.1.2.18/ atha patitāḥ (samavasāya dharmāṃś (careyur itaretara.yājakāitaretara.adhyāpakā mitho vivahamānāḥ / putrān (saṃniṣpādya (brūyur(vipravrajata^asmat ta evam āryān (saṃpratipatsyatha^iti // baudh2.1.2.19/ atha^api na sendriyaḥ patati // baudh2.1.2.20/ tad etena veditavyam / aṅga.hīno^api [k: api hi] sa.aṅgaṃ(janayet [k: janayatīti] // baudh2.1.2.21/ mithyā^etad iti hārītaḥ // baudh2.1.2.22/ dadhi.dhānī.sadharmāḥ striyaḥ (syuḥ / yo hi dadhi.dhānyāmaprayataṃ paya (ātacya (manthati na tat^śiṣṭā dharmakṛtyeṣu^(upayojayanti// baudh2.1.2.23/ evam aśuci śukraṃ yan (nirvartate na tena saha saṃprayogo (vidyate // baudh2.1.2.24/ aśuci.śukra.utpannānāṃ teṣām icchatāṃ prāyaścittiḥ // baudh2.1.2.25/ patanīyānāṃ tṛtīyo^aṃśaḥ strīṇām aṃśas tṛtīyaḥ // baudh2.1.2.26-1/ atha^apy (udāharanti / [k om.] baudh2.1.2.26-2ab/ bhojana.abhyañjanād dānād yad anyat (kurute tilaiḥ / baudh2.1.2.26-2cd/ śva.viṣṭhāyāṃ kṛmir [k: krimir] (bhūtvā pitṛbhiḥ saha(majjati // iti // baudh2.1.2.27/ pitqn vā eṣa (vikrīṇīte yas tilān (vikrīṇīte / prāṇānvā eṣa (vikrīṇīte yas taṇḍulān (vikrīṇīte / sukṛta.aṃśān vā eṣa(vikrīṇīte yaḥ paṇamāno duhitaraṃ (dadāti // baudh2.1.2.28/ tṛṇa.kāṣṭham [k: tṛṇaṃ kāṣṭham] avikṛtaṃ vikreyam // baudh2.1.2.29-1/ atha^apy (udāharanti [k: udāranti] / baudh2.1.2.29-2ab/ paśavaś ca^ekato.dantā aśmā ca lavaṇa.uddhṛtaḥ / baudh2.1.2.29-2cd/ etad brāhmaṇa te paṇyaṃ tantuś ca^arajanīkṛtaḥ // iti // baudh2.1.2.30/ pātaka.varjaṃ vā babhruṃ piṅgalāṃ gāṃ romaśāṃsarpiṣā^(avasicya kṛṣṇais tilair (avakīrya^anūcānāya (dadyāt // baudh2.1.2.31/ kūśmāṇḍair vā dvādaśāham // baudh2.1.2.32/ yad arvācīnam eno bhrūṇa.hatyāyās tasmān (mucyata iti // baudh2.1.2.33/ pātaka.abhiśaṃsane kṛcchraḥ // baudh2.1.2.34/ tad.abdo[k: tadaśabdo]^abhiśaṃsituḥ // baudh2.1.2.35/ saṃvatsareṇa patati patitena samācaran / yājana.adhyāpanādyaunān na tu yāna.āsana.aśanād iti // baudh2.1.2.36/ amedhya.prāśane prāyaścittir [k: prāyaścittaṃ] naiṣpurīṣyam/ tat saptarātreṇa^(avāpyate // baudh2.1.2.37/ apaḥ payo ghṛtaṃ parāka iti prati.tryaham uṣṇāni satapta.kṛcchraḥ // baudh2.1.2.38/ tryahaṃ prātas tathā sāyam [k adds: tryaham anyad] ayācitaṃ[k adds: tryahaṃ paraṃ tu nāśnīyāt] parāka iti kṛcchraḥ // baudh2.1.2.39/ prātaḥ sāyam ayācitaṃ parāka iti trayaś catūrātrāḥ sa eṣastrī.bāla.vṛddhānāṃ kṛcchraḥ // baudh2.1.2.40/ yāvat sakṛd (ādadīta tāvad (aśnīyāt pūrvavat so^atikṛcchraḥ // baudh2.1.2.41/ ab.bhakṣas tṛtīyaḥ sa kṛcchrātikṛcchraḥ // baudh2.1.2.42/ kṛcchre triṣavaṇam udaka.upasparśanam // baudh2.1.2.43/ adhaḥ.śayanam // baudh2.1.2.44/ eka.vastratā keśa.śmaśru.loma.nakha.vāpanam // baudh2.1.2.45/ etad eva striyāḥ keśa.vapana.varjam / keśa.vapana.varjam // baudh2.2.3.1ab/ nitya.udakī nitya.yajñopavītī nitya.svādhyāyīvṛṣala.anna.varjī / baudh2.2.3.1cd/ ṛtau ca gacchan vidhivac ca juhvan na brāhmaṇaś (cyavatebrahmalokāt // baudh2.2.3.2/ manuḥ putrebhyo dāyaṃ (vyabhajad iti śrutiḥ // baudh2.2.3.3/ samaśaḥ sarveṣām aviśeṣāt // baudh2.2.3.4/ varaṃ vā rūpam (uddharej jyeṣṭhaḥ // baudh2.2.3.5/ tasmāj jyeṣṭhaṃ putraṃ dhanena (niravasāyayanti^iti śrutiḥ // baudh2.2.3.6/ daśānāṃ vā^ekam (uddharej jyeṣṭhaḥ // baudh2.2.3.7/ samam itare (vibhajeran // baudh2.2.3.8/ pitur anumatyā dāya.vibhāgaḥ sati pitari // baudh2.2.3.9/ caturṇāṃ varṇānāṃ go.aśva.aja.avayo jyeṣṭha.aṃśaḥ // baudh2.2.3.10/ nānā.varṇa.strī.putra.samavāye dāyaṃ daśa.aṃśān (kṛtvācaturas trīn dvāv ekam iti yathā.kramaṃ (vibhajeran // baudh2.2.3.11/ aurase tu^utpanne savarṇās tṛtīya.aṃśa.harāḥ // baudh2.2.3.12/ savarṇā.putra.anantarā.putrayor anantarā.putraś ced guṇavānsa jyeṣṭha.aṃśaṃ (haret // baudh2.2.3.13/ guṇavān hi śeṣāṇāṃ bhartā (bhavati // baudh2.2.3.14-1/ savarṇāyāṃ saṃskṛtāyāṃ svayam.utpāditam aurasaṃ putraṃ(vidyāt / baudh2.2.3.14-2/ atha^apy (udāharanti / [k om.] baudh2.2.3.14-3ab/ aṅgād aṅgāt (saṃbhavasi hṛdayād adhi (jāyase / [k om.] baudh2.2.3.14-3cd/ ātmā vai putra.nāma^asi sa (jīva śaradaḥ śatam // iti //[k om.] baudh2.2.3.15/ (abhyupagamya duhitari jātaṃ putrikā.putram anyaṃ dauhitram // baudh2.2.3.16-1/ atha^apy (udāharanti / baudh2.2.3.16-2ab/ (ādiśet prathame piṇḍe mātaraṃ putrikā.sutaḥ / baudh2.2.3.16-2cd/ dvitīye pitaraṃ tasyās tṛtīye ca pitāmaham // iti // baudh2.2.3.17/ mṛtasya prasūto yaḥ klība.vyādhitayor vā^anyena^anumate [k:'numatena] sve kṣetre sa kṣetrajaḥ // baudh2.2.3.18/ sa eṣa dvi.pitā dvi.gotraś ca dvayor api svadhā.riktha.bhāg(bhavati // baudh2.2.3.19-1/ atha^apy (udāharanti / baudh2.2.3.19-2ab/ dvi.pituḥ piṇḍa.dānaṃ (syāt piṇḍe.piṇḍe ca nāmanī / baudh2.2.3.19-2cd/ trayaś ca piṇḍāḥ ṣaṇṇāṃ (syur evaṃ kurvan na (muhyati // iti // baudh2.2.3.20/ mātā.pitṛbhyāṃ datto^anyatareṇa vā yo^apatya.arthe(parigṛhyate sa dattaḥ // baudh2.2.3.21/ sadṛśaṃ yaṃ sakāmaṃ svayaṃ (kuryāt sa kṛtrimaḥ // baudh2.2.3.22/ gṛhe gūḍha.utpanno^ante jñāto gūḍhajaḥ [k: gūḍhoḥ] // baudh2.2.3.23/ mātā.pitṛbhyām utsṛṣṭo^anyatareṇa vā yo^apatya.arthe(parigṛhyate so^apaviddhaḥ // baudh2.2.3.24/ asaṃskṛtām anatisṛṣṭāṃ yām (upagacchet [k: upayacchet]tasyāṃ yo jātaḥ sa kānīnaḥ // baudh2.2.3.25/ yā garbhiṇī (saṃskriyate vijñātā vā^avijñātā vā tasyāṃyo jātaḥ sa sahoḍhaḥ // baudh2.2.3.26/ mātā.pitror hastāt krīto^anyatareṇa vā yo^apatya.arthe(parigṛhyate sa krītaḥ // baudh2.2.3.27/ klībaṃ (tyaktvā patitaṃ vā yā^anyaṃ patiṃ (vindet tasyāṃpunarbhvāṃ yo jātaḥ sa paunarbhavaḥ // baudh2.2.3.28/ mātā.pitṛ.vihīno yaḥ svayam ātmānaṃ (dadyāt sa svayaṃ.dattaḥ // baudh2.2.3.29/ dvijāti.pravarāt^śūdrāyāṃ jāto niṣādaḥ // baudh2.2.3.30/ kāmāt pāraśava iti putrāḥ // baudh2.2.3.31-1/ atha^apy (udāharanti / baudh2.2.3.31-2ab/ aurasaṃ putrikā.putraṃ kṣetrajaṃ datta.kṛtrimau / baudh2.2.3.31-2cd/ gūḍhajaṃ ca^apaviddhaṃ ca riktha.bhājaḥ (pracakṣate // baudh2.2.3.32ab/ kānīnaṃ ca sahoḍhaṃ ca krītaṃ paunarbhavaṃ tathā / baudh2.2.3.32cd/ svayaṃ.dattaṃ niṣādaṃ ca gotra.bhājaḥ (pracakṣate // baudh2.2.3.33/ teṣāṃ prathama eva^ity (āha^aupajaṅghaniḥ // baudh2.2.3.34-1ab/ idānīm aham (īrṣyāmi strīṇāṃ janaka no purā / baudh2.2.3.34-1cd/ yato yamasya sadane janayituḥ putram abruvan // baudh2.2.3.34-2ab/ retodhāḥ putraṃ nayati paretya yama.sādane / baudh2.2.3.34-2cd/ tasmāt sva.bhāryāṃ [k: tasmād bhāryāṃ] (rakṣantu [k:rakṣanti] bibhyataḥ [k: bibhyantaḥ] para.retasaḥ // baudh2.2.3.35ab/ apramattā rakṣata [k: rakṣatha] tantum etaṃ mā vaḥ kṣetreparabījāni (vāpsuḥ [k: vapsuḥ] / baudh2.2.3.35cd/ janayituḥ putro (bhavati sāṃparāye [k: sāmṣarāye] moghaṃvettā (kurute tantum etam // iti // baudh2.2.3.36/ teṣām aprāpta.vyavahārāṇām aṃśān sa.upacayān suniguptān(nidadhyur ā vyavahāra.prāpaṇāt // baudh2.2.3.37/ atīta.vyavahārān grāsa.ācchādanair (bibhṛyuḥ // baudh2.2.3.38/ andha.jaḍa.klība.vyasani.vyādhita.ādīṃś ca // baudh2.2.3.39/ akarmiṇaḥ // baudh2.2.3.40/ patita.taj.jāta.varjam // baudh2.2.3.41/ na patitaiḥ saṃvyavahāro (vidyate // baudh2.2.3.42/ patitām api tu mātaraṃ (bibhṛyād anabhibhāṣamāṇaḥ // baudh2.2.3.43/ mātur alaṃkāraṃ duhitaraḥ sāṃpradāyikaṃ (labherann anyad vā // baudh2.2.3.44/ na striyāḥ [k: strī] svātantryaṃ (vidyate [k: vidante] // baudh2.2.3.45-1/ atha^apy (udāharanti / baudh2.2.3.45-2ab/ pitā (rakṣati kaumāre bhartā (rakṣati yauvane / baudh2.2.3.45-2cd/ putras tu sthavirī.bhāve [k: sthāvire bhāve] na strīsvātantryam (arhati // iti // baudh2.2.3.46/ nirindriyā hy adāyāś ca striyo matā iti śrutiḥ // baudh2.2.3.47/ bhartṛ.hite yatamānāḥ svargaṃ lokaṃ (jayeran // baudh2.2.3.48/ vyatikrame kṛcchraḥ // baudh2.2.3.49/ śūdre cāndrāyaṇaṃ (caret // baudh2.2.3.50/ vaiśya.ādiṣu pratilomaṃ kṛcchra.atikṛcchra.ādīṃś (caret // baudh2.2.3.51/ puṃsāṃ brāhmaṇa.ādīnāṃ saṃvatsaraṃ brahmacaryam // baudh2.2.3.52/ śūdraṃ kaṭa.agninā [k: kaṭārinanā] (dahet // baudh2.2.3.53/ atha^apy (udāharanti // baudh2.2.4.1ab/ abrāhmaṇasya śārīro daṇḍaḥ saṃgrahaṇe (bhavet // baudh2.2.4.2ab/ sarveṣām eva varṇānāṃ dārā rakṣyatamā dhanāt // baudh2.2.4.3ab/ na tu cāraṇa.dāreṣu na raṅga.avatare [k: raṅgāvatāre] vadhaḥ / baudh2.2.4.3cd/ (saṃsarjayanti tā hy etān niguptāṃś ca^(ālayanty api // baudh2.2.4.4ab/ striyaḥ pavitram atulaṃ na^etā (duṣyanti karhicit / baudh2.2.4.4cd/ māsi.māsi rajo hy āsāṃ duritāny (apakarṣati // baudh2.2.4.5ab/ somaḥ śaucaṃ (dadau [k: dadat] tāsāṃ gandharvaḥ śikṣitāṃ giram / baudh2.2.4.5cd/ agniś ca sarvabhakṣatvaṃ [k: sarvabhakṣyatvaṃ] tasmānniṣkalmaṣāḥ striyaḥ // baudh2.2.4.6ab/ aprajāṃ daśame varṣe strī.prajāṃ dvādaśe (tyajet / baudh2.2.4.6cd/ mṛta.prajāṃ pañcadaśe sadyas tv apriya.vādinīm // baudh2.2.4.7/ saṃvatsaraṃ preta.patnī madhu.māṃsa.madya.lavaṇāni (varjayedadhaḥ (śayīta // baudh2.2.4.8/ ṣaṇ.māsān iti maudgalyaḥ // baudh2.2.4.9/ ata ūrdhvaṃ gurubhir anumatā devarāj (janayet putram aputrā // baudh2.2.4.10-1/ atha^apy (udāharanti / baudh2.2.4.10-2ab/ vaśā ca^utpanna.putrā ca nīrajaskā gata.prajā / baudh2.2.4.10-2cd/ na^akāmā saṃniyojyā (syāt phalaṃ yasyāṃ na (vidyate //iti // baudh2.2.4.11/ mātula.pitṛ.svasā bhaginī bhāgineyī snuṣā mātulānīsakhi.vadhūr ity agamyāḥ // baudh2.2.4.12/ agamyānāṃ gamane kṛcchra.atikṛcchrau cāndrāyaṇam itiprāyaścittiḥ // baudh2.2.4.13/ etena caṇḍālī.vyavāyo vyākhyātaḥ // baudh2.2.4.14-1/ atha^apy (udāharanti / baudh2.2.4.14-2ab/ caṇḍālīṃ brāhmaṇo (gatvā (bhuktvā ca (pratigṛhya ca / baudh2.2.4.14-2cd/ ajñānāt patito vipro jñānāt tu samatāṃ (vrajet // baudh2.2.4.15ab/ pitur guror narendrasya bhāryāṃ (gatvā pramādataḥ / baudh2.2.4.15cd/ gurutalpī (bhavet tena pūrva.uktas tasya niṣkrayaḥ [k:niścayaḥ] // iti // baudh2.2.4.16/ adhyāpana.yājana.pratigrahair aśaktaḥ kṣatra.dharmeṇa (jīvetpratyanantaratvāt // baudh2.2.4.17/ na^iti gautamaḥ / atyugro hi kṣatra.dharmo brāhmaṇasya // baudh2.2.4.18-1/ atha^apy (udāharanti / baudh2.2.4.18-2ab/ gava.arthe brāhmaṇa.arthe vā varṇānāṃ vā^api saṃkare / baudh2.2.4.18-2cd/ (gṛhṇīyātāṃ vipra.viśau śastraṃ dharma.vyapekṣayā // baudh2.2.4.19/ vaiśya.vṛttir anuṣṭheyā pratyanantaratvāt // baudh2.2.4.20/ prāk prātar.āśāt karṣī (syāt // baudh2.2.4.21/ asyūta.nāsikābhyāṃ samuṣkābhyām atudann ārayāmuhur.muhur abhyucchandayan // [baudh2.2.4.20-21 = baudh3.2.3] baudh2.2.4.22/ bhāryā.ādir agniḥ / tasmin karma.karaṇaṃ prāg agnyādheyāt // baudh2.2.4.23/ agnyādheya.prabhṛty atha^imāny ajasrāṇi (bhavanti yathā^etadagnyādheyam agnihotraṃ darśapūrṇamāsāv āgrayaṇamudagayana.dakṣiṇāyanayoḥ paśuś cāturmāsyāny ṛtumukhe ṣaḍḍhotā vasantejyotiṣtoma ity evaṃ kṣema.prāpaṇam // baudh2.2.4.24/ atha^apy (udāharanti / baudh2.2.4.24ab/ na divā.svapna.śīlena na ca sarva.anna.bhojinā / baudh2.2.4.24cd/ kāmaṃ śakyaṃ nabho gantum ārūḍha.patitena vā // baudh2.2.4.25/ dainyaṃ śāṭhyaṃ jaihmyaṃ ca (varjayet // baudh2.2.4.26-1/ atha^apy atra^uśanasaś ca vṛṣaparvaṇaś ca duhitroḥ saṃvādegāthām (udāharanti / baudh2.2.4.26-2ab/ stuvato duhitā tvaṃ vai yācataḥ pratigṛhṇataḥ / baudh2.2.4.26-2cd/ atha^ahaṃ stūyamānasya dadato^apratigṛhṇataḥ / baudh2.2.4.26-3/ dadato^apratigṛhṇata iti // baudh2.3.5.1/ tapasyam apovagāhanam [apas.avagāhanam] [k: tapasyam avagāhanam] // baudh2.3.5.2/ devatās (tarpayitvā pitṛ.tarpaṇam // baudh2.3.5.3/ anutīrtham apa (utsiñcati [k: utsiñced] / ūrjaṃ vahantīr iti // baudh2.3.5.4-1/ atha^apy (udāharanti / baudh2.3.5.4-2ab/ sravantīṣv aniruddhāsu trayo varṇā dvijātayaḥ / baudh2.3.5.4-2cd/ prātar.utthāya [k: prātarutthāyāya] (kurvīrandeva.ṛṣi.pitṛ.tarpaṇam // baudh2.3.5.5/ niruddhāsu na (kurvīrann aṃśa.bhāk tatra setu.kṛt // baudh2.3.5.6/ tasmāt para.kṛtān setūn kūpāṃś ca (parivarjayed iti // baudh2.3.5.7-1/ atha^apy (udāharanti / baudh2.3.5.7-2ab/ (uddhṛtya vā^api trīn piṇḍān (kuryād āpatsu na^u sadā / baudh2.3.5.7-2cd/ niruddhāsu tu mṛt.piṇḍān kūpāt trīn ab.ghaṭāṃs tathā// iti // baudh2.3.5.8/ bahu.pratigrāhyasya^apratigrāhyasya vā (pratigṛhya [k: bahupratigrāhyasya pratigṛhyāpratigrāhyasya vā]^ayājyaṃ vā(yājayitva^anāśya.annasya vā^annam (aśitvā taratsamandīyaṃ (japed iti// baudh2.3.5.9-1/ atha^apy (udāharanti / baudh2.3.5.9-2ab/ guru.saṃkariṇaś ca^eva śiṣya.saṃkariṇaś ca ye / baudh2.3.5.9-2cd/ āhāra.mantra.saṃkīrṇā dīrghaṃ tama (upāsate // iti // baudh2.3.5.10/ atha snātaka.vratāni // baudh2.3.5.11/ sāyaṃ prātar yad aśanīyaṃ (syāt tena^annena vaiśvadevaṃbalim (upahṛtya brāhmaṇa.kṣatriya.viṭ.śūdrān abhyāgatān yathā.śakti(pūjayet // baudh2.3.5.12/ yadi bahūnāṃ na (śaknuyād ekasmai guṇavate (dadyāt // baudh2.3.5.13/ yo vā prathamam upagataḥ [k: upāgataḥ] (syāt // baudh2.3.5.14/ śūdraś ced āgatas taṃ karmaṇi (niyuñjyāt // baudh2.3.5.15/ śrotriyāya vā^agraṃ (dadyāt // baudh2.3.5.16/ ye nityā bhāktikāḥ [k: nityābhaktikās] (syus teṣāmanuparodhena saṃvibhāgo vihitaḥ // baudh2.3.5.17/ na tv eva kadācid (adattvā [k: adatvā] (bhuñjīta // baudh2.3.5.18-1/ atha^apy atra^anna.gītau ślokāv (udāharanti / baudh2.3.5.18-2ab/ yo mām (adattvā [k: adatvā] pitṛ.devatābhyobhṛtya.atithīnāṃ ca suhṛj.janasya / baudh2.3.5.18-2cd/ saṃpannam aśnan viṣam (atti mohāt tam (admy ahaṃ tasya camṛtyur (asmi // baudh2.3.5.18-3ab/ huta.agnihotraḥ kṛta.vaiśvadevaḥ (pūjya^atithīn bhṛtya.jana.avaśiṣṭam / baudh2.3.5.18-3cd/ tuṣṭaḥ śuciḥ śrad.dadhad (atti yo māṃ tasya^amṛtaṃ (syāṃsa ca māṃ (bhunakti [k: bhunaktīti] // baudh2.3.5.19/ subrāhmaṇa.śrotriya.vedapāragebhyogurv.artha.niveśa.auṣadha.artha.vṛtti.kṣīṇa.yakṣyamāṇa.adhyayana.adhva.saṃyoga.vaiśvajiteṣu dravya.saṃvibhāgo yathā.śakti kāryo bahirvedibhikṣamāṇeṣu // baudh2.3.5.20/ kṛta.annam itareṣu // baudh2.3.5.21/ suprakṣālita.pāda.pāṇir ācāntaḥ śucau saṃvṛte deśe^annamupahṛtam (upasaṃgṛhya kāma.krodha.droha.lobha.mohān (apahatya sarvābhiraṅgulībhiḥ śabdam akurvan (prāśnīyāt // baudh2.3.6.1/ na piṇḍa.śeṣaṃ pātryām (utsṛjet // baudh2.3.6.2/ māṃsa.matsya.tila.saṃsṛṣṭa.prāśane^apa (upaspṛśya^agnim(abhimṛśet // baudh2.3.6.3/ astamite ca snānam // baudh2.3.6.4/ pālāśam āsanaṃ pāduke danta.dhāvanam iti (varjayet // baudh2.3.6.5/ na^utsaṅge^annaṃ (bhakṣayet // baudh2.3.6.6/ āsandyāṃ na (bhuñjīta // baudh2.3.6.7/ vaiṇavaṃ daṇḍaṃ (dhārayed rukma.kuṇḍale ca // baudh2.3.6.8/ padā pādasya prakṣālanam adhiṣṭhānaṃ ca (varjayet // baudh2.3.6.9/ na bahir.mālāṃ (dhārayet // baudh2.3.6.10/ sūryam udaya.astamaye na (nirīkṣeta // baudh2.3.6.11/ na^indra.dhanur iti parasmai (prabrūyāt // baudh2.3.6.12/ yadi (brūyān maṇi.dhanur ity eva (brūyāt // baudh2.3.6.13/ pura.dvāri^indrakīla.parighāv antareṇa na^(atīyāt // baudh2.3.6.14/ pleṅkhayor [k: preṅkhayor] antareṇa na (gacchet // baudh2.3.6.15/ vatsa.tantīṃ ca na^upari (gacchet // baudh2.3.6.16/ bhasma.asthi.roma.tuṣa.kapāla.apasnānāni na^(adhitiṣṭhet // baudh2.3.6.17/ gāṃ dhayantīṃ na parasmai (prabrūyāt // baudh2.3.6.18/ na^adhenum adhenur iti (brūyāt // baudh2.3.6.19/ yadi (brūyād dhenuṃ bhavyā^ity [k: dhenubhavyety] eva (brūyāt // baudh2.3.6.20/ śuktā rūkṣāḥ paruṣā vāco na (brūyāt // baudh2.3.6.21/ na^eko^adhvānaṃ (vrajet // baudh2.3.6.22/ na patitair na striyā na śūdreṇa // baudh2.3.6.23/ na pratisāyaṃ (vrajet // baudh2.3.6.24/ na nagnaḥ (snāyāt // baudh2.3.6.25/ na naktaṃ (snāyāt // baudh2.3.6.26/ na nadīṃ bāhukas (taret // baudh2.3.6.27/ na kūpam (avekṣeta // baudh2.3.6.28/ na gartam (avekṣeta // baudh2.3.6.29/ na tatra^(upaviśed yata enam anya (utthāpayet // baudh2.3.6.30ab/ panthā deyo brāhmaṇāya gave rājñe hy acakṣuṣe / baudh2.3.6.30cd/ vṛddhāya bhāra.taptāya garbhiṇyai durbalāya ca // baudh2.3.6.31/ prabhūta.edha.udaka[k:prabhūtadhodaka].yava.sasamit.kuśa.mālya.upaniṣkramaṇamāḍhya.jana.ākulam analasa.samṛddham ārya.jana.bhūyiṣṭhama.dasyu.praveśyaṃ grāmam (āvasituṃ (yateta dhārmikaḥ // baudh2.3.6.32ab/ udapāna.udake grāme brāhmaṇo vṛṣalī.patiḥ / baudh2.3.6.32cd/ (uṣitvā dvādaśa samāḥ śūdra.sādharmyam (ṛcchati // baudh2.3.6.33ab/ pura.reṇu.kuṇṭhita.śarīras tat.paripurṇa[k:tatparipūrṇa].netra.vadanaś ca / baudh2.3.6.33cd/ nagare vasan suniyata.ātmā siddhim (avāpsyati^iti na tad(asti // baudh2.3.6.34ab/ ratha.aśva.gaja.dhānyānāṃ gavāṃ ca^eva rajaḥ śubham / baudh2.3.6.34cd/ apraśastaṃ samūhanyāḥ śva.aja.avi.khara.vāsasām // baudh2.3.6.35/ pūjyān (pūjayet // baudh2.3.6.36ab/ ṛṣi.vidvan.nṛpa.vara.mātula.śvaśura.ṛtvijaḥ / baudh2.3.6.36cd/ ete^arghyāḥ śāstra.vihitāḥ smṛtāḥ kāla.vibhāgaśaḥ // baudh2.3.6.37ab/ ṛṣi.vidvan.nṛpāḥ prāptāḥ kriyā.ārambhe vara.ṛtvijau / baudh2.3.6.37cd/ mātula.śvaśurau pūjyau saṃvatsara.gata.āgatau // iti // baudh2.3.6.38ab/ agny.agāre gavāṃ madhye brāhmaṇānāṃ ca saṃnidhau / baudh2.3.6.38cd/ svādhyāye bhojane ca^eva dakṣiṇaṃ bāhum (uddharet // baudh2.3.6.39ab/ uttaraṃ vāsaḥ kartavyaṃ pañcasv eteṣu karmasu / baudh2.3.6.39cd/ svādhyāya.utsarga.dāneṣu bhojana.ācāmayos [k:bhojanācamanayos] tathā // baudh2.3.6.40ab/ havanaṃ bhojanaṃ dānam upahāraḥ pratigrahaḥ / baudh2.3.6.40cd/ bahir.jānu na kāryāṇi tadvad ācamanaṃ smṛtam // baudh2.3.6.41ab/ anne śritāni bhūtāni annaṃ prāṇam iti śrutiḥ / baudh2.3.6.41cd/ tasmād annaṃ pradātavyam annaṃ hi paramaṃ haviḥ // baudh2.3.6.42-1ab/ hutena (śāmyate pāpaṃ hutam annena (śāmyati / baudh2.3.6.42-1cd/ annaṃ dakṣiṇayā śāntim (upayāti^iti na śrutiḥ [k: naśśrutir iti] / baudh2.3.6.42-2/ upayāti^iti naḥ śrutir iti // [k om.] baudh2.4.7.1/ atha^ataḥ saṃdhyā.upāsana.vidhiṃ (vyākhyāsyāmaḥ // baudh2.4.7.2/ tīrthaṃ (gatvā^aprayato^abhiṣiktaḥ prayato vā^anabhiṣiktaḥprakṣālita.pāda.pāṇir apa (ācamya surabhimatyā^abliṅgābhirvāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir vyāhṛtibhir anyaiś capavitrair ātmānaṃ (prokṣya prayato (bhavati // baudh2.4.7.3-1/ atha^apy (udāharanti / baudh2.4.7.3-2ab/ apovagāhanaṃ (apas.avagāhanaṃ) snānaṃ vihitaṃ sārvavarṇikam / baudh2.4.7.3-2cd/ mantravat.prokṣaṇaṃ ca^api dvijātīnāṃ (viśiṣyate // iti // baudh2.4.7.4/ sarva.karmaṇāṃ ca^eva^ārambheṣu prāk saṃdhyā.upāsana.kālācca^etena^eva pavitra.samūhena^ātmānaṃ (prokṣya prayato (bhavati // baudh2.4.7.5/ atha^apy (udāharanti / darbheṣv āsīno darbhān dhārayamāṇaḥsa.udakena pāṇinā pratyaṅ.mukhaḥ sāvitrīṃ sahasrakṛtva (āvartayet // baudh2.4.7.6/ prāṇa.āyāma.śo vā śatakṛtvaḥ // baudh2.4.7.7/ ubhayataḥ.praṇavāṃ sa.sapta.vyāhṛtikāṃ manasā vā daśakṛtvaḥ // baudh2.4.7.8/ tribhiś ca prāṇa.āyāmais tānto brahmahṛdayena // baudh2.4.7.9/ vāruṇībhyāṃ rātrim (upatiṣṭhate / imaṃ me varuṇa / tat tvā(yāmi^iti / dvābhyām // baudh2.4.7.10/ evam eva prātaḥ prāṅ.mukhas tiṣṭhan // baudh2.4.7.11/ maitrībhyām ahar (upatiṣṭhate/ mitrasya carṣaṇīdhṛtaḥ / mitrojanān yātayati^iti / dvābhyām // baudh2.4.7.12/ supūrvām api pūrvām (upakramya^udita āditye (samāpnuyāt // baudh2.4.7.13/ anastamita (upakramya supaścād api paścimām // baudh2.4.7.14/ saṃdhyayoś ca saṃpattāv aho.rātrayoś ca saṃtatyai [k: santatiḥ] // baudh2.4.7.15-1/ api ca^atra prajāpati.gītau ślokau (bhavataḥ / baudh2.4.7.15-2ab/ anāgatāṃ tu ye pūrvām anatītāṃ tu paścimām / baudh2.4.7.15-2cd/ saṃdhyāṃ na^(upāsate viprāḥ kathaṃ te brāhmaṇāḥ smṛtāḥ // baudh2.4.7.15-3ab/ sāyaṃ prātaḥ sadā saṃdhyāṃ ye viprā na^u (upāsate / baudh2.4.7.15-3cd/ kāmaṃ tān dhārmiko rājā śūdra.karmasu (yojayed // iti // baudh2.4.7.16/ tatra sāyam.atikrame rātry.upavāsaḥprātar.atikrame^ahar.upavāsaḥ // baudh2.4.7.17/ sthāna.āsana.phalam (avāpnoti // baudh2.4.7.18-1/ atha^apy (udāharanti / baudh2.4.7.18-2ab/ yad upastha.kṛtaṃ pāpaṃ padbhyāṃ vā yat kṛtaṃ (bhavet / baudh2.4.7.18-2cd/ bāhubhyāṃ manasā vā^api vācā vā yat kṛtaṃ (bhavet / baudh2.4.7.18-2ef/ sāyaṃ saṃdhyām (upasthāya tena tasmāt (pramucyate // baudh2.4.7.19/ rātryā ca^api (saṃdhīyate na ca^enaṃ varuṇo (gṛhṇāti // baudh2.4.7.20/ evam eva prātar (upasthāya rātri.kṛtāt pāpāt (pramucyate // baudh2.4.7.21/ ahnā ca^api (saṃdhīyate mitraś ca^enaṃ (gopāyaty ādityaśca^enaṃ svargaṃ lokam (unnayati // baudh2.4.7.22/ sa evam eva^ahar.ahar aho.rātrayoḥ saṃdhiṣu^upatiṣṭhamānobrahma.pūto brahma.bhūto brāhmaṇaḥ śāstram anuvartamāno brahma.lokam(abhijayati^iti (vijñāyate / brahmalokam (abhijayati^iti (vijñāyate // baudh2.5.8.1/ atha hastau (prakṣālya kamaṇḍaluṃ mṛt.piṇḍaṃ ca (saṃgṛhya [k:gṛhya] tīrthaṃ (gatvā triḥ pādau (prakṣālayate trir ātmānaṃ // baudh2.5.8.2/ atha ha^eke (bruvate / śmaśānam āpo deva.gṛhaṃ goṣṭhaṃ yatra cabrāhmaṇā (aprakṣālya pādau tan na praveṣṭavyam iti // baudh2.5.8.3-1/ atha^apo^(abhiprapadyate / baudh2.5.8.3-2ab/ hiraṇya.śṛṅgaṃ varuṇaṃ (prapadye tīrthaṃ me (dehi yācitaḥ / baudh2.5.8.3-2cd/ yan mayā bhuktam asādhūnāṃ pāpebhyaś ca pratigrahaḥ // baudh2.5.8.3-3ab/ yan me manasā vācā karmaṇā vā duṣkṛtaṃ kṛtam / baudh2.5.8.3-3cd/ tan na [k: ma] indro varuṇo bṛhaspatiḥ savitā ca (punantupunaḥ.punaḥ // iti // baudh2.5.8.4/ atha^añjalinā^apa (upahanti [k: athāñjalinā upahanti] /sumitrā na āpa oṣadhayaḥ (santv iti // baudh2.5.8.5/ tāṃ diśaṃ (nirukṣati yasyām asya diśi dveṣyo (bhavati /durmitrās tasmai bhūyāsur yo^asmān (dveṣṭi yaṃ ca vayaṃ (dviṣma iti // baudh2.5.8.6/ atha^apa (upaspṛśya triḥ pradakṣiṇam udakam (āvartayati / yadapāṃ [k: yad arpāṃ] kruraṃ [k: krūraṃ] yad amedhyaṃ yad aśāntaṃ tad(apagacchatād [ḥ: apa gacchatād] iti // baudh2.5.8.7/ apsu (nimajjya^(unmajjya // baudh2.5.8.8/ na^apsu sataḥ prayamaṇaṃ (vidyate na vāsaḥ.palpūlanaṃna^upasparśanam // baudh2.5.8.9/ yady uparuddhāḥ syur etena^(upatiṣṭhate / namo^agnaye^apsumatenama indrāya namo varuṇāya namo vāruṇyai namo^adbhya iti // baudh2.5.8.10-1/ (uttīrya^(ācamya^ācāntaḥ punar (ācāmet / baudh2.5.8.10-2/ āpaḥ (punantu pṛthivīṃ [k: pṛthivī] pṛthivī pūtā(punātu mām / (punantu brahmaṇaspatir brahma pūtā (punātu mām // baudh2.5.8.10-3/ yad ucchiṣṭam abhojyaṃ yad vā duścaritaṃ mama / sarvaṃ(punantu mām āpo^asatāṃ ca pratigrahaṃ svāhā^iti // baudh2.5.8.11/ pavitre (kṛtvā^adbhir (mārjayati / āpo hi ṣṭhā mayobhuva ititisṛbhiḥ / hiraṇya.varṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ / pavamānaḥsuvarjana [k: suvarcana] iti / etena^anuvākena(mārjayitvā^antar.jala.gato^aghamarṣaṇena trīn prāṇa.āyāmān(dhārayitvā^(uttīrya vāsaḥ (pīḍayitvā prakṣālita.upavātānyakliṣṭāni vāsāṃsi (paridhāya^apa (ācamya darbheṣv āsīno darbhāndhārayamāṇaḥ prāṅ.mukhaḥ sāvitrīṃ sahasrakṛtva(āvartayet^śatakṛtvo^aparimitakṛtvo vā daśa.avaram // baudh2.5.8.12/ atha^ādityam (upatiṣṭhate / ud vayaṃ tamasas pari / ud u tyam /citram / tac cakṣur devahitam / ya udagād iti // baudh2.5.8.13/ atha^apy (udāharanti / praṇavo vyāhṛtayaḥ sāvitrī ca^ity etepañca brahma.yajñā ahar.ahar brāhmaṇaṃ kilbiṣāt (pāvayanti // baudh2.5.8.14/ pūtaḥ pañcabhir brahma.yajñair atha^uttaraṃ devatās (tarpayati // baudh2.5.9.1/ om [k omits om] agniḥ prajāpatiḥ somo rudro^aditir bṛhaspatiḥsarpā ity etāni prāg.dvārāṇi daivatāni sa.nakṣatrāṇi sa.grahāṇisa.aho.rātrāṇi sa.muhūrtāni (tarpayāmi / oṃ vasūṃś ca (tarpayāmi // baudh2.5.9.2/ oṃ [k omits oṃ] pitaro^aryamā bhagaḥ savitā tvaṣṭā vāyurindrāgnī ity etāni dakṣiṇa.dvārāṇi daivatāni sa.nakṣatrāṇisa.grahāṇi sa.aho.rātrāṇi sa.muhūrtāni (tarpayāmi / oṃ rudrāṃś ca(tarpayāmi // baudh2.5.9.3/ oṃ [k omits oṃ] mitra indro mahāpitara āpo viśve devā brahmāviṣṇur ity etāni pratyag.dvārāṇi daivatāni sa.nakṣatrāṇi sa.grahāṇisa.aho.rātrāṇi sa.muhūrtāni (tarpayāmi / om ādityāṃś ca (tarpayāmi// baudh2.5.9.4/ oṃ [k omits oṃ] vasavo varuṇo^aja ekapād ahirbudhnyaḥpūṣā^aśvinau yama ity etāny udag.dvārāṇi daivatāni sa.nakṣatrāṇisa.grahāṇi sa.aho.rātrāṇi sa.muhūrtāni (tarpayāmi / oṃ viśvāndevāṃs (tarpayāmi / oṃ sādhyāṃś ca (tarpayāmi [k: sādhyāṃstarpayāmi] // baudh2.5.9.5/ oṃ [k omits oṃ] brahmāṇaṃ (tarpayāmi / oṃ [k omits oṃ]prajāpatiṃ (tarpayāmi / oṃ [k omits oṃ] catur.mukhaṃ (tarpayāmi / oṃ [komits oṃ] parameṣṭhinaṃ (tarpayāmi / oṃ [k omits oṃ] hiraṇyagarbhaṃ(tarpayāmi / oṃ [k omits oṃ] svayaṃbhuvaṃ (tarpayāmi / oṃ [k omits oṃ]brahma.pārṣadāṃs (tarpayāmi / oṃ [k omits oṃ] brahma.pārṣadīś ca(tarpayāmi / om [k omits om] agniṃ (tarpayāmi / oṃ [k omits oṃ] vāyuṃ(tarpayāmi / oṃ [k omits oṃ] varuṇaṃ (tarpayāmi / oṃ [k omits oṃ] sūryaṃ(tarpayāmi / oṃ [k omits oṃ] candramasaṃ (tarpayāmi / oṃ [k omits oṃ]nakṣatrāṇi (tarpayāmi / [k: jyotīṃṣi tarpayāmi /] oṃ [k omits oṃ]sadyojātaṃ (tarpayāmi / oṃ bhūḥ puruṣaṃ (tarpayāmi / oṃ bhuvaḥ puruṣaṃ(tarpayāmi / oṃ suvaḥ puruṣaṃ (tarpayāmi / oṃ bhūr bhuvaḥ suvaḥ puruṣaṃ(tarpayāmi / oṃ bhūs (tarpayāmi / oṃ bhuvas (tarpayāmi / oṃ suvas(tarpayāmi / oṃ mahas (tarpayāmi / oṃ janas (tarpayāmi / oṃ tapas(tarpayāmi / oṃ satyaṃ (tarpayāmi // baudh2.5.9.6-1/ oṃ bhavaṃ devaṃ (tarpayāmi / oṃ śarvaṃ devam (tarpayāmi / omīśānaṃ devaṃ (tarpayāmi / oṃ paśupatiṃ devaṃ (tarpayāmi / oṃ rudraṃdevaṃ (tarpayāmi / om ugraṃ devaṃ (tarpayāmi / oṃ bhīmaṃ devaṃ(tarpayāmi / oṃ mahāntaṃ devaṃ (tarpayāmi / baudh2.5.9.6-2/ oṃ bhavasya devasya patnīṃ (tarpayāmi / oṃ śarvasya devasyapatnīṃ (tarpayāmi / om īśānasya devasya patnīṃ (tarpayāmi / oṃpaśupater devasya patnīṃ (tarpayāmi / oṃ rudrasya devasya patnīṃ(tarpayāmi / om ugrasya devasya patnīṃ (tarpayāmi / oṃ bhīmasya devasyapatnīṃ (tarpayāmi / oṃ mahato devasya patnīṃ (tarpayāmi / baudh2.5.9.6-3/ oṃ bhavasya devasya sutaṃ (tarpayāmi / oṃ śarvasya devasyasutaṃ (tarpayāmi / om īśānasya devasya sutaṃ (tarpayāmi / oṃ paśupaterdevasya sutaṃ (tarpayāmi / oṃ rudrasya devasya sutaṃ (tarpayāmi / omugrasya devasya sutaṃ (tarpayāmi / oṃ bhīmasya devasya sutaṃ (tarpayāmi/ oṃ mahato devasya sutaṃ (tarpayāmi / oṃ rudrāṃs (tarpayāmi / oṃ [komits oṃ] rudra.pārṣadāṃs (tarpayāmi / oṃ [k omits oṃ] rudra.pārṣadīśca (tarpayāmi // baudh2.5.9.7/ oṃ vighnaṃ (tarpayāmi / oṃ vināyakaṃ [k omits oṃ] (tarpayāmi /oṃ [k omits oṃ] vīraṃ (tarpayāmi / oṃ [k omits oṃ] sthūlaṃ [k: śūraṃ](tarpayāmi / oṃ [k omits oṃ] varadaṃ (tarpayāmi / oṃ [k omits oṃ]hastimukhaṃ (tarpayāmi / oṃ [k omits oṃ] vakratuṇḍaṃ (tarpayāmi / om [komits om] ekadantaṃ (tarpayāmi / oṃ [k omits oṃ] lambodaraṃ (tarpayāmi /[k: gaṇapatiṃ tarpayāmi /] oṃ [k omits oṃ] vighna.pārṣadāṃs (tarpayāmi/ oṃ [k omits oṃ] vighna.pārṣadīś ca (tarpayāmi // baudh2.5.9.8/ oṃ sanatkumāraṃ (tarpayāmi / oṃ [k omits oṃ] skandaṃ(tarpayāmi / om [k omits om] indraṃ (tarpayāmi / oṃ [k omits oṃ] ṣaṣṭhīṃ(tarpayāmi / oṃ [k omits oṃ] ṣaṇmukhaṃ (tarpayāmi / oṃ [k omits oṃ]jayantaṃ [k: viśākhaṃ] (tarpayāmi / oṃ [k omits oṃ] viśākhaṃ [k:jayantaṃ] (tarpayāmi / oṃ [k omits oṃ] mahāsenaṃ (tarpayāmi / oṃsubrahmaṇyaṃ (tarpayāmi [k omits: oṃ subrahmaṇyaṃ tarpayāmi] / oṃ [komits oṃ] skanda.pārṣadāṃs (tarpayāmi / oṃ [k omits oṃ]skanda.pārṣadīś ca (tarpayāmi // baudh2.5.9.9/ om ādityaṃ (tarpayāmi / oṃ [k omits oṃ] somaṃ (tarpayāmi / om[k omits om] aṅgārakaṃ (tarpayāmi / oṃ [k omits oṃ] budhaṃ (tarpayāmi /oṃ [k omits oṃ] bṛhaspatiṃ (tarpayāmi / oṃ [k omits oṃ] śukraṃ (tarpayāmi/ oṃ [k omits oṃ] śanaiścaraṃ (tarpayāmi / oṃ [k omits oṃ] rāhuṃ(tarpayāmi / oṃ [k omits oṃ] ketuṃ (tarpayāmi // baudh2.5.9.10/ oṃ keśavaṃ (tarpayāmi / oṃ [k omits oṃ] nārāyaṇaṃ (tarpayāmi/ oṃ [k omits oṃ] mādhavaṃ (tarpayāmi / oṃ [k omits oṃ] govindaṃ(tarpayāmi / oṃ [k omits oṃ] viṣṇuṃ (tarpayāmi / oṃ [k omits oṃ]madhusūdanaṃ (tarpayāmi / oṃ [k omits oṃ] trivikramaṃ (tarpayāmi / oṃ [komits oṃ] vāmanaṃ (tarpayāmi / oṃ [k omits oṃ] śrīdharaṃ (tarpayāmi /oṃ [k omits oṃ] hṛṣīkeśaṃ (tarpayāmi / oṃ [k omits oṃ] padmanābhaṃ(tarpayāmi / oṃ [k omits oṃ] dāmodaraṃ (tarpayāmi / oṃ [k omits oṃ]śriyaṃ devīṃ (tarpayāmi / oṃ [k omits oṃ] sarasvatīṃ devīṃ (tarpayāmi/ oṃ [k omits oṃ] puṣṭiṃ [k: puṣṭiṃ devīṃ] (tarpayāmi / oṃ [k omits oṃ]tuṣṭiṃ [k: tuṣṭiṃ devīṃ] (tarpayāmi / oṃ [k omits oṃ] garutmantaṃ [k:vainateyaṃ] (tarpayāmi / oṃ [k omits oṃ] viṣṇu.pārṣadāṃs (tarpayāmi /oṃ [k omits oṃ] viṣṇu.pārṣadīś ca (tarpayāmi // baudh2.5.9.11/ oṃ yamaṃ (tarpayāmi / oṃ [k omits oṃ] yamarājaṃ (tarpayāmi /oṃ [k omits oṃ] dharmaṃ (tarpayāmi / oṃ [k omits oṃ] dharmarājaṃ(tarpayāmi / oṃ [k omits oṃ] kālaṃ (tarpayāmi / oṃ [k omits oṃ] nīlaṃ(tarpayāmi / oṃ [k omits oṃ] mṛtyuṃ (tarpayāmi / oṃ [k omits oṃ]vaivasvataṃ [k: antakaṃ] (tarpayāmi / oṃ [k omits oṃ] citraṃ (tarpayāmi /oṃ [k omits oṃ] citraguptaṃ (tarpayāmi / om [k omits om] audumbaraṃ(tarpayāmi / [k: vaivasvataṃ tarpayāmi /] oṃ [k omits oṃ]vaivasvata.pārṣadāṃs (tarpayāmi / oṃ [k omits oṃ] vaivasvata.pārṣadīśca (tarpayāmi // baudh2.5.9.12/ oṃ [k omits oṃ] bhūmi.devāṃs [k: bharadvājaṃ] (tarpayāmi /oṃ [k omits oṃ] kāśyapam [k: gautamaṃ] (tarpayāmi / om [k omits om]antarikṣaṃ [k: atriṃ] (tarpayāmi / [k: āṅgirasaṃ tarpayāmi /] oṃ [komits oṃ] vidyāṃ (tarpayāmi / [k: durgāṃ tarpayāmi / jyeṣṭhāṃtarpayāmi /] oṃ [k omits oṃ] dhanvantariṃ (tarpayāmi / oṃ [k omits oṃ]dhanvantari.pārṣadāṃs (tarpayāmi / oṃ [k omits oṃ]dhanvantari.pārṣadīś ca (tarpayāmi^iti [k: tarpayāmi] // baudh2.5.9.13/ atha nivītī // baudh2.5.9.14-1/ om ṛṣīṃs (tarpayāmi / oṃ [k omits oṃ] maharṣīṃs [k:paramarṣīṃs] (tarpayāmi / oṃ [k omits oṃ] paramarṣīṃs [k: maharṣīṃs](tarpayāmi / oṃ [k omits oṃ] brahmarṣīṃs (tarpayāmi / oṃ [k omits oṃ]devarṣīṃs (tarpayāmi / oṃ [k omits oṃ] rājarṣīṃs (tarpayāmi / oṃ [komits oṃ] śrutarṣīṃs (tarpayāmi / oṃ [k omits oṃ] janarṛṣīṃs (tarpayāmi/ oṃ [k omits oṃ] taparṛṣīṃs [k: taparṣīṃs] (tarpayāmi / oṃ [k omits oṃ]satyarṣīṃs (tarpayāmi / oṃ [k omits oṃ] saptarṣīṃs (tarpayāmi / oṃ [komits oṃ] kāṇḍarṣīṃs (tarpayāmi / oṃ [k omits oṃ] ṛṣikāṃs (tarpayāmi /om [k omits om] ṛṣi.patnīs (tarpayāmi / om [k omits om] ṛṣi.putrāṃs(tarpayāmi / om [k omits om] ṛṣi.pautrāṃs (tarpayāmi / baudh2.5.9.14-2/ oṃ [k omits oṃ] kāṇvaṃ baudhāyanaṃ (tarpayāmi / om [k omitsom] āpastambaṃ sūtrakāraṃ (tarpayāmi / oṃ [k omits oṃ] satyāṣāḍhaṃhiraṇyakeśinaṃ (tarpayāmi / oṃ [k omits oṃ] vājasaneyinaṃ yājñavalkyam(tarpayāmi / om [k omits om] āśvalāyanaṃ śaunakaṃ (tarpayāmi / oṃ [komits oṃ] vyāsaṃ (tarpayāmi / oṃ [k omits oṃ] vasiṣṭhaṃ (tarpayāmi / baudh2.5.9.14-3/ oṃ [k omits oṃ] praṇavaṃ (tarpayāmi / oṃ [k omits oṃ]vyāhṛtīs (tarpayāmi / oṃ [k omits oṃ] sāvitrīṃ (tarpayāmi / oṃ [komits oṃ] gāyatrīṃ (tarpayāmi / oṃ [k omits oṃ] chandāṃsi (tarpayāmi /om [k omits om] ṛgvedaṃ (tarpayāmi / oṃ [k omits oṃ] yajurvedaṃ(tarpayāmi / oṃ [k omits oṃ] (sāmavedaṃ tarpayāmi / om [k omits om]atharvavedaṃ (tarpayāmi / om [k omits om] atharvāṅgirasas [k:atharvāṅgirasaṃ] (tarpayāmi / om [k omits om] itihāsa.purāṇāni(tarpayāmi / oṃ [k omits oṃ] sarva.vedāṃs (tarpayāmi / oṃ [k omits oṃ]sarva.deva.janāṃs (tarpayāmi / oṃ [k omits oṃ] sarva.bhūtāni(tarpayāmi^iti [k: tarpayāmi] // baudh2.5.10.1/ atha prācīnāvīti / oṃ pitqn svadhā namas (tarpayāmi / oṃ[k omits oṃ] pitāmahān svadhā namas (tarpayāmi / oṃ [k omits oṃ]prapitāmahān svadhā namas (tarpayāmi / oṃ [k omits oṃ] mātqḥ svadhānamas (tarpayāmi / oṃ [k omits oṃ] pitāmahīḥ svadhā namas (tarpayāmi /oṃ [k omits oṃ] prapitāmahīḥ svadhā namas (tarpayāmi / oṃ [k omits oṃ]mātāmahān svadhā namas (tarpayāmi / oṃ [k omits oṃ] mātuḥ pitāmahānsvadhā namas (tarpayāmi / oṃ [k omits oṃ] mātuḥ prapitāmahān svadhānamas (tarpayāmi / oṃ [k omits oṃ] mātāmahīḥ svadhā namas (tarpayāmi/ oṃ [k omits oṃ] mātuḥ pitāmahīḥ svadhā namas (tarpayāmi / oṃ [komits oṃ] mātuḥ prapitāmahīḥ svadhā namas (tarpayāmi // baudh2.5.10.2/ om ācāryān svadhā namas (tarpayāmi / om [k omits om]ācārya.patnīḥ svadhā namas (tarpayāmi / oṃ [k omits oṃ] gurūn svadhānamas (tarpayāmi / oṃ [k omits oṃ] guru.patnīḥ svadhā namas (tarpayāmi/ oṃ [k omits oṃ] sakhīn svadhā namas (tarpayāmi / oṃ [k omits oṃ]sakhi.patnīḥ svadhā namas (tarpayāmi / oṃ [k omits oṃ] jñātīn svadhānamas (tarpayāmi / oṃ [k omits oṃ] jñāti.patnīḥ svadhā namas(tarpayāmi / om [k omits om] amātyān svadhā namas (tarpayāmi / om [komits om] amātya.patnīḥ svadhā namas (tarpayāmi / oṃ [k omits oṃ]sarvān svadhā namas (tarpayāmi / oṃ [k omits oṃ] sarvāḥ svadhā namas(tarpayāmi^iti // baudh2.5.10.3/ anutīrtham apa (utsiñcati // baudh2.5.10.4/ ūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutam /svadhā stha (tarpayata me pitqn / (tṛpyata (tṛpyata (tṛpyata^iti // baudh2.5.10.5/ na^eka.vastro na^ārdra.vāsā daivāni [k: devāni] karmāṇy(anusaṃcaret // baudh2.5.10.6/ pitṛ.saṃyuktāni ca^ity ekeṣām / pitṛ.saṃyuktāni ca^ity ekeṣām // baudh2.6.11.1/ atha^ime pañca mahā.yajñāḥ / tāny eva mahā.sattrāṇi /deva.yajñaḥ pitṛ.yajño bhūta.yajño manuṣya.yajño brahma.yajña iti // baudh2.6.11.2/ ahar.ahaḥ svāhā.(kuryād ā kāṣṭhāt / tathā^etaṃdeva.yajñaṃ (samāpnoti // baudh2.6.11.3/ ahar.ahaḥ svadhā.(kuryād ā^uda.pātrāt / tathā^etaṃpitṛ.yajñaṃ (samāpnoti // baudh2.6.11.4/ ahar.ahar namas.(kuryād ā puṣpebhyaḥ / tathā^etambhūta.yajñaṃ (samāpnoti // baudh2.6.11.5/ ahar.ahar brāhmaṇebhyo^annaṃ (dadyād ā mūla.phala.śākebhyaḥ/ tathā^etaṃ manuṣya.yajñaṃ (samāpnoti // baudh2.6.11.6/ ahar.ahaḥ svādhyāyaṃ (kuryād ā praṇavāt / tathā^etaṃbrahma.yajñaṃ (samāpnoti // baudh2.6.11.7/ svādhyāyo vai brahma.yajñaḥ / tasya ha vā etasyabrahma.yajñasya vāg eva juhūr mana upabhṛc cakṣur dhruvā medhā sruvaḥsatyam avabhṛthaḥ svargo loka udayanam / yāvantaṃ ha vā imāṃ vittasyapūrṇāṃ (dadat svargaṃ lokaṃ (jayati tāvantaṃ lokaṃ (jayati [k omits:tāvantaṃ lokaṃ jayati] bhūyāṃsaṃ ca^akṣayyaṃ ca^apa punarmṛtyuṃ (jayatiya evaṃ vidvān svādhyāyam (adhīte / tasmāt svādhyāyo^adhyetavya itihi brāhmaṇam // baudh2.6.11.8/ atha^apy (udāharanti / sv.abhyaktaḥ su.hitaḥ sukhe śayaneśayāno yaṃ yaṃ kratum (adhīte tena tena^asya^iṣṭaṃ (bhavati^iti // baudh2.6.11.9/ tasya ha vā etasya dharmasya caturdhā bhedam eka (āhuḥ /adṛṣṭatvāt / ye catvāra iti / karma.vādaḥ // baudh2.6.11.10/ aiṣṭika.pāśuka.saumika.dārvihomāṇām [k .dārvīhomāṇām] // baudh2.6.11.11-1/ tad eṣā^(abhivadati / baudh2.6.11.11-2ab/ ye catvāraḥ pathayo deva.yānā antarā dyāvā.pṛthivī (viyanti / baudh2.6.11.11-2cd/ teṣāṃ yo ajyānim ajītim (āvahāt tasmai no devāḥ pari(datta^iha sarve // iti // baudh2.6.11.12/ brahmacārī gṛhastho vānaprasthaḥ parivrājaka iti // baudh2.6.11.13/ brahmacārī guru.śuśrūṣī^ā maraṇāt // baudh2.6.11.14/ vānaprastho vaikhānasa.śāstra.samudācāraḥ // baudh2.6.11.15/ vaikhānaso vane mūla.phala.āśī tapaḥ.śīlaḥ savaneṣu^udakamupaspṛśan^śrāmaṇakena^agnim ādhāya^agrāmya.bhojīdeva.pitṛ.bhūta.manuṣya.ṛṣi.pūjakaḥ sarva.atithiḥ pratiṣiddha.varjaṃbaiṣkam apy (upayuñjīta / na phāla.kṛṣṭam (adhitiṣṭhed grāmaṃ ca na(praviśet / jaṭilaś cīra.ajina.vāsā na^atisāṃvatsaraṃ (bhuñjīta // baudh2.6.11.16/ parivrājakaḥ (parityajya bandhūn aparigrahaḥ (pravrajed [k:parivrajed] yathā.vidhi // baudh2.6.11.17/ araṇyaṃ (gatvā // baudh2.6.11.18/ śikhā.muṇḍaḥ // baudh2.6.11.19/ kaupīna.ācchādanaḥ [k: kaupīnācchādanāḥ] // baudh2.6.11.20/ varṣāsv ekasthaḥ // baudh2.6.11.21/ kāṣāya.vāsāḥ // baudh2.6.11.22/ sanna.musale vyaṅgāre nivṛtta.śarāva.saṃpāte (bhikṣeta // baudh2.6.11.23/ vāṅ.manaḥ.karma.daṇḍair bhūtānām adrohī // baudh2.6.11.24/ pavitraṃ (bibhrat[k: bibhṛyāt]^śauca.artham // baudh2.6.11.25/ uddhṛta.paripūtābhir adbhir ap.kāryaṃ kurvāṇaḥ [k: adbhiḥkāryaṃ kuryāt] // baudh2.6.11.26/ (apavidhya vaidikāni karmāṇy ubhayataḥ paricchinnā madhyamaṃpadaṃ (saṃśliṣyāmaha iti vadantaḥ // baudh2.6.11.27/ aikāśramyaṃ tv ācāryā aprajanatvād [k: aprajananatvād]itareṣām // baudh2.6.11.28/ tatra^(udāharanti / prāhlādir ha vai kapilo nāma^asura(āsa / sa etān bhedāṃś (cakāra devaiḥ [k: devais saha] spardhamānaḥ /tān manīṣī na^(ādriyeta // baudh2.6.11.29/ adṛṣṭatvāt / ye catvāra iti / karma.vādaaiṣṭika.pāśuka.saumika.dārvihomāṇām [k .dārvīhomāṇām] // baudh2.6.11.30-1/ tad eṣā^(abhyanūcyate / baudh2.6.11.30-2ab/ eṣa nityo mahimā brāhmaṇasya na karmaṇā (vardhate na^ukanīyān / baudh2.6.11.30-2cd/ tasya^eva^ātmā padavit taṃ (viditvā na karmaṇā (lipyatepāpakena // iti // (cf. baudh2.10.17.7) baudh2.6.11.31-1/ sa (brūyāt / baudh2.6.11.31-2ab/ yena sūryas (tapati tejasā^iddhaḥ pitā putreṇa pitṛmānyoni.yonau / baudh2.6.11.31-2cd/ na^avedavin (manute taṃ bṛhantaṃ sarva.anubhūm [k:sarvānubhum] ātmānaṃ saṃparāye [k: sāmparāye] // iti // baudh2.6.11.32ab/ ime ye na^arvāṅ na paraś (caranti na brāhmaṇāso nasutekarāsaḥ / baudh2.6.11.32cd/ ta ete vācam (abhipadya pāpayā sirīs tantraṃ (tanvateaprajajñaye // iti // baudh2.6.11.33/ prajābhir agne amṛtatvam (aśyām / jāyamāno vai brāhmaṇastribhir ṛṇavā jāyate brahmacaryeṇa^ṛṣibhyo yajñena devebhyaḥ prajayāpitṛbhya iti / evam ṛṇa.saṃyoga.vādinyo^asaṃkhyeyā [k: ṛṇasaṃyogādīnyasaṃkhyeyāni] (bhavanti // (cf. baudh2.9.16.7) baudh2.6.11.34-1ab/ trayīṃ vidyāṃ brahmacaryaṃ prajātiṃ śraddhāṃ tapoyajñam anupradānam / baudh2.6.11.34-1cd/ ya etāni (kurvate tair it saha (smo rajo (bhūtvā(dhvaṃsate^anyat praśaṃsan // iti / baudh2.6.11.34-2/ (dhvaṃsate^anyat [k omits: dhvaṃsate 'nyat] praśaṃsann iti // baudh2.7.12.1/ atha śālīna.yāyāvarāṇām ātma.yājināṃ prāṇa.āhutīr(vyākhyāsyāmaḥ // baudh2.7.12.2/ sarva.avaśyaka.avasāne saṃmṛṣṭa.upalipte deśe prāṅ.mukha(upaviśya tad bhūtam āhriyamāṇam / bhūr bhuvaḥ suvar om iti /(upasthāya vācaṃ (yacchet // baudh2.7.12.3/ nyastam annaṃ mahā.vyāhṛtibhiḥ pradakṣiṇam udakaṃ (pariṣicyasavyena pāṇinā^avimuñcan / amṛta.upastaraṇam (asi^iti / purastād apaḥ(pītvā pañca.annena prāṇa.āhutīr (juhoti / prāṇe niviṣṭo^amṛtaṃ(juhomi / śivo mā (viśa^apradāhāya / prāṇāya svāhā / apāneniviṣṭo^amṛtaṃ (juhomi / śivo mā (viśa^apradāhāya / apānāya svāhā /vyāne niviṣṭo^amṛtaṃ (juhomi / śivo mā (viśa^apradāhāya / vyānāyasvāhā / udāne niviṣṭo^amṛtaṃ (juhomi / śivo mā (viśa^apradāhāya /udānāya svāhā / samāne niviṣṭo^amṛtaṃ (juhomi / śivo mā(viśa^apradāhāya / samānāya svāhā^iti // [k omits: apāne niviṣṭo ...samānāya svāhā] baudh2.7.12.4/ pañca.annena prāṇa.āhutīr (hutvā tūṣṇīṃ bhūyo (vratayetprajāpatiṃ manasā dhyāyan / na^antarā vācaṃ (visṛjet // baudh2.7.12.5/ yady [k: yad] antarā vācaṃ (visṛjet / bhūr bhuvaḥ suvar omiti / (japitvā punar eva (bhuñjīta// baudh2.7.12.6/ tvak.keśa.nakha.kīṭa.ākhu.purīṣāṇi (dṛṣṭvā taṃ deśaṃ piṇḍam(uddhṛtya^adbhir (abhyukṣya bhasma^(avakīrya punar adbhiḥ (prokṣya vācāca praśastam (upayuñjīta // baudh2.7.12.7-1/ atha^apy (udāharanti / baudh2.7.12.7-2ab/ āsīnaḥ prāṅ.mukho^(aśnīyād vāg.yato^annam akutsayan / baudh2.7.12.7-2cd/ askandayaṃs tan.manāś ca (bhuktvā ca^agnim (upaspṛśed // iti // baudh2.7.12.8/ sarva.bhakṣya.apūpa.kanda.mūla.phala.māṃsāni [k.māṃsādīni] dantair na^avadyet // baudh2.7.12.9/ na^ati.suhitaḥ // baudh2.7.12.10/ amṛta.apidhānam (asi^iti / upariṣṭād apaḥ (pītvā^ācāntohṛdaya.deśam (abhimṛśati / prāṇānāṃ granthir (asi rudro mā(viśa^antakaḥ / tena^annena^(āpyāyasva^iti // baudh2.7.12.11-1/ punar (ācamya dakṣiṇe pāda.aṅguṣṭhe pāṇī (nisrāvayati / baudh2.7.12.11-2ab/ aṅguṣṭha.mātraḥ puruṣo^aṅguṣṭhaṃ ca samāśritaḥ / baudh2.7.12.11-3cd/ īśaḥ sarvasya jagataḥ prabhuḥ (prīṇāti viśva.bhuk // iti // baudh2.7.12.12/ huta.anumantraṇam ūrdhva.hastaḥ (samācaret / śraddhāyāṃprāṇe niviśya^amṛtaṃ hutam / prāṇam annena^(āpyāyasva / śraddhāyāmapāne niviśya^amṛtaṃ hutam / prāṇam annena^(āpyāyasva / śraddhāyāṃvyāne niviśya^amṛtaṃ hutam / prāṇam annena^(āpyāyasva / śraddhāyāmudāne niviśya^amṛtaṃ hutam / prāṇam annena^(āpyāyasva / śraddhāyāṃsamāne niviśya^amṛtaṃ hutam / prāṇam annena^(āpyāyasva^iti / pañcabhiḥ// [k omits: śraddhāyām apāne ... śraddhāyāṃ samāne ...annenāpyāyasva] baudh2.7.12.13/ brahmaṇi ma ātmā^amṛtatvāya^iti [k: ātmāmṛtatvāyetyātmānam] // baudh2.7.12.14/ akṣareṇa ca^ātmānaṃ (yojayet // baudh2.7.12.15/ sarva.kratu.yājinām ātma.yājī (viśiṣyate // baudh2.7.12.16/ atha^apy (udāharanti // baudh2.7.13.1ab/ yathā hi tūlam aiṣīkam agnau protaṃ (pradīpyate / baudh2.7.13.1cd/ tadvat sarvāṇi pāpāni (dahyante hy ātma.yājinaḥ // baudh2.7.13.2/ kevala.agho (bhavati kevala.ādī / mogham annaṃ (vindateapracetā [k omits apracetā] iti // baudh2.7.13.3/ sa evam eva^ahar.ahaḥ sāyaṃ prātar (juhuyāt // baudh2.7.13.4/ adbhir vā sāyam // baudh2.7.13.5-1/ atha^apy (udāharanti / baudh2.7.13.5-2ab/ agre (bhojayed atithīn antarvatnīr anantaram / baudh2.7.13.5-2cd/ bāla.vṛddhāṃs tathā dīnān vyādhitāṃś ca viśeṣataḥ // baudh2.7.13.5-3ab/ (adattvā tu ya etebhyaḥ pūrvaṃ (bhuṅkte yathā.vidhi / baudh2.7.13.5-3cd/ bhujyamāno na (jānāti na sa (bhuṅkte sa (bhujyate // baudh2.7.13.6ab/ pitṛ.daivata.bhṛtyānāṃ mātā.pitror guros tathā / baudh2.7.13.6cd/ vāg.yato vighasam (aśnīyād evaṃ dharmo vidhīyate // iti // baudh2.7.13.7-1/ atha^apy (udāharanti / baudh2.7.13.7-2ab/ aṣṭau grāsā muner bhakṣyāḥ ṣoḍaśa^araṇya.vāsinaḥ / baudh2.7.13.7-2cd/ dvātriṃśat tu [k: dvātriṃśataṃ] gṛhasthasya amitaṃ [k:gṛhasthasyāparimitaṃ] brahmacāriṇaḥ // baudh2.7.13.8ab/ āhita.agnir anaḍvāṃś ca brahmacārī ca te trayaḥ / baudh2.7.13.8cd/ aśnanta eva sidhyanti na^eṣāṃ siddhir anaśnatām // iti // baudh2.7.13.9ab/ gṛhastho brahmacārī vā yo^anaśnaṃs tu tapaś (caret / baudh2.7.13.9cd/ prāṇa.agnihotra.lopena avakīrṇī (bhavet tu saḥ // baudh2.7.13.10/ anyatra prāyaścittāt / prāyaścitte tad eva vidhānam // baudh2.7.13.11-1/ atha^apy (udāharanti / baudh2.7.13.11-2ab/ antarā prātar.āśaṃ ca sāyam.āśaṃ tathā^eva ca / baudh2.7.13.11-2cd/ sadā.upavāsī (bhavati yo na (bhuṅkte kadācana [k:kadācaneti] // baudh2.7.13.12ab/ prāṇa.agnihotra.mantrāṃs tu niruddhe bhojane (japet / baudh2.7.13.12cd/ tretā.agnihotra.mantrāṃs tu dravya.alābhe yathā (japet //iti // baudh2.7.13.13/ evam ācaran [k: evam evācaran] brahma.bhūyāya (kalpate /brahma.bhūyāya (kalpata iti // baudh2.8.14.1/ pitryam āyuṣyaṃ svargyaṃ yaśasyaṃ puṣṭi.karma ca // baudh2.8.14.2/ trimadhus triṇāciketas trisuparṇaḥ pañca.agniḥṣaḍaṅga.vit^śīrṣako jyeṣṭhasāmakaḥ snātaka iti paṅkti.pāvanāḥ // baudh2.8.14.3/ tad.abhāve rahasya.vit // baudh2.8.14.4/ ṛco yajūṃṣi sāmāni^iti śrāddhasya mahimā / tasmādevaṃ.vidaṃ sapiṇḍam apy (āśayet // baudh2.8.14.5ab/ rākṣoghnāni ca sāmāni svadhāvanti yajūṃṣi ca / baudh2.8.14.5cd/ madhv.ṛco^atha pavitrāṇi (śrāvayed āśayan^śanaiḥ // baudh2.8.14.6/ caraṇa.vato^anūcānān yoni.gotra.mantra.asaṃbaddhān[k.asambandhān]^śucīn mantravatas try.avarān ayujaḥ pūrvedyuḥ prātar evavā (nimantrya sa.darbha.upakḷpteṣv āsaneṣu prāṅ.mukhān (upaveśayatyudaṅ.mukhān vā // baudh2.8.14.7/ atha^enāṃs tila.miśrā apaḥ (pratigrāhya gandhair mālyaiśca^(alaṃkṛtya / agnau (kariṣyāmi^iti / anujñāto^gnim (upasamādhāya(saṃparistīrya^ā^agnimukhāt (kṛtvā^annasya^eva [k: kṛtvājyasyaiva]tisra āhutīr (juhoti / somāya pitṛ.pītāya svadhā namaḥ svāhā /yamāya^aṅgirasvate pitṛmate svadhā namaḥ svāhā / agnayekavya.vāhanāya sviṣṭakṛte svadhā namaḥ svāhā^iti // baudh2.8.14.8/ tat.śeṣeṇa^annam (abhighārya^annasya^etā eva tisro [k: tisraāhutīr] (juhuyāt // baudh2.8.14.9/ vayasāṃ piṇḍaṃ (dadyāt // baudh2.8.14.10/ vayasāṃ hi pitaraḥ pratimayā (caranti^iti (vijñāyate // baudh2.8.14.11/ atha^itarat sa.aṅguṣṭhena pāṇinā^(abhimṛśati // baudh2.8.14.12-1/ pṛthivī.samantasya [k: pṛthivīsamaṃ tasya] te^agnir(upadraṣṭā^ṛcas te mahimā dattasya^apramādāya pṛthivī te pātraṃ dyaurapidhānaṃ brahmaṇas tvā mukhe (juhomi brāhmaṇānāṃ tvā vidyāvatāṃprāṇa.apānayor (juhomy akṣitam (asi mā pitqṇāṃ (kṣeṣṭhā amutra^amuṣmiṃloka iti / baudh2.8.14.12-2/ antarikṣa.samantasya [k: antarikṣassamaṃ tasya] te vāyur(upaśrotā yajūṃṣi te mahimā dattasya^apramādāya pṛthivī te pātraṃdyaur apidhānaṃ brahmaṇas tvā mukhe (juhomi brāhmaṇānāṃ tvāvidyāvatāṃ prāṇa.apānayor (juhomy akṣitam (asi mā pitāmahānāṃ(kṣeṣṭhā amutra^amuṣmiṃ loka iti / baudh2.8.14.12-3/ dyu.samantasya [k: dyausamaṃ tasya] ta ādityo^anukhyātāsāmāni te mahimā dattasya apramādāya pṛthivī te pātraṃ dyaurapidhānaṃ brahmaṇas tvā mukhe (juhomi brāhmaṇānāṃ tvā vidyāvatāṃprāṇa.apānayor (juhomy akṣitam (asi mā prapitāmahānāṃ (kṣeṣṭhāamutra^amuṣmiṃ loka iti // baudh2.8.15.1/ atha vai (bhavati // baudh2.8.15.2ab/ agnau karaṇa.śeṣeṇa tad annam (abhighārayet / baudh2.8.15.2cd/ nir.aṅguṣṭhaṃ tu yad dattaṃ na tat (prīṇāti vai pitqn // baudh2.8.15.3ab/ ubhayoḥ śākhayor muktaṃ pitṛbhyo^annaṃ niveditam / baudh2.8.15.3cd/ tad antaram (upāsante asurā [k: upāsante 'surā vai]duṣṭa.cetasaḥ // baudh2.8.15.4ab/ yātudhānāḥ piśācāś ca (pratilumpanti tat^haviḥ / baudh2.8.15.4cd/ tila.dāne hy adāyāś ca tathā krodha.vaśe^asurāḥ // baudh2.8.15.5ab/ kāṣāya.vāsā yān (kurute japa.homa.pratigrahān / baudh2.8.15.5cd/ na tad devaṃ.gamaṃ [k: devagamaṃ] bhavati havya.kavyeṣuyat^haviḥ // baudh2.8.15.6ab/ yac ca dattam anaṅguṣṭhaṃ yac ca^eva (pratigṛhyate / baudh2.8.15.6cd/ ācāmati ca yas tiṣṭhan na sa tena (samṛdhyate // iti // baudh2.8.15.7/ ādy.antayor apāṃ pradānaṃ sarvatra // baudh2.8.15.8/ jaya.prabhṛti yathā.vidhānam // baudh2.8.15.9/ śeṣam uktam aṣṭakā.home // baudh2.8.15.10ab/ dvau daive [k: deve] pitṛ.kārye trīn ekaikam ubhayatra vā / baudh2.8.15.10cd/ (bhojayet susamṛddho^api na (prasajyeta [k: prasajjeta] vistare // baudh2.8.15.11ab/ satkriyāṃ deśa.kālau ca śaucaṃ brāhmaṇa.saṃpadam / baudh2.8.15.11cd/ pañca^etān vistaro (hanti tasmāt taṃ (parivarjayet // baudh2.8.15.12ab/ urastaḥ pitaras tasya vāmataś ca pitāmahāḥ / baudh2.8.15.12cd/ dakṣiṇataḥ prapitāmahāḥ pṛṣṭhataḥ piṇḍa.tarkakāḥ // iti // baudh2.9.16.1/ prajā.kāmasya^upadeśaḥ // baudh2.9.16.2/ prajanana.nimittā samākhyā^ity aśvināv (ūcatuḥ // baudh2.9.16.3ab/ āyuṣā tapasā yuktaḥ svādhyāya.ijyā.parāyaṇaḥ / baudh2.9.16.3cd/ prajām (utpādayed yuktaḥ sve.sve varṇe [k: vaṃśe]jita.indriyaḥ // baudh2.9.16.4ab/ brāhmaṇasya^ṛṇa.saṃyogas tribhir (bhavati janmataḥ / baudh2.9.16.4cd/ tāni mucya^ātmavān (bhavati vimukto dharma.saṃśayāt // baudh2.9.16.5ab/ svādhyāyena ṛṣīn (pūjya somena ca puraṃdaram / baudh2.9.16.5cd/ prajayā ca pitqn pūrvān anṛṇo divi (modate // baudh2.9.16.6ab/ putreṇa lokāñ (jayati pautreṇa^anantyam [k: pautreṇāmṛtam](aśnute / baudh2.9.16.6cd/ atha putrasya pautreṇa nākam eva^(adhirohati // iti // baudh2.9.16.7/ (vijñāyate ca / jāyamāno vai brāhmaṇas tribhir ṛṇavā(jāyate brahmacaryeṇa^ṛṣibhyo yajñena devebhyaḥ prajayā pitṛbhya iti /evam ṛṇa.saṃyogaṃ vedo (darśayati // (cf. baudh2.6.11.33) baudh2.9.16.8/ sat.putram (utpādya^ātmānaṃ (tārayati // baudh2.9.16.9/ sapta^avarān sapta pūrvān ṣaḍ anyān ātma.saptamān / sat.putram adhigacchānas (tārayaty enaso bhayāt // baudh2.9.16.10/ tasmāt prajā.saṃtānam (utpādya phalam (avāpnoti [k: phalaṃ prāpnoti] // baudh2.9.16.11/ tasmād yatnavān prajām (utpādayet // baudh2.9.16.12/ auṣadha.mantra.saṃyogena // baudh2.9.16.13/ tasya^upadeśaḥ śruti.sāmānyena^(upadiśyate // baudh2.9.16.14/ sarva.varṇebhyaḥ phalavattvād [k: phalattvād] iti /phalavattvād [k: phalattvād] iti // baudh2.10.17.1/ atha^ataḥ saṃnyāsa.vidhiṃ (vyākhyāsyāmaḥ // baudh2.10.17.2/ so^ata eva brahmacaryavān (pravrajati^ity ekeṣām // baudh2.10.17.3/ atha śālīna.yāyāvarāṇām anapatyānām // baudh2.10.17.4/ vidhuro vā prajāḥ svadharme (pratiṣṭhāpya vā // baudh2.10.17.5/ saptatyā ūrdhvaṃ saṃnyāsam (upadiśanti // baudh2.10.17.6/ vānaprasthasya vā karma.virāme // baudh2.10.17.7ab/ eṣa nityo mahimā brāhmaṇasya na karmaṇā (vardhate nokanīyān / baudh2.10.17.7cd/ tasya^eva^ātmā padavit taṃ (viditvā na karmaṇā (lipyatepāpakena // iti // (cf. baudh2.6.11.30) baudh2.10.17.8/ apunarbhavaṃ (nayati^iti nityaḥ // baudh2.10.17.9/ mahad enaṃ (gamayati^iti mahimā // baudh2.10.17.10/ keśa.śmaśru.loma.nakhāni (vāpayitvā^(upakalpayate // baudh2.10.17.11/ yaṣṭayaḥ śikyaṃ jala.pavitraṃ kamaṇḍaluṃ pātram iti // baudh2.10.17.12/ etat (samādāya grāma.ante grāma.sīmānte^agny.agārevā^ājyaṃ payo dadhi^iti trivṛt (prāśya^upavaset // baudh2.10.17.13/ apo vā // baudh2.10.17.14/ oṃ bhūḥ sāvitrīṃ (praviśāmi tat savitur vareṇyam / oṃbhuvaḥ sāvitrīṃ (praviśāmi bhargo devasya dhīmahi / oṃ suvaḥ sāvitrīṃ(praviśāmi dhiyo yo naḥ (pracodayād iti / paccho(pad.śas)^ardharcaśastataḥ samastayā ca vyastayā ca // baudh2.10.17.15/ ātmānam ātmana [k omits: ātmānam ātmana] āśramādāśramam (upanīya brahma.pūto (bhavati^iti (vijñāyate // baudh2.10.17.16-1/ atha^apy (udāharanti / baudh2.10.17.16-2ab/ āśramād āśramaṃ (gatvā huta.homo jita.indriyaḥ / baudh2.10.17.16-2cd/ bhikṣā.bali.pariśrāntaḥ paścād (bhavati bhikṣukaḥ // iti // baudh2.10.17.17/ sa eṣa bhikṣur ānantyāya // baudh2.10.17.18/ purā^ādityasya^astamayād gārhapatyam(upasamādhāya^anvāhāryapacanam (āhṛtya jvalantam āhavanīyam(uddhṛtya gārhapatya ājyaṃ (vilāpya^(utpūya sruci catur.gṛhītaṃ(gṛhītvā samidvaty āhavanīye pūrṇa.āhutiṃ (juhoti / oṃ svāhā^iti // baudh2.10.17.19/ etad brahma.anvādhānam iti (vijñāyate // baudh2.10.17.20/ atha sāyaṃ hute^agnihotra uttareṇa gārhapatyaṃ tṛṇāni(saṃstīrya teṣu dvaṃdvaṃ nyañci pātrāṇi (sādayitvādakṣiṇena^āhavanīyaṃ brahma.āyatane darbhān (saṃstīrya teṣukṛṣṇa.ajinaṃ ca^(antardhāya^etāṃ rātriṃ (jāgarti // baudh2.10.17.21/ ya evaṃ vidvān brahma.rātrim (upoṣya brāhmaṇo^agnīn [k:upoṣyāgnīn] (samāropya (pramīyate sarvaṃ pāpmānaṃ (tarati (taratibrahma.hatyām // baudh2.10.17.22/ atha brāhme muhūrta (utthāya kāla eva prātar.agnihotraṃ(juhoti // baudh2.10.17.23/ atha pṛṣṭhyāṃ (stīrtvā^apaḥ (praṇīya vaiśvānaraṃdvādaśa.kapālaṃ (nirvapati / sā prasiddha.iṣṭiḥ (saṃtiṣṭhate // baudh2.10.17.24/ āhavanīye^agnihotra.pātrāṇi (prakṣipaty amṛnmayānyanaśmamayāni [k: prakṣiped amṛṇmayāny anāyasāni] // baudh2.10.17.25/ gārhapatye^araṇī / (bhavataṃ naḥ samanasāv iti // baudh2.10.17.26/ ātmany [k: athātmany] agnīn (samāropayate / yā te agneyajñiyā tanūr iti tris trir ekaikaṃ (samājighrati // baudh2.10.17.27/ atha^antarvedi tiṣṭhan / oṃ bhūr bhuvaḥ suvaḥ saṃnyastaṃmayā saṃnyastaṃ mayā saṃnyastaṃ mayā^iti / trir upāṃśu^(uktvā triruccaiḥ // baudh2.10.17.28/ triṣatyā hi devā iti (vijñāyate // baudh2.10.17.29/ abhayaṃ sarva.bhūtebhyo matta iti ca^apāṃ pūrṇam añjaliṃ(ninayati // baudh2.10.17.30-1/ atha^apy (udāharanti / baudh2.10.17.30-2ab/ abhayaṃ sarva.bhūtebhyo (dattvā yaś (carate muniḥ / baudh2.10.17.30-2cd/ na tasya sarva.bhūtebhyo bhayaṃ ca^api^iha [k: cāpi ha](jāyate // iti // baudh2.10.17.31/ sa vācaṃyamo (bhavati // baudh2.10.17.32/ sakhā mā [k: me] (gopāya^iti daṇḍam (ādatte // baudh2.10.17.33/ yad asya pāre rajasa iti śikyaṃ (gṛhṇāti // baudh2.10.17.34/ yena devāḥ pavitreṇa^iti jala.pavitraṃ (gṛhṇāti // baudh2.10.17.35/ yena devā jyotiṣā^ūrdhvā (udāyann iti kamaṇḍaluṃ (gṛhṇāti // baudh2.10.17.36/ sapta.vyāhṛtibhiḥ pātraṃ (gṛhṇāti // baudh2.10.17.37/ yaṣṭayaḥ śikyaṃ jala.pavitraṃ kamaṇḍaluṃ pātram ity etat(samādāya yatra^āpas tatra [k: tad] (gatvā (snātva^apa (ācamyasurabhimatyā^abliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhiriti (mārjayitvā^antar.jala.gato^aghamarṣaṇena ṣoḍaśa prāṇa.āyāmān(dhārayitvā^(uttīrya vāsaḥ (pīḍayitvā^anyat prayataṃ vāsaḥ(paridhāya^apa (ācamya / oṃ bhūr bhuvaḥ suvar iti / jala.pavitram(ādāya (tarpayati / oṃ bhūs (tarpayāmi / oṃ bhuvas (tarpayāmi / oṃsuvas (tarpayāmi / oṃ mahas (tarpayāmi / oṃ janas (tarpayāmi / oṃ tapas(tarpayāmi / oṃ satyaṃ (tarpayāmi^iti // baudh2.10.17.38/ devavat [k omits devavat] pitṛbhyo^añjalim (ādāya [k:upādāya] / oṃ bhūḥ svadhā / oṃ bhuvaḥ svadhā / oṃ suvaḥ svadhā / oṃbhūr bhuvaḥ suvar mahar nama iti // baudh2.10.17.39/ atha / ud u tyam / citram iti / dvābhyām ādityam (upatiṣṭhate // baudh2.10.17.40/ om iti brahma brahma vā eṣa jyotir ya eṣa (tapaty eṣa vedo[k: om ... eṣa jyotiḥ ya eṣa jyotiḥ ya eṣa tarpatyaiṣa vedā] ya eṣa(tapati [k: ya eva tarpayati] vedyam eva^etad ya eṣa (tapati [k: tarpayati]/ evam eva^eṣa ātmānaṃ (tarpayati / ātmane namas.(karoti / ātmābrahma^ātmā jyotiḥ // baudh2.10.17.41/ sāvitrīṃ sahasrakṛtva (āvartayet^śatakṛtvo^aparimitakṛtvo vā // baudh2.10.17.42/ oṃ bhūr bhuvaḥ suvar iti jala.pavitram [k: pavitram](ādāya^apo (gṛhṇāti // baudh2.10.17.43/ na^ata [k: na cāta] ūrdhvam anuddhṛtābhir adbhiraparisrutābhir aparipūtābhir vā^(ācāmet // baudh2.10.17.44/ na ca^ata ūrdhvaṃ śuklaṃ vāso (dhārayet // baudh2.10.18.1/ eka.daṇḍī tri.daṇḍī vā // baudh2.10.18.2/ atha^imāni vratāni (bhavanti / ahiṃsā satyam astainyaṃmaithunasya ca varjanam / tyāga ity eva // baudh2.10.18.3/ pañca^eva^upavratāni (bhavanti / akrodhoguru.śuśrūṣā^apramādaḥ śaucam āhāra.śuddhiś ca^iti // baudh2.10.18.4/ atha bhaikṣa.caryā / brāhmaṇānāṃ śālīna.yāyāvarāṇāmapavṛtte vaiśvadeve bhikṣāṃ (lipseta // baudh2.10.18.5/ bhavat.pūrvāṃ (pracodayet [k: pracodayāt] // baudh2.10.18.6/ godoha.mātram [k: godohanamātram] (ākāṅkṣet // baudh2.10.18.7/ atha bhaikṣa.caryād (upāvṛtya [k: upāvṛttaḥ] śucau deśe(nyasya hasta.pādān (prakṣālya^ādityasya^agraṃ [k: agre] (nivedayet /ud u tyam / citram iti / brahmaṇe (nivedayate / brahma jajñānam iti // baudh2.10.18.8/ (vijñāyate / ādhāna.prabhṛti yajamāna eva^agnayo (bhavanti/ tasya prāṇo gārhapatyo^apāno^anvāhāryapacano vyāna āhavanīyaudāna.samānau sabhya.āvasathyau / pañca vā ete^agnaya ātma.sthāḥ /ātmany eva (juhoti // baudh2.10.18.9/ sa eṣa ātma.yajña ātma.niṣṭha ātma.pratiṣṭha ātmānaṃkṣemaṃ nayati^iti (vijñāyate // baudh2.10.18.10/ bhūtebhyo dayā.pūrvaṃ (saṃvibhajya śeṣam adbhiḥ(saṃspṛśya^auṣadhavat (prāśnīyāt // baudh2.10.18.11/ (prāśya^apa (ācamya jyotiṣmatyā^ādityam (upatiṣṭhate / udvayaṃ tamasas pari^iti / vāṅ ma āsan nasoḥ prāṇa iti (japitvā // [k:prāśyāpa ācamya vāṅ ma āsan nasoḥ prāṇa iti japitvājyotiṣmatyādityam upatiṣṭhate ud vayaṃ tamasas parīti ] baudh2.10.18.12ab/ ayācitam asaṃkḷptam upapannaṃ yadṛcchayā / baudh2.10.18.12cd/ āhāra.mātraṃ (bhuñjīta kevalaṃ prāṇa.yātrikam // iti // baudh2.10.18.13-1/ atha^apy (udāharanti / baudh2.10.18.13-2ab/ aṣṭau grāsā muner bhakṣyāḥ ṣoḍaśa^araṇya.vāsinaḥ / baudh2.10.18.13-2cd/ dvātriṃśat tu [k: dvātriṃśataṃ] gṛhasthasya amitaṃbrahmacāriṇaḥ // baudh2.10.18.14ab/ bhaikṣaṃ vā sarva.varṇebhya eka.annaṃ vā dvijātiṣu / baudh2.10.18.14cd/ api vā sarva.varṇebhyo na ca^eka.annaṃ dvijātiṣu // iti // baudh2.10.18.15-1/ atha yatra^upaniṣadam ācāryā (bruvate tatra^(udāharanti / baudh2.10.18.15-2/sthāna.mauna.vīra.āsana.savana.upasparśana.caturtha.ṣaṣṭha.aṣṭama.kāla.vrata.yuktasya kaṇa.piṇyāka.yāvaka.dadhi.payo.vratatvaṃ ca^iti // baudh2.10.18.16/ tatra maune yuktas traividya.vṛddhair ācāryair munibhiranyair vā^āśramibhir bahu.śrutair dantair [k omits dantair] dantānsaṃdhāya^antarmukha eva yāvad.artha.saṃbhāṣī [k: yāvadarthaṃsambhāṣīta] na strībhir [k omits: na strībhir] na yatra lopo(bhavati^iti (vijñāyate // baudh2.10.18.17/ sthāna.mauna.vīra.āsanānām anyatamena saṃprayogaḥ / natrayaṃ (saṃnipātayet // baudh2.10.18.18/ yatra gataś ca yāvan.mātram (anuvratayed āpatsu na yatralopo (bhavati^iti (vijñāyate // baudh2.10.18.19/ sthāna.mauna.vīra.āsana.savana.upasparśana.caturtha.ṣaṣṭha.aṣṭama.kāla.vrata.yuktasya / aṣṭau tāny avrataghnāni [k: avratadhvani]āpo mūlaṃ ghṛtaṃ payaḥ / havir brāhmaṇa.kāmyā ca guror vacanamauṣadham iti // baudh2.10.18.20/ sāyaṃ.prātar.agnihotra.mantrāñ (japet // baudh2.10.18.21/ vāruṇībhiḥ [k: vāruṇobhis] sāyaṃ saṃdhyām (upasthāya [k:upatiṣṭhate] maitrībhiḥ prātaḥ // baudh2.10.18.22ab/ anagnir aniketaḥ (syād aśarmā^āśaraṇo muniḥ / baudh2.10.18.22cd/ bhaikṣa.arthī grāmam (anvicchet svādhyāye vācam(utsṛjed // iti // baudh2.10.18.23/ (vijñāyate ca / parimitā vā ṛcaḥ parimitāni sāmāniparimitāni yajūṃṣi / atha^etasya^eva^anto na^(asti yad brahma / tatpratigṛṇata (ācakṣīta / sa pratigara iti // baudh2.10.18.24/ evam eva^eṣa ā śarīra.vimokṣaṇād vṛkṣa.mūlikoveda.saṃnyāsī // baudh2.10.18.25/ vedo vṛkṣaḥ / tasya mūlaṃ praṇavaḥ / praṇava.ātmako vedaḥ // baudh2.10.18.26/ praṇavaṃ dhyāyan sapraṇavo [k: praṇavo brahma praṇavaṃdhyāyet praṇavo] brahma.bhūyāya (kalpata iti ha^(uvāca prajāpatiḥ // baudh2.10.18.27/ sapta.vyāhṛtibhir brahma.bhājanaṃ (prakṣālayed iti /(prakṣālayed iti // baudh3.1.1/ atha śālīna.yāyāvara.cakracara.dharma.kāṅkṣiṇāṃ navabhirvṛttibhir vartamānānām // baudh3.1.2/ teṣāṃ tad.vartanād vṛttir ity (ucyate // baudh3.1.3/ śālā.āśrayatvāt^śālīnatvam // baudh3.1.4/ vṛttyā varayā (yāti^iti yāyāvaratvam // baudh3.1.5/ anukrameṇa caraṇāc [k: anukramacaraṇāc] cakracaratvam // baudh3.1.6/ tā (anuvyākhyāsyāmaḥ // baudh3.1.7/ ṣaṇṇivartanī kauddālī [k: koddālī] dhruvā saṃprakṣālanīsamūhā phālanī [k: pālinī] śiloñchā [k: siloñchā] kāpotāsiddhecchā^iti nava^etāḥ // baudh3.1.8/ tāsām eva vānyā^api daśamī vṛttir [k: vṛddhir] (bhavati // baudh3.1.9/ ā navavṛtteḥ // baudh3.1.10/ keśa.śmaśru.loma.nakhāni (vāpayitvā^(upakalpayate // baudh3.1.11/ kṛṣṇa.ajinaṃ kamaṇḍaluṃ yaṣṭiṃ vīvadhaṃ kutapahāram [k:kuthahārim] iti // baudh3.1.12/ traidhātavīyena^iṣṭvā (prasthāsyati vaiśvānaryā vā // baudh3.1.13/ atha [k omits atha] prātar udita āditye yathā.sūtram agnīn(prajvālya gārhapatya ājyaṃ (vilāpya^(utpūya sruk.sruvaṃ (niṣṭapya(saṃmṛjya sruci catur.gṛhītaṃ gṛhītvā^āhavanīye vāstoṣpatīyaṃ(juhoti // baudh3.1.14/ vāstoṣpate prati (jānīhy asmān iti puronuvākyām (anūcya /vāstoṣpate śagmayā saṃsadā ta iti yājyayā (juhoti // baudh3.1.15/ sarva eva^āhita.agnir ity eke // baudh3.1.16/ yāyāvara ity eke // baudh3.1.17/ (nirgatya grāma.ante grāma.sīmānte vā^(avatiṣṭhate / tatrakuṭīṃ maṭhaṃ vā (karoti kṛtaṃ vā (praviśati // baudh3.1.18/ kṛṣṇa.ajina.ādīnām upakḷptānāṃ yasminn [k: yasmin yasminn]arthe yena yena yat.prayojanaṃ tena tena tat (kuryāt // baudh3.1.19/ prasiddham agnīnāṃ paricaraṇam / prasiddhaṃdarśapūrṇamāsābhyāṃ yajanam / prasiddhaḥ pañcānāṃ mahatāṃ yajñānāmanuprayogaḥ / utpannānām oṣadhīnāṃ nirvāpaṇaṃ dṛṣṭaṃ (bhavati // baudh3.1.20/ viśvebhyo devebhyo juṣṭaṃ (nirvapāmi^iti vā tūṣṇīṃ vā tāḥ(saṃskṛtya (sādhayati // baudh3.1.21/ tasya^adhyāpana.yājana.pratigrahā (nivartante^anye cayajña.kratava iti // baudh3.1.22/ haviṣyaṃ ca vrata.upāyanīyaṃ dṛṣṭaṃ (bhavati // baudh3.1.23/ tad yathā [k omits: tad yathā] sarpir.miśraṃ dadhi.miśramakṣāra.lavaṇam apiśitam aparyuṣitam // baudh3.1.24/ brahmacaryam ṛtau vā (gacchati // baudh3.1.25/ parvaṇi.parvaṇi keśa.śmaśru.loma.nakha.vāpanaṃ śauca.vidhiś ca // baudh3.1.26-1/ atha^apy (udāharanti / baudh3.1.26-2ab/ (śrūyate dvividhaṃ śaucaṃ yat^śiṣṭaiḥ paryupāsitam / baudh3.1.26-2cd/ bāhyaṃ nirlepa.nirgandham antaḥ.śaucam ahiṃsakam [k: ahiṃsanam] // baudh3.1.27ab/ adbhiḥ (śudhyanti gātrāṇi buddhir jñānena (śudhyati [k:śuddhyatīti] / baudh3.1.27cd/ ahiṃsayā ca bhūta.ātmā manaḥ satyena (śudhyati // iti // baudh3.2.1/ yathā^u etat ṣaṇṇivartanī^iti // baudh3.2.2/ ṣaḍ eva nivartanāni nirupahatāni (karoti / svāmine bhāgam(utsṛjaty anujñātaṃ vā (gṛhṇāti // baudh3.2.3/ prāk prātar.āśāt karṣī (syād asyūta.nāsikābhyāṃsamuṣkābhyām atudann ārayā muhur.muhur abhyucchandayan // [= baudh2.2.4.20-21] baudh3.2.4/ etena vidhinā ṣaṇnivartanāni [k: ṣaṇṇivartanāni] (karoti^itiṣaṇṇivartanī // baudh3.2.5/ kauddālī^iti / jala.abhyāśe kuddālena vā phālena vā tīkṣṇa.kāṣṭhena vā (khanati bījāny (āvapati kanda.mūla.phala.śāka.oṣadhīr (niṣpādayati // baudh3.2.6/ kuddālena (karoti^iti kauddālī // baudh3.2.7/ dhruvayā vartamānaḥ śuklena vāsasā śiro (veṣṭayati / bhūtyaitvā śiro (veṣṭayāmi^iti / brahma.varcasam (asi brahma.varcasāya tvā^itikṛṣṇa.ajinam (ādatte^abliṅgābhiḥ pavitram / balam (asi balāya [ḥ:valāya] tvā^iti kamaṇḍalum / dhānyam (asi puṣṭyai tvā^iti vīvadham /sakhā mā gopāya^iti daṇḍam // baudh3.2.8-1/ atha^(upaniṣkramya vyāhṛtīr (japitvā diśām anumantraṇaṃ (japati / baudh3.2.8-2ab/ pṛthivī ca^antarikṣaṃ ca dyaur nakṣatrāṇi yā diśaḥ / baudh3.2.8-2cd/ agnir vāyuś ca sūryaś ca (pāntu māṃ pathi devatāḥ // iti // baudh3.2.9/ mānastokīyaṃ (japitvā grāmaṃ (praviśya gṛha.dvāre.gṛha.dvāraātmānaṃ vīvadhena saha darśanāt saṃdarśanī^ity (ācakṣate // baudh3.2.10/ vṛtter vṛtter avārttāyāṃ tayā^eva tasya dhruvaṃ vartanāddhruvā^iti parikīrtitā // baudh3.2.11/ saṃprakṣālanī^iti / utpannānām oṣadhīnāṃ prakṣepaṇam /nikṣepaṇaṃ na^asti nicayo vā / bhājanāni (saṃprakṣālya (nyubjati^itisaṃprakṣālanī // baudh3.2.12/ samūhā^iti / avārita.sthāneṣu pathiṣu vā kṣetreṣuvā^apratihata.avakāśeṣu vā yatra yatra^oṣadhayo (vidyante tatra tatrasamūhanyā (samuhya tābhir (vartayati^iti samūhā // baudh3.2.13/ phālanī^ity [k: pālanīty] ahiṃsikā^ity eva^idam uktaṃ(bhavati / tuṣa.vihīnāṃs taṇḍulān (icchati sajjanebhyo bījāni vā /phālayati^iti phālanī [k: pālayatīti pālanī] // baudh3.2.14/ śiloñchā^iti [k: siloñcheti] / avārita.sthāneṣu pathiṣu vākṣetreṣu vā^apratihata.avakāśeṣu vā yatra yatra^oṣadhayo (vidyante tatratatra^ekaikaṃ kaṇiśam (uñchayitvā kāle.kāle śilair (vartayati^itiśiloñchā [k: siloñchā] // baudh3.2.15/ kāpotā^iti / avārita.sthāneṣu pathiṣu vā [k omits vā]kṣetreṣu vā^apratihata.avakāśeṣu vā yatra yatra^oṣadhayo (vidyante tatratatra^aṅgulībhyām ekaikām oṣadhim (uñchayitvā saṃdaṃśanāt [k:sandarśanāt] kapotavad iti kāpotā // baudh3.2.16/ siddhecchā^iti / vṛttibhiḥ śrānto vṛddhatvād dhātu.kṣayād vāsajjanebhyaḥ siddham annam (icchati^iti siddhecchā // baudh3.2.17/ tasya^ātmani samāropaṇaṃ [k: tasyātmasamāropaṇaṃ] (vidyatesaṃnyāsivad upacāraḥ pavitra.kāṣāya.vāso.varjam // baudh3.2.18/ vānyā^api vṛkṣa.latā.vally.oṣadhīnāṃ ca tṛṇa.oṣadhīnāṃ caśyāmāka.jartila.ādīnām / vanyābhir [k: vānyābhir] (vartayati^itivānyā // baudh3.2.19-1/ atha^apy (udāharanti / baudh3.2.19-2ab/ mṛgaiḥ saha parispandaḥ saṃvāsas tebhir[!] eva ca / baudh3.2.19-2cd/ tair eva sadṛśī vṛttiḥ pratyakṣaṃ svarga.lakṣaṇam // baudh3.2.19-3/ pratyakṣaṃ svarga.lakṣaṇam iti // [baudh3.2.19 = baudh3.3.22] baudh3.3.1/ atha vānaprastha.dvaividhyam [k: vānaprasthasya dvaividhyam] // baudh3.3.2/ pacamānakā apacamānakāś ca^iti // baudh3.3.3/ tatra pacamānakāḥ pañcavidhāḥ sarva.āraṇyakā vaituṣikāḥkanda.mūla.bhakṣāḥ phala.bhakṣāḥ śāka.bhakṣāś ca^iti // baudh3.3.4/ tatra sarva.āraṇyakā nāma dvividhā dvividham āraṇyamāśrayanta indra.avasiktā retovasiktāś [retas.avasiktāś] ca^iti // baudh3.3.5/ tatra^indra.avasiktā nāma vallī.gulma.latā.vṛkṣāṇām(ānayitvā (śrapayitvā sāyaṃ.prātar.agnihotraṃ (hutvāyaty.atithi.vratibhyaś ca (dattvā^atha^itarat^śeṣa.bhakṣāḥ // baudh3.3.6/ retovasiktā [retas.avasiktā] nāma māṃsaṃvyāghra.vṛka.śyena.ādibhir anyatamena vā hatam (ānayitvā (śrapayitvāsāyaṃ.prātar.agnihotraṃ (hutvā yaty.atithi.vratibhyaś ca(dattvā^atha^itarat^śeṣa.bhakṣāḥ // baudh3.3.7/ vaituṣikās tuṣa.dhānya.varjaṃ taṇḍulān (ānayitvā (śrapayitvāsāyaṃ.prātar.agnihotraṃ (hutvā yaty.atithi.vratibhyaś ca(dattvā^atha^itarat^śeṣa.bhakṣāḥ // baudh3.3.8/ kanda.mūla.phala.śāka.bhakṣāṇām apy evam eva // baudh3.3.9/ pañca^eva^apacamānakā unmajjakāḥ pravṛttāśino mukhenādāyinastoyāhārā vāyubhakṣāś ca^iti // baudh3.3.10/ tatra^unmajjakā nāma loha.aśma.karaṇa.varjam // baudh3.3.11/ hastena^(ādāya pravṛttāśinaḥ // baudh3.3.12/ mukhenādāyino mukhena^(ādadate // baudh3.3.13/ toya.āhārāḥ kevalaṃ toyāhārāḥ // baudh3.3.14/ vāyubhakṣā nirāhārāś ca // baudh3.3.15/ iti [k omits iti] vaikhānasānāṃ vihitā daśa dīkṣāḥ // baudh3.3.16/ yaḥ sva.śāstram [k: śāstram] (abhyupetya daṇḍaṃ ca maunaṃ ca^apramādaṃ ca // baudh3.3.17/ vaikhānasāḥ (śudhyanti nirāhārāś ca^iti // baudh3.3.18/ śāstra.parigrahaḥ sarveṣāṃ brahma.vaikhānasānām // baudh3.3.19ab/ na (druhyed daṃśa.maśakān himavāṃs tāpaso (bhavet / baudh3.3.19cd/ vana.pratiṣṭhaḥ saṃtuṣṭaś cīra.carma.jala.priyaḥ // baudh3.3.20ab/ atithīn (pūjayet pūrvaṃ kāle tv āśramam āgatān / baudh3.3.20cd/ deva.vipra.agnihotre ca yuktas tapasi tāpasaḥ // baudh3.3.21-1ab/ kṛcchrāṃ vṛttim asaṃhāryāṃ sāmānyāṃ mṛga.pakṣibhiḥ / baudh3.3.21-1cd/ tad ahar jana.saṃbhārāṃ kaṣāya.kaṭuka.āśrayām // baudh3.3.21-2ab/ (parigṛhya śubhāṃ vṛttim etāṃ durjana.varjitām / baudh3.3.21-2cd/ vana.vāsam (upāśritya brāhmaṇo na^(avasīdati // baudh3.3.22-1ab/ mṛgaiḥ saha parispandaḥ saṃvāsas tebhir[!] eva ca / baudh3.3.22-1cd/ tair eva sadṛśī vṛttiḥ pratyakṣaṃ svarga.lakṣaṇam // baudh3.3.22-2/ pratyakṣaṃ svarga.lakṣaṇam iti // [baudh3.3.22 = baudh3.2.19] baudh3.4.1/ atha yadi brahmacāry avratyam iva (caret^māṃsaṃ vā^(aśnīyātstriyaṃ vā^(upeyāt sarvāsv eva^ārtiṣu // baudh3.4.2/ antar.āgāre^agnim (upasamādhāya (saṃparistīrya^ā^agnimukhāt(kṛtvā[cf. baudh2.8.14.7]^atha^ājya.āhutīr (upajuhoti / kāmena kṛtaṃkāmaḥ (karoti kāmāya^eva^idaṃ sarvaṃ yo mā (kārayati tasmai svāhā /manasā kṛtaṃ manaḥ (karoti manasa eva^idaṃ sarvaṃ yo mā (kārayati tasmaisvāhā / rajasā kṛtaṃ rajaḥ (karoti rajasa eva^idaṃ sarvaṃ yo mā(kārayati tasmai svāhā / tamasā kṛtaṃ tamaḥ (karoti tamasa eva^idaṃsarvaṃ yo mā (kārayati tasmai svāhā / pāpmanā kṛtaṃ pāpmā (karotipāpmana eva^idaṃ sarvaṃ yo mā (kārayati tasmai svāhā / manyunā kṛtaṃmanyuḥ (karoti manyava eva^idaṃ sarvaṃ yo mā (kārayati tasmai svāhā^iti// baudh3.4.3/ jaya.prabhṛti siddham ā dhenu.vara.pradānāt // baudh3.4.4/ apareṇa^agniṃ kṛṣṇa.ajinena prācīna.grīveṇa^uttara.lomnāprāvṛtya vasati // baudh3.4.5/ vyuṣṭāyāṃ [k: atha vyuṣṭāyāṃ] jaghana.ardhād ātmānam(apakṛṣya tīrthaṃ (gatvā prasiddhaṃ(snātvā^antar.jala.gato^aghamarṣaṇena ṣoḍaśa prāṇa.āyāmān(dhārayitvā prasiddham ā^āditya.upasthānāt (kṛtvā^ācāryasya gṛhān(eti // baudh3.4.6/ yathā^aśvamedha.avabhṛtha evam [k: yathāśvamedhāvabhṛtham]eva^etad (vijānīyād iti // baudh3.5.1/ atha^ataḥ pavitra.atipavitrasya^aghamarṣaṇasya kalpaṃ(vyākhyāsyāmaḥ // baudh3.5.2/ tīrthaṃ (gatvā snātaḥ śuci.vāsā udaka.ante sthaṇḍilam(uddhṛtya sakṛt.klinnena vāsasā sakṛt.pūrṇenapāṇinā^āditya.abhimukho^aghamarṣaṇaṃ svādhyāyam (adhīyīta // baudh3.5.3/ prātaḥ śataṃ madhya.ahne śatam apara.ahṇe śatam aparimitaṃ vā // baudh3.5.4/ uditeṣu nakṣatreṣu prasṛti.yāvakaṃ [k: prasṛtayāvakaṃ](prāśnīyāt // baudh3.5.5/ jñāna.kṛtebhyo^ajñāna.kṛtebhyaś ca^upapātakebhyaḥ sapta.rātrāt(pramucyate dvādaśa.rātrād bhrūṇa.hananaṃ guru.talpa.gamanaṃsuvarṇa.stainyaṃ surā.pānam iti ca (varjayitvā // baudh3.5.6/ ekaviṃśati.rātrāt tāny api (tarati tāny api (jayati // baudh3.5.7/ sarvaṃ (tarati sarvaṃ (jayati sarva.kratu.phalam (avāpnoti sarveṣutīrtheṣu snāto (bhavati sarveṣu vedeṣu cīrṇa.vrato (bhavati sarvairdevair jñāto (bhavaty ā cakṣuṣaḥ paṅktiṃ (punāti karmāṇi ca^asya(sidhyanti^iti baudhāyanaḥ // baudh3.6.1/ atha karmabhir ātma.kṛtair gurum iva^ātmānaṃ(manyeta^ātma.arthe prasṛti.yāvakaṃ [k: prasṛtayāvakaṃ] (śrapayeduditeṣu nakṣatreṣu // baudh3.6.2/ na tato^agnau (juhuyāt // baudh3.6.3/ na ca^atra bali.karma // baudh3.6.4/ aśṛtaṃ śrapyamāṇaṃ śṛtaṃ ca^(abhimantrayeta // baudh3.6.5-1ab/ yavo^asi dhānya.rājo^asi vāruṇo madhu.saṃyutaḥ / baudh3.6.5-1cd/ nirṇodaḥ sarva.pāpānāṃ pavitram ṛṣibhiḥ smṛtam // baudh3.6.5-2ab/ ghṛtaṃ yavā madhu yavā āpo vā [k: yavā] amṛtaṃ yavāḥ / baudh3.6.5-2cd/ sarvaṃ (punīta [k: punatha] me pāpaṃ yan mayā duṣkṛtaṃ kṛtam // baudh3.6.5-3ab/ vācā kṛtaṃ karma kṛtaṃ manasā durvicintitam / baudh3.6.5-3cd/ alakṣmīṃ kāla.karṇīṃ [k: kālarātrīṃ] ca sarvaṃ (punīta[k: punatha] me yavāḥ // baudh3.6.5-4ab/ śva.sūkara.avadhūtaṃ ca [k: yat] kāka.ucchiṣṭa.hataṃ [k:kākocchiṣṭopahataṃ] ca yat / baudh3.6.5-4cd/ mātā.pitror aśuśrūṣāṃ sarvaṃ (punīta [k: punatha] me yavāḥ // baudh3.6.5-5ab/ mahā.pātaka.saṃyuktaṃ dāruṇaṃ rāja.kilbiṣam / baudh3.6.5-5cd/ bāla.vṛddham [k: bālavṛttam] adharmaṃ ca sarvaṃ (punīta [k:punatha] me yavāḥ // baudh3.6.5-6ab/ suvarṇa.stainyam avratyam ayājyasya ca yājanam / baudh3.6.5-6cd/ brāhmaṇānāṃ parīvādaṃ sarvaṃ (punīta [k: punatha] me yavāḥ // baudh3.6.5-7ab/ gaṇa.annaṃ gaṇikā.annaṃ ca śūdra.annaṃ śrāddha.sūtakam / baudh3.6.5-7cd/ corasya^annaṃ nava.śrāddhaṃ sarvaṃ (punīta [k: punatha] meyavāḥ // iti // baudh3.6.6/ śrapyamāṇe rakṣāṃ (kuryāt / namo rudrāya bhūta.adhipataye /dyauḥ śāntā / (kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm ity etena^anuvākena[k omits: ity etenānuvākena] / ye devāḥ puraḥsado^agni.netrāḥ +rakṣo.haṇa iti pañcabhiḥ paryāyaiḥ / mā nas toke / brahmā devānām itidvābhyām // baudh3.6.7/ śṛtaṃ ca laghv (aśnīyāt prayataḥ pātre (niṣicya // baudh3.6.8/ ye devā mano.jātā mano.yujaḥ sudakṣā dakṣa.pitāras te naḥ(pāntu te no^(avantu tebhyo namas tebhyaḥ svāhā^iti / ātmani (juhuyāt// baudh3.6.9/ tri.rātraṃ medha.arthī // baudh3.6.10/ ṣaḍ.rātraṃ (pītvā pāpa.kṛt^śuddho (bhavati // baudh3.6.11/ sapta.rātraṃ (pītvā bhrūṇa.hananaṃ guru.talpa.gamanaṃsuvarṇa.stainyaṃ surā.pānam iti ca (punāti // baudh3.6.12/ ekādaśa.rātraṃ (pītvā pūrva.puruṣa.kṛtam api pāpaṃ (nirṇudati // baudh3.6.13/ api vā go.niṣkrāntānāṃ yavānām ekaviṃśati.rātraṃ (pītvāgaṇān (paśyati gaṇa.adhipatiṃ (paśyati vidyāṃ (paśyati vidyā.adhipatiṃ(paśyati^ity āha bhagavān baudhāyanaḥ // baudh3.7.1/ kūśmāṇḍair [k: atha kūṣmāṇḍair] (juhuyād yo^apūta iva (manyeta // baudh3.7.2/ yathā steno yathā bhrūṇa.hā^evam eṣa (bhavati yo^ayonau retaḥ(siñcati // baudh3.7.3/ yad arvācīnam eno bhrūṇa.hatyāyās tasmān (mucyata iti // baudh3.7.4/ ayonau retaḥ (siktvā^anyatra svapnād arepā vā pavitra.kāmaḥ[k: pavitrakāmo vā] // baudh3.7.5/ amāvāsyāyāṃ paurṇamāsyāṃ vā keśa.śmaśru.loma.nakhāni(vāpayitvā brahmacāri.kalpena vratam (upaiti // baudh3.7.6/ saṃvatsaraṃ māsaṃ caturviṃśaty.ahaṃ [k: caturviṃśatyaho] dvādaśarātrīḥ ṣaṭ tisro vā // baudh3.7.7/ na māṃsam (aśnīyān na striyam (upeyān na^(uparyāsīta(jugupseta^anṛtāt // baudh3.7.8/ payo.bhakṣa iti prathamaḥ kalpaḥ / yāvakaṃ vā^upayuñjānaḥkṛcchra.dvādaśa.rātraṃ (cared (bhikṣed vā // baudh3.7.9/ tad.vidheṣu yavāgūṃ rājanyo vaiśya āmikṣām // baudh3.7.10/ pūrvāhṇe pākayajñika.dharmeṇa^agnim (upasamādhāya(saṃparistīrya^ā^agnimukhāt (kṛtvā^atha^ājya.āhutīr (upajuhoti [komits: athājyāhutīr upajuhoti] / yad devā deva.heḍanam [k: devahelanam]/ yad adīvyann ṛṇam ahaṃ (babhūva / āyuṣ ṭe viśvato (dadhad iti / etaistribhir [k: etais tridity] anuvākaiḥ // baudh3.7.11/ praty.ṛcam ājyasya (juhuyāt [k: hutvā] // baudh3.7.12/ siṃhe vyāghra uta yā pṛdākāv iti catasraḥ sruva.āhutīḥ /agne^abhyāvartin / agne aṅgiraḥ / punar ūrjā / saha rayyā^iticatasro^abhyāvartinīr (hutvā samit.pāṇir yajamāna.loke^(avasthāya /vaiśvānarāya prati (vedayāma iti dvādaśarcena sūktena^(upatiṣṭhate [k:sūktenopasthāya] // baudh3.7.13/ yan mayā [k: me] manasā vācā kṛtam enaḥ kadācana / sarvasmāttasmān [k: sarvasmān] mā^īḍito [k: mewito] (mogdhi tvaṃ hi (vetthayathā.tathaṃ svāhā^iti / samidham (ādhāya varaṃ (dadāti // baudh3.7.14/ jaya.prabhṛti siddham ā dhenu.vara.pradānāt // baudh3.7.15/ eka eva^agnau paricārī [k: paricaryāyām] // baudh3.7.16/ atha^agnyādheye [k: agnyādheye] / yad devā deva.heḍanam [k:devodevamahelanam] / yad adīvyann ṛṇam ahaṃ (babhūva / āyuṣ ṭe viśvato(dadhad iti / pūrṇa.āhutīḥ [k: pūrṇāhutim] // baudh3.7.17/ (hutvā^agnihotram ārapsyamāno daśahotrā / (hutvādarśapūrṇamāsāv ārapsyamānaś caturhotrā / (hutvā cāturmāsyānyārapsyamānaḥ pañcahotrā / (hutvā paśubandhe ṣaḍḍhotrā / (hutvā [komits hutvā] some saptahotrā // baudh3.7.18/ (vijñāyate ca [k: omits ca] / karma.ādiṣv etair (juhuyāt /pūto deva.lokān (samaśnuta iti hi brāhmaṇam / iti hi brāhmaṇam // baudh3.8.1/ atha^ataś cāndrāyaṇasya kalpaṃ [k: cāndrāyaṇakalpaṃ](vyākhyāsyāmaḥ // baudh3.8.2/ śukla.caturdaśīm (upavaset // baudh3.8.3/ keśa.śmaśru.loma.nakhāni (vāpayitvā^api vā śmaśrūṇy eva^ahataṃvāso vasānaḥ satyaṃ bruvann āvasatham (abhyupeyāt // baudh3.8.4/ tasminn asya sakṛt.praṇīto^agnir araṇyor nirmanthyo vā // baudh3.8.5/ brahmacārī suhṛt praiṣāya^upakalpī (syāt // baudh3.8.6/ haviṣyaṃ ca vrata.upāyanīyam [k: vratopāyanam] // baudh3.8.7/ agnim (upasamādhāya (saṃparistīrya^ā^agnimukhāt (kṛtvāpakvāj (juhoti // baudh3.8.8/ agnaye yā tithiḥ syān nakṣatrāya sa.daivatāya / atra^(āha gor(amanvata^iti cāndramasīṃ pañcamīṃ dyāvā.pṛthivībhyāṃ ṣaṣṭhīmaho.rātrābhyāṃ saptamīṃ raudrīm aṣṭamīṃ saurīṃ navamīṃ vāruṇīṃdaśamīm aindrīm ekādaśīṃ vaiśvadevīṃ dvādaśīm iti // baudh3.8.9/ atha^aparāḥ (samāmananti digbhyaś ca sa.daivatābhya urorantarikṣāya sa.daivatāya // baudh3.8.10/ navo.navo (bhavati jāyamāna iti sauviṣṭakṛtīṃ(hutvā^atha^etad^havir.ucchiṣṭaṃ kaṃse vā camase vā (vyuddhṛtyahaviṣyair vyañjanair (upasicya pañcadaśa piṇḍān prakṛti.sthān (prāśnāti// baudh3.8.11/ prāṇāya tvā^iti prathamam / apānāya tvā^iti dvitīyam /vyānāya tvā^iti tṛtīyam / udānāya tvā^iti caturtham / samānāyatvā^iti pañcamam / yadā catvāro dvābhyāṃ pūrvam / yadā trayodvābhyāṃ dvābhyāṃ pūrvau / yadā dvau dvābhyāṃ pūrvaṃ tribhiruttaram / ekaṃ sarvaiḥ // baudh3.8.12/ nigrābhyā stha^iti / apaḥ (pītvā^atha^ājya.āhutīr(upajuhoti / prāṇa.apāna.vyāna.udāna.samānā me (śudhyantāṃ jyotirahaṃ virajā vipāpmā (bhūyāsaṃ svāhā / vāṅ.manaḥ / śiraḥ.pāṇi /tvak.carma.māṃsa [k: tvakcarma] / śabda.sparśa.rūpa [k: śabdasparśa] /pṛthivy.ap.tejo [k: pṛthivī] /annamaya.prāṇamaya.manomaya.vijñānamaya.ānandamayā me (śudhyantāṃjyotir ahaṃ virajā vipāpmā (bhūyāsaṃ svāhā^iti [k:annamayaprāṇamaya ity etais] saptabhir anuvākaiḥ // baudh3.8.13/ jaya.prabhṛti siddham ā dhenu.vara.pradānāt // baudh3.8.14/ saurībhir ādityam (upatiṣṭhate cāndramasībhiś candramasam // baudh3.8.15/ agne tvaṃ su (jāgṛhi^iti saṃviśañ (japati // baudh3.8.16/ tvam agne vrata.pā (asi^iti prabuddhaḥ // baudh3.8.17/ strī.śūdrair na^(abhibhāṣeta mūtra.purīṣe na^(avekṣeta // baudh3.8.18/ amedhyaṃ (dṛṣṭvā (japati / abaddhaṃ mano daridraṃ cakṣuḥ sūryojyotiṣāṃ śreṣṭho dīkṣe mā mā (hāsīr iti // [k adds: atha yady enamabhivarṣaty undatīr balaṃ dhatteti] baudh3.8.19/ prathamāyām apara.pakṣasya caturdaśa grāsān // baudh3.8.20/ evam eka.apacayena^ā^amāvāsyāyāḥ // baudh3.8.21/ amāvāsyāyāṃ grāso na (vidyate // baudh3.8.22/ atha [k omits atha] prathamāyāṃ pūrva.pakṣasya^ekaḥ / dvaudvitīyāyām [k: dvitīyasyām] // baudh3.8.23/ evam eka.upacayena^ā paurṇamāsyāḥ // baudh3.8.24/ paurṇamāsyāṃ sthālīpākasya (juhoty agnaye yā tithiḥ (syānnakṣatrebhyaś ca sa.daivatebhyaḥ // baudh3.8.25/ purastāt^śroṇāyā abhijitaḥ sa.daivatasya (hutvā gāṃbrāhmaṇebhyo (dadyāt // baudh3.8.26/ tad etac cāndrāyaṇaṃ pipīlikā.madhyam / viparītaṃ yava.madhyam // baudh3.8.27/ ato^anyatarac (caritvā sarvebhyaḥ pātakebhyaḥ pāpakṛt^śuddho(bhavati // baudh3.8.28/ kāmāya kāmāya^etad āhāryam ity (ācakṣate // baudh3.8.29/ yaṃ kāmaṃ (kāmayate tam etena^(āpnoti // baudh3.8.30/ etena vā ṛṣaya ātmānaṃ (śodhayitvā purā karmāṇy (asādhayan/ tad etad dhanyaṃ puṇyaṃ putryaṃ pautryaṃ paśavyam āyuṣyaṃ svargyaṃyaśasyaṃ sārvakāmikam // baudh3.8.31/ nakṣatrāṇāṃ dyutiṃ sūryā.candramasor eva [k omits eva]sāyujyaṃ salokatām (āpnoti ya u ca^enad (adhīte / ya u ca^enad (adhīte// baudh3.9.1/ atha^ato^anaśnat.pārāyaṇa.vidhiṃ (vyākhyāsyāmaḥ // baudh3.9.2/ śuci.vāsāḥ (syāc cīra.vāsā vā // baudh3.9.3/ haviṣyam annam (icched apaḥ phalāni vā // baudh3.9.4/ grāmāt prācīṃ vā^udīcīṃ vā diśam (upaniṣkramya gomayenago.carma.mātraṃ catur.aśraṃ sthaṇḍilam (upalipya (prokṣya lakṣaṇam(ullikhya adbhir (abhyukṣya agnim (upasamādhāya (saṃparistīrya^etābhyodevatābhyo (juhuyāt / agnaye svāhā / prajāpataye svāhā / somāyasvāhā [k: somāya svāhā prajāpataye svāhā] viśvebhyo devebhyaḥsvayaṃbhuva ṛgbhyo yajurbhyaḥ sāmabhyo^atharvabhyaḥ śraddhāyai prajñāyaimedhāyai śriyai hriyai savitre sāvitryai sadasaspataye^anumataye ca [kadds: vyāharen na cāntarā viramet] // baudh3.9.5/ (hutvā veda.ādim (ārabheta saṃtatam (adhīyīta // [k omits] baudh3.9.6/ na^antarā (vyāharen na ca^antarā (viramet // [k omits] baudh3.9.7/ atha^antarā (vyāhared atha^antarā (viramet triḥ [k: trīn]prāṇān (āyamya vṛttāntād eva^(ārabheta // baudh3.9.8/ apratibhāyāṃ yāvatā kālena na veda tāvantaṃ kālaṃ tad(adhīyīta sa yadā (jānīyād [k: yaj jānīyāt] ṛkto yajuṣṭaḥ sāmataiti // baudh3.9.9/ tad.brāhmaṇaṃ tac.chāndasaṃ tad.daivatam (adhīyīta // baudh3.9.10/ dvādaśa veda.saṃhitā (adhīyīta / yadanena^anadhyāye^(adhīyīta yad guravaḥ kopitā yāny akāryāṇi (bhavantitābhiḥ (punīte / śuddham asya pūtaṃ brahma (bhavati // baudh3.9.11/ ata ūrdhvaṃ saṃcayaḥ // baudh3.9.12/ aparā dvādaśa veda.saṃhitā (adhītya tābhir uśanaso lokam(avāpnoti // baudh3.9.13/ aparā dvādaśa veda.saṃhitā (adhītya tābhir bṛhaspater lokam(avāpnoti // baudh3.9.14/ aparā dvādaśa veda.saṃhitā (adhītya tābhiḥ prajāpater lokam(avāpnoti // baudh3.9.15/ anaśnan saṃhitā sahasram (adhīyīta / brahma.bhūto virajo [k:virājo] brahma (bhavati // baudh3.9.16/ saṃvatsaraṃ bhaikṣaṃ prayuñjāno divyaṃ cakṣur (labhate // baudh3.9.17/ ṣaṇ māsān yāvaka.bhakṣaś caturo māsān udaka.saktu.bhakṣo dvaumāsau phala.bhakṣo māsam ab.bhakṣo dvādaśa.rātraṃ vā^aprāśnan kṣipram(antardhīyate jñātīn punāti sapta^avarān sapta pūrvān ātmānaṃpañcadaśaṃ paṅktiṃ ca (punāti // baudh3.9.18/ tām etāṃ deva.niśrayaṇī^ity [k: devaniśśrayaṇīty] (ācakṣate // baudh3.9.19/ etayā vai devā devatvam (agacchann ṛṣaya ṛṣitvam // baudh3.9.20/ tasya ha vā etasya yajñasya trividha eva^ārambha.kālaḥprātaḥ.savane mādhyaṃdine savane brāhme vā^apara.rātre // baudh3.9.21/ taṃ vā etaṃ prajāpatiḥ saptarṣibhyaḥ (provāca saptarṣayomahājajñave mahājajñur brāhmaṇebhyaḥ / brāhmaṇebhyaḥ // baudh3.10.1/ ukto varṇa.dharmaś ca^āśrama.dharmaś ca // baudh3.10.2/ atha khalv ayaṃ puruṣo yāpyena karmaṇā mithyā vā (caratyayājyaṃ vā (yājayaty apratigrāhyasya vā (pratigṛhṇāty anāśya.annasyavā^annam (aśnāty acaraṇīyena vā (carati // baudh3.10.3/ tatra prāyaścittaṃ (kuryān na (kuryād iti (mīmāṃsante [komits mīmāṃsante] // baudh3.10.4/ nahi karma (kṣīyata iti // baudh3.10.5/ (kuryād ity [k: kuryāt tv] eva // baudh3.10.6/ punastomena^iṣṭvā [k: punastomena yajeta] punaḥ savanamāyānti^iti [k: āyantīti] (vijñāyate // baudh3.10.7/ atha^apy (udāharanti / sarvaṃ pāpmānaṃ (tarati (taratibrahmahatyāṃ yo^aśvamedhena (yajata iti // baudh3.10.8/ agniṣṭutā vā^abhiśaṃsyamāno [k: vābhiśasyamāno] (yajeta^iti ca // baudh3.10.9/ tasya niṣkrayaṇāni japas tapo homa upavāso dānam // baudh3.10.10/ upaniṣado vedādayo vedāntāḥ sarvacchandaḥsu saṃhitā madhūnyaghamarṣaṇam atharvaśiro rudrāḥ puruṣasūktaṃ rājana.rauhiṇe sāmanībṛhad.rathaṃtare puruṣagatir mahānāmnyo mahāvairājaṃ mahādivākīrtyaṃjyeṣṭha.sāmnām anyatamaṃ bahiṣpavamānaḥ [k: bahiṣpavamānaṃ]kūśmāṇḍyaḥ pāvamānyaḥ sāvitrī ca^iti pāvanāni // baudh3.10.11/ upasan.nyāyena payovratatā śākabhakṣatā phalabhakṣatāmūlabhakṣatā prasṛti.yāvako hiraṇya.prāśanaṃ ghṛta.prāśanaṃsoma.pānam iti medhyāni // baudh3.10.12/ sarve śiloccayāḥ sarvāḥ sravantyaḥ saritaḥ puṇyā hradāstīrthāny ṛṣi.niketanāni goṣṭha.kṣetra.pariṣkandā iti deśāḥ // baudh3.10.13/ ahiṃsā satyam astainyaṃ savaneṣu^udaka.upasparśanaṃguru.śuśrūṣā brahmacaryam adhaḥ.śayanam ekavastratā^anāśaka ititapāṃsi // baudh3.10.14/ hiraṇyaṃ gaur vāso^aśvo bhūmis tilā ghṛtam annam iti deyāni // baudh3.10.15/ saṃvatsaraḥ ṣaṇ.māsāś catvāras trayo dvāv ekaścaturviṃśaty.aho dvādaśa.ahaḥ ṣaḍ.ahas try.aho^aho.rātra eka.aha itikālāḥ // baudh3.10.16/ etāny anādeśe (kriyeran // baudh3.10.17/ enaḥsu guruṣu gurūṇi laghuṣu laghūni // baudh3.10.18/ kṛcchra.atikṛcchrau cāndrāyaṇam iti sarva.prāyaścittiḥ /sarva.prāyaścittiḥ // baudh4.1.1ab/ prāyaścittāni (vakṣyāmo nānā.arthāni pṛthak.pṛthak / baudh4.1.1cd/ teṣu.teṣu ca doṣeṣu garīyāṃsi laghūni ca // baudh4.1.2ab/ yady atra hi (bhaved yuktaṃ tad^hi tatra^eva (nirdiśet / baudh4.1.2cd/ bhūyo.bhūyo garīyaḥsu laghuṣv alpīyasas tathā // baudh4.1.3ab/ vidhinā śāstra.dṛṣṭena prāṇa.āyāmān (samācaret / baudh4.1.3cd/ yad upastha.kṛtaṃ pāpaṃ padbhyāṃ vā yat kṛtaṃ (bhavet / baudh4.1.3ef/ bāhubhyāṃ manasā vācā śrotra.tvag.ghrāṇa.cakṣuṣā // baudh4.1.4/ api vā [k: atha vācā]cakṣuḥ.śrotra.tvag.ghrāṇa.mano.vyatikrameṣu tribhiḥ prāṇa.āyāmaiḥ(śudhyati // baudh4.1.5/ śūdra.anna.strī.gamana.bhojaneṣu kevaleṣu pṛthak.pṛthaksapta.ahaṃ sapta.sapta prāṇa.āyāmān (dhārayet // baudh4.1.6/ abhakṣya.abhojya.apeya.anādya.prāśaneṣu tathā^apaṇya.vikrayeṣumadhu.māṃsa.ghṛta.taila.kṣāra.lavaṇa.avara.anna.varjeṣu yac ca^anyad apyevaṃ.yuktaṃ dvādaśa.ahaṃ dvādaśa.dvādaśa prāṇa.āyāmān (dhārayet // baudh4.1.7/ pātaka.patanīya.upapātaka.varjeṣu yac ca^anyad apy evaṃ.yuktamardhamāsaṃ dvādaśa.dvādaśa prāṇa.āyāmān (dhārayet // baudh4.1.8/ pātaka.patanīya.varjeṣu yac ca^anyad apy evaṃ.yuktaṃ dvādaśadvādaśa.ahān dvādaśa.dvādaśa prāṇa.āyāmān (dhārayet // baudh4.1.9/ pātaka.varjeṣu yac ca^anyad apy evaṃ.yuktaṃ dvādaśa.ardhamāsāndvādaśa.dvādaśa prāṇa.āyāmān (dhārayet // baudh4.1.10/ atha pātakeṣu saṃvatsaraṃ dvādaśa.dvādaśa prāṇa.āyāmān(dhārayet // baudh4.1.11ab/ (dadyād guṇavate kanyāṃ nagnikāṃ brahmacāriṇe / baudh4.1.11cd/ api vā guṇa.hīnāya na^(uparundhyād rajasvalām // baudh4.1.12ab/ trīṇi varṣāṇy ṛtumatīṃ yaḥ kanyāṃ na (prayacchati / baudh4.1.12cd/ sa tulyaṃ bhrūṇa.hatyāyai doṣam (ṛcchaty asaṃśayam // baudh4.1.13ab/ na (yācate ced evaṃ (syād yācate cet pṛthak.pṛthak / baudh4.1.13cd/ ekaikasminn ṛtau doṣaṃ pātakaṃ manur (abravīt // baudh4.1.14ab/ trīṇi varṣāṇy ṛtumatī (kāṅkṣeta pitṛ.śāsanam / baudh4.1.14cd/ tataś caturthe varṣe tu (vindeta sadṛśaṃ patim / baudh4.1.14ef/ avidyamāne sadṛśe guṇa.hīnam api (śrayet // baudh4.1.15ab/ balāc cet prahṛtā kanyā mantrair yadi na saṃskṛtā / baudh4.1.15cd/ anyasmai vidhivad deyā yathā kanyā tathā^eva sā // baudh4.1.16ab/ nisṛṣṭāyāṃ hute vā^api yasyai bhartā (mriyeta saḥ / baudh4.1.16cd/ sā ced akṣata.yoniḥ (syād gata.pratyāgatā satī / baudh4.1.16ef/ paunarbhavena vidhinā punaḥ.saṃskāram (arhati // baudh4.1.17ab/ trīṇi varṣāṇy ṛtumatīṃ yo bhāryāṃ na^(adhigacchati / baudh4.1.17cd/ sa tulyaṃ bhrūṇa.hatyāyai doṣam (ṛcchaty asaṃśayam // baudh4.1.18ab/ ṛtu.snātāṃ tu yo bhāryāṃ saṃnidhau na^upagacchati / baudh4.1.18cd/ pitaras tasya taṃ māsaṃ tasmin rajasi (śerate // baudh4.1.19ab/ ṛtau na^(upaiti yo bhāryām anṛtau yaś ca (gacchati / baudh4.1.19cd/ tulyam (āhus tayor doṣam ayonau yaś ca (siñcati // baudh4.1.20ab/ bhartuḥ pratiniveśena yā bhāryā (skandayed ṛtum / baudh4.1.20cd/ tāṃ grāma.madhye (vikhyāpya bhrūṇa.ghnīṃ [ḥ: bhruṇa-](nirdhamed gṛhāt // baudh4.1.21ab/ ṛtu.snātāṃ na ced (gacchen niyatāṃ dharmacāriṇīm / baudh4.1.21cd/ niyama.atikrame tasya prāṇa.āyāma.śataṃ smṛtam // baudh4.1.22ab/ prāṇa.āyāmān pavitrāṇi vyāhṛtīḥ praṇavaṃ tathā / baudh4.1.22cd/ pavitra.pāṇir āsīno brahma naityakam (abhyaset // baudh4.1.23ab/ (āvartayet sadā yuktaḥ prāṇa.āyāmān punaḥ.punaḥ / baudh4.1.23cd/ ā keśa.antān nakha.agrāc ca tapas tapyata uttamam // baudh4.1.24ab/ nirodhāj (jāyate vāyur vāyor agniś ca (jāyate / baudh4.1.24cd/ tāpena^āpo^(adhijāyante tato^antaḥ (śudhyate tribhiḥ // baudh4.1.25ab/ yogena^(avāpyate jñānaṃ yogo dharmasya lakṣaṇam / baudh4.1.25cd/ yoga.mūlā guṇāḥ sarve tasmād yuktaḥ sadā (bhavet // baudh4.1.26ab/ praṇava.ādyās trayo vedāḥ praṇave paryavasthitāḥ / baudh4.1.26cd/ praṇavo vyāhṛtayaś ca^eva nityaṃ brahma sanātanam // baudh4.1.27cd/ praṇave nitya.yuktasya vyāhṛtīṣu ca saptasu / baudh4.1.27cd/ tripadāyāṃ ca gāyatryāṃ na bhayaṃ (vidyate kvacit // baudh4.1.28ab/ savyāhṛtikāṃ sapraṇavāṃ gāyatrīṃ śirasā saha / baudh4.1.28cd/ triḥ (paṭhed āyata.prāṇaḥ prāṇa.āyāmaḥ sa (ucyate // baudh4.1.29ab/ savyāhṛtikāḥ sapraṇavāḥ prāṇa.āyāmās tu ṣoḍaśa / baudh4.1.29cd/ api bhrūṇa.hanaṃ māsāt (punanty ahar.ahar.dhṛtāḥ [k:aharahaḥ kṛtāḥ] // baudh4.1.30-1ab/ etad.ādyaṃ tapaḥ śreṣṭham etad dharmasya lakṣaṇam / baudh4.1.30-1cd/ sarva.doṣa.upaghāta.artham etad eva (viśiṣyate // baudh4.1.30-2/ etad eva (viśiṣyata iti // baudh4.2.1ab/ prāyaścittāni (vakṣyāmo nānā.arthāni pṛthak.pṛthak / baudh4.2.1cd/ teṣu.teṣu ca doṣeṣu garīyāṃsi laghūni ca // baudh4.2.2ab/ yady atra hi (bhaved yuktaṃ tad^hi tatra^eva (nirdiśet / baudh4.2.2cd/ bhūyo.bhūyo garīyaḥsu laghuṣv alpīyasas tathā // baudh4.2.3ab/ vidhinā śāstra.dṛṣṭena prāyaścittāni (nirdiśet // baudh4.2.4ab/ pratigrahīṣyamāṇas tu (pratigṛhya tathā^eva ca / baudh4.2.4cd/ ṛcas taratsamandyas tu catasraḥ (parivartayet // baudh4.2.5ab/ abhojyānāṃ tu sarveṣām abhojya.annasya bhojane / baudh4.2.5cd/ ṛgbhis taratsamandībhir [k: taratsamandīyair] mārjanaṃpāpa.śodhanam // baudh4.2.6ab/ bhrūṇa.hatyā.vidhis tv anyas taṃ tu (vakṣyāmy ataḥ param / baudh4.2.6cd/ vidhinā yena (mucyante pātakebhyo^api sarvaśaḥ // baudh4.2.7ab/ prāṇa.āyāmān pavitrāṇi vyāhṛtīḥ praṇavaṃ tathā / baudh4.2.7cd/ (japed aghamarṣaṇaṃ sūktaṃ [k: yuktaḥ] payasā dvādaśa kṣapāḥ // baudh4.2.8ab/ tri.rātraṃ vāyu.bhakṣo vā klinna.vāsāḥ plutaḥ [k:klinnavāsāplutaś] śuciḥ // baudh4.2.9ab/ pratiṣiddhāṃs tathā^ācārān abhyasya^api punaḥ.punaḥ / baudh4.2.9cd/ vāruṇībhir (upasthāya sarva.pāpaiḥ (pramucyate // iti // baudh4.2.10/ atha^avakīrṇy amāvāsyāyāṃ niśy agnim (upasamādhāyadārvihomikīṃ pariceṣṭāṃ (kṛtvā dve ājya.āhutī (juhoti / kāmaavakīrṇo^(asmy avakīrṇo^(asmi kāma kāmāya svāhā / kāmaabhidrugdho^(asmy abhidrugdho^(asmi kāma kāmāya svāhā^iti // [cf. baudh2.1.1.34] baudh4.2.11/ hutvā prayata.añjaliḥ kavātiryaṅṅ agnim upatiṣṭheta / saṃ mā(siñcantu marutaḥ sam indraḥ saṃ bṛhaspatiḥ / saṃ mā^ayam agniḥ siñcatvāyuṣā ca balena ca^āyuṣmantaṃ (karota [k: karotu] mā^iti [= baudh2.1.1.35]/ prati ha^asmai marutaḥ prāṇān (dadhati prati indro balaṃ pratibṛhaspatir brahmavarcasaṃ praty agnir itarat sarvam / sarva.tanur (bhūtvāsarvam āyur (eti / trir (abhimantrayeta / triṣatyā hi devā iti(vijñāyate // baudh4.2.12ab/ yo^apūta iva (manyeta ātmānam upapātakaiḥ / baudh4.2.12cd/ sa (hutvā^etena vidhinā sarvasmāt pāpāt (pramucyate // baudh4.2.13/ api vā^anādya.apeya.pratiṣiddha.bhojaneṣu doṣavac ca karma(kṛtvā^abhisaṃdhi.pūrvam an.abhisaṃdhi.pūrvaṃ vā śūdrāyāṃ ca retaḥ(siktvā^ayonau vā^abliṅgābhir vāruṇībhiś ca^(upaspṛśya prayato(bhavati // baudh4.2.14-1/ atha^apy (udāharanti / baudh4.2.14-2ab/ anādya.apeya.pratiṣiddha.bhojane viruddha.dharma.ācarite [k:anādyaprāśanāpeyapratiṣiddhabhojaneviśuddhadharmācarite] ca karmaṇi / baudh4.2.14-2cd/ mati.pravṛtte^api ca pātaka.upamair (viśudhyate^atha^api casarva.pātakaiḥ // baudh4.2.15ab/ tri.rātraṃ vā^apy upavasaṃs trir ahno^abhyupayann [k:ahnobhyupeyād] apaḥ / baudh4.2.15cd/ prāṇān ātmani (saṃyamya triḥ (paṭhed aghamarṣaṇam / baudh4.2.15ef/ yathā^aśvamedha.avabhṛtha evaṃ tan manur (abravīt // baudh4.2.16-1/ (vijñāyate ca / baudh4.2.16-2ab/ caraṇaṃ pavitraṃ vitataṃ purāṇaṃ yena pūtas (tarati duṣkṛtāni / baudh4.2.16-2cd/ tena pavitreṇa śuddhena pūtā ati pāpmānam arātiṃ (tarema// iti // baudh4.3.1ab/ prāyaścittāni (vakṣyāmo^avikhyātāni viśeṣataḥ / baudh4.3.1cd/ samāhitānāṃ yuktānāṃ pramādeṣu kathaṃ (bhavet // baudh4.3.2/ oṃ.pūrvābhir vyāhṛtibhiḥ sarvābhiḥ sarva.pātakeṣv (ācāmet // baudh4.3.3/ yat prathamam (ācāmati tena^ṛgvedaṃ (prīṇāti yad dvitīyaṃ tenayajurvedaṃ yat tṛtīyaṃ tena sāmavedam // baudh4.3.4/ yat prathamaṃ (parimārṣṭi tena^atharvavedaṃ yad dvitīyaṃtena^itihāsa.purāṇam // baudh4.3.5/ yat savyaṃ pāṇiṃ (prokṣati pādau śiro hṛdayaṃ nāsike cakṣuṣīśrotre nābhiṃ ca^(upaspṛśati tena^oṣadhi.vanaspatayaḥ sarvāś ca devatāḥ(prīṇāti / tasmād ācamanād eva sarvasmāt pāpāt (pramucyate // baudh4.3.6/ aṣṭau vā samidha (ādadhyāt / deva.kṛtasya^enaso^avayajanam (asisvāhā / manuṣya.kṛtasya^enaso^avayajanam (asi svāhā /pitṛ.kṛtasya^enaso^avayajanam (asi svāhā / ātma.kṛtasya^enaso^avayajanam(asi svāhā / yad divā ca naktaṃ ca^enaś (cakṛma tasya^avayajanam (asisvāhā / yat svapantaś ca jāgrataś ca^enaś (cakṛma tasya^avayajanam (asisvāhā / yad vidvāṃsaś ca^avidvāṃsaś ca^enaś (cakṛma tasya^avayajanam(asi svāhā / enasa enaso^avayajanam (asi svāhā^iti // baudh4.3.7/ etair aṣṭābhir (hutvā sarvasmāt pāpāt (pramucyate // baudh4.3.8-1/ atha^apy (udāharanti / baudh4.3.8-2ab/ aghamarṣaṇaṃ devakṛtaṃ śuddhavatyas taratsamāḥ / baudh4.3.8-2cd/ kūśmāṇḍyaḥ pāvamānyaś ca virajā mṛtyulāṅgalam / baudh4.3.8-2ef/ durgā vyāhṛtayo rudrā mahā.doṣa.vināśanāḥ // baudh4.3.8-3/ mahā.doṣa.vināśanā iti // baudh4.4.1ab/ prāyaścittāni (vakṣyāmo^avikhyātāni viśeṣataḥ / baudh4.4.1cd/ samāhitānāṃ yuktānāṃ pramādeṣu kathaṃ (bhavet // baudh4.4.2/ ṛtaṃ ca satyaṃ ca^iti / etad aghamarṣaṇaṃ trir antar.jale paṭhansarvasmāt pāpāt (pramucyate // baudh4.4.3/ āyaṃ gauḥ pṛśnir (akramīd iti / etām ṛcaṃ trir antar.jale paṭhansarvasmāt pāpāt (pramucyate // baudh4.4.4/ drupadād iven [iva^id] mumucāna iti / etām ṛcaṃ trir antar.jalepaṭhan sarvasmāt pāpāt (pramucyate // baudh4.4.5/ haṃsaḥ śuci.ṣad iti / etām ṛcaṃ trir antar.jale paṭhan sarvasmātpāpāt (pramucyate // baudh4.4.6/ api vā sāvitrīṃ [k: sāvitrīṃ gāyatrīṃ] paccho^ardharcaśastataḥ samastāṃ [k adds: ity etām ṛcaṃ] trir antar.jale paṭhan sarvasmātpāpāt (pramucyate // baudh4.4.7/ api vā vyāhṛtīr vyastāḥ samastāś ca^iti trir antar.jale paṭhansarvasmāt pāpāt (pramucyate // baudh4.4.8/ api vā praṇavam eva trir antar.jale paṭhan sarvasmāt pāpāt(pramucyate // baudh4.4.9/ tad etad dharma.śāstraṃ na^aputrāya [k: nābhaktāya nāputrāya]na^aśiṣyāya na^asaṃvatsaroṣitāya (dadyāt // baudh4.4.10/ sahasraṃ dakṣiṇa [k: dakṣiṇā] ṛṣabha.ekādaśaṃ guru.prasādo vā/ guru.prasādo vā // baudh4.5.1ab/ atha^ataḥ (saṃpravakṣyāmi sāma.ṛg.yajur.atharvaṇām / baudh4.5.1cd/ karmabhir yair (avāpnoti kṣipraṃ kāmān mano.gatān // baudh4.5.2ab/ japa.homa.iṣṭi.yantrādyaiḥ (śodhayitvā sva.vigraham / baudh4.5.2cd/ (sādhayet sarva.karmāṇi na^anyathā siddhim (aśnute // baudh4.5.3ab/ japa.homa.iṣṭi.yantrāṇi kariṣyann ādito dvijaḥ / baudh4.5.3cd/ śukla.puṇyadina.ṛkṣeṣu keśa.śmaśrūṇi (vāpayet // baudh4.5.4ab/ (snāyāt triṣavaṇaṃ [tri.savanam] (pāyād ātmānaṃkrodhato^anṛtāt / baudh4.5.4cd/ strī.śūdrair na^(abhibhāṣeta brahmacārī havir.vrataḥ // baudh4.5.5ab/ go.vipra.pitṛ.devebhyo (namaskuryād [k: namaskurvan] divā^asvapan / baudh4.5.5cd/ japa.homa.iṣṭi.yantra.stho divā.sthāno niśā.āsanaḥ // baudh4.5.6ab/ prājāpatyo (bhavet kṛcchro divā rātrāv ayācitam / baudh4.5.6cd/ kramaśo vāyu.bhakṣaś ca dvādaśa.ahaṃ tryahaṃ.tryaham // baudh4.5.7ab/ ahar ekaṃ tathā naktam ajñātaṃ vāyu.bhakṣaṇam / baudh4.5.7cd/ trivṛd eṣa parāvṛtto bālānāṃ kṛcchra (ucyate // baudh4.5.8ab/ ekaikaṃ grāsam (aśnīyāt pūrva.uktena tryahaṃ.tryaham / baudh4.5.8cd/ vāyu.bhakṣas tryahaṃ ca^anyad atikṛcchraḥ sa (ucyate // baudh4.5.9ab/ ambu.bhakṣas tryahān etān vāyu.bhakṣas tataḥ param / baudh4.5.9cd/ kṛcchra.atikṛcchras tṛtīyo vijñeyaḥ so^atipāvanaḥ // baudh4.5.10ab/ tryahaṃ.tryahaṃ (pibed uṣṇaṃ payaḥ sarpiḥ kuśa.udakam / baudh4.5.10cd/ vāyu.bhakṣas tryahaṃ ca^anyat taptakṛcchraḥ sa (ucyate // baudh4.5.11ab/ go.mūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśa.udakam / baudh4.5.11cd/ eka.rātra.upavāsaś ca kṛcchraḥ sāṃtapanaḥ smṛtaḥ // baudh4.5.12ab/ gāyatryā^(ādāya [k: gāyatryā gṛhya] go.mūtraṃgandhadvārā^iti gomayam / baudh4.5.12cd/ ā (pyāyasva^iti ca kṣīraṃ dadhikrāvṇā^iti vai dadhi / baudh4.5.12ef/ śukram (asi jyotir ity [k: jyotir asīty] ājyaṃ devasyatvā^iti kuśa.udakam [k: kuśodakam iti] // baudh4.5.13ab/ go.mūtra.bhāgas tasya^ardhaṃ śakṛt kṣīrasya tu trayam [k:kṣīrasya tayam] / baudh4.5.13cd/ dvayaṃ dadhno ghṛtasya^eka ekaś ca kuśa.vāriṇaḥ / baudh4.5.13ef/ evaṃ sāṃtapanaḥ kṛcchraḥ śvapākam api (śodhayet // baudh4.5.14ab/ go.mūtraṃ gomayaṃ ca^eva kṣīraṃ dadhi ghṛtaṃ tathā [k:gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam] / baudh4.5.14cd/ pañca.rātraṃ tad.āhāraḥ pañca.gavyena (śudhyati // baudh4.5.15ab/ yat ātmano^apramattasya dvādaśa.aham abhojanam / baudh4.5.15cd/ parāko nāma kṛcchro^ayaṃ sarva.pāpa.praṇāśanaḥ // baudh4.5.16ab/ go.mūtra.ādibhir abhyastam ekaikaṃ taṃ trisaptakam / baudh4.5.16cd/ mahāsāṃtapanaṃ kṛcchraṃ (vadanti brahmavādinaḥ // baudh4.5.17ab/ eka.vṛddhyā site piṇḍān [k: piṇḍe] eka.hānyā^asite tataḥ / baudh4.5.17cd/ pakṣayor upavāsau dvau tad^hi cāndrāyaṇaṃ smṛtam // baudh4.5.18ab/ caturaḥ prātar (aśnīyāt piṇḍān vipraḥ samāhitaḥ / baudh4.5.18cd/ caturo^astamite sūrye śiśu.cāndrāyaṇaṃ (caret [k: smṛtam] // baudh4.5.19ab/ aṣṭāv.aṣṭau māsam ekaṃ piṇḍān madhyaṃdine sthite / baudh4.5.19cd/ niyata.ātmā haviṣyasya yati.cāndrāyaṇaṃ [ḥ: -cāndāyaṇaṃ](caret // baudh4.5.20ab/ yathā kathaṃcit piṇḍānāṃ dvijas tisras tv aśītayaḥ / baudh4.5.20cd/ māsena^aśnan haviṣyasya candrasya^(eti salokatām // baudh4.5.21ab/ yathā^udyaṃś candramā (hanti jagatas tamaso bhayam / baudh4.5.21cd/ evaṃ [k: tathā] pāpād bhayaṃ (hanti dvijaś cāndrāyaṇaṃ caran // baudh4.5.22ab/ kaṇa.piṇyāka.takrāṇi yava.ācāmo[k: tathā cāpo]^anila.aśanaḥ / baudh4.5.22cd/ eka.tri.pañca.sapta.iti pāpaghno^ayaṃ tulāpumān // baudh4.5.23ab/ yāvakaḥ sapta.rātreṇa vṛjinaṃ (hanti dehinām / baudh4.5.23cd/ sapta.rātra.upavāso vā dṛṣṭam etan manīṣibhiḥ // baudh4.5.24ab/ pauṣa.bhādrapada.jyeṣṭhāsv [k: pauṣabhādrapadajyeṣṭhā]ārdra.ākāśa.ātapa.āśrayāt / baudh4.5.24cd/ trīn^śuklān (mucyate pāpāt patanīyād ṛte dvijaḥ // baudh4.5.25ab/ go.mūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśa.udakam / baudh4.5.25cd/ yava.ācāmena saṃyukto brahmakūrco^atipāvanaḥ // baudh4.5.26ab/ amāvāsyāṃ nirāhāraḥ paurṇamāsyāṃ tila.aśanaḥ / baudh4.5.26cd/ śukla.kṛṣṇa.kṛtāt pāpān (mucyate abdasya parvabhiḥ // baudh4.5.27ab/ bhaikṣa.āhāro^agnihotribhyo māsena^ekena (śudhyati / baudh4.5.27cd/ yāyāvara.vanasthebhyo daśabhiḥ pañcabhir dinaiḥ // baudh4.5.28ab/ ekāha.dhanino^annena dinena^ekena (śudhyati / baudh4.5.28cd/ kāpota.vṛtti.niṣṭhasya pītvā^apaḥ (śudhyate tribhiḥ // baudh4.5.29ab/ ṛg.yajuḥ.sāmavedānāṃ vedasya^anyatamasya vā / baudh4.5.29cd/ pārāyaṇaṃ trir (abhyasyed anaśnan so^atipāvanaḥ // baudh4.5.30ab/ atha cet (tvarate kartuṃ divasaṃ [k: divase] māruta.aśanaḥ / baudh4.5.30cd/ rātrau jala.sthito [k: jale sthito] vyuṣṭaḥ prājāpatyena tatsamam // baudh4.5.31ab/ gāyatryā^aṣṭa.sahasraṃ tu japaṃ (kṛtvā^utthite ravau / baudh4.5.31cd/ (mucyate sarva.pāpebhyo yadi na bhrūṇa.hā (bhavet // baudh4.5.32ab/ yo^annadaḥ satyavādī ca bhūteṣu kṛpayā sthitaḥ / baudh4.5.32cd/ pūrva.ukta.yantra.śuddhebhyaḥ sarvebhyaḥ so^(atiricyate // baudh4.6.1ab/ sa.mādhucchandasā rudrā gāyatrī praṇava.anvitā / baudh4.6.1cd/ sapta vyāhṛtayaś ca^eva japyāḥ [k: jāpyāḥ] pāpa.vināśanāḥ // baudh4.6.2ab/ mṛgāreṣṭiḥ pavitreṣṭis trihaviḥ pāvamāny api / baudh4.6.2cd/ iṣṭayaḥ pāpa.nāśinyo vaiśvānaryā samanvitāḥ // baudh4.6.3ab/ idaṃ ca^eva^aparaṃ guhyam ucyamānaṃ (nibodhata / baudh4.6.3cd/ (mucyate sarva.pāpebhyo mahataḥ pātakād ṛte // baudh4.6.4ab/ pavitrair mārjanaṃ kurvan rudra.ekādaśinīṃ [k:rudraikārdeśikāṃ] japan / baudh4.6.4cd/ pavitrāṇi ghṛtair juhvat prayacchan hema.go.tilān // baudh4.6.5ab/ yo^(aśnīyād yāvakaṃ pakvaṃ go.mūtre sa.śakṛd.rase / baudh4.6.5cd/ sa.dadhi.kṣīra.sarpiṣke (mucyate so^aṃhasaḥ kṣaṇāt // baudh4.6.6ab/ prasūto yaś ca śūdrāyāṃ yena^agamyā ca laṅghitā / baudh4.6.6cd/ sapta.rātrāt (pramucyete vidhinā^etena tāv ubhau // baudh4.6.7ab/ reto.mūtra.purīṣāṇāṃ prāśane^abhojya.bhojane / baudh4.6.7cd/ paryādhāna.ijyayor etat parivitte ca bheṣajam // baudh4.6.8ab/ apātakāni karmāṇi kṛtvā^eva subahūny api / baudh4.6.8cd/ (mucyate sarva.pāpebhya ity etad vacanaṃ satām // baudh4.6.9ab/ mantra.mārga.pramāṇaṃ tu vidhānaṃ [k: vidhāne] samudīritam / baudh4.6.9cd/ bharadvāja.ādayo yena brahmaṇaḥ sātmatāṃ [k: samatāṃ] gatāḥ // baudh4.6.10-1ab/ prasanna.hṛdayo vipraḥ prayogād asya karmaṇaḥ / baudh4.6.10-1cd/ kāmāṃs tāṃs tān (avāpnoti ye ye kāmā hṛdi sthitāḥ // baudh4.6.10-2/ ye ye kāmā hṛdi sthitā iti // baudh4.7.1ab/ nivṛttaḥ pāpa.karmabhyaḥ pravṛttaḥ puṇya.karmasu / baudh4.7.1cd/ yo vipras tasya (sidhyanti vinā yantrair api kriyāḥ // baudh4.7.2ab/ brāhmaṇā ṛjavas tasmād yad yad (icchanti cetasā / baudh4.7.2cd/ tat tad (āsādayanty āśu saṃśuddhā ṛju.karmabhiḥ // baudh4.7.3ab/ evam etāni yantrāṇi tāvat kāryāṇi dhīmatā / baudh4.7.3cd/ kālena yāvatā^(upaiti vigrahaḥ [k: vigrahaṃ] śuddhim ātmanaḥ // baudh4.7.4ab/ ebhir yantrair viśuddha.ātmā tri.rātra.upoṣitas tataḥ / baudh4.7.4cd/ tad (ārabheta yena^ṛddhiṃ karmaṇā (prāptum (icchati // baudh4.7.5ab/ kṣmāpavitraḥ [k: kṣāpavitraṃ] sahasrākṣo mṛgāro^aṃhomucau gaṇau / baudh4.7.5cd/ pāvamānyaś ca kūśmāṇḍyo vaiśvānarya ṛcaś ca yāḥ // baudh4.7.6ab/ ghṛta.odanena tā juhvat sapta.ahaṃ savana.trayam / baudh4.7.6cd/ mauna.vratī haviṣya.āśī nigṛhīta.indriya.kriyaḥ // baudh4.7.7ab/ siṃhe ma ity apāṃ pūrṇe pātre^(avekṣya catuṣ.pathe / baudh4.7.7cd/ (mucyate sarva.pāpebhyo mahataḥ pātakād api // baudh4.7.8ab/ vṛddhatve yauvane bālye yaḥ kṛtaḥ pāpa.saṃcayaḥ / baudh4.7.8cd/ pūrva.janmasu ca^ajñānāt [k: vājñānāt] tasmād api (vimucyate // baudh4.7.9ab/ (bhojayitvā dvijān ante pāyasena sa.sarpiṣā [k: susarpiṣā] / baudh4.7.9cd/ go.bhūmi.tila.hemāni bhuktavadbhyaḥ (pradāya ca // baudh4.7.10ab/ vipro (bhavati pūta.ātmā nirdagdha.vṛjina.indhanaḥ / baudh4.7.10cd/ kāmyānāṃ karmaṇāṃ yogyas [k: yojyaḥ]tathā^ādhāna.ādi.karmaṇām // baudh4.8.1ab/ atilobhāt pramādād vā yaḥ (karoti kriyām imām / baudh4.8.1cd/ anyasya so^aṃhas.āviṣṭo gara.gīr iva (sīdati // baudh4.8.2ab/ ācāryasya pitur mātur ātmanaś ca kriyām imām / baudh4.8.2cd/ kurvan (bhāty arka.vad vipraḥ sā kāryā^eṣām ataḥ kriyā // baudh4.8.3ab/ ka etena sahasra.akṣaṃ pavitreṇa^(akarot^śucim / baudh4.8.3cd/ agniṃ vāyuṃ raviṃ somaṃ yama.ādīṃś ca sura.īśvarān // baudh4.8.4ab/ yat kiṃcit puṇya.nāma^iha triṣu lokeṣu viśrutam / baudh4.8.4cd/ vipra.ādi tat kṛtaṃ kena pavitra.kriyayā^anayā // baudh4.8.5ab/ prājāpatyam [k: prajāpatyam] idaṃ guhyaṃ pāpa.ghnaṃprathama.udbhavam / baudh4.8.5cd/ samutpannāny ataḥ paścāt pavitrāṇi sahasraśaḥ // baudh4.8.6ab/ yo^abda.āyana.ṛtu.pakṣa.ahān^(juhoty aṣṭau gaṇān imān / baudh4.8.6cd/ (punāti ca^ātmano vaṃśyān daśa pūrvān daśa^avarān [k:daśāparān] // baudh4.8.7ab/ (jñāyate ca^amarair dyu.sthaiḥ puṇya.karmā^iti bhū.sthitaḥ / baudh4.8.7cd/ deva.vat^(modate bhūyaḥ svarga.loke^api puṇya.kṛt // [k putsthis verse after baudh4.8.12] baudh4.8.8ab/ etān aṣṭau gaṇān (hotuṃ na (śaknoti yadi dvijaḥ / baudh4.8.8cd/ eko^api tena hotavyo rajas tena^asya (naśyati // baudh4.8.9ab/ sūnavo yasya śiṣyā vā (juhvaty aṣṭau gaṇān imān / baudh4.8.9cd/ adhyāpana.parikrītair aṃhasaḥ so^api (mucyate // baudh4.8.10ab/ dhanena^api parikrītair ātma.pāpa.jighāṃsayā / baudh4.8.10cd/ hāvanīyā hy aśaktena na^avasādyaḥ śarīra.dhṛk // baudh4.8.11ab/ dhanasya (kriyate tyāgaḥ karmaṇāṃ sukṛtām api / baudh4.8.11cd/ puṃso^anṛṇasya pāpasya vimokṣaḥ (kriyate kvacit // baudh4.8.12ab/ vimukto [k: mukto yo] vidhinā^etena sarva.pāpārṇa.sāgarāt / baudh4.8.12cd/ ātmānaṃ (manyate śuddhaṃ samarthaṃ karma.sādhane // baudh4.8.13ab/ sarva.pāpārṇa.mukta.ātmā kriyā (ārabhate tu yāḥ / baudh4.8.13cd/ ayatnena^eva tāḥ siddhiṃ (yānti śuddha.śarīriṇaḥ // baudh4.8.14ab/ prājāpatyam [k: prajāpatyam] idaṃ puṇyam ṛṣiṇā [k: ṛṣīṇāṃ]samudīritam / baudh4.8.14cd/ idam (adhyāpayen nityaṃ (dhārayet^(śṛṇute^api vā / baudh4.8.14ef/ (mucyate sarva.pāpebhyo brahma.loke (mahīyate // baudh4.8.15ab/ yān (siṣādhayiṣur mantrān dvādaśa.ahāni tāñ (japet / baudh4.8.15cd/ ghṛtena payasā dadhnā (prāśya niśy odanaṃ sakṛt //[k before baudh4.8.16-1ab: ṛgyajussāmavedānām atharvāṅgirasām api /] baudh4.8.16-1ab/ daśavāraṃ tathā homaḥ sarpiṣā savana.trayam / baudh4.8.16-1cd/ pūrva.sevā (bhaved eṣāṃ [k: eṣā] mantrāṇāṃ karma.sādhane // baudh4.8.16-2/ mantrāṇāṃ karmasādhana iti //atilobhāt pramādād vā / nivṛttaḥ pāpakarmabhyaḥ // samādhuśchandasārudrāḥ // athātaḥ saṃpravakṣyāmi // prāyaścittāni vakṣyāmaḥ //prāyaścittāni vakṣyāmaḥ // prāyaścittāni vakṣyāmaḥ // prāyaścittānivakṣyāmaḥ // iti caturthaḥ praśnaḥ //4 // iti baudhāyanadharmasūtraṃsamāptam //