Bādarāyaṇa: Brahmasūtra2 with Vācaspati's Bhāmatī (a subcommentary on Śaṃkara's Śārīrakamīmāṃsābhāṣya) # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_bAdarAyaNa-brahmasUtra-subcomm2.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Sansknet Project ## Contribution: members of the Sansknet Project ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Brahmasūtra+subcomm2 = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from brsvbh1u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Badarayana: Brahmasutra, Adhyaya 1 with Vacaspati's Bhamati (a subcommentary on Samkara's Brahmasutrabhasya) Input by members of the Sansknet Project This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. The text is not proof-read! REFERENCE SYSTEM (added): BBs_n,n.n = Badarayana-Brahmasutra_Adhyaya,Pada.Sutra BsVBh_n,n.n.n = Brahmasutra-Vacaspatimisra-Bhamati_Adhyaya,Pada.Adhikarana.Sutra ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text bhāmatī brahmasūtraśāṅkarabhāṣyam / start bsvbh_1,1.1.1 anirvācyāvidyā(*1)dvitayasacivasya prabhavato vivartā(*2) yasyaite viyadanilatejo 'bavanayaḥ / yataścābhūdviśvaṃ caramacaramuccāvacamidaṃ namāmastadbrahmāparimitasukhajñānamamṛtam //1// fn *1-mūlavidyā, tūlāvidyeti dvitayam fn *2-svarūpopamardanaṃ vinānyathābhāvaḥ niḥśvasitamasya vedā vīkṣitametasya pañca bhūtāni / smitametasya carācaramasya ca suptaṃ mahāpralayaḥ //2// ṣaḍbhiraṅgairupetāya vividhairavyayairapi / śāśvatāya namaskurmo vedāya ca bhavāya ca //3// mārtaṇḍatilakasvāmimahāgaṇapatīn vayam / viśvavandyānnamasyāmaḥ sarvasiddhividhāyinaḥ //4// brahmasūtrakṛte tasmai vedavyāsāya vedhase / jñānaśaktyavatārāya namo bhagavato hareḥ //5// natvā viśuddhavijñānaṃ śaṅkaraṃ karuṇānidhim / bhāṣyaṃ prasannagambhīraṃ tatpraṇītaṃ vibhajyate //6// ācāryakṛtiniveśanamapyavadhūtaṃ vaco 'smadādīnām / rathyodakamiva gaṅgāpravāhapātaḥ pavitrayati //7// atha yadasaṃdigdhamaprayojanaṃ ca na tatprekṣāvatpratipitsāgocaraḥ, yathā samanaskendriya- saṃnikṛṣṭaḥ sphītālokamadhyavartī ghaṭaḥ, karaṭadantā vā;tathā cedaṃ brahmeti vyāpaka fn: 1-yatra jijñāsyatvaṃ tatraiva saṃdigdhatvaṃ saprayojanatvaṃ ceti jijñāsyatvavyāpake saṃdigdhatvasaprayojanatve / tayorviruddhasya tadabhāvasyehopalabdhirjñānam / tathāca vyāpakābhāve tadvyāptajijñāsyatvābhāvo 'tretyarthaḥ / atraivaṃ prayagoḥ-brahma mumukṣvavicāryaṃ taṃ pratyasaṃdigdhatvāt, niṣprayojanatvācca / tathāvidhakumbha-kākadantavaditi bhāvaḥ / viruddhopalabdhiḥ / tathā hi-- bṛhattvādbṛṃhaṇa fn: 2-vṛddhyarthakabṛhabṛhidhātujaṃ brahmannitirūpam / bṛṃhaṇaṃ ca dehādīnāṃ pariṇāmayitṛtvarūpaṃ bodhyam / tvādvātmaiva brahmeti gīyate / sa cāyam ākīṭapataṅgebhya ā ca devarṣibhyaḥ prāṇabhṛnmātrasyedaṅkārāspadebhyo dehendriyamanobuddhiviṣayebhyo vivekena 'aham'ityasaṃdigdhāviparyastāparokṣānubhavasiddha iti na jijñāsāspadam / na hi jātu kaścidatra saṃdigdhe 'ahaṃ vā nāhaṃ vā'iti / na ca viparyasyati 'nāhameva'iti / na ca 'ahaṃ kṛśaḥ, sthūlaḥ, gacchāmi'ityādidehadharmasāmānā fn: 3-ekārthapratipādakatvajñānādityatharḥ / dhikaraṇyadarśanāddehālambano 'yamahaṅkāra iti sāṃpratam / tadālambanatve hi 'yo 'haṃ bālye pitarāvanvabhavaṃ sa eva sthāvire praṇaptṝnanubhavāmi'iti pratisaṃdhānaṃ na bhavet / na hi bālasthavirayoḥ śarīrayorasti manāgapi pratyabhijñāna fn: 1-pūrvānubhūtasya sākṣātkṛtavyaktyaikyāvagāhinī dhīḥ / gandho yenaikatvaṃ adhyavasīyeta / tasmādyeṣu vyāvartamāneṣu yadanuvartate tattebhyo bhinnaṃ yathā ca kusumebhyaḥ sūtram / tathā bālādiśarīreṣu vyāvartamāneṣvapi paramahaṅkārāspadamanuvartamānaṃ tebhyo bhidyate / api ca svapnānte divyaśarīrabhedamāsthāya taducitānbhogānbhuñjāna eva pratibuddho manuṣyaśarīramātmānaṃ paśyan 'nāhaṃ devo manuṣya eva'iti devaśarīre bādhyamāne 'pyahamāspadamabādhyamānaṃ śarīrādbhinnaṃ pratipadyate / api ca yoga fn: 2-aṇimādisiddhilābhāllīlādyarthaṃ yogamahimnā vyāghraśarīraṃ kṛtvā tadābhimānītyarthaḥ atredaṃ bodhyam avayavopacayāpacayātmake bālye sthāvire vā na śarīrabhedaḥ siddhyati, śarīramiti buddheranugatatvādityarucyā 'svapnānte'ityudāhṛtam / svāpnabhramavādināṃ mate tadasiddhyā yogavyāghradṛṣṭāntaḥ, jāgratyapi darśayituṃ veti bodhyam / vyāghraḥ śarīrabhede 'pyātmānamabhinnamanubhavatīti nāhaṅkārālambanaṃ dehaḥ / ata eva nendriyāṇyapyasyālambanam, indriyabhede 'pi 'yo 'hamadrākṣaṃ sa evaitarhi spṛśāmi'ityahamālambanasya pratyabhijñānāt / viṣayebhyastvasya vivekaḥ sthavīyāneva / buddhimanasośca karaṇayoḥ 'aham'iti kartṛpratibhāsaprakhyānā fn: 3-prakhyānaṃ śabdaḥ / karaṇānāṃ kartṛpadavācyatvānupapatteriti bhāvaḥ / lambanatvāyogaḥ / 'kṛśo 'ham' 'andho 'ham'ityādayaśca prayogā asatyapyabhede kathañcinmañcāḥ fn: 4-ātmā śarīrādibhyo bhinna ityadhastādvyavasthāpitatvāttadanupapatterlakṣaṇāvāśrayaṇīyeti bhāvaḥ / krośanti ityādivadaupacārikā iti yuktamutpaśyāmaḥ / tasmādidaṅkārāspadebhyo dehendriyamanobuddhiviṣayebhyo vyāvṛttaḥ sphuṭatarāhamanubhavagamya ātmā saṃśayābhāvādajijñāsya iti siddham / aprayoja fn: 1-dvitīyahetuṃ vibhajate / natvācca / tathā hi-saṃsāranivṛttirapavarga iha prayojanaṃ vivakṣitam / saṃsāraśca ātmayāthātmyānanubhavanimitta ātmayāthātmyajñānena nivartanīyaḥ / sa cedayamanādiranādinā ātmayāthātmyajñānena sahānuvartate, kuto 'sya nivṛttiḥ avirodhāt?kutaścātmayāthātmyānanubhavaḥ?na hi 'aham'ityanubhavādanyadātmayāthātmyajñānamasti / na ca 'aham'iti sarvajanīnasphuṭatarānubhavasamarthita ātmā dehendriyādivyatiriktaḥ śakya upaniṣadāṃ sahasrairapyanyathayitum, anubhavavirodhāt / na hyāgamāḥ sahasramapi ghaṭaṃ paṭayitumīśate / tasmādanubhavavirodhādupacaritārthā evopaniṣada iti yuktamutpaśyāma ityāśayavānāśaṅkya pariharati-yuṣmadasmatpratyayagocarayoḥ iti / atra ca yuṣmadasmadityādirmithyābhavituṃ yuktamityantaḥ śaṅkāgranthaḥ / tathāpītyādiparihāragranthaḥ / tathāpītyabhisaṃbandhācchaṅkāyāṃ yadyapīti paṭhitavyam / idamasmatpratyayagocarayoriti vaktavye yuṣmadgrahaṇamatyantabhedopalakṣaṇārtham / yathā hyahaṅkārapratiyogī tvaṅkāro naivamidaṅkāraḥ, 'ete vayam, ime vayamāsmahe'iti bahulaṃ fn: 2-idaṃśabdasya parākpratipādakatvāviśeṣe 'pi ete vayamityādi pracuraprayogavaśānmukhyavadbhānaṃ bhavatīti tattatra nirūḍhamiti bhāvaḥ / prayogadarśanāditi / citsvabhāva ātmā viṣayī, jaḍasvabhāvā buddhīndriyadehaviṣayā viṣayāḥ / ete hi cidātmānaṃ visinvanti avabadhnanti;svena rūpeṇa nirūpaṇīyaṃ kurvantīti yāvat / parasparānadhyāsahetāvatyantavailakṣaṇye dṛṣṭāntaḥ-'tamaḥ prakāśavaditi' / na hi jātu kaścitsamudācāradvṛ fn: 3-samudācarantyau bhedena jñāyamāne vṛttī vartane yayoste tathā / adhyāso hi vivekāgraheṇa vyāptaḥ, atra vivekagrahasattvādadhyāso nopapanna ityāśayaḥ / ttinī prakāśatamasī parasparātmatayā pratipattumarhati / tadidamuktam -itaretarabhāvānupapattāviti / itaretara fn: 4-itarasyetaratra bhāva iti yojane siddhasya saṃsargādhyāsaniṣedhasya sādhanaṃ bhavettadanenāpahṛtaṃ boddhavyam / bhāvaḥ itaretaratvam, tādātmyamiti yāvat;tasyānupapattāviti / syādetat / mā bhūddharmiṇoḥ parasparabhāvaḥ;taddharmāṇāṃ tu jāḍyacaitanyanityatvānityatvādīnāṃ itaretarādhyāso bhaviṣyati / dṛśyate hi dharmiṇorvivekagrahaṇe 'pi taddharmāṇāmadhyāsaḥ, yathā kusumādbhedena gṛhyamāṇe 'pi sphaṭikamaṇāvatisvacchatayā japākusumapratibimbodgrāhiṇyaruṇaḥ sphaṭikaityāruṇyavibhrama ityata uktam-taddharmāṇāmapīti / itaretaratra dharmiṇi dharmāṇāṃ bhāvo vinimayastasyānupapattiḥ / ayamabhisaṃdhiḥ-rūpavaddhi dravyamatisvacchatayā rūpavato dravyāntarasya tadvivekena gṛhyamāṇasyāpi cchāyāṃ gṛhṇīyāt, cidātmā tvarūpo viṣayī na viṣayacchāyāmudgrāhayitumarhati / yathāhuḥ-'śabdagandharasānāṃ ca kīdṛśī pratibimbatā'iti / tadiha pāriśeṣyādviṣayaviṣayiṇoranyonyātmasaṃbhedenaiva taddharmāṇāmapi parasparasaṃbhedena vinimayātmanā bhavitavyam, tau ceddharmiṇāvatyantavivekena gṛhyamāṇāvasaṃbhinnau, asaṃbhinnāḥ sutarāṃ tayordharmāḥ, svāśrayābhyāṃ vyavadhānena dūrāpetatvāt / tadidamuktam-sutarāmiti / tadviparyayeṇeti / viṣayaviparyayeṇetyarthaḥ / mithyāśabdo 'pahnavavacanaḥ / etaduktaṃ bhavati- adhyāso bhedāgraheṇa vyāptaḥ, tadviruddhaścehāsti bhedagrahaḥ, sa bhedāgrahaṃ nivartayaṃstadvyāptamadhyāsamapi nivartayatīti / mithyeti bhavituṃ yuktaṃ yadyapi tathāpīti yojanā / idamatrākūtam-bhavedetadevaṃ yadyahamityanubhave ātmatatvaṃ prakāśeta / na tvetadasti / tathāhi samastopādhyanavacchinnānantānandacaitanyaikarasamudāsīnamekamadvitīyamātmatattvaṃ śrutismṛtītihāsapurāṇeṣu gīyate / na caitānyupakrama fn: 1-upakramaḥ prārambhaḥ, parāmarśo madhye nirdeśaḥ upasaṃhāraśca sāmānyena kathitasya viśeṣe niyamanam / atrāyamabhiprāyaḥ-'sadeva somyedamagra āsīdekamevādvitīya'ityupakramya, antarā ca tejasā śuṅgena sanmūlamanviccha, annena śuṅgena sanmūlamanvicchetyādi nirdiśya 'sa ya eṣo 'ṇimaitadātmyamidaṃ sarvaṃ tatsatyaṃ sa ātmā tattvamasi śvetaketo'ityupasaṃhṛtaṃ vākyaṃ, akhaṇḍasattātparyakaṃ tadupakramopasaṃhāraliṅgāt / avāntarapaṭhitam 'asadvā idamagra āsīt'ityādikametadanusaṃdhānena neyam / nanu tejobādisṛṣṭikramamapi vyācaṣṭe / na / ekamadvitīyaṃ brahmaiveha pratipipādayiṣitam, yatparaḥ śabdaḥ sa eva tadartho 'nyathātiprasaṅgāt / tasmāt brahmaṇo 'vatārāya yatkiñcidvyāhartavyamiti tadvyāhṛtamiti suvacamato niṣprapañcātmatattvapratipādakānyevaitānīti dik / parāmarśopasaṃhāraiḥ kriyāsamabhihāreṇedṛgātmatattvamabhidadhati tatparāṇi santi śakyāni śakreṇāpyupacaritārthāni kartum / abhyāse hi bhūyastvamarthasya bhavati yathāho darśanīyāho darśanīyeti na nyūnatvaṃ, prāgevopacaritatvamiti / ahamanubhavastu prādeśikamanekavidhaśokaduḥkhādiprapañcopaplutamātmānamādarśayan kathamātmatattvagocaraḥ kathaṃ vānupaplavaḥ fn: 2-upaplavo viparyāsaḥ / ahamanubhavastadrahitaḥ kathamityarthaḥ /)/ na ca jyeṣṭhapramāṇapratyakṣavirodhādāmnāyasyaiva tadapekṣasyā fn: 3-atra tadapekṣatvaṃ pratyakṣapramāṇasiddhārthānuvādakatayā svaprāmāṇyamukhinipīkṣakatvarūpaṃ bodhyam / prāmāṇyamupacaritārthatvaṃ ceti yuktam, tasyāpauruṣeya fn: 4-pūrvānupūrvyanapekṣapuṃviśeṣabuddhyadhīnānupūrvīmattvaṃ pauruṣeyatvaṃ, tadrahitatayetyarthaḥ / tayā nirastasamastadoṣāśaṅkasya, bodhakatayā svataḥsiddhapramāṇa fn: 5-anadhigatābādhitārthabodhakatvameva hi prāmāṇyaṃ, taccāntarādhyakṣaṃ siddhamityarthaḥ / bhāvasya svakārye pramitāvanapekṣatvāt / pramitāvanapekṣatve 'pyutpattau pratyakṣāpekṣatvāttadvirodhādanutpattilakṣaṇamaprāmāṇyamiti cenna / utpādakāpratidvandvitvāt / na hyāgamajñānaṃ sāṃvyavahārikaṃ pratyakṣasya prāmāṇyamupahanti yena kāraṇābhāvānna bhavedapi tu tāttvikam / na ca tattasyotpādakam / atāttvikapramāṇabhāvebhyo 'pi sāṃvyavahārikapramāṇebhyastattvajñānotpattidarśanāt / tathā ca varṇe hrasvatvadīrghatvādayo 'nyadharmā api samāropitāḥ tattvapratipattihetavaḥ / na hi laukikāḥ 'nāgaḥ'iti vā"nagaḥ"iti vā padātkuñcaraṃ vā taruṃ vā pratipadyamānā bhavanti bhrāntāḥ / na cā fn: 1-yatpūrvamupacaritatvamuktaṃ tannirasyati) nanyaparaṃ vākyaṃ svārthaṃ upacaritārthaṃ yuktam / uktaṃ hi - 'na vidhau fn: 2-vidhāyake śabde, paro lakṣyaḥ śabdārtho na bhavatīti śābarabhāṣye siddhāntitam / naca 'somena yajeta'ityādau somavateti matvarthalakṣaṇābhyupagamāt, 'tattvamasi'ityādau ca jīvabrahmaṇoraikyaṃ bruvatāṃ mate bhāgalakṣaṇāṅgīkārānnaitadyuktamiti vācyam / vidhitulyaṃ, tattulyaṃ vā tātparyavadvākyaṃ yatkiñcudanugrahārthamanyaparaṃ na netuṃ śakyamityarthe tātparyāt / tatra vinā tātparyaṃ siddhireṣṭavyetyāśayaḥ / paraḥ śabdārthaḥiti / jyeṣṭhatvaṃ ca anapekṣitasya bādhyatve hetuḥ na tu bādhakatve, rajatajñānasya jyāyasaḥ śuktijñānena kanīyasā bādhadarśanāt / tadanapabādhane tadapabādhātmana fn: 3-śuktijñānaṃ rajatajñānāpabādhātmakaṃ, ato yadi nābādhiṣyata tarhi nodapatsyatetyarthaḥ / stasyotpatteranutpatteḥ / darśitaṃ ca tāttvikapramāṇabhāvasyānapekṣitatvam / tathā ca pāramarṣaṃ sūtraṃ, 'paurvāparye fn: 4-jyotiṣṭome 'nyonyaṃ saṃbadhya yajñaśālāto nirgacchatāmṛtvijāṃ vicchedanimittaṃ prāyaścittaṃ śrūyate 'yadyudgātāpacchidyetādakṣiṇena yajeta, yadi pratihartāpacchidyeta sarvasvadakṣiṇeneti'tatrodgātṛpratihartroḥ krameṇa vicchede viruddhaprāyaścittayoḥ samuccayāsaṃbhavāt kiṃ pūrvaṃ kāryamuta paramiti saṃdehe rāddhāntaḥ 'pūrvaṃ paramajātatvādabādhitvaiva jāyate / parasyānanyathotpādānnātvabādhena saṃbhavaḥ iti / pūrvadaurbalyaṃ prakṛtivat' (ā. 6 pā. 5 sū. 54)iti / tathā 'pūrvātparabalīyastvaṃ tatra nāma pratīyatām / anyonyanirapekṣāṇāṃ yatra janma dhiyāṃ bhavet // 'iti / api ca ye 'pyahaṅkārāspadamātmānamāsthiṣata tairapyasya na tāttvikatvamabhyupetavyam, 'ahamihaivāsmi sadane jānānaḥ'iti sarvavyāpinaḥ prādeśikatvena grahāt / uccataragiriśikharavartiṣu mahātaruṣu bhūmiṣṭhasya dūrvāpravālanirbhāsapratyayavat / na cedaṃ dehasya prādeśikatvamanubhūyate na tvātmana iti sāṃpratam / na hi tadaivaṃ bhavati 'aham' iti;gauṇatve vā na 'jānānaḥ'iti / api ca paraśabdaḥ paratra lakṣyamāṇaguṇayogena vartata iti yatra prayoktṛpratipatroḥ saṃpratipattiḥ sa gauṇaḥ, sa ca bhedapratyayapuraḥsaraḥ / tadyathā naiyamikā fn: 6-'yadagnaye ca prajāpataye ca sāyaṃ juhoti'ityagnerheme devatāprakhyāpanādatra agnihotrakarmanāmadheyamagnihotrapadamityarthaḥ)gnihotravacane 'gnihotraśabdaḥ (a. 1 pā. 4 sū. 4) prakaraṇāntarāvadhṛtabhede kauṇḍapāyināmayanagate karmaṇi 'māsamagmihotraṃ juhoti'(ā. 7 pā. 3 sū. 1) ityatra sādhyasādṛśyena gauṇaḥ, fn: 1-prakaraṇabhedena karmabhede siddhe 'nekatra śaktyaṅgīkāre gauravādagnihotravajjuhotīti sādhyasādṛśyena gauṇa ityarthaḥ / māṇavake cānubhavasiddhabhede siṃhātsiṃhaśabdaḥ / na tvahaṅkārasya mukhyor'tho nirluṭhita fn: 2-niṣkṛṣya luṭhitaḥ pratibhāsito garbho 'sādhāraṇākāro yasya sa tathā tattathā / tathā ca nātra vivaditavyamityarthaḥ / garbhatayā dehādibhyo bhinno 'nubhūyate, yena paraśabdaḥ śarīrādau gauṇo bhavet / na cātyanta fn: 3-prayogaprācuryānmukhyavadbhānāt, nirūḍhalakṣaṇā śaktivṛttisadṛśīti śāstrasamayaḥ / nirūṭhatayā gauṇe 'pi na gauṇatvābhimānaḥ sārṣapādiṣu tailaśabdavaditi veditavyam / tatrāpi snehāttilabhavādbhede siddha eva sārṣapādīnāṃ tailaśabdavācyatvābhimāno, na tvarthayostailasārṣapayorabhedādhyavasāyaḥ / tatsiddhaṃ gauṇatvamubhayadarśino gauṇamukhyavivekavijñānena vyāptam tadidaṃ vyāpakaṃ vivekajñānaṃ nivartamānaṃ gauṇatāmapi nivartayatīti / na ca bālasthaviraśarīrabhede 'pi so 'hamityekasyātmanaḥ pratisaṃdhānadehādibhyo bhede fn: 4-vivekenetyarthaḥ / nāstyātmānubhava iti vācyam / parīkṣakāṇāṃ khalviyaṃ kathā, na laukikānām / parīkṣakā api hi vyavahārasamaye na lokasāmāmyamativartante / vakṣyatyanantarameva hi bhagavānbhāṣyakāraḥ -'paśvādibhiścāviśeṣāt'iti / bāhyā apyāhuḥ -'śāstracintakāḥ khalvevaṃ vivecayanti na pratipattāraḥ'iti / tatpāriśeṣyāccidātmagocaramahaṅkāram 'ahamihāsmi sadanā'iti prayuñjāno laukikaḥ śarīrādyabhedagrahādātmanaḥ prādeśikatvamabhimanyate, nabhasa iva ghaṭamaṇikamallikādyupādhyavacchedāditi yuktamutpaśyāmaḥ / na cāhaṅkāraprāmāṇyāya dehādivadātmāpi prādeśika iti yuktam / tadā khalvayamaṇuparimāṇo vā syāddehaparimāṇo vā?aṇuparimāṇatve sthūlo 'ham, dīrgha iti ca na syāt, dehaparimāṇatve tu sāvayavatayā dehavadanityatvaprasaṅgaḥ / kiñca asminpakṣe avayavasamudāyo vā cetayet pratyekaṃ vāvayavāḥ?pratyekaṃ cetanatvapakṣe bahūnāṃ cetanānāṃ svatantrāṇāmekavākyatābhāvādaparyāyaṃ viruddhādikkriyatayā śarīramunmathyeta, akriyaṃ vā prasajyeta / samudāyasya tu caitanyayoge vṛkṇa ekasminnavayave cidātmano 'pyavayavo vṛkṇa iti na cetayet / na ca bahūnāmavayavānāṃ parasparāvinābhāvaniyamo dṛṣṭaḥ / ya evāvayavo viśīrṇastadā tadabhāve na cetayet / vijñānālambanatve 'pyahaṃpratyayasya bhrāntatvaṃ tadavasthameva / tasya sthiravastunirbhāsatvādasthiratvācca vijñānānām / etena fn: 5-gauṇatvāsiddhyetyarthaḥ / sthūlo 'hamanyo 'haṃ gacchāmītyādayo 'pyadhyāsatayā vyākhyātāḥ / tadevamuktena krameṇāhaṃpratyaye pūtikūṣmāṇḍīkṛte bhagavatī śrutirapratyūhaṃ kartṛtvabhoktṛtvaduḥkhaśokādyātmatvamahamanubhavaprasañjitamātmano niṣeddhumarhatīti / tadevaṃ sarvapravādiśrutismṛtītihāsapurāṇaprathitamithyābhāvasyāhaṃpratyayasya svarūpanimittaphalairupavyākhyānam -anyonyasminnityādi / atra cānyonyasmindharmiṇyātmaśarīrādau 'anyonyātmakatām'adhyasyāhamidaṃ śarīrādīti / idamiti ca vastutaḥ, na pratītitaḥ / lokavyavahāro lokānāṃ vyavahāraḥ, sa cāyamahamiti vyapadeśaḥ / itiśabdasūcitaśca śarīrādyanukūlaṃ pratikūlaṃ ca prameyajātaṃ pramāya pramāṇena tadupādānaparivarjanādiḥ / 'anyonyadharmāṃścādhyasya'anyonyasmindharmiṇi dehādidharmānjanmamaraṇajarāvyādhyādīnātmani dharmiṇi adhyastadehādibhāve samāropya, tathā caitanyādīnātmadharmān dehādāvadhyastātmabhāve samāropya, mamedaṃ jarāmaraṇaputrapaśusvāmyādīti vyavahāro vyapadeśaḥ, itiśabdasūcitaśca tadanurūpaḥ pravṛttyādiḥ / atra ca adhyāsavyavahārakriyābhyāṃ yaḥ kartonnītaḥ sa samāna iti samānakartṛkatvenādhyasya vyavahāra ityupapannam / pūrvakālatvasūcitamadhyāsasya vyavahārakāraṇatvaṃ sphuṭayati-mithyājñānanimittaḥ-vyavahāraḥ / mithyājñānamadhyāsastannimittaḥ / tadbhāvābhāvānuvidhānādvyavahārabhāvābhāvayorityarthaḥ / tadevamadhyāsasvarūpaṃ phalaṃ ca vyavahāramuktvā tasya nimittamāha-itaretarāvivekena / vivekāgrahaṇetyarthaḥ / athāviveka eva kasmānna bhavati, tathā ca nādhyāsa ityata āha-atyantaviviktayordharmadharmiṇoḥ / paramārthato dharmiṇoratādātmyaṃ viveko dharmāṇāṃ cāsaṃkīrṇatā vivekaḥ / syādetat / viviktayorvastusatorbhedāgrahanibandhanastādātmyavibhramo yujyate, śukteriva rajatādbhedāgraha nibandhano rajatatādātmyavibhramaḥ / iha tu paramārthasataścidātmano 'tyantabhinnaṃ na dehādyasti vastusat, tatkutaścidātmano bhedāgrahaḥ kutaśca tādātmyavibhramaḥ ityata āha-satyānṛte mithunīkṛtya iti / vivekāgrahādadhyasyeti yojanā / satyaṃ cidātmā, anṛtaṃ buddhīndriyadehādi,te dve dharmiṇī mithunīkṛtya fn: 1-adhiṣṭhānāropyayoḥ svarūpeṇa buddhau bhānaṃ tadarthaḥ / yugalīkṛtyetyarthaḥ / na ca saṃvṛtiparamārthasatoḥ pāramārthakaṃ mithunamastītyabhūtatadbhāvārthasya cveḥ prayogaḥ / etaduktaṃ bhavati - apratītasyāropāyogādāropyasya pratītirupayujyate na vastusatteti / syādetat / āropyasya pratītau satyāṃ pūrvadṛṣṭasya samāropaḥ samāropanibandhanā ca pratītiriti durvāraṃ parasparāśrayatvamityata āha-naisargika iti / svābhāviko 'nādirayaṃ vyavahāraḥ / vyavahārānāditayā tatkāraṇasyādhyāsasyānāditoktā, tataśca pūrvapūrvamithyājñānopadarśitasya buddhīndriyaśarīrāderuttarottarādhyāsopayoga ityanāditvātbījāṅkuravanna parasparāśrayatvamityarthaḥ / syādetat / addhā pūrvapratītimātramupayujyata ārope, na tu pratīyamānasya paramārthasattā / pratītireva tu atyantāsato gaganakamalinīkalpasya dehendriyādernopapadyate / prakāśamānatvameva hi cidātmano 'pi sattvaṃ na tu tadatiriktaṃ sattāsāmānyasamavāyor'thakriyākāritā vā, dvaitāpatteḥ / sattāyāścārthakriyākāritāyāśca sattāntarārthakriyākāritāntarakalpane 'navasthāpātāt, prakāśamānataiva sattābhyupetavyā / tathā ca dehādayaḥ prakāśamānatvānnāsantaḥ, cidātmavat / asattve vā na prakāśamānāḥtatkathaṃ satyānṛtayormithunībhāvaḥ, tadabhāve vā kasya kuto bhedāgrahaḥ,tadasaṃbhave kuto 'dhyāsa ityāśayavānāha-āhaākṣeptā-ko 'yamadhyāso nāma / ka ityākṣepe / samādhātā lokasiddhamadhyāsalakṣaṇamācakṣāṇa evākṣepaṃ pratikṣipati-ucyate-smṛtirūpaḥ paratra pūrvadṛṣṭāvabhāsa / avasanno 'vamato vā bhāso 'vabhāsaḥ / pratyayāntarabādhaścāsyavasādo 'vamāno vā / etāvatā mithyājñānamityuktaṃ bhavati / tasyedamupavyākhyānam 'pūrvadṛṣṭa-'ityādi / pūrvadṛṣṭasyāvabhāsaḥ pūrvadṛṣṭāvabhāsaḥ / mithyāpratyayaścāropaviṣayāropaṇīyamithunamantareṇa na bhavatīti pūrvadṛṣṭagrahaṇenānṛtamāropaṇīyamupasthāpayati / tasya ca dṛṣṭatvamātramupayujyate na vastusatteti dṛṣṭagrahaṇam / tathāpi vartamānaṃ dṛṣṭaṃ darśanaṃ nāropopayogīti pūrvetyuktam / tacca pūrvadṛṣṭaṃ svarūpeṇa sadapyāropaṇīyatayā anirvācyamityanṛtam / āropaviṣayaṃ satyamāha-paratreti / paratra śuktikādau paramārthasati, tadanena satyānṛtamithunamuktam / syādetat / paratra pūrvadṛṣṭāvabhāsa ityalakṣaṇam, ativyāpakatvāt / asti hi svastimatyāṃ gavi pūrvadṛṣṭasya gotvasya, paratra kālākṣyāmavabhāsaḥ / asti fn: 1-āśrayaṃ paradharmāvabhāsa iti vivakṣāyāṃ metadudāharaṇam, pūrvaṃ tu pūrvadṛṣṭasya paratra dharmyadhyāsamabhipretyeti jñeyam ca pāṭaliputre pūrvadṛṣṭasya devadattasya paratra māhiṣmatyāmavabhāsaḥ samīcīnaḥ / avabhāsa fn: 2-nanu avamato bhāso 'vabhāsa iti vyutpādayam kathamudāhṛtasthalādāvativyāptimāheti vadantaṃ pratyāha-avabhāsapadaṃ ceti / etena pratyabhijñāyāṃ nātivyāptiriti keṣāñcinmataṃ parāstam / na ca pūrvadṛṣṭapadenānirvācyānṛtamuktamityuktatvānna tatrātivyāptikathanaṃ saṃgacchata iti vācyam, tādṛśārthasya smṛtirupapadenābhidhīyamānatvāditi bodhyam / padaṃ ca samīcīne 'pi pratyaye prasiddham, yathā nīlasyāvabhāsaḥ pītasyāvabhāsa ityata āha-smṛtirūpa iti / smṛte rūpamiva rūpamasyeti smṛtirūpaḥ / asaṃnihitaviṣayatvaṃ ca smṛtirūpatvam, saṃnihitaviṣayaṃ ca pratyabhijñānaṃ samīcīnamiti nātivyāptiḥ / nāpyavyāptiḥ, svapnajñānasyāpi smṛtivibhrama fn: 1-smṛtau vibhramaḥ / smaryamāṇe smaryamāṇarūpāntarāropa iti yāvat / rūpasyaivaṃrūpatvāt / atrāpi hi smaryamāṇe pitrādau nidropaplavavaśādasaṃnidhānāparāmarśe, tatra tatra pūrvadṛṣṭasyaiva saṃnihitadeśakālatvasya samāropaḥ / evampītaḥ śaṅkhastikto guḍaityatrāpyetallakṣaṇaṃ yojanīyam / tathā hi-bahirvinirgacchajatyacchanayanaraśmisaṃpṛktapittadravyavartinīṃ pītatāṃ pittarahitāmanubhavan, śaṅkhaṃ ca doṣācchāditaśuklimāṃ na dravyamātramanubhavan, pītatāyāśca śaṅkhāsaṃbandhamananubhavan, asaṃbandhāgrahaṇasārūpyeṇapītaṃ tapanīyapiṇḍaṃpītaṃ bilvaphalamityādau pūrvadṛṣṭaṃ sāmānādhikaraṇyaṃ pītatvaśaṅkhatvayorāropyāhapītaḥ śaṅkhaiti / etenatikto guḍaiti pratyayo vyākhyātaḥ / evaṃ vijñātṛpuruṣābhimukheṣvādarśodakādiṣu svaccheṣu cākṣuṣaṃ tejo lagnamapi balīyasā sauryeṇa tejasā pratisrotaḥ pravartitaṃ mukhasaṃyuktaṃ mukhaṃ grāhayat, doṣavaśāttaddeśatāmanabhimukhatāṃ ca mukhasyāgrāhayat, pūrvadṛṣṭābhimukhā fn: 2-pūrvadṛṣṭayorabhimukhayoḥ ādarthodakayordeśa eva deśo yasya tasya bhāvastattā / tathā ca mukhādau tadāropa ityarthaḥ / darśodakadeśatāmābhimukhyaṃ ca mukhasyāropayatīti pratibimbavibhramo 'pi lakṣito bhavati / etena dvicandradiṅmohālātacakragandharvanagaravaṃśoragādivibhrameṣvapi yathāsaṃbhavaṃ lakṣaṇaṃ yojanīyam / etaduktaṃ bhavati-na prakāśamānatāmātraṃ sattvam, yena dehendriyādeḥ prakāśamānatayā sadbhāvo bhavet / na hi sarpādibhāvena rajjvādayo vā sphaṭikādayo vā raktādiguṇayogino na pratibhāsante, pratibhāsamānā vā bhavanti tadātmānastaddharmāṇo vā / tathā sati maruṣu marīcikācayam,uccāvacamuccalattuṅgataraṅgabhaṅgamāleyamabhyarṇavamavatīrṇā mandākinī, ityabhisaṃdhāya pravṛttastattoyamāpīya pipāsāmupaśamayet / tasmādakāmenāpyāropitasya prakāśamānasyāpi na vastusattvamabhyupagamanīyam / na ca marīcirūpeṇa salilamavastusatsvarūpeṇa tu paramārthasadeva, dehendriyādayastu svarūpeṇāpyasanta ityanubhavāgocaratvātkathamāropyanta iti sāṃpratamyato yadyasan nānubhavagocarāḥ kathaṃ tarhi marīcyādīnāmasatāṃ toyatayānubhavagocaratvam,na ca svarūpasattvena toyādyātmanāpi santo bhavanti / yadyucyeta nābhāvo nāma bhāvādanyaḥ kaścidasti, api tu bhāva eva bhāvāntarātmanā abhāvaḥ svarūpeṇa tu bhāvaḥ / yathāhuḥ-'bhāvāntaramabhāvo hi kasyācittu fn: 3-yathā iha ghaṭo nāstītyādau kevalabhūtalādhikaraṇasvarūpatvaṃ ghaṭābhāvasya, anyathā nirūpayitumaśakyatvāt / tathā jalarūpeṇa marīcīnāmasattvaṃ yat tanmarīcaya eva, tadetadabhipretyoktam-kayācittu vyapekṣayeti / vyapekṣayā'iti / tataśca bhāvātmanopā fn: 4-nirvacanīyatayetyarthaḥ / khyeyatayāsya yujyetānubhavagocaratā / prapañcasya punaratyantāsato nirastasamastasāmarthyasya nistattvasya kuto 'nubhavaviṣayabhāvaḥ, kuto vā cidātmanyāropaḥ / na ca fn: 5-prapañcasya punaratyantāsata ityādinānirvacanīyamataṃ nirastam / idānīṃ śūnyamataṃ nirasyati-naceti / śūnyavādino hi śūnyasyāpi bhāsanamabhyupagacchanti, upapattiśca svasamānākāraparvapratyayasāmarthyena āsāditāsādhāraṇasvabhāvabhedaṃ yajjñānaṃ tadevāsatprakāśayati / naca tanmate 'satprakāśanajñānasyāpi śūnyatvātsarvatrānāśvāsaprasaṅga iti vācyam, yato jñānamapi pūrvajñānādhīnasattvamityupagamyamānatvāt / viṣayasya samastasāmarthyavirahe 'pi jñānameva tattādṛśaṃ svapratyayasāmarthyāsāditādṛṣṭāntasiddhasvabhāvabhedamupajātamasataḥ prakāśanaṃ, tasmāda fn: 6-bauddhānāṃ mate 'vidyayāsatprakāśakamiti cet vā hi asatprakāśanaśaktirjñānasya saivā vadyetyarthaḥ / satprakāśanaśaktirevāsyāvidyeti sāṃpratam / yato yeyamasatprakāśanaśaktirvijñānasya kiṃ punarasyāḥ śakyam ,asaditi cet, kimetatkāryamāhosvidasyā jñāpyam / na tāvatkāryam, asatastattvānupapatteḥ / nāpi jñāpyaṃ, jñānāntarānu fn: 7-mā bhūdasataḥ śaktikāryatvam, ayogyatvāt, śaktijñāpyaṃ punaḥ kasmānnabhavediti cet śaktijñāpyatvaṃ śaktiniṣṭhajñāpakatānirūpitajñāpyatāśālitvaṃ vaktavyam, tacca śakyāśrayajñānādanyajñānānupalabdherasaṃbhavītyāha-jñānāntarānupalabdheriti / palabdheḥ, anavasthā fn: 8-atha vaktavyaṃ jñānāntaramupalabhata iti tathāpi tasyāpi jñāpakatvena jñānāntarāpekṣāyāmanavasthāpāta ityarthaḥ / pātācca / vijñānasvarūpameva asataḥ prakāśa iti cet, kaḥ punareṣa sadasatoḥ saṃbandhaḥ?asadadhīnanirūpaṇatvaṃ sato jñānasyāsatā saṃbandha iti cet, aho batāyamatinirvṛttaḥ pratyayatapasvī yasyāsatyapi nirūpaṇamāyatate, na ca pratyayastatrādhatte kiñcit, asata ādhāratvāyogāt / asadantareṇa pratyayo na prathata iti pratyayasyaivaiṣa svabhāvo na tvasadadhīnamasya kiñciditi cet, aho batāsyāsatpakṣapāto yadayamatadutpattiratadātmā ca tadavinābhāva fn: 1-avinābhāvamūlaṃ kāryakāraṇabhāvo vā tatsvabhāvatvaṃ vā vaktavyam, ubhayasyāpyuktakrameṇāsaṃbhavādityarthaḥ / niyataḥ pratyaya iti / tasmādatyantāsantaḥ śarīrendriyādayo nistattvā nānubhavaviṣayā bhavitumarhantīti / atra brūmaḥ- fn: 2-evaṃ sarvatra vastu sadeva bhātīti sadvādinākṣipte siddhāntyāha-atra brūma iti / nistattvaṃ cennānubhavagocaraḥ, tatkimidānīṃ marīcayo 'pi toyātmanā satattvā yadanubhavagocarāḥ syuḥ / na satattvāḥ, tadātmanā marīcīnā fn: 3-nanu sadvādinā toyātmanā marīcīnāmasattvaṃ cedaṅgīkriyeta tarhi siddhāntahāniriti cenna, marīcirūpameva toyarūpeṇāsat, tyayāvagāhitoyatvenāsanmarīcirūpaṃ satyatvānna bādhyetetyāśayaḥ / masattvāt / dvividhaṃ ca vastūnāṃ tattvaṃ sattvamasattvaṃ ca / tatra pūrvaṃ svataḥ, paraṃ tu parataḥ / yathāhuḥ- 'svarūpapararūpābhyāṃ nityaṃ sadasadātmake / vastuni jñāyate kiñcidrūpaṃ kaiścitkadā ca na // 'iti / tatkiṃ fn: 4-siddhāntī śaṅkate-tatkimiti / tādṛśapratyayāvagāhitoyatvenāsanmarīcirūpaṃ satyatvānna bādhyetetyāśayaḥ / marīciṣu toyanirbhāsapratyayastattvagocaraḥ, tathā ca samīcīna iti na bhrānto nāpi bādhyeta / fn: 5-sadvādī pratyāha-addheti / atoyātmatattvā marīcaro na bhrame bhāsante, kiṃ tu bhāvāntaratoyātmanaḥ, tasmādupapadyate tadbādha ityaṅgīkāraḥ / addhā na bādhyeta yadi marīcīnatoyātmatattvānatoyātmanā gṛhṇīyāt / toyātmanā tu gṛhṇan kathamabhrāntaḥ, kathaṃ vābādhyaḥ fn: 6-anirvacanīyakhyātivādī pratyāha-yatpunarāropita bhāvāntaratoyātmanā marīcayo bhāsanta ityavādīḥ, tatretthaṃ vicāryate tadvāsat, nādya ityāha-hanteti / hantatoyābhāvātmanāṃ marīcināṃ toyabhāvātmatvaṃ tāvanna sat, teṣāṃ toyābhāvādabhedena toyabhāvātmatānupapatteḥ / nāpyasat / fn: 7-na satkiṃ tu asadeveti cettātkiṃ tucchaṃ vā sadbhinnaṃ veti vaktavyam / nādyaḥ, apasiddhāntāt / na dvitīya ityāha-vastvantarameva hīti / tasmādasaṃmatā satkhyātiriti / vastvantarameva hi vastvantarasyāsattvamāsthīyate 'bhāvāntaramabhāvo 'nyo na kaścidanirūpaṇāt'iti vadadbhiḥ, na cāropitaṃ rūpaṃ vastvantaram,taddhi marīcayo vā bhavet, gaṅgādigataṃ toyaṃ vā / pūrvasminkalpe marīcayaḥ iti pratyayaḥ syāt, na toyamiti / uttarasmiṃstu gaṅgāyāṃ toyamiti syāt, na punariheti / deśabhedāsmaraṇe toyamiti syānna punariheti / fn: 8-asatkhyātiṃ nirasyati-na cedamiti / na cedamatyantamasannirastasamastasvarūpamalīkamevāstu iti sāṃpratam, tasyānubhavagocaratvānupapatterityuktamadhastāt / fn: 9-siddhāntī upasaṃharati-tasmāditi / tasmānna sat, nāsannāpi sadasat, parasparavirodhādityanirvācyamevāropaṇīyaṃ marīciṣu toyamāstheyam,tadanena krameṇādhyastaṃ toyaṃ paramārthatoyamiva, ata eva pūrvadṛṣṭamiva,tattvatastu na toyaṃ na ca pūrvadṛṣṭaṃ, kiṃ tvanṛtamanirvācyam / evaṃ ca dehendriyādiprapañco 'pyanirvācyaḥ, apūrvo 'pi pūrvamithyāpratyayopadarśita iva paratra cidātmanyadhyasyata iti upapannam, adhyāsalakṣaṇayogāt / dehendriyādiprapañcabādhanaṃ copapādayiṣyate / cidātmā tu śrutismṛtītihāsapurāṇagocaraḥ tanmūlatadaviruddhanyāyanirṇītaśuddhabuddhamuktasvabhāvaḥ sattvenaiva nirvācyaḥ / abādhitā svayaṃprakāśataiva asya sattā, sā ca svarūpameva cidātmanaḥ, na tu tadatiriktaṃ sattāsāmānyasamavāyor'thakriyākāritā veti sarvamavadātam / sa cāyamevaṃlakṣaṇako 'dhyāso 'nirvacanīyaḥ sarveṣāmeva saṃmataḥ parīkṣakāṇāṃ, tadbhede paraṃ vipratipattirityanirvacanīyatāṃ draḍhayitumāha-taṃ kecidanyatrānyadharmādhyāsa iti vadanti / anyadharmasya, jñānadharmasya rajatasya / jñānākārasyeti yāvat / adhyāso 'nyatra bāhye / sautrāntikanaye tāvadbāhyamasti vastu sat, tatra jñānākārasyāropaḥ / vijñānavādināmapi yadyapi na bāhyaṃ vastu sat, tathāpyanādyavidyāvāsanāropitamalīkaṃ bāhyam, tatra jñānākārasyādhyāropaḥ / upapattiśca yadyādṛśamanubhavasiddhaṃ rūpaṃ tattādṛśamevābhyupetavyamityutsargaḥ,anyathātvaṃ punarasya balavadbādhakapratyayavaśāt fn: 1-ayaṃ bhāvaḥ-idaṃ rajatamityatra rajatānuyogikaṃ idantvapratiyogikaṃ tādātmyaṃ bhāsate / nedaṃ rajatamityukte tadeva bādhitaṃ bhavati, 'pratiyogyabhāvānvayau tulyayogakṣenau'iti niyamāt / naño 'samabhivyāhāre yaddharmāvacchinne yatsaṃbandhāvacchinnayaddharmāvacchinnavattnaṃ nañsamabhivyāhāre taddharmāvacchinne tatsaṃbandhāvacchinnataddharmāvacchinnapratiyogitākastādabhāvaḥ pratīyate ityarthaḥ, tasmānnedaṃ rajatamityatra raḍate bhāsamānā idantaiva bādhitā bhavenna punā rajatamapīti / tathā caitanmate ahaṃ rajatamiti pratyayaḥ prameti bhāvaḥ / nedaṃ rajatamiti ca bādhakasyedantāmātrabādhenopapattau na rajatagocaratocitā / rajatasya dharmiṇo bhādhe hi rajataṃ ca tasya ca dharma idantā bādhite bhavetām,tadvaramidantaivāsya dharmo bādhyatām na punā rajatamapi dharmi, tathā ca rajataṃ bahirbādhitamarthādāntare jñāne vyavatiṣṭhata iti jñānākārasya bahiradhyāsaḥ sidhyati / kecittu---jñānākārakhyātāvaparituṣyanto vadanti-yatra yadadhyāsastadvivekāgrahanibandhano bhrama iti / aparitoṣakāraṇaṃ cāhuḥ-vijñānakāratā rajatāderanubhavādvā vyavasthāpyetānumānādvā / tatrānumānamupariṣṭā fn: 2-sahopalambhāt, mitimeyayorabhedo na sidhyati, upāyopeyabhāvahetukatvena tasyānyathāsiddhatvādityarthaḥ / nnirākariṣyate / anubhavo 'pi rajatapratyayo vā syāt, bādhakapratyayo vā / na tāvadrajatānubhavaḥ / sa hīdaṅkārāspadaṃ rajatamāvedayati na tvāntaram / ahamiti hi tadā syāt, pratipattuḥ pratyayādavyatirekāt / bhrāntaṃ vijñānaṃ svākārameva bāhyatayādhyavasyati, tathā ca nāhaṅkārāspadamasya gocaraḥ, jñānākāratā punarasya bādhakapratyayapravedanīyeti cet, hanta bādakapratyayamālocayatvāyuṣmān / kiṃ purovarti dravyaṃ rajatādvidhecayatyāhosmin jñānākāratāmapyasya darśayati / tatra jñānākāratopadarśanavyāpāraṃ bādhakapratyayasya bruvāṇaḥ ślāghanīyaprajño devānāṃ priyaḥ / purovartitva fn: 3-sākṣājjñānākāratāṃ na darśayatītyuktam / ārthikamapi jñānākāratvaṃ na sidhyatītyāha-purovartitveti / pratiṣedhādarthādasya jñānākārateti cenna / asaṃnidhānā fn: 4-yaduktaṃ bahirbādhitamarthāntare vyavatiṣṭhata iti tadapyannathopapadyata ityāha-asaṃnidhāneti / deśāntarepi syādityarthaḥ / grahaniṣedhādasaṃnihito bhavati / pratipatturatyantasaṃnidhānaṃ tvasya pratipatrātmakaṃ kutastyam / fn: 5-yatpunarlāghavamāha tatprativakti mīmāṃsakaḥ--na ceti / vyavahāramātrasya bādhopapattau viṣayabādhānmāllāghavamiti hṛdayaṃ / na caiṣa rajatasya niṣedhaḥ, na cedantāyāḥ, kiṃ tu vivekāgrahaprasañjitasya rajatavyavahārasya / na ca rajatameva śuktikāyāṃ prasañjitaṃ rajatajñānena / nahi rajatanirbhāsanaṃ śuktikālambanaṃ yuktam anubhavavirodhāt / na khalu fn: 6-purodeśattamātreṇetyarthaḥ / sattāmātreṇālambanam, atiprasaṅgāt / sarveṣāmarthānāṃ sattvāviśeṣādālambanatvaprasaṅgāt / nāpi kāraṇa fn: 7-rajatajñānahetusaṃskārodbodhakatvenetyarthaḥ / tvena, indriyādīnāmapi kāraṇatvāt / tathā ca bhāsamānataivālambanārthaḥ / na ca rajatajñāne śuktikā fn: 8-taiḥ idaṃviṣayakaṃ rajataviṣayakaṃ ceti jñānadvayasyāṅgīkṛtatvātkathamālambanamiti pracchā / bhāsate, iti kathamālambanam, fn: 9-etena arthādhyāso nirastaḥ / bhāsamānatābhyupagame vā kathaṃ nānubhavavirodhaḥ / fn: 10-idaṃ rajatamiti jñānaṃ na mithyetyāha-api ceti / api cendriyādīnāṃ samīcīnajñānopajanane sāmarthyamupalabdhamiti kathamebhyo mithyājñānasaṃbhavaḥ / doṣasahitānāṃ teṣāṃ mithyāpratyaye 'pi sāmarthyamiti cenna, doṣāṇāṃ kāryopajananasāmarthyavighātamātra hetutvāt,anyathā duṣṭādapi kuṭajabījādvaṭāṅkurotpattiprasaṅgāt / api ca svagocaravyabhicāre vijñānānāṃ sarvatrānāśvāsaprasaṅgaḥ / tasmātsarvaṃ jñānaṃ samīcīnamāstheyam / fn: 11-sarvajñānānāṃ samīcīnatve udāhṛtasthale bhrama eva na syāditi cettatra svamatamāha-tathā ceti / tathā ca rajatam,idam iti ca dve vijñāne smṛtyanubhavarūpe, tatredamiti purovartidravyamātragrahaṇam, doṣavaśāttadgataśuktitvasāmānyaviśeṣasyāgrahāt, tanmātraṃ ca gṛhītaṃ sadṛśatayā saṃskārodbodhakrameṇa rajate smṛtiṃ janayati / sā ca gṛhīta fn: 12-gṛhītamidamiti prakāśanasvabhāvetyarthaḥ / pūrvānubhavaviṣayatvaṃ smṛteriti bhāvaḥ / grahaṇasvabhāvāpi doṣavaśādgṛhītatvāṃśapramoṣādgrahaṇamātramavatiṣṭhate / tathā ca rajatasamṛteḥ purovartidravyamātragrahaṇasya ca mithaḥ svarūpato viṣayataśca bhedāgrahāt, saṃnihita fn: 13-saṃnihitarajatagocarajñānasārūpyeṇeti / atraivaṃ tajjñānasārūpyaṃ-yathedaṃ rajatamitijñānaṃ idamo rajatasya cāsaṃsargaṃ na gṛhṇāti, tayoḥ saṃsṛṣṭatvāt / evamete api smaraṇagrahaṇe svagatabhedaṃ, svaviṣayāsaṃsṛṣṭatvaṃ na nivedayata iti / rajatagocarajñānasārūpyeṇa, idaṃ rajatamiti bhinne api smaraṇagrahaṇe abhedavyavahāraṃ ca sāmānādhikaraṇyavyapadeśaṃ ca pravartayataḥ / kvacitpunargrahaṇe eva mitho 'nugṛhītabhede, yathā pītaḥ śaṅkhaḥiti / atra hi bahirvinirgacchannayanaraśmivartinaḥ pittadravyasya kācasyeva svacchasya pītatvaṃ gṛhyate pittaṃ tu na gṛhyate / śaṅkho 'pi doṣavaśācchuklaguṇarahitaḥ svarūpamātreṇa gṛhyate / tadanayorguṇaguṇinorasaṃsargāgrahasārūpyāt pītatapanīyapiṇḍapratyayāviśeṣeṇābhedavyavahāraḥ sāmānādhikaraṇyavyapadeśaśca / bhedāgrahaprasañjitābhedavyavahārabādhanācca nedamiti vivekapratyayasya bādhakatvamapyupapadyate, tadupapattau ca prācīnasya pratyayasya bhrāntatvamapi lokasiddhaṃ siddhaṃ bhavati / tasmādyathārthāḥ fn: 1-sādhyanirdeśo 'yaṃ / sarve vipratipannāḥ saṃdehavibhramāḥ, pratyayatvāt, ghaṭādipratyayavat / tadidamuktam-yatra yadadhyāsa iti / yasminśuktikādau yasya rajatāderadhyāsa iti lokaprasiddhiḥ nāsāvanyathākhyātinibandhanā, kintu gṛhītasya rajatādestatsmaraṇasya ca gṛhītatāṃśapramoṣeṇa gṛhītamātrasya ca yaḥ idamiti puro 'vasthitāddravyamātrāttatjñānācca vivekaḥ, tadagrahaṇanibandhano bhramaḥ / bhrāntatvaṃ ca grahaṇasmaraṇayoritaretarasāmānādhikaraṇyavyapadeśo rajatavyavahāraśceti / anye tu-atrāpyaparituṣyantaḥ,yatra yadadhyāsastasyaiva viparītadharmakalpanāmācakṣate / atredamākūtam-asti tāvadrajatārthinorajatamidamiti pratyayātpurovartini dravye pravṛttiḥ sāmānādhikaraṇyavyapadeśaśceti sarvajanīnam / tadetanna tāvadgrahaṇasmaraṇayostadgocarayośca mitho bhedāgrahamātrādbhavitumarhati / grahaṇanibandhanau hi cetanasya vyavahāravyapadeśau kathamagrahaṇamātrādbhavetām / nanūktaṃ nāgrahaṇamātrāt, kiṃ tu grahaṇasmaraṇe eva mithaḥ svarūpato viṣayataścāgṛhītabhede, samīcīnapuraḥsthitarajatavijñānasārūpyeṇābhedavyavahāraṃ sāmānādhikaṇyavyapadeśaṃ ca pravartayataḥ / atha 'samīcīnajñānasārūpyamanayorgṛhyamāṇaṃ vā vyavahārapravṛttihetuḥ, agṛhyamāṇaṃ vā sattāmātreṇa / gṛhyamāṇatve 'pisamīcīnajñānasārūpyamanayoridamiti rajatamiti ca jñānayoḥ'iti grahaṇam, 'athavānayoreva svarūpato viṣayataśca mitho bhedāgrahaḥ'iti grahaṇam / tatra na tāvatsamīcīnajñānasadṛśī iti jñānaṃ samīcīnajñānavadvyavahārapravartakam / na higosadṛśo gavayaḥiti jñānaṃ gavārthinaṃ gavaye pravartayati / anayoreva bhedāgrahaḥiti tu jñānaṃ parāhatam,na hi bhedāgrahe anayoriti bhavati, anayoriti grahe bhedāgrahaṇamiti ca bhavati / tasmātsattāmātreṇa bhedāgraho 'gṛhīta eva vyavahāraheturiti vaktavyam / tatra kimayamāropotpādakrameṇa vyavahāraheturāstvāho 'nutpāditāropa eva svata iti / vayaṃ tu paśyāmaḥ-cetanavyavahārasyajñānapūrvakatvānupapatteḥ, āropajñānotpādakrameṇaiva-iti / nanu satyaṃ cetanavyavahāro nājñānapūrvakaḥ kiṃ tvaviditavivekagrahaṇasmaraṇapūrvaka iti / maivam / nahi rajataprātipadikārthamātrasmaraṇaṃ pravṛttāvupayujyate / idaṅkārāspadābhimukhī khalu rajatārthināṃ pravṛttirityavivādam / kathaṃ cāyamidaṅkārāspade pravarteta yadi na tadicchet / anyadicchatyanyatkarotīti vyāhatam / na cedidaṅkārāspadaṃ rajatamiti jānīyātkathaṃ rajatārthī tadicchet / yadyatathātvenāgrahaṇāditi brūyātsa prativaktavyo 'tha tathātvenāgrahaṇātkasmādayaṃ nopekṣeteti / so 'yamupādānopekṣābhyāmabhita ākṛṣyamāṇaścedano 'vyavasthitaḥ itīdaṅkārāspade rajatasamāropeṇopādāna eva vyavasthāpyate iti bhedāgrahaḥ samāropotpādakrameṇa cetanapravṛttihetuḥ / tathāhi-bhedāgrahādidaṅkārāspade rajatatvaṃ samāropya, tajjātīyasyopakārahetubhāvamanucintya, tajjātīyatayedaṅkārāspade rajatetamanumāya, tadarthī pravartata ityānupūrvyaṃ siddham / na ca taṭastharajatasmṛtiridaṅkārāspadasyopakārahetubhāvamanumāpayitumarhati, rajatatvasya hetorapakṣadharmatvāt / ekadeśadarśanaṃ khalvanumāpakaṃ na tvanekadeśadarśanam / yadāhuḥ- fn: 2-sādhyasādhanajñātasaṃbandhasya puṃso liṅgaviśiṣṭadharmyekadeśadarśanāt liṅge viśiṣṭadharmyekadeśe buddhiranumānamiti śabarasvāminaḥ / jñātasaṃbandhasyaikadeśadarśanāditi / samārope tvekadeśadarśanamasti / tatsiddhametadvivādādhyāsitaṃ rajatādijñānaṃ, purovartivastuviṣayam, rajatādyarthinastatra niyamena pravartakatvāt, yadyadarthinaṃ yatra niyamena pravartayati tajjñānantadviṣayaṃ yathobhayasiddhasamīcīnarajatajñānam, tathā cedam, tasmāttatheti / yaccoktamanavabhāsamānatayā na śuktirālambanamiti, tatra bhavān pṛṣṭo vyācaṣṭām, kiṃ śuktikātvasyaidaṃ rajatamiti jñānaṃ pratyanālambanatvamāhosvitdravyamātrasya puraḥsthitasya sitabhāsvarasya / yadi śuktikātvasyānālambanatvam, addhā / uttarasyānālambanatvaṃ bruvāṇasya tavaivānubhavavirodhaḥ / tathā hi-rajatamidamityanubhavannanubhavitā purovarti vastvaṅgulyādinā nirdiśati / dṛṣṭaṃ ca duṣṭānāṃ kāraṇānāmautsargikakāryapratibandhena kāryāntaropajananasāmarthyam, yathā dāvāgnidagdhānāṃ vetrabījānāṃ kadalīkāṇḍajanakatvam / bhasmakaduṣṭasya codarthasya tejaso bahvannapacanamiti / pratyakṣabādhāpahṛtaviṣayaṃ ca vibhramāṇāṃ yathārthatvānumānamābhāsaḥ, hutabahānuṣṇatvānumānavat / yaccoktaṃ mithyāpratyayasya vyabhicāre sarvapramāṇeṣvanāśvāsa iti, tat bodhakatvena svataḥprāmāṇyaṃ nāvyabhicāreṇeti vyutpādayadbhirasmābhiḥ parihṛtaṃ nyāya fn: 3-vyabhicāriṇāmapi sitanīlādiṣu cakṣurādīnāṃ bodhakatvena prāmāṇyamityā de tatroktam / kaṇikāyāmiti neha pratanyate / diṅmātraṃ cāsya smṛtipramoṣabhaṅgasyoktam / vistarastu brahmatattvasamīkṣāyāmavagantavya iti, tadidamuktam-'anye tu yatra yadadhyāsastasyaiva viparītadharmatvakalpanāmācakṣate iti / 'yatra śuktikādau yasya rajatāderadhyāsastasyaiva śuktikāderviparītadharmakalpanāṃ rajatatvadharmakalpanāmiti yojanā / nanu santu nāma parīkṣakāṇāṃ vipratipattayaḥ, prakṛte tu kimāyātamityatāha-sarvathāpi tvanyasyānyadharmakalpanāṃ na vyabhicarati / anyasyānyadharma fn: 1-avabhāsapadārthaḥ kalpanā / kalpanānṛtatā, sā cānirvacanīyatetyadhastādupapādayitum / tena sarveṣāmeva parīkṣakāṇāṃ mato 'nyasyānyadharmakalpanānirvacanīyāvaśyaṃbhāvinītyanirvacanīyatā sarvatantrasiddhānta ityarthaḥ / akhyātivādibhirakāmairapi sāmānādhikaraṇyavyapadeśapravṛttiniyamasnehādidamabhyupeyamiti bhāvaḥ / na kevalamiyamanṛtatā parīkṣakāṇāṃ siddhā, api tu laukikānāmapītyāha-tathā ca loke 'nubhavaḥ--śuktikā hi rajatavadavabhāsata iti / na punā rajatamidamiti śeṣaḥ / syādetat / anyasyānyātmatāvibhramo lokasiddhaḥ, ekasya tvabhinnasya bhedabhramo na dṛṣṭa iti kutaścidātmano 'bhinnānāṃ jīvānāṃ bhedavibhrama ityatāha-ekaścandraḥ sadvitīyavaditi / punarapi cidātmanyadhyāsamākṣipati-kathaṃ punaḥ pratyagātmanyaviṣaye 'dhyāso viṣayataddharmāṇām / ayamarthaḥ-cidātmā prakāśate na vāna cetprakāśate, kathamasminnadhyāso viṣayataddharmāṇā / na khalvapratibhāsamāne purovartini dravye rajatasya vā taddharmāṇāṃ vā samāropaḥ saṃbhavatiti / pratibhāse vā (na) tāvadayamātmā jaḍo ghaṭādivatparādhīnaprakāśa iti yuktam / na khalu sa eva kartā ca karma ca bhavati, virodhāt / fn: 2-dhātvarthatāvacchedakaphalaśālitvaṃ karmatvamityukte gacchatītyādau saṃyogaphalasya grāma iva caitre 'pi samavetatvāt, caitraścaivaṃ gacchatīti prayogāpattiḥ, tasmātparasamavetakriyāphalaśālitvameva karmatvamityarthaḥ / parasamavetakriyāphalaśāli hi karma, na ca jñānakriyā parasamavāyinīti kathamasyāṃ karma,na ca tadeva svaṃ ca paraṃ ca, virodhāt / ātmāntarasamavāyābhyupagame tu jñeyasyātmano 'nātmatvaprasaṅgaḥ / evaṃ tasya tasyetyanavasthāprasaṅgaḥ / syādetat / ātmā jaḍo 'pi sarvārthajñāneṣu bhāsamāno 'pi kartaiva na karma, parasamavetakriyāphalaśālitvābhāvāt, caitravat / yathā hi caitrasamavetakriyayā caitranagaraprāptāvubhayasamavetāyāmapi kriyamāṇāyāṃ nagarasyaiva karmatā, parasamavetakriyāphalaśālitvāt, na tu caitrasya kriyāphalaśālino 'pi, caitrasamavāyādgamanakriyāyā iti, tanna / śrutivirodhāt / śrūyate hi 'satyaṃ jñānamanantaṃ brahma'iti upapadyate ca, tathā hi-yo 'yamarthaprakāśaḥ phalaṃ yasminnarthaśca ātmā ca prathete sa kiṃ jaḍaḥ svayaṃprakāśo vā / jaḍaścetviṣayātmānāvapi jaḍāviti kasminkiṃ prakāśetāviśeṣāt, iti prāptamāndhyamaśeṣasya jagataḥ / tathā cābhāṇakaḥ / 'andhasyevāndhalagnasya vinipātaḥ pade pade' / na ca nilīnameva vijñānamarthātmānau jñāpayati, cakṣurādivaditi vācyam / jñāpanaṃ hi jñānajananam, janitaṃ ca jñānaṃ jaḍaṃ sannoktadūṣaṇamativarteteti / evamuttarottarāṇyapi jñānāni jaḍānītyanavasthā / tasmādaparādhīnaprakāśā saṃvidupetavyā / fn: 3-saṃvidaparādhīnaprakāśā bhavatu, ātmā jaḍaḥ kiṃ na syāditivādinaṃ ātmasvaprakāśavādyāha---tathāpīti / tathāpi kimāyātaṃ viṣayātmanoḥ svabhāvajaḍayoḥ / etadāyātaṃ yattayoḥ saṃvidajaḍeti / fn: 1-arthātmasaṃbandhinyāṃ saṃvidyajaḍāyāmapi nārthātmanoḥ prakāśamānatāsiddhiḥ paṇḍite 'pi putre piturapāṇḍityavadityāha---tatkimiti / tatkiṃ putraḥ paṇḍita iti pitāpi paṇḍito 'stu / svabhāva eṣa saṃvidaḥ svayaṃprakāśāyā yadarthātmasaṃbandhiteti cet, hanta putrasyāpi paṇḍitasya svabhāva eṣa yatpitṛsaṃbandhiteti fn: 2-yathā svabhāvasaṃbaddhā saṃvit tathā pitṛgatajanakatvasaṃbaddhaṃ putragatajanyatvamiti bhāvaḥ / samānam / sahārthātmaprakāśena saṃvitprakāśo na tvarthātmaprakāśaṃ vineti tasyāḥ svabhāva iti cet, tatkiṃ saṃvido bhinnau saṃvidarthātmaprakāśau / tathā ca na svayaṃprakāśā saṃvit, na ca saṃvidarthātmaprakāśa iti / atha 'saṃvidarthātma fn: 3-saṃvidaśca arthātmanośca prakāśāvityarthaḥ / prakāśo na saṃvido bhidyete', saṃvideva tau / evaṃ cet yāvaduktaṃ bhavati saṃvitātmārthau saheti tāvaduktaṃ bhavati saṃvidarthātmaprakāśau saheti, fn: 4-saṃvidatiriktaprakāśānaṅgīkāre saṃvidarthātmānau saha prakāśata ityuktaṃ syāt tathā coktaputrapāṇḍityanyāyaprasaraḥ / tathā ca na vivakṣitārthasiddhiḥ / fn: 5arthasaṃvidoḥ sahabhāvo vyabhicaratītyāha---na ceti / na cātītānāgatārthagocarāyāḥ saṃvidor'thasahabhāvo 'pi / tadviṣayahānopādānopekṣābuddhijananādarthasahabhāva iti cenna, arthasaṃvida iva hānādibuddhīnāmapi tadviṣayatvānupapatteḥ / hānādijananāddhānādibuddhīnāmarthaviṣayatvam, arthaviṣayahānādibuddhijananācca arthasaṃvidastadviṣayatvamiti cet, tatkiṃ dehasya prayatnavadātmasaṃyogo dehapravṛttinivṛttiheturarthe ityarthaprakāśo 'stu / jāḍyāddehātmasaṃyogo nārthaprakāśa iti cet, nanvayaṃ svayaṃprakāśo 'pi svātmanyeva khadyotavatprakāśaḥ, arthe tu jaḍa ityupapāditam / na ca prakāśasyātmāno viṣayāḥte hi vicchinnadīrghasthūlatayānubhūyante,prakāśaścāyamāntaro 'sthūlo 'naṇurahrasvo 'dīrdhaśceti prakāśate, fn: 6-'syādetat'ityārabhya pratipāditaṃ bauddhamataṃ nirasya svamatamāha---tasmāditi / tasmāccandre 'nubhūyamāne iva dvitīyaścandramāḥ svaprakāśādanyor'thaḥ anirvacanīya eveti yuktamutpaśyāmaḥ / fn: 7-saṃvida ātmatvasiddhyarthamadvitīyatvamāha--neti / na ca asya prakāśasyā fn: 8-ājānataḥ svabhāvataḥ / jānataḥ svalakṣaṇabhedo 'nubhūyate / na ca anirvācyārthabhedaḥ prakāśaṃ nirvācyaṃ bhettumarhati, atiprasaṅgāt / na ca arthānāmapi parasparaṃ bhedaḥ samīcīnajñānapaddhatimadhyāste ityupariṣṭādupapādayiṣyate / tadayaṃ prakāśa eva svayaṃprakāśa ekaḥ kūṭasthanityo niraṃśaḥ pratyagātmāśakyanirvacanīyebhyo dehendriyādibhya ātmānaṃ pratīpaṃ nirvacanīyamañcati jānātīti pratyaṅ sa cātmeti pratyagātmā, sa cāparādhīnaprakāśatvāt, anaṃśatvācca, aviṣayaḥ, tasminnadhyāso viṣayadharmāṇām, dehendriyādidharmāṇām katham,kimākṣepe / ayukto 'yamadhyāsa ityākṣepaḥ / kasmādayamayukta ityata āha-sarvo hi puro 'vasthite viṣaye viṣayāntaramadhyasyati / etaduktaṃ bhavati-yatparādhīnaprakāśamaṃśavacca tatsāmānyāṃśagrahe kāraṇadoṣavaśācca viśeṣāgrahe 'nyathā prakāśate / pratyagātmā tvaparādhīnaprakāśatayā na svajñāne kāraṇānyapekṣate, yena tadāśrayairdeṣairduṣyet / na cāṃśavān, yena kaścidasyāṃśo gṛhyeta, kaścinna gṛhyeta / nahi tadeva tadānīmeva tenaiva gṛhītamagṛhītaṃ ca saṃbhavatīti na svayaṃprakāśapakṣe 'dhyāsaḥ / sadātane 'pyaprakāśe puro 'vasthitatvasyāparokṣatvasyābhāvānnādhyāsaḥ / fn: 9-śukteriva ekasyaiva vastunaḥ grahaṇāgrahaṇe siddhe kimityaupādhikaṃ viṣayatvaṃ sādhyata iti cet sāṃśasya tathā syāt ātmanastu niraṃśatvānna tathetyāha----nahīti / na hi śuktau apuraḥsthitāyāṃ rajatamadhyasyatīdaṃ rajatamiti / tasmādatyantagrahe atyantāgrahe ca nādhyāsa iti siddham / syādetat / aviṣayatve hi cidātmano nādhyāsaḥ, viṣaya eva tu cidātmāsmatpratyayasya, tatkathaṃ nādhyāsa ityata āha-yuṣmatpratyayāpetasya ca pratyagātmano 'viṣayatvaṃ bravīṣi / viṣayatve hi cidātmano 'nyo viṣayī bhavet / tathā ca yo viṣayī sa eva cidātmā / viṣayastu tato 'nyo yuṣmatpratyayagocaro 'bhyupeyaḥ / tasmādanātmatvaprasaṅgādanavasthāparihārāya yuṣmatpratyayāpetatvamata evāviṣayatvamātmano vaktavyam, tathā ca nādhyāsa ityarthaḥ / pariharati-ucyate-na tāvadayamekāntenāviṣayaḥ / kutaḥ,asmatpratyayaviṣayatvāt / ayamarthaḥ- satyaṃ pratyagātmā svayaṃprakāśatvādaviṣayo 'naṃśaśca,tathāpi anirvacanīyānādyavidyāparikalpitabuddhimanaḥ sūkṣmasthūlaśarīrendriyāvacchedakabhedenānavacchinno 'pi vastuto 'vacchinna iva abhinno 'pi bhinna iva, akartāpi karteva abhoktāpi bhokteva aviṣayo 'pyasmatpratyayaviṣaya iva, jīvabhāvamāpanno 'vabhāsate, nabha iva ghaṭamaṇikamallikādyavacchedabhedena bhinnamivānekavidhadharmakamiveti / na hi cidekarasasyātmanaḥ cidaṃśe gṛhīte agṛhītaṃ kiñcidasti / na khalvānandanityatvavibhutvādayo 'sya cidrūpādvastuto bhidyante, yena tadgrahe na gṛhyeran / gṛhītā eva tu kalpitena bhedena na vivecitā ityagṛhītā ivābhānti / na ca ātmano buddhyādibhyo bhedastāttvikaḥ, yena cidātmani gṛhyamāṇe so 'pi gṛhīto bhavet, buddhyādīnāmanirvācyatvena tadbhedasyāpyanirvacanīyatvāt / tasmāccidātmanaḥ svayaṃprakāśasyaiva anavacchinnasya avacchinnebhyo buddhyādibhyo bhedāgrahāt tadadhyāsena jīvabhāva iti / tasya cānidamidamātmano 'smatpratyayaviṣayatvamupapadyate / tathā hi-kartā bhoktā cidātmā ahaṃpratyaye pratyavabhāsate / na codāsīnasya tasya kriyāśaktirbhogaśaktirvā saṃbhavati / yasya ca buddhyādeḥ kāryakāraṇasaṃghātasya kriyābhogaśaktī na tasya caitanyam / tasmāccidātmaiva kāryakaraṇasaṃghātena grathito labdhakriyābhogaśaktiḥ svayaṃprakāśo 'pi buddhyādiviṣayavicchuraṇāt kathañcidasmatpratyayaviṣayo 'haṅkārāspadaṃ jīva iti ca janturiti ca kṣetrajña iti ca ākhyāyate / na khalu jīvaścidātmano bhidyate / tathā ca śrutiḥ-'anena jīvenātmanā'iti / tasmāccidātmano 'vyatirekāt jīvaḥ svayaṃprakāśo 'pyahaṃpratyayena fn: 1-yatpūrvaṃ karmakartṛtvavirodha uktaḥ so 'pyanena parāsto veditavyaḥ, aupādhikaviṣayatvāt / kartṛbhoktṛtayā vyavahārayogyaḥ kriyata ityahaṃpratyayālambanamucyate / na ca adhyāse sati viṣayatvaṃ viṣayatve ca adhyāsaḥ ityanyonyāśrayatvamiti sāṃpratam, bījāṅkuravadanāditvāt, pūrvapūrvādhyāsatadvāsanāviṣayīkṛtasyottarottarādhyāsaviṣayatvāvirodhādi tyuktam-'naisargiko 'yaṃ lokavyavahāraḥ'iti bhāṣyagranthena / tasmāt suṣṭūktam-na tāvadayamekāntenāviṣaya iti / jīvo hi cidātmatayā svayaṃprakāśatayāviṣayo 'pyaupādhikena rūpeṇa viṣaya iti bhāvaḥ / syādetat / na vayamaparādhīnaprakāśatayāviṣayatvenādhyāsamapākurmaḥ, kintu pratyagātmā na svato nāpi parataḥ prathata ityaviṣayaḥ iti brūmaḥ / tathā ca sarvathāprathamāne pratyagātmani kuto 'dhyāsa ityata āha-aparokṣatvācca pratyagātmaprasiddheḥ / pratīca ātmanaḥ prasiddhiḥ prathā, tasyā aparokṣatvāt / yadyapi pratyagātmani nānyā prathāsti, tathāpi bhedopacāraḥ / yathā puruṣasya caitanyamiti / etaduktaṃ bhavati-avaśyaṃ cidātmāparokṣo 'bhyupetavyaḥ tadaprathāyāṃ sarvasyāprathanena jagadāndhyaprasaṅgādityuktam / śrutiścātra bhavati-'tameva bhāntamanu bhāti sarvaṃ tasya bhāsā sarvamidaṃ vibhāti'iti / tadevaṃ paramārthaparihāramuktvābhyupetyāpi cidātmanaḥ parokṣatāṃ prauḍhavāditayā parihārāntaramāha-na cāyamasti niyamaḥ puro 'vasthita eva, aparokṣa eva,viṣaye viṣayāntaramadhyasitavyam / kasmādayaṃ na niyama ityata āha-apratyakṣe 'pi hyākāśe bālāstalamalinatādyadhyasanti / hiryasmādarthe / nabho hi dravyaṃ sat rūpasparśavirahānna bāhyendriyapratyakṣam / nāpi mānasam, manaso 'sahāyasya bāhye 'pravṛtteḥ, tasmādapratyakṣam / atha ca tatra bālā avivekinaḥ paradarśitadarśinaḥ kadācitpārthivacchāyāṃ śyāmatāmāropya, kadācittaijasaṃ śuklatvamāropya, nīlotpalapalāśaśyāmamiti vā rājahaṃsamālādhavalamiti vā nirvarṇayanti / tatrāpi pūrvadṛṣṭasya taijasasya vā tāmasasya rūpasya paratra nabhasi smṛtirūpo 'vabhāsata iti / evaṃ tadeva talamadhyasyanti avāṅmukhībhūtamahendranīlamaṇimayamahākaṭāhakalpamityarthaḥ / upasaṃharati-evam--uktena prakāreṇa sarvākṣepaparihārāt,aviruddhaḥ pratyagātmanyapyanātmanām-buddhyādīnāmadhyāsaḥ / nanu santi ca sahasramadhyāsāḥ, tatkimarthamayamevādhyāsa ākṣepasamādhānābhyāṃ vyutpāditaḥ nādhyāsamātramityata āha-tametamevaṃlakṣaṇamadhyāsaṃ paṇḍitā avidyeti manyante / avidyā hi sarvānarthabījamiti śrutismṛtītihāsapurāṇādiṣu prasiddham / taducchedāya vedāntāḥ pravṛttā iti vakṣyati / pratyagātmanyanātmādhyāsa eva sarvānarthahetuḥ na punā rajatādivibhramā iti sa evāvidyā, tatsvarūpaṃ cāvijñātaṃ na śakyamucchettumiti tadeva vyutpādyaṃ nādhyāsamātram / atra ca 'evaṃ lakṣaṇam'ityevaṃrūpatayānarthahetutoktā / yasmātpratyagātmanyaśanāyādirahite 'śanāyādyupetāntaḥkaraṇādyahitāropaṇe pratyagātmānamaduḥkhaṃ duḥkhākaroti, tasmādanarthahetuḥ / na caivaṃ pṛthagjanā api manyante 'dhyāsam, yena na vyutpādyetetyata uktam-paṇḍitā manyante / nanviyamanādiratinirūḍhanibiḍavāsanānubaddhāvidyā na śakyā niroddhum, upāyābhāvāditi yo manyate taṃ prati tannirodhopāyamāha-tadvivekena ca vastusvarūpāvadhāraṇam-nirvicikitsaṃ jñānamvidyāmāhuḥ,paṇḍitāḥ / pratyagātmani khalvatyantavivikte buddhyādibhyaḥ buddhyādibhedāgrahanimitto buddhyādyātmatvataddharmādhyāsaḥ / tatra śravaṇamananādibhiryadvivekavijñānaṃ tena vivekāgrahe nivartite, adhyāsāpabādhātmakaṃ fn: 1-vastusvarūpaṃ ca tadavadhāraṇaṃ ceti karmadhārayaḥ / vastusvarūpāvadhāraṇaṃ vidyā cidātmarūpaṃ svarūpe vyavatiṣṭhata ityarthaḥ / syādetat / atinirūḍhanibiḍhavāsanānuvidvāvidyā vidyayāpabādhitāpi svavāsanāvaśātpunarudbhaviṣyati pravartayiṣyati ca vāsanādikāryaṃ svocitamityata āha-tatraivaṃ sati, evaṃbhūtavastutattvāvadhāraṇe sati,yatra yadadhyāsastatkṛtena doṣeṇa guṇena vā aṇumātreṇāpi sa na saṃbadhyate-antaḥkaraṇādidoṣeṇāśanāyādinā cidātmā, cidātmano guṇena caitanyānandādināntaḥkaraṇādi na saṃbadhyate / etaduktaṃ bhavati-tattvāvadhāraṇābhyāsasya hi svabhāva eva sa tādṛśaḥ, yadanādimapi nirūḍhanibiḍavāsanamapi mithyāpratyayamapanayati / tattvapakṣapāto hi svabhāvo dhiyām, yathāhurbāhyā api--'nirupadravabhūtārthasvabhāvasya viparyayaiḥ / na bādho 'yatnavattve 'pi buddhestatpakṣapātataḥ' // iti / viśeṣatastu cidātmasvabhāvasya tattvajñānasyātyantāntaraṅgasya kuto 'nirvācyayāvidyayā bādha iti / yaduktam,satyānṛte mithunākṛtya, vivekāgrahādadhyasyāhamidaṃmamedamiti lokavyavahāraiti tatra vyapadeśalakṣaṇo vyavahāraḥ kaṇṭhoktaḥ / itiśabdasūcitaṃ lokavyavahāramādarśayati-tametamavidyākhyamiti / nigadavyākhyātam / ākṣipati-kathaṃ punaravidyāvadviṣayāṇi pratyakṣādīni pramāṇāni / tattvaparicchedo hi pramā vidyā,tatsādhanāni pramāṇāni kathamavidyāvadviṣayāṇi / nāvidyāvantaṃ pramāṇānyāśrayanti, tatkāryasya vidyāyā avidyāvirodhitvāditi bhāvaḥ / santu vā pratyakṣādīni saṃvṛtyāpi yathā tathā,śāstrāṇi tu puruṣahitānuśāsanaparāṇyavidyāpratipakṣatayā nāvidyāvadviṣayāṇi bhavitumarhantītyāha-śāstrāṇi ceti / samādhatte-ucyate-dehendriyādiṣvahaṃmamābhimānahīnasya,tādātmyataddharmādhyāsahīnasyapramātṛtvānupapattau satyāṃ pramāṇapravṛttyanupapatteḥ / ayamarthaḥ-pramātṛtvaṃ hi pramāṃ prati kartṛtvam tacca svātantryam / svātantryaṃ ca pramāturitarakārakāprayojyasya samastakārakaprayoktṛtvam / tadanena pramākaraṇaṃ pramāṇaṃ prayojanīyam / na ca svavyāpāramantareṇa karaṇaṃ prayoktumarhati / na ca kūṭasthanityaścidātmāpariṇāmī svato vyāpāravān / tasmāt vyāpāravadbuddhyāditādātmyādhyāsāt, vyāpāravattayā pramāṇamadhiṣṭhātumarhatīti bhavatyavidyāvatpuruṣaviṣayatvamavidyāvatpuruṣāśrayatvaṃ pramāṇānāmiti / atha mā pravartiṣata pramāṇāni kiṃ naśchinnamityata āha-na hīndriyāṇyanupādāya pratyakṣādivyavahāraḥ saṃbhavati / vyavahriyate aneneti vyavahāraḥ phalam, pratyakṣādīnāṃ pramāṇānāṃ phalamityarthaḥ / 'indriyāṇi'iti, indriyaliṅgādīnīti draṣṭavyam, daṇḍino gacchantītivat / evaṃ hi 'pratyakṣādi'ityupapadyate / vyavahārakriyayā ca vyavahāryākṣepātsamānakartṛkatā / anupādāya yo vyavahāra iti yojanā / kimiti punaḥ pramātopādatte pramāṇāni,atha svayameva kasmānna pravartata ityata āha-na cādhiṣṭhānamantareṇendriyāṇāṃ vyāpāraḥ-pramāṇānāṃ vyāpāraḥsaṃbhavati / na jātu karaṇānyanadhiṣṭhitāni kartrā svakārye vyāpriyante, mā bhūtkuvindarahitebhyo vemādibhyaḥ paṭotpattiriti / atha deha evādhiṣṭhātā kasmānna bhavati,kṛtamatrātmādhyāsenetyata āha-na cānadhyastātmabhāvena dehena kaścidvyāpriyate / suṣupte 'pi vyāpāraprasaṅgādi bhāvaḥ / syādetat / yathānadhyastātmabhāvaṃ vemādikaṃ kuvindo vyāpārayanpaṭasya kartā, evamanadhyastātmabhāvaṃ dehendriyāditi vyāpārayan bhaviṣyati tadabhijñaḥ pramātotyata āha-na caitasminsarvasmin-itaretarātmādhyāse itaretarātmādhyāse ca,asati, ātmano 'saṅgasya-sarvathā sarvadā sarvadharmaviyuktasya,pramātṛtvamupapadyate / vyāpāravanto hikuvindādayo vemādīnadhiṣṭhāya vyāpārayanti, anadhyastātmabhāvasya tu dehādiṣvātmano na vyāpārayogo 'saṅgatvādityarthaḥ / fn: 1-avaśyaṃ cetyarthaḥ / ātaścādhyāsāśrayāṇi pramāṇānītyāha-na ca pramātṛtvamantareṇa pramāṇapravṛttirasti / pramāyāṃ khalu phale svatantraḥ pramātā bhavati / antaḥkaraṇapariṇāmabhedaśca prameyapravaṇaḥ kartṛsthaścitsvabhāvaḥ pramā / kathaṃ ca jaḍasyāntaḥkaraṇasya pariṇāmaścidrūpo bhavet, yadi cidātmā tatra nādhyasyeta / kathaṃ caiṣa cidātmakartṛko bhavet, yadyantaḥkaraṇaṃ vyāpāravaccidātmani nādhyasyet / tasmāditaretarādhyāsāccidātmakartṛsthaṃ pramāphalaṃ sidhyati, tatsiddhau ca pramātṛtvam, tāmeva ca pramāmurarīkṛtya pramāṇasya pravṛttiḥ / pramātṛtvena ca pramopalakṣyate / pramāyāḥ phalasyābhāve pramāṇaṃ na pravarteta / tathā ca pramāṇamapramāṇaṃ syādityarthaḥ / upasaṃharati-tasmādavidyāvadviṣayāṇyeva pratyakṣādīni pramāṇāni / syādetat / bhavatu pṛthagjanānāmevam / āgamopapattipratipannapratyagātmatattvānāṃ vyutpannānāmapi puṃsāṃ pramāṇaprameyavyavahārā dṛśyanta iti kathamavidyāvadviṣayāṇyeva pramāṇānītyata āha-paśvādibhiścāviśeṣāditi / vidantu nāmāgamopapattibhyāṃ dehendriyādibhyo bhinnaṃ pratyagātmānam / pramāṇaprameyavyavahāre tu prāṇabhṛnmātradharmānnātivartante / yādṛśo hi paśuśakuntādīnāmavipratipannamugdhabhāvānāṃ vyavahārastādṛśo vyutpannānāmapi puṃsāṃ dṛśyate / tena tatsāmānyātteṣāmapi vyavahārasamaye avidyāvattvamanumeyam / caśabdaḥ samuccaye / uktaśaṅkānivartanasahitapūrvoktopapattiḥ avidyāvatpuruṣaviṣayatvaṃ pramāṇānāṃ sādhayatītyarthaḥ / etadeva vibhajate-yathā hi paśvādaya iti / atra caśabdādibhiḥ śrotrādīnāṃ saṃbandhe satiiti pratyakṣaṃ pramāṇaṃ darśitam / śabdādivijñāneiti tatphalamuktam / pratikūleiti ca anumānaphalam / tathā hi-śabdādisvarūpamupalabhya tajjātīyasya pratikūlatāmanusmṛtya tajjātīyatayopalabhyamānasya pratikūlatāmanumimīta iti / udāharati-yathā daṇḍeti / śeṣamatirohitārtham / syādetat / bhavantu pratyakṣādīnyavidyāvadviṣayāṇi / śāstraṃ tu 'jyotiṣṭomena svargakāmo yajeta'ityādi na dehātmādhyāsena pravartitumarhati / atra khalvāmuṣmikaphalopabhogayogyo 'dhikārī pratīyate / tathā ca pāramarṣaṃ sūtram-'śāstra fn: 1-yasmāt arthasya tallakṣaṇatvāt-śabdapramāṇatvāt, śāstraphalaṃ śāstragamyaṃ phalaṃ prayoktari pratīyate tasmāt prayoge 'nuṣṭhāne yajamānaḥ svayaṃ kartā syāditi sūtrārthāḥ / phalaṃ prayoktari tallakṣaṇatvāttasmātsvayaṃ prayoge syāt'(ā. 3 pā. 7 sū. 18)iti / na ca dehādi bhasmībhūtaṃ pāralaukikāya phalāya kalpata iti dehādyatiriktaṃ kañcidātmānamadhikāriṇamākṣipati śāstram, tadavagamaśca vidyeti kathamavidyāvadviṣayaṃ śāstramityāśaṅkyāha-śāstrīye tviti / tu śabdaḥ pratyakṣādivyavahārādbhinatti śāstrīyam / adhikāraśāstraṃ hi svargakāmasya puṃsaḥ paralokasaṃbandhaṃ vinā na nirvahatīti tāvanmātramākṣipet, na tvasyāsaṃsāritvamapi, tasyādhikāre 'nupayogāt / pratyuta aupaniṣadasya puruṣasyākarturabhokturadhikāravirodhāt / prayoktā hi karmaṇaḥ karmajanitaphalabhogabhāgī karmaṇyadhikārī svāmī bhavati / tatra kathamakartā prayoktā,kathaṃ vābhoktā karmajanitaphalabhogabhāgī / tasmādanādyavidyālabdhakartṛtvabhoktṛtvabrāhmaṇatvādyabhimāninaṃ naramadhikṛtya vidhiniṣedhaśāstraṃ pravartate / evaṃ vedāntā apyavidyāvatpuruṣaviṣayā eva / na hi pramātrādivibhāgādṛte tadarthādhigamaḥ / te tvavidyāvantamanuśāsanto nirmṛṣṭanikhilāvidyamanuśiṣṭaṃ svarūpe vyavasthāpayantītyetāvāneṣāṃ viśeṣaḥ / tasmādavidyāvatpuruṣaviṣayāṇyeva śāstrāṇīti siddham / syādetat / yadyapi virodhānupayogābhyāmaupaniṣadaḥ puruṣo 'dhikāre nāpekṣyate, tathāpyupaniṣadbhyo 'vagamyamānaḥ śaknotyadhikāraṃ niroddhum / tathā ca parasparāpahatārthatvena kṛtsna eva vedaḥ prāmāṇyamapajahyādityata āha-prāk ca tathābhūtātmeti / satyamaupaniṣadapuruṣādhigamo 'dhikāravirodhī,tasmāttu purastātkarmavidhayaḥ svocitaṃ vyavahāranirvartayanto nānupajātena brahmajñānena śakyā niroddhum / na ca parasparāpahatiḥ, vidyāvidyāvatpuruṣabhedena vyavasthopapatteḥ / yathā-'na hiṃsyātsarvā bhūtāni'iti sādhyāṃśaniṣedhe 'pi 'śyenenābhicaran yajeta'iti śāstraṃ pravartamānaṃ na hiṃsyādityanena na virudhyate,tatkasya hetoḥ,puruṣabhedāditi / avajitakrodhārātayaḥ puruṣā niṣedhe 'dhikriyante, krodhārātivaśīkṛtāstu śyenādiśāstra iti / avidyāvatpuruṣaviṣayatvaṃ nātivartata iti yaduktaṃ tadeva sphorayati-tathāhiti / varṇādhyāsaḥ-'rājā rājasūyena yajeta'ityādiḥ / āśramādhyāsaḥ-'gṛhasthaḥ sadṛśīṃ bhāryāṃ vindeta'ityādiḥ / vayo 'dhyāsaḥ-'kṛṣṇakeśo 'gnīnādadhīta'ityādiḥ / avasthādhyāsaḥ 'apratisamādheyavyādhīnāṃ jalādipraveśena prāṇatyāgaḥ'iti / ādigrahaṇaṃ mahāpātakopapātakasaṃkarīkaraṇāpātrīkaraṇamalinīkaraṇādyadhyāsopasaṃgrahārtham / tadevamātmānātmanoḥ parasparādhyāsamākṣepasamādhānābhyāmupapādya pramāṇaprameyavyavahārapravartanena ca dṛḍhīkṛtya tasyānaharthahetutvamudāharaṇaprapañcena pratipādayitum tatsvarupamuktaṃ smārayati-adhyāso nāma atasmiṃstadbuddhirityavocāma / 'smṛtirūpaḥ paratra pūrvadṛṣṭāvabhāsaḥ'ityasya saṃkṣepābhidhānametat / tatra ahamiti dharmitādātmyādhyāsa-mātram, mametyanutpāditadharmādhyāsaṃ nānarthaheturiti dharmādhyāsameva mamakāraṃ sākṣādaśeṣānarthasaṃsārakāraṇamudāharaṇaprapañcenāha-tadyathā putrabhāryādiṣviti / dehatādātmyamātmanyadhyasya dehadharmaṃ putrakalatrādisvāmyaṃ ca kṛśatvādivadāropya āha-ahameva vikalaḥ, sakalaḥ iti / svasya khalu sākalyena svābhyasākalyāt svāmīśvaraḥ sakalaḥ saṃpūrṇo bhavati / tathā svasya vaikalyena svāmyavaikalyāt, svāmīśvaro vikalo 'saṃpūrṇo bhavati / bāhyadharmā ye vaikalyādayaḥ svāmyapraṇālikayā saṃcaritāḥ śarīre tānātmanyadhyasyatītyarthaḥ / yadā ca paropādhyapekṣe dehadharme svāmye iyaṃ gatiḥ, tadā kaiva kathā anaupādhikeṣu dehadharmeṣu kṛśatvādiṣvatyāśayavānāha-tathā dehadharmāniti / dehādapyantaraṅgāṇāmindriyāṇāmadhyastātmabhāvānāṃ dharmān mūkatvādīn, tato 'pyantaraṅgasyāntaḥkaraṇasya adhyastātmabhāvasya dharmān kāmasaṃkalpādīn ātmanyadhyasyatīti yojanā / tadanena prapañcena dharmādhyāsamuktvā tasya mūlaṃ dharmyadhyāsamāha-evamahaṃpratyayinam-ahaṃpratyayo vṛttiryasmin antaḥkaraṇādau, so 'yamahaṃpratyayītaṃ / svapracāraṇasākṣiṇi- antaḥkaraṇapracārasākṣiṇi, caitanyodāsīnatābhyāṃ,pratyagātmanyadhyasya / tadanena kartṛtvabhoktṛtve upapādite / caitanyamupapādayati-taṃ ca pratyagātmānaṃ sarvasākṣiṇaṃ tadviparyayeṇa,antaḥkaraṇādiviparyayeṇa, antaḥkaraṇādyacetanam, tasya viparyayaḥ caitanyam, tena / itthaṃbhūtalakṣaṇe tṛtīyā / antaḥkaraṇādiṣvadhyasyati / tadanenāntaḥkaraṇādyavacchinnaḥ pratyagātmā idamanidaṃsvarūpaścetanaḥ kartā bhoktā kāryakāraṇāvidyādvayādhāro 'haṅkārāspadaṃ saṃsārī sarvānarthasaṃbhārabhājanaṃ jīvātmā itaretarādhyāsopādānaḥ, tadupādānaścādhyāsa ityanāditvāt bījāṅkuravannetaretarāśrayatvamityuktaṃ bhavati / pramāṇaprameyavyavahāradṛḍhīkṛtamapi śiṣyahitāya svarūpābhidhānapūrvakaṃ sarvalokapratyakṣatayādhyāsaṃ sudṛḍhīkaroti-evamayamanādiranantaḥ-tattvajñānamantareṇāśakyasamucchedaḥ / anādyanantatve heturuktaḥ-naisargika iti / mithyāpratyayarūpaḥ-mithyāpratyayānāṃ rūpamanirvacanīyatvam;tadyasya sa tathoktaḥ / anirvacanīya ityarthaḥ / prakṛtamupasaṃharati-asyānarthahetoḥ prahāṇāya / virodhipratyayaṃ vinā kuto 'sya prahāṇamityaya uktam-ātmaikatvavidyāpratipattaye iti / pratipattiḥ prāptiḥ tasyai, na tu japamātrāya, nāpi karmasu pravṛttaye, ātmaikatvaṃ vigalitanikhilaprapañcatvam ānandarūpasya sataḥ / tatpratipattiṃ nirvicikitsāṃ bhāvayanto vedāntāḥ samūlaghātamadhyāsamupaghnanti / etaduktaṃ bhavati-asmatpratyayasyātmaviṣayasya samīcīnatve sati brahmaṇo jñātvānniṣprayojanatvācca na jijñāsā syāt / tadabhāve ca na brahmajñānāya vedāntāḥ paṭhyeran / api tvavivakṣitārthā japamātre upayujyeran / na hi tadaupaniṣadātmapratyayaḥ pramāṇatāmaśnute / na cāsāvapramāṇamabhyasto 'pi vāstavaṃ kartṛtvabhoktṛtvādyātmano 'panetumarhati / āropitaṃ hi rūpaṃ tattvajñānenāpodyate, na tu vāstavamatattvajñānena / na hi rajjvā rajjutvaṃ sahasramapi sarpadhārāpratyayā apavadituṃ samutsahante / mithyājñānaprasañjitaṃ ca svarūpaṃ śakyaṃ tattvajñānenāpavaditum / mithyājñānasaṃskāraśca sudṛḍho 'pi tattvajñānasaṃskāreṇādaranairantaryadīrghakālātattvajñānābhyāsajanmaneti / syādetat / prāṇādyupāsanā api vedānteṣu bahulamupalabhyante, tatkathaṃ sarveṣāṃ vedāntānāmātmaikatvapratipādanamartha ityata āha-yathā cāyamarthaḥ sarveṣāṃ vedāntānāṃ tathā vayamasyāṃ śārīrakamīmāṃsāyāṃ pradarśayiṣyāmaḥ / śarīrameva śarīrakamtatra nivāsī śārīrako jīvātmā, tasya tvaṃpadābhidheyasya tatpadābhidheyaparamātmarūpatāmīmāṃsā yā sā tathoktā / etāvānatrārthasaṃkṣepaḥ-yadyapi svādhyāyādhyayanaparavidhinā svādhyāyapadavācyasya vedarāśeḥ phalavadarthāvabodhaparatāmāpādayatā karmavidhiniṣedhānāmiva vedāntānāmapi svādhyāyaśabdavācyānāṃ phalavadarthāvabodhaparatvamāpāditam, yadyapi ca 'aviśiṣṭastu fn: 1-nanu sarvasya vedasya kāryāvabodhaparatvāt siddhe brahmaṇi vedāntānāmaprāmāṇyaṃ syāditicettatrāha---aviśiṣṭastviti / lokavedayorvākyārthasyāviśeṣāt, mantrāṇāmiva devatādau vedāntānāṃ brahmaṇi prāmāṇyaṃ syādityarthaḥ / yatpunaruktaṃ kāryaparatvaṃ vedasya taddharmaviṣayamunneyamiti vakṣyati / vākyārthaḥ'iti nyāyāt mantrāṇāmiva vedāntānāmarthaparatvamautsargikam, yadyapi ca vedāntebhyaścaitanyānandaghanaḥ kartṛtvabhoktṛtvarahito niṣprapañca ekaḥ pratyagātmā avagamyate, tathāpi kartṛtvabhoktṛtvaduḥkhaśokamohamayamātmānamavagāhamānenāhaṃpratyayena saṃdehabādhavirahiṇā virudhyamānā vedāntāḥ svārthātpracyutā upacaritārthā vā japamātropayogino vetyavivakṣitasvārthāḥ / tathā ca tadarthavicārātmikā caturlakṣaṇī śārīrakamīmāṃsā nārabdhavyā / na ca sarvajanīnāhamanubhavasiddha ātmā saṃdigdho vā saprayojano vā, yena jijñāsyaḥ san vicāraṃ prayuñjīteḥiti pūrvapakṣaḥ / siddhāntastu bhavedetadevaṃ yadyahaṃpratyayaḥ pramāṇam / tasya tūktena prakāreṇa śrutyādibādhakatvānupapatteḥ, śrutyādibhiśca samastatīrthakaraiśca prāmāṇyānabhyupagamādadhyāsatvam / evaṃ ca vedāntā nāvivakṣitārthāḥ, nāpyupacaritārthāḥ, kiṃ tūktakṣaṇāḥ / pratyagātmaiva teṣāṃ mukhyor'thaḥ / tasya ca vakṣyamāṇena krameṇa saṃdigdhatvāt prayojanavatvācca yuktā jijñāsā, ityāśayavānsūtrakāraḥ tajjijñāsāmasūtrayat,- athāto brahmajijñāsā | bbs_1,1.1 |athāto brahmajijñāseti / jijñāsayā saṃdehaprayojane sūcayati / tatra sākṣādicchāvyāpyatvādbrahmajñānaṃ kaṇṭhoktaṃ prayojanam / na ca karmajñānātparācīnamanuṣṭhānamiva brahmajñānātparācīnaṃ kiñcidasti, yenaitadavāntaraprayojanaṃ bhavet / kintu brahmamīmāṃsākhyatarketikartavyatānujñātaviṣayairvedāntairāhitaṃ nirvicikitsaṃ brahmajñānameva samastaduḥkhopaśamarūpamānandaikarasaṃ paramaṃ naḥ prayojanam / tamarthamadhikṛtya hi prekṣāvantaḥ pravartantetarām / tacca prāptamapyanādyavidyāvaśādaprāptamiveti prepsitaṃ bhavati / yathā svagrīvāgatamapi graiveyakaṃ kutaścidbhramānnāstīti manyamānaḥ pareṇa pratipāditamaprāptamiva prāpnoti / jijñāsā tu saṃśayasya kāryamiti svakāraṇaṃ saṃśayaṃ sūcayati / saṃśayaśca mīmāṃsārambhaṃ prayojayati / tathā ca śāstre prekṣāvatpravṛttihetusaṃśayaprayojanasūcanāt yuktamasya sūtrasya śāstrāditvamityāha bhagavānbhāṣyakāraḥvedāntamīmāṃsāśāstrasya vyācikhyāsitasyaasmābhiḥ,idamādimaṃ sūtram / pūjitavicāravacano mīmāṃsāśabdaḥ / paramapuruṣārthahetubhūtasūkṣmatamārthanirṇayaphalatā ca vicārasya ca pūjitatā / tasyā mīmāṃsāyāḥ śāstram, sā hyanena śiṣyate śiṣyebhyo yathāvatpratipādyata iti / sūtraṃ ca bahvarthasūcanāt bhavati / yathāhuḥ fn: 1-laghutvaṃ ca asaṃdigdhārthatvaṃ / sāṃśayikaṃ hi nānārthasphoravatvena guru bhavati / 'laghūni sūcitārthāni svalpākṣarapadāni ca / sarvataḥ sārabhūtāni sūtrāṇyāhurmanīṣiṇaḥ // 'iti / tadevaṃ sūtratātparyaṃ vyākhyāya tasya prathamapadaṃ atheti vyācaṣṭe-tatrāthaśabda ānantaryārthaḥ parigṛhyate / teṣu sūtrapadeṣu madhye yo 'yaṃ athaśabdaḥ sa ānantaryārtha iti yojanā / nanvādhikārārtho 'pyathaśabdo dṛśyate, yathā 'athaiṣa jyotiḥ'iti vede / yathā vā loke 'atha śabdānuśāsanam''atha yogānuśāsanam'iti / tatkimatrādhikārārtho na gṛhyata ityata āha-nādhikārārthaḥ / kutaḥ,brahmajijñāsāyā anadhikāryatvāt / jijñāsā tāvadiha sūtre brahmaṇaśca tatprajjñānācca śabdataḥ fn: 1-nanu jijñāsāyāḥ śāstreṇāpratipādyamānatvāt tatpratipādanārtho mā bhūdathaśabdaḥ brahmatajjñānaprārambhārthastu syāditi cenna / pradhānaṃ pradhānenānveti / atra hi pratyayānāṃ prakṛtyarthānvitasvārtabodhajanakatvāt brahmajñānaviṣayiṇī icchaiva pradhānaṃ tatra ca nānvayaḥ saṃbhavatīti bhāvaḥ / pradhānaṃ pratīyate / na ca yathā 'daṇḍī praiṣānanvāha' fn: 2-apradhānabrahmatajjñānaprārambhārtho bhavatu yathā 'daṇḍau praiṣānanvāha'ityatra apradhānadaṇḍaḥ vivakṣyata iticenna / tatrahi 'maitrāvaruṇaḥ praiṣyeti cānvāha'iti mantreṇa prāpte praiṣānuvacane na vidhyanvayitvena vivakṣā kintu aprāpte 'pradhāne 'pi daṇḍagrahaṇe / ihatu na jijñāsāyā avivakṣākāraṇamityunneyam / ityatra apradhānamapi daṇḍaśabdārtho vivakṣyate, evamihāpi brahmatajjñāne iti yuktam;brahmamīmāṃsāśāstrapravṛttyaṅgasaṃśayaprayojanasūcanārthatvena jijñāsāyā eva vivakṣitatvāt / tadavivakṣāyāṃ tadasūcanena kākadantaparīkṣāyāmiva brahmamīmāṃsāyāṃ na prekṣāvantaḥ pravarteran / na hi tadānīṃ brahma vā tajjñānaṃ vābhidheyaprayojane bhavitumarhataḥ, anadhyastāhaṃpratyayavirodhena vedāntānāmevaṃvidher'the prāmāṇyānupapatteḥ / karmapravṛttyupayogitayā upacaritārthānāṃ vā japopayogināṃ vā 'hum phaḍ'ityevamādīnāmivāvivakṣitārthānāmapi svādhyāyādhyayanavidhyadhīnagrahaṇatvasya saṃbhavāt / tasmātsaṃdehaprayojanasūcanī jijñāsā iha padato vākyataśca pradhānaṃ vivakṣitavyā / na ca tasyā adhikāryatvam, aprastūya fn: 3-pratyadhikaraṇaṃ apratipādyamānatvāt / mānatvāt, yena tatsamabhivyāhṛto 'thaśabdo 'dhikārārthaḥ syāt / jijñāsāviśeṣaṇaṃ tu brahmatajjñānamadhikāryaṃ bhavet / na ca tadapyathaśabdena saṃbadhyate, prādhānyābhāvāt / na ca jijñāsā mīmāṃsā, yena yogānuśāsanavadadhikriyeta,nāntatvaṃ nipātya 'māṅ māne'ityasmādvā 'mānapūjāyām'ityasmādvā dhātoḥ 'mānbadha-'ityādinānicchārthe sani vyutpāditasya mīmāṃsāśabdasya pūjitavicāra fn: 4-pūjitavicāravacanatvaṃ tvasya prasiddhibalādāstheyam / vacanatvāt / jñānecchāvācakatvāttu jijñāsāpadasya, pravartikā hi mīmāṃsāyāṃ fn: 5-mīmāṃsayā iti pāṭhaḥ / jijñāsā syāt / na ca pravartyapravartakayoraikyam, ekatve tadbhāvānupapatteḥ / na ca svārthaparatvasyopapattau satyāṃ anyārthaparatvakalpanā yuktā, atiprasaṅgāt / tasmātsuṣṭhūktam 'jijñāsāyā anadhikāryatvāt'iti / atha maṅgalārtho 'thaśabdaḥ kasmānna bhavati / tathā ca maṅgalahetutvāt pratyahaṃ brahmajijñāsā kartavyeti sūtrārthaḥ saṃpadyata ityata āha-maṅgalasya ca vākyārthe samanvayābhāvāt / padārtha eva hi vākyārthe samanvīyate, sa ca vācyo vā lakṣyo vā / na ceha maṅgalamathaśabdasya vācyaṃ vā lakṣyaṃ vā, kiṃ tu mṛdaṅgaśaṅkhadhvanivadathaśabdaśravaṇamātrakāryam / na ca kāryajñāpyayorvākyārthe samanvayaḥ śabdavyavahāre dṛṣṭa ityarthaḥ / tatkimidānīṃ maṅgalārtho 'thaśabdaḥ teṣu teṣu na prayoktavyaḥ / tathā ca 'oṅkāraścāthaśabdaśca dvāvetau brahmaṇaḥ purā / kaṇṭhaṃ bhittvā viniryātau tasmānmāṅgalikāvubhau // 'iti smṛtivyākopa ityata āha-arthāntaraprayukta eva hyathaśabdaḥ śrutyā maṅgalaprayojano bhavati / arthāntareṣvānantaryādiṣu prayukto 'thaśabdaḥ śrutyā śravaṇamātreṇa veṇuvīṇādhvanivanmaṅgalaṃ kurvan, maṅgalaprayojano bhavati, anyārthamānīyamānodakumbhadarśanavat / tena na smṛtivyākopaḥ / na cehānantaryārthasya sato na śravaṇamātreṇa maṅgalārthatetyarthaḥ / syādetat / pūrvaprakṛtāpekṣo 'thaśabdo bhaviṣyati vinaivānantaryārthatvam / tadyathemamevāthaśabdaṃ prakṛtya vimṛśyate kimayamathaśabda ānantarye athādhikāreḥiti / atra vimarśavākye 'thaśabdaḥ pūrvaprakṛtamathaśabdamapekṣya prathamapakṣopanyāsapūrvakaṃ pakṣāntaropanyāse / na cāsyānantaryamarthaḥ, pūrvaprakṛtasya prathamapakṣopanyāsena vyavāyāt / na ca prakṛtānapekṣā, tadanapekṣasya tadviṣayatvābhāvena asamānaviṣayatayā vikalpānupapatteḥ / na hi jātu bhavati kiṃ nitya ātmā, atha anityā buddhiriti / tasmādānantaryaṃ vinā pūrvaprakṛtāpekṣa ihāthaśabdaḥ kasmānna bhavatītyata āhapūrvaprakṛtāpekṣāyāśca phalata ānantaryāvyatirekāt / asyārthaḥ-na vayamānantaryārthatāṃ vyasanitayā rocayāmahe, kiṃ tu brahmajijñāsāhetubhūtapūrvaprakṛtasiddhaye, sā ca pūrvaprakṛtārthāpekṣatve 'pyathaśabdasya sidhyatīti vyarthaṃ ānantaryārthatvāvadhāraṇāgraho 'smākamiti / tadidamuktam 'phalataḥ'iti / paramārthatastu kalpāntaropanyāse pūrvaprakṛtāpekṣā / na ceha kalpāntaropanyāsa iti pāriśeṣyādānantaryārthaṃ eveti yuktam / bhavatvānantaryārthaḥ, kimevaṃ satītyata āha-sati cānantaryārthatva iti / na tāvadyasya kasyacidatrānantaryamiti vaktavyam, tasyābhidhānamantareṇāpi prāptatvāt / avaśyaṃ hi puruṣaḥ kiñcitkṛtvā kiñcitkaroti / na cānantaryamātrasya dṛṣṭamadṛṣṭaṃ vā prayojanaṃ paśyāmaḥ / tasmāttasyātrānantaryaṃ vaktavyaṃ yadvinā brahmajijñāsā na bhavati, yasminsati tu bhavantī bhavatyeva / tadidamuktam-yatpūrvavṛttaṃ niyamenāpekṣata iti / syādetat / dharmajijñāsāyā iva brahmajijñāsāyā api yogyatvāt svādhyāyā fn: 1-svādhyāyaviṣayakamatyayanaṃ sādhyāyaśabdena yakṣyate, tvādhyāyasya nityatvāt / dhyayanānantaryam, dharmavadbrahmaṇo 'pyāmnāyaikapramāṇagamyatvāt / tasya cāgṛhītasya svaviṣaye vijñānājananāt, grahaṇasya ca svādhyāyo 'dhyetavyaḥ ityadhyayanenaiva niyatatvāt / tasmādvedādhyayanānantaryameva brahmajijñāsāyā apyathaśabdārtha ityata āha-svādhyāyānantaryaṃ tu samānaṃ,dharmabrahmajijñāsayoḥ / atra ca svādhyāyena viṣayeṇa tadviṣayamadhyayanaṃ lakṣayati / tathā ca 'athāto dharmajijñāsā'ityanenaiva gatamiti nedaṃ sūtramārabdhavyam / dharmaśabdasya fn: 2-'athāto dharmajijñāsā'ityatra brahmānupādānāt kathaṃ gatārthatetyāśaṅkyāha-dharmaśabdasyeti / vedārthamātropalakṣaṇatayā dharmavadbrahmaṇo 'pi vedārthatvāviśeṣeṇa vedādhyayanānantaryopadeśasāmyādityarthaḥ / codayati-nanviha karmāvabodhānantaryaṃ viśeṣaḥ,dharmajijñāsāto brahmajijñāsāyāḥ / asyārthaḥ-'vividiṣanti yajñena'iti tṛtīyāśrutyā yajñādīnāmaṅgatvena brahmajñāne viniyogāt, jñānasyaiva karmatayecchāṃ prati prādhānyāt, pradhānasaṃbandhāccāpradhānānāṃ padārthāntarāṇām / tatrāpi ca na vākyārthajñānotpattāvaṅgabhāvo yajñādīnām, vākyārthajñānasya vākyādevotpatteḥ / na ca vākyaṃ sahakāritayā karmāṇyapekṣata iti yuktam,akṛtakarmaṇāmapi viditapadapadārthasaṃbandhānāṃ samadhigataśābdanyāyatattvānāṃ guṇapradhānabhūtapūrvāparapadārthākāṅkṣāsaṃnidhiyogyatānusaṃdhānavatāmapratyūhaṃ vākyārthapratyayotpatteḥ / anutpattau vā vidhiniṣedhavākyārthapratyayābhāvena tadarthānuṣṭhānaparivarjanābhāvaprasaṅgaḥ / tadbodhatastu tadarthānuṣṭhānaparivarjane parasparāśrayaḥ, tasmin sati tadarthānuṣṭhānaparivarjanaṃ tataśca tadbodha iti / na ca vedāntavākyānāmeva svārthapratyāyane karmāpekṣā na vākyāntarāṇāmiti sāṃpratam, viśeṣahetorabhāvāt / nanu 'tattvamasi'iti vākyāt tvaṃpadārthasya, kartṛbhoktṛrūpasya jīvātmano nityaśuddhabuddhodāsīnasvabhāvena tatpadārthena paramātmanaikyamaśakyaṃ drāgityeva pratipattuṃ āpātato 'śuddhasattvairyogyatāvirahaviniścayāt / yajñadānatapo 'nāśakatanūkṛtāntarmalāstu viśuddhasattvāḥ śraddadhānāyogyatāvagamapuraḥsaraṃ tādātmyamavagamiṣyantīti cet, tatkimidānīṃ pramāṇakāraṇaṃ yogyatāvadhāraṇamapramāṇātkarmaṇo vaktumadhyavasito 'si, pratyakṣādyatiriktaṃ vā karmāpi pramāṇam / vedāntāviruddhatanmūlanyāyabalena tu yogyatāvadhāraṇe kṛtaṃ karmabhiḥ / tasmāt 'tattvamasi'ityādeḥ śrutamayena jñānena jīvātmanaḥ paramātmabhāvaṃ gṛhītvā, tanmūlayā copapattyā vyavasthāpya, tadupāsanāyāṃ bhāvanāparābhidhānāyāṃ dīrghakālanairantaryavatyāṃ brahmasākṣātkāraphalāyāṃ yajñādīnāmupayogaḥ / yathāhuḥ- fn: 1-sa vṛttivirodhābhyāsaḥ dīrghakālādyāsevito dṛḍhabhūmiḥ-vyutthānasaṃskāreṇānabhibhūtaviṣaya ityarthaḥ / 'sa tu dīrdhakālanairantaryasatkārāsevito dṛḍhabhūmiḥ'iti / brahmacaryatapaḥśraddhāyajñādayaśca satkārāḥ / ata eva śrutiḥ-'tameva dhīro vijñāya prajñāṃ kurvīta brāhmaṇaḥ' / iti / vijñāya tarkopakaraṇena śabdena prajñāṃ bhāvanāṃ kurvītetyarthaḥ / atra ca yajñādīnāṃ śreyaḥparipanthikalmaṣanibarhaṇadvāreṇopayoga iti kecit / puruṣasaṃskāradvāreṇetyanye / yajñādisaṃskṛto hi puruṣaḥ ādaranairantaryadīrghakālairāsevamāno brahmabhāvanāmanādyavidyāvāsanāṃ samūlakāṣaṃ kaṣati,tato 'sya pratyagātmā suprasannaḥ kevalo viśadībhavati / ata eva smṛtiḥ-'mahāyajñaiśca yajñaiśca brāhmīyaṃ kriyate tanuḥ' / 'yasyaite 'ṣṭācatvāriṃśatsaṃskārāḥ'iti ca / apare tu ṛṇatrayāpākaraṇe brahmajñānopayogaṃ karmaṇāmāhuḥ / asti hi smṛtiḥ-'ṛṇāni trīṇyapākṛtya mano mokṣe niveśayet' / iti / anye tu 'tametaṃ vedānuvacanena brāhmaṇā vividiṣanti yajñena'ityādiśrutibhyastattatphalāya coditānāmapi karmaṇāṃ saṃyogapṛthaktvena brahmabhāvanāṃ pratyaṅgabhāvamācakṣate, kratvarthasyeva khādiratvasya fn: 2-'khādire paśuṃ badhnāti' 'khādiraṃ vīryakāmasya yūpaṃ kurvīta'iti ekasyaiva khādiratvasya kratvarthatvaṃ puruṣārthatvaṃ ca yathā tathā karmaṇāmapi ubhayārthatvaṃ syādityarthaḥ / vīryārthatām, 'ekasya tūbhayārthatve saṃyogapṛthaktvam'iti nyāyāt / atra ca pāramarṣaṃ sūtram-'sarvāpekṣā ca yajñādiśruteraśvavat' (bra. a. 3. pā. 4 sū. 26) iti / yajñatapodānādi sarvam, tadapekṣā brahmabhāvanetyarthaḥ / tasmādyadi śrutyādayaḥ pramāṇaṃ yadi vā pāramarṣaṃ sūtraṃ sarvathā yajñādikarmasamuccitā brahmopāsanā viśeṣaṇa fn: 3-dīrghakālādaranairantaryavatītyarthaḥ / trayavatī anādyavidyātadvāsanāsamucchedakrameṇa brahmasākṣātkārāya mokṣāparanāmne kalpata iti tadarthaṃ karmāṇyanuṣṭheyāni / na caitāni dṛṣṭā fn: 4-dṛṣṭastuṣamokādiḥ, adṛṣṭaḥ prokṣaṇādijo yaḥ sāmavāyikaḥ-kratusvarūpasamavāyī, ārāt-dūre phalānukūlacaramāpūrvasiddhau upakārastasya hetubhūtāni aupadeśikāni-pratyakṣavihitāni, ātideśikāni-'prakṛtivadvikṛtiḥ kartavyā'ityatideśaprāptāni kramaparyantānyaṅgāni teṣāṃ grāmaḥ samūhastatsahitaṃ parasparavibhinnaṃ karmasvarūpaṃ tadapekṣitādhikārīviśeṣaśca tayorjñānaṃ vinā karmāṇyanuṣṭhātuṃ na śakyānītyanvayaḥ / atra dṛṣṭādṛṣṭeti dvitīyādhyāyagatā cintā, tṛtīyādhyāyamārabhya caturbhiradhyāyairupadeśavicāraḥ, tato 'pi caturbhiratideśavicāraḥkṛtaḥ / dṛṣṭasāmavāyikārādupakārahetubhūtaupadeśikātideśikakramaparyantāṅgagrāmasahitaparasparavibhinnakarmasvarūpatadadharibhedaparijñānam / vinā śakyānyanuṣṭhātum / na ca dharmamīmāṃsāpariśīlanaṃ vinā tatparijñānam / tasmātsādhūktam 'karmāvabodhānantaryaṃ viśeṣaḥ'iti karmāvabodhena hi karmānuṣṭhānasāhityaṃ bhavati brahmopāsanāyā ityarthaḥ / tadetannirākaroti-na / kutaḥ,karmāvabodhātprāgapyadhītavedāntasya brahmajijñāsopapatteḥ / idamatrākūtam-brahmopāsanayā bhāvanāparābhidhānayā karmāṇyapekṣyanta ityuktam, tatra brūmaḥ-kva punarasyāḥ karmāpekṣā,kiṃ kārye yathāgneyādīnāṃ paramāpūrve cirabhāviphalānukūle janayitavye samidādyapekṣā / svarūpe vā, yathā teṣāmeva dviravattapuroḍāśādidravyāgnidevatādyapekṣā / na tāvatkārye, tasya vikalpāsahatvāt / tathā hi-brahmopāsanāyā brahmasvarūpa fn: 1-bhāvanāsādhye sākṣātkāre yadi karmāpekṣā tarhi sa brahmasvarūpo na syāt tasyotpatsyamānatvāt, brahmaṇaśca nityatvāt / sākṣātkāraḥ kāryamabhyupeyaḥ, sa cotpādyo vā syāt, yathā saṃyavanasya piṇḍaḥ fn: 2-'piṣṭaṃ saṃyauti'iti vihitasya saṃyavanasya piṇḍa utpādyaḥ / vikāryo vā yathāvaghātasya vrīhayaḥ / saṃskāryo vā, yathā prokṣaṇasyolūkhalādayaḥ / prāpyo vā yathā dohanasya payaḥ / na tāvadutpādyaḥ / na khalu ghaṭādisākṣātkāra iva jaḍasvabhāvebhyo ghaṭādibhyo bhinna indriyādyādheyo brahmasākṣātkāro bhāvanādheyaḥ saṃbhavati, brahmaṇo 'parādhīnaprakāśatayā tatsākṣātkārasya tatsvabhāvyena nityatayotpādyatvānupapatteḥ, tato bhinnasya fn: 3-sākṣātkārasya brahmaṇo bhinnatve brahma jaḍaṃ syāt śabdaśca parokṣapramāheturiti kevalabhāvanādheyaḥ sākṣātkāro 'pramā syāditi bhāvaḥ / vā bhāvanādheyasya sākṣātkārasya pratibhāpratyayavatsaṃśayākrāntatayā prāmāṇyāyogāt, tadvidhasya tatsāmagrīkasyaiva bahulaṃ vyabhicāropalabdheḥ / na khalvanumānāvibuddhaṃ vahniṃ bhāvayataḥ śītāturasya śiśirabharamantharatarakāyakāṇḍasya sphurajjvālājaṭilānalasākṣātkāraḥ pramāṇāntareṇa saṃvādyate, visaṃvādasya bahulamupalambhāt, tasmāt prāmāṇikasākṣātkāralakṣaṇakāryābhāvānnopāsanāyā utpādye karmāpekṣā / na ca kūṭastha fn: 4-kūṭasthanityatvāt, pūrvarūpāpāyarūpo vikāraḥ, abhinavaguṇodayarūpaḥ saṃskāraśca na bhavata ityarthaḥ / nityasya sarvavyā fn: 5-anena prāpyatā nāstītyuktam / pino brahmaṇa upāsanāto vikārasaṃskāraprāptayaḥ saṃbhavanti / syādetat / mā bhūdbrahmasākṣātkāra utpādyādirūpa upāsanāyāḥ, saṃskāryastu anirvacanīyā fn: 6-anirvacanīyavidyāpidhānāpanayanena saṃskāryatve 'pi na kūṭasthanityatvahāniriti sūcayituṃ-anirvacanīyeti / vidyādvayapidhānāpanayanena bhaviṣyati, pratisīrāpihitā nartakīva pratisīrāpanayadvārā raṅga fn: 7-naṭenetyarthaḥ / vyāpṛtena / tatra ca karmaṇāmupayogaḥ / etāvāṃstu viśeṣaḥ-pratisīrāpanaye pāriṣadānāṃ nartakīviṣayaḥ sākṣātkāro bhavati / iha tu avidyāpidhānāpanayamātrameva nāparamutpādyamasti, brahmasākṣātkārasya brahmasvabhāvasya nityatvena anutpādyatvāt / atrocyate-kā punariyaṃ brahmopāsanā / kiṃ śābdajñānamātrasaṃtatiḥ, āho nirvicikitsaśābdajñānasaṃtatiḥ / yadi śābdajñānamātrasaṃtatiḥ, kimiyamabhyāsyamānāpyavidyāṃ samucchettumarhati / tattvaviniścayastadabhyāso vā savāsanaṃ viparyāsamunmūlayet, na saṃśayābhyāsaḥ, sāmānyamātradarśanābhyāso vā / na hi sthāṇurvā puruṣo veti vā, ārohapariṇāhavat dravyamiti vā śataśo 'pi jñānamabhyasyamānaṃ puruṣa eveti niścayāya paryāptam, ṛte viśeṣadarśanāt / nanūktaṃ śrutamayena jñānena jīvātmanaḥ paramātmabhāvaṃ gṛhītvā yuktimayena ca vyavasthāpyata iti / tasmānnirvicikatsaśābdajñānasaṃtatirūpopāsanā karmasahakāriṇyavidyādvayocchedahetuḥ / na cāsāvanutpāditabrahmānubhavā taducchedāya paryāptā / sākṣātkārarūpo hi viparyāsaḥ sākṣātkārarūpeṇaiva tattvajñānenocchidyate, na tu parokṣāvabhāsena, diṅmohālātacakracaladvṛkṣamarumarīcisalilādivibhrameṣvaparokṣāvabhāsi ṣu aparokṣāvabhāsibhireva digāditattvapratyayairnivṛttidarśanāt / no khalvāptavacanaliṅgādiniścitadigāditattvānāṃ diṅmohādayo nivartante / tasmāt tvaṃpadārthasya tatpadārthatvena sākṣātkāra eṣitavyaḥ / etāvatā hi tvaṃpadārthasya duḥkhiśokitvādisākṣātkāranivṛttiḥ, nānyathā / fn: 8-svato 'parokṣasyāpi brahmaṇaḥ pārokṣayaṃ bhramagṛhītam, tannivṛttiḥ śabdena na bhavati, tasya parokṣapramāhetutvāt / tasmādaparokṣapramāṇādeva tatsākṣātkāro 'bhyupeyaḥ / antaḥkaraṇaṃ ca sopādhike ātmani janayatyahaṃvṛttimiti tasya siddhamaparokṣadhīhetutvam / tacca śābdabrahmaikyadhīsaṃtativāsitaṃ jīvasya tatpadalakṣaṇabrahmātmatāṃ sākṣātkārayatītyāśayavānāha-na caiṣa iti / na caiṣa sākṣātkāro mīmāṃsāsahitasyāpi śabdapramāṇasya phalam, api tu pratyakṣasya, tasyaiva tatphalatvaniyamāt / anyathā kuṭajabījādapi vaṭāṅkurotpattiprasaṅgāt / tasmānnirvicikitsavākyārthabhāvanāparipākasahitamantaḥkaraṇaṃ tvaṃpadārthasyāparokṣasya tattadupādhyākāraniṣedhena tatpadārthatāmanubhāvayatīti yuktam / na cāyamanubhavo brahmasvabhāvo yena na janyeta, api tu antaḥkaraṇasyaiva vṛttibhedo brahmaviṣayaḥ / na caitāvatā brahmaṇo nāparādhīnaprakāśatā / na hi śābdajñānaprakāśyaṃ brahma svayaṃ prakāśaṃ na bhavati / sarvopādhirahitaṃ hi svayañjyotiriti gīyate, na tūpahitamapi / yathāha sma bhagavān bhāṣyakāraḥ-'nāyamekāntenāviṣayaḥ'iti / na cā fn: 9-na cāntaḥkaraṇeti / nirupādhi brahmeti viṣayīkurvāṇā vṛttiḥ svasvetaropādhinivṛttiheturudayate, svasyā apyupādhitvāt / evaṃ ca anupahitasya viṣayatvaṃ, upādhernivartakāntarāpekṣā ca neti bhāvaḥ / ntaḥkaraṇavṛttāvapyasya sākṣātkāre sarvopādhivinirmokaḥ, tasyaiva tadupādhervinaśyadavasthasya svapararūpopādhivirodhino vidyamānatvāt / anyathā caitanyacchāyāpattiṃ vināntaḥkaraṇavṛtteḥ svayamacetanāyāḥ svaprakāśatvānupapattau sākṣātkāratvāyogāt / na cānumitabhāvitavahnisākṣātkāravat pratibhātvenāsyāprāmāṇyam, tatra vahnisvalakṣaṇasya parokṣatvāt / iha tu brahmasvarūpasyopādhikaluṣitasya jīvasya prāgapyaparokṣateti / nahi fn: 10-jīvasya prāgaparokṣatve 'pi śuddhabuddhatvādeḥ pārokṣyānna tatsākṣātkāro yathārthaṃ ityāśaṅkyāha-nahīti / śuddhabuddhatvādayo vastutastato 'tiricyante / jīva eva tu tattadupādhirahitaḥ śuddhabuddhatvādisvabhāvo brahmeti gīyate / na ca tattadupādhiviraho 'pi tato 'tiricyate / tasmāt yathā gāndharvaśāstrārthajñānābhyāsāhitasaṃskārasacivaḥ śrotrendriyeṇa ṣaḍjādisvaragrāmamūrchanābhedamadhyakṣamanubhavati, evaṃ vedāntārthajñānābhyāsāhitasaṃskāro jīvaḥ svasya brahmabhāvamantaḥkaraṇeneti / fn: 1-samuccayavādī śaṅkate-antaḥkaraṇeti / antaḥkaraṇavṛttau brahmasākṣātkāre janayitavye asti tadupāsanāyāḥ karmāpekṣeti cet fn: 2-tanmataṃ nirākaroti-neti / na, fn: 3-kiṃ upāsanākārye sākṣātkāre karmaṇāmupayogaḥ uta, upāsanāsvarūpe / na kārye ityāha-tasyā iti / tasyāḥ karmānuṣṭhānasahabhāvābhāvena tatsahakāritvānupapatteḥ / na khalu 'tattvamasi'ityādervākyānnirvicikitsaṃ śuddhabuddhodāsīnasvabhāvaṃ akartṛtvādyupetaṃ apetabrāhmaṇatvādijātiṃ dehādyatiriktaṃ ekamātmānaṃ pratipadyamānaḥ karmasvadhikāramavaboddhumarhati / anarhaśca kathaṃ kartā vādhikṛto vā / yadyucyeta niścite 'pi tattve viparyāsanibandhano vyavahāro 'nuvartamāno dṛśyate, yathā guḍasya mādhuryaviniścaye api pittopahatendriyāṇāṃ tiktatāvabhāsānuvṛttiḥ, āsvādya thūtkṛtya tyāgāt / tasmādavidyāsaṃskārānuvṛttyā karmānuṣṭhānam, tena ca vidyāsahakāriṇā tatsamuccheda upapatsyate / na ca karmāvidyātmakaṃ kathamavidyāmucchinatti, karmaṇo vā taducchedakasya kuta ucchedaḥ iti vācyam, sajātīyasvaparavirodhināṃ bhāvānāṃ bahulamupalabdheḥ / yathā payaḥ payo 'ntaraṃ jarayati, svayaṃ ca jīryati, yathā viṣaṃ viṣāntaraṃ śamayati, svayaṃ ca śāmyati, yathā vā katakarajo rajo 'ntarāvile pāthasi prakṣiptaṃ rajo 'ntarāṇi bhindat svayamapi bhidyamānamanāvilaṃ pāthaḥ karoti / evaṃ karmāvidyātmakamapi avidyāntarāṇyapagamayat svayamapyapagacchatīti / atrocyate-satyam , 'sadeva somyedamagra āsīt'ityupakramāt 'tattvamasi'ityantācchabdād brahmamīmāṃsopakaraṇādasakṛdabhyastāt, nirvicikitse 'nādyavidyopādānadehādyatiriktapratyagātmatattvāvabodhe jāte 'pi avidyāsaṃskārānuvṛttyānuvartante sāṃsārikāḥ pratyayāstadvyavahārāśca, tathāvidhānāpyayaṃ vyavahārapratyayānmithyeti manyamāno vidvānna śraddhatte, pittopahatendriya iva guḍaṃ thūtkṛtya tyajannapi tasya tiktatām / tathā cāyaṃ kriyākartṛkaraṇetikartavyatāphalāprapañcamatāttvikaṃ viniścinvan kathamadhikṛto nāma,viduṣo hyadhikāraḥ, anyathā paśuśūdrādīnāmapyadhikāro durvāraḥ syāt / kriyākartrādisvarūpavibhāgaṃ ca vidvasyamāna iha vidvānabhimataḥ karmakāṇḍe / ata eva bhagavān vidvadviṣayatvaṃ śāstrasya varṇayāṃbabhūva bhāṣyakāraḥ / tasmādyathā rājajātīyābhimānakartṛke rājasūye na vipravaiśyajātīyābhimāninoradhikāraḥ / evaṃ dvijātikartṛkriyākaraṇādivibhāgābhimānikartṛke karmaṇi na tadanabhimānino 'dhikāraḥ / na cānadhikṛtena samarthenāpi kṛtaṃ vaidika karma phalāya kalpate, vaiśyastoma iva brāhmaṇarājanyābhyām / tena dṛṣṭārtheṣu karmasu śaktaḥ pravartamānaḥ prāpnotu phalam, dṛṣṭatvāt / adṛṣṭārtheṣu tu śāstraikasamadhigamyaṃ phalamanadhikāriṇi na yujyata iti nopāsanākārye karmāpekṣā / syādetat / manuṣyābhimānavadadhikārike karmaṇi vihite yathā tadabhimānarahitasyānadhikāraḥ, evaṃ niṣedhavidhayo 'pi manuṣyādhikārā iti tadabhimānarahitasteṣvapi nādhikriyeta paśvādivat / tathā cāyaṃ niṣiddhamanutiṣṭhan na pratyaveyāt, tiryagādivaditi bhinnakarmatāpātaḥ / maivam / na khalvayaṃ sarvathā manuṣyābhimānarahitaḥ kiṃ tvavidyāsaṃskārānuvṛttyāsya mātrayā tadabhimāno 'nuvartate / anuvartamānaṃ ca mithyeti manyamāno na śraddhatta ityuktam / kimato yadyevam,etadato bhavati-vidhiṣu śrāddho 'dhikārī nāśrāddhaḥ / tataśca manuṣyādyabhimānaṃ naśraddhadhāno na vidhiśāstreṣvadhikriyate / tathā ca smṛtiḥ- 'aśraddhayā hutaṃ dattam'ityādikā / niṣedhaśāstraṃ tu na śraddhāmapekṣate / api tu niṣidhyamānakriyonmukho nara ityeva pravartate / tathā ca sāṃsārika iva śabdāvagatabrahmatattvo 'pi niṣedhamatikramya pravartamānaḥ pratyavaitīti na bhinnakarmadarśanābhyupagamaḥ / tasmānnopāsanāyāḥ kārye karmāpekṣā / fn: 4-dvitīyakalpānavakāśa ityāha-ata eveti / ata eva nopāsanotpattāvapi,nirvicikitsaśābdajñānotpattyuttarakālamanadhikāraḥ karmaṇītyuktam / tathā ca śrutiḥ-'nakarmaṇā na prajayā dhanena tyāgenaike amṛtatvamānaśuḥ' / tatkimidānīmanupayoga eva sarvatheha karmaṇām,tathā ca 'vividiṣanti yajñena'ityādyāḥ śrutayo virudhyeran / na virudhyante / fn: 5-iha janmāntare karma sattvaśuddhidvāreṇa jñānotpattiheturiti siddhāntamāha ārāditi / ārādupakārakatvātkarmaṇāṃ yajñādīnām / tathā hi-tametamātmānaṃ vedānuvacanena-nityasvādhyāyena, brāhmaṇā vividiṣanti-veditumicchanti, na tu vidanti / vastutaḥ pradhānasyāpi vedanasya prakṛtyarthatayā śabdato guṇatvāt, icchāyāśca pratyayārthatayā prādhānyāt, pradhānena ca kāryasaṃpratyayāt / nahi rājapuruṣamānayetyukte vastutaḥ pradhānamapi rājā puruṣaviśeṣaṇatayā śabdata upasarjana ānīyate 'pi tu puruṣa eva, śabdatastasya prādhānyāt / evaṃ vedānuvacanasyeva yajñasyāpīcchāsādhanatayā vidhānam / evaṃ tapaso 'nāśakasya / kāmānaśanameva tapaḥ, hitamitamedhyāśino hi brahmaṇi vividiṣā bhavati, na tu sarvathānaśnato maraṇāt / nāpi cāndrāyaṇādi tapaḥśīlasya, dhātuvaiṣamyāpatteḥ / etāni ca nityānyupāttaduritanibarhaṇena puruṣaṃ saṃskurvanti / tathā ca śrutiḥ-'sa ha fn: 1-anena karmaṇā idaṃ mamāṅgamantaḥkaraṇaṃ saṃskriyate, upadhīyate-puṇyenopacīyate iti viditvā yaḥ karma carati sa ātmaśuddhyarthaṃ yajannātmayājī sa ca devayājitaḥ kāmyakartuḥ śreyāniti śrutyarthaḥ / vā ātmāyājī yo veda idaṃ me 'nenāṅgaṃ saṃskriyata idaṃ me 'nenāṅgamupadhīyate'iti / aneneti hi prakṛtaṃ yajñādi parāmṛśati / smṛtiśca-'yasyaite 'ṣṭācatvāriṃśatsaṃskārāḥ'iti / nityanaimittikānuṣṭhānaprakṣīṇakalmaṣasya ca viśuddhasattvasyāviduṣa eva utpannavividiṣasya jñānottapattiṃ darśayatyātharvaṇī śrutiḥ-'viśuddhasattvastatastu taṃ paśyati niṣkalaṃ dhyāyamānaḥ'iti / smṛtiśca-'jñānamutpadyate puṃsāṃ kṣayātpāpasya karmaṇaḥ'ityādikā / kḷptenaiva ca nityānāṃ karmaṇāṃ nityehitenopāttaduritanibarhaṇadvāreṇa puruṣasaṃskāreṇa jñānotpattāvaṅgabhāvopapattau na saṃyoga fn: 2-idamatra bodhyam-saṃyogapṛthaktvenāṅgabhāve siddhe 'pi na samuccayavādyabhimataḥ sākṣādaṅgabhāvo yuktaḥ api tu paraṃparayā, kalpanāgauravāt / yathā prakṛtau kḷptopakārāṇāṃ vikṛtau tadatiriktopakārakalpane gauravaṃ tathā jñāne viniyuktayajñādīnāṃ kḷptapāpakṣayātiriktakalpane gauravāpatterna samuccayaḥ kalpanīya ityāśayaḥ / pṛthaktvena sākṣādaṅgabhāvo yuktaḥ, kalpanāgauravāpatteḥ / tathāhi-nityakarmaṇāmanuṣṭhānāddharmotpādaḥ, tataḥ pāpmā nivartate,sa hi anityāśuciduḥkharūpe saṃsāre nityaśucisukhakhyātilakṣaṇena viparyāsena cittasattvaṃ malinayati,tataḥ pāpanivṛttau pratyakṣopapattipravṛttidvārāpāvaraṇe sati pratyakṣopapattibhyāṃ saṃsārasya anityāśuciduḥkharūpatāmapratyūhamavabudhyate,;tato 'sya asminnanabhiratisaṃjñaṃ vairāgyamupajāyate,tatastajjihāsopāvartate,tato hānopāyaṃ paryeṣate,paryeṣamāṇaścātmatattvajñānamasyopāya ityupaśrutya tajjijñāsate,tataḥ śravaṇādikrameṇa tajjñānātītyārādupakārakatvaṃ tattvajñānotpādaṃ prati cittasattvaśuddhyā karmaṇāṃ yuktam / imamevārthamanuvadati bhagavadgītā-'ārurukṣormuneryogaṃ karma kāraṇamucyate / yogārūḍhasya tasyaiva śamaḥ kāraṇamucyate' // evaṃ cānanuṣṭhitakarmāpi prāgbhavīyakarmavaśāt yo viśuddhasattvaḥ saṃsārāsāratādarśanena niṣpannavairāgyaḥ, kṛtaṃ tasya karmānuṣṭhānena vairāgyotpādopayoginā, prāgbhavīyakarmānuṣṭhānādeva tatsiddheḥ, imameva ca puruṣadhaureyabhedamadhikṛtya pravavṛte śrutiḥ-'yadi vetarathā brahmacaryādeva pravrajet'iti / tadidamuktam-karmāvabodhāt-prāgapyadhītavedāntasya brahmajijñāsopapatteriti / ata eva na brahmacāriṇa ṛṇāni santi, yena tadapākaraṇārthaṃ karmānutiṣṭhet / etadanurodhācca 'jāyamāno vai brāhmaṇastribhirṛṇavā jāyate'iti gṛhasthaḥ saṃpadyamāna iti vyākhyeyam / anyathā 'yadi vetarathā brahmacaryādeva'iti śrutirvirudhyeta / gṛhasthasyāpi ca ṛṇāpākaraṇaṃ sattvaśuddhyarthameva / jarāmaryavādo bhasmāntatāvādo 'ntyeṣṭayaśca karmajaḍānaviduṣaḥ prati, na tvātmatattvapaṇḍitān / tasmāttasyānantaryamathaśabdārthaḥ, yadvinā brahmajijñāsā na bhavati yasmiṃstu sati bhavantī bhavatyeva / na cetthaṃ karmāvabodhaḥ tasmānna karmāvabodhānantaryamātrāthaśabdārtha iti sarvamavadātam / syādetat / mā bhūdagnihotra fn: 3-'agnihotraṃ juhoti yavāgūṃ pacati'ityāmnāyate / tatra kramasaṃśaye dravyamantarā yāgāniṣpatteḥ, anyadravyānayane śrutavaiyarthyāt dṛṣṭaprayojane ārādupakārakatvasyānyāyyatvāt 'arthācca'yavāgūṃ paktvā juhotīti kramaḥ / tatheha na saṃbhavatīti bhāvaḥ / yavāgūpākavadārthaḥ kramaḥ,śrautastu bhaviṣyati, 'gṛhī bhūtvā vanī bhavet vanī bhūtvā pravrajet'iti jābālaśrutirgārhasthyena hi yajñādyanuṣṭhānaṃ sūcayati / smaranti ca-'adhītya vidhivadvedānputrāṃścotpādya dharmataḥ / iṣṭā ca śaktito yajñairmano mokṣe niveśayet // 'nindanti ca-'anadhītya dvijo vedānanutpādya tathātmajān / aniṣṭvā caiva yajñaiśca mokṣamicchanvrajatyadhaḥ' // ityata āha-yathā ca hṛdayādyavadānānāmānantaryaniyamaḥ / kutaḥ, 'hṛdayasyāgre 'vadyati atha jihvāyā atha vakṣasaḥ'ityathāgraśabdābhyāṃ kramasya vivakṣitatvāt / na tatheha krama niyamo vivakṣitaḥ, śrutyā tayaivāniyamapradarśanāt, 'yadi vetarathā brahmacaryādeva pravrajedgṛhādvā vanādvā'iti / etāvatā hi vairāgyamupalakṣayati / ata eva 'yadahareva virajettadahareva pravrajet'iti śrutiḥ / nindāvacanaṃ ca aviśuddhasattvapuruṣābhiprāyam / aviśuddhasattvo hi mokṣamicchannālasyāttadupāye 'pravartamāno gṛhasthadharmamapi nityanaimittikamanācaranpratikṣaṇamupacīyamānapāpmādho gacchatītyarthaḥ / syādetat / mā bhūcchrauta ārtho vā kramaḥ, fn: 1-'samidho yajati'ityādayaḥ pañca prayājā darśapaurṇamāsāṅgatayāmnātāḥ / teṣāṃ pāṭhataḥ kramaḥ / jyotiṣṭomavikāre sādyaskrayāge 'tideśaprāptāstrayaḥ paśavaḥ agnīṣomīyaḥ savanīyaḥ, anubandhaśca / vikṛtau 'saha paśūnālabheta'iti śravaṇātprākṛtaḥ kramo nivartate / sahatvaṃ cedaṃ savanīyasthāne / tathāsati itarayostulyaṃ sthānacalanaṃ bhavati / tatra ekakālatvalakṣaṇasahatvasyāsaṃbhavāt sthānātsavanīyaprāthamyaṃ niyamyata ityayaṃ sthānakramaḥ / 'sārasvatau bhavata etadvai daivyaṃ mithunaṃ yatsarasvatī sarasvāṃśca'iti yugapatkarmadvayaṃ śrūyate / atra prathamaṃ sarasvatīdaivatasya yājyānuvākyāyugalaṃ paṭhyato tato sarasvaddaivatasya / tasmādetatkrameṇa karmadvayakrama iti jñāyate mantrāṇāṃ prayogaśeṣatvāt / aṅgaviśeṣanirvāpādīnāṃ kramākāṅkṣāyāṃ mukhyakrameṇaiva krama iti niyamyate soyaṃ mukhyakramaḥ / idaṃ ca pravṛttikramasyāpyudāharaṇaṃ veditavyaṃ, yājyānuvākyāpravṛttikrameṇa nirvāpādīnāṃ kramasya siddhatvāditi vistarabhayāddiṅmātraṃ darśitam / pāṭhasthānamukhyapravṛttipramāṇakastu kasmānna bhavatītyata āha-śeṣaśeṣitve pramāṇābhāvāt / śeṣāṇāṃ samidādīnāṃ śeṣiṇāṃ cāgneyādīnāṃ ekaphala fn: 2-eko yaḥ phalavato darśapaurṇamāsāderupakārastasminsādhanatvenopanibaddhāḥ śeṣāḥ śeṣiṇaśca / anena ekaprayogavacanopagṛhītatvaṃ siddhaṃ bhavati / vadupakāropanibaddhānāṃ ekaphalāvacchinnānām ekaprayogavacanopagṛhītānām fn: 3-anena kartṛbhedābhāvādavaśyaṃ kramāpekṣāstīti sūcitam / ekādhikārikartṛkāṇāṃ ekapaurṇamāsya fn: 4-anena yugapadanuṣṭhānamityuktaṃ tacca na kramamantarā siddhyediti sarvatra kramāpekṣā prakṛte tu pṛthaktvānna kramāpekṣeti bhāvaḥ / māvāsyākālasaṃbaddhānāṃ yugapad anuṣṭhānāśakteḥ, sāmarthyātkramaprāptau, tadviśeṣāpekṣāyāṃ pāṭhādayastadbhedaniyamāya prabhavanti / yatra tu na śeṣaśeṣibhāvaḥ nāpyekādhikārāvacchedaḥ yathā sauryāryamṇa fn: 5-'sauryaṃ caruṃ nirvapedbrahmavarcasakāmaḥ' 'āryamaṇaṃ caruṃ nirvapet svargakāmaḥ' 'prājāpatyaṃ caruṃ nirvapecchatakṛṣṇalakāmaḥ'ityādi bhinnaphalakayagānāṃ na kramaḥ, asaṃbandhāt / yugapatpāṭhāsaṃbhavādavarjanīyatā prāptaḥ pāṭhakramo 'dhyayanārthaḥ syāt / prājāpatyādīnām, tatra kramabhedāpekṣābhāvānna pāṭhādiḥ kramaviśeṣaniyame pramāṇam, avarjanīyatayā tasya tatrāvagatatvāt / na ceha dharmabrahmajijñāsayoḥ śeṣaśeṣibhāve śrutyādīnāmanyatamaṃ pramāṇamastīti / fn: 6-nanu iti pāṭhaḥ / syādetat / śeṣaśeṣibhāvābhāve 'pi kramaniyamo dṛṣṭaḥ, yathā godohanasya puruṣārthasya darśapaurṇamāsikairaṅgaiḥ saha, yathā vā 'darśapūrṇamāsābhyāmiṣṭvā somena yajeta'iti darśapūrṇamāsasomayoraśeṣaśeṣiṇorityata āha-adhikṛtādhikāre vā pramāṇābhāvāt-iti yojanā / svargakāmasya hi darśapūrṇamāsādhikṛtasya paśukāmasya sato darśapūrṇamāsakratvarthāppraṇayanāśrite godohane adhikāraḥ / no khalu godohanadravyamavyāpriyamāṇaṃ sākṣātpaśūn bhāvayitumarhati / na ca vyāpārāntarāviṣṭaṃ śrūyate, yatastadaṅgakramamatipatet appraṇayanāśritaṃ tu pratīyate, 'camasenāpaḥ praṇayedgodohanenapaśukāmāsya'iti samabhivyāhārāt, yogyatvāccāsyāpāṃ praṇayanaṃ prati / tasmātkratvarthāppraṇayanāśritatvādgodohanasya tatkrameṇa puruṣārthamapi godohanaṃ kramavaditi siddham / śrutinirākaraṇenaiva iṣṭisomakramavadapi kramo 'pāsto veditavyaḥ / śeṣaśeṣitvādhikṛtādhikārābhāve 'pi kramo vivakṣyeta yadyekaphalāvacchedo bhavet, yathāgneyādīnāṃ ṣaṇṇāmekasvargaphalāvacchinnānāmyadi vā jijñāsyabrahmaṇo 'śo dharmaḥ syāt, yathā caturlakṣaṇīvyutpādyaṃ brahma kenacitkenacidaṃśenaikaikena lakṣaṇena vyutpādyate, tatra caturṇāṃ lakṣaṇānāṃ jijñāsyābhedena parasparasaṃbandhe sati kramo vivakṣitaḥ, tathehāpyekajijñāsyatayā dharmabrahmajijñāsayoḥ kramo vivakṣyetana caitadubhayamapyastītyāha-phalajijñāsyabhedācca / phalabhedaṃ vibhajate-abhyudayaphalaṃ dharmajñānamiti / jijñāsāyā vastuto jñānatantratvāt jñānaphalaṃ jijñāsāphalamiti bhāvaḥ / na kevalaṃ svarūpataḥ phalabhedaḥ, tadutpādanaprakārabhedādapi tadbheda ityāha-taccānuṣṭhānāpekṣam / brahmajñānaṃ ca nānuṣṭhānāntarāpekṣam / śābdajñānābhyāsānnānuṣṭhānāntaramapekṣate, nityanaimittikakarmānuṣṭhānasahabhāvasyāpāstatvāditi bhāvaḥ / jijñāsyabhedamātyantikamāha-bhavyaśca dharma iti / bhavitā bhavyaḥ,kartari kṛtyaḥ / bhavitā ca bhāvakavyāpāranirvartyatayā tattantra iti tataḥ prāgjñānakāle nāstītyarthaḥ / bhūtaṃ satyam / sadekāntataḥ na kadācidasadityarthaḥ / na kevalaṃ svarūpato jijñāsyayorbhedaḥ, jñāpakapramāṇapravṛttibhedādapi bheda ityāha-codanāpravṛttibhedācca / codaneti vaidikaṃ śabdamāha, viśeṣeṇa sāmānyasya lakṣaṇāt / pravṛttabhedaṃ vibhajate-yā hi codanā dharmasyeti / ājñādīnāṃ puruṣābhiprāyabhedānāmasaṃbhavāt apauruṣeye vede codanopadeśaḥ / ata evoktam-'tasya jñā fn: 1-jaiminīyaprathamādhyāyapañcamasūtraikadeśo 'yam / tasyārthaḥ-tasya dharmasya jñānaṃ pramāṇamupadeśo bidhiriti / namupadeśaḥ'iti / sā ca sva fn: 2-svasyāḥ pratipādye viṣaye ityarthaḥ / sādhye puruṣavyāpāre bhāvanāyāṃ, tadviṣaye ca yāgādau,sa hi bhāvanāviṣayaḥ, tadadhīnanirūpaṇatvāt viṣayādhīnaprayatnasya bhāvanāyāḥ / 'ṣiñ bandhane'ityasya dhātorviṣayapadavyutpatteḥ / bhāvanāyāstaddvāreṇa ca yāgāderapekṣitopāyatāmavagamayantī tatrecchopahāramukhena puruṣaṃ niyuñjānaiva yāgādidharmamavabodhayati nānyathā / brahmacodanā tu puruṣamavabodhayatyeva kevalaṃ na tu pravartayantyavabodhayati / kutaḥ,avabodhasya pravṛttirahitasya codanājanyatvāt / nanu 'ātmā jñātavyaḥ'ityetadvidhiparairvedāntaiḥ tadekavākyatayāvabodhe pravartayadbhireva puruṣo brahmāvabodhyata iti samānatvaṃ dharmacodanābhirbrahmacodanānāmityata āha-na puruṣo 'vabodhe niyujyate / ayamabhisaṃdhiḥ-na tāvadbrahmasākṣātkāre puruṣo niyoktavyaḥ, tasya brahmasvābhāvyena nityatvāt, akāryatvāt / nāpyupāsanāyām, tasyā api jñānaprakarṣe hetubhāvasyānvayavyatirekasiddhatayā prāptatvenāvidheyatvāt / nāpi śābdabodhe, tasyāpyadhītavedasya puruṣasya viditapadatadarthasya samadhigataśābdanyāyatattvasyāpratyūhamutpatteḥ / atraiva dṛṣṭāntamāha-yathākṣārtheti / dārṣṭāntike yojayati-tadvaditi / api cātmajñānavidhipareṣu vedānteṣu nātmatattvaviniścayaḥ śābdaḥ syāt / na hi tadātmatattvaparāste, kintu tajjñānavidhiparāḥ, yatparāśca te ta eva teṣāmarthāḥ / na ca bodhasya bodhyaniṣṭhatvādapekṣitatvāt, anyaparebhyo 'pi bodhyatattvaviniścayaḥ, samāropeṇā fn: 1-'vācaṃ dhenumupāsīta'ityādāvāropyasyāpi vidheyadhīviṣayatvādityarthaḥ / pi tadupapatteḥ / tasmānna bodhavidhiparā vedāntā iti siddham / prakṛtamupasaṃharati-tasmātkimapi vaktavyamiti / yasminnasati brahmajijñāsā na bhavati sati tu bhavantī bhavatyevetyarthaḥ / tadāha-ucyate-nityānityavastuviveka ityādi / nityaḥ pratyagātmā, anityāḥ dehendriyaviṣayādayaḥ / tadviṣayaścedviveko niścayaḥ, kṛtamasya brahmajijñāsayā, jñātatvādbrahmaṇaḥ / atha viveko jñānamātram, na niścayaḥ,tathā sati eṣa viparyāsādanyaḥ saṃśayaḥ syāt,tathā ca na vairāgyaṃ bhāvayet,abhāvayankathaṃ brahmajijñāsāhetuḥ,tasmādevaṃ vyākhyeyam / nityānityayorvasatīti nityānityavastu taddharmaḥ,nityānityayordharmiṇostaddharmāṇāṃ ca viveko nityānityavastuvivekaḥ / etaduktaṃ bhavati-mā bhūdidaṃ ṛtaṃ nityam, idaṃ tadanṛtamanityamiti dharmiviśeṣayorvivekaḥ,dharmimātrayornityānityayostaddharmayośca vivekaṃ niścinotyeva / nityatvaṃ satyatvaṃ tadyasyāsti tannityaṃ satyam,tathā cāsthāgocaraḥ / anityatvamasatyatvaṃ tadyasyāsti tadanityamanṛtam,tathā cānāsthāgocaraḥ / tadeteṣvanubhūyamāneṣu yuṣmadasmatpratyayagocareṣu viṣayaviṣayiṣu yadṛtaṃ nityaṃ sukhaṃ vyavasthāsyate tadāsthāgocaro bhaviṣyati,yattvanityamanṛtaṃ bhaviṣyati tāpatrayaparītaṃ tattyakṣyata iti / so 'yaṃ nityānityavastuvivekaḥ prāgbhavīyādaihikādvā vaidikātkarmaṇo viśuddhasattvasya bhavatyanubhavopapattibhyām / na khalu satyaṃ nāma na kiñcidastīti vācyam / tadabhāve tadadhiṣṭhānasyānṛtasyāpyanupapatteḥ, śūnyavādināmapi śūnyatāyā eva satyatvāt / athāsya puruṣadhaureyasyānubhavopapattibhyāmevaṃ sunipuṇaṃ nirūpayataḥ ā ca satyalokāt ā cāvīceḥ jāyasva mriyasva iti viparivartamānaṃ kṣaṇamuhūrtayāmāhorātrārdhamāsamāsartvayanavatsarayugacaturyugamanvantarapralayamahāpralayamahāsargāvāntarasargasaṃsārasāgarormibh iraniśamuhyamānaṃ, tāpatrayaparītamātmānaṃ ca jīvalokaṃ cāvalokya asminsaṃsāramaṇḍale anityāśuciduḥkhātmakaṃ prasaṃkhyānamu pāvartate; tato 'syedṛśānnityānityavastuvivekalakṣaṇātprasaṃkhyānāt-ihāmutrārthabhegavirāgaḥ / bhavati / arthyate prārthyata ityarthaḥ / phalamiti yāvat / tasminvirāgo ' fn: 1-anādarātmīkopekṣābuddhirityarthaḥ / nāmānābhogātmikopekṣābuddhiḥ / tataḥ śamadamādisādhanasaṃpat / rāgādikaṣāyamadirāmattaṃ hi manasteṣu teṣu viṣayeṣūccāvacamindriyāṇi pravartayat, vividhāśca pravṛttīḥ puṇyāpuṇyaphalā bhāvayat, puruṣamatighore vividhaduḥkhajvālājaṭāle saṃsārahutabhuji juhoti / prasaṃkhyānābhyāsalabdhavairāgyaparipākabhagnarāgādikaṣāyamadirāmadaṃ tu manaḥ puruṣeṇāvajīyate vaśīkriyate, so 'yamasya vairāgyahetuko manovijayaḥ śama iti vaśīkārasaṃjña iti cākhyāyate / vijitaṃ ca manastattvaviṣayaviniyogayogyatāṃ nīyate,seyamasya yogyatā damaḥ / yathā dānto 'yaṃ vṛṣabhayuvā halaśakaṭādivahanayogyaḥ kṛta iti gamyate / ādi-grahaṇena ca viṣayatitikṣātaduparamatattvaśraddhāḥ saṃgṛhyante / ata eva śrutiḥ-'tasmācchānto dānta uparatastitikṣuḥ śraddhāvitto bhūtvātmanyevātmānaṃ paśyet, sarvamātmani paśyati'iti / tadetasya śamadamādirūpasya sādhanasya saṃpat, prakarṣaḥ, śamadamādisādhanasaṃpat / tato 'sya saṃsārabandhanānmumukṣā bhavatītyāha-mumukṣutvaṃ caiti / tasya ca nityaśuddhabuddhamuktasvabhāvabrahmajñānaṃ mokṣasya kāraṇamityupaśrutya tajjijñāsā bhavati dharmajijñāsāyāḥ prāgūrdhvaṃ ca,tasmātteṣāmevānantaryaṃ na dharmajijñāsāyā ityāha-teṣu hīti / na kevalaṃ jijñāsāmātram, api tu jñānamapītyāha-jñātuṃ ca / upasaṃharati-tasmāditi / kramaprāptamataḥśabdaṃ vyācaṣṭe-ataḥśabdo hetvarthaḥ / tamevātaḥśabdasya heturūpamarthamāha-yasmādveda eveti / atraivaṃ fn: 2-athaśabdena jijñāsāhetupratipādanātkimataḥśabdenetyāśaṅkya nānena hetorabhidhānaṃ kiṃ tu pūrvoktahetutvarūpāsiddhiparihāra ityāha-atraivamiti / paricodyate-satyaṃ yathoktasādhanasaṃpattyanantaraṃ brahmajijñāsā bhavati / saiva tvanupapannā, ihāmutraphalabhogavirāgasyānupapatteḥ / anukūlavedanīyaṃ hi phalam, iṣṭalakṣaṇatvātphalasya / na cānurāgahetāvasya vairāgyaṃ bhavitumarhati / duḥkhānuṣaṅgadarśanātsukhe 'pi vairāgyamiti cet, hanta bhoḥ sukhānuṣaṅgādduḥkhe 'pyanurāgo na kasmādbhavati / tasmāt sukhe upādīyamāne duḥkhaparihāre prayatitavyam / avarjanīyatayā duḥkhamāgatamapi parihṛtya sukhamātraṃ bhokṣyate / tadyathā-matsyārthī saśalkānsakaṇṭakānmatsyānupādatte, sa yāvadādeyaṃ tāvadādāya vinivartate / yathā vā dhānyārthī sapalālāni dhānyānyāharati, sa yāvadādeyaṃ tāvadupādāya nivartate, tasmādduḥkhabhayānnānukūlavedanīyamaihikaṃ vāmuṣmikaṃ vā sukhaṃ parityaktumucitam / na hi mṛgāḥ santīti śālayo nopyante, bhikṣukāḥ santīti sthālyo nādhiśrīyante / api ca dṛṣṭaṃ sukhaṃ candanavanitādisaṅgajanma kṣayitālakṣaṇena duḥkhenāghrātatvādatibhīruṇā tyajyetāpi, na tvāmuṣmikaṃ svargādi, tasyāvināśitvāt / śrūyate hi-'apāma somamamṛtā abhūma'iti / tathā ca 'akṣayyaṃ ha vai cāturmāsyayājinaḥ sukṛtaṃ bhavati' / na ca kṛtakatvahetukaṃ vināśitvānumānamatra saṃbhavati, naraśiraḥkapālaśaucānumānavat fn: 1-naraśiraḥkapālaṃ śuci, prāṇyaṅgatvāt, śaṅkhavadityanumānaṃ 'nāraṃ spṛṣṭvāsthi sasnehaṃ savāsā jalamāviśet'ityāgamādbādhitaviṣayaṃ tathā sukṛtamanityaṃ, kāryatvādbaṭavadityanumānamapi 'akṣayyam'ityāgamādbādhitaṃ bhavatītyāśayaḥ / āgamabādhitaviṣayatvāt / tasmādyathoktasādhanasaṃpattyabhāvānna brahmajijñāseti prāptam / evaṃ prāpte āha bhagavānsūtrakāraḥ-ataḥ iti / tasyārthaṃ vyācaṣṭe bhāṣyakāraḥ-yasmādveda eveti / ayamabhisaṃdhiḥ-satyaṃ mṛgabhikṣukādayaḥ śakyāḥ parihartuṃ pācakakṛṣīvalādibhiḥ,duḥkhaṃ tvanekavidhānekakāraṇasaṃpātajamaśakyaparihāram,antataḥ sādhanāpāratantryakṣayitalakṣaṇayorduḥkhayoḥ samastakṛtakasukhāvinābhāvaniyamāt / na hi madhuviṣasaṃpṛktamannaṃ viṣaṃ parityajya samadhu śakyaṃ śilpivareṇāpi bhoktum / kṣayitānumānopodbalitaṃ ca 'tadyatheha karmajitaḥ'ityādi vacanaṃ kṣayitāpratipādakam 'apāma somam'ityādikaṃ vacanaṃ mukhyāsaṃbhave jaghanyavṛttitāmāpādayati / yathāhuḥ paurāṇikāḥ-'ābhūtasaṃplavaṃ sthānamamṛtatvaṃ hi bhāṣyate'iti / atra ca brahmapadena tatpramāṇaṃ veda upasthāpitaḥ / sa ca yogyatvāt 'tadyatheha karmacitaḥ'ityādirataḥ iti sarvanāmnā parāmṛśya, hetupañcamyā nirdiśyate / syādetat / yathā svargādeḥ kṛtakasya sukhasya duḥkhānuṣaṅgastathā brahmaṇo 'pītyata āha-tathā brahmavijñānādapīti / tenāyamarthaḥ-ataḥ svargādīnāṃ kṣayitāpratipādakāt, brahmajñānasya ca paramapuruṣārthatāpratipādakāt āgamāt, yathoktasādhanasaṃpat tataśca jijñāseti siddham / brahmajijñāsāpadavyākhyānamāha-brahmaṇa iti / ṣaṣṭhīsamāsapradarśanena prācāṃ vṛttikṛtāṃ brahmaṇe jijñāsā brahmajijñāseti caturthīsamāsaḥ parāsto veditavyaḥ / 'tādarthyasamāse prakṛtivikṛtigrahaṇaṃ kartavyam'iti kātyāyanīyavacanena yūpadārvādiṣveva prakṛtivikārabhāve caturthīsamāsaniyamāt, aprakṛtivikārabhūte ityevamādau tanniṣedhāt, 'aśvaghāsādayaḥ ṣaṣṭhīsamāsā bhaviṣyanti'ityaśvaghāsādiṣu ṣaṣṭhīsamāsapratividhānāt / ṣaṣṭhīsamāse 'pi ca brahmaṇo vāstavaprādhānyopapatteriti / syādetat / brahmaṇo jijñāsetyukte tatrānekārthatvādbrahmaśabdasya saṃśayaḥ, kasya brahmaṇo jijñāseti / asti brahmaśabdo vipratvajātau, yathā-brahmahatyeti / asti ca vede, yathā-brahmojjhamitiḥasti ca paramātmani, yathā-'brahma veda brahmaiva bhavati'iti, tamimaṃ saṃśayamapākaroti-brahma ca vakṣyamāṇalakṣaṇam iti / yato brahmajijñāsāṃ pratijñāya tajjñāpanāya paramātmalakṣaṇaṃ praṇayati tato 'vagacchāmaḥ paramātmajijñāsaiveyaṃ na vipratvajātyādijijñāsetyarthaḥ / ṣaṣṭhīsamāsaparigrahe 'pi neyaṃ karmaṣaṣṭhī, kiṃ tu śeṣalakṣaṇā,saṃbandhamātraṃ ca śeṣa iti brahmaṇo jijñāsetyukte brahmasaṃbandhinī jijñāsetyuktaṃ bhavati / tathā ca brahmasvarūpapramāṇayuktisādhanaprayojanajijñāsāḥ sarvā brahmajijñāsārthā brahmajijñāsayāvaruddhā bhavanti / sākṣāt pāramparyeṇa ca brahmasaṃbandhāt / karmaṣaṣṭhyāṃ tu brahmaśabdārthaḥ karma,sa ca svarūpameveti tatpramāṇādayo nāvarudhyeran,tathā cāpratijñātārthacintā pramāṇādiṣu bhavediti ye manyante tānpratyāha-brahmaṇa iti karmaṇi iti / atra hetumāha-jijñāsyeti / icchāyāḥ pratipattyanubandho jñānam, jñānasya ca jñeyaṃ brahma / na khalu jñānaṃ jñeyaṃ vinā nirūpyate, na ca jijñāsā jñānaṃ vineti pratipattyanubandhatvāt prathamaṃ jijñāsā karmaivāpekṣate, na tu saṃbandhimātram;tadantareṇāpi sati karmaṇi tannirūpaṇāt / na hi candramasamādityaṃ vopalabhya kasyāyamiti saṃbandhyanveṣaṇā bhavati / bhavati tu jñānamityukte viṣayānveṣaṇā kiṃviṣayamiti / tasmātprathamamapekṣitatvāt karmatayaiva brahma saṃbadhyate, na saṃbandhitāmātreṇa, tasya jaghanyatvāt / tathā ca karmaṇi ṣaṣṭhītyarthaḥ / nanu satyaṃ na jijñāsyamantareṇa jijñāsā nirūpyate,jijñāsyāntaraṃ tvasyā bhaviṣyati, brahma tu śeṣatayā saṃbhantsyata ityata āha-jijñāsyāntareti / fn: 1-pramāṇamuktyādibahuśrautatvasiddhirityabhiprāyasya nigūḍhatā / nigūḍhābhiprāyaścodayati-nanu śeṣaṣaṣṭhīparigrahe 'pīti / sāmānyasaṃbandhasya viśeṣasaṃbandhāvirodhakatvena karmatāyā avighātena jijñāsānirūpaṇopapatterityarthaḥ / nigūḍhābhiprāya eva dūṣayati-evamapi pratyakṣaṃ brahmaṇa iti / vācyasya karmatvasya jijñāsayā prathamamapekṣitasya prathamasaṃbandhārhasya cānvayaparityāgena paścātkathañcidapekṣitasya saṃbandhimātrasya saṃbandho, jaghanyaḥ prathamaḥ, prathamaśca jaghanya iti suvyāhṛtaṃ nyāyatattvam / pratyakṣaparokṣatābhidhānaṃ ca prāthamyāprāthamyasphuṭatvābhiprāyam / codakaḥ svābhiprāyamudghāṭayati-na vyarthaḥ, brahmāśritāśeṣeti / vyākhyātametadadhastāt / samādhātā svābhisaṃdhimudghāṭayati-na pradhānaparigraha iti / vāstavaṃ prādhānyaṃ-brahmaṇaḥ / śeṣaṃ sanidarśanamatirohitārtham, śrutyanugamaścātirohitaḥ / tadevamabhimataṃ samāsaṃ vyavasthāpya jijñāsāpadārthamāha-jñātumiti / syādetat / na jñānamicchāviṣayaḥ / sukhaduḥkhāvāptiparihārau vā tadupāyo vā taddvāreṇecchāgocaraḥ / na caivaṃ brahmavijñānam / na khalvetadanukūlamiti vā pratikūlanivṛttiriti vānubhūyate / nāpi tayorupāyaḥ, tasminsatyapi sukhabhedasyādarśanāt / anuvartamānasya ca duḥkhasyānivṛtteḥ / tasmānna sūtrakāravacanamātrādiṣikarmatā jñānasyetyata āha-avagatiparyantamiti / na kevalaṃ jñānamiṣyate kintvavagatiṃ sākṣātkāraṃ kurvadavagatiparyantaṃ sanvācyāyā icchāyāḥ karma / kasmāt / phalaviṣayatvādicchāyāḥ, tadupāyaṃ phalaparyantaṃ gocarayatīccheti śeṣaḥ / nanu bhavatvavagatiparyantaṃ jñānam,kimetāvatāpīṣṭaṃ bhavati / nahyanapekṣaṇīyaviṣayamavagatiparyantamapi jñānamiṣyata ityata āha-jñānena hi pramāṇenāvagantumiṣṭaṃ brahma / bhavatu brahmaviṣayāvagatiḥ, evamapi kathamiṣṭetyata āha-brahmāvagatirhi puruṣārthaḥ / kimabhyudayaḥ,na, kiṃ tu niḥśreyasaṃ vigalitanikhiladuḥkhānuṣaṅgaparamānandaghanabrahmāvagatirbrahmaṇaḥ svabhāva iti saiva niḥśreyasaṃ puruṣārtha iti / syādetat / na brahmāvagatiḥ puruṣārthaḥ / puruṣavyāpāravyāpyo hi puruṣārthaḥ / na cāsyā brahmasvabhāvabhūtāyā utpattivikārasaṃskāraprāptayaḥ saṃbhavanti, tathā satyanityatvena tatsvābhāvyānupapatteḥ / na cotpattyādyabhāve vyāpāravyāpyatā / tasmānna brahmāvagatiḥ puruṣārtha ityata āha-niḥśeṣasaṃsārabījāvidyādyanarthanibarhaṇāt / satyam, brahmāvagatau brahmasvabhāve notpattyādayaḥ saṃbhavanti,tathāpyanirvacanīyānādyavidyāvaśādbrahmasvabhāvo 'parādhīnaprakāśo 'pi pratibhānapi na pratibhātīva parādhīnaprakāśa iva dehendriyādibhyo bhinno 'pyabhinna iva bhāsata iti saṃsārabījāvidyādyanarthanibarhaṇātprāgaprāpta iva tasminsati prāpta iva bhavatīti puruṣeṇārthyamānatvātpuruṣārtha iti yuktam / avidyādītyādigrahaṇena tatsaṃskāro 'varudhyate / avidyādinivṛttistūpāsanākāryādantaḥkaraṇavṛttibhedāt sākṣātkārāditi draṣṭavyam / upasaṃharati-tasmādbrahma jijñāsitavyam / uktalakṣaṇena mumukṣuṇā / na khalu tajjñānaṃ vinā savāsanavividhaduḥkhanidānamavidyocchidyate / na ca taducchedamantareṇa vigalitanikhiladuḥkhānuṣaṅgānandaghanabrahmātmatāsākṣātkārāvirbhāvo jīvasya / tasmādānandaghanabrahmātmatāmicchatā tadupāyo jñānameṣitavyam / tacca na kevalebhyo vedāntebhyo 'pi tu brahmamīmāṃso fn: 1-atredaṃ bodhyam-brahmātmatāmicchatā jñānameṣitavyaṃ tacca vicāropakaraṇebhyo vedāntebhyaḥ, tathāca sati brahmavicāraḥ kartavya ityarthaḥ syāt, tatkathaṃ jijñāsāyā anadhikāryatvādityuktaṃ, vicārasyādhikāryatvāditicet jñātumicchā jijñāsā / sā hi saṃdigdher'the nirṇayāya bhavati, sa ca vicārasādhya iti vicārakartavyatārthādgamyate / ārthike cāsminnarthe kartavyapadādhyāhāraḥ / śrautastu sādhanacatuṣṭayānantaraṃ brahmajñānecchā bhavituṃ yuktetyeṣaḥ / tasmānna pūrvoktavirodha iti / pakaraṇebhya iti icchāmukhena brahmamīmāṃsāyāṃ pravartyate, na tu vedānteṣu tadarthavivakṣāyāṃ vā / tatra phalavadarthāvabodhaparatāṃ svādhyāyādhyayanavidheḥ sūtrayatā 'athāto dharmajijñāsā'ityanenaiva pravartitatvāt, dharmagrahaṇasya ca vedārthopalakṣaṇatvenādharmavadbrahmaṇo 'pyupalakṣaṇatvāt / yadyapi ca dharmamīmāṃsāvat vedārthamīmāṃsayā brahmamīmāṃsāpyākṣeptuṃ śakya, tathāpi prācyā mīmāṃsayā na tadvyutpādyate, nāpi brahmamīmāṃsāyā adhyayanamātrānantaryamiti brahmamīmāṃsārambhāya nityānityavivekādyānantaryapradarśanāya cedaṃ sūtramārambhaṇīyamityapaunaruktyam / syādetat / etena sūtreṇa brahmajñānaṃ pratyupāyatā mīmāṃsāyāḥ pratipādyata ityuktam tadayuktam, vikalpāsahatvāt, iti codayati-tatpunarbrahmeti / vedāntebhyo 'pauruṣeyatayā svataḥsiddhapramāṇabhāvebhyaḥ prasiddhamaprasiddhaṃ vā syāt / yadi prasiddham, vedāntavākyasamutthena niścayajñānena viṣayīkṛtam,tato na jijñāsitavyam, niṣpāditakriye karmaṇi aviśeṣādhāyinaḥ / sādhanasya sādhananyāyātipātāt / athāprasiddhaṃ vedāntebhyastarhi na tadvedāntāḥ pratipādayantīti sarvathāprasiddhaṃ naiva śakyaṃ jijñāsitum / anubhūte hi priye bhavatīcchā na tu sarvathānanubhūtāpūrve / na ceṣyamāṇamapi śakyaṃ jñātuṃ, pramāṇābhāvāt / śabdo hi tasya pramāṇaṃ vaktavyaḥ / yathā vakṣyati 'śāstrayonitvāt'iti / sa cettannāvabodhayati, kutastasya tatra prāmāṇyam / na ca pramāṇāntaraṃ brahmaṇi prakramate / tasmātprasiddhasya jñātuṃ śakyasyāpyajijñāsanāt, aprasiddhasyecchāyā aviṣayatvāt, aśakyajñānatvācca na brahma jijñāsyamityākṣepaḥ / pariharati-ucyate-asti tāvadbrahma nityaśuddhabuddhamuktasvabhāvam / ayamarthaḥ-prāgapi brahmamīmāṃsāyā pūrvaṃ adhītavedasya nigamaniruktavyākaraṇādipariśīlanaviditapadatadarthasaṃbandhasya 'sadeva somyedamagra āsīt'ityupakramāt, 'tattvamasi'ityantātsaṃdarbhāt nityatvādyupetabrahmasvarūpāvagamastāvadāpātato vicārādvināpyasti / fn: 1-sarvasyeti prasiddhirityanenānvīyate na hetunā, vaiyarthyāt / atra ca brahmetyādināvagamyena tadviṣayamavagamaṃ lakṣayati, tadastitvasya sati vimarśe vicārātprāganiścayāt / fn: 2-nityatvaṃ ca dhvaṃsāpratiyogitve sati prāgabhāvāpratiyogitvarūpaṃ bodhyam / nityeti kṣayitālakṣaṇaṃ duḥkhamupakṣipati / fn: 3-kartṛtvabhoktṛtvarāgādilepo 'śuddhistadrahitaṃ śuddhamityarthaḥ / śuddheti dehādyupādhikamapi duḥkhamapākaroti / buddhetyaparādhīnaprakāśamānandātmānaṃ darśayati, ānandaprakāśayorabhedāt / syādetat / muktau satyāmasyaite śuddhatvādayaḥ prathante, tatastu prāk dehā fn: 4-bhedābhedamatena śaṅkā / samādhānaṃ tu sadaiva mukta iti / dyabhedena taddharmajanmajarāmaraṇādiduḥkhayogādityata uktam-mukteti / sadaiva muktaḥ sadaiva kevalo 'nādyavidyāvaśāt bhrāntyā tathāvabhāsata ityarthaḥ / tadevamanaupādhikaṃ brahmaṇo rūpaṃ darśayitvāvidyopā fn: 5-avidyāviṣayīkṛtamityarthaḥ / dhikaṃ rūpamāha-sarvajñaṃ sarvaśaktisamanvitam / tadanena jagatkāraṇatvamasya darśitam, śaktijñānabhāvābhāvānuvidhānātkāraṇatvabhāvābhāvayoḥ / kutaḥ punarevaṃbhūtabrahmasvarūpāvagatirityata āha-brahmaśabdasya hīti / na kevalam 'sadeva somyedam'ityādīnāṃ vākyānāṃ paurvāparyālocanayā itthaṃbhūtabrahmāvagatiḥ / api tu brahmapadamapi nirvacanasāmarthyādimamevārthaṃ svahastayati / nirvacanamāha-bṛhaterdhātorarthānugamāt / vṛddhikarmā hi bṛhatiratiśāyane vartate / taccedamatiśāyana fn: 6-nanu bṛhateratiśāyanārthakatve 'pi anavacchinnatvaṃ kathamiticetprakaraṇādisaṃkocakābhāvādityāśayaḥ / manavacchinnaṃ padāntarāvagamitaṃ nityaśuddhabuddhatvādyasyābhyanujānātītyarthaḥ / tadevaṃ tatpadārthasya śuddhatvādeḥ prasiddhimabhidhāya tvaṃpadārthasyāpyāha-sarvasyātmatvācca brahmāstitvaprasiddhiḥ / sarvasya fn: 1-sarvasyeti prasiddhirityanenānvīyate na hetunā, vaiyarthyāt / pāṃsula fn: 2-pāṃsumantau pādau yasya / pādakasya hālika fn: 3-halaṃ vahati hālikaḥ / syāpi brahmāstitvaprasiddhiḥ,kutaḥ,ātmatvāt / etadeva sphuṭayati-sarvo hīti / pratītimeva apratītinirākaraṇena draḍhayati-na neti / na na pratyetyahamasmīti, kintu pratyetyeveti yojanā / nanvahamasmīti ca jñāsyati mā ca jñāsīdātmānamityata āha-yadīti / ahamasmīti na pratīyāt / ahaṅkārāspadaṃ hi jīvātmānaṃ cenna pratīyāt, ahamiti na pratīyādityarthaḥ / nanu pratyetu sarvo jana ātmānamahaṅkārāspadam, brahmaṇi tu kimāyātamityata āha-ātmā ca brahma / tadastvamā sāmānādhikaraṇyāt / tasmāttatpadārthasya śuddhabuddhatvādeḥ śabdataḥ, tvaṃpadārthasya ca jīvātmanaḥ pratyakṣataḥ prasiddheḥ, padārthajñānapūrvakatvācca vākyārthajñānasya, tvaṃpadārthasya brahmabhāvāvagamaḥ 'tattvamasi'iti vākyādupapadyata iti bhāvaḥ / ākṣeptā prathamakalpāśrayaṃ doṣamāha-yadi tarhi loka iti / adhyāpakādhyetṛparamparā lokaḥ / tatra 'tattvamasi'iti vākyādyadi brahmātmatvena prasiddhamasti / ātmā brahmatveneti vaktavye brahmātmatvenetyabhedavivakṣayā gamayitavyam / pariharati-naḥ / kutaḥ,tadviśeṣaṃ prati vipratipatteḥ / tadanena vipratipattiḥ sādhakabādhakapramāṇābhāve sati saṃśayabījamuktam / tataśca saṃśayājjijñāsopapadyata iti bhāvaḥ / vivādādhikaraṇaṃ dharmī sarvatantrasiddhāntasiddho 'bhyupeyaḥ / anyathā anāśrayā bhinnāśrayā vā vipratipattayo na syuḥ / viruddhā hi pratipattayo vipratipattayaḥ / na cānāśrayāḥ pratipattayo bhavanti, anālambanatvāpatteḥ / na ca bhinnāśrayā viruddhāḥ / nahyanityā buddhiḥ,nitya ātmeti pratipattivipratipattī / tasmāttatpadārthasya śuddhabuddhatvādervedāntebhyaḥ pratītiḥ, tvaṃpadārthasya ca jīvātmano lokataḥ siddhiḥ sarvatantrasiddhāntaḥ / tadābhāsatvānābhāsatvatattadviśeṣeṣu paramatra vipratipattayaḥ / tasmātsāmānyataḥ prasiddhe dharmiṇi viśeṣato vipratipattau yuktastadviśeṣeṣu saṃśayaḥ / tatra tvaṃpadārthe tāvadvipratipattīrdarśayati-dehamātramityādinā,bhoktaiva kevalaṃ na karttāityantena / atra dehendriyamanaḥkṣaṇikavijñānacaitanyapakṣe na tatpadārthanityatvādayaḥ tvaṃpadārthena saṃbadhyante, yogyatāvirahāt / śūnyapakṣe 'pi sarvopākhyānarahitamapadārthaḥ kathaṃ tattvamorgocaraḥ / kartṛbhoktṛsvabhāvasyāpi pariṇāmitayā tatpadārthanityatvādyasaṃgatireva / akartṛtve 'pi bhoktṛtvapakṣe pariṇāmitayā nityatvādyasaṃgatiḥ / abhoktṛtve 'pi nānātvenāvacchinnatvādanityatvādiprasaktāvadvaitahānācca tatpadārthāsaṃgatistadavasthaiva / tvaṃpadārthavipratipattyā ca tatpadārthe 'pi vipratipattirdarśitā / vedāprāmāṇyavādino hi laukāyatikādayastatpadārthapratyayaṃ mithyeti manyante / veda fn: 1-vedaprāmāṇyavādino mīmāṃsakāḥ / tehi kriyārthatvamāmnāyasya bruvāṇā vedāntā aupacārikā vā avivakṣitasvārthā vā manyanta iti darśitaṃ prāk / prāmāṇyavādino 'pyaupacārikaṃ tatpadārthamavivakṣitaṃ vā manyanta iti / tadevaṃ tvaṃpadārthavipratipattidvārā tatpadārthe vipratipattiṃ sūcayitvā sākṣāttatpadārthe vipratipattimāha-asti tadvyatirikta īśvaraḥ sarvajñaḥ sarvaśaktiriti kecit / taditi jīvātmānaṃ parāmṛśati / na kevalaṃ śarīrādibhyaḥ, jīvātmabhyo 'pi vyatiriktaḥ / sa ca sarvasyaiva jagata īṣṭe / aiśvaryasiddhyarthaṃ svābhāvikamasya rūpadvayamuktam-sarvajñaḥ sarvaśaktiriti / tasyāpi jīvātmabhyo 'pi vyatirekāt, na tvaṃpadārthena sāmānādhikaraṇyamiti svamatamāha-atmā sa bhokturityapare / bhokturjīvātmano 'vidyopādhikasya sa īśvarastatpadārtha ātmā,tata īśvarādabhinno jīvātmā / paramākāśādiva ghaṭākāśādaya ityarthaḥ / vipratipattīrupasaṃharan vipratipattibījamāha-evaṃ bahava iti / yuktiyuktyābhāsavākyavākyābhāsasamāśrayāḥ santa iti yojanā / nanu santu vipratipattayaḥ, tannimittaśca saṃśayaḥtathāpi kimarthaṃ brahmamīmāṃsārabhyata ityata āha-tatrāvicāryeti / tattvajñānācca niḥśreyasādhigamo nātattvajñānādbhavitumarhati / api ca atattvajñānānnāstikye satyanarthaprāptirityarthaḥ / sūtratātparyamupasaṃharati-tasmāditi / vedāntamīmāṃsā tāvattarka eva, tadavirodhinaśca ye 'nye 'pi tarkā adhvaramīmāṃsāyāṃ nyāye ca vedapratyakṣādiprāmāṇyapariśodhanādiṣūktāsta upakaraṇaṃ yasyāḥ sā tathoktā / tasmādiyaṃ paramaniḥśreyasasādhanabrahmajñānaprayojanā brahmamīmāṃsārabdhavyeti siddham //1// start bsvbh_1,1.2.2 janmādyasya yataḥ | bbs_1,1.2 | tadevaṃ prathamasūtreṇa mīmāṃsārambhamupapādya brahmamīmāṃsāmārabhate-janmādyasya yataḥ / etasya sūtrasya pātanikāmāha bhāṣyakāraḥ-brahma jijñāsitavyamityuktam / kiṃlakṣaṇaṃ punastadbrahma / yatra yadyapi brahmasvarūpajñānasya pradhānasya pratijñayā tadaṅgānyapi pramāṇādīni pratijñātāni, tathāpi svarūpasya prādhānyāttadevākṣipya prathamaṃ samarthyate / tatra yadyāvadanubhūyate tatsarvaṃ parimitamaviśuddhamabuddhaṃ vidhvaṃsi,na tenopalabdhena tadviruddhasya nityaśuddhabuddhamuktasvabhāvasya brahmaṇaḥ svarūpaṃ śakyaṃ lakṣayitum, na hi jātu kaścitkṛtakatvena nityaṃ lakṣayati / na ca taddharmeṇa nityatvādinā tallakṣyate, tasyānupalabdhacaratvāt / prasiddhaṃ hi lakṣaṇaṃ bhavati, nātyantāprasiddham / evaṃ fn: 1-itarapramāṇenāprasiddhamapi śabdataḥ prasiddhaṃ syāditi cettatrāha-evaṃ ceti / ca na śabdo 'pyatra prakramate, atyantāprasiddhatayā brahmaṇo 'padārthasyāvākyārthatvāt / tasmāllakṣaṇābhāvāt, na brahma jijñāsitavyamityātyākṣepābhiprāyaḥ / tamimamākṣepaṃ bhagavān sūtrakāraḥ pariharati-'janmādyasya yataḥ'iti / mā bhūdanubhūyamānaṃ jagattaddharmatayā tādātmyena vā brahmaṇo lakṣaṇam, fn: 2-tadutpannatvena jagatsvakāraṇaṃ jñāpayati / saviturgatereva deśāntaraprāptiḥ / tadutpattyā tu bhaviṣyati deśāntaraprāptiriva saviturvrajyāyā iti tātparyārthaḥ / sūtrāvayavān vibhajate-janmotpattirādirasyeti / lāghavāya sūtrakṛtā janmādīti napuṃsakaprayogaḥ kṛtastadupapādanāya samāhāramāha-janmasthitibhaṅgamiti / janmanaśca ityādiḥkāraṇanirdeśaḥ ityantaḥ saṃdarbho nigadavyākhyātaḥ / syādetat / pradhānakālagrahalokapālakriyāyadṛcchāsvabhāvābhāveṣūpaplavamāneṣu satsu sarvajñaṃ sarvaśaktisvabhāvaṃ brahma jagajjanmādikāraṇamiti kutaḥ saṃbhāvanetyata āha-asya jagata iti / atranāmarūpābhyāṃ vyākṛtasya iti cetanabhāvakartṛkatvasaṃbhāvanayā pradhānādyacetanakartṛkatvaṃ nirupākhyakartṛkatvaṃ ca vyāsedhati / yatkhalu nāmnā rūpeṇa ca vyākriyate taccetanakartṛkaṃ dṛṣṭam, yathā ghaṭādi / vivādādhyāsitaṃ ca jagannāmarūpābhyāṃ vyākṛtam tasmāccetanakartṛkaṃ saṃbhāvyate / cetano hi buddhāvālikhya nāmarūpe ghaṭa iti nāmnā, rūpeṇa ca kambugrīvādinā bāhyaṃ ghaṭaṃ niṣpādayati / ata eva ghaṭasya nirvartyasyāpyantaḥ saṃkalpātmanā siddhasya karmakārakabhāvo ghaṭaṃ karotīti / yathāhuḥ-'buddhisiddhaṃ tu na tadasat'iti / tathā cācetano buddhāvanālikhitaṃ karotīti na śakyaṃ saṃbhāvayitumiti bhāvaḥ / syādetat / cetanā grahā lokapālā vā nāmarūpe buddhāvālikhya jagajjanayiṣyanti, kṛtamuktasvabhāvena brahmaṇetyata āha-anekakartṛbhoktṛsaṃyuktasyeti / kecitkartāro bhavanti, yathā sūdartvigādayaḥ, na bhoktāraḥ / kecittu bhoktāraḥ, yathā śrāddhavaiśvānareṣṭyādiṣu pitāputrādayaḥ, na kartāraḥ / tasmādubhayagrahaṇam / deśakālanimittakriyāphalāni itītaretaradvandvaḥ / deśādīni ca tāni pratiniyatāni ceti vigrahaḥ / tadāśrayo jagattasya / kecitkhalu pratiniyatadeśotpādāḥ, yathā kṛṣṇamṛgādayaḥ / kecitpratiniyatakālotpādāḥ, yathā kokilālāpādayo vasante / kecitpratiniyatanimittāḥ, yathā navāmbudadhvānādinimittā balākāgarbhādayaḥ / kecitpratiniyatakriyāḥ, yathā brāhmaṇānāṃ yājanādayo netareṣām / evaṃ pratiniyataphalāḥ, yathā kecitsukhinaḥ, kecidduḥkhinaḥ, evaṃ ya eva sukhinasta eva kadācidduḥkhinaḥ / sarvametadākasmikāparanāmni yādṛcchikatve vā svābhāvikatve vā sarvajñāsarvaśaktikartṛkatve ca na ghaṭate, parimitajñānaśaktibhirgrahalokapālādibhirjñātuṃ kartuṃ cāśakyatvāt / tadidamuktam-manasāpyacintyaracanārūpasyeti / ekasyā api hi śarīraracanāyā rūpaṃ manasā na śakyaṃ cintayituṃ kadācit, prāgeva jagadracanāyāḥ,kimaṅga punaḥ kartumityarthaḥ / sūtravākyaṃ pūrayati-tadbrahmeti vākyaśeṣaḥ / syādetat / kasmātpunarjanmasthitibhaṅgamātramihādigrahaṇena gṛhyate, na tu vṛddhipariṇāmāpakṣayā apītyata āha-anyeṣāmapi bhāvavikārāṇāṃ--vṛddhyādīnāntriṣvevāntarbhāva iti / vṛddhistāvadavayavopacayaḥ / tenālpāvayavādavayavino dvitantukāderanya eva mahānpaṭo jāyata iti janmaiva vṛddhiḥ / pariṇāmo 'pi trividho dharmalakṣaṇāvasthālakṣaṇaḥ utpattireva / dharmiṇo hi hāṭakāderdharmalakṣaṇaḥ pariṇāmaḥ kaṭakamukuṭādistasyotpattiḥ, evaṃ kaṭakāderapi pratyutpannatvādilakṣaṇaḥ pariṇāma utpattiḥ / evamavasthāpariṇāmo navapurāṇatvādirutpattiḥ / apakṣayastvavayavahrāso nāśa eva / tasmājjanmādiṣu yathāsvamantarbhāvādvṛddhyādayaḥ pṛthaṅnoktā ityarthaḥ / athaite vṛddhyādayo na janmādiṣvantarbhavanti, tathāpyutpattisthitibhaṅgamevopādātavyam / tathā sati hi tatpratipādake 'yato vā imāni bhūtāni'iti vedavākye buddhisthīkṛte jaganmūlakāraṇaṃ brahma lakṣitaṃ bhavati / anyathā tu jāyate 'sti vardhate ityādīnāṃ grahaṇe tatpratipādakaṃ nairuktavākyaṃ buddhau bhavet,tacca na mūlakāraṇapratipādanaparam, mahāsargādūrdhvaṃ sthitikāle 'pi tadvākyoditānāṃ janmādīnāṃ bhāvavikārāṇāmupapatteḥ, iti śaṅkānirākaraṇārthaṃ vedoktotpattisthitibhaṅgagrahaṇamityāha-yāskaparipaṭhitānāṃ tviti / nanvevamapyutpattimātraṃ sūcyatām,tannāntarīyakatayā tu sthitibhaṅgaṃ gamyata ityata āha-yotpattirbrahmaṇaḥ kāraṇā fn: 1-ṣaṣṭhyantaśaṅkāṃ nirākaroti-kāraṇāditi / diti / tribhirasyopādānatvaṃ sūcyate / utpattimātraṃ tu nimittakāraṇasādhāraṇamiti fn: 2-atredaṃ bodhyam-utpattimātrasya nimittakāraṇasādhāraṇatve 'pi layādhāratvoktyā upādānatvaṃ sidhyet / nahi daṇḍādiṣu ghaṭādayo līyante / tasmāditaravaiyarthyamiticenna / nahyatropādānatvasūcanāyaiva taduktamapitu prakṛtivikārābhedanyāyenādvaitasiddhaye 'pi tena brahma upādānaṃ bhavatu, adhiṣṭhātā tvanyaḥ syāt, kumbhakāra iva kumbhasyotpattāviti śaṅkānirāso boddhavyaḥ / nopādānaṃ sūcayet / tadidamuktam-tatraiveti / pūrvoktānāṃ kāryakāraṇaviśeṣaṇānāṃ prayojanamāha-na yathokteti / tadanena fn: 3-nanu lakṣaṇādeva brahmasiddhau śāstrayonitvasamanvayādhikaraṇayorvaiyarthyamityāśaṅkāṃ pariharati-tadaneneti / lakṣaṇaṃhi siddhasya vastuno bhedamavagamayati īdṛśaṃ taditi / prabandhena pratijñāviṣayasya brahmasvarūpasya lakṣaṇadvāreṇa saṃbhāvanoktā / fn: 4-utkaṭaikatarakoṭikaḥ saṃśayaḥ saṃbhāvanā / kāryeṇa hi kāraṇaṃ kiñcidastīti mitam / tattvekamanekaṃ veti saṃdigdhaṃ / tasya yadaikatvaṃ sidhyati tadā tatsarvajñaṃ sarvaśakti ca bhavati / ayaṃ ca saṃdehaḥ kalpanālāghavākhyatarkeṇa utkaṭaikatarakoṭikatāṃ nītaḥ saṃbhavānetyucyate prāsādādīnāmanekakartṛkatvasya dṛṣṭatvānna tatra nirṇayo bhavati ato nirṇayārthamāvaśyakamagnimādhikaraṇamiti bhāvaḥ / tatra pramāṇaṃ vaktavyam / yathāhurnaiyāyikāḥ-'saṃbhāvitaḥ pratijñāyāṃ pakṣaḥ sādhyeta hetunā / na tasya hetubhistrāṇamutpatanneva yo hataḥ // yathā ca vandhyā jananī'ityādiriti / itthaṃ nāma janmādi saṃbhāvanāhetuḥ, yadanye vaiśeṣikakādaya ita evānumānādīśvaraviniścayamicchantīti saṃbhāvanāhetutāṃ draḍhayitumāha-etadeveti / codayati-nanvihāpīti / etāvataivādhikaraṇārthe samāpte vakṣyamāṇādhikaraṇārthamanuvadansuhṛdbhāvena pariharati-na vedānteti / vedāntavākyakusumagrathanārthatāmeva darśayati-vedānteti / vicārasyādhyavasānaṃ savāsanāvidyādvayocchedaḥ / tato hi brahmāvagaternivṛttirāvirbhāvaḥ / tatkiṃ brahmaṇi śabdādṛte na mānāntaramanusaraṇīyam / tathā ca kuto mananam,kutaśca tadanubhavaḥ sākṣātkāraḥityata āha-satsu tu vedāntavākyeṣviti / anumānaṃ vedāntāvirodhi tadupajīvi cetyapi draṣṭavyam / śabdāvirodhinyā tadupajīvinyā ca yuktyā vivecanaṃ mananam / yuktiśca arthāpattiranumānaṃ vā / syādetat / yathā dharme na puruṣabuddhisāhāyyam, evaṃ brahmaṇyapi kasmānna bhavatītyata āha-na dharmajijñāsāyāmiveti / śrutyādaya iti / śrutītihāsapurāṇāsmṛtayaḥ pramāṇam / anubhavo 'ntaḥkaraṇavṛttibhedo brahmasākṣātkāraḥttasyāvidyānivṛttidvāreṇa brahmasvarūpāvirbhāvaḥ pramāṇaphalam / tacca phalamiva phalamiti gamayitavyam / yadyapi dharmajijñāsāyāmapi sāmagryāṃ pratyakṣādīnāṃ vyāpārastathāpi sākṣānnāsti / brahmajijñāsāyāṃ tu sākṣādanubhavādīnāṃ saṃbhavo 'nubhavārthā ca brahmajijñāsetyāha-anubhavāvasānatvāt / brahmānubhavo brahmasākṣātkāraḥ paraḥpuruṣārthaḥ, nirmṛṣṭanikhiladuḥkhaparamānandarūpatvāditi / nanu bhavatu brahmānubhavārthā jijñāsā,tadanubhava eva tvaśakyaḥ, brahmaṇastadviṣayatvāyogyatvāt ityata āha-bhūtavastuviṣayatvācca brahmavijñānasya / vyatireka fn: 1-vyatirekaḥ-prapañcābhāvopalakṣitaṃ svarūpaṃ, tadviṣayasākṣātkārasya vikalparūpo brahmaṇā saha viṣayaviṣayibhāva) saṃbandho 'sti na tattvata iti bhāvaḥ / sākṣātkārasya vikalparūpo viṣayaviṣayibhāvaḥ / natvevaṃ dharmajñānamanubhavāvasānam, tadanubhavasya svayamapuruṣārthatvāt, tadanuṣṭhānasādhyatvātpuruṣārthasya, anuṣṭhānasya ca vināpyanubhavaṃ śābdajñānamātrādeva siddherityāha-kartavye hītyādinā / na cāyaṃ sākṣātkāraviṣayatāyogyo 'pyavartamānatvāt, avartamānaścānavasthitatvādityāha-puruṣādhīneti / puruṣādhīnatvameva laukikavaidikakāryāṇāmāha-kartumakartumiti / laukikaṃ kāryamanavasthitamudāharati-yathāśveneti / laukikenodāharaṇena saha vaidikamudāharaṇaṃ samuccinoti-tathātirātra iti / kartumakartumityasyedamudāharaṇamuktam / kartumanyathā vā kartumityasyodāharaṇamāha-udita iti / syādetat / puruṣasvātantryāt kartavye vidhipratiṣedhānāmānarthakyam, atadadhīnatvātpuruṣapravṛttinivṛttyorityata āha-vidhipratiṣedhāścātrārthavantaḥ syuḥ / gṛhṇātīti vidhiḥ / na gṛhṇātīti pratiṣedhaḥ / uditānuditahomayorvidhī / evaṃ nārāsthitasparśananiṣedho brahmaghnaśca tadvāraṇavidhirityevañjātīyakā vidhipratiṣedhā arthavantaḥ / kuta ityata āha-vikalpotsargāpavādāśca / co hetau / yasmādgrahaṇāgrahaṇayoruditānuditahomayośca virodhātsamuccayāsaṃbhave tulyabalatayā ca bādhyabādhakabhāvābhāve satyagatyā vikalpaḥ / nārāsthisparśananiṣedhatadvāraṇāyośca viruddhayoratulyabalatayā na vikalpaḥ / kintu sāmānyaśāstrasya sparśananiṣedhasya dhāraṇavidhiviṣayeṇa viśeṣaśāstreṇa bādhaḥ / etaduktaṃ bhavati-vidhipratiṣedhaireva sa tādṛśo viṣayo 'nāgatotpādyarūpa upanītaḥ, yena puruṣasya vidhiniṣedhādhīnapravṛttinivṛttyorapi svātantryaṃ bhavatīti / bhūte vastuni tu neyamasti vidhetyāha-na tu vastvevaṃ naivamiti / tadanena prakāravikalpo nirastaḥ / prakārivikalpaṃ niṣedhati-asti nāstīti / syādetat / bhūte 'pi vastuni vikalpo dṛṣṭaḥ, yathā sthāṇurvā puruṣo veti, tatkathaṃ na vastu vikalpyate, ityata āha-vikalpanāstviti / puruṣabuddhiḥ-antaḥkaraṇaṃ,tadapekṣā vikalpanāḥ-saṃśayaviparyāsāḥ / savāsanamanomātrayonayo vā, yathā svapne / savāsanendriyamanoyonayo vā, yathāsthāṇurvā puruṣo vetisthāṇau saṃśayaḥ,puruṣa eveti va viparyāsaḥ / anyaśabdena vastutaḥ sthāṇoranyasya puruṣasyābhidhānāt / na tu puruṣatattvaṃ vā sthāṇutattvaṃ vāpekṣante / samānadharmadharmidarśanamātrādhīnajanmatvāt / tasmādayathāvastavo vikalpanā na vastu vikalpayanti vā anyathayanti vetyarthaḥ / tattvajñānaṃ tu na buddhitantram, kiṃ tu vastutantram,atastato vastuviniścayo yuktaḥ, na tu vikalpanābhya ityāha-na vastuyāthātmyeti / evamuktena prakāreṇa bhūtavastuviṣayāṇāṃ jñānānāṃ prāmāṇyasya vastutantratāṃ prasādhya brahmajñānasya vastutantratāmāha-tatraivaṃ satīti / atra codayati-nanu bhūteti / yat kila bhūtārthaṃ vākyaṃ tatpramāṇāntaragocarārthatayānuvādakaṃ dṛṣṭam / yathā nadyāstīre phalāni santīti / tathā ca vedāntāḥ / tasmāt bhūtārthatayā pramāṇāntaradṛṣṭamevārthamanuvadeyuḥ / uktaṃ ca brahmaṇi jagajjanmādihetukamanumānaṃ pramāṇāntaram / evaṃ ca maulikaṃ tadeva parīkṣaṇīyam, na tu vedāntavākyāni tadadhīnasatyatvānīti kathaṃ vedāntavākyagrathanārthatā sūtrāṇāmityarthaḥ / pariharati-na / indriyāviṣayatveti / kasmāt punarnendriyaviṣayatvaṃ pratīca ityata āha-svabhāvata iti / ata eva śrutiḥ-'parāñci khāni vyatṛṇat fn: 1-vyatṛṇat-hiṃsitavān / pratyagātmānamavalokanamevendriyāṇāṃ hiṃsā / svayaṃbhūstasmātparāṅ paśyati nāntarātman'iti / sati hīndriyeti / pratyagātmanastvaviṣayatvamupapāditam / yathā ca sāmānyato dṛṣṭamapyanumānaṃ fn: 2-vimataṃ dhīmatkṛtaṃ, kāryatvāditi sāmānyato dṛṣṭamanumānaṃ / brahmaṇi na pravartate tathopariṣṭānnipuṇataramupapādayiṣyāmaḥ / fn: 3-dvitīyādhyāyasya dvitīya pāde / upapāditaṃ caitadasmābhirvistareṇa nyāyakaṇikāyām / na ca bhūtārthatāmātreṇānuvādatetyupariṣṭādupapādayiṣyāmaḥ / fn: 4-tattu samanvayāditi sūtre / tasmātsarvamavadātam / śrutiśca 'yato vā'iti janma darśayati, 'yena jātāni jīvanti'iti jīvanaṃ sthitim, 'yatprayanti'iti tatraiva layam / tasya ca nirṇayavākyam / atra ca pradhānādisaṃśaye nirṇayavākyam-ānandāddhyeveti / etaduktaṃ bhavati-yathā rajjvajñānasahitarajjūpādānā hi dhārā rajjvāṃ satyāmasti, rajjvāmeva ca līyate, evamavidyāsahitabrahmopādānaṃ jagat jāyate, brahmaṇyevāsti, tatraiva ca līyatā iti siddham //2// start bsvbh_1,1.3.3 śāstrayonitvāt | bbs_1,1.3 | sūtrāntaramavatārayituṃ purvasūtrasaṃgatimāha-jagatkāraṇatvapradarśaneneti / śāstrayonitvāt // na kevalaṃ jagadyonitvādasya bhagavataḥ sarvajñatā, śāstrayonitvādapi boddhavyā / śāstrayonitvasya sarvajñatāsādhanatvaṃ samarthagate-mahata ṛgvedādeḥ śāstrasyeti / cāturvarṇyasya cāturāśramyasya ca yathāyathaṃ niṣekādiśmaśānāntāsu brāhmamuhūrtopakramapradoṣaparisamāpanīyāsu nityanaimittikakāmyakarmapaddhatiṣu ca brahmatattve ca śiṣyāṇāṃ śāsanāt śāstramṛgvedādiḥ / ata eva mahāviṣayatvāt mahat / na kevalaṃ mahāviṣayatvenāsya mahattvam, api tvanekāṅgopāṅgopakaraṇatayāpītyāha-anekavidyāsthānopabṛṃhitasya / purāṇanyāyamīmāṃsādayo daśa vidyāsthānānitaistayā tayā dvāropakṛtasya / tadanena samastaśiṣṭajanaparigraheṇāprāmāṇyaśaṅkāpyapākṛtā / purāṇādipraṇetāro hi maharṣayaḥ śiṣṭāstaistayā tayā dvārā vedānvyācakṣāṇaistadarthacādareṇānutiṣṭhadbhiḥ parigṛhīto veda iti / na cāyamanavabodhako nāpyarapaṣṭabodhako yenāpramāṇaṃ syādityāha-pradīpavatsarvārthāvadyotinaḥ / sarvamarthajātaṃ sarvathāvabodhayan nānavabodhako nāpyaspaṣṭabodhaka ityarthaḥ / ata evasarvajñakalpasya-sarvajñasadṛśasya / sarvajñasya hi jñānaṃ sarvaviṣayaṃ, śāstrasyāpyabhidhānaṃ sarvaviṣayamiti sādṛśyam / tadevamanvayamuktvā vyatirekamapyāha-na hīdṛśasyeti / sarvajñasya guṇaḥ sarvaviṣayatātadanvitaṃ śāstram, asyāpi sarvaviṣayatvā / uktamarthaṃ pramāṇayati- fn: 1-idamihānumānaṃ-brahma vedaviṣayādadhikaviṣayajñaṃ tatkartṛtvāt / yo yadvākyapramāṇakartā sa tadviṣayādadhikaviṣayajñaḥ yathā pāṇiniriti / yadyadvistarārthaṃ śāstraṃ yasmātpuruṣaviśeṣātsaṃbhavati sa-puruṣaviśeṣaḥtato 'pi-śāstrātadhikataravijñānaḥ iti yojanā / adyatve 'pyasmadādibhiryatsamīcīnārthaviṣayaṃ śāstraṃ viracyate tatrāsmākaṃ vaktṛṇāṃ vākyājjñānamadhikaviṣayam / nahi te te 'sādhāraṇadharmā anubhūyamānā api śakyā vaktum / na khalvikṣukṣīraguḍādīnāṃ madhurarasabhedāḥ śakyāḥ sarasvatyāpyākhyātum / vistarārthamapi vākyaṃ na vaktṛjñānena tulyaviṣayamiti kathayituṃ vistaragrahaṇam / sopanayaṃ nigamanamāha-kimu vaktavyamiti / vedasya yasmāt mahato bhūtāt yoneḥ saṃbhavaḥ, tasya mahato bhūtasya brahmaṇo niratiśayaṃ sarvajñatvaṃ ca sarvaśaktitvaṃ ca kimu vaktavyamiti yojanā / anekaśākheti / atra cānekaśākhābhedabhinnasyavedasyetyādiḥ saṃbhavaityanta upanayaḥ / tasyetyādi sarvaśaktitvañcetyantaṃ nigamanam / aprayatnenaiveti / īṣatprayatnena, yathālavaṇā yavāgūriti / devarṣayo hi mahāpariśrameṇāpi yatrāśaktastadayamīṣatprayatnena līlayaiva karotīti niratiśayamasya sarvajñatvaṃ sarvaśaktitvaṃ coktaṃ bhavati / aprayatnenāsya vedakartṛtve śrutiruktā-'asya mahato bhūtasya'iti / ye 'pi tāvat varṇānāṃ nityatvamāsthiṣata tairapi padavākyādīnāmanityatvamabhyupeyam / ānupūrvībhedavanto hi varṇāḥ padam / padāni cānupūrvībhedavanti vākyam / vyaktidharmaścānupūrvī na varṇadharmaḥ, varṇānāṃ nityānāṃ vibhūnāṃ ca kālato deśato vā paurvāparyāyogāt / vyaktiścānityeti kathaṃ tadupagṛhītānāṃ varṇānāṃ nityānāmapi padatā nityā / padānityatayā ca vākyādīnāmapyanityatā vyākhyātā / tasmānnṛttānukaraṇavat padādyanukaraṇam / yathā hi yādṛśaṃ gātracalanādi nartakaḥ karoti tādṛśameva śikṣyamāṇānukaroti nartakī, na tu tadeva vyanakti, evaṃ yādṛśīmānupūrvīṃ vaidikānāṃ varṇapadādīnāṃ karotyadhyāpayitā tādṛśīmevānukaroti māṇavakaḥ, na tu tāmevoccārayati, ācāryavyaktibhyo māṇavakavyaktīnāmanyatvāt / tasmānnityānityavarṇavādināṃ na laukikavaidikapadavākyādipauruṣeyatve vivādaḥ,kevalaṃ vedavākyeṣu puruṣasvātantryāsvātantrye vipratipattiḥ / yathāhuḥ-'yatnataḥ pratiṣedhyā naḥ puruṣāṇāṃ svatantratā' / tatra sṛṣṭipralayamanicchanto jaiminīyā vedādhyayanaṃ pratyasmādṛśaguruśiṣyaparamparāmavicchinnāmicchante vedamanādimācakṣate / vaiyāsikaṃ tu matamanuvartamānāḥ śrutismṛtītihāsādisiddhasṛṣṭipralayānusāreṇānādyavidyopadhānalabdhasarvaśaktijñānasyāpi paramātmano nityasya vedānāṃ yonerapi na teṣu svātantryam, pūrvapūrvasargānusāreṇa tādṛśatādṛśānupūrvīviracanāt / yathā hi yāgādibrahmahatyādayor'thānarthahetavo brahmavivartā api na sargāntare 'pi vipariyanti / na hi jātu kvacitsarge brahmahatyār'thaheturanarthahetuścāśvamedho bhavati / agnirvā kledayati / āpo vā dahanti / tadvat / yathātra sarge niyatānupūrvyaṃ vedādhyayanamabhyudayaniḥśreyasahetuḥranyathā tadeva vāgvajratayānarthahetuḥ, evaṃ sargāntareṣvapīti tadanurodhāt sarvajño 'pi sarvaśaktirapi pūrvapūrvasargānusāreṇa vedānviracayanna svatantraḥ / puruṣāsvātantryamātraṃ cāpauruṣeyatvaṃ rocayante jaiminīyā api / taccāsmākamapi samānamanyatrābhiniveśāt / na caikasya pratibhāne 'nāśvāsa iti yuktam / na hi bahūnāmapyajñānāṃ vijñānāṃ vāśayadoṣavatāṃ pratibhāne yukta āśvāsaḥ / tattvajñānavatastvapāstasamastadoṣasyaikasyāpi pratibhāne yukta evāśvāsaḥ / sargādibhuvāṃ prajāpatidevarṣīṇāṃ dharmajñānavairāgyaiśvaryasaṃpannānāmupapadyate tatsvarūpāvadhāraṇam,tatpratyayena cārvācīnānāmapi tatra saṃpratyaya ityupapannaṃ brahmaṇaḥ śāstrayonitvam, śāstrasya cāpauruṣeyatvam, prāmāṇyaṃ ceti / iti prathamavarṇakam / varṇakāntaramārabhate-athaveti / pūrveṇādhikaraṇena brahmasvarūpalakṣaṇāsaṃbhavāśaṅkāṃ vyudasya lakṣaṇasaṃbhava uktaḥ / tasyaiva tu lakṣaṇasyānenānumānatvāśaṅkāmapākṛtyāgamopadarśanena brahmaṇi śāstraṃ pramāṇamuktam / akṣarārthastvatirohitaḥ //3// śāstrapramāṇakatvamuktaṃ brahmaṇaḥ pratijñāmātreṇa,tadanena sūtreṇa pratipādanīyamityutsūtraṃ pūrvapakṣamāracayati bhāṣyakāraḥ-kathaṃ punariti / kimākṣepe-śuddhabuddhodāsīnasvabhāvatayopekṣaṇīyaṃ brahma, bhūtamabhidadhatāṃ vedāntānāmapuruṣārthopadeśināmaprayojanatvāpatteḥ, bhūtārthatvena ca pratyakṣādibhiḥ samānaviṣayatayā laukikavākyavattadarthānuvādakatvenāprāmāṇyaprasaṅgāt / na khalu laukikāni vākyāni pramāṇāntaraviṣayamarthamavabodhayanti svataḥ pramāṇam, evaṃ vedāntā apītyanapekṣatvalakṣaṇaṃ prāmāṇyameṣāṃ vyāhanyeta / na caitairapramāṇairbhavituṃ yuktam / na cāprayojanaiḥ, svādhyāyādhyayanavidhyāpāditaprayojanavattvaniyamāt / tasmāttattadvihitakarmāpekṣitakartṛdevatādipratipādanaparatvenaiva kriyārthatvam / yadi tvasaṃnidhānāttatparatvaṃ na rocayante, tataḥ saṃnihitopāsanādikriyāparatvaṃ vedāntānām / evaṃ hi pratyakṣādyanadhigatagocaratvenānapekṣatayā prāmāṇyaṃ ca prayojanavattvaṃ ca sidhyatīti tātparyārthaḥ / pāramarṣasūtropanyāsastu pūrvapakṣadārḍhyāya / ānarthakyañcāprayojanavattvam, sāpekṣatayā pramānutpādakatvaṃ, cānuvādakatvāditi / ataḥ ityādivāntaṃ grahaṇakavākyam / asya vibhāgabhāṣyaṃ nahiityādiupapannā vā ityantam / syādetat / akriyārthatve 'pi brahmasvarūpavidhiparā vedāntā bhaviṣyanti,tathā ca 'vidhinā tvekavākyatvāt'-iti rāddhāntasūtramanugrahīṣyate / na khalvapravṛttapravartanameva vidhiḥ,utpattividherajñātajñāpanārthatvāt / vedāntānāṃ cājñātaṃ brahma jñāpayatāṃ tathābhāvādityata āha-na ca pariniṣṭhita iti / fn: 1-anāgateti-anāgatatvādutpādyaḥ, bhāvaḥ-bhāvanā tadviṣayo vidhiḥ / anāgatotpādyabhāvaviṣaya eva hi sarvo vidhirupeyaḥ, utpattyadhikāraviniyogaprayogotpattirūpāṇāṃ parasparā fn: 2-adhikāraḥ-phalasaṃbandhabodhanaṃ, viniyogaḥ-kriyāyāḥ phalaśeṣatvajñāpanaṃ, prayogaḥ-anuṣṭhāpanaṃ, utpattiḥ-karmasvarūpajñānam / eteṣāṃ hi parasparamavinābhāvo 'sti, yasmāt phalasaṃbandhaḥ kriyāyāḥ śeṣatvamantareṇa na saṃbhavati, śeṣatvaṃ ca nānuṣṭhānamantarā, tacca nājñānata iti / siddhaṃ cetpuṃvyāpārānapekṣaṃ phalamārabheta sadārabhetetyasaṃbhavasteṣāmityarthaḥ / vinābhāvāt, siddhe ca teṣāmasaṃbhavāt, tadvākyā fn: 3-nanu adhikārādividhīnāṃ parasparamavinābhāve kathamavāntarabheda iti cettatrāha-tadvākyānāmiti / aidaṃparyaṃ-tātparyaṃ, tedava 'yathā'ityādinā 'avivakṣitāḥ'ityantena saṃdarbheṇa prādarśayat / nāṃ tvaidaṃparyaṃ bhidyate / yathā 'agnihotraṃ juhuyātsvargakāmaḥ'ityādibhyo 'dhikāraviniyogaprayogāṇāṃ pratilambhāt, 'agnihotraṃ juhoti'ityutpattimātraparaṃ vākyam / na tvatra viniyogādayo na santi,santo 'pyanyato labdhatvātkevalamavivakṣitāḥ / tasmāt bhāvanāviṣayo vidhirna siddhe vastuni bhavitumarhatīti / upasaṃharati-tasmāditi / atrārucikāraṇamuktvā pakṣāntaramupasaṃkramate-atheti / evaṃ ca satyuktarūpe brahmaṇi śabdasyātātparyāt pramāṇāntareṇa yādṛśa fn: 4-yādṛśaṃ-jīvādbhinnaṃ / masya rūpaṃ vyavasthāpyate na tacchabdena virudhyate,tasyopāsanāparatvāt, samāropeṇa copāsanāyā upapatteriti / prakṛtamupasaṃharati-tasmānneti / sūtreṇa siddhāntayati-evaṃ prāpta ucyate-tattvasamanvayāt // start bsvbh_1,1.4.4 tattu samanvayāt | bbs_1,1.4 | tadetat vyācaṣṭe-tuśabda iti / tadityuttarapakṣapratijñāṃ vibhajate-tadbrahmeti / pūrvapakṣī karkaśāśayaḥ pṛcchati-katham / kutaḥ prakārādityarthaḥ / siddhāntī svapakṣe hetuṃ prakārabhedamāha-samanvayāt / samyaganvayaḥ fn: 5-anvayasya samyaktvaṃ tātparyarūpaṃ bodhyam / samanvayastasmāt / etadeva vibhajate-sarveṣu hi vedānteṣviti / vedāntānāmaikāntikīṃ brahmaparatāmācikhyasurbahūni vākyānyudāharati-sadeveti / 'yato vā imāni bhūtāni'iti tu vākyaṃ pūrvamudāhṛtaṃ jagadutpattisthitināśakāraṇamiti ceha smāritamiti na paṭhitam / yena hi vākyamupakramyate yena copasaṃhriyate tadeva vākyārtha iti śābdāḥ / yathopāṃśuyājavākye 'nūcoḥ puroḍāśayorjāmitādoṣasaṃkīrtanapūrvakopāṃśuyājavidhānena tatpratisamādhānopasaṃhāre cāpūrvopāṃśuyāja fn: 1-'jāmi vā etadyajñasya kriyate yadanvañcau puroḍāśau upāṃśuyājamantarā yajati viṣṇurupāṃśu yaṣṭavyo 'jāmitvāya'ityādimantreṇa, āgneyāgnīṣomīyayoḥ puroḍāśayoḥ nirantarayoḥ karaṇe jāmi-ālasyaṃ bhavediti madhye upāṃśuyāgo vidhīyate / tatra kimidamapūrvayāgavidhānamāho 'viṣṇurupāṃśu yaṣṭavyaḥ'iti paṭhitayāgatrayasyānuvāda iti saṃśaye dravyadevatayoraśravaṇāt, vidhipratyayasya cābhāvādagrepaṭitayāgatrayasyāyamanuvāda iti pūrvaḥ pakṣaḥ / evaṃ sati ekavākyatvabhaṅgāpattyā, mantrakāṇḍe upāṃśuyājasthāne paṭhitavaiṣṇavaprājāpatyāgnīṣomīyayājyānuvākyābhistulyārthatvena vikalpamānābhirviṣṇavādidevatādhrauvājyadravyalābhāt, 'yajati'iti pañcamalakārasyavidhipratyayatvāt, apūrvayāgavidheravāyamiti bhedalakṣaṇe cintitam / 'viṣṇurupāṃśu-'ityādayastu anuvādā iti dik / karmavidhiparatā ekavākyatābalādāśritā, evamatrāpi 'sadeva somyedam'iti brahmopakramāt 'tattvamasi'iti ca jīvasya brahmātmanopasaṃhārāt tatparataiva vākyasya / evaṃ vākyā fn: 1-aitareyake-'ātmā vā idameka evāgra āsīt'ityupakramya 'prajñānaṃ brahma'ityupasaṃhṛtam / vājasaneyake-'ahaṃ brahmāsmi'ityupakramya 'ayamātmā brahma'ityupasaṃhṛtam / ātharvaṇe-'kasmin bhagavo vijñāte sarvamidaṃ vijñātaṃ bhavati'iti sarvātmakaṃ brahmopakramya 'brahmaivedamamṛtaṃ purastāt'iti tadevopasaṃhṛtam / ityādīni ca vākyānyudāhartavyāni / ntarāṇāmapi paurvāparyālocanayā brahmaparatvamavagantavyam / na ca tatparatvasya dṛṣṭasya sati saṃbhave 'nyaparatā adṛṣṭā yuktā kalpayitum, atiprasaṅgāt / na kevalaṃ kartṛparatā teṣāmadṛṣṭā, anupapannā cetyāha- na ca teṣāmiti / sāpekṣatvenāprāmāṇyaṃ pūrvapakṣabījaṃ dūṣayati-na ca pariniṣṭhitavastusvarūpatve 'pīti / aya fn: 2-atraivaṃ prayogaḥ-vedāntāḥ mānāntarasāpekṣāḥ, siddhavastuparatvāt, tīre bhalāni santīti puṃvākyavaditi / tatra pūrvavādyabhimatasya hetoḥ pauruṣeyatvena sopādhikatvaṃ apinā dyotyata ityāha-ayamabhisaṃdhiriti / mabhisaṃdhiḥ-puṃvākyanidarśanena hi bhūtārthatayā vedāntānāṃ sāpekṣatvamāśaṅkyate / tatraivaṃ bhavān pṛṣṭo vyācaṣṭām, kiṃ puṃvākyānāṃ sāpekṣatā bhūtārthatvena, āho pauruṣeyatvena / yadi bhūtārthatvena tataḥ pratyakṣā fn: 3-hetorvyabhicāritvamāha-pratyakṣādīnāmapīti / dīnāmapi parasparāpekṣatvenāprāmāṇyaprasaṅgaḥ / tānyapi hi bhūtārthānyeva / atha puruṣabuddhiprabhavatayā puṃvākyaṃ sāpekṣam, evaṃ tarhi tadapūrvakāṇāṃ vedāntānāṃ bhūtārthānāmapi nāprāmāṇyaṃ, pratyakṣādīnāmiva niyatendriyaliṅgādijanmanām / yadyu fn: 4-upādheḥ sādhanavyāpakatvaṃ śaṅkate-yadyucyetetyādi / cyeta-siddhe kilāpauruṣeyatve vedāntānāmanapekṣatayā prāmāṇyaṃ sidhyet,tadeva tu bhūtārthatvena na sidhyati, bhūtārthasya śabdānapekṣeṇa puruṣeṇa mānāntarataḥ śakyajñānatvādbuddhipūrvaṃ viracanopapatteḥ,vākyatvādiliṅgakasya vedapauruṣeyatvānumāna fn: 5-vedāntavākyaṃ pauruṣeyaṃ, vākyatvāt, ghaṭamānayeti vākyavadityanumānam / syāpratyūhamutpatteḥ / tasmāt pauruṣeyatvena sāpekṣatvaṃ durvāraṃ, na tu bhūtārthatvena / kāryā fn: 6-vedāntavākyakadambasya kāryaparatve tu na vākyatvahetunā sāpekṣatvamanumeyaṃ, pauruṣeyatvasyopādhitvārt / thatve tu kāryasyāpūrvasya mānāntarāgocaratayātyantānanubhūtapūrvasya tattvena samāropeṇa vā puruṣabuddhāvanārohāt tadarthānāṃ vedāntānāmaśakyaracanatayā pauruṣeyatvābhāvādanapekṣaṃ pramāṇatvaṃ sidhyatīti prāmāṇyāya vedāntānāṃ kāryaparatvamātiṣṭhāmahe / atra fn: 7-akārye mānāntarāyogyatvasyāsiddhatvāttatparatve 'pi vedāntānāṃ pauruṣeyatvaṃ saṃbhavatīti samā sādhanavyāptiḥ, tataśca vākyatvādiliṅgakānumānena pauruṣeyatvaṃ durapahnavamityāha-atra brūma iti / brūmaḥ-kiṃ punaridaṃ kāryamabhimatamāyuṣmataḥ yadaśakyaṃ puruṣeṇa jñātum / apūrvamiti cet, hanta kutastyamasya liṅādyarthatvam, tenālaukikena saṃgatisaṃvedanavirahāt / lokānusārataḥ kriyāyā eva laukikyāḥ kāryatayā liṅāderavagamāt / 'svargakāmo yajeta'iti sādhyasvargaviśiṣṭo niyojyo fn: 8-phalābhisaṃdhimānityarthaḥ / 'vagamyate,sa ca tadeva kāryamavagacchati yatsvargānukūlam / na ca kriyā kṣaṇabhaṅgurāmuṣmikāya svargāya kalpata iti pāriśeṣyādvedata evāpūrve kārye liṅādīnāṃ saṃbandhagraha iti cet, hanta caityavandanādivākyeṣvapi svargakāmādipadasaṃbandhādapūrvakāryatvaprasaṅgaḥ, tathā ca teṣāmapyaśakyaracanatvenāpauruṣeyatvāpātaḥ / spaṣṭadṛṣṭena pauruṣeyatvena vā teṣāmapūrvārthatvapratiṣedhe vākyatvādinā liṅgena vedāntānāmapi pauruṣeyatvamanumitamityapūrvārthatā na syāt / fn: 9-smaryamāṇakartṛkatvena sopādhiko vākyatvaheturiti cet siddhārthakeṣvapi vedānteṣu tatsamamiti kāryārthatvamanapekṣatāprayojakaṃ na bhavatītyāha-anyatastviti / anyatastu vākyatvādīnāmanumānābhāmatvopapādane kṛtamapūrvārthatvenātra tadupapādakena / upapāditaṃ cāpauruṣeyatvamasmābhirnyāya fn: 10-vartamānasaṃnikarṣajanyapratyakṣasya kāryarūpadharmagocaratvānupapatterna dharmasya pratyakṣatā / na cājñāte puṃsāṃ vākyaracanā saṃbhavatīti apauruṣeyo veda ityādi tatroktamavagantavyam / kaṇikāyāmiha tu vistarabhayānnoktam / tenāpauruṣeyatve siddhe bhūtārthānāmapi vedāntānāṃ na sāpekṣatayā prāmāṇyavighātaḥ / na cānadhigata fn: 1-ajñātajñāpakatā nāstīti netyarthaḥ / gantṛtā nāsti yena prāmāṇyaṃ na syāt, jīvasya brahmatāyā anyato 'nadhigamāt / tadidamuktam-'na ca pariniṣṭhitavastusvarūpatva'pi'iti / dvitīyaṃ pūrvapakṣabījaṃ smārayitvā dūṣayati-yattu heyopādeyarahitatvāditi / vidhyarthāvagamāt khalu pāramparyeṇa puruṣārthapratilambhaḥ / iha tu 'tattvamasi'ityavagatiparyantādvākyārthajñānāt bāhyānuṣṭhānāyāsānapekṣātsākṣādeva puruṣārthapratilambhonāyaṃ sarpo rajjuriyamitijñānādiveti so 'yamasya vidhyarthajñānāt prakarṣaḥ / etaduktaṃ bhavati-dvividhaṃ hīpsitaṃ puruṣasya / kiñcidaprāptam, grāmādi,kiñcitpunaḥ prāptamapi bhramavaśādaprāptamityavagatam, yathā svagrīvāvanaddhaṃ graiveyakam / evaṃ jihāsitamapi dvividham,kiñcidahīnaṃ jīhāsati, yathā valayitacaraṇaṃ phaṇinam,kiñcitpunarhīnameva jihāsati, yathā caraṇābharaṇe nūpure phaṇinamāropitam / tatrāprāptaprāptau cātyaktatyāge ca bāhyopāyānuṣṭhānasādhyatvāt tadupāyatattvajñānādasti parācīnānuṣṭhānāpekṣā / na jātu jñānamātraṃ vastvapanayati / na hi sahasramapi rajjupratyayā vastusantaṃ phaṇinamanyathayitumīśate / samāropite tu prepsitajihāsite tattvasākṣātkāramātreṇa bāhyānuṣṭhānānapekṣeṇa śakyete prāptumiva hātumiva / samāropamātrajīvite hi te,samāropitaṃ ca tattvasakṣātkāraḥ samūlaghātamupahantīti / tathehāpyavidyāsamāropitajīvabhāve brahmaṇyānande vastutaḥ śokaduḥkhādirahite samāropitanibandhanastadbhāvaḥ 'tattvamasi'iti vākyārthatattvajñānādavagatiparyantānnivartate, tannivṛttau prāptamapyānandarūpamaprāptamiva prāptaṃ bhavati,tyaktamapi śokaduḥkhādyatyaktamiva tyaktaṃ bhavati, tadidamuktam-brahmātmāvagamādeva jīvasya sarvakleśasya savāsanasya viparyāsasya / sa hi kliśnāti jantūnataḥ kleśaḥ, tasya prakarṣeṇa hānāt puruṣārthasyaduḥkhanivṛttisukhāptilakṣaṇasya siddheriti / yattu 'ātmetyevopāsīta', 'ātmānameva lokamupāsīta'ityupāsanāvākyagatadevatādipratipādanenopāsanāparatvaṃ vedāntānāmuktaṃ, taddūṣayati-devatādipratipādanasya tu ātmetyetāvanmātrasyasvavākyagatopāsanārthatve 'pi na kaścidvirodhaḥ / yadi na virodhaḥ, santu tarhi vedāntā devatāpratipādanadvāreṇopāsanāvidhiparā evetyata āha-na tu tathā brahmaṇa iti / upāsyopāsakopāsanādibhedasiddhyadhīnopāsanā na nirastasamastabhedaprapañce vedāntavedye brahmaṇi saṃbhavatīti nopāsanāvidhiśeṣatvaṃ vedāntānāṃ tadvirodhitvāt ityarthaḥ / syādetat / yadi vidhivirahe 'pi vedāntānāṃ prāmāṇyam, hanta tarhi 'so 'rodīt'ityādīnāmapyastu svatantrāṇāmevopekṣaṇīyārthānāṃ prāmāṇyam / na hi hānopādānabuddhī eva prāmaṇasya phale, upekṣābuddherapi tatphalatvena prāmāṇikairabhyupetatvāditi kṛtam fn: 1-etatsaṃjñakayāga ityarthaḥ / 'barhiṣi rajataṃ na deyam'ityādiniṣedhavidhiparatvenaiteṣāmityata āha-yadyapīti / svādhyāyavidhyadhīnagrahaṇatayā hi sarvo vedarāśiḥ puruṣārthatantra ityavagatam / tatraikenāpi varṇena nāpuruṣārthena bhavituṃ yuktam,kiṃ punariyatā 'so 'rodīt'ityādinā padaprabandhena / na ca vedāntebhya iva tadarthāvagamamātrādeva kaścitpuruṣārtha upalabhyate / tenaiṣa padasaṃdarbhaḥ sākāṅkṣa evāste puruṣārthamudīkṣamāṇaḥ / 'barhiṣi rajataṃ na deyam'ityayamapi niṣedhavidhiḥ svaniṣedhyasya nindāmapekṣate / na hyanyathā tataścetanaḥ śakyo nivartayitum / tadyadi dūrato 'pi na nindāmavāpsyattato niṣedhavidhireva rajataniṣedhe ca nindāyāṃ ca darvihomavat sāmarthyadvayamakalpayiṣyat / tadevamuttaptayoḥ 'so 'rodīt'iti 'barhiṣi rajataṃ na deyam'iti ca padasaṃdarbhayorlakṣyamāṇanindādvāreṇa naṣṭāśvadagdharathavat parasparaṃ samanvayaḥ / na tvevaṃ vedānteṣu puruṣārthāpekṣā, tadarthāvagamādevānapekṣātparamapuruṣārthalābhādityuktam / nanu vidhyasaṃsparśino vedasyānyasya na prāmāṇyaṃ dṛṣṭamiti kathaṃ vedāntānāṃ tadaspṛśāṃ tadbhaviṣyatītyata āha-na cānumānagamyamiti / abādhitānadhigatāsaṃdigdhabodhajanakatvaṃ hi pramāṇatvaṃ pramāṇānāmtacca svata ityupapāditam / yadyapi caiṣāmīdṛgbodhajanakatvaṃ kāryārthāpattisamadhigamyam, tathāpi tadbodhopajanane mānāntaraṃ nāpekṣate nāpīmāmevārthāpattim, parasparā fn: 2-pramāyāmutpannāyāṃ pramāṇānāṃ pramājanakatvānumānaṃ tataśca pramotpattiriti parasparāśrayatvamityarthaḥ / śrayaprasaṅgāditi svata ityuktam / īdṛgbodhajanakatvaṃ ca kārye iva vidhīnām, vedāntānāṃ brahmaṇyastīti dṛṣṭāntānapekṣaṃ teṣāṃ brahmaṇi prāmāṇyaṃ siddhaṃ bhavati / anyathā nendriyāntarāṇāṃ rūpaprakāśanaṃ dṛṣṭamiti cakṣurapi na rūpaṃ prakāśayediti / prakṛtamupasaṃharati-tasmāditi / ācāryaikadeśīyānāṃ matamutthāpayati-atrāpare pratyavatiṣṭhanta iti / tathā hi-'ajñātasaṃgatitvena śāstratvenārthavattayā / mananādipratītyā ca kāryārthadbrahmaniścayaḥ // 'na khalu vedāntāḥ siddhabrahmarūpaparā bhavitumarhanti, tatrāviditasaṃgatitvāt / yatra hi śabdā lokena na prayujyante tatra na teṣāṃ saṃgatigrahaḥ / na cāheyamanupādeyaṃ rūpamātraṃ kaścidvivakṣati prekṣāvān, tasyābubhutsitatvāt / abubhutsitāvabodhane ca prekṣāvattāvidhātaḥ syāt / tasmāt pratipitsitaṃ pratipipādayiṣannayaṃ lokaḥ pravṛttinivṛttihetubhūtamevārthaṃ pratipādayet, kāryaṃ cāvagataṃ taddheturiti tadeva bodhayet / evaṃ ca vṛddhavyavahāraprayogāt padānāṃ kāryaparatāmavagacchati / tatra kiñcitsākṣāt kāryābhidhāyakaṃ, kiñcittu kāryārthasvārthābhidhāyakaṃ, na tu bhūtārthaparatā padānām / api ca narāntarasya vyutpannasyārthapratyaya fn: 1-ayamatrānumānaprakāraḥ-iyaṃ gavānayanaviṣayiṇī pravṛttiḥ arthajñānapūrvikā, pravṛttitvāt, madīyapravṛttivat / taccārthajñānaṃ gāmānayeti vākyajanyaṃ, tādṛśaśabdabhāvābhāvānuvidhāyitvāditi / manumāya tasya ca śabdabhāvābhāvānuvidhānamavagamya śabdasya tadviṣayavācakatvaṃ niścetavyam / na ca bhūtārtharūpamātrapratyaye paranaravartini kiñcilliṅgamasti / kāryapratyaye tu narāntaravartini pravṛttinivṛttī sto hetū ityajñātasaṃgatitvānna brahmarūpaparā vedāntāḥ / api ca vedāntānāṃ vedatvācchāstratvaprasiddhirasti / pravṛttinivṛttiparāṇāṃ ca saṃdarbhāṇāṃ śāstratvam / yathāhuḥ-'pravṛttirvā nivṛttirvā nityena kṛtakena vā / puṃsāṃ yenopadiśyeta tacchāstramabhidhīyate // 'iti / tasmācchāstratvaprasiddhyā vyāhatameṣāṃ brahmasvarūpaparatvam / api ca na brahmarūpapratipādanaparāṇāmeṣāmarthavattvaṃ paśyāmaḥ / fn: 2-nakāro 'yaṃ sāṃsārikāṇāṃ dharmāṇāṃ na nivṛttiriti yojanīyaḥ / na ca rajjuriyaṃ na bhujaṅgaḥiti yathākathañcillakṣaṇayā vākyārthatattvaniścaye yathā bhayakampādinivṛttiḥ, evam 'tattvamasi'iti vākyārthāvagamānnivṛttirbhavati sāṃsārikāṇāṃ dharmāṇām / śrutavākyārthasyāpi puṃsasteṣāṃ tādavasthyāt / api ca yadi śrutabrahmaṇo bhavati sāṃsārikadharmanivṛttiḥ, kasmāt punaḥ śravaṇasyopari mananādayaḥ śrūyante / tasmātteṣāṃ vaiyarthyaprasaṅgādapi na brahmasvarūpaparā vedāntāḥ, kiṃ tvātmapratipattiviṣayakāryaparāḥ / tacca kāryaṃ svātmani niyojyaṃ niyuñjānaṃ niyoga iti ca mānāntarāpūrvatayāpūrvamiti cākhyāyate / na ca viṣayānuṣṭhānaṃ vinā tatsiddhiriti svasiddhyarthaṃ tadeva kāryaṃ svaviṣayasya karaṇasyātmajñānasyānuṣṭhānamākṣipati / yathā ca kāryaṃ svaviṣayādhīnanirūpaṇamiti jñānena viṣeyeṇa nirūpyate, evaṃ jñānamapi svaviṣayamātmānamantareṇāśakyanirūpaṇamiti tannirūpaṇāya tādṛśamātmānamākṣipati, tadeva kāryam / fn: 3-nanu kāryaṃ svaviṣayajñānanirūpaṇāya jñāyamānamātmānamākṣipati cedātmanaḥ śrautatvaṃ na syādityāśaṅkya vidhyākṣiptasya śrautatve gurusaṃmatimāha-yathāhuriti / yathāhuḥ-'yattu tatsiddhyarthamupādīyate ākṣipyate tadapi vidheyamiti tantre vyavahāraḥ'iti / vidheyatā ca niyogaviṣayasya jñānasya bhāvārthatayānuṣṭheyatā,tadviṣayasya tvātmanaḥ svarūpasattāviniścitiḥ / fn: 4-nanu 'vācaṃ dhenumupāsīta'itivadāropyasya vidheyadhīviṣayatvaṃ kiṃ na syādata āha-āropiteti / tadbhāva aikyabhāvaḥ / tathāsati āropitaikyabhāvena jñānaṃ nirūpitaṃ na syāt / satyāṃ gatāvāropo na yukta iti hṛdayam / āropitatadbhāvasya tvanyasya nirūpakatve tena tannirūpitaṃ na syāt / tasmāttādṛgātmapratipattividhiparebhyo vedāntebhyastādṛgātmaviniśca / tadetatsarvamāha-yadyapīti / vidhiparebhyo 'pi vastutattvaviniścaya ityatra vidarśanamuktam-yathā yūpeti / 'yūpe paśuṃ badhnāti'iti bandhanāya viniyukte yūpe, tasyālaukikatvātko 'sau yūpa ityapekṣite 'khādiro yūpo bhavati', 'yūpaṃ takṣati', 'yūpamaṣṭāśrīkaroti'ityādibhirvākyaistakṣaṇādividhiparairapi saṃskārāviṣṭaṃ viśiṣṭalakṣaṇasaṃsthānaṃ dāru yūpa iti gamyate / eva fn: 1-'yadāhavanīye juhoti'iti śrūyate / tatra ka āhavanīya ityākāṅkṣāyāṃ 'vasante brāhmaṇo 'gnīnādadhīta'ityādividhinā saṃskāraviśiṣṭo 'gnirāhavanīya iti gamyate / tadevaṃ śāstrādvastutattvavinirṇaya iti dyotitam / māhavanīyādayo 'pyavagantavyāḥ / pravṛttinivṛttiparasya śāstratvaṃ na svarūpaparasya, kārya eva ca saṃbandho na svarūpe, iti hetudvayaṃ bhāṣyavākyenopapāditam-pravṛttinivṛttiprayojanatvāt ityādinātatsāmānyādvedāntānāmapi tathaivārthavattvaṃ syāt ityantena / na ca svatantraṃ kāryaṃ niyojyamadhikāriṇamanuṣṭhātāramantareṇeti niyojyabhedamāha-sati ca vidhiparatva iti / 'brahma veda brahmaiva bhavati'iti siddhavadarthavādādavagatasyāpi brahmabhavanasya niyojyaviśeṣākāṅkṣāyāṃ brahma bubhūṣorniyojyaviśeṣasya rātri fn: 1-'pratitiṣṭhanti ha vā ya etā rātrīrupayanti'iti rātriśabdena somaviśeṣā vidhīyante / tatra kiṃ etadvākyābhihitapratiṣṭhā phalamuta svarga iti saṃśaye evaṅkāma ityaśravaṇāt, vidhiśaktilabhyatvāt, svargasya niyataphalatvena vākyaśeṣāvagatapratiṣṭhānabhyupagamāt, svarga eva phalamiti prāpte pratiṣṭhāphalasya sākṣānnirdeśena ānumānikasvargakalpanāyā anyāyyatvātpratiṣṭhaiva phalamiti rāddhāntaḥ / tathāca tadabhisaṃdhimāṃstatra niyojya iti jñeyam / satranyāyena pratilambhaḥ / piṇḍapitṛ fn: 2-'amāvāsyāyāmaparāhne piṇḍapitṛyajñena caranti'ityanārabhyādhītavākye vihitaḥ piṇḍapitṛyajñaḥ kratvartho vā puruṣārtha iti saṃśaye phalakalpanāparihārāya amāvāsyāśabdasya karmārthakatvena kalpanīyatvāttadaṅgamiti prāpte siddhāntaḥ-aparāhnaśabdasāmānādhikaraṇyāt, rūḍhatvāccābhāvāsyāśabdaḥ kālaparaḥ / tathāca svargakāmaniyojyakalpanayā svargaphalaḥ piṇḍapitṛyajña iti / tadvadatra kalpane tu svargor'thaḥ brahmabhavanaśabdenāsamavetaḥ syāttathāca parokṣavṛttitāpāta iti bhāvaḥ / yajñanyāyena tu svargakāmasya niyojyasya kalpanāyāmarthavādasyāsamavetārthatayātyantaparokṣā vṛttiḥ syāditi / brahmabhāvaścāmṛtatvamiti amṛtatvakāmasyaityuktam / amṛtatvaṃ cāmṛtatvādeva, na kṛtakatvena śakyamanityamanumātum / āgamavirodhāditi bhāvaḥ / uktena dharmabrahmajñānayorvailakṣaṇyena vidhyaviṣayatvaṃ codayati-nanviti / pariharati-nārhatyevamiti / atra cātmadarśanaṃ na vidheyam taddhi dṛśerupalabdhivacanatvāt śrāvaṇaṃ vā syāt pratyakṣaṃ vā / pratyakṣamapi laukikamahaṃpratyayo vā, bhāvanāprakarṣaparyantajaṃ vā / tatra śrāvaṇaṃ na vidheyam, svādhyāyavidhinaivāsya prāpitatvāt, karmaśrāvaṇavat / nāpi laukikaṃ pratyakṣam, tasya naisargikatvāt / na caupaniṣadātmaviṣayaṃ bhāvanādheyavaiśiṣṭyaṃ vidheyaṃ, tasyopāsanāvidhānādeva vājina fn: 1-yathā bhikṣārthavihitadadhyānayanādvājinamānuṣaṅgikatayā jāyate evamamūtatvāya vihitādupāsanātsākṣātkāro jāyata iti tadutpādanaṃ na vidheyamityarthaḥ / vadanuniṣpāditatvāt / tasmādaupaniṣadātmopāsanā amṛtatvakāmaṃ niyojyaṃ prati vidhīyate / 'draṣṭavyaḥ'ityādayastu vidhisarūpā na vidhayaḥ iti / tadidamuktam-tadupāsanācceti / arthavattyā mananādipratītyā cetyasya śeṣaḥ prapañco nigadavyākhyātaḥ / tadekadeśimataṃ dūṣayati-atrābhidhīyate-na ekadeśimatam / kutaḥ karmabrahmavidyāphalayorvailakṣaṇyāt / puṇyāpuṇyakarmaṇoḥ phale sukhaduḥkhe / tatra manuṣyalokamārabhya brahmalokātsukhasya tāratamyamadhikādhikotkarṣaḥ / evaṃ manuṣyalokamārabhya duḥkhatāratamyayā cāvīcilokāt / tacca sarvaṃ kāryaṃ ca vināśi ca / ātyantikaṃ tvaśarīratvamanatiśayaṃ svabhāvasiddhatayā nityamakāryamātmajñānasya phalam / taddhi phalamiva phalam, avidyāpanayanamātreṇāvirbhāvāt / etaduktaṃ bhavati-tvayāpyupāsanāvidhiparatvaṃ vedāntānāmabhyupagacchatā nityaśuddhabuddhatvādirūpabrahmātmatā jīvasya svābhāvikī vedāntagamyāsthīyate / sā copāsanāviṣayasya vidherna phalam, nityatvādakāryatvāt / nāpyanādyavidyāpidhānāpanayaḥ, tasya svavirodhividyodayādeva bhāvāt / nāpi vidyodayaḥ, tasyāpi śravaṇamananapūrvakopāsanājanitasaṃskārasacivādeva cetaso bhāvāt / upāsanāsaṃskāravadupāsanāpūrvamapi cetaḥsahakārīti cetdṛṣṭaṃ ca khalu naiyogikaṃ phalamaihikamapi, yathā fn: 1-'citrayā yajeta paśukāmaḥ'iti vihitacitrāniyogaphalaṃ iha janmāntare vā bhavati / citrākārīryādi fn: 2-śuṣyati sasye parjanyārthaṃ vihitakārīyāgaphalamihaivāvaśyakam / niyogānāmaniyataniyataphalānāmaihikaphaleti cet, na,gāndharvaśāstrārthepāsanāvāsanāyā ivāpūrvānapekṣāyāḥ ṣaṭjādisākṣātkāre vedāntārthopāsanāvāsanāyā jīvabrahmabhāvasākṣātkāre 'napekṣāyā eva sāmarthyāt / tathā cāmṛtībhāvaṃ pratyahetutvādupāsanāpūrvasya, nāmṛtatvakāmastatkāryamavaboddhumarhati / anyadicchatyanyatkarotīti hi vipratiṣiddham / na ca tatkāmaḥ kriyāmeva kāryamavagamiṣyati nāpūrvamiti sāṃpratam,tasyā mānāntarādeva tatsādhanatvapratītervidhervaiyarthyāt, na cāvaghātādividhitulyatā, tatrāpi niyamāpūrvasyānyato 'navagateḥ / na ca brahmabhūyādanyadamṛtatvamārthavādikaṃ kiñcidasti, yena tatkāma upāsanāyāmadhikriyeta, fn: 3-'viśvajitā yajeta'ityaśrutādhikāramudāharaṇam / tatra 'sa svargaḥ syātsarvānpratyaviśiṣṭatvāt'iti sarvābhilaṣitasvargakāmanāvānadhikārī kalpitaḥ / evamiha kalpane 'nityaphalakatvaṃ syāditi bhāvaḥ / viśvajinnyāyena tu svargakalpanāyāṃ tasya sātiśayatvaṃ kṣayitvaṃ ceti na nityaphalatvamupāsanāyāḥ / tasmādbrahmabhūyasyāvidyāpidhānāpanayamātreṇāvirbhāvāt, avidyāpanayasya ca vedāntārthavijñānādavagatiparyantādeva saṃbhavāt, upāsanāyāḥ saṃskārahetubhāvasya saṃskārasya ca sākṣātkāropajanane manaḥsācivyasya ca mānāntarasiddhatvāt, 'ātmetyevopāsīta'iti na vidhiḥ,api tu vidhisarūpo 'yam / yathopāṃśuyājavākye 'viṣṇurupāṃśu yaṣṭavyaḥ'ityādayo vidhisarūpā na vidhayaḥ-iti tātparyārthaḥ / śrutismṛtinyāyaprasiddham ityuktam / tatra śrutiṃ darśayati-tathā ca śrutiriti / nyāyamāha-ata eveti / yatkila svābhāvikaṃ tannityam, yathā caitanyam / svābhāvikaṃ cedam,tasmānnityam / pare hi dvayīṃ nityatāmāhuḥ-kūṭasthanityatā pariṇāminityatāṃ ca / tatra nityamityukte mā bhūdasya fn: 1-pariṇāmo nāma pūrvarūpaparityāgena rūpāntarāpattiḥ / pariṇāminityatetyāha-tatra kiñciditi / pariṇāminityatā hi na pāramārthikī / tathā hi-tatsarvātmanā vā pariṇamedekadeśena vā / sarvātmanā pariṇāme kathaṃ na tattvavyāhṛtiḥ / ekadeśapariṇāme vā sa ekadeśastato bhinno vā abhinno vā / bhinnaścet kathaṃ tasya pariṇāmaḥ / na hyanyasmin pariṇamamāne 'nyaḥ pariṇamati, atiprasaṅgāt / abhede vā kathaṃ na sarvātmanā pariṇāmaḥ / bhinnābhinnaṃ taditi cet,tathā hi-tadeva kāraṇātmanābhinnam, bhinnaṃ ca kāryātmanā, kaṭakādaya ivābhinnā hāṭakātmanā bhinnāśca kaṭakādyātmanā / na ca bhedābhedayorvirodhānnaikatra samavāya iti yuktam / fn: 2-yatpramāṇaviparyayeṇa virodhena vartate tadviruddhamiti kva saṃpratyaya iti yojanā / viruddhamiti naḥ kva saṃpratyayoyatpramāṇaviparyayeṇa vartate / yattu yathā pramāṇenāvagamyate tasya tathābhāva eva / kuṇḍalamidaṃ suvarṇamiti sāmānādhikaraṇyapratyaye ca vyaktaṃ bhedābhedau cakāstaḥ / tathā hi-ātyantike 'bhede 'nyatarasya dviravabhāsaprasaṅgaḥ / bhede cātyantike na sāmānādhikaraṇyaṃ gavāśvavat / ādhārādheyabhāve ekāśrayatve vā na sāmānādhikaraṇyam,na hi bhavati kuṇḍaṃ badaramiti / nāpyekāsanasthayoścaitramaitrayoścaitro maitra iti / so 'yamabādhito 'saṃdigdhaḥ sarvajanīnaḥ sāmānādhikaraṇyapratyaya eva kāryakāraṇayorbhedābhedau vyavasthāpayati / tathā ca kāryāṇāṃ kāraṇātmatvāt, kāraṇasya ca sadrūpasya sarvatrānugamāt, sadrūpeṇābhedaḥ kāryasya jagataḥ,bhedaḥ kāryarūpeṇa goghaṭādineti / yathāhuḥ-'kāryarūpeṇa nānātvamabhedaḥ kāraṇātmanā / hemātmanā yathābhedaḥ kuṇḍalādyātmanā bhidā // 'iti / atrocyate-kaḥ punarayaṃ bhedo nāma, yaḥ sahābhedenaikatra bhavet / parasparābhāva iti cet, kimayaṃ kāryakāraṇayoḥ kaṭakahāṭakayorasti na vā / na cet, ekatvamevāsti, na ca bhedaḥ / asti cet bheda eva, nābhedaḥ / na ca bhāvābhāvayoravirodhaḥ, sahāvasthānāsaṃbhavāt / saṃbhave vā kaṭakavardhamānakayorapi tattvenābhedaprasaṅgaḥ, bhedasyābhedāvirodhāt / api ca kaṭakasya hāṭakādabhede yathā hāṭakātmanā kaṭakamukuṭakuṇḍalādayo na bhidyante evaṃ kaṭakātmanāpi na bhidyeran, kaṭakasya hāṭakādabhedāt / tathā ca hāṭakameva vastusanna kaṭakādayaḥ, bhedasyāpratibhāsanāt / atha hāṭakatvenaivābhedo na kaṭakatvena,tena tu bheda eva kuṇḍalādeḥ / yadi hāṭakādabhinnaḥ kaṭakaḥ kathamayaṃ kuṇḍalādiṣu nānuvartate / nānuvartate cet kathaṃ hāṭakādabhinnaḥ kaṭakaḥ / ye hi yasminnanuvartamāne vyāvartante te tato bhinnā eva, yathā sūtrātkusumabhedāḥ / nānuvartante cānuvartamāne 'pi hāṭakatve kuṇḍalādayaḥ,tasmātte 'pi hāṭakādbhinnā eveti / sattānuvṛttyā ca sarvavastvanugame 'idamiha nedam, idamevaṃ nedam'iti vibhāgo na syāt / kasyacit kvacit kadācit kathañcidvivekahetorabhāvāt / api ca dūrātkanakamityavagate na tasya kuṇḍalādayo viśeṣā jijñāsyeran, kanakādabhedātteṣām, tasya ca jñātatvāt / atha bhedo 'pyasti kanakāt kuṇḍalādīnāmiti kanakāvagame 'pyajñātāste / nanvabhedo 'pyastīti kiṃ na jñātāḥ / pratyuta jñānameva teṣāṃ yuktam,kāraṇābhāve hi kāryabhāva autsargikaḥ,sa ca kāraṇasattayā apodyate / asti cābhede kāraṇasatteti kanake jñāte jñātā eva kuṇḍalādaya iti tajjijñāsājñānāni cānarthakāni syuḥ / tena yasmin gṛhyamāṇe yanna gṛhyate tattato bhidyate / yathā karabhe gṛhyamāṇe 'gṛhyamāṇe rāsabhaḥ karabhāt / gṛhyamāṇe ca dūrato hemni na gṛhyante tasya bhedāḥ kuṇḍalādayaḥ,tasmātte hemno bhidyante / kathaṃ tarhi hema kuṇḍalamiti sāmānādhikaraṇyam iti cet, na hyādhārādheyabhāve samānāśrayatve vā sāmānādhikaraṇyamityuktam / athānuvṛttivyāvṛttivyavasthā ca hemni jñāte kuṇḍalādijijñāsā ca katham / na khalvabhede aikāntike 'naikāntike caitadubhayamupapadyate ityuktam / tasmādbhedābhedayoranyatarasminnavaheye 'bhedo pādānaiva bhedakalpanā, na bhedopādānābhedakalpaneti yuktam / bhidyamānatantratvādbhedasya, bhidyamānānāṃ ca pratyekamekatvāt, ekābhāve cānāśrayasya bhedasyāyogāt, ekasya ca bhedānadhīnatvāt, nāyamayaṃ iti ca bhedagrahasya pratiyogigrahasāpekṣatvāt, ekatvagrahasya cānyānapekṣatvāt, abhedopādānaivānirvacanīyabhedakalpaneti sāṃpratam / tathā ca śrutiḥ-'mṛttiketyeva satyam'iti / tasmāt kūṭasthanityataiva pāramārthikī na pariṇāminityateti siddham / vyomavat iti ca dṛṣṭāntaḥ parasiddhaḥ, asmanmate tasyāpi kāryatvenānityatvāt / atra cakūṭasthanityamiti nirvartyakarmatāmapākaroti / sarvavyāpi iti prāpyakarmatām / sarvavikriyārahitam iti vikāryakarmatām / niravayavam iti saṃskāryakarmatām / vrīhīṇāṃ khalu prokṣaṇena saṃskārākhyoṃ'śo yathā janyate, naivaṃ brahmaṇi kaścidaṃśaḥ kriyādheyo 'sti, anavayavatvāt / anaṃśatvādityarthaḥ / puruṣārthatāmāha-nityatṛptamiti / tṛptyā duḥkharahitaṃ sukhamupalakṣayati / kṣudduḥkhanivṛttisahitaṃ hi sukhaṃ tṛptiḥ / sukhaṃ cāpratīyamānaṃ na puruṣārthaṃ ityata āha-svayañjyotiriti / tadevaṃ svamatena mokṣākhyaṃ phalaṃ nityaṃ śrutyādibhirupapādya kriyāniṣpādyasya tu mokṣasyānityatvaṃ prasañjayati-tadyadīti / na cāgamabādhaḥ, āgamasyoktena prakāreṇopapatteḥ / api ca jñānajanyāpūrvajanito mokṣo naiyogika ityasyārthasya santi bhūyasyaḥ śrutayo nivārikā ityāha-api ca brahma vedeti / avidyādvayapratibandhāpanayamātreṇa ca vidyāyā mokṣasādhanatvam na svato 'pūrvotpādena cetyatrāpi śrutīrudāharati-tvaṃ hi naḥ piteti / na kevalamasminnarthe śrutyādayaḥ, api tvakṣapādācāryasūtramapi nyāyamūlamastītyāha-tathā cācāryapraṇītamiti / ācāryaścoktalakṣaṇaḥ purāṇe-'ācinoti ca śāstrārthamācāre sthāpayatyapi / svayamācarate yasmādācāryastena cocyate // 'iti / tena hi praṇītaṃ sūtram-'duḥkhajanmapravṛttidoṣamithyājñānānāmuttarottarāpāye tadanantarāpāyādapavargaḥ'iti / pāṭhāpekṣayā kāraṇamuttaram, kāryaṃ ca pūrvam,kāraṇāpāye kāryāpāyaḥ, kaphāpāye iva kaphodbhavasya jvarasyāpāyaḥ / janmāpāye duḥkhāpāyaḥ, pravṛttyapāye janmāpāyaḥ,doṣāpāye pravṛttyapāyaḥ,mithyājñānāpāye doṣāpāyaḥ / mithyājñānaṃ cāvidyā rāgādyupajananakrameṇa dṛṣṭenaiva saṃsārasya paramaṃ nidānam / sā ca tattvajñānena brahmātmaikatvavijñānenaivāvagatiparyantena virodhinā nivartyate / tato 'vidyānivṛttyā brahmarūpāvirbhāvo mokṣaḥ / na tu vidyākāryastajjanitāpūrvakāryo veti sūtrārthaḥ / tattvajñānānmithyājñānāpāya ityetāvanmātreṇa sūtropanyāsaḥ,na tvakṣapādasaṃmataṃ tattvajñānamiha saṃmatam / tadanenācāryāntarasaṃvādenāyamartho dṛḍhīkṛtaḥ / syādetat / naikatvavijñānaṃ yathāvasthitavastuviṣayam, yena mithyājñānaṃ bhedāvabhāsaṃ nivartayanna vidhiviṣayo bhavet / api tu fn: 1-āropyapradhānā saṃpat / saṃpadādirūpam / tathā ca vidheḥ prāgaprāptaṃ puruṣecchayā kartavyaṃ sat vidhigocaro bhaviṣyati / yathā vṛttyantaratvena manaso viśvedevasāmyādviśvāndevānmanasi saṃpādya mana ālambanamavidyamānasamaṃ kṛtvā prādhānyena saṃpādyānāṃ viśveṣāmeva devānāmanucintanam, tena cānantalokaprāptiḥ / evaṃ cidrūpasāmyājjīvasya brahmarūpatāṃ saṃpādya jīvamālambanamavidyamānasamaṃ kṛtvā prādhānyena brahmānucintanam, tena cāmṛtatvaphalaprāptiḥ / adhyāse tvālambanasyaiva prādhānyenāropitatadbhāvasyānucintanam,yathā 'mano brahmetyupāsīta', 'ādityo brahmetyādeśaḥ' / evaṃ jīvamabrahma 'brahmetyupāsīta'iti / kriyāviśeṣayogādvā, yathā 'vāyurvāva saṃvargaḥ', 'prāṇo vāva saṃvargaḥ'iti / bāhyānkhalu vāyudevatā vahnyādīn saṃvṛṅkte / mahāpralayasamaye hi vāyurvahnyādīnsaṃvṛjya saṃhṛtyātmani sthāpayati / yathāha draviḍācāryaḥ-'saṃharaṇādvā saṃvaraṇādvā svātmībhāvādvāyuḥ saṃvargaḥ'iti / adhyātmaṃ ca prāṇaḥ saṃvarga iti / sa hi sarvāṇi vāgādīni saṃvṛṅkte / prāyaṇakāle hi sa eva sarvāṇīndriyāṇi saṃgṛhyotkrāmatīti / seyaṃ saṃvargadṛṣṭirvāyau prāṇe ca daśāśāgataṃ jagaddarśayati yathā, evaṃ jīvātmani bṛṃhaṇakriyayā brahmadṛṣṭismṛtatvāya phalāya kalpata iti / tadeteṣu triṣvapi pakṣeṣvātmadarśanopāsanādayaḥ pradhānakarmāṇyapūrvaviṣayatvāt, fn: 2-stutaśastravaditi / 'ājyaiḥ stuvate praugaṃ śaṃsati iti stutaśastre samāmnāte, pragītamantrasādhyaṃ devatāguṇasaṃbandhābhidhānaṃ stotram / apragītamantrasādhyaṃ śastram / te mantrairevārthaḥ smartavyaḥ'iti niyamāddevatāprakāśanasaṃskārārthatvena guṇakarmaṇi vā apūrvārthatvena pradhānakarmaṇi veti saṃdehe kratūpayogidevatāsmaraṇasya dṛṣṭatvādguṇakarmatve prāpte siddhāntaḥ-guṇābhidhānena svarūpaprakāśanarūpastutiriha vihitā śrūyate 'stuvate' 'śaṃsati'iti / abhidhānavivakṣāyāṃ stuterasaṃbhavāt, stautiśaṃsatī apūrvotpattiṃ prati stotraśastre vidadhyātāmiti / evamihātmopāsanadarśane pradhānakarmetyaśayaḥ / stutaśastravat / ātmā tu dravyaṃ karmaṇi guṇa iti saṃskāro vātmano darśanaṃ vidhīyate / yathā darśapūrṇamāsaprakaraṇe 'patnyavekṣitamājyaṃ bhavati'iti samāmnātam, prakaraṇinā ca gṛhītamupāṃśuyāgāṅgabhūtājyadravyasaṃskāratayāvekṣaṇaṃ guṇakarma vidhīyate, evaṃ kartṛtvena kratvaṅgabhūte ātmani 'ātmā vā are draṣṭavyaḥ'iti darśanaṃ guṇakarma vidhīyate / fn: 3-(jai. 2 / 1 / 8) tasyārthaḥ-yairavaghātādirdravyaṃ cikīrṣyate saṃskartumiṣyate guṇastatra pratīyeta / dravye guṇabhūtaṃ karma pratīyetetyarthaḥ / 'yaistu dravyaṃ cikīrṣyate guṇastatra pratīyeta'iti nyāyādata āha-na cedaṃ brahmātmaikatvavijñānamiti / kutaḥ, saṃpadādirūpe hi brahmātmaikatvavijñāna iti / fn: 1-ātmopāstyādeḥ saṃskārakarmatvaṃ prakaraṇādvā vākyādvā bhavet / nādya ityāha-darśeti / darśapūrṇamāsaprakaraṇe hi samāmnātamājyāvekṣaṇaṃ tadaṅgabhūtājyasaṃskāra iti yujyate / fn: 2-dvitīyaṃ pratyāha-naceti / naca 'ātmā vā are draṣṭavyaḥ'ityādi kasyacitprakaraṇe samāmnātam / na cānārabhyādhītamapi / 'yasya pūrṇamayī juhūrbhavati'ityavyabhicaritakratusaṃbandhajuhūdvāreṇa juhūpadaṃ kratuṃ smārayadvākyena yathā parṇatāyāḥ kratuśeṣabhāvamāpādayati, evamātmā nāvyabhicāritakratusaṃbandhaḥ, yena taddarśanaṃ kratvaṅgaṃ sadātmānaṃ kratvarthaṃ saṃskuryāt / tena yadyayaṃ vidhistathāpi fn: 1-'tasmātsuvarṇaṃ hiraṇyaṃ bhāryaṃ durvaṇo 'sya bhātṛvyo bhavati'ityanārabhyādhīyate / tatra kiṃ śobhanahiraṇyadhāraṇaṃ kratvaṅgamuta puruṣadharma iti saṃdehe durvarṇakāma ityaśravaṇāt svatantraphalakalpane gauravāt, kratvaṅgamiti prāpte aprakaraṇapaṭhitasya prākaraṇikadharmādviśeṣāt, taddhāraṇasya loke 'pi vidyamānatvena parṇamayītāvatkratvavyabhicārābhāvāt, hiraṇyasādhanakaṃ dhāraṇaṃ vākyaśeṣagataphalāya vidhīyata iti puruṣadharmaḥ, evamihāpi ātmadarśanenāmṛtatvaṃ bhāvayediti vidhānātpradhānakarmataiveti / 'suvarṇaṃ bhāryam'itivat viniyogabhaṅgena pradhānakarmaivāpūrvaviṣayatvānna guṇakarmeti sthavīyastayaitaddūṣaṇamanabhidhāya sarvapakṣasādhāraṇaṃ dūṣaṇamuktam / tadatirohitārthatayā na vyākhyātam / kiṃ ca jñānakriyāviṣayatvavidhānamasya bahuśrutiviruddhamityāha-na ca vidikriyeti / śaṅkate-aviṣayatva iti / tataśca śāntikarmaṇi vetālodaya iti bhāvaḥ / nirākaroti-na / kutaḥ avidyākalpitabhedanivṛttiparatvāditi / sarvameva hi vākyaṃ nedantayā vastubhedaṃ bodhayitumarhati / na hīkṣukṣīraguḍādīnāṃ madhurarasabhedaḥ śakya ākhyātum / evamanyatrāpi sarvatra draṣṭavyam / tena pramāṇāntarasiddhe laukike evārthe yadā gatiridṛśī śabdasya, tadā kaiva kathā pratyagātmanyalaukike / adūra fn: 1-lakṣaṇayetyarthaḥ / viprakarṣeṇa tu kathañcitpratipādanamihāpi samānam / tvaṃpadārtho hi pramātā pramāṇādhīnayā pramityā prameyaṃ ghaṭādi vyāpnotītyavidyāvilasitam / tadasyā viṣayībhūtodāsīnatatpadārthapratyagātmasāmānādhikaraṇyena pramātṛtvābhāvāt tannivṛttau pramāṇādayastisro vidhā nivartante / na hi pakturavastutve pākyapākapacanāni vastusanti bhavitumarhantīti / tathā hi-'vigalitaparāgvṛttyarthatvaṃ tvaṃpadasya tadastadā tvamiti hi padenaikārthatve tvamityapi yatpadam / tadapi ca tadā gatvaikārthyaṃ viśuddhacidātmatāṃ tyajati sakalānkartṛtvādīnpadārthamalānnijān // 'ityāntaraślokaḥ / atraivārthe śrutīrudāharati-tathā ca śāstram-yasyāmatamiti / prakṛtamupasaṃharati-ato 'vidyākalpiteti / parapakṣe mokṣasyānityatāmāpādayati-yasya tviti / kāryamapūrvaṃ yāgādivyāpārajanyamtadapekṣate mokṣaḥ svotpattāviti / tayoḥ pakṣayoriti / nirvartyavikāryayoḥ kṣaṇikaṃ jñānamātmeti bauddhāḥ / tathā ca viśuddhavijñānotpādo mokṣa iti nirvartyo mokṣaḥ / anyeṣāṃ tu saṃskārarūpāvasthāmapahāya yā kaivalyāvasthāvāptirātmanaḥ sa mokṣa iti vikāryo mokṣaḥ / yathā payasaḥ pūrvāvasthāpahānenāvasthāntaraprāptirvikāro dadhīti / tadetayoḥ pakṣayoranityatā mokṣasya, kāryatvāt, dadhighaṭādivat / 'atha yadataḥ paro divo jyotirdīpyate'iti śruterbrahmaṇo vikṛtāvikṛtadeśabhedāvagamādavikṛtadeśabrahmaprāptirūpāsanādividhikāryā bhaviṣyati / tathā ca prāpyakarmatā brahmaṇa ityata āha-na cāpyatvenāpīti / anyadanyena vikṛtadeśaparihāṇyāvikṛtadeśaṃ prāpyate / tadyathopavelaṃ jaladhiratibahalacapalakallolamālāparasparāsphālanasamullasatphenapuñjastabakatayā vikṛtaḥ, madhye tu praśāntasakalakallolopasargaḥ svacchaḥ sthiratayāvikṛtastasya madhyamavikṛtaṃ pautikaḥ potena prāpnoti / jīvastu brahmaiveti kiṃ kena prāpyatām / bhedāśrayātvātprāpterityarthaḥ / atha jīvo brahmaṇo bhinnastathāpi na tena brahmāpyate, brahmaṇo vibhutvena nityaprāptatvādityāha-svarūpavyatiriktatve 'pīti / saṃskārakarmatāmapākaroti-nāpi saṃskārya iti / dvayī hi saṃskāryatā, guṇādhānena vā, yathā bījapūrakusumasya lākṣārasāvasekaḥ,tena hi tatkusumaṃ saṃskṛtaṃ lākṣārasasavarṇaṃ phalaṃ prasūte / doṣāpanayena vāyathā malinamādarśatalaṃ nighṛṣṭamiṣṭakācūrṇenodbhāsitabhāsvaratvaṃ saṃskṛtaṃ bhavati / tatra na tāvadbrahmaṇi guṇādhānaṃ saṃbhavati / guṇo hi brahmaṇaḥ svabhāvo vā bhinno vā / svabhāvaścet kathamādheyaḥ, tasya nityavāt / bhinnatve tu kāryatvena mokṣasyānityatvaprasaṅgaḥ / na ca bhede dharmadharmibhāvaḥ, gavāśvavat / bhedābhedaśca vyudastaḥ, virodhāt / tadanenābhisaṃdhinoktam-anādheyātiśayabrahmasvarūpatvānmokṣasya / dvitīyaṃ pakṣaṃ pratikṣipati-nāpi doṣāpanayaneneti / aśuddhiḥ satī darpaṇe nivartate,na tu brahmaṇi asatī nivartanīyā / nityanivṛttatvādityarthaḥ / śaṅkate-svātmadharma eveti / brahmasvabhāva eva mokṣo 'nādyavidyāmalāvṛta upāsanādikriyayātmani saṃskriyamāṇe 'bhivyajyate, na tu kriyate / etaduktaṃ bhavati nityaśuddhatvamātmano 'siddham, saṃsārāvasthāyāmavidyāmalinatvāditi / śaṅkāṃ nirākaroti-na / kutaḥ, kriyāśrayatvānupapatteḥ / nāvidyā brahmāśrayā, kiṃ tu jīve,sā tvanirvacanīyetyuktam,tena nityaśuddhameva brahma / abhyupetya tvaśuddhiṃ kriyāsaṃskāryatvaṃ dūṣyate / kriyā hi brahmasamavetā vā brahma saṃskuryāt, yathā nigharṣaṇamiṣṭakācūrṇasaṃyogavibhāgapracayo nirantara ādarśatalasamavetaḥ / anyasamavetā vā / na tāvadbrahmadharmaḥ kriyā, tasyāḥ svāśrayavikārahetutvena brahmaṇo nityatvavyāghātāt / fn: 1-yadyapi caitrasamavetā bhāvanā darpaṇasyopakaroti tathāpi saṃyogavibhāgākhyadhātvarthadvārā / tau ca nātmanītyarthaḥ / anyāśrayā tu kathamanyasyopakaroti, atiprasaṅgāt / na hi darpaṇe nighṛṣyamāṇe maṇirviśuddho dṛṣṭaḥ / taccāniṣṭamiti / tadā bādhanaṃ fn: 2-avyavahitatvāt / anityatvamātmanaḥ prasajyetetyuktamanityatvaṃ tu vyavahitamiti bhāvaḥ / parāmṛśati / atra vyabhicāraṃ codayati-nanu dehāśrayayeti / pariharati-na / dehasaṃhatasyeti / anādyanirvācyāvidyopadhānameva brahmaṇo jīva iti ca kṣetrajña iti cācakṣate / sa ca sthūlasūkṣmaśarīrendriyādisaṃhatastatsaṃghātamadhyapatitastadabhedenāhamitipratyayaviṣayībhūtaḥ,ataḥ śarīrādisaṃskāraḥ śarīrādidharmo 'pyātmano bhavati, tadabhedādhyavasāyāt / yathā aṅgarāgadharmaḥ sugandhitā kāminīnāṃ vyapadiśyate / tenātrāpi yadāśritā kriyā sāṃvyavahārikapramāṇaviṣayīkṛtā tasyaiva saṃskāro nānyasyeti na vyabhicāraḥ / tattvatastu na kriyā na saṃskāra iti / sanidarśanaṃ tu śeṣamadhyāsabhāṣye eva kṛtavyākhyānamiti neha vyākhyātam / tayoranyaḥ pippalamiti / anyo jīvātmā / pippalaṃ karmaphalam / anaśnannanya iti / paramātmā / saṃhatasyaiva bhoktṛtvamāha mantravarṇaḥ-ātmendriyeti / anupahitaśuddhasvabhāvabrahmapradarśanaparau mantrau paṭhati-eko deva iti / śukraṃ dīptimat / avraṇaṃ duḥkharahitam / asrāviraṃ avigalitam / avināśīti yāvat / upasaṃharati-tasmāditi / nanu mā bhūnnirvartyādikarmatācatuṣṭayī / pañcamī tu kācit vidhā bhaviṣyati, yayā mokṣasya karmatā ghaṭiṣyata ityata āha-ato 'nyaditi / ebhyaḥ prakārebhyo na prakārāntaramanyadasti, yato mokṣasya kriyānupraveśo bhaviṣyati / etaduktaṃ bhavati-catasṛṇāṃ vidhānāṃ madhye 'nyatamatayā kriyāphalatvaṃ vyāptam,sā ca mokṣādvyāvartamānā vyāpakānupalabdhyā mokṣasya kriyāphalatvaṃ vyāvartayatīti / tatkiṃ mokṣe kriyaiva nāsti,tathā ca tadarthāni śāstrāṇi tadarthāśca pravṛttayo 'narthakānītyata upasaṃhāravyājenāha-tasmājjñānamekamiti / atha jñānaṃ kriyā mānasī kasmānna vidhigocaraḥ,kasmācca tasyāḥ phalaṃ nirvartyādiṣvanyatamaṃ na mokṣa iti codayati-nanu jñānamiti / pariharati-na / kutaḥ vailakṣaṇyāt / ayamarthaḥ-satyam, jñānaṃ mānasī kriyā,tviyaṃ brahmaṇi phalaṃ janayitumarhati, tasya svayaṃprakāśatayā vidikriyākarmabhāvānupapatterityuktam / tadetasminvailakṣaṇye sthite eva vailakṣaṇyāntaramāha-kriyā hi nāma seti / yatra viṣaye vastusvarūpanirapekṣaiva codyate / yathā devatāsaṃpradānakahavirgrahaṇe devatāvastusvarūpānapekṣā devatādhyānakriyā / yathā vā yoṣiti agnivastvanapekṣāgnibuddhiḥ-yā sā kriyā hi nāmeti yojanā / na hi 'yasyai devatāyai havirgṛhītaṃ syāttāṃ dhyāyedvaṣaṭkariṣyan'ityasmādvidheḥ prāgdevatādhyānaṃ prāptam, prāptaṃ tvadhītavedāntasya viditapadatadarthasaṃbandhasyādhigataśabdanyāyatattvasya 'sadeva somyedam'ityādeḥ 'tattvamasi'ityantātsaṃdarbhāt brahmātmabhāvajñānam, śabdapramāṇasāmarthyāt, indriyārthasaṃnikarṣasāmarthyādiva praṇihitamanasaḥ sphītālokamadhyavartikumbhānubhavaḥ / na hyasau svasāmagrībalalabdhajanmā san manujecchayānyathākartumakartuṃ vā śakyaḥ, devatādhyānavat, yenārthavānatra vidhiḥ syāt / na copāsanā vānubhavaparyantatā vāsya vidhergocaraḥ, tayoranvayavyatirekāvadhṛtasāmarthyayoḥ sākṣātkāre vā anādyavidyāpanaye vā vidhimantareṇa prāptatvena puruṣecchayānyathākartumakartuṃ vā aśakyatvāt / tasmādbrahmajñānaṃ mānasī kriyāpi na vidhigocaraḥ / puruṣacittavyāpārādhīnāyāstu kriyāyā vastusvarūpanirapekṣatā kvacidavirodhinī, yathā devatādhyānakriyāyāḥ / na hyatra vastusvarūpeṇa kaścidvirodhaḥ / kvacidvastusvarūpavirodhinī, yathā yoṣitpuruṣayoragnibuddhirityetāvatā bhedena nidarśanāmithunadvayopanyāsaḥ / kriyaivityevakāreṇa vastutantratvamapākaroti / nanu 'ātmetyevopāsīta'ityādayo vidhayaḥ śrūyante / na ca pramattagītāḥ,tulyaṃ hi fn: 1-gurumukhādadhyayanādi samānamityarthaḥ / sāṃpradāyikam,tasmādvidheyenātra bhavitavyamityata āha-tadviṣayā liṅgādaya iti / satyaṃ śrūyante liṅgādayaḥ,na tvamī vidhiviṣayāḥ, tadviṣayatve 'prāmāṇyaprasaṅgāt / heyopādeyaviṣayo hi vidhiḥ / sa eva ca heya upādeyo vā, yaṃ puruṣaḥ kartumakartumanyathā vā kartuṃ śaknoti / tatraiva ca samarthaḥ kartādhikṛto niyojyo bhavati / na caivaṃbhūtānyātma fn: 2-śravaṇaṃ nāma brahmātmani 'tattvamasi'ityādivākyakadambasya tātparyanirṇayānukūlo vyāpāraḥ tarkarūpaḥ / tatrāsati viṣayāvagame kathaṃ tatkartavyatābodhaḥ, avagame ca kartumakartumanyathākartumaśakyatvam / evaṃ mananāderapi boddhavyamiti / śravaṇamananopāsanadarśanānīti viṣayatadanuṣṭhātrorvidhivyāpakayorabhāvādvidherabhāva iti prayuktā api liṅādayaḥ pravartanāyāmasamarthā upala iva kṣurataikṣṇyaṃ kuṇṭhamapramāṇībhavantīti / aniyojyaviṣayatvāditi / samartho hi kartādhikārī niyojyaḥ / asāmarthye tu na kartṛtāyato nādhikṛto 'to na niyojya ityarthaḥ / yadi virodhābhānna vidhivacanāni, kimarthāni tarhi vacanānyetāni vidhicchāyānīti pṛcchati-kimarthānīti / na cānarthakāni yuktāni, svādhyāyādhyayanavidhyadhīnagrahaṇatvānupapatteriti bhāvaḥ / uttaram-svābhāviketi / anyataḥ prāptā eva hi śravaṇādayo vidhisarūpairvākyairanūdyante / na cānuvādo 'pyaprayojanaḥ, pravṛttiviśeṣakaratvāt / tathāhi-tattadiṣṭāniṣṭaviṣayepsājihāsāpahṛtahṛdayatayā bahirmukho na pratyagātmani samādhātumarhati / ātmaśravaṇādividhisarūpaistu vacanairmanaso viṣayasrotaḥ khilīkṛtya pratyagātmasrota udghāṭyata iti pravṛttiviśeṣakaratā anuvādānāmastīti saprayojanatayā svādhyāyavidhyadhīnagrahaṇatvamupapadyata iti / yacca coditamātmajñānamanuṣṭhānānaṅgatvādapuruṣārthamiti tadayuktam / svato 'sya puruṣārthatve siddhe yadanuṣṭhānānaṅgatvaṃ tadbhūṣaṇaṃ na dūṣaṇamityāha-yadapīti / anusaṃjvaret śarīraṃ paritapyamānamanutapyeta / sugamamanyat / prakṛtamupasaṃharati-tasmānna pratipattīti / fn: 1-siddhe vastuni vedāntaprāmāṇyasiddhyartham / 'ajñātasaṃgatitvena'ityādi dūṣayitumityarthaḥ / prakṛtisiddhyarthamekadeśimataṃ dūṣayitumanubhāṣate-yadapi kecidāhuriti / dūṣayati-tanneti / idamatrākūtam-'kāryabodhe yathā ceṣṭā liṅgaṃ harṣādayastathā / siddhabodher'thavattaivaṃ śāstratvaṃ hitaśāsanāt // 'yadi hi padānāṃ kāryābhidhāne tadanvitasvārthābhidhāne vā, niyamena vṛddhavyavahārātsāmarthvamabadhṛtaṃ bhavet, na bhavedaheyānupādeyabhūtabrahmātmatāparatvamupaniṣadām / tatrāviditasāmathryatvātpadānāṃ loke, tatpūrvakatvācca vaidikārthapratīteḥ / atha tu bhūte 'pyarthe padānāṃ loke śakyaḥ saṃgatigrahastata upaniṣadāntatparatvaṃ paurvāparyaparyālocanayāvagamyamānamapahṛtya na kāryaparatvaṃ śakyaṃ kalpayitum, śrutahānyaśrutakalpanāprasaṅgāt / tatra tāvadevamakāryer'the na saṃgatigrahaḥ, yadi tatparaḥ prayogo na loke dṛśyeta, tatpratyayo vā vyutpannasyonnetuṃ na śakyete / na tāvattatparaḥ prayogo na dṛśyate loke / kutūhalabhayādinivṛttyarthānāmakāryaparāṇāṃ padasaṃdarbhāṇāṃ prayogasya loke bahulamupalabdheḥ / tadyathākhaṇḍalādilokapālacakravālādhivasatiḥ, siddhavidyādharagandharvāpsaraḥparivāro brahmalokāvatīrṇamandākinīpayaḥpravāhapātadhautakaladhautamayaśilātalo nandanādipramadāvanavihārimaṇimayaśakuntakamanīyaninadamanoharaḥ parvatarājaḥ sumeruriti / naiṣa bhujaṅgo rajjuriyamityādiḥ / nāpi bhūtārthabuddhirvyutpannapuruṣavartinī na śakyā samunnetum, harṣāderunnayanahotoḥ saṃbhavāt / tathā hyaviditārthadeśajanabhāṣārtho draviḍo nagaragamanodyato rājamārgābhyarṇaṃ devadattamandiramadhyāsīnaḥ pratipannajanakānandanibandhanaputrajanmā vārttāhāreṇa saha nagarasthadevadattābhyāśamāgataḥ paṭavāsopāyanārpaṇapuraḥsaraṃ diṣṭyā vardhase devadatta putraste jātaiti vārttāhāravyāhāraśravaṇasamanantaramupajātaromāñcakañcukaṃ vikasitanayanotpalamatismeramukhamahotpalamavalokya devadattamutpannapramodamanumimīte,pramodasya ca prāgabhūtasya tadvyāhāraśravaṇasamanantaraṃ prabhavatastaddhetutām / na cāyamapratipādayan harṣahetumarthaṃ harṣāya kalpata ityanena harṣaheturartha ukta iti pratipadyate / harṣahetvantarasya cāpratīteḥ putrajanmanaśca taddhetoravagamāttadeva vārttāhāreṇābhyadhāyīti niścinoti / evaṃ bhayaśokādayo 'pyudāhāryāḥ / tathā ca prayojanavattayā bhūtārthābhidhānasya prekṣāvatprayogo 'pyupapannaḥ / evaṃ ca brahmasvarūpajñānasya paramapuruṣārthahetubhāvādanupadiśatāmapi puruṣapravṛttinivṛttī vedāntānāṃ puruṣahitānuśāsanācchāstratvaṃ siddhaṃ bhavati / tatsiddhametat, vivādādhyāsitāni vacanāni bhūtārthaviṣayāṇi, bhūtārthaviṣayapramājanakatvāt / yadyadviṣayapramājanakaṃ tattadviṣayaṃ, yathā rūpādiviṣayaṃ cakṣurādi,tathā caitāni,tasmāttatheti / tasmātsuṣṭhūktam-tanna, aupaniṣadasya puruṣasyānanyaśeṣatvāditi / upanipūrvātsaderviśaraṇārthātkvipyupaniṣatpadaṃ vyutpāditam, upanīya advayaṃ brahma savāsanāmavidyāṃ hinastīti brahmavidyāmāha / taddhetutvādvedāntā apyupaniṣadaḥ,tato viditaḥ aupaniṣadaḥ puruṣaḥ / etadeva vibhajate-yo 'sāvupaniṣatsveveti / ahaṃpratyayaviṣayādbhinatti-asaṃsārīti / ata eva kriyārahitatvāccaturvidhadravyavilakṣaṇaḥ ataśca caturvidhadravyavilakṣaṇopeto 'yamananyaśeṣaḥ, anyaśeṣaṃ hi bhūtaṃ dravyaṃ cikīrṣitaṃ sadutpattyādyāpyaṃ saṃbhavati / yathā 'yūpaṃ takṣati'ityādi / yatpunaranyaśeṣaṃ bhūtabhāvyupayogarahitam, yathā 'suvarṇaṃ bhāryam', 'saktūn juhoti'ityādi, na tasyotpattyādyāpyatā / kasmātpunarasyānanyaśeṣatetyata āha-yataḥsvaprakaraṇasthaḥ / upaniṣadāmanārabhyādhītānāṃ paurvāparyaparyālocanayā puruṣapratipādanaparatvena puruṣasyaiva prādhānyenedaṃ prakaraṇam / na ca juhvādivadavyabhicaritakratusaṃbandhaḥ puruṣa ityupapāditam / ataḥ svaprakaraṇasthaḥ so 'yaṃ tathāvidha upaniṣadbhyaḥ pratīyamāno na nāstīti śakyo vaktumityarthaḥ / syādetat / mānāntarogocaratvenāgṛhītasaṃgatitayā apadārthasya brahmaṇo vākyārthatvānupapatteḥ kathamupaniṣadarthatetyata āha-sa eṣa neti netyātmetyātmaśabdāt / yadyapi gavādivanmānāntaragocaratvamātmano nāsti, tathāpi prakāśātmana eva satastattadupādhiparihāṇyā śakyaṃ vākyārthatvena nirūpaṇam, hāṭakasyeva kaṭakakuṇḍalādiparihāṇyā / nahi prakāśaḥ svasaṃvedano na bhāsate,nāpi tadavacchedakaḥ kāryakaraṇasaṃghātaḥ / tena 'sa eṣa neti netyātmā'iti tattadavacchedaparihāṇyā bṛhattvādāpanācca svayaṃprakāśaḥ śakyo vākyāt brahmeti cātmeti ca nirūpayitumityarthaḥ / athopādhinirāsavadupahitamapyātmarūpaṃ kasmānna nirasyata ityata āha-ātmanaśca pratyākhyātumaśakyatvāt / prakāśo hi sarvasyātmā tadadhiṣṭhānatvācca prapañcavibhramasya / na cādhiṣṭhānābhāve vibhramo bhavitumarhati / na hi jātu rajjvabhāve rajjvāṃ bhujaṅga iti vā dhāreti vā vibhramo dṛṣṭapūrvaḥ / api cātmānaḥ prakāśasya bhāsā prapañcasya prabhā / tathā ca śrutiḥ 'tameva bhāntamanubhāti sarvaṃ tasya bhāsā sarvamidaṃ vibhāti'iti / na cātmanaḥ prakāśasya pratyākhyāne prapañcaprathā yuktā / tasmādātmanaḥ pratyākhyānāyogādvedāntebhyaḥ pramāṇāntarāgocarasarvopādhirahitabrahmasvarūpāvagatisiddhirityarthaḥ / upaniṣatsvevāvagata ityavadhāraṇamamṛṣyamāṇa ākṣipati-nanvātmeti / sarvajanīnāhaṃpratyayaviṣayo hyātmā kartā bhoktā ca saṃsārī, tatraiva ca laukikaparīkṣakāṇāmātmapadaprayogāt / ya eva laukikāḥ śabdāsta eva vaidikāsta eva ca teṣāmarthā ityaupaniṣadamapyātmapadaṃ tatraiva pravartitumarhati, nārthāntare tadviparīte ityarthaḥ / samādhatte-na ahaṃpratyayaviṣaya aupaniṣadaḥ puruṣaḥ / kutaḥ tatsākṣitvena / ahaṃpratyayaviṣayo yaḥ kartā kāryakaraṇasaṃghātopahito jīvātmā-tat sākṣitvena, paramātmano 'haṃpratyayaviṣayatvasyapratyuktatvāt / etaduktaṃ bhavati-yadyapi 'anena jīvenātmanā'iti jīvaparamātmanoḥ pāramārthikamaikyam, tathāpi tasyopahitaṃ rūpaṃ jīvaḥ,śuddhaṃ tu rūpaṃ tasya sākṣitacca mānāntarānadhigatamupaniṣadgocara iti / etadeva prapañcayati-na hyahaṃpratyayaviṣayeti / vidhiśeṣatvaṃ vā netuṃ na śakyaḥ / kutaḥ ātmatvādeva / na hyātmā anyārtho 'nyattu sarvamātmārtham / tathā ca śrutiḥ 'na vā are sarvasya kāmāya sarvaṃ priyaṃ bhavati ātmanastu kāmāya sarvaṃ priyaṃ bhavati'iti / api cātaḥ sarveṣāmātmatvādeva na heyo nāpyupādeyaḥ / sarvasya hi prapañcajātasya brahmaiva tattvamātmā / na ca svabhāvo heyaḥ, aśakyahānatvāt / na copādeyaḥ, upāttatvāt / tasmāddheyopādeyaviṣayau vidhiniṣedhau na tadviparītamātmatattvaṃ viṣayīkuruta iti sarvasya prapañcajātasyātmaiva tattvamiti / etadupapādayati-sarvaṃ hi vinaśyadvikārajātaṃ puruṣāntaṃ vinaśyati / ayamarthaḥ-puruṣo hi śrutismṛtītihāsapurāṇatadaviruddhanyāyavyavasthāpitatvātparamārthasan / prapañcastvanādyavidyopadarśito 'paramārthasan / yaśca paramārthāsan asau prakṛtiḥ rajjutattvamiva sarpavibhramasya vikārasya / ata evāsyānirvācyatvenādṛḍhasvabhāvasya vināśaḥ / puruṣastu paramārthasannāsau kāraṇasahasreṇāpyasan śakyaḥ kartum / na hi sahasramapi śilpino ghaṭaṃ paṭayitumīśata ityuktam / tasmādavināśipuruṣānto vikāravināśaḥ śuktirajjutattvānta iva rajatabhujaṅgavināśaḥ / puruṣa eva hi sarvasya prapañcavikārajātasya tattvam / na ca puruṣasyāsti vināśo yato 'nanto vināśaḥ syādityata āha-puruṣo hi vināśahetvabhāvāditi / nahi kāraṇāni sahasramapyanyadanyathayitumīśata ityuktam / atha mā bhūtsvarūpeṇa puruṣo heya upādeyo vā,tadīyastu kaściddharmo hāsyate, kaściccopādāsyata ityata āha-vikriyāhetvabhāvācca kūṭasthanityaḥ / trividho 'pi dharmalakṣaṇāvasthāpariṇāmalakṣaṇo vikāro nāstītyuktam / api cātmanaḥ paramārthasato dharmo 'pi paramārthasanniti na tasyātmavadanyathātvaṃ kāraṇaiḥ śakyaṃ kartum / na ca dharmānyathātvādanyo vikāraḥ / tadidamuktam-vikriyāhotvabhāvāditi / sugamamanyat / yatpunarekadeśinā śāstravidvacanaṃ sākṣitvenānukrāntaṃ tadanyathopapādayati-yadapi śāstratātparyavidāmanukramāṇamiti / 'dṛṣṭo hi tasyārthaḥ prayojanavadarthāvabodhanam'iti vaktavye, dharmajijñāsāyāḥ prakṛtatvāddharmasya ca karmatvāt 'karmāvabodhanam'ityuktam / na tu siddharūpabrahmāvabodhanavyāpāraṃ vedasya vārayati / na hi somaśarmaṇi prakṛte tadguṇābhidhānaṃ parisaṃcaṣṭe viṣṇuśarmaṇo guṇavattām / vidhiśāstraṃ vidhīyamānakarmaviṣayam,pratiṣedhaśāstraṃ ca pratiṣidhyamānakarmaviṣayamityubhayamapi karmāvabodhanaparam / api ca 'āmnāyasya kriyārthatvāt'iti śāstrakṛdvacanam / tatrārthagrahaṇaṃ yadyabhidheyavāci tato bhūtārthānāṃ dravyaguṇakarmaṇāmānarthakyamanabhidheyatvaṃ prasajyeta,nahi te kriyārthā ityata āha-api cāmnāyasyeti / yadyucyeta nahi kriyārthatvaṃ kriyābhidheyatvam, api tu kriyāprayojanatvam / dravyaguṇaśabdānāṃ ca kriyārthatvenaiva bhūtadravyaguṇābhidhānam, na svaniṣṭhatayā / yathāhuḥ śāstravidaḥ 'codanā hi bhūtaṃ bhavantam'ityādi / fn: 1-'codanā hi bhūtaṃ bhavantaṃ bhaviṣyantamityevañjātīyakaṃ śaknotyavagamayitum'iti śābarabhāṣye vidhivākyasya bhūtārthabodhakatvaṃ pratīyate tatkathaṃ dravyādeḥ kriyābodhitā, tatrāha-etaduktamiti / etaduktaṃ bhavati, kāryamarthamavagamayantī codanā tadarthaṃ bhūtādikamapyarthaṃ gamayatīti / tatrāha-pravṛttinivṛttivyatirekeṇa bhūtaṃ cediti / ayamabhisaṃdhiḥ-na tāvatkāryārthā eva svārthe padānāṃ saṃgatigraho nānyārtha ityupapāditaṃ bhūte 'pyarthe vyutpattiṃ darśayadbhiḥ / fn: 2-nanu kāryānvitapadārthaparatvaniyamābhāve padānāmatilāghavāyānvitaparatvamapi tyajyatāmata āha-nāpīti / nāpi svārthamātraparataiva padānām / tathā sati na vākyārthapratyayaḥ syāt / na hi pratyekaṃ svapradhānatayā guṇapradhānabhāvarahitānāmekavākyatā dṛṣṭā / tasmātpadānāṃ svārthamabhidadhatāmeka fn: 3-ayamarthaḥ-ekaprayojanasiddhyupayogitvaṃ padārthānāmitaretaravaiśiṣṭyamantareṇa na ghaṭate 'tastatsiddhyai ekavākyatvāya ca lakṣaṇayānvitaparatvaṃ kalpyate tādṛkprayojanābhāve tu svārthamātrābhidheyatvaṃ padānāmiti / prayojanavatpadārthaparatayaikavākyatā / tathā ca tattadarthāntaraviśiṣṭaikavākyārthapratyaya upapanno bhavati / yathāhuḥ śāstravidaḥ-'sākṣādyadyapi kurvantipadārthapratipādanam / varṇāstathāpi naitasminparyavasyanti niṣphale // vākyārthamitaye teṣāṃ pravṛttau nāntarīyakam / pāke jvāleva kāṣṭhānāṃ padārthapratipādanam // 'iti / tathā cārthāntarasaṃsargaparatāmātreṇa vākyārthapratyayopapattau na kāryasaṃsargaparatvaniyamaḥ padānām / evaṃ ca sati kūṭasthanityabrahmarūpaparatve 'pyadoṣa iti / bhavyaṃ kāryam / nanu yadbhavyārthaṃ bhūtamupadiśyate na tadbhūtam, bhavyasaṃsargiṇā rūpeṇa tasyāpi bhavyatvādityata āha-na hi bhūtamupadiśyamānamiti / fn: 4-bhavyasaṃsargiṇā rūpeṇa bhūtamapi bhavyamityatra kiṃ bhavyaṃ kāryamuta kriyā / ubhābhyāmapi bhūtārthasya naikyamityāha-na tādātmyeti / na tādātmyalakṣaṇaḥ saṃsargaḥkiṃ tu kāryeṇa saha prayojanaprayojanilakṣaṇo 'nvayaḥ / tadviṣayeṇa tu bhāvārthena bhūtārthānāṃ kriyākārakalakṣaṇa iti na bhūtārthānāṃ kriyārthatvamityarthaḥ / śaṅkate-akriyātve 'pīti / evaṃ cākriyārthakūṭasthanityabrahmopadeśānupapattiriti bhāvaḥ / pariharati-naiṣa doṣaḥ kriyārthatve 'pīti / na hi kriyārthaṃ bhūtamupadiśyamānamabhūtaṃ bhavati, api tu kriyānivartanayogyaṃ bhūtameva tat / tathā ca bhūter'the 'vadhṛtaśaktayaḥ śabdāḥ kvacitsvaniṣṭha fn: 5-kāryānanvitabhūtaviṣayā ityarthaḥ / bhūtaviṣayā dṛśyamānā mṛtvā śīrtvā vā na kathañcitkriyāniṣṭhatāṃ gamayitumucitāḥ / fn: 6-kāryānvayo hi na śabdārthaḥ kintu upādhiḥ / tathāhi-kartavyatātadabhāvāvagamādhīne hi pravṛttinivṛttī, tadadhīnaṃ ca prayojanaṃ, tadadhīnau vivakṣāprayogau, prayogādhīne ca vākyārthapratipattī / tasmādvivakṣādivatkāryānvayasyāpi śabdārthāvagatyupāyatāvagamyate / ato virahayyāpi kāryānvayaṃ prayogabhede bhavati bhūtaṃ vastu padavācyam / tadidamuktam-nahyupahitamiti / nahyupahitaṃ śataśo dṛṣṭamapyanupahitaṃ kvaciddṛṣṭamadṛṣṭaṃ bhavati / tathā ca vartamānāpadeśā astikriyopahitā akāryārthā apyaṭavīvarṇakādayo loke bahulamupalabhyante / evaṃ kriyāniṣṭhā api saṃbandhamātraparyavasāyinaḥ,yathākasyaiva puruṣaḥiti praśne uttaraṃrājñaḥiti / tathā prātipadikārthamātraniṣṭhāḥ,yathākīdṛśāstaravaḥiti praśne uttaraṃphalinaḥiti / na hi pṛcchatā puruṣasya vā tarūṇāṃ vāstitvanāstitve pratipitsite,kiṃ tu puruṣasya svāmibhedastarūṇāṃ ca prakārabhedaḥ / praṣṭurapekṣitaṃ cācakṣāṇaḥ svāmibhedameva prakārabhedameva ca prativyakti, na punarastitvam, tasya tenāpratipitsitatvāt / upapāditā ca bhūte 'pyarthe vyutpattiḥ prayojanavati padānām / codayati-yadi nāmopadiṣṭaṃ bhūtaṅkiṃ tava-upadeṣṭuḥ śroturvā prayojanaṃsyāt / tasmādbhūtamapi prayojanavadevopadeṣṭavyaṃ nāprayojanam / aprayojanaṃ ca brahma, tasyodāsīnasya sarvakriyārahitatvenānupakārakatvāditi bhāvaḥ / pariharati-anavagatātmavastūpadeśaśca tathaiva-prayojanavāneva-bhavitumarhati / apyarthaścakāraḥ / etaduktaṃ bhavati-yadyapi brahmodāsīnam, tathāpi tadviṣayaṃ śābdajñānamavagatiparyantaṃ vidyā svavirodhinīṃ saṃsāramūlanidānamavidyāmucchindatprayojanavadityarthaḥ / api ca ye 'pi kāryaparatvaṃ sarveṣāṃ padānāmāsthiṣata, tairapi 'brāhmaṇo na hantavyaḥ', 'na surā pātavyā'ityādīnāṃ na kāryaparatā śakyā āsthātum / kṛtyupahitamaryādaṃ hi kāryaṃ kṛtyā vyāptaṃ tannivṛttau nivartate, śiṃśapātvamiva vṛkṣatvanivṛttau / kṛtirhi puruṣaprayatnaḥsa ca viṣayādhīnanirūpaṇaḥ / viṣayaścāsya sādhyasvabhāvatayā bhāvārtha eva pūrvāparībhūto 'nyotpādānukūlātmā bhavitumarhati, na dravyaguṇau / sākṣātkṛtivyāpyo hi kṛterviṣayaḥ / na ca dravyaguṇayoḥ siddhayorasti kṛtivyāpyatā / ata eva śāstrakṛdvacaḥ- fn: 1-bhāvārthāḥ-dhātvarthoparaktabhāvanā yeṣu bhāti tādṛśā ye karmaśabdāḥ-kriyāvācakā yajatyādayastebhyaḥ kriyā-apūrvaṃ pratīyeta na dravyaguṇaśabdebhya iti tadarthaḥ / bhāvanāvācibhyo bhāvanā, bhāva ityādibhyo nāpūrvaṃ pratīyata iti karmaśabdā ityuktam / karmaśabdebhyo 'pi yāgahomaśabdebhyo nāpūrvādhigatiriti prathamadalopanyāsa ityavagantavyam / 'bhāvārthāḥ karmaśabdāstebhyaḥ kriyā pratīyeta'iti / dravyaguṇaśabdānāṃ naimittikāvasthāyāṃ kāryāvamarśe 'pi, bhāvasya svataḥ, dravyaguṇaśabdānāṃ tu bhāvayogātkāryāvamarśa iti fn: 2-niyogo hi svāvacchedakatvena sākṣātsādhyasvabhāvaṃ bhāvārthamākāṅkṣati, tallābhe kriyādvārā dravyādestadviṣayatā na yuktetyāśayaḥ / bhāvārthebhya evāpūrvāvagatiḥ, na dravyaguṇaśabdebhya iti / na ca 'dadhnā juhoti', 'saṃtata fn: 3-sāntatyamavicchinnatvam / āghāro 'vakṣāraṇam / māghārayati'ityādiṣu dravyādīnāṃ kāryaviṣayatā / tatrāpi hi homaghārabhāvārthaviṣayameva kāryam / na caitāvatā fn: 4-jyotiṣṭome śrūyate-'somena yajeta'tathā 'aindravāyavaṃ gṛhṇāti'ityādi ca / tatra saṃśayaḥ-kimaindravāyavādivākye vihitānāṃ somarasānāṃ yāgānāṃ ca yathākramaṃ soma-yāgaśabdāvanuvaditārāvuta dravyayuktasya karmaṇo vidhātārāviti / tatraindravāyavādivākyeṣu dravyadevatākhyayāgarūpapratīteryāgānumānāditaratra rūpāpratīteḥ samudāyānuvāda iti prāpte rāddhāntitaṃ dvitīye-nānuvādatvamapratyabhijñānāt / na hyaindravākye yāgarūpamavagamyate / tasmātsomavākye yāgavidhiritaratra rasānāmindrādidevatābhyo grahaṇānyupakalpanāni vidhīyante / evaṃ hi yathā somenetivākye viśiṣṭavidhirevaṃ dadhisāṃtatyavākyāni yadi dravyaguṇaviśiṣṭahomāghāravidhāyīni tarhi agnihotrādhāravākye tadvihitahomānāmāghārāṇāṃ ca samudāyāvanuvadetāṃ tathāsati tadadhikaraṇabhedo na saṃgacchediti śaṅkā / tathāhi pūrvapakṣasūtram-'āghārāgnihotramarūpatvāt'(jai. 2 / 2 / 13) iti / siddhāntastu-vidhī imau syātāmāghārayati-juhotiśabdābhyāmanuṣṭheyārthapratīteḥ / tatsaṃnidhau śrutasya sāṃtatyasya dadhyādivākyasya viśiṣṭavidhitve gauravaprasaṅgena, tadvihitabhāvārthānuvādena guṇavidhānārthatvāt / naitāvatā dadhyādivākye bhāvārthaviṣayaṃ kāryaṃ virudhyata ityabhyupagamaḥ / 'somena yajeta'itivat, dadhisaṃtatādiviśiṣṭahomāghāravidhānāt, 'agnihotraṃ juhoti', 'āghāramāghārayati'iti tadanuvādaḥ / ====================== note 1-tatra hetumāha-yadyapīti / ====================== tatra dravyaguṇayoḥ kāryaṃ prati sākṣādaviṣayatve.pi bhāvārthaṃ pratyanubandhatayā vidhīyetetyarthaḥ / phyadyapyatrāpi bhāvārthaviṣayameva kāryaṃ, tathāpi bhāvārthānubandhatayā dravyaguṇāvaviṣayāvapi vidhīyete / ====================== note 2-tatra hetumāha-bhāvārtha iti / ====================== bhāvārtho hi kārakavyāpāramātratayāviśiṣṭaḥ kārakaviśeṣeṇa dravyādinā viśeṣyata iti dravyādistadanubandhaḥ / tathā ca bhāvārthe vidhīyamāne sa eva sānubandho vidhīyata iti dravyaguṇāvaviṣayāvapi tadanubandhatayā vihitau bhavataḥ / ====================== note 3-tarhi saṃtatādivākyāni viśiṣṭavidhayaḥ syuḥ / agnihotrādivākyaṃ ca tadanuvādaḥ syāt, tatrāha-eva ceti / ayamāśayaḥ-yadyapyatra viśiṣṭo vidhiḥ pratīyate tathāpi bhāvārthadvārā dravyādikamapi viṣayīkaroti / tatra saṃkrānto yadi bhāvārthamanyato vihitaṃ na labheta tarhi gauravamapyuparīkṛtya viśiṣṭaṃ vidadhītātha labheta tata upapadākṛṣṭaśaktirdravyādiparo bhavati / bhāvārthaṃ tvanuvadati / tadihāgnihotrādivākyata eva bhāvārthalābhāddravyaparatetyunneyamiti / ====================== evaṃ ca bhāvārthapraṇālikayā dravyādisaṃkrānto vidhirgauravādbibhyatsvaviṣayasya cānyataḥ prāptatayā tadanuvādena tadanubandhībhūtadravyādiparo bhavatīti sarvatra bhāvārthaviṣaya eva vidhiḥ / ====================== note 4-siddhasya na vidheyatvamityuktamatidiśati-eteneti / ====================== etena 'yadāgneyo 'ṣṭākapālo bhavati'ityatra saṃbandhaviṣayo vidhiriti parāstam / ====================== note 5-saṃbandhasya bhāvanāvacchedakatvena vidheyatvaṃ śaṅkate-nanvityādinā, saṃbandha evāsya viṣaya ityantena saṃdarbeṇa / ====================== nanu na bhavatyartho vidheyaḥsiddhe bhavitari labdharūpasya bhavanaṃ pratyakartṛtvāt / na khalu gaganaṃ bhavati / nāpyasiddhe, asiddhasyāniyojyatvāt, gaganakusumavat / tasmādbhavanena prayojyavyāpāreṇākṣiptaḥ prayojakasya bhāvayiturvyāpāro vidheyaḥ / sa ca vyāpāro bhāvanā, kṛtiḥ, prayatna itinirviṣayaścāsāvaśakyapratipattirato viṣayāpekṣāyāmāgneyaśabdopasthāpito dravyadevatāsaṃbandha evāsya viṣayaḥ / ====================== note 6-siddhāntī dūṣayati-nanavti. tallakṣitabhāvanāyā eva vidhānaṃ, saṃbandasya sākṣātkṛtiviṣayatvāyogādityarthaḥ / ====================== nanu vyāpāraviṣayaḥ puruṣaprayatnaḥ kathamavyāpārarūpaṃ saṃbandhaṃ gocarayet / na hi ghaṭaṃ kurvityatrāpi sākṣānnāmārthaṃ ghaṭaṃ puruṣaprayatno gocarayatyapi tu daṇḍādi hastādinā vyāpārayati / tasmādghaṭārthāṃ kṛtiṃ vyāpāraviṣayāmeva puruṣaḥ pratipadyate, na tu rūpato ghaṭaviṣayām / uddeśyatayā tvasyāmasti ghaṭo na tu viṣayatayā / viṣayatayā tu hastādivyāpāra eva / ata ====================== note 7-yataḥ yadāgneyo 'ṣṭākapālo 'māvāsyāyāṃ paurṇamāsyāṃ cācyuto bhavati ityādivākyena yāgo vidhīyate tasmāt 'ya evaṃ vidvān paurṇamāsīṃ yajate'ityanuvāde yajata iti śrutaṃ, anyathā saṃbandha eva śrūyetetyarthaḥ / tasmānna kutrāpi saṃbandhavidhānamiti siddham / idamuktaṃ vistareṇa 'prakaraṇaṃ paurṇamāsyāṃ rūpāvacanāt'(jai. 2 /2 /3) ityatra / diṅmātramiha darśitam / ====================== evāgneya ityatrāpi dravyadevatāsaṃbandhākṣipto yajireva kāryaviṣayo vidheyaḥ / kimuktaṃ bhavati, āgneyo bhavatītiḥāgneyena yāgena bhāvayediti / ata eva 'ya evaṃ vidvān paurṇamāsyāṃ yajate' 'ya evaṃ vidvānamāvāsyāṃ yajate'ityanuvādo bhavati 'yadāgneyaḥ'ityādivihitasya yāgaṣaṭkasya / ====================== note 8-utpattyadhikāravidhyoravisaṃvādārthamapyāgneyādivākye yāgavidhirabhyupeya ityā-ataḥeveti / ====================== ata eva ca vihitānūditasya tasyaiva 'darśapūrṇamāsābhyāṃ svargakāmo yajeta'ityādhikārasaṃbandhaḥ / tasmātsarvatra kṛtipraṇālikayā ====================== note 9-dhātvarthaviṣaya ityarthaḥ / ====================== bhāvārthaviṣaya eva vidhirityekāntaḥ / tathā ca 'na hanyāt' 'na pibet'ityādiṣu yadi kāryamabhyupeyeta, tatastadvyāpikā kṛtirabhyupetavyā, tadvyāpakaśca bhāvārtho viṣayaḥ / evaṃ ca prajāpativratanyāyena paryudāsavṛttyāhananāpānasaṃkalpalakṣaṇayā tadviṣayo vidhiḥ syāt / ====================== note 10-evaṃ niyogakṛtidhātvarthānāṃ vyāpyavyāpakatvamuktvā vyāpakanivṛttyā vyāpyanivṛttimāha-tathāca prasajyeti / ====================== tathā ca prasajyapratiṣedho dattajalāñjaliḥ prasajyeta / na ca sati saṃbhave lakṣaṇā nyāyyā / ====================== note 11-prajāpativratanyāyaṃ (jai. 4 / 1 / 3-6) vibhajate niṣedheṣu tadabhāvāya-nekṣeteti / 'tasya brahmacāriṇo vratam'iti vrataśabdopakramāt, ekasmiṃśca vākye upasahārasya prakramādhīnatvādākhyātayogināpi nañā pratīto niṣedho 'nanuṣṭheyatvādupekṣyate tataścānīkṣaṇasaṃkalpalakṣaṇā yuktā / na caivaṃ 'na hanyāt'itivākye kalpanīyamiti bhāvaḥ / ====================== 'nekṣetodyantam'ityādau tu 'tasya vratam'ityadhikārātprasajyapratiṣedhāsaṃbhavena paryudāsavṛttyānīkṣaṇasaṃkalpalakṣaṇā yuktā / tasmāt 'na hanyāt', 'na pibet'ityādiṣu prasajyapratiṣedheṣu bhāvārthābhāvāttadvyāptāyāḥ kṛterabhāvaḥ,tadabhāve ca tadvyāptasya kāryasyābhāva iti na kāryaparatvaniyamaḥ sarvatra vākye ityāha-brahmaṇo na hantavya ityevamādyā iti / nanu kasmānnivṛttireva kāryaṃ na bhavati, tatsādhanaṃ vetyata āha-na ca sā kriyeti / kriyāśabdaḥ ====================== note 1-bhāṣye 'kriyārthānāmānarthakyābhidhānādiha kriyāśabdaḥ kāryavacana ityarthaḥ / ====================== kāryavacanaḥ / etadeva vibhajate-akriyārthānāmiti / syādetat / vidhivibhaktiśravaṇātkāryaṃ tāvadatra pratīyatetacca na bhāvārthamantareṇa / na ca rāgataḥ pravṛttasya hananapānādāvakasmādaudāsīnyamupapadyate vinā vidhārakaprayatnamtasmātsa eva pravṛttyunmukhānāṃ manovāgdehānāṃ vidhārakaḥ prayatno niṣedhavidhigocaraḥ kriyeti nākriyāparamasti vākyaṃ kiñcidapīti āha-na ca hananakriyānivṛttyaudāsīnyavyatirekeṇa nañaḥ śakyamaprāptakriyārthatvaṃ kalpayitum / kena hetunā na śakyamityata āha-svabhāvaprāptahantyarthānurāgeṇa nañaḥ / ====================== note 2-kimiha vidheyaṃ, hananādi vā nañartho vā vidhārakaprayatno veti vikalpya, dīṣayituṃ prakramate-ayamartha ityādinā / ====================== ayamarthaḥ-hananapānaparo hi vidhipratyayaḥ pratīyamānaste eva vidhatte ityutsargaḥ / na caite śakye vidhātum, rāgataḥ prāptatvāt / na ca nañaḥ prasajyapratiṣedho vidheyaḥ, tasyāpyaudāsīnyarūpasya siddhatayā prāptatvāt / na ca vidhārakaḥ prayatnaḥ, tasyāśrutatvena lakṣyamāṇatvāt, sati saṃbhave ca lakṣaṇāyā anyāyyatvāt, vidhivibhakteśca rāgataḥ prāptapravṛttyanuvādakatvena vidhiviṣayatvāyogāt / tasmādyatpibeddhanyādvetyanūdya tanneti niṣidhyate, tadabhāvo jñāpyate,na tu nañartho vidhīyate / ====================== note 3-nanu nañarthaścenna vidhīyate tarhi hananaṃ nāstītyādāviva siddhatayā pratīyetetyāśaṅkyāha-abhāvaśceti / rāgaprāptahananalakṣaṇapratiyogigataṃ sādhyatvamabhāva āropyata ityarthaḥ / ====================== abhāvaśca svavirodhibhāvanirūpaṇatayā bhāvacchāyānupātīti siddhe siddhavat, sādhye ca sādhyavadbhāsata iti sādhyaviṣayo nañarthaḥ sādhyavadbhāsata iti nañarthaḥ kārya iti bhramaḥ / tadidamāha-nañaścaiṣa svabhāva iti / nanu bodhayatu saṃbandhino 'bhāvaṃ nañpravṛttyunmukhānāṃ tu manovāgdehānāṃ kuto 'kasmānnivṛttirityata āha-abhāvabuddhiścaudāsīnya ====================== note 1-tasya prāgabhāvatayā kāraṇānapekṣatvādadhyāharati-pālaneti / ====================== pālanakāraṇam / ====================== note 2-vidhiniṣedhayoriṣṭāniṣṭopāyatvabodhakatvaṃ vyutpattibalāddarśayati-ayamabhiprāya ityādinā pravartakeṣu vākyeṣvityataḥ prāktanena granthena / ====================== ayamabhiprāyaḥ-'jvaritaḥ pathyamaśnīyāt', 'na sarpāyāṅguliṃ dadyāt' ityādivacanaśravaṇasamanantaraṃ prayojyavṛddhasya pathyāśane pravṛttiṃ bhujaṅgāṅgulidānonmukhasya ca tato nivṛttimupalabhya bālo vyutpitsuḥ prayojyavṛddhasya pravṛttinivṛttihetū icchādveṣāvanumimīte / tathā hi-icchādveṣahetuke vṛddhasya pravṛttinivṛttī svatantrapravṛttinivṛttitvāt, madīyasvatantrapravṛttinivṛttivat / kartavyatai ====================== note 3-kartavyatayā sahaikasmindhātvarthe samavetāviṣṭāniṣṭasādhanabhāvau tajjñānapūrvakāviti vibhāgaḥ / ====================== kārthasamaveteṣṭāniṣṭasādhanabhāvāvagamapūrvakau cāsyecchādveṣau, pravṛttinivṛttihetubhūtecchādveṣatvāt, matpravṛttinivṛttihetubhūtecchādveṣavat / na jātu mama śabdatadvyāpārapuruṣāśayatraikālyānavicchannabhāvanāpūrvapratyayapūrvāvicchādveṣāvabhūtām / api tu bhūyobhūyaḥ svagatamālocayata uktakāraṇapūrvāveva pratyavabhāsete / tasmādvṛddhasya svatantrapravṛttinivṛttī icchādveṣabhedau ca kartavyataikārthasamaveteṣṭāniṣṭasādhanabhāvāvagamapūrvāvityānupūrvyā siddhaḥ kāryakāraṇābhāva itīṣṭāniṣṭasādhanatāvagamātprayojyavṛddhapravṛttinivṛttī iti siddham / sa cāvagamaḥ prāgabhūtaḥ śabdaśravaṇānantaramupajāyamānaḥ śabdaśravaṇahetuka iti pravartakeṣu vākyeṣu 'yajeta'ityādiṣu śabda eva kartavyamiṣṭasādhanaṃ vyāpāramavagamayaṃstasyeṣṭasādhanatāṃ kartavyatāṃ cāvagamayatiḥananyalabhyatvādubhayoḥ, anantyalabhyasya ca śabdārthatvāt / yatra tu kartavyatānyata eva labhyate, yathā 'na hanyāt', 'na pibet'ityādiṣu, hananapānapravṛttyo rāgataḥ pratilambhāt, tatra tadanuvādena nañsamabhivyāhṛtā liṅādivibhaktiranyato 'prāptamanayoranarthahetubhāvamātramavagamayat i / pratyakṣaṃ hi tayoriṣṭasādhanabhāvo 'vagamyate, anyathā rāgaviṣayatvāyogāt / tasmādrāgādiprāptakartavyatānuvādenānarthasādhanatāprajñāpanaparam 'na hanyāt', 'na pibet'ityādivākyam, na tu kartavyatāparamiti suṣṭhūktamakāryaniṣṭhatvaṃ niṣedhānām / niṣedhyānāṃ cānarthasādhanatābuddhireva niṣedhyābhāvabuddhiḥ / tayā khalvayaṃ cetana āpātato ramaṇīyatāṃ paśyannapyāyatimālocya pravṛttyabhāvaṃ nivṛttimavabudhya nivartate / audāsīnyamātmano 'vasthāpayatīti yāvat / syādetat / abhāvabuddhiścedaudāsīnyasthāpanākāraṇam, yāvadaudāsīnyamanuvarteta / na cānuvartate / na hyudāsīno 'pi viṣayāntaravyāsaktacittastadabhāvabuddhimān / na cāvasthāpakakāraṇābhāve kāryāvasthānaṃ dṛṣṭam / na hi stambhāvapāte prāsādo 'vatiṣṭhate / ata āha-sā ca dagdhendhanāgnivatsvayamevopaśāmyati / tāvadeva khalvayaṃ pravṛttyunmukho na yāvadasyānarthahetubhāvamadhigacchati / anarthahetutvādhigamo 'sya samūloddhāraṃ pravṛttimuddhṛtya dagdhendhanāgnivatsvayamevopaśāmyati / ====================== note 4-nahyabhāvabuddhiraudāsīnyasthāpanakāraṇaṃ, audāsīnyasyānāditvāt / apitvapavādanirāsiketyāha-etaduktamiti / ====================== etaduktaṃ bhavati-yathā prāsādāvasthānakāraṇaṃ stambho naivamaudāsīnyāvasthānakāraṇamabhāvabuddhiḥ, api tvāgantukādvināśahetostrāṇenāvasthānakāraṇam / yathā kamaṭhapṛṣṭhaniṣṭhuraḥ kavacaḥ śāstraprahāratrāṇena rājanyajīvāvasthānahetuḥ / na ca kavacāpagame ca asati ca śastraprahāre, rājanyajīvanāśa iti / upasaṃharati-tasmātprasaktakriyānivṛttyaudāsīnyameveti / audāsīnyamajānato 'pyastīti prasaktakriyānivṛttyopalakṣya viśinaṣṭi / tatkimakriyārthatvenānarthakyamāśaṅkya kriyārthatvopavarṇanaṃ jaiminīyamasamañjasamevetyupasaṃhāravyājena pariharati-tasmātpuruṣārtheti / puruṣārthānupayogyupākhyānādiviṣayāvakriyārthatayā kriyārthatayā ca pūrvottarapakṣau,na tūpaniṣadviṣayau / upaniṣadāṃ svayaṃ puruṣārtharūpabrahmāvagatamaparyanasānādityarthaḥ / yadapyaupaniṣadātmajñānamapuruṣārthaṃ manyamānenoktam-kartavyavidhyanupraveśamantareṇeti / atra nigūḍhābhisaṃdhiḥ pūrvoktaṃ parihāraṃ smārayati-tatparihṛtamiti / atrākṣeptā svoktamarthaṃ smārayati-nanu śrutabrahmaṇo 'pīti / nigūḍhamabhisaṃdhiṃ samādhātodghāṭayati-atrocyate-nāvagatabrahmātmabhāvasyeti / ====================== note 1-avagatabrahmātmabhāvasyeti bhāṣyasthāvagataśabdābhiprāyamāha-satyamiti / ====================== satyaṃ, na brahmajñānamātraṃ sāṃsārikadharmanivṛttikāraṇam, api tu sākṣātkāraparyantam / brahmasākṣātkāraścāntaḥkaraṇavṛttibhedaḥ śravaṇamananādijanitasaṃskārasacivamanojanmā, ṣaḍjādibhedasākṣātkāra iva gāndharvaśāstraśravaṇābhyāsasaṃskṛtamanoyoniḥ / sa ca nikhilaprapañcamahendrajālasākṣātkāraṃ samūlamunmūlayannātmānamapi prapañcatvāviśeṣādunmūlayatītyupapāditamadhastāt / tasmādrajjusvarūpakathanatulyataivātreti siddham / atra ca vedapramāṇamūlatayā vedapramāṇajanitetyuktam / atraiva sukhaduḥkhānutpādabhedena nidarśanadvayamāha-na hi dhanina iti / śrutimatrodāharati-taduktamiti / codayati-śarīre patite iti / pariharati-na saśarīratvasyeti / yadi vāstavaṃ saśarīratvaṃ bhavenna jīvatastannivarteta / mithyājñānanimittaṃ tu tat / taccotpannatattvajñānena jīvatāpi śakyaṃ nivartayitum / yatpunaraśarīratvaṃ tadasya svabhāva iti na śakyaṃ nivartayitum, svabhāvahānena bhāvavināśaprasaṅgādityāha-nityamaśarīratvamiti / syādetat / na mithyājñānanimittaṃ saśarīratvam api tu dharmādharmanimittam,tacca svakāraṇadharmādharmanivṛttimantareṇa na nivartate / tannivṛttau ca prāyaṇameveti na jīvato 'śarīratvamiti śaṅkate-tatkṛteti / tadityātmānaṃ parāmṛśati / nirākaroti-na, śarīrasaṃbandhasyeti / na tāvadātmā sākṣāddharmādharmau kartumarhati, vāgbuddhiśarīrārambhajanitau hi tau nāsati śarīrasaṃbandhe bhavataḥ,tābhyāṃ tu śarīrasaṃbandhaṃ rocayamāno vyaktaṃ parasparāśrayatvaṃ doṣamāvahati / tadidamāha-śarīrasaṃbandhasyeti / yadyucyeta satyamasti parasparāśrayaḥ, na tveṣa doṣo 'nāditvāt, bījāṅkuravadityata āha-andhaparamparaiṣānāditvakalpanā ====================== note 1-satkāryavādī vyaktibhedenetaretarāśrayaṃ pariharatītyāha-yastviti / ====================== yastu manyate neyamandhaparamparātulyānāditā / na hi yato dharmādharmabhedādātmaśarīrasaṃbandhabhedastata eva sa dharmādharmabhedaḥ kintveṣa pūrvasmādātmaśarīrasaṃbandhātpūrvadharmādharmabhedajanmanaḥ,eṣa tvātmaśarīrasaṃbandho 'smāddharmādharmabhedāditi, taṃ pratyāha-kriyāsamavāyābhāvāditi / śaṅkate-saṃnidhānamātreṇeti / pariharati-neti / upārjanaṃsvīkaraṇam / na tviyaṃ vidhātmanītyāha-na tvātmana iti / ye tu dehādāvātmābhimāno na mithyā, api tu gauṇaḥ, māṇavakādāviva siṃhābhimāna iti manyante, tanmatamupanyasya dūṣayati-atrāhuriti / prasiddho vastubhedo yasya puruṣasya sa tathoktaḥ / upapāditaṃ caitadasmābhiradhyāsabhāṣya iti nehopapādyate / yathā mandāndhakāre sthāṇurayamityagṛhyamāṇaviśeṣe vastuni puruṣāt, sāṃśayikau puruṣaśabdapratyayau sthāṇuviṣayau,tatra hi puruṣatvamaniyatamapi samāropitameva / evaṃ saṃśaye samāropitamaniścitamudāhṛtya viparyayajñāne niścitamudāharati-yathā vā śuktikāyāmiti / śuklabhāsvarasya dravyasya puraḥsthitasya sati śuktikārajatasādhāraṇye yāvadatra rajataviniścayo bhavati tāvatkasmācchuktiviniścaya eva na bhavati / saṃśayo vā dvedhā yuktaḥ,samānadharmadharmiṇordarśanāt upalabghyanupalabdhyavyavasthātoviśeṣadvayasmṛteśca / saṃskāronmeṣahetoḥ sādṛśyasya dviṣṭhatvenobhayatra tulyametadityata uktam-akasmāditi / anena dṛṣṭasya hetoḥ samānatve 'pyadṛṣṭaṃ heturuktaḥ / tacca kāryadarśanonneyatvenāsādhāraṇamiti bhāvaḥ / ātmānātmavivekināmiti / śravaṇamananakuśalatāmātreṇa paṇḍitānām / anutpannatattvasākṣātkārāṇāmiti yāvat / taduktam-'paśvādibhiścāviśeṣāt'iti / śeṣamatirohitārtham / jīvato viduṣo 'śarīratve ca śrutismṛtī udāharati-tathā ceti / subodham / prakṛtamupasaṃharati-tasmānnāvagatabrahmātmabhāvasyeti / nanūktaṃ yadi jīvasya brahmātmatvāvagatireva sāṃsārikadharmanivṛttihetuḥ, hanta mananādividhānānarthakyam,tasmātpratipattividhiparā vedāntā iti, tadanubhāṣya dūṣayati-yatpunaruktaṃ śravaṇātparācīnayoriti / manananididhyāsanayorapi na vidhiḥ, tayoranvayavyatirekasiddhasākṣātkāraphalayorvidhisarūpairvacanairanuvādāt / tadidamuktam-avagatyarthatvāditi / brahmasākṣātkāro 'vagatastadarthatvaṃ manananididhyāsanayoranvayavyatirekasiddhamityarthaḥ / atha kasmānmananādividhireva na bhavatītyata āha-yadi hyavagatamiti / na tāvanmanananididhyāsane pradhānakarmaṇī apūrvaviṣaye amṛtatvaphale ityuktamadhastāt / ato ====================== note 1-guṇakarma hi kvacidupayokṣyamāṇaśeṣarūpaṃ, kathā havane upayokṣyamāṇavrīhīṇāṃ 'vrīhīnavahanti'ityavaghātaḥ / kvacitpunarupayuktaśeṣarūpaṃ, yathā prayājopayuktasyājyasya 'prayājaśeṣeṇa havīṃṣyabhidhārayet'iti haviḥṣu kṣāraṇam / etadubhayarūpamapi paramātmano na saṃbhavati, pradhānatvenopayuktopayokṣyamāṇatvābhāvāditi dhyeyam / ====================== guṇakarmatvamanayoravaghātaprokṣaṇādivatpariśiṣyate,tadapyayuktam, anyatropayuktopayokṣyamāṇatvābhāvādātmanaḥ,viśeṣatastvaupaniṣadasya karmānuṣṭhānavirodhādityarthaḥ / prakṛtamupasaṃharati-tasmāditi / evaṃ siddharūpabrahmaparatve upaniṣadām / brahmaṇaḥ śāstrārthasya dharmādanyatvāt, bhinnaviṣayatvena śāstrabhedāt, 'athāto brahmajijñāsā'ityasya śāstrārambhatvamupapadyata ityāha-evaṃ ca satīti / itarathā tu dharmajijñāsaiveti na śāstrāntaramiti na śāstrārambhatvaṃ syādityāha-pratipattividhiparatva iti / na kevalaṃ siddharūpatvādbrahmātmaikyasya dharmādanyatvamapi tu tadvirodhādapītyupasaṃhāravyājenāha-tasmādahaṃ brahmāsmīti / itikaraṇena jñānaṃ parāmṛśati / vidhayo hi dharme pramāṇam / te ca sādhyasādhanetikartavyatābhedādhiṣṭhānā dharmotpādinaśca tadadhiṣṭhānā na brahmātmaikye sati prabhavanti, virodhādityarthaḥ / na kevalaṃ dharmapramāṇasya śāstrasyeyaṃ gatiḥ, api tu sarveṣāṃ pramāṇānāmityāha-sarvāṇi cetarāṇi pramāṇānīti / kutaḥ,na hīti / advaite hi viṣayaviṣayibhāvo nāsti / na ca kartṛtvam, kāryābhāvāt / na ca kāraṇatvam, ata eva / tadidamuktam-apramātṛkāṇi ca / iti cakāreṇa / atraiva brahmavidāṃ gāthā udāharati-api cāhuriti / putradārādiṣvātmābhimāno gauṇaḥ / yathā svaduḥkhena duḥkhī, yathā svasukhena sukhī, tathā putrādigatenāpīti so 'yaṃ guṇaḥ / na tvekatvābhimānaḥ, bhedasyānubhavasiddhatvāt / tasmāt 'gaurvāhīkaḥ'itivadgauṇaḥ / dehendriyādiṣu tvabhedānubhavānna gauṇa ātmābhimānaḥ,kiṃ tu śuktau rajatajñānavanmithyā, tadevaṃ dvividho 'yamātmābhimāno lokayātrāṃ vahati / tadasattve tu na lokayātrā, nāpi brahmātmaikatvānubhavaḥ, tadupāyasya śravaṇamananāderabhāvāt / tadidamāha-putradehādibādhanāt / gauṇātmano 'sattve putrakalatrādibādhanam / mamakārābhāva iti yāvat / mithyātmano 'sattve dehendriyādibādhanaṃ śravaṇādibādhanaṃ ca / tataśca na kevalaṃ lokayātrāsamucchedaḥsadbrahmāhamityevaṃbodhaśīlaṃ yatkāryam, advaitasākṣātkāra iti yāvat / tadapikathaṃ bhavet / kutastadasaṃbhava ityata āha-anveṣṭavyātmavijñānātprākpramātṛtvamātmanaḥ / upalakṣaṇaṃ caitat / pramāprameyapramāṇavibhāga ityapi draṣṭavyam / etaduktaṃ bhavati-eṣa hi vibhāgo 'dvaitasākṣātkārakāraṇam, tato niyamena prāgbhāvāt / tena tadabhāve kāryaṃ notpadyata iti / na ca pramāturātmano 'nveṣṭavya ātmānya ityāha-anviṣṭaḥ syātpramātaiva pāpmadoṣādivarjitaḥ / uktaṃ grīvāsthagraiveyakanidarśanam / syādetat / apramāṇātkathaṃ pāramārthikādvaitānubhavotpattirityata āha-dehātmapratyayo yadvatpramāṇatvena kalpitaḥ / laukikaṃ tadvadevedaṃ pramāṇaṃ tu / asyāvadhimāha-ā'tmaniścayāt / ā brahmasvarūpasākṣātkārādityarthaḥ / etaduktaṃ bhavati-pāramārthikaprapañcavādibhirapi dehādiṣvātmābhimāno mithyeti vaktavyam, pramāṇabādhitatvāt / tasya ca samastapramāṇakāraṇatvaṃ bhāvikalokayātrāvāhitvaṃ cābhyupeyam / seyamasmākamapyadvaitasākṣātkāre vidhā bhaviṣyati / na cāyamadvaitasākṣātkāro 'pyantaḥkaraṇavṛttibheda ekāntataḥ paramārthaḥ / yastu sākṣātkāro bhāvikaḥ, nāsau kāryaḥ, tasya brahmasvarūpatvāt / avidyā tu yadyavidyāmucchindyājjanayedvā, na tatra kācidanupapattiḥ / tathā ca śrutiḥ-'vidyāṃ cāvidyāṃ ca yastadvedobhayaṃ saha / avidyayā mṛtyuṃ tīrtvā vidyayāmṛtamaśnute // 'iti / tasmātsarvamavadātam // iti catuḥsūtrī samāptā / start bsvbh_1,1.5.5-6 evaṃ 'kāryānvayaṃ vinā siddharūpe brahmaṇi mānatā / puruṣārthe svayaṃ tāvadvedāntānāṃ prasādhitā // 'brahmajijñāsāṃ pratijñāya 'janmādyasya yataḥ'ityādinā 'tattu samanvayāt'ityantena sūtrasaṃdarbheṇa sarvajñe sarvaśaktau jagadutpattisthitivināśakāraṇe prāmāṇyaṃ vedāntānāmupapāditam / tacca brahmaṇīti paramārthataḥ / na tvadyāpi brahmaṇyeveti vyutpāditam / tadtra saṃdihyate-tajjagadupādānakāraṇaṃ kiṃ cetanamutācetanamiti / atra ca vipratipatteḥ pravādināṃ viśeṣānupalambhe sati saṃśayaḥ / tatra ca pradhānamacetanaṃ jagadupādānakāraṇamanumānasiddhamanuvadantyupaniṣada iti sāṃkhyāḥ / jīvāṇuvyatiriktacetaneśvaranimittādhiṣṭhitāścaturvidhāḥ paramāṇavo jagadupādānakāraṇamanumitamanuvadantīti kāṇādāḥ / ādigrahaṇenābhāvopādānatvādi grahītavyam / anirvacanīyānādyavidyāśaktimañcetanopādānaṃ jagadāgamikamiti brahmavidaḥ / etāsāṃ ca vipratipattīnāmanumānavākyānumānavākyatadābhāsā bījam / tadevaṃ vipratipatteḥ saṃśaye kiṃ tāvatprāptam / tatra 'jñānakriyāśaktyabhāvadbrahmaṇo 'pariṇāminaḥ / na sarvaśaktivijñāne pradhāne tvasti saṃbhavaḥ // 'jñānakriyāśaktī khalu jñānakriyākāryadarśanonneyasadbhāve / na ca jñānakriye cidātmani staḥ, tasyāpariṇāmitvādekatvācca / triguṇe tu pradhāne pariṇāmini saṃbhavataḥ / yadyapi ca sāmyāvasthāyāṃ pradhāne samudācaradvṛttinī kriyājñāne na staḥ, tathāpyavyaktena śaktyātmanā rūpeṇa saṃbhavata eva / tathā ca pradhānameva sarvajñaṃ ca sarvaśakti ca / na tu brahma / svarūpacaitanyaṃ tvasyāvṛttitamanupayogi jīvātmanāmivāsmākam / na ca svarūpacaitanye kartṛtvam, akāryatvāttasya / kāryatve vā na sarvadā sarvajñatā / bhogāpargalakṣaṇapuruṣārthadvayaprayuktānādipradhānapuruṣasaṃyoganimit tastu mahadahaṅkārādikrameṇācetanasyāpi cetanānadhiṣṭhitasya pradhānasya pariṇāmaḥ sargaḥ / dṛṣṭaṃ cācetanaṃ cetanānadhiṣṭhitaṃ puruṣārthe pravartamānam / yathā vatsavivṛddhyarthamacetanaṃ kṣīraṃ pravartate / 'tadaikṣata bahu syāṃ prajāyeya'ityādyāśca śrutayo 'cetane 'pi cetanavadupacārātsvakāryonmukhatvamādarśayanti, yathā kūlaṃ pipatiṣatīti / 'yatprāye śrūyate yacca tattādṛgavagamyate / bhāktaprāye śrutamidamato bhāktaṃ pratīyate // 'api cāhurvṛddhāḥ-yathāgryaprāye likhitaṃ dṛṣṭvā vadanti bhavedayamagryaḥ iti, tathedamapi 'tā āpa aikṣanta' tatteja aikṣata ityādyupacāraprāye kṣutam tadaikṣata ityaupacārikameva vijñeyam / anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇi iti ca pradhānasya jīvātmatvaṃ jīvārthakāritayāha / yathā hi bhadraseno rājārthakārī rājñā bhadraseno mamātmetyupacaryate, evaṃ tattvamasi ityādyāḥ śrutayo bhāktāḥ saṃpattyarthā vā draṣṭavyāḥ / svamapīto bhavati iti ca niruktaṃ jīvasya pradhāne svakīye 'pyayaṃ suṣuptāvasthāyāṃ brūte / pradhānāṃśatamaḥsamudrake hi jīvonidrāṇastamasīva magno bhavati / yathāhuḥ-'abhāvapratyayālambanā vṛttirnidrā'iti / vṛttīnāmanyāsāṃ pramāṇādīnāmabhāvastasya pratyayakāraṇaṃ tamastadālambamā nidrā jīvasya vṛttirityarthaḥ / tathā sarvajñaṃ prastutya śvetāśvataramantro 'pi-sakāraṇaṃ karaṇādhipādhipaḥ iti prādhānābhiprāyaḥ / pradhānasyaiva sarvajñatvaṃ pratipāditamadastāt / tasmādacetanaṃ pradhānaṃ jagadupādānamanuvadanti śrutaya iti pūrvaḥ pakṣaḥ / evaṃ kāṇādādimate 'pi kathañcidyojananīyāḥ śrutayaḥ / akṣarārthastupradhānakāraṇapakṣe 'pīti pradhānasyāpīti / apikārāvevakārārthau / syādetat / sattvasaṃpattyā cedasya sarvajñatātha tamaḥsaṃpattyāsarvajñataivāsya kasmānna bhavatītyata āha-tena ca sattvadharmeṇa jñāneneti / sattvaṃ hi prakāśaśīlaṃ niratiśayotkarṣaṃ sarvajñatābījam / tathāhuḥ 'niratiśayaṃ sarvajñatābījaṃ'iti / yatkhalu sātiśayaṃ tatkvacinniratiśayaṃ dṛṣṭaṃ, yathā kuvalāmalakabilveṣu, sātiśayaṃ mahattvaṃ vyomni paramamahati niratiśayam / evaṃ jñānamapyekadvibahuviṣayatayā sātiśayamityanenāpi kvacinniratiśayena bhavitavyam / idameva cāsya niratiśayatvaṃ yadviditasamastaveditavyatvam / tadidaṃ sarvajñatvaṃ sattvasya niratiśayotkarṣatve saṃbhavati / etaduktaṃ bhavati-yadyapi rajastamasī api staḥ tathāpi puruṣārtaprayuktaguṇavaiṣamyātiśayātsattvasya niratiśayotkarṣe sārvajñyaṃ kāryamutpadyata iti pradhānavasthāyāmapi tanmātraṃ vivakṣitvāvivakṣitvā ca tamaḥkāryaṃ pradhānaṃ sarvajñamupacaryata iti / apibhyāmavadhāraṇasya vyavacchedyamāha-na kevalasyeti / nahi kiñcidekaṃ kāryaṃ janayedapi tu bahūni / cidātmā caikaḥ, pradhānaṃ tu triguṇamiti tata eva kāryamutpattimarhati, na cidātmana ityarthaḥ / tavāpi ca yogyatāmātreṇaiva cidātmanarḥ vajñatābhyupagamo na kāryayogādityāha-tvayāpīti / na kevalasyākāryakāraṇasyetyetatsiṃhāvalokitena prapañcayati-prāgutpatteriti / api ca pradhānasyeti / castvarthaḥ / evaṃ prāpta ucyate- īkṣater nāśabdam | bbs_1,1.5 | gauṇaścennātmaśabdāt | bbs_1,1.6 | nāmarūpaprapañcalakṣaṇakāryadarśanādetatkāraṇamātravaditi sāmānyakalpanāyāmasti pramāṇaṃ, na tu tadacetanaṃ cetanamiti vā viśeṣakalpanāyāmastyanumānamityupariṣṭātpravedayiṣyate / tasmānnāmarūpaprapañcakāraṇabhedapramāyāmāmnāya eva bhagavānupāsanīyaḥ / tadevamāmnāyaikasamadhigamanīye jagatkāraṇe 'paurvāparyaparāmarśādyadāmnāyo 'ñjasā vadet / jagadbījaṃ tadeveṣṭaṃ cetane ca sa āñjasaḥ // 'teṣu teṣu khalvāmnāyapradeśeṣu 'tadaikṣata'ityevañjātīyakairvākyairīkṣituḥ kāraṇajjagajjanmākhyāyata iti / na ca pradhānaparamāṇvāderacetanasyekṣitṛtvamāñjasam / sattvāṃśenekṣitṛ pradhānaṃ, tasya prakāśakatvāditi cenna / tasya jāḍyena tattvānupapatteḥ / kastarhi rajatastamobhyāṃ sattvasya viśeṣaḥ / svacchatā / svacchaṃ hi sattvam / asvacche ca rajastamasī / svacchasya ca caitanyabimbodgrahitayā prakāśakatvavyapadeśo netarayoḥ, asvacchatayā tadgrāhitvābhāvāt / pārthivatve tulya iva maṇerbimbodgrāhitā na loṣṭādīnām / brahmaṇastvīkṣitṛtvamāñjasaṃ, tasyāmnāyato nityajñānasvabhāvatvaviniścāyāt / nanvata evāsya nekṣitṛtvaṃ, nityasya jñānasvabhāvabhūtasyekṣaṇasyākriyātvena brahmaṇastatprati nimittabhāvābhāvāt / akriyānimittasya ca kārakatvanivṛttau tadvyāptasya tadviśeṣasya kartṛtvasya nivṛtteḥ / satyaṃ, brahmasvabhāvaścaitanyaṃ nityatayā na kriyā, tasya tvanavacchinnasya tattadviṣayopadhānamedāvacchedena kalpitabhedasyānityatvaṃ kāryatvaṃ copapadyate / tathā caivaṃlakṣaṇa īkṣaṇe sarvaviṣaye brahmaṇaḥ svātantryalakṣaṇaṃ kartṛtvamupapannam / yadyapi ca kūṭasthanityasyāpariṇāmina audāsīnyamasya vāstavaṃ tathāpyanādyanirvacanīyavidyāvacchinnasya vyāpāravattvabhavabhāsata iti kartṛtvopapattiḥ / parairapi ca cicchekteḥ kūṭasthanityāyā vṛttīḥ prati kartṛtvamīdṛśamevābhyupeyaṃ, caitanyasāmānyādhikaraṇyena jñātṛtvopalabdheḥ / nahi prādhānikānyantarbahiḥkaraṇāni trayodaśa sattvaguṇapradhānānyapi svayamevācetanāni, tadvṛttayaśca khaṃ vā paraṃ vā veditumutsahante / no khalvandhāḥ sahasramapi pānthāḥ panthānaṃ vidanti / cakṣuṣmatā caikena cedvedyate, sa eva tarhi mārgadarśī svatantraḥ kartā netā teṣām / evaṃ buddhisattvasya svayamacetanasya citibimbasaṃkrāntyā cedāpannaṃ caitanyasya jñātṛtvaṃ, citireva jñātrī svatantrā, nāntarbahiṣkaraṇānyandhasahasrapratimānyasvatantrāṇi / na cāsyāściteḥ kūṭasthanityāyā asti vyāpārayogaḥ / na ca tadayoge 'pyajñātṛtvaṃ, vyāpāravatāmapi jaḍānāmajñatvāt / tasmādantaḥkaraṇavartinaṃ vyāpāramāropya citiśaktau kartṛtvābhimānaḥ / antaḥkaraṇe vā caitanyamāropya tasya jñātṛtvābhimānaḥ / sarvathā bhavanmate 'pi nedaṃ svābhāvikaṃ kvacidapi jñātṛtvaṃ, api tu sāṃvyavahārikameveti paramārthaḥ / nityasyātmano jñānaṃ pariṇāma iti ca bhedābhedapakṣamapākurvadbhirapāstam / kūṭasthasya nityasyātmano 'vyāpāravata eva bhinnaṃ jñānaṃ dharma iti copariṣṭādapākariṣyate / tasmādvastuto 'navacchinnaṃ caitanyaṃ tattvānyatvābhyāmanirvacanīyāvyākṛtavyācikīrṣitanāmarūpaviṣayāvacchinnaṃ sajjñānaṃ kāryaṃ, tasya kartā īśvaro jñātā sarvajñaḥ sarvaśaktiriti siddham / tathā ca śrutiḥ-'tapasā cīyate brahma tato 'nnamabhijāyate / annātprāṇo manaḥ satyaṃ lokāḥ karmasu cāmṛtam // yaḥ sarvajñaḥ sarvavidyasya jñānamayaṃ tapaḥ / tasmādetadbrahma nāma rūpamannaṃ ca jāyate // 'iti / tapasā jñānena avyākṛtanāmarūpaviṣayeṇa cīyate tadvyācikīrṣavadbhavati, yathā kuvindādiravyākṛtaṃ paṭādi buddhāvālikhya cikīrṣati / ekadharmavān dvitīyadharmopajananena upacita ucyate / vyācikīrṣāyāṃ copacaye sati tato nāmarūpamannamadanīyaṃ sādhāraṇaṃ saṃsāriṇāṃ vyācikīrṣitamabhijāyate / tasmādavyākṛtādvyācikīrṣitādannātprāṇo hiraṇyagarbho brahmaṇo jñānakriyāśaktyadhiṣṭhānaṃ jagatsūtrātmā sādhāraṇo jāyate, yathāvyākṛtāt vyācikīrṣitātpaṭādavāntarakāryaṃ dvitantukādi / tasmācca prāṇānmanaḥākhyaṃ saṃkalpavikalpādivyākaraṇātmakaṃ jāyate / tato vyākaraṇātmakānmanasaḥ satyaśabdavācyānyākāśādīni jāyante / tebhyaśca satyākhyebhyo 'nukrameṇa lokāḥ bhūrādayaḥ teṣu manuṣyādiprāṇino varṇāśramakrameṇa karmāṇi dharmādharmarūpāṇi jāyante / karmasu cāmṛtaṃ phalaṃ svarganarakādi / tacca svanimittayordharmādharmayoḥ satorna vinaśyatītyamṛtam / yāvaddharmādharmabhāvīti yāvat / yaḥ sarvajñaḥ sāmānyataḥ, sarvavidviśeṣataḥ / yasya bhagavato jñānamayaṃ tapo dharmo nāyāsamayam, tasmādbrahmaṇaḥ pūrvasmādetatparaṃ kāryaṃ brahma / kiñca nāmarūpamannaṃ ca vrīhiyavādi jāyata iti / tasmātpradhānasya sāmyāvasthāyāmanīkṣitṛtvāt, kṣetrajñānāṃ ca satyapi caitanye sargādau viṣayānīkṣaṇāt, mukhyasaṃbhave copacārasyānyāyyatvāt, mumukṣoścāyathārthopadeśānupapatteḥ, muktivirodhitvāt, tejaḥprabhṛtīnāṃ ca mukhyāsaṃbhavenopacārāśrayaṇasya yuktisiddhatvāt, saṃśaye ca tatprāyapāṭhasya niścāyakatvāt, iha tu mukhyasyautsargikatvena niścaye sati saṃśayābhāvāt, anyathā kirātaśatasaṃkīrṇadeśanivāsino brāhmaṇāyanasyāpi kirātatvāpatteḥ, brahmaivekṣitranādyanirvācyāvidyāsacivaṃ jagadupādānaṃ, śuktiriva samāropitasya rajatasya, marīcaya iva jalasya, evaścadramā iva dvatīyasya cadramasaḥ / na tvacetanaṃ pradhānaparamāṇvādi / aśabdaṃ hi tat / na ca pradhānaṃ paramāṇavo vā tadatiriktasarvajñeśvarādhiṣṭhitā jagadupādānamiti sāṃprataṃ kāryatvāt / kāraṇātkāryāṇāṃ bhedābhāvāt kāraṇajñānena samastakāryaparijñānasya mṛdādinidarśanenāgamena prasādhitatvāt, bhede ca tadanupapatteḥ / sākṣācca 'ekamevādvitīyam''neha nānāsti kiñcana'mṛtyoḥ samṛtyumāpnotiḥityādibhirbrahmātiriktasya prapañcasya pratiṣedhācetanopādānameva jagat, bhujaṅga ivāropito rajjūpādāna iti siddhāntaḥ / sadupādānatve hi siddhe jagatastadupādānaṃ cetanamacetanaṃ veti saṃśayya mīmāṃsyeta / adyāpi tu sadupādānatvamasiddhamityata āha-tatredaṃśabdavācyam ityādidarśayatiityantena / tathāpīkṣitā pāramārthikapradhānakṣetrajñātirikta īśvaro bhaviṣyati;yathāhurhairaṇyagarbhā ityataḥ śrutiḥ patitā-'ekamevādvitīyaṃ'iti / 'bahu syām'iti cācetanaṃ kāraṇamātmana eva bahubhāvamāha / tenāpi kāraṇaccetanādabhinnaṃ kāryamabhyupagamyate / yadyapyākāśādyā bhūtasṛṣṭistathāpi tejo 'bannānāmeva trivṛtkaraṇasya vivakṣitatvāttatra tejasaḥ prāthamyāttejaḥ prathamamuktam / ekamadvitīyaṃ jagadupādānamityatra śrutyantaramapi paṭhati-tathānyatreti / brahma catuṣpādaṣṭāśaphaṃ ṣoḍaśakalaśam / tadyathā-prācī pratīcī dakṣiṇodīcīti catasraḥ kalā brahmaṇaḥ prakāśavānnāma prathamaḥ pādaḥ / tadardhaṃ śaphaḥ / tathā pṛthivyantarīkṣaṃ dyauḥ samudra ityaparaścatasraḥ kalā dvitīyaḥ pādo 'nantavānnāma / tathāgniḥ sūryaścandramā vidyuditi catasraḥ kalāḥ, sa jyotiṣmānnāma tṛtīyaḥ pādaḥ / prāṇaścakṣuḥ śrotraṃ vāgiti catasraḥ kālāḥ, sa caturthaṃ āyatanavānnāma brahmaṇaḥ pādaḥ / tadevaṃ ṣoḍaśakalaṃ ṣoḍaśāvayavaṃ brahmopāsyamiti siddham / syādetat / īkṣateriti tipā dhātusvarūpamucyate / na cāvivakṣitārthasya dhātusvarūpasya cetanopādānasādhanatvasaṃbhava ityata āha-īkṣateriti dhātvarthanirdeśo 'bhimataḥ, viṣayiṇāṃ viṣayalakṣaṇāt / prasiddhā ceyaṃ lakṣaṇetyāha-yajateritivaditi / 'yaḥ sarvajñaḥ'iti sāmānyataḥ;'sarvavit'iti viśeṣataḥ / sāṃkhyīyaṃ svamatasamādhānamupanyasya dūṣayati-yattūktaṃ sattvadharmeṇeti / punaḥ sāṃkhyamutthāpayati-nanūktamiti / pariharati-tadapīti / sāmudācaradvṛtti tāvanna bhavati sattvaṃ, guṇavaiṣamya prasaṅgena sāmyānupapatteḥ / na cāvyaktena rūpeṇa jñānamupayujyate, rajastamasostatpratibandhasyāpi sūkṣmeṇa rūpeṇa sadbhāvādityarthaḥ / apica caitanyapradhānavṛttivacano jānātirna cācetane vṛttimātre dṛṣṭacaraprayoga ityāha-apica nāsākṣiketi / kathaṃ tarhi yogināṃ sattvāśotkarṣahetukaṃ sarvajñatvamityata āha-yogināṃ tviti / sattvāṃśotkarṣo hi yogināṃ caitanyacakṣuṣmatāmupakaroti, nāndhasya pradhānasyetyarthaḥ / yadi tu kāpilamatamapahāya hairaṇyagarbhamāsthīyeta tatrāpyāha-atha punaḥ sākṣinimittamiti / teṣāmapi hi prakṛṣṭasattvopādānaṃ puruṣaviśeṣasyaiva kleśakarmavipākāśayāparāmṛṣṭasya sarvajñatvaṃ, na tu pradhānasyācetanasya / tadapi cādvaitaśrutibhirapāstamiti bhāvaḥ / pūrvapakṣabījamanubhāṣate-yatpunaruktaṃ brahmaṇo 'pīti / cetanyasya śuddhasya nityatve 'pyupahitaṃ sadanityaṃ kāryaṃ, ākāśamiva ghaṭāvacchinnamityabhisaṃdhāya pariharati-idaṃ tāvadbhavāniti / pratatauṣṇyaprakāśe savitari ityetadapi viṣayāvacchinnaprakāśaḥ kāryamityetadabhiprāyam / vaiṣamyaṃ codayati-nanu savituriti / kiṃ vāstavaṃ karmābhāvamabhipretya vaiṣamyamāha bhavān uta tadvivakṣābhāvam / tatra yadi tadvivakṣābhāvaṃ, tadā prakāśayatītyanena mā bhūtsāmyaṃ, prakāśata ityanena tvasti / nahyatra karma vivakṣitam / atha ca prakāśasvabhāvaṃ pratyasti svātantryaṃ savituriti pariharati-na / asatyapi karmaṇīti / asatyapītyavivakṣite 'pītyarthaḥ / atha vāstavaṃ karmābhāvamabhisaṃdhāya vaiṣamyamucyeta, tanna, asiddhatvātkarmābhāvasya, vivikṣitatvāccātra karmaṇa iti pariharati-karmāpekṣāyāṃ tviti / yāsāṃ sati karmaṇyavivakṣite śrutīnāmupapattistāsāṃ sati karmaṇi vivakṣite sutarāmityarthaḥ / yatprasādāditi / yasya bhagavata īśvarasya prasādāt tasya nityasiddhasyeśvarasya nityaṃ jñānaṃ bhavatīti kimu vaktavyamiti yojanā / yathāduryogaśāstrakārāḥ-'tataḥ pratyakcetanādhigamo 'pyantarāyābhāśca'iti / tadbhāṣyakārāśca 'bhaktiviśeṣādāvarjita īśvarastamanugṛhṇāti jñānavairāgyādinā'iti / savitṛprakāśavaditi / vastuto nityasya kāraṇānapekṣāṃ svarūpeṇoktvā vyatirekamukhenāpyāha-api cāvidyādimata ityādi / ādigrahaṇena kāmakarmādayaḥ saṃgṛhyante / na jñānapratibandhakāraṇarahitasyeti / saṃsāriṇāṃ vastuto nityajñānatve 'pyavidyādayaḥ pratibandhakāraṇāni santi, natu īśvarasyāvidyārahitasya jñānapratibandhakāraṇasaṃbhava iti bhāvaḥ / na tasya kāryamāvaraṇādyapagamo vidyate, anāvṛttatvāditi bhāvaḥ / jñānabalena kriyā / pradhānasya tvacetanasya jñānabalābhāvājjagato na kriyetyarthaḥ / apāṇirgṛhītā, apādo javano vegavān viharaṇavān / atirohitārthamanyat / syādetet / anātmani vyomni ghaṭādyupādhikṛto bhavatvavacchedakavibhramaḥ, na tu ātmani svabhāvasiddhaprakāśe sa ghaṭata ityata āha-dṛśyate cātmana eva sata iti / abhiniveśaḥmithyābhimānaḥ / mithyābuddhimātreṇa pūrveṇeti / anenānāditā darśitā / mātragrahaṇena vicārasahatvena nirvacanīyatā nirastā / pariśiṣṭam nigadavyākhyātam //5 // //6// start bsvbh_1,1.5.7 tanniṣṭhasya mokṣopadeśāt | bbs_1,1.7 |tanniṣṭhasya mokṣopadeśāditi / śaṅkottaratvena vā svātantryeṇa vā pradhānanirākaraṇārthaṃ sūtram / śaṅkā ca bhāṣye uktā //7// start bsvbh_1,1.5.8 syādetat / brahmaiva jñīpsitaṃ, tacca na prathamaṃ sūkṣmatayā śakyaṃ śvetaketuṃ grāhayitumiti tatsaṃbaddhaṃ pradhānameva sthūlatayātmatvena grāhyate śvetaketurarundhatīmivātīva sūkṣmāṃ darśayituṃ tatsaṃnihitāṃ sthūlatārakāṃ darśayatīyamasāvarundhatīti / asyāṃ śaṅkāyāmuttaram- heyatvāvacanāc ca | bbs_1,1.8 | iti sūtram / cakāro 'nuktasamuccayārthaḥ / taccānuktaṃ bhāṣya uktam //8// start bsvbh_1,1.5.9-10 api ca jagatkāraṇaṃ prakṛtya svapitītyasya niruktaṃ karvitī śrutiścetanameva jagatkāraṇaṃ brūte / yadi svaśabda ātmavacanastathāpi cetanasya puruṣasyācetanapradhānatvānupapattiḥ / athātmīyavacanasthathāpyacetane puruṣārthatayātmīye 'pi cetanasya pralayānupapattiḥ / nahi mṛdātmā ghaṭa ātmīye 'pi pāthasi pralīyate 'pi tvātmabhūtāyāṃ mṛdyeva / naca rajatamanātmabhūte hastini pralīyate, kintvātmabhūtāyāṃ śuktāvevetyāha- svāpyayāt | bbs_1,1.9 |gatisāmānyāt | bbs_1,1.10 | gatiravagatiḥ / tārkikasamaya iveti / yathā hi tārkikāṇāṃ samayabhedeṣu parasparaparāhatārthatā, naivaṃ vedānteṣu parasparaparāhṛtiḥ, api tu teṣu sarvatra jagatkāraṇacetanyāvagatiḥ samāneti / cakṣurādīnāmiva rūpādiṣviti / yathā hi sarveṣāṃ cakṣū rūpameva grāhayati, na punā rasādikaṃ kasyaciddarśayati kasyacidrūpam / evaṃ rasanādiṣvapi gatisāmānyaṃ darśanīyam //10// start bsvbh_1,1.5.11 śrutatvācca | bbs_1,1.11 | 'tadaikṣata'ityatra īkṣaṇamātraṃ jagatkāraṇasya śrutaṃ na tu sarvaviṣayam / jagatkāraṇasaṃbandhitayā tu tadarthātsarvaviṣayamavagataṃ, śvetāśvatarāṇāṃ tūpaniṣadi sarvajña īśvaro jagatkāraṇamiti sākṣāduktamiti viśeṣaḥ / 11 // uttarasūtrasaṃdarbhamākṣipati-janmādyasya yata ityārabhyeti / brahma jijñāsitavyamiti hi pratijñātaṃ, tacca śāstraikasamadhigamyaṃ, śastraṃ ca sarvajñe sarvaśaktau jagadutpattisthitipralayakāraṇaṃ brahmaṇyeva pramāṇaṃ na pradhānādāviti nyāyato vyutpāditam / na cāsti kaścidvedāntabhāgo yastadviparītamapi bodhayediti ca 'gatisāmānyāt'ityuktam / tatkimaparamavaśiṣyate, yadarthāntarasūtrasaṃdarbhasyāvatāraḥ syāditi / kimutthānamiti / kimākṣepe / samādhatte-ucyate-dvirūpaṃ hīti / yadyapi tatvato nirastasamastopādhirūpaṃ brahma tathāpi na tena rūpeṇa śakyamupadeṣṭumityupahitena rūpeṇopadeṣṭavyamiti / tatra ca kvacidupādhirvivakṣitaḥ / tadupāsanānikānicit abhyudayārthāni manomātrasādhanatayātra paṭhitāni / kānicitkramamuktyarthāni, kānicitkarmasamṛddhyarthāni / kvacitpunarukto 'pyupādhiravivakṣitaḥ, yathātraivānnamayādaya ānandamayāntāḥ pañca kośāḥ / tadatra kasminnupādhirvivakṣitaḥ kasminneti nādyāpi vivecitam / tathā gatisāmānyamapi siddhavaduktaṃ, na tvadyāpi sādhitamiti tadarthamuttaragranthasaṃdarbhārambha ityarthaḥ / syādetat / parasyātmanastattadupādhibhedaviśiṣṭasyāpyabhedātkathamupāsanābhedaḥ, kathaṃ ca phalabhedaṃ ityata āha-eka eva tviti / rūpābhede 'pyupādhibhedādupahitabhedādupāsanābhedastathā ca phalabheda ityarthaḥ / kratuḥ saṃkalpaḥ / nanu yadyeka ātmā kūṭasthanityo niratiśayaḥ sarvabhūteṣu gūḍhaḥ, kathametasmin bhūtāśraye tāratamyaśrutayā ityata āha-yadyapyeka ātmeti / yadyapi niratiśayamekameva rūpamātmana aiśvaryaṃ ca jñānaṃ cānandaśca, tathāpyanādyavidyātamaḥsamāvṛtaṃ teṣu teṣu prāṇabhṛdbhedeṣu kvacidasadiva, kvacitsadiva, kvacidatyantāpakṛṣṭamiva, kvacidapakṛṣṭamiva, kvacitprakarṣavat, kvacidatyantaprakarṣavadiva bhāsate, tatkasya hetoḥ, avidyatamasaḥ prakarṣanikarṣatāratamyāditi / yathottamaprakāśaḥ savitā diṅmaṇḍalamekarūpeṇaiva prakāśenāpūrayannapi varṣāsu nikṛṣṭaprakāśa iva śaradi tu prakṛṣṭaprakāśa iva prathate, tathedamapīti / apekṣitopādhisaṃbandhaṃ upāsyatvena / nirastopādhisaṃbandhaṃ jñeyatveneti //11// start bsvbh_1,1.6.12-14 ānandamayo 'bhyāsāt | bbs_1,1.12 |vikāraśabdān neti cen na prācuryāt | bbs_1,1.13 |taddhetuvyapadeśāc ca | bbs_1,1.14 | tatra tāvatprathamamekadeśimatenādhikaraṇamāracayati-taittirīyake 'nnamayamityādi / 'gauṇapravāhapāte 'pi yujyate mukhyamīkṣaṇam / mukhyatve tūbhayostulye prāyadṛṣṭirviśeṣikā // 'ānandamaya iti hi vikāre prācurye ca mayaṭastulyaṃ mukhyārthatvamiti vikārārthānnamayādipadaprāyapāṭhādānandamayapadamapi vikārārthameveti yuktam / na ca prāṇamayādiṣu vikārārthatvāyogātsvārthiko mayaḍiti yuktam / prāṇādyupādhyavacchinno hyātmā bhavati prāṇādivikārāḥ, ghaṭākāśamiva ghaṭavikārāḥ / na ca satyarthe svārthikatvamucitam / 'catuḥkośāntaratve tu na sarvāntaratocyate / priyādibhāgī śarīro jīvo na brahma yujyate // 'na ca sarvāntaratayā brahmaivānandamayaṃ, na jīva iti sāṃpratam / nahīyaṃ śrutirānandamayasya sarvāntaratāṃ brūte api tvannamayādikośacatuṣṭhayāntaratāmānandamayakośasya / na cāsmādanyasyāntarasyāśravaṇādayameva sarvāntara iti yuktam / yadapekṣaṃ yasyāntaratvaṃ śrutaṃ tattasmādevāntaraṃ bhavati / nahi devadatto balavānityukte sarvānsiṃhaśārdūlādīnapi prati balavānapratīyate 'pi tu samānajātīyanarāntaramapekṣya / evamānandamayo 'pyannamayādibhyo 'ntaro na tu sarvasmāt / na ca niṣkalasya brahmaṇaḥ priyādyavayavayogaḥ, nāpi śarīratvaṃ yujyata iti saṃsāryevānandamayaḥ / tasmādupahitamevātropāsyatvena vivakṣitaṃ, na tu brahmarūpaṃ jñeyatveneti pūrvaḥ pakṣaḥ / api ca yadi prācuryārtho 'pi mayaṭ, tathāpi saṃsāryevānandamayaḥ;na tu brahma / ānandaprācurya hi tadviparītaduḥkhalavasaṃbhave bhavati na tu tadatyantāsaṃbhave / na ca paramātmano manāgapi duḥkhalavasaṃbhavaḥ, ānandaikarasatvādityāha-na ca saśarīrasya sata iti / aśarīrasya punarapriyasaṃbandho manāgapi nāstīti prācuryārtho 'pi mayaḍ nopapadyayata ityarthaḥ / ucyate / ānandamayāvayavasya tāvadbrahmaṇaḥ pucchasyāṅgatayā na prādhānyaṃ, api tvaṅgina ānandamayasyaiva brahmaṇaḥ prādhānyam / tathāca tadadhikāre paṭhitamabhyasyamānamānandapadaṃ tadbuddhimādhatta iti tasyaivānandamayasyābhyāsa iti yuktam / jyotiṣṭomādhikāre 'vasante vasante jyotiṣā yajeta'iti jyotiḥpadamiva jyotiṣṭomābhyāsaḥ kālaviśeṣavidhiparaḥ / api ca sākṣādānandamayātmābhyāsaḥ śrūyate-'etamānandamayamātmānamupasaṃkrāmati'iti / pūrvapakṣabījamanubhāṣyaṃ dūṣayati-yattūktamannamayāditi / na hi mukhyārundhatīdarśanaṃ tattadamukhyārundhatīdarśanaprāyapaṭhitamapyamukhyārundhatīdarśanaṃ bhavati / tādarthyātpūrvadarśanānāmantyadarśanānuguṇyaṃ natu tadvirodhiteti cet, ihāpyānandamayādāntarasyānyasyāśravaṇāt, tasya tvannamayādisarvāntaratvaśrutestatparyavāsānāttādarthyaṃ tulyam / priyādyavayavayogaśarīratve ca nigatavyākhyātena bhāṣyeṇa samāhite / priyādyavayavayogācca duḥkhalavayoge 'pi paramātmana aupādhika upapāditaḥ / tathācānandamaya iti prācuryārthatā mayaṭa upapāditeti //12 // //13 // //14// start bsvbh_1,1.6.15 api ca mantrabrāhmaṇayorupeyopāyabhūtayoḥ saṃpratipatterbrahmaivānandamayapadārthaḥ / mantre hi punaḥ punaḥ 'anyo 'ntara ātmā'iti parabrahmaṇyāntaratvaśravaṇāt, tasyaiva ca 'anyo 'ntara ātmānandamayaḥ'iti brāhmaṇe pratyabhijñānāt, parabrahmaivānandamayamityāha sūtrakāraḥ- māntravarṇikameva ca gīyate | bbs_1,1.15 |māntravarṇikameva paraṃ brahma brāhmaṇe 'pyānandamaya iti gīyata iti //15// start bsvbh_1,1.6.16 api cānandamayaṃ prakṛtya śarīrādyutpatteḥ prāksraṣṭṛtvaśravaṇāt, 'bahu syām'iti ca sṛjyamānānāṃ sraṣṭurānandamayādabhedaśravaṇāt, ānandamayaḥ para evetyāha / sūtram- netaro 'nupapatteḥ | bbs_1,1.16 |netaro jīva ānandamayaḥ, tasyānupapatteriti //16// start bsvbh_1,1.6.17-18 bhedavyapadeśācca | bbs_1,1.17 | rasaḥ sāro hyayamānandamaya ātmā 'rasaṃ hyevāyaṃ labdhvā'nandī bhavati'iti / so 'yaṃ jīvātmano labdhṛbhāvaḥ, ānandamayasya ca labhyatā, nābheda upapadyate / tasmādānandamayasya jīvātmano bhede parabrahmatvaṃ siddhaṃ bhavati / codayati-kathaṃ tarhīti / yadi labdhvā na labdhavyaḥ, kathaṃ tarhi paramātmano vastuto 'bhinnena jīvātmanā paramātmā labhyata ityarthaḥ / pariharati-bāḍham / tathāpīti / satyam, paramārthato 'bhede 'pyavidyāropitaṃ bhedamupāśritya labdhṛlabdhavyabhāva upapadyate / jīvo hyavidyayā parabrahmaṇo bhinno darśitaḥ, na tu jīvādapi / tathā cānandamayaścejjīvaḥ, na jīvasyāvidyayāpi svato bhedo darśita iti na labdhṛlabdhavyabhāva ityarthaḥ / bhedābhedau ca na jīvaparabrahmaṇorityuktamadhastāt / syādetat / yathā parameśvarādbhinno jīvātmā draṣṭā na bhavatyevaṃ jīvātmano 'pi draṣṭurna bhinnaḥ parameśvara iti jīvasyānirvācyatve parameśvaro 'pyanirvācyaḥ syāt / tathā ca vastusannityata āha-parameśvarastvavidyākalpitāditi / rajataṃ hi samāropitaṃ na śuktito bhidyate / na hi tadbhedenābhedena vā śakyaṃ nirvaktum / śuktistu paramārthasatī nirvacanīyā anirvacanīyādrajatādbhidyata eva / atraiva sarūpamātraṃ dṛṣṭāntamāha-yathā māyāvina iti / etadaparitoṣeṇātyantasarūpaṃ dṛṣṭāntamāha-yathā vā ghaṭākāśāditi / śeṣamatirohitārtham //17 // //18// start bsvbh_1,1.7.19 svamataparigrahārthamekadeśimataṃ dūṣayati-idaṃ tviha vaktavyamiti / eṣa tāvadutsargo yat-'brahma pucchaṃ pratiṣṭheti brahmaśabdātpratīyate / viśuddhaṃ brahma vikṛtaṃ tvānandamayaśabdataḥ // 'tatra kiṃ pucchapadasamabhivyāhārāt annamayādiṣu cāsyāvayavaparatvena prayogāt, ihāpyavayavaparatvātpucchapadasya tatsamānādhikaraṇaṃ brahmapadamapi svārthatyāgena kathañcidavayavaparaṃ vyākhyāyātām / ānandamayapadaṃ cānnamayādivikāravāciprāyapaṭhitaṃ vikāravāci vā, kathañcitpracurānandavāci vā, brahmaṇyaprasiddhaṃ kayācidvṛtyā brahmaṇi vyākhyāyātām / ānandapadābhyāsena ca jyotiḥ padeneva jyotiṣṭoma anandamayo lakṣyatāṃ, utānandamayapadaṃ vikārārthamastu, brahmapadaṃ ca brāhmaṇyeva svārthe 'stu, ānandamapadābhyāsaśca svārthe, pucchapadamātramavayavaprāyalikhitamadhikaraṇaparatayā vyākriyatāmiti kṛtabuddhya eva vidāṅkurvantu / tatra 'prāyapāṭhaparityāgo mukhyatritayalaṅghanam / pūrvasminnuttare pakṣe prāyapāṭhasya bādhanam / pucchapadaṃ hi vāladhau mukhyaṃ sadānandamayāvayave gauṇameveti mukhyaśabdārthalaṅghanamavayavaparatāyāmadhikaraṇaparatāyāṃ ca tulyam / avayavaprāyalekhabādhaśca vikāraprāyalekhabādhena tulyaḥ / brahmapadamānandamayapadamānandapadamiti tritayalaṅghanaṃ tvadhikam / tasmānmukhyatritayalaṅghanādasādhīyānpūrvaḥ pakṣaḥ / mukhyatrayānuguṇyena tūttara eva pakṣo yuktaḥ / api cānandamayapadasya brahmārthatve, 'brahma puccham'iti na samañjasam / na hi tadevāvayavyavayavaśceti yuktam / ādhāraparatve ca pucchaśabdasya, pratiṣṭhetyetadapyupapannataraṃ bhavati / ānandamayasya cāntaratvamannamayādikośāpekṣayā / brahmaṇastvāntaratvamānandamayādarthādgamyata iti na śrutyoktam / evaṃ cānnamayādivadānandamayasya priyādyavayavayogo yuktaḥ / vāṅmanasāgocare tu parabrahmaṇyupādhimantarbhāvya priyādyavayavayogaḥ, prācuryaṃ ca, kleśena vyākhyāyeyātām / tathā ca māntravarṇikasya brahmaṇa eva brahma pucchaṃ pratiṣṭhā iti svapradhānasyābhidhānāt, tasyaivādhikāro nānandamayasyeti / 'so 'kāmayeta'ityādyā api śrutayo brahmaviṣayā na ānandamayaviṣayā ityarthasaṃkṣepaḥ / sugamamanyat / sūtrāṇi tvevaṃ vyākhyeyānīti / vedasūtrayorvirodhe 'guṇe tvanyāyyakalpanā'iti sūtrāṇyanyathā netavyāni / ānandamayaśabdena tadvākyasya 'brahma pucchaṃ pratiṣṭhā'ityetadgataṃ brahmapadamupalakṣyate / etaduktaṃ bhavati-ānandamaya ityādivākye yat 'brahma pucchaṃ pratiṣṭhā'iti brahmapadaṃ tatsvapradhānameveti / yattu brahmādhikaraṇamiti vaktavye 'brahma puccham'ityāha śrutiḥ, tatkasya hetoḥ, pūrvamavayavapradhānaprayogāttatprayogasyaiva buddhau saṃnidhānāt tenāpi cādhikaraṇalakṣaṇopapatteriti / māntravarṇikameva ca gīyate //15// yat 'satyaṃ jñānam'ityādinā mantravarṇena brahmoktaṃ tadevopāyabhūtena brāhmaṇena svapradhānyena gīyate-'brahma pucchaṃpratiṣṭhā'iti / avayavavacanatve tvasya mantre prādhānyaṃ, brāhmaṇe tvaprādhānyamityupāyopeyayormantrabrāhmaṇayorvipratipattiḥ syāditi / netaro 'nupapatteḥ //16// atra 'itaścānandamayaḥ'iti bhāṣyasya sthāne 'itaśca brahma pucchaṃ pratiṣṭhā'iti paṭhitavyam / bhedavyapadeśācca //17// atrāpi 'itaścānandamayaḥ'ityasya ca 'ānandamayādhikāre'ityasya ca bhāṣyasya sthāne 'brahma pucchaṃ pratiṣṭhā'iti 'brahmapucchādhikāre'iti ca paṭhitavyam / kāmācca nānumānāpekṣā // 18// asminnasya ca tadyogaṃ śāsti // 19// ityanayorapi sūtrayorbhāṣye ānandamayasthāne 'brahma pucchaṃ pratiṣṭhā'iti pāṭho draṣṭavyaḥ / vikārasyānandamayasya brahma pucchamavayavaścetkathaṃ sarvasyāsya vikārajātasya sānandamayasya brahma pucchaṃ kāraṇamucyeta 'idaṃ sarvamasṛjata / yadidaṃ kiñca'iti śrutyā / nahyānandamayavikārāvayavo brahma vikāraḥ san sarvasya kāraṇamupapadyate / tasmādānandamayavikārāvayavo brahmeti tadavayavayogyānandamayo vikāra iha nopāsyatvena vivakṣitaḥ, kintu svapradhānamiha brahma pucchaṃ jñeyatveneti siddham // 19// start bsvbh_1,1.7.20-21 antas taddharmopadeśāt | bbs_1,1.20 |bhedavyapadeśāc cānyaḥ | bbs_1,1.21 | pūrvasminnadhikaraṇe 'pāstasamastaviśeṣabrahmapratipattyarthamupāyatāmātreṇa pañca kośā upādhayaḥ sthitāḥ, natu vivakṣitāḥ / brahmaiva tu pradhānaṃ 'brahma pucchaṃ pratiṣṭhā'iti jñeyatvenopakṣiptamiti nirṇītam / saṃprati tu brahma vivakṣitopādhimupasyatvenopakṣipyate, natu vidyākarmātiśayalabdhotkarṣo jīvātmādityapadavedanīya iti nirṇīyate / tatra 'maryādādhārarūpāṇi saṃsāriṇi pare na tu / tasmādupāsyaḥ saṃsāri karmānadhikṛto raviḥ // ''hiraṇyaśmaśruḥ'ityādirūpaśravaṇāt, 'ya eṣo 'ntarāditye', 'ya eṣo 'ntarakṣiṇī'iti cādhārabhedaśravaṇāt, 'ye cāmuṣmātparāñco lokāsteṣāṃ ceṣṭe devakāmānāṃ ca'ityaiśvaryamaryādāśruteśca saṃsāryeva kāryakāraṇasaṃghātātmako rūpādisaṃpanna ihopāsyaḥ, natu paramātmā 'aśabdamasparśam'ityādiśrutibhiḥ apāstasamastarūpaśca, 'sve mahimni'ityādiśrutibhirapākṛtādhāraśca, 'eṣa sarveśvaraḥ'ityādiśrutibhiradhigatanirmaryādaiśvaryaśca śakya upāsyatveneha pratipattum / sarvapāpmavirahaścādityapuruṣe saṃbhavati, śāstrasya manuṣyādhikāratayā devatāyāḥ puṇyupāpayoranadhikārāt / rūpādimattvānyathānupapattyā ca kāryakāraṇātmake jīve upāsyatvena vivakṣite yattāvadṛgādyātmakatayāsya sarvātmakatvaṃ śrūyate tatkathañcidādityapuruṣasyaiva stutiriti ādityapuruṣa evopāsyo na paramātmetyevaṃ prāptam / anādhāratve ca nityatvaṃ sarvagatatvaṃ ca hetuḥ / anityaṃ hi kāryaṃ kāraṇādhāramiti nānādhāraṃ, nityamapyasarvagataṃ ca yattasmādadharabhāvenāsthitaṃ tadeva tasyottarasyādhāra iti nānādhāraṃ, tasmādubhayamuktam / evaṃ prāpte 'bhidhīyate-'antastaddharmopadeśāt' / 'sārvātmyasarvaduritavirahābhyāmihocyate / brahmaivāvyabhicāribhyāṃ sarvaheturvikāravat // 'nāmaniruktena hi sarvapāpmāpādānatayasyodaya ucyate / na cādityasya devatāyāḥ karmānadhikāre 'pi sarvapāpmavirahaḥ prāgbhavīyadharmādharmarūpapāpmasaṃbhave sati / na caiteṣāṃ prāgbhavīyo dharma evāsti na pāpmeti sāṃpratam / vidyākarmātiśayasamudācāre 'pyanādibhavaparaṃparopārjitānāṃ pāpmanāmapi prasuptānāṃ saṃbhavāt / naca śrutiprāmāṇyādādityaśarīrābhimāninaḥ sarvapāpmaviraha iti yuktaṃ, brahmaviṣayatvenāpyasyāḥ prāmāṇyopapatteḥ / naca vinigamanāhetvabhāvaḥ, tatra tatra sarvapāpmavirahasya bhūyobhūyo brahmaṇyeva śravaṇāt / tasyaiva ceha pratyabhijñāyamānasya vinigamanāhetorvidyamānatvāt / apica sārvātmyaṃ jagatkāraṇasya brahmaṇa evopapadyate, kāraṇādabhedātkāryajātasya, brahmaṇaśca jagatkāraṇatvāt / ādityaśarīrābhimāninastu jīvātmano na jagatkāraṇatvam / naca mukhyārthasaṃbhave prāśastyalakṣaṇayā stutyarthatā yuktā / rūpavattvaṃ cāsya parānugrahāya kāyanirmāṇena vā, tadvikāratayā vā sarvasya kāryajātasya, vikārasya ca vikāravato 'nanyatvāttādṛśarūpabhedenopadiśyate, yathā 'sarvagandhaḥ saḥ iti / naca brahmanirmitaṃ māyārūpamanuvadacchāstramaśāstraṃ bhavati, apitu tāṃ kurvat iti māśāstratvaprasaṅgaḥ / yatra tu brahma nirastasamastopādhibhedaṃ jñeyatvenopakṣipyate, tatra śāstram-'aśabdamasparśamarūpamavyayam'iti pravartate / tasmādrūpavattvamapi paramātmanyupapadyate / etenaiva maryādādhārabhedāvapi vyākhyātau / api cādityadehābhimāninaḥ saṃsāriṇo 'ntaryāmī bhedenoktaḥ, sa evāntarāditya ityantaḥśrutisāmyena pratyabhijñāyamāno bhavitumarhati / tasmātte dhanasanaya iti / dhanavanto vibhūtimanta iti yāvat / kasmātpunarvibhūtimattvaṃ parameśvaraparigrahe ghaṭata ityata āha-yadyadvibhūtimaditi / sarvātmakatve 'pi vibhūtimatsveva parameśvarasvarūpābhivyaktiḥ, na tvavidyātamaḥpihitaparameśvarasvarūpeṣvavibhūtimatsvityarthaḥ / lokakāmeśitṛtvamapīti / ato 'tyantāpārārthyanyāyena nirāṅkuśamaiśvaryamityarthaḥ //20 // //21// start bsvbh_1,1.8.22 ākāśas talliṅgāt | bbs_1,1.22 | pūrvasminnadhikaraṇe brahmaṇo 'sādhāraṇadharmadarśanādvivakṣitopādhino 'syaivopāsanā, na tvādityaśarīrābhimānino jīvātmana iti nirūpitam / idānīṃ tvasādhāraṇadharmadarśanāttadevodgīthe saṃpādyopāsyatvenopadiśyate, na bhūtākāśa iti nirūpyate / tatra 'ākāśa iti hovāca'iti kiṃ mukhyakāśapādānurodhena 'asya lokasya kā gatiḥ'iti, 'sarvāṇi ha vā imāni bhūtāni'iti 'jyāyā'itica 'parāyaṇam'iti ca kathañcidvyākhyāyatāṃ, utaitadanurodhenākāśaśabdo bhaktyā parātmāne vyākhyāyatāmiti / patraprathvī tvātpradhānatvādākāśaṃ mukhyameva naḥ / tadānuguṇyenānyāni vyākhyeyānīti niścayaḥ // 'asya lokasya kā gatiḥ'iti praśnottare 'ākāśa iti hovāca'ityākāśasya gatitvena pratipādyatayā prādhānyāt, 'sarvāṇi ha vā'ityādīnāṃ tu tadviśeṣaṇatayā guṇatvāt, 'guṇe tvanyāṭyakalpanā'iti bahūnyapyapradhānāni pradhānānurodhena netavyāni / apica 'ākāśa iti hovāca'ityuttare prathamāvagatamākāśamanupajātavirodhi, tena tadanuraktāyāṃ buddhau yadyadeva tadekavākyagatamupanipatati tattajjaghanyatayā upasaṃjātavirodhi tadānuguṇyenaiva vyavasthānamarhati / naca kkacidākāśaśabdo bhaktyā brahmaṇi prayukta iti sarvatra tena tatpareṇa bhavitavyam / nahi gaṅgāyāṃ ghoṣa ityatra gaṅgapadamanupapattyā tīraparamiti yādāṃsi gaṅgāyāmityatrāpyanena tatpareṇa bhavitavyam / saṃbhavaścobhayatra tulyaḥ / naca brahmaṇyapyākāśaśabdo mukhyaḥ, anaikārthatvasyānyāyyatvāt, bhaktyā ca brahmaṇi prayogadarśanopapatteḥ / loke cāsya nabhasi nirūḍhatvāt, tatpūrvakatvācca vaidikārthapratītervaiparītyānupapatteḥ / tadānuguṇyena ca 'sarvāṇi ha vā'ityādīni bhāṣyakṛtā svayameva nītāni / tasmādbhūtākāśamevātropāsyatvenopadiśyate, na paramātmeti prāptam / evaṃ prāpte 'bhidhīyate-ākāśaśabdena brahmaṇo grahaṇam / kutaḥ,talliṅgāt / tathāhi-'sāmānadhikaraṇyena praśnatatprativākyayoḥ / paurvāparyaparāmarśātpradhānatve 'pi gauṇatā // 'yadyapyākāśapadaṃ pradhānārthaṃ tathāpi yatpṛṣṭaṃ tadeva prativaktavyam / na khalvanunmatta āmrānpṛṣṭaḥ kovidāsanācaṣṭe / tadiha, 'asya lokasya kā gatiḥ'iti praśno dṛśyamānanāmarūpaprapañcamātragativiṣaya iti tadanurodhādya eva sarvasya lokasya gatiḥ sa evākāśaśabdena prativaktavyaḥ / naca bhūtākāśaḥ sarvasya lokasya gatiḥ, tasyāpi lokamadhyapātitvāt / tadeva tasya gatirityanupapatteḥ / na cottare bhūtākāśaśravaṇādbhūtākāśakāryameva pṛṣṭamiti yuktaṃ, praśnasya prathamāvagatasyānupajātavirodhino lokasāmānyaviṣayasyopajātavirodhinottareṇa saṃkocānupapattestadanurodhenottaravyākhyānāt / naca praśnena pūrvapakṣarūpeṇānavasthitārthenottaraṃ vyavasthitārthaṃ na śakyaṃ niyantumiti yuktaṃ, tannimittānāmajñānasaṃśayaviparyasānāmanavasthāne 'pi tasya svaviṣaye vyavasthānāt / anyathottarasyānālambanatvāttervaiyadhikaraṇyāpattervā / api cottare 'pi bahvasamañjasam / tathāhi-'sarvāṇi ha vā imāni bhūtānyakāśādeva samutpadyante'iti sarvaśabdaḥ kathañcidalpaviṣayo vyākhyeyaḥ / evamevakāro 'pyasamañjasaḥ / na khalvapāmākāśa eva kāraṇamapi tu tejo 'pi / evamannasyāpi nākāśameva kāraṇamapi tu pāvakapāthasī api / mūlakāraṇavivakṣāyāṃ tu brahmaṇyevāvadhāraṇaṃ samañjasam / asamañjasaṃ tu bhūtākāśe / evaṃ sarveṣāṃ bhūtānāṃ layo brahmaṇyeva / evaṃ sarvebhyo jyāyastvaṃ brahmaṇa eva / evaṃ paramayanaṃ brahmaiva / tasmātsarveṣāṃ lokānāmiti praśnenopakramāt, uttare ca tattadasādhāraṇabrahmaguṇaparāmarśāt pṛṣṭāyāśca gateḥ paramayanamityāsādhāraṇabrahmaguṇopasaṃhārāt, bhūyasīnāṃ śrutīnāmanugrahāya 'tyajedekaṃ kulasyārthe'itivadvaramākāśapadamātramasamañjasamastu / etāvatā hi bahu samañjasaṃ syāt / na cākāśasya prādhānyamuttare, kintu pṛṣṭārthatvāduttarasya, lokasāmānyagateśca pṛṣṭatvāt, 'parāyaṇam'iti ca tasyaivopasaṃhārādbrahmaiva pradhānam / tathāca tadarthaṃ sat ākāśapadaṃ pradhānārthaṃ bhavati, nānyathā / tasmādbrahmaiva pradhānamākāśapadenehopāsyatvenopakṣitaṃ, na bhūtākāśamiti siddham / api ca / asyaivopakrame 'antavatkila te sāma'itiantavattvadoṣeṇa śālāvatyasyeti / na cākāśaśabdo gauṇo 'pi vilambitapratipattiḥ, tatra tatra brahmaṇyākāśaśabdasya tatparyāyasya ca prayogaprācuryādatyantābhyāsenāsyāpi mukhyavatpratipatteravilambanāditi darśanārthaṃ brahmaṇi prayogaprācuryaṃ vaidikaṃ nidarśitaṃ bhāṣyakṛtā / tatraiva ca prathamāvagatānuguṇyenottaraṃ nīyate, yatra tadanyathā kartuṃ śakyam / yatra tu na śakyaṃ tatrottarānuguṇyenaiva prathamaṃ nīyata ityāha-vākyopakrame 'pīti //22// start bsvbh_1,1.9.23 ata eva prāṇaḥ | bbs_1,1.23 | udgīthe-'yā devatā prastāvamanvāyattā'ityupakramya śrūyate-'katamā sā devateti prāṇa iti hovāca'uṣastiścākrāyaṇaḥ / udgīthopāsanaprasaṅgena prastāvopāsanamapyudgītha ityuktaṃ bhāṣyakṛtā / prastāva iti sāmno bhaktiviśeṣastamanvāyattā anugatā prāṇo devatā / atra prāṇaśabdasya brahmaṇi vāyuvikāre ca darśanātsaṃśayaḥ-kimayaṃ brahmavacana uta vāyuvikāravacana iti / tatra ata eva brahmaliṅgādeva prāṇo 'pi brahmaiva na vāyuvikāra iti yuktam / yadyevaṃ tenaiva gatārthametaditi ko 'dhikaraṇāntarasyārambhārthaḥ / tatrocyate-'arthe śrutyaikagamye hi śrutimevādriyāmahe / mānāntarāvagamye tu tadvaśāttadvyavasthitiḥ // 'brahmaṇo vāsarvabhūtakāraṇatvaṃ, ākāśasya vā vāyvādibhūtakāraṇatvaṃ prati nāgamādṛte mānāntaraṃ prabhavati / tatra paurvāparyaparyālocanayā yatrārthe samañjasa āgamaḥ sa evārthastasya gṛhyate, tyajyate cetaraḥ / iha tu saṃveśanodgamane bhūtānāṃ prāṇaṃ pratyucyamāne kiṃ brahma pratyucyete āho vāyuvikāraṃ pratīti viśaye 'yadā vai puruṣaḥ svapiti prāṇaṃ tarhi vāgapyeti'ityādikāyāḥ śruteḥ sarvabhūtasārendriyasaṃveśanodgamanapratipādanadvārā sarvabhūtasaṃveśanodgamanapratipādikāyā mānāntarānugrahalabdhasāmarthyāyā balātsaṃveśanodgamane vāyuvikārasyaiva prāṇasya, na brahmaṇaḥ / api cātrodgīthapratihārayoḥ sāmabhaktyorbrahmaṇo 'nye ādityaścānnaṃ ca devate abhihite kāryakāraṇasaṃghātarūpe, tatsāhacaryātprāṇo 'pi kāryakāraṇasaṃghātarūpa eva devatā bhavitumarhati / nirasto 'pyayamartha īkṣatyadhikaraṇe, pūrvoktapūrvapakṣahetūpodbalanāya punarupanyastaḥ / tasmādvāyuvikāra evātra prāṇaśabdārtha iti prāptam / evaṃ prāpte 'bhidhīyate-'puṃvākyasya balīyastvaṃ mānāntarasamāgamāt / apauruṣeye vākye tatsaṃgatiḥ kiṃ kariṣyati // 'no khalu svataḥsiddhapramāṇabhāvamapauruṣeyaṃ vacaḥ svaviṣayajñānotpāde vā tadvyavahāre vā mānāntaramapekṣate, tasyāpauruṣeyasya nirastasamastadoṣāśaṅkasya svata eva niścāyakatvāt, niścāyakatvāt, niścayapūrvakatvādvyavahārapravṛtteḥ / tasmādasaṃvādino vā cakṣuṣa iva rūpe tvagindriyasaṃvādino vā tasyaiva dravye nādārḍhyaṃ vā dārḍhyaṃ vā / tena stāmindriyamātrasaṃveśanodgamane vāyuvikāre prāṇe / sarvabhūtasaṃveśanodgamane tu na tato vākyātpratīyate / pratītau vā tatrāpi prāṇo brahmaiva bhavenna vāyuvikāraḥ / 'yadā suptaḥ svapnaṃ na kañcana paśyatyathāsminprāṇa evaikadhā bhavati'ityatra vākye yathā prāṇaśabdo brahmavacanaḥ / na cāsminvāyuvikāre sarveṣāṃ bhūtānāṃ saṃveśanodgamane mānāntareṇa dṛśyete / naca mānāntarasiddhasaṃvādendriyasaṃveśanodgamanavākyadārḍhyātsarvabhūtasaṃveśanodgamanavākyaṃ kathañcidindriviṣayatayā vyākhyānamarhati, svataḥ-siddhapramāṇabhāvasya svabhāvadṛḍhasya mānāntarānupayogāt / na cāsya tenaikavākyatā / ekavākyatāyāṃ ca tadapi brahmaparameva syādityuktam / indriyasaṃveśanodgamanaṃ tvavayutyānuvādenāpi ghaṭiṣyate, ekaṃ vṛṇīte dvau vṛṇīte itivat / natu sarvaśabdārthaḥ saṃkocamarhati / tasmātprastāvabhaktiṃ prāṇaśabdābhidheyabrahmādṛṣṭyopāsīt, na vāyuvikāradṛṣṭyeti siddham / tathā copāsakasya prāṇaprāptiḥ karmasamṛddhirvā phalaṃ bhavatīti / vākyaśeṣabaleneti / vākyātsaṃnidhānaṃ durbalamityarthaḥ / udāharaṇāntaraṃ tu nigadavyākhyātena bhāṣyeṇa dūṣitam //23// start bsvbh_1,1.10.24 jyotiś caraṇābhidhānāt | bbs_1,1.24 | idamāmananti-'atha yadataḥ paro divo jyotirdīpyate niśvataḥpṛṣṭheṣu sarvataḥ pṛṣṭheṣvanuttameṣūttameṣu lokeṣvidaṃ vāva tadyadidamasminnantaḥ puruṣe jyotiḥ'iti / yajjyotirato divo dyulokātparaṃ dīpyate prakāśate viśvataḥpṛṣṭheṣu viśveṣāmupari / asaṃkucadvṛttirayaṃ viśvaśabdo 'navayavatvena saṃsāramaṇḍalaṃ brūta iti darśayitumāha-sarvataḥpṛṣṭheṣūttameṣu / na cedamuttamamātraṃ apitu sarvottamamityāha-anuttameṣunāstyebhyo 'nya uttama ityarthaḥ / 'idaṃ vāva tadyadidamasminpuruṣe 'ntarjyotiḥ'tvagrāhyeṇa śārīreṇoṣmaṇā, śrotragrāhyeṇa ca pihitakarṇena puṃsā ghoṣeṇa liṅgenānumīyate / tatra śārīrasyoṣmaṇastvacā darśanaṃ dṛṣṭiḥ, ghoṣasya ca śravaṇaṃ śrutiḥ, tayośca dṛṣṭiśrutī jyotiṣa eva, talliṅgena tadanumānāditi / atra saṃśayaḥ-kiṃ jyotiḥśabdaḥ teja uta brahmeti / kiṃ tāvatprāptaṃ, teja iti / kutaḥ, gauṇamukhyagrahaṇaviṣaye mukhyagrahaṇasya 'autsargikatvādvākyasthatejoliṅgopalambhanāt / vākyāntareṇāniyamāttadarthāpratisaṃdhitaḥ // 'balavadbādhakopanipātena khalvākāśaprāṇaśabdau mukhyārthatvātpracyānyatra pratiṣṭhāpitau / tadiha jyotiṣpadasya mukhyatejovacanatve bādhakastāvatsvavākyaśeṣo nāsti / pratyuta tejoliṅgameva 'dīpyate'iti / kokṣeyajyotiḥsārūpyaṃ ca cakṣuṣyo rūpavān śruto viśruto bhavatītyalpaphalatvaṃ ca svavākye śrūyate / na jātu jvalanāparanāmā dīptirvinā tejo brahmaṇi saṃbhavati / na ca kaukṣeyajyotiḥsārūpyamṛte bāhyāttojaso brahmaṇyasti / na cauṣṇyaghoṣaliṅgadarśanaśravaṇamaudaryāttejaso 'nyatra brahmaṇyupapadyate / naca mahāphalaṃ brahmopāsanamaṇīyase phalāya kalpate / audarye tu tejasyadhyasya bāhyaṃ teja upāsanametat phalānurūpaṃ yujyate / tadetattejoliṅgam / etadupodbalanāya ca nirastamapi maryādādhārabahutvamupanyastaṃ, iha tannirāsakāraṇābhāvāt / naca maryādāvattvaṃ tejorāśerna saṃbhavati, tasya sauryādeḥ sāvayavatvena tadekadeśamaryādāsaṃbhavāt tasya copāsyatvena vidhānāt, brahmaṇastvanavayavasyāvayavopāsanānupapatteḥ, avayavakalpanāyāśca satyāṃ gatāvanavakalpanāt / naca 'pādo 'sya sarvā bhūtāni tripādasyāmṛtaṃ divi'iti brahmapratipādakaṃ vākyāntaraṃ, 'yadataḥ paro divo jyotiḥ'śabdaṃ brahmaṇi vyavasthāpayatīti yuktam / nahi saṃnidhānamātradvākyāntareṇa vākyāntaragatā śrutiḥ śakyā mukhyārthāntryāvayitum / naca vākyāntare 'dhikaraṇatvena dyauḥ śrutā diva iti maryādāśrutau śakyā pratyabhijñātum / apica vākyāntarasyāpi brahmārthatvaṃ prasādhyameva nādyāpi sidhyati, tatkathaṃ tena niyantuṃ brahmaparatayā 'yadataḥ paraḥ'iti vākyaṃ śakyam / tasmātteja eva jyotirna brahmeti prāptam / tejaḥkathanaprastāve tamaḥkathanaṃ pratipakṣopanyāsena pratipakṣāntare dṛḍhā pratītirbhavatītyetadartham / cakṣurvṛtternirodhakamiti / arthāvarakatvena / ākṣeptāha-nanu kāryasyāpīti / samādhātaikadeśī brūte-astu tarhīti / yattu tejo 'bannābhyāmasaṃpṛktaṃ tadatrivṛtkṛtamucyate / ākṣeptā dūṣayati-neti / nahi tatkakvacidapyupayujyate sarvāsvarthakriyāsu trivatkṛtasyaivopayogādityarthaḥ / ekadeśinaḥ śaṅkāmāha-idameveti / ākṣeptā nirākaroti-na / prayojanāntareti / 'ekaikāṃ trivṛtaṃ trivṛtaṃ karavāṇi'iti tejaḥprabhṛtyupāsanāmātraviṣayā śrutirna saṃkocayituṃ yuktetyarthaḥ / evamekadeśini dūṣite paramasamādhātā pūrvapakṣī brūte-astu tarhi trivṛtkṛtameveti / bhāginī yuktā / yadyapyādhārabahutvaśrutirbrahmaṇyapi kalpitopādhinibandhanā kathañcidupapadyate, tathāpi yathā kārye jyotiṣyatiśayenopapadyate na tathātretyata uktam-upapadyetatarāmiti / prākṛtaṃprakṛterjātaṃ, kāryamiti yāvat / evaṃ prāpta ucyate-'sarvanāmaprasiddhārthaṃ prasādhyārthavighātakṛt / prasiddhyapekṣi satpūrvavākyasthamapakarṣati // tadbalāttena neyāni tejoliṅgānyapi dhruvam / brahmaṇyeva pradhānaṃ hi brahmacchando na tatra tu // 'autsargikaṃ tāvadyadaprasiddhārthānuvādakatvaṃ yadvidhivibhaktimapyapūrvārthāvabodhanasvabhāvātpracyāvayati / yathā 'yasyāhitāgneragnirgṛhāndahet' 'yasyobhayaṃ havirārtimārcchet'iti / yatra punastatprasiddhamanyato na kathañcidāpyate, tatra vacanāni tvapūrvatvāditi sarvanāmnaḥ prasiddhārthatvaṃ balādapanīyate / yathā 'yadāgneyo 'ṣṭākapālo bhavati'iti / tadiha 'yadataḥ paro divo jyotiḥ'iti yacchabdasāmarthyāt dyumaryādenāpi jyotiṣā prasiddhena bhavitavyam / naca tasya pramāṇāntarataḥ prasiddhirasti / pūrvavākye ca dyusaṃbandhitayā tripādbrahma prasiddhamiti prasiddhyapekṣāyāṃ tadeva saṃbadhyate / naca pradhānasya prātipadikārthasya tattvena pratyabhijñāne tadviśeṣaṇasya vibhaktyarthasyānyatāmātreṇānyatā yuktā / evaṃ ca tadvākyasthāni tejoliṅgānyasamañjasānīti brahmaṇyeva gamayitavyāni, gamitāni ca bhāṣyakṛtā / tatra jyotirbrahmavikāra iti jyotiṣā brahmaivopalakṣyate / athavā prakāśamātravacano jyotiḥśabdaḥ prakāśaśca brahmeti brahmaṇi mukhya iti jyotirbahmeti siddham / prakṛtahānāprakṛtaprakriye iti / prasiddhyapekṣāyāṃ pūrvavākyagataṃ prakṛtaṃ saṃnihitaṃ, aprasiddhaṃ tu kalpyaṃ na prakṛtam / ata evoktam-kalpayata iti / saṃdaṃśanyāmāha-na kevalamiti / parasyāpi brahmaṇo nāmādipratīkatvavaditi / kaukṣeyaṃ hi jyotirjīvabhāvenānupraviṣṭasya paramātmano vikāraḥ, jīvābhāve dehasya śaityāt, jīvataścauṣṇyājjñāyate / tasmāttatpratīkasyopāsanamupapannam / śeṣaṃ nigadavyākhyātaṃ bhāṣyam //24// start bsvbh_1,1.10.25 chando 'bhidhānān neti cen na tathā ceto'rpaṇanigadāt tathā hi darśanam | bbs_1,1.25 | pūrvavākyasya hi brahmārthatve siddhe syādetadevaṃ, natu tadbrahmārthaṃ, apitu gāyatryartham / 'gāyatrī vā idaṃ sarvaṃ bhūtaṃ yadidaṃ kiñca'iti gāyatrīṃ prakṛtyedaṃ śrūyate-'tripādasyāmṛtaṃ divi'iti / nanu 'ākāśastalliṅgāt'ityanenaiva gatārthametat / tathāhi-'tāvānasya mahimā'ityasyāmṛci brahma catuṣpāduktam / saiva ca 'tadetadṛcābhyanūktam'ityanena saṃgamitārthā brahmaliṅgam / evaṃ 'gāyatrī vā idaṃ sarvam'ityakṣarasaṃniveśamātrasya gāyatryā na sarvatvamupapadyate / naca bhūtapṛthivīśarīrahṛdayavākprāṇātmatvaṃ gāyatryāḥ svarūpeṇa saṃbhavati / naca brahmapuruṣasaṃbandhitvamasti gāyatryāḥ / tasmādgāyatrīdvārā brahmaṇa evopāsanā na gāyatryā iti pūrveṇaiva gatārthatvādanārambhaṇīyametat / naca pūrvanyāyasmāraṇe sūtrasaṃdarbha etāvānyuktaḥ / atrocyate-astyadhikā śaṅkā / tathāhi-gāyatrīdvārā brahmopāsaneti kor'thaḥ, gāyatrīvikāropādhino brahmaṇa upāsaneti / naca tadupādhinastadavacchinnasya sarvātmatvaṃ, upādheravacchedāt / nahi ghaṭāvacchinnaṃ nabho 'navacchinnaṃ bhavati / tasmādasya sarvātmatvādikaṃ stutyarthaṃ, tadvaraṃ gāyatryā evāstu stutiḥ kayācitpraṇāḍyā / 'vāgvai gāyatrī vāgvā idaṃ sarvaṃ bhūtaṃ gāyati ca trāyate ca'ityādiśrutibhyaḥ / tathāca 'gāyatrī vā idaṃ sarvam'ityupakramya gāyatryā eva hṛdayādibhirvyākhyāya ca 'saiṣā catuṣpadā ṣaḍvidhā gāyatrī'ityupasaṃhāro gāyatryāmeva samañjaso bhavati / brahmaṇi tu sarvametadasamañjasamiti / 'yadvai tadbrahma'iti ca brahmaśabdaśchandoviṣaya eva, yathā 'etāṃ brahmopaniṣadam'ityatra vedopaniṣaducyate / tasmādgāyatrichandobhidhānānna brahmaviṣayametaditi prāptam / evaṃ prāpte 'bhidhīyate-na / kutaḥ,tathā cetorpaṇanigadāt / gāyatryākhyacchandodvāreṇa gāyatrīrūpavikārānugate brahmaṇi cetorpaṇaṃ cittasamādhānamanena brāhmaṇavākyena nigadyate / etaduktaṃ bhavati / na gāyatrī brahmaṇo 'vacchedikā, utpalasyeva nīlatvaṃ, yena tadavacchinnatvamanyatra na syādavacchedakavirahāt / kintu yadetadbrahma sarvātmakaṃ sarvakāraṇaṃ tatsvarūpeṇāśakyopadeśamiti tadvikāragāyatrīdvāreṇopalakṣyate / gāyatryāḥ sarvacchandovyāptyā ca savanatrayavyāptyā ca dvijātidvitīyajanmajananīyatayā ca śrutervikāreṣu madhye prādhānyena dvāratvopapatteḥ / na cānyatropalakṣaṇābhāvena nopalakṣyaṃ pratīyate / nahi kuṇḍalenopalakṣitaṃ kaṇṭharūpaṃ kuṇḍalaviyoge 'pi paścātpratīyamānamapratīyamānaṃ bhavati / tadrūpapratyāyanamātropayogitvādupalakṣaṇānāmanavacchedakatvāt / tadevaṃ gāyatrīśabdasya mukhyārthatve gāyatryā brahmopalakṣyata ityuktam / saṃprati tu gāyatriśabdaḥ saṃkhyāsāmānyādgauṇyā vṛttyā brahmaṇyeva vartata iti darśayati-apara āheti / tathāhi-ṣaḍakṣaraiḥ pādairyathā gāyatrī catuṣpadā, evaṃ brahmāpi catuṣpāt / sarvāṇi hibhūtāni sthāvarajaṅgamānyasyaikaḥ pādaḥ / divi dyotanavati caitanyarūpe / svātmanīti yāvat / trayaḥ pādāḥ / athavā divyākāśe trayaḥ pādāḥ / tathāhi śrutiḥ-'idaṃ vāva tadyo 'yaṃ bahirdhā puruṣādākāśaḥ'taddhi tasya jagaritasthānam / jāgratkhalvayaṃ bāhyānpadārthānveda / tathā-'ayaṃ vāva sa yo 'yamantaḥ puruṣa ākāśaḥ' / śarīramadhya ityarthaḥ / taddhi tasya svapnasthānam / tathā-'ayaṃ vāva sa yo 'yamantarhṛdaya ākāśaḥ' / hṛdayapuṇḍarīka ityarthaḥ / taddhi tasya suṣuptisthānam / tadetat 'tripādasyāmṛtaṃ divi'ityuktam / tadevaṃ catuṣpāttvasāmānyādgāyatrīśabdena brahmocyata iti / asminpakṣe brahmaivābhihitimiti / brahmaparatvādabhihitamityuktam //25// start bsvbh_1,1.10.26 bhūtādipādavyapadeśopapatteś caivam | bbs_1,1.26 |ṣaḍvidheti / bhūtapṛthivīśarīrahṛdayavākprāṇā iti ṣaṭ prakārā gāyatryākhyasya brahmaṇaḥ śrūyante / pañca brahmapuruṣā iti ca, hṛdayasuṣiṣu brahmapuruṣaśrutirbrahmasaṃbandhitāyāṃ vivakṣitāyāṃ saṃbhavati / asyārthaḥ-hṛdayasyāsya khalu pañca suṣayaḥ pañca chidrāṇi / tāni ca devaiḥ prāṇādibhī rakṣyamāṇāni svargaprāptidvārāṇīti devasuṣayaḥ / tathāhi-hṛdayasya yatprāṅmukhaṃ chidraṃ tatstho yo vāyuḥ sa prāṇaḥ, tena hi prayāṇakāle saṃcarate svargalokaṃ, sa eva cakṣuḥ, sa evāditya ityarthaḥ / 'ādityo ha vai bāhyaḥ prāṇaḥ'iti śruteḥ / atha yo 'sya dakṣiṇaḥ suṣistatstho vāyuviśeṣo vyānaḥ / tatsaṃbaddhaṃ śrotra taccandramāḥ, 'śrotreṇa sṛṣṭā viśaścandramāśca'iti śruteḥ / atha yo 'sya pratyaṅmukhaḥ suṣistatatstho vāyuviśeṣo 'pānaḥ sa ca vāksaṃbandhādvāk, 'vāgvā agniḥ'iti śruteḥ / atha yo 'syodaṅmukhaḥ suṣistatstho vāyuviśeṣaḥ sa samānaḥ tatsaṃbaddhaṃ manaḥ tatparjanyo devatā / atha yo 'syordhvaḥ suṣistatstho vāyuviśeṣaḥ sa udānaḥ pādatalādārabhyordhvaṃ nayanāt / sa vāyustadādhāraścākāśo devatā / te vā ete pañca suṣayaḥ / tatsaṃbaddhāḥ pañca hārdasya brahmaṇaḥ puruṣā na gāyatryāmakṣarasaṃniveśamātre saṃbhavanti, kintu brahmaṇyeveti //26// start bsvbh_1,1.10.27 upadeśabhedān neti cen nobhayasminn apy avirodhāt | bbs_1,1.27 |yathā loka iti / yadādhāratvaṃ mukhyaṃ divastadā kathañcinmaryādā vyākhyeyā / yo hi śyeno vṛkṣāgre vastuto 'sti sa ca tataḥ paro 'pyastyeva / arvāgbhāgātiriktamapyaparabhāgasthasya tasyaiva vṛkṣātparato 'vasthānāt / evaṃ ca bāhyadyubhāgātiriktaśārīrahārdadyubhāgasthasya brahmaṇo bāhyāt dyubhāgātparato 'vasthānamupapannam / yadā tu maryādaiva mukhyatayā prādhānyena vivakṣitā tadā lakṣaṇayādhāratvaṃ vyākhyeyam / yathā gaṅgāyāṃ ghoṣa ityatra sāmīpyāditi / tadidamuktam-apara āheti / ata eva divaḥ paramapītyuktam //27// start bsvbh_1,1.11.28-30 prāṇas tathānugamāt | bbs_1,1.28 |na vaktur ātmopadeśād iti ced adhyātmasaṃbandhabhūmā hy asmin | bbs_1,1.29 |śāstradṛṣṭyā tūpadeśo vāmadevavat | bbs_1,1.30 |prāṇastathānugamāt / 'anekaliṅgasaṃdohe balavatkasya kiṃ bhavet / liṅgino liṅgamityatra cintyate prāgacintitam // 'mukhyaprāṇajīvadevatābrahmaṇāmanekeṣāṃ liṅgāni bahūni saṃplavante, tatkatamadatra liṅgaṃ, liṅgābhāsaṃ ca katamadityatra vicāryate / na cāyamarthaḥ 'ata eva prāṇaḥ'ityatra vicāritaḥ / syādetat / hitatamapuruṣārthasiddhiśca nikhilabhrūṇahatyādipāpāparāmarśaśca prajñātmatvaṃ cānandādiśca na mukhye prāṇe saṃbhavanti / tathā 'eṣa sādhu karma kārayati' 'eṣa lokādhipatiḥ'ityādyapi / jīve tu prajñātmatvaṃ kathañcidbhaveditareṣāṃ tvasaṃbhavaḥ / vaktṛtvaṃ ca vākkaraṇavyāpāravattvaṃ yadyapi paramātmani svarūpeṇa na saṃbhavati tathāpyananyathāsiddhabahubrahmaliṅgavirodhaparihārāya jīvadvāreṇa brahmaṇyeva kathañcidvyākhyeyaṃ jīvasya brahmaṇo 'bhedāt / tathāca śrutiḥ-'yadvācānabhyuditaṃ yena vāgabhyudyate / tadeva brahma tvaṃ viddhi'iti vāgvadanasya brahma kāraṇamityāha-śarīrādhāraṇamapi yadyapi mukhyaprāṇasyaiva tathāpi prāṇavyāpārasya paramātmāyattatvātparamātmana eva / yadyapi cātrendradevatāyā vigrahavatyā liṅgamasti, tathāhi-indradhāmagataṃ pratardanaṃ pratīndra uvāca, 'māmeva vijānīhi'ityupakramya, 'prāṇo 'smiprajñātmā'ityātmani prāṇaśabdamuccacāra / prajñātmatvaṃ cāsyopapadyate, devatānāmapratihatajñānaśaktitvāt / sāmarthyātiśayāccendrasya hitatamapuruṣārthahetutvamapi / manuṣyādhikāratvācchāstrasya devānpratyapravṛtterbhrūṇahatyādipāpāparāmarśasyopapatteḥ / lokādhipatyaṃ cendrasyalokapālatvāt / ānandādirūpatvaṃ ca svargasyaivānandatvāt / 'ābhūtasaṃplavaṃ sthānamamṛtatvaṃ hi bhāṣyate'iti smṛteścāmṛtatvamindrasya / 'tvāṣṭramahanam'ityādyā ca vigrahavattvena stutistatraivopapadyate / tathāpi paramapuruṣārthasyāpavargasya parabrahmajñānādanyato 'navāpteḥ, paramānandarūpasya mukhyasyāmṛtatvasyājaratvasya ca brahmarūpāvyabhicārāt, adhyātmasaṃbandhabhūmnaśca parācīndre 'nupapatteḥ, indrasya devatāyā ātmani pratibuddhasya caramadehasya vāmadevasyeva prarabdhavipākakarmāśayamātraṃ bhogena kṣapayato brahmaṇa eva sarvametatkalpata iti vigrahavadindrajīvaprāṇavāyuparityāgena brahmaivātra prāṇaśabdaṃ pratīyata iti pūrvapakṣābhāvādanārabhyametaditi / atrocyate-'yo vai prāṇaḥ sā prajñā yā vā prajñā sa prāṇaḥ saha hyetavasmin śarīre vasataḥ sahotkrāmataḥ'iti yasyaiva prāṇasya prajñātmana upāsyatvamuktaṃ tasyaiva prāṇasya prajñātmanā sahotkramaṇamucyate / naca brahmaṇyabhede dvivacanaṃ, na sahabhāvaḥ na cotkramaṇam / tasmādvāyureva prāṇaḥ / jīvaśca prajñātmā / saha pravṛttinivṛttyā bhaktyaikatvamanayorupacaritaṃ 'yo vai prāṇaḥ'ityādinā / ānandāmarājarāpahatapāpmatvādayaśca brahmaṇi prāṇe bhaviṣyanti / tasmādyathāyogaṃ traya evātropāsyāḥ / na caiṣa vākyabhedo doṣamāvahati / vākyārthāvagamasya padārthāvagamapūrvakatvāt / padārthānāṃ coktena mārgeṇa svātantryāt / tasmādupāsyabhedādupāsātraividhyamiti pūrvaḥ pakṣaḥ / siddhāntastu-satyaṃ padārthāvagamopāyo vākyārthāvagamaḥ, natu padārthāvagamaparāṇyeva padāni, api tvekavākyārthāvagamaparāṇi / tameva tvekaṃ vākyārthaṃ padārthāvagamamantareṇa na śaknuvanti kartumityantarā tadarthameva tamapyavagamayanti, tena padāni viśiṣṭaikārthāvabodhanasvarasānyeva balavadbādhakopanipātānnānārthabodhaparatāṃ nīyante / yathāhuḥ-'saṃbhavatyekavākyatve vākyabhedaśca neṣyate'iti / tena yathopāṃśuyājavākye jāmitādoṣopakrame tatpratisamādhānopasaṃhāre caikavākyatvāya 'prajāpatirupāṃśu yaṣṭavyaḥ'ityādayo na pṛthagvidhayaḥ kintvarthavādā iti nirṇītaṃ, tathehāpi 'māmeva vijānīhi'ityupakramya 'prāṇo 'smi prajñātmā'ityuktvānte 'sa eṣa prāṇa eva prajñātmānando 'jaro 'mṛtaḥ'ityupasaṃhārādbrahmaṇyekavākyatvāvagatau satyāṃ jīvamukhyaprāṇaliṅge api tadanuguṇatayā netavye / anyathā vākyabhedaprasaṅgāt / yatpunarbhedadarśanaṃ 'saha hyetau'iti, tajjñānakriyāśaktibhedena buddhiprāṇayoḥ pratyagātmopādhibhūtayornirdeśaḥ pratyagātmānamevopalakṣayitum / ata evopalakṣyasya pratyagātmasvarūpasyābhedamupalakṣaṇaṃ bhedenopalakṣayati-'prāṇa eva prajñātmā'iti / 'tasmādananyathāsiddhabrahmaliṅgānusārātaḥ / ekavākyabalātprāṇajīvaliṅgopapādanam'iti saṃgrahaḥ //28 // //29 // //30// start bsvbh_1,1.11.31 jīvamukhyaprāṇaliṅgān neti cen nopāsātraividhyādāśritatvād iha tadyogāt | bbs_1,1.31 |na brahmavākyaṃ bhavitumarhatīti / naiṣa saṃdarbho brahmavākyameva bhavitumarhatīti, kintu tathāyogaṃ kiñcidatra jīvavākyaṃ, kiñcinmukhyaprāṇavākyaṃ, kiñcidbrahmavākyamityarthaḥ / prajñāsādhanaprāṇāntarāśrayatvāditi / prāṇāntarāṇīndriyāṇi, tāni hi mukhye prāṇe pratiṣṭhitāni / jīvamukhyaprāṇayoranyatara ityupakramamātram / ubhāviti tu pūrvapakṣatattvam / brahma tu dhruvam / na brahmeti / na brahmaivetyarthaḥ / daśānāṃ bhūtamātrāṇāmiti / pañca śabdādayaḥ, pañca pṛthivyādaya iti daśa bhūtamātrāḥ / pañca buddhīndriyāṇi pañca buddhasya iti daśa prajñāmātrāḥ / tadevaṃ svamatena vyākhyāya prācāṃ vṛttikṛtāṃ matena vyācaṣṭe-athaveti / pūrvaṃ prāṇasyaikamupāsanamaparaṃ jīvasyāparaṃ brahmaṇa ityupāsanātraividhyena vākyabhedaprasaṅgo dūṣaṇamuktam / iha tu brahmaṇa ekasyaivopāsātrayaviśiṣṭasya vidhānānna vākyabheda ityabhimānaḥ prācāṃ vṛttikṛtām / tadetadālocanīyaṃ kathaṃ na vākyabheda iti / yuktaṃ 'somena yajeta'ityādau somādiguṇaviśiṣṭayāgavidhānaṃ, tadguṇaviśiṣṭasyāpūrvasya karmaṇo 'prāptasya vidhiviṣayatvāt / iha tu siddharūpaṃ brahma na vidhiviṣayo bhavitumarhati, abhāvārthatvāt / bhāvārthasya vidhiviṣayatvaniyamāt / vākyāntarebhyaśca brahmavagateḥ prāptatvāttadanūdyāprāptopāsanā bhāvārtho vidheyastasya ca bhedādvidhyāvṛttilakṣaṇo vākyabhedo 'tisphuṭa iti bhāṣyakṛtā noddhāṭitaḥ, svavyākhyānenaivoktaprayatvāditi sarvaṃvadātam //31// iti śrīvācaspatimiśraviracite bhāṣyavibhāge bhāmatyāṃ prathamasyādhyāyasya prathamaḥ pādaḥ //1// iti prathamasyādhyāyasya spaṣṭabrahmaliṅgaśrutisamanvayākhyaḥ prathamaḥ pādaḥ // prathamādhyāye dvitīyaḥ pādaḥ / start bsvbh_1,2.1.1 atha dvitīyaṃ pādamāripsuḥ pūrvoktamarthaṃ smārayati vakṣyamāṇopayogitayā-prathame pāda iti / uttaratra hi brahmaṇo vyāpitvanityatvādayaḥ siddhavaddhetutayopadekṣyante / na caite sākṣātpūrvamupapāditā iti kathaṃ hetubhāvena na śakyā upadeṣṭumityata uktam-samastajagatkāraṇasyeti / yadyapyete na pūrvaṃ kaṇṭhata uktāstathāpi brahmaṇo jagajjanmādikāraṇatvopapadānenādhikaraṇasiddhāntanyāyenopakṣiptā ityupapannasteṣāmuttaratra hetubhāvenopanyāsa ityarthaḥ / arthāntaraprasiddhānāṃ ceti / yatrārthāntaraprasiddhā evākāśaprāṇajyotirādayo brahmaṇi vyākhyāyante, tadavyabhicāriliṅgaśravaṇāt / tatra kaiva kathā manomayādīnāmarthāntare prasiddhānāṃ padānāṃ brahmagocaratvanirṇayaṃ pratītyabhiprāyaḥ / pūrvapakṣābhiprāyaṃ tvagre darśayiṣyāmaḥ / sarvatra prasiddhopadeśāt | bbs_1,2.1 | sarvatra prasiddhopadeśāt / idamāmnāyate / sarvaṃ khalvidaṃ brahmaḥ / kutaḥ,tajjalāniti / yatastasmādbrahmaṇo jāyata iti tajjaṃ, tasmiṃśca līyata iti tallaṃ, tasmiṃścāniti sthitikāle ceṣṭata iti tadanaṃ jagat tasmātsarvaṃ khalvidaṃ jagadbrahma / ataḥ kaḥ kasminrajyate kaśca kaṃ dveṣṭīti rāgadveṣarahitaḥ śāntaḥ sannupāsīta / atha khalu kratumayaḥ puruṣo yathākraturasmiṃlloke puruṣo bhavati tathetaḥ pretya bhavati sa kratuṃ kurvīta manomayaḥ prāṇaśarīra ityādi / tatra saṃśayaḥ-kimiha manomayatvādibhirdharmaiḥ śārīra ātmopāsyatvenopadiśyate āhosvidbrahmeti / kiṃ tāvatprāptam / śārīro jīva iti / kutaḥ / 'kratum'ityādivākyena vihitāṃ kratubhāvanāmanūdya 'sarvam'ityādivākyaṃ śamaguṇe vidhiḥ / tathā ca 'sarvaṃ khalvidaṃ brahma'iti vākyaṃ prathamapaṭhitamapyarthālocanayā parameva, tadarthopajīvitvāt / evaṃ ca saṃkalpavidhiḥ prathamo nirviṣayaḥ sannaparyavasyanviṣayāpekṣaḥ svayamanirvṛtto na vidhyantareṇopajīvituṃ śakyaḥ, anupapadākatvāt / tasmācchāntatāguṇavidhānātpūrvameva 'manomayaḥ prāṇaśarīraḥ'ityādibhirviṣayopanāyakaiḥ saṃbadhyate / manomayatvādi ca kāryakāraṇasaṃghātātmano jīvātmana eva nirūḍhamiti jīvātmanopāsyenoparaktopāsanā na paścāt brahmaṇā saṃbaddhumarhati, utpattiśiṣṭaguṇāvarodhāt / naca 'sarvaṃ khalvidam'iti vākyaṃ brahmaparamapi tu śamahetuvannigadārthavādaḥ śāntatāvidhiparaḥ, 'śūrpeṇa juhoti' 'tena hyannaṃ kriyate'itivat / na cānyaparādapi brahmāpekṣitatayā svīkriyata iti yuktaṃ, manomayatvādibhirdharmairjīve suprasiddhairjīvaviṣayasamarpaṇenānapekṣitatvāt / sarvakarmatvādi tu jīvasya paryāyeṇa bhaviṣyati / evaṃ cāṇīyastvamapyupapannam / paramātmanastvaparimeyasya tadanupapattiḥ / prathamāvagatena cāṇīyastvena jyāyastvaṃ tadanuguṇatayā vyākhyeyam / vyākhyāṃ ca bhāṣyakṛtā / evaṃ karmakartṛvyapadeśaḥ saptamīpraṇamāntatā cābhede 'pi jīvātmani kathañcidbhedopacāreṇa rāhoḥ śira itivaddraṣṭavyā / 'etadbrahma'iti ca jīvaviṣayaṃ, jīvasyāpi dehādibṛṃhaṇatvena brahmātvāt / evaṃ satyasaṃkalpatvādayo 'pi paramātmavartino jīve 'pi saṃbhavanti, tadavyatirekāt / tasmājjīva evopāsyatvenātra vivakṣitaḥ, na paramātmeti prāptam / evaṃ prāpte 'bhidhīyate-'samāsaḥ sarvanāmārthaḥ saṃnikṛṣṭamapekṣate / taddhitārtho 'pi sāmānyaṃ nāpekṣāyā nivartakaḥ // tasmādapekṣitaṃ brahma grāhyamanyaparādapi / tathā ca satyasaṃkalpaprabhṛtīnāṃ yathārthatā // 'bhavedetadevaṃ yadi prāṇaśarīra ityadīnāṃ sākṣājjīvavācakatvaṃ bhavet / na tvetadasti / tathā hi prāṇaḥ śarīramasyeti sarvanāmārtho bahuvrīhiḥ saṃnihitaṃ ca sarvanāmārthaṃ saṃprāpya tadabhidhānaṃ paryavasyet / tatra manomayapadaṃ paryamasitābhidhānaṃ tadabhidhānaparyavasānāyālaṃ, tadeva tu manovikāro vā manaḥpracuraṃ vā kimarthamityadyāpi na vijñāyate / tadyatraiṣa śabdaḥ samavetārtho bhavati sa samāsārthaḥ / na caiṣa jīva eva samavetārtho na brahmaṇīti, tasya 'aprāṇo hyamanāḥ'ityādibhistadvirahapratipādanāditi yuktam, tasyāpi sarvavikārakāraṇatayā, vikārāṇāṃ ca svakāraṇādabhedātteṣāṃ ca manomayatayā brahmaṇastatkāraṇasya manomayatvopapatteḥ / syādetat / jīvasya sākṣānmanomayatvādayaḥ, brahmaṇastu taddvārā / tatra prathamaṃ dvārasya buddhisthatvāttadevopāsyamastu, na punarjaghanyaṃ brahma / brahmaliṅgāni ca jīvasya brahmaṇo 'bhedājjīve 'pyupapatsyante / tadetadatra saṃpradhāryam-kiṃ brahmaliṅgairjīvānāṃ tadabhinnānāmastu tadvattā, tathāca jīvasya manomayatvādibhiḥ prathamamavagamāttasyaivopāsyatvaṃ, uta na jīvasya brahmaliṅgavattā tadabhinnasyāpi / jīvaliṅgaistu brahma tadvata, tathāca brahmaliṅgānāṃ darśanāt, teṣāṃ ca jīve 'nupapatterbrahmaivopāsyamiti / vayaṃ tu paśyāmaḥ-'samāropyasya rūpeṇa viṣayo rūpavānbhavet / viṣayasya tu rūpeṇa samāropyaṃ na rūpavat // 'samāropitasya hi rūpeṇa bhujaṅgasya bhīṣaṇatvādinā rajjū rūpavatī, natu rajjūrūpeṇābhigamyatvādinā bhujaṅgo rūpavān / tadā bhujaṅgasyaivābhāvātkiṃ rūpavat / bhujaṅgadaśāyāṃ tu na nāsti vāstavī rajjuḥ / tadiha samāropitajīvarūpeṇa vastusadbrahma rūpavadyujyate, natu brahmarūpairnityatvādibhirjīvastadvānbhavitumarhati, tasya tadānīmasaṃbhavāt / tasmādbrahmaliṅgadarśanājjīve ca tadasaṃbhavādbrahmaivopāsyaṃ na jīva iti siddham / etadupalakṣaṇāya ca 'sarvaṃ khalvidaṃ brahma'iti vākyamupanyastamiti //1// start bsvbh_1,2.1.2 vivakṣitaguṇopapatteś ca | bbs_1,2.2 |yadyapyapauruṣeya iti / śāstrayonitve 'pīśvarasya pūrvapūrvasṛṣṭiracitasaṃdarbhāpekṣaracanatvenāsvātantryādapauruṣeyatvābhidhānaṃ, tathā cāsvātantryeṇa vivakṣā nāstītyuktam / parigrahaparityāgau copādanānupādāne ukte, na tūpādeyatvameva / anyathoddeśyatayānapapādeyasya grahāderavivakṣitatvena camasādāvapi saṃmārgaprasaṅgāt / tasmādanupādeyatve 'pi graha uddeśyatayā parigṛhīto vivakṣitaḥ / tadgataṃ tvekatvamavacchedakatvena varjitamavivakṣitam / icchānicche ca bhaktitaḥ / tadidamuktam-vedavākyatātparyātātparyābhyāmavagamyete iti / yatparaṃ vedavākyaṃ tattenopāttaṃ vivakṣitam, atatpareṇa cānupāttamavivakṣitamityarthaḥ //2// start bsvbh_1,2.1.3 anupapattes tu na śārīraḥ | bbs_1,2.3 |karmakartṛvyapadeśāc ca | bbs_1,2.4 |śabdaviśeṣāt | bbs_1,2.5 | yathā satyasaṃkalpatvādayo brahmaṇyupapadyante, evaṃ śārīre 'pyupapatsyante, śārīrasya brahmaṇo 'bhedāt / śārīraguṇā iva manomayatvādayo brahmaṇītyata āha sūtrakāraḥ-anupapattestu na śārīraḥ //3 // //4 // //5// start bsvbh_1,2.1.6 smṛteś ca | bbs_1,2.6 |arbhakaustvāt tadvyapadeśāc ca neti cen na nicāyyatvād evaṃ vyomavac ca | bbs_1,2.7 | yattadavocāma samāropyadharmāḥ samāropaviṣaye saṃbhavanti, natu viṣayadharmāḥ samāropya iti / tasyeta utthānam / atrāha codakaḥ-kaḥ punarayaṃ śārīro nāmeti / na tāvadbhedapratiṣedhādbhedavyapadeśācca bhedābhedāvekatra tāttvikau bhavitumarhato virodhādityuktam / tasmādekamiha tāttvikamatāttvikaṃ cetarat, tatra paurvāparyeṇādvaitapratipādanaparatvādvedāntānāṃ dvaitagrāhiṇaśca mānāntarasyābhāvāttadbādhanācca tenādvaitameva paramārthaḥ / tathā ca 'anupapattestu'ityādyasaṃgatārthamityarthaḥ / pariharati-satyamevaitat / para evātmā dehendriyamanobuddhyupādhibhiravicchidyamāno bālaiḥ śārīra ityupacaryate / anādyavidyāvacchedalabdhajīvabhāvaḥ para evātmā svato bhedenāvabhāsate / tādṛśāṃ ca jīvānāmavidyā, natu nirūpādhino brahmaṇaḥ / na cāvidyāyāṃ satyāṃ jīvātmavibhāgaḥ, sati ca jīvātmavibhāge tadāśrayāvidyetyanyonyāśrayamiti sāṃpratam / anāditvena jīvāvidyayorbījāṅkuravadanavakḷpterayogāt / naca sarvajñasya sarvaśakteśca svataḥ kuto 'kasmātsaṃsāritā, yo hi paratantraḥ so 'nyena bandhanāgāre praveśyeta, natu svatantra iti vācyam / nahi tadbhāgasya jīvasya saṃpratitanī bandhanāgārapraveśitā, yenānuyujyeta, kintviyamanādiḥ pūrvapūrvakarmāvidyāsaṃskāranibandhanā nānuyogamarhati / na caitāvatā īśvarasyānīśatā na hyupakaraṇādyapekṣitā kartuḥ svātantryaṃ vihanti / tasmādyatkiñceditadapīti //6 // //7// start bsvbh_1,2.1.8 saṃbhogaprāptir iti cen na vaiśeṣyāt | bbs_1,2.8 | viśeṣāditi vaktavye vaiśeṣyābhidhānamātyantikaṃ viśeṣaṃ pratipādayitum / tathāhyavidyākalpitaḥ sukhādisaṃgo 'vidyātmana eva jīvasya yujyate / natu nirmṛṣṭanikhilāvidyātadvāsanasya śuddhabuddhamuktasvabhāvasya paramātmana ityarthaḥ / śeṣamatirohitārtham //8// start bsvbh_1,2.2.9-10 attā carācaragrahaṇāt | bbs_1,2.9 |prakaraṇāc ca | bbs_1,2.10 | attā carācaragrahaṇāt / kaṭhavallīṣu paṭhyate-yasya brahma ca kṣatraṃ cobhe bhavata odanaḥ / mṛtyuryasyopasecanaṃ ka itthā veda yatra sa iti / atra cādanīyaudānopasecanasīcitaḥ kaścidattā pratīyate / attṛtvaṃ ca bhoktṛtā vā saharntṛtā vā syāt / naca prastutasya paramātmano bhoktṛtāsti, 'anaśrannanyo 'abhicākaśīti'iti śrutyā bhoktṛtāpratiṣedhāt / jīvātmanaśca bhoktṛtāvidhānāt-'tayoranyaḥ pippalaṃ svādvatti'iti / tadyadi bhoktṛtvamattṛtvaṃ tato muktasaṃśayaṃ jīvātmaiva pratipattavyaḥ / brahmakṣatrādi cāsya kāryakāraṇasaṃghāto bhogāyatanatayā vā sākṣādvā / saṃbhavati bhogyam / atha tu saṃhartṛtā bhoktṛtā, tatastrayāṇāmagnijīvaparamātmanāṃ praśnopanyāsopalabdheḥ saṃhartṛtvasyāviśeṣādbhavati saṃśayaḥ-kimattā agnirāho jīva utāho paramātmeti / tatraudanasya bhogyatvena loke prasiddherbhoktṛtvameva prathamaṃ buddhau viparivartate, caramaṃ tu saṃhartṛtvamiti bhoktaivāttā / tathā ca jīva eva / 'na jāyate mriyate'iti ca tasyaiva stutiḥ / yadi tu saṃhārakāle 'pi saṃskāramātreṇa tasyāvasthānāt / durjñānatvaṃ ca tasya sūkṣmatvāt / tasmājjīva evāttehopāsyata iti prāptam / yadi tu saṃhartṛtvamattṛtvaṃ tathāpyagnirattā, 'agnirannādaḥ'iti śrutiprasiddhibhyām / evaṃ prāptebhidhīyate-attātra paramātmā, kutaḥ, carācaragrahaṇāt / 'ubhe yasyodanaḥ'iti 'mṛtyuryasyopasecanam'iti ca śrūyate / tatra yadi jīvasya bhogāyatanatayā tatsādhanatayā ca kāryakāraṇasaṃghātaḥ sthitaḥ, na tarhyedanaḥ / nahyodano bhogāyatanaṃ, nāpi bhogasādhanaṃ, api tu bhogyaḥ / naca bhogāyatanasya bhogasādhanasya vā bhogyatvaṃ mukhyam / na cātra mṛtyurupasecanatayā kalpyate / naca jīvasya kāryakāraṇasaṃghāto brahmakṣatrādirūpo bhakṣyaḥ, kasyacitkrūrasattvasya vyāghrādeḥ kaścidbhavet na tu sarvathā sarvajīvasya / tena brahmakṣatraviṣayamapi sarvajīvasyāttṛtvaṃ na vyāpnoti, kimaṅga punarmṛtyūpasecanavyāptaṃ carācaram / na caudanapadātprathamāvagatabhogyatvānurodhena yathāsaṃbhavamattṛtvaṃ yojyata iti yuktam / nahyodanapadaṃ śrutyā bhogyatvamāha, kintu lakṣaṇayā / naca lākṣaṇikabhogyatvānurodhena 'mṛtyuryasyopasecanam'iti, 'brahma ca kṣatraṃ ca'iti ca śrutī saṃkocamarhataḥ / naca brahmakṣatre evātra vivakṣite, mṛtyūpasecanena prāṇabhṛnmātropasthāpanāt / prāṇiṣu pradhānatvena ca brahmakṣatropanyāsasyopapatteḥ, anyanivṛtteraśābdatvāt anarthatvācca / tathāca carācarasaṃhartṛtvaṃ paramātmana eva / nāgneḥ / nāpi jīvasya / tathāca 'na jāyate mriyate vā vipaścit'iti brahmaṇaḥ prakṛtasya na hānaṃ bhaviṣyati / 'ka itthā veda yatra saḥ'iti ca durjñānatopapatsyate / jīvasya tu sarvalokaprasiddhasya na durjñānatā / tasmādattā paramātmaiveti siddham //9// //10// start bsvbh_1,2.3.11 guhāṃ praviṣṭāv ātmānau hi taddarśanāt | bbs_1,2.11 | guhāṃ praviṣṭāvātmānau hi taddarśanāt / saṃśayamāha-tatreti / pūrvapakṣe prayojanamāha-yadi buddhijīvāviti / siddhānte prayojanamāha-atha jīvaparamātmanāviti / autsargikasya mukhyatābalātpūrvasiddhāntapakṣāsaṃbhavena pakṣāntaraṃ kalpayiṣyata iti manvānaḥ saṃśayamākṣipati-atrāhākṣepteti / ṛtaṃ satyam / avaśyaṃbhāvīti yāvat / samādhatte-atrocyata iti / adhyātmādhikārādanyau tāvatpātārāvaśakyau kalpayitum / tadiha buddheracaitanyena paramātmanaśca bhoktṛtvaniṣedhena jīvātmaivaikaḥ pāda pariśiṣyata iti 'sṛṣṭīrupadadhāti'itivadvivacanānurodhādapibatsaṃsṛṣṭatāṃ svārthasya pibacchabdo lakṣayansvārthamajahannitaretarayuktapibadapibatparo bhavatītyarthaḥ / astu vā mukhya eva, tathāpi na doṣa ityāha-yadveti / svātantryalakṣaṇaṃ hi kartṛtvaṃ tacca pāturiva pāyayiturapyastīti so 'pi kartā / ata eva cāhuḥ-'yaḥ kārayati sa karotyeva'iti / evaṃ karaṇasyāpi svātantryavivakṣayā kathañcitkartṛtvaṃ, yathā kāṣṭhāni pacantīti / tasmānmukhyatve 'pyavirodha iti / tadevaṃ saṃśayaṃ samādhāya pūrvapakṣaṃ gṛhṇāti-buddhikṣetrajñāviti / 'niyatādhāratā buddhijīvasaṃbhavinī nahi / kleśātkalpayituṃ yuktā sarvage paramātmani // 'naca pibantāvitivatpraviṣṭapadamapi lākṣaṇikaṃ yuktaṃ, sati mukhyārthatve lākṣaṇikārthatvāyogāt, buddhijīvayośca guhāpraveśopapatteḥ / apica 'sukṛtasya loke'iti sukṛtalokavyavasthānena karmagocarānatikrama uktaḥ / buddhijīvau ca karmagocaraṃmanatikrāntau / jīvo hi bhoktṛtayā buddhiśca bhogasādhanatayā dharmasya gocare sthitau, na tu brahma, tasya tadāyattatvāt / kiñca chāyātapāviti tamaḥprakāśāvuktau / naca jīvaḥ paramātmano 'bhinnastamaḥ prakāśarūpatvāt buddhistu jaḍatayā tama iti śakyopadeṣṭum / tasmādbuddhijīvāvatra kathyete iti tatrāpi prete vicikitsāpanuttaye buddherbhedena paralokī jīvo darśanīya iti buddhirucyate / evaṃprāptebhidhīyate- 'ṛtapānena jīvātmā niścito 'sya dvitīyatā / brahmaṇaiva sarūpeṇa na tu buddhyā virūpayā //1// prathamaṃ sadvitīyatve brahmaṇāvagate sati / guhyāśrayatvaṃ caramaṃ vyākhyeyamavirodhataḥ' //2// gauḥ sadvitīyetyukte sajātīyenaiva gavāntareṇāvagamyate, na tu vijātīyenāśvādinā / tadiha cetano jīvaḥ sarūpeṇa cetanāntareṇaiva brahmaṇā sadvitīyaḥ pratīyate, na tvacetanayā virūpayā buddhyā / tadevam 'ṛtaṃ pibantau'ityatra prathamamavagate brahmaṇi tadanurodhena caramaṃ guhāśrayatvaṃ śālagrāme hariritivadvyākhyeyam / bahulaṃ hi guhāśrayatvaṃ brahmaṇaḥ śrutaya āhuḥ / tadidamuktam-taddarśanāditi / tasya brahmaṇo guhāśrayatvasya śrutiṣu darśanāditi / evañca prathamāvagatabrahmānurodhena sukṛtalokavartitvamapi tasya lakṣaṇayā chatrinyāyena gamayitavyam / chāyātapatvamapi jīvasyāvidyāśrayatayā brahmaṇaśca śuddhaprakāśasvabhāvasya tadanāśrayatayā mantavyam //11// start bsvbh_1,2.3.12 viśeṣaṇāc ca | bbs_1,2.12 | imameva nyāyaṃ 'dvā suparṇā'ityatrāpyudāharaṇe kṛtvācintayā yojayati-eṣa eva nyāya iti / atrāpi kiṃ buddhijīvau uta jīvaparamātmānāviti saṃśayya karaṇarūpāyā api buddheredhāṃsi pacantītivatkartṛtvopacārādbuddhijīvāviha pūrvapakṣayitvā siddhāntayitavyam / siddhāntaśca bhāṣyakṛtā sphoritaḥ / taddarśanāditi ca 'samāne vṛkṣe puruṣo nimagnaḥ'ityatra mantre / na khalu mukhye kartṛtve saṃbhavati karaṇe kartṛtvopacāro yukta iti kṛtvācintāmuddhāṭayati-apara āha / sattvaṃ buddhiḥ / śaṅkate-sattvaśabda iti / siddhāntārthaṃ brāhmaṇaṃ vyācaṣṭa ityarthaḥ / nirākaroti-tanneti / yena svapnaṃ paśyatīti / yeneti karaṇamupadiśati / tataśca bhinnaṃ kartāraṃ kṣetrajñam / yo 'yaṃ śārīra upadraṣṭeti / astu tarhyasyādhikaraṇasya pūrvapakṣe eva brāhmaṇārthaḥ, vacanavirodhe nyāyasyābhāsatvādityata āha-nāpyasyādhikaraṇasya pūrvapakṣaṃ bhajata iti / evaṃ hi pūrvapakṣamasya bhajeta, yadi hi kṣetrajñe saṃsāriṇi paryavasyeta / tasya tu brahmarūpatāyāṃ paryavasyanna pūrvapakṣamapi svīkarotītyarthaḥ / apica / tāvetau sattvakṣetrajñau na ha vā evaṃvidi kiñcana raja ādhvaṃsata iti / rajo 'vidyā nādhvaṃsanaṃ saṃśleṣamevaṃvidi karotīti / etāvataiva vidyopasaṃhārājjīvasya brahmātmatāparatāsya lakṣyata ityāha-tāvatā ceti / codayati-kathaṃ punariti / nirākaroti-ucyate-neyaṃ śrutiriti / anaśnan jīvo brahmābhicākaśītītyukte śaṅketa, yadi jīvo brahmātmanā nāśnāti, kathaṃ tarhyasminbhoktṛtvāvagamaḥ, caitanyasamānādhikaraṇaṃ hi bhoktṛtvamavabhāsata iti / tannirāsāyāha śrutiḥ-'tayoranyaḥ pippalaṃ svādvatti'iti / etaduktaṃ bhavati-nedaṃ bhoktṛtvaṃ jīvasya tattvataḥ, apitu buddhisattvaṃ mukhādirupapariṇataṃ citicchāyāpattyopapannacaitanyamiva bhuṅkte natu tattvato jīvaḥ paramātmā bhuṅkte / tadetadadhyāsābhāṣye kṛtavyākhyānam / tadanena kṛtvācintoddhāṭitā //12// start bsvbh_1,2.4.13 antara upapatteḥ | bbs_1,2.13 |antara upapatteḥ / nanu 'antastaddharmopadeśāt'ityanenaivaitadgatārtham / santi khalvatrāpyamṛtatvābhayatvādayo brahmadharmāḥ pratibimbajīvadevatāsvasaṃbhavinaḥ / tasmādbrahmadharmopadeśādbrahmaivātra vivakṣitam / sākṣācca brahmaśabdopādānāt / ucyate- 'eṣa dṛśyata ityetatpratyakṣer'the prayujyate / parokṣaṃ brahma na tathā pratibimbe tu yujyate //1// upakramavaśātpūrvamitareṣāṃ hi varṇanam / kṛtaṃ nyāyena yenaiva sa khalvatrānuṣajyate' //2// 'ṛtaṃ pibantau ityatra hi jīvaparamātmānau prathamamavagatāviti tadanurodhena guhāpraveśādayaḥ paścādavagatā vyākhyātāḥ, tadvadihāpi 'ya eṣo 'kṣiṇi puruṣo dṛśyate'iti pratyakṣābhidhānātprathamamavagate chāyāpuruṣe tadanurodhenāmṛtatvābhayatvādayaḥ stutyā kathañcidvyākhyeyāḥ / tatra cāmṛtatvaṃ katipayakṣaṇāvasthānāt, abhayatvamacetanatvāt, puruṣatvaṃ puruṣākāratvāt, ātmatvaṃ kanīnikāyatanatvāt, brahmarūpatvamuktarūpāmṛtatvādiyogāt / evaṃ vāmanītvādayo 'pyasya stutyaiva kathañcinnetavyāḥ / kaṃ ca khaṃ cetyādi tu vākyamagnīnāṃ nācāryavākyaṃ niyantumarhati / 'ācāryastu te gatiṃ vaktā'iti ca gatyantarābhiprāyaṃ, na tūktapariśiṣṭābhiprāyam / tasmācchāyāpuruṣa evātropāsya iti pūrvaḥ pakṣaḥ / saṃbhavamātreṇa tu jīvadevate upanyaste, bādhakāntaropadarśanāya caiṣa dṛśyata ityasyātrābhāvāt / 'antastaddharmopadeśā'dityanena nirākṛtatvāt / evaṃ prāpta ucyate-ya eṣa iti / 'aniṣpannābhidhāne dve sarvanāmapade satī / prāpya saṃnihitasyārthaṃ bhavetāmabhidhātṛṇī // 'saṃnihitāśca puruṣātmādiśabdāste ca na yāvatsvārthamabhidadhati tāvatsarvanāmabhyāṃ nārthatuṣo 'pyabhidhīyata iti kutastadarthasyāparokṣatā / puruṣātmaśabdau ca sarvanāmanirapekṣau svarasato jīve vā paramātmani vā vartete iti / naca tayoṣcakṣuṣi pratyakṣadarśanamiti nirapekṣapuruṣapadapratyāyitārthānurodhena ya eṣa iti dṛśyata iti ca yathāsaṃbhavaṃ vyākhyeyam / vyākhyātaṃ ca siddhavadupādānaṃ śāstrādyapekṣaṃvidvadviṣayaṃ prarocanārtham / viduṣaḥ śāstrata upalabdireva dṛḍhatayā pratyakṣavaduparyate praśaṃsārthamityarthaḥ / api ca tadeva caramaṃ prathamānuguṇatayā nīyate yannetuṃ śakyam, alpaṃ ca / iha tvamṛtatvādayo bahavaścāśakyāśca netum / nahi svasattākṣaṇāvasthānamātramamṛtatvaṃ bhavati / tathā sati kiṃ nāma nāmṛtaṃ syāditi vyarthamamṛtapadam / bhayābhaye api cetanadharmau nācetane saṃbhavataḥ / evaṃ vāmanītvādayo 'pyanyatra brahmaṇo netumaśakyāḥ / pratyakṣavyapadeśaścopapāditaḥ / tadidamuktam-upapatteriti / 'etadamṛtamabhayametadbrahma'ityukte syādāśaṅkā / nanu sarvagatasyeśvarasya kasmādviśiṣeṇa cakṣureva sthānamupadiśyata iti, tatpariharati, śrutiḥ-'tadyadyapyasminsārpirvodakaṃ vā siñcati vartmanī eva gacchati'iti / vartmanī pakṣasthāne / etaduktaṃ bhavati-nirlepasyeśvarasya nirlepaṃ cakṣureva sthānamanurūpamiti / tadidamuktam-tathā parameśvarānurūpamiti saṃyadvāmādiguṇopadeśaśca tasminbrahmaṇikalpateghaṭate, samavetārthatvāt / pratibimbādiṣu tvasaṃvetārthaḥ / vāmanīyāni saṃbhajanīyāni śobhanīyāni puṇyaphalāni vāmāni / saṃyanti saṃgacchamānāni vāmānyaneneti saṃyadvāmaḥ paramātmā / tatkāraṇatvātpuṇyaphalotpattestena puṇyaphalāni saṃgacchante / sa eva puṇyaphalāni vāmāni nayati lokamiti vāmanīḥ / eṣa eva bhāmanīḥ / bhāmānī bhānāni nayati lokamiti bhāmanīḥ / taduktaṃ śrutyā-'tameva bhāntamanubhāti sarvaṃ tasya bhāsā sarvamidaṃ vibhāti'iti //13// start bsvbh_1,2.4.14 sthānādivyapadeśāc ca | bbs_1,2.14 |sthānādivyapadeśācca / āśaṅkottaramidaṃ sūtram / āśaṅkāmāha-kathaṃ punariti / sthānino hi sthānaṃ mahadvṛṣṭaṃ, yathā yādasāmabdhiḥ / tatkathamatyalpaṃ cakṣuradhiṣṭhānaṃ paramātmanaḥ paramamahata iti śaṅkārthaḥ / pariharati-atrocyata iti / sthānānyādayo yeṣāṃ te sthānādayo nāmarūpaprakarāsteṣāṃ vyapadeśātsarvagatasyaikasthānaniyamo nāvakalpate / natu nānāsthānatvaṃ nabhasa iva nānāsūcīpāśādisthānatvam / viśeṣatastu brahmaṇastāni tānyupāsanāsthānānīti tairasya yukto vyapadeśaḥ //14// start bsvbh_1,2.4.15 sukhaviśiṣṭābhidhānād eva ca | bbs_1,2.15 | apica prakṛtānusārādapi brahmaivātra pratyetavyaṃ, natu pratibimbajīvadevatā ityāha sūtrakāraḥ-sukhaviśiṣṭābhidhānādeva ca / evaṃ khalūpākhyāyate-upakosalo ha vai kāmalāyanaḥ satyakāme jābāle brahmacaryamuvāsa / tasyācāryasya dvādaśa varṣāṇyagnīnupacacāra / sa cācāryo 'nyānbrahmacāriṇaḥ svādhyāyaṃ grāhayitvā samāvartayāmāsa / tamevaikamupakosalaṃ na samāvartayati sma / jāyayā ca tatsamāvartanāyārthito 'pi tadvacanamavadhīryācāryaḥ proṣitavān / tato 'tidūnamānasamagniparicaraṇakuśalamupakosalamupetya trayo 'gnayaḥ karuṇāparādhīnacetasaḥ śraddadhānāyāsmai dṛḍhabhaktaye sametya brahmavidyāmūcire-'prāṇo brahma kaṃ brahma khaṃ brahma'iti / athopakosala uvāca, vijānāmyahaṃ prāṇo brahmeti, sa hi sūtrātmā vibhūtimattayā brahmarūpāvirbhāvādbrahmeti / kintu kaṃ ca khaṃ ca brahmetyetanna vijānāmi / nahi viṣayendriyasaṃparkajaṃ sukhamanityaṃ lokasiddhaṃ khaṃ ca bhūtākāśamacetanaṃ brahma bhavitumarhati / athainamagnayaḥ pratyūcuḥ-'yadvāva kaṃ tadeva khaṃ yadeva khaṃ tadeva kam'iti / evaṃ saṃbhūyoktvā pratyekaṃ ca svaviṣayāṃ vidyāmūcuḥ-'pṛthivyagnirannamādityaḥ'ityādinā / punasta enaṃ saṃbhūyocuḥ, eṣā somya te 'smadvidyā pratyekamuktā svaviṣayā vidyā, ātmavidyā cāsmābhiḥ saṃbhūya pūrvamuktā prāṇo brahma kaṃ brahma khaṃ brahmeti, ācāryastu te gatiṃ vaktā, brahmavidyeyamuktāsmābhirgatimātraṃ tvavaśiṣṭaṃ noktaṃ, tattu vidyāphalaprāptaye jābālastavācāryo vakṣyatītyuktvāgnaya uparemire / evaṃ vyavasthite 'yadvāva kaṃ tadeva khaṃ yadeva khaṃ tadeva kam'ityetadvyācaṣṭe bhāṣyakāraḥ-tatra khaṃśabda iti pratīkābhiprāyeṇeti / āśrayāntarapratyayasyāśrayāntare prakṣepaḥ pratīkaḥ / yathā brahmaśabdaḥ paramātmaviṣayo nāmādiṣu kṣipyate / idameva tadbrahma jñeyaṃ yannāmeti / tathedameva tadbrahma yadbhūtākāśamiti pratītiḥ syāt / na caitatpratīkatvamiṣṭam / laukikasya sukhasya sādhanapāratantryaṃ kṣayiṣṇutā cāmayastena saha vartata iti sāmayaṃ sukham / tadevaṃ vyatireke doṣamuktvobhayānvaye guṇamāha-itacaretaviśeṣitau tviti / tadarthayorviśeṣitatvācchabdāvapi viśeṣitāvucyete / sukhaśabdasamānādhikaraṇo hi khaṃśabdo bhūtākāśamarthaṃ parityajya brahmaṇi guṇayogena vartate / tādṛśā ca khena sukhaṃ viśiṣyamāṇaṃ sāmayādvyāvṛttaṃ nirāmayaṃ bhavati / tasmādupapannamubhayopādānam / brahmaśabdābhyāsasya prayojanamāha-tatra dvitīya iti / brahmapadaṃ kaṃpadasyopari prayujyamānaṃ śiraḥ, evaṃ khaṃpadasyāpi brahmapadaṃ śiro yayoḥ kaṅkhaṃpadayoste brahmaśirasī, tayorbhāvo brahmaśirastvam / astu prastute kimāyātamityata āha-tadevaṃ vākyopakrama iti / nanvagnibhiḥ pūrvaṃ nirdiśyatāṃ brahma, 'ya eṣo 'kṣiṇi'ityācāryavākye 'pi tadevānuvartanīyamiti tu kuta ityāha-ācāryastu te gatiṃ vakteti ca gatimātrābhidhānamiti / yadyapyete bhinnavaktṛṇī vākye tathāpi pūrveṇa vaktrā ekavākyatāṃ gamite, gatimātrābhidhānāt / kimuktaṃ bhavati, tubhyaṃ brahmavidyāsmābhirūpadiṣṭā, tadvidastu gatirnoktā, tāṃ ca kiñcidadhikamādhyeyaṃ pūrayitvācāryo vakṣyatīti / tadanena pūrvāsaṃbaddhārthāntaravivakṣā vāriteti / athaivamagnibhirupadiṣṭe proṣita ācāryaḥ kālenājagāma, āgataśca vīkṣyopakosalamuvāca, brahmavida iva te somya mukhaṃ prasannaṃ bhāti, ko 'nu tvāmanuśaśāseti / upakosalastu hrīṇo bhītaśca ko nu māmanuśiṣyāt bhagavan proṣite tvayītyāpātato 'pajñāya nirbadhyamāno yathāvadagnīnāmanuśāsanamavocat / tadupaśrutya cācāryaḥ suciraṃ kliṣṭa upakosale samupajātadayārdrahṛdayaḥ pratyuvāca, somya kila tubhyamagnaye na brahma sākalyenāvocan, tadahaṃ tubhyaṃ sākalyena vakṣyāmi, tadanubhavamāhātmyāt 'yathā puṣpakarapalāśa āpo na śliṣyanta evamevaṃvidi pāpaṃ karma na śliṣyate, ityevamuktavatyācārya āhopakosalaḥ, bravītu me bhagavāniti, tasmai hovācācāryo 'rcirādikāṃ gatiṃ vaktumanāḥ, yaduktamagnibhiḥ prāṇo brahma kaṃ brahma khaṃ brahmeti tatparipūraṇāya 'eṣo 'kṣiṇi puruṣo dṛśyate'ityādi / etaduktaṃ bhavati-ācāryeṇa ye sukhaṃ brahmākṣisthānaṃ saṃyadvāmaṃ vāmanībhāmanītyevaṅguṇakaṃ prāṇasahitamupāsate te sarve 'pahatapāpmāno 'nyatkarma kurvantu mā vākārṣuḥ, arciṣamarcirabhimāninīṃ devatāmabhisaṃbhavanti pratipadyante, arciṣo 'harahardevatāṃ, ahna āpūryamāṇapakṣaṃ śuklapakṣadevatāṃ, tataḥ ṣaṇmāsān, yeṣu māseṣūttarāṃ diśameti savitā te ṣaṇmāsā uttarāyaṇaṃ taddevatāṃ pratipadyante, tebhyo māsebhyaḥ saṃvatsaradevatāṃ, tata ādityaṃ, ādityāccandramasaṃ, candramaso vidyutaṃ, tatra sthitānetānpuruṣaḥ kaścidbrahmalokādavatīryāmānavo 'mānavyāṃ sṛṣṭau bhavaḥ / brahmalokabhava iti yāvat / sa tādṛśaḥ puruṣa etānsatyalokasthaṃ kāryaṃ brahma gamayati, sa eṣa devapatho devairarcirādibhirnetṛbhirupalakṣita iti devapathaḥ, sa eva ca brahmaṇā gantavyenopalakṣita iti brahmapathaḥ, etena pathā pratipadyamānāḥ satyalokasthaṃ brahma imaṃ mānavaṃ manoḥ sargaṃ kiṃbhūtamāvartaṃ janmajarāmaraṇapaunaḥ punyamāvṛttistatkartāvarto mānavo lokastaṃ nāvartante / tathāca smṛtiḥ-'brahmaṇā saha te sarve saṃprāpte pratisaṃcare / parasyānte kṛtātmānaḥ praviśanti paraṃ padam //15// start bsvbh_1,2.4.16 śrutopaniṣatkagatyabhidhānāc ca | bbs_1,2.16 | tadanenopākhyānavyākhyānenaśrutopaniṣatkagatyabhidhānāccaityapi sūtraṃ vyākhyātam //16// start bsvbh_1,2.4.17 anavasthiter asaṃbhavāc ca netaraḥ | bbs_1,2.17 |anavasthiterasaṃbhavācca netaraḥ / 'ya eṣo 'kṣiṇi'iti nityavacchutamanitye chāyāpuruṣe nāvakalpate / kalpanāgauravaṃ cāsminpakṣe prasajyata ityāha-nacopāsanākāla iti / tathā vijñānātmano 'pīti / vijñānātmano hi na pradeśe upāsanānyatra dṛṣṭacarī, brahmaṇastu tatra śrutapūrvetyarthaḥ / miṣā bhiyā / asmāt brahmaṇaḥ / śeṣamatirohitārtham //17// start bsvbh_1,2.5.18 antaryāmyadhidaivādhilokādiṣu taddharmavyapadeśāt | bbs_1,2.18 |antaryāmyādhidaivādiṣu taddharmavyapadeśāt / 'svakarmopārjitaṃ dehaṃ tenānyacca niyacchati / takṣādiraśarīrastu nātmāntaryamitāṃ bhajet //1// pravṛttiniyamalakṣaṇaṃ hi kāryaṃ cetanasya śarīriṇaḥ svaśarīrendriyādau vā śarīreṇa vā vāsyādau dṛṣṭaṃ nāśarīrasya brahmaṇo bhavitumarhati / nahi jātu vaṭāṅkuraḥ kuṭajabījājjāyate / tadanena 'janmādyasya yataḥ'ityedapyākṣiptaṃ veditavyam / tasmātparamātmanaḥ śarīrendriyādirahahitasyāntaryāmitvābhāvāt, pradhānasya vā pṛthivyādyabhimānavatyā devatāyā vāṇimādyaiśvaryayogino yogino vā jīvātmano vāntaryāmitā syāt / tatra yadyapi pradhānasyādṛṣṭatvāśrutatvāmatatvavijñātatvāni santi, tathāpi tasyācetanasya draṣṭṛtvaśrotṛtvamanṛtvavijñātṛtvānāṃ śrutānāmabhāvāt, anātmatvācca 'eṣa ta ātmā'iti śruteranupapatterna pradhānasyāntaryāmitā / yadyapi pṛthivyādyabhimānino devasyātmatvamasti, adṛṣṭatvādayaśca saha dṛṣṭṛtvādibhirupapadyante, śarīrendriyādiyogācca, 'pṛthivyeva yasyāyatanamagnirloko mano jyotiḥ'ityādiśruteḥ, tathāpi tasya pratiniyataniyamanāt 'yaḥ sarvaṃllokānantaro yamayati yaḥ sarvāṇi bhūtānyantaro yamayati'iti śrutivirodhādanupapatteḥ, yogī tu yadyapi lokabhūtavaśitayā sarvāṃllokānsarvāṇi ca bhūtāni niyantumarhati tatra tatrānekavidhadehendriyādinirmāṇena 'sa ekadhā bhavati tridhā bhavati'ityādiśrutibhyaḥ, tathāpi 'jagadvyāpāravarjaṃ prakaraṇāt'iti vakṣyamāṇena nyāyena vikāraviṣaye vidyāsiddhānāṃ vyāpārabhāvātso 'pi nāntaryāmī / tasmātpāriśeṣyājjīva eva cetano dehendriyādimān dṛṣṭṛtvādisaṃpannaḥ svayamadṛśyādiḥ svātmani vṛttivirodhāt / amṛtaśca, dehendriyādināśe 'pyanāśāt / anyathāmuṣmikaphalopabhogābhāvena kṛtavipraṇāśākṛtābhyāgamaprasaṅgāt / 'ya ātmani tiṣṭhan'iti cābhede 'pi kathañcidbhedopacārāt 'sa bhagavaḥ kasminpratiṣṭhitaḥ sve mahimni'itivat / 'yamātmā na veda'iti ca svātmani vṛttivirodhābhiprāyam / 'yasyātmā śarīram'ityādi ca sarvaṃ 'sve mahimni'itivadyojanīyam / yadi punarātmano 'pi niyantūranyo niyantā bhavet veditā vā tatastasyāpyanya ityanavasthā syāt / sarvalokabhūtaniyantṛtvaṃ ca jīvasyādṛṣṭadvārā / tadupārjitau hi dharmādharmau niyacchata ityanayā dvārā jīvo niyacchati / ekavacanaṃ ca jātyabhiprāyam / tasmājjīvātmaivāntaryāmī, na paramātmeti / evaṃ prāpte 'bhidhīyate-'dehendriyādiniyame nāsya dehendriyāntaram / tatkarmopārjitaṃ taccettadavidyārjitaṃ jagat // start bsvbh_1,2.5.19 na ca smārtam ataddharmābhilāpāt | bbs_1,2.19 | 'śrutismṛtītihāsapurāṇeṣu tāvadatrabhavataḥ sarvajñasya sarvaśakteḥ parameśvarasya jagadyonitvamavagamyate / na tatpṛthagjanasādhāṇyānumānābhāsenāgamavirodhinā śakyamapahnotum / tathāca sarvaṃ vikārajātaṃ tadavidyāśaktipariṇāmastasya śarīrendriyasthāne vartata iti yathāyathaṃ pṛthivyādidevatādikāryakaraṇaistāneva pṛthivyādidevatādīñchaknoti niyantum / na cānavasthā / nahi niyantrantaraṃ tena niyamyate, kintu yo jīvo niyantā lokasiddhaḥ sa paramātmaivopādhyavacchedakalpitabhedastathā vyākhyāyata ityasakṛdāveditaṃ, tatkuto niyantrantaraṃ kutaścānavasthā / tathāca 'nānyo 'to 'sti draṣṭā'ityādyā api śrutaya upapannārthāḥ / paramārthato 'ntaryāmiṇo 'nyasya jīvātmano draṣṭurabhāvāt / avidyākalpitajīvaparamātmabhedāśrayāstu jñātṛjñeyabhedaśrutayaḥ, pratyakṣādīni pramāṇāni, saṃsārānubhavaḥ, vidhiniṣedhaśāstrāṇi ca / evaṃ cādhidaivādiṣvekasyaivāntaryāmiṇaḥ pratyabhijñānaṃ samañjasaṃ bhavati, 'yaḥ sarvāṃllokān' 'yaḥ sarvāṇi bhūtāni'ityatra ya ityekavacanamupapadyate / amṛtatvaṃ ca paramātmani samañjasaṃ nānyatra / 'ya ātmani tiṣṭhan'ityādau cābhede 'pi bhedopacārakleśo na bhaviṣyati / tasmātparamātmāntaryāmī na jīvādiriti siddham / pṛthivyādi stanayitnvantamadhidaivam / 'yaḥ sarveṣu lokeṣu'ityādhilokam / 'yaḥ sarveṣu vedeṣu'ityadhivedam / 'yaḥ sarveṣu yajñeṣu'ityadhiyajñam / 'yaḥ sarveṣu bhūteṣu'ityadhibhūtam / prāṇādyātmāntamadhyātmam / saṃjñāyā aprasiddhatvādityupakramamātraṃ pūrvaḥ pakṣaḥ //19// start bsvbh_1,2.5.20 śarīraś cobhaye 'pi hi bhedenainam adhīyate | bbs_1,2.20 |darśanādikriyāyāḥ kartari pravṛttivirodhāt /kartari ātmani pravṛttivirodhādityarthaḥ //20// start bsvbh_1,2.6.21 adṛśyatvādiguṇako dharmokteḥ | bbs_1,2.21 | adṛśyatvādiguṇako dharmokteḥ / atha parā yayā tadakṣaramadhigamyate / yattadadreśyaṃ buddhīndriyāviṣayaḥ / agrāhyaṃ karmendriyāgocaraḥ / agotraṃ kāraṇarahitam / avarṇaṃ brāhmaṇatvādihīnam / na kevalamindriyāṇāmaviṣayaḥ / indriyāṇyapyasya na santītyāha-acakṣuḥkṣotramiti / buddhīndriyāṇyupalakṣayati / apāṇipādamiti karmendriyāṇi / nityaṃ, vibhuṃ, sarvagataṃ susūkṣmaṃ durvijñānatvāt / syādetat / nityaṃ satkiṃ pariṇāmi nityaṃ, netyāha-avyayam / kūṭasthanityamityarthaḥ / pariṇāmo vivarto vā sarūpasyopalabhyate / cidātmanā tu sārūpyaṃ jaḍānāṃ nopapadyate //1 // // // jaḍaṃ pradhānamevāto jagadyoniḥ pratīyatām / yoniśabdo nimittaṃ cetkuto jīvanirākriyā //2// pariṇāmamānasarūpā eva pariṇāmā dṛṣṭāḥ / yathorṇanābhilālāpariṇāmā lūtātantavastatsarūpāḥ, tathā vivartā api vartamānasarūpā eva na virūpāḥ / yathā rajjuvivartā dhāroragādayo rajjusarūpāḥ / na jātu rajjvāṃ kuñjara iti viparyasyanti / naca hemapaṇḍipariṇāmo bhavati lūtātantuḥ / tatkasya hetoḥ, atyantavairūpyāt / tasmātpradhānameva jaḍaṃ jaḍasya jagato yoniriti yujyate / svavikārānaśruta iti tadakṣaram / 'yaḥ sarvajñaḥ sarvavit'iti cākṣarātparātparasyākhyānaṃ, 'akṣarātparataḥ paraḥ'iti śruteḥ / nahi parasmādātmanor'vāgvikarajātasya ca parastātpradhānādṛte 'nyadakṣaraṃ saṃbhavati / ato yaḥ pradhānātparaḥ paramātmā sa sarvavit / bhūtayonistvakṣaraṃ pradhānameva, tacca sāṃkhyābhimatamevāstu / atha tasyāprāmāṇikatvānna tatra parituṣyati, astu tarhi nāmarūpabījaśaktibhūtamavyākṛtaṃ bhūtasūkṣmaṃ, pradhīyate hi tena vikārajātamiti pradhānaṃ, tatkhalu jaḍamanirvācyamanirvācyasya jaḍasya prapañcasyopādānaṃ yujyate, sārūpyāt / nanu cidātmānirvācyaḥ, virūpo hi saḥ / acetanānāmiti bhāṣyaṃ sārūpyapratipādanaparam / syādetat / smārtapradhānanirākaraṇenaivaitadapi nirākṛtaprāyaṃ, tatkuto 'sya śaṅketyata āha-apica pūrvatrādṛṣṭatvādīti / sati bādhake 'syānāśrayaṇaṃ, iha tu bādhakaṃ nāstītyarthaḥ / tena 'tadaikṣata'ityādāvupacaryatāṃ brahmaṇo jagadyonitāvidyāśaktyāśrayatvena / iha tvavidyāśaktereva jagadyonitvasaṃbhave na dvārādvāribhāvo yayukta iti pradhānamevātra vākye jagadyonirucyata iti pūrvaḥ pakṣaḥ / atha yoniśabdo nimittakāraṇaparastathāpi brahmaiva nimittaṃ na tu jīvātmeti vinigamanāyāṃ na heturastīti saṃśayena pūrvaḥ pakṣaḥ / atrocyate- 'akṣarasya jagadyonibhāvamuktvā hyanantaraṃ / yaḥ sarvajña iti śrutyā sarvajñasya sa ucyate //1// tena nirdeśasāmānyātpratyabhijñānataḥ sphuṭam / akṣaraṃ sarvavidviśvayonirnācetanaṃ bhavet //2// akṣarātparata iti śrutistvavyākṛte matā / aśnute yatsvakāryāṇi tato 'vyākṛtamakṣaram //3// neha tirohitamivāsti kiñcit / yattu sārūpyābhāvānna cidātmanaḥ pariṇāmaḥ prapañca iti / addhā / 'vivartastu prapañco 'yaṃ brahmaṇopariṇāminaḥ / anādivāsanodbhūto na sārūpyamapekṣate //1// na khalu bāhyasārūpyanibandhana eva sarvo vibhrama iti niyamanimittamasti / āntarādapi kāmakrodhabhayonmādasvapnādermānasādaparādhātsārūpyānapekṣāttasya tasya vibhramasya darśanāt / apica hetumiti vibhrame tadabhāvādanuyogo yujyate / anādyavidyātadvāsanāpravāhapatitastu nānuyogamarhati / tasmāt paramātmavivartatayā prapañcastadyoniḥ, bhujaṅga iva rajjuvivartatayā tadyoniḥ, na tu tatpariṇāmatayā / tasmāttaddharmasarvavittvokterliṅgāt 'yattadadreśyam'ityatra brahmaivopadiśyate jñeyatvena, natu pradhānaṃ jīvātmā vopāsyatveneti siddham / na kevalaṃ liṅgādapi tu 'parā vidyā'iti samākhyānādapyetadeva pratipattavyamityāha-apica dve vidye iti / liṅgāntaramāha-kasminnu bhavata iti / bhogā bhogyāstebhyo vyatirikte bhoktari / avacchinno hi jīvātmā bhogyebhyo viṣayebhyo vyatirikta iti tajjñānena na sarvaṃ jñātaṃ bhavati / samākhyāntaramāha-apica sa brahmavidyāṃ sarvavidyāpratiṣṭhāmiti / plavā hyete adṛḍhā yajñarūpā aṣṭādaśeti / plavante gacchanti asthāyina iti plavāḥ / ata evādṛḍhāḥ / ke te yajñarūpāḥ / rūpyante 'neneti rūpaṃ, yajño rūpamupādhiryeṣāṃ te yajñarūpāḥ / te tu ṣoḍaśartvijaḥ / ṛtuyajanenopādhinā ṛtvikśabdaḥ pravṛtta iti yajñopādhaya ṛtvijaḥ / evaṃ yajamāno 'pi yajñopādhireva / evaṃ patnī, 'patyurno yajñasaṃyoge'iti smaraṇāt / ta ete 'ṣṭādaśa yajñarūpāḥ, yeṣvṛtvigādiṣūktaṃ karma yajñaḥ / yadāśrayo yajña ityarthaḥ / tacca karmāvaraṃ svargādyavaraphalatvāt / apiyanti prāpnuvanti / nahi dṛṣṭāntadārṣṭāntikayoḥityuktābhiprāyam //21// start bsvbh_1,2.6.22 viśeṣaṇabhedavyapadeśābhyāṃ ca netarau | bbs_1,2.22 |viśeṣaṇabhedavyapadeśābhyāṃ ca netarau / viśeṣaṇaṃ hetuṃ vyācaṣṭe-viśinaṣṭi hīti / śārīrādityupalakṣaṇam, pradhānādityapi draṣṭavyam / bhedavyapadeśaṃ vyācaṣṭe-tathā pradhānādapīti / syādetat / kimāgamikaṃ sāṃkhyābhimataṃ pradhānaṃ, tathāca bahusamañjasaṃ syādityata āha-nātra pradhānaṃ nāma kiñciditi //22// start bsvbh_1,2.6.23 rūpopanyāsāc ca | bbs_1,2.23 |rūpopanyāsācca / tadetatparamatenākṣepasamādhānābhyāṃ vyākhyāya svamatena vyācaṣṭe-anye punarmanyanta iti / punaḥśabdo 'pi pūrvasmādviśeṣaṃ dyotayannasyeṣṭatāṃ sūcayati / jāyamānavargamadhyapatitasyāgnimūrdhādirūpavataḥ sati jāyamānatvasaṃbhave nākasmājjanakatvakalpanaṃ yuktam / prakaraṇaṃ khalvetadviśvayoneḥ, saṃnidhiśca jāyamānānām / saṃnidheśca prakaraṇaṃ balīya iti jāyamānaparityāgena viśvayonereva prakaraṇino rūpābhidhānamiti cet na, prakaraṇinaḥ śarīrendriyādirahitasya vigrahavattvavirodhāt / na caitāvatā mūrdhādiśrutayaḥ prakaraṇavirodhātsvārthatyāgena sarvātmatāmātraparā iti yuktam, śruteratyantaviprakṛṣṭārthātprakaraṇādbalīyastvāt / siddhe ca prakaraṇināsaṃbandhe jāyamānamadhyapātitvaṃ jāyamānagrahaṇe kāraṇamupanyastaṃ bhāṣyakṛtā / tasmāddhiraṇyagarbha eva bhagavān prāṇātmanā sarvabhūtāntaraḥ kāryo nirdiśyata iti sāṃpratam / tatkimidānīṃ sūtramanavadheyameva, netyāha-asminpakṣa iti / prakaraṇāt //23// start bsvbh_1,2.7.24 vaiśvānaraḥ sādhāraṇaśabdaviśeṣāt | bbs_1,2.24 |smaryamāṇam anumānaṃ syād iti | bbs_1,2.25 |śabdādibhyo 'ntaḥpratiṣṭhānāc ca neti cen na tathā dṛṣṭyupadeśād asambhavāt puruṣamapi cainam adhīyate | bbs_1,2.26 |vaiśvānaraḥ sādhāraṇaśabdaviśeṣāt / prācīna śālasatyayajñendradyumnajanabuḍilāḥ sametya mīmāṃsāṃ cakruḥ-ko na ātmā kiṃ brahmeti / ātmetyukte jīvātmani pratyayo mā bhūdata uktaṃ kiṃ brahmeti / te ca mīmāṃsamānā niścayamanadhigacchantaḥ kaikeyarājaṃ vaiśvānaravidyāvidamupaseduḥ / upasadya cocuḥ-ātmanamevemaṃ vaiśvānaraṃ saṃpratyadhyeṣismarasitameva no brūhītyupakramya dyusūrvāyvākāśavāripṛthivīnāmiti / ayamarthaḥ-vaiśvānarasya bhagavato dyaurmūrdhā sutejāḥ / cakṣuśca viśvarūpaḥ sūryaḥ / prāṇo vāyuḥ pṛthagvartmātmā pṛthak vartma yasya vāyoḥ sa pṛthagvartmā sa evātmā svabhāvo yasya sa pṛthagvartmātmā / saṃdeho dehasya madhyabhāgaḥ sa ākāśo bahulaḥ sarvagatatvāt / bastireva rayiḥ āpaḥ, yato 'dbhyo 'nnamannācca rayirdhanaṃ tasmādāpo rayiruktāstāsāṃ ca mūtrībhūtānāṃ bastiḥ sthānamiti bastireva rayirityuktam / pādau pṛthivī tatra pratiṣṭhānāt / tadevaṃ vaiśvānarāvayaveṣu dyusūryānilākāśajalāvaniṣu mūrdhacakṣuḥprāṇasaṃdehabastipādeṣvekaikasmina vaiśvānarabuddhyā viparītatayopāsakānāṃ prācīnaśālādīnāṃ mūrdhapātāndhatvaprāṇotkramaṇadehaśīrṇatābastibhedapādaślathībhāvadūṣḥaṇairupāsanānāṃ nindayā mūrdhādisamastabhāvamupadiśyāmnāyate-'yastvetamevaṃ prādeśamātramabhivimānam'iti / sa sarveṣu lokeṣu dyupabhṛtiṣu, sarveṣu bhūteṣu sthāvarajaṅgameṣu, sarveṣvātmasu dehendriyamanobuddhijīveṣvannamatti / sarvasaṃbandhiphalamāpnotītyarthaḥ / athāsya vaiśvānarasya bhokturbhojanasyāgnihotratāsaṃpipādayiṣayāha śrutiḥ-ura eva vediḥvedisārūpyāt / lomāni barhiḥāstīrṇabrahiḥsārūpyāt / hṛdayaṃ gārhapatyaḥ / hṛdayānantaraṃmano 'nvāhāryapacanaḥ / āsyamāhavanīyaḥ / tatra hi tadannaṃ hūyate / nanu 'ko na ātmā kiṃ brahma'ityupakrame ātmabrahmaśabdayoḥ paramātmani rūḍhatvena taduparaktāyāṃ buddhau vaiśvānarāgnyādayaḥ śabdāstadanurodhena paramātmanyeva kathañcinnetuṃ yujyante natu prathamāvagatau brahmātmaśabdau caramāvagatavaiśvānarādipadānurodhenānyathayituṃ yujyete / yadyapi ca vājasaneyināṃ vaiśvānaravidyopakrame 'vaiśvānaraṃ ha vai bhagavān saṃprati veda taṃ no brūhi'ityatra nātmabrahmaśabdau staḥ, tathāpi tatsamānārthaṃ chāndogyavākyaṃ tadupakramamiti tena niścitārthena tadavirodhena vājasaneyivākyārtho niścīyata / niścitārthena hyaniścitārthaṃ vyavasthāpyate, nāniścitārthena niścitārtham / karmavacca brahmāpi sarvaśākhāpratyayamekameva / naca dyumūrdhatvādikaṃ jāṭharabhūtāgnidevatājīvātmanāmanyatamasyāpi saṃbhavati / naca sarvalokāśrayaphalabhāgitā / naca sarvapāpmapradāha iti pāriśeṣyātparamātmaiva vaiśvānara iti niścite kutaḥ punariyamāśaṅkā-śabdādibhyo 'ntaḥ pratiṣṭhānānneti cediti / ucyate-tadevopakramānurodhenānyathā nīyate, yannetuṃ śakyam / aśakyau ca vaiśvānarāgniśabdāvanyathā netumiti śaṅkiturabhimānaḥ / api cāntaḥpratiṣṭhatatvaṃ ca prādeśamātratvaṃ ca na sarvavyāpino 'parimāṇasya ca parabrahmaṇaḥ saṃbhavataḥ / naca prāṇahutyadhikaraṇatānyatra jāṭharāgneryujyate / naca gārhapatyādihṛdayāditā brahmaṇaḥ saṃbhavinī / tasmādyathāyogaṃ jāṭharabhūtāgnidevatājīvānāmanyatamo vaiśvānaraḥ, natu brahma / tathā ca brahmātmaśabdāvupakramagatāvapyanyathā netavyau / mūrdhatvādayaśca stutimātram / athavā agniśarīrāyā devatāyā aiśvaryayogāt dyumūrdhatvādaya upapadyanta iti śaṅkiturabhisaṃdhiḥ / atrottaram-na / kutaḥ, tathā dṛṣṭyupadeśāt / addhā caramamananyathāsiddhaṃ prathamāvagatamanyathayati / na tvatra caramasyānanyathāsiddhiḥ, pratīkopadeśena vā mano brahmetivat, tadupādhyupadeśena vā manomayaḥ prāṇaśarīro bārūpa itivadupapatteḥ / vyutpattyā vā vaiśvānarāgniśabdayorbrahmavacanatvānnānyathāsiddhiḥ / tathāca brahmāśrayasya pratyayasyāśrayāntare jāṭharavaiśvānarāhvaye kṣepeṇa vā jāṭharavaiśvānaropādhini vā brahmaṇyupāsye vaiśvānaradharmāṇāṃ brahmadharmāṇāṃ ca samāveśa upapadyate / asaṃbhavāditi sūtrāvayavaṃ vyācaṣṭe-yadi ceha parameśvaro na vivakṣyeteti / puruṣamapi cainamadhīyata iti sūtrāvayavaṃ vyācaṣṭe-yadi ca kevala eveti / na brahmopādhitayā nāpi pratīkatayetyarthaḥ / na kevalamantaḥpratiṣṭhitaṃ puruṣamapītyaperarthaḥ / ata eva yatpuruṣa iti puruṣamanūdya na vaiśvānaro vidhīyate / tathāsati puruṣe vaiśvānaradṛṣṭipadiśyeta / evaṃ ca parameśvaradṛṣṭirhi jāṭhare vaiśvānara ihopadiśyata iti bhāṣyaṃ virudhyeta / śrutivirodhaśca / 'sa yo haitamevamagniṃ vaiśvānaraṃ puruṣaṃ puruṣavidhaṃ puruṣe 'ntaḥpratiṣṭhitaṃ veda'iti vaiśvānarasya hi puruṣatvavedanamatrānūdyate, natu puruṣasya vaiśvānaratvavedanam / tasmāt 'sa eṣo 'gnirvaiśvānaro yat'iti yadaḥ pūrveṇa saṃbandhaḥ, puruṣa iti tu tatra puruṣadṛṣṭerupadeśa iti yuktam //24// // 25 // // 26 // start bsvbh_1,2.7.27 ata eva na devatā bhūtaṃ ca | bbs_1,2.27 | ata eva na devatā bhūtaṃ ca / ata evaitebhyaḥ śrutismṛtyavagatadyumūrdhatvādisaṃbandhasarvalokāśrayaphalabhāgitvasavrapāpmapradāhātmabrahmabrahmapadokramebhyo hetubhya ityarthaḥ / 'yo bhānunā pṛthivīṃ dyāmutemām'iti mantravarṇo 'pi na kevalauṣṇyaprakāśavibhavamātrasya bhūtāgnerimamīdṛśaṃ mahimānamāha, api tu brahmavikāratayā tādrūpyeṇeti bhāvaḥ //27// start bsvbh_1,2.7.28 sākṣād apy avirodhaṃ jaiminiḥ | bbs_1,2.28 |sākṣādapyavirodhaṃ jaiminiḥ / yadetatprakṛtaṃ mūrdhādiṣu cubukānteṣu puruṣāvayaveṣu dyuprabhṛtīnpṛthivīparyantāṃstrailokyātmano vaiśvānarasyāvayavān saṃpādya puruṣavidhatvaṃ kalpitaṃ tadabhiprāyeṇedamucyate 'puruṣavidhaṃ puruṣe 'ntaḥpratiṣṭhitaṃ veda'iti / atrāvayavasaṃpattyā puruṣavidhatvaṃ kāryakāraṇasamudāyarūpapuruṣāvayavamūrdhādicubukāntaḥpratiṣṭhānācca puruṣe 'ntaḥpratiṣṭhitatvaṃ samudāyamadhyapatitvāttadavayavānāṃ samudāyinām / atraiva nidarśanamāha-yathā vṛkṣe śākhāmiti / śākhākāṇḍamūlaskandhasamudāye pratiṣṭhitā śākhā tanmadhyapatitā bhavatītyarthaḥ / samādhānāntaramāha-athaveti / antaḥpratiṣṭhatvaṃ mādhyāsthyaṃ tena sākṣitvaṃ lakṣayati / etaduktaṃ bhavati-vaiśvānaraḥparamātmā carācarasākṣīti / pūrvapakṣiṇo 'nuśayamunmūlayati-niścite ceti / viśvātmakatvāt vaiśvānaraḥ pratyāgātmā / viśveṣāṃ vāyaṃ naraḥ, tadvikāratvādviśvaprapañcasya / viśve narā jīvā vātmāno 'sya tādātmeneti //28// start bsvbh_1,2.7.29 abhivyakter ity āśmarathyaḥ | bbs_1,2.29 |anusmṛter bādariḥ | bbs_1,2.30 |abhivyakterityāśmarathyaḥ / sākalyenopalambhāsaṃbhavādupāsakānāmanugrahḥāyānanto 'pi parameśvaraḥ prādeśamātramātmanamabhivyanaktītyāha-atimātrasyāpīti / atikrānto mātrāṃ parimāṇamatimātraḥ / upāsakānāṃ kṛte / upāsakārthamiti yāvat / vyākhyāntaramāha-pradeśeṣu veti //29// // 30 // start bsvbh_1,2.7.31 saṃpatter iti jaiminis tathā hi darśayati | bbs_1,2.31 |saṃpatteriti jaiminiḥ / mūrdhānamupakramya cubukānto hi kāyapradeśaḥ prādeśamātraḥ / tatraiva trailokyātmano vaiśvānarasyāvayavānsaṃpādayanprādeśamātraṃ vaiśvānaraṃ darśayati //31// start bsvbh_1,2.7.32 āmananti cainam asmin | bbs_1,2.32 | atraiva jābālaśrutisaṃvādamāha sūtrakāraḥ-āmananti cainamasmin / avimukte avidyopādhikalpitāvacchede jīvātmani sa khalvavimuktaḥ / tasminpratiṣṭhitaḥ paramātmā, tādātmyāt / ata eva hi śrutiḥ-'anena jīvenātmanā'iti / avidyākalpitaṃ tu bhedamāśrityādhārādheyabhāvaḥ / varaṇā bhrūḥ / śeṣamatirohitārtham //32// iti śrīvācaspatimiśraviracite śārīrakamīmaṃsābhāṣyavibhāge bhāmatyāṃ prathamasyaḥādhyāyasya dvitīyaḥ pādaḥ //2// // iti prathamādhyāyasya upāsyabrahmavācakāspaṣṭaśrutisamanvayākhyo dvitīyaḥ pādaḥ // prathamādhyāye tṛtīyaḥ pādaḥ / start bsvbh_1,3.1.1 dyubhvādyāyatanaṃ svaśabdāt | bbs_1,3.1 |dyubhvādyāyatanaṃ svaśabdāt / iha jñeyatvena brahmopakṣipyate / tatra 'pāravattvena setutvādbhede ṣaṣṭhyāḥ prayogataḥ / dyubhvādyāyatanaṃ yuktaṃ nāmṛtaṃ brahma karhicit // 'pārāvāramathyapātī hi setuḥ tābhyāmavacchidyamāno jalavidhārako loke dṛṣṭaḥ, natu bandhanahetumātram / haḍinigaḍādiṣvapi prayogaprasaṅgāt / na cānavacchinnaṃ brahma setubhāvamanubhavati / na cāmṛtaṃ sadbrahmāmṛtasya seturiti yujyate / naca brahmaṇo 'nyadamṛtamasti, yasya tatsetuḥ, syāt / na cābhede ṣaṣṭhyāḥ prayogo dṛṣṭapūrvaḥ / tadidamuktam-amṛtasyaiṣa seturiti śravaṇāditi / amṛtasyeti śravaṇāt, iti yojanā / tatrāmṛtasyeti śravaṇāditi viśabdatayā na vyākhyātam / seturiti śravaṇāditi vyācaṣṭe-pāravāniti / tathāca pāravatyamṛtavyatirikte setāvanuśriyamāṇe pradhānaṃ vā sāṃkhyaparikalpitaṃ bhavet / tat khalu svakāryopahitamaryādatayā puruṣaṃ yāvadagacchadbhavatīti pāravat, bhavati ca dyubhvādyāyatanaṃ, tatprakṛtitvāt, prakṛtyāyatanatvācca vikārāṇāṃ, bhavati cātmātmaśabdasyasvabhāvavacanatvāt, prakāśātmā pradīpa itivat / bhavati cāsya jñānamapavargopayogi, tadabhāve pradhānādvivekena puruṣasyānavadhāraṇādapavanupargāpatteḥ / yadi tvasminpramāṇābhāvena na parituṣyasi, astu tarhi nāmarūpabījaśaktibhūtamavyākṛtaṃ bhūtasūkṣmaṃ dyubhvādyāyatanaṃ, tasmin prāmāṇike sarvasyoktasyopapatteḥ / etadapi pradhānopanyāsena sūcitam / atha tu sākṣācchutyuktaṃ dyubhvādyāyatanamādriyase, tato vāyurevāstu / 'vāyunā vai gautama sūtreṇāya ca lokaḥ paraśca lokaḥ sarvāṇi ca bhūtāni saṃdṛbdhāni bhavanti'iti śruteḥ / yadi tvātmaśabdābhidheyatvaṃ na vidyata iti na parituṣyasi, bhavatu tarhi śārīraḥ, tasya bhokturbhogyān dyuprabhṛtīnpratyāyatanatvāt / yadi punarasya dyubhvādyāyatanasya sārvajñyaśruteratrāpi na parituṣya, bhavatu tato hiraṇyagarbha eva bhagavān sarvajñaḥ sūtrātmā dyubhvādyāyatanam / tasya hi kāryatvena pāravattvaṃ cāmṛtātparabrahmaṇo bhedaścetyādi sarvamupapadyate / ayamapi 'vāyunā vai gautama sūtreṇa'iti śrutimupanyasyatā sūcitaḥ / tasmādayaṃ dyuparbhṛtīnāmāyatanamityevaṃ prāpte 'bhidhīyate / dyubhvādyāyatanaṃ paraṃ brahmaiva, na pradhānāvyākṛtavāyuśārīrahiraṇgarbhāḥ / kutaḥ, svaśabdāt / 'dhāraṇādvāmṛtatvasya sādhanādvāsya setutā / pūrvapakṣe 'pi mukhyārthaḥ setuśabdo hi neṣyate // 'nahi mṛddārumayo mūrtaḥ pārāvāramadhyavartī pāthasāṃ vidhārako lokasiddhaḥ setuḥ pradhānaṃ vāvyākṛtaṃ vā vāyurvā jīvo vā sūtrātmā vābhyupeyate / kintu pāravattāmātraparo lakṣaṇikaḥ setuśabdo 'bhyupeyaḥ / so 'smākaṃ pāravattāvarjaṃ vidharaṇatvamātreṇa yogamātrādrūḍhiṃ parityajya pravartsyati / jīvānāmamṛtatvapadaprāptisādhanatvaṃ vātmajñānasya pāravata eva lakṣayiṣyati / amṛtaśabdaśca bhāvapradhānaḥ / yathā 'dvyekayordvivacanaikavacane'ityatra dvitvaikatve dvyekaśabdārthau, anyathā dvyekeṣviti syāt / tadidamuktaṃ bhāṣyakṛtāamṛtatvasādhanatvāditi / tathā cāmṛtasyeti ca seturiti ca brahmaṇi dyubhvādyāyatane upapatsyete / atra ca svaśabdāditi tantroccaritatamātmaśabdāditi ca sadāyatanā iti sacchabdāditi ca brahmaśabdāditi ca sūcayati / sarve hyete 'sya svaśabdāḥ / syādetat / āyatanāyatanavadbhāvaḥ sarvaṃ brahmeti ca sāmānādhikaraṇyaṃ hiraṇyagarbhepyupapadyate / tathāca saḥevātrāstvamṛtatvasya seturityāśaṅkya śrutivākyena sāvadhāraṇenottaramāha-tatrāyatanāyatanavadbhāvaśravaṇāditi / vikārarūpe 'nṛte 'nirvācya'bhisaṃdhānaṃ yasyābhisaṃdhānapuruṣasya sa tathoktaḥ / bhedaprapañcaṃ satyamabhimanyamāna iti yāvat / tasyāpavādo doṣaḥ śrūyate -mṛtyoriti / sarvaṃ brahmeti tviti / yatsarvamavidyāropitaṃ tatsarvaṃ paramārthato brahma / na tu yadbrahma tatsarvamityarthaḥ / apara āheti / nātra dyubhvādyāyatanasya setutocyate yena pāravattā syāt / kintu 'jānatha'iti yajjñānaṃ kīrtitaṃ, yaśca 'vāco vimuñcatha'iti vāgvimokaḥ, tasyāmṛtatvasādhanatvena setutocyate / taccobhayamapi pāravadeva / naca prādhānyādeṣa iti sarvanāmnā dyubhvādyāyatanamātmaiva parāmṛśyate, na tu tajjñānavāgvimocane iti sāṃpratam / vāgvimocanātmajñānabhāvanayoreva vidheyatvena prādhānyāt / ātmanastu dravyasyāvyāpāratayāvidheyatvāt / vidheyasya vyāpārasyaiva vyāpāravato 'mṛtatvasādhanatvāt na cedamaikāntikaṃ yatpradhānameva sarvanāmnā parāmṛśyate / kvacidayogyatayā pradhānamusṛjya yogyatayā guṇo 'pi parāmṛśyate //1// start bsvbh_1,3.1.2 muktopasṛpyavyapadeśāc ca | bbs_1,3.2 |muktopasṛpyavyapadeśāt / dyubhvādyāyatanaṃ prakṛtyāvidyādidoṣamuktairupasṛpyaṃ vyapadiśyate-'bhidyate hṛdayagranthiḥ'ityādinā / tena tat dyubhvādyāyatanaviṣayameva / brahmaṇaśca muktopasṛpyatvaṃ 'yadā sarve pramucyante'ityādau śrutyantare prasiddham / tasmānmuktopasṛpyatvāt / dyubhvādyāyatanaṃ brahmeti niścīyate / hṛdayagranthiścāvidyārāgādveṣabhayamohāḥ / mohaśca viṣādaḥ, śokaḥ / paraṃ hiraṇyagarbhādyavaraṃ yasya tadbrahma tathoktam / tasminbrahmaṇi yaddṛṣṭaṃ darśanaṃ tasmiṃstadarthamiti yāvat / yathā 'carmaṇi dvīpinaṃ hanti'iti carmārthamiti gamyate / nāmarūpādityāpyavidyābhiprāyam / kāmā ye 'sya hṛdi śritā iti / kāmā ityavidyāmupalakṣayati //2// start bsvbh_1,3.1.3 nānumānam atacchabdāt | bbs_1,3.3 |nānumānamatacchabdāt / nānumānamityupalakṣaṇam / nāvyākṛtamityapi draṣṭavyaṃ, hetorubhayatrāpi sāmyāt //3// start bsvbh_1,3.1.4 prāṇabhṛc ca | bbs_1,3.4 |praṇabhṛcca / cenātacchabdatvaṃ heturanukṛṣyate / svayaṃ ca bhāṣyakṛdatra hetumāha-na copādhiparicchinnasyeti / na samyak saṃbhavati / nāñjasamityarthaḥ / bhogyatvena hi āyatanatvamiti kliṣṭam / syādetat / yadyatacchabdatvādityatrāpi heturanukraṣṭavyaḥ, hanta kasmātpṛthagyogakaraṇaṃ, yāvatā 'na prāṇabhṛdanumāne'ityeka eva yogaḥ kasmānna kṛta ityata āha-pṛthagiti / 'bhedavyapadeśāt'ityādinā hi prāṇabhṛdeva niṣidhyate, na pradhānaṃ, taccaikayogakaraṇe durvijñānaṃ syāditi //4// start bsvbh_1,3.1.5 bhedavyapadeśāt | bbs_1,3.5 | // 5 // start bsvbh_1,3.1.6 prakaraṇāt | bbs_1,3.6 |prakaraṇāt /na khalu hiraṇyagarbhādiṣu jñāteṣu sarvaṃ jñātaṃ bhavati kintu brahmaṇyeveti //6// start bsvbh_1,3.1.7 sthityadanābhyāṃ ca | bbs_1,3.7 |sthityadanābhyāṃ ca / yadi jīvo hiraṇyagarbho vā dyubhvādyāyatanaṃ bhavet, tatastatprakṛtyā 'anaśnannanyo 'abhicākaśīti'iti paramātmābhidhānamākasmikaṃ prasajyeta / naca hiraṇyagarbha udāsīnaḥ, tasyāpi bhoktṛtvāt / naca jīvātmaiva dyubhvādyāyatanaṃ, tathā sati sa evātra kathyate, tatkathanāya ca brahmāpi kathyate, anyathā siddhānte 'pi jīvātmakathanamākasmikaṃ syāditi vācyam / yato 'nadhigatārthāvabodhanasvarasenāmnāyena prāṇabhṛnmātraprasiddhajīvātmādhigamāyātyantānavagatamalaukikaṃ brahmāvabodhyata iti subhāṣitam-yadāpi paiṅgyupaniṣatkṛtena vyākhyāneneti / tatra hi 'anaśnannanyo 'abhicākaśīti'iti jīva upādhirahitena rūpeṇa brahmasvabhāva udāsīno 'bhoktā darśitaḥ / tadarthamevācetanasya buddhisattvasyāpāramārthikaṃ bhoktṛtvamuktam / tathā cetthaṃbhūtaṃ jīvaṃ kathayatānena mantravarṇena dyubhvādyāyatanaṃ brahmaiva kathitaṃ bhavati, upādhyavacchinnaśca jīvaḥ pratiṣiddho bhavatīti / na paiṅgibrāhmaṇavirodha ityarthaḥ / prapañcārthamiti / tanmadhye na paṭhitamiti kṛtvācintayedamadhikaraṇaṃ pravṛttamityarthaḥ //7// start bsvbh_1,3.2.8 bhūmā saṃprasādād adhyupadeśāt | bbs_1,3.8 |bhūmā saṃprasādādadhyupadeśāt / nāradaḥ khalu devarṣiḥ karmavidanātmavittayā śocyamātmānaṃ manyamāno bhagavantamātmajñamājānasiddhaṃ mahāyoginaṃ sanatkumāramupasasāda / upasadya covāc, bhagavan, anātmajñatājanitaśokasāgarapāramuttārayatu māṃ bhagavāniti / tadupaśrutya sanatkumāreṇa 'nāma brahmetyupāḥsva'ityukte nāradena pṛṣṭaṃ kiṃnāmno 'sti bhūya iti / tatra sanatkumārasya prativacanam-'vāgvāva nāmno bhūyasī'iti / tadevaṃ nāradasanatkumārayorbhūyasī / praśnottare vāgindriyamupakramya manaḥsaṃkalpacittadhyānavijñānabalānnatoyavāyusahitatejonabhaḥsmarāśāprāṇeṣu paryavasite / kartavyākartavyavivekaḥ saṃkalpaḥ, tasya kāraṇaṃ pūrvāparaviṣayanimittaprayojananirūpaṇaṃ cittam / smaraḥ smaraṇam / prāṇasya ca samastakriyākārakaphalabhedena pitrādyātmatvena ca rathāranābhidṛṣṭāntena sarvapratiṣṭhatvena ca prāṇabhūyastvadarśino 'tivāditvena ca nāmādiprapañcādāśāntādbhūyastvamuktvāpṛṣṭa eva nāradena sanatkumāra ekagranthena 'eṣa tu vā ativadati yaḥ satyenātivadati'iti satyādīnkṛtiparyantānuktvopadideśa-'sukhaṃ tveva vijijñāsitavyam'iti / tadupaśrutya nāradena 'sukhaṃ tveva bhagavo vijijñāse'ityukte sanatkumāraḥ 'yo vai bhūmā tatsukham'ityupakramya bhūmānaṃ vyutpādayāṃbabhūva-'yatra nānyatpaśyati'ityādinā / tadidṛśe viṣaye vicāra ārabhyate / tatra saṃśayaḥ-kiṃ prāṇo bhūmā syādāho paramātmeti / bhāvabhavitrostādātmavivakṣayā sāmānādhikaraṇyaṃ saṃśayasya bījamuktaṃ bhāṣyakṛtā / tatra 'etasmin granthasaṃdarbhe yaduktādbhūyaso 'nyataḥ / ucyamānaṃ tu tadbhūya ucyate praśnapūrvakam // 'naca prāṇāt kiṃ bhūya iti pṛṣṭam / nāpi bhūmā vāsmādbhūyāniti pratyuktam / tasmātprāṇabhūyastvābhidhānānantaramapṛṣṭhena bhūmocyamānaḥ prāṇasyaiva bhavitumarhati / apica bhūmeti bhāvo na bhavitāramantareṇa śakyo nirūpayitumiti bhavitāramapekṣamāṇaḥ prāṇasyānantaryeṇa buddhisaṃnidhānāttameva bhavitāraṃ prāpya nirvṛṇoti / 'yasyobhayaṃ havirārtimārcchet'ityatrārtirivārtaṃ haviḥ / yathāhuḥ 'mṛṣyāmahe haviṣā viśeṣaṇam'iti / na cātmanaḥ prakaraṇādātmaiva buddhistha iti tasyaiva bhūmā syāditi yuktam / sanatkumārasya 'nāma brahmetyupāḥsva'iti / pratīkopadeśarūpeṇottareṇa nāradapraśnasyāpi tadviṣayatvena paramātmopadeśaprakaraṇasyānutthānāt / atadviṣayatve cottarasya praśnottarayorvaiyadhikaraṇyena vipratipatteraprāmāṇyaprasaṅgāt / tasmādasati prakaraṇe prāṇasyānantaryāttasyaiva bhūmeti yuktam / tadetatsaṃśayabījaṃ darśayatā bhāṣyakāreṇa sūcitaṃ pūrvapakṣasādhanamiti na punaruktam / naca bhūyobhūyaḥ praśnātparamātmaiva nāradena jijñāsita iti yuktam / prāṇopadeśānantaraṃ tasyoparamāt / tadevaṃ prāṇa eva bhūmeti sthite yadyattadvirodhitayā vacaḥ pratibhāti tattadanuguṇatayā neyam / nītaṃ ca bhāṣyakṛtā / syādetat / 'eṣa tu vā ativadati'iti tuśabdena prāṇadarśino 'tivādino vyavacchidya satyenātivāditvaṃ vadan kathaṃ prāṇasya bhūmānamabhidadhītetyata āha-prāṇameva tviti / prāṇadarśinaścātivāditvamiti / nāmādyāśāntamatītya vadanaśīlatvamityarthaḥ / etaduktaṃ bhavati-nāyaṃ tuśabdaḥ prāṇātivāditvādvayavacchinatti, apitu tadativāditvamaparityajya pratyuta tadanukṛṣya tasyaiva prāṇasya satyasya śravaṇamananaśraddhāniṣṭhākṛtibhirvijñānāya niścayāya satyenātivadatīti prāṇavratamevātivāditvamucyate / tuśabdo nāmādyativāditvadvyavacchinatti / na nāmādyāśāntavādyativādi, apitu satyaprāṇavādyativādityarthaḥ / atra cāgamācāryopadeśābhyāṃ satyasya śravaṇam / athāgamāvirodhinyāyaniveśanaṃ mananaṃ, matvā ca guruśiṣyasabrahmacāribhiranusūyubhiḥ saha saṃvādya tattvaṃ śraddhatte / śraddhānantaraṃ ca viṣayāntaradarśī viraktastato vyāvṛttastattvajñānābhyāsaṃ karoti, seyamasya kṛtiḥ prayatnaḥ / atha tattvajñānābhyāsaniṣṭhā bhavati, yadanantarameva tattvavijñānamanubhavaḥ prādurbhavati / tadetadbāhyā / apyāhuḥ-'bhūtārthabhāvanāprakarṣaparyantajaṃ yogijñānam'iti bhāvanāprakarṣasya paryanto niṣṭhā tasmājjāyate tattvānubhava iti / tasmātprāṇa eva bhūmeti prāpte 'bhidhīyate-'eṣa tu vā ativadati yaḥ satyenātivadati'ityuktvā bhūmocyate / tatra satyaśabdaḥ paramārthe nirūḍhavṛttiḥ śrutyā paramārthamāha / paramārthaśca paramātmaiva / tato hyanyatsarvaṃ vikārajātamanṛtaṃ kayācidapekṣayā kathañcitsatyamucyate / tathāca 'eṣa tu vā ativadati yaḥ satyenātivadati'iti brahmaṇo 'tivāditvaṃ śrutyānyanirapekṣayā liṅgādibhyo balīyasyāvagamitaṃ kathamiva saṃnidhānamātrāt śrutyādyapekṣādatidurbalātkathaṃ citprāṇaviṣayatvena śakyaṃ vyākhyātum / evaṃ ca prāṇādūrdhvaṃ brahmaṇi bhūmāvagamyamāno na prāṇaviṣayo bhavitumarhati, kintu satyasya paramātmana eva / evaṃ cānātmavida ātmānaṃ vividiṣornāradasya praśne paramātmānamevāsmai vyākhyāsyāmītyabhisaṃdhimānsanatkumāraḥ sopānārohaṇanyāyena sthūlādārabhya tattadbhūmavyutpādanakrameṇa bhūmānamatidurjñānatayā paramasūkṣmaṃ vyutpādayāmāsa / naca praśnapūrvatāpravāhapatitenottareṇa sarveṇa praśnapūrveṇaiva bhavitavyamiti niyamo 'stītyādisugamena bhāṣyeṇa vyutpāditam / vijñānādisādhanaparamparā mananaśraddhādiḥ, prāṇānte cānuśāsane tāvanmātreṇaiva prakaraṇasamāpterna prāṇasyānyāyattatocyeta / tadabhidhāne hi sāpekṣatvena na prakaraṇaṃ samāpyeta / tasmānnedaṃ prāṇasya prakaraṇamapi tu yadāyattaḥ prāṇastasya, sa cātmetyātmana eva prakaraṇam / śaṅkate -prakaraṇānta iti / prāṇaprakaraṇasamāptāvityarthaḥ / nirākaroti-na / sa bhagava iti / saṃdaṃśanyāyena hi bhūmna etatprakaraṇaṃ, sa cedbhūmā prāṇaḥ, prāṇasyaitatprakaraṇaṃ bhavet / taccāyuktamityuktam //8// start bsvbh_1,3.2.9 na kevalaṃ śruterbhūmātmatā paramātmanaḥ, liṅgādapītyāha sūtrakāraḥ- dharmopapatteś ca | bbs_1,3.9 | yadapi pūrvapakṣiṇā kathañcinnītaṃ tadanubhāṣya bhāṣyakāro dūṣayati-yo 'pyasau suṣuptāvasthāyāmiti / suṣuptāvasthāyāmindriyādyasaṃyogyātmaiva / na prāṇaḥ / paramātmaprakaraṇāt / anyadārtam / vinaśvaramityarthaḥ / atirohitārthamanyat //9// start bsvbh_1,3.3.10 akṣaram ambarāntadhṛteḥ | bbs_1,3.10 |akṣaramambarāntadhṛteḥ / akṣaraśabdaḥ samudāyaprasiddhyā varṇeṣu rūḍhaḥ / paramātmani cāvayavaprasiddhyā yaugikaḥ / avayavaprasiddheśca samudāyaprasiddhirbalīyasīti varṇā evākṣaram / naca varṇeṣvākāśasyotatvaprotatve nopapadyete, sarvasyaiva rūpadheyasyanāmadheyātmakatvāt / sarvaṃ hi rūpadheyaṃ nāmadheyasaṃbhinnamanubhūyate, gaurayaṃ vṛkṣo 'yamiti / na copāyatvāttatsaṃbhedasaṃbhavaḥ / nahi dhūmopāyā vahnidhīrdhūmasaṃbhinnaṃ vahnimavagāhate dhūmo 'yaṃ vahniriti, kintu vaiyadhikaraṇyena dhūmādvihniriti / bhavati tu nāmadheyasaṃbhinno rūpadheyapratyayo ḍittho 'yamiti / apica śabdānupāye 'pi rūpadheyapratyaye liṅgendriyajanmani nāmasaṃbhedo dṛṣṭaḥ / tasmānnāmasaṃbhinnā pṛthivyādayo 'mbarāntā nāmnā gratitāśca viddhāśca, nāmāni ca oṅkārātmakāni tadvyāptatvāt / 'tadyathā śaṅkunā sarvāṇi parṇāni saṃtṛṇṇānyevamoṅkāreṇa sarvā vāk'iti śruteḥ / ata oṅkārātmakāḥ pṛthivyādayo 'mbarāntā iti varṇā evākṣaraṃ na paramātmeti prāptam / evaṃ prāpte 'bhidhīyate-akṣaraṃ paramātmaiva, na tu varṇāḥ / kutaḥ / ambarāntadhṛteḥ / na khalvambarāntāni pṛthivyādīni varṇā dhārayitumarhanti, kintu paramātmaiva / teṣāṃ paramātmavikāratvāt / naca nāmadheyātmakaṃ rūpadheyamiti yuktaṃ, svarūpabhedāt, upāyabhedāt, arthakriyābheda / tathāhi-śabdatvasāmānyātmakāni śrotragrāhyāṇyabhidheyapratyayārthakriyāṇi nāmadheyānyanubhūyante / rūpadheyāni tu ghaṭapaṭādīni ghaṭatvapaṭatvādisāmānyātmakāni cakṣurādīndriyāgrāhyāṇi madhudhāraṇaprāvaraṇādyarthakriyāṇi ca bhedenānubhūyante iti kuto nāmasaṃbhedaḥ / naca ḍittho 'yamiti śabdasāmānādhikaraṇyapratyayaḥ / na khalu śabdātmako 'yaṃ piṇḍa ityanubhavaḥ, kintu yo nānādeśakālasaṃplutaḥ piṇḍaḥ so 'yaṃ saṃnihitadeśakāla ityarthaḥ / saṃjñā tu gṛhītasaṃbandhairatyantābhyāsātpiṇḍābhiniveśinyeva saṃskārodbodhasaṃpātāyātā smaryate / yathāhuḥ-'yatsaṃjñāsmaraṇaṃ tatra na tadapyanyahetukam / piṇḍa eva hi dṛṣṭaḥ sansaṃjñāṃ smārayituṃ kṣamaḥ //1// saṃjñā hi smaryamāṇāpi pratyakṣatvaṃ na bādhate / saṃjñinaḥ sā taṭasthā hi na rūpācchādanakṣamā //2// iti / naca varṇātirikte sphoṭātmani alaukike 'kṣarapadaprasiddhirasti loke / na caiṣa prāmāṇika ityupariṣṭātpravedayiṣyate / niveditaṃ cāsmābhistattvabindau / tasmācchrotragrāhyāṇāṃ varṇānāmambarāntadhṛteranupapatteḥ samudāyaprasiddhibādhanāvayavaprasiddhyā paramātmaivākṣaramiti siddham / ye tu pradhānaṃ pūrvapakṣayitvānena sūtreṇa paramātmaivākṣaramiti siddhāntayanti tairambarāntaradhṛterityanena kathaṃ pradhānaṃ nirākriyata iti vācyam / atha nādhikaraṇatvamātraṃ dhṛtiḥ api tu praśāsanādhikaraṇatā / tathā ca śrutiḥ-'etasya vākṣarasya praśāsane gārgi sūryācandramasau vidhṛtau tiṣṭhataḥ'iti / tathāpyambarāntadhṛterityanarthakam / etāvadvaktavyam-akṣaraṃ praśāsanāditi / etāvataiva pradhānanirākaraṇasiddheḥ / tasmādvarṇākṣaratānirākriyaivāsyārthaḥ / naca sthūlādīnāṃ varṇeṣvaprāpterasthūlamityādiniṣedhānupapattervarṇeṣu śaṅkaiva nāstīti vācyam / nahyavaśyaṃ prāptipūrvakā eva pratiṣedhā bhavanti, aprāpteṣvapi nityānuvādānāṃ darśanāt / yathā nāntarikṣe na divītyagnicayananiṣedhānuvādaḥ / tasmāt yatkiñcidetat //10// start bsvbh_1,3.3.11 sā ca praśāsanāt | bbs_1,3.11 |sā ca praśāsanāt / praśāsanamājñā cetanadharmo nācetane pradhāne vāvyākṛte vā saṃbhavati / naca mukhyārthasaṃbhave kūlaṃ pipatiṣatītivadbhāktatvamucitamiti bhāvaḥ //11// start bsvbh_1,3.3.12 anyabhāvavyāvṛtteś ca | bbs_1,3.12 | anyabhāvavyāvṛtteśca / ambarāntavidharaṇasyākṣarasyeśvarāgadyadanyadvarṇā vā pradhānaṃ vāvyākṛtaṃ vā teṣāmanyeṣāṃ bhāvo 'nyabhāvastamatyantaṃ vyāvartayati śrutiḥ-'tadvā etadakṣaraṃ gārgi'ityādikā / anenaiva sūtreṇa jīvasyāpyakṣaratā niṣiddhetyata āha-tatheti / 'nānyat'ityādikayā hi śrutyātmabhedaḥ pratiṣidhyate / tathā copādhibhedādbhinnā jīvā niṣiddhā bhavantyabhedābhidhānādityarthaḥ / ito 'pi na śārīrasyākṣaraśabdatetyāha-acakṣuṣkamiti / akṣarasya cakṣurādyupādhiṃ vārayantī śrutiraupādhikasya jīvasyākṣaratāṃ niṣedhatītyarthaḥ / tasmādvarṇapradhānāvyākṛtajīvānāmasaṃbhavāt, saṃbhavācca paramātmanaḥ, paramātmaivākṣaramiti siddham //12// start bsvbh_1,3.4.13 īkṣatikarmavyapadeśāt saḥ | bbs_1,3.13 |īkṣatikarmavyapadeśātsaḥ / 'kāryabrahmajanaprāptiphalatvādarthabhedataḥ / darśanadhyānayordhyeyamaparaṃ brahma gamyate // ' 'brahma veda brahmaiva bhavati'iti śruteḥ sarvagataparabrahmavedane tadbhāvāpattau 'sa sāmabhirunnīyate brahmalokam iti na deśaviśeṣaprāptirupapadyate / tasmādaparameva brahmeha dhyeyatvena codyate / na cekṣaṇasya loke tattvaviṣayatvena prasiddheḥ parasyaiva brahmaṇastathābhāvāt, dhyāyateśca tena samānaviṣayatvāt, parabrahmaviṣayameva dhyānamiti sāṃpratam, samānaviṣayatvasyaivāsiddheḥ / paro hi puruṣo dhyānaviṣayaḥ, parātparastu darśanaviṣayaḥ / naca tattvaviṣayameva sarvaṃ darśanaṃ, anṛtaviṣayasyāpi tasya darśanāt / naca mananaṃ darśanaṃ, tacca tattvaviṣayameveti sāṃpratam / mananādbhedena tatra tatra darśanasya nirdeśāt / naca mananamapi tarkāparanāmāvaśyaṃ tattvaviṣayam / yathāhuḥ-'tarko 'pratiṣṭhaḥ'iti / tasmādaparameva brahmeha dhyeyam / tasya ca paratvaṃ śarīrāpekṣayeti / evaṃ prāpta ucyate-'īkṣaṇadhyānayorekaḥkāryakāraṇabhūtayoḥ / artha autsargikaṃ tattvaviṣayatvaṃ yathekṣateḥ // 'dhyānasya hi sākṣātkāraḥ phalam / sākṣātkāraścotsargatastattvaviṣayaḥ / kvacittu bādhakopanipāte samāropitagocaro bhavet / na cāsatyapavāde śakya utsargastyaktum / tathā cāsya tattvaviṣayatvāttatkāraṇasya dhyānasyāpi tattvaviṣayatvam / apica vākyaśeṣeṇaikavākyatvasaṃbhave na vākyabhedo yujyate / saṃbhavati ca parapuruṣaviṣayatvenārthapratyabhijñānāt samabhivyāhārāccaikavākyatā / tadanurodhena ca parātpara ityatra parāditi jīvaghanaviṣayaṃ draṣṭavyam / tasmāttu paraḥ puruṣo dhyātavyaśca draṣṭavyaśca bhavati / tadidamuktam-na cātra jīvaghanaśabdena prakṛto 'bhidhyātavyaḥ paraḥ puruṣaḥ parāmṛśyate / kintu jīvaghanāt parāt paro yo dhyātavyo draṣṭavyaśca tameva kathayituṃ jīvaghano jīvaḥ / khilyabhāvamupādhivaśādāpannaḥ sa ucyate / 'sa sāmabhirunnīyate brahmalokam'ityanantaravākyanirdiṣṭo brahmaloko vā jīvaghanaḥ / sa hi samastakaraṇātmanaḥ sūtrātmano hiraṇyagarbhasya bhagavato nivāsabhūmitayā karaṇaparivṛtānāṃ jīvānāṃ saṃghāta iti bhavati jīvaghanaḥ / tadevaṃ trimātroṅkārāyatanaṃ parameva brahmopāsyam / ata eva cāsya deśaviśeṣādhigatiḥ phalamupādhimattvāt, krameṇa ca samyagdarśanotpattau muktiḥ / 'brahma veda brahmaiva bhavati'iti tu nirupādhibrahmavedanaviṣayā śrutiḥ / aparaṃ tu brahmaikaikamātrāyatanamupāsyamiti mantavyam //13// start bsvbh_1,3.5.14 dahara uttarebhyaḥ | bbs_1,3.14 |dahara uttarebhyaḥ / 'atha yadidamasmin brahmapure daharam'sūkṣmaṃ guhāprāyaṃ puṇḍarīkasaṃniveśaṃ veśma 'daharo 'sminnantarākāśastasminyadantastadanveṣṭavyam'āgamācāryopadeśābhyāṃ śravaṇaṃ ca, tadavirodhinā tarkeṇa mananaṃ ca, tadanveṣaṇam / tatpūrvakeṇa cādaranairantaryadīrghakālāsevitena dhyānābhyāsaparipākena sākṣātkāro vijñānam / viśiṣṭaṃ hi tajjñānaṃ pūrvabhyaḥ / tadicchā vijijñāsanam / atra saṃśayamāha-tatreti / tatra prathamaṃ tāvadevaṃ saṃśayaḥ-kiṃ daharākāśādanyadeva kiñcidanveṣṭavyaṃ vijijñāsitavyaṃ ca uta daharākāśa iti / yadāpi daharākāśo 'nveṣṭavyastadāpi kiṃ bhūtākāśa āho śārīra ātmā kiṃ vā paramātmeti / saṃśayahetuṃ pṛcchati-kuta iti / taddhetumāha-ākāśabrahmapuraśabdābhyāmiti / tatra prathamaṃ tāvadbhūtākāśa eva dahara iti pūrvapakṣayati-tatrākāśaśabdasya bhūtākāśe rūḍhatvāditi / eṣa tu bahutarottarasaṃdarbhavirodhāttucchaḥ pūrvapakṣa ityaparitoṣeṇa pakṣāntaramālambate pūrvapakṣī-athavā jīvo dahara iti prāptam / yuktamityarthaḥ / tatra 'ādheyatvādviśeṣācca puraṃ jīvasya yujyate / deho na brahmaṇo yukto hetudvayaviyogataḥ // 'asādhāraṇyena hi vyapadeśatā bhavanti / tadyathā kṣitijalapavanabījādisāmagrīsamavadhānajanmāpyaṅkuraḥ śālibījena vyapadiśyate śālyaṅkura iti / natu kṣityādibhiḥ, teṣāṃ kāryāntareṣvapi sādhāraṇyāt / tadiha śarīraṃ brahmavikāro 'pi na brahmaṇā vyapadeṣṭavyam, brahmaṇaḥ sarvavikārakāraṇatvenātisādhāraṇyāt / jīvabhedadharmādharmopārjitaṃ tadityasādhāraṇakāraṇatvājjīvena vyapadiśyata iti yuktam / apica brahmapura iti saptamyadhikaraṇe smaryate, tenādheyenānena saṃbaddhavyam / naca brahmaṇaḥ sve mahimni vyavasthitasyānādheyasyādhārasaṃbandhaḥ kalpate / jīvastvārāgramātra ityādheyo bhavati / tasmādbrahmaśabdo rūḍhiṃ parityajya dehādibṛṃhaṇatayā jīve yaugike vā bhākto vā vyākhyeyaḥ / caitanyaṃ ca bhaktiḥ / upādhānānupadhāne tu viśeṣaḥ / vācyatvaṃ gamyatvam / syādetat / jīvasya puraṃ bhavatu śarīraṃ, puṇḍarīkadaharagocaratā tvanyasya bhaviṣyati, vatsarājasya pura ivojjayinyāṃ maitrasya sajñmetyata āha-tatra purasvāmina iti / ayamarthaḥveśma khalvadhikaraṇamanirdiṣṭhādheyamādheyaviśeṣāpekṣāyāṃ purasvāminaḥ prakṛtatvāttenaivādheyena saṃbaddhaṃ sadanapekṣaṃ nādheyāntareṇa saṃbandhaṃ kalpayati / nanu tathāpi śarīramevāsya bhogāyatanamiti ko hṛdayapuṇḍarīkasya viśeṣo yattadevāsya sajñmetyata āha-manaupādhikaśca jīva iti / nanu mano 'pi calatayā sakaladehavṛtti paryāyeṇetyata āha-manaśca prāyeṇeti / ākāśaśabdaścārūpatvādinā sāmānyena jīve bhāktaḥ / astu vā bhūtākāśa evāyamākāśaśabdo 'daharo 'sminnantarākāśaḥ'iti, tathāpyadoṣa ityāha-na cātra daharasyākāśasyānveṣyatvamiti / evaṃ prāpta ucyate-bhūtākāśasya tāvanna daharatvaṃ, 'yāvanvāyamākāśastāvāneṣo 'ntarhṛdaya ākāśaḥ'ityupamānavirodhāt / tathāhi-'tena tasyopameyatvaṃ rāmarāvaṇayuddhavat / agatyā bhedamāropya gatau satyāṃ na yujyate // 'asti tu daharākāśasya brahmatvena bhūtākāśādbhedenopamānasya gatiḥ / na cānavacchinnaparimāṇamavacchinnaṃ bhavati / tathā satyavacchedānupapatteḥ / na bhūtākāśamānatvaṃ brahmaṇo 'tra vidhīyate, yena 'jyāyānākāśavat'iti śrutivirodhaḥ syāt, api tu bhūtākāśopamānena puṇḍarīkopādhiprāptaṃ daharatvaṃ nivartyate / apica sarva evottare hetavo daharākāśasya bhūtākāśatvaṃ vyāsedhantītyāha-naca kalpitabheda iti / nāpi daharākāśo jīva ityāha-yadyapyātmaśabda iti / 'upalabdheradhiṣṭhānaṃ brahmaṇo deha iṣyate / tenāsādhāraṇatvena deho brahmapuraṃ bhavet // 'dehe hi brahmopalabhyata ityasādhāraṇatayā deho brahmapuramiti vyapadiśyate, na tu brahmavikāratayā / tathāca brahmaśabdārtho mukhyo bhavati / astu vā brahmapuraṃ jīvapuraṃ, tathāpi yathā vatsarājasya pure ujjayinyāṃ maitrasya sajñma bhavati, evaṃ jīvasya pure hṛtpuṇḍarīkaṃ brahmasadanaṃ bhaviṣyati, uttarebhyo brahmaliṅgebhyo brahmaṇo 'vadhāraṇāt / brahmaṇo hi bādhake pramāṇe balīyasi jīvasya ca sādhake pramāṇe sati brahmaliṅgāni kathañcidabhedavivakṣayā jīve vyākhyāyante / na ceha brahmaṇo bādhakaṃ pramāṇaṃ, sādhakaṃ vāsti jīvasya / brahmapuravyapadeśaścopapādito brahmopalabdhisthānatayā / arbhakaukastvaṃ coktam / tasmāt sati saṃbhave brahmaṇi, talliṅgānāṃ nābrahmaṇi vyākhyānamucitamiti brahmaiva daharākāśo na jīvabhūtākāśāviti / śravaṇamananamanuvidya brahmānubhūya caraṇaṃ cārasteṣāṃ kāmeṣu caraṇaṃ bhavatītyarthaḥ / syādetat / daharākāśasyānveṣyatve siddhe tatra vicāro yujyate, natu tadanveṣṭavyam, apitu tadādhāramanyadeva kiñcidityuktamityanubhāṣate-yadapyetaditi / anubhāṣitaṃ dūṣayati-atra brūma iti / yadyākāśādhāramanyadanyeṣṭavyaṃ bhavettadevopari vyutpādanīyaṃ, ākāśavyutpādanaṃ tu kvopayujyata ityarthaḥ / codayati-nanvetadapīti / ākāśakathanamapi tadantarvartivastusadbhāvapradarśanāyaiva / athākāśaparameva kasmānna bhavatītyata āha-taṃ cedbrūyariti / ācāryeṇa hi 'daharo 'sminnantarākāśastasminyadantastadanveṣṭavyaṃ tadvāva vijijñāsitavyam'ityupadiṣṭe 'ntevāsinākṣiptam-'kiṃ tadatra vidyate yadanveṣṭavyam' / puṇḍarīkameva tāvatsūkṣmataraṃ, tadavaruddhamākāśaṃ sūkṣmatamam / tasminsūkṣmatame kimaparamasti / nāstyevetyarthaḥ / tat kimanveṣṭavyamiti / tadasminnākṣepe parisamāpte samādhānāvasara ācāryasyākāśopamānopakramaṃ vacaḥ-'ubhe asmindyāvāpṛthivī samāhite'iti / tasmātpuṇḍarīkāvaruddhākāśāśraye dyāvāpṛthivyāvevānveṣṭavye upadiṣṭe, nākāśa ityarthaḥ / pariharati-naitadevam / evaṃ hīti / syādetat / evamevaitat / no khalvabhyupagamā eva doṣatvena codyanta ityata āha-tatra vākyaśeṣa iti / vākyaśeṣo hi daharākāśātmavedanasya phalavattvaṃ brūte, yacca phalavat tatkartavyatayā codyate, yacca kartavyaṃ tadicchitīti 'tadanveṣṭavyaṃ tadvāva vijijñāsitavyam'iti taddaharākāśaviṣayamavatiṣṭhate / syādetat / dyāvāpṛthivyāvevātmānau bhaviṣyataḥ, tābhyāmevātmā lakṣayiṣyate, ākāśaśabdavat / tataścākāśādhārau tāveva parāmṛśyate ityata āha-asminkāmāḥ samāhitāḥpratiṣṭhitāḥ / eṣa ātmāpahatapāpmeti / anenaprakṛtaṃ dyāvāpṛthivyādisamādhānādhāramākāśamākṛṣya / dyāvāpṛthivyabhidhānavyavahitamapīti śeṣaḥ / nanu satyakāmajñānasyaitatphalaṃ, tadanantaraṃ nirdeśāt, na tu daharākāśavedanasyetyata āha-samuccayārthena caśabdeneti / 'asminkāmāḥ'iti ca 'eṣaḥ'iti caikavacanāntaṃ na dve dyāvāpṛthivyau parāmnaṣṭumarhatīti daharākāśa eva parāmraṣṭavya iti samudāyārthaḥ / tadanena krameṇa 'tasminyadantaḥ'ityatra tacchabdo 'nantaramapyākāśamatilaṅghya hṛtpuṇḍarīkaṃ parāmṛśatatyuktaṃ bhavati / tasmin hṛtpuṇḍarīke yadantarākāśaṃ tadanveṣṭavyamityarthaḥ //14// start bsvbh_1,3.5.15 gatiśabdābhyāṃ tathā hi dṛṣṭaṃ liṅgaṃ ca | bbs_1,3.15 |gatiśabdābhyāṃ tathāhi dṛṣṭaṃ liṅgaṃ ca / uttarebhya ityasya prapañcaḥ etameva daharākāśaṃ prakramya batāho kaṣṭamidaṃ vartate jantūnāṃ tattvāvabodhavikalānāṃ, yadebhiḥ svādhīnamapi brahma na prāpyate / tadyathā cirantananirūḍhanibiḍamalapihitānāṃ kaladhautaśakalānāṃ pathi patitānāmuparyapari saṃcaradbhirapi pānthairdhanāyadbhirgrāvakhṇḍanivahavibhrameṇaitāni nopādiyanta ityabhisaṃdhimatī sādbhutamiva sakhedamiva śrutaḥ pravartate-'imāḥ sarvāḥ prajā aharahargacchantya etaṃ brahmalokaṃ na vindanti'iti / svāpakāle hi sarva evāyaṃ vidvānavidvāṃśca jīvaloko hṛtpuṇḍarīkāśrayaṃ daharākāśākhyaṃ brahmalokaṃ prāpto 'pyanādyavidyātamaḥ paṭalapihitadṛṣṭitayā brahmabhūyamāpanno 'hamasmīti na veda / so 'yaṃ brahmalokaśabdastadgatiśca pratyahaṃ jīvalokasya daharākāśasyaiva brahmarūpalokatāmāhatuḥ / tadetadāha bhāṣyakāraḥ-itaśca parameśvara eva daharo yasmāddaharavākyaśeṣa iti / tadanena gatiśabdau vyākhyātau / 'tathāhi dṛṣṭam'iti sūtrāvayavaṃ vyācaṣṭe-tathāhyaharaharjīvānāmiti / vede ca loke ca dṛṣṭam / yadyapi suṣuptasya brahmabhāve laukikaṃ na pramāṇāntaramasti, tathāpi vaidikīmeva prasiddhiṃ sthāpayitumucyate, īdṛśī nāmeyaṃ vaidikī prasiddhiryalloke 'pi gīyata iti / yathā śrutyantare yathā ca loke tatheha brahmalokaśabdo 'pīti yojanā / 'liṅgaṃ ca'iti sūtrāvayavavyākhyānaṃ codyamukhenāvatārayati-nanu kamalāsanalokamapīti / pariharati-gamayedyadi brahmaṇo loka iti / atra tāvanniṣādasthapatinyāyena ṣaṣṭhīsamāsātkarmadhārayo balīyāniti sthitameva, tathāpīha ṣaṣṭhisamāsanirākaraṇena karmadhārayasamāsasthāpanāya liṅgamapyadhikamastīti tadapyuktaṃ sūtrakāreṇa / tathāhi-lokavedaprasiddhāharaharbrahmalokaprāptyabhidhānameva liṅgaṃ kamalāsanalokaprāptervipakṣādasaṃbhavādvyāvartamānaṃ ṣaṣṭhīsamāsāśaṅkāṃ vyāvartayaddaharākāśaprāptāvevāvatiṣṭhate, naca daharākāśo brahmaṇo lokaḥ kintu tadbrahmeti brahma ca tallokaśceti karmadhārayaḥ siddho bhavati / lokyata iti lokaḥ / hṛtpuṇḍarīkasthaḥ khalvayaṃ lokyate / yatkhalu puṇḍarīkasthamantaḥkaraṇaṃ tasminviśuddhe pratyāhṛtetarakaraṇānāṃ yogināṃ nirmala ivodake candramaso bimbamatisvacchaṃ caitanyaṃ jyotiḥsvarūpaṃ brahmāvalokyata iti //15// start bsvbh_1,3.5.16 dhṛteś ca mahimno 'syāsminn upalabdheḥ | bbs_1,3.16 |dhṛteśca mahimno 'syāsminnupalabdheḥ / sautro dhṛtiśabdo bhāvavacanaḥ / dhṛteśca parameśvara eva daharākāśaḥ / kutaḥ, asya dhāraṇalakṣaṇasya mahimno 'sminneveśvara eva śrutyantareṣūpalabdheḥ / nigadavyākhyānamasya bhāṣyam //16// start bsvbh_1,3.5.17 prasiddheś ca | bbs_1,3.17 |prasiddheśca / na ceyamākāśaśabdasya brahmaṇi lakṣyamāṇavibhutvādiguṇayogādvṛttiḥ sāṃpratikī, yathā rathāṅganāmā cakravāka iti lakṣaṇā, kintvatyantanirūḍheti sūtrārthaḥ / ye tvākāśaśabdo brahmaṇyapi mukhya eva nabhovadityācakṣate, taiḥ 'anyāyaścānekārthatvam'iti ca 'ananyalabhyaḥ śabdārthaḥ'iti ca mīmāṃsakānāṃ mudrābhedaḥ / kṛtaḥ / labhyate hyākāśaśabdādvibhutvādiguṇayogenāpi brahma / naca brahmaṇyeva mukhyo nabhasi tu tenaiva guṇayogena vartsyatīti vācyam / lokādhīnāvadhāraṇatvena śabdārthasaṃbandhasya vaidikapadārthapratyayasya tatpūrvakatvāt / nanu 'yāvanvā ayamākāśastāvāneṣo 'ntarhṛdaya ākāśaḥ'iti vyatirekanirdeśānna lakṣaṇā yuktā / nahi bhavati gaṅgāyāḥ kūlamiti vivakṣite gaṅgāyā gaṅgeti prayogaḥ tatkimidānīṃ 'paurṇamāsyāṃ paurṇamāsyā yajeta' 'amāvasyāyāmamāvāsyayā'ityasādhurvaidikaḥ prayogaḥ / naca paurṇamāsyāmāvāsyāśabdāvagneyādiṣu mukhyau / yaccoktaṃyatra śabdārthapratītistatra lakṣaṇā'yatra punaranyārthe niścite śabdāprayogastatra vācakatvameveti, tadayuktam / ubhayasyāpi vyabhicārāt / 'somena yajeta'iti śabdādarthaḥ pratīyate / na cātra kasyacillākṣaṇikatvamṛte vākyārthāt / naca 'ya evaṃ vidvān paurṇamāsīṃ yajate ya evaṃ vidvānamāvāsyām'ityatra paurṇamāsyamāvāsyāśabdau na lākṣaṇikau / tasmādyatkiñcidetaditi //17// start bsvbh_1,3.5.18 itaraparāmarśāt sa iti cen nāsaṃbhavāt | bbs_1,3.18 |itaraparāmarśātsa iti cennāsaṃbhavāt / samyak prasīdatyasmin jīvo viṣayendriyasaṃyogajanitaṃ kāluṣyaṃ jahātīti suṣuptiḥ saṃprasādo jīvasyāvasthābhedaḥ na brahmaṇaḥ tathā śarīrātsamutthānamapi śarīrāśrayasya jīvasya, natvanāśrayasya brahmaṇaḥ / tasmādyathā pūrvoktairvākyaśeṣagatairliṅgairbrahmāvagamyate dahārākāśaḥ, evaṃ vākyaśeṣagatābhyāmeva saṃprasādasamutthānābhyāṃ daharākāśo jīvaḥ kasmānnāvagamyate / tasmānnāsti vinigamaneti śaṅkārthaḥ / 'nāsaṃbhavāt' / saṃprasādasamutthanābhyāṃ hi jīvaparāmarśo na jīvaparaḥ, kintu tadīyatāttvikarūpabrahmabhāvaparaḥ / tathā caiṣa parāmarśo brahmaṇa eveti na saṃprasādasamutthāne jīvaliṅgam, api tu brahmaṇa eva tādarthyādityagre vakṣyate / ākāśopamānādayastu brahmāvyabhicāriṇaśca brahmaparāścetyasti vinigamanetyarthaḥ //18// start bsvbh_1,3.5.19 uttarāc ced āvirbhūtasvarūpas tu | bbs_1,3.19 |uttarāccedāvirbhūtasvarūpastu / daharākāśameva prakṛtyopākhyāyate-yamātmānamanviṣya sarvāṃśca lokānāpnoti sarvāṃśca kāmān, tamātmānaṃ vividiṣantau surāsurarājavindravirocanau samitpāṇī prajāpatiṃ varivasitumājagmatuḥ / āgatya ca dvātriṃśataṃ varṣāṇi tatparicaraṇaparau brahmacaryamūṣatuḥ / athaitau prajāpatiruvāca, kiṅkāmāvihasthau yuvāmiti / tāvūcatuḥ, ya ātmāpahatapāpmā tamāvāṃ vividiṣāva iti / tataḥ prajāpatiruvāca, ya eṣo 'kṣiṇi puruṣo dṛśyate eṣa ātmāpahatapāpmatvādiguṇaḥ, yadvijñānātsarvalokakāmāvāptiḥ / etadamatṛtamabhayam / athaitacchutvaitāvaprakṣīṇakalmaṣāvaraṇatayā chāyāpuruṣaṃ jagṛhatuḥ / prajāpatiṃ ca papracchatuḥ, atha yo 'yaṃ bhagavo 'psu dṛśyate, yaścādarśe, yaśca svaṅgādau katama eteṣvasau atavaika eva sarveṣviti / tametayoḥ śrutvā praśnaṃ prajāpatirbatāho sudūramudbhrāntāvetau, asmābhirakṣisthāna ātmopadiṣṭaḥ, etau ca chāyāpuruṣaṃ pratipannau, tadyadi vayaṃ bhrāntau stha iti brūmastataḥ svātmani samāropitapāṇḍityabahumānau vimānitau santau daurmanasyena yathāvadupadeśaṃ na gṛhṇīyātām, ityanayorāśayamanurudhya yathārthaṃ grāhayiṣyāma ityabhisaṃdhimānpratyuvāca, udaśarāva ātmānamavekṣethāmasminyatpaśyathastadbrūtamiti / tau ca dṛṣṭvā saṃtuṣṭahṛdayau nābrūtām / atha prajāpitiretau viparītagrāhiṇau mā bhūtāmityāśayavānpapraccha, kimatrāpaśyatāmiti / tau hocatuḥ, yathaivāvamaticirabrahmacaryacaraṇasamupajātāyatanakhalomādimantāvevamāvayoḥ pratirūpakaṃ nakhalomādimadudaśarāve 'paśyāveti / punaretayośchāyātmavibhramamapaninīṣuryathaiva hi chāyāpuruṣa upajanāpāyadharmābhedenāvagamyamāna ātmalakṣaṇavirahānnātmaivevamevedaṃ śarīraṃ nātmā, kintu tato bhinnamityanvayavyatirekābhyāmetau jānīyātāmityāśayavān prajāpatiruvāca, sādhvalaṅkṛtau suvasanau pariṣkṛtau bhūtvā punarudaśarāve paśyatamākmānaṃ, yaccātra paśyathastadbrūtamiti / tau ca sādhvalaṅkṛtau suvasanau chinnanakhalomānau bhūtvā tathaiva cakratuḥ / punaśca prajāpatināpṛṣṭau tāmeva chāyāmātmānamūcatuḥ / tadupaśrutya prajāpatiraho batādyāpi na praśānta enayorvibhramaḥ, tadyathābhimatamevātmatattvaṃ kathayāmi tāvat / kālena kalmaṣe kṣīṇe 'smadvacanasaṃdarbhapaurvāparyalocanayātmatattvaṃ pratipatsyete svayameveti matvovāca, eṣa ātmaitadamṛtamabhayametadbrahmeti / tayorvirocano dehānupātitvācchāyāyā deha evātmatattvamiti matvā nijasadanamāgatya tathaivāsurānupadideśa / devendrastvaprāptanijasadano 'dhvanyeva kiñcidvaralakalmaṣatayā chāyātmani śarīraguṇadoṣānuvidhāyini taṃ taṃ doṣaṃ paribhāvayan nāhamatra chāyātmadarśane bhogyaṃ paśyāmīti prajāpatisamīpaṃ samitpāṇiḥ punarevevāyaṃ āgataśca prajāpatināgamanakāraṇaṃ pṛṣṭaḥ pathi paribhāvitaṃ jagāda / prajāpatistu suvyākhyātamapyātmatattvamakṣīṇakalmaṣāvaraṇatayā nāgrahīḥ, tatpunarapi tatprakṣayāyā carāparāṇi dvātriṃśataṃ varṣāṇi brahmacaryaṃ, atha prakṣīṇakalmaṣāya te ahametamevātmānaṃ bhūyo 'nuvyākhyāsyāmītyavocat / sa ca tathā caritabrahmacaryaḥ surendraḥ prajāpatimupasasāda / upapannāya cāsmai prajāpatirvyacaṣṭe, ya ātmāpahatapāpmādilakṣaṇo 'kṣaṇa darśitaḥ so 'yaṃ ya eṣa svapne mahīyamāno vanitādibhiranekadhā svapnopabhogān bhuñjāno virahatīti / asminnapi devendro bhayaṃ dadarśa / yadyapyayaṃ chāyāpuruṣavanna śarīradharmānanupatati, tathāpi śokabhayādivividhabādhānubhavānna tatrāpyasti svastiprāptirityuktavati madhavati punaraparāṇi cara dvātriṃśataṃ varṣāṇi svacchaṃ brahmacaryamidānīmapyakṣīṇakalmaṣo 'sītyūce prajāpatiḥ / athāsminnevaṅkāramupasanne madhavati prajāpatiruvāca, ya eṣa ātmāpahatapāpmādiguṇo darśito 'kṣiṇi ca svapne ca sa eṣa yo viṣayendriyasaṃyogavirahātprasannaḥ suṣuptāvasthāyāmiti / atrāpi nendro nirvavāra / yathā hi jāgradvā svapnagato vāyamahamasmīti imāni bhūtāmani ceti vijānāti naivaṃ suṣuptaḥ kiñcidapi vedayate, tadā khalvayamacetayamāno 'bhāvaṃ prāpta iva bhavati / tadiha kā nirvṛttiriti / eva muktavati madhavati batādyāpi na te kalmaṣakṣayo 'bhūt / tatpunaraparāṇi cara pañca varṣāṇi brahmacaryamityavocatprajāpatiḥ / tadevamasya madhonastribhiḥ paryāyairvyatīyuḥ ṣaṇṇavativarṣāṇi / caturthe ca paryāye pañca varṣāṇītyekottaraṃ śataṃ varṣāṇi brahmacaryaṃ carataḥ sahasrākṣasya saṃpedire / athāsmai brahmacaryasaṃpadunmṛditakalmaṣāya madhavate ya eṣo 'kṣiṇi yaśca svapne yaśca suṣupte anusyūta eṣa ātmāpahatapāpmādiguṇako darśitaḥ, tameva 'madhavan martyaṃ vai śarīram'ityādinā vispaṣṭaṃ vyācaṣṭe prajāpatiḥ / ayamasyābhisaṃdhiḥ-yāvatkiñcit sukhaṃ duḥkhamāgamāpāyi tatsarvaṃ śarīrendriyāntaḥkaraṇasaṃbandhi, na tvātmanaḥ / sa punaretāneva śarīrādīn anādyavidyāvāsanāvaśādātmatvenābhipratītastadgatena sukhaduḥkhena tadvantamātmānamabhimanyamāno 'nutapyate / yadā tvayamapahatapāpmatvādilakṣaṇamudāsīnamātmānaṃ dehādibhyo viviktamanubhavati, athāsya śarīravato 'pyaśarīrasya na dehādidharmasukhaduḥkhaprasaṅgo 'stīti nānutapyate, kevalamayaṃ nice caitanyānandaghane rūpe vyavasthitaḥ samastalokakāmān prāpto bhavati / etasyaiva hi paramānandasya mātrāḥ sarve kāmāḥ / duḥkhaṃ tvavidyānirmāṇamiti na vidvānāpnoti / 'aśīlitopaniṣadāṃ vyāmoha iha jāyate / teṣāmanugrahāyedamupākhyānamavartayam // 'evaṃ vyavasthita uttarādvākyasaṃdarbhātprājāpatyāt akṣiṇi ca svapne suṣupte ca caturtho ca paryāye 'eṣa saṃprasādo 'smāccharīrātsamutthāya'iti jīvātmaivopahatapāpmādiguṇaḥ śrutyocyate / no khalu parasyākṣisthānaṃ saṃbhavati / nāpi svapnādyavasthāyogaḥ / nāpi śarīrātsamutthānam / tasmādyasyaitat sarvaṃ so 'pahatapāpmādiguṇaḥ śrutyoktaḥ / jīvasya caitat sarvamiti sa evāpahatapāpmādiguṇaḥ śrutyokta iti nāpahatapāpmādibhiḥ paraṃ brahma gamyate / nanu jīvasyāpahatapāpmatvādayo na saṃbhavantītyuktam / vacanādbhaviṣyati / kimiva vacanaṃ na kuryāt / nāsti vacanasyātibhāraḥ / naca mānāntaravirodhaḥ / nahi jīvaḥ pāpmādisvabhāvaḥ, kintu vāgbuddhiśarīrārambhasaṃbhavo 'sya pāpmādiḥ śarīrādyabhāve na bhavati dhūma iva dhūmadhvajābhāva iti śaṅkārthaḥ / nirākaroti-taṃ prati brūyāt āvirbhūtasvarūpastu / ayamabhisaṃdhiḥ-paurvāparyālocanayā tāvadupaniṣadāṃ śuddhabuddhamuktamekamaprapañcaṃ brahma tadatiriktaṃ ca sarvaṃ tadvivarto rajjoriva bhujaṅga ityatra tātparyamavagamyate / tathāca jīvo 'pyavidyākalpitadehendriyādyupahitaṃ rūpaṃ brahmaṇo na tu svābhāvikaḥ / evaṃ ca nāpahatapāpmatvādayastasminnavidyopādhau saṃbhavinaḥ / āvirbhūtabrahmarūpe tu nirupādhau saṃbhavanto brahmaṇa eva na jīvasya / evaṃ ca brahmaivāpahatāpāpmādiguṇaṃ śrutyuktamiti tadeva daharākāśo na jīva iti / syādetat / svarūpāvirbhāve cedbrahmaiva na jīvaḥ, tarhi vipratiṣiddhamidamabhidhīyate jīva āvirbhūtasvarūpa iti, ata āha-bhūtapūrvagatyeti / udaśarāvabrāhmaṇeneti / yathaiva hi madhonaḥ pratibimbānyudaśarava upajanāpāyadharmakāṇyātmalakṣaṇavirahānnātmā, evaṃ dehendriyādyapyupajanāpāyadharmakaṃ nātmetyudaśarāvadṛṣṭāntena śarīrātmatāyā vyutthānaṃ bādha iti / codayati-kathaṃ punaḥ svaṃ ca rūpamiti / dravyāntarasaṃsṛṣṭaṃ hi tenābhibhūtaṃ tasmādvivicyamānaṃ vyajyate hematārakādi / kūṭasthanityasya punaranyenāsaṃsṛṣṭasya kuto vivecanādabhivyaktiḥ / naca saṃsārāvasthāyāṃ jīvo 'nabhivyaktaḥ / dṛṣṭyādayo hyasya svarūpaṃ, te ca saṃsārāvasthāyāṃ bhāsanta iti kathaṃ jīvarūpaṃ na bhāsata ityarthaḥ / pariharati-prāgvivekajñānotpatteriti / ayamarthaḥ-yadyapyasya kūṭasthanityasyānyasaṃsargo na vastuto 'sti, yadyapi ca saṃsārāvasthāyāmasya dṛṣṭyādirūpaṃ cakāsti, tathāpyanirvācyānādyavidyāvaśādavidyākalpitaireva dehendriyādibhirasaṃsṛṣṭamapi saṃsṛṣṭamiva viviktamapyaviviktamiva dṛṣṭyādirūpamasya prathate / tathāca dehendriyādigataistāpādibhistāpādimadiva bhavatīti / upapāditaṃ caitadvistareṇādhyāsabhāṣya iti nehopapādyate / yadyapi sphaṭikādayo japākusumādisaṃnihitāḥ, saṃnidhānaṃ ca saṃyuktasaṃyogātmakaṃ, tathā ca saṃyuktāḥ, tathāpi na sākṣājjapādikusumasaṃyogina ityetāvatā dṛṣṭāntitā iti / vedanā harṣabhayaśokādayaḥ / dārṣṭāntike yojayati-tathā dehādīti / 'saṃprasādo 'smāccharīrātsamutthāya paraṃ jyotirupasaṃpadya svena rūpeṇābhiniṣpadyate'ityetadvibhajate-śrutikṛtaṃ vivekavijñānamiti / tadanena śravaṇamananadhyānābhyāsādvivekavijñānamuktvā tasya vivekavijñānasya phalaṃ kevalātmarūpasākṣātkāraḥ svarūpeṇābhiniṣpattiḥ, sa ca sākṣātkāro vṛttirūpaḥ prapañcamātraṃ pravilāpayan svayamapi prapañcarūpatvātkatakaphalavatpravilīyate / tathāca nirmṛṣṭanikhilaprapañcajālamanupasargamaparādhīnaprakāśamātmajyotiḥ siddhaṃ bhavati / tadidamuktam-paraṃ jyotirupasaṃpadyeti / atra copasaṃpattāvuttarakālāyāmapi ktvāprayogo mukhaṃ vyādāya svapitītīvanmantavyaḥ / yadā ca vivekasākṣātkāraḥ śarīrātsamutthānaṃ, na tu śarīrāpādānakaṃ gamanam, tadā tatsaśarīrasyāpi saṃbhavati prārabdhakāryakarmakṣayasya purastādityāha-tathā vivekāvivekamātreṇeti / na kevalaṃ 'sa yoha vai tatparamaṃ brahma veda brahmaiva bhavati'ityādiśrutibhyo jīvasya paramātmano 'bhedaḥ, prājāpatyavākyasaṃdarbhaparyālocanayapyevameva pratipattavyamityāha-kutaścaitadevaṃ pratipattavyamiti / syādetat / praticchāyātmavajjīvaṃ paramātmano vastuto bhinnamapyamṛtābhayātmatvena grāhayitvā paścātparamātmānamṛtābhayādimantaṃ prajāpatirgrāhyati, na tvayaṃ jīvasya paramātmabhāvamācaṣṭe chāyātmana ivetyata āha-nāpi praticchāyātmāyamakṣilakṣita iti / akṣilakṣito 'pyātmaivopadiśyate na chāyātmā / tasmādasiddho dṛṣṭānta ityarthaḥ / kiñca dvitīyādiṣvapi paryāyeṣu 'etaṃ tveva te bhūyo 'nuvyākhyāyasyāmi'ityupakramātprathamaparyāyanirdiṣṭo na chāyāpuruṣaḥ, api tu tato 'nyo dṛṣṭātmeti darśayati, anyathā prajāpateḥ pratārakatvaprasaṅgādityata āha-tathā dvitīye 'pīti / atha chāyāpuruṣa eva jīvaḥ kasmānna bhavati / tathāca chāyāpuruṣa evaitamiti parāmṛśyata ityata āha-kiñcāhamadya svapne hastinamiti / kiñceti samuccayābhidhānaṃ pūrvopapattisāhityaṃ brūte, tacca śaṅkānirākaraṇadvāreṇa / chāyāpuruṣo 'sthāyī, sthāyī cāyamātmā cakāsti, pratyabhijñānādityarthaḥ / nahi khalvayamevamiti / ayaṃ suṣuptaḥ / saṃprati suṣuptāvasthāyām / ahamātmānamahaṅkārāspadamātmānam / na jānāti / kena prakāreṇa na jānātītyata āha-ayamahamasmīmāni bhūtāni ceti / yathā jāgṛtau svapne ceti / 'nahi vijñāturvijñāterviparilopo vidyate 'vināśitvāt'ityanenāvināśitvaṃ siddhavaddhetukurvatā suptotthitasyātmapratyabhijñānamuktam, ya evāhaṃ jāgaritvā suptaḥ sa evaitarhi jāgarmīti / ācāryadeśīyamatamāha-kecittviti / yadi hyetamityanenānantaroktaṃ cakṣuradhiṣṭhānaṃ puruṣaṃ parāmṛśya tasyātmatvamucyeta tato na bhavecchāyāpuruṣaḥ / na tvetadasti / vākyopakramasūcitasya parātmanaḥ parāmarśāt / na khalu jīvātmano 'pahatapāpmatvādiguṇasaṃbhava ityarthaḥ / tadetaddūṣayati-teṣāmetamiti / subodham / matāntaramāha-aparetu vādina iti / yadi na jīvaḥ / kartā bhoktā ca vastuto bhavet, tatastadāśrayāḥ karmavidhaya uparudhyeran / sūtrakāravacanaṃ ca 'nāsaṃbhavāt'iti kupyeta / tatkhalu brahmaṇo guṇānāṃ jīve 'saṃbhavamāha / na cābhede brahmaṇo jīvānāṃ brahmaguṇānāmasaṃbhavo jīveṣviti teṣāmabhiprāyaḥ / teṣāṃ vādināṃ śārīrakeṇaivottaraṃ dattam / tathāhi-paurvāparyaparyālocanayā vedāntānāmekamadvayamātmatattvaṃ, jīvāstvavidyopadhānakalpitā ityatra tātparyamavagamyate / naca vastusato brahmaṇo guṇāḥ samāropiteṣu jīveṣu saṃbhavanti / no khalu vastusatyā rajjvā dharmāḥ sevyatvādayaḥ samāropite bhujaṅge saṃbhavinaḥ / naca samāropito bhujaṅgo rajjvā bhinnaḥ / tasmānna sūtravyākopaḥ / avidyākalpitaṃ ca kartṛtvabhoktṛtvaṃ yathālokasiddhamupāśritya karmavidhayaḥ pravṛttāḥ, śyenādividhaya iva niṣiddhe 'pi 'na hiṃsyātsarvā bhūtāni' iti sādhyāṃśe 'bhicāre 'tikrāntaniṣedhaṃ puruṣamāśrityāvidyāvatpuruṣāśrayatvācchāstrasyetyuktam / tadidamāha-teṣāṃ sarveṣāmiti //19// start bsvbh_1,3.5.20 nanu brahmacedatra vaktavyaṃ kṛtaṃ jīvaparāmarśenetyuktamityata āha- anyārthaś ca parāmarśaḥ | bbs_1,3.20 |anyārthaśca parāmarśaḥ / jīvasyopādhikalpitasya brahmabhāva upadeṣṭavyaḥ, na cāsau jīvamaparāmṛśya śakya upadeṣṭumiti tisṛṣvavasthāsu jīvaḥ parāmṛṣṭaḥ / tadbhāvapravilayanaṃ tasya pāramārthikaṃ brahmabhāvaṃ darśayitumityarthaḥ //20// start bsvbh_1,3.5.21 alpaśruter iti cet tad uktam | bbs_1,3.21 |alpaśruteriti cettaduktam /nigadavyākhyātena bhāṣyeṇa vyākhyātam //21// start bsvbh_1,3.6.22 anukṛtes tasya ca | bbs_1,3.22 |anukṛtestasya ca / 'abhānaṃ tejaso dṛṣṭaṃ sati tejo 'ntare yataḥ / tejodhātvantaraṃ tasmādanukārācca gamyate // 'balīyasā hi saureṇa tejasā mandaṃ tejaścandratārakādyabhibhūyamānaṃ dṛṣṭaṃ, na tu tejaso 'nyena / ye 'pi pidhāyakāḥ pradīpasya gṛhaghaṭādayo na te svabhāsā pradīpaṃ bhāsayitumīśate / śrūyate ca-'tasya bhāsā sarvamidaṃ vibhāti'iti / sarvaśabdaḥ prakṛtasūryādyapekṣaḥ / na cātulyarūpe 'nubhānamityanukāraḥ saṃbhavati / nahi gāvo varāhamanudhāvantīti kṛṣṇavihaṅgānudhāvanamupapadyate gavām, api tu tādṛśasūkarānudhāvanam / tasmādyadyapi 'yasmin dyauḥ pṛthivī cāntarikṣamotam'iti brahma prakṛtaṃ, tathāpyabhibhavānukārasāmarthyalakṣaṇena liṅgena prakaraṇabādhayā tejodhāturavagamyate, na tu brahma, liṅgānupapatteḥ / tatra taṃ tasyeti ca sarvanāmapadāni pradarśanīyamevāvamrakṣyanti / naca tacchabdaḥ pūrvoktaparāmarśīti niyamaḥ samasti / nahi 'tena raktaṃ rāgāt' 'tasyāpatyam'ityādau pūrvoktaṃ kiñcidasti / tasmātpramāṇāntarāpratītamapi tejo 'ntaramalaukikaṃ śabdādupāsyatvena gamyata iti prāpte ucyate-'brahmaṇyeva hi talliṅgaṃ na tu tejasyalaukike / tasmānna tadupāsyatve brahma jñeyaṃ tu gamyate // ' 'tameva bhāntat'ityatra kimalaukikaṃ tejaḥ kalpayitvā sūryādīnāmanubhānamupapadyatām, kiṃvā 'bhārūpaḥ satyasaṃkalpaḥ'iti śrutyantaraprasiddhena brahmaṇo bhānena sūryādīnāṃ bhānamupapādyatāmiti viśaye na śrutasaṃbhave 'śrutasya kalpanā yujyata ityaprasiddhaṃ nālaukikamupāsyaṃ tejo yujyate, api tu śrutiprasiddhaṃ brahmaiva jñeyamiti / tadetadāha-prājña evātmā bhavitumarhati / virodhamāha-samatvācceti / nanu svapratibhāne sūryādayaścākṣuṣaṃ tejo 'pekṣante / na hyandhenaite dṛśyante / tathā tadeva cākṣuṣaṃ tejo bāhyasauryāditejaḥāpyāyitaṃ rūpādi prakāśayati nānāpyāyitam, andhakāre 'pi rūpadarśanaprasaṅgādityata āha-yaṃ bhāntamanubhāyuriti / nahi tejontarasya tejo 'ntarāpekṣāṃ vyāsedhāmaḥ, kintu tadbhānamanubhānam / naca locanabhānamanubhānti sūryādayaḥ / tadidamuktam-nahi pradīpa iti / pūrvapakṣamanubhāṣya vyabhicāramāha-yadapyuktamiti / etaduktaṃ bhavati-yadi svarūpasāmyābhāvamabhipretyānukāro nirākriyate, tadā vyabhāciraḥ / atha kriyāsāmyābhāvaṃ, so 'siddhaḥ / asti hi vāyurajasoḥ svarūpavisadṛśayorapi niyatadigdeśavahanakriyāsāmyam / vanhyayaḥ piṇḍayostu yadyapi dahanakriyā na bhidyate tathāpi dravyabhedena kriyābhedaṃ kalpayitvā kriyāsādṛśyaṃ vyākhyeyam / tadevamanukṛteriti vibhajya tasya ceti sūtrāvayavaṃ vibhajate-tasya ceti caturthamiti / jyotiṣāṃ sūryādīnāṃ brahma jyotiḥprakāśakamityarthaḥ / tejo 'ntareṇānindriyabhāvamāpannena sūryāditejo vibhātītyaprasiddham / sarvaśabdasya hi svarasato niḥśeṣābhidhānaṃ vṛttiḥ / sā tejedhātāvalaukike rūpamātraprakāśake saṃkucet / brahmaṇi tu niḥśeṣajagadavabhāsake na sarvaśabdasya vṛttiḥ saṃkucatīti-tatraśabdamāharanniti / sarvatra khalvayaṃ tatraśabdaḥ pūrvoktaparāmarśī / 'tena raktaṃ rāgāt'ityādāvapi prakṛteḥ parasminpratyayer'thabhede 'nvākhyāyamāne prātipadikapratyarthasya pūrvavṛttatvamastīti teneti tatparāmarśānna vyabhāciraḥ / tathāca sarvanāmaśrutireva brahmopasthāpayati / tena bhavatu nāma prakaraṇālliṅgaṃ balīyaḥ, śrutistu liṅgādbalīyasīti śrautamiha brahmaiva gamyata iti / api cāpekṣitānapekṣitābhādhānayorapekṣitābhidhānaṃ yuktaṃ, dṛṣṭārthatvādityāha-anantaraṃ ca hiraṇmaye pare kośa iti / asminvākye jyotiṣāṃ jyotirityuktaṃ, tatra kathaṃ tat jyotiṣāṃ jyotirityapekṣāyāmitadamupatiṣṭhate-na tatra sūrya iti / svātantryeṇa tūcyamāne 'napekṣitaṃ syādadṛṣṭārthamiti / brahmaṇyapi caiṣāṃ bhānapratiṣedho 'vakalpata iti / ayamabhiprāyaḥ-'na tatra sūryo bhāti'iti neyaṃ satisaptamī, yataḥ sūryādīnāṃ tasmin satyabhibhavaḥ pratīyeta / api tu viṣayasaptamī / tena na tatra brahmaṇi prakāśayitavye sūryādayaḥ prakāśakatayā bhānti, kintu brahmaiva sūryādiṣu prakāśayitavyeṣu prakāśakatvena bhāti / tacca svayaṃprakāśam,agṛhyo nahi gṛhyata ityādiśrutibhya iti //22// start bsvbh_1,3.6.23 api ca smaryate | bbs_1,3.23 | api ca smaryate / na tadbhāsayata itibrahmaṇo 'grāhyatvamuktam / yadādityagatamityanena tasyaiva grāhakatvamuktamiti //23// start bsvbh_1,3.7.24 śabdād eva pramitaḥ | bbs_1,3.24 |śabdādeva pramitaḥ / 'nāñjasā mānabhedo 'sti parasminmānavarjite / bhūtabhavyeśitā jīve nāñjasī tena saṃśayaḥ // 'kimaṅguṣṭhamātraśrutyanugrahāya jīvopāsanāparametadvākyamastu, tadanurodhena ceśānaśrutiḥ kathañcidvāyākhyāyatām, āhosvidīśānaśrutyanugrahāya brahmaparametadastu, tadanurodhenāṅguṣṭhamātraśrutiḥ kathañcinnīyatām / tatrānyatarasyānyatarānurodhaviṣaye prathamānurodho nyāyya ityaṅguṣṭhaśrutyanurodheneśānaśrutirnetavyā / apica yuktaṃ hṛtpuṇḍarīkadaharasthānatvaṃ paramātmānaḥ, sthānabhedanirdeśāt / taddhi tasyopalabdhisthānaṃ, śālagrāma iva kamalanābhasya bhagavataḥ / naca tathehāṅguṣṭhamātraśrutyā sthānabhedo nirdiṣṭaḥ parimāṇamātranirdeśāt / naca 'madhya ātmani'ityatra sthānabhedo 'vagamyate / ātmaśabdo hyayaṃ svabhāvavacano vā jīvavacano vā brahmavacano vā syāt / tatra svabhāvasya svabhavitradhīnanirūpaṇatayā svasya ca bhavituranirdeśānna jñāyate kasya madhya iti / naca jīvaparayorasti madhyamañjaseti naiṣa sthānanirdeśo vispaṣṭaḥ / spaṣṭastu parimāṇanirdeśaḥ / parimāṇabhedaśca parasminna saṃbhavatīti jīvātmaivāṅguṣṭhamātraḥ / sa khalvantaḥkaraṇādyupādhikalpito bhāgaḥ paramātmanaḥ / antaḥkaraṇaṃ ca prāyeṇa hṛtkamalakośasthānaṃ, hṛtkamalakośaśca manuṣyāṇāmaṅguṣṭhamātra iti tadavacchinno jīvātmāpyaṅguṣṭhamātraḥ, nabha iva vaṃśaparvāvacchinnamaratrimātram / api ca jīvātmanaḥ spaṣṭamaṅguṣṭhamātratvaṃ smaryate-'aṅguṣṭhamātraṃ puruṣaṃ niśicakarṣa yamo balāt'iti / nahi sarveśasya brahmaṇo yamena balānniṣkarṣaḥ kalpate / yamo hi jagau-'hariguruvaśago 'smi na svatantraḥ prabhavati saṃyamane mamāpi viṣṇuḥ'iti / tenāṅguṣṭhamātratvasya jīve niśchayādāpekṣikaṃ kiñcidbhūtabhavyaṃ prati jīvasyeśānatvaṃ vyākhyeyam / ' etadvai tat'iti ca pratyakṣajīvarūpaṃ parāmṛśati / tasmājjīvātmaivātropāsya iti prāptam / evaṃ prāpte 'bhidhīyate-'praśnottaratvādīśānaśravaṇasyāviśeṣataḥ / jīvasya brahmarūpatvapratyāyanaparaṃ vacaḥ // 'iha hi bhūtabhavyamātraṃ prati niraṅkuśamīśānatvaṃ pratīyate / prāk pṛṣṭaṃ cātra brahma 'anyatra dharmādanyatrādharmāt'ityādinā / tadanantarasya saṃdarbhasya tatprativacanatociteti 'etadvai tat'iti brahmābhidhānaṃ yuktam / tathā cāṅguṣṭhamātratayā yadyapi jīve 'vagamyate tathāpi na tatparametadvākyaṃ, kintvaṅguṣṭhamātrasya jīvasya brahmarūpatāpratipādanaparam / evaṃ niraṅkuśamīśānatvaṃ na saṃkocayitavyam / naca brahmapraśnottaratā hātavyā / tena yathā 'tattvamasi'iti vijñānātmanastvaṃpadārthasya taditi paramātmanaikatvaṃ pratipādyate, tathehāpyaṅguṣṭhaparimitasya vijñānātmana īśānaśrutyā brahmabhāvaḥ pratipādya iti yuktam //24// start bsvbh_1,3.7.25 hṛdyapekṣayā tu manuṣyādhikāratvāt | bbs_1,3.25 | hṛdyapekṣayā tu manuṣyādhikāratvāt / sarvagatasyāpi parabrahmaṇo hṛdaye 'vasthānamapekṣyetijīvābhiprāyam / na cānyaḥ paramātmāna iha grahaṇamarhatīti na jīvaparametadvākyamityarthaḥ / manuṣyāneveti / traivarṇikāneva / arthitvāditi / antaḥsaṃjñānāṃ mokṣamāṇānāṃ ca kāmyeṣu karmasvadhikāraṃ niṣedhati-śaktatvāditi tiryagdevarṣīṇāmaśaktānāmadhikāraṃ nivartayati / upanayanādiśāstrāccetiśūdrāṇāmanadhikāritāṃ darśayati / yadapyuktaṃ parimāṇopadeśātsmṛteśceti / yadyetatparamātmaparaṃ kimiti tarhi jīva ihocyate / nanu paramātmaivocyatām / ucyate ca jīvaḥ, tasmājjīvaparameveti bhāvaḥ / pariharati-tatpratyucyata iti / jīvasya hi tattvaṃ paramātmabhāvaḥ, tadvaktavyam, naca tajjīvamanabhidhāya śakyaṃ vaktumiti jīva ucyata ityarthaḥ //25// start bsvbh_1,3.8.26 tadupary api bādarāyaṇaḥ saṃbhavāt | bbs_1,3.26 |taduparyapi bādarāyaṇaḥ saṃbhavāt / devarṣīṇāṃ brahmavijñānādhikāracintā samanvayalakṣaṇe 'saṃgatetyasyāḥ prāsaṅgikīṃ saṃgatiṃ darśayituṃ prasaṅgamāha-aṅguṣṭhamātraśrutiriti / syādetat / devādīnāṃ vividhavicitrānandabhogabhogināṃ vairāgyābhāvānnārthitvaṃ brahmavidyāyāmityata āha-tatrārthitvaṃ tāvanmokṣaviṣayamiti / kṣayātiśayayogyasya svargādyupabhoge 'pi bhāvādasti vairāgyamityarthaḥ / nanu devādīnāṃ vigrahādyabhāvendriyārthasaṃnikarṣajāyāḥ pramāṇādivṛtteranupapatteravidvattayā sāmarthyābhāvena nādhikāra ityata āha-tadā sāmarthyamiti teṣāmiti / yathā ca mantrādibhyastadavagamastathopariṣṭādupapādayiṣyate / nanu śūdravadupanayanāsaṃbhavenādhyayanābhāvātteṣāmanadhikāra ityata āha-na copanayanaśāstreṇeti / na khalu vidhivat gurumukhādgṛhyamāṇo vedaḥ phalavatkarmabrahmāvabodhahetuḥ, api tvadhyayanottarakālaṃ nigamaniruktavyākaraṇādividitapadatarthasaṃgateradhigataśābdanyāyatattvasya puṃsaḥ smaryamāṇaḥ / sa ca manuṣyāṇāmiha janmanīva devadīnāṃ prāci bhave vidhivadhīta āmnāya iha janmani smaryamāṇaḥ / ata eva svayaṃ pratibhāto vedaḥ saṃbhavatītyarthaḥ / naca karmānadhikāre brahmavidyānadhikāro bhavatītyāha-yadapi karmasvanadhikārakāraṇamuktamiti / vasvādīnāṃ hi na vasvādyāntaramasti / nāpi bhṛgvādīnāṃ bhṛgvādyantaramasti / prācāṃ vasubhṛguprabhṛtīnāṃ kṣīṇādhikāratvenedānīṃ devarṣitvābhāvādityarthaḥ //26// start bsvbh_1,3.8.27 virodhaḥ karmaṇīti cen nānekapratipatter darśanāt | bbs_1,3.27 |virodhaḥ karmaṇīti cennānekapratipatterdarśanāt / mantrādipadasamanvayātpratīyamānor'thaḥ pramāṇāntarāvirodhe satyupeyaḥ na tu virodhe / pramāṇāntaraviruddhaṃ cedaṃ vigrahavattvādi devatāyāḥ / tasmāt 'yajamānaḥ prastaraḥ'ityādivadupacaritārtho mantrādirvyākhyeyaḥ / tathāca vigrahādyabhāvācchabdopahitārthor'thopahito vā śabdo devatetyacetanatvānna tasyāḥ kvacidapyadhikāra iti śaṅkārthaḥ / nirākaroti-na / kasmāt / anekarūpapratipatteḥ / saiva kuta ityata āha-darśanātśrutiṣu smṛtiṣu ca / tathāhi-ekasyānekakāyanirmāṇamadarśanādvā na yujyate, bādhadarśanādvā / tatrādarśanamasiddhaṃ, śrutismṛtibhyāṃ darśanāt / nahi laukikena pramāṇenādṛṣṭatvādāgamena dṛṣṭamadṛṣṭaṃ bhavati, mā bhūdyāgādīnāmapi svargādisādhanatvamadṛṣṭamiti manuṣyaśarīrasya mātāpitṛsaṃyogajatvaniyamādasati pitroḥ saṃyoge kutaḥ saṃbhavaḥ, saṃbhave vānagnito 'pi dhūmaḥ syāditi bādhadarśanamiti cet / hanta kiṃ śarīratvena hetunā devādiśarīramapi mātāpitṛsaṃyogajaṃ siṣādhayiṣasi / tathā cānekānto hetvābhāsaḥ, svedajodbhijjānāṃ śarīrāṇāmatadbhetutvāt / icchāmātranirmāṇatvaṃ dehādīnāmadṛṣṭacaramiti cet, na / bhūtopādānatvenecchāmātranirmāṇatvāsiddheḥ / bhūtavaśināṃ hi devādīnāṃ nānākāyacikīrṣāvaśādbhūtakriyotpattau bhūtānāṃ parasparasaṃyogena nānākāyamasutpādāt / dṛṣṭā ca vaśina icchāvaśādvaśye kriyā, yathā viṣavidyāvida icchāmātreṇa viṣaśakalapreraṇam / naca viṣavidyāvido darśanenādhiṣṭhānadarśanādvyavahitaviprakṛṣṭabhūtādarśanāddevādīnāṃ kathamadhiṣṭhānamiti vācyam / kācābhrapaṭalapihitasya viprakṛṣṭasya ca bhaumaśanaiścarāderdarśanena vyabhācirāt / asaktāśca dṛṣṭayo devādīnāṃ kācābhrapaṭalādivanmahīmahīdharādibhirna vyavadhīyante / na cāsmadādivatteṣāṃ śarīritvena vyavahitāviprakṛṣṭādidarśanāsaṃbhavo 'numīyata iti vācyam, āgamavirodhino 'numānasyotpādāyogāt / antardhānaṃ cāñjanādinā manujānāmiva teṣāṃ prabhavatāmupapadyate, tena saṃnihitānāmapi na kratudeśe darśanaṃ bhaviṣyati / tasmātsūktam-anekapratipatteriti-tathāhi kati devā ityupakramyeti / vaiśvadevaśastrasya hi nividi 'kati devāḥ'ityupakramya nividaivottaraṃ dattaṃ śākalyāya yājñavalkyena-trayaśca trī ca śatā trayaśca trī ca sahasreti / vivinnāma śasyamānadevatāsaṃkhyāvācakāni mantrapadāni / etaduktaṃ bhavati-vaiśvadevasya nividi kati devāḥ śasyamānāḥ prasaṃkhyātā iti śākalyena pṛṣṭe yājñavalkyasyottaraṃ-'trayaśca trī ca śatā'ityādi / yāvatsaṃkhyākā vaiśvadevanividi saṃkhyātā devāsta etāvanta iti / punaśca śākalyena 'katame te'iti saṃkhyeyeṣu pṛṣṭeṣu yājñavalkyasyottaram-mahimāna evaiṣāmete trayastriṃśattveva devā iti / aṣṭau vasava ekādaśa rudrā dvādaśādityā indraśca prajāpatiśceti trayastriṃśaddevāḥ / tatrāgniśca pṛthivī ca vāyuścāntarikṣaṃ cādityaśca dyauśca candramāśca nakṣatrāṇi ceti vasavaḥ / ete hi prāṇināṃ karmaphalāśrayeṇa kāryakāraṇasaṃghātarūpeṇa pariṇamanto jagadidaṃ sarvaṃ vāsayanti, tasmādvasavaḥ / katame rudrā iti daśeme puruṣe prāṇāḥ buddhikarmendriyāṇi daśa, ekādaśaṃ ca mana iti / tadetāni prāṇaḥ, tadvṛttitvāt / te hi prāyaṇakāla utkrāmantaḥ puruṣaṃ rodayantīti rudrāḥ / katama ādityā iti dvādaśamāsāḥ saṃvatsarasyāvayavāḥ punaḥ punaḥ paruvartamānāḥ prāṇabhṛtāmāyūṃṣi ca karmaphalopabhogaṃ cādāpayantītyādityāḥ / aśanirindraḥ, sā hi balaṃ, sā hīndrasya paramā īśatā, tayā hi sarvānprāṇinaḥ pramāpayati, tena stanayitnuraśanirindraḥ / yajñaḥ prajāpitiriti, yajñasādhanaṃ ca yajñarūpaṃ ca paśavaḥ prajāpatiḥ / eta eva trayastriṃśaddevāḥ ṣaṇṇāmagnipṛthivīvāyvantarikṣādityādivāṃ mahimāno na tato bhidyante / ṣaḍeva tu devāḥ / te tu ṣaḍagniṃ pṛthivīṃ caikīkṛtyāntarikṣaṃ vāyuṃ caikīkṛtya divaṃ cādityaṃ caikīkṛtya trayo lokāstraya eva devā bhavanti / eta eva ca trayo 'nnaprāṇayorantarbhavanto 'nnaprāṇau dvau devau bhavataḥ / tāvapyadhyardho deva ekaḥ / katamo 'dhyardhaḥ, yo 'yaṃ vāyuḥ pavate / kathamayameka evādhyardhaḥ, yadasminsati sarvamidamadhyardhaṃ vṛddhiṃ prāpnoti tenādhyardha iti / katama eka iti, sa evādhyardhaḥ prāṇa eko brahma / sarvadevātmatvena bṛhattvādbrahma tadeva syādityācakṣate parokṣābhidhāyakena śabdena / tasmādekasyaiva devasya mahimavaśādyugapadanekadevarūpatāmāha śrutiḥ / smṛtiśca nigavyākhyātā / api ca pṛthagjanānāmapyupāyānuṣṭhānavaśātprāptāṇimadyaiśvaryāṇāṃ yugapannānākāyanirmāṇaṃ śrūyate, tatra kaiva kathā devānāṃ svabhāvasiddhānāmityāha-prāptāṇimādyaiśvaryāṇāṃ yogināmiti / aṇimā laghimā mahimā prāptiḥ prākāmyamīśitvaṃ vaśitvaṃ yatrakāmāvasāyitetyaiśvaryāṇi / aparā vyākhyeti / anekatra karmaṇi yugapadaṅgabhāvapratipattiraṅgabhāvagamanaṃ, tasya darśanāt / tadeva parisphuṭaṃ darśayituṃ vyatirekaṃ tāvadāha-kvacideka iti / na khalu bahuṣu śrāddheṣveko brāhmaṇo yugapadaṅgabhāvaṃ gantumarhati / ekasyānekatra yugapadaṅgabhāvamāha-kvaciccaika iti / yathaikaṃ brāhmaṇamuddiśya yugapannamaskāraḥ kriyate bahubhistathā svasthānasthitāmekāṃ devatāmuddiśya bahubhiryajamānairnānādeśāvasthitairyugapaddhavistyajyate, tasyāśca tatrāsaṃnihitāyā apyaṅgabhāvo bhavati / asti hi tasyā yugapadviprakṛṣṭānekārthopalambhasāmarthyamityupapāditam //27// start bsvbh_1,3.8.28 śabda iti cen nātaḥ prabhavāt pratyakṣānumānābhyām | bbs_1,3.28 |śabda iti cennātaḥ prabhavātpratyakṣānumānābhyām / gotvādivatpūrvāvamarśābhāvādupādherapyekasyāpratīteḥ pācakādivadākāśadiśabdavadvyaktivacanā eva vasvādiśabdāḥ tasyāśca nityatvāttayā saha saṃbandho nityo bhavet / vigrahādiyoge tu sāvayavatvena vasvādīnāmanityatvāttataḥ pūrvaṃ vasvādiśabdo na svārthena saṃbaddha āsīt, svārthasyaivābhāvāt / tataścotpanne vasvādau vasvādiśabdasaṃbandhaḥ prādurbhavandevadattādiśabdasaṃbandhavatpuruṣabuddhiprabhava iti tatpūrvako vākyārthapratyayo 'pi puruṣabuddhyadhīnaḥ syāt / puruṣabuddhiśca mānāntarādhīnajanmeti mānāntarāpekṣayā prāmāṇyaṃ vedasya vyāhanyeteti śaṅkārthaḥ / uttaram-na / ataḥ prabhavāt / vasutvādijātivācakācchabdāttajjātīyāṃ vyaktiṃ cikīrṣitāṃ buddhivāsikhya tasyāḥ prabhavanam / tadidaṃ tatprabhavatvam / etaduktaṃ bhavati-yadyapi na śabda upādānakāraṇaṃ vasvādīnāṃ brahmopādānatvāt, tathāpi nimittakāraṇamuktena krameṇa / na caitāvatā śabdārthasaṃbandhasyānityatvaṃ, vasvādijātervā tadupādhervā yayā kayācidākṛtyāvacchinnasya nityatvāditi / imamevārtamākṣepasamādhānābhyāṃ vibhajate-nanu janmādyasya yata iti / te nigadavyākhyāte / tatkimidānīṃ svayaṃbhuvā vāṅnirmitā kālidāsādibhiriva kumārasaṃbhavādi, tathāca tadeva pramāṇāntarāpekṣavākyatvādaprāmāṇyamāpatitamityata āha-utsargo 'pyayaṃ vācaḥ saṃpradāyapravartanātmaka iti / saṃpradāyo guruśiṣyaparamparayādhyayanam / etaduktaṃ bhavati-svayaṃbhuvo vedakartṛtve 'pi na kālidāsādivatsvatantratvamapi tu pūrvasṛṣṭyanusāreṇa / etaccāsmābhirupapāditam / upapādayiṣyati cāgre bhāṣyakāraḥ / api cādyatve 'pyetaddṛśyate / taddarśanātprācāmapi kartṝṇāṃ tathābhāvo 'numīyata ityāha-apica cikīrṣitamiti / ākṣipati-kimātmakaṃ punariti / ayamabhisaṃdhiḥ-vācakaśabdaprabhavatvaṃ hi devānāmabhyupetavyaṃ, avācakena teṣāṃ buddhāvanālekhanāt / tatra na tāvadvasvādīnāṃ vakārādayo varṇā vācakāḥ, teṣāṃ pratyuccāraṇamanyatvenāśakyasaṃgatigrahatvāt, agṛhītasaṃgateśca vācakatve 'tiprasaṅgāt / api caite pratyekaṃ vā vākyārthamabhidadhīran militā vā / na tāvatpratyekam, ekavarṇoccāraṇānantaramarthapratyayādarśanāt, varṇāntaroccāraṇānarthakyaprasaṅgācca / nāpa militāḥ, teṣāmekavaktṛprayujyamānānāṃ rūpato vyaktito vā pratikṣaṇamapavargiṇāṃ mithaḥ sāhityasaṃbhavābhāvāt / naca pratyekasamudāyābhyāmanyaḥ prakāraḥ saṃbhavati / naca svarūpasāhityābhāve 'pi varṇānāmāgneyādīnāmiva saṃskāradvārakamasti sāhityamiti sāṃprataṃ, vikalpāsahatvāt / ko nu khalvayaṃ saṃskāro 'bhimataḥ, kimapūrvamāgneyādijanyamiva, kiṃvā bhāvanāparanāmā smṛtiprasavabījam / na tāvatprathamaḥ kalpaḥ / nahi śabdaḥ svarūpato 'ṅgato vāvidito 'viditasaṃgatirarthadhīheturindriyavat / uccaritasya badhireṇāgṛhītasya gṛhītasya vāgṛhītasaṃgaterapratyāyakatvāt / tasmādvidito viditasaṃgatirviditasamastajñāpanāṅgaśca śabdo dhūmādivatpratyāyako 'bhyupeyaḥ / tathācāpūrvābhidhāno 'sya saṃskāraḥ pratyāyanāṅgamityarthapratyayātprāgvagantavyaḥ / naca tadā tasyāvagamopāyo 'sti / arthapratyayāttu tadavagamaṃ samarthayamāno duruttaramitaretarāśrayamāviśati, saṃskārāvasāyādarthapratyayaḥ, tataśca tadavasāya iti / bhāvanābhidhānastu saṃskāraḥ smṛtiprasavasāmarthyamātmanaḥ / naca tadevārthapratyayaprasavasāmarthyamapi bhavitumarhati / nāpi tasyaiva sāmarthyasya sāmarthyāntaram / nahi yaiva vahnerdahanaśaktiḥ saiva tasya prakāśanaśaktiḥ / nāpi dahanaśakteḥ prakāśanaśaktiḥ apica vyutkrameṇoccaritebhyo varṇebhyaḥ saivāsti smṛtibījaṃ vāsanetyarthapratyayaḥ prasajyeta / na cāsti / tasmānna kathañcidapi varṇā arthavīhetavaḥ / nāpi tadatiriktaḥ sphoṭātmā / tasyānubhavānārohāt / arthadhiyastu kāryāttadavagame parasparāśrayaprasaṅga ityuktaprāyam / sattāmātreṇa tu tasya nityasyārthadhīhetubhāve sarvadārthapratyayotpādaprasaṅgaḥ, nirapekṣasya hetoḥ sadātanatvāt / tasmādvācakācchabdādvācyotpāda ityanupapannamiti / atrācāryadeśīya āha-sphoṭamityāheti / mṛṣyāmahe na varṇāḥ pratyāyakā iti / na sphoṭa iti tu na mṛṣyāmaḥ / tadanubhavānantaraṃ viditasaṃgaterarthadhīsamutpādāt / naca varṇātiriktasya tasyānubhāvo nāsti / gaurityekaṃ padaṃ, gāmānaya śuklamityekaṃ vākyamiti nānāvarṇapadātiriktaikapadavākyāvagateḥ sarvajanīnatvāt / na cāyamasati bādhake ekapadavākyānubhavaḥ śakyo mithyetivaktum / nāpyaupādhikaḥ / upādhiḥ khalvekadhīgrāhyatā vā syāt, ekārthadhīhetutā vā / na tāvadekadhīgocarāṇāṃ dhavakhadirapalāśānāmekanirbhāsaḥ pratyayaḥ samasti / tathā sati dhavakhadirapalāśā iti na jātu syāt / nāpyekārthadhīhetutā / taddhetutvasya varṇeṣu vyāsedhāt / taddhetutvena tu sāhityakalpane 'nyonyāśrayaprasaṅgaḥ / sāhityāttaddhetutvaṃ taddhetutvācca sāhityamiti / tasmādayamabādhito 'nupādhiśca padavākyagocara ekanirbhāsānubhavo varṇātiriktaṃ vācakamekamavalambate sa sphoṭa iti taṃ ca dhvanayaḥ pratyekaṃ vyañjayanto 'pi na drāgitveva viśadayanti, yena drāgārthadhīḥ syāt / api tu ratnatattvajñānavadyathāsvaṃ dvitricatuṣpañcaṣaḍdarśanajanitasaṃskāraparipākasacivacetopalabdhajanmani carame cetasi cakāsti viśadaṃ padavākyatattvamiti prāganutpannāyāstadanantaramarthadhiya udaya iti nottareṣāmānarthakyaṃ dhvanīnām / nāpi prācāṃ, tadabhāve tajjanitasaṃskāratatparipākābhāvenānugrahābhāvāt / antyasya cetasaḥ kevalasyājanakatvāt / naca padapratyayavat, pratyekamavyaktāmarthadhiyamādhāsyanti prāñco varṇāḥ, caramastu tatsacivaḥ sphuṭatarāmiti yuktam / vyaktāvyaktāvabhāsitāyāḥ pratyakṣajñānaniyamāt / sphoṭajñānasya ca pratyakṣatvāt / arthadhiyastvapratyakṣāyā mānāntarajanmano vyakta evopajano na vā syānna punarasphuṭa iti na samaḥ samādhiḥ / tasmānnityaḥ sphoṭa eva vācako na varṇā iti / tadetadācāryadeśīyamataṃ svamatamupapādayannapākaroti-varṇā eva tu na śabda iti / evaṃ hi varṇātiriktaḥ sphoṭo 'byupeyeta, yadi varṇānāṃ vācakatvaṃ na saṃbhavet, sa cānubhavapaddhatimadhyāsīta / dvidhā ca vācakatvaṃ varṇānāṃ, kṣaṇikatvenāśakyasaṃgatigrahatvādvā vyastasamastaprakāradvayābhāvādvā / na tāvatprathamaḥ kalpaḥ / varṇānāṃ kṣaṇikatve mānābhāvāt / nanu varṇānāṃ pratyuccāraṇamanyatvaṃ sarvajanaprasiddham / na / pratyabhijñāyamānatvāt / na cāsatyapyekatve jvālādivatsādṛśyanibandhanametat, pratyabhijñānamiti sāṃpratam / sādṛśyanibandhanatvamasya balavadbādhakopanipātādvāsthīyeta, kvacijjvālādau vyabhicāradarśanādvā / tatra kvacidvyabhicāradarśanena tadutprekṣāyāmucyate vṛddheḥ svataḥprāmāṇ.vādibhiḥ-'utprekṣeta hi yo mohādajñātamapi bādhanam / sa sarvavyavahāreṣu saṃśayātmā kṣayaṃ vrajet // 'iti / prapañcitaṃ caitadasmābhirnyāyakaṇikāyām / na cedaṃ pratyabhijñānaṃ gatvādijātiviṣayaṃ na gādivyaktiviṣayaṃ, tāsāṃ pratinaraṃ bhedopalambhādata eva śabdabhedopalambhādvaktṛbheda unnīyate 'somaśarmādhīte na viṣṇuśarmā'iti yuktam / yato bahuṣu gakāramuccārayatsu nipuṇamanubhavaḥ parīkṣyatām / yathā kālākṣīṃ ca svastimatīṃ cekṣamāṇasya vyaktibhedaprathāyāṃ satyāmeva tadanugatamekaṃ sāmānyaṃ prathate, tathā kiṃ gakārādiṣu bhedena prathamāneṣveva gatvamekaṃ tadanugataṃ cakāsti, kiṃvā yathā gotvamājānata ekaṃ bhinnadeśaparimāṇasaṃsthānavyaktyupadhānabhedādbhinnadeśamivālpamiva mahadiva dīrghamiva vāmanamiva tathāgavyaktirājānata ekāpi vyañjakabhedāttadharmānupātinīva prathata iti bhavanta eva vidāṅkurvantu / tatra gavyaktibhedamaṅgīkṛtyāpi yo gatvasyaikasya paropadhānabhedakalpanāprayāsaḥ sa varaṃ gavyaktāvevāstu kimantargaḍunā gatvenābhyupetena / yathāhuḥ-'tena yatprārtyate jātestadvarṇādeva lapsyate / vyaktilabhyaṃ tu nādebhya iti gatvādidhīrvṛthāḥ // 'naca svastintyādivat gavyaktibhedapratyayaḥ sphuṭaḥ pratyuccāraṇamasti / tathā sati daśa gakārānudacārayaccaitra iti hi pratyayaḥ syāt / na syāddaśakṛtva udacārayadgakāramiti / na caiṣa jātyabhiprāyo 'bhyāso yathā śatakṛtvastittirīnupāyuṅkta devadatta iti / atra hi sorastāḍaṃ krandato 'pi gakārādivyaktau lokasyoccāraṇābhyāsapratyayasya vinirvṛttiḥ / codakaḥ pratyabhijñānabādhakamutthāpayatiṃ-kathaṃ hyekasminkāle bahūnāmuccārayatāmiti / yat yugapadviruddhadharmasaṃsargavat tat nānā, yathā gavāśvādirdviśaphaikaśaphakeśaragalakambalādimān / yugapadudāttānudāttādiviruddhadharmasaṃsargavāṃścāyaṃ varṇaḥ / tasmānnānā bhavitumarhati / na codāttādayo vyañjakadharmāḥ, na varṇadharmā iti sāṃpratam / vyañjakā hyasya vāyavaḥ / teṣāmaśrāvaṇatve kathaṃ taddharmāḥ śrāvaṇāḥ syuḥ / idaṃ tāvadatra vaktavyam / nahi guṇagocaramindriyaṃ guṇinamapi gocarayati, mā bhūvan ghrāṇarasanaśrotrāṇāṃ gandharasaśabdagocarāṇāṃ tadvantaḥ pṛthivyudakākāśā gocarāḥ / evaṃ ca mā nāma bhūdvāyugocaraṃ śrotram, tadguṇāṃstūdāttādīn gocarayiṣyati / te ca śabdasaṃsargagrahāt śabdadharmatvenādhyavasīyante / naca śabdasya pratyabhijñānāvadhṛtaikatvasya svarūpata udāttādayo dharmāḥ parasparavirodhino 'paryāyeṇa saṃbhavanti / tasmādyathā mukhasyaikasya maṇikṛpāṇadarpaṇādyupadhānavaśānnānādeśaparimāṇasaṃsthānabhedavibhrḥamaḥ, evamekasyāpi varṇasya vyañjakadhvaninibandhano 'yaṃ viruddhanānādharmasaṃsargavibhramaḥ, na tu bhāviko nānādharmasaṃsarga iti sthite 'bhyupetya parihāramāha bhāṣyakāraḥ-athavā dhvanikṛta iti / athaveti pūrvapakṣaṃ vyāvartayati / bhavetāṃ nāma guṇaguṇināvekendriyagrāhyau, tathāpyadoṣaḥ / dhvanīnāmapi śabdavacchrāvaṇatvāt / dhvanisvarūpaṃ praśnapūrvakaṃ varṇebhyo niṣkarṣayati-kaḥ punarayamiti / na cāyamanirdhāritaviśeṣavarṇatvasāmānyamātrapratyayo na tu varṇātiriktadabhivyañjakadhvanipratyaya iti sāṃpratam / tasyānunāsikatvādibhedabhinnasya gādivyaktivatpratyabhijñānābhāvāt, apratyabhijñāyamānasya caikatvābhāvena sāmānyabhāvānupapatteḥ / tasmādavarṇātmako vaiṣa śabdaḥ, śabdātirikto vā dhvaniḥ, śabdavyañjakaḥ śrāvaṇo 'bhyupeyaḥ ubhayathāpi cākṣu vyañjaneṣu ca tattaddhvanibhedopadhānenānunāsikatvādayo 'vagamyamānāstaddharmā eva śabde pratīyante na tu svataḥ śabdasya dharmāḥ / tathā ca yeṣāmanunāsikatvādayo dharmāḥ parasparaviruddhā bhāsante bhavatu teṣāṃ dhvanīnāmanityatā / nahi teṣu pratyabhijñānamasti / yeṣu tu varṇeṣu pratyabhijñānaṃ na teṣāmanunāsikatvādayo dharmā iti nānityāḥ / evaṃ ca sati sālambanā iti / yadyeṣa parasyāgraho dharmiṇyagṛhyamāṇe taddharmā na śakyā grahītumiti, evaṃ nāmāstu tathā tuṣyatu paraḥ / tathāpyadoṣa ityarthaḥ / tadanena prabandhena kṣaṇikatvena varṇānāmaśakyasaṃgatigrahatayā yadavācakatvamāpāditaṃ varṇānāṃ tadapākṛtam / vyastasamastaprakāradvayāsaṃbhavena tu yadāsañjitaṃ tannirācikīrṣurāha-varṇebhyaścārthapratīteriti / kalpanāmamṛṣyamāṇa ekadeśyāha-na kalpayāmīti / nirākaroti-na / asyā api buddheriti / nirūpayatu tāvadgaurityekaṃ padamiti dhiyamāyuṣmān / kimiyaṃ pūrvānubhūtāngakārādīneva sāmastyenāvagāhate kiṃvā gakārādyatiriktaṃ, gavayamiva varāhādibhyo vilakṣaṇam / yadi gakārādivilakṣaṇamavabhāsayet, gakārādirūṣitaḥ pratyayo na syāt / nahi varāhadhīrmahiṣarūṣitaṃ varāhamavagāhate / padatattvamekaṃ pratyekamabhivyañjayanto dhvanayaḥ prayatnabhedabhinnāstulyasthānakaraṇaniṣpādyatayānyonyavisadṛśatattatpadḥavyañjakadhvanisādṛśyena svavyañjanīyasyaikasya padatattvasya mitho visadṛśānekapadasādṛśyānyāpādayantaḥ sādṛśyopadhānabhedādekamapyabhāgamapi nāneva bhāgavadiva bhāsayanti, mukhyamivaikaṃ niyatavarṇaparimāṇasthānasaṃsthānabhedamapi maṇikṛpāṇadarpaṇādayo 'nekavarṇaparimāṇasaṃsthānabhedam / evaṃ ca kalpitā evāsya bhāgā varṇā iti cet, tatkimidānīṃ varṇabhedānasatyapi bādhake mithyeti vaktumadhyavasito 'si / ekadhīreva nānātvasya badhiketi cet, hantāsyāṃ nānā varṇāḥ prathanta iti nānātvāvabhāsa ekaikatvaṃ kasmānna bādhate / athavā vanasenādibuddhivadekatvanānātve na viruddhe / no khalu senāvanabuddhī gajapadātituragādīnāṃ campakāśokakiṃśukādīnāṃ ca bhedamapabādhamāne udīyete, api tu bhinnānāmeva satāṃ kenacidekenopādhināvacchinnānāmekatvāmāpādayataḥ / naca paropādhikenaikatvena svābhāvikaṃ nānātvaṃ virudhyate / nahyaupacārikamagnitvaṃ māṇavakasya svābhāvikanaratvavirodhi / tasmātpratyekavarṇānubhavajanitabhāvanānicayalabdhajanmani nikhilavarṇāvagāhini smṛtijñāna ekasminbhāsamānānāṃ varṇānāṃ tadekavijñānaviṣayatayā vaikārthadhīhetutayā vaikatvamaupacārikamavagantavyam / na caikārthadhīhetutvenaikatvamekatvena caikārthadhīhetubhāva iti parasparāśrayam / nahyarthapratyayātpūrvametāvanto varṇā ekasmṛtisamārohiṇo na prathante / na ca tatprathanānantaraṃ vṛddhasyārthadhīrnonnīyate, tadupannayanācca teṣāmekārthadhiyaṃ prati kārakatvamekamavagamyaikapadatvādhyavasānamiti nānyonyāśrayam / na caikasmṛtisamārohiṇāṃ kramākramaviparītakramaprayuktānāmabhedo varṇānāmiti yathākathañcitprayuktebhya etebhyor'thapratyayaprasaṅga iti vācyam / uktaṃ hi-'yāvanto yādṛśā ye ca padārthapratipādane / varṇāḥ prajñātasāmarthyaste tathaivāvabodhakāḥ // 'iti / nanu paṅktibuddhāvekasyāmakramāyāmapi vāstavī śālādīnāmasti paṅgiriti tathaiva prathā yuktā, naca tatheha varṇānāṃ nityānāṃ vibhūnāṃ cāsti vāstavaḥ kramaḥ, pratyayopādhistu bhavet, sacaika iti, kutastyaḥ krama eṣāmiti cet, / na ekasyāmapi smṛtau varṇarūpavatkramavatpūrvānubhūtatāparāmarśāt / tathāhi-jārārājeti padayoḥ prathayantyoḥ smṛtidhiyostattve 'pi varṇānāṃ kramabhedātpadabhedaḥ sphuṭataraṃ cakāsti / tathāca nākramaviparītakramaprayuktānāmaviśeṣaḥ smṛtibuddhāvekasyāṃ varṇānāṃ kramaprayuktānām / yathāhuḥ-'padāvadhāraṇopāyānbahūnicchanti sūrayaḥ / kramanyūnātiriktatvasvaravākyaśrutismṛtiḥ // 'iti / śeṣamatirohitārtham / diṅmātramatra sūcitaṃ, vistarastu tattvabindāvavagantavya iti / alaṃ vā naiyāyikairvivādena / santvanityā eva varṇāstathāpi gatvādyavacchedenaiva saṃgatigraho 'nādiśca vyavahāraḥ setsyatītyāha-athāpi nāmeti //28// start bsvbh_1,3.8.29 ata eva ca nityatvam | bbs_1,3.29 |ata eva ca nityatvam / nanu prācyāmeva mīmāṃsāyāṃ vedasya nityatvaṃ siddhaṃ tatkiṃ punaḥ sādhyata ityata āha-svatantrasya karturasmaraṇādeva hi sthite vedasya nityatva iti / nahyanityājjagadutpattumarhati, tasyāpyutpattimattvena sāpekṣatvāt / tasmānnityo vedaḥ jagadutpattihetutvāt, īśvaravaditi siddhameva nityatvamanena dṛḍhīkṛtam / śeṣamatirohitārtham //29// start bsvbh_1,3.8.30 samānanāmarūpatvāccāvṛttāvapyavirodho darśanāt smṛteś ca | bbs_1,3.30 |samānanāmarūpatvāccāvṛttāvapyavirodho darśanātsmṛteśca / śaṅkāpadottaratvātsūtrasya śaṅkāpadāni paṭhati-athāpi syāditi / abhidhānābhidheyāvicchede hi saṃbandhanityatvaṃ bhavet / evamadhyāpakādhyetṛparaṃparāvicchede vedasya nityatvaṃ syāt / niranvayasya tu jagataḥ pravilaye 'tyantāsataścāpūrvasyotpāde 'bhidhānābhidheyāvatyantamucchinnāviti kimāśrayaḥ saṃbandhaḥ syāt / adhyāpakādhyetṛsaṃtānavicchede ca kimāśrayo vedaḥ syāt / naca jīvāstadvāsanāvāsitaḥ santīti vācyam / antaḥkaraṇādyupādhikalpitā hi te tadvicchede na sthātumarhanti / naca brahmaṇastadvāsanā, tasya vidyātmanaḥ śuddhasvabhāvasya tadayogāt / brahmaṇaśca sṛṣṭyādāvantaḥkaraṇāni tadavacchinnāścha jīvāḥ prādurbhavanto napūrvakarmāvidyāvāsanāvanto bhavitumarhanti, apūrvatvāt / tasmādviruddhamidaṃ śabdārthasaṃbandhavedanityatvaṃ sṛṣṭipralayābhyupagameneti / abhidhātṛgrahaṇenādhyāpakādhyetārāvuktau / śaṅkāṃ nirākartuṃ sūtramavatārayati-tatredamabhidhīyate samānanāmarūpatvāditi / yadyapi mahāpralayasamaye nāntaḥkaraṇādayaḥ samudācaradvṛttayaḥ santi tathāpi svakāraṇe 'nirvācyāyāmavidyāyāṃ līnāḥ sūkṣmeṇa śaktirūpeṇa karmavikṣepakāvidyāvāsanābhiḥ sahāvatiṣṭhanta eva / tathā ca smṛtiḥ-'āsīdidaṃ tamobhūtamaprajñātamalakṣaṇam / apratarkyamavijñeyaṃ prasuptamiva sarvataḥ // 'iti / te cāvadhiṃ prāpya parameśvarecchāpracoditā yathā kūrmadehe nilīnānyaṅgāni tato niḥsaranti, yathā vā varṣāpāye prāptamṛdbhāvāni maṇḍūkaśarīrāṇi tadvāsanāvāsitatayā ghanaghanāghanāsārāvasekasuhitāni punarmaṇḍūkadehabhāvamanubhavanti, tathā pūrvavāsanāvaśātpūrvasamānanāmarūpāṇyutpadyante / etaduktaṃ bhavati-yadyapīśvarātprabhavaḥ saṃsāramaṇḍalasya, tathāpīśvaraḥ prāṇabhṛtkarmāvidyāsahakārī tadanurūpameva sṛjati / naca sargapralayapravāhasyānāditāmantareṇaitadupapadyata iti sargapralayābhyayupagame 'pi saṃsārānāditā na virudhyata iti / tadidamuktam-upapadyate cāpyupalabhyate ca / āgamata iti / syādetat / bhavatvanāditā saṃsārasya, tathāpi mahāpralayāntarite kutaḥ smaraṇaṃ vedānāmityata āha-anādau ca saṃsāre yathā svāpaprabodhayoriti / yadyapiprāṇāmātrāvaśeṣatātanniḥ śeṣate suṣuptapralayāvasthayorviśeṣaḥ, tathāpi karmavikṣepasaṃskārasahitalayalakṣaṇā vidyāvaśeṣatāsāmyena svāpapralayāvasthayorabheda iti draṣṭavyam / nanu nāparyāyeṇa sarveṣāṃ suṣuptāvasthā, keṣāñcittadā prabodhāt, tebhyaśca suptotthitānāṃ grahaṇasaṃbhavāt, prāyaṇakālaviprakarṣayośca vāsanocchedakāraṇayorabhāvena satyāṃ vāsanāyāṃ smaraṇopapatteḥ śabdārthasaṃbandhavedavyahārānucchedo yujyate / mahāpralayastvaparyāyeṇa prāṇabhṛnmātravartī, prāyaṇakālaviprakarṣau ca tatra saṃskāramātrocchedahetū sta iti kutaḥ suṣuptavatpūrvaprabodhavyavahāravaduttaraprabodhavyavahāra iti codayati-syādetat / svāpa iti / pariharati-naiṣa doṣaḥ / satyapi vyavahārocchedinīti / ayamabhisaṃdhiḥ-na tāvatprāyaṇakālaviprakarṣau sarvasaṃskārocchedakau, pūrvābhyastasmṛtyanubandhājjātasya harṣabhayaśokasaṃpratipatteranupapatteḥ / manuṣyajanmavāsanānāṃ cānekajātyantarasahasravyavahitānāṃ punarmanuṣyajātisaṃvartakena karmaṇābhivyaktyabhāvaprasaṅgāt / tasmānnikṛṣṭadhiyāmapi yatra satyapi prāyaṇakālaviprakarṣādau pūrvavāsanānuvṛttiḥ, tatra kaiva kathā parameśvarānugraheṇa dharmajñānavairāgyaiśvaryātiśayasaṃpannānāṃ hiraṇyagarbhaprabhṛtīnāṃ mahādhiyām / yathāvā ā ca manuṣyebhya ā ca kṛmibhyo jñānādīnāmanubhūyate nikarṣaḥ, evamā manuṣyebhya eva ā ca bhagavato hiraṇyagarbhajjñānādīnāṃ prakarṣe 'pi saṃbhāvyate / tathāca tadabhivadanto vedasmṛtivādāḥ prāmāṇyamapratyūhamaśruvate / evaṃ cātrabhavatāṃ hiraṇyagarbhādīnāṃ parameśvarānugṛhītānāmupapadyate kalpāntarasaṃbandhinikhilavyavahārānusaṃdhānamiti / sugamamanyat / syādetat / astu kalpanāntaravyavahārānusaṃdhānaṃ teṣām / asyāṃ tu sṛṣṭāvanya eva vedāḥ, anya eva caiṣāmarthāḥ, anya eva varṇāśramāḥ, dharmāccānarthor'thaścādharmāt, anarthaścepsitor'thaścānīpsitaḥ apūrvatvātsargasya / tasmātkṛtamatra kalpāntaravyavahārānusaṃdhānena, akiñcitkaratvāt / tathāca pūrvavyavahārocchedācchabdārthasaṃbandhaśca vedaścānityau prasajyeyātāmityata āha-prāṇināṃ ca sukhaprāptaya iti / yathāvastusvabhāvasāmarthyaṃ hi sargaḥ pravartate, natu svabhāvasāmarthyamanyathayitumarhati / nahi jātu sukhaṃ tattvena jihāsyate, duḥkhaṃ copāditsyate / naca jātu dharmādharmayoḥ sāmarthyāviparyayo bhavati / nahi mṛtpiṇḍātpaṭaḥ, ghaṭaśca tantubhyo jāyate / tathā sati vastusāmarthyaniyamābhāvātsarvaṃ sarvasmādbhavediti pipāsurapi dahanamāhṛtya pipāsāmupaśamayet, śītārto vā toyamāhṛtya śītārtimiti / tena sṛṣṭyantare 'pi brahmahatyādiranarthaheturevārthahetuśca yāgādirityānupūrvyaṃ siddham / evaṃ ya eva vedā asminkalpe ta eva kalpāntare, ta eva caiṣāmarthā ta eva ca varṇāśramāḥ / dṛṣṭasādharmyasaṃbhave tadvaidharmyakalpanamanumānāgamaviruddham / 'āgamāśceha bhūyāṃso bhāṣyakāreṇa darśitāḥ / śrutismṛtipurāṇākhyāstadvyākopo 'nyathā bhavet // 'tasmātsuṣṭhūktam-samānanāmarūpatvāccāvṛttāvapyavirodha iti / 'agnirvā akāmayata'iti / bhāvinīṃ vṛttimāśritya yajamāna evāgnirucyate / nahyagnerdevatāntaramagnirasti //30// start bsvbh_1,3.8.31 madhvādiṣv asaṃbhavād anadhikāraṃ jaiminiḥ | bbs_1,3.31 |madhvādiṣvasaṃbhavādanadhikāraṃ jaiminiḥ / brahmavidyāsvadhikāraṃ devarṣīṇāṃ brūvāṇaḥ praṣṭavyo jāyate, kiṃ sarvāsu brahmavidyā svaviśeṣeṇa sarveṣāṃ kiṃvā kāsucideva keṣāñcit / yadyaviśeṣeṇa sarvāsu, tato madhvādividyāsvasaṃbhavaḥ / katham / asau vā ādityo devamadhvityatra hi manuṣyā ādityaṃ madhvadhyāsenopāsīran / upāsyopāsakabhāvo hi bhedādhiṣṭhāno na svātmanyādityasya devatāyāḥ saṃbhavati / na cādityāntaramasti / prācāmādityānāmasminkalpe kṣīṇādhikāratvāt / punaścādityavyapāśrayāṇi pañca rohitādīnyupakramyeti / ayamarthaḥ-'asau vā ādityo devamadhu'iti devānāṃ modahetutvānmadhviva madhu / bhrāmaramadhusārūpyamāhāsya śrutiḥ-'tasya madhuno dyaureva tiraścīnavaṃśaḥ / antarikṣaṃ madhvapūpaḥ / ādityasya hi madhuno 'pūpaḥ paṭalamantarikṣamākāśaṃ, tatrāvasthānāt / yāni ca somājyapayaḥprabhṛtīnyagnau hūyate tānyādityaraśmibhiragnisaṃvalitairūtpannapākānyamṛtībhāvamāpannānyadityamaṇḍalamṛṅmantramadhupairnīyante / yathā hi bhramarāḥ puṣpebhya āhṛtya makarandaṃ svasthānamānayantyevamṛṅmantrabhramarāḥ prayogasamavetārthasmaraṇādibhirṛgvedavihitebhyaḥ karmakusumebhya āhṛtya tanniṣpannaṃ makarandamādityamaṇḍalaṃ lohitābhirasya prācībhī raśmināḍībhirānayanti, tadamṛtaṃ vasava upajīvanti / athāsyādityamadhuno dakṣiṇābhī raśmināḍībhiḥ śuklābhiryajurvedavihitakarmakusumebhya āhṛtyāgnau hutaṃ somādi pūrvavadamṛtabhāvamāpannaṃ yajurvedamantrabhramarā ādityamaṇḍalamānayanti, tadetamṛtaṃ rudrā upajīvanti / athāsyādityamadhunaḥ pratīcībhī raśmināḍībhiḥ kṛṣṇābhiḥ sāmavedavihitakarmakusumebhya āhṛtyāgnau hutaṃ somādi pūrvavadamṛtabhāvamāpannaṃ sāmamantrastotrabhramarā ādityamaṇḍalamānayanti, tadamṛtamādityā upajīvanti / athāsyādityamadhuna udīcibhiratikṛṣṇābhī raśmināḍībhirathavedavihitebhyaḥ karmakusumebhya āhṛtyāgnau hutaṃ somādi pūrvavadamṛtabhāvamāpannamatharvāṅgirasamantrabhramarāḥ, tathāśvamedhavācaḥstomakarmakusumāt itihāsapurāṇamnatrabhramarā ādityamaṇḍalamānayanti / aśvamedhe vācaḥstome ca pāriplavaṃ śaṃsanti iti śravaṇāditihāsapurāṇamantrāṇāmapyasti prayogaḥ / tadamṛtaṃ maruta upajīvanti / athāsya yā ādityamadhuna ūrdhvā raśmināḍyo gopyāstābhirupāsanabhramarāḥ praṇavakusumādāhṛtyādityamaṇḍalamānayanti, tadamṛtamupajīvanti sādhyāḥ / tā etā ādityavyapāśrayāḥ pañca rohitādayo raśmināḍya ṛgādisaṃbaddhāḥ krameṇopadiśyeti yojanā / etadevāmṛtaṃ dṛṣṭvopalabhya yathāsvaṃ samastaiḥ karaṇairyaśastejaindriyasākalyavīryānnādyānyamṛtaṃ tadupalabhyāditye tṛpyati / tena khalvamṛtena devānāṃ vasvādīnāṃ modanaṃ vidadhadādityo madhu / etaduktaṃ bhavati-na kevalamupāsyopāsakabhāva ekasminvirudhyate, api tu jñātṛjñeyabhāvaśca prāpyaprāpakabhāvaśceti / tathāgniḥ pāda iti / adhidaivataṃ khalvākāśe brahmadṛṣṭividhānārthamuktam / ākāśasya hi sarvagatatvaṃ rūpādihīnatve ca brahmaṇā sārūpyaṃ, tasya caitasyākāśasya brahmaṇaścatvāraḥ pādā agnyādayaḥ 'agniḥ pādaḥ'ityādinā darśitāḥ / yathā hi goḥ pādā na gavā viyujyanta, evamagnyādayo 'pi nākāśena sarvagatenetyākāśasya pādāḥ / tadevamākāśasya catuṣpado brahmadṛṣṭiṃ vidhāya svarūpeṇa vāyuṃ saṃvargaguṇakamupāsyaṃ vidhātuṃ mahīkaroti-vāyurvāva saṃvargaḥ / tathā svarūpeṇaivādityaṃ brahmadṛṣṭyopāsyaṃ vidhātuṃ mahikaroti-ādityo brahmetyādeśaḥupadeśaḥ / atirohitārthamanyat //31// start bsvbh_1,3.8.32 yadyucyeta nāviśeṣaṇa sarveṣāṃ devarṣīṇāṃ sarvāsu brahmavidyāsvadhikāraḥ, kintu yathāsaṃbhavamiti / tannedamupatiṣṭhate- jyotiṣi bhāvāc ca | bbs_1,3.32 |jyotiṣi bhāvācca / laukikau hyādityādiśabdaprayogapratyayau jyotirmaṇḍalādiṣu dṛṣṭau / na caiteṣāmasti caitanyam / nahyeteṣu devadattādivattadanurūpā dṛśyante ceṣṭāḥ / syādetat / mantrārthavādetihāsapurāṇalokebhya iti / tatra 'jagṛbhmāte dakṣiṇamindrahasatam'iti ca, 'kāśirindra it'iti ca / kāśirmuṣṭiḥ / tathā 'tuvigrīvo vapodaraḥ subāhurandhaso made / indro vṛtrāṇi jighnate'iti vigrahavattvaṃ devatāyā mantrārthavādā abhivadanti / tathā havirbhojanaṃ devatāyā darśayanti 'addhīndra piba caprasthitasya'ityādayaḥ / tatheśanam-'indro diva indra īśe pṛthivyā indro apāmindra itparvatānām / indro vṛdhāmindra inmedhirāṇāmindraḥ kṣeme yoge havya indraḥ'iti, tathā 'īśānamasyajagataḥ svardṛśamīśānamindra satthuṣaḥ'iti / tathā varivasitāraṃ prati devatāyāḥ prasādaṃ prasannāyāśca phaladānāṃ darśayati-'āhutibhireva devān hutādaḥ prīṇāti tasmai prītā iṣamūrjaṃ ca yacchanti'iti, 'tṛpta evainamindraḥ prajayā paśubhistarpayati'iti ca / dharmaśāstrakārā apyāhuḥ-'te tṛptāstarpayantyenaṃ sarvakāmaphalaiḥ śubhaiḥ / 'iti purāṇavacāṃsi ca bhūyāṃsi devatāvigrahādipañcakaprapañcamāpakṣate / laukikā api devatāvigrahādipañcakaṃ smaranti coparacaranti ca / tathāhi-yamaṃ daṇḍahastamālikhanti, ruṇaṃ pāśahastam, indraṃ vajrahastam / kathayanti ca devatā havirbhuja iti / tatheśanamimāmāhuḥ-devagrāmo devakṣetramiti / tathāsyāḥ prasādaṃ ca prasannāyāśca phaladānamāhuḥ-prasanno 'sya paśupatiḥ putro 'sya jātaḥ / prasanno 'sya dhanado dhanamanena labdhamiti / tadetatpūrvapakṣī dūṣayati-netyucyate / nahi tāvalloko nāmeti / na khalupratyakṣādivyatirikto loko nāma pramāṇāntaramasti, kintu pratyakṣādimūlā lokaprasiddhiḥ satyatāmaśrute, tadabhāve tvandhaparamparāvanmūlābhāvādvipalvate / naca vigrahādau pratyakṣādīnāmanyatamamasti pramāṇam / na cetihāsādi mūlaṃ bhavitumarhati, tasyāpi pauriṣeyatvena pratyakṣādyapekṣaṇāt / pratyakṣādīnāṃ cātrābhāvādityāha-itihāsapurāṇamapīti / nanūktaṃ mantrārthavādebhyo vigrahādipañcakaprasiddhiriti, ata āha-arthavādā apīti / vidhyuddeśenaikavākyatāmāpadyamānā arthavādā vidhiviṣayaprāśastyalakṣaṇāparā na svārthe pramāṇaṃ bhavitumarhanti / 'yatparaḥ śabdaḥ sa śabdārthaḥ'iti hi śābdanyāyavidaḥ / pramāṇāntareṇa tu yatra svārthe 'pi samarthyate, yathā vāyoḥ kṣepiṣṭatvam, tatra pramāṇāntaravaśātso 'bhyupeyate na tu śabdasāmarthyāt / yatra tu na pramāṇāntaramasti, yathā vigrahādipañcake, sor'thaḥ śabdādevāvagantavyaḥ / atatparaśca śabdo na tadavagamayutimalamiti / tadavagamaparasya tatrāpi tātparyamabhyupetavyam / na caikaṃ vākyamubhayaparaṃ bhavatīti vākyaṃ bhidyeta / naca saṃbhavatyekavākyatve vākyabhedo yujyate / tasmātpramāṇāntarānadhigatā vigrahādimattā anyaparācchabdāvagantavyeti manorathamātramityarthaḥ / mantrāśca vrīhyādivacchutyādibhistatra tatra viniyujyamānāḥ pramāṇabhāvānanupraveśinaḥ kathamupayujyantāṃ teṣa teṣu karmasvityapekṣāyāṃ dṛṣṭe prakāre saṃbhavati nādṛṣṭakalpanocitā / dṛṣṭaśca prakāraḥ prayogasamavetārthasmāraṇaṃ, smṛtyā cānutiṣṭhanti khalvanuṣṭhātāraḥ padārthān / autsargikī cārthaparatā padānāmityapekṣitaprayogasamavetārthasmaraṇatātparyāṇāṃ mantrāṇāṃ nānadhigate vigrahādāvapi tātparyaṃ yujyata iti na tebhyo 'pi tatsiddhiḥ / tasmāddevatāvigrahavattādibhāvagrahapramāṇābhāvāt prāptā ṣaṣṭhapramāṇagocaratāsyeti prāptam //32// start bsvbh_1,3.8.33 evaṃ prāpte 'bhidhīyate- bhāvaṃ tu bādarāyaṇo 'sti hi | bbs_1,3.33 |bhāvaṃ tu bādarāyaṇo 'sti hi / tuśabdaḥ pūrvapakṣaṃ vyāvartayatiityādibhūtadhātorādityādiṣvacetanatvamabhyupagamyateityantamatirohitārtham / mantrārthavādādivyavahārāditi / ādigrahaṇenetihāsapurāṇadharmaśāstrāṇi gṛhyante / mantrādīnāṃ vyavahāraḥ pravṛttistasya darśanāditi / pūrvapakṣamanubhāṣate-yadapyuktamiti / ekadeśimatena tāvatpariharati-atra brūma iti / tadetatpūrvapakṣiṇamutthāpya dūṣayati-atrāhapūrvapakṣī / śābdau khalviyaṃ gatiḥ, yattātparyādhīnavṛttitvaṃ nāma / nahyanyaparaḥ śabdo 'nyatra pramāṇaṃ bhavitumarhati / nahi śvitrinirṇejanaparaṃ śveto dhāvatīti vākyamitaḥ sārameyagamanaṃ gamayitumarhati / naca nañvati mahāvākye 'vāntaravākyārtho vidhirūpaḥ śakyo 'vagantum / naca pratyayamātrātso 'pyartho 'sya bhavati, tatpratyayasya bhrāntitvāt / na punaḥ pratyakṣādīnāmiyaṃ gatiḥ / nahyudakāharaṇārthinā ghaṭadarśanāyonmīlitaṃ cakṣurghaṭapaṭau vā paṭaṃ vā kevalaṃ nopalabhate / tadevamekadeśini pūrvapakṣiṇā dūṣite paramasiddhāntavādyāha-atrocyate viṣama upanyāsa iti / ayamabhisaṃdhiḥ-loke viśiṣṭārthapratyāyanāya padāni prayuktāni tadantareṇa na svārthamātrasmāraṇe paryavasyanti / nahi svārthasmāraṇamātrāya loke padānāṃ prayogo dṛṣṭapūrvaḥ / vākyārthe tu dṛśyate / na caitānyasmāritasvārthāni sākṣādvākyārthaṃ pratyāyayitumīśate iti svārthasmāraṇaṃ vākyārthamitaye 'vāntaravyāpāraḥ kalpitaḥ padānām / naca yadarthaṃ yattattena vinā paryavasyatīti na svārthamātrabhidhāne paryavasānaṃ padānām / naca nañvati vākye vidhānaparyavasānam / tathā sati nañpadamanarthakaṃ syāt / yathāhuḥ-'sākṣādyadyapi kurvanti padārthapratipādanam / varṇāstathāpi naitasminparyavasyanti niṣphale // vākyārthamitaye teṣāṃ pravṛttau nāntarīyam / pāke jvāleva kāṣṭhānāṃ padārthapratipādanam // 'iti / seyamekasminvākye gatiḥ / yatra tu vākyasyaikasya vākyāntareṇa saṃbandhastatra lokānusārato bhūtārthavyutpattau ca siddhāyamekaikasya vākyasya tattadviśiṣṭārthapratyāyanena paryavasitavṛttinaḥ paścātkutaściddhetoḥ prayojanāntarāpekṣāyāmanvayaḥ kalpyate / yathā 'vāyurvai kṣepiṣṭhā devatā vāyumeva svena bhāgadheyenopadhāvati sa evainaṃ bhūtiṃ gamayati vāyavyaṃ śvetamālabheta'ityatra / iha hi yadi na svādhyāyādhyāyanavidhiḥ svādhyāyaśabdavācyaṃ vedarāśiṃ puruṣārthatāmaneṣyattato bhūtārthamātraparyavasitā nārthavādā vidhyuddeśenaikavākyatāmāgamiṣyan / tasmāt svādhyāyavidhivaśātkaimarthyākāṅkṣāyāṃ vṛttāntādigocarāḥ santastatpratyāyanadvāreṇa vidheyaprāśastyaṃ lakṣayanti, na punaravivakṣitasvārthā eva tallakṣaṇe prabhavanti, tathā sati lakṣaṇaiva na bhavet / abhidheyāvinābhāvasya tadbījasyābhāvāt / ata eva gaṅgāyāṃ ghoṣa ityatra gaṅgāśabdaḥ svārthasaṃbaddhabheva tīraṃ lakṣayati na tu samudratīraṃ, tatkasya hetoḥ, svārthapratyāsattyābhāvāt / na caitatsarvaṃ svārthāvivakṣāyāṃ kalpate / ata eva yatra pramāṇāntaraviruddhārtā arthavādā dṛśyante, yathāḥ-'ādityo vai yūpaḥ' 'yajamānaḥ prastaraḥ'ityevamādayaḥ, tatra yathā pramāṇāntarāvirodhaḥ, yathā ca stutyarthatā, tadubhayasiddhyarthaṃ 'guṇavādastu'iti ca 'tatsiddhiḥ'iti cāsūtrayajjaiminiḥ / tasmādyatra sor'thorthavādānāṃ pramāṇāntaraviruddhastatra guṇavādena prāśastyalakṣaṇeti lakṣitalakṣaṇā / yatra tu pramāṇāntarasaṃvādastatra pramāṇāntarādivārthavādādapi sor'thaḥ prasidhyati, dvayoḥ parasparānapekṣayoḥ pratyakṣānumānayorivaikatrārthe pravṛtteḥ / pramātrapekṣayā tvanuvādakatvam / pramātā hyavyutpannaḥ prathamaṃ yathā pratyakṣādibhyor'thamavagacchati na tathāmnāyataḥ, tatra vyutpattyādyapekṣatvāt / natu pramāṇāpekṣayā, dvayoḥ svārthe 'napekṣatvādityuktam / nanvevaṃ mānāntaravirodhe 'pi kasmādguṇavādo bhavati, yāvatā śabdavirodhe mānāntarameva kasmānna bādhyate, vedāntairivādvaitaviṣayaiḥ pratyakṣādayaḥ prapañcagocarāḥ, kasmādvār'thavādavadvedāntā api guṇavādena na nīyante / atrocyate-lokānusārato dvividho hi viṣayaḥ śabdānām, dvārataśca tātparyataśca / yathaikasminvākye padānāṃ padārthā dvārato vākyārthaśca tātparyato viṣayaḥ evaṃ vākyadvayaikavākyatāyāmapi / yatheyaṃ devadattīyā gauḥ kretavyetyekaṃ vākyam, eṣā bahukṣīretyaparaṃ tadasya bahukṣīratvapratipādanaṃ dvāram / tātparyaṃ tu kretavyeti vākyāntarārthe / tatra yaddvāratastatpramāṇāntaravirodhe 'nyathā nīyate / yathā viṣaṃ bhakṣayeti vākyaṃ mā asya gṛhe bhuṅkṣveti vākyāntarārthaparaṃ sat / yatra tu tātparyaṃ tatra mānāntaravirodhe pauruṣeyapramāṇameva bhavati / vedāntāstu paurvāparyaparyālocanayā nirastasamastabhedaprapañcabrahmapratipādanaparā apauruṣeyatā svataḥsiddhatāttvikapramāṇabhāvāḥ santasttāttvikapramāṇabhāvādpratyakṣādīni pracyāvya sāṃvyavahārike tasminvyavasthāpayante / na ca 'ādityo vai yūpaḥ'iti vākyamādityasya yūpatvapratipādanaparamapi tu yūpastutiparam / tasmātpramāṇāntaravirodhe dvārībhūto viṣayo guṇavādena nīyate / yatra tu pramāṇāntaraṃ virodhakaṃ nāsti, yathā devatāvigrahādau, tatra dvārato 'pi viṣayaḥ pratīyamāno na śakyastyaktum / naca guṇavādena netuṃ, ko hi mukhye saṃbhavati gauṇamāśrayedatiprasaṅgāt / tathā satyanadhigataṃ vigrahādi pratipādayat vākyaṃ bhidyeteti cet addhā / bhinnamevaitadvākyam / tathā sati tātparyabhedo 'pīti cet / na / dvārato 'pi tadavagatau tātparyāntarakalpanāyogāt / naca yasya yatra na tātparyaṃ tasya tatrāprāmāṇyaṃ, tathā, sati viśiṣṭaparaṃ vākyaṃ viśeṣaṇeṣvapramāṇamiti viśiṣṭaparamapi na syāt, viśeṣaṇāviṣayatvāt / viśiṣṭaviṣayatvena tu tadākṣepe parasparāśrayatvam / ākṣepādviśeṣaṇapratipattau satyāṃ viśiṣṭaviṣayatvaṃ viśiṣṭaviṣayatvācca tadākṣepaḥ / tasmādviśiṣṭapratyayaparebhyo 'pi viśeṣaṇāni pratīyamānāni tasyaiva vākyasya viṣayatvenānicchatāpyabhyupeyāni yathā, tadyānyaparebhyo 'pyarthavādavākyebhyo devatāvigrahādayaḥ pratīyamānā asati pramāṇāntaravirodhe na yuktāstyaktum / nahi mukhyārthasaṃbhave guṇavādo yujyate / naca bhūtārthamapyapauruṣeyaṃ vaco mānāntarāpekṣaṃ svārthe, yena mānāntarāsaṃbhave bhavedapramāṇamityuktam / syādetat / tātparyaikye 'pi yadi vākyabhedaḥ, kathaṃ tarhyarthaikatvādekaṃ vākyam / na / tatra tatra yathāsvaṃ tattatpadārthaviśiṣṭaikapadārthapratītiparyavasānasaṃbhavāt / sa tu padārthāntaraviśiṣṭaḥ padārtha ekaḥ kvacid dvārabhūtaḥ kvacid dvārītyetāvān viśeṣaḥ / nanvevaṃ sati odanaṃ bhuktvā grāmaṃ gacchatītyatrāpi vākyabhedaprasaṅgaḥ / anyo hi saṃsargaḥ odanaṃ bhuktveti, anyastu grāmaṃ gacchatīti / na / ekatra pratīteraparyavasānāt / bhuktveti hi samānakartṛkatā pūrvakālatā ca pratīyate / na ceyaṃ pratītiraparakālakriyāntarapratyayamantareṇa paryavasyati / tasmādyāvati padasamūhe padāhitāḥ padārthasmṛtayaḥ paryavasanti tāvadekaṃ vākyam / arthavādavākye caitāḥ paryavasyanti vinaiva vidhivākyaṃ viśiṣṭārthapratīteḥ / na ca dvābhyāṃ dvābhyāṃ padābhyāṃ viśiṣṭārthapratyayaparyavasānāt pañcaṣaṭpadavati vākye ekasminnānātvaprasaṅgaḥ / nānātve 'pi viśeṣāṇānāṃ viśeṣyasyaikatvāt, tasya ca sakṛcchutasya pradhānabhūtasya guṇabhūtaviśeṣaṇānurodhenāvartanāyogāt / pradhānabhede tu vākyabheda eva / tasmādvidhivākyādarthavādavākyamanyaditi vākyayoreva svasvavākyārthapratyayāvasitavyāpārayoḥ paścātkutaścidapekṣāyāṃ parasparānvaya iti siddham / api ca vidhibhirevendrādidaivatyānīti / devatāmuddiśya haviravamṛśya ca tadviṣayasvatvatyāga iti yāgaśarīram / naca cetasyānalikhitā devatoddeṣṭuṃ śakyā / naca rūparahitā cetasi śakyata ālekhitumiti yāgavidhinaiva tadrūpāpekṣiṇā yādṛśamanyaparebhyo 'pi mantrārthavādebhyastadrūpamavagataṃ tadabhyupeyate, rūpāntarakalpanāyāṃ mānābhāvāt / mantrārthavādayoratyantaparokṣavṛttiprasaṅgācca / yathā hi 'vrātyo vrātyastomena yajate'iti vrātyasvarūpāpekṣāyāṃ yasya pitā pitāmaho vā somaṃ na pibet sa vrātya iti vrātyasvarūpamavagataṃ vrātyastomavidhyapekṣitaṃ sadvidhipramāṇakaṃ bhavati, yathā vā svargasya rūpamalaukikaṃ 'svargakāmo yajeta' iti vidhināpekṣitaṃ sadarthavādato 'vagamyamānaṃ vidhipramāṇakam, tathā devatārūpamapi / nanūddeśo rūpajñānamapekṣate na punā rūpasattāmapi, devatāyāḥ samāropeṇāpi ca rūpajñānamupapadyata iti samāropitameva rūpaṃ devatāyā mantrārthavādairucyate / satyaṃ, rūpajñānamapekṣate / taccānyato 'saṃbhavānmantrārthavādebhya eva / tasya tu rūpasyāsati bādhake 'nubhavārūḍhaṃ tathābhāvaṃ parityajyānyathātvamananubhūyamānamasāṃprataṃ kalpayitum / tasmādvidhyayapekṣitamantrārthavādairanyaparairapi devatārūpaṃ buddhāvupanidhīyamānaṃ vidhipramāṇakameveti yuktam / syādetat / vidhyapekṣāyāmanyaparādapi vākyādavagator'thaḥ svīkriyate, tadapekṣaiva tu nāsti, śabdarūpasya devatābhāvāt, tasya ca mānāntaravedyatvādityata āha-naca śabdamātramiti / na kevalaṃmantrārthavādato vigrahādisiddhiḥ, api tu itihāsapurāṇalokasmaraṇebhyo mantrārthavādamūlebhyo vā pratyakṣādamūlebhyo vetyāha-itihāseti / śliṣyateyujyate / nigadamātravyākhyātamanyat / tadevaṃ mantrārthavādādisiddhe devatāvigrahādau gurvādipūjāvaddevatāpūjātmako yāgo devatāprasādādidvāreṇa saphalo 'vakalpate / acetanasya tu pūjāmapratipadyamānasya tadanupapattiḥ / na caivaṃ yajñakarmaṇo devatāṃ prati guṇabhāvāddevatātaḥ phalotpāde yāgabhāvanāyāḥ śrutaṃ phalavattvaṃ yāgasya ca tāṃ prati tatphalāṃśaṃ vā prati śrutaṃ karaṇatvaṃ hātavyam / yāgabhāvanāyā eva hi phalavatyā yāgalakṣaṇasvakaraṇāvāntaravyāpāratvāddevatābhojanaprasādādīnām, kṛṣikarmaṇa iva tattadavāntaravyāpārasya sasyādhigamasādhanatvam / āgneyādīnāmivotpattiparamāpūrvāvāntaravyāpārāṇāṃ bhavanmate svargasādhanatvam / tasmātkarmaṇo 'pūrvāvāntaravyāpārasya vā devatāprasādāvāntaravyāpārasya vā phalavattvāt pradhānatvamubhayasminnapi pakṣe samānaṃ, natu devatāyā vigrahādimatyāḥ prādhānyamiti na dharmamīmāṃsāyāḥ sūtram-'api vā śabdapūrvatvādyajñakarma pradhānaṃ guṇatve devatāśrutiḥ'iti virudhyate / tasmātsiddho devatānāṃ prāyeṇa brahmavidyāsvadhikāra iti //33// start bsvbh_1,3.9.34 śugasya tadanādaraśravaṇāt tadādravaṇāt sūcyate hi | bbs_1,3.34 |śugasya tadanādaraśravaṇāttadādravaṇātsūcyate hi / avāntarasaṃgatiṃ kurvannadhikaraṇatātparyāha-yathā manuṣyādhikāreti / śaṅkābījamāha-tatreti / nirmṛṣṭanikhiladuḥkhānuṣaṅge śāśvatika ānande kasya nāma cetanasyārthitā nāsti, yenārthitāyā abhāvācchūdro nādhikriyeta / nāpyasya brahmajñāne sāmarthyābhāvaḥ / dvividhaṃ hi sāmarthyaṃ nijaṃ cāgantukaṃ ca / tatra dvijātīnāmiva śūdrāṇāṃ śravaṇādisāmarthyaṃ nijamapratihatam / adhyayanābhāvādāgantukasāmarthyābhāve satyanadhikāra iti cet, hanta, ādhānābhāve satyagnyabhāvādagnisādhye karmaṇi mā bhūdadhikāraḥ / naca brahmavidyāyāmagniḥ sādhanamiti kimityanāhitāgnaye nādhikriyante / na cādhyayanābhāvāttatsādhanāyāmanadhikāro brahmavidyāyāmiti sāṃpratam / yato yuktaṃ 'yadāhavanīye juhoti'ityāhavanīyasya homādhikaraṇatayā vidhānāttadrūpasyālaukikatānārabhyādhītavākyavihitādādhānādanyato 'nadhigamādādhānasya ca dvijātisaṃbandhitayā vidhānāttatsādhyo 'gniralaukiko na śūdrasyāstīti nāhavanīyādisādhye karmaṇi śūdrasyādhikāra iti / naca tathā brahmavidyāyāmalaukikamasti sādhanaṃ yacchūdrasya na syāt / adhyayananiyama iti cet / na / vikalpāsahatvāt / tadadhyayanaṃ puruṣārthe vā niyamyet, yathā dhanārjane pratigrahādi / kratvarthe vā, yathā 'vrīhīnavahanti'ityavaghātaḥ / na tāvat kratvarthe / nahi 'svādhyāyo 'dhyetavyaḥ'iti kañcit kratuṃ prakṛtya paṭhyate, yathā darśapūrṇamāsaṃ prakṛtya 'vrīhīnavahanti' iti / na cānārabhyādhītamapyavyabhāciritakratusaṃbandhitayā kratumupasthāpayati, yena vākyenaiva kratunā saṃbadhyetādhyayanam / nahi yathā juhvādi avyabhicāritakratusaṃbaddhamevaṃ svādhyāya iti / tasmānnaiva kratvarthe niyamaḥ / nāpi puruṣārthe / puruṣecchādhīnapravṛttirhi puruṣārtho bhavati, yathā phalaṃ tadupāyo vā / tadupāye 'pi hi vidhitaḥ prāk sāmānyarūpā pravṛttiḥ puruṣecchānibandhanaiva / itikartavyatāsu tu sāmānyato viśeṣataśca pravṛttirvidhiparādhīnaiva / nahyanadhigatakaraṇabheda itikartavyatāsu ghaṭate / tasmādvidhyadhīnapravṛttitayāṅgānāṃ kratvarthatā / kraturiti hi vidhiviṣayeṇa vidhiṃ parāmṛśati viṣayiṇam / tenārthyate viṣayīkriyata iti kratvarthaḥ / na cādhyayanaṃ vā svādhyāyo vā tadarthajñānaṃ vā prāgvidheḥ puruṣecchādhīnapravṛttiḥ, yena puruṣārthaḥ syāt / yadi cādhyayanenaivārthāvabodharūpaṃ niyamyeta tato mānānāntaravirodhaḥ / tadrūpasya vināpyadhyayanaṃ pustakādipāṭhenāpyadhigamāt / tasmāt 'suvarṇaṃ bhāryaṃ'itivadadhyayanādeva phalaṃ kalpanīyam / tathā cādhyayanavidheraniyāmakatvācchūdrasyādhyayanena vā pustakādipāṭhena vā sāmarthyamastīti so 'pi brahmavidyāyāmadhikriyeta / mā bhūdvādhyayanābhāvātsarvatra brahmavidyāyāmadhikāraḥ, saṃvargavidyāyāṃ tu bhaviṣyati / 'aha hāretvā śūdra'iti śūdraṃ saṃbodhya tasyāḥ pravṛtteḥ / na caiṣa śūdraśabdaḥ kayācidavayavavyutpattyāśūdre vartanīyaḥ, avayavaprasiddhitaḥ samudāyaprasiddheranapekṣatayā balīyastvāt / tasmādyathānadhīyānasyeṣṭau niṣādasthapateradhikāro vacanasāmarthyādevaṃ saṃvargavidyāyāṃ śūdrasyādhikāro bhaviṣyatīti prāptam / evaṃ prāpte brūmaḥ-na śūdrasyādhikāraḥ vedādhyayanābhāvāditi / ayamabhisaṃdhiḥ-yadyapi 'svādhyāyo 'dhyetavyaḥ'ityadhyayanavidhirna kiñcitphalavatkarmārabhyāmnātaḥ, nāpyavyabhicaritakratusaṃbandhapadārthagataḥ, nahi juhvādivatsvādhyāyo 'vyabhicaritakratusabandhaḥ, tathāpi svādhyāyasyādhyanasaṃskāravidhiradhyayanasyāpekṣitopāyatānavagamayan kiṃ piṇḍapitṛyajñavat svargaṃ vā, suvarṇaṃ bhāryamitivadārthavādikaṃ vā phalaṃ kalpayitvā viniyogabhaṅgena svādhyāyenādhīyītetyevamarthaḥ kalpatāṃ, kiṃvā paramparayāpyanyato 'pekṣitamadhigamya nirvṛṇotviti viṣaye, na dṛṣṭadvāreṇa paramparayāpyanyato 'pekṣitapratilambhe ca yathāśrutiviniyogopapattau ca saṃbhavantyāṃ śrutiviniyogabhaṅgenādhyayanādevāśrutādṛṣṭaphalakalpanocitā / dṛṣṭaśca svādhyāyādhyayanasaṃskāraḥ / tena hi puruṣeṇa sa prāpyate, prāptaśca phalavatkarmabrahmāvabodhanamabhyudayaniḥśreyasaprayojanamupajanayatḥi, natu suvarṇadhāraṇādau dṛṣṭadvāreṇa kiñcit paramparayāpyastyapekṣitaṃ puruṣasya, tasmādviparivṛtya sākṣāddhāraṇādeva viniyogabhaṅgena phalaṃ kalpyate / yadā cādhyanasaṃskṛtena svādhyāyena phalavatkarmabrahmāvabodhe bhāvyamāno 'byudayaniḥśreyasaprayojana iti sthāpitaṃ tadā yasyādhyayanaṃ tasyaiva karmabrahmāvabodho 'bhyudayaniḥśreyasaprayojano nānyasya, yasya copanayanasaṃskārastasyaivādhyayanaṃ, sa ca dvijātīnāmevetyupanayanābhāvenādhyayanasaṃskārābhāvāt pustakādipaṭhitasvādhyāyajanyor'thāvabodhaḥ śūdrāṇāṃ na phalāya kalpata iti śāstrīyasāmarthyābhāvānna śūdro brahmavidyāyāmadhikriyata iti siddham / yajñe 'navakḷpta iti / yajñagrahaṇamupalakṣaṇārtham / vidyāyāmanavakḷptaḥ ityapi draṣṭavyam / siddhavadabhidhānasya nyāyapūrvakatvānnyāyasya cobhayatra sāmyāt / dvitīyaṃ pūrvapakṣamanubhāṣate-yatpunaḥ saṃvargavidyāyāmiti / dūṣayati-na talliṅgam / kutaḥ / nyāyābhāvāt / na tāvacchūdraḥ saṃvargavidyāyāṃ sākṣāccodyate, yathā 'etayā niṣādasthapatiṃ yājayet'iti niṣādasthapatiḥ / kintvarthavādagato 'yaṃ śūdraśabdaḥ, sa cānyataḥ siddhamarthavadyotayati na tu prāpayatītyadhvaramīmāṃsakāḥ / asmākaṃ tu anyaparādapi vākyādasati bādhake pramāṇāntareṇārthāvagamyamāno vidhinā cāpekṣitaḥ svīkriyata eva / nyāyaścāsminnarthe ukto bādhakaḥ / naca vidhyapekṣāsti, dvijātyadhikārapratilambhena vidheḥ paryavasānāt / vidhyuddeśagatatve tvayaṃ nyāyo 'podyate vacanabalānniṣādasthapativanna tveṣa vidhyuddeśagata ityuktam / tasmānnārthavādamātrācchūdrādhikārasiddhiriti bhāvaḥ / apica kimarthavādabalādvidyāmātre 'dhikāraḥ śūdrasya kalpate saṃvargavidyāyāṃ vā na tāvadvidyāmātra ityāha-kāmaṃ cāyamiti / nahi saṃvargavidyāyāmarthavādaḥ śruto vidyāmātre 'dhikāriṇamupanayatyatiprasaṅgāt / astu tarhi saṃvargavidyāyāmeva śūdrasyādhikāra ityata āha-arthavādasthatvāditi / tatkimetacchūdrapadaṃ pramattagītaṃ, na caityadyuktaṃ, tulyaṃ hi sāṃpradāyikamityata āha-śakyate cāyaṃ śūdraśabda iti / evaṃ kilātropākhyāyate-jānaśrutiḥ pautrāyaṇo bahudāyī śraddhādeyo bahupākyaḥ priyātithirbabhūva / sa ca teṣu teṣu grāmanagaraśṛṅgāṭakeṣu vividhānāmannapānānāṃ pūrṇānatithibhya āvasathān kārayāmāsa / sarvata etyaiteṣvāvasatheṣu mamānnapānamarthina upayokṣyanta iti / athāsya rājño dānaśauṇḍasya guṇagarimasaṃtoṣitāḥ santo devarṣayo haṃsarūpamāsthāya tadanugrahāya tasya nidādhasamaye doṣā harmyatalasthasyopari mālāmābadhyājagmuḥ / teṣāmagresaraṃ haṃsaṃ saṃbodhya pṛṣṭhataḥ patannekatamo haṃsaḥ sādbhutamabhyuvāda / bho bho bhallākṣa bhallākṣa, jānaśruterasya pautrāyaṇasya dyuniśaṃ dyuloka āyataṃ jyotistanmā prasāṅkṣīrmaitattvā dhākṣīditi / tamevamuktavantagragāmī haṃsaḥ pratyuvāca / kaṃ varamenametatsantaṃ sayugvānamiva raikvamāttha / ayamarthaḥ-vara iti sopahāsamavaramāha / athavā varo varāko 'yaṃ jānaśrutiḥ / kamityākṣepe / yasmādayaṃ varākastasmātkamenaṃ kiṃbhūtametaṃ santaṃ prāṇimātraṃ raikvamiva sayugvānamāttha / yugvā gantrī śakaṭī tayā saha vartatā iti sa yugvā raikvastamiva kamenaṃ prāṇimātraṃ jānaśrutimāttha / raikvasya hi jyotirasahyaṃ natvetasya prāṇimātrasya / tasya hi bhagavataḥ puṇyajñānasaṃbhārasaṃbhṛtasya raikvasya brahmavido dharme trailokyodaravartiprāṇabhṛnmātradharmo 'ntarbhavati na punā raikvadharmakakṣāṃ kasyaciddharmo 'vagāhata iti / athaiṣa haṃsavacanādātmano 'tyantanikarṣamutkarṣakāṣṭhāṃ ca raikvasyopaśrutya viṣaṇṇamānaso jānaśrutiḥ kitava ivākṣaparājitaḥ paunaḥpunyena niḥśvasannudvelaṃ kathaṃ kathamapi niśīthamativāhayāṃbabhūva / tato niśāvasānapiśunamanibhṛtavandāruvṛndaprārabdhastutisahasrasaṃvalitaṃ maṅgalatūryanirghoṣamākarṇya talpatalastha eva rājā ekapade yantāramāhūyādideśa, vayasya, raikvāhvayaṃ brahmavidamekaratiṃ sayugvānamativivikteṣu teṣu teṣu vepinanaganikuñjanadīpulinādipradeśeṣvanviṣya prayatnato 'smabhyamācakṣveti / sa ca tatra tatrānviṣyan kvacidativivekte deśe śakaṭasyādhastāt pāmānaṃ kaṇḍūyamānaṃ brāhmaṇāyanamadrākṣīt / taṃ ca dṛṣṭvā raikvo 'yaṃ bhaviteti pratibhāvānupaviśya savinayamaprākṣīt, tvamasi he bhagavan, sayugvā raikva iti / tasya ca raikvabhāvānumatiṃ ca taistairiṅgitairgārhasthyecchāṃ dhanāyāṃ connīya yantā rājñe nivedayāmāsa / rājā tu taṃ niśamya gavāṃ ṣaṭśatāni niṣkaṃ ca hāraṃ cāśvatarīrathaṃ cādāya satvaraṃ raikvaṃ praticakrame / gatvā cābhyuvāda / hai raikva, gavāṃ ṣaṭśatānīmāni niṣkaśca hāra ścāyamaśvatarīrathaḥ, etadādatsva, anuśādhi māṃ bhagavanniti / tamevamuktavantaṃ prati sāṭopaṃ ca saspṛhaṃ covāca raikvaḥ / aha hāretvā śūdra, tavaiva saha gobhirastviti / aheti nipātaḥ sāṭopamāmantraṇe / hāreṇa yuktā itvā gantrī ratho hāretvā sa gobhiḥ saha tavaivāstu, kimetanmātreṇa mama dhanenākalpavartino gārhasthyasya nirvāhānupayogineti bhāvaḥ / āharetveti tu pāṭhonarthakatayā ca gobhiḥ sahetyatra pratisaṃbandhyanupādānena cācāryairdūṣitaḥ / tadasyāmākhyāyikāyāṃ śakyaḥ śūdraśabdena jānaśrutī rājanyo 'pyavayavavyutpattyā vaktum / sa hi raikvaḥ parokṣajñatāṃ cikhyāpayiṣurātmano jānaśruteḥ śūdreti śucaṃ sūcayāmāsa / kathaṃ punaḥ śūdraśabdena śugutpannā sūcyata iti / ucyate-tadādravaṇāt / tadvyācaṣṭe-śucamabhidudrāva jānaśrutiḥ / śucaṃ prāptavānityarthaḥ / śucā vā jānaśrutiḥ dudruve / śucā prāpta ityarthaḥ / athavā śucā raikvaṃ jānaśrutirdudrāva gatavān / tasmāttadādravaṇāditi tacchabdena śugvā jānaśrutirvā raikvo vā parāmṛśyata ityuktam //34// start bsvbh_1,3.9.35 kṣatriyatvagateś cottaratra caitrarathena liṅgāt | bbs_1,3.35 | kṣatriyatvagateścottaratra caitrarathena liṅgāt / itaśca na jātiśūdro jānaśrutiḥ yatkāraṇaṃprakaraṇanirūpaṇe kriyamāṇe kṣatriyatvamasya jānaśruteravagamyate caitrarathena liṅgāditi vyācakṣāṇaḥ prakaraṇaṃ nirūpayati-uttaratra hi saṃvargavidyāvākyaśeṣe / caitrarathenābhipratāriṇā niścitakṣatriyatvena samānāyāṃ saṃvargavidyāyāṃ samabhivyāhārālliṅgātsaṃdigdhakṣatriyabhāvo jānaśrutiḥ kṣatriyo niścīyate / 'atha ha śaunakaṃ ca kāpeyamabhipratāriṇaṃ ca kākṣaseniṃ sūdena pariviṣyamāṇau brahmacārī bibhikṣe'iti prasiddhayājakatvena kāpeyenābhipratāriṇo yogaḥ pratīyate / brahmacāribhikṣayā cāsyāśūdratvamavagamyate / nahi jātu brahmacārī śūdrān bhikṣate / yājakena ca kāpeyena yogādyājyo 'bhipratārī / kṣatriyatvaṃ cāsya caitrarathitvāt / 'tasmāccaitrarathī nāmaikaḥ kṣatrapatirajāyata'iti vacanāt / caitrarathitvaṃ cāsya kāpeyena yājakena yogāt / etena vai citrarathaṃ kāpeyā ayājayannitichandogānāṃ dvirātre śrūyate / tena citrarathasya yājakāḥ kāpeyāḥ / eṣa cābhipratāri citrarathādanyaḥ sanneva kāpeyānāṃ yājyo bhavati / yadi caitrarathiḥ syāt samānānvayānāṃ hi prāyeṇa samānānvayā yājakā bhavanti / tasmāccaitrarathitvādabhipratārī kākṣaseniḥ kṣatriyaḥ / tatsamabhivyāhārācca jānaśrutirapi kṣatriyaḥ saṃbhāvyate / itaśca kṣatriyo jānaśrutirityāha-kṣattṛpreṣaṇādyaiśvaryayogācca / kṣattṛpreṣaṇe cārthasaṃbhave ca tādṛśasya vadānyapraṣṭhasyaiśvaryaṃ prāyeṇa kṣatriyasya dṛṣṭaṃ yudhiṣṭhirādivaditi //35// start bsvbh_1,3.9.36 saṃskāraparāmarśāt tadabhāvābhilāpāc ca | bbs_1,3.36 |saṃskāraparāmarśāttadabhāvābhilāpācca / na kevalamupanītādhyayanavidhiparāmarśena na śūdrasyādhikāraḥ kintu teṣu teṣu vidyopadeśeṣūpanayanasaṃskāraparāmarśāt śūdrasya tadabhāvābhidhānādbrahmavidyāyāmanadhikāra iti / nanvanupanītasyāpi brahmopadeśaḥ śrūyate-'tānhānupanīyaiva'iti / tathā śūdrasyānupanītasyaivādhikāro bhavīṣyatītyata āha-tānhānupanīyaivetyapi pradarśitaivopanayanaprāptiḥ / prāptipūrvakatvātpratiṣedhasya yeṣāmupanayanaṃ prāptaṃ teṣāmeva tanniṣidhyate / tacca dvijātīnāmiti dvijātaya eva niṣiddhopanayanā adhikriyante na śūdra iti //36// start bsvbh_1,3.9.37 tadabhāvanirdhāraṇe ca pravṛtteḥ | bbs_1,3.37 |tadabhāvanirdhāraṇe ca pravṛtteḥ / satyakāmo ha vai jābālaḥ pramītapitṛkaḥ svāṃ mātaraṃ jabālāṃ papraccha, ahamācāryakule brahmacaryaṃ cariṣyāmī, tadbravītu bhavatī kiṅgotro 'hamiti / sābravīt / tvajjanakaparicaraṇaparatayā nāhamajñāsiṣaṃ gotraṃ taveti / sa tvācāryaṃ gautamamupasasāda / upasadyovāca, he bhagavan, brahmacaryamupeyāṃ tvayīti / sa hovāca, nāvijñātagotra upanīyata iti kiṅgotro 'sīti / athovāca satyakāmo nāhaṃ veda svaṃ gotraṃ, svāṃ mātaraṃ jabālāmapṛcchaṃ, sāpi na vedeti / tadupaśrutyābhyadhādgautamaḥ, nādvijanmana ārjavayuktamīdṛśaṃ vacaḥ, tenāsminna śūdratvasaṃbhāvanāstīti tvāṃ dvijātijanmānamupaneṣya ityupanetamanuśāsituṃ ca jābālaṃ gautamaḥ pravṛttaḥ / tenāpi śūdrasya nādhikāra iti vijñāyate / na satyādagā iti / na satyamatikrāntavānasīti //37// start bsvbh_1,3.9.38 śravaṇādhyayanārthapratiṣedhāt smṛteś ca | bbs_1,3.38 |śravaṇādhyayanārthapratiṣedhātsamṛteśca / nigadavyākhyānena bhāṣyeṇa vyākhyātam / atirohitārthamanyat //38// start bsvbh_1,3.10.39 kampanāt | bbs_1,3.39 | kampanāt / prāṇavajraśrutibalādvākyaṃ prakaraṇaṃ ca bhaṅktvā vāyuḥ pañcavṛttirādhyātmiko bāhyaścātra pratipādyaḥ / tathāhi-prāṇaśabdo mukhyo vāyāvādhyātmike, vajraśabdaścāśanau / aśaniśca vāyupariṇāmaḥ / vāyureva hi bāhyo dhūmajyotiḥsalilasaṃvalitaḥ parjanyabhāvena pariṇato vidyutstanayitnuvṛṣṭyaśanibhāvena vivartate / yadyapi ca sarvaṃ jagaditi savāyukaṃ pratīyate tathāpi sarvaśabda āpekṣiko 'pi na svābhidheyaṃ jahāti kintu saṃkucadvṛttirbhavati / prāṇavajraśabdau tu brahmaviṣayatve svārthameva tyajataḥ / tasmāt svārthatyāgādvaraṃ vṛttisaṃkocaḥ, svārthaleśāvasthānāt / amṛtaśabdo 'pi maraṇābhāvavacano na sārvakālikaṃ tadabhāvaṃ brūte, jyotirjīvitayāpi tadupapatteḥ / yathā amṛtā devā iti / tasmātprāṇavajraśrutyanurodhādvāyurevātra vivakṣito na brahmeti prāptam / evaṃ prāpta ucyate-kampanāt / savāyukasya jagataḥ kampanāt, paramātmaiva śabdātpramita iti maṇḍūkaplutyānuṣajjate / brahmaṇohi bibhyadetajjagatkṛtsnaṃ svavyāpāre niyamena pravartate na tu maryādāmativartate / etaduktaṃ bhavati-na śrutisaṃkocamātraṃ śrutyarthaparityāge hetuḥ, api tu pūrvāparavākyaikavākyatāprakaraṇābhyāṃ saṃvalitaḥ śrutisaṃkocaḥ / tadidamuktam-pūrvāparayorgranthabhāgayorbrahmaiva nirdiśyamānamupalabhāmahe / ihaiva kathamantarāle vāyuṃ nirdiśyamānaṃ pratipadyemahīti / tadanena vākyaikavākyatā darśitā / prakaraṇādapiiti bhāṣyeṇa prakaraṇamuktam / yatkhalu pṛṣṭaṃ tadeva pradhānaṃ prativaktavyamiti tasya prakaraṇam / pṛṣṭādanyasmiṃstūcyamāne śāstramapramāṇaṃ bhavedasaṃbaddhapralāpitvāt / yatu vāyuvijñānātkvacidamṛtatvamabhihitamāpekṣikaṃ taditi / 'apapunarmṛtyuṃ jayati'iti śrutyā hyapamṛtyorvijaya ukto natu paramamṛtyuvijaya ityāpekṣikatvaṃ, tacca tatraiva prakaraṇāntarakaraṇena hetunā / na kevalamapaśrutyā tadāpekṣikamapi tu paramātmānamabhidhāya 'ato 'nyadārtam'iti vāyvāderārtatvābhidhānāt / nahyārtābyāsādanārto bhavatīti bhāvaḥ //39// start bsvbh_1,3.11.40 jyotirdarśanāt | bbs_1,3.40 | jyotirdarśanāt / atra hi jyotiḥśabdasya tejasi mukhyatvāt, brahmaṇi jaghanyatvāt, prakaraṇācca śruterbalīyastvāt, pūrvavacchutisaṃkocasya cātrābhāvāt, pratyuta brahmajyotiḥpakṣe ktvāśruteḥ pūrvakālārthāyāḥ pīḍanāprasaṅgāt, samutthānaśruteśca teja eva jyotiḥ / tathāhi-samutthanāmudgamanamucyate, na tu vivekavijñānam / udgamanaṃ ca tejaḥpakṣe 'rcirādimārgeṇopapadyate / ādityaścārcirādyapekṣayā paraṃ jyotirbhavatīti tadupasaṃpadya tasya samīpe bhūtvā svena rūpeṇābhiniṣpadyate, kāryabrahmalokaprāptau krameṇa mucyate / brahmajyotiḥpakṣe tu brahma bhūtvā kā parā svarūpaniṣpattiḥ / naca dehādiviviktabrahmasvarūpasākṣātkāro vṛttirūpo 'bhiniṣpattiḥ / sā hi brahmabhūyātprācīnā na tu parācīnā / seyamupasaṃpadyeti ktvāśruteḥ pīḍā / tasmāttisṛbhiḥ śrutibhiḥ prakaraṇabādhanātteja evātra jyotiriti prāptam / evaṃ prāpte 'bhidhīyate-parameva brahma jyotiḥ-śabdam / kasmāt / darśanāt / tasya hīha prakaraṇe anuvṛttirdṛśyate / yatkhalu pratijñāyate, yacca madhye parāmṛśyate, yaccopasaṃhriyate, sa eva pradhānaṃ prakaraṇārthaḥ / tadantaḥpātinastu sarve tadanuguṇatayā netavyāḥ, natu śrutyanurodhamātreṇa prakaraṇādapakraṣṭavyā iti hi lokasthitiḥ / anyathopāṃśuyājavākye jāmitādoṣopakrame tatpratisamādhānopasaṃhāre ca tadantaḥ pātino 'viṣṇurupāṃśu yaṣṭavyaḥ'ityādayo vidhiśrutyanurodhena pṛthagvidhayaḥ prasajyeran / tatkimidānīṃ 'tisra eva sāhnasyopasadaḥ kāryā dvādaśāhīnasya'iti prakaraṇānurodhātsāmudāyaprasiddhibalalabdhamahargaṇābhidhānaṃ parityajyāhīnaśabdaḥ kathamapyavayavavyutpattyā sānnaṃ jyotiṣṭomamabhidhāya tatraiva dvādaśopasattāṃ vidhattām / sa hi kṛtsnavidhānānna kutaścidapi hīyate kratorityahīnaḥ śakyo vaktum / maivam / avayavaprasiddheḥ samudāyaprasiddhirbalīyasīti śrutyā prakaraṇabādhanānna dvādaśopasattāmahīnaguṇayukte jyotiṣṭome śaknoti vidhātum / nāpyato 'pakṛṣṭaṃ sadahargaṇasya vidhatte / paraprakaraṇe 'nyadharmavidheranyāyyatvāt / asaṃbaddhapadavyavāyavicchinnasya prakaraṇasya punaranusaṃdhānakleśāt / tenānapakṛṣṭenaiva dvādaśāhīnasyetivākyena sāhnasya tisra usapadaḥ kāryā iti vidhiṃ stotuṃ dvādaśāhavihitā dvādaśopasattā tatprakṛtitvena ca sarvāhīneṣu prāptā nivītādivadanūdyate / tasmādahīnaśrutyā prakaraṇabādhe 'pi na dvādaśāhīnasyeti vākyasya prakaraṇādapakarṣa / jyotiṣṭomaprakaraṇāmnātasya pūṣādyanumantraṇamantrasya yalliṅgabalātprakaraṇabādhenāpakarṣastadagatyā / pauṣṇādau ca karmaṇi tasyārthavattvāt / iha tvapakṛṣṭasyārcirādimārgopadeśe phalasyopāyamārgapratipādake 'tiviśade 'eṣa saṃprasādaḥ'iti vākyasyāviśadaikadeśamātrapratipādakasya niṣprayojanatvāt / naca dvadaśāhīnasyetivadyathoktātmadhyānasādhanānuṣṭhānaṃ stotumeṣa saṃprasāda iti vacanamarcirādimārgamanuvadatīti yuktam, stutilakṣaṇāyāṃ svābhidheyasaṃsargatātparyaparityāgaprasaṅgāt dvādaśāhīnasyeti tu vākye svārthasaṃsargatātparye prakaraṇavicchedasya prāptānuvadamātrasyā cāprayojanatvamiti stutyartho lakṣyate / na caitaddoṣabhayātsamudāyaprasiddhimullaṅghayāvayavaprasiddhimupāśritya sāhnasyaiva dvādaśopasattāṃ vidhātumarhati, tritvadvādaśatvayorvikalpaprasaṅgāt / naca satyāṃ gatau vikalpo nyāyyaḥ / sāhnāhīnapadayośca prakṛtajyotiṣṭomābhidhāyinorānarthakyaprasaṅgāt / prakaraṇādeva tadavagateḥ / iha tu svārthasaṃsargatātparye noktadoṣaprasaṅga iti paurvāparyālocanayā prakaraṇānurodhādrūḍhimapi pūrvakālatāmapi parityajya prakaraṇānuguṇyena jyotiḥ paraṃ brahma pratīyate / yattūktaṃ mumukṣorādityaprāptirabhihiteti / nāsāvātyantiko mokṣaḥ, kintu kāryabrahmalokaprāptiḥ / naca kramamuktyabhiprāyaṃ svena rūpeṇābhiniṣpadyata iti vacanam / nahyetatprakaraṇoktabrahmatattvaviduṣo gatyutkrāntī staḥ / tathā ca śrutiḥ-'na tasmāt prāṇā utkrāmanti atraiva samanīyante'iti / naca taddvāreṇa kramamuktiḥ / arcirādimārgasya hi kāryabrahmalokaprāpakatvaṃ na tu brahmabhūyahetubhāvaḥ / jīvasya tu nirūpādhinityaśuddhabuddhabrahmabhāvasākṣātkārahetuke mokṣe kṛtamarcirādimārgeṇa kāryabrahmalokaprāptyā / atrāpi brahmavidastadupapatteḥ / tasmānna jyotirādityamupasaṃpadya saṃprasādasya jīvasya svena rūpeṇa pāramārthikena brahmaṇābhiniṣpattirāñjasīti śruteratrāpi kleśaḥ / apica paraṃ jyotiḥ sa uttamapuruṣa itihaivopariṣṭādviśeṣaṇāttejaso vyāvartya puruṣaviṣayatvenāvasthāpanājjyotiḥpadasya, parameva brahma jyotiḥ na tu teja iti siddham //40// start bsvbh_1,3.12.41 ākāśo 'rthāntaratvādivyapadeśāt | bbs_1,3.41 |ākāśor'thāntaratvādivyapadeśāt / yadyapi 'ākāśastalliṅgāt'ityatra brahmaliṅgadarśanādākāśaḥ paramātmeti vyutpāditaṃ, tathāpi tadvadatra paramātmaliṅgadarśanābhāvānnāmarūpanirvahaṇasya bhūtākāśe 'pyavakāśadānenopapatterakasmācca rūḍhiparityāgasyāyogāt, nāmarūpe antarā brahmeti ca nākāśasya nāmarūpayornirvahiturantarālatvamāha, api tu brahmaṇaḥ, tena bhūtākāśo nāmarūpayornirvahitā / brahma caitayorantarālaṃ madhyaṃ sāramiti yāvat / na tu nirvoḍaiva brahma, antarālaṃ vā nirvāḍhṛ / tasmātprasiddherbhūtākāśo na tu brahmeti prāptam / evaṃ prāpta ucyate-paramevākāśaṃ brahma,kasmāt, arthāntaratvādivyapadeśāt / nāmarūpamātranirvāhakamihākāśamucyate / bhūtākāśaṃ ca vikāratvena nāmarūpāntaḥpāti sat kathamātmānamudvahet / nahi suśikṣito 'pi vijñānī svena skandhenātmānaṃ voḍhumutsahate / naca nāmarūpaśrutiraviśeṣataḥ pravṛttā bhūtākāśavarjaṃ nāmarūpāntare saṃkocayituṃ sati saṃbhave yujyate / naca nirvāhakatvaṃ niraṅkuśamavagataṃ brahmaliṅgaṃ kathañcitkleśena paratantre netumucitam 'anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇi'iti ca sraṣṭṛtvamatisphuṭaṃ brahmaliṅgamatra pratīyate / brahmarūpatayā ca jīvasya vyākartṛtve brahmaṇa eva vyākartṛtvamuktam / evaṃ ca nirvahiturevanātarālatopapatteranyo nirvahitānyaccāntarālamityarthabhedakalpanāpi na yuktā / tathā ca te nāmarūpe yadantaretyayamarthāntaravyapadeśa upapanno bhavatyākāśasya / tasmādarthāntaravyapadeśāt, tathā 'tadbrahma tadamṛtam'iti vyapadeśādbrahmaivākāśamiti siddham //41// start bsvbh_1,3.13.42 suṣuptyutkrāntyor bhedena | bbs_1,3.42 |suṣuptyutkrāntyorbhedena / 'ādimadhyāvasāneṣu saṃsāripratipādanāt / tatpare granthasaṃdarbhe sarvaṃ tatraiva yojyate // 'saṃsāryeva tāvadātmāhaṅkārāspadaprāṇādiparītaḥ sarvajanasiddhaḥ / tameva ca 'yo 'yaṃ vijñānamayaḥ prāṇeṣu'ityādiśrutisaṃdarbha ādimadhyāvasāneṣvāmṛśatīti tadanuvādaparo bhavitumarhati / evaṃ ca saṃsāryātmaiva kiñcidapekṣya mahān, saṃsārasya cānāditvenānāditvādaja ucyate, na tu tadatiriktaḥ kaścidatra nityaśuddhabuddhamuktasvabhāvaḥ pratipādyaḥ / yattu suṣuptyutkrāntyoḥ prājñenātmanā saṃpariṣvakta iti bhedaṃ manyase, nāsau bhedaḥ kintvayamātmaśabdaḥ svabhāvavacanaḥ, tena suṣuptyutkrāntyavasthāyāṃ viśeṣaviṣayābhāvātsaṃpiṇḍitaprajñena prājñenātmanā svabhāvenā pariṣvakto na kiñcidvedetyabhede 'pi bhedavadupacāreṇa yojanīyam / yathāhuḥ-'prājñaḥ saṃpiṇḍitaprajñaḥ'iti / pratyādayaśca śabdāḥ saṃsāriṇyeva kāryakaraṇasaṃghātātmakasya jagato jīvakarmārjitatayā tadbhogyatayā ca yojanīyāḥ / tasmātsaṃsāryevānūdyate na tu paramātmā pratipādyata iti prāptam / evaṃ prāpte 'bhidhīyate-'suṣuptyutkrāntyorbhedena vyapadeśādityanuvartate / ayamabhisaṃdhiḥ-kiṃ saṃsāriṇo 'nyaḥ paramātmā nāsti, tasmātsaṃsāryātmaparaṃ 'yo 'yaṃ vijñānamayaḥ prāṇeṣu'iti vākyam, āhosvidiha saṃsārivyatirekeṇa paramātmano 'saṃkīrtanātsaṃsāriṇaścādimadhyāvasāneṣvavamarśanātsaṃsāryātmaparaṃ, na tāvatsaṃsāryatiriktasya tasyābhāvaḥ / tatpratipādakā hi śataśa āgamāḥ 'īkṣaternāśabdam' 'gatisāmānyāt'ityādiḥ sūtrasaṃdarbhairupapāditāḥ / na cātrāpi saṃsāryatiriktaparamātmasaṃkīrtanābhāvaḥ, suṣuptyutkrāntyostatsaṃkīrtanāt / naca prājñasya paramātmano jīvādbhedena saṃkīrtanaṃ sati saṃbhave rāhoḥ śira itivadaupacārikaṃ yuktam / naca prājñaśabdaḥ prajñāprakarṣaśālini nirūḍhavṛttiḥ kathañcidajñaviṣayo vyākhyātumucitaḥ / naca prajñāprakarṣo 'saṃkucadvṛttirviditasamastaveditavyātsarvavido 'nyatra saṃbhavati / na cetthaṃbhūto jīvātmā / tasmātsuṣuptyutkrāntyorbhedena jīvātprājñasya paramātmano vyapadeśāt 'yo 'yaṃ vijñānamayaḥ'ityādinā jīvātmānaṃ lokasiddhamanūdya tasya paramātmabhāvo 'nanadhigataḥ pratipādyate / naca jīvātmanuvādamātraparāṇyetāni vacāṃsi / anadhigatārthāvabodhanaparaṃ hi śābdaṃ pramāṇaṃ, na tvanuvādamātraniṣṭhaṃ bhavitumarhati / ataḥeva ca saṃsāriṇaḥ paramātmabhāvavidhānāyādimadhyāvasāneṣvanuvādyatayāvamarśa upapadyate / evaṃ ca mahattvaṃ cājatvaṃ ca sarvagatasya nityasyātmanaḥ saṃbhavānnāpekṣikaṃ kalpayiṣyate / yastu madhye buddhāntādyavasthopanyāsāditi / nānenāvasthāvattvaṃ vivakṣyate / api tvavasthānāmupajanāpāyadharmakatvena tadatiriktamavasthārahitaṃ paramātmānaṃ vivakṣati, uparitanavākyasaṃdarbhālocanāditi //42// start bsvbh_1,3.13.43 patyādiśabdebhyaḥ | bbs_1,3.43 | patyādiśabdebhyaḥ / sarvasya vaśī / vaśaḥ sāmarthyaṃ sarvasya jagataḥ prabhavatyayam, vyūhāvasthānasamartha iti / ata eva sarvasyeśānaḥ, sāmarthyena hyayamuktena sarvasyeṣṭe, tadicchānuvidhānājjagataḥ / ata eva sarvasyādhipatiḥ sarvasya niyantā / antaryāmīti yāvat / kiñca sa evaṃbhūto hṛdyantarjyotiḥ puruṣo vijñānamayo na sādhunā karmaṇā bhūyānutkṛṣṭo bhavatītyevamādyāḥ śrutayo 'saṃsāriṇaṃ paramātmānameva pratipādayanti / tasmājjīvātmānaṃ mānāntarasiddhamanūdya tasya brahmabhāvapratipādanaparo 'yo 'yaṃ vijñānamayaḥ'ityādivākyasaṃdarbha iti siddham //43// iti śrīmadvācaspatimiśraviracitaśārīrakabhagavatpādabhāṣyavibhāge bhāmatyāṃ prathamasyādhyāyasya tṛtīyaḥ pādaḥ //3// // iti prathamādhyāyasya jñeyabrahmapratipādakāspaṣṭaśrutisamanvayākhyastṛtīyaḥ pājaḥ // prathamādhyāye caturthaḥ pādaḥ / start bsvbh_1,4.1.1 ānumānikam apy ekeṣām iti cen na śarīra-rūpaka-vinyasta-gṛhīter darśayati ca | bbs_1,4.1 | ānumānikamapyekeṣāmiticenna śārīrarūpakavinyastagṛhīterdarśayati ca / syādetat / brahmajijñāsāṃ pratijñāya brahmaṇo lakṣaṇamuktam-'janmādyasya yataḥ'iti / taccedaṃ lakṣaṇaṃ na pradhānādau gataṃ, yena vyabhicārādalakṣaṇaṃ syāt, kintu brahmaṇyeveti 'īkṣaternāśabdam'iti pratipāditam / gatisāmānyaṃ ca vedāntavākyānāṃ brahmakāraṇavādaṃ prati vidyate, na pradhānakāraṇavādaṃ pratīti prapañcitamadhastatena sūtrasaṃdarbheṇa / tatkimavaśiṣyate tadarthamuttaraḥ saṃdarbha ārabhyate / naca 'mahataḥ paramavyaktam'ityādīnāṃ pradhāne samanvaye 'pi vyabhicāraḥ / nahyete pradhānakāraṇatvaṃ jagata āhuḥ, apitu pradhānasadbhāvamātram / naca tatsadbhāvamātreṇa 'janmādyasya yataḥ'iti brahmalakṣaṇasya kiñciddhīyate / tasmādanarthaka uttaraḥ saṃdarbha ityata āha-brahmajijñāsāṃ pratijñāyeti / na pradhānasadbhāvamātraṃ pratipādayanti 'mahataḥ paramavyaktam' 'ajāmekām'ityādayaḥ, kintu jagatkāraṇaṃ pradhānamiti / 'mahataḥ param'ityatra hi paraśabdo 'viprakṛṣṭapūrvakālatvamāha / tathā ca kāraṇatvam / 'ajāmekām'ityādīnāṃ tu kāraṇatvābhidhānamatisphuṭam / evaṃ ca lakṣaṇavyabhicārādavyabhicārāya yukta uttarasaṃdarbhārambha iti / pūrvapakṣayati-tatra ya eveti / sāṃkhyapravādarūḍhimāha-tatrāvyaktamiti / sāṃkhyasmṛtiprasiddherna kevalaṃ rūḍhiḥ, avayavaprasiddhyāpyayamevārtho 'vagamyata ityāha-na vyaktamiti / śāntaghoramūḍhaśabdādihīnatvācceti / śrutiruktā / smṛtiśca sāṃkhīyā / nyāyaśca-'bhedānāṃ parimāṇātsamanvayācchaktitaḥ pravṛtteśca / kāraṇakāryavibhāgādavibhāgādvaiśvarūpyasya // kāraṇamastyavyaktam'iti / naca 'mahataḥ paramavyaktam'iti prakaraṇapariśeṣābhyāmavyaktapadaṃ śarīragocaram / śarīrasya śāntaghoramūḍharūpaśabdādyātmakatvenāvyaktatvānupapatteḥ / tasmātpradhānamevāvyaktamucyata iti prāpte, ucyate-naitadevam / na hyetatkāṭhakaṃ vākyamiti / laukikī hi prasiddhī rūḍhirvedārthanirṇaye nimittaṃ, tadupāyatvāt / yathāhuḥ-'ya eva laukikāḥ śabdāsta eva vaidikāsta eva caiṣāmarthāḥ'iti / natu parīkṣakāṇāṃ pāribhāṣikī, pauruṣeyī hi sā na vedārthanirṇayanibandhanasiddhau(yanimittaṃ po?) ṣadhādiprasiddhivat / tasmādrūḍhitastāvanna pradhānaṃ pratīyate / yogastvanyatrāpi tulyaḥ / tadevamavyaktaśrutāvanyathāsiddhāyāṃ prakaraṇapariśeṣābhyāṃ śarīragocaro 'yamavyaktaśabdaḥ / yathā cāsya tadgocaratvamupapadyate tathāgre darśayiṣyati / teṣu śarīrādiṣu madhye viṣayāṃstadgecarān viddhi / yathāśvo 'dhvānamālambya calatyevamindriyahayāḥ svagocaramālambyeti / ātmā bhoktetyāhurmanīṣiṇaḥ / katham, indriyamanoyuktaṃ yogo yathā bhavati / indriyārthamanaḥ saṃnikarṣeṇa hyātmā gandhādīnāṃ bhoktā / pradhānasyākāṅkṣāvato vacanaṃ prakaraṇamiti gantavyaṃ viṣṇoḥ paramaṃ padaṃ pradhānamiti tadākāṅkṣāmavatārayati-taiścendriyādibhirasaṃyatairiti / asaṃyamābhidhānaṃ vyatirekamukhena saṃyamavadātīkaraṇam / paraśabdaḥ śreṣṭhavacanaḥ / nanvāntaratvena yadi śreṣṭhatvaṃ tadendriyāṇāmeva bāhyebhyo gandhāhibhyaḥ śreṣṭhatvaṃ syādityata āha-arthā ye śabdādaya iti / nāntaratvena śreṣṭhatvamapi tu pradhānatayā, tacca vivakṣādhīnaṃ, grahebhyaścendriyebhyo 'tigrahatayārthānāṃ prādhānyaṃ śrutyā vivakṣitamitīndriyebhyor'thānāṃ prādhānyātparatvaṃ bhavati / ghrāṇajihvāvākcakṣuḥ śrotramanohastatvaco hi indriyāṇi śrutyāṣṭau grahā uktāḥ / gṛhṇanti vaśīkurvanti khalvetāni puruṣapaśumiti / na caitani svarūpavato vaśīkartumīśate, yāvadasmai puruṣapaśave gandharasanāmarūpaśabdakāmakarmasparśānnopaharanti / ata eva gandhādayo 'ṣṭāvatigrahāḥ, tadupahāreṇa grahāṇāṃ grahatvopapatteḥ / tadidamuktam-indriyāṇāṃ grahaṇaṃ viṣayāṇāmatigrahatvamiti śrutiprasiddheriti / grahatvenendriyaiḥ sāmye 'pi manasaḥ svagatena viśeṣeṇārthebhyaḥ paratvamāha-viṣayebyaśca manasaḥ paratvamiti / kasmātpumān rathitvenopakṣipto gṛhyata ityata āha-ātmaśabdāditi / tatpratyabhijñānādityarthaḥ / śreṣṭhatve hetumāha-bhoktuśceti / tadanena jīvātmā svāmitayā mahānuktaḥ / athavā śrutismṛtibhyāṃ hairaṇyagarbhī buddhirātmaśabdenocyata ityāha-athaveti / pūriti / bhogyajātasya buddhiradhikaraṇamiti buddhiḥ pūḥ / tadevaṃ sarvāsāṃ buddhīnāṃ prathamajahiraṇyagarbhabuddhyekanīḍatayā hiraṇyagarbhabuddhermahattvaṃ cāpanādā(copādānā?)tmatvaṃ ca / ata eva buddhimātrātpṛthakkaraṇamupapannam / nanvetasminpakṣe hiraṇyagarbhabuddherātmatvānna rathina ātmano bhokturatropādānamiti na rathamātraṃ pariśiṣyate 'pi tu rathavānapītyata āha-etasmiṃstu pakṣa iti / yathā hi samāropitaṃ pratibimbaṃ bimbānna vastuto bhidyate tathā na paramātmano vijñānātmā vastuto bhidyata iti paramātmaiva rathavānihopāttastena rathamātraṃ pariśiṣṭamiti / atha rathādirūpakakalpanāyāḥ śarīrādiṣu kiṃ prayojanamityata āha-śarīrendriyamanobuddhiviṣayavadenāsaṃyuktasya hīti / vedanā sukhādyanubhavaḥ / pratyarthamañcatīti pratyagātmeha jīvo 'bhimatastasya brahmāvagatiḥ / naca jīvasya brahmatvaṃ mānāntarasiddhaṃ, yenātra nāgamo 'pekṣyetyāha-tathāceti / vāgiti chāndaso dvitīyālopaḥ / śeṣamatirohitārtham //1// start bsvbh_1,4.1.2 sūkṣmaṃ tu tadarhatvāt | bbs_1,4.2 | pūrvapakṣiṇo 'nuśayabījanirākaraṇaparaṃ sūtram-sūkṣmaṃ tu tadarhatvāt / prakṛtervikāraṇāmananyatvātprakṛteravyaktatvaṃ vikāra upacaryate / yathā 'gobhiḥ śrīṇīta'iti gauśabdastādvikāre payasi / avyaktātkāraṇāt vikāraṇāmananyatvenāvyaktaśabdārhatve pramāṇamāha-tathāca śrutiriti / avyākṛtamavyaktamityanarthāntaram / nanvevaṃ sati pradhānamevābhyupetaṃ bhavati, sukhaduḥkhamohātmakaṃ hi jagadevaṃbhūtādeva kāraṇādbhavitumarhati, kāraṇātmakatvātkāryasya / yacca tasya sukhātmakatvaṃ tatsattvam / yacca tasya duḥkhātmakatvaṃ tadrajaḥ / yacca tasya mohātmakatvaṃ tattamaḥ / tathā cāvyaktaṃ padhānamevābhyupetamiti //2// start bsvbh_1,4.1.3 śaṅkānirākaraṇārthaṃ sūtram- tadadhīnatvād arthavat | bbs_1,4.3 |tadadhīnatvādarthavat / pradhānaṃ hi sāṃkhyānāṃ seśvarāṇāmanīśvarāṇāṃ veśvarāt kṣetrajñebhyo vā vastuto bhinnaṃ śakyaṃ nirvaktum / brahmaṇastviyamavidyā śaktirmāyādiśabdavācyā na śakyā tattvenānyatvena vā nirvaktum / idamevāsyā avyaktatvaṃ yadanirvācyatvaṃ nāma / so 'yamavyākṛtavādasya pradhānavādādbhedaḥ / avidyāśakteśceśvarādhīnatvaṃ, tadāśrayatvāt / naca dravyamātramaśaktaṃ kāryāyālamiti śakterarthavattvam / tadidamuktam-arthavaditi / syādetat / yadi brahmaṇo 'vidyāśaktyā saṃsāraḥ pratīyate hanta muktānāmapi punarutpādaprasaṅgaḥ, tasyāḥ pradhānavattādavasthyāt / tadvināśe vā samastasaṃsārocchedaḥ tanmūlavidyāśakteḥ samucchedādityata āha-muktānāṃ ca punaḥ / bandhasya anutpattiḥ / kutaḥ / vidyayā tasyā bījaśakterdāhāt / ayamabhisaṃdhiḥ-na vayaṃ pradhānavadavidyāṃ sarvajīveṣvekāmācakṣmahe, yainevamupālabhemahi, kintviyaṃ pratijīvaṃ bhidyate / tena yasyaiva jīvasya vidyotpannā tasyaivāvidyāpanīyate na jīvāntarasya, bhinnādhikaraṇayorvidyāvidyayoravirodhāt, tatkutaḥ samastasaṃsārocchedaprasaṅgaḥ / pradhānavādināṃ tveṣa doṣaḥ / pradhānasyaikatvena taducchede sarvocchedo 'nucchede vā na kasyacidityanirmokṣaprasaṅgaḥ / pradhānābhede 'pi caitadavivekakhyātilakṣaṇāvidyāsadasattvanibandhanau bandhamokṣau, tarhi kṛtaṃ pradhānena, avidyāsadasadbhāvābhyāmeva tadupapatteḥ / na cāvidyopādhibhedādhīno jīvabhedo jīvabhedādhīnaścāvidyopādhibheda iti parasparāśrayādubhayāsiddhiriti sāṃpratam / anāditvādbījāṅkuravadubhayasiddheḥ / avidyātvamātreṇa caikatvopacāro 'vyaktamiti cāvyākṛtamiti ceti / nanvevamavidyaiva jagadbījamiti kṛtamīśvareṇetyata āha-parameśvarāśrayeti / nahyacetanaṃ cetanānadhiṣṭhitaṃ kāryāya paryāptamiti svakāryaṃ kartuṃ parameśvaraṃ nimittatayopādānatayā vāśraye, prapañcavibhramasya hīśvarādhiṣṭhānatvamahivibhramasyeva rajjvadhiṣṭhānatvam, tena yathāhivibhramo rajjūpādāna evaṃ prapañcavibhrama īśvaropādānaḥ, tasmājjīvādhikaraṇāpyavidyā nimittatayā viṣayatayā ceśvaramāśrayata itīśvarāśrayetyucyate, na tvādhāratayā, vidyāsvabhāve brahmaṇi tadanupapatteriti / ata evāha-yasyāṃ svarūpapratibodharahitāḥ śerate saṃsāriṇo jīvā iti / yasyāmavidyāyāṃ satyāṃ śarate jīvāḥ / jīvānāṃ svarūpaṃ vāstavaṃ brahma, tadbodharahitāḥ śerata iti laya uktaḥ / saṃsāriṇa iti vikṣepa uktaḥ / avyaktādhīnatvājjīvabhāvasyeti / yadyapi jīvāvyaktayoranāditvenāniyataṃ paurvāparyaṃ tathāpyavyaktasya pūrvatvaṃ vivakṣitvaitaduktam / satyapi śarīravadindriyādīnāmiti / gobalīvardapadavetaddraṣṭavyam / ācāryadeśīyamatamāha-anye tviti / etaddūṣayati-taistviti / prakaraṇapāriśeṣyayorubhayatra tulyatvānnaikagrahaṇaniyamaheturasti / śaṅkate -āmnātasyārthamiti / avyaktapadameva sthūlaśarīravyāvṛttiheturvyaktatvāttasyeti śaṅkārthaḥ / nirākaroti-na / ekavākyatādhīnatvāditi / prakṛtahānyaprakṛtaprakriyāprasaṅgenaikavākyatve saṃbhavati na vākyabhedo yujyate / na cākāṅkṣāṃ vinaikavākyatvam, ubhayaṃ ca prakṛtamityubhayaṃ grāhyatvenehākāṅkṣitamityekābhidhāyakamapi padaṃ śarīradvaparam / naca mukhyayā vṛttyātatparamityaupacārikaṃ na bhavati / yathopahantṛmātranirākāṅkṣāyāṃ kākapadaṃ prayujyamānaṃ śvādisarvahantṛparaṃ vijñāyate / yathāhuḥ 'kākebhyo rakṣyatāmannamiti bāle 'pi noditaḥ / upaghātapradhānatvānna śvādibhyo na rakṣati // 'iti / nanu na śarīradvayasyātrākāṅkṣā / kintu duḥśodhatvātsūkṣmasyaiva śarīrasya, natu ṣāṭkauśikasya sthūlasya / etaddhi dṛṣṭabībhatsatayā sukaraṃ vairāgyaviṣayatvena śodhayitumityata āha-na caivaṃ mantavyamiti / viṣṇoḥ paramaṃ padamavagamayituṃ paraṃ paramatra pratipādyatvena prastutaṃ na tu vairāgyāya śodhanamityarthaḥ / alaṃ vā vivādena, bhavatu sūkṣmameva śarīraṃ pariśodhyaṃ, tathāpi na sāṃkhyābhimatamatra pradhānaṃ paramityabhyupetyāha-sarvathāpi tviti //3// start bsvbh_1,4.1.4 jñeyatvāvacanāc ca | bbs_1,4.4 |jñeyatvāvacanācca / ito 'pi nāyamavyaktaśabdaḥ sāṃkhyābhimatapradhānaparaḥ / sāṃkhyaiḥ khalu pradhānādvivekena puruṣaṃ niḥśreyasāya jñātuṃ vā vibhūtyai vā pradhānaṃ jñeyatvenopakṣipyate / na ceha jānīyāditi copāsīteti vā vidhivibhaktiśrutirasti, api tvavyaktapadamātram / na caitāvatā sāṃkhyasmṛtipratyabhijñānaṃ bhavatīti bhāvaḥ //4// start bsvbh_1,4.1.5 jñeyatvāvacanasyāsiddhimāśaṅkya tatsiddhipradarśanārthaṃ sūtram- vadatīti cen na prājño hi prakaraṇāt | bbs_1,4.5 |vadatīti cenna prājño hi prakaraṇāt /nigadavyākhyātamasya bhāṣyam //5// start bsvbh_1,4.1.6 trayāṇām eva caivam upanyāsaḥ praśnaś ca | bbs_1,4.6 |trayāṇāmeva caivamupanyāsaḥ praśnaśca / varapradānopakramā hi mṛtyunaciketaḥ saṃvādavākyapravṛttirāsamāpteḥ kaṭhavallīnāṃ lakṣyate / mṛtyuḥ kila na ciketase kupitena pitrā prahitāya tuṣṭastrīnvarān pradadau / naciketāstu pathamena vareṇa pituḥ saumanasyaṃ vavre, dvitīyenāgnividyām, tṛtīyenātmavidyām / 'varaṇāmeṣa varastṛtīyaḥ'iti vacanāt / nanu tatra varapradāne pradhānagocare staḥ praśnaprativacane / tasmātkaṭhavallīṣvagnijīvaparamātmaparaiva vākyapravṛttirna tvanupakrāntapradhānaparā bhavitumarhatītyāha-itaśca na pradhānasyāvyaktaśabdavācyatvamiti / 'hantaḥ ta idaṃ pravakṣyāmi guhyaṃ brahma sanātanam'ityanena vyavahitaṃ jīvaviṣayaṃ 'yathā tu maraṇaṃ prāpyātmā bhavati gautama'ityādiprativacanamiti yojanā / atrāha codakaḥ-kiṃ jīvaparamātmanoreka eva praśnaḥ, kiṃ vānyo jīvasya 'yeyaṃ prete'manuṣya iti praśnaḥ, anyaśca paramātmanaḥ 'anyatra dharmāt'ityādiḥ / ekatve sūtravirodhastrayāṇamiti / bhede tu saumanasyāvāptyadhyātmajñānaviṣayavaratrayapradānānantabhāvo 'nyatra dharmādityādeḥ praśnasya / turīyavarāntarakalpanāyāṃ vā tṛtīya iti śrutibādhaprasaṅgaḥ / varapradānānantarbhāve praśnasya tadvat pradhānākhyānamapyanantarbhūtaṃ varapradāne 'stu 'mahataḥ paramavyakta'mityākṣepaḥ / pariharati-atrocyate, naivaṃ vayamiheti / vastuto jīvaparamātmanorabhedātpraṣṭavyābhedenaika eva praśnaḥ / ata eva prativacanamapyekam / sūtraṃ tvavāstavabhedābhiprāyam / vāstavaśca jīvaparamātmanorabhedastatra tatra śrutyupanyāsena bhagavatā bhāṣyakāreṇa darśitaḥ / tathā jīvaviṣayasyāstitvanāstitvapraśnasyetyādi / 'yeyaṃ prete'iti hi naciketasaḥ praśnamupaśrutya tattatkāmaviṣayamalobhaṃ cāsya pratītya mṛtyuḥ 'vidyābhīpsinaṃ naciketasaṃ manye'ityādinā naciketasaṃ praśasya praśnamapi tadīyaṃ praśaṃsannasminpraśne brahmaivottaramuvāca-taṃ durdarśamiti / yadi punarjīvātprājño bhidyeta, jīvagocaraḥ praśnaḥ, prājñagocaraṃ cottaramiti kiṃ kena saṃgaccheta / apica yadviṣayaṃ praśnamupaśrutya mṛtyunaiṣa praśaṃsito naciketāḥ yadi tameva bhūyaḥ pṛcchettaduttare cāvadadhyāt tataḥ praśaṃsā dṛṣṭārthā syāt, praśnāntare tvasāvasthāne prasāritā satyadṛṣṭārthā syādityāha-yatpraśneti / yasmin praśno yatpraśnaḥ / śeṣamatirohitārtham //6// start bsvbh_1,4.1.7 mahadvac ca | bbs_1,4.7 |mahadvacca / anena sāṃkhyaprasiddhervaidikaprasiddhyā virodhānna sāṃkhyaprasiddhirveda ādartavyetyuktam / sāṃkhyānāṃ mahattattvaṃ sattāmātraṃ, puruṣārthakriyākṣamaṃ sattasya bhāvaḥ sattā tanmātraṃ mahattattvamiti / yā yā puruṣārthakriyā śabdādyupabhogalakṣaṇā ca sattvapuruṣānyatākhyātilakṣaṇā ca sā sarvā mahati buddhau samāpyata iti mahattattvaṃ sattāmātramucyata iti //7// start bsvbh_1,4.2.8 camasavadaviśeṣāt | bbs_1,4.8 |camasavadaviśeṣāt / ajāśabdo yadyapi chāgāyāṃ rūḍhastathāpyadhyātmavidyādhikārānna tatra kartitumarhati / tasmādrūḍherasaṃbhavādyogena vartayitavyaḥ / tatra kiṃ svatantraṃ pradhānamanena mantravarṇenānūdyatāmuta pārameśvarī māyāśaktistejo 'bannavyākriyākāraṇamucyatām kiṃ tāvatprāptaṃ, pradhānameveti / tathāhi-yādṛśaṃ pradhānaṃ sāṃkhyaiḥ smaryate tādṛśamevāsminnanyūnānatiriktaṃ pratīyate / sā hi pradhānalakṣaṇā prakṛtirna jāyata ityajā ca ekā ca lohitaśuklakṛṣṇā ca / yadyapi lohitatvādayo varṇā na rajaḥprabhṛtiṣu santi, tathāpi lohitaṃ kusumbhādi rañjayati, rajo 'pi rañjayatīti lohitam / evaṃ prasannaṃ pāthaḥ śuklaṃ, sattvamapi prasannamiti śuklam / evamāvarakaṃ meghādi kṛṣṇaṃ, tamo 'pyāvarakamiti kṛṣṇam / pareṇāpi nāvyākṛtasya svarūpeṇa lohitatvādiyoga āstheyaḥ, kintu tatkāryasya tejo 'bannasya rohitvādikāraṇa upacaraṇīyam / kāryasārūpyeṇa vā kāraṇe kalpanīyaṃ, tadasmākamapi tulyam / 'ajo hyeko juṣamāṇo 'nuśete jahātyenāṃ bhuktabhogāmajo 'nyaḥ'iti tvātmabhedaśravaṇāt sāṃkhyasmṛterevātra mantravarṇe pratyabhijñānaṃ na tvavyākṛtaprakriyāyāḥ / tasyāmaikātmyābhyupagamenātmabhedābhāvāt / tasmātsvatantraṃ pradhānaṃ nāśabdamiti prāptam / teṣāṃ sāmyāvasthāvayavadharmairiti / avayavāḥ pradhānasyaikasya sattvarajastamāṃsi teṣāṃ dharmā lohitatvādayastairiti / prajāstraiguṇyānvitā iti / sukhaduḥkhamohātmikāḥ / tathāhi-maitradāreṣu narmadāyāṃ maitrasya sukhaṃ, tat kasya hetoḥ, taṃ prati sattvasya samudbhavāt / tathāca tatsapatnīnāṃ duḥkhaṃ, tat kasya hetoḥ, tāḥ prati rajaḥsamudbhavāt, tathā caitrasya tāmavindato moho viṣādaḥ, sa kasya hetoḥ, taṃ prati tamaḥsamudbhavāt / narmadayā ca sarve bhāvā vyākhyātāḥ / tadidaṃ traiguṇyānvitatvaṃ prajānām / anuśeta iti vyācaṣṭe-tāmevāvidyayeti / viṣayā hi śabdādayaḥ prakṛtivikārastraiguṇyena sukhaduḥkhamohātmāna indriyamano 'haṅkārapraṇālikayā buddhisattvamupasaṃkrāmanti / tena tadbuddhisattvaṃ pradhānavikāraḥ sukhaduḥkhamohātmakaṃ śabdādirūpeṇa pariṇamate / citiśaktistvapariṇāminyapratisaṃkramāpi buddhisattvādātmano vivekamabudhyamānā buddhivṛttyaiva viparyāsenāvidyayā buddhisthānsukhādīnātmanyabhimanyamānā sukhādimatīva bhavati / tadidamuktam-sukhī duḥkhī mūḍho 'hamityavivekatayā saṃsarati / ekaḥ / sattvapuruṣānyatākhyātisamunmūlitanikhilavāsanāvidyānubandhastvanyo jahātyenāṃ prakṛtim / tadidamuktam-anyaḥ punariti / bhuktabhogāmiti vyācaṣṭe-kṛtabhogāpavargām / śabdādyupalabdhirbhogaḥ / guṇapuruṣānyatākhyātirapavargaḥ / apavṛjyate hi tayā puruṣa iti / evaṃ prāpte 'bhidhīyate-na tāvat 'ajo hyeko juṣamāṇo 'nuśete jahātyenāṃ bhuktabhogāmajo 'nyaḥ'ityetadātmabhedapratipādanaparamapi tu siddhamātmabhedamanūdya bandhamokṣau pratipādayatīti / sa cānūdito bhedaḥ 'eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā'ityādiśrutibhirātmaikatvapratipādanaparābhirvirodhātkalpaniko 'vatiṣṭhate / tathāca na sāṃkhyaprakriyāpratyabhijñānamityajāvākyaṃ camasavākyavatpariplavamānaṃ na svatantrapradhānaniścayāya paryāptam / tadidamuktaṃ sūtrakṛtā-'camasavadaviśeṣāt' iti //8// start bsvbh_1,4.2.9 uttarasūtramavatārayituṃ śaṅkate-tatra tvidaṃ tacchira iti / sūtramavatārayati-atra brūmaḥ / jyotirupakramā tu tathā hy adhīyata eke | bbs_1,4.9 |jyotirupakramā tu tathā hyadhīyata eke / sarvaśākhāpratyayamekaṃ brahmeti sthitau śākhāntaroktarohitādiguṇayoginī tejo 'bannalakṣaṇā jarāyujāṇḍajasvedajadbhijjacaturvidhabhūtagrāmaprakṛtibhūteyamajā pratipattavyā, 'rohitaśuklakṛṣṇām'iti rohitādirupatayā tasyā eva pratyabhijñānāt / na tu sāṃkhyaparikalpitā prakṛtiḥ / tasyā aprāmāṇikatayā śrutahānyaśrutakalpanāprasaṅgāt, rañjanādinā ca rohitādyupacārasya sati mukhyārthasaṃbhave 'yogāt / tadidamuktam-rohitādīnāṃ śabdānāmiti / ajāpadasya ca samudāyaprasiddhiparityāgena na jāyata ityavayavaprasiddhyāśrayaṇe doṣaprasaṅgāt / atra tu rūpakakalpanāyāṃ samudāyaprasiddherevānapekṣāyāḥ svīkārāt / api cāyamapi śrutikalāpo 'smaddarśanānuguṇo na sāṃkhyasmṛtyanuguṇa ityāha-tathehāpīti / kiṃ kāraṇaṃ brahmetyupakramyeti / brahmasvarūpaṃ tāvajjagatkāraṇaṃ na bhavati, viśuddhatvāttasya / yathāhuḥ-'puruṣasya tu śuddhasya nāśuddhā vikṛtirbhavet'ityāśayavatīva śrutiḥ pṛcchati / kiṅkāraṇam / yasya brahmaṇo jagadutpattistat kiṅkāraṇaṃ brahmetyarthaḥ / te brahmavido dhyānayogenātmānaṃ gatāḥ prāptā apaśyanniti yojanā / yo yoniṃ yonimiti / avidyā śaktiryoniḥ, sā ca pratijīvaṃ nānetyuktamato vīpsopapannā / śeṣamatirohitārtham //9// start bsvbh_1,4.2.10 sūtrāntaramavatārayituṃ śaṅkate-kathaṃ punariti / ajākṛtirjātistejo 'banneṣu nāsti / naca tejo 'bannānāṃ janmaśravaṇādajanmanimitto 'pyajāśabdaḥ saṃbhavatītyāha-naca tejo 'bannānāmiti / sūtramavatārayati-ata uttaraṃ paṭhati / kalpanopadeśāc ca madhvādivadavirodhaḥ | bbs_1,4.10 | kalpanopadeśācca madhvādivadavirodhaḥ / nanu kiṃ chāgā lohitaśuklakṛṣṇaivānyādṛśīnāmapi chāgānāmupalambhādityata āha-yadṛcchayeti / bahubarkarā bahuśāvā / śeṣaṃ nigadavyākhyātam //1// start bsvbh_1,4.3.11 na saṃkhyopasaṃgrahād api nānābhāvād atirekāc ca | bbs_1,4.11 |na saṃkhyopasaṃgrahādapi nānābhāvādatirekācca / avāntarasaṃgatimāha-evaṃ parihṛte 'pīti / pañcajanā iti hi samāsārthaḥ pañcasaṃkhyayā saṃbadhyate / naca 'diksaṃkhye saṃjñāyām'iti samāsavidhānānmanujeṣu nirūḍho 'yaṃ pañcajanaśabda iti vācyam / tathāhi sati pañcamanujā iti syāt / evaṃ cātmani pañcamanujānāmākāśasya ca pratiṣṭhānamiti nistātparyaṃ, sarvasyaiva pratiṣṭhānāt / tasmādrūḍherasaṃbhavāttattyāgonātra yoga āstheyaḥ / janaśabdaśca kathañcittattveṣu vyākhyeyaḥ / tatrāpi kiṃ pañca prāṇādayo vākyaśeṣagatā vivakṣyante uta tadatiriktā anya eva vā kecit / tatra paurvāparyaparyālocanayā kaṇvamādhyandinavākyayorvirodhāt / ekatra hi jyotiṣā pañcatvamannenetaratra / naca ṣoḍaśigrahaṇavadvikalpasaṃbhavaḥ / anuṣṭhānaṃ hi vikalpyate na vastu / vastutattvakathā ceyaṃ nānuṣṭhānakathā, vidhyabhāvāt / tasmātkānicideva tattvānīha pañca pratyekaṃ pañcasaṃkhyāyogīni pañcaviṃśatitattvāni bhavanti / sāṃkhyaiśca prakṛtyādīni / pañcaviṃśatitattvāni smaryanta iti tānyevānena mantreṇocyanta iti nāśabdaṃ pradhānādi / na cādhāratvenātmano vyavasthānātsvātmani cādhārādheyabhāvasya virodhāt ākāśasya ca vyatirecanāt, trayoviṃśatirjanā iti syānna pañca pañcajanā iti vācyam / satyapyākāśātmanorvyatirecane mūlaprakṛtibhāgaiḥ sattvarajastamobhiḥ pañcaviṃśatisaṃkhyopapatteḥ / tathāca satyātmākāśābhyāṃ saptaviṃśatisaṃkhyāyāṃ pañcaviṃśatitattvānīti svasiddhāntavyākopa iti cet, na mūlaprakṛtitvamātreṇaikīkṛtya sattvarajastamāṃsi pañcaviṃśatitattvopapatteḥ / hirugbhāvena tu teṣāṃ saptaviṃśatitvāvirodhaḥ / tasmānnāśābdī sāṃkhyasmṛtiriti prāptam / mūlaprakṛtiḥ pradhānam / nāsāvanyasya vikṛtirapi tu prakṛtireva tadidamuktam-mūleti / mahadahaṅkārapañcatanmātrāṇi prakṛtayaśca vikṛtayaśca / tathāhi-mahattattvamahaṅkārasya tattvāntarasya prakṛtirmūlaprakṛtestu vikṛtiḥ / evamahaṅkāratattvaṃ mahato vikṛtiḥ, prakṛtiśca tadeva tāmasaṃ sat pañcatanmātrāṇām / tadeva sāttvikaṃ sat prakṛtirekādaśendriyāṇām / pañcatanmātrāṇi cāhaṅkārasya vikṛtirākāśādīnāṃ pañcānāṃ prakṛtiḥ / tadidamuktam-mahadādyāḥ prakṛtivikṛtayaḥ sapta / ṣoḍaśakaśca vikāraḥ / ṣoḍaśasaṃkhyāvacchinno gaṇo vikāra eva / pañcabhūtānyatanmātrāṇyekādaśendriyāṇīti ṣoḍaśako gaṇaḥ / yadyapi pṛthivyādayo goghaṭādīnāṃ prakṛtistathāpi na te pṛthivyādibhyastattvāntaramiti na prakṛtiḥ / tattvāntaropādānatvaṃ ceha prakṛtitvamabhimataṃ nopādānamātratvamityavirodhaḥ / puruṣastu kūṭasthanityo 'pariṇāmo na kasyacitprakṛtirnāpi vikṛtiriti / evaṃ prāpte 'bhidhīyate -na saṃkhyopasaṃgrahādapi pradhānādīnāṃ śrutimattvāśaṅkā kartavyā / kasmāt nānābhāvāt / nānā hyetāni pañcaviṃśatitattvāni / naiṣāṃ pañcaśaḥ pañcaśaḥ sādhāraṇadharmo 'sti / na khalu sattvarajastamomahadahaṅkārāṇāmekaḥ kriyā vā guṇo vā dravyaṃ vā jātirvā dharmaḥ pañcatanmātrādibhyo vyāvṛttaḥ sattvādiṣu cānugataḥ kaścidasti / nāpi pṛthivyaptejovāyughrāṇānām / nāpi rasanacakṣustvakśrotravācām / nāpi pāṇipādapāyūpasthamanasāṃ, yenaikenāsādhāraṇenopagṛhītāḥ pañca pañcakā bhavitumarhanti / pūrvapakṣaikadeśinamutthāpayati-athocyeta pañcaviṃśatisaṃkhyaiveyamiti / yadyapi parasyāṃ saṃkhyāyāmavāntarasaṃkhyā dvitvādikā nāsti tathāpi tatpūrvaṃ tasyāḥ saṃbhavāt paurvāparyalakṣaṇayā pratyāsattyā parasaṃkhyopalakṣaṇārthaṃ pūrvasaṃkhyopanyasyata iti dūṣayati-ayamevāsminpakṣe doṣa iti / naca pañcaśabdo janaśabdena samasto 'samastaḥ śakyo vaktumityāha-paraścātra pañcaśabda iti / nanu bhavatu samāsastathāpi kimityata āha-samastatvācceti / api ca vīpsāyāṃ pañcakadvayagrahaṇe daśaiva tattvānīti na sāṃkhyasmṛtipratyabhijñānamityasamāsamabhyupetyāha-na ca pañcakadvayagrahaṇaṃ pañca pañceti / na caikā pañcasaṃkhyā pañcasaṃkhyāntareṇa śakyā viśeṣṭum / pañcaśabdasya saṃkhyopasarjanadravyavacanatvena saṃkhyāyā upasarjanatayā viśeṣaṇenāsaṃyogādityāha-ekasyāḥ pañcasaṃkhyāyā iti / tadevaṃ pūrvapakṣaikadeśini dūṣite paramapūrvapakṣiṇamutthāpayati-nanvāpannapañcasaṃkhyākā janā eveti / atra tāvadrūḍhau satyāṃ na yogaḥ saṃbhavatīti vakṣyate / tathāpi yaugikaṃ pañcajanaśabdamabhyupetya dūṣayati-yuktaṃ yatpañcapūlīśabdasyeti / pañcapūlītyatra yadyapi pṛthaktvaikārthasaṃvāyinī pañcasaṃkhyāvacchedikāsti tathāpīha samudāyino 'vacchinatti na samudāyaṃ samāsapadagamyamatastasmin kati te samudāyā ityapekṣāyāṃ padāntarābhihitā pañcasaṃkhyā saṃbadhyate pañceti / pañcajanā ityatra tu pañcasaṃkhyayotpattiśiṣṭayā janānāmavacchinnatvātsamudāyasya ca pañcapūlīvadatrāpratīterna padāntarābhihitā saṃkhyā saṃbadhyate / syādetat / saṃkhyeyānāṃ janānāṃ mā bhūcchabdāntaravācyasaṃkhyāvacchedaḥ / pañcasaṃkhyāyāstu tayāvacchedo bhaviṣyati / nahi sāpyavacchinnetyata āha-bhavadapīdaṃ viśeṣaṇamiti / ukto 'tra doṣaḥ / nahyupasarjanaṃ viśeṣaṇena yujyate pañcaśabda eva tāvatsaṃkhyeyopasarjanasaṃkhyāmāha viśeṣatastu pañcajanā ityatra samāse / viśeṣaṇāpekṣāyāṃ tu na samāsaḥ syāt, asāmarthyāt / nahi bhavati ṛddhasya rājapuruṣa iti samāso 'pi tu (pada) vṛttireva ṛddhasya rājñaḥ puruṣa iti / sāpekṣatvenāsāmarthyādityarthaḥ / atirekācceti / abhyuccayamātram / yadi sattvarajastamāṃsi pradhānenaikīkṛtyātmākāśau tattvebhyo vyatiricyete tadā siddhāntavyākopaḥ / atha tu sattvarajastamāṃsi mitho bhedena vivakṣyante tathāpi vastutattvavyavasthāpane ādhāratvenātmā niṣkṛṣyatām / ādheyāntarebhyastvākāśasyādheyasya vyatirecanamanarthakamiti gamayitavyam / kathaṃ ca saṃkhyāmātraśravaṇe satīti / 'diksaṃkhye saṃjñāyām'iti saṃjñāyāṃ samāsasmaraṇāt pañcajanaśabdastāvadayaṃ kvacinnirūḍhaḥ / naca rūḍhau satyāmavayavaprasiddhergrahaṇaṃ, sāpekṣatvāt, nirapekṣatvācca rūḍheḥ / tadyadi rūḍhau mukhyor'thaḥ prāpyate tataḥ sa eva grahītavyo 'tha tvasau na vākye saṃbandhārhaḥ pūrvāparavākyavirodhī vā / tato rūḍhyaparityāgenaiva vṛttyantareṇārthāntaraṃ kalpayitvā vākyamupapādanīyam / yathā 'śyenenābhicaran yajeta'iti śyenaśabdaḥ śakuniviśeṣe nirūḍhavṛttistadaparityāgenaiva nipatyādānasādṛśyenārthavādikena kratuviśeṣe vartate, tathā pañcajanaśabdo 'vayavārthayogānapekṣa ekasminnapi vartate / yathā saptarṣiśabdo vasiṣṭha ekasmin saptasu ca vartate / na caiṣa tattveṣu rūḍhaḥ / pañcaviṃśatisaṃkhyānurodhena tattveṣu vartayitavyaḥ / rūḍhau satyāṃ pcaviṃśatereva saṃkhyāyā abhāvātkathaṃ tattveṣu vartate //11// start bsvbh_1,4.3.12 evaṃ ca ke te pañcajanā ityapekṣāyāṃ kiṃ vākyaśeṣagatāḥ prāṇādayo gṛhyantāmuta pañcaviṃśatistattvānīti viśaye tattvānāmaprāmāṇikatvāt, prāṇādīnāṃ ca vākyaśeṣe śravaṇāttatparityāge śrutahānyaśrutakalpanāprasaṅgātprāṇādaya eva pañcajanāḥ / naca kāṇḍavamādhyandinayorvirodhānna prāṇādīnāṃ vākyaśeṣagatānāmapi grahaṇamiti sāṃpratam, virodhe 'pi tulyabalavatayā ṣoḍaśigrahaṇavadvikalpopapatteḥ / na ceyaṃ vastusvarūpakathā, apitūpāsanānuṣṭhānavidhiḥ, 'manasaivānudraṣṭavyam'iti vidhiśravaṇāt / kathaṃ punaḥ praṇādiṣu janaśabdaprayoga iti / janavācakaḥ śabdo janaśabdaḥ / pañcajanaśabda iti yāvat / tasya kathaṃ prāṇādiṣvajaneṣu prayoga iti vyākhyeyam / anyathā tu pratyastamitāvayavārthe samudāyaśabdārthe janaśabdārtho nāstītyaparyanuyoga eva / rūḍhyaparityāgenaiva vṛttyantaraṃ darśayati-janasaṃbandhācceti / janaśabdabhājaḥ pañcajanaśabdabhājaḥ / nanu satyāmavayavaprasiddhau samupāyaśaktikalpanamanupapannaṃ, saṃbhavati ca pañcaviṃśatyāṃ tattveṣvavayavaprasiddhirityata āha-samāsabalācceti / syādetat / samāsabalāccedrūḍhirāsthīyate hanta na dṛṣṭastarhi tasya prayogo 'śvakarṇādivadvṛkṣādiṣu / tathāca lokaprasiddhyabhāvānna rūḍhirityākṣipati-kathaṃ punarasatīti / janeṣu tāvatpañcajanaśabdaśca prathamaḥ prayogo lokeṣu dṛṣṭa ityasati prathamaprayoga ityasiddhamiti sthavīyastayānabhidhāyābhyupetya prathamaprayogābhāvaṃ samādhatte-śakyodbhidādivaditi / ācāryadeśīyānāṃ matabhedeṣvapi na pañcaviṃśatistattvāni sidhyanti / paramārthatastu pañcajanā vākyaśeṣagatā evetyāśayavānāha-kaiścittviti / śeṣamatirohitārtham //12// start bsvbh_1,4.3.13 jyotiṣaikeṣām asatyanne | bbs_1,4.13 | // 13 // start bsvbh_1,4.4.14 kāraṇatvena cākāśādiṣu yathāvyapadiṣṭokteḥ | bbs_1,4.14 |kāraṇatvena cākāśādiṣu yathāvyapadiṣṭokteḥ / atha samanvayalakṣaṇe keyamakāṇḍe virodhāvirodhacintā, bhavitā hi tasyāḥ sthānamavirodhalakṣaṇamityata āha-pratipāditaṃ brahmaṇa iti / ayamarthaḥ nānekaśākhāgatatattadvākyālocanayā vākyārthāvagame paryavasite sati pramāṇāntaravirodhena vākyārthāgateraprāmāṇyamāśaṅkyāvirodhavyutpādanena prāmāṇyavyavasthāpanamavirodhalakṣaṇārthaḥ / prāsaṅgikaṃ tu tatra sṛṣṭiviṣayāṇāṃ vākyānāṃ parasparamavirodhapratipādanaṃ na tu lakṣaṇārthaḥ / tatprayojanaṃ ca tatraiva pratipādayiṣyate / iha tu-vākyānāṃ sṛṣṭipratipādakānāṃ parasparavirodhe brahmaṇi jagadyonau na samanvayaḥ seddhumarhati / tathāca na jagatkāraṇatvaṃ brahmaṇo lakṣaṇaṃ, naca tatra gatisāmānyaṃ, naca tatsiddhaye pradhānasyāśabdatvapratipādanaṃ, tasmādvākyānāṃ virodhāvirodhābhyāmuktārthākṣepasamādhānābhyāṃ samanvayaḥ evopapādyata iti samanvayalakṣaṇe saṃgatamidamadhikaraṇam / 'vākyānāṃ kāraṇe kārye parasparavirodhataḥ / samanvayo jagadyonau na sidhyati parātmani // ' 'sadeva somyedamagra āsīt'ityādīnāṃ kāraṇaviṣayāṇāṃ, 'asadvā idamatra āsīt'ityādibhirvākyaiḥ kāraṇaviṣayairvirodhaḥ / kāryaviṣayāṇāmapi vibhinnakramākramotpattipratipādakānāṃ virodhaḥ / tathāhi-kānicidanyakartṛkā jagadutpattimācakṣate vākyāni / kānicitsvayaṅkartṛkām / sṛṣṭyā ca kāryeṇa tatkāraṇatayā brahma lakṣitam / sṛṣṭivipratipattau tatkāraṇatāyāṃ brahmalakṣaṇe vipratipattau satyāṃ bhavati tallakṣye brahmaṇyapi vipratipattiḥ / tasmādbrahmaṇi samanvayābhāvānna samanvayāgamyaṃ brahma / vedāntāstu kartrādipratipādanena karmavidhiparatayopacaritārthā avivakṣitārthā vā japopayogina iti prāptam / kramādīti / ādigrahaṇenākramo gṛhyate / evaṃ prāpta ucyate-'sargakramavivāde 'pi na sa sṛṣṭari vidyate / satastvasadvaco bhaktyā nirākāryatayā kvacit // 'na tāvadasti sṛṣṭikrame vigānaṃ, śrutīnāmavirodhāt / tathāhi-anekaśilpaparyavadāto devadattaḥ prathamaṃ cakradaṇḍādi karoti, atha tadupakaraṇaḥ kumbhaṃ, kumbhopakaraṇaścāharatyudakaṃ, udakopakaraṇaśca saṃyavanena godhūmakaṇikānāṃ karoti piṇḍaṃ, piṇḍopakaraṇastu paṭati ghṛtapūrṇaṃ, tadasya devadattasya sarvatraitāsmin kartṛtvācchakyaṃ vaktuṃ devadattāccakrādi saṃbhūtaṃ tasmāccakrādeḥ kumbhādīti / śakyaṃ ca devadattātkumbhaḥ samudbhūtastasmādudakāharaṇādītyādi / nahyastyasaṃbhavaḥ sarvatrāsmin kāryajāte kramavatyapi devadattasya sākṣātkarturanusyūtatvāt / tathehāpi yadyapyākāśādikrameṇaiva sṛṣṭistathāpyākāśānalānilādau tatra tatra sākṣāt parameśvarasya kartṛtvācchakyaṃ vaktuṃ parameśvarādākāśaḥ saṃbhūta iti / śakyaṃ ca vaktuṃ parameśvarādanalaḥ saṃbhūta ityādi / yadi tvākāśādvāyurvāyosteja ityuktvā tejaso vāyurvāyorākāśa iti brūyādbhavedvirodhaḥ / na caitadasti / tasmādamūṣāmavivādaḥ śrutīnām / evaṃ 'sa imāṃllokānasṛjata'ityupakramābhidhāyinyapi śrutiraviruddhā / eṣā hi svavyāpāramabhidhānakrameṇa kurvatī nābhidheyānāṃ kramaṃ niruṇaddhi / te tu yathākramāvasthitā evākrameṇocyante-yathā kramavanti jñānāni jānātīti / tadevamavigānam / abhyupetya tu vigānamucyate-sṛṣṭau khalvetadvigānam / sraṣṭā tu sarvavedāntavākyeṣvanusyūtaḥ parameśvaraḥ pratīyate / nātra śrutivigānaṃ mātrayāpyasti / naca sṛṣṭivigānaṃ sraṣṭari tadadhīnanirūpaṇe vigānamāvahatīti vācyam / nahyeṣa sraṣṭṛtvamātreṇocyate 'pi tu 'satyaṃ jñānamanantaṃ brahma'ityādinā rūpeṇocyate sraṣṭā / taccāsya rūpaṃ sarvavedāntavākyānugatam / tajjñānaṃ ca phalavat / 'brahmavidāpnoti param' 'tarati śokamātmavit'ityādi śruteḥ / sṛṣṭijñānasya tu na phalaṃ śrūyate / tena 'phalavatsaṃnidhāvaphalaṃ tadaṅgam'iti sṛṣṭivijñānaṃ sraṣṭṛbrahmavijñānāṅgaṃ tadanuguṇaṃ sadbrahmajñānāvatāropāyatayā vyākhyeyam / tathāca śrutiḥ-'annena somya śuṅgenāpo mūlamanviccha'ityādikā / śuṅgenāgreṇa / kāryeṇeti yāvat / tasmānna sṛṣṭivipratipattiḥ sraṣṭari vipratipattimāvahati / api tu 'guṇe tvanyāyakalpanā'iti tadanuguṇatayā vyākhyeyā / yacca kāraṇe vigānam'asadvā idamatra asīt'iti, tadapi 'tadapyeṣa śloko bhavati'iti pūrvaprakṛtaṃ sadbrahmaṇākṛṣya 'asadevedamatra āsīt'ityucyamānaṃ tvasato 'bhidhāne 'saṃbaddhaṃ syāt / śrutyantareṇa ca mānāntareṇa ca virodhaḥ / tasmādaupacārikaṃ vyākhyeyam / 'taddhaika āhurasadevedamatra āsīt'iti tu nirākāryatayopanyastamiti na kāraṇe vivāda iti sūtre caśabdastvarthaḥ / pūrvapakṣaṃ nivartayati / ākāśādiṣu sṛjyamāneṣu kramavigāne 'pi na sraṣṭari vigānam / kutaḥ / yathaikasyāṃ śrutau vyapadiṣṭaḥ parameśvaraḥ sarvasya kartā tathaiva śrutyantareṣūkteḥ, kena rūpeṇa, kāraṇatvena, aparaḥ kalpo yathā vyapadiṣṭaḥ krama ākāśādiṣu, 'ātmana ākāśaḥ saṃbhūta ākāśādvāyurvāyoragniragnerāpo 'dbhyaḥ pṛthivī'iti, tasyaiva kramasyānapabādhanena 'tattejo 'sṛjata'ityādikāyā api sṛṣṭerukterna sṛṣṭāvapi vigānam //14// start bsvbh_1,4.4.15 samākarṣāt | bbs_1,4.15 | nanvekatrātmana ākāśakāraṇatvenoktiranyatra ca tejaḥ kāraṇatvena, tatkathamavigānamiti / ata āha-kāraṇatveti / hetau tṛtīyā / sarvatrākāśānalānilādau sākṣātkāraṇatvenātmanaḥ / prapañcitaṃ caitadadhastāt / vyākriyata iti ca karmakartari karmaṇi vā rūpaṃ, na cetanamatiriktaṃ kartāraṃ pratikṣipati kintūpasthāpayati / nahi lūyate kedāraḥ svayameveti vā lūyate kedāra iti vā lavitāraṃ devadattādiṃ pratikṣipati / api tūpasthāpayatyeva / tasmātsarvamavadātam //15// start bsvbh_1,4.5.16 jagadvācitvāt | bbs_1,4.16 |jagadvācitvāt / nanu 'brahma te bravāṇi'iti brahmābhidhānaprakaraṇāt, upasaṃhāre ca 'sarvān pāpmano 'pahatya sarveṣāṃ ca bhūtānāṃ śraiṣṭhyaṃ svārājyaṃ paryeti ya evaṃ veda'iti niratiśayaphalaśravaṇādbrahmavedanādanyatra tadasaṃbhavāt, ādityacandrādigatapuruṣakartṛtvasya ca 'yasya vaitatkarma'iti cāsyāsatyavacchede sarvanāmnā pratyakṣasiddhasya jagataḥ parāmarśena, jagatkartṛtvasya ca brahmaṇo 'nyatrāsaṃbhavātkathaṃ jīvamukhyaprāṇāśaṅkā / ucyate-brahma te bravāṇīti bālākinā gārgyeṇa brahmābhidhānaṃ pratijñāya tattadādityādigatābrahmapuruṣābhidhānena na tāvadbrahmoktam / yasya cājātaśatroḥ 'yo vai bālāke eteṣāṃ puruṣāṇāṃ kartā yasya vaitatkarma'iti vākyaṃ na tena brahmābhidhānaṃ pratijñātam / na cānyadīyenopakrameṇānyasya vākyaṃ śakyaṃ niyantum / tasmādajātaśatrorvākyasaṃdarbhapaurvāparyaparyālocanayā yo 'syārthaḥ pratibhāti sa eva grāhyaḥ / atra ca karmaśabdastāvadvyāpāre nerūḍhavṛttiḥ / kārye tu kriyata iti vyutpattyā vartate / naca rūḍhau satyāṃ vyutpattiryuktāśrayitum / naca brahmaṇa udāsīnasyāpariṇāmino vyāpāravattā / vākyaśeṣe ca 'athāsmin prāṇa evaikadhā bhavati'iti śravaṇātparispandalakṣaṇasya ca karmaṇo yatropapattiḥ sa eva veditavyatayopadiśyate / ādityādigatapuruṣakartṛtvaṃ ca prāṇasyopapadyate, hiraṇyagarbharūpaprāṇāvasthāviśeṣatvādādityādidevatānām / 'katama eko devaḥ prāṇaḥ'iti śruteḥ / upakramānurodhena copasaṃhāre sarvaśabdaḥ sarvān pāpmana iti ca sarveṣāṃ bhūtānāmiti cāpekṣikavṛttirbahūn pāpmano bahūnāṃ bhūtānāmityevaṃparo draṣṭavyaḥ / ekasmin vākye upakramānurodhādupasaṃhāro varṇanīyaḥ / yadi tu dṛptabālākimabrahmaṇi brahmābhidhāyinamapodyājātaśatrorvacanaṃ brahmaviṣayamevānyathā tu taduktādviśeṣaṃ vivakṣorabrahmābhidhānamasaṃbaddhaṃ syāditi manyate, tathāpi naitadbrahmābhidhānaṃ bhavitumarhati, apitu jīvābhidhānameva, yatkāraṇaṃ veditavyatayopanyastasya puruṣāṇāṃ karturvedanāyopetaṃ bālakiṃ prati bubodhayiṣurajātaśatruḥ suptaṃ puruṣamāmantryāmāntraṇaśabdāśravaṇāt prāṇādīnāmabhoktṛtvamasvāmitvaṃ pratibodhya yaṣṭighātotthānāt prāṇādivyatiriktaṃ jīvaṃ bhoktāraṃ svāminaṃ pratibodhayati / parastādapi 'tadyathā śreṣṭhī svairbhuṅkte yathā vā svāḥ śreṣṭhinaṃ bhuñjantyevamevaiṣa prajñātmaitairātmabhirbhuṅkte evamevaita ātmāna enamātmānaṃ bhuñjanti'iti śravaṇāt / yathā śreṣṭhī pradhānaḥ puruṣaḥ svairbhṛtyaiḥ karaṇabhūtairviṣayān bhuṅkte, yathā vā svā bhṛtyāḥ śreṣṭhinaṃ bhuñjanti / te hi śreṣṭhinamaśanācchādanādigrahaṇena bhuñjanti / evamevaiṣa prajñātmā jīva etairādityādigaitarātmabhirviṣayān bhuṅkte / te hyādityādaya ālokavṛṣṭyādinā sācivyamācaranto jīvātmānaṃ bhojayanti, jīvātmānamapi yajamānaṃ tadutsṛṣṭahavirādānādādityādayo bhuñjanti, tasmājjīvātmaiva brahmaṇo 'bhedādbrahmeha veditavyatayopadiśyate / yasya vaitatkarma iti / jīvapratyuktānāṃ dehendriyādīnāṃ karma jīvasya bhavati / karmajanyatvādvā dharmādharmayoḥ karmaśabdavācyatvaṃ rūḍhyanusārāt / tau ca dharmādharmau jīvasya / dharmādharmākṣiptatvāccādityādīnāṃ bhogopakaraṇānāṃ teṣvapi jīvasya kartṛtvamupapannam / upapannaṃ ca prāṇabhṛttvājjīvasya prāṇaśabdatvam / ye ca praśnaprativacane-'kvaiṣa etad bālāke puruṣo 'śayiṣṭa yadā suptaḥ svapnaṃ na kañcana paśyati'iti / anayorapi na spaṣṭaṃ brahmābhidhānamupalabhyate / jīvavyatirekaśca prāṇātmano hiraṇyagarbhasyāpyupapadyate / tasmājjīvaprāṇayoranyatara iha grāhyo na raparameśvara iti prāptam / evaṃ prāpte ucyate-'mṛṣṭāvādinamāpodya bālākiṃ brahmavādinam / rājā kathamasaṃbaddhaṃ mithyā vā vaktumarhati // 'yathā hi kenacinmaṇilakṣaṇajñamāninā kāce maṇireva veditavya ityukte parasya kāco 'yaṃ maṇirna tallakṣaṇāyogādityabhidhāya ātmano viśeṣaṃ jijñāpayiṣostattvābhidhānamasaṃbaddham / amaṇau maṇyabhidhānaṃ na pūrvavādino viśeṣamāpādayati svayamapi mṛṣābhidhānāt / tasmādanenottaravādinā pūrvavādino viśeṣamāpādayatā maṇitattvameva vaktavyam / evamajātaśatruṇā dṛptabālākerabrahmavādino viśeṣamātmano darśayatā jīvaprāṇābhidhāne asaṃbaddhamuktaṃ syāt / tayorvābrahmaṇorbrahmābhidhāne mithyābhihitaṃ syāt / tathā ca na kaścidviśeṣo bālākergārgyādajātaśatrorbhavet / tasmādanena brahmatattvamabhidhātavyam / tathā satyasya na mithyāvadyam / tasmāt 'brahma te bravāṇi'iti brahmaṇopakramāt, sarvān pāpmano 'pahatya sarveṣāṃ ca bhūtānāṃ śraiṣṭhyaṃ svarājyaṃ paryeti ya evaṃ veda'iti ca sati saṃbhave sarvaśruterasaṃkocānniratiśayena phalenopasaṃhārāt, brahmavedanādanyataśca tadanupapatteḥ, ādityādipuruṣakartṛtvasya ca svātantryalakṣaṇasya mukhyasya brahmaṇyeva saṃbhavādanyeṣāṃ hiraṇyagarbhādīnāṃ tatpāratantryāt, 'kvauṣa etadbālāke'ityāderjīvādhikaraṇabhavanāpādanapraśnasya 'yadā suptaḥ svapnaṃ na kañcana paśyatyathāsmin prāṇa evaikadhā bhavati'ityāderuttarasya ca brahmaṇyevopapatterbrahmaviṣayatvaṃ niścīyate / atha kasmānna bhavato hiraṇyagarbhagocare eva praśnottare, tathā ca naitābhyāṃ brahmaviṣayatvasiddhirityetannirācikīrṣuḥ paṭhati-etasmādātmanaḥ prāṇā yathā yathāyatanaṃ pratiṣṭhanta iti / etaduktaṃ bhavati-ātmaiva bhavati jīvaprāṇādīnāmadhikaraṇaṃ nānyaditi / yadyapi ca jīvo nātmano bhidyate tathāpyupādhyavacchinnasya paramātmano jīvatvenopādhibhedādbhedamāropyādhārādheyabhāvo draṣṭavyaḥ / evaṃ ca jīvabhavanādhāratvamapādānatvaṃ ca paramātmana upapannam / tadevaṃ bālākyajātaśatrusaṃvādavākyasaṃdarbhasya brahmaparatve sthite yasya vaitatkarmaiti vyāpārābhidhāne na saṃgacchata iti karmaśabdaḥ kāryābhidhāyī bhavati, etaditisarvanāmaparāmṛṣṭaṃ ca tatkāryaṃ, sarvanāma cedaṃ saṃnihitaparāmarśi, naca kiñcidiha śabdoktamasti saṃnihitam / na cādityādipuruṣāḥ saṃnihitā api parāmarśārhāḥ bahutvāt puṃliṅgatvācca / etaditi caikasya napuṃsakasyābhidhānāt 'eteṣāṃ puruṣāṇāṃ kartā'ityanenaiva gatārthatvācca / tasmādaśabdoktamapi pratyakṣasiddhaṃ saṃbandhārhaṃ jagadeva parāmraṣṭavyam / etaduktaṃ bhavati / atyalpamidamucyate eteṣāmādityādigatānāṃ jagadekadeśabhūtānāṃ karteti, kintu kṛtsnameva jagadyasya kāryamiti vāśabdena sūcyate / jīvaprāṇaśabdau ca brahmaparau jīvaśabdasya brahmopalakṣaṇaparatvāt / na punarbrahmaśabdo jīvopalakṣaṇaparaḥ / tathā sati hi vahnasamañjanaṃ syādityuktam / na cānadhigatārthāvabodhanasvarasasya śabdasyādhigatabodhanaṃ yuktam / nāpyanadhigatenādhigatopalakṣaṇamupapannam / naca saṃbhavatyekavākyatve vākyabhedo nyāyyaḥ / vākyaśeṣānurodhena ca jīvaprāṇaparamātmopāsanātrayavidhāne vākyatrayaṃ bhavet / paurvāparyaparyālocanayā tu brahmopāsanaparatve ekavākyataiva / tasmānna jīvaprāṇaparatvamapi tu brahmaparatvameveti siddham / syādetat / nirdiśyantāṃ puruṣāḥ kāryāstadviṣayā tu kṛtiranirdiṣṭā tatphalaṃ vā kāryasyotpattisti yasyedaṃ karmeti nirdekṣyete, tataḥ kutaḥ paunaruktyamityata āha-nāpi puruṣaviṣayasyeti / etaduktaṃ bhavati-kartṛśabdenaiva kartāramabhidadhattā tayorupāttatvādākṣiptatvāt / nahi kṛtiṃ vinā kartā bhavati / nāpi kṛtirbhāvanāparābhidhānā bhūtimutpattiṃ vinetyarthaḥ / nanu yadīdamā jagatparāmṛṣṭaṃ tatastadantarbhūtāḥ puruṣā apīti ya eteṣāṃ puruṣāṇāmiti punaruktamityata āha-etaduktaṃ bhavati / ya eṣāṃ puruṣāṇāmiti //16// start bsvbh_1,4.5.17 jīvamukhyaprāṇaliṅgān neti cet tadvyākhyātam | bbs_1,4.17 | // 17 // start bsvbh_1,4.5.18 anyārthaṃ tu jaiminiḥ praśnavyākhyānābhyām api caivam eke | bbs_1,4.18 | nanu 'prāṇa evaikadhā bhavati'ityādikādapi vākyājjīvātiriktaḥ kutaḥ pratīyata ityato vākyāntaraṃ paṭhati-etasmādātmanaḥ prāṇā iti / api ca sarvavedāntasiddhametadityāha-suṣuptikāle ceti / vedāntaprakriyāyāmevopapattimupasaṃhāravyājenāha-tasmādyatrāsyaātmano yato niḥsaṃbodho 'taḥ svacchatārūpamiva rūpamasyeti svacchatārūpo na tu svacchataiva / layavikṣepasaṃskārayostatra bhāvāt / samudācaradvṛttivikṣepābhāvamātreṇopamānam / etadeva vibhajate-upādhibhiḥ antaḥkaraṇādibhiḥ janitaṃ yadviśeṣavijñānaṃ ghaṭapaṭādivijñānaṃ tadrahitaṃ svarūpamātmanaḥ yadi vijñānamityevocyeta tatastadaviśiṣṭamanavacchinnaṃ sadbrahmaiva syāttacca nityamiti nopādhijanitaṃ nāpi tadrihitaṃ svarūpaṃ brahmasvabhāvasyāprahāṇāt / ata uktam-viśeṣeti / yadā tu layalakṣaṇāvidyopabṛṃhito vikṣepasaṃskāraḥ samudācarati tadā viśeṣavijñānotpādātsvapnajāgarāvasthātaḥ paramātmano rūpādbhraṃśarūpamāgamanamiti / na kevalaṃ kauṣītakibrāhmaṇe, vājasaneye 'pyevameva praśnottarayorjīvavyatiriktamāmananti paramātmānamityāha-apicaivameka iti / nanvatrākāśaṃ śayanasthānaṃ tatkutaḥ paramātmapratyaya ityata āha-ākāśaśabdaśceti / na tāvanmukhyasyākāśasyātmādhāratvasaṃbhavaḥ / yadapi ca dvāsaptatisahasrahitābhidhānanāḍīsaṃcāreṇa suṣuptyavasthāyāṃ purītadavasthānamuktaṃ tadapyantaḥkaraṇasya / tasmāt 'daharo 'sminnantarākāśaḥ'itivadākāśaśabdaḥ paramātmani mantavya iti / prathamaṃ bhāṣyakṛtā jīvanirākaraṇāya sūtramidamavatāritam / tatra mandadhiyāṃ nedaṃ prāṇanirākaraṇāyeti buddhirmā bhūdityāśayavānāha-prāṇanirākaraṇasyāpīti / tau hi bālākyajātaśatrū suptaṃ puruṣamājagmatuḥ / tamajātaśatrurnāmabhirāmantrayāñcakre 'bṛhat pāṇḍuravāsaḥ somarājan'iti / sa āmantryamāṇo nottasthau / taṃ pāṇināpeṣaṃ bodhayāñcakāra / sa hottasthau / 'sa hovācajātaśatruryatraiṣa etatsupto 'bhūt'ityādi / so 'yaṃ suptapuruṣotthāpanena prāṇādivyatiriktopadeśa iti //18// start bsvbh_1,4.6.19 vākyānvayāt | bbs_1,4.19 |vākyānvayāt / nanu maitreyībrāhmaṇopakrame yājñavalkyena gārhasthyāśramāduttamāśramaṃ yiyāsatā maitraiyyā bhāryāyāḥ kātyāyanyā sahārthasaṃvibhāgakaraṇa ukte maitreyī yājñavalkyaṃ patimamṛtatvārthinī papraccha, yannu ma iyaṃ bhagoḥ sarvā pṛthvī vittena pūrṇā syātkimahaṃ tanāmṛtā syāmuta neti / tatra neti hovāca yājñavalkyaḥ / yathaivopakaraṇavatāṃ jīvitaṃ tathaiva te jīvitaṃ syādamṛtatvasya tu nāśāsti vittena / evaṃ vittenāmṛtatvāśā bhavedyadi vittasādhyāni karmāṇyamṛtatve upayujyeran / tadeva tu nāsti, jñānasādhyatvādamṛtatvasya karmaṇāṃ ca jñānavirodhināṃ tatsahabhāvitvānupapatteriti bhāvaḥ / sā hovāca maitreyī yenāhaṃ nāmṛtā syāṃ kimahaṃ tenaṃ kuryāṃ yadeva bhagavān veda tadeva me brūhi / amṛtatvasādhanamiti śeṣaḥ / tatrāmṛtatvasādhanajñānopanyāsāya vairāgyapūrvakatvāttasya rāgaviṣayeṣu teṣu teṣu patijāyādiṣu vairāgyamutpādayituṃ yājñavalkyo 'na vā are patyuḥ kāmāya'ityādivākyasaṃdarbhamuvāca / ātmaupādhikaṃ hi priyatvameṣāṃ na tu sākṣāt priyāṇyetāni / tasmādetebhyaḥ patijāyādibhyo virabhya yatra sākṣātprema sa evaātmā vā are draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavyaḥ / vāśabdo 'vadhāraṇe / ātmaiva draṣṭavyaḥ sākṣātkartavyaḥ / etatsādhanāni ca śravaṇādīni vihitāni śrotavya ityādinā / kasmāt / ātmano vā are darśanena śravaṇādisādhanenedaṃ jagatsarvaṃviditaṃ bhavatīti vākyaśeṣaḥ / yato nāmarūpātmakasya jagatastattvaṃ pāramārthikaṃ rūpamātmaiva bhujaṅgasyeva samāropitasya tattvaṃ rajjuḥ / tasmādātmani vidite sarvamidaṃ jagattattvaṃ viditaṃ bhavati, rajjvāmiva viditāyāṃ samāropitasya bhujaṅgasya tattvaṃ viditaṃ bhavati, yatastasmādātmaiva draṣṭavyo na tu tadatiriktaṃ jagat svarūpeṇa draṣṭavyam / kutaḥ / yato 'brahma taṃ parādāt'brāhmaṇajātirbrāhmaṇo 'hamityevamabhimāna iti yāvat / parādāt parākuryādamṛtatvapadāt / kaṃ, yo 'nyatrātmano brahma brāhmaṇajātiṃ veda / evaṃ kṣatriyādiṣvapi draṣṭavyam / ātmaiva jagatastattvaṃ na tu tadatiriktaṃ kiñcittaditi / atraiva bhagavatī śrutirupapattiṃ dṛṣṭāntaprabandhenāha / yat khalu yadgrahaṃ vinā na śakyate grahītuṃ tattato na vyatiricyate / yathā rajataṃ śuktikāyāḥ, bhujaṅgo vā rajjoḥ, dundubhyādiśabdasāmānyādvā tattacchabdabhedaḥ / na gṛhyante ca cidrūpagrahaṇaṃ vinā sthitikāle nāmarūpāṇi / tasmānna cidātmano bhidyante / tadidamuktam-sa yathā dundubherhanyamānasyeti / dundubhigrahaṇena tadgataṃ śabdasāmānyamupalakṣayati / na kevalaṃ sthitikāle nāmarūpaprapañcaścidātmātirekeṇāgraheṇāccidātmano na vyatiricyate 'pi tu nāmarūpotpatteḥ prāgapi cidrūpāvasthānāt tadupādānatvācca nāmarūpaprapañcasya tadanatirekaḥ, rajjūpādānasyeva bhujaṅgasya rajjoranatireka ityetaddṛṣṭāntena sādhayati bhagavatī śrutiḥ-'sa yathārdraidho 'grerabhyāhitasya pṛthagdhūmā viniścarantyevaṃ vā are 'sya mahato bhūtasya niḥśvasitametadyadṛgvedaḥ'ityādinā caturvidho mantra uktaḥ / itihāsa ityādināṣṭavidhaṃ brāhmaṇamuktam / etaduktaṃ bhavati-yathāgnimātraṃ prathamamavagamyate kṣudrāṇāṃ visphuliṅgānāmupādānām / atha tato visphuliṅgā vyuccaranti / na caite 'gnestattvānyatvābhyāṃ śakyante nirvuktam / evamṛgvedādayo 'pyalpaprayatnādbrahmaṇo vyuccaranto na tatastattvānyatvābhyāṃ nirucyante / ṛgādibhirnāmopalakṣyate / yadā ca nāmadheyasyeyaṃ gatistadā tatpūrvakasya rūpadheyasya kaiva katheti bhāvaḥ / na kevalaṃ tadupādānatvāttato na vyatiricyate nāmarūpaprapañcaḥ, pralayasamaye ca tadanupraveśāttato na vyatiricyate / yathā sāmudramevāmbhaḥ pṛthivītejaḥ saṃparkāt kāṭhinyamupagataṃ saindhavaṃ khilyaḥ, sa hi svākāre samudre kṣipto 'mbha eva bhavati, evaṃ cidambhodhau līnaṃ jagacchideva bhavati na tu tato 'tiricyata iti / etaddṛṣṭāntaprabandhenāha-sa yathā sarvāsāmapāmityādi / dṛṣṭāntaprabandhamuktvā dārṣṭāntike yojayati-evaṃ vā are idaṃ mahaditi / bahuttvena brahmoktam / idaṃ brahmetyarthaḥ / bhūtaṃ satyam / anantaṃ nityam / apāraṃ sarvagatam / vijñānaghanaḥ / vijñānaikarasa iti yāvat / etebhyaḥ kāryakāraṇabhāvena vyavasthitebhyo bhūtebhyaḥ samutthāya sāmyenotthāya / kāryakāraṇasaṃghātasya hyavacchedādduḥkhitvaśokitvādayastadavacchinne cidātmani tadviparīte 'pi pratīyante, yathodakapratibimbite candramasi toyagatāḥ kampādayaḥ / tadidaṃ sāmyenotthānam / yadā tvāgamācāryopadeśapūrvakamanananididhyāsanaprakarṣaparyantajo 'sya brahmasvarūpasākṣātkāra upāvartate tadā nirmṛṣṭanikhilasavāsanāvidyāmalasya kāryakāraṇasaṃghātabhūtasya vināśe tānyeva bhūtāni naśyantyanu tadupādhiścidātmanaḥ khilyabhāvo vinaśyati / tato na pretya kāryakāraṇabhūtanivṛttau rūpagandhādisaṃjñāstīti / na pretya saṃjñāstīti saṃjñāmātraniṣedhādātmā nāstīti manyamānā sā maitreyī hovāca, atraiva mā bhagavānamūmuhanmohitavān na pretya saṃjñāstīti / sa hovāca yājñavalkyaḥ svābhiprāyaṃ, dvaite hi rūpādiviśeṣasaṃjñānibandhano duḥkhitvādyabhimānaḥ / ānandajñānaikarasabrahmādvayānubhave tu tat kena kaṃ paśyet, brahma vā kena vijānīyāt / nahi tadāsya karbhāvo 'sti svaprakāśatvāt / etaduktaṃ bhavati-na saṃjñāmātraṃ mayā vyāsedhi, kintu viśeṣasaṃjñeti / tadevamamṛtatvaphalenopakramāt, madhye cātmavijñānena sarvavijñānaṃ pratijñāya tadupapādanāt, upasaṃhāre ca mahadbhūtamanantamityādinā ca brahmarūpābhidhānāt, dvaitanindayā cādvaitaguṇakīrtanādbrahmaiva maitreyībrāhmaṇe pratipādyaṃ na jīvātmeti nāsti pūrvapakṣa ityanārabhyamevedamadhikaraṇam / atrocyate-bhoktṛtvajñātṛtājīvarūpotthānasamādhaye maitreyībrāhmaṇe pūrvapakṣeṇopakramaḥ kṛtaḥ / patijāyādibhogyasaṃbandho nābhokturbrahmaṇo yujyate, nāpijñānakartṛtvamakartuḥ sākṣācca mahato bhūtasya vijñānātmabhāvena samuttānābhidhānaṃ vijñānātmana eva draṣṭavyatvamāha / anyathā brahmaṇo draṣṭavyatvapare 'smin brāhmaṇe tasya vijñānātmatvena samutthānābhidhānamanupayuktaṃ syāttasya tu draṣṭavyamupayujyata ityupakramamātraṃ pūrvapakṣaḥ kṛtaḥ / bhoktrarthatvācca bhogyajātasyetitadupodbalamātram / siddhāntastu nigadavyākhyātena bhāṣyeṇoktaḥ //19// start bsvbh_1,4.6.20 tadevaṃ paurvāparyālocanayā maitreyībrāhmaṇasya brahmadarśanaparatve sthite bhoktrā jīvātmanopakramamācāryadeśīyamatena tāvatsamādhatte sūtrakāraḥ- pratijñāsiddher liṅgam āśmarathyaḥ | bbs_1,4.20 |pratijñāsiddherliṅgamāśmaradhyaḥ / yathā hi vahnervikārā vyuccaranto visphuliṅgā na vahneratyantaṃ bhidyante, tadrūpanirūpaṇatvāt, nāpi tato 'tyantamabhinnāḥ, vahneriva parasparavyāvṛttyabhāvaprasaṅgāt, tathā jīvātmano 'pi brahmavikāra na brahmaṇo 'tyantaṃ bhidyante, cidrūpatvābhāvaprasaṅgāt / nāpyatyantaṃ na bhidyante, parasparaṃ vyāvṛttyabhāvaprasaṅgāt, sarvajñaṃ pratyupadeśavaiyarthyācca / tasmātkathañcidbhedo jīvātmanāmabhedaśca / tatra tadvijñānena sarvavijñānapratijñāsiddhaye vijñānātmaparamātmanorabhedamupādāya paramātmani darśayitavye vijñānātmanopakrama ityāśmaradhya ācāryo mene //20// start bsvbh_1,4.6.21 ācāryadeśīyāntaramatena samādhatte- utkramiṣyata evaṃ bhāvād ity auḍulomiḥ | bbs_1,4.21 |utkramiṣyata evaṃbhāvādityauḍulomiḥ / jīvo hi paramātmano 'tyantaṃ bhinna eva san dehendriyamanobuddhyupadhānasaṃparkātsarvadā kaluṣaḥ, tasya ca jñānadhyānādisādhanānuṣṭhānātsaṃprasannasya dehendriyādisaṃghātādutkramiṣyataḥ paramātmanaikyopapatteridamabhedenopakramaṇam / etaduktaṃ bhavati-bhaviṣyantamabhedamupādāya bhedakāle 'pyabheda uktaḥ / yathāhuḥ pāñcarātrikāḥ-'āmukterbheda eva syājjīvasya ca parasya ca / muktasya tu na bhedo 'sti bhedahetorabhāvataḥ // 'iti / atraiva śrutimupanyasyati-śrutiścaivamiti / pūrvaṃ dehendriyādyupādhikṛtaṃ kaluṣatvamātmana uktam / saṃprati svābhāvikameva jīvasya nāmarūpaprapañcāśrayatvalakṣaṇaṃ kāluṣyaṃ pārthivānāmaṇūnāmiva śyāmatvaṃ kevalaṃ pākeneva / jñānadhyānādinā tadapanīya jīvaḥ parātparataraṃ puruṣamupaitītyāha-kvacicca jīvākṣayamapīti / nadīnidarśanam 'yathā somyemā nadyaḥ'iti //21// start bsvbh_1,4.6.22 tadevamācāryadeśīyamatadvayamuktvātrāparituṣyannācāryamatamāha sūtrakāraḥ- avasthiter iti kāśakṛtsnaḥ | bbs_1,4.22 |avisthiteriti kāśakṛtsnaḥ / etadvyācaṣṭe-asyaiva paramātmana iti / na jīva ātmano 'nyaḥ / nāpi tadvikāraḥ kintvātmaivāvidyopādhānakalpitāvacchedaḥ / ākāśa iva ghaṭamaṇikādikalpitāvacchedo ghaṭākāśo maṇikākāśo na tu paramākāśādanyastadvikāro vā / tataśca jīvātmanopakramaḥ parāmātmanaivopakramastasya tato 'bhedāt / sthūladarśilokapratītisaukaryāyaupādhikenātmarūpeṇopakramaḥ kṛtaḥ / atraiva śrutiṃ pramāṇayati-tathāceti / atha vikāraḥ paramātmano jīvaḥ kasmānna bhavatyākāśādivadityāha-naca tejaḥprabhṛtīnāmiti / nahi yathā tejaḥprabhṛtīnāmātmavikāratvaṃ śrūyate evaṃ jīvasyeti / ācāryatrayamataṃ vibhajate-kāśakṛtsnasyācāryasyeti / ātyantike satyabhede kāryakāraṇabhāvābhāvādanātyantiko 'bheda āstheyaḥ, tathāca kathañcidbhedo 'pīti tamāsthāya kāryakāraṇabhāva iti matatrayamuktvā kāśakṛtsnīyamataṃ sādhutvena nirdhārayati-tatra teṣu madhye / kāśakṛtsnīyaṃ matamiti / ātyantike hi jīvaparamātmanorabhede tāttvike 'nādyavidyopādhikalpito bhedastattvamasīti jīvātmano brahmabhāvatattvopadeśaśravaṇamanananididhyāsanaprakarṣaparyantajanmḥanā sākṣātkāreṇa vidyayā śakyaḥ samūlakāṣaṃ kaṣituṃ, rajjvāmahivibhrama iva rajjutattvasākṣātkāreṇa, rājaputrasyeva ca mlecchakule vardhamānasyātmani samāropito mlecchabhāvo rājaputro 'sīti āptopadeśena / na tu mṛdvikāraḥ śarāvādiḥ śataśo 'pi mṛnmṛditi cintyamānastajjanmanā mṛdbhāvasākṣātkāreṇa śakyo nivartayituṃ, tatkasya hetoḥ, tasyāpi mṛdo bhinnābhinnasya tāttvikatvāt, vastutastu jñānenocchettumaśakyatvāt, so 'yaṃ pratipādayiṣitārthānusāraḥ / api ca jīvasyātmavikāratve tasya jñānadhyānādisādhanānuṣṭhānāt svaprakṛtāvapyaye sati nāmṛtatvasyāśāstītyapuruṣārthatvamamṛtatvaprāptiśrutivirodhaśca / kāśakṛtsnamate tvetadubhayaṃ nāstītyāha-evaṃ ca satīti / nanu yadi jīvo na vikāraḥ kintu brahmaiva kathaṃ tarhi tasminnāmarūpāśrayatvaśrutiḥ, kathañca 'yathāgneḥ śrudrā visphuliṅgā'iti brahmavikāraśrutirityāśaṅkāmupasaṃhāravyājena nirākaroti-ataśca svāśrayasyeti / yataḥ pratipipādayiṣitārthānusāraścāmṛtatvaprāptiśca vikārapakṣe na saṃbhavataḥ, ataśceti yojanā / dvitīyapūrvapakṣabījamanasyaiva trisūtryāpākaroti-yadapyuktamiti / śeṣamatirohitārthaṃ vyākhyātārthaṃ ca / tṛtīyapūrvapakṣabījanirāse kāśakṛtsnīyenaivetyavadhāraṇaṃ tanmatāśrayaṇenaiva tasya śakyanirāsatvāt / aikāntike hyādvaite ātmano 'nyakarmakaraṇe 'kena kaṃ paśyet'iti ātmanaśca karmatvaṃ 'vijñātāramare kena vijānīyāt'iti śakyaṃ niṣeddhum / bhedābhedapakṣe vaikāntike vā bhede sarvametadadvaitāśrayamaśakyamityavadhāraṇasyārthaḥ / na kevalaṃ kāśakṛtsnīyadarśanāśrayaṇena bhūtapūrvagatyā vijñātṛtvamapi tu śrutipaurvāparyaparyālocanayāpyevamevetyāha-api ca yatra hīti / kasmāt punaḥ kāśakṛtsnasya matamāsthīyate netareṣāmācāryāṇāmityata āha-darśitaṃ tu purastāditi / kāśakṛtsnīyasya matasya śrutiprabandhopanyāsena punaḥ śrutimattvaṃ smṛtimattvaṃ copasaṃhāropakramamāha-ataśceti / kvacitpāṭha ātaśceti / tasyāvaśyaṃ cetyarthaḥ / jananajarāmaraṇabhītayo vikriyāstāsāṃ sarvāsāṃ 'mahānajaḥ'ityādinā pratiṣedhaḥ / pariṇāmapakṣe 'nyasya cānyabhāvapakṣe aikāntikādvaitapratipādanaparāḥ 'ekamevādvitīyam'ityādayaḥ, dvaitadarśananindāparāśca 'anyo 'sāvanyo 'hamasmi'ityādayaḥ, janmajarādivikriyāpratiṣedhaparāśca 'eṣa mahānajaḥ'ityādayaḥ śrutayaḥ uparudhyeran / apica yadi jīvaparamātmanorbhedābhedāvāsthīyeyātāṃ tatastayormitho virodhātsamuccayābhāvādekasya balīyastve nātmani nirapavādaṃ vijñānaṃ jāyeta, balīyasaikena durbalapakṣāvalambino jñānasya bādhanāt / atha tvagṛhyamāṇaviśeṣatayā na balābalāvadhāraṇaṃ, tataḥ saṃśaye sati na suniścitārthamātmani jñānaṃ bhavet / suniścitārthaṃ ca jñānaṃ mokṣopāyaḥ śrūyate-'vedāntavijñānasuniścitārthāḥ'iti / tadetadāha-anyathā mumukṣūṇāmiti / 'ekatvamanupaśyataḥ'iti śrutirna punarekatvānekatve anupaśyata iti / nanu yadi kṣetrajñaparamātmanorabhedo bhāvikaḥ, kathaṃ tarhi vyapadeśabuddhibhedau kṣetrajñaḥ paramātmeti kathañca nityaśuddhabuddhamuktasvabhāvasya bhagavataḥ saṃsāritā / avidyākṛtanāmarūpopādhivaśāditi cet / kasyeyamavidyā / na tāvajjīvasya, tasya paramātmano vyatirekābhāvāt / nāpi paramātmanaḥ, tasya vidyaikarasasyāvidyāśrayatvānupapatteḥ / tadatra saṃsāritvāsaṃsāritvavidyāvidyāvattvarūpaviruddhadharmasaṃsargādbuddhivyapḥadeśabhedāccāsti jīveśvarayorbhedo 'pi bhāvika ityata āha-sthite ca paramātmakṣetrajñātmaikatveti / na tāvadbhedābhedāvekātra bhāvikau bhavitumarhata iti viprapañcitaṃ prathame pāde / dvaitadarśananindayā caikāntikādvaitapratipādanaparāḥ paurvāparyālocanayā sarve vedāntaḥ pratīyante / tatra yathā bimbādavadatāttāttvike pratibimbānāmabhede 'pi nīlamaṇikṛpāṇakācādyupadhānabhedātkālpaniko jīvānāṃ bhedo buddhivyapadeśabhedau vartayati, idaṃ bimbamavadātamimāni ca pratibimbāni nīlotpalapalāśaśyāmalāni vṛttadīrghādibhedabhāñji bahūnīti, evaṃ paramātmanaḥ śuddhasvabhāvājjīvānamabheda aikāntike 'pyanirvacanīyānādyavidyopadhānabhedātkālpaniko jīvānāṃ bhedo buddhivyapadeśabhedāvayaṃ ca paramātmā śuddhavijñānānandasvabhāva ime ca jīvā avidyāśokaduḥkhādyupadravabhāja iti vartayati / avidyopadhānaṃ ca yadyapi vidyāsvabhāve paramātmani na sākṣādasti tathāpi tatpratibimbakalpajīvadvāreṇa parasminnucyate / na caivamanyonyāśrayo jīvavibhāgāśrayāvidyā, avidyāśrayaśca jīvavibhāga iti, bījāṅkuravadanāditvāt / ata eva kānuddiśyaiṣa īśvaro māyāmāracayatyanārthikāṃ, uddeśyānāṃ sargādau jīvānāmabhāvāt, kathaṃ cātmānaṃ saṃsāriṇaṃ vividhavedanābhājaṃ kuryādityādyanuyogo niravakāśaḥ / na khalvādimān saṃsāraḥ, nāpyādimānavidyājīvavibhāgaḥ, yenānuyujyeteti / atra ca nāmagrahaṇenāvidyāmupalakṣayati / syādetat / yadi na jīvāt brahma bhidyate, hanta jīvaḥ sphuṭa iti brahmāpi tathā syāt, tathā ca 'nihitaṃ guhāyām'iti nopapadyata ityata āha-nahi satyamiti / yathāhi bimbasya maṇikṛpāṇādayo guhā evaṃ brahmaṇo 'pi pratijīvaṃ bhinnā avidyā guhā iti / yathā pratibimbeṣu bhāsamāneṣu bimbaṃ tadabhinnamapi guhyamevaṃ jīveṣu bhāsamāneṣu tadabhinnamapi brahma guhyam / astu tarhi brahmaṇo 'nyadguhyamityata āha-naca brahmaṇo 'nya iti / ye tuāśmarathyaprabhṛtayaḥnirbandhaṃ kurvanti te vedāntārthamiti / brahmaṇaḥ sarvātmanā bhāgaśo vā pariṇāmābhyupagame tasya kāryatvādanityatvācca tadāśrito mokṣo 'pi tathā syāt / yadi tvevamapi mokṣaṃ nityaṅkṛtakaṃ brūyustatrāha-nyāyeneti / evaṃ ye nadīsamudranidarśanenāmukterbhedaṃ muktasya cābhedaṃ jīvasyāsthiṣata teṣāmapi nyāyenāsaṃgatiḥ / no jātu ghaṭaḥ paṭo bhavati / nanūktaṃ yathā nadī samudro bhavatīti / kā punarnadyabhimatā āyuṣmataḥ / kiṃ pāthaḥ paramāṇava utaiṣāṃ saṃsthānabheda āhosvittadārabdho 'vayavī / tatra saṃsthānabhedasya vāvayavino vā samudraniveśe vināśāt kasya samudreṇaikatā / nadīpāthaḥ paramāṇūnāṃ tu samudrapāthaḥ paramāṇubhyaḥ pūrvavasthitebhyo bheda eva nābhedaḥ / evaṃ samudrādapi teṣāṃ bheda eva / ye tu kāśakṛtsnīyameva matamāsthāya jīvaṃ paramātmanoṃ'śamācakhyusteṣāṃ kathaṃ 'niṣkalaṃ niṣkriyaṃ śāntam'iti na śrutivirodhaḥ / niṣkalamiti sāvayavatvaṃ vyāsedhi na tu sāṃśatvam, aṃśaśca jīvaḥ paramātmano nabhasa iva karṇanemimaṇḍalāvacchinnaṃ nabhaḥ śabdaśravaṇayogyaṃ, vāyoriva ca śarīrāvacchinnaḥ pañcavṛttiḥ prāṇa iti cet / na tāvannabho nabhasoṃśaḥ, tasya tattvāt / karṇanemimaṇḍalāvacchinnamaṃśa iti cet, hanta tarhi prāptāprāptavivekena karṇanemimaṇḍalaṃ vā tatsaṃyogo vetyuktaṃ bhavati / naca karṇanemimaṇḍalaṃ tasyāṃśaḥ, tasya tato bhedāt / tatsaṃyogo nabhodharmatvāttasyāṃśa iti cet / na / anupapatteḥ / nabhodharmatve hi tadanavayavaṃ sarvatrābhinnamiti tatsaṃyogaḥ sarvatrā pratheta / nahyasti saṃbhavo 'navayavamavyāpyavartata iti / tasmāttatrāsti cedvyāpyaiva / na cedvyāpnoti tatra nāstyeva / vyāpyaivāsti kevalaṃ pratisaṃbadhyadhīnanirūpaṇatayā na sarvatra nirūpyata iti cet, na nāma nirūpyatām / tatsaṃyuktaṃ tu nabhaḥ śravaṇayogyaṃ sarvatrāstīti sarvatra śravaṇaprasaṅgaḥ / naca bhedābhedayoranyatareṇāṃśaḥ śakyo nirvaktum na cobhābhyāṃ, viruddhayorekatrāsamavāyādityuktam / tasmādanirvacanīyānādyavidyāparikalpita evāṃśo nabhaso na bhāvika iti yuktam / naca kālpaniko jñānamātrāyattajīvitaḥ kathamavijñāyamāno 'sti, asaṃścāṃśaḥ kathaṃ śabdaśravaṇalakṣaṇāya kāryāya kalpate, na jātu rajjvāmajñāyamāna urago bhayakampādikāryāya paryāpta iti vācyam / ajñātatvāsiddheḥ kāryavyaṅgatvādasya / kāryotpādātpūrvamajñātaṃ kathaṃ kāryotpādāṅgamiti cet / na / pūrvapūrvakāryotpādavyaṅgyatvādasatyapi jñāne tatsaṃskārānuvṛtteranāditvācca kalpanā tatsaṃskārapravāhasya / astu vānupapattireva kāryakāraṇayormāyātmakatvāt / anupapattirhi māyāmupodbalayatyanupapadyamānārthatvānyamāyāyāḥ / api ca bhāvikāṃśavādināṃ mate bhāvikāṃśasya jñānenocchettumaśakyatvānna jñānadhyānasādhano mokṣaḥ syāt / tadevamakāśāṃśa iva śrotramanirvacanīyam / evaṃ jīvo brahmaṇoṃ'śa iti kāśakṛtsnīyaṃ matamiti siddham //22// start bsvbh_1,4.7.23 prakṛtiś ca pratijñādṛṣṭāntānuparodhāt | bbs_1,4.23 |prakṛtiśca pratijñādṛṣṭāntānuparodhāt / syādetat / vedāntānāṃ brahmaṇi samanvaye darśite samāptaṃ samanvayalakṣaṇamiti kimaparamavaśiṣyate yadarthamidamārabhyata iti śaṅkāṃ nirākartuṃ saṃgatiṃ darśayannavaśeṣamāha-yathābhyudayeti / atra ca lakṣaṇasya saṃgatimuktvā lakṣaṇenāsyādhikaraṇasya saṃgatiruktā / etaduktaṃ bhavati-satyaṃ jagatkāraṇe brahmaṇi vedāntānāmuktaḥ samanvayaḥ / tatra kāraṇabhāvasyobhayathā darśanājjagatkāraṇatvaṃ brahmaṇaḥ kiṃ nimittatvenaiva, utopādānatvenāpi / tatra yadi prathamaḥ pakṣastata upādānakāraṇānusāraṇe sāṃkhyasmṛtisiddhaṃ pradhānamabhyupeyam / tathā ca 'janmādyasya yataḥ'iti brahmalakṣaṇamasādhu, ativyāpteḥ pradhāne 'pi gatatvāt / asaṃbhavādvā / yadi tūttaraḥ pakṣastato nātivyāptirnāpyavyāptiriti sādhu lakṣaṇam / so 'yamavaśeṣaḥ / tatra 'īkṣāpūrvakartṛtvaṃ prabhutvamasarūpatā / nimittakāraṇeṣveva nopādāneṣu karhicit // 'tadidamāha-tatra nimittakāraṇameva tāvaditi / āgamasya kāraṇamātre paryavasānādanumānasya tadviśeṣaniyamamāgamo na pratikṣipatyapi tvanumanyata evetyāha-pāriśeṣyādbrahmaṇo 'nyaditi / brahmopādānatvasya prasaktasya pratiṣedhe 'nyatrāprasaṅgātsāṃkhyasmṛtiprasiddhamānumānikaṃ pradhānaṃ śiṣyata iti / ekavijñānena ca sarvavijñānapratijñānam 'uta tamādeśam'ityādinā, 'yathā somyaikena mṛtpiṇḍena'iti ca dṛṣṭāntaḥ, paramātmanaḥ prādhānyaṃ sūcayataḥ / yathā somaśarmaṇaikena jñātena sarve kaṭhā jñātā bhavanti / evaṃ prāpta ucyate -prakṛtiśca / na kevalaṃ brahma nimittakāraṇaṃ, kutaḥ, pratijñādṛṣṭāntayoranuparodhāt / nimittakāraṇatvamātre tu tāvuparudhyeyātām / tathāhiḥ-'na mukhye saṃbhavatyarthe jaghanyā vṛttiriṣyate / na cānumānikaṃ yuktamāgamenāpabādhitam // sarve hi tāvadvedāntāḥ paurvāparyeṇa vīkṣitāḥ / aikāntikādvaitaparā dvaitamātraniṣedhataḥ // 'tadihāpi pratijñādṛṣṭāntau mukhyārthāveva yuktau na tu 'yajamānaḥ prastaraḥ'itivadguṇakalpanayā netavyau, tasyārthavādasyātatparatvāt / pratijñādṛṣṭāntavākyayostvadvaitaparatvādupādānakāraṇātmakatvāccopādeyasya kāryajātasyopādānajñānena tajjñānopapatteḥ / nimittakāraṇaṃ tu kāryādatyantabhinnamiti na tajjñāne kāryajñānaṃ bhavati / ato brahmopādānakāraṇaṃ jagataḥ / naca brahmaṇo 'nyannimittakāraṇaṃ jagata ityapi yuktam / pratijñādṛṣṭāntoparodhādeva / nahi tadānīṃ brahmaṇi jñāte sarvaṃ vijñātaṃ bhavati / jagannimittakāraṇasya brahmaṇo 'nyasya sarvamadhyapātinastajjñānenāvijñānāt / yata iti ca pañcamī na kāraṇamātre smaryate api tu prakṛtau, 'janikartuḥ prakṛtiḥ'iti / tato 'pi prakṛtitvamavagacchāmaḥ / dundubhigrahaṇaṃ dundubhyāghātagrahaṇaṃ ca tadgataśabdatvasāmānyopalakṣaṇārtham //23// start bsvbh_1,4.7.24 abhidhyopadeśāc ca | bbs_1,4.24 | anāgatecchāsaṃkalpo 'bhidhyā / etayā khalu svātantryalakṣaṇena kartṛtvena nimittatvaṃ darśitam / 'bahu syām'iti ca svaviṣayatayopādānatvamuktam //24// start bsvbh_1,4.7.25 sākṣāc cobhayāmnānāt | bbs_1,4.25 |ākāśādeva / brahmaṇa evetyarthaḥ / sākṣāditi ceti sūtrāvayavamanūdya tasyārthaṃ vyācaṣṭe-ākāśādeveti / śrutirbrahmaṇo jagadupādānatvamavadhārayantī upādānāntarābhāvaṃ sākṣādeva darśayatītisākṣāditisūtrāvayavena darśitamiti yojanā //25// start bsvbh_1,4.7.26 ātmakṛteḥ pariṇāmāt | bbs_1,4.26 |ātmakṛteḥ pariṇāmāt / prakṛtigrahaṇamupalakṣaṇaṃ, nimittamityapi draṣṭavyaṃ, karmatvenopādānatvātkartṛtvena ca tatprati nimittatvāt / kathaṃ punariti / siddhasādhyayorekatrāsamavāyo virodhāditi / pariṇāmāditi brūma iti / pūrvasiddhasyāpyanirvacanīyavikārātmanā pariṇāmo 'nirvacanīyatvādbhedenābhinna iveti siddhasyāpi sādhyatvamityarthaḥ / ekavākyatvena vyākhyāyā pariṇāmādityavacchidya vyācaṣṭe-pariṇāmāditi veti / saccatyacceti dve brahmaṇo rūpe / sacca sāmānyaviśeṣeṇāparokṣatayā nirvācyaṃ, pṛthivyaptejolakṣaṇam / tyacca parokṣamata evānirvācyamidantayā vāyvākāśalakṣaṇaṃ, kathaṃ ca tadbrahmaṇo rūpaṃ yadi tasya brahmopādānaṃ, tasmātpariṇāmādbrahma bhūtānāṃ prakṛtiriti //26// start bsvbh_1,4.7.27 yoniś ca hi gīyate | bbs_1,4.27 | pūrvapakṣiṇo 'numānamanubhāṣyāgamavirodhena dūṣayati-yatpunariti / etaduktaṃ bhavati-īśvaro jagato nimittakāraṇameva īkṣāpūrvakajagatkartṛtvāt, kumbhakartukulālavat / atreśvarasyāsiddherāśrayāsiddho hetuḥ pakṣaścāprasiddhaviśeṣaḥ / yathāhuḥ-'nānupalabdhe nyāyaḥ pravartate'iti / āgamāttatsiddhiriti cet, hanta tarhi yādṛśamīśvaramāgamo gamayati tādṛśo 'bhyupagantavyaḥ sa ca nimittakāraṇaṃ copādānakāraṇaṃ ceśvaramavagamayati / viśeṣyāśrayagrāhyāgamavirodhānnānumānamudetumarhatīti kutastena nimittatvāvadhāraṇetyarthaḥ / iyaṃ copādānapariṇāmādibhāṣā na vikārābhiprāyeṇāpi tu tathā sarpasyopādānaṃ rajjurevaṃ brahma jagadupādānaṃ draṣṭavyam / na khalu nityasya niṣkalasya brahmaṇaḥ sarvātmanaikadeśena vā pariṇāmaḥ saṃbhavati, nityatvādanekadeśatvādityuktam / naca mṛdaḥ śaravādayo bhidyante, na cābhinnāḥ, na vā bhinnābhinnāḥ kintvanirvacanīyā eva / yathāha śrutiḥ-'mṛttiketyeva satyam'iti / tasmādadvaitopakramādupasaṃhārācca sarva eva vedāntā aikāntikādvaitaparāḥ santaḥ sākṣādeva kvacidadvaitamāhuḥ, kvaciddvaitaniṣedhena, kvacidbrahmopādānatvena jagataḥ / etāvatāpi tāvadbhedo niṣiddho bhavati, na tūpādānatvābhidhānamātreṇa vikāragraha āstheyaḥ / nahi vākyaikadeśasyārtho 'stīti //27// start bsvbh_1,4.8.28 etena sarve vyākhyātā vyākhyātāḥ | bbs_1,4.28 | syādetat / mā bhūtpradhānaṃ jagadupādānaṃ tathāpi na brahmopādānatvaṃ sidhyati, paramāṇvādīnāmapi tadupādānānāmupaplavamānatvāt, teṣāmapi hi kiñcidupodbalakamasti vaidikaṃ liṅgamityāśaṅkāmapanetumāha sūtrakāraḥ-etena sarve vyākhyātā vyākhyātāḥ / nigadavyākhyātena bhāṣyeṇa vyākhyātaṃ sūtram / 'pratijñālakṣaṇaṃ lakṣyamāṇe padasamanvayaḥ vaidikaḥ sa ca tatraiva nānyatretyatra sādhitam //28// 'iti śrīmadvācaspatimiśraviracite śrīmacchārīrakabhāṣyavibhāge bhāmatyāṃ prathamādhyāyasya caturthaḥ pādaḥ //4// // iti prathamādhyāye 'vyaktādisaṃdigdhapadamātrasamanvayākhyaścaturthaḥ pādaḥ // // iti śrīmadbrahmasūtraśāṅkarabhāṣye samanvayākhyaḥ prathamo 'dhyāyaḥ // atha dvitīyo 'dhyāyaḥ / start bsvbh_2,1.1.1 smṛtyanavakāśadoṣaprasaṅga iti cennānyasmṛtyanavakāśadoṣaprasaṅgāt | bbs_2,1.1 | vṛttavartiṣyamāṇayoḥ samanvayavirodhaparihāralakṣaṇayoḥ saṃgatipradarśanāya sukhagrahaṇāya caitanyoḥ saṃkṣepatastātparyārthamāha-prathame 'dhyāya iti / anapekṣavedāntavākyasvarasasiddhasamanvayalakṣaṇasya virodhatatparihārābhyāmākṣepasamādhānakaraṇādanena lakṣaṇenāsti viṣayaviṣayibhāvaḥ saṃbandhaḥ / pūrvalakṣaṇārtho hi viṣayastadgocaratvādākṣepasamādhānayoreṣa ca viṣayīti / tadevamadhyāyamavatārya tadavayavamadhikaraṇamavatārayati-tatra prathamaṃ tāvaditi / tantryate vyutpādyate mokṣasādhanamaneneti tantraṃ, tadevākhyā yasyāḥ sā smṛtistantrākhyā paramarṣiṇā kapilenādividuṣā praṇītā / anyāścāsuripañcaśikhādipraṇītāḥ smṛtayastadanusāriṇyaḥ / na khalvamūṣāṃ smṛtīnāṃ manvādismṛtivadanyo 'vakāśaḥ śakyo vaditumṛte mokṣasādhanaprakāśanāt / tadapi cennābhidadhyuranavakāśāḥ satyo 'pramāṇaṃ prasajyeran / tasmāttadavirodhena kathañcidvedāntā vyākhyātavyāḥ / pūrvapakṣamākṣipati-kathaṃ punarīkṣatyādibhya iti / prasādhitaṃ khalu dharmamīmāṃsāyāṃ 'virodhe tvanapekṣaṃ syādasati hyanumānam'ityatra, yathā śrutiviruddhānāṃ smṛtīnāṃ durbalatayānapekṣaṇīyatvaṃ tasmānna durbalānurodhena balīyasīnāṃ śrutīnāṃ yuktamupavarṇanam, api tu svataḥsiddhapramāṇabhāvāḥ śrutayo durbalāḥ smṛtīrbādhanta eveti yuktam / pūrvapakṣī samādhatte-bhavedayamiti / prasādhito 'pyarthaḥ śraddhājaḍānprati punaḥ prasādhyata ityarthaḥ / āpātataḥ samādhānamuktvā paramasamādhānamāha pūrvapakṣī-kapilaprabhṛtīnāṃ cārṣamiti / ayamasyābhisaṃdhiḥ-brahma hi śāstrasya kāraṇamuktaṃ 'śāstrayonitvāt'iti, tenaiṣa vedarāśirbrahmaprabhavaḥ sannājānasiddhānāvaraṇabhūtārthamātragocaratabuddhipūrvako yathā tathā kapilādīnāmapi śrutismṛtiprathitājānasiddhabhāvānāṃ smṛtayo 'nāvaraṇasarvaviṣayatadbuddhiprabhavā iti na śrutibhyo 'mūṣāmasti kaścidviśeṣaḥ / na caitāḥ sphuṭataraṃ pradhānādipratipādanaparāḥ śakyante 'nyathayitum / tasmāttadanurodhena kathañcicchrutaya eva netavyāḥ / api ca tarko 'pi kapilādismṛtiranumanyate, tasmādapyetadeva prāptam / evaṃ prāpta āha-tasya samādhiriti / yathā hi śrutīnāmavigānaṃ brahmaṇi gatisāmānyāt, naivaṃ smṛtīnāmavigānamasti pradhāne, tāsāṃ bhūyasīnāṃ brahmopādānatvapratipādanaparāṇāṃ tatra tatra darśanāt / tasmādavigānācchrauta evārtha āstheyo na tu smārto vigānāditi / tatkimidānīṃ parasparavigānātsarvā eva smṛtayo 'vaheyā ityata āha-vipratipattau ca smṛtīnāmiti / na cātīndriyārthāniti / arvāgdṛgabhiprāyam / śaṅkate-śakyaṃ kapilādīnāmiti / nirākaroti-na / siddherapīti / na tāvatkapilādaya īśvaravadājānasiddhāḥ, kintu viniścatavedaprāmāṇyānāṃ teṣāṃ tadanuṣṭhānavatāṃ prāci bhave 'smiñjanmani siddhiḥ, ata evājānasiddhā ucyante / yadasmin janmani na taiḥ siddhadyupāyo 'nuṣṭhitaḥ prāgbhavīyavedārthānuṣṭhānalabdhajanmatvāttatsiddhīnām / tathā cāvadhṛtavedaprāmāṇyānāṃ tadviruddhārthābhidhānaṃ tadapabādhitamapramāṇameva / apramāṇena ca na vedārtho 'tiśaṅkituṃ yuktaḥ pramāṇasiddhatvāttasya / tadevaṃ vedavirodhe siddhavacanamapramāṇamuktvā siddhānāmapi parasparavirodhe tadvacanādanāśvāsa iti pūrvoktaṃ smārayati-siddhavyapāśrayakalpanāyāmapīti / śraddhājaḍānbodhayati-paratantraprajñasyāpīti / nanu śrutiścetkapilādīnāmanāvaraṇabhūtārthagocarajñānātiśayaṃ bodhayati, kathaṃ teṣāṃ vacanamapramāṇaṃ, tadaprāmāṇye śruterapyaprāmāṇyaprasaṅgādityata āha-yā tu śrutiriti / na tāvatsiddhānāṃ parasparaviruddhāni vacāṃsi pramāṇaṃ bhavitumarhanti / naca vikalpo vastuni, siddhe tadanupapatteḥ / anuṣṭhānamanāgatotpādyaṃ vikalpyate, na siddham / tasya vyavasthānāt / tasmācchutisāmānyamātreṇa bhramaḥ sāṃkhyapraṇetā kapilaḥ śrauta iti / syādetat / kapila eva śrauto nānye manvādayaḥ / tataśca teṣāṃ smṛtiḥ kapilasmṛtiviruddhāvaheyetyata āha-bhavati cānyā manoriti / tasyāścāgamāntarasaṃvādamāha-mahābhārate 'pi ceti / na kevalaṃ manoḥ smṛtiḥ smṛtyantarasaṃvādinī, śrutisaṃvādinyapītyāha-śrutiśceti / upasaṃharati-ata iti / syādetat / bhavatu vedaviruddhaṃ kāpilaṃ vacastathāpi dvayorapi puruṣabuddhiprabhavatayā ko vinigamanāyāṃ heturyato vedavirodhi kāpilaṃ vaco nādaraṇīyamityata āha-vedasya hi nirapekṣamiti / ayamabhisaṃdhiḥ-satyaṃ śāstrayonirīśvarastathāpyasya na śāstrakriyāyāmasti svātantryaṃ kapilādīnāmiva / sa hi bhagavān yādṛśaṃ pūrvasmin sarge cakāra śāstraṃ tadanusāreṇāsminnapi sarge praṇītavān / evaṃ pūrvatarānusāreṇa pūrvasmin pūrvatāmanusāreṇa ca pūrvatara ityanādirayaṃ śāstreśvarayoḥ kāryakāraṇabhāvaḥ / tatreśvarasya na śāstrārthajñānapūrvā śāstrakriyā yenāsya kapilādivatsvātantryaṃ bhavat / śāstrārthajñānaṃ cāsya svayamāvirbhavadapi na śāstrakāraṇatāmupaiti, dvayorapyaparyāyeṇāvirbhāvāt / śāstraṃ ca svatobodhakatayā puruṣasvātantryābhāvena nirastamastadoṣāśaṅkaṃ sadanapekṣaṃ sākṣādeva svārthe pramāṇam / kapilādivacāṃsi tu svatantrakapilādipraṇetṛkāṇi tadarthasmṛtipūrvakāṇi, tadarthasmṛtayaśca tadarthānubhavapūrvāḥ / tasmāttāsāmarthapratyayāṅgaprāmāṇyaviniścayāya yāvatsmṛtyanubhavau kalpete tāvatsvataḥ siddhapramāṇabhāvayānepakṣayaiva śrutyā svārtho viniścāyita iti śīghratarapravṛttayā śrutyā smṛtyartho bādhyata iti yuktam //1// start bsvbh_2,1.1.2 itareṣāṃ cānupalabdheḥ | bbs_2,1.2 | pradhānasya tāvatkvacid vedapradeśe vākyābhāsānudṛśyante, tadvikārāṇāṃ tu mahadādīnāṃ tānyapi na sandhi / naca bhūtendriyādivanmahadādayo lokasiddhāḥ / tasmādātyantikāt pramāṇāntarāsaṃvādāt pramāṇamūlatvācca smṛtermūlābhāvādabhāvo vandhyāyā iva dauhitryasmṛteḥ / na cārṣajñānamatra mūlamupapadyata iti yuktam / tasmānna kāpilasmṛteḥ pradhānopādānatvaṃ jagata iti siddham //2// start bsvbh_2,1.2.3 etena yogaḥ pratyuktaḥ | bbs_2,1.3 | nānena yogaśāstrasya hairaṇyagarbhapātañjalādeḥ sarvathā prāmāṇyaṃ nirākriyate, kintu jagadupādānasvatantrapradhānatadvikāramahadahaṅkārapañcatanmātragocaraṃ prāmāṇyaṃ nāstītyucyate / na caitāvataiṣāmaprāmāṇyaṃ bhavitumarhati / yatparāṇi hi tāni tatrāprāmāṇye 'prāmāṇyamaśruvīran / na caitāni pradhānādisadbhāvaparāṇi / kintu yogasvarūpatatsādhanatadavāntaraphalavibhūtitatparamaphalakaivalyavyutpādanaparāṇi / tacca kiñcinnimittīkṛtya vyutpādyamiti pradhānaṃ savikāraṃ nimittīkṛtaṃ, purāṇeṣviva sargapratisargavaṃśamanvantaravaṃśānucaritaṃ tatpratipādanapareṣu, na tu tadvivakṣitam / anyaparādapi cānyanimittaṃ tatpratīyamānamabhyupeyeta, yadi na mānāntareṇa virudhyeta / asti tu vedāntaśrutibhirasya virodha ityuktam / tasmātpramāṇabhūtādapi yogaśāstrānna pradhānādisiddhiḥ / ata eva yogaśāstraṃ vyutpādayitāha sma bhagavān vārṣagaṇyaḥ-'guṇānāṃ paramaṃ rūpaṃ na dṛṣṭipathamṛcchati / yattu dṛṣṭipathaprāptaṃ tanmāyaiva sutucchakam // 'iti / yogaṃ vyutpipādayiṣatā nimittamātreṇeha guṇā uktāḥ, na tu bhāvataḥ, teṣāmatāttvikatvādityarthaḥ / alokasiddhānāmapi pradhānādīnāmanādipūrvapakṣanyāyābhāsotprekṣitānāmanuvādyatvamupapannam / tadanenābhisaṃdhināha-etena sāṃkhyasmṛtipratyākhyānena yogasmṛtirapipradhānādiviṣayatayāpratyākhyātā draṣṭavyeti / adhikaraṇāntarārambhamākṣipati-nanvevaṃ sati samānanyāyatvāditi / samādhatte -astyatrābhyadhikāśaṅkā / mā nāma sāṃkhyaśāstrātpradhānasattā vijñāyi / yogaśāstrāttu pradhānādisattā vijñāpayiṣyate bahulaṃ hi yogaśāstrāṇāṃ vedena saha saṃvādo dṛśyate / upaniṣadupāyasya ca tattvajñānasya yogāpekṣāsti / na jātu yogaśāstravihitaṃ yamaniyamādibahiraṅgamupāyamapahāyāntaraṅgaṃ ca dhāraṇādikamantareṇaupaniṣadātmatattvasākṣātkāra udetumarhati / tasmādaupaniṣadena tattvajñānenāpakṣaṇāt saṃvādabāhulyācca vedenāṣṭakādismṛtivadyogasmṛtiḥ pramāṇam / tataśca pramāṇātpradhānādipratīternāśabdatvam / naca tadapramāṇaṃ pradhānādau, pramāṇaṃ ca yamādāviti yuktam / tatrāprāmāṇye 'nyatrāpyanāśvāsāt / yathāhuḥ-'prasaraṃ na labhante hi yāvatkvacana markaṭāḥ / nābhidravanti te tāvatpiśācā vā svagocare // 'iti / seyaṃ labdhaprasarā pradhānādau yogāpramāṇatāpiśācī sarvatraiva durvārā bhavedityasyāḥ prasaraṃ niṣedhatā pradhānādyabhyupeyamiti nāśabdaṃ pradhānamiti śaṅkārthaḥ / sāiyamapyadhikāśaṅkātirdeśena nivartyate / nivṛttihetumāha-arthaikadeśasaṃpratipattāvapīti / yadi pradhānādisattāparaṃ yogaśāstraṃ bhavet, bhavetpratyakṣavedāntaśrutivirodhenāpramāṇam / tathā ca tadvihiteṣu yamādiṣvapyanāśvāsaḥ syāt / tasmānna pradhānādiparaṃ tat, kintu tannimittīkṛtya yogavyutpādanaparamityuktam / na cāviṣaye 'prāmāṇyaṃ viṣaye 'pi prāmāṇyamupahanti / nahi cakṣū rasādāvapramāṇaṃ rūpe 'pyapramāṇaṃ bhavitumarhati / tasmādvedāntaśrutivirodhātprādhānādirasyāviṣayo na tvaprāmāṇyamiti paramārthaḥ / syādetat / adhyātmaviṣayāḥ santi sahasraṃ smṛtayo bauddhārhatakāpālikādīnāṃ, tā api kasmānna nirākriyanta ityata āha-satīṣvapīti / tāsu khalu bahulaṃ vedārthavisaṃvādinīṣu śiṣṭānādṛtāsu kaiścideva tu puruṣāpasadaiḥ paśuprāyairmlecchādibiḥ parigṛhītāsu vedamūlatvāśaṅkaiva nāstīti na nirākṛtāḥ, tadviparītāstu sāṃkhyayogasmṛtaya iti tāḥ pradhānādiparatayā vyudasyanta ityarthaḥ / na sāṃkhyajñānena vedanirapekṣeṇeti / pradhānādiviṣayeṇetyarthaḥ / dvaitino hi te sāṃkhyā yogāśca / ye pradhānādiparatayā tacchāstraṃ vyācakṣata ityarthaḥ / saṃkhyā samyagbuddhirvaidikī tayā vartanta iti sāṃkhyāḥ / evaṃ yogo dhyānaṃ upāyopeyayorabhedavivakṣayā / cittavṛttinirodho hi yogastasyopāyo dhyānaṃ pratyayaikānatā / etaccopalakṣaṇam / anye 'pi yamaniyamādayo bāhyā āntarāśca dhāraṇādayo yogopāyā draṣṭavyāḥ / etenābhyupagatavedaprāmāṇyānāṃ kaṇabhakṣākṣacaraṇādīnāṃ sarvāṇi tarkasmaraṇānīti yojanā / sugamamanyat //3// start bsvbh_2,1.3.4 na vilakṣaṇatvād asya tathātvaṃ ca śabdāt | bbs_2,1.4 | avāntarasaṃgatimāha-brahmāsya jagato nimittakāraṇaṃ prakṛtiścetyasya pakṣasyeti / codayati-kutaḥ punariti / samānaviṣayatve hi virodho bhavet / na cehāsti samānaviṣayatā, dharmavadbrahmaṇo 'pi mānāntarāviṣayatayātarkyatvenānapekṣāmnāyaikagocaratvādityarthaḥ / samādhatte-bhavedayamiti / 'mānāntarasyāviṣayaḥ siddhavastvavagāhinaḥ / dharmo 'stu kāryarūpatvādbrahma siddhaṃ tu gocaraḥ // 'tasmātsamānaviṣayatvādastyatra tarkasyāvakāśaḥ / nanvastu virodhaḥ, tathāpi tarkādare ko heturityata āha-yathā ca śrutīnāmiti / sāvakāśā bahvayo 'pi śrutayo 'navakāśaikaśrutivirodhe tadanuguṇatayā yathā nīyante evamanavakāśaikatarkavirodhe tadanuguṇatayā bahvayo 'pi śrutayo guṇakalpanādibhirvyākhyānamarhantītyarthaḥ / api ca brahmasākṣātkāro virodhitayānādimavidyāṃ nivartayan dṛṣṭenaiva rūpeṇa mokṣasādhanamiṣyate / tatra brahmasākṣātkārasya mokṣasādhanatayā pradhānasyānumānaṃ dṛṣṭasādharmyeṇādṛṣṭaviṣayaṃ viṣayato 'ntaraṅgaṃ, bahiraṅgaṃ tvatyantaparokṣagocaraṃ śābdaṃ jñānaṃ, tena pradhānapratyāsattyāpyanumānameva balīya ityāha-dṛṣṭasādharmyeṇa ceti / api ca śrutyāpi brahmaṇi tarka ādṛta ityāha-śrutiriti / so 'yaṃ brahmaṇo jagadupādānatvākṣepaḥ punastarkeṇa prastūyate-'prakṛtyā saha sārūpyaṃ vikārāṇāmavasthitam / jagadbrahmasarūpaṃ ca neti no tasya vikriyā // viśuddhaṃ cetanaṃ brahma jagajjaḍamaśuddhibhāk / tena pradhānasārūpyātpradhānasyaiva vikriyā // 'tathāhi-eka eva strīkāyaḥ sukhaduḥkhamohātmakatayā patyuśca sapatnīnāṃ ca caitrasya ca straiṇasya tāmavindato 'paryāyaṃ sukhaduḥkhaviṣādānādhatte / striyā ca sarve bhāvā vyākhyātāḥ / tasmātsukhaduḥkhamohātmatayā ca svarganarakādyuccāvacaprapañcatayā ca jagadaśuddhamacetanaṃ ca, brahma tu cetanaṃ viśuddhaṃ ca, niratiśayatvāt / tasmātpradhānasyāśuddhasyācetanasya vikāro jaganna tu brahmaṇa iti yuktam / ye tu cetanabrahmavikāratayā jagaccaitanyamāhustānpratyāha-acetanaṃ cedaṃ jagaditi / vyabhicāraṃ codayati-nanu cetanamapīti / pariharati-na svāmibhṛtyayorapīti / nanu mā nāma sākṣāccetanaścetanāntarasyopakāṣīnt, tatkāryakaraṇabuddhyādiniyogadvāreṇa tūpakariṣyatītyata āha-niratiśayā hyakartāraścetanā iti / upajanāpāyavaddharmayogo 'tiśayaḥ, tadabhāvo niratiśayatvam / ata eva nirvyāpāratvādakartāraḥ / tasmātteṣāṃ buddhyādiprayoktṛtvamapi nāstītyarthaḥ / codako 'nuśayabījamuddhāṭayati-yopīti / abhyupetyāpātataḥ samādhānamāha-tenāpi kathañciditi / paramasādhānaṃ tu sūtrāvayavena vaktuṃ tamevāvatārayati-na cetaradapi vilakṣaṇatvamiti / sūtrāvayavābhisaṃdhimāha-anavagamyamānameva hīdamiti / śabdārthāt khalu cetanaprakṛtitvāccaitanyaṃ pṛthivyādīnāmavagamyamānamupodbalitaṃ mānāntareṇa sākṣācchrūyamāṇamapyacaitanyamanyathayet / mānāntarābhāve vārthor'thaḥ śrutyarthenāpabādhanīyaḥ, na tu tadbalena śrutyartho 'nyathayitavya ityarthaḥ //4// start bsvbh_2,1.3.5 sūtrāntaramavatārayituṃ codayati-nanu cetanatvamapi kvaciditi / na pṛthivyādīnāṃ caitanyamāthameva, kintu bhūyasīnāṃ śrutīnāṃ sākṣādevārtha ityarthaḥ / sūtramavatārayati-ata uttaraṃ paṭhati- abhimānivyapadeśas tu viśeṣānugatibhyām | bbs_2,1.5 | vibhajate-tuśabda iti / naitāḥ śrutayaḥ sākṣānmṛdādīnāṃ vāgādīnāṃ ca caitanyamāhuḥ, api tu tadadhiṣṭhātrīṇāṃ devatānāṃ cidātmanāṃ, tenaitacchrutibalena na mṛdādīnāṃ vāgādīnāṃ ca caitanyamāśaṅkanīyamiti / kasmātpunaretadevamityata āha-viśeṣānugatibhyām / tatra viśeṣaṃ vyācaṣṭe-viśeṣo hīti / bhoktṛṇāmupakāryatvādbhūtendriyāṇāṃ copakārakatvāt sāmye ca tadanupapatteḥ sarvajanaprasiddheśca 'vijñānaṃ cābhavat'iti śruteśca viśeṣaścetanācetanalakṣaṇaḥ prāguktaḥ sa nopapadyeta / devatāśabdakṛto vātra viśeṣo viśeṣaśabdenocyata ityāha-api ca kauṣītakinaḥ prāṇasaṃvāda iti / anugatiṃ vyācaṣṭe-anugatāśceti / sarvatra bhūtendriyādiṣvanugatā devatā abhimāninīrūpadiśanti mantrādayaḥ / api ca bhūyasyaḥ śrutayaḥ 'agnirvāg bhūtvā mukhaṃ prāviśadvāyuḥ prāṇo bhūtvā nāsike prāviśadādityaścakṣurbhūtvākṣiṇī prāviśat'ityādaya indriyaviśeṣagatā devatā darśayanti / devatāśca kṣetrajñabhedāścetanāḥ / tasmānnendriyādīnāṃ caitanyaṃ rūpata iti / api ca prāṇasaṃvādavākyaśeṣe prāṇānāmasmadādiśarīrāṇāmiva kṣetrajñādhiṣṭhitānāṃ vyavahāraṃ darśayan prāṇānāṃ kṣetrajñādhiṣṭhānena caitanyaṃ draḍhayatītyāha-prāṇasaṃvādavākyaśeṣe ceti / tatteja aikṣatetyapīti / yadyapi prathame 'dhyāye bhāktatvena varṇitaṃ tathāpi mukhyatayāpi kathañcinnetuṃ śakyamiti draṣṭavyam / pūrvapakṣamupasaṃharati-tasmāditi //5// start bsvbh_2,1.3.6 siddhāntasūtram- dṛśyate tu | dṛśyate tu | bbs_2,1.6 | prakṛtivikārabhāve hetuṃ sārūpyaṃ vikalpya dūṣayati-atyantasārūpye ceti / prakṛtivikārabhāvābhāvahetuṃ vailakṣaṇyaṃ vikalpya dūṣayati-vilakṣaṇatvena ca kāraṇeneti / sarvasvabhāvānanuvartanaṃ prakṛtivikārabhāvāvirodhi / tadanuvartane tādātmyena prakṛtivikārabhāvābhāvāt / madhyamastvasiddhaḥ / tṛtīyastu nidarśanābhāvādasādhāraṇa ityarthaḥ / atha jagadyonitayāgamādbrahmaṇo 'vagamādāgamabādhitaviṣayatvamanumānasya kasmānnodbhāvyata ityata āha-āgamavirodhastviti / na cāsminnāgamaikasamadhigamanīye brahmaṇi pramāṇāntarasyāvakāśo 'sti, yena tadupādāyāgama ākṣipyetetyāśayavānāha-yattūktaṃ pariniṣpannatvādbrahmaṇīti / yathā hi kāryatvāviśeṣa'pi 'ārogyakāmaḥ pathyamaśrīyāt' 'svarakāmaḥ sikatāṃ bhakṣayet'ityādīnāṃ mānāntarāpekṣatā, na tu 'darśapūrṇamāsābhyāṃ svargakāmo yajeta'ityādīnām / tatkasya hetoḥ / asya kāryabhedasya pramāṇāntarāgocaratvāt / evaṃbhūtatvāviśeṣe 'pi pṛthivyādīnāṃ mānāntaragocaratvaṃ, na tu bhūtasyāpi brahmaṇaḥ, tasmāmnāyaikagocarasyātipatitasamastamānāntarasīmatayā smṛtyāgamasiddhatvādityarthaḥ / yadi smṛtyāgamasiddhaṃ brahmaṇastarkāviṣayatvaṃ, kathaṃ tarhi śravaṇātiriktamananavidhānamityata āha-yadapi śravaṇavyatirekeṇeti / tarko hi pramāṇaviṣayavivecakatayā taditikartavyatābhūtastadāśrayo 'sati pramāṇe 'nugrāhyasyāśrayasyābhāvācchuṣkatayā nādriyate / yastvāgamapramāṇāśrayastadviṣayavivecakastadavirodhī sa mantavya iti vidhīyate / śrutyanugṛhīteti / śrutyāḥ śravaṇasya paścāditikartavyatātvena gṛhītaḥ / anubhavāṅgatveneti / mato hi bhāvyamāno bhāvanāyā viṣayatayānubhūto bhavatīti mananamanubhavāṅgam / ātmano 'nanvāgatatvamiti / svapnādyavasthābhirasaṃpṛktatvam / udāsīnatvamityarthaḥ / api ca cetanakāraṇavādibhiḥ kāraṇasālakṣaṇye 'pi kāryasya kathañciccaitanyāvirbhāvānāvirbhāvābhyāṃ vijñānaṃ cāvijñānaṃ cābhavaditi jagatkāraṇe yojayituṃ śakyam / acetanapradhānakāraṇavādināṃ tu duryojametat / nahyacetanasya jagatkāraṇasya vijñānarūpatā saṃbhavinī / cetanasya jagatkāraṇasya suṣuptādyavyavasthāsviva sato 'pi caitanyasyānāvirbhāvatayā śakyameva kathañcidavijñānātmatvaṃ yojayitumityāha-yo 'pi cetanakāraṇaśravaṇabaleneti / parasyaiva tvacetanapradhānakāraṇavādinaḥ sāṃkhyasya na yujyeta / pratyuktatvāttu vailakṣaṇyasyeti / vailakṣaṇye kāryakāraṇabhāvo nāstītyabhyupetyedamuktam / paramārthatastu nāsmābhiretadabhyupeyata ityarthaḥ //6// start bsvbh_2,1.3.7 asaditi cen na pratiṣedhamātratvāt | bbs_2,1.7 | na kāraṇātkāryamabhinnam, abhede kāryatvānupapatteḥ, kāraṇavatsvātmani vṛttivirodhāt, śuddhyaśudadhyādiviruddhadharmasaṃsargācca / atha cidātmanaḥ kāraṇasya jagataḥ kāryādbhedaḥ, tathā cedaṃ jagatkāryaṃ sattve 'pi cidātmanaḥ kāraṇasya prāgutpatternāsti, nāsti cedasadutpadyata iti satkāryavādavyākopa ityāha-yadi cetanaṃ śuddhamiti / pariharati-naiṣa doṣa iti / kutaḥ,pratiṣedhamātratvāt / vibhajate-pratiṣedhamātraṃ hīdamiti / pratipādayiṣyati hi 'tadananyatvamārambhaṇaśabdādibhyaḥ'ityatra / yathā kāryaṃ svarūpeṇa sadasattvābhyāṃ na nirvacanīyam / api tu kāraṇarūpeṇa śakyaṃ sattvena nirvaktumiti / evaṃ ca kāraṇasattaiva kāryasya sattā na tato 'nyeti kathaṃ tadutpatteḥ prāk sati kāraṇe bhavatyasat / svarūpeṇa tūtpatteḥ prāgutpannasya dhvastasya vā sadasattvābhyāmanirvācyasya na sato 'sato votpattiriti nirviṣayaḥ satkāryavādapratiṣedha ityarthaḥ //7// start bsvbh_2,1.3.8 apītau tadvatprasaṅgād asamañjasam | bbs_2,1.8 | asāmañjasyaṃ vibhajate-atrāhacodakaḥ,yadi sthaulyeti / yathā hi yūṣādiṣu hiṅgusaindhavādīnāmavibhāgalakṣaṇo layaḥ svagatarasādibhiryūṣaṃ rūṣayatyevaṃ brahmaṇi viśuddhyādidharmiṇi jagalliyamānamavibhāgaṃ gacchadbrahma svadharmeṇa rūṣayet / na cānyathā layo lokasiddha iti bhāvaḥ / kalpāntareṇāsāmañjasyamāha-api ca samastasyeti / nahi samudrasya phenormibudbudādipariṇāme vā rajjvāṃ sarpadhārādivibhrame vā niyamo dṛṣṭaḥ / samudro hi kadācitphenormirūpeṇa pariṇamate kadācidbudbudādinā, rajjvāṃhi kaścitsarpa iti viparyasyati kaściddhāreti / naca kramaniyamaḥ / so 'yamatra bhogyādivibhāganiyamaḥ kramaniyamaścāsamañjasa iti / kalpāntareṇāsāmañjasyamāha-apica bhoktṛṇāmiti / kalpāntaraṃ śaṅkāpūrvamāha-athedamiti //8// start bsvbh_2,1.3.9 siddhāntasūtram-na tu dṛṣṭāntabhāvāt | bbs_2,1.9 | nāvibhāgamātraṃ layo 'pi tu kāraṇe kāryasyāvibhāgaḥ / tatra ca taddharmārūṣaṇe santi sahasraṃ dṛṣṭāntāḥ / tava tu kāraṇe kāryasya laye kāryadharmarūṣaṇe na dṛṣṭāntalavo 'pyastītyarthaḥ / syādetat yadi kāryasyāvibhāgaḥ kāraṇe, kathaṃ kāryadharmārūṣaṇaṃ kāraṇasyetyata āha-ananyatve 'pīti / yathā rajatasyāropitasya pāramārthikaṃ rūpaṃ śuktirna ca śuktī rajatamevamidamapītyarthaḥ / api ca sthityutpattipralayakāleṣu triṣvapi kāryasya kāraṇādabhedamabhidadhatī śrutiranatiśaṅkanīyā sarvaireva vedavādibhiḥ, tatra sthityutpattyoryaḥ parihāraḥ sa pralaye 'pi samānaḥ kāryasyāvidyāsamāropitatvaṃ nāma, tasmānnāpītimātramanuyojyamityāha-atyalpaṃ cedamucyata iti / asti cāyamaparo dṛṣṭāntaḥ / yathā ca svapnadṛgeka iti / laukikaḥ puruṣaḥ / evamavasthātrayasākṣyeka iti / avasthātrayamutpattisthitipralayāḥ / kalpāntareṇāsāmañjasye kalpāntareṇa dṛṣṭāntabhāvaṃ parihāramāha-yatpunaretaduktamiti / avidyāśakterniyatatvādutpattiniyama ityarthaḥ / eteneti / mithyājñānavibhāgaśaktipratiniyamena muktānāṃ punarutpattiprasaṅgaḥ pratyuktaḥ, kāraṇābhāve kāryābhāvasya pratiniyamāt, tattvajñānena ca saśaktino mithyājñānasya samūlaghātaṃ nihatatvāditi //9// start bsvbh_2,1.3.10 svapakṣadoṣāc ca | bbs_2,1.10 | kāryakāraṇayorvailakṣaṇyaṃ tāvatsamānamevobhayoḥ pakṣayoḥ / prāgutpatterasatkāryavādaprasaṅgo 'pītau tadvatprasaṅgaśca pradhānopādānapakṣa eva nāsmatpakṣa iti yadyapyupariṣṭātpratipādayiṣyāmastathāpi guḍajihvikayā samānatvāpādanamidānīmiti mantavyam / idamasya puruṣasya sukhaduḥkhopādānaṃ kleśakarmāśayādīdamasyeti / sugamamanyat //10// start bsvbh_2,1.4.11 tarkāpratiṣṭhānādapi | bbs_2,1.11 | kevalāgamagamyer'the svatantratarkāviṣaye na sāṃkhyādivat sādharmyavaidharmyamātreṇa tarkaḥ pravartanīyo yena pradhānādisiddhirbhavet / śuṣkatarko hi sa bhavatyapratiṣṭhānāt / taduktam-'yatnenānumito 'pyarthaḥ kuśalairanumātṛbhiḥ / abhiyuktatarairanyairanyathaivopapādyate // 'iti / naca mahāpuruṣaparigṛhītatvena kasyacittarkasya pratiṣṭhā, mahāpuruṣāṇāmeva tārkikāṇāṃ mitho vipratipatteriti / sūtre śaṅkate-anyathānumeyamiti cet / tadvibhajate-anyathā vayamanumāsyāmaha iti / nānumānābhāsavyabhicāreṇānumānavyabhicāraḥ śaṅkanīyaḥ, pratyakṣādiṣvapi tadābhāsavyabhicāreṇa tatprasaṅgāt / tasmāt svābhāvikapratibandhavalliṅgānusaraṇe nipuṇenānumātrā bhavitavyaṃ, tataścāpratyūhaṃ pradhānaṃ setsyatīti bhāvaḥ / api ca yena tarkeṇa tarkāṇāmapratiṣṭhāmāha sa eva tarkaḥ pratiṣṭhito 'bhyupeyaḥ, tadapratiṣṭhāyāmitarāpratiṣṭhānābhāvādityāha-nahi pratiṣṭhitastarka eveti / api ca tarkāpratiṣṭhāyāṃ sakalalokayātrocchedaprasaṅgaḥ / naca śrutyarthābhāsanirākaraṇena tadarthatattvaviniścaya ityāha-sarvatarkāpratiṣṭhāyāṃ ceti / api ca vicārātmakastarkastarkitapūrvapakṣaparityāgena tarkitaṃ rāddhāntamanujānāti / sati caiṣa pūrvapakṣaviṣaye tarke pratiṣṭhārahite pravartate, tadabhāve vicārāpravṛtteḥ / tadidamāha-ayameva ca tarkasyālaṅkāra iti / tāmimāmāśaṅkāṃ sūtreṇa pariharati-evamapyavimokṣaprasaṅgaḥ / na vayamanyatra tarkamapramāṇayāmaḥ, kintu jagatkāraṇasattve svābhāvikapratibandhavanna liṅgamasti / yattu sādharmyavaidharmyamātraṃ, tadapratiṣṭhādoṣānna mucyata iti / kalpāntareṇānirmokṣapadārthamāha-api ca samyagjñānānmokṣa iti / bhūtārthagocarasya hi samyagjñānasya vyavasthitavastugocaratayā vyavasthānaṃ loke dṛṣṭaṃ, yathā pratyakṣasya / vaidikaṃ cedaṃ cetanajagadupādānaviṣayaṃ vijñānaṃ vedotthatarketikartavyatākaṃ vedajanitaṃ vyavasthitam / vedānapekṣeṇa tu tarkeṇa jagatkāraṇabhedamavasthāpayatāṃ tārkikāṇāmanyonyaṃ vipratipattestattvanirdhāraṇakāraṇābhāvācca na tatastattvavyavastheti na tataḥ samyagjñānam / asamyagjñānācca na saṃsārādvimokṣa ityarthaḥ //11// start bsvbh_2,1.4.12 etena śiṣṭāparigrahā api vyākhyātāḥ | bbs_2,1.12 | na kāryaṃ kāraṇādabhinnamabhede kāraṇarūpavat kāryatvānupapatteḥ, karotyarthānupapatteśca / abhūtaprādurbhāvanaṃ hi tadarthaḥ / na cāsya kāraṇātmatve kiñcidabhūtamasti, yadarthamayaṃ puruṣo yateta / abhivyaktyarthamiti cet, na / tasyā api kāraṇātmatvena sattvāt, asattve vābhivyaṅgyasyāpi tadvatprasaṅgena kāraṇātmatvavyāghātāt / nahi tadeva tadānīmevāsti nāsti ceti yujyate / kiṃ cedaṃ maṇimantrauṣadhamindrajālaṃ kāryeṇa śikṣitaṃ yadidamajātāniruddhātiśayamavyavadhānamavidūrasthānaṃ ca tasyaiva tadavasthendriyasya puṃsaḥ kadācitpratyakṣaṃ parokṣaṃ ca, yenāsya kadācitpratyakṣamupalambhanaṃ kadācidanumānaṃ kadācidāgamaḥ / kāryāntaravyavadhirasya pārokṣyaheturiti cet / na / kāryajātasya sadātanatvāt / athāpi syāt kāryāntarāṇi piṇḍakapālaśarkarācūrṇakaṇaprabhṛtīni kumbhaṃ vyavadadhate, tataḥ kumbhasya pārokṣyaṃ kadāciditi / tanna / tasya kāryajātasya kāraṇātmanaḥ sadātanatvena sarvadā vyavadhānena kumbhasyātyantānupalabdhiprasaṅgāt / kādācitkatve vā kāryajātasya na kāraṇātmatvaṃ, nityatvānityatvalakṣaṇaviruddhadharmasaṃsargasya bhedakatvāt / bhedābhedayośca parasparavirodhenaikatra sahāsaṃbhava ityuktam / tasmāt kāraṇātkāryamekāntata eva bhinnam / naca bhede gavāśvavat kāryakāraṇabhāvānupapattiriti sāṃpratam, abhede 'pi kāraṇarūpavattadanupapatteruktatvāt / atyantabhede ca kumbhakumbhakārayornimittakabhāvasya darśanāt / tasmādanyatvāviśeṣe 'pi samavāyabheda evopādānopādeyabhāvaniyamahetuḥ / yasyābhūtvā bhavataḥ samavāyastadupādeyaṃ yatra ca samavāyastadupādānam / upādānatvaṃ ca kāraṇasya kāryādalpaparimāṇasya dṛṣṭaṃ, yathā tantvādīnāṃ paṭādyupādānānāṃ paṭādibhyo nyūnaparimāṇatvam / cidātmanastu paramahata upādānānnātyantālpaparimāṇamupādeyaṃ bhavitumarhati / tasmādyatredamalpatāratamyaṃ viśrāmyati yato na kṣodīyaḥ saṃbhavati tajjagato mūlakāraṇaṃ paramāṇuḥ / kṣodīyo 'ntarānantye tu merurājasarṣapayostulyaparimāṇatvaprasaṅgo 'nantāvayavatvādubhayogo / tasmāt paramamahato brahmaṇa upādānādabhinnamupādeyaṃ jagatkāryamabhidadhatī śrutiḥ pratiṣṭhitaprāmāṇyatarkavirodhātsahasrasaṃvatsarasatragatasaṃvatsaraśrutivatkathañcijjaghanyatvavṛttyā vyākhyāyetyadhikaṃ śaṅkamānaṃ prati sāṃkhyadūṣaṇamatidiśati-eteneti sūtreṇa / asyārthaḥ-kāraṇāt kāryasya bhedaṃ 'tadananyatvamārambhaṇaśabdādibhyaḥ'ityatra niṣetsyāmaḥ / avidyāsamāropaṇena ca kāryasya nyūnādhikabhāvamapyaprayojakatvādupokṣiṣyāmahe / tena vaiśeṣikādyabhimatasya tarkasya śuṣkatvenāvyavasthiteḥ sūtramidaṃ sāṃkhyadūṣaṇamatidiśati / yatra kathañcidvedānusāriṇī manvādibhiḥ śiṣṭaiḥ parigṛhītasya sāṃkhyatarkasyaiṣā gatistatra paramāṇvādivādasyātyantavedabāhyasya manvādyupekṣitasya ca kaiva katheti / kenacidaṃśeneti / sṛṣṭyādayo hi vyutpādyāste ca kiñcitsadasadvā pūrvapakṣanyāyotprekṣitamapyudāhṛtya vyutpādyanta iti kenacidaṃśenetyuktam / sugamamanyat //12// start bsvbh_2,1.5.13 bhoktrāpatteravibhāgaścetsyāllokavat | bbs_2,1.13 | syādetat / atigambhīrajagatkāraṇaviṣayatvaṃ tarkasya nāsti, kevalagamagamyametadityuktam, tatkathaṃ punastarkanimitta ākṣepa ityata āha-yadyapi śrutiḥ pramāṇamiti / pravṛttā hi śrutiranapekṣatayā svataḥpramāṇatvena na pramāṇāntaramapekṣate / pravartamānā punaḥ sphuṭatarapratiṣṭhitaprāmāṇyatarkavirodhena mukhyārthātpracyāvya jaghanyavṛttitāṃ nīyate, yathā mantrārthavādāvityarthaḥ / atirohitārthaṃ bhāṣyam / yathā tvadyatva iti / yadyatītānāgatayoḥ sargayoreṣa vibhāgo na bhavet / tatastadevādyatanasya vibhāgasya bādhakaṃ syāt / svapnadarśanasyeva jāgraddarśanam / na tvetadasti / abādhitādyatanadarśanena tayorapi tathātvānumānādityarthaḥ / imāṃ śaṅkāmāpātato 'vicāritalokasiddhadṛṣṭāntopadarśanamātreṇa nirākaroti sūtrakāraḥ-syāllokavat //13// start bsvbh_2,1.6.14 parihārarahasyamāha- tadananyatvam ārambhaṇaśabdādibhyaḥ | bbs_2,1.14 | pūrvasmādavirodhādasya viśeṣābhidhānopakramasya vibhāgamāha-abhyupagamya cemamiti / syādetat / yadikāraṇāt paramārthabhūtādananyatvamākāśādeḥ prapañcasya kāryasya kutastarhi na vaiśeṣikādyuktadoṣaprapañcāvatāra ityata āha-vyatirekeṇābhāvaḥ kāryasyāvagamyata iti / na khalvananyatvamityabhedaṃ brūmaḥ, kintu bhedaṃ vyāsedhāmaḥ, tataśca nābhedāśrayadoṣaprasaṅgaḥ / kintvabhedaṃ vyāsedhadbhirvaiśeṣikādibhirasmāsu sāhāyakamevācaritaṃ bhavati / bhedaniṣedhahetuṃ vyācaṣṭe-ārambhaṇaśabdastāvaditi / evaṃ hi brahmavijñānena sarvaṃ jagattattvato jñāyeta yadi brahmaiva tattvaṃ jagato bhavet / yathā rajjvāṃ jñātāyāṃ bhujaṅgatattvaṃ jñātaṃ bhavati / sā hi tasya tattvam / tattvajñānaṃ ca jñānamato 'nyanmidhyājñānamajñānameva / atraiva vaidiko dṛṣṭāntaḥ-yathā somyaikena mṛtpiṇḍeneti / syādetat / mṛdi jñātāyāṃ kathaṃ mṛnmayaṃ ghaṭādi jñātaṃ bhavati / nahi tanmṛdātmakamityupapāditamadhastāt / tasmāttattvato bhinnam / na cānyasminvijñāte 'nyadvijñātaṃ bhavatītyata āha śrutiḥ-'vācārambhaṇaṃ vikāro nāmadheyam / vācayā kevalamārabhyate vikārajātaṃ, na tu tattvato 'sti, yato nāmadheyamātrametat / yathā puruṣasya caitanyamiti rāhoḥ śira iti vikalpamātram / yathāhurvikalpavidaḥ-'śabdajñānānupātī vastuśūnyo vikalpaḥ'iti / tathā cāvastutayānṛtaṃ vikārajātaṃ, mṛttiketyeva satyam / tasmādghaṭaśarāvodañcanādīnāṃ tattvaṃ mṛdeva, tena mṛdi jñātāyāṃ yeṣāṃ sarveṣāmeva tattvaṃ jñātaṃ bhavati / tadidamuktam-na cānyathaikavijñānena sarvavijñānaṃ saṃpadyata iti / nidarśanāntaradvayaṃ darśayannupasaṃharati-tasmādyathā ghaṭakarakādyākāśānāmiti / ye hi dṛṣṭanaṣṭasvarūpā na te vastusanto yathā mṛgatṛṣṇikodakādayaḥ, tathā ca sarvaṃ vikārajātaṃ tasmādavastusat / tathāhi yadasti tadastyeva, yathā cidātmā / nahyasau kadācit kvacit kathañcidvāsti / kintu sarvadā sarvatra sarvathāstyeva, na nāsti / na caivaṃ vikārajātaṃ, tasya kadācit kathañcit kutracidavasthānāt / tathāhi-satsvabhāvaṃ cedvikārajātaṃ, kathaṃ kadācidasat / asatsvabhāvaṃ cet, kathaṃ kathācid sat / sadasatorekatvavirodhāt / nahi rūpaṃ kadācit kvacit kathañcidvā gandho bhavati / atha yasya sadasattve dharmau, te ca svakāraṇādhīnajanmatayā kadācideva bhavataḥ, tattarhi vikārajātaṃ daṇḍāyamānaṃ sadātanamiti na vikāraḥ kasyacit / athāsattvasamaye tannāsti, kasya tarhi dharmo 'sattvam / nahi dharmiṇyapratyutpanne taddharmo 'sattvaṃ pratyutpannamupapadyate / athāsya na dharmaḥ kintvarthāntaramasattvam / kimāyātaṃ bhāvasya / nahi ghaṭe jāte paṭasya kiñcidbhavati / asattvaṃ bhāvavirodhīti cet / na / akiñcitkarasya tattvānupapatteḥ / kiñcitkaratve vā tatrāpyasattvena tadanuyogasaṃbhavāt / athāsyāsattvaṃ nāma kiñcinna jāyate kintu sa eva na bhavati / yathāhuḥ-'na tasya kiñcidbhavati na bhavatyeva kevalam'iti / athaiṣa prasajyapratiṣedho nirucyatāṃ, kiṃ tatsvabhāvo bhāva uta bhāvasvabhāvaḥ sa iti / tatra pūrvasmin kalpe bhāvānāṃ tatsvabhāvatayā tucchatayā jagacchūnyaṃ prasajyeta / tathā ca bhāvānubhavābhāvaḥ / uttarasmiṃstu sarvabhāvanityatayā nābhāvavyavahāraḥ syāt / kalpanāmātranimittatve 'pi niṣedhasya bhāvanityatāpattistadavasthaiva tasmādbhinnamasti kāraṇādvikārajātaṃ na vastu sat / ato vikārajātamanirvacanīyamanṛtam / tadanena pramāṇena siddhamanṛtatvaṃ vikārajātasya kāraṇasya nirvācyatayā sattvaṃ 'mṛttiketyeva satyam'ityādinā prabandhena dṛṣṭāntatayānuvadati śrutiḥ / 'yatra laukikaparīkṣakāṇāṃ buddhisāmyaṃ sa dṛṣṭāntaḥ'iti cākṣapādasūtraṃ pramāṇasiddho dṛṣṭānta ityetatparaṃ, na punarlokasiddhatvamatra vivakṣitam, anyathā teṣāṃ paramāṇvādirna dṛṣṭāntaḥ syāt / nahi paramāṇvādirnaisargikavainayikabuddhyatiśayarahitānāṃ laukikānāṃ siddha iti / saṃpratyanekāntavādinamutthāpayati-nanvanekātmakamiti / anekābhiḥ śaktibhiryāḥ pravṛttayo nānākāryasṛṣṭayastadyuktaṃ brahmaikaṃ nānā ceti / kimato yadyevamityata āha-tatraikatvāṃśeneti / yadi punarekatvameva vastusadbhavet tato nānātvābhāvādvaidikaḥ karmakāṇḍāśrayo laukikaśca vyavahāraḥ samasta evocchidyeta / brahmagocarāśca śravaṇamananādayaḥ sarve dattajalāñjalayaḥ prasajyeran / evaṃ cānekātmakatve brahmaṇo mṛdādidṛṣṭāntā anurūpā bhaviṣyantīti / tamimamanekāntavādaṃ dūṣayati-naivaṃ syāditi / idaṃ tāvadatra vaktavyam, mṛdātmanaikatvaṃ ghaṭaśarāvādyātmanā nānātvamiti vadataḥ kāryakāraṇayoḥ parasparaṃ kimabhedo 'bhimataḥ, āho bhedaḥ, uta bhedābhedāviti / tatrābheda aikāntike mṛdātmaneti ca ghaṭaśarāvādyātmaneti collekhadvayaṃ niyamaśca nopapadyate / bhede collekhadvayaniyamāvupapannau, ātmaneti tvasamañjasam / nahyanyasyānya ātmā bhavati / na cānekāntavādaḥ / bhedābhedakalpe tullekhadvayaṃ bhavedapi / niyamastvayuktaḥ / nahi dharmiṇoḥ kāryakāraṇayoḥ saṃkare taddharmāvekatvanānātve na saṃkīryete iti saṃbhavati / tataśca mṛdātmanaikatvaṃ yāvadbhavati tāvadghaṭaśarāvādyātmanāpi syāt, evaṃ ghaṭaśarāvādyātmanā nānātvaṃ yāvadbhavati tāvanmṛdātmanā nānātvaṃ bhavet / so 'yaṃ niyamaḥ kāryakāraṇayoraikāntikaṃ bhedamupakalpayati, anirvacanīyatāṃ vā kāryasya / parākrāntaṃ cāsmābhiḥ prathamādhyāye tat / āstāṃ tāvat / tadetadyuktinirākṛtamanuvadantīṃ śrutimudāharati-mṛttiketyeva satyamiti / syādetat / na brahmaṇo jīvabhāvaḥ kālpanikaḥ, kintu bhāvikaḥ / aṃśo hi saḥ, tasya karmasahitena jñānena brahmabhāva ādhīyata ityata āha-svayaṃ prasiddha hīti / svābhāvikasyānāderiti / yaduktaṃ nānātvāṃśena tu karmakāṇḍāśrayo laukikaśca vyavahāraḥ setsyatīti, tatrāha-bādhite ceti / yāvadabādhaṃ hi sarvo 'yaṃ vyavahāraḥ svapnadaśāyāmiva tadupadarśitapadārthajātavyavahāraḥ / sa ca yathā jāgradavasthāyāṃ bādhakānnivartate evaṃ tattvamasyādivākyaparibhāvanābhyāsaparipākabhuvā śārīrasya brahmātmabhāvasākṣātkāreṇa bādhakena nivartate / syādetat / 'yatra tvasya sarvamātmaivābhūttat kena kaṃ paśyet'ityādinā mithyājñānādhīno vyavahāraḥ kriyākārakādilakṣaṇaḥ samyagjñānenāpanīyata iti na brūte, kintvavasthābhedāśrayo vyavahāro 'vasthāntaraprāptyā nivartate, yathā bālakasya kāmacāravādabhakṣatopanayanaprāptau nivartate / naca tāvatāsau mithyājñānanibandhano bhavatyevamatrāpītyata āha-na cāyaṃ vyavahārābhāva iti / kutaḥ,tattvamasīti brahmātmabhāvasyeti / na khalvetadvākyamavasthāviśeṣaviniyataṃ brahmātmabhāvamāha jīvasya, api tu na bhujaṅgo rajjuriyamitivat sadātanaṃ tamabhivadati / api ca satyānṛtābhidhānenāpyetadeva yuktamityāha-taskaradṛṣṭāntena ceti / na cāsmindarśana iti / nahi jātu kāṣṭhasya daṇḍakamaṇḍalukuṇḍalaśālinaḥ kuṇḍalitvajñānaṃ daṇḍavattāṃ kamaṇḍalumattāṃ bādhate / tat kasya hetoḥ / teṣāṃ kuṇḍalādīnāṃ tasmin bhāvikatvāt / tadvadihāpi bhāvikagocareṇaikātmyajñānena na nānātvaṃ bhāvikamapavadanīyam / nahi jñānena vastvapanīyate / api tu mithyājñānenāropitamityarthaḥ / codayati-nanvekatvaikāntābhyupagama iti / abādhitānadhigatāsaṃdigdhavijñānasādhanaṃ pramāṇamiti pramāṇasāmānyalakṣaṇopapattyā pratyakṣādīni pramāṇatāmaśnuvate / ekatvaikāntābhyupagame tu teṣāṃ sarveṣāṃ bhedaviṣayāṇāṃ bādhitatvādaprāmāṇyaṃ prasajyeta / tathā vidhipratiṣedhaśāstramapi bhāvanābhāvyabhāvakakaraṇetikartavyatābhedāpekṣatvādvyāhanyeta / tathā ca nāstikyam / ekadeśākṣepeṇa ca sarvavedākṣepādvedāntānāmapyaprāmāṇyamityabhedaikāntābhyupagamahāniḥ / na kevalaṃ vidhiniṣedhākṣepeṇāsya mokṣaśāstrasyākṣepaḥ svarūpeṇāsyāpi bhedāpekṣatvādityāha-mokṣaśāstrasyāpīti / api cāsmin darśane varṇapadavākyaprakaraṇādīnāmalīkatvāttatprabhavamadvaitajñānamasīcīnaṃ bhavet, na khalvalīkāddhūmaketanajñānaṃ samīcīnamityāha-kathaṃ cānṛtena mokṣaśāstreṇeti / pariharati-atrocyata iti / yadyapi pratyakṣādīnāṃ tāttvikamabādhitatvaṃ nāsti, yuktyāgamābhyāṃ bādhanāt, tathāpi vyavahāre bādhanābhāvātsāṃvyavahārikamabādhanam / nahi pratyakṣādibhirarthaṃ paricchidya pravartamāno vyavahāre visaṃbādyate sāṃsārikaḥ kaścit / tasmādabādhanānna pramāṇalakṣaṇamatipatanti pratyakṣādaya iti / satyatvopapatteriti / satyatvābhimānopapatteriti / grahaṇakavākyametat / vibhajate-yāvaddhi na satyātmaikatvapratipattiriti / vikārāneva tu śarīrādīnahamityātmabhāvena putrapaśvādīnmametyātmīyabhāveneti yojanā / vaidikaśceti / karmakāṇḍamokṣaśāstravyavahārasamarthanā / 'svapnavyavahārasyeva'iti vibhajate-yathā suptasya prākṛtasyeti / 'kathaṃ cānṛtena mokṣaśāstreṇa'iti yaduktaṃ tadanubhāṣya dūṣayati-kathaṃ tvasatyeneti / śakyamatra vaktuṃ, śravaṇādyupāya ātmasākṣātkāraparyanto vedāntasamuttho 'pi jñānanicayo 'satyaḥ, so 'pi hi vṛttirūpaḥ kāryatayā nirodhadharmā, yastu brahmasvabhāvasākṣātkāro 'sau na kāryastatsvabhāvatvāt, tasmādacodyametat kathamasatyātsatyotpāda iti / yatkhalu satyaṃ na tadutpadyata iti kutastasyāsatyādutpādaḥ / yaccotpadyate tatsarvamasatyameva / sāṃvyavahārikaṃ tu satyatvaṃ vṛttirūpasya brahmasākṣātkārasyeva śravaṇādīnāmapyabhinnam / tasmādabhyupetya vṛttisvarūpasya brahmasākṣātkārasya paramārthasatyatāṃ vyabhicārodbhāvanamiti mantavyam / yadyapi sāṃvvahārikasya satyādeva bhayātsatyaṃ maraṇamutpadyate tathāpi bhayaheturahistajjñānaṃ vāsatyaṃ tato bhayaṃ satyaṃ jāyata ityasatyātsatyasyotpattiruktā / yadyapi cāhijñānamapi svarūpeṇa sattathāpi na tajjñānatvena bhayaheturapi tvanirvācyāhirūṣitatvena / anyathā rajjujñānādapi bhayaprasaṅgājjñānatvenāviśeṣāt / tasmādanirvācyāhirūṣitaṃ jñānamapyanirvācyamiti siddhamasatyādapi satyasyopajana iti / na ca brūmaḥ sarvasyādasatyātsatyasyopajanaḥ, yataḥ samāropitadhūmabhāvāyā dhūmamahiṣyā vahnijñānaṃ satyaṃ syāt / nahi cakṣuṣo rūpajñānaṃ satyamupajāyata iti rasādijñānenāpi tataḥ satyena bhavitavyam / yato niyamo hi sa tādṛśaḥ satyānāṃ yataḥ kutaścit kiñcideva jāyata iti / evamasatyānāmapi niyamo yataḥ kutaścidasatyātsatyaṃ kutaścidasatyaṃ, yathā dīrghatvādervarṇeṣu samāropitatvāviśeṣe 'pyajīnamityato jyānivirahamavagacchanti satyam / ajinamityatastu samāropitadīrghabhāvājjyānivirahamavagacchanto bhavanti bhrāntāḥ / na cobhayatra dīrghasamāropaṃ prati kaścidasti bhedaḥ / tasmādupapannamasatyādapi satyasyodaya iti / nidarśanāntaramāha-svapnadarśanāvasthasyeti / yathā sāṃsāriko jāgradbhujaṅgaṃ dṛṣṭvā palāyate tataśca na daṃśavedanāmāpnoti, pipāsuḥ salilamālokya pātuṃ pravartate tatastadāsādya pāyaṃpāyamāpyāyitaḥ sukhamanubhavati, evaṃ svapnāntike 'pi tadavasthaṃ sarvamityasatyātkāryasiddhiḥ / śaṅkate-tatkāryamapyanṛtameveti / evamapi nāsatyātsatyasya siddhiruktetyarthaḥ / pariharati-tatra brūmaḥ / yadyapi svapnadarśanāvasthasyeti / laukiko hi suptotthito 'vagamyaṃ bādhitaṃ manyate na tadavagatiṃ, tena yadyapi parikṣakā anirvācyarūṣitāmavagatimanirvācyāṃ niścinvanti tathāpi laukikābhiprāyeṇaitaduktam / atrāntare laukāyatikānāṃ matamapākaroti-etena svapnadṛśo 'vagatyabādhaneneti / yadākhalvayaṃ caitrastārakṣavīṃ vyāttavikaṭadaṃṣṭrākarālavadanāmuttabdhabambhramanmastakāvacumbilāṅgūlāmatiroṣāruṇastabdhaviśālavṛttalocanāṃ romāñcasaṃcayotphullamīṣaṇāṃ sphaṭikācalabhittipratibimbitāmabhyamitrīṇāṃ tanumāsthāya svapne pratibuddho mānuṣīmātmanastanuṃ paśyati tadobhayadehānugatamātmānaṃ pratisaṃdadhāno dehātiriktamātmānaṃ, niścinoti, na tu dehamātram, tanmātratve dehavatpratisaṃdhānābhāvaprasaṅgāt / kathaṃ caitadupapadyeta yadi svapnadṛśo 'vagatirabādhitā syāt / tadbādhe tu pratisaṃdhānābhāva iti / asatyācca satyapratītiḥ śrutisiddhānvayavyatirekasiddhā cetyāha-tathāca śrutiriti / tathākārādīti / yadyapi rekhāsvarūpaṃ satyaṃ tathāpi tadyathāsaṃketamasatyam / nahi saṃketayitāraḥ saṃketayantīdṛśena rekhābhedenāyaṃ varṇaḥ pratyetavyo 'pi tvīdṛśo rekhābhedo 'kāraṃ īdṛśaśca kakāra iti / tathā cāsamīcīnātsaṃketātsamīcīnavarṇāvagatiriti siddham / yaccoktamekatvāṃśena jñānamokṣavyavahāraḥ setsyati, nānātvāṃśena tu karmakāṇḍāśrayo laukikaśca vyavahāraḥ setsyatīti, tatrāha-api cāntyamidaṃ pramāṇamiti / yadi khalvekatvānekatvanibandhanau vyavahārāvekasya puṃso 'paryāyeṇa saṃbhavatastatastadarthamubhayasadbhāvaḥ kalpyeta, na tvetadasti / nahyekatvāvagatinibandhanaḥ kaścidasti vyavahāraḥ, tadavagateḥ sarvottaratvāt / tathāhi-'tattvamasi'ityaikātmyāvagatiḥ samastapramāṇatatphalatādvyahārānapabādhamānaivodīyate, naitasyāḥ parastātkiñcidanukūlaṃ pratikūlaṃ cāsti, yadapekṣena, yena ceyaṃ pratikṣipyeta, tatrānukūlapratikūlanivāraṇānnātaḥ paraṃ kiñcidākāṅkṣyamiti / na ceyamavagatirḍulakṣīraprāyetyāha-na ceyamiti / syādetat / antyā cediyamavagatirniṣprayojanā tarhi tathā ca na prekṣāvadbhirupādīyeta, prayojanavattve vā nāntyā syādityata āha-na ceyamavagatiranarthikākutaḥavidyānivṛttiphaladarśanāt / nahīyamutpannā satī paścādavidyāṃ nivartayati yena nāntyā syāt, kintvavidyāvirodhisvabhāvatayā tannivṛttyātmaivodayate / avidyānivṛttiśca na tatkāryatayā phalamapi tviṣṭatayā, iṣṭalakṣaṇatvātphalasyeti / pratikūlaṃ parācīnaṃ nirākartumāha-bhrāntirveti / kutaḥ,bādhaketi / syādetat / mā bhūdekatvanibandhano vyavahāro 'nekatvanibandhanastvasti, tadeva hi sakalāmudvahati lokayātrām, atastatsiddhyarthamanekatvasya kalpanīyaṃ tāttvikatvamityata āha-prākceti / vyavahāro hi buddhipūrvakāriṇāṃ buddhyopapadyate, na tvasyāstāttvikatvena, bhrāntyāpi tadupapatterityāveditam / satyaṃ ca tadavisaṃvādāt, anṛtaṃ ca vicārāsahatayānirvācyatvāt / antyasyaikātmyajñānasyānapekṣatayā bādhakatvaṃ, anekatvajñānasya ca pratiyogigrahāpekṣayā durbalatvena bādhyatvaṃ vadan prakṛtamupasaṃharati-tasmādantyena pramāṇeneti / syādetat / na vayamanekatvavyavahārasiddhyarthamanekatvasya tāttvikatvaṃ kalpayāmaḥ, kintu śrautamevāsya tāttvikatvamiti codayati-nanu mṛdāditi / pariharati-netyucyata iti / mṛdādidṛṣṭāntena hi kathañcitpariṇāma unneyaḥ, naca śakya unnetum, 'mṛttiketyeva satyam'iti kāraṇamātrasatyatvāvadhāraṇena kāryasyānṛtatvapratipādanāt / sākṣātkūṭasthanityatvapratipādikāstu santi sahasraśaḥ śrutaya iti na pariṇāmadharmatā brahmaṇaḥ / atha kūṭasthasyāpi pariṇāmaḥ kasmānna bhavatītyata āha-na hyekasyeti / śaṅkate-sthitigativaditi / yathaikabāṇāśraye gatinivṛtti evamekasminbrahmaṇi pariṇāmaśca tadabhāvaśca kauṭasthyaṃ bhaviṣyata iti / nirākaroti-na kūṭasthasyeti viśeṣaṇāditi / kūṭasthanityatā hi sadātanī svabhāvādapracyutiḥ / sā kathaṃ pracyutyā na virudhyate / naca dharmiṇo vyatiricyate dharmo yena tadupajanāpāye 'pi dharmī kūṭasthaḥ syāt / bheda aikāntike gavāśvavaddharmadharmibhāvābhāvāt / bāṇādayastu pariṇāminaḥ sthityā gatyā ca pariṇamanta iti / api ca svādhyāyādhyayanavidhyāpāditārthavattvasya vedarāśerekenāpi varṇenānarthakena na bhavitavyaṃ kiṃ punariyatā jagato brahmayonitvapratipādakena vākyasaṃdarbheṇa / tatra phalavadbrahmadarśanasamāmnānasaṃnidhāvaphalaṃ jagadyonitvaṃ samāmnāyamānaṃ tadarthaṃ sattadupāyatayāvatiṣṭhate nārthāntarārthamityāha-naca yathā brahmaṇi iti / ato na pariṇāmaparatvamasyetyarthaḥ / tadananyatvamityasya sūtrasya pratijñāvirodhaṃ śrutivirodhaṃ ca codayati-kūṭasthabrahmātmavādina iti / pariharati-na / avidyātmaka iti / nāma ca rūpaṃ ca te eva bījaṃ tasya vyākaraṇaṃ kāryaprapañcastadapekṣatvādaiśvaryasya / etaduktaṃ bhavati-na tāttvikamaiśvaryaṃ sarvajñatvaṃ ca brahmaṇaḥ kintvavidyopādhikamiti tadāśrayaṃ pratijñāsūtraṃ, tattvāśrayaṃ tu tadananyatvasūtram, tenāvirodhaḥ / sugamamanyat //14// start bsvbh_2,1.6.15 bhāve copalabdheḥ | bbs_2,1.15 | kāraṇasya bhāvaḥ sattā copalambhaśca tasmin kāryasyopalabdherbhāvācca / etaduktaṃ bhavati-viṣayapadaṃ viṣayaviṣayiparaṃ, viṣayipadamapi viṣayiviṣayaparaṃ, tena kāraṇopalambhabhāvayorupādeyopalambhabhāvāditi sūtrārthaḥ saṃpadyate / tathā ca prabhārūpānuviruddhabodhyena cākṣuṣeṇa na vyabhicāraḥ, nāpi vahnibhāvābhāvānuvidhāyibhāvābhāvena dhūmabhedeneti siddhaṃ bhavati / tatra yathoktahetorekadeśābhidhānenopakramate bhāṣyakāraḥ-itaśca kāraṇādananyatvaṃbhedābhāvaḥ kāryasya, yatkāraṇaṃ yasmātkāraṇātbhāva eva kāraṇasyeti / asya vyatirekamukhena gamakatvamāha-naca niyameneti / kākatālīyanyāyenānyabhāve 'nyadupalabhyate, na tu niyamenetyarthaḥ / hetuviśeṣaṇāya vyabhicāraṃ codayati-nanvanyasya bhāve 'pīti / ekadeśimatena pariharati-netyucyata iti / śaṅkayaikadeśiparihāraṃ dūṣayitvā paramārthaparihāramāha-atheti / tadanena hetuviśeṣaṇamuktam / pāṭhāntareṇedameva sūtraṃ vyācaṣṭe-na kevalaṃ śabdādeveti / paṭa iti hi pratyakṣabuddhyā tantava evātānavitānāvasthā ālambyante, na tu tadatiriktaḥ paṭaḥ pratyakṣamupalabhyate / ekatvaṃ tu tantūnāmekaprāvaraṇalakṣaṇārthakriyāvacchedādbahūnāmapi / yathaikadeśakālāvacchinnā dhavakhadirapalāśādayo bahavo 'pi vanamiti / arthakriyāyāṃ ca pratyekamasamarthā apyanārabhyaivārthāntaraṃ kiñcinmilitāḥ kurvanto dṛśyante, yathā grāvāṇa ukhādhāraṇamekam, evamanārabhyaivārthāntaraṃ tantavo militāḥ prāvaraṇamekaṃ kariṣyanti / naca samavāyādbhinnayorapi bhedānavasāyaḥ anavasāya iti sāṃpratama, anyonyāśrayatvāt / bhede hi siddhe samavāyaḥ samavāyācca bhedaḥ / naca bhede sādhanāntaramasti, arthakriyāvyapadeśabhedayorabhede 'pyupapatterityupāditam / tasmādyatkiñcidetam / anayā ca diśā mūlakāraṇaṃ brahmaiva paramārthasat, avāntarakāraṇāni ca tanvādayaḥ sarve 'nirvācyā evetyāha-tathā ca tantuṣviti //15// start bsvbh_2,1.6.16 sattvāc cāparasya | bbs_2,1.16 | vibhajate-itaśceti / na kevalaṃ śrutiḥ, upapattiścātra bhavatiyacca yadātmaneti / nahi tailaṃ sikatātmanā sikatāyāmasti yathā ghaṭo 'sti mṛdi mṛdātmanā / pratyutpanno hi ghaṭo mṛdātmanopalabhyate / naivaṃ pratyutpannaṃ tailaṃ sikatātmanā / tena yathā sikatāyāstailaṃ na jāyata evamātmano 'pi jaganna jāyeta, jāyate ca, tasmādātmātmanāsīditi gamyate / upapattyantaramāha-yathā kāraṇaṃ brahmeti / yathā hi ghaṭaḥ sarvadā sarvatra ghaṭa eva nā jātvasau kvacitpaṭo bhavatyevaṃ sadapi sarvatra sarvadā sadeva na tu kvacitkadācidasadbhavitumarhatītyupapāditamadhastāt / tasmātkāryaṃ triṣvapi kāleṣu sadeva / sattvaṃ cet kimato yadyevamityata āha-ekaṃ ca punariti / sattvaṃ caikaṃ kāryakāraṇayoḥ / nahi prativyakti sattvaṃ bhidyate / tataścābhinnasattānanyatvādete api mitho na bhidyete iti / naca tābhyāmananyatvātsattvasyaiva bheda iti yuktam / tathā sati hi sattvasya samāropitatvaprasaṅgaḥ / tatra bhedābhedayoranyatarasamāropakalpanāyāṃ kiṃ tāttvikābhedopādānābhedakalpanāstu, āho tāttvikabhedopādānābhedakalpaneti / vayaṃ tu paśyāmo bhedagrahasya pratiyogigrahapekṣatvādbhedagrahamantareṇa ca pratiyogigrahasaṃbhavādanyonyasaṃśrayāpatteḥ, abhedagrahasya ca nirapekṣatayā tadanupapatterekaikāśrayatvācca bhedasyaikābhāve tadanupapatterabhedagrahopādānaiva bhedakalpaneti sarvabhavadātam //16// start bsvbh_2,1.6.17 asadvyapadeśānneti cenna dharmāntareṇa vākyaśeṣāt | bbs_2,1.17 | vyākṛtatvāvyākṛtatve ca dharmāvanirvacanīyau / sūtrametannigadavyākhyātena bhāṣyeṇa vyākhyātam //17// start bsvbh_2,1.6.18 yukteḥ śabdāntarācca | bbs_2,1.18 | atiśayavattvātprāgavasthāyā iti / atiśayo hi dharmo nāsatyatiśayavati kārye bhavitumarhatīti / nanu na kāryasyātiśayo niyamaheturapi tu kāraṇasya śaktibhedaḥ, sa cāsatyapi kārye kāraṇasya sattvātsannevetyata āha-śaktiśceti / nānyā kāryakāraṇābhyāṃ, nāpyasatī kāryātmaneti yojanā / apica kāryakāraṇayoriti / yadyapi 'bhāvāccopalabdheḥ'ityatrāyamartha uktastathāpi samavāyadūṣaṇāya punaravatāritaḥ / anabhyupagamyamāne casamavāyasya samavāyibhyāṃ saṃbandhe vicchedaprasaṅgo 'vayavāvayavidravyaguṇādīnāṃ mithaḥ / nahyasaṃbaddhaḥ samavāyibhyāṃ samavāyaḥ samavāyinau saṃbandhayoditi / śaṅkate-atha samavāyaḥ svayamiti / yathā hi sattvāyogādravyaguṇakarmāṇi santi, sattvaṃ tu svabhāvata eva saditi na sattvāntarayogamapekṣate, tathā samavāyaḥ samavāyibhyāṃ saṃbaddhuṃ na saṃbandhāntarayogamapekṣate, svayaṃ saṃbandharūpatvāditi / tadetatsiddhāntāntaravirodhāpādanena nirākaroti-saṃyogo 'pi tarhīti / naca saṃyogasya kāryatvāt kāryasya ca samavāyikāraṇādhīnajanmatvāt asamavāye ca tadanupapatteḥ samavāyakalpanā saṃyoga iti vācyam / ajasaṃyoge tadabhāvaprasaṅgāt / api ca / saṃbandhyadhīnanirūpaṇaḥ samavāyo yathā saṃbandhidvayabhede na bhidyate tannāśe ca na naśyatyapi tu nitya eka evaṃ saṃyogo 'pi bhavet / tataḥ ko doṣaḥ / athaitatprasaṅgabhiyā saṃyogavatsamavāyo 'pi pratisaṃbandhimithunaṃ bhidyate cānityaścetyabhyupeyate, tathā sati yathaikasmānnimittakāraṇādeva jāyata evaṃ saṃyogo 'pi nimittakāraṇādeva janiṣyata iti samānam / tādātmyapratīteśceti / saṃbandhāvagame hi saṃbandhakalpanābījaṃ na tādātmyāvagamaḥ, tasya nānātvaikāśrayasaṃbandhavirodhāditi / vṛttivikalpenāvayavātiriktamavayavinaṃ dūṣayati-kathañca kāryamiti / samasteti / madhyaparabhāgayorarvāgbhāgavyavahitatvāt / atha samastāvayavavyāsaṅgyapi katipayāvayavasthāno grahīṣyata ityata āha-nahi bahutvamiti / athāvayavaśa iti / bahutvasaṃkhyā hi svarūpeṇaiva vyāsajya saṃkhyeyeṣu vartate ityekamasaṃkhyeyāgrahaṇe 'pi na gṛhyate, samastavyāsaṅgitvāttadrūpasya / avayavī tu na svarūpeṇāvayavānvyāpnotiṃ, api tvavayavaśaḥ / tena yathā sūtramavayavaiḥ kusumāni vyāpnuvanna samastakusumagrahaṇamapekṣate katipayakusumasthānasyāpi tasyopalabdheḥ, evamavayavyapīti bhāvaḥ / nirākaroti-tadāpīti / śaṅkate-gotvādivaditi / nirākaroti-neti / yadyapi gotvasya sāmānyasya viśeṣā anirvācyā na paramārthasantastathā ca kvāsya pratyekaparisamāptiriti, tathāpyabhyupetyedamuditamiti mantavyam / akartṛkā yato 'to nirātmikā syāt / kāraṇābhāve hi kāryamanutpannaṃ kiṃnāma bhavet / ato nirātmakatvamityarthaḥ / yadyucyeta ghaṭaśabdastadavayaveṣu vyāpārāviṣṭatayā pūrvāparībhāvamāpanneṣu ghaṭopajanābhimukheṣu tādarthyanimittādupacārātprayujyate, teṣāṃ ca siddhatvena kartṛtvamastītyupapadyate ghaṭo bhavatīti prayoga ityata āha-ghaṭasya cotpattirucyamāneti / utpādanā hi siddhānāṃ kapālakulālādīnāṃ vyāpāro notpattiḥ / na cotpādanaivotpattiḥ, prayojyaprayojakavyāpārayorbhedāt / abhede vā ghaṭamutpādayatītivadghaṭamutpadyata ityapi prasaṅgāt / tasmāt karotikārayatyoriva ghaṭagocarayorbhṛtyasvāmisamavetayorutpattyutpādanayoradhiṣṭhānabhedo 'bhyupetavyaḥ, tatra kapāsakulālādīnāṃ siddhānāmutpādanādhiṣṭhānānāṃ notpattyadhiṣṭhānatvamastīti pāriśeṣyādghaṭa eva sādhya utpatteradhiṣṭhānameṣitavyaḥ / na cāsāvasannadhiṣṭhānaṃ bhavitumarhatīti sattvamasyābhyupeyam / evañca ghaṭo bhavatīti ghaṭavyāpārasya dhātūpāttatvāttatrāsya kartṛtvamupapadyate, taṇḍulānāmiva satāṃ viklittau viklidyanti taṇḍulā iti / śaṅkate-atha svakāraṇasattāsaṃbandha evotpattiriti / etaduktaṃ bhavati-notpattirnāma kaścidvyāpāraḥ, yenāsiddhasya kathamatra kartṛtvamityanuyujyeta, kintu svakāraṇasamavāyaḥ, svasattāsamavāyo vā, sa cāsato 'pyaviruddha iti / so 'pyasato 'nupapanna ityāha-kathamalabdhātmakamiti / api ca prāgutpatterasattvaṃ kāryasyeti kāryābhāvasya bhāvena maryādākaraṇamanupapannamityāha-abhāvasya ceti / syādetat / atyantābhāvasya bandhyāsutasya mā bhūnmaryādanupākhyo hi saḥ, ghaṭaprāgabhāvasya tu bhaviṣyatā ghaṭenopākhyeyasyāsti maryādetyata āha-yadi vandhyāputraḥ kārakavyāpārāditi / uktametadadhastādyathā na jātu ghaṭaḥ paṭo bhavatyevamasadapi sanna bhavatīti / tasmānmṛtpiṇḍe ghaṭasyāsattve 'tyantāsattvameveti / atrāsatkāryavādī codayati-nanvevaṃ satīti / prāk prasiddhamapi kāryaṃ kadācitkāraṇena yojayituṃ vyāpāror'thavānmavedityata āha-tadananyatvācceti / pariharati-naiṣa doṣa iti / uktametadyathā bhujaṅgatattvaṃ na rajjorbhidyate, rajjureva hi tat, kālpanikastu bhedaḥ, evaṃ vastutaḥ kāryatattvaṃ na kāraṇādbhidyate kāraṇasvarūpameva hi tat, anirvācyaṃ tu kāryarūpaṃ bhinnamivābhinnamiva cāvabhāsata iti / tadidamuktam-vastvavanyatvamiti / vastutaḥ paramārthato 'nyatvaṃ na viśeṣadarśanamātrādbhavati / sāṃvyāvahārike tu kathañcittattvānyatve bhavata evotyarthaḥ / anayaiva hi diśaiṣa saṃdarbho yojyaḥ / asatkāryavādinaṃ prati dūṣaṇāntaramāha-yasya punariti / kāryasya kāraṇādabhede saviṣayatvaṃ kārakavyāpārasya syānnānyathetyarthaḥ / mūlakāraṇaṃbrahma / śabdāntarācceti sūtrāvayavamavatārya vyācaṣṭe-evaṃ yukteḥ kāryasyeti / atirohitārtham //18// start bsvbh_2,1.6.19 paṭavacca | bbs_2,1.19 | yathā ca prāṇādi | bbs_2,1.20 |iti ca sūtre nigadavyākhyātena bhāṣyeṇa vyākhyāte //19// start bsvbh_2,1.6.20 20 // start bsvbh_2,1.7.21 itaravyapadeśāddhitākaraṇādidoṣaprasaktiḥ | bbs_2,1.21 | yadyapi śārīrātparamātmano bhedamāhuḥ śrutayastathāpyabhedamapi darśayanti śrutayo bahvayaḥ / naca bhedābhedāvekatra samavetau virodhāt, naca bhedastāttvika ityuktam / tasmāt paramātmanaḥ sarvajñānna śārīrastattvato bhidyate / sa eva tvavidyopadhānabhedādghaṭakarakādyākāśavadbhedena prathate / upahitaṃ cāsya rūpaṃ śārīraḥ, tena mā nāma jīvāḥ paramātmatāmātmano 'nubhūvan, paramātmā tu tānātmano 'bhinnānanubhavati / ananubhave sārvajñyavyāghātaḥ / tathā cāyaṃ jīvān badhnannātmānameva badhnīyāt / tatredamuktam-nahi kaścidaparatantro bandhanāgāramātmanaḥ kṛtvānupraviśatiityādi / tasmānna cetanakāraṇaṃ jagaditi pūrvaḥ pakṣaḥ //21// start bsvbh_2,1.7.22 adhikaṃ tu bhedanirdeśāt | bbs_2,1.22 | satyamayaṃ paramātmā sarvajñatvādyathā jīvān vastuta ātmano 'bhinnān paśyati, paśyatyevaṃ na bhāvata eṣāṃ sukhaduḥkhādivedanāsaṅgostyavidyāvaśāttveṣāṃ tadvadabhimāna iti / tathā ca teṣāṃ sukhaduḥkhādivedanāyāmapyahamudāsīna iti na teṣāṃ bandhanāgāraniveśe 'pyastikṣatiḥ kācinmameti na hitākaraṇādidoṣāpattiriti rāddhāntaḥ / tadidamuktam-apica yadā tattvamasīti / apiceti caḥ pūrvopapattisāhityaṃ dyotayati, nopapattyantaratām //22// start bsvbh_2,1.7.23 syādetat / yadi brahmaviṣarto jagat, hanta sarvasyaiva jīvavacaitanyaprasaṅga ityata āha- aśmādivacca tadanupapattiḥ | bbs_2,1.23 |atirohitārthena bhāṣyeṇa vyākhyātam //23// start bsvbh_2,1.8.24 upasaṃhāradarśanān neti cen na kṣīravad dhi | bbs_2,1.24 | brahma khalvekamadvitīyatayā parānapekṣaṃ krameṇotpadyamānasya jagato vividhavicitrarūpasyopādānamupeyate tadanupapannam / nahyekarūpātkāryabhedo bhavitumarhati, tasyākasmikatvaprasaṅgāt / kāraṇabhedo hi kāryabhedahetuḥ, kṣīrabījādibhedāddadyaṅkurādikāryabhedadarśanāt / na cākramātkāraṇāt kāryakramo jujyato, samarthasya kṣepāyogādadvitīyatayā ca kramavattatsahakārisamavadhānāpapatteḥ / tadidamuktam-iha hi loka iti / ekaikaṃ mṛdādi kārakaṃ teṣāṃ tu sāmagryaṃ sādhanam, tato hi kāryaṃ sādhayatyeva, tasmānnādvitīyaṃ brahma jagadupādānamiti prāpte, ucyate-kṣīravaddhi / idaṃ tāvadbhavān pṛṣṭo vyācaṣṭām-kiṃ tāttvikamasya rūpamapekṣyedamucyate utānādināmarūpabījasahitaṃ kālpanikaṃ sārvajñyaṃ sarvaśaktitvam / tatra pūrvasmin kalpe kiṃ nāma tato 'dvitīyādasahāyādupajāyate / nahi tasya śuddhabuddhamuktasvabhāvasya vastusatkāryamasti / tathā ca śrutiḥ-'na tasya kāryaṃ karaṇaṃ ca vidyate'iti / uttarasmiṃstu kalpe yadi kulālādivadatyantavyatiriktasahakārikāraṇābhāvādanupādānatvaṃ sādhyate, tataḥ kṣīrādibhirvyabhicāraḥ / te 'pi hi bāhyacetanādikāraṇānapekṣā eva kālaparivaśena svata eva pariṇāmāntaramāsādayanti / atrāntarakāraṇānapekṣatvaṃ hetuḥ kriyate, tadasiddham, anirvācyanāmarūpabījasahāyatvāt / tathā ca śrutiḥ-'māyāṃ tu prakṛtiṃ vidyānmāyinaṃ ti maheśvaram'iti kāryakrameṇa tatparipāko 'pi kramavānunneyaḥ / ekasmādapi ca vicitraśakteḥ kāraṇādanekakāryotpādo dṛśyate / yathaikasmādvahnerdāhapākāvekasmādvā karmaṇaḥ saṃyogavibhāgasaṃskārāḥ / 24 // start bsvbh_2,1.8.25 yadi tu cetanatve satīti viśeṣaṇānna kṣīrādibhirvyabhicāraḥ, dṛṣṭā hi kulālādayo bāhyamṛdādyapekṣāḥ, cetanaṃ ca brahmeti, tatredamupatiṣṭhate- devādivad api loke | bbs_2,1.25 | lokyate 'neneti lokaḥ śabda eva tasmin //25// start bsvbh_2,1.9.26 kṛtsnaprasaktirniravayavatvaśabdakopo vā | bbs_2,1.26 | nanu na brahmaṇastattvataḥ pariṇāmo yena kārtsnyabhāgavikalpenākṣipyeta / avidyākalpitena tu nāmarūpalakṣaṇena rūpabhedena vyākṛtāvyākṛtātmanā tattvānyatvābhyāmanirvacanīyena pariṇāmādivyavahārāspadatvaṃ brahma pratipadyate / naca kalpitaṃ rūpaṃ vastu spṛśati / nahi candramasi taimirikasya dvitvakalpanā candramaso dvitvamāvahati / tadanupapattyā vā candramaso 'nupapattiḥ / tasmādavāstavī pariṇāmakalpanānupapadyamānāpi na paramārthasato brahmaṇo 'nupapattimāvahati / tasmātpūrvapakṣābhāvādanārabhyamidamadhikaraṇamiti, ata āha-cetanamekam / yadyapi śrutiśatādaikāntikādvaitapratipādanaparāt pariṇāmo vastuto niṣiddhastathāpi kṣīrādidevatādṛṣṭāntena punastadvāstavatvaprasaṅgaṃ pūrvapakṣopapattyā sarvathāyaṃ pakṣo na ghaṭayituṃ śakyata ityapabādhyaśrutestu śabdāmūlatvāt ātmani caivaṃ vicitrāśca hi'iti sūtrābhyāṃ vivartadṛḍhīkaraṇenaikāntikādvayalakṣaṇaḥ śrutyarthaḥ pariśodhyata ityarthaḥ / tasmādastyavikṛtaṃ brahmatattvataḥ / nanu śabdenāpīti codyamavidyākalpitatvodghaṭanāya / nahi niravayavatvasāvayavatvābhyāṃ vidhāntaramastyekaniṣedhasyetaravidhānāntarīyakatvāt / tena prakārāntarābhāvānniravayavatvasāvayavatvayośca prakārayoranupapattergrāvaplavanādyarthavādavadapramāṇaṃ śabdaḥ syāditi codyārthaḥ / parihāraḥ sugamaḥ //26// start bsvbh_2,1.9.27 start bsvbh_2,1.9.28 ātmani caivaṃ vicitrāśca hi | bbs_2,1.28 | anena sphuṭito māyāvādaḥ / svapnadṛgātmā hi manasaiva svarūpānupamardena rathādīn sṛjati //28// start bsvbh_2,1.9.29 svapakṣadoṣāc ca | bbs_2,1.29 | codayati-nanu naiveti / paraharati-naivañjātīyakeneti / yadyapi samudāyaḥ sāvayavastathāpi pratyekaṃ sattvādayo niravayavāḥ / nahyasti saṃbhavaḥ sattvamātraṃ pariṇamate na rajastamasī iti / sarveṣāṃ saṃbhūyapariṇāmābhyupagamāt / pratyekaṃ cānavayavānāṃ kṛtsnapariṇāme mūlocchedaprasaṅgaḥ / ekadeśapariṇāme vā sāvayavatvamaniṣṭaṃ prasajyeta / tathāguṇavādino 'pīti / vaiśeṣikāṇāṃ hyaṇubhyāṃ saṃyujya dvyaṇukamekamārabhyate, taistribhirdvyaṇukaistryaṇukamekamārabhyata iti prakriyā / tatra dvayoraṇvoranavayavayoḥ saṃyogastāvaṇū vyāpnuyāt / avyāpnuvanvā tatra na varteta / nahyasti saṃbhavaḥ sa eva tadānīṃ tatra vartate na vartate ceti / tathā coparyadhaḥpārśvasthāḥ ṣaḍapi paramāṇavaḥ samānadeśā iti prathimānupapatteraṇumātraḥ piṇḍaḥ prasajyeta / avyāpane vā ṣaḍavayavaḥ paramāṇuḥ syādityanavayavatvavyākopaḥ / aśakyaṃ ca sāvayavatvamupetuṃ, tathā satyanantāvayavatvena sumerurājasarṣapayoḥ samānaparimāṇatvaprasaṅgaḥ / tasmāt samāno doṣaḥ / āpātamātreṇa sāmyamuktam, paramārthatastu bhāvikaṃ pariṇāmaṃ vā kāryakāraṇabhāvaṃ vecchatāmeṣa durvāro doṣo na punarasmākaṃ māyāvādināmityāha-parihṛtastviti //29// start bsvbh_2,1.10.30 vicitraśaktitvamuktaṃ brahmaṇa, tatra śrutyupanyāsaparaṃ sūtram-sarvopetā ca taddarśanāt //30// start bsvbh_2,1.10.31 etadākṣepasamādhānaparaṃ sūtram- vikaraṇatvān neti cet tad uktam | bbs_2,1.31 | kulālādibhyastāvadbāhyakaraṇāpekṣebhyo devādīnāṃ bāhyanapekṣāṇāmāntarakaraṇāpekṣasṛṣṭhīnāṃ pramāṇena dṛṣṭo yathā viśeṣo nāpahnotuṃ śakyaḥ, yathā tu jāgratsṛṣṭerbāhyakaraṇāpekṣāyāstadanapekṣāntarakaraṇamātrasādhyā dṛṣṭā svapne rathādisṛṣṭiraśakyāpahnotum, evaṃ sarvaśakteḥ parasyā devatāyā āntarakaraṇānapekṣāyā jagatsarjanaṃ śrūyamāṇaṃ na sāmānyato dṛṣṭamātreṇāpahnavamarhatīti //31// start bsvbh_2,1.11.32 na prayojanavattvāt | bbs_2,1.32 | na tāvadunmattavadasya mativibhramājjagatprakriyā, bhrāntasya sarvajñatvānupapatteḥ / tasmāt prekṣavatānena jagat kartavyam / prekṣāvataśca pravṛttiḥ svaparahitāhitaprāptiparihāraprayojanā satī nāprayojanālpāyāsāpi saṃbhavati, kiṃ punaraparimeyānekavidhoccāvacaprapañcajagadvibhramaviracanā mahāprayāsā / ata eva līlāpi parāstā / alpāyāsasādhyā hi sā / na ceyamapyaprayojanā, tasyā api sukhaprayojanavattvāt / tādarthyena vā prakṛttau tadabhāve kṛtārthatvānupapatteḥ / pareṣāṃ copakāryāṇāmabhāvena tadupakārāyā api pravṛtterayogāt / tasmāt prekṣāvatpravṛttiḥ prayojanavattayā vyāptā tadabhāve 'nupapannā brahmopādānatāṃ jagataḥ pratikṣipatīti prāptam //32// start bsvbh_2,1.11.33 evaṃ prāpte 'bhidhīyate- lokavat tu līlākaivalyam | bbs_2,1.33 | bhavedetadevaṃ yadi prekṣāvatpravṛttiḥ prayojanavattayā vyāptā bhavet / tatastannivṛttau nivarteta, śiṃśāpātvamiva vṛkṣatānivṛttau, na tvetadasti, prekṣāvatāmananusaṃhitaprayojanānāmapi yādṛścikīṣu kriyāsu pravṛttidarśanāt / anyathā 'na kurvīta vṛthā ceṣṭām'iti dharmasūtrakṛtāṃ pratiṣedho nirviṣayaḥ prasajyeta / na conmattān pratyetatsūtramarthavat, teṣāṃ tadarthabodhatadanuṣṭhānānupapatteḥ / api cādṛṣṭahetukotpattikī śvāsapraśvāsalakṣaṇā prekṣāvatāṃ kriyā prayojanānusaṃdhānamantareṇa dṛṣṭā / na cāsyāṃ cetanasyāpi caitanyamanupayogi, saṃprasāde 'pi bhāvāditi yuktam, prājñasyāpi caitanyāpracyuteḥ / anyathā mṛtaśarīre 'pi śvāsapraśvāsapravṛttiprasaṅgāt / yathā ca svārthaparārthasaṃpadāsāditasamastakāmānāṃ kṛtakṛtyatayānākūlamanasāmakāmānāmeva līlāmātrātsatyapyanuniṣpādini prayojane naiva taduddeśena pravṛttirevaṃ brahmaṇo 'pi jagatsarjane pravṛttirnānupapannā / dṛṣṭaṃ ca yadalpabalavīryabuddhināmaśakyamatiduṣkaraṃ vā tadanyeṣāmanalpabalavīryabuddhīnāṃ suśakamīṣatkaraṃ vā / nahi vānarairmārutiprabhṛtibhirnagairna baddho nīranidhiragādho mahāsattvānām / na caiṣa pārthena śilīmukhairna baddhaḥ / na cāyaṃ na pītaḥ saṃkṣipya culukena helayeva kalaśayoninā mahāmuninā / na cādyāpi na dṛśyante līlāmātravinirmitāni mahāprāsādapramadavanāni śrīmannṛganarendrāṇāmanyeṣāṃ manasāpi duṣkarāṇi nareśvarāṇam / tasmādupapannaṃ yadṛcchayā vā svabhāvādvā līlayā vā jagatsarjanaṃ bhagavato maheśvarasyeti / api ca neyaṃ pāramārthikī sṛṣṭiryenānuyujyeta prayojanam, api tvanādyavidyānibandhanā / avidyā ca svabhāvata eva kāryonmukhī na prayojanamapekṣate / nahi dvicandrālātacakragandharvanagarādivibhramāḥ samuddiṣṭaprayojanā bhavanti / naca tatkāryā vismayabhayakampādayaḥ svotpattau prayojanamapekṣante / sā ca caitanyacchuritā jagadutpādaheturiti cetano jagadyonirākhyāyata ityāha-na ceyaṃ paramārthaviṣayeti / api ca na brahma jagatkāraṇamapi tattayā vivakṣantyāgamā api tu jagati brahmātmabhāvam / tathā ca sṛṣṭeravivakṣāyāṃ tadāśrayo doṣo nirviṣaya evetyāśayenāha-brahmātmabhāveti //33// start bsvbh_2,1.12.34 vaiṣamyanairghṛṇye na sāpekṣatvāt tathā hi darśayati | bbs_2,1.34 | atirohito 'tra pūrvaḥ pakṣaḥ / uttarastūcyate-uccāvacamadhyamasukhaduḥkhabhedavatprāṇabhṛtprapañcaṃ ca sukhaduḥkhakāraṇaṃ sudhāviṣādi cānekavidhaṃ viracayataḥ prāṇabhṛdbhedopāttapāpapuṇyakarmāśayasahāyasyātrabhavataḥ parameśvarasya na caiṣamyanairghaṇye prasajyete / nahi sabhyaḥ sabhāyāṃ niyukto yuktavādinaṃ yuktavādyasīti cāyuktavādinamayuktavādyasīti bruvāṇa, sabhāpatirvā yuktavādinamanugṛhṇannayuktavādinaṃ ca nigṛhṇannanukto dviṣṭo vā bhavatyapi tu madhyastha iti vītarāgadveṣa iti cākhyāyate, tadvadīśvaraḥ puṇyakarmāṇamanugṛhṇannapuṇyakarmāṇaṃ ca nigṛhṇanmadhyastha eva nāmadhyasthaḥ / evaṃ hyasāvamadhyasthaḥ syādyakalyāṇakāriṇamanugṛhṇīyātkalyāṇakāriṇaṃ ca nigṛhṇīyāt / natvetadasti / tasmānna vaiṣamyadoṣaḥ / ata eva na nairghṛṇyamapi saṃharataḥ samastān prāṇabhṛtaḥ / sa hi prāṇabhṛtkarmāśayānāṃ vṛttinirodhasamayaḥ, tamitalaṅghayannayamayuktakārī syāt / naca karmāpekṣāyāmīśvarasya aiśvaryavyāghātaḥ / nahi sevādikarmabhedāpekṣaḥ phalabhedapradaḥ prabhuraprabhurbhavati / na ca 'eṣa hyeva sādhu karma kārayati yamebhyo lokebhya unninīṣate eṣa evāsādhu karma kārayati taṃ yamadho niniṣate'iti śruterīśvara eṣa dveṣapakṣapātābhyāṃ sādhvasādhunī karmaṇī kārayitvā svargaṃ narakaṃ vā lokaṃ nayati, tasmādvaiṣamyadoṣaprasaṅgānneśvaraḥ kāraṇamiti vācyam / virodhāt / yasmāt karma kārayitveśvaraḥ prāṇinaḥ sukhaduḥkhinaḥ sṛjati iti śruteravagamyate, tasmānna sṛjatīti viruddhamabhidhīyate / naca vaiṣamyamātramatra brūmo na tvīśvarakāraṇatvaṃ vyāsedhāma iti vaktavyam / kimato yadyevam / tasmādīśvarasya savāsanakleśāparāmarśamabhivadantīnāṃ bhūyasīnāṃ śrutīnāmanugrahāyonninīṣate 'dho ninīṣata ityetadapi tajjātīyapūrvakarmābhyāsavaśātprāṇina ityevaṃ neyam / yathāhuḥ-'janmajanma yadabhyastaṃ dānamamadhyayanaṃ tapaḥ / tenaivābhyāsayogena taccaivābhyasate naraḥ // 'iti / abhyupetya ca sṛṣṭestāttvikatvamidamuktam / anirvācyā tu sṛṣṭiriti na prasmartavyamatrāpi / tathā ca māyākārasyevāṅgasākalyavaikalyabhedena vicitrān prāṇino darśayato na vaiṣamyadoṣaḥ, sahasā saṃharato vā na nairdhṛṇyam, evamasyāpi bhagavato vividhavicitraprapañcamanirvācyaṃ viśvaṃ darśayataḥ saṃharataśca svabhāvādvā līlayā vā na kaściddoṣaḥ //34// start bsvbh_2,1.12.35 iti sthite śaṅkāparihāraparaṃ sūtram- na karmāvibhāgād iti cen nānāditvād | bbs_2,1.35 | śaṅkottare atirohitārthena bhāṣyagranthena vyākhyāte //35// start bsvbh_2,1.12.36 anāditvāditi siddhavaduktaṃ, tatsādhanārthaṃ sūtram- upapadyate cāpy upalabhyate ca | bbs_2,1.36 | akṛte karmaṇi puṇye pāpe vā tatphalaṃ bhoktāramadhyāgacchet, tathā ca vidhiniṣedhaśāstramanarthakaṃ bhavet pravṛttinivṛttyabhāvāditi / mokṣaśāstrasya coktamānarthakyam / na cāvidyā kevaleti / layābhiprāyam / vikṣepalakṣaṇāvidyāsaṃskārastu kāryatvātsvotpattau pūrvaṃ vikṣepamapekṣate, vikṣepaśca mithyāpratyayo mohāparanāmā puṇyāpuṇyapravṛttihetubhūtarāgadveṣanidānaṃ, sa ca rāgādibhiḥ sahitaḥ svakāryairna śarīraṃ sukhaduḥkhabhogāyatanamantareṇa saṃbhavati / naca rāgādvaiṣāvantareṇa karma / naca bhogasahitaṃ mohamantareṇa rāgadveṣau / naca pūrvaśarīramantareṇa mohādiriti pūrvapūrvaśarīrāpekṣo mohādirevaṃ pūrvapūrvamohādyapekṣaṃ pūrvapūrvaśarīramityanāditaivātra bhagavatī cittamanākulayati / tadetadāha-rāgādikleśavāsanākṣiptakarmāpekṣā tvavidyā vaiṣamyakarī syāditi / rāgādveṣamohā rāgādayasta eva hi puruṣaṃ saṃsāraduḥkhamanubhāvya kleśayantīti kleśāsteṣāṃ vāsanāḥ karmapravṛttyanuguṇāstābhirākṣiptāni pravarttitāni karmāṇi tadapekṣā layalakṣaṇā avidyā / syādetat / bhaviṣyatāpi vyapadeśo dṛṣṭo yathā 'puroḍāśakapālena tuṣānupavapati'iti / ata āha-naca dhārayiṣyatītyata iti / tadevamanāditve siddhe 'sadeva somyedamagra āsīdekamevādvitīyam'iti prāk sṛṣṭeravibhāgāvadhāraṇaṃ samudācaradrūparāgādiniṣedhaparaṃ na punaretānprasuptānapyapākarotīti sarvamavadātam //36// start bsvbh_2,1.13.37 sarvadharmopapatteś ca | bbs_2,1.37 | atrasarvajñamiti / dṛśyate sarvasya cetanādhiṣṭhitasyaiva loke pravṛttiriti lokānusāro darśitaḥ / sarvaśaktīti / sarvasya jagata upādānakāraṇaṃ nimittakāraṇaṃ cetyupapāditam-mahāmāyamiti / sarvānupapattiśaṅkā parāstā / tasmājjagatkāraṇaṃ brahmeti siddham //37// iti śrīvācaspatimiśraviracite bhagavatpādaśārīrikabhāṣyavibhāge bhāmatyāṃ dvitīyasyādhyāyasya prathamaḥ pādaḥ //1// iti dvitīyādhyāyasya sāṃkhyāyogakāraṇadādismṛtibhiḥ sāṃkhyādiprayuktatarkaiśca vedāntasamanvayavirodhaparihārākhyaḥ prathamaḥ pādaḥ // dvitīyādhyāye dvitīyaḥ pādaḥ / start bsvbh_2,2.1.1 racanānupapatteśca nānumānam | bbs_2,2.1 | syādetat / iha hi pāde svatantrā vedanirapekṣāḥ pradhānādisiddhiviṣayāḥ sāṃkhyādiyuktayo nirākariṣyante / tadayuktamaśāstrāṅgatvāt / nahīdaṃ śāstramucchṛṅkhalatarkaśāstravatpravṛttamapi tu vedāntavākyāni brahmaparāṇīti pūrvapakṣottarapakṣābhyāṃ viniścetum / tatra kaḥ prasaṅgaḥ śuṣkatarkavatsvatantrayuktinirākaraṇasyetyata āha--yadyapīdaṃ vedāntavākyānāmiti / nahi vedāntavākyāni nirṇetavyānīti nirṇīyante, kintu mokṣamāṇānāṃ tattvajñānotpādanāya / yathā ca vedāntavākyebhyo jagadupādānaṃ brahmāvagamyate, evaṃ sāṃkhyādyanumānebhyaḥ pradhānādyacetanaṃ jagadupādānamavagamyate / na caitadeva cetanopādānamacetanopādānaṃ ceti samuccetuṃ śakyaṃ, virodhāt / na ca vyavasthite vastuni vikalpo yujyate / na cāgamabādhitaviṣayatayānumānameva nodīyata iti sāṃpratam / sarvajñapraṇītatayā sāṃkhyādyāgamasya vedāgamatulyatvāt tadbhāṣitasyānumānasya pratikṛtisiṃhatulyatayābādhyatvāt / tasmāttadvirodhānna brahmaṇi samanvayo vedāntānāṃ sidhyatīti na tatastattvajñānaṃ seddhumarhati / naca tattvajñānādṛte mokṣa iti svatantrāṇāmapyanumānānāmābhāsīkaraṇamiha śāstresaṃgatameveti / yadyevaṃ tataḥ parakīyānumānanirāsa eva kasmātprathamaṃ na kṛta ityata āha--vedāntārthanirṇayasya ceti / nanu vītarāgakathāyāṃ tattvanirṇayamātramupayujyate na punaḥparapakṣādhikṣepaḥ, sa hi sarāgatāmāvahatīti codayati--nanu mumukṣūṇāmiti / pariharati--bāḍhamevaṃ, tathāpīti / tattvanirṇayāvasānā vītarāgakathā / naca parapakṣadūṣaṇamantareṇa tattvanirṇayaḥ śakyaḥ kartumiti tatvanirṇayāya vītarāgeṇāpi parapakṣo dūṣyate na tu parapakṣatayeti na vītarāgakathātvavyāhatirityarthaḥ / punaruktatāṃ paricodya samādhatte --nanvīkṣateriti / tatra saṃkhyā iti / yāni hi yena rūpeṇā sthaulyādā ca saukṣmyātsamanvīyante tāni tatkaraṇāni dṛṣṭāni, yathā ghaṭādayo rucakādayaścā sthaulyādā ca saukṣmyānmṛtsuvarṇānvitāstatkaraṇāḥ, tathā cedaṃ bāhyamādhyātmikaṃ ca bhāvajātaṃ suḥkhaduḥkhamohātmanānvitamupalabhyate, tasmāttadapi suḥkhaduḥkhamohātmasāmānyakāraṇakaṃ bhavitumarhati / tatra jagatkāraṇasya yeyaṃ sukhātmatā tatsattvaṃ, yā duḥkhātmatā tadrajaḥ, yā ca mohātmatā tattama iti traiguṇyakāraṇasiddhiḥ / tathāhi--pratyekaṃ bhāvāstraiguṇyavanto 'nubhūyante / yathā maitradāreṣu padmāvatyāṃ maitrasya sukhaṃ, tat kasya hetoḥ, taṃprati satvaguṇasamudbhavāt / tatsapatnīnāṃ ca duḥkhaṃ, tatkasya hetoḥ, tāḥ pratyasyā rajoguṇasamudbhavāt / caitrasya tu straiṇasya tāmavindato moho viṣādaḥ, tat kasya hetoḥ, taṃ pratyasyāstamoguṇasamudbhavāt / padmāvatyā ca sarve bhāvā vyākhyātāḥ / tasmātsarvaṃ suḥkhaduḥkhamohānvitaṃ jagattatkāraṇaṃ gamyate / tacca triguṇaṃ pradhānaṃ pradhīyate kriyate 'nena jagaditi, pradhīyate nidhīyate 'sminpralayasamaye jagaditi vā pradhānam / tacca mṛtsuvarṇavadacetanaṃ cetanasya puruṣasya bhogāpavargalakṣaṇamarthaṃ sādhayituṃ svabhāvata eva pravartate, na tu kenacitpravartyate / tathā hyāhuḥ---'puruṣārtha eva heturna kenacitkāryate karaṇam'iti / parimāṇādibhirityādigrahaṇena 'śaktitaḥ pravṛtteśca / kāraṇakāryavibhāgādavibhāgādvaiśvarūpyasya'ityavyaktasiddhihetavo gṛhyante / etāṃścepariṣṭādvyākhyāya nirākariṣyata iti / tadetatpradhānānumānaṃ dūṣayati--tatra vadāma iti / yadi tāvadacetanaṃ pradhānamanadhiṣṭhitaṃ cetanena pravartate svabhāvata eveti sādhyate, tadayuktaṃ, samanvayāderhetoścetanānadhiṣṭhitatvaviruddhacetanādhiṣṭhitatvena mṛtsuvarṇādau dṛṣṭāntadharmiṇi vyāpterupalabdherviruddhatvāt / nahi mṛtsuvarṇadārvādayaḥ kulālahemakārarathakārādibhiranadhiṣṭhitāḥ kumbharucakarathādyupādadate / tasmāt kṛtakatvamiva nityatvasādhanayā prayuktaṃ sādhyaviruddhena vyāptaṃ viruddham, evaṃ samanvayādi cetanānadhiṣṭhitatve sādhya iti racanānupapatteriti darśitam / yaducyeta dṛṣṭāntadharmiṇyacetanaṃ tāvadupādānaṃ dṛṣṭaṃ, tatra yadyapi taccetanaprayuktamapi dṛśyate, tathāpi tatprayuktatvaṃ hetoraprayojakaṃ bahiraṅgatvāt, antaraṅgaṃ tvacaitanyamātramupādānānugataṃ hetoḥ prayojakam / yathāhuḥ--'vyāpteśca dṛśyamānāyāḥ kaściddharmaḥ prayojakaḥ'iti / tatrāha--naca mṛdādīti / svabhāvapratibaddhaṃ hi vyāptaṃ vyāpakamavagamayati / sa ca svabhāvapratibandhaḥ śaṅkitasamāropitopādhinirāse sati niścīyate / tanniścayaścānvayavyatirekayorāyatate / tau cānvayavyatirekau na tathopādānācaitanye yathā cetanaprayuktatve 'tiparisphuṭau / tadalamatrāntaraṅgatveneti bhāvaḥ / evamapi cetanaprayuktatvaṃ nābhyupeyeta yadi pramāṇāntaravirodho bhavet, pratyuta śrutiranuguṇatarātretyāha--na caivaṃ satīti / cakāreṇa suḥkhaduḥkhādisamanvayalakṣaṇasya hetorasiddhatvaṃ samuccinotītyāha--anvayādyanupapatteśceti / āntarāḥ khalvamī suḥkhaduḥkhamohaviṣādā bāhyebhyaścandanādibhyo 'tivicchinnapratyayapravedanīyebhyo vyatiriktā adhyakṣamīkṣyante / yadi punareta eva suḥkhaduḥkhādisvabhāvā bhaveyustataḥsvarūpatvādhemante 'pi candanaḥ sukhaḥ syāt / nahi candanaḥ kadācidacandanaḥ / tathā nidāgheṣvapi kuṅkumapaṅkaḥ sukho bhavet / nahyasau kadācidakuṅkumapaṅka iti / evaṃ kaṇṭakaḥ kramelakasya sukha iti manuṣyādīnāmapi prāṇabhṛtāṃ sukhaḥ syāt / nahyasau kāṃścitpratyeva kaṇṭaka iti / tasmādasukhādisvabhāvā api candanakuṅkumādayo jātikālāvasthādyapekṣayā sukhaduḥkhādihetavo na tu svayaṃ sukhādisvabhāvā iti ramaṇīyam / tasmātsukhādirūpasamanvayo bhāvānāmasiddha iti nānena tadrūpaṃ kāraṇamavyaktamunnīyata iti / tadidamuktam--śabdādyaviśeṣe 'pi ca bhāvanāviśeṣāditi / bhāvanā vāsanā saṃskārastadviśeṣāt / karabhajanmasaṃvartakaṃ hi karma karabhocitāmeva bhāvanāmabhivyaniktiṃ, yathāsmai kaṇṭakā eva rocante / evamanyatrāpi draṣṭavyam / parimāṇāditi sāṃkhyīyaṃ hetumupanyasyati--tathā parimitānāṃ bhedānāmiti / saṃsargapūrvakatve hi saṃsargasyaikasminnadvaye 'saṃbhavānnānātvaikārthasamavetasya nānākaraṇāni saṃsṛṣṭāni kalpanīyāni, tāni ca sattvarajastamāṃsyeveti bhāvaḥ / tadetatparimitatvaṃ sāṃkhyīyarāddhāntālocanenānaikāntikamiti dūṣayati--sattvarajastamasāmiti / yadi tāvatparimitatvamiyattā, sā nabhaso 'pi nāstītyavyāpako hetuḥ parimāṇāditi / atha na yojanādimitatvaṃ parimāṇamiyattāṃ nabhaso brūmaḥ kintvavyāpitām, avyāpi ca nabhastanmātrādeḥ / nahi kāryaṃ kāraṇavyāpi, kintu kāraṇaṃ kāryavyāpīti parimitaṃ nabhastanmātrādyavyāpitvāt / hanta sattvarajastamāṃsyapi na parasparaṃ vyāpnuvanti, naca tattvāntarapūrvakatvameteṣāmiti vyabhicāraḥ / nahi yathā taiḥ kāryajātamāviṣṭamevaṃ tāni parasparaṃ viśanti, mithaḥ kāryakāraṇabhāvābhāvāt / parasparasaṃsargastvāveśaścitiśaktau nāsti / nahi citiśaṅktiḥ kūṭasthanityā taiḥ saṃsṛjyate, tataśca tadavyāpakā guṇā iti parimitāḥ / evaṃ citiśaktirapi guṇairasaṃsṛṣṭeti sāpi parimitetyanaikāntikatvaṃ parimitatvasya hetoriti / tathā kāryakāraṇavibhāgo 'pi samanvayavadviruddha ityāha--kāryakāraṇabhāvastviti //1// start bsvbh_2,2.1.2 pravṛtteś ca | bbs_2,2.2 | na kevalaṃ racanābhedā na cetanādhiṣṭhānamantareṇa bhavantyapi tu sāmyāvasthāyāḥ pracyutirvaiṣamyaṃ, tathā ca yadudbhūtaṃ balīyastadaṅgyabhibhūtaṃ ca tadanuguṇatayā sthitamaṅgam, evaṃ hi guṇapradhānabhāve satyasya mahadādau kārye kā pravṛttiḥ, sāpi cetanādhiṣṭhānameva gamayati / na hi cetanādhiṣṭhānamantareṇa mṛtpiṇḍe pradhāne 'ṅgabhāvena cakradaṇḍasalilasūtrādayo 'vatiṣṭhante / tasmātpravṛtterapi cetanādhiṣṭhānasiddhiriti 'śaktitaḥ pravṛtteśca'ityayamapi hetuḥ sāṃkhyīyo viruddha evetyuktaṃ vakroktyā / atra sāṃkhyaścodayati--nanu cetanasyāpi pravṛttiriti / ayamabhiprāyaḥ--tvayā kilaupaniṣadenāsmaddhetūn dūṣayitvā kevalasya cetanasyaivānyanirapekṣasya jagadupādānatvaṃ nimittatvaṃ ca samarthanīyam / tadayuktam / kevalasya cetanasya pravṛtterdṛṣṭāntadharmiṇyanupalabdheriti / aupaniṣadastu cetanahetukāṃ tāvadeṣa sāṃkhyaḥ pravṛttimabhyupagacchatu paścāt svapakṣamata eva samādhāsyāmītyabhisaṃdhimānāha--satyametat / na kevalasya cetanasya pravṛttirdṛṣṭeti / sāṃkhya āha--na tvacetanasaṃyuktasyeti / tuśabda aupaniṣadapakṣaṃ vyāvartayati / acetanāśrayaiva sarvā pravṛttirdṛśyate na tu cetanāśrayā kācidapi / tasmānna cetanasya jagatsarjane pravṛttirityarthaḥ / atraupaniṣado gūḍhābhisaṃdhiḥ praśnapūrvakaṃ vimṛśati--kiṃ punaratreti / atrāntare sāṃkhyo brūte--nanu yasminniti / na tāvaccetanaḥ pravṛtyāśrayatayā tatprayojakatayā vā pratyakṣamīkṣyate, kevalaṃ pravṛttistadāśrayaścācetano deharathādiḥ pratyakṣeṇa pratīyate, tatrācetanasya pravṛttistannimittaiva na tu cetananimittā / sadbhāvamātraṃ tu tatra cetanasya gamyate rathādivailakṣaṇyājjīvaddehasya / naca sadbhāvamātreṇa kāraṇatvasiddhiḥ / mā bhūdākāśa utpattimatāṃ ghaṭādīnāṃ nimittakāraṇamasti hi sarvatreti / tadanena dehātirikte satyapi cetane tasya na pravṛttiṃ prati nimittabhāvo 'stītyuktam / yataścāsya na pravṛttihetubhāvo 'sti ata eva pratyakṣe dehe sati pravṛttidarśanādasati cādarśanāddehasyaiva caitanyamiti laukāyatikāḥ pratipannāḥ, tathā ca na cidātmanimittā pravṛttiriti siddham / tasmānna racanāyāḥ pravṛttervā cidātmakāraṇatvasiddhirjagata iti aupaniṣadaḥ pariharati--tadabhidhīyate--na brūma iti / na tāvat pratyakṣānumānāgamasiddhaḥ śārīro vā paramātmā vāsmābhiridānīṃ sādhanīyaḥ, kevalamasya pravṛtti prati kāraṇatvaṃ vaktavyam / tatra mṛtaśarīre vā rathādau vānadhiṣṭhite cetanena pravṛtteradarśanāt tadviparyaye ca pravṛttidarśanādanvayavyatirekābhyāṃ cetanahetukatvaṃ pravṛtterniścīyate, na tu cetanasadbhāvamātreṇa, yenātiprasaṅgo bhavet / bhūtacaitanikānāmapi cedanādhiṣṭhānādacetanānāṃ pravṛttirityatrāvivāda ityāha--laukāyatikānāmapīti / syādetat / dehaḥ svayaṃ cetanaḥ karacaraṇādimān svavyāpāreṇa pravartayatīti yuktaṃ, na tu tadatiriktaḥ kūṭasthanityaścetano vyāpārarahito jñānaikasvabhāvaḥ pravṛttyabhāvāt pravartako yukta iti codayati--nanu taveti / pariharati--na / ayaskāntavadrūpādivacceti / yathā ca rūpādaya iti / sāṃkhyānāṃ hi svadeśasthā rūpādaya indriyaṃ vikurvate, tena tadindrayamarthaṃ prāptamarthākāreṇa pariṇamata iti sthitiḥ / saṃprati codakaḥ svābhiprāyamāviṣkaroti--ekatvāditi / yeṣāmacetanaṃ cetanaṃ cāsti teṣāmetadyujyate vaktuṃ cetanādhiṣṭhitamacetanaṃ pravartata iti / yathā yogināmīśvaravādinām / yeṣāṃ tu cetanātiriktaṃ nāstyadvaitavādināṃ, teṣāṃ pravartyābhāve kaṃ prati pravartakatvaṃ cetanasyetyarthaḥ / pariharati--na avidyeti / kāraṇabhūtayā layalakṣaṇayāvidyayā prāksargopacitena ca vikṣepasaṃskāreṇa yat pratyupasthāpitaṃ nāmarūpaṃ tadeva māyā, tadāveśenāsya codyasyāsakṛtprayuktatvāt / etaduktaṃ bhavati--neyaṃ sṛṣṭirvastusatī yenādvaitino vastusato dvitīyasyābhāvādanuyujyeta / kālpanikyāṃ tu sṛṣṭāvasti kālpanikaṃ dvitīyaṃ sahāyaṃ māyāmayam / yathāhuḥ--'sahāyāstādṛśā eva yādṛśī bhavitavyatā / 'iti / na caivaṃ brahmopādānatvavyāghātaḥ, brahmaṇa eva māyāveśenopādānatvāttadadhiṣṭhānatvājjagadvibhramasya,rajatavibhramasyeva śuktikādhiṣṭhānasya śuktikopādānatvamiti niravadyam //2// start bsvbh_2,2.1.3 payombuvaccettatrāpi | bbs_2,2.3 | yathā payombunoścetanānadhiṣṭhitayoḥ svata eva pravṛttirevaṃ pradhānasyāpīti śaṅkārthaḥ / tatrāpi cetanādhiṣṭhitatvaṃ sādhyaṃ, na ca sādhyenaiva vyabhicāraḥ, tathā satyanumānamātrocchedaprasaṅgāt, sarvatrāsya sulabhatvāt / na cāsādhyam / atrāpi cetanādhiṣṭhānasyāgamasiddhatvāt / na ca sapakṣeṇa vyabhicāra iti śaṅkānirākaraṇasyārthaḥ / sādhyapakṣetyupalakṣaṇam / sapakṣanikṣiptatvādityapi draṣṭavyam / nanu 'upasaṃhāradarśanāt'ityatrānapekṣasya pravṛttirdaśitā, iha tu sarvasya cetanāpekṣā pravṛttiḥ pratipādyata iti kuto na virodha ityata āha--upasaṃhāradarśanāditi / sthūladarśilokābhiprāyānurodhena taduktaṃ na tu paramārthata ityarthaḥ //3// start bsvbh_2,2.1.4 vyatirekānavasthiteścānapekṣatvāt | bbs_2,2.4 | yadyapi sāṃkhyānāmapi vicitrakarmavāsanāvāsitaṃ pradhānaṃ sāmyāvasthāyāmapi tathāpi na karmavāsanāḥ sargasyeśate, kintu pradhānameva svakārye pravartamānamadharmapratibaddhaṃ sanna sukhamayīṃ sṛṣṭiṃ kartumutsahata iti dharmeṇādharmapratibandho 'panīyate / evamadharmeṇa dharmapratibandho 'panīyate duḥkhamayyāṃ sṛṣṭau / svayameva ca pradhānamanapekṣya sṛṣṭau pravartate / yathāhuḥ-- 'nimittamaprayojakaṃ prakṛtīnāṃ varaṇabhedastu tataḥ kṣetrikavat'iti / tataśca pratibandakāpanayasādhane dharmādharmavāsane api saṃnihite ityāgantorapekṣaṇīyasyābhāvāt sadaiva sāmyena pariṇameta vaiṣamyeṇa vā, na tvayaṃ kādācitkaḥ pariṇāmabheda upapadyeta / īśvarasya tu mahāmāyasya cetanasya līlayā vā yadṛcchayā vā svabhāvavaicitryādvā karmaparipākāpekṣasya pravṛttinivṛttī upapadyete eveti //4// start bsvbh_2,2.1.5 anyatrābhāvācca na tṛṇādivat | bbs_2,2.5 | dhenūpayuktaṃ hi tṛṇapallavādi yathā svabhāvata eva cetanānapekṣaṃ kṣīrabhāvena pariṇamate na tu tatra dhenūcaitanyamapekṣyate, upayogamātre tadapekṣatvāt / evaṃ pradhānamapi svabhāvata eva pariṇaṃsyate kṛtamatra cetaneneti śaṅkārthaḥ / dhenūpayuktasya tṛṇādeḥ kṣīrabhāve kiṃ nimittāntaramātraṃ niṣidhyate, uta cetanam / na tāvannimittāntaraṃ, dhenudehasthasyaudaryasya vahnyādibhedasya nimittāntarasya saṃbhavāt / buddhipūrvakārī tu tatrāpīśvara eva sarvajñaḥ saṃbhavatīti śaṅkānirākaraṇasyārthaḥ / tadidamuktam--kiñciddaivasaṃpādyamiti //5// start bsvbh_2,2.1.6 abhyupagame 'pyarthābhāvāt | bbs_2,2.6 | puruṣārthāpekṣābhāvaprasaṅgāt / tadidamuktam--evaṃ prayojanamapi kiñcinnāpekṣiṣyata iti / athavā puruṣārthābhāvāditi yojyam / tadidamuktam--tathāpi pradhānapravṛtteḥ prayojanaṃ vivektavyamiti / na kevalaṃ tāttviko bhogo 'nādheyātiśayasya kūṭasthanityasya puruṣasya na saṃbhavati, anirmokṣaprasaṅgaśca / yena hi prayojanena pradhānaṃ pravartitaṃ tadanena kartavyaṃ, bhogena caitatpravartitamiti tameva kuryānna mokṣaṃ, tenāpravartitatvādityarthaḥ / apavargaścetprāgapīti / citeḥ sadā viśuddhatvānnaitasyāṃ jātu karmānubhavavāsanāḥ santi / pradhānaṃ tu tāsāmanādīnāmādhāraḥ / tathā ca pradhānapravṛtteḥ prāk citirmuktaiveti nāpavargārthamapi tatpravṛttiriti / śabdādyanupalabdhiprasaṅgaśca / tadarthamapravṛttatvātpradhānasya / ubhayārthatābhyupagame 'pīti / na tāvadapavargaḥ sādhyastasya pradhānāpravṛttimātreṇa siddhatvāt / bhogārthaṃ tu pravarteta / bhogasya ca sakṛcchabdādyupalabghimātrādeva samāptatvānna tadarthaṃ punaḥ pradhānaṃ pravartetetyayatnasādhyo mokṣaḥ syāt / niḥśeṣaśabdādyupabhogasya cānantyena samāpteranupapatteranirmokṣaprasaṅgaḥ / kṛtabhogamapi pradhānamāsattvapuruṣānyatākhyāteḥ kriyāsamabhihāreṇa bhojayatīti cet, atha puruṣārthāya pravṛttaṃ kimarthaṃ sattvapuruṣānyatākhyātiṃ karoti / apavargārthamiti cet, hantāyāṃ sakṛcchabdādyupabhogena kṛtaprayojanasya pradhānasya nivṛttimātrādeva sidhyatīti kṛtaṃ sattvānyatākhyātipratīkṣaṇena / na cāsyāḥ svarūpataḥ puruṣārthatvam / tasmādubhayārthamapi na pradhānasya pravṛttirupapadyata iti siddhor'thābhāvaḥ / sugamamitarat / śaṅkate--dṛkśaktīti / puruṣo hi dṛkśaktiḥ / sā ca dṛśyamantareṇānarthikā syāt / naca svātmanyarthavatī, svātmani vṛttivirodhāt / pradhānaṃ ca sargaśaktiḥ / sā ca sarjanīyamantareṇānarthikā syāditi yatpradhānena śabdādi sṛjyate tadeva dṛkśakterdṛśyaṃ bhavatīti tadubhayārthavatvāya sarjanamiti śaṅkārthaḥ / nirākaroti--sargaśaktyanucchedavaditi / yathā hi pradhānasya sargaśaktirekaṃ puruṣaṃ prati caritārthāpi puruṣāntaraṃ prati pravartate 'nucchedāt / evaṃ dṛkśaktirapi taṃ puruṣaṃ pratyarthavattvāyānucchedātsarvadā pravartetetyanirmokṣaprasaṅgaḥ / sakṛddṛśyadarśanena vā caritārthatve na bhūyaḥ pravarteteti sarveṣāmekapade nirmokṣaḥ prasajyeteti sahasā saṃsāraḥ samucchidyeteti //6// start bsvbh_2,2.1.7 puruṣāśmavaditi cettathāpi | bbs_2,2.7 | naiva doṣātpracyutiriti śeṣaḥ / mā bhūtpuruṣārthasya śaktyarthavattvasya vā pravartakatvam, puruṣa eva dṛkśaktisampannaḥ paṅguriva pravṛttiśaktisaṃpannaṃ pradhānamandhamiva pravartayiṣyatīti śaṅkā / doṣādanirmokṣamāha--abhyupetahānaṃ tāvaditi / na kevalamabhyupetahānam, ayuktaṃ caitadbhavaddarśanālocanenetyāha-kathaṃ codāsīna iti / niṣkriyatve sādhanam--nirguṇatvāditi / śeṣamatirohitārtham //7// start bsvbh_2,2.1.8 aṅgitvānupapatteśca | bbs_2,2.8 | yadi pradhānāvasthā kūṭasthanityā, tato na tasyāḥ prācyutiranityatvaprasaṅgāt / yathāhuḥ--'nityaṃ tamāhurvidvāṃso yaḥ svabhāvo na naśyati'iti / tadidamuktam--svarūpaprāṇāśabhayāditi / atha pariṇāminityā / yathāhuḥ--'yasmin vikriyamāṇe 'pi yattatvaṃ na vihanyate / tadapi nityam'iti / tatrāha--bāhyasya ceti / yatsāmyāvasthayā suciraṃ paryaṇamatkathaṃ tadevāsati vilakṣaṇapratyayopanipāte vaiṣamyamupaiti / anapekṣasya svato vāpi vaiṣamye na kadācitsāmyaṃ bhavedityarthaḥ //8// start bsvbh_2,2.1.9 anyathānumitau ca jñaśaktiviyogāt | bbs_2,2.9 | evamapi pradhānasyeti / aṅgitvānupapattilakṣaṇo doṣastāvanna bhavadbhiḥ śakyaḥ parihartumiti vakṣyāmaḥ / abhyupagamyāpyasyādoṣatvamucyata ityarthaḥ / saṃpratyaṅgitvānupapattimupapādayati--vaiṣamyopagamayogyā apīti //9// start bsvbh_2,2.1.10 vipratiṣedhāc cāsamañjasam | bbs_2,2.10 | kvacitsaptendriyāṇīti / tvaṅmātrameva hi buddhīndriyamanekarūpādigrahaṇasamarthamekaṃ, karmendriyāṇi pañca, saptamaṃ ca mana iti saptendriyāṇi / kvacit trīṇyantaḥkaraṇāni / buddhirahaṅkāro mana iti / kvacidekaṃbuddhiriti / śeṣamatirohitārtham / atrāhasāṃkhyaḥ--nanvaupaniṣadānāmapīti / tapyatāpakabhāvastāvadekasminnopapadyate / nahi tapirastiriva kartṛsthabhāvakaḥ, kintu paciriva karmasthabhāvakaḥ / parasamavetakriyāphalaśāli ca karma / tathā ca tapyena karmaṇā tāpakasamavetakriyāphalaśālinā tāpakādanyena bhavitavyam / ananyatve caitrasyeva gantuḥ svasamavetagamanakriyāphalanagaraprāptiśālino 'pyakarmatvaprasaṅgāt / anyatve tu tapyasya tāpakāccaitrasamavetagamanakriyāphalabhājo gamyasyeva nagarasya tapyatvopapattiḥ / tasmādabhede tapyatāpakabhāvo nopapadyata iti / dūṣaṇāntaramāha--yadi ceti / nahi svabhāvādbhāvo viyojituṃ śakya iti bhāvaḥ / jaladheśca vīcitaraṅgaphenādayaḥ svabhāvāḥ santa āvirbhāvatirobhāvadharmāṇo na tu tairjaladhiḥ kadācidapi mucyate / na kevalaṃ karmabhāvāttapyasya tāpakādanyatvamapi tvanubhavasiddhamevetyāha--prasiddhaścāyamiti / tathāhi--artho 'pyupārjanarakṣaṇakṣayarāgavṛddhihiṃsādoṣadarśanādanarthaḥ sannarthinaṃ dunoti, tadartho tapyastāpakaścārthaḥ, tau cemau loke pratītabhedau / abhede ca dūṣaṇānyuktāni / tatkathamekasminnadvaye bhavitumarhata ityarthaḥ / tadevamaupaniṣadaṃ matamasamañjasamuktvā sāṃkhyaḥ svapakṣe tapyatāpakayorbhede mokṣamupapādayati--jātyantarabhāve tviti / dṛgdarśanaśaktyoḥ kila saṃyogastāpanidānaṃ, tasya heturavivekadarśanasaṃskāro 'vidyā, sā ca vivekakhyātyā vidyayā virodhitvādvinivartyate, tannivṛttau tadhetukaḥ saṃyogo nivartate, tannivṛttau ca tatkāryastāpo nivartate / taduktaṃ pañcaśikhācāryeṇa--'tatsaṃyogahetuvivarjanātsyādayamātyantiko duḥkhapratīkāraḥ'iti / atra ca na sākṣātpuruṣasyāpariṇāmino bandhamokṣau, kintu buddhisattvasyaiva citicchāyāpattyā labdhacaitanyasya / tathāhi-- iṣṭāniṣṭaguṇasvarūpāvadhāraṇamavibhāgāpannamasya bhogaḥ, bhoktṛsvarūpāvadhāraṇamapavargaḥ, tena hi buddhisatvamevāpavṛjyate, tathāpi yathā jayaḥ parājayo vā yodheṣu vartamānaḥ prādhānyātsvāminyapadiśyate, evaṃ bandhamokṣau buddhisatve vartamānau kathañcitpuruṣe 'padiśyete, sa hyavibhāgāpatyā tatphalasya bhokteti / tadetadabhisaṃdhāyāha-syādapi kadācinmokṣopapattiriti / atrocyate--na / ekatvādeva tapyatāpakabhāvānupapatteḥ / yata ekatve tapyatāpakabhāvo nopapadyata ekatvādeva, tasmātsāṃvyavahārikabhedāśrayastapyatāpakabhāvo 'smābhirabhyupeyaḥ / tāpo hi sāṃvyavahārika eva na pāramārthika ityasakṛdāveditam / bhavedeṣa doṣo yadyekātmatāyāṃ tapyatāpakāvanyonyasya viṣayaviṣayibhāvaṃ pratipadyeyātāmityasmadabhyupagama iti śeṣaḥ / sāṃkhyo 'pi hi bhedāśrayaṃ tapyatāpakabhāvaṃ bruvāṇo na puruṣasya tapikarmatāmākhyātumarhati, tasyāpariṇāmitayā tapikriyājanitaphalaśālitvānupapatteḥ / kevalamanena sattvaṃ tapyam, abhyupeyaṃ tāpakaṃ ca rajaḥ / darśitaviṣayattvāttu buddhisatve tapye tadavibhāgāpatyā puruṣo 'pyanutapyata iva na tu tapyate 'pariṇāmitvādityuktaṃ, tadavibhāgāpattiścāvidyā, tathā cāvidyākṛtastapyatāpakabhāvastvayābhyupeyaḥ, so 'yamasmābhirucyamānaḥ kimiti bhavataḥ puruṣa ivābhāti / api ca nityatvābhyupagamācca tāpakasyānirmokṣaprasaṅgaḥ / śaṅkate--tapyatāpakaśaktyornityatve 'pīti / sahādarśanena nimittena vartata iti sanimittaḥ saṃyogastadapekṣatvāditi / nirākaroti--na / adarśanasya tamasa iti / na tāvatpuruṣasya taptirityuktam / kevalamiyaṃ buddhisattvasya tāpakarajojanitā, tasya ca buddhisatvasya tāmasaviparyāsādātmanaḥ puruṣādbhedamapaśyataḥ puruṣastapyata ityabhimānaḥ, na tu puruṣo viparyāsatuṣeṇāpi yujyate / tasya tu buddhisatvasya sāttvikyā vivekakhyātyā tāmasīyamavivekakhyātirnivartanīyā / na ca tamasi mūle śakyātyantamucchettum / tathā vicchinnāpi chinnabadarīva punastamasodbhūtena sattvamabhibhūya vivekakhyātimapodya śataśikharāvidyāvirbhāvyeteti bateyamapavargakathā tapasvino dattajalāñjaliḥ prasajyeta / asmatpakṣe tvadoṣa ityāha--aupaniṣadasya tviti / yathā hi mukhamavadātamapi malinādarśatalopādhikalpitapratibimbabhedaṃ malinatāmupaiti, na ca tadvastuto malinaṃ, naca bimbātpratibimbaṃ vastuto bhidyate, atha tasmin pratibimbe malinādarśopadhānānmalinatā padaṃ labhate / tathā cātmano malinaṃ mukhaṃ paśyan devadattastapyate / yadā tūpādhyapanayādbimbameva kalpanāvaśāt pratibimbaṃ taccāvadātamiti tattvamavagacchati tadāsya tāpaḥ praśāmyati naca malinaṃ me mukhamiti / evamavidyopadhānakalpitāvacchedo jīvaḥ paramātmapratibimbakalpaḥ kalpitaireva śabdādibhiḥ saṃparkāttapyate natu tattvataḥ paramātmano 'sti tāpaḥ / yadā tu 'tattvamasi'iti vākyaśravaṇamananadhyānābhyāsaparipākaprakarṣaparyantajo 'sya sākṣātkāra upajāyate tadā jīvaḥ śuddhabuddhatattvasvabhāvamātmano 'nubhavan nirmṛṣṭanikhilasavāsanakleśajālaḥ kevalaḥ svastho bhavati, na cāsya punaḥ saṃsārabhayamasti taddhetoravāstavatvena samūlakāṣaṃ kaṣitatvāt / sāṃkhyasya tu satastamaso 'śakyasamucchedatvāditi / tadidamuktam--vikārabhedasya ca vācārambhaṇamātratvaśravaṇāditi //10// pradhānakāraṇavāda iti / yathaiva pradhānakāraṇavādo brahmakāraṇavādavirodhyevaṃ paramāṇukāraṇavādo 'pyataḥ so 'pi nirākartavyaḥ / 'etena śiṣṭāparigrahā api vyākhyātāḥ'ityasya prapañca ārabhyate--tatra vaiśeṣikā brahmakāraṇatvaṃ dūṣayāṃbabhūvuḥ / cetanaṃ cedākāśādīnāmupādānaṃ tadārabdhamākāśādi cetanaṃ syāt / kāraṇaguṇakrameṇa hi kārye guṇārambho dṛṣṭaḥ, yathā śuklaistantubhirārabdhaḥ paṭaḥ śuklaḥ, na jātvasau kṛṣṇo bhavati / evaṃ cetanenārabdhamākāśādi cetanaṃ bhavenna tvacetanam / tasmādacetanopādānameva jagat / taccācetanaṃ paramāṇavaḥ / sūkṣmāt khalu sthūlasyotpattirdṛśyate, yathā tantubhiḥ paṭasyaivamaṃśubhyastantūnāmevamapakarṣaparyantaṃ kāraṇadravyamatisūkṣmamanavayavamavatiṣṭhate, tacca paramāṇu / tasya tu sāvayavatve 'bhyupagamyamāne 'nantāvayavatvena sumerurājasarṣapayoḥ samānaparimāṇatvaprasaṅga ityuktam / tatra ca prathamaṃ tāvadadṛṣṭavatkṣetrajñasaṃyogātparamāṇau karma, tato 'sau paramāṇvantareṇa saṃyujyadvyaṇukamārabhate / bahavastu paramāṇavaḥ saṃyuktā na sahasā sthūlamārabhante, paramāṇutve sati bahutvāt, ghaṭopagṛhītaparamāṇuvat / yadi hi ghaṭopagṛhītāḥ paramāṇavo ghaṭamārabheran na ghaṭe pravibhajyamāne kapālaśarkarādyupalabhyeta, teṣāmanārabdhatvāt, ghaṭasyaiva tu tairārabdhatvāt / tathā sati mudgaraprahārāt ghaṭavināśe na kiñcidupalabhyeta, teṣāmanārabdhatvāt / tadavayavānāṃ paramāṇūnāmatīndriyatvāt / tasmānna bahūnāṃ paramāṇūnāṃ dravyaṃ prati samavāyikāraṇatvam, api tu dvāveva paramāṇū dyvaṇukamārabhete / tasya cāṇutvaṃ parimāṇaṃ paramāṇuparimāṇāt pārimāṇḍalyādanyadīśvarabuddhimapekṣyotpannā dvitvasaṃkhyārabhate / naca dvyaṇukābhyāṃ dravyasyārambhaḥ, vaiyarthyaprasaṅgāt / tadapi hi dvyaṇukameva bhavenna tu mahat / kāraṇabahutvamahattvapracayaviśeṣebhyo hi mahattvasyotpattiḥ / naca dvyaṇukasyormahattvamasti, yatastābhyāmārabdhaṃ mahadbhavet / nāpi tayorbahutvaṃ, dvitvādeva / naca pracayabhedastūlapiṇḍānāmiva, tadavayavānāmanavayavatvena praśithilāvayavasaṃyogabhedavirahāt / tasmāttenāpi tatkāraṇadvyaṇukavadaṇunaiva bhavitavyaṃ, tathā ca puruṣopabhogātiśayābhāvādadṛṣṭanimittatvācca viśvanirmāṇasya bhogārtatvāttatkāraṇena ca dvyaṇukena tanniṣpatteḥ kṛtaṃ dvyaṇukāśrayeṇa dvyaṇukāntareṇetyārambhavaiyarthyāt / ārambhārthavattvāya bahubhireva dvyaṇukaistryaṇukaṃ caturaṇuṇaṃ vā dravyaṃ mahaddīrghamārabdhavyam / asti tatra tatra bhogabhedaḥ / asti ca bahutvasaṃkhyeśvarabuddhimapekṣyotpannā mahattvaparimāṇayoniḥ / tryaṇukādibhirārabdhaṃ tu kāryadravyaṃ kāraṇabahutvādvā kāraṇamahatvādvā kāraṇapracayabhedādvā mahadbhavatīti prakriyā / tadetayaiva prakriyayā kāraṇasamavāyino guṇāḥ kāryadravye samānajātīyameva guṇāntaramārabhanta iti dūṣaṇamadūṣaṇīkriyate, vyabhicārādityāha-- start bsvbh_2,2.1.11 mahaddīrghavad vā hrasvaparimaṇḍalābhyām | bbs_2,2.11 | yathā mahad dravyaṃ tryaṇukādi hṛsvād dvyaṇukājjāyate, na tu mahattvaguṇopajanane dvyaṇukagataṃ mahattvamapekṣate, tasya hṛsvatvāt / yathā vā tadeva tryaṇukādi dīrdhaṃ hṛsvād dvyaṇukājjāyate, na tu tadgataṃ dīrghatvamapekṣate, tadabhāvāt / vāśabdaścārthe 'nuktasamuccayārthaḥ / yathā dvyaṇukamaṇu hṛsvaparimāṇaṃ parimaṇḍalāt paramāṇoraparimaṇḍalaṃ jāyata evaṃ cetanādbrahmaṇo 'cetanaṃ jaganniṣpadyata iti sūtrayojanā / bhāṣye paramāṇuguṇaviśeṣastviti / pārimāṇḍalyagrahaṇamupalakṣaṇam / na dvyaṇuke 'ṇutvamapi pāramāṇuvarti pārimāṇḍalyamārabhate, tasya hi dvitvasaṃkhyāyonitvādityapi draṣṭavyam / hṛsvaparimaṇḍalābhyāmiti sūtraṃ guṇiparaṃ na guṇaparam / yadāhi dve dve dvyaṇuke iti paṭhitavye pramādādekaṃ dvepadaṃ na paṭhitam / evaṃ caturaṇukamityādyupapadyate / itarathā hi dvyaṇukameva tadapi syānna tu mahadityuktam / athavā dve iti dvitve, yathā 'hyekayordvivacanaikavacane'iti / atra hi dvitvekatvayorityarthaḥ / anyathā hyekeṣviti syātsaṃkhyeyānāṃ bahutvāt / tadevaṃ yojanīyam--dvyaṇukādhikaraṇe ye dvitve te yadā caturaṇukamārabhete saṃkhyeyānāṃ caturṇāṃ dvyaṇukānāmārambhakatvāttattadgate dvitvasaṃkhye api ārambhike ityarthaḥ / evaṃ vyavasthitāyāṃ vaiśeṣikaprakriyāyāṃ taddūṣaṇasya vyabhicāra uktaḥ / athāvyavasthitā tathāpi tadavastho vyabhicāra ityāha--yadāpi bahavaḥ paramāṇava iti / nāṇu jāyate no hṛsvaṃ jāyate iti yojanā / codayati--atha manyase virodhinā parimāṇāntareṇa svakāraṇadvāreṇātkrāntatvāditi / pariharati--maivaṃ maṃsthā iti / kāraṇagatā guṇā na kārye samānajātīyaṃ guṇāntaramārabhanta ityetāvataiveṣṭasiddhau na tadhetvanusaraṇe khedanīyaṃ mana ityarthaḥ / api ca satparimāṇāntaramākrāmati notpatteśca prāk parimāṇāntaraṃ saditi kathamākrāmet / naca tatkāraṇamākrāmati / pārimāṇḍalyasyāpi samānajātīyasya kāraṇasyātkramaṇahetorbhāvena samānabalatayobhayakāryānutpādaprasaṅgādityāśayavānāha--naca parimāṇāntarātkrāntatvamiti / naca parimāṇāntarārambhe vyāpṛtatā pārimāṇḍalyādīnām / naca kāraṇabahutvādīnāṃ saṃnidhānamasaṃnidhānaṃ ca pārimāṇḍalyasyetyāha--naca parimāṇāntarārambhe iti / vyabhicārāntaramāha--saṃyogācceti / śaṅkate-dravye prakṛta iti / nirākaroti-na / dṛṣṭānteneti / na cāsmākamayamaniyamaḥ, bhavatāmapītyāha--sūtrakāro 'pīti / sūtraṃ vyācaṣṭe--yathā pratyakṣāpratyakṣayoriti / śeṣamatirohitārtham //11// start bsvbh_2,2.3.12 ubhayathāpi na karmātastadabhāvaḥ | bbs_2,2.12 | paramāṇūnāmādyasya karmaṇaḥ kāraṇābhyupagame 'nabhyupagame vā na karmātastadabhāvastasya dvyaṇukādikrameṇa sargasyābhāvaḥ / athavā yadyaṇusamavāyyadṛṣṭamathavā kṣetrajñasamavāyi, ubhayathāpi tasyācetanasya cetanānadhiṣṭhitasyāpravṛtteḥ karmabhāvo 'tastadabhāvaḥ sargābhāvaḥ / nimittakāraṇatāmātreṇa tvīśvarasyādhiṣṭhātṛtvamupariṣṭānnirākariṣyate / athavā saṃyogotpattyarthaṃ vibhāgotpattyarthamubhayathāpi na karmātaḥ sargahetoḥ saṃyogasyābhāvāt pralayahetorvibhāgasyābhāvāttadabhāvaḥ / tayoḥ sargapralayayorabhāva ityarthaḥ / tadetatsūtraṃ tātparyato vyācaṣṭe--idānīṃ paramāṇukāraṇavādamiti / nirākāryasvarūpamupapattisahitamāha--sa ca vāda iti / svānugataiḥ svasaṃbaddhaiḥ / saṃbandhaścādhāryādhārabhūta ihapratyayahetuḥ samavāyaḥ / pañcamabhūtasyānavayavatvāttānīmāni catvāri bhūtānīti / tatra paramāṇukāraṇavāde idamabhidhīyate sūtram / tatra prathamāṃ vyākhyāmāha--karmavatāmiti / abhighātādītyādigrahaṇena nodanasaṃskāragurutvadravatvāni gṛhyante / nodanasaṃskārāvabhighātena samānayogakṣemau, gurutvadravatve ca paramāṇugate sadātane iti karmasātatyaprasaṅgaḥ / dvitīyaṃ vyākhyānamāśaṅkāpūrvamāha--athādṛṣṭaṃ dharmādharmau / ādyasya karmaṇa iti / ātmanaśca kṣetrajñasyaanutpannacaitanyasyeti / adṛṣṭavatā puruṣeṇeti / saṃyuktasamavāyasaṃbandha ityarthaḥ / saṃbandhasya sātatyāditi / yadyapi paramāṇukṣetrajñayoḥ saṃyogaḥ paramāṇukarmajastathāpi tatpravāhasya sātatyamiti bhāvaḥ / sarvātmanā cedupacayābhāvaḥ / ekadeśena hi saṃyoge yāvaṇvorekadeśau nirantarau tābhyāmanye ekadeśāḥ saṃyogenāvyāptā iti prathamopapadyate / sarvātmanā tu nairantarye paramāṇāvekasmin paramāṇvāntarāṇyapi saṃmāntīti na prathamā syādityarthaḥ / śaṅkate--yadyapi niṣpradeśāḥ paramāṇavastathāpi saṃyogastayoravyāpyavṛttirevaṃsvabhāvatvāt / kaiṣā vācoryuktirniṣpradeśaṃ saṃyogo na vyāpnotīti / eṣaiva vācoryuktiryadyathā pratīyate tattathābhyupeyata iti / tāmimāṃ śaṅkāṃ sūddhārāmāha--paramāṇūnāṃ kalpitā iti / nahyasti saṃbhavo niravayava ekastadaiva tenaiva saṃyuktaścāsaṃyuktaśceti, bhāvābhāvayorekasminnadvaye virodhāt / avirodhe vā na kvacidapi virodho 'vakāśamāsādayeta / pratītistu pradeśakalpanayāpi kalpyate / tadidamuktam--kalpitāḥ pradeśāḥ iti / tathā ca sūddhāreyamiti tāmuddharati--kalpitānāmavastutvāditi / tṛtīyāṃ vyākhyāmāha--yathā cādisarga iti / nanvabhighātanodanādayaḥ pralayārambhasamaye kasmādvibhāgārambhakakarmahetavo na saṃbhavantyata āha--nahi tatrāpi kiñcinniyatamiti / saṃbhavantyabhighātādayaḥ kadācit kvacit / na tvaparyāyeṇa sarvasmin / niyamahetorabhāvādityarthaḥ / na pralayaprasiddhyarthamiti / yadyapi śarīrādipralayārambhe 'sti duḥkhabhogastathāpyasau pṛthivyādipralaye nāstītyabhipretyedamuditamiti mantavyam //12// start bsvbh_2,2.3.13 samavāyābhyupagamācca sāmyādanavasthiteḥ | bbs_2,2.13 | vyācaṣṭe--samavāyābhyupagamācceti / na tāvat svatantraḥ samavāyo 'tyantaṃ bhinnaḥ samavāyibhyāṃ samavāyinau ghaṭayitumarhatyatiprasaṅgāt / tasmādanena samavāyisaṃbandhinā satā samavāyinau ghaṭanīyau, tathā ca samavāyasya saṃbandhāntareṇa samavāyisaṃbandhe 'bhyupagamyamāne 'navasthā / athāsau saṃbandhibhyāṃ saṃbandhe na saṃbandhāntaramapekṣate saṃbandhisaṃbandhanaparamārthatvāt / tathāhi--nāsau bhinne 'pi saṃbandhinirapekṣo nirūpyate / na ca tasmin sati samabanghināvasaṃbanghinau bhavataḥ / tasmāt svabhāvādeva samavāyaḥ samavāyinorna saṃbandhāntareṇeti nānavastheti codayati--nanvihapratyayagrāhyā iti / pariharati--netyucyate / saṃyogo 'pyevamiti / tathāhi--saṃyogo 'pi saṃbandhisaṃbandhanaparamārthaḥ / naca bhinno 'pi saṃyogibhyāṃ vinā nirūpyate / naca tasmin sati saṃyogināvasaṃyoginau bhavata iti tulyacarcaḥ / yadyucyeta guṇaḥ saṃyogaḥ, naca dravyāsamaveto guṇo bhavati, na cāsya samavāyaṃ vinā samavetatvaṃ, tasmātsaṃyogasyāsti samavāya iti śaṅkāmapākaroti---naca guṇatvāditi / yadyasamavāye 'syāguṇatvaṃ bhavati kāmaṃ bhavatu na naḥ kācitkṣatiḥ, tadidamuktam--guṇaparibhāṣāyāśceti / paramārthatastu dravyāśrayītyuktam / tacca vināpi samavāyaṃ svarūpataḥ saṃyogasyopapadyata eva / naca kāryatvātsamavāyyasamavāyikāraṇāpekṣitayā saṃyogaḥ samavāyīti yuktam, ajasaṃyogasyātathātvaprasaṅgāt / api ca samavāyasyāpi saṃbandhyadhīnasadbhāvasya saṃbandhinaścaikasya dvayorvā vināśitvena vināśitvātkāryatvam / nahyasti saṃbhavo guṇo vā guṇaguṇinau vāvayavo vāvayavāvayavinau vā na sto 'pyasti ca tayoḥ saṃbandha iti / tasmāt kāryaḥ samavāyaḥ / tathā ca yathaiṣa nimittakāraṇamātrādhīnotpāda evaṃ saṃyogo 'pi / atha samavāyo 'pi samavāyyasamavāyikāraṇe apekṣate tathāpi saivānavastheti / tasmātsamavāyavat saṃyogo 'pi na saṃbandhāntaramapekṣate / yadyucyeta saṃbandhināvasau ghaṭayati nātmānamapi saṃbandhibhyāṃ, tat kimasāvasaṃbaddha eva saṃbandhibhyām, evaṃ cedatyantabhinno 'saṃbaddhaḥ kathaṃ saṃbandhinau saṃbandhayet / saṃbandhane vā himavadvindhyāvapi saṃbandhayet / tasmātsaṃyogaḥ saṃyoginoḥ samavāyena saṃbaddha iti vaktavyam / tadetatsamavāyasyāpi samavāyisaṃbandhe samānamanyatrābhiniveśāt / tathā cānavastheti bhāvaḥ //13// start bsvbh_2,2.3.14 nityameva ca bhāvāt | bbs_2,2.14 | pravṛtterapravṛtterveti śeṣaḥ / atirohitārthamasya bhāṣyam //14// start bsvbh_2,2.3.15 rūpādimattvācca viparyayo darśanāt | bbs_2,2.15 | yat kila bhūtabhautikānāṃ mūlakāraṇaṃ tadrūpādimān paramāṇurnitya iti bhavadbhirabhyupeyate, tasya cedrūpādimattvamabhyupeyeta paramāṇutvanityatvaviruddhe sthaulyānityatve prasajyeyātāṃ, so 'yaṃ prasaṅga ekadharmābhyupagame dharmāntarasya / niyatā prāptirhi prasaṅgalakṣaṇaṃ, tadanena prasaṅgena jagatkāraṇaprasiddhaye pravṛttaṃ sādhanaṃ rūpādimannityaparamāṇusiddheḥ pracyāvya brahmagocaratāṃ nīyate / tadetadvaiśeṣikābhyupagamopanyāsapūrvakamāha--sāvayavānāṃ dravyāṇāmiti / paramāṇunityatvasādhanāni ca teṣāmupanyasya dūṣayati--yacca nityatve kāraṇamiti / saditi prāgabhāvādvyavacchinatti / akāraṇavaditi ghaṭādeḥ / yadapi nityatve dvitīyamiti / labdharūpaṃ hi kvacit kiñcidanyatra niṣidhyate / tenānityamiti laukikena niṣedhenānyatra nityatvasadbhāvaḥ kalpanīyaḥ, te cānye paramāṇava iti / tanna / ātmanyapi nityatvopapatteḥ / vyapadeśasya ca pratītipūrvakasya tadabhāve nirmūlasyāpi darśanāt / yatheha vaṭe yakṣa iti / yadapi nityatve tṛtīyaṃ kāraṇamavidyeti / yadi satāṃ paramāṇūnāṃ paridṛśyamānasthūlakāryāṇāṃ pratyakṣeṇa kāraṇāgrahaṇamavidyā tayā nityatvam, evaṃ sati dvyaṇukasyāpi nityatvam / athādravyatve satīti viśeṣyetatathā sati na dvyaṇuke vyabhicāraḥ, tasyānekadravyatvenāvidyamānadravyatvānupapatteḥ / tathāpyakāraṇavattvameva nityatānimittamāpadyeta,yato 'dravyatvamavidyamānakāraṇabhūtadravyatvamucyate, tathā ca punaruktamityāha--tasya ceti / api cādravyatve sati sattvādityata eveṣṭārthasiddheravidyeti vyartham / athāvidyāpadena dravyavināśakāraṇadvayāvidyamānatvamucyate, dvividho hi dravyanāśaheturavayavavināśo 'vayavavyatiṣaṅgavināśaśca, tadubhayaṃ paramāṇau nāsti, tasmānnityaḥ paramāṇuḥ / naca sukhādibhirvyabhicāraḥ, teṣāmadravyatvādityāha--athāpīti / nirākaroti--nāvaśyamiti / yadi hi saṃyogasacivāni bahūni dravyāṇi dravyāntaramārabheranniti prakriyā sidhyet sidhyet dravyadvayameva(?)tadvināśakāraṇamiti / natvetadasti, dravyasvarūpāparijñānāt / na tāvat tantvādhārastadvyatiriktaḥ paṭo nāmāsti yaḥ saṃyogasacivaistantubhirārabhyetetyuktamadhastāt / ṣaṭpadārthāśca dūṣayannagre vakṣyati / kintu kāraṇamevaviśeṣavadavasthāntaramāpadyamānaṃ kāryaṃ, tacca sāmānyātmakam / tathāhi--mṛdvā suvarṇaṃ vā sarveṣu ghaṭarucakādiṣvanugataṃ sāmānyamanubhūyate / na caite ghaṭarucakādayo mṛtsuvarṇābhyāṃ vyatiricyanta ityuktam / agre ca vakṣyāmaḥ / tasmānmṛtsuvarṇe eva tena tenākāreṇa pariṇamamāne ghaṭa iti ca rucaka iti ca kapālaśarkarākaṇamiti ca śakalakaṇikācūrṇamiti ca vyākhyāyete / tatra tatropādānayormṛtsuvarṇayoḥ pratyabhijñānāt / na tu ghaṭādayo vā kapālādiṣu kapālādayo vā ghaṭādiṣu ca rucakādayo vā śakalādiṣu śakalādayo vā rucakādiṣu pratyabhijñāyante yatra kāryakāraṇabhāvo bhavet / na ca vinaśyantameva ghaṭakṣaṇaṃ pratītya kapālakṣaṇo 'nupādāna evotpadyate tatkimupādānapratyabhijñāneneti vaktavyam, etasyā api vaināśikaprakriyāyā upariṣṭānnirākariṣyamāṇatvāt / tasmādupajanāpāyadharmāṇo viśeṣāvasthāḥ sāmānyasyopādeyāḥ, sāmānyātmā tūpādānam / evaṃ vyavasthite yathā suvarṇadravyaṃ kāṭhinyāvasthāmapahāya dravāvasthayā pariṇataṃ, na ca tatrāvayavavibhāgaḥ sannapi dravatve kāraṇaṃ, paramāṇūnāṃ bhavanmate tadabhāvena dravatvānupapatteḥ, tasmādyathā paramāṇu dravyamagnisaṃyogātkāṭhinyamapahāya dravatvenā pariṇamate, naca kāṭhinyadravatve parimāṇoradhiricyete, evaṃ mṛdvā suvarṇaṃ vā sāmānyaṃ piṇḍivasthāmapahāya kulālahemakārādi vyāpārādghaṭarucakīdyavasthāmāpadyate / na tvavayavavināśāttatsaṃyogavināśādvā vinaṣṭumarhanti ghaṭarucakādayaḥ / nahi kapālādayo 'syopādānaṃ tatsaṃyogo vāsamavāyikāraṇamapi tu sāmānyamupādānaṃ, tacca nityam / naca tatsaṃyogasacivamekatvāt, saṃyogasya dviṣṭhatvenaikasminnabhāvāt / tasmātsāmānyasya paramārthasato 'nirvācyā viśeṣāvasthāstadadhiṣṭhānā bhujaṅgādaya iva rajjvādyupādānāṃ upajanāpāyadharmāṇa iti sāṃpratam / prakṛtamupasaṃharati-tasmāditi //15// start bsvbh_2,2.3.16 ubhayathā ca doṣāt | bbs_2,2.16 | anubhūyate hi pṛthivī gandharūparasasparśātmikā sthūlā, āpo rasarūpasparśātmikāḥ sūkṣmāḥ, rūpasparśātmakaṃ tejaḥ sūkṣmataraṃ, sparśātmako vāyuḥ sūkṣmatamaḥ / purāṇe 'pi smaryate- 'ākāśaṃ śabdamātraṃ tu sparśamātraṃ samāviśat / dviguṇastu tato vāyuḥ śabdasparśātmako 'bhavat //1// rūpaṃ tathaivāviśataḥ śabdasparśaguṇāvubhau / triguṇastu tato vahniḥ sa śabdasparśavān bhavet //2// śabdaḥ sparśaśca rūpaṃ ca rasamātraṃ samāviśat / tasmāccaturguṇā āpo vijñeyāstu rasātmikāḥ //3// śabdaḥ sparśaśca rūpaṃ ca rasaścedgandhamāviśat / saṃhatān gandhamātreṇa tānācaṣṭe mahīmimām //4// tasmātpañcaguṇā bhūmiḥ sthūlā bhūteṣu dṛśyate / śāntā ghorāśca mūḍhāśca viśeṣāstena te smṛtāḥ //5// parasparānupraveśāddhārayanti parasparam / 'tena gandhādayaḥ parasparaṃ saṃhanyamānāḥ pṛthivyādayaḥ / tathā ca yathāyathā saṃhanyamānānāmupacayastathātathā saṃhatasya sthaulyaṃ, yathāyathāpacayastathātathā saukṣmyatāratamyaṃ, tadevamanubhavāgamābhyāmavasthitamarthaṃ vaiśeṣikairanicchadbhirapyaśakyāpahnavamāha-gandheti / astu tāvacchabdo vaiśeṣikaistasya pṛthivyādiguṇatvenānabhyupagamāditi catvāri bhūtāni catustridvyekaguṇānyudāhṛtavān / anubhavāgamasiddhamarthamuktvā vikalpya dūṣayati-tadvat / sthūlapṛthivyādivat / paramāṇavo 'pīti / upacitaguṇānāṃ mūrtyupacayāt upacitasaṃhanyamānānāṃ saṃghātopacayāt / aparamāṇutvaprasaṅgaḥ sthūlatvāditi / yastu brūte na gandhādisaṃghātaḥ paramāṇurapi tu gandhādyāśrayo dravyaṃ, naca gandhādīnāṃ tadāśrayāṇāmupacaye 'pi dravyasyopacayo bhavitumarhatyanyatvāditi, taṃ pratyāha-na cāntareṇāpi mūrtyupacayaṃ dravyasvarūpopacayamityarthaḥ / kutaḥ / kāryeṣu bhūteṣu guṇopacaye mūrtyupacayadarśanāt / natāvat paramāṇavo rūpato gṛhyante kintu kāryadvārā, kāryaṃ ca na gandhādibhyo bhinnaṃ, yadā na tadādhāratayā gṛhyate 'pi tu tadātmakatayā, tathā ca teṣāmupacaye tadupacitaṃ dṛṣṭamiti paramāṇubhirapi tatkāraṇairevaṃ bhavitavyaṃ, tathā cāparamāṇutvaṃ sthūlatvādityarthaḥ / dvitīyaṃ vikalpaṃ dūṣayati-akalpyamāne tūpacitāpacitaguṇatva iti / atha sarve caturguṇā iti / yadyapyasmin kalpe sarveṣāṃ sthaulyaprasaṅgastathāpyatisphuṭatayopekṣya dūṣayati-tato 'psvapīti / vāyo rūpavattvena cākṣuṣatvaprasaṅga ityapi draṣṭavyam //16// start bsvbh_2,2.3.17 aparigrahāc cātyantam anapekṣā | bbs_2,2.17 | nigadavyākhyātena bhāṣyeṇa vyākhyātam / saṃpratyutsūtraṃ bhāṣyakṛdvaiśeṣikatantraṃ dūṣayati-api ca vaiśeṣikā iti / dravyādhīnatvaṃ dravyādhīnanirūpaṇatvam / na hi yathā gavāśvamahiṣamātaṅgāḥ parasparānadhīnanirūpaṇāḥ svatantrā nirūpyante, vanhyādyanadhīnotpattayo vā dhūmādayo yathā vanhyādyanadhīnanirūpaṇāḥ svatantrā nirūpyante, evaṃ guṇādayo na dravyādyanadhīnanirūpaṇāḥ, api tu yadā yadā nirūpyante tadā tadā tadākāratayaiva prathante na tu prathāyāmeṣāmasti svātantryaṃ, tasmānnātiricyante dravyādapi tu dravyameva sāmānyarūpaṃ tathā tathā prathata ityarthaḥ / dravyakāryatvamātraṃ guṇādīnāṃ dravyādhīnatvamiti manvānaścodayati--nanvagneranyasyāpīti / pariharati-bhedapratīteriti / na tadadhīnotpādatāṃ tadadhīnatvamācakṣmahe kintu tadākāratāṃ, tathā ca na vyabhicāra ityarthaḥ / śaṅkate-guṇānāṃ dravyādhīnatvaṃ dravyaguṇayorayutasiddhatvāditi yadyucyeta / yatra hi dvāvākāriṇau vibhinnābhyāmākārābhyāmavagamyete tau saṃbaddhāsaṃbaddhau vā vaiyadhikaraṇyena pratibhāsete, yatheha kuṇḍe dadhi yathā vā gauraśva iti, na tathā guṇakarmasāmānyaviśeṣasamavāyāḥ, teṣāṃ dravyakāratayākārāntarāyogena dravyādākāriṇo 'nyatvenākāritayā vyavasthānābhāvāt seyamayutasiddhiḥ / tathā ca sāmānādhikaraṇyena prathetyarthaḥ / tāmimāmayutasiddhiṃ vikalpya dūṣayati--tatpunarayutasiddhatvamiti / tatrāpṛthagdeśatvaṃ tadabhyupagamena virudhyata ityāha--apṛthagdeśatva iti / yadi tu saṃyoginoḥ kāryayoḥ saṃbandhibhyāmanyadeśatve yutasiddhistato 'nyāyutasiddhiḥ, nityayostu saṃyoginordvayoranyatarasya vā pṛthaggatimattvaṃ yutasiddhistato 'nyāyutasiddhiḥ, tathā cākāśaparamāṇvoḥ paramāṇvośca saṃyuktayoryutasiddhiḥ siddhā bhavati / guṇaguṇinośca śauklyapaṭayorayutasiddhiḥ siddhā bhavati / nahi tatra śauklyapaṭābhyāṃ saṃbandhibhyāmanyadeśau śauklyapaṭau / satyapi paṭasya tadanyatantudeśatve śauklyasya saṃbandhipaṭadeśatvāt / tanna / nityayorātmākāśayorajasaṃyoge ubhayasyā api yutasiddherabhāvāt / na hi tayoḥ pṛthagāśrayāśritatvamanāśrayatvāt / nāpi dvayoranyatarasya vā pṛthaggatimattvamūrtatvenobhayorapi niṣkriyatvāt / na cājasaṃyogo nāsti tasyānumānasiddhatvāt / tathāhi--ākāśamātmasaṃyogi, mūrtadravyasaṅgitvāt, ghaṭādivadityanumānam / pṛthagāśrayāśrayitvapṛthaggatimattvalakṣaṇayutasiddheranyā tvayutasiddhiryadyapi nābhyupetavirodhamāvahati tathāpi na sāmānādhikaraṇyaprathāmupapādayitumarhati / evaṃ lakṣaṇe 'pi hi samavāye guṇaguṇinorabhyupagamyamāne saṃbaddhe iti pratyayaḥ syānna tādātmyapratyayaḥ / asya copapādanāya samavāya āsthīyate bhavadbhiḥ / sa cedāsthito 'pi na pratyayamimamupapādayet kṛtaṃ tatkalpanayā / na ca pratyakṣaḥ sāmānādhikaraṇyapratyayaḥ samavāyagocaraḥ, tadviruddhārthatvāt / tadgocaratve hi paṭe śukla ityevamākaraḥ syānna tu paṭaḥ śukla iti / naca śuklapadasya guṇaviśiṣṭaguṇiparatvādevaṃ pratheti sāṃpratam / nahi śabdavṛttyanusāri pratyakṣam / nahyagnirmāṇavaka ityupacaritāgnibhāvo māṇavakaḥ pratyakṣeṇa dahanātmanā prathate / na cāyamabhedavibhramaḥ samavāyanibandhano bhinnayorapīti vācyam, guṇādisadbhāve tadbhede ca pratyakṣānubhavādanyasya pramāṇasyābhāvāttasya ca bhrāntatve sarvābhāvaprasaṅgāt / tadāśrayasya tu bhedasādhanasya tadviruddhatayotthānāsaṃbhavāt / tadidamuktam--tasya tādātmyenaiva pratīyamānatvāditi / api cāyutasiddhaśabdo 'pṛthagutpattau mukhyaḥ, sā ca bhavanmate na dravyaguṇayorasti, dravyasya prāksiddherguṇasya ca paścādutpatteḥ, tasmānmithyāvādo 'yamityāha--yutasiddhayoriti / atha bhavatu kāraṇasya yutasiddhiḥ, kāryasya tvayutasiddhi kāraṇātirekeṇābhāvādityāśaṅkyānyathā dūṣayati--evamapīti / saṃbandhidvayādhīnasadbhāvo hi saṃbandho nāsatyekasminnapi saṃbandhini bhavitumarhati / naca samavāyo nityaḥ svatantra iti coktamadhastāt / naca kāraṇasamavāyādananyā kāryasyotpattiriti śakyaṃ vaktum, evaṃ hi sati samavāyasya nityatvābhyupagamāt kāraṇavaiyarthyaprasaṅgaḥ / utpattau ca samavāyasya saiva kāryasyāstu kiṃ samavāyena / siddhayostu saṃbandhe yutasiddhiprasaṅgaḥ / na cānyāyutasiddhiḥ saṃbhavatītyetaduktam / tataśca yaduktaṃ vaiśeṣikairyutasiddhyabhāvāt / kāryakāraṇayoḥ saṃyogavibhāgau na vidyate itīdaṃ duruktaṃ syāt / yutasiddhyabhāvasyaivābhāvāt / etenāprāptisaṃyogau yutasiddhirityapi lakṣaṇamanupapannam / mā bhūdaprāptiḥ kāryakāraṇayoḥ, prāptistvanayoḥ saṃyoga eva kasmānna bhavati, tatrāsyā asaṃyogatvāyānyāyutasiddhirvaktavyā / tathā ca saivocyatāṃ kimanayā parasparāśrayadoṣagrastayā / na cānyā saṃbhavatītyuktam / yadyucyetāprāptipūrvikā prāptiranyatarakarmajobhayakarmajā vā saṃyogaḥ, yathā sthāṇuśyenayormallayorvā / naca tantupaṭayoḥ saṃbandhastathā, utpannamātrasyaiva paṭasya tantusaṃbandhāt / tasmātsamavāya evāyamityata āha--yathā cotpannamātrasyeti / saṃyogajo 'pi hi saṃyogo bhavadbhirabhyupeyate na kriyāja evetyarthaḥ / na cāprāptipūrvikaiva prāptiḥ saṃyogaḥ, ātmākāśasaṃyoge nitye tadabhāvāt, kāryasya cotpannamātrasyaikasmin kṣaṇe kāraṇaprāptivirahācceti / api ca saṃbandhirūpātirikte saṃbandhe siddhe tadavāntarabhedāya lakṣaṇabhedo 'nuśrīyeta sa eva tu saṃbandhyatirikto 'siddhaḥ, uktaṃ hi parastādatiriktaḥ saṃbandhibhyāṃ saṃbandho 'saṃbaddho na saṃbandhinau ghaṭayitumiṣṭe / saṃbandhisaṃbandhe cānavasthitiḥ / tasmādupapattyanubhavābhyāṃ na kāryasya kāraṇādanyatvam, api tu kāraṇasyaivāyamanirvācyaḥ pariṇāmabheda iti / tasmāt kāryasya kāraṇādanatirekān kiṃ kena saṃbaddhaṃ, saṃyogasya ca saṃyogibhyāmanatirekāt kastayoḥ saṃyoga ityāha--nāpi saṃyogasyeti / vicārāsahatvenānirvācyatāmasyāparibhāvayannāśaṅkate--saṃbandhiśabdapratyavyatirekeṇeti / nirākaroti--na / ekatve 'pi svarūpabāhyarūpāpekṣayeti / tattadanirvacanīyānekaviśeṣāvasthābhedāpekṣayaikasminnapi nānābuddhivyapadeśopapattiriti / yathaiko devadattaḥ svagataviśeṣāpekṣayā manuṣyo brāhmaṇo 'vadātaḥ, svagatāvasthābhedāpekṣayā bālo yuvā sthaviraḥ, svakriyābhedāpekṣayā śrotriyaḥ, parāpekṣayā tu pitā putraḥ pautro bhrātā jāmāteti / nidarśanāntaramāha--yathā caikāpi satī rekheti / dārṣṭāntike yojayati--tathā saṃbandhinoriti / aṅgulyornairantaryaṃ saṃyogaḥ, dadhikuṇḍayorauttarādharyaṃ saṃyogaḥ / kāryakāraṇayostu tādātmye 'pyanirvācyasya kāryasya bhedaṃ vivakṣitvāsaṃbandhinorityuktam / nāpi saṃbandhiviṣayatve saṃbandhaśabdapratyayayoḥ ityetadapyanirvācyabhedābhiprāyam / apicādṛṣṭavatkṣetrasaṃyogāt paramāṇumanasoścādyaṃ karma bhavadbhiriṣyate / 'agnerūrdhvajvalanaṃ vāyostiryakpavanamaṇumanasoścādyaṃ karmetyadṛṣṭakāritāni'iti vacanāt / na cāṇumanasorātmānāpradeśena saṃyogaḥ saṃbhavati / saṃbhave cāṇumanasorātmavyāpitvāt paramamahattvenānaṇutvaprasaṅgāt / naca pradeśavṛttiranayorātmanā saṃyogo 'pradeśatvādātmanaḥ, kalpanāyāśca vastutattvavyavasthāpanāsahatvādatiprasaṅgādityāha--tathāṇvātmamanasāmiti / kiñcānyat dvābhyāmaṇubhyāṃ kāraṇābhyāṃ sāvayavasya kāryasyadvyaṇukasyākāśeneva saṃśleṣānupapattiḥ / saṃśleṣaḥ saṃgraho yata ekasaṃbandhyākarṣe saṃbandhyantarākarṣo bhavati tasyānupapattiriti / ata eva saṃyogādanyaḥkāryakāraṇadravyayorāśrayāśritabhāvo 'nyathā nopapadyata ityavaśyaṃ kalpanīyaḥ samavāya iti cet / nirākaroti--na / kutaḥ / itaretarāśrayatvāt / tadvibhajate--kāryakāraṇayorhīti / kiñcānyat / paramāṇūnāmiti / ye hi paricchinnāste sāvayavāḥ, yathā ghaṭādayaḥ / tathā ca paramāṇavaḥ, tasmātsāvayavā anityāḥ syuḥ / aparicchinnatve cākāśādivat paramāṇutvavyāghātaḥ śaṅkate--yāṃstvamiti / nirākaroti--na / sthūleti / kiṃ sūkṣmatvāt paramāṇavo na vinaśyantyatha niravayavatayā tatra pūrvasmin kalpe idamuktam--vastubhūtāpīti / bhavanmate uttaraṃ kalpamāśaṅkya nirākaroti--vinaśyanto 'pyavayavavibhāgeneti / yathā hi ghṛtasuvarṇādīnāmavibhajyamānāvayavānāmapīti / yathā hi piṣṭapiṇḍo 'vinaśyadavayavasaṃyoga eva prathate, prathamānaścāśvaśaphākāratāṃ nīyamānaḥ puroḍāśatāmāpadyate, tatra piṇḍo naśyati puroḍāśaścotpadyate, nahi tatra piṇḍāvayavasaṃyogā vinaśyanti, api tu saṃyuktā eva santaḥ paraṃ prathanena nudyamānā adhikadeśavyāpakā bhavanti, evamagnisaṃyogena suvarṇadravyāvayavāḥ saṃyuktā eva santo dravībhāvamāpadyante, natu mitho vibhajyante / tasmādyathāvayavasaṃyogavināśāvantareṇāpi suvarṇapiṇḍo vinaśyati, saṃyogāntarotpādamantareṇa ca suvarṇe drava upajāyate, evamantareṇāpyavayavasaṃyogavināśaṃ paramāṇavo vinaṅkṣyantyanye cotpatsyanta iti sarvamavadātam //17// start bsvbh_2,2.4.18 samudāya ubhayahetuke 'pi tadaprāptiḥ | bbs_2,2.18 | avāntarasaṃgatimāha-- vaiśeṣikarāddhānta iti / vaiśeṣikāḥ khalvardhavaināśikāḥ / te hi paramāṇvākāśādikkālātmamanasāṃ ca sāmānyaviśeṣasamavāyānāṃ ca guṇānāṃ ca keṣāñcinnityatvamabhyupetya śeṣāṇāṃ niranvayavināśamupayanti, tena ter'dhavaināśikāḥ / tena tadupanyāso vaināśikatvasāmyena sarvavaināśikān smārayatīti tadanantaraṃ vaināśikamatanirākaraṇamiti / ardhavaināśikānāṃ sthirabhāvavādīnāṃ samudāyārambha upapadyetāpi, kṣaṇikabhāvavādīnāṃ tvasau dūrāpeta ityupapādayiṣyāmaḥ / tenanatarām ityuktam / tadidaṃ dūṣaṇāya vaināśikamatamupanyasituṃ tatprakārabhedānāha--sa ca bahuprakāra iti / vādivaicitryāt khalu, kecitsarvāstitvameva rāddhāntaṃ pratipadyante kecijjhānamātrāstitvam / kecitsarvaśūnyatām / atha tvatrabhavatāṃ sarvajñānāṃ tattvapratipattibhedo na saṃbhavati, tattvasyaikarūpyādityetadaparitoṣeṇāha--vineyabhedādvā / hīnamadhyamotkṛṣṭadhiyo hi śiṣyā bhavanti / tatra ye hīnamatayaste sarvāstitvavādena tadāśayānurodhācchūnyatāyāmavatāryante / ye tu madhyamāste jñānamātrāstitvena śūnyatāyāmavatāryante / ye tu prakṛṣṭamatayastebhyaḥ sākṣādeva śūnyatātattvaṃ pratipādyate / yathoktaṃ bodhicittavivaraṇe--deśanā lokanāthānāṃ sattvāśayavaśānugāḥ / bhidyante bahudhā loka upāyairbahubhiḥ punaḥ //1// gambhīrottānabhedena kvaciccobhayalakṣaṇā / bhinnāpi deśanābhinnā śūnyatādvayalakṣaṇā //2// iti / yadyapi vaibhāṣikasautrāntikayoravāntaramatabhedo 'sti, tathāpi sarvāstitāyāmasti saṃpratipattirityekīkṛtyopanyāsaḥ / tathā ca tritvamupapannamiti / pṛthivī svarasvabhāvā, āpaḥ snehasvabhāvāḥ, agniruṣṇasvabhāvaḥ, vāyurīraṇasvabhāvaḥ / īraṇaṃ preraṇam / bhūtabhautikānuktvā cittacaittikānāha--tathā rūpeti / rūpyante ebhiriti rūpyanta iti ca vyutpatyā saviṣayāṇīndriyāṇi rūpaskandhaḥ / yadyapi rūpyamāṇāḥ pṛthivyādayo bāhyāstathāpi kāyasthatvādvā indriyasaṃbandhādvā bhavantyādhyātmikāḥ / vijñānaskandho 'hamityākāro rūpādiviṣaya indriyādijanyo vā daṇḍāyamānaḥ / vedanāskandho yā priyāpriyānubhayaviṣayasparśe suḥkhaduḥkhatadrahitaviśeṣāvasthā cittasya jāyate sa vedanāskandhaḥ / saṃjñāskandhaḥ savikalpapratyayaḥ saṃjñāsaṃsargayogyapratibhāsaḥ, yathā ḍitthaḥ kuṇḍalī gauro brāhmaṇo gacchatītyevañjātīyakaḥ / saṃskāraskandho rāgādayaḥ kleśāḥ, upakleśāśca madamānādayaḥ, dharmādharmau ceti / tadeteṣāṃ samudāyaḥ pañcaskandhī / tasminnubhayahetuke 'pīti / bāhye pṛthivyā dvyaṇuhetuke bhūtabhautikasamudāye, rūpavijñānādiskandhahetuke ca samudāya ādhyātmike 'bhipreyamāṇe tadaprāptistasya samudāyasyāyuktatā / kutaḥ / samudāyināmacetanatvāt / cetano hi kulālādiḥ sarvaṃ mṛddaṇḍādyupasaṃhṛtya samudāyātmakaṃ ghaṭamāracayan dṛṣṭaḥ / nahyasati mṛddaṇḍādivyāpāriṇī viduṣi kulāle svayamacetanā mṛddaṇḍādayo vyāpṛtya jātu ghaṭamāracayanti / na cāsati kuvinde tantuvemādayaḥ paṭaṃ vayante / tasmāt kāryotpādastadanuguṇakāraṇasamavadhānādhīnastadabhāve na bhavati / kāryotpādānuguṇaṃ ca kāraṇasamavadhānaṃ cetanaprekṣādhīnamasatyāṃ cetanaprekṣāyāṃ na bhavitumutsahata iti kāryotpattiścetanaprekṣādhīnatvavyāptā vyāpakaviruddhopalabdhyā cetanānadhiṣṭhitebhyaḥ kāraṇebhyo vyāvartamānā cetanādhiṣṭhitatva evāvatiṣṭhata iti pratibandhasiddhiḥ / yadyucyeta addhā cetanādhīnaiva kāryotpattiḥ, asti tu cittaṃ cetanaṃ, taddhīndriyādiviṣayasparśe satyabhijvalat tatkāraṇacakraṃ yathāyathā kāryāya paryāptaṃ tathātathā prakāśayadacetanāni kāraṇānyadhiṣṭhāya kāryamabhinirvartayatīti, tatrāha--cittābhijvalanasya ca samudāyasidydhadhīnatvāt / na khalu bāhyābhyantarasamudāyasiddhimantareṇa cittābhijvalanaṃ, tatastu tāmicchan duruttaramitaretarāśrayamāviśediti / na ca prāgbhavīyā cittābhidīptiruttarasamudāyaṃ ghaṭayati / ghaṭanasamaye tasyāścirātītatvena sāmarthyavirahāt / asmadrāddhāntavadanyasyacetanasya bhoktuḥ praśāsiturvā sthirasya saṃghātakarturanabhyupagamāt / kāraṇavinyāsabhedaṃ hi vidvān kartā bhavati / na cānvayavyatirekāvantareṇa tadvinyāsabhedaṃ veditumarhati / naca sakṣaṇiko 'nvayavyatirekakālānavasthāyī jñātumanvayavyatirekāvutsahate / ata uktam--sthirasyeti / yadyucyeta asamavahitānyeva kāraṇāni kāryaṃ kariṣyanti parasparānapekṣāṇi, kṛtamatra samavadhāyayitrā cetanenetyata āha--nirapekṣapravṛttyabhyupagame ceti / yadyucyate astyālayavijñānamahaṅkārāspadaṃ pūrvāparānusaṃdhātṛ, tadeva kāraṇānāṃ pratisaṃdhātṛ bhaviṣyatīti, tatrāha--āśayasyāpīti / yat khalvekaṃ yadi sthiramāsthīyeta tato nāmāntareṇātmaiva / atha kṣaṇikaṃ, tata uktadoṣāpattiḥ / naca tatsaṃtānastasyānyatve nāmāntareṇātmābhyupagato 'nanyatve ca vijñānameva, tacca kṣaṇikamevetyuktadoṣāpattiḥ / āśerate 'smin karmānubhavavāsanā ityāśaya ālayavijñānaṃ tasya / api ca pravṛttiḥ samudāyināṃ vyāpāraḥ / naca kṣaṇikānāṃ vyāpāro yujyate / vyāpāro hi vyāpāradāśrayastatkāraṇakaśca loke prasiddhaḥ / tena vyāpāravatā vyāpārātpūrvaṃ vyāpārasamaye ca bhavitavyam / anyathā kāraṇatvāśrayatvayorayogāt / na ca samasamayayorasti kāryakāraṇabhāvaḥ / nāpi bhinnakālayorādhārādheyabhāvaḥ / tathā ca kṣaṇikatvahānirityāha--kṣaṇikatvābhyupagamācceti //18// start bsvbh_2,2.4.19 itaretarapratyayatvād iti cen notpattimātranimittatvāt | bbs_2,2.19 | yadyapīti / ayamarthaḥ--saṃkṣepato hi pratītyasamutpādalakṣaṇamuktaṃ buddhena 'idaṃ pratyayaphalam'iti / 'utpādādvā tathāgatānāmanutpādādvā sthitaiṣā dharmāṇāṃ dharmatā' / 'dharmasthititā dharmaniyāmakatā pratītyasamutpādānulomatā'iti / atha punarayaṃ pratītyasamutpādo dvābhyāṃ kāraṇābhyāṃ bhavati hetūpanibandhataśca pratyayopanibandhataśca / sa punardvividho--bāhya ādhyātmikaśca / tatra bāhyasya pratītyasamutpādasya hetūpanibandhaḥ--yadidaṃ bījādaṅkuro 'ṅkurātpatraṃ patrātkāṇḍaṃ kāṇḍānnālo nālādgarbho garbhācchūkaḥ śūkātpuṣpaṃ puṣpātphalamiti / asati bīje 'ṅkuro na bhavati, yāvadasati puṣpe phalaṃ na bhavati / sati tu bīje 'ṅkuro bhavati, yāvat puṣpe sati phalamiti / tatra bījasya naivaṃ bhavati jñānamahamaṅkuraṃ nirvartayāmīti / aṅkurasyāpi naivaṃ bhavati jñānamahaṃ bījena nirvartita iti / evaṃ yāvatpuṣpasya naivaṃ bhavatyahaṃ phalaṃ nirvartayāmīti / evaṃ phalasyāpi naivaṃ bhavatyahaṃ puṣpeṇābhinirvartitamiti / tasmādasatyapi caitanye bījādīnāmasatyapi cānyasminnadhiṣṭhātari kāryakāraṇabhāvaniyamo dṛśyate / ukto hetūpanibandhaḥ / pratyayopanibandhaḥ pratītyasamutpādasyocyate / pratyayo hetūnāṃ samavāyaḥ / hetuṃ hetuṃ pratyayante hetvantarāṇīti, teṣāmayamānānāṃ bhāvaḥ pratyayaḥ / samavāya iti yāvat / yathā ṣaṇṇāṃ dhātūnāṃ samavāyādbījaheturaṅkuro jāyate / tatra ca pṛthivīdhāturbījasya saṃgrahakṛtyaṃ karoti yato 'ṅkuraḥ kaṭhino bhavati, abdhāturbījaṃ snehayati, tejodhāturbījaṃ paripācayati, vāyudhāturbījamabhinirharati yato 'ṅkuro bījānnirgacchati, ākāśadhāturbījasyānāvaraṇakṛtyaṃ karoti, ṛturapi bījasya pariṇāmaṃ karoti, tadeteṣāmavikalānāṃ dhātūnāṃ samavāye bīje rohityaṅkuro jāyate nānyathā / tatra pṛthivīdhātornaivaṃ bhavatyahaṃ bījasya saṃgrahakṛtyaṃ karomīti, yāvadṛtornaivaṃ bhavatyahaṃ bījasya pariṇāmaṃ karomīti / aṅkurasyāpi naivaṃ bhavatyahamebhiḥ pratyayairnirvartita iti / tathādhyātmikaḥ pratītyasamutpādo dvābhyāṃ kāraṇābhyāṃ bhavati hetūpanibandhataḥ pratyayopanibandhataśca / tatrāsya hetūpanibandho yadidamavidyāpratyayāḥ saṃskārā yāvajjātipratyayaṃ jarāmaraṇādīti avidyā cennābhaviṣyannaiva saṃskārā ajaniṣyanta / evaṃ yāvajjātiḥ / jātiścennābhaviṣyannaiva jarāmaraṇādaya utpatsyanta / tatrāvidyāyā naivaṃ bhavatyahaṃ saṃskārānabhinirvartayāmīti / saṃskārāṇāmapi naivaṃ bhavati vayamavidyayā nirvartitā iti / evaṃ yāvajjātyā api naivaṃ bhavatyahaṃ jarāmaraṇādyabhinirvartayāmīti / jarāmaraṇādīnāmapi naivaṃ bhavati vayaṃ jātyādibhirnirvartitā iti / atha ca satsvavidyādiṣu svayamacetaneṣu cetanāntarānadhiṣṭhiteṣvapi saṃskārādīnāmutpattiḥ, bījādiṣviva satsvacetaneṣu cetanāntarānadhiṣṭhiteṣvapyaṅkurādīnām / idaṃ pratītya prāpyedamutpadyata ityetāvanmātrasya dṛṣṭatvāccetanādhiṣṭhānasyānupalabdheḥ / so 'yamādhyātmikasya pratītyasamutpādasya hetūpanibandhaḥ / atha pratyayopanibandhaḥ--pṛthivyaptejovāyvākāśavijñānadhātūnāṃ samavāyādbhavati kāyaḥ / tatra kāyasya pṛthivīdhātuḥ kāṭhinyaṃ nirvartayati / abdhātuḥ snehayati kāyam / tejodhātuḥ kāyasyāśitapīte paripācayati / vāyudhātuḥ kāyasya śvāsādi karoti / ākāśadhātuḥ kāyasyāntaḥ suṣirabhāvaṃ karoti / yastu nāmarūpāṅkuramabhinirvartayati pañcavijñānakāryasaṃyuktaṃ sāsravaṃ ca manovijñānaṃ, so 'yamucyate vijñānadhātuḥ / yadā hyādhyātmikāḥ pṛthivyādidhātavo bhavantyavikalāstadā sarveṣāṃ samavāyādbhavati kāyasyotpattiḥ / tatra pṛthivyādidhātūnāṃ naivaṃ bhavati vayaṃ kāyasya kāṭhinyādi nirvartayāma iti / kāyasyāpi naivaṃ bhavati jñānamahamebhiḥ pratyayairabhinirvartita iti / atha ca pṛthivyādidhātubhyo 'cetanebhyaścetanāntarānadhiṣṭhitebhyo 'ṅkurasyevaṃ kāyasyotpattiḥ / so 'yaṃ pratītyasamutpādo dṛṣṭatvānnānyathayitavyaḥ / tatraiteṣveva ṣaṭsu dhātuṣu yaikasaṃjñā, piṇḍasaṃjñā, nityasaṃjñā, suḥkhasaṃjñā, sattvasaṃjñā, pudgalasaṃjñā, manuṣyasaṃjñā, mātṛduhitṛsaṃjñā, ahaṅkāramamakārasaṃjñā,seyamavidyā saṃsārānarthasaṃbhārasya mūlakāraṇaṃ, tasyāmavidyāyāṃ satyāṃsaṃskārā rāgadveṣamohā viṣayeṣu pravartante / vastuviṣayā vijñaptirvijñānaṃ, vijñānāccatvāro rūpiṇa upādānaskandhāstannāma, tānyupādāya rūpamabhinirvartate / tadaikadhyamabhisaṃkṣipyanāmarūpaṃnirucyate śarīrasyaiva kalalabuddudādyavasthā nāmarūpasaṃmiśritānīndriyāṇiṣaḍāyatanaṃ, nāmarūpendriyāṇāṃ trayāṇāṃ saṃnipātaḥsparśaḥ, sparśādvedanā sukhādikā, vedanāyāṃ satyāṃ kartavyametatsukhaṃ punarmayetyadhyavasānantṛṣṇā bhavati / tataupādānaṃ vākkāyaceṣṭā bhavati / tato bhavo bhavatyasmājjanmeti bhavo dharmādharmau, taddhetukaḥ skandhaprādurbhāvo jātiḥjanma / janmahetukā uttarejarāmaraṇādayaḥ / jātānāṃ skandhānāṃ paripāko jarā / skandhānāṃ nāśo maraṇam / mriyamāṇasya mūḍhasya sābhiṣaṅgasya putrakalatrādāvāntardāhaḥśokaḥ / tadutthaṃ pralapanaṃ hā mātaḥ, hā tāta, hā ca me putrakalatrādītiparidevanā / pañcavijñānakāryasaṃyuktamasādhyanubhavananduḥkham / mānasaṃ ca duḥkhandaurmanasyam / evañjātīyakāścopāyāsta upakleśā gṛhyante / te 'mī parasparahetukāḥ, janmādihetukā avidyādayo 'vidyādihetukāśca janmādayo ghaṭīyantravadaniśamāvartamānāḥ santīti tadetairavidyādibhirākṣiptaḥ saṃghāta iti / tadetaddūṣayati-tanna kutaḥ,utpattimātranimittatvāditi / ayamabhisaṃdhiḥ--yat khalu hetūpanibandhaṃ kāryaṃ tadanyānapekṣaṃ hetumātrādhīnotpādatvādutpadyatāṃ nāma / pañcaskandhasamudāyastu pratyayopanibaddho na hetumātrādhīnotpattiḥ / api tu nānāhetusamavadhānajanmā / na ca cetanamantareṇānyaḥ saṃnidhāpayitāsmi kāraṇānāmityuktam / bījādaṅkurotpatterapi pratyayopanibaddhāyā vivādādhyāsitatvena pakṣanikṣiptatvāt, pakṣeṇa ca vyabhicārodbhāvanāyāmatiprasaṅgena sarvānumānocchedaprasaṅgāt / syādetat / anapekṣā evāntyakṣaṇaprāptāḥ kṣityādayo 'ṅkuramārabhante / teṣāṃ tūpasarpaṇapratyayavaśātparasparasamavadhānam / na caikasmādeva kāraṇātkāryasiddheḥ kimanyaiḥ kāraṇairiti vācyam / kāraṇacakrānantaraṃ kāryotpādāt siddhamityeva nāsti / na caiko 'pitatkāraṇasamarthaṃ ityanya udāsata iti yuktam / nahi te prekṣāvanto yenaivamālocayeyurasmāsu samartha eko 'pi kārye iti kṛtaṃ naḥ saṃnidhineti / kintūpasarpaṇapratyayādhīnaparasparasaṃnidhānotpādā nānutpattuṃ nāpyasaṃnidhātumīśate / tāṃśca sarvānanapekṣān pratītya kāryamapi na notpattumarhati / naca svamahimnā sarve kāryamutpādayanto 'pi nānākāryāṇāmīsate tatraiva teṣāṃ sāmarthyāt / na ca kāraṇabhedāt kāryabhedaḥ, sāmagryā ekatvāt / tadbhedasya ca kāryanānātvahetutvāttathā darśanāt / tanna / yadyantyakṣaṇaprāptā anapekṣāḥ svakāryopajanane, hantānena krameṇa tataḥ pūrve tataḥ pūrve sarva evānapekṣāstattatsvakāryopajanana iti kusūlasthatvāviśeṣe 'pi yena bījakṣaṇena kusūlasthena svakāryakṣaṇaparamparayāṅkurotpattisamartho bījakṣaṇo janayitavyaḥ so 'napekṣa eva bījakṣaṇaḥ svakāryopajanane evaṃ sarva eva tadanantarānantapavartino bījakṣaṇa anapekṣā iti kusūlanihitabīja eva syāt kṛtī kṛṣīvalaḥ kṛtamasya duḥkhabahulena kṛṣikarmaṇā / yena hi bījakṣaṇena svakṣaṇaparamparayāṅkuro janayitavyastasyānapekṣāsau kṣaṇaparamparā kusūla evāṅkuraṃ kariṣyatīti / tasmātparasparāpekṣā evāntyā vā madhyā vā pūrve vā kṣaṇāḥ kāryopajanana iti vaktavyam / yathāhuḥ--'na kiñcidekamekasmātsāmagryāḥ sarvasaṃbhavaḥ'iti / taccedaṃ samavadhānaṃ kāraṇānāṃ vinyāsabhedatatprayojanābhijñaprekṣāvatpūrvakaṃ dṛṣṭamiti nācetanādbhavitumarhati / tadidamuktam--bhavedupapannaḥ saṃghāto yadi saṃghātasya kiñcinnimittamavagamyeteti / itaretarapratyayatve 'pīti / itaretarahetutve 'pītyarthaḥ / uktamabhisaṃdhimavidvān paricodayati--nanvavidyādibhirarthādākṣīpyata iti / pariharati--atrocyate, yadi tāvaditi / kimākṣepa utpādanam, āho jñāpanam / tatra na tāvat kāraṇamanyathānupapadyamānaṃ kāryamutpādayati, kintu svasāmarthyena / tasmājjñāpanaṃ vaktavyam / tathā ca jñāpitasyānyadutpādakaṃ vaktavyam / tacca sthirapakṣe 'pi satyapi ca bhoktaryadhiṣṭhātāraṃ cetanamantareṇa na saṃbhavati kimaṅga, punaḥ kṣaṇikeṣu bhāveṣu / bhokturbhogenāpi kadācidākṣipyeta saṃghātaḥ, sa tu bhoktāpi nāstīti dūrotsāritatvaṃ darśayati--bhoktṛrahiteṣviti / api ca bahava upakāryopakārakabhāvena sthitāḥ kāryaṃ janayanti / naca kṣaṇikapakṣa upakāryopakārakabhāvo 'sti, bhāvasyopakārānāspadatvāt / kṣaṇasyābhedyatvādanupakṛtopakṛtatvāsaṃbhavāt / kālabhedena vā tadupapattau kṣaṇikatvavyāghātāt / tadidamāha--āśrayāśrayiśūnyeṣu ceti / athāyamabhiprāya iti / yadā hi pratyayopanibandhaḥ pratītyasamutpādo bhavettadā cetano 'dhiṣṭhātāpekṣetāpi, na tu pratyayopanibandhano 'pi tu hetūpanibandhanaḥ / tathāca kṛtamadhiṣṭhātrā / hetuḥ svabhāvata eva kāryasaṃghātaṃ kariṣyati kevala iti bhāvaḥ / astu tāvadyathā kevalāddhetoḥ kāryaṃ nopajāyata iti, anyonyāśrayaprasaṅgo 'smin pakṣa ityāśayavānāha--kathaṃ tameveti / saṃprati pratyayopanibandhanaṃ pratītyasamutpādamāstāya codayati--atha manyase saṃghātā eveti / asthirā api hi bhāvāḥ sadā saṃhatā evodayante vyante ca / na punaratistato 'vasthitāḥ kenacit puñjīkriyante / tathā ca kṛtamatra saṃhantrā cetaneneti bhāvaḥ / anādauiti parasparāśrayaṃ nivartayati / tadetadvikalpya dūṣayati--tathāpi saṃghātāditi / sa khalu saṃghātasaṃtativarti dharmādharmāhvayaḥ saṃskārasaṃtāno yathāyathaṃ sukhaduḥkhe janayannāgantukaṃ kañcanānāsādya svata eva janayet, āsādya vā / anāsādyajanane sadaiva sukhaduḥkhe janayet, samarthasyānapekṣasyākṣepāyogāt / āsādya janane tadāsādanakāraṇaṃ prekṣāvānabhyupeyaḥ / tathāca na pratyayopanibandhanaḥ pratītyasamutpādaḥ / tasmādanenāgantukānapekṣasya saṃdhātasaṃtānasyaiva sadṛśajanane visadṛśajanane vā svabhāva āstheyaḥ / tathā ca bhāṣyoktaṃ dūṣaṇamiti / api ca yadbhogārthaḥ saṃghātaḥ syāditi / aprāptabhogo hi bhogārthī bhogamāptukāmastatsādhane pravartata iti pratyātmasiddham / seyaṃ pravṛttirbhogādanyasmin sthire bhoktari bhogatatsādhanasamayavyāpini kalpyate nāsthire / naca bhogādananyasmin / nahi bhogo bhogāya kalpate nāpyanyo bhogāyānyasya / evaṃ mokṣe 'pi draṣṭavyam / tatra bubhukṣumumukṣū cet sthirāvāsthīyeyātāṃ tadābhyupetahānam, asthairyā vā pravṛttiprasaṅga ityarthaḥ / na tu saṃghātaḥ sidhyedbhoktrabhāvāditi / bhoktrabhāvena pravṛttyanupapatteḥ kartrabhāvaḥ / tataḥ karmabhāvātsaṃghātāsiddhirityarthaḥ //19// start bsvbh_2,2.4.20 uttarotpāde ca pūrvanirodhāt | bbs_2,2.20 | pūrvasūtreṇa saṃgatimasyāha--uktametaditi / hetūpanibandhanaṃ pratītyasamutpadamabhyupetya pratyayopanibandhanaḥ pratītyasamutpādo dūṣitaḥ / saṃprati hetūpanibandhanamapi taṃ dūṣayatītyarthaḥ / dūṣaṇamāha--idamidānīmiti / nirudhyamānasyeti / na tāvadvaiśeṣikavannirodhakāraṇasāṃnidhyaṃ nirudhyamānatā svīkriyate vaināśikairakāraṇaṃ vināśamabhyupagacchadbhistasyāniṣṭhatvād / tasmādvināśagrastasvamaciraniruddhatvaṃ nirudhyamānatvaṃ vaktavyam / niruddhatvaṃ ca ciraniruddhatvaṃ vivakṣitaṃ, tathā cobhayorapyabhāvagrastatvāddhetutvānupapattiḥ / śaṅkate--atha bhāvabhūta iti / kāraṇasya hi kāryotpādāt prākkālasattār'thavatī na kāryakālā, tadā kāryasya siddhatvena tatsidydharthāyāḥ sattāyā anupayogāditi bhāvaḥ / tadetallokadṛṣṭyā dūṣayati--bhāvabhūtasyeti / bhūtvā vyāpṛtya bhāvāḥ prāyeṇa hi kāryaṃ kurvanto loke dṛśyante / tathā ca sthiratvam, itarathā tu lokavirodha iti / punaḥ śaṅkate--atha bhāva eveti / yathāhuḥ--'bhūtiryeṣāṃ kriyā saiva kārakaṃ saiva cocyate 'iti / bhavatyevaṃ vyāpāravattā tathāpi kṣaṇikasya na kāraṇatvamityāha--tathāpi naivopapadyatekṣaṇikasya kāraṇabhāvaḥ / mṛtsuvarṇakāraṇā hi ghaṭādayaśca rūcakādayaśca mṛtsuvarṇātmāno 'nubhūyante / yadi ca na kāryasamaye kāraṇaṃ sat kathaṃ teṣāṃ tadātmanānubhavaḥ / naca kāraṇasādṛśyaṃ kāryasya na tu tādātmyamiti vācyam / asati kasyacidrūpasyānugame sādṛśyasyāpyanupapatteḥ / anugame vā tadeva kāraṇaṃ, tathā ca tasya kāryatādātmyamiti siddhimakṣaṇikatvamityarthaḥ / sarvathā vailakṣaṇye tu hetuphalabhāvastantughaṭādāvapi prāpta ityatiprasaṅga ityāha--vinaiva veti / naca tadbhāvabhāvo niyāmakaḥ, tasyaikasmin kṣaṇe 'śakyagrahatvāt, sāmānyasya cākāraṇatvāt / kāraṇatve vā kṣaṇikatvahānerasmatpakṣapātaprasaṅgācceti bhāvaḥ / api cotpādanirodhayorvikalpatraye 'pi vastunaḥ śāśvatatvaprasaṅga ityāha--api cotpādanirodhau nāmeti / paryāyatvāpādane 'pi nityatvāpādanaṃ mantavyam / vastūtpādanirodhābhyāmasaṃsṛṣṭamiti vastunaḥ śāśvatatvaprasaṅgaḥ / saṃsarge 'pyasatā saṃsargānupapatteḥ / sattvābhyupagame śāśvatatvamityapi draṣṭavyam / śeṣaṃ nigadavyākhyātam //20// start bsvbh_2,2.4.21 asati pratijñoparodho yaugapadyamanyathā | bbs_2,2.21 | nīlābhāvasya hi cittasya nīlādālambanapratyayānnīlākāratā / samanantarapratyayātpūrvavijñānādbodharūpatā / cakṣuṣo 'dhipatipratyayādrūpagrahaṇapratiniyamaḥ / ālokātsahakāripratyayādhetoḥ spaṣṭārthatā / evaṃ sukhādīnāmapi caittānāṃ cittābhinnahetujānāṃ catvāryetānyeva kāraṇāni / seyaṃ pratijñā caturvidhān hetūn pratītya cittacaittā utpadyanta ityabhāvakāraṇatva uparudhyeta / athottarakṣaṇotpattiṃ yāvattāvadavatiṣṭhata iti / utpattirutpadyamānādbhāvādabhinnā, tathā ca kṣaṇikatvahāniriti pratijñāhāniḥ //21// start bsvbh_2,2.4.22 pratisaṃkhyāpratisaṃkhyānirodhāprāptir avicchedāt | bbs_2,2.22 | bhāvapratīpā saṃkhyā buddhiḥ pratisaṃkhyā, tayā nirodhaḥ pratisaṃkhyānirodhaḥ / santamimamasantaṃ karomītyevamākāratā ca buddherbhāvapratīpatvam / etenāpratisaṃkhyānirodho 'pi vyākhyātaḥ / saṃtānagocaro vā nirodhaḥ, saṃtānikṣaṇagocaro vā / na tāvatsaṃtānasya nirodhaḥ saṃbhavati / hetuphalabhāvena hi vyavasthitāḥ saṃtānina evodayavyayadharmāṇaḥ saṃtānāḥ / tatra yo 'sāvantyaḥ saṃtānī, yannirodhātsaṃtānocchedena bhavitavyam, sa kiṃ phalaṃ kiñcidārabhate na vā / ārabhate cet, nāntyaḥ / tathā ca na saṃtānocchedaḥ / anārambhe tu bhavedantyaḥ saḥ, kintu syādasan, arthakriyākāritāyāḥ sattālakṣaṇasya virahāt / tadasatve tajjanakamapyasajjanakatvenāsadityanena krameṇāsantaḥ sarva eva saṃtānina iti tatsaṃtāno nitarāmasanniti kasya pratisaṃkhyayā nirodhaḥ / naca sabhāgānāṃ saṃtānināṃ hetuphalabhāvaḥ saṃtānaḥ, tasya visabhāgotpādo nirodhaḥ, visabhāgotpādaka eva ca kṣaṇaḥ saṃtānasyāntyaḥ / tathāsati rūpavijñānapravāhe rasādivijñānotpattau saṃtānocchedaprasaṅgaḥ / kathañcitsārūpye vā visabhāge 'pyantataḥ sattayā tadastīti na saṃtānocchedaḥ / tadanenābhisaṃdhināha--sarveṣvapi saṃtāneṣu saṃtānināmavicchinnenahetuphalabhāvena saṃtānavicchedasyāsaṃbhavāditi / nāpi bhāvagocarau saṃbhavataḥpratisaṃkhyāpratisaṃkhyānirodhau / atra tāvadutpannamātrāpravṛttasya bhāvasya na pratisaṃkhyānirodhaḥ saṃbhavati, tasya puruṣaprayatnāpekṣābhāvādityastyeva dūṣaṇaṃ, tathāpi doṣāntaramubhayasminnapi nirodho brūte--na hi bhāvānāmiti / yato niranvayo vināśo na saṃbhavatyato nirūpākhyo 'pi na saṃbhavati, tenaivānvayinā rūpeṇa bhāvasya naṣṭasyāpyupākhyeyatvāt / niranvayavināśābhāve hetumāha--sarvāsvapyavasthāsviti / yadyadanvayirūpaṃ tattatparamārthasadbhāvaḥ / avasthāstu viśeṣākhyā upajanāpāyadharmāṇaḥ, tāsāṃ sarvasāmanirvacanīyatayā svato na paramārthasattvam / anvayyeva tu rūpaṃ tāsāṃ tattvam / tasya ca sarvatra pratyabhijñāyamānatvānna vināśa ityavasthāvato 'vināśānnāvasthānāṃ niranvayo vināśa iti / tāsāṃ tattvasyānvayinaḥ sarvatrāvicchedāt / syādetat / mṛtpiṇḍamṛdghaṭamṛtkapālādiṣu sarvatra mṛttattvapratyabhijñānādbhavatvevam / taptopalatalapatitanaṣṭasya tūdabindoḥ kimasti rūpamanvayi pratyabhijñāyamānaṃ, yenāsya na niranvayo nāśaḥ syādityata āha--aspaṣṭapratyabhijñānāsvapīti / atrāpi tattoyaṃ tejasā mārtaṇḍamaṇḍalamambudatvāya nīyata ityanumeyaṃ, mṛdādīnāmanvayināmavicchedadarśanāt / śakyaṃ tatra vaktum 'udabindau ca sindhau ca toyabhāvona bhidyate / vinaṣṭe 'pi tato bindāvasti tasyānvayo 'mbudhau // 'tasmānna kaścidapi niranvayo nāśa iti siddham //22// start bsvbh_2,2.4.23 ubhayathā ca doṣāt | bbs_2,2.23 | parikaraḥ sāmagrī samyagjñānasya yamaniyamādiḥ śravaṇamananādiśca / mārgāḥ kṣaṇikanairātmyādibhāvanāḥ / atirohitamanyat //23// start bsvbh_2,2.4.24 ākāśe cāviśeṣāt | bbs_2,2.24 | etadvyācaṣṭe--yacca teṣāmiti / vedaprāmāṇye vipratipannānapi pratiśabdaguṇānumeyatvamākāśasya vaktavyam / tathāhi--jātimattvena sāmānyaviśeṣasamavāyebhyo vibhaktasya śabdasyāsparśatve sati bāhyaikendriyagrāhyatvena gandhādivadguṇatvamanumitam / nāyamātmaguṇo bāhyendrigocaratvāt / ata eva na manoguṇaḥ, tadguṇānāmapratyakṣatvāt / na pṛthivyādiguṇaḥ, tadguṇagandhādisāhacaryānupalabdheḥ / tasmādguṇo bhūtvā gandhādivadasādhāraṇendriyagrāhyo yadravyamanumāpayati tadākāśaṃ pañcamaṃ bhūtaṃ vastviti / api cāvaraṇābhāvamākāśamicchata iti / niṣedhyaniṣedhādhikaraṇanirūpaṇādhīnanirūpaṇo niṣedho nāsatyadhikaraṇanirūpaṇe śakyo nirūpayitum / taccāvaraṇābhāvādhikaraṇamākāśaṃ vastviti / atirohitārthamanyat //24// start bsvbh_2,2.4.25 anusmṛteśca | bbs_2,2.25 | vibhajate--api vaināśikaḥ sarvasya vastuna iti / yastu satyapyetasminnupalabdhṛsmartroranyatve 'pi samānāyāṃ saṃtatau kāryakāraṇabhāvāt smṛtirupapatsyata iti manyamāno na parituṣyati taṃ prati pratyabhijñāsamājñātapratyakṣavirodhamāha--api ca darśanasmaraṇayoḥ kartarīti / tato 'hamadrākṣīditi pratīyāt, ahaṃ smarāmyanyastvadrākṣīdityarthaḥ / pratyabhijñāpratyakṣavirodhaprapañcastūttaraḥ / ā janmanaḥ ā cottamāducchvāsāt / āmaraṇādityarthaḥ / naca sādṛśyanibandhanaṃ pratyabhijñānaṃ, pūrvāparakṣaṇadarśina ekasyābhāve tadupapatteḥ / śaṅkate--tenedaṃ sadṛśamiti / ayamarthaḥ--vikalpapratyayo 'yaṃ, vikalpaśca svākāraṃ bāhyatayādhyavasyati, na tu tattvataḥ pūrvāparau kṣaṇau tayoḥ sādṛśyaṃ vā gṛhṇāti / tatkathamekasyānekadarśinaḥ sthirasya prasaṅga iti / nirākaroti--na / tenedamiti bhinnapadārthopādānāditi / nānāpadārthasaṃbhinnavākyārthābhāsastāvadayaṃ vikalpaḥ prathate tatraite nānāpadārthā na prathanta iti bruvāṇaḥ svasaṃvedanaṃ bādheta / na caikasya jñānasya nānākāratvaṃ saṃbhavati, ekatvavirodhāt / naca tāvantyeva jñānānīti yuktaṃ, tathāsati pratyākāraṃ jñānānāṃ samāptesteṣāṃ ca parasparavārtājñānābhāvānnānetyeva na syāt / tasmāt pūrvāparakṣaṇatatsādṛśyagocaratvaṃ jñānasya vaktavyam / na caitatpūrvāparakṣaṇāvasthāyinamekaṃ jñātāraṃ vineti kṣaṇabhaṅgabhaṅgaprasaṅgaḥ / yadyucyeta astyetasmin vikalpe tenedaṃ sadṛśamiti padadvayaprayogo na tviha tattedantāspadau padārthau tayośca sādṛśyamiti vivakṣitam, api tvevamākāratā jñānasya kalpiteti, tatrāha--yadā hi lokaprasiddhaḥ padārtha iti / ekādhikaraṇavipratiṣiddhadharmadvayābhyupagamo vivādaḥ / tatraikaḥ svapakṣaṃ sādhayatyanyaśca tatsādhanaṃ dūṣayati / na caitatsarvamasati vikalpānāṃ bāhyālambanatve 'sati ca lokaprasiddhapadārthakatve bhavitumarhati / jñānākāratve hi vikalpapratibhāsināṃ nityatvānityatvādīnāmekārthaviṣayatvābhāvāt jñānānāṃ ca dharmiṇāṃ bhedānna virodhaḥ / nahyātmanityatvaṃ buddhyanityatvaṃ ca bruvāṇau vipratipadyate / na cālaukikārthenānityaśabdenātmani vibhutvaṃ vivakṣitvānityaśabdaṃ prayuñjāno laukikārthaṃ nityaśabdamātmani prayuñjānena vipratipadyate / tasmādanena svapakṣaṃ pratitiṣṭhāpayiṣatā parapakṣasādhanaṃ ca nirācikīrṣatā vikalpānāṃ lokasiddhapadārthakatā bāhyalambanatā ca vaktavyā / yadyucyeta dvividho hi vikalpānāṃ viṣayo grāhyaścādhyavaseyaśca / tatra svākāro grāhyo 'dhyavaseyastu bāhyaḥ / tathāca pakṣapratipakṣaparigrahalakṣaṇā vipratipattiḥ prasiddhapadārthakatvaṃ copapadyata ityata āha--evamevaiṣor'tha iti niścitaṃ yattadeva vaktavyaṃ, tato 'nyaducyamānaṃ bahupralāpitvamātmanaḥ kevalaṃ prakhyāpayet / ayamabhisaṃdhiḥ--keyamadhyavaseyatā bāhyasya / yadi grāhyatā na dvaividhyam / athānyā socyatāṃ, nanūktā taireva svapratibhāse 'narther'thādhyavasāyena pravṛttiriti / atha vikalpākārasya ko 'yamadhyavasāyaḥ / kiṃ karaṇamāho yojanamutāropa iti / na tāvat karaṇam / nahyanyadanyat kartuṃ śakyam / nahi jātu sahasramapi śilpino ghaṭaṃ paṭayitumīśate / na cāntaraṃ bāhyena yojayitum / api ca tathāsati yukta iti pratyayaḥ syāt / na cāsti / āropo 'pi kiṃ gṛhyamāṇe bāhye utāgṛhyamāṇe / yadi gṛhyamāṇe tadā kiṃ vikalpenāho tatsamayajenāvikalpakena / na tāvadvikalpo 'bhilāpasaṃsargayogyagocaro 'śakyābhilāpasamayaṃ svalakṣaṇaṃ deśakālānanugataṃ gocarayitumarhati / yathāhuḥ--'aśakyasamayo hyātmā sukhādīnāmananyabhāk / teṣāmataḥ svasaṃvittirnābhijalpānuṣaṅgiṇī // 'iti / na ca tatsamayabhāvinā nirvikalpakena gṛhyamāṇe bāhye vikalpenāgṛhīte tatra vikalpaḥ svākāramāropayitumarhati / na hi rajatajñānāpratibhāsini purovartini vastuni rajatajñānena śakyaṃ rajatamāropayitum / agṛhyamāṇe tu bāhye svākāra ityeva syānna bāhya iti / tathā ca nāropaṇam / api cāyaṃ vikalpaḥ svasaṃvedanaṃ santaṃ vikalpaṃ kiṃ vastusantaṃ svākāraṃ gṛhītvā paścādbāhyamāropayati, atha yadā svākāraṃ gṛhṇāti tadaivāropayati / na tāvat kṣaṇikatayā kramavirahiṇo jñānasya kramavartinī grahaṇāropaṇe kalpete / tasmādyadaiva svākāramanarthaṃ gṛhṇāti tadaivārthamāropayatīti vaktavyam / na caitadyujyate / svākāro hi svasaṃvedanapratyakṣatayātiviśadaḥ / bāhyaṃ cāropyamāṇamaviśadaṃ sattato 'nyadeva syānna tu svākāraḥ samāropitaḥ / na ca bhedāgrahamātreṇa samāropābhidhānaṃ, vaiśadyāvaiśadyarūpatayā bhedagrahasyoktatvāt / api cāgṛhyamāṇe cedbāhye 'bāhyātsvalakṣaṇādbhedāgrahaṇena tadabhimukhī pravṛttiḥ, hanta tarhi trailokyata evānena na bhedo gṛhīta iti yatra kvacana pravartetāviśeṣāt / etena jñānākārasyaivālokasyāpi bāhyatvasamāropaḥ pratyuktaḥ / tasmātsuṣṭhūktaṃ 'tato 'nyaducyamānaṃ bahupralāpitvamātmanaḥ khyāpayet'iti / api ca sādṛśyanibandhanaḥ saṃvyavahārastenedaṃ sadṛśamityevamākārabuddhinibandhano bhavenna tu tadevedamityākārabuddhinibandhana ityāha--nacāyaṃ sādṛśyātsaṃvyavahāra iti / nanu jvālādiṣu sādṛśyādasatyāmapi sādṛśyabuddhau tadbhāvāvagamanibandhanaḥ saṃvyahāro dṛśyate yathā tathehāpi bhaviṣyatīti pūrvāparitoṣeṇāha--bhavedapi kadacidbāhyavastunīti / tathāhi--vividhajanasaṃkīrṇagopureṇa puraṃ niviśamānaṃ narāntarebhya ātmanirdhāraṇāyāsādhāraṇaṃ cihnaṃ vidadhatamupahasanti pāśupataṃ pṛthagjanā iti //25// start bsvbh_2,2.4.26 nāsato 'dṛṣṭatvāt | bbs_2,2.26 | itaścānupapanno vaināśikasamaya iti / asthirāt kārayotpattimicchanto vaināśikā arthādabhāvādeva bhāvotpattimāhuḥ / uktametadadhastāt / nirapekṣāt kāryotpattau puruṣakarmavaiyarthyam / sāpekṣatāyāṃ ca kṣaṇasyābhedyatvenopakṛtatvānupapatteḥ, anupakāriṇi cāpekṣābhāvādakṣaṇikatvaprasaṅgaḥ / sāpekṣatvānapekṣatvayoścānyataraniṣedhasyānyataravidhānanāntarīyakatvena prakārāntarābhāvānnāsthirādbhāvādbhāvotpattiriti kṣaṇikapakṣer'thādabhāvādbhāvotpattiriti pariśiṣyata ityarthaḥ / na kevalamarthādāpadyate, darśayanti ca--nānupamṛdya prādurbhāvāditi / etadvibhajate--vinaṣṭāddhikileti / kilakāro 'nicchāyām / kūṭasthāccetkāraṇāt kāryamutpadyetāpi sarvaṃ sarvata utpadyeta / ayamabhisaṃdhiḥ--kūṭastho hi kāryajananasvabhāvo vā syādatatsvabhāvo vā / sa cetkāryajananasvabhāvastato yāvadanena kāryaṃ kartavyaṃ tāvatsahasaiva kuryāt / samarthasya kṣepāyogāt / atatsvabhāve tu na kadācidapi kuryāt / yadyucyeta samartho 'pi kramavatsahakārisacivaḥ krameṇa kāryāṇi karotīti / tadayuktam / vikalpāsahatvāt / kimasya sahakāriṇaḥ kañcidupakāramādadhati na vā / anādhāne 'nupakāritayā sahakāriṇo nāpekṣeran / ādhāne 'pi bhinnamabhinnaṃ vopakāramādadhyuḥ / abhede tadevābhihitamiti kauṭasthyaṃ vyāhanyeta / bhede tūpakārasya tasmin sati kāryasya bhāvādasati cābhāvātsatyapi kūṭasthe kāryānutpādādanvayavyatirekābhyāmupakāra eva kāryakārī na bhāva iti nārthakriyākārī bhāvaḥ / taduktam-'varṣātapābhyāṃ kiṃ vyomnaścarmaṇyasti tayoḥ phalam / carmopamaścetso 'nityaḥ svatulyaścedasatphalaḥ // 'iti / tathā cākiñcitkarādapi cet kūṭasthātkāryaṃ jāyeta, sarvaṃ sarvasmājjāyeteti sūktam / upasaṃharati-tasmādabhāvagrastebhya iti / tatredamucyate / nāsato 'dṛṣṭatvāditi / nābhāvāt kāryotpattiḥ / kasmāt / adṛṣṭatvāt / nahi śaśaviṣāṇādaṅgurādīnāṃ kāryāṇāmutpattirdṛśyate / yadi tvabhāvādbhāvotpattiḥ syāttato 'bhāvatvāviśeṣāt śaśaviṣāṇādibhyo 'pyaṅgurotpattiḥ / nahyabhāvo viśiṣyate / viśeṣaṇayoge vā so 'pi bhāvaḥ syānna nirūpākhya ityarthaḥ / viśeṣaṇayogamabhāvasyābhyupetyāha-nāpyabhāvaḥ kasyacidutpattiheturiti / api ca yadyenānanvitaṃ na tattasya vikāraḥ, yathā ghaṭaśarāvodañcānādayo hemnānanvitā na hemavikāraḥ / ananvitāścaite vikārā abhāvena / tasmānnābhāvavikāraḥ / bhāvavikārastu te, bhāvasya tenānvitatvādityāha-abhāvācca bhāvotpattāviti / abhāvakāraṇavādino vacanamanubhāṣya dūṣayati-yattūktamiti / sthiro 'pi bhāvaḥ kramavatsahakārisamavadhānāt krameṇa kāryāṇi karoti / na cānupakārakāḥ sahakāriṇaḥ / sa cāsya sahakāribhirādhīyamānā upakāro na bhinno nāpyabhinnaḥ / kintvanirvācya eva / anirvācyācca kāryamapyanirvācyameva jāyate / na caitāvatā sthirasyākāraṇatvaṃ, tadupādānatvātkāryasya, rajjūpādānatvamiva bhujaṅgasyetyuktam / tathā ca śrutiḥ-'mṛttiketyeva satyam'iti / apica ye 'pi sarvato vilakṣaṇāni svalakṣaṇāni vastusantyāsthiṣata, teṣāmapi kimiti bījajātīyebhyo 'ṅkurajātīyānyeva jāyante kāryāṇi, natu kramelakajātīyāni / nahi bījādbījāntarasya vā kramelakasya vātyantavailakṣaṇye kaścidviśeṣaḥ / naca bījāṅguratve sāmānye paramārthasatī, yenaitayorbhāvikaḥ kāryakāraṇabhāvo bhavet / tasmātkālpanikādeva svalakṣaṇopādānādbījajātīyāttathāvidhasyaivāṅgurajātīyasyotpattiniyama āstheyaḥ / anyathā kāryahetukānumānocchedaprasaṅgaḥ / diṅmātrasya sūcitam / prapañcastu brahmatatvasamīkṣānyāyakaṇikayoḥ kṛta iti neha pratanyate vistarabhayāt //26// start bsvbh_2,2.5.27 udāsīnānāmapi caivaṃ siddhiḥ | bbs_2,2.27 |bhāṣyamasya sugamam //27// start bsvbh_2,2.5.28 nābhāva upalabdheḥ | bbs_2,2.28 | pūrvādhikaraṇasaṃgatimāha--evamiti / bāhyārthavādibhyo vijñānamatravādināṃ sugatābhipretatayā viśeṣamāha-keṣāñcitkileti / atha pramātā pramāṇaṃ prameyaṃ pramitiriti hi catasṛṣu vidhāsu tatvaparisamāptirāsāmanyatamābhāve 'pi tattvasyāvyavasthānāt / tasmādanena vijñānaskandhamātraṃ tattvaṃ vyavasthāpayatā catasro vidhā eṣitavyāḥ, tathāca na vijñānaskandhamātraṃ tattvam / nahyasti saṃbhavo vijñānamātraṃ catasro vidhāścetyata āha--tasmiṃśca vijñānavāde buddhyārūḍhena rūpeṇeti / yadyapyanubhavānnānyo 'nubhāvyo 'nubhavitānubhavanaṃ, tathāpi buddhyārūḍhena buddhiparikalpitenāntastha evaiṣa pramāṇaprameyaphalavyavahāraḥ pramātṛvyavahāraścetyapi draṣṭavyam / na pāramārthika ityarthaḥ / evaṃ ca siddhasādhanam / na hi brahmavādino nīlādyākārāṃ vittimabhyupagacchanti, kintvanirvacanīyaṃ nīlādīti / tathāhi-svarūpaṃ vijñānasyāsatyākārayuktaṃ prameyaṃ prameyaprakāśanaṃ pramāṇaphalaṃ, tatprakāśanaśaktiḥ pramāṇam / bāhyavādinorapi vaibhāṣikasautrāntikayoḥ kālpanika eva pramāṇaphalavyavahāro 'bhimata ityāha--satyapi bāhyer'tha iti / bhinnādhikaraṇatve hi pramāṇaphalayostadbhāvo na syāt / nahi khadiragocare paraśau palāśe dvaidhībhāvo bhavati / tasmādanayoraikādhikaraṇyaṃ vaktavyam / kathaṃ ca tadbhavati / yadi jñānasthe eva pramāṇaphale bhavataḥ / na ca jñānaṃ svalakṣaṇamanaṃśamaṃśābhyāṃ vastusadbhyāṃ yujyate / tadeva jñānamajñānavyāvṛttikalpitajñānatvāṃśaṃ phalam / aśaktivyāvṛttiparikalpitātmānātmaprakāśanaśaktyaṃśaṃ pramāṇam / prameyaṃ tvasya bāhyameva / evaṃ sautrāntikasamaye 'pi / jñānasyārthasārūpyamanīlākāravyāvṛttyā kalpitanīlākāratvaṃ pramāṇaṃ vyavasthāpanahetutvāt / ajñānavyāvṛttikalpitaṃ ca jñānatvaṃ phalaṃ vyavasthāpyatvāt / tathā cāhuḥ--'nahi vittisattaiva tadvedanā yuktā, tasyāḥ sarvatrāviśeṣāt / tāṃ tu sārūpyamāviśatsarūpayattadghaṭayet'iti / praśnapūrvakaṃ bāhyārthābhāva upapattīrāha--kathaṃ punaravamyata iti / sa hi vijñānālambanatvābhimato bāhyor'thaḥ paramāṇustāvanna saṃbhavati / ekasthūlanīlābhāsaṃ hi jñānaṃ na paramasūkṣmaparamāṇvābhāsam / na cānyābhāsamanyagocaraṃ bhavitumarhati / atiprasaṅgena sarvagocaratayā sarvasarvajñatvaprasaṅgāt / na ca pratibhāsadharmaḥ sthaulyamiti yuktam / vikalpāsahatvāt / kimayaṃ pratibhāsasya jñānasya dharma uta pratibhāsanakāler'thasya dharmaḥ / yadi pūrvaḥ kalpaḥ, addhā, tathāsati hi svāṃśālambanameva vijñānamabhyupetaṃ bhavati / evaṃ ca kaḥ pratikūlībhavatyanukūlamācarati / dvitīya iti cet / tathā hi--rūpaparimāṇava eva nirantaramutpannā ekavijñānopārohiṇaḥ sthaulyam / na cātra kasyacidbhrāntatā / nahi na te rūpaparamāṇavaḥ / naca na nirantaramutpannāḥ / na caikavijñānānupārohiṇaḥ / tena mā bhūnnīlatvādivatparamāṇudharmaḥ, pratyekaṃ paramāṇuṣvabhāvāt / pratibhāsadaśāpannānāṃ tu teṣāṃ bhaviṣyati bahutvādivatsāṃvṛtaṃ sthaulyam / yathāhuḥ--'grahe 'nekasya caikena kiñcidrūpaṃ hi gṛhyate / sāṃvṛtaṃ pratibhāsasthaṃ tadekātmanyasaṃbhavāt //1// naca taddarśanaṃ bhrāntaṃ nānāvastugrahādyataḥ / sāṃvṛtaṃ grahaṇaṃ nānyanna ca vastugraho bhramaḥ //2// 'iti / tanna / nairantaryāvabhāsasya bhrāntatvāt / gandharasasparśaparamāṇvantaritā hi te rūpaparamāṇavo na nirantarāḥ tasmādārātsāntareṣu vṛkṣeṣvekadhanavanapratyayavadeṣa sthūlapratyayaḥ paramāṇuṣu sāntareṣu bhrānta eveti paśyāmaḥ / tasmāt kalpanāṣoḍhatve 'pi bhrāntatvādghaṭādipratyayasya pītaśaṅkhādijñānavanna pratyakṣatā paramāṇugocaratvābhyupagame / tadidamuktam,na tāvatparamāṇavaḥ stambhādipratyayaparicchedyā bhavitumarhanti / nāpi tatsamūhā vā stambhādayo 'vayavinaḥ / teṣāmabhede paramāṇubhyaḥ paramāṇava eva / tatra coktaṃ dūṣaṇam / bhede tu gavāśvasyevātyantavailakṣaṇyamiti na tādātmyam / samavāyaśca nirākṛta iti / evaṃ bhedābhedavikalpena jātiguṇakarmādīnapi pratyācakṣīta / tasmādyadyatpratibhāsate tasya sarvasya vicārāsahatvāt, apratibhāsamānasadbhāve ca pramāṇābhāvānna bāhyālambanāḥ pratyayā iti / api ca na tāvadvijñānamindriyavannilīnamarthaṃ pratyakṣayitumarhati / nahi yathendriyamarthaviṣayaṃ jñānaṃ janayatyevaṃ vijñānamaparaṃ vijñānaṃ janayitumarhati / tatrāpi samānatvādanuyogasyānavasthāprasaṅgāt / na cārthādhāraṃ prākaṭyalakṣaṇaṃ phalamādhātumutsahate / atītānāgateṣu tadasaṃbhavāt / nahyasti saṃbhavo 'pratyutpanno dharmī dharmāścāsya pratyutpannā iti / tasmājjñānasvarūpapratyakṣataivārthapratyakṣatābhyupeyā / taccānākāraṃ sadājānato bhedābhāvāt kathamarthabhedaṃ vyavasthāpayediti tadbhedavyavasthāpanāyākārabhedo 'syaiṣitavyaḥ / taduktam--'na hi vittisattaiva tadvedanā yuktā, tasyāḥ sarvatrāviśeṣāt / tāṃ tu sārūpyamāviśatsarūpayattadghaṭayet'iti / ekaścāyamākāro 'nubhūyate / sa cedvijñānasya nārthasadbhāve kiñcana pramāṇamastītyāha--apicānubhavamātreṇa sādhāraṇātmano jñānasyeti / api ca sahopalambhaniyamāditi / yadyena saha niyatasahopalambhanaṃ tattato na bhidyate, yathaikasmāccandramaso dvitīyaścandramāḥ / niyatasahopalambhanaścārtho jñāneneti vyāpakaviruddhopalabdhiḥ / niṣedhyo hi bhedaḥ sahopalambhāniyamena vyāpto yathā bhinnāvaśvinau nāvaśyaṃ sahopalabhyete kadācidabhrāpidhāne 'nyatarasyaikasyopalabdheḥ / so 'yamiha bhedavyāpakāniyamavirūddho niyama upalabhyamānastadvyāpyaṃ bhedaṃ nivartayatīti / taduktam--'sahopalambaniyamādabhedo nīlataddhiyoḥ / bhedaśca bhrāntivijñānairddṛśyatendāvivādvaye // 'iti / svapnādivaccedaṃ draṣṭavyam / yo yaḥ pratyayaḥ sa sarvo bāhyānāvambanaḥ, yathā svapnamāyādipratyayaḥ, tathā caiṣa vivādādhyāsitaḥ pratyaya iti svabhāvahetuḥ / bāhyānālambanatā hi pratyayatvamātrānubandhinī vṛkṣateva śiṃśapātvamātrānubandhinīti tanmātrānubandhini nirālambanatve sādhye bhavati pratyayatvaṃ svabhāvahetuḥ / atrāntare sautrāntikaścodayati--kathaṃ punarasati bāhyer'the nīlamidaṃ pītamityādipratyayavaicitryamupapadyate / sa hi mene ye yasmin satyapi kādācitkāste sarve tadatiriktahetusāpekṣāḥ, yathāvivakṣatyajigamiṣati mayi vacanagamanapratibhāsāḥ pratyayāścetanasaṃtānāntarasāpekṣāḥ / tathā ca vivādādhyāsitāḥ satyapyālayavijñānasaṃtāne ṣaḍapi pravṛttipratyayā iti svabhāvahetuḥ / yaścāsāvālayavijñānasaṃtānātiriktaḥ kādācitkapravṛttijñānabhedahetuḥ sa bāhyor'thaṃ iti / vāsanāparipākapratyayakādācitkatvāt kadācidutpāda iti cet / nanvekasaṃtatipatitānāmālayavijñānānāṃ tatpravṛttivijñānajananaśaktirvāsanā, tasyāśca svakāryopajanaṃ pratyābhimukhyaṃ paripākastasya ca pratyayaḥ svasaṃtānavartī pūrvakṣaṇaḥ saṃtānāntarāpekṣānabhyupagamāt, tathāca sarve 'pyālayasaṃtānapatitāḥ paripākahetavo bhaveyuḥ / na vā kaścidapi, ālayasaṃtānapātitvāviśeṣāt / kṣaṇabhedācchaktibhedastasya ca kādācitkatvātkāryakādācitkatvamiti cet / nanvevamekasyaiva nīlajñānopajanasāmarthyaṃ tatprabodhasāmarthyaṃ ceti kṣaṇāntarasyaitanna syāt / sattve vā kathaṃ kṣaṇabhedātsāmarthyabheda ityālayasaṃtānavartinaḥ sarve samarthā iti samarthahetusadbhāve kāryakṣepānupapatteḥ / svasaṃtānamātrādhīnatve niṣedhyasya kādācitkatvasya viruddhaṃ sadātanatvaṃ tasyopalabdhyā kādācitkatvaṃ nivartamānaṃ hetvantarāpekṣatve vyavatiṣṭhata iti pratibandhasiddhiḥ / naca jñānasaṃtānāntaranibandhanatvaṃ sarveṣāmiṣyate pravṛttivijñānānāṃ vijñānavādibhirapi tu kasyacideva vicchinnagamanavacanapratibhāsasya pravṛttivijñānasya / api ca sattvāntarasaṃtānanimittatve tasyāpi sadā saṃnidhānānna kādācitkatvaṃ syāt / na hi sattvāntarasaṃtānasya deśataḥ kālato vā viprakarṣasaṃbhavaḥ / vijñānavāde vijñānātiriktadeśānābhyupagamādamūrtatvācca vijñānānāmadeśātmakatvātsaṃsārasyādimatvāprasaṅgenāpūrvasattvaprādurbhāvānabhyupagamācca na kālato 'pi viprakarṣasaṃbhavaḥ / tasmādasati bāhyer'the pratyayavaicitryānupapatterastyānumāniko bāhyārtha iti sautrāntikāḥ pratipedire, tānnirākaroti--vāsanāvaicitryādityāha vijñānavādī / idamatrākūtam--svasaṃtānamātraprabhavatve 'pi pratyayakādācitkatvopapattau saṃdigdhavipakṣavyāvṛttikatvena heturanaikāntikaḥ / tathāhi--bāhyanimittakatve 'pi kathaṃ kadācit nīlasaṃvedanaṃ kadācit pītasaṃvedanam / bāhyanīlapītasaṃnidhānāsaṃnidhānābhyāmiti cet / atha pītasaṃnidhāne 'pi kimiti nīlajñānaṃ na bhavati, pītajñānaṃ bhavati / tatra tasya sāmarthyādasāmarthyāccetarasminniti cet / kutaḥ punarayaṃ sāmarthyāsāmarthyabhedaḥ / hetubhedāditi cet / evaṃ tarhi kṣaṇānāmapi svakāraṇabhedanibandhaḥ śaktibhedo bhaviṣyati / saṃtānino hi kṣaṇāḥ kāryabhedahetavaste ca pratikāryaṃ bhidyante ca / na ca saṃtāno nāma kaścideka utpādakaḥ kṣaṇānāṃ yadabhedāt kṣaṇā na bhidyeran / nanūktaṃ na kṣaṇabhedābhedābhyāṃ śaktibhedābhedau, bhinnānāmapi kṣaṇānāmekasāmarthyopalabdheḥ / anyathaika eva kṣaṇe nīlajñānajananasāmarthyaṃ iti na bhūyo nīlajñānāni jāyeran / tatsamarthasyātītatvāt, kṣaṇāntarāṇāṃ cāsāmarthyāt / tasmāt kṣaṇabhede 'pi na sāmarthyabhedaḥ, saṃtānabhede tu sāmarthyaṃ bhidyata iti / tanna / yadi bhinnānāṃ saṃtānānāṃ naikaṃ sāmarthyaṃ, hanta tarhi nīlasaṃtānānāmapi mitho bhinnānāṃ naikamasti nīlākārādhānasāmarthyamiti saṃnidhāne 'pi nīlasaṃtānāntarasya na nīlajñānamupajāyeta / tasmātsaṃtānāntarāṇāmiva kṣaṇāntarāṇāmapi svakāraṇabhedādhīnopajanānāṃ keṣāñcideva sāmarthyabhedaḥ keṣāñcinneti vaktavyam / tathā caikālayajñānasaṃtānapatiteṣu kasyacideva jñānakṣaṇasya sa tādṛśaḥ sāmarthyātiśayo vāsanāparanāmā svapratyayāsāditaḥ / yato nīlākāraṃ pravṛttivijñānaṃ jāyate na pītākāram / kasyacittu sa tādṛśo yataḥ pītākāraṃ jñānaṃ na nīlākāramiti vāsanāvaicitryādeva svapratyayāsāditājjñānavaicitryasiddherna tadatiriktārthasadbhāve kiñcanāsti pramāṇamiti paśyāmaḥ / ālayavijñānasaṃtānapatitamevāsaṃviditaṃ jñānaṃ vāsanā tadvaicitryānnīlādyanubhavavaicitryaṃ, pūrvanīlādyanubhavavaicitryācca vāsanāvaicitryamityanāditānayorvijñānavāsanayoḥ / tasmānna parasparāśrayadoṣasaṃbhavo bījāṅkurasaṃtānavaditi / anvayavyatirekābhyāmapi vāsanāvaicitryasyaiva jñānavaicitryahetutā nārthavaicitryasyetyāha--api cānvayavyatirekābhyāmiti / evaṃ prāpte brūmaḥ / nābhāva upalabdheriti / na khalvabhāvo bāhyasyārthasyādhyavasātuṃ śakyate / sa hyupalambhābhāvādvādhyavasīyeta, satyapyupalambhe tasya bāhyāviṣayatvādvā, satyapi bāhyaviṣayatve bāhyārthabādhakapramāṇasadbhāvādvā / na tāvat sarvathopalambhābhāva iti praśnapūrvakamāha--kasmāt / upalabdheriti / nahi sphuṭatare sarvajanīna upalambhe sati tadabhāvaḥ śakyo vaktumityarthaḥ / dvitīyaṃ pakṣamavalambate--nanu nāhamevaṃ bravīmīti / nirākaroti--bāḍhamevaṃ bravīṣi / upalabdhigrāhiṇā hi sākṣiṇopalabdhirgṛhyamāṇā bāhyaviṣayatvenaiva gṛhyate nopalabdhimātramityarthaḥ / ataścaiti vakṣyamāṇopapattiparāmarśaḥ / tṛtīyaṃ pakṣamālambate--nanu bāhyasyārthasyāsaṃbhavāditi / nirākaroti--nāyaṃ sādhuradhyavasāya iti / idamatrākūtam--ghaṭapaṭādayo hi sthūlā bhāsante na tu paramasūkṣmāḥ / tatredaṃ nānādigdeśavyāpitvalakṣaṇaṃ sthaulyaṃ yadyapi jñānākāratvenāvaraṇānāvaraṇalakṣaṇena viruddhadharmasaṃsargeṇa yujyate jñānopādheranāvṛtatvādeva tathāpi taddeśatvātaddeśatvakampākampatvaraktāraktatvalakṣaṇairviruddhadhamrasaṃsargairasya nānātvaṃ prasajyamānaṃ jñānākāratve 'pi na śakyaṃ śakreṇāpi vārayitum / vyatirekāvyatirekavṛttivikalpau ca paramāṇoraṃśavattvaṃ copapāditāni vaiśeṣikaparīkṣāyām / tasmādbāhyārthavanna jñāne 'pi sthaulyasaṃbhavaḥ / na ca tāvat paramāṇvābhāsamekajñānam, ekasya nānātmatvānupapatteḥ / ākārāṇāṃ vā jñānatādātmyādekatvaprasaṅgāt / na ca yāvanta ākārāstāvantyeva jñānāni, tāvatāṃ jñānānāṃ mitho vārtānabhijñatayā sthūlānubhavābhāvaprasaṅgāt / na ca tatpṛṣṭhabhāvī samastajñānākārasaṃkalanātmaka ekaḥ sthūlavikalpo vijṛmbhata iti sāṃpratam / tasyāpi sākāratayā sthaulyāyogāt / yathāha dharmakīrtiḥ-'tasmānnārthe na ca jñāne sthūlābhāsastadātmanaḥ / ekatra pratiṣiddhatvādbahuṣvapi na saṃbhavaḥ // 'iti / tasmādbhavatāpi jñānākāraṃ sthaulyaṃ samarthayamānenapramāṇapravṛttyapravṛttipūrvakau saṃbhavāsaṃbhavāvāstheyau / tathā cedantāspadamaśakyaṃ jñānādbhinnaṃ bāhyamapahnotumiti / yacca jñānasya pratyarthaṃ vyavasthāyai viṣayasārūpyamāsthitaṃ, naitena viṣayo 'pahnotuṃ śakyaḥ, asatyarthe tatsārūpyasya tadvyavasthāyāścānupapatterityāha-na ca jñānasya viṣayasārūpyāditi // yaśca sahopalambhaniyama uktaḥ so 'pi vikalpaṃ na sahate / yadi jñānārthayoḥ sāhityenopalambhastato viruddho heturnābhedaṃ sādhayitumarhati, sāhityasya tadviruddhabhedavyāptatvādabhede tadanupapatteḥ / athaikopalambhaniyamaḥ / na ekatvasyāvācakaḥ sahaśabdaḥ / api ca kimekatvenopalambha āho eka upalambho jñānārthayoḥ / na tāvadekatvenopalambha ityāha--bahirupalabdheśca viṣayasya / athaikopalambhaniyamaḥ, tatrāha--ata eva sahopalambhaniyamo 'pi pratyayaviṣayo 'rupāyopeyabhāvahetuko nābhedahetuka ityavagantavyam / yathā hi sarvaṃ cākṣuṣaṃ prabhārūpānuviddhaṃ buddhibodhyaṃ niyamena manujairupalabhyate, na caitāvatā ghaṭādirūpaṃ prabhātmakaṃ bhavati, kintu prabhopāyatvānniyamaḥ, evamihāpyātmasākṣikānubhavopāyatvādarthasyaikopalambhaniyama iti / api ca yatraikavijñānagocarau ghaṭapaṭau tatrārthabhedaṃ vijñānabhedaṃ cādyavasyanti pratipattāraḥ / na caitadekātmye 'vakalpata ityāha--apica ghaṭajñanaṃ paṭajñānamiti / tathārthābhede 'pi vijñānabhedadarśanānna vijñānātmakatvamarthasyetyāha-tathā ghaṭadarśanaṃ ghaṭasmaraṇamiti / api ca svarūpamātraparyavasitaṃ jñānaṃ jñānāntaravārtānabhijñamiti yayorbhedaste dve na gṛhīte iti bhedo 'pi tadgato na gṛhīta iti / evaṃ kṣaṇikaśūnyānātmatvādayo 'pyanekapratijñāhetudṛṣṭāntajñānabhedasādhyāḥ / evaṃ svamasādhāraṇamanyato vyāvṛttaṃ lakṣaṇaṃ yasya tadapi yadvyāvartate yataśca vyāvartate tadanekajñānasādhyam / evaṃ sāmānyalakṣaṇamapi vidhirūpamanyāpoharūpaṃ vānekajñānagamyam / evaṃ vāsyavāsakabhāvo 'nekajñānasādhyaḥ / evamavidyopaplavavaśena yatsadasaddharmatvaṃ yathā nīlamiti saddharmaḥ, naraviṣāṇamityasaddharmaḥ, amūrtamiti sadasaddharmaḥ / śakyaṃ hi śaśaviṣāṇamamūrtaṃ vaktum / śakyaṃ ca vijñānamamūrtaṃ vaktum / yathoktam--'anādivāsanodbhūtavikalpapariniṣṭhitaḥ / śabdārthastrividho dharmo bhāvābhāvobhayāśrayaḥ // 'iti / evaṃ mokṣapratijñā ca yo mucyate yataśca mucyate yena mucyate tadanekajñānasādhyā / evaṃ vipratipannaṃ pratipādayituṃ pratijñeti yatpratipādayati yena pratipādayati yaśca puruṣaḥ pratipādyate yaśca pratipādayati tadanekajñānasādhyetyasatyekasminnanekārthajñānapratisaṃdhātari nopapadyate / tatsarvaṃ vijñānasya svāṃśālambane 'nupapannamityāha--api ca dvayorvijñānayoḥ pūrvottarakālayoriti / api ca bhedāśrayaḥ karmaphalabhāvo nābhinne jñāne bhavitumarhati / no khalu chidā chidyate kintu dāru / nāpi pākaḥ pacyate 'pi tu taṇḍulāḥ / tadihāpi na jñānaṃ svāṃśena jñeyamātmani vṛttivirodhādapi tu tadatiriktor'thaḥ, pācyā iva taṇḍulāḥ pākātiriktā iti / bhūmiracanāpūrvakamāha--kiñcānyat / vijñānaṃ vijñānamityabhyupagaccheteti / codayati-nanu vijñānasya svarūpavyatiriktagrāhyatva iti / ayamarthaḥ--svarūpādatiriktamarthaṃ cedvijñānaṃ gṛhṇāti tatastadapratyakṣaṃ sannarthaṃ pratyakṣayitumarhati / na hi cakṣuriva tannilīnamarthe kañcanātiśayamādhatte, yenārthamapratyakṣaṃ satpratyakṣayet / apitu tatpratyakṣataivārthapratyakṣatā / yathāhuḥ--'apratyakṣopalambhasya nārthadṛṣṭiḥ prasidhyati'iti / taccet jñānāntareṇa pratīyeta tadapratītaṃ nārthaviṣayaṃ jñānamaparokṣayitumarhati / evaṃ tattadityanavasthā tasmādanavasthāyā bibhyatā varaṃ svātmani vṛttirāsthitā / apica yathā pradīpo na dīpāntaramapekṣate, evaṃ jñānamapi na jñānāntaramapekṣitumarhati samatvāditi / tadetatpariharati--tadubhayamapyasat / vijñānagrahaṇamātra eva vijñānasākṣiṇo grahaṇākāṅkṣānutpādādanavasthāśaṅkānupapatteḥ / ayamarthaḥ--satyamapratyakṣasyopalambhasya nārthadṛṣṭiḥ prasidhyati, na tūpalabdhāraṃ prati tatpratyakṣatvāyopalambhāntaraṃ prārthanīyam, apitu tasminnindriyārthasaṃnikarṣādantaḥ karaṇavikārabheda utpannamātra eva prabhāturarthaścopalambhaśca pratyakṣau bhavataḥ / artho hi nilīnasvabhāvaḥ pramātāraṃ prati svapratyakṣatvāyāntaḥkaraṇavikārabhedamanubhavamapekṣate, anubhavastu jaḍo 'pi svacchatayā caitanyabimbodgrahaṇāya nānubhavāntaramapekṣate, yenānavasthā bhavet / nahyasti saṃbhavo 'nubhava utpannaśca, na ca pramātuḥ pratyakṣo bhavati, yathā nīlādiḥ / tasmādyathā chettā chidayā chedyaṃ vṛkṣādi vyāpnoti, na tu chidā chidāntareṇa, nāpi chidaiva chetrī, kintu svata eva devadattādiḥ, yathā vā paktā pākyaṃ pākena vyāpnoti nanu pākaṃ pākāntareṇa, nāpi pāka eva paktā kintu svata eva devadettādiḥ, evaṃ pramātā prameyaṃ nīlādi pramayā vyāpnoti na tu pramāṃ pramāntareṇa, nāpi pramaiva pramātrī, kintu svata eva pramāyāḥ pramātā vyāpakaḥ / na ca pramātari kūṭasthanityacaitanye pramāpekṣāsaṃbhavo yataḥ pramātuḥ pramāyāḥ pramātrantarāpekṣāyāmanavasthā bhavet / tasmāt suṣṭhūktaṃ 'vijñānagrahaṇamātra eva vijñānasākṣiṇaḥ pramātuḥ kūṭasthanityacaitanyasya grahaṇākāṅkṣānutpādāt'iti / yaduktaṃ 'samatvādavabhāsyāvabhāsakabhāvānupapatteḥ'iti / tatrāha- sākṣipratyayayośca svabhāvavaiṣamyādupalabdhrupalabhyabhāvopapatteḥ / mā bhūt jñānayoḥ sāmyena grāhyagrāhakabhāvaḥ / jñātṛjñānayostu vaiṣamyādupapadyata eva / grāhyatvaṃ ca jñānasya na grāhakakriyājanitaphalaśālitayā yathā bāhyārthasya, phale phalāntarānupapatteḥ / yathāhuḥ--'na saṃvidaryate phalatvāt'iti / api tu pramātāraṃ prati svataḥsiddhaprakaṭatayā / grāhyo 'pyarthaḥ pramātāraṃ prati satyāṃ saṃvidi prakaṭaḥ saṃvidapi prakaṭā / yathāhuranye--nāsyāḥ karmabhāvo vidyate iti / syādetat yatprakāśate tadanyena prakāśyate yathā jñānārthau tathā ca sākṣiti nāsti pratyayasākṣiṇorvaiṣamyamityata āha--svayaṃsiddhasya ca sākṣiṇo 'pratyākhyeyatvāt / tathāhi--asya sākṣiṇaḥ sadāsaṃdigdhāviparītasya nityasākṣātkāratānāgantukaprakāśatve ghaṭate / tathāhi--pramātā saṃdihāno 'pyasaṃdigdho viparyasyannapyaviparītaḥ parokṣamarthamutprekṣamāṇo 'pyaparokṣaḥ smarannapyanubhavikaḥ prāṇabhṛnmātrasya / na caitadanyādhīnasaṃvedanatve ghaṭate / anavasthāprasaṅgaścoktaḥ / tasmātsvayaṃsiddhatāsyānicchatāpyapratyākhyeyā pramāṇamārgayattatvāditi / kiñcoktena krameṇa jñānasya svayamavagantṛtvābhāvātpramāturanabhyupagame ca pradīpavadvijñānamavabhāsakāntaranirapekṣaṃ svayameva prathata iti bruvatāpramāṇagamyaṃ vijñānamanavagantṛkamityuktaṃ syāt / śilāghanamadhyasthapradīpasahasraprathanavat / avagantuścetkasyacidapi na prakāśate kṛtamavagamena svayaṃprakāśeneti / vijñānamevāvagantriti manvānaḥ śaṅkate--bāḍhamevam / anubhavarūpatvāditi / na phalasya kartṛtvaṃ karmatvaṃ vāstīti pradīpavatkartrantarameṣitavyaṃ, tathā ca na siddhasādhanamiti pariharati--na / anyasyāvaganturiti / nanu sākṣisthāne 'stvasmadabhimatameva vijñānaṃ tathā ca nāmnyeva vipratipattirnārthā iti śaṅkate--sākṣiṇo 'vagantuḥ svayaṃsiddhatāmupakṣipatāabhipreyatā svayaṃ prathate vijñānamityeṣa eveti / nirākaroti--neti / bhavanti hi vijñānasyotpādādayo dharmā abhyupetāstathā cāsya phalatayā nāvagantṛtvaṃ, kartṛphalabhāvasyaikatra virodhāt / kintu pradīpāditulyatetyarthaḥ //28// start bsvbh_2,2.5.29 vaidharmyāc ca na svapnādivat | bbs_2,2.29 | bādhābādhau vaidharmyam / svapnapratyayo bādhito jāgratpratyayaścābādhitaḥ / tvayāpi cāvaśyaṃ jāgratpratyayasyābādhitatvamāstheyaṃ, tena hi svapnapratyayo bādhito mithyetyavagamyate / jāgratpratyayasya tu bādhyatve svapnapratyayasyāsau na bādhako bhavet / nahi bādhyameva bādhakaṃ bhavitumarhati / tathā ca na svapnapratyayo mithyeti sādhyavikalo dṛṣṭāntaḥ syāt svapnavaditi / tasmādbādhābādhābhyāṃ vaidharmyānna svapnapratyayadṛṣṭāntena jāgratpratyayasya śakyaṃ nirālambanatvamadhyavasātum / nidrāglānamiti / karaṇadoṣābhidānam / mithyātvāya vaidharmyāntaramāha--api ca smṛtireveti / saṃskāramātrajaṃ hi vijñānaṃ smṛtiḥ / pratyutpannendriyasaṃprayogaliṅgaśabdasārūpyānyathānupapadyamānayogyapramāṇānutpattilakṣaṇasāmagrīprabhavaṃ tu jñānamupalabghiḥ / tadiha nidrāṇasyasāmagryantaravirahātsaṃskāraḥ pariśiṣyate, tena saṃskārajatvātsmṛtiḥ, sāpi ca nidrādoṣādviparītāvartamānamapi pitrādi vartamānatayā bhāsayati / tena smṛtereva tāvadupalabdherviśeṣastasyāśca smṛtervaiparītyamiti / ato mahadantaramityarthaḥ / api ca svataḥprāmāṇye siddhe jāgratpratyayānāṃ yathārthatvamanubhavasiddhaṃ nānumānenānyathayituṃ śakyam, anubhavavirodhena tadanutpādāt / abāditaviṣayatāpyanumānotpādasāmagrīgrāhyatayā pramāṇam / na ca kāraṇābhāve kāryamutpattumarhatītyāśayavānāha-api cānubhavavirodhaprasaṅgāditi //29 // start bsvbh_2,2.5.30 na bhāvo 'nupalabdheḥ | bbs_2,2.30 | yathālokadarśanaṃ cānvayavyatirekāvanuśriyamāṇāvartha evopalabdherbhavato nārthānapekṣāyāṃ vāsanāyām / vāsanāya apyarthopalabdhyadhīnatvadarśanādityarthaḥ / api cāśrayābhāvādapi na laukikī vāsanopapadyate / na ca kṣaṇikamālayavijñānaṃ vāsanādhāro bhavitumarhati / dvayoryugapadutpadyamānayoḥ savyadakṣiṇaśṛṅgavadādhārādheyabhāvābhāvāt / prāgutpannasya cādheyotpādasamaye 'sataḥ kṣaṇikatvavyāghāta ityāśayavānāha--api ca vāsanā nāmeti / śeṣamatirohitārtham //30// start bsvbh_2,2.5.31 kṣaṇikatvāc ca | bbs_2,2.31 | syādetat / yadi sākāraṃ vijñānaṃ saṃbhavati bāhyaścārthaḥ sthūlasūkṣmavikalpenāsaṃbhavī hantaivamarthajñāne sattvena tāvadvicāraṃ na sahete / nāpyasattvena, asato bhāsanāyogāt / nobhayatvena, virodhātsadasatorekatrānupapatteḥ / nāpyanubhayatvena, ekaniṣedhasyetaravidhānanāntarīyakatvāt / tasmādvicārāsahatvamevāstu tattvaṃ vastūnām / yathāhuḥ--'iyaṃ vastu balāyātaṃ yadvadanti vipaścitaḥ / yathā yathārthāścintyante vivicyante tathā tathā // 'iti // na kvacidapi pakṣe vyavataṣṭhanta ityarthaḥ / tadetannirācikīrṣurāha--śūnyavādipakṣastu sarvapramāṇavipratiṣiddha iti tannirākaraṇāya nādaraḥ kriyate / laukikāni hi pramāṇāni sadasattvagocarāṇi / taiḥ khalu satsaditi gṛhyamāṇaṃ yathābhūtamaviparītaṃ tattvaṃ vyavasthāpyate / asaccāsaditi gṛhyamāṇaṃ yathābhūtamaviparītaṃ tattvaṃ vyavasthāpyate / sadasatośca vicārāsahatvaṃ vyavasthāpayatā sarvapramāṇavipratiṣiddhaṃ vyavasthāpitaṃ bhavati / tathā ca sarvapramāṇavipratiṣedhānneyaṃ vyavasthopapadyate / yadyucyeta tāttvikaṃ prāmāṇyaṃ pramāṇānāmanena vicāreṇa vyudasyate na sāṃvyavahārikam / tathāca bhinnaviṣayatvānna sarvapramāṇavipratiṣedha ityata āha--nahyeyaṃ sarvapramāṇaprasiddho lalokavyavahāro 'nyatattvamanadhigamya śakyate 'pahnotum / pramāṇāni hi svagocare pravartamānāni tattvamidamityeva pravartante / atāttvikatvaṃ tu tadgocarasyānyato bādhakādavagantavyam / na punaḥ sāṃvyavahārikaṃ naḥ prāmāṇyaṃ na tu tāttvikamityeva pravartante / bādhakaṃ cātāttvikatvameṣāṃ tadgocaraviparītatattvopadarśanena darśayet / yathā śuktikeyaṃ na rajataṃ marīcayo na toyamekaścandro na candradvayamityādi, tadvadihāpi samastapramāṇagocaraviparītatattvāntaravyavasthāpanenātāttvikatvameṣāṃ pramāṇānāṃ bādhakena darśanīyaṃ na tvavyavasthāpitatattvāntareṇa pramāṇāni śakyāni bādhitum / vicārāsahatvaṃ vastūnāṃ tattvaṃ vyavasthāpayadbādhakamatāttvikatvaṃ pramāṇānāṃ darśayatīti cet, kiṃ punaridaṃ vicārāsahatvaṃ vastu yattattvamabhimataṃ, kiṃ tadvastu paramārthataḥ sadādīnāmanyatamat kevalaṃ vicāraṃ na sahate, atha vicārāsahatvena nistattvameva / tatra paramārthataḥ sadādīnāmanyatamadvicāraṃ na sahata iti vipratiṣiddham / na sahate cenna sadādīnāmanyatamat / anyatamaccet kathaṃ na vicāraṃ sahate / atha nistattvaṃ cet kathamanyatamattattvamavyavasthāpya śakyamevaṃ vaktum / na ca nistattvataiva tattvaṃ bhāvānām / tāsati hi tattvābhāvaḥ syāt / so 'pi ca vicāraṃ na sahata ityuktaṃ bhavadbhiḥ / api cāropitaṃ niṣedhanīyam / āropaśca tattvādhiṣṭhāno dṛṣṭo yathā śuktikādiṣu rajatādeḥ / na cet kiñcidasti tattvaṃ kasya kasminnāropaḥ / tasmānniṣprapañcaṃ paramārthasadbrahmānirvācyaprapañcātmanāropyate, tacca tattvaṃ vyavasthāpyātāttvikatvena sāṃvyavahārikatvaṃ pramāṇānāṃ bādhakenopapadyata iti yuktamutpaśyāmaḥ //31// start bsvbh_2,2.5.32 sarvathānupapatteś ca | bbs_2,2.32 | vibhajate-kiṃ bahunāuktenayathāyathāgranthator'thataścaayaṃ vaināśikasamaya iti / granthatastāvatpaśyanātiṣṭhanāmiddhapoṣadhādyasādhupadaprayogaḥ / arthataśca nairātmyamabhyupetyālayavijñānaṃ samastavāsanādhāramabhyupagacchannakṣaramātmānamabhyupaiti / evaṃ kṣaṇikatvamabhyupetya 'utpādādvā tathāgatānāmanutpādādvā sthitaivaiṣāṃ dharmāṇāṃ dharmatā dharmasthititā'iti nityatāmupaitītyādi bahūnnetavyamiti //32// start bsvbh_2,2.6.33 naikasminnasaṃbhavāt | bbs_2,2.33 | nirasto muktakacchānāṃ sugatānāṃ samayaḥ / vivasanānāṃ samaya idānīṃ nirasyate / tatsamayamāha saṃkṣepavistarābhyām / sapta caiṣāṃ padārthāḥ saṃmatā iti / tatra saṃkṣepamāha--saṃkṣepatastu dvāveva padārthāviti / bodhātmako jīvo jaḍavargastvajīva iti / yathāyogaṃ tayorjīvājīvayorimamaparaṃ prapañcamācakṣate / tamāha--pañcāstikāyā nāmeti / sarveṣāmapyeṣāmavāntaraprabhedāniti / jīvāstikāyastridhā--baddho mukto nityasiddhaśceti / pudgalāstikāyāḥ ṣoḍhā-pṛthivyādīni catvāri bhūtāni sthāraṃ jaṅgamaṃ ceti dharmāstikāyaḥ pravṛttyanumeyo 'dharmāstikāyāḥ sthityanumeyaḥ / ākāśāstikāyo dvedhā-lokākāśo 'lokākāśaśca / tatroparyupari sthitānāṃ lokānāmantarvartī lokākāśasteṣāmupari mokṣasthānamalokākāśaḥ / tatra hi na lokāḥ santi / tadevaṃ jīvājīvapadārthau pañcadhā prapañcitau / āstravasaṃvaranirjarāstrayaḥ padārthāḥ pravṛttilakṣaṇāḥ prapañcyante / dvidhā pravṛttiḥ samyaṅmithyā ca / tatra mithyā pravṛttirāsravaḥ / samyakpravṛttī tu saṃvaranirjarau / āsrāvayati puruṣaṃ viṣayeṣvitīndriyapravṛttirāsravaḥ / indriyadvārā hi pauruṣaṃ jyotirviṣayān spṛśadrūpādijñānarūpeṇa pariṇamata iti / anye tu karmāṇyāsravamāhuḥ / tāni hi kartāramabhivyāpya sravanti kartāramanugacchantītyāsravaḥ / seyaṃ mithyāpravṛttiranarthahetutvāt / saṃvaranirjarau ca samyakpravṛttī / tatra śamadamādirūpā pravṛttiḥ saṃvaraḥ / sā hyāsravasrotaso dvāraṃ saṃvṛṇotāti saṃvara ucyate / nirjarastvanādikālapravṛttikaṣāyakaluṣapuṇyāpuṇyaprahāṇahetustaptaśilārohaṇādiḥ / sa hi niḥśeṣaṃ puṇyāpuṇyaṃ sukhaduḥkhopabhogena jarayatīti nirjaraḥ / bandho 'ṣṭavidhaṃ karma / tatra ghātikarma caturvidham / tadyathā--jñānāvaraṇīyaṃ darśanāvaraṇīyaṃ mohanīyamantarāyamiti / tathā catvāryaghātikarmāṇi / tadyathā--vedanīyaṃ nāmikaṃ gotrikamāyuṣkaṃ ceti / tatra samyag jñānaṃ na mokṣasādhanaṃ, nahi jñānādvastusiddhiratiprasaṅgāditi viparyayo jñānāvaraṇīyaṃ karmocyate / ārhatadarśanābhyāsānna mokṣa iti jñānaṃ darśanāvaraṇīyaṃ karma / bahuṣu vipratiṣiddheṣu tīrthakarairupadarśiteṣu mokṣamārgeṣu viśeṣānavadhāraṇaṃ mohanīyaṃ karma / mokṣamārgapravṛttānāṃ tadvighnakaraṃ vijñānamantarāyaṃ karma / tānīmāni śreyohantṛtvāddhātikarmāṇyucyante / aghātāni karmāṇi, tadyathā vedanīyaṃ karma śuklapudgalavipākahetuḥ, taddhi bandho 'pi na niḥśreyasaparipanthi tattvajñānāvighātakatvāt / śuklapudgalārambhakavedanīyakarmānuguṇaṃ nāmikaṃ karma, taddhi śuklapudgalasyādyāvasthāṃ kalalabuddhudādimārabhate / gotrikamavyākṛtaṃ tato 'pyādyaṃ śaktirūpeṇāvasthitam / āyuṣkaṃ tvāyuḥ kāyati kathayatyutpādanadvāretyāyuṣkam / tānyetāni śuklapudgalādyāśrayatvādaghātīni karmāṇi / tadetat karmāṣṭakaṃ puruṣaṃ badhnātīti bandhaḥ / vigalitasamastakleśatadvāsanasyānāvaraṇajñānasya sukhaikatānasyātmana upari deśāvasthānaṃ mokṣa ityeke / anye tūrdhvagamanaśīlo hi jīvo dharmādharmāstikāyena baddhastadvimokṣādyadūrdhvaṃ gacchatyeva sa mokṣa iti / ta ete saptapadārthā jīvādayaḥ sahāvāntaraprabhedairapanyastāḥ / tatrasarvatra cemaṃ saptabhaṅgīnayaṃ nāma nyāyamavatārayanti, syādasti, syānnāsti, syādasti ca nāsti ca, syādavaktavyaḥ, syādasti cāvaktavyaśca, syānnāsti cāvaktavyaśca, syādasti ca nāsti cāvaktavyaśceti / syācchabdaḥ khalvayaṃ nipātastiṅantapratirūpako 'nekāntadyotī / yathāhuḥ--'vākyeṣvanekāntadyoti gamyaṃ prativiśeṣaṇam / syānnipātor'thayogitvāttiṅantapratirūpakaḥ // 'iti / yadi punarayamanekāntadyotakaḥ syācchabdo na bhavet syādastītivākye syātpadamanarthakaṃ syāt tadidamuktam--'arthayogitvāt'iti / anaikāntadyotakatve tu syādasti kathañcidastīti syātpadātkathañcidartho 'stītyanenānuktaḥ pratīyata iti nānarthakyam / tathā ca 'syādvādaḥ sarvathaikāntatyāgātkiṃvṛttacidvidheḥ / saptabhaṅganayāpekṣoheyādeyaviśeṣakṛt // 'kiṃvṛtte pratyaye khalvayaṃ cinnipātavidhinā sarvathaikāntatyāgāt saptasvekānteṣu yo bhaṅgastatra yo nayastadapekṣaḥ san heyopādeyabhedāya syādvādaḥ kalpate / tathāhi--yadi vastvastyevetyevaikāntatastat sarvathā sarvadā sarvatra sarvātmanāstyeveti na tadīpsājihāsābhyāṃ kvacit kadācit kathañcit kaścit pravarteta nivarteta vā prāptāprāpaṇīyatvāt, heyahānānupapatteśca / anaikāntapakṣe tu kvacit kadācit kasyacit kathañcit sattve hānopādāne prekṣāvatāṃ kalpete iti / tamenaṃ saptabhaṅgīnayaṃ dūṣayati--naikasminnasaṃbhavāt / vibhajate--na hyekasmindharmaṇi paramārthasati paramārthasatāṃyugapatsattvādīnāṃ dharmāṇāṃ parasparaparihārasvarūpāṇāṃsamāveśaḥ saṃbhavati / etaduktaṃ bhavati--satyaṃ yadasti vastutastatsarvathā sarvadā sarvatra sarvātmanā nirvacanīyena rūpeṇāstyeva na nāsti, yathā pratyagātmā / yattu kvacit kathañcit kadācit kenacidātmanāstītyucyate, yathā prapañcaḥ, tadvyavahārato na tu paramārthataḥ, tasya vicārāsahatvāt / na ca pratyayamātraṃ vāstavatvaṃ vyavasthāpayati, śuktimarumarīcikādiṣu rajatatoyāderapi vāstavatvaprasaṅgāt / laukikānāmabādhena tu tadvyavasthāyāṃ dehātmābhimānasyāpyabādhena tāttvikatve sati lokāyatamatāpātena nāstikatvaprasaṅgāt / paṇḍitarūpāṇāṃ tu dehātmābhimānasya vicārato bādhanaṃ prapañcasyāpyanaikāntasya tulyamiti / api ca sadasattvayoḥ parasparaviruddhatvena samuccayābhāve vikalpaḥ / na ca vastuni vikalpaḥ saṃbhavati / tasmāt sthāṇurvā puruṣo veti jñānavat saptatvapañcatvanirdhāraṇasya phalasya nirdhārayituśca pramātustatkaraṇasya pramāṇasya ca tatprameyasya ca saptatvapañcatvasya sadasattvasaṃśaye sādhu samarthitaṃ tīrthakaratvamṛṣemeṇātmanaḥ / nirdhāraṇasya caikāntasattve sarvatra nānekāntavāda ityāha--ya ete sapta padārthā iti / śeṣamatirohitārtham //33// start bsvbh_2,2.6.34 evaṃ cātmākārtsnyam | bbs_2,2.34 | evaṃ ceti cena samuccayaṃ dyotayati / śarīraparimāṇatve hyātmano 'kṛtsnatvaṃ paricchinnatvam / tathā cānityatvam / ye hi paricchinnāste sarve 'nityā yathā ghaṭādayastathā cātmeti / tadetadāha--yathaikasmindharmiṇīti / idaṃ cāparamakṛtsnatvena sūtritamityāha--śarīrāṇāṃ cānavasthitaparimāṇatvāditi / manuṣyakāyaparimāṇo hi jīvo na hastikāyaṃ kṛtsnaṃ vyāptumarhatyalpatvādityātmanaḥ kṛtsnaśarīrāvyāpitvādakārtsnyam, tathā ca na śarīraparimāṇatvamiti / tathā hastiśīraraṃ parityajya yadā puttikāśarīro bhavati tadā na tatra kṛtsnaḥ puttikāśarīre saṃmīyetetyakārtsnyamātmanaḥ / sugamamanyat / codayati--syādetat / anantāvayava iti / yathā hi pradīpo ghaṭamahāharmyodaravartī saṃkocavikāśavānevaṃ jīvo 'pi puttikāhastidehayorityarthaḥ / tadetadvikalpya dūṣayati--teṣāṃ punaranantānāmiti / na tāvatpradīpo 'tra nidarśanaṃ bhavitumarhati, anityatvaprasaṅgāt / viśarāravo hi pradīpāvayavaḥ, pradīpaścāvayavī pratikṣaṇamutpattinirodhadharmā, tasmādanityatvāttasya nāsthiro jīvastadavayavāścābhyupetavyāḥ / tathā ca vikalpadvayoktaṃ dūṣaṇamiti / yacca jīvāvayavānāmānantyamuditaṃ tadanupapannataramityāha--api ca śarīramātreti //34// śaṅkāpūrvaṃ sūtrāntaramavatārayati-atha paryāyeṇeti / tatrāpyucyate-- start bsvbh_2,2.6.35 na ca paryāyād apy avirodho vikārādibhyaḥ | bbs_2,2.35 | karmāṣṭakamuktaṃ jñānāvaraṇīyādi / kiṃ cātmano nityatvābhyupagame āgacchatāmapagacchatāṃ cāvayavānāmiyattānirūpaṇena cātmajñānābhāvānnāpavarga iti bhāvaḥ / ata evamādidoṣaprasaṅgāditi / ādigrahaṇasūcitaṃ doṣaṃ brūmaḥ / kiṃ caite jīvāvayavāḥ pratyekaṃ vā cetayeran samūho vā / teṣāṃ pratyekaṃ caitanye bahūnāṃ cetanānāmekābhiprāyatvaniyamābhāvāt kadācidviruddhadikkriyatvena śarīramunmathyeta / samūhacaitanye tu hastiśarīrasya puttikāśarīratve dvitrāvayavaśeṣo jīvo na cetayet / vigalitabahusamūhitayā samūhasyābhāvātputtikāśarīre iti / athaveti / pūrvasūtraprasañjitāyāṃ jīvānityatāyāṃ bauddhavatsaṃtānanityatāmāśaṅkyedaṃ sūtram--'na ca paryāyādapyavirodho vikārādibhyaḥ' / na ca paryāyāt parimāṇānavasthāne 'pi saṃtānābhyupagamenātmano nityatvādavirodho bandhamokṣayoḥ / kutaḥ / pariṇāmādibhyo doṣebhyaḥ / saṃtānasya vastutve pariṇāmastataścarmavadanityatvādidoṣaprasaṅgaḥ / avastutve cādigrahaṇasūcito nairātmyāpattidoṣaprasaṅga iti / visico vivasanāḥ //35// start bsvbh_2,2.6.36 antyāvasthiteś cobhayanityatvād aviśeṣaḥ | bbs_2,2.36 | evaṃ hi mokṣāvasthābhāvi jīvaparimāṇaṃ nityaṃ bhavet, yadyabhūtvā na bhavet / abhūtvā bhāvināmanityatvādghaṭādīnām / kathaṃ cābhūtvā na bhavedyadi prāgapyāsīt / na ca parimāṇāntarāvarodhe 'pūrvaṃ bhavitumarhati / tasmādantyameva parimāṇaṃ pūrvamapyāsīdityabhedaḥ / tathā caikaśarīraparimāṇataiva syānnopacitāpacitaśarīraprāptiḥ śarīraparimāṇatvābhyupagamavyāghātāditi / atra cobhayoḥ parimāṇayornityatvaprasaṅgāditi yojanā / ekaśarīraparimāṇataiveti ca dīpyam / dvitīye tu vyākhyāne ubhayoravasthayoriti yojanā / ekaśarīraparimāṇatā na dīpyā, kintvekaparimāṇatāmātramaṇurmahān veti vivekaḥ //36// start bsvbh_2,2.7.37 patyur asāmañjasyāt | bbs_2,2.37 | aviśeṣeṇeśvarakāraṇavādo 'nena niṣidhyata iti bhramanivṛttyarthamāha--kevaleti / sāṃkhyayogavyapāśrayā hiraṇyagarbhapatañjaliprabhṛtayaḥ / pradhānamuktam / dṛkśaktiḥpuruṣaḥpratyayānupaśyaḥ / sa ca nānākleśakarmavipākāśayairaparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ pradhānapuruṣābhyāmanyaḥ / māheśvarāścatvāraḥ--śaivāḥ, pāśupatāḥ, kāruṇikasiddhāntinaḥ, kāpālikāśceti / catvāro 'pyamī maheśvarapraṇītasiddhāntānuyāyitayā māheśvarāḥ / kāraṇamīśvaraḥ / kāryaṃ pradhānikaṃ mahadādi / yogo 'pyoṅkārādidhyānadāraṇādiḥ / vidhistriṣavaṇasnānādirgūḍhacaryāvasānaḥ, duḥkhānto mokṣaḥ / paśava ātmānasteṣāṃ pāśo bandhanaṃ tadvimokṣo duḥkhāntaḥ / eṣa teṣāmabhisaṃdhiḥ--cetanasya khalvadhiṣṭhātuḥ kumbhakārādeḥ kumbhādikārye nimittakāraṇatvamātraṃ na tūpādānatvamapi / tasmādihāpīśvaro 'dhiṣṭhāta jagatkāraṇānāṃ nimittameva, na tūpādānamapyekasyādhiṣṭhātṛtvādhiṣṭheyatvavirodhāditi prāptam / evaṃ prāpte 'bhidhīyate--patyurasāmañjasyāt iti / idamatrākūtam---īśvarasyanimittakāraṇatvamātramāgamādvocyeta pramāṇāntarādvā pramāṇāntaramapyanumānamarthāpattirvā / na tāvadāgamāt, tasya nimittopādānakāraṇatvapratipādanaparatvādityasakṛdāveditam / tasmādanenāsminnarthe pramāṇāntaramāstheyam / tatrānumānaṃ tāvanna saṃbhavati / taddhi dṛṣṭyanusāreṇa pravartate tadanusāreṇa cāsāmañjasyam / tadāha--hīnamadhyameti / etaduktaṃ bhavati--āgamādīśvarasiddhau na dṛṣṭamanusartavyam / na hi svargāpūrvadevatādiṣvāgamādavagamyamāneṣu kiñcidasti dṛṣṭam / nahyāgamo dṛṣṭasādharmyātpravartate / tena śrutasiddyarthamadṛṣṭāni dṛṣṭaviparītasvabhāvāni subahūnyapi kalpyamānāni na lohagandhitāmāvahanti pramāṇavattvāt / yastu tatra kathañciddṛṣṭānusāraḥ kriyate sa suhṛdbhāvamātreṇa / āgamānapekṣitamanumānaṃ tu dṛṣṭasādharmyeṇa pravartamānaṃ dṛṣṭaviparyaye tuṣādapi bibhetitarāmiti / prāṇikarmāpekṣitatvādadoṣa iti cet / na / kutaḥ / karmeśvarayormithaḥ pravartyapravartayitṛtva itaretarāśrayatvadoṣaprasaṅgāt / ayamarthaḥ--yadīśvaraḥ karuṇāparādhīno vītarāgastataḥ praṇinaḥ kapūye karmaṇi na pravartayet, taccotpannamapi nādhitiṣṭhet, tāvanmātreṇa prāṇināṃ duḥkhānutpādāt / na hīśvarādhīnā janāḥ svātantryeṇa kapūyaṃ karma kartumarhanti / tadanadhiṣṭhitaṃ vā kapūyaṃ karma phalaṃ prasotumutsahate / tasmātsvatantro 'pīśvaraḥ karmabhiḥ pravartyata iti dṛṣṭaviparītaṃ kalpanīyam / tathācāyamaparo gaṇḍasyopari sphoṭa itaretarāśrayaḥ prasajyeta, karmaṇeśvaraḥ pravartanīya īśvareṇa ca karmeti / śaṅkate--nānāditvāditi cet / pūrvakarmaṇeśvaraḥ saṃpratitane karmaṇi pravartyate teneśvareṇa saṃpratitanaṃ karma svakārye pravartyeta iti / nirākaroti--na vartamānakālavaditi / atha pūrvaṃ karma kathamīśvarāpravartitamīśvarapravartanalakṣaṇaṃ kāryaṃ karoti / tatrāpi pravartitamīśvareṇa pūrvatanakarmapravartitenetyevamandhaparamparādoṣaḥ / cakṣuṣmatā hyandho nīyate nāndhāntareṇa / tathehāpi dvāvapi pravartyāviti kaḥ kaṃ pravartayedityarthaḥ / apica naiyāyikānāmīśvarasya nirdeṣatvaṃ svasamayaviruddhamityāha--apiceti / asmākaṃ tu nāyaṃ samaya iti bhāvaḥ / nanu kāruṇyādapi pravartamāno jano dṛśyate / na ca kāruṇyaṃ doṣa ityata āha--svārthaprayukta eva ceti / kāruṇye hi satyasya duḥkhaṃ bhavati tena tatprahāṇāya pravartata iti kāruṇikā api svārthaprayuktā eva pravartanta iti / nanu svārthaprayukta eva pravartatāmevamapi ko doṣa ityata āha--svārthavatvādīśvarasyeti / arthitvādityarthaḥ / puruṣasya caudāsīnyābhyupagamānnavāstavī pravṛttiriti //37// aparamapi dṛṣṭānusāreṇa dūṣaṇamāha-- start bsvbh_2,2.7.38 saṃbandhānupapatteś ca | bbs_2,2.38 | dṛṣṭo hi sāvayavānāmasarvagatānāṃ ca saṃyogaḥ / aprāptipūrvikā hi prāptiḥ saṃyogo na sarvagatānāṃ saṃbhavatyaprāpterabhāvānniravayavatvācca / avyāpyavṛttitā hi saṃyogasya svabhāvaḥ / na ca niravayaveṣvavyāpyavṛttitā saṃyogasya saṃbhavatītyuktam / tasmādavyāpyavṛttitāyāḥ saṃyogasya vyāpikāyā nivṛttestadvyāpyasya saṃyogasya vinivṛttiriti bhāvaḥ / nāpi samavāyalakṣaṇaḥ / sa hyayutasiddhānāmādhārādheyabhūtānāmihapratyayahetuḥ saṃbandha ityabhyupeyate / na ca pradhānapuruṣeśvarāṇāṃ mitho 'styādhārādheyabhāva ityarthaḥ / nāpi yogyatālakṣaṇaḥ kāryagamyasaṃbandha ityāha--nāpyanya iti / nahi pradhānasya mahadahaṅkārādikāraṇatvamadyāpi siddhamiti / śaṅkate--brahmavādina iti / nirākaroti-na / kutaḥ / tasyamate 'nirvacanīyatādātmyalakṣaṇasaṃbandhopapatteḥ / apiceti / āgamo hi pravṛtti prati na dṛṣṭāntamapekṣata ityadṛṣṭapūrve tadviruddhe ca pravartituṃ samarthaḥ / anumānaṃ tu dṛṣṭānusāri naivaṃvidhe pravartitumarhatīti / śaṅkate--parasyāpīti / pariharati-neti / asmākaṃ tvīśvarāgamayoranāditvādīśvarayonitve 'pyāgamasya na virodha iti bhāvaḥ //38// start bsvbh_2,2.7.39 adhiṣṭhānānupapatteśca | bbs_2,2.39 | yathādarśanamanumānaṃ pravartate nālaukikārthaviṣayamitīhāpi na prasmartavyam / sugamamanyat //39// start bsvbh_2,2.7.40 karaṇavaccenna bhogādibhyaḥ | bbs_2,2.40 | rūpādihīnamiti / anudbhūtarūpamityarthaḥ / rūpādihīnakaraṇādhiṣṭhānaṃ hi puruṣasya svabhogādāveva dṛṣṭaṃ nānyatra / nahi bāhyaṃ kuṭhārādyaparidṛṣṭaṃ vyāpārayan kaścidupalabhyate / tasmādrūpādihīnaṃ karaṇaṃ vyāpārayata īśvarasya bhogādiprasaktiḥ tathā cānīśvaratvamiti bhāvaḥ / kalpāntaramāha--anyatheti / pūrvamadhiṣṭhitiradhiṣṭhānamidānīṃ tu adhiṣṭhānaṃ bhogāyatanaṃ śarīramuktam / tathā bhogādiprasaṅgenānīśvaratvaṃ pūrvamāpāditam / saṃprati tu śarīritvena bhogādiprasaṅgādanīśvaratvamuktamiti viśeṣaḥ //40// start bsvbh_2,2.7.41 antavattvam asarvajñatā vā | bbs_2,2.41 | api ca sarvatrānumānaṃ pramāṇayataḥ pradhānapuruṣeśvarāṇāmapi saṃkhyābhedavattvamantavattvaṃ ca dravyatvāt saṃkhyānyatve sati prameyatvādvānumātavyaṃ, tataścāntavattvamasarvajñatā vā / asmākaṃ tvāgamagamyer'the tadbādhitaviṣayatayā nānumānaṃ prabhavatīti bhāvaḥ / svarūpaparimāṇamapi yasya yādṛśamaṇu mahat paramamahaddīrghaṃ hrasvaṃ ceti / atha mā bhūdeṣa doṣa ityuttaro vikalpaḥ / yasyānto 'sti tasyāntavattvāgrahaṇamasarvajñatāmāpādayet / yasya tvanta eva nāsti tasya tadagrahaṇaṃ nāsarvajñatāmāvahati / nahi śaśaviṣāṇādyajñānādajño bhavatīti bhāvaḥ / pariharati--tata iti / āgamānapekṣasyānumānameṣāmantavattvamavagamayatītyuktam //41// start bsvbh_2,2.8.42 utpattyasaṃbhavāt | bbs_2,2.42 | anyatra vedāvisaṃvādādyatrāṃśe visaṃvādaḥ sa nirasyate / tamaṃśamāha--yatpunaridamucyate vāsudevātsaṃkarṣaṇo jīvaiti / jīvasya kāraṇavatve satyanityatvam, anityatveparalokino 'bhāvātparalokābhāvaḥ, tataśca svarganarakāpavargābhāvāpatternāstikyamityarthaḥ / anupapannā ca jīvasyotpattirityāha--pratiṣedhiṣyati ceti //42// start bsvbh_2,2.8.43 na ca kartuḥ karaṇam | bbs_2,2.43 | yadyapyanekaśilpaparyavadātaḥ paraśuṃ kṛtvā tena palāśaṃ chinatti, yadyapi ca prayatnenendriyārthātmamanaḥ saṃnikarṣalakṣaṇaṃ jñānakaraṇamupādāyātmārthaṃ vijānāti, tathāpi saṃkarṣaṇo 'karaṇaḥ kathaṃ pradyumnākhyaṃ manaḥ karaṇaṃ kuryāt / akaraṇasya vā karaṇanirmāṇasāmarthye kṛtaṃ karaṇanirmāṇena / akaraṇādeva nikhilakāryasiddheriti bhāvaḥ //43// start bsvbh_2,2.8.44 vijñānādibhāve vā tadapratiṣedhaḥ | bbs_2,2.44 | vāsudevā evaitesaṃkarṣamādayo nirdeṣāavidyādidoṣarahitāḥ / niradhiṣṭhānānirūpādānāḥ / ata evaniravadyāanityatvādidoṣarahitāḥ / tasmādutpattyasaṃbhavo 'nuguṇatvānna doṣa ityarthaḥ / atrocyate--evamapīti / mā bhūdabhyupagamena doṣaḥ, prakārāntareṇa svayameva doṣaḥ / praśnapūrvaṃ prakārāntaramāha-katham / yadi tāvaditi / na tāvadete parasparaṃ bhinnā īśvarāḥ parasparavyāhatecchā bhavitumarhanti / vyāhatakāmatve ca kāryānutpādāt / avyāhatakāmatve vā pratyekamīśvaratve ekenaiveśanāyāḥ kṛtatvādānarthakyamitareṣām / saṃbhūya ceśanāyāṃ pariśuddho na kaściddīśvaraḥ syāt, siddhāntahāniśca / bhagavānevaiko vāsudevaḥ paramārthatattvamityabhyupagamāt / tasmātkalpāntaramāstheyam / tatra cotpattyasaṃbhavo doṣa ityāśayavān kalpāntaramupanyasyotpattyasaṃbhavenāpākaroti--athāyamabhiprāya iti / sugamamanyat //44// start bsvbh_2,2.8.45 vipratiṣedhāc ca | bbs_2,2.45 | guṇibhyaḥ khalvātmabhyo jñānādīn guṇān bhedenoktvā punarabhedaṃ brūte--ātmāna evaite bhagavanto vāsudevā iti / ādigrahaṇena pradyumnāniruddhayormano 'haṅkāralakṣaṇatayātmano bhedamabhidhāyātmana evaita iti tadviruddhābhedābhidhānamaparaṃ saṃgṛhītam / vedavipratiṣedho vyākhyātaḥ //45// iti śrīvācaspatimiśraviracite śārīrakabhagavatpādabhāṣyavibhāge bhāmatyāṃ dvitīyādhyāyasya dvitīyaḥ pādaḥ //2 // iti dvitīyādhyāyasya sāṃkhyādimatānāṃ duṣṭatvapradarśanaṃ nāma dvitīyaḥpādaḥ // dvidīyādhyāye tṛtīyaḥ pādaḥ / start bsvbh_2,3.1.1 na viyadaśruteḥ | bbs_2,3.1 | pūrvaṃ pramāṇāntaravirodhaḥ śruternirākṛtaḥ / saṃprati tu śrutīnāmeva parasparavirodho nirākriyate / tatra sṛṣṭiśrutīnāṃ parasparavirodhamāha-vedānteṣu tatra tatreti / śrutivipratiṣedhācca parapakṣāṇāmanapekṣitatvaṃ sthāpitaṃ tadvatsvapakṣasya śrutivipratiṣedhāditi / tadarthanirmalatvamarthābhāsavinivṛttyārthatattvapratipādanam / tasya phalaṃ svapakṣasya jagato brahmakāraṇatvasyānapekṣatvāśaṅkānivṛttiḥ / iha hi pūrvapakṣe śrutīnāṃ mitho virodhaḥ pratipādyate, siddhānte tvavirodhaḥ / tatra siddhāntyekadeśinovacanaṃ 'na viyadaśruteḥ'iti / tasyābhisaṃdhiḥ-yadyapi taittirīyake viyadutpattiśrutirasti tathāpi tasyāḥ pramāṇāntaravirodhādbahuśrutivirodhācca gauṇatvam / tathāca viyato nityatvāttejaḥpramukha eva sargaḥ, tathāca na virodhaḥ śrutīnāmiti / tadidamuktam-prathamaṃ tāvadākāśamāśritya cintyate kimasyākāśasyotpattirastyuta nāstīti / yadi nāsti na śrutivirodhāśaṅkā / athāsti tataḥ śrutivirodha iti tatparihārāya prayatnāntaramāstheyamityarthaḥ //1// start bsvbh_2,3.1.2 tatra pūrvapakṣasūtram- asti tu | bbs_2,3.2 | taittirīye hi sargaprakaraṇe kevalasyākāśasyaiva prathamaḥ sargaḥ śrūyate / chāndogye ca kevalasya tejasaḥ prathamaḥ sargaḥ / naca śrutyantarānurodhenāsahāyasyādhigatasyāpi sasahāyatākalpanaṃ yuktamasahāyatvāvagamavirodhāt / śrutasiddhyarthaṃ khalvaśrutaṃ kalpyate na tu tadvighātāya, vihanyate cāsahāyatvaṃ śrutaṃ kalpitena sasahāyatvena / naca parasparānapekṣāṇāṃ vrīhiyavavadvikalpaḥ / anuṣṭhānaṃ hi vikalpyate na vastu / nahi sthāṇupuruṣavikalpo vastuni pratiṣṭhāṃ labhate / naca sargabhedena vyavasthopapadyate, sāṃpratikasargavadbhūtapūrvasyāpi tathātvāt / na khalviha sarge kṣīrāddadhi jāyate sargāntare tu dadhnaḥ kṣīramiti bhavati / tasmātsargaśrutayaḥ parasparavirodhinyo nāsminnarthe pramāṇaṃ bhavitumarhantīti pūrvaḥ pakṣaḥ //2// start bsvbh_2,3.1.3 siddhāntyekadeśī sūtreṇa svābhiprāyamāviṣkaroti- gauṇyasaṃbhavāt | bbs_2,3.3 | pramāṇāntaravirodhena bahuśrutyantaravirodhena cākāśotpattyasaṃbhavādgauṇyeṣākāśotpattiśrutirityavirodha ityarthaḥ / pramāṇāntaravirodhamāha-na hyākāśasyeti / samavāyyasamavāyinimittakāraṇebhyo hi kāryasyotpattirniyatā tadabhāve na bhavitumarhati dhūma iva dhūmadhvajābhāve / tasmātsadakāraṇamākāśaṃ nityamiti / apica ya utpadyante teṣāṃ prāgutpatteranubhavārthakriye nopalabhyte utpannasya ca dṛśyete, yathā tejaḥprabhṛtīnām / na cākāśasya tādṛśo viśeṣa utpādānutpādayorasti, tasmānnotpadyata ityāha-utpattimatāṃ ceti / prakāśanaṃ prakāśo ghaṭapaṭādigocaraḥ / pṛthivyādivaidharmyācceti / ādigrahaṇena dravyatve satyasparśavattvādātmavannityamākāśamiti gṛhītam / āraṇyānākāśeṣviti / vede 'pyekasyākāśasyaupādhikaṃ bahutvam //3// start bsvbh_2,3.1.4 tadevaṃ pramāṇāntaravirodhena gauṇatvamuktvā śrutyantaravirodhenāpi gauṇatvamāha- śabdācca | bbs_2,3.4 |sugamam //4// start bsvbh_2,3.1.5 syāc caikasya brahmaśabdavat | bbs_2,3.5 | padasyānuṣaṅgo na padārthasya / taddhi kvacinmukhyaṃ kvacidaupacārikaṃ saṃbhavāsaṃbhavābhyāmityavirodhaḥ / codyadvayaṃ karoti-kathamiti / prathamaṃ codyaṃ pariharati-ekameveti tāvaditi / kulaṅgṛham / amatrāṇi / pātrāṇi ghaṭaśarāvādīni / āpekṣikamavadhāraṇaṃ na sarvaviṣayamityarthaḥ / upapattyantaramāha-naca nabhasāpīti / apirabhyupagame / yadi sarvāpekṣaṃ tathāpyadoṣa ityarthaḥ / naca prāgutpatteḥ / jagata iti śeṣaḥ / dvitīyaṃ codyamapākaroti-ata eva ca brahmavijñāneneti / lakṣaṇānyatvābhāvenākāśasya brahmaṇo 'nanyatvāditi / api cāvyatiriktadeśakālamākāśaṃ brahmaṇā ca brahmakāryaiśca tadabhinnasvabhāvairataḥ kṣīrakumbhaprakṣiptakatipayapayobinduvadbrahmaṇi tatkārye ca vijñāte nabho viditaṃ bhavatītyāha-api ca sarvaṃ kāryamutpadyamānamiti //5// start bsvbh_2,3.1.6 evaṃ siddhāntaikadeśamite prāpta idamāha- pratijñāhāniravyatirekacchabdebhyaḥ | bbs_2,3.6 | brahmavivartātmatayājagatastadvikārasya vastuto brahmaṇābhede brahmaṇi jñāte jñānamupapadyate / nahi jagattattvaṃ brahmaṇo 'nyat / tasmādākāśamapi tadvivartatayā tadvikāraḥ sattajjñānena jñātaṃ bhavati nānyathā / avikāratve tu tatastattvāntaraṃ na brahmaṇi vidite viditaṃ bhavati / bhinnayostu lakṣaṇānyatvābhāve 'pi deśakālābhede 'pi nānyatarajñānenānyatarajñānaṃ bhavati / nahi kṣīrasya pūrṇakumbhe kṣīre gṛhyamāṇe satsvapi pāthobinduṣu pāthastattvaṃ prati jñātatvamasti vijñāne / tasmānna te kṣīre vidite viditā iti pratijñādṛṣṭāntapracayānuparodhāya viyata utpattirakāmenābhyupeyeti / tadevaṃ siddhāntaikadeśini dūṣitepūrvapakṣī svapakṣe viśeṣamāha-satyaṃ darśitam / ata evaviruddhaṃ tu taditi / siddhāntasāramāha-naiṣa doṣaḥ / tejaḥ-sargasya taittirīyaka iti / śrutyoranyathopapadyamānānyathānupapadyamānayoranyathānupapadyamānā balavatī taittirīyakaśrutiḥ / chāndogyaśrutiścānyathopapadyamānā durbalā / nanvasahāyaṃ tejaḥ prathamamavagamyamānaṃ sasahāyatvena virudhyata ityuktamata āha-nahīyaṃ śrutistejojanipradhāneti / sargasaṃsargaḥ śrauto bhedastvārthaḥ / sa ca śrutyantareṇa virodhinā bādhyate, jaghanyatvāt / naca tejaḥ pramukhasargasaṃsargavadasahāyatvamapyasya śrautaṃ, kintu vyatirekalabhyam / naca śrutena tadapavādabādhane śrutasya tejaḥsargasyānupapattiḥ, tadidamuktam-'tejojanipradhānā'iti / syādetat / yadyekaṃ vākyamanekārtha na bhavatyekasya vyāpāradvayāsaṃbhavāt, hanta bhoḥ kathamekasya sraṣṭuranekavyāpāratvamaviruddhamityata āha-sraṣṭā tveko 'pīti / vṛddaprayogādhīnāvadhāraṇaṃ śabdasāmarthyam / nacānāvṛttasya śabdasya kramākramābhyāmanekatrārthe vyāpāro dṛṣṭaḥ / dṛṣṭaṃ tu kramākramābhyāmekasyāpi karturanekavyāpāratvamityarthaḥ / nacāsminnartha ekasya vākyasya vyāpāro 'pi tu bhinnānāṃ vākyānāmityāha-nacāsmābhiriti / sugamam / codayati-nanu śamavidhānārthamiti / yatparaḥ śabdaḥ sa śabdārthaḥ / na caiṣa sṛṣṭiparo 'pi tu śamapara ityarthaḥ / paraharati-nahi tejaḥprāthamyānurodheneti / guṇatvādārthatvācca kramasya śrutapradhānapadārthavirodhāttattyāgo 'yukta ityarthaḥ / siṃhāvalokitanyāyena viyadanutpattivādinaṃ pratyāha-apica chāndogya iti / yatpunaranyathā pratijñopapādanaṃ kṛtaṃ, taddūṣayati-yaccoktamiti / dṛṣṭāntānurūpatvāddārṣṭāntikasya, tasya ca prakṛtivikārarūpatvāddārṣṭāntikasyāpi tathābhāvaḥ / apica bhrāntimūlaṃ caitadvacanam 'ekamevādvitīyam'iti toye kṣīrabuddhivat / aupacārikaṃ vā siṃho māṇavaka itivat / tatra na tāvadbhrāntamityāha-kṣīrodakanyāyeneti / bhrāntervipralambhābhiprāyasya ca puruṣadharmatvādapauruṣeye tadasaṃbhava ityarthaḥ / nāpyaupacārikamityāha-sāvadhāraṇā ceyamiti / kāmamupacārādastvekatvam, avadhāraṇādvitīyapade nopapadyete / nahi māṇavake siṃhatvamupacarya na siṃhādanyo 'sti manāgapi māṇavaka iti vadanti laukikāḥ / tasmādbrahmatvamaikāntikaṃ jagato vivakṣitaṃ śrutyā na tvaupacārikam / abhyāse hi bhūyastvamarthasya bhavati natvalpatvamapi prāgevaupacārikamityarthaḥ / naca svakāryāpekṣayeti / niḥśeṣavacanaḥ svarasataḥ sarvaśabdo nāsati śrutyantaravirodhe ekadeśavaviṣayo yujyata ityarthaḥ //6// start bsvbh_2,3.1.7 ākāśasyotpattau pramāṇāntaravirodhamuktamanubhāṣya tasya pramāṇāntarasya pramāṇāntaravirodhenāpramāṇabhūtasya na gauṇatvāpādanasāmarthyamata āha- yāvadvikāraṃ tu vibhāgo lokavat | bbs_2,3.7 | so 'yaṃ prayogaḥ-ākāśadikklāmanaḥparamāṇavo vikārāḥ, ātmanyatve sati vibhaktatvāt, ghaṭaśarāvodañcanādivaditi / sarvaṃ kāryaṃ nirātmakamiti / nirūpādānaṃ syādityarthaḥ / śūnyavādaśca nirākṛtaḥ svayameva śrutyopanyasya 'kathamasataḥ sajjāyeta'iti / upapāditaṃ ca tannirākaraṇamadhastāditi / ātmatvādevātmanaḥ pratyagātmano nirākaraṇāśaṅkānupapattiḥ / etaduktaṃ bhavati-sopādānaṃ cetkāryaṃ tata ātmaivopānatvena śruterupādānāntarakalpanānupapatteriti / syādetat / astvātmopādānamasya jagataḥ, tasya tūpādānāntaramaśrūyamāṇamapyanyadbhaviṣyatītyata āha-nahyātmāgantukaḥ kasyacit upādānāntarasyopādeyaḥ / kutaḥ / svayaṃsiddhatvāt / sattā vā prakāśo vāsya svayaṃsiddhī / tatra prakāśātmikāyāḥ siddhestāvadanāgantukatvamāha-nahyātmātmana iti / upapāditametadyathā saṃśayaviparyāsapārokṣyānāspadatvātkadāpi nātmā parādhīnaprakāśaḥ, tadadhīnaprakāśāstu pramāṇādayaḥ / ata eva śrutiḥ-'tameva bhāntamanubhāti sarvaṃ tasya bhāsā sarvamidaṃ vibhāti'iti / nacedṛśasya nirākāraṇaṃ saṃbhavatīti / nirākaraṇamapi hi tadadhīnātmalābhaṃ tadviruddhaṃ nodetumarhatītyarthaḥ / sattāyā anāgantukatvamasyāha-tathāhamevedānīṃ jānāmīti / pramāpramāṇaprameyāṇāṃ vartamānātītānāgatatve 'pi pramātuḥ sadā vartamānatvenānubhavādapracyutasvabhāvasya nāgantukaṃ sattvam / traikālyāvacchedena hyāgantukatvaṃ vyāptaṃ, tatpramātuḥ sadāvartamānādvyāvartamānamāgantukatvaṃ svavyāpyamādāya nivartata iti / anyathābhavatyapi jñātavya iti / prakṛtipratyayābhyāṃ jñānajñeyayoranyathābhāvo darśitaḥ / nanu jīvataḥ pramāturmā bhūdanyathābhāvo mṛtasya tu bhaviṣyatītyata āha-tathā bhasmībhavatyapīti / yatkhalu satsvabhāvamanubhavasiddhaṃ tasyānirvacanīyatvamanyato bādhakādavasātavyam / bādhakaṃ ca ghaṭādīnāṃ svabhāvādvicalanaṃ pramāṇopanītam / yasya tu na tadasyātmano na tasya tatkalpanaṃ yuktam, abādhitānubhavasiddhasya satsvabhāvasyānirvacanīyatvakalpanāpramāṇābhāvāt / tadidamuktam-na saṃbhāvayituṃ śakyamiti / tadanena prabandhena pratyanumānenākāśānutpattyanumānaṃ tūṣayitvānaikāntikatvenāpi dūṣayati-yattūktaṃ samānajātīyamiti / nāpyanekamevopādānamupādeyamārabhate / yatra hi kṣīraṃ dadhibhāvena pariṇamate tatra nāvayavānāmanekeṣāmupādanatvamabhyupagantavyaṃ kintūpāttameva kṣīramekamupādeyadadhibhāvena pariṇamate / yathā niravayavaparamāṇuvādināṅkṣīraparamāṇurdadhiparamāṇubhāveneti / śeṣamatirohitārtham //7// start bsvbh_2,3.2.8 etena mātariśvā vyākhyātaḥ | bbs_2,3.8 | yadyabhyāse bhūyastvamarthasya bhavati nālpatvaṃ dūrata evopacaritatvaṃ, hanta bhoḥ pavanasya nityatvaprasaṅgaḥ / 'vāyuścāntarikṣametadamṛtam'iti dvayoramṛtatvamuktvā punaḥ pavanasya viśeṣeṇāha-saiṣānastamitā devatā yadvāyuriti / tasmādabhyāsānnāpekṣikaṃ vāyoramṛtatvamapi tvautpattikameveti prāptam / tadidamuktaṃ bhāṣyakṛtā-astamayapratiṣedhādamṛtatvādiśravaṇācceti / cena samuccayārthenābhyāso darśitaḥ / evaṃ prāpta ucyate-ekavijñānena sarvavijñānapratijñānāt, pratijñāvākyārthasya prādhānyāt, tadupapādanārthatvācca vākyāntarāṇāṃ, teṣāmapi cādvaitapratipādakānāṃ mātariśvotpattikramapratipādakānāṃ bahulamupalabdheḥ, mukhyabhūyastvābhyāmamūṣāṃ śrutīnāṃ balīyastvāt, etadanurodhenāmṛtatvāstamayapratiṣedhāvāpekṣikatvena netavyāviti / bhūyasīḥ śrutīrapekṣya dve api śrutī śabdamātramukte //8// start bsvbh_2,3.3.9 asaṃbhavastu sato 'nupapatteḥ | bbs_2,3.9 | nanu 'na cāsya kaścijjanitā'ityātmanaḥ sato 'kāraṇatvaśruteḥ kathamutpattyāśaṅkā / naca vacanamadṛṣṭvā pūrvaḥ pakṣaḥ iti yuktam, adhītavedasya brahmajijñāsādhikārādarśanānupapatterata āha-viyatpavanayoriti / yathāhi viyatpavanayoramṛtatvānastamayatvaśrutī śrutyantaravirodhādāpekṣikatvena nīte / evamakāraṇatvaśrutirātmano 'gnivisphuliṅgadṛṣṭāntaśrutivirodhātpramāṇāntaravirodhāccāpekṣikatvena vyākhyātavyā / na cātmanaḥ kāraṇavattve 'navasthā lohagandhitāmāvahatyanāditvāt kāryakāraṇaparamparāyā iti bhāvaḥ / tathā vikārebhya iti / pramāṇāntaravirodho darśitaḥ / evaṃ prāpta ucyate-sadekasvabhāvasyotpattyasaṃbhavaḥ / kutaḥanupapatteḥ / sadekasvabhāvaṃ hi brahma śrūyate tadasati bādhake nānyathayitavyam / uktametadvikārāḥ sattvenānubhūtā api katipayakālakalātikrame vinaśyanto dṛśyanta ityanirvacanīyāstraikālyāvacchedāditi / na cātmā tādṛśastasya śruteranubhāvādvā vartamānaikasvabhāvatvaina prasiddhestadidamāha-sanmātraṃ hi brahmeti / etaduktaṃ bhavati-yatsvabhāvādvicalati tadanirvacanīyaṃ nirvacanīyopādānaṃ yuktaṃ, na tu viparyayaḥ / yathā rajjūpādānaḥ sarpo na tu sarpopādānā rajjuriti / yayostu svabhāvādapracyutistayornirvacanīyayornopādeyopādānabhāvaḥ, yathā rajjuśuktikayoriti / naca niradhiṣṭhāno vibhrama ityāha-nāpyasata iti / naca niradhiṣṭhānabhramaparaṃparānāditetyāha-mūlaprakṛtyanabhyupagame 'navasthāprasaṅgāditi / pāramārthiko hi kāryakāraṇabhāvo 'nādirnānavasthayā duṣyati. samāropastu vikārasya na samāropitopādāna ityupapāditaṃ mādhyamikamataniṣedhādhikāre, tadatra na prasmartavyam / tasmānnāsadadhiṣṭhānavibhramasamarthanānāditvenocitetyarthaḥ / agnivisphuliṅgaśrutiścaupādikarūpāpekṣayā netavyā / śeṣamatirohitārtham / ye tu guṇadikkālotpattiviṣayamidamadhikaraṇaṃ varṇayāñcakrustaiḥ 'sato 'nupapatteḥ'iti kleśena vyākhyeyam / avirodhasamarthanaprastāve cāsya saṃgatirvaktavyā / abādivaddikkālādīnāmutpattipratipādakavākyasyānavagamāt / tadāstāṃ tāvat //9// start bsvbh_2,3.4.10 tejo 'tas tathā hy āha | bbs_2,3.10 | yadyapi 'vāyoragniḥ'ityapādānapañcamī 'kārakavibhaktirupapadavibhakterbalīyasī'iti neyamānantaryaparā yuktā, tathāpi bahuśrutivirodhena durbalāpyupapadavibhaktirevātrocitā / tataścānantaryadarśanapareyaṃ vāyoragniriti śrutiḥ / naca sākṣādbrahmajatvasaṃbhave tadvaṃśyatvena tajjatvaṃ paraṃparayāśrayituṃ yuktam / vājapeyasya paśuyūpavaditi prāptam / evaṃ prāpte ucyate-yuktaṃ paśuyāgavājapeyoraṅgāṅginornānātvāttatra sākṣādvājapeyāsaṃbandhe kleśena paraṃparāśrayaṇam / iha tu vāyorbrahmavikārasyāpi brahmaṇo vastuto 'nanyatvādvayūpādānatve sākṣādeva brahmopādānatvopapatteḥ kārakavibhakterbalīyastvānurodhenobhayathopapadyamānāḥ śrutayaḥ kāṃsyabhojinyāyena niyamyanta iti yuktamiti rāddhāntaḥ / 'pāramparyajatve 'pi'iti bhedakalpanābhiprāyaṃ yataḥ pāramārthikābhedamāha-vāyubhāvāpannaṃ brahmeti / yathā tasyāḥ śṛtamiti tu dṛṣṭāntaḥ paramparāmātrasāmyena na tu sarvathāṃ sāmyeneti sarvamavadātam //10// start bsvbh_2,3.5.11 āpaḥ | bbs_2,3.11 |nigadavyākhyātena bhāṣyeṇa vyākhyātam //11// start bsvbh_2,3.6.12 pṛthivyadhikārarūpaśabdāntarebhyaḥ | bbs_2,3.12 | annaśabdo 'yaṃ vyutpattyā ca prasiddhyā ca vrīhiyavādau tadvikāre caudane pravartate / śrutiśca prakaraṇādbalīyasī, sā ca vākyaśeṣeṇopodbalitā 'yatra kvacana varṣati'ityetena tasmādabhyavahāryaṃ vrīhiyavādyevātrādbhyo jāyata iti vivakṣitam / kārṣṇyamapi hi saṃbhavati kasyacidadanīsya / nahi pṛthivyapi kṛṣṇā, lohitādirūpāyā api darśanāt / tataśca śrutyantareṇa 'adbhyaḥ pṛthivī pṛthivyā oṣadhayaḥ'ityādinā virodha iti pūrvaḥ pakṣaḥ / śrutyorvirodhe vastuni vikalpānupapatteranyatarānuguṇatayānyatarā netavyā / tatra kim 'adbhyaḥ pṛthivī'iti pṛthivīśabdo 'nnaparatayā nīyatāmuta 'annamasṛjata'ityannaśabdaḥ pṛthivīparatayeti viśaye, mahābhūtādhikārānurodhātprāyikakṛṣṇarūpānurodhācca 'tadyadapāṃ śara āsīt'iti ca punaḥ śrutyanurodhācca vākyaśeṣasya cānyathāpyupapatterannaśabdo 'nnakāraṇe pṛthivyāmiti rāddhāntaḥ //12// start bsvbh_2,3.7.13 tadabhidhyānādeva tu talliṅgātsaḥ | bbs_2,3.13 | sṛṣṭikrame bhūtānāmavirodha uktaḥ / idānīmākāśādibhūtādhiṣṭhātryo devatāḥ kiṃ svatantrā evottarottarabhūtasarge pravartanta uta parameśvarādhiṣṭhitāḥ paratantrā iti / tatra 'ākāśādvāyurvāyuragniḥ'iti svavākye nirapekṣāṇāṃ śruteḥ svayañcetanānāṃ ca cetanāntarāpekṣāyāṃ pramāṇābhāvāt, prastāvasya ca liṅgasya ca pāramparyeṇāpi mūlākāraṇasya brahmaṇa upapatteḥ, svatantrāṇāmevākāśādīnāṃ vāyvādikāraṇatvamiti jagato brahmayonitvavyāghāta iti prāptam / evaṃ prāpte 'bhidhīyate-ākāśādvāyuḥ'ityādaya ākāśādīnāṃ kevalamupādānabhāvamācakṣate, na punaḥ svātantryeṇādhiṣṭhātṛtvam / naca cetanānāṃ svakāryasvātantryamityetadapyaikāntikaṃ paratantrāṇāmapi teṣāṃ bahulamupalabdherbhṛtyāntevāsyādivat / tasmālliṅgaprastāvasāmañjasyāya sa īśvara eva tena tenākāśādibhāvenopādānabhāvenāvatiṣṭhamānaḥ svayamadhiṣṭhāya nimittakāraṇabhūtastaṃ taṃ vikāraṃ vāyvādikaṃ sṛjatīti yuktam / itarathā liṅgaprastāvau kleśitau syātāmiti / parameśvarāveśavaśāditi / parameśvara evāntaryamibhāvenāviṣṭa īkṣitā, tasmātsarvasya kāryajātasya sākṣātparameśvara evādhiṣṭhātā nimittakāraṇaṃ na tvākāśādibhāvamāpannaḥ / ākāśādibhāvamāpannastūpādānamiti siddham //13// start bsvbh_2,3.8.14 viparyayeṇa tu kramo 'ta upapadyate ca | bbs_2,3.14 | utpattau mahābhūtānāṃ kramaḥ śruto nāpyaye 'pyayamātrasya śrutatvāt / tatra niyame saṃbhavati nāniyamaḥ / vyavasthārahito hi saḥ / naca vyavasthāyāṃ satyāmavyavasthā yujyate / tatra kramabhedāpekṣāyāṃ kiṃ dṛṣṭo 'pyayakramo ghaṭādīnāṃ mahābhūtāpyayakramaniyāmako 'stvāho śrauta utpattikrama iti viśaye śrautasya śrautāntaramabhyarhitaṃ samānajātīyatayā tasyaiva buddhisāṃnidhyāt / na dṛṣṭaṃ, viruddhajātīyatvāt / tasmācchrautenaivotpattikrameṇāpyayakramo niyamyata iti prāpta ucyate-apyayasya kramāpekṣāyāṃ khalūtpattikramo niyāmako bhavet, na tvastyapyayasya kramāpekṣā, dṛṣṭānumānopanītena kramabhedena śrutyanusāriṇo 'pyayakramasya bādhyamānatvāt / tasmin hi satyupādānoparame 'pyupādeyamastīti syāt / na caitadasti / tasmāt / tadviruddhadṛṣṭakramāvarodhādākāṅkṣaiva nāsti kramāntaraṃ pratyayogyatvāt tasya / tadidamuktaṃ sūtrakṛtā-'upapadyate ca'iti / bhāṣyakāro 'pyāha-na cāsāvayogyatvāpyayenākāṅkṣyata iti / tasmādutpattikramādviparītaḥ krama ityetannyāyamūlā ca smṛtiruktā //14// start bsvbh_2,3.9.15 antarāvijñānamanasī krameṇa talliṅgāditi cennāviśeṣāt | bbs_2,3.15 | tadevaṃ bhāvanopayoginau bhūtānāmutpattipralayau vicārya buddhīndriyamanasāṃ kramaṃ vicārayati / atra ca vijñāyate 'neneti vyutpattyā vijñānaśabdenendriyāṇi ca buddhiṃ ca brūte / tatraiteṣāṃ kramāpekṣāyāmātmānaṃ ca bhūtāni cāntarā samāmnānāttenaiva pāṭhena kramo niyamyate / tasmāt pūrvotpattikramabhaṅgaprasaṅgaḥ / yata ātmanaḥ karaṇāni karaṇebhyaśca bhūtānīti pratīyate, tasmādātmana ākāśa iti bhajyate / annamayamiti ca mayaḍānandamaya itivat na vikārārtha iti prāpte 'bhidhīyate-vibhaktatvāttāvanmanaḥprabhṛtīnāṃ kāraṇāpekṣāyāmannamayaṃ mana ityādiliṅgaśravaṇādapekṣitārthakathanāya vikārārthatvameva mayaṭo yuktam, itarathā tvanapekṣitamuktaṃ bhavet / naca tadapi ghaṭate / nahyannamayo yajña itivadannaprācuryaṃ manasaḥ saṃbhavati / evaṃ codbhūtavikārā mana ādayo bhūtānāṃ parastādutpadyanta iti yuktam / prauḍhavāditayābhyupetyāha-atha tvabhautikānīti / bhavatvātmana eva karaṇānāmutpattiḥ, na khalvetāvatā bhūtairātmano notpattavyam / tathāca noktakramabhaṅgaprasaṅgaḥ / viśiṣyatebhidyate / bhajyata iti yāvat //15// start bsvbh_2,3.10.16 carācaravyapāśrayastu syāttadvyapadeśo bhāktastadbhāvabhāvitvāt | bbs_2,3.16 | devadattādināmadheyaṃ tāvajjīvātmano na śarīrasya, tannāmne śarīrāya śrāddhādikaraṇānupapatteḥ / tanmṛto devadatto jāto devadatta iti vyapadeśasya mukhyatvaṃ manvānasya pūrvaḥ pakṣaḥ, mukhyatve śāstroktāmuṣmikasvargādiphalasaṃbandhānupapatteḥ śāstravirodhāllaukikavyapadeśo bhākto vyākhyeyaḥ / bhaktiśca śarīrasyotpādavināśau tatastatsaṃyoga iti / jātakarmādi ca garbhabījasamudbhavajīvapāpaprakṣayārthaṃ, na tu jīvajanmajapāpakṣayārtham / ata eva smaranti 'evamenaḥ śamaṃ yāti bījagarbhasamudbhavam'iti / tasmānna śarīrotpattivināśābhyāṃ jīvajanmavināśāviti siddham / etacca laukikavyapadeśasyābhrāntimūlatvamabhyupetyādhikaraṇam / uktā tvadhyāsabhāṣye 'sya bhrāntimūlateti //16// start bsvbh_2,3.11.17 mā bhūtāmasya śarīrodayavyayābhyāṃ sthūlāvutpattivināśau, ākāśāderiva tu mahāsargādau tadante cotpattivināśau jīvasya bhaviṣyata iti śaṅkāntaramapanetumidamārabhyate / nātmāśruternityatvācca tābhyaḥ | bbs_2,3.17 | vicāramūlasaṃśayasya bījamāha-śrutivipratipatteriti / tāmeva darśayati-kāsucicchrutiṣviti / pūrvapakṣaṃ gṛhṇāti-tatra prāptamiti / paramātmanastāvadviruddhadharmasaṃsargādapahatānapahatapāpmatvādilakṣaṇājjīvānāmanyatvam / te cenna vikārāstatastattvāntaratve bahutarādvaitaśrutivirodhaḥ / brahmavijñānena sarvavijñānapratijñāvirodhaśca / tasmācchutibhiranujñāyate vikāratvam / pramāṇāntaraṃ cātroktam-vibhaktatvādākāśādivaditi / 'yathāgneḥ śrudrā visphaliṅgaḥ'iti ca śrutiḥ sākṣādeva brahmavikāratvaṃ jīvānāṃ darśayati / 'yathā sūdīptāt pāvakāt'iti ca brahmaṇo jīvānāmutpattiṃ ca tatrāpyayaṃ ca sākṣāddarśayati / nanvakṣarādbhāvānāmutpattipralayāvavagamyete / na jīvānāmityata āha-jīvātmanāmiti / syādetat / sṛṣṭiśrutiṣvākāśādyutpattiriva kasmājjīvotpattirnāmnāyate / tasmādāmnānayogyasyānāmnānāttasyotpattyabhāvaṃ pratīma ityata āha-naca kvacidaśravaṇamiti / evaṃ hi kasyāñcicchākhāyāmāmnātasya katipāyāṅgasahitasya karmaṇaḥ śākhāntarīyāṅgopasaṃhāro na bhavet / tasmādbahutaraśrutivirodhādanupraveśaśrutirvikārabhāvātpattyā vyākhyeyā / tasmādākāśavajjīvātmāna utpadyanta iti prāpta ucyate-bhavedevaṃ yadi jīvā brahmaṇo bhidyeran / na tvetadasti / 'tat sṛṣṭvā tadevānuprāviśat' 'anena jīvena'ityādyavibhāgaśruteraupādhikatvācca bhedasya ghaṭakarakādyākāśavadviruddhadharmasaṃsargasyopapatteḥ / upādhīnā ca manomaya ityādīnāṃ śruterbhūyasīnāṃ ca nityatvājatvādigocarāṇāṃ śrutīnāṃ darśanāt 'upādhipravilayenopahitasya'iti ca praśnottarābhyāmanekadhopapādanādavibhāgasya ca 'eko devaḥ sarvabhūteṣu gūḍhaḥ'iti śrutyaivoktatvānnityā jīvātmano na vikārā na cādvaitapratijñāvirodha iti siddham / maitreyibrāhmaṇaṃ cādhastādvyākhyātamiti neha vyākhyātam //17// start bsvbh_2,3.12.18 jño 'ta eva | bbs_2,3.18 | karmaṇā hi jānātyartho vyāptastadabhāve na bhavati dhūma iva dhūmadhvajābhāve, suṣuptyādyavasthāsu ca jñeyasyābhāvāttadvyāpyasya jñānasyābhāvaḥ / tathāca nātmasvabhāvaścaitanyaṃ tadanuvṛttāvapi caitanyasya vyāvṛttiḥ / tasmādindriyādibhāvābhāvānuvidhānāt jñānabhāvābhāvayorindriyādisaṃnikarṣādheyamāgantukamasya caitanyaṃ dharmo na svābhāvikaḥ / ata evendriyādīnāmarthavattvam, itarathā vaiyarthyamindriyāṇāṃ bhavet / nityacaitanyaśrutayaśca śaktyabhiprāyeṇa vyākhyeyāḥ / asti hi jñānotpādanaśaktirnijā jīvānāṃ, na tu vyomna ivendriyādisaṃnikarṣe 'pyeṣā jñānaṃ na bhavatīti / tasmājjaḍā eva jīvā iti prāpte 'bhidhīyate-yadāgantukajñānaṃ jaḍasvabhāvaṃ tatkadācit parokṣaṃ kadācit saṃdigdhaṃ kadācidviparyastaṃ, yathā ghaṭādi, na caivamātmanā / tathāhi-anumimāno 'pyaparokṣaḥ, smarannapyānubhavikaḥ, saṃdihāno 'pyasaṃdigdhaḥ, viparyasyannapyaviparītaḥ sarvasyātmā / tathāca tatsvabhāvaḥ / naca tatsvabhāvasya caitanyasyābhāvaḥ, tasya nityatvāt / tasmādvṛttayaḥ kriyārūpāḥ sakarmikāḥ karmābhāve suṣuptyādau nivartante / tena caitanyamātmasvabhāva iti siddham / tathāca nityacaitanyavādinyaḥ śrutayo na kathañcit kleśena vyākhyātavyā bhavanti / gandhādiviṣayavṛttyupajane cendriyāṇāmarthavatteti sarvamavadātam //18// start bsvbh_2,3.13.19 utkrāntigatyāgatīnām | bbs_2,3.19 | yadyapyavikṛtasyaiva paramātmano jīvabhāvastathā cānaṇuparimāṇatvaṃ, tathāpyutkrāntigatyāgatīnāṃ śruteśca sākṣādaṇuparimāṇaśravaṇasya cāvirodhārthamidamadhikaraṇamityākṣepasamādhānābhyāmāha-nanu ceti / pūrvapakṣaṃ gṛhṇāti-tatra prāptaṃ tāvaditi / vibhāgasaṃyogotpādau hi tūtkrāntyādīnāṃ phalaṃ / naca sarvagatasya tau staḥ / sarvatra nityaprāptasya vā sarvātmakasya vā tadasaṃbhāvāditi //19// start bsvbh_2,3.13.20 svātmanā cottarayoḥ | bbs_2,3.20 | utkramaṇaṃ hi maraṇe nirūḍham / taccācalato 'pi tatra sato dehasvāmyanivṛttyopapadyate na tu gatyāgatī / tayoścalane nirūḍhayoḥ kartṛsthabhāvayorvyāpinyasaṃbhavāditi madhyamaṃ parimāṇaṃ mahattvaṃ śarīrasyaiva / taccārhataparīkṣāyāṃ pratyuktam / gatyāgatī ca paramamahati na saṃbhavato 'taḥ pāriśeṣyādaṇutvasiddhiḥ / gatyāgatibhyāṃ ca prādeśikatvasiddhau maraṇamapi dehādapasarpaṇameva jīvasya na tu tatra sataḥ svāmyanivṛttimātramiti siddhamityāha-satyośca gatyāgatyoriti / itaśca dehādapasarpaṇameva jīvasya maraṇamityāha-dehapradeśānāmiti / tasmādgatyāgatyapekṣotkrāntirapi sāpādānāṇutvasādhanamityarthaḥ / na kevalamapādānaśruteḥ, taccharīrapradeśāntavyatvaśruterapyevamevetyāha-sa etāstejomātrā iti //20// start bsvbh_2,3.13.21 nāṇuratacchruter iti cen netarādhikārāt | bbs_2,3.21 | yata utkrāntyādiśrutibhirjīvānāmaṇutvaṃ prasādhitaṃ tato vyāpakātparamātmanasteṣāṃ tadvikāratayā bhedaḥ / tathāca mahattvānantyādiśrutayaḥ paramātmaviṣayā na jīvaviṣayā ityavirodha ityarthaḥ / yadi jīvā aṇavastato 'yo 'yaṃ vijñānamayaḥ prāṇeṣu'iti kathaṃ śārīro mahattvasaṃbandhitvena pratinirdiśyate iti codayati-nanviti / pariharati-śāstradṛṣṭyāpāramārthikadṛṣṭyā nirdeśo vāmadevavat / yathā hi garbhastha eva vāmadevo jīvaḥ paramārthadṛṣṭyātmano brahmatvaṃ pratipede, evaṃ vikārāṇāṃ prakṛtervāstavādabhedāttatparimāṇatvavyapadeśa ityarthaḥ //21// start bsvbh_2,3.13.22 svaśabdonmānābhyāṃ ca | bbs_2,3.22 | svaśabdaṃ vibhajate-sākṣādeveti / unmānaṃ vibhajate-tathonmānamapīti / uddhṛtya mānamunmānaṃ bālāgrāduddhṛtaḥ śatatamo bhāgastasmādapi śatatamāduddhṛtaḥ śatatamo bhāga iti tadidamunmānam / ārāgrāduddhṛtaṃ mānamārāgramātramiti //22// start bsvbh_2,3.13.23 sūtrāntaramavatārayituṃ codayati-nanvaṇutve satīti / aṇurātmā na śarīravyāpīti na sarvāṅgīṇaśaityopalabdhiḥ syādityarthaḥ / avirodhaścandanavat | bbs_2,3.23 |tvaksaṃyukto hi jīvaḥ tvakca sakalaśarīravyāpinīti tvagvyāpyātmasaṃbandhaḥ sakalaśaityopalabdhau samartha ityarthaḥ //23// start bsvbh_2,3.13.24 avasthitivaiśeṣyāditi cen nābhyupagamāddhṛdi hi | bbs_2,3.24 | candanabindoḥ pratyakṣato 'lpīyastvaṃ buddhvā yuktā kalpanā bhavati, yasya tu saṃdigdhamaṇutvaṃ sarvāṅgīṇaṃ ca kāryamupalabhyate tasya vyāpitvamautsargikamapahāya neyaṃ kalpanāvakāśaṃ labhata iti śaṅkārthaḥ / naca haricandanabindudṛṣṭāntenāṇatvānumānaṃ jīvasya, pratidṛṣṭāntasaṃbhavenānaikāntikatvādityāha-na cātrānumānamiti / śaṅkāmimāmapākaroti-atrocyata iti / yadyapi pūrvoktābhiḥ śrutibhiraṇutvaṃ siddhamātmanastathāpi vaibhavācchrutyantaramupanyastam //24// start bsvbh_2,3.13.25 guṇādvā lokavat | bbs_2,3.25 | ye tu sāvayavatvāccandanabindoraṇusaṃcāreṇa dehavyāptirupapadyate na tvātmano 'navayavasyāṇusaṃcāraḥ saṃbhavī, tasmādvaiṣamyamiti manyante tān pratīdamucyate guṇādvā lokavaditi / tadvibhajate-caitanya iti / yadyapyaṇurjīvastathāpi tadguṇaścaitanyaṃ sakaladehavyāpi / yathā pradīpasyālpatve 'pi tadguṇaḥ prabhāsakalagṛhodaravyāpinīti //25// start bsvbh_2,3.13.26 etadapi śaṅkādvāreṇa dṛṣayitvā dṛṣṭāntāntaramāha- vyatireko gandhavat | bbs_2,3.26 |akṣīyamāṇamapi taditi / kṣayasyātisūkṣmatayānupalabhyamānakṣayamiti śaṅkate-syādetaditi / viśliṣṭānāmalpatvādityupalakṣaṇaṃ, dravyāntaraparamāṇūnāmanupraveśādityapi draṣṭavyam / viśleṣānupraveśābhyāṃ ca sannapi viśleṣaḥ sūkṣmatvānnopalakṣyate iti / nirākaroti-na / kutaḥ / atīndriyatvāditi / paramāṇūnāṃ paramasūkṣmatvāttadgatarūpādivadgandho 'pi nopalabhyeta / upalabhyamāno vā sūkṣma upalabhyeta na sthūla ityarthaḥ / śeṣamatirohitārtham //26// start bsvbh_2,3.13.27 tathā ca darśayati | bbs_2,3.27 | // 27 // start bsvbh_2,3.13.28 pṛthagupadeśāt | bbs_2,3.28 |nigadavyākhyātamasya bhāṣyam //28// start bsvbh_2,3.13.29 tadguṇasāratvāttu tadvyapadeśaḥ prājñavat | bbs_2,3.29 | kaṇṭakatodane 'pīti / mahadalpayoḥ saṃyogo 'lpamavaruṇaddhi na mahāntaṃ, na jātu ghaṭakarakādisaṃyogā nabhaso nabho vyaśruvate 'pitvalpāneva ghaṭakarakādīn, itarathā yatra nabhastatra sarvatra ghaṭakarakādyupalambha iti, te 'pi nabhaḥparimāṇaḥ prasajyeranniti / na cāṇorjīvasya sakalaśarīragatā vedanopapadyate / yadyapyantaḥkaraṇamaṇu tathāpi tasyatvacā saṃbaddhatvāttvacaśca samastaśarīravyāpitvādekadeśe 'pyadhiṣṭhitā tvagadhiṣṭhitaiveti śarīravyāpī jīvaḥ śaknoti sarvāṅgīṇaṃ śaityamanubhavituṃ tvagindriyeṇa gaṅgāyām / aṇustu jīvo yatrāsti tasminneva śarīrapradeśe tadanubhavenna sarvāṅgīṇaṃ, tasyāsarvāṅgīṇatvāt / kaṇṭakatodanasya tu prādeśikatayā na sarvāṅgīṇopalabdhiriti vaiṣamyam / guṇatvameva hīti / idameva hi guṇānāṃ guṇatvaṃ yaddravyadeśatvam / ata eva hi hemante viṣaktāvayavāpyadravyagate 'tisāndre śītasparśe 'nubhūyamānepyanudbhūtaṃ rūpaṃ nopalabhyate yathā, tathā mṛgamadādīnāṃ gandhavāhaviprakīrṇasūkṣmāvayavānāmatisāndre gandhe 'nubhūyamāne rūpasparśau nānubhūyete tatkasya hetoḥ, anudbhūtatvāttayorgandhasya codbhūtatvāditi / naca dravyasya prakṣayaprasaṅgaḥ, dravyāntarāvayavapūraṇāt / ata eva kālaparivāsavaśādasya hatagandhitopalabhyate / apica caitanyaṃ nāma na gumo jīvasya guṇānaḥ, kintu svabhāvaḥ / naca svabhāvasya vyāpitve bhāvasyāvyāpitvaṃ, tattvapracyuterityāha-yadi ca caitanyamiti / tadevaṃ śrutismṛtītihāsapurāṇasiddhe jīvasyāvikāritayā paramātmatve, tathā śrutyāditaḥ paramamahattve ca, yā nāmāṇutvaśrutayastāstadanurodhena buddhiguṇasāratayā vyākhyeyā ityāha-tadguṇasāratvāditi / tadvyācaṣṭe-tasyā buddheriti / ātmanā svasaṃbandhinyā buddherupasthāpitatvāttadā parāmarśaḥ / nahi śuddhabuddhamuktasvabhāvasyātmanastattvaṃ saṃsāribhiranubhūyate / apitu yo 'yaṃ mithyājñānadveṣādyanuṣaktaḥ sa eva pratyātmamanubhavagocaraḥ / naca brahmasvabhāvasya jīvātmanaḥ kūṭasthanityasya svataḥ icchādveṣānuṣaṅgasaṃbhava iti buddhiguṇānāṃ teṣāṃ tadabhedādhyāsena taddharmatvādhyāsaḥ, udaśarāvādhyastasyeva candramaso bimbasya toyakampe kamampavattvādhyāsa ityupapāditamadhyāsabhāṣye / tathāca buddhyādyupādhikṛtamasya jīvatvamiti buddherantaḥkaraṇasyāṇutayā so 'pyaṇuvyapadeśabhāgbhavati, nabha iva karakopahitaṃ karakaparimāṇam / tathā cotkrāntyādīnāmupattiriti / nigadavyākhyātamitarat / prāyaṇe 'sattvamasaṃsāritvaṃ vā, tataśca kṛtavipraṇāśākṛtābhyāgamaprasaṅgaḥ //29// start bsvbh_2,3.13.30 yāvadātmabhāvitvāttu na doṣastaddarśanāt | bbs_2,3.30 | yāvatsaṃsāryātmabhāvitvādityarthaḥ / samānaḥ sanniti / buddhyā samānaḥ tadguṇasāratvāditi / apica mithyājñāneti / na kevalaṃ yaṃvatsaṃsāryātmabhāvitvamāgamataḥ, upapattitaścetyarthaḥ / ādityavarṇamiti / prakāśarūpamityarthaḥ / tamasa iti / avidyāyā ityarthaḥ / tameva viditvā sākṣātkṛtya mṛtyumavidyāmatyetīti yojanā //30// start bsvbh_2,3.13.31 anuśayabījaṃ pūrvapakṣī prakaṭayati-nanu suṣuptapralayayoriti / satāparamātmanā / anuśayabījaparihāraḥ atrocyate- puṃstvādivat tv asya sato 'bhivyaktiyogāt | bbs_2,3.31 |nigadavyākhyātamasya bhāṣyam //31// start bsvbh_2,3.13.32 nityopalabdhyanupalabdhiprasaṅgonyataraniyamo vānyathā | bbs_2,3.32 | syādetat / antaḥkaraṇe 'pi sati tasya nityasaṃnidhānāt kasmānnityopalabdhyanupalabdhī na prasajyete / athādṛṣṭavipākakādācitkatvāt sāmarthyapratibandhāpratibandhābhyāmantaḥ karaṇasya nāyaṃ prasaṅgaḥ / tāvasatyevāntaḥ karaṇe ātmano vendriyāṇāṃ vā stāṃ, tatkimantargaḍunāntaḥkaraṇeneti codayati-athavānyatarasyātmana iti / athaveti siddhāntaṃ nivartayati / siddhāntī brūte-na cātmana iti / avadhānaṃ khalvanuvubhūṣā śuśrūṣā vā / na caite ātmano dharmau, tasyāvikriyatvāt / na condriyāṇam, ekaikendriyavyatireke 'pyandhādīnāṃ darśanāt / naca te āntaratvenānubhūyamāne bāhye saṃbhavataḥ / tasmādasti tadāntaraṃ kimapi / yasya caite tadantaḥkaraṇam / tadidamuktam-yasyāvadhāneti / atraivārthe śrutiṃ darśayati-tathā ceti //32// start bsvbh_2,3.14.33 kartā śāstrārthavattvāt | bbs_2,3.33 | nanu 'tadguṇasāratvāt'ityanenaiva jīvasya kartṛtvaṃ bhoktṛtvaṃ ca labdhameveti tadvyutpādanamanarthakamityata āha-tadguṇasāratvādhikāreṇeti / tasyaivaiṣa prapañco ye paśyantyātmā bhoktaiva na karteti tannirākaraṇārthaḥ / 'śāstraphalaṃ prayoktari tallakṣaṇatvāt'ityāha sma bhagavān jaiminiḥ / prayoktaryanuṣṭhātari / kartarīti yāvat / śāstraphalaṃ svargādi / kutaḥ / prayoktṛphalasādhanatālakṣaṇatvāt śāstrasya vidheḥ / kartrapekṣitopāyatā hi vidhiḥ / buddhiścetkartrī bhoktā cātmā tato yasyāpekṣitopāyo bhoktuna tasya kartṛtvaṃ yasya kartṛtvaṃ naca tasyāpekṣitopāyā iti kiṃ kena saṃgatamiti śāstrasyānarthakatvamavidyamānābhidheyatvaṃ tathā cāprayojanakatvaṃ syāt / yathā ca tadguṇasāratayāsyāvastusadapi bhoktṛtvaṃ sāṃvyavahārikamevaṃ kartṛtvamapi sāṃvyavahārikaṃ na tu bhāvikam / avidyāvadviṣayatvaṃ ca śāstrasyopapāditamadhyāsabhāṣya iti sarvamavadātam //33// start bsvbh_2,3.14.34 vihāropadeśāt | bbs_2,3.34 | vihāraḥ saṃcāraḥ kriyā, tatra svātantryaṃ nākartuḥ saṃbhavati / tasmādapi kartā jīvaḥ //34// start bsvbh_2,3.14.35 upādānāt | bbs_2,3.35 |tadeteṣāṃ prāṇānāmindriyāṇāṃ vijñānena buddhyā vijñānaṃ grahaṇaśaktimādāyopādāyetyupādāne svātantryaṃ nākartuḥ saṃbhavati //35// start bsvbh_2,3.14.36 vyapadeśācca kriyāyāṃ cennirdeśaviparyayaḥ | bbs_2,3.36 | abhyuccayamātrametanna samyagupapattiḥ / vijñānaṃ kartṛ yajñaṃ tanute / sarvatra hi buddhiḥ karaṇarūpā karaṇatvenaiva vyapadiśyate na kartṛtvena, iha tu kartṛtvena, tasyā vyapadeśe viparyayaḥ syāt / tasmādātmaiva vijñānamiti vyapadiṣṭaḥ / tena karteti //36// start bsvbh_2,3.14.37 sūtrāntaramavatārayituṃ codayati-atrāha yadīti / prajñāvān svatantra iṣṭamovātmanaḥ saṃpādayennāniṣṭam / aniṣṭasaṃpattirapyasyopalabhyate / tasmānna svatantrastathā ca na kartā / tallakṣaṇatvāttasyetyarthaḥ / asyottaram- upalabdhivadaniyamaḥ | bbs_2,3.37 | karaṇādīni kārakāntarāṇi kartā prayuṅkte na tvayaṃ kārakāntaraiḥ prayujyata ityetāvanmātramasya svātantryaṃ na tu kāryakriyāyāṃ na kārakāntarāṇyapekṣata iti / īdṛśaṃ hi svātantryaṃ neśvarasyāpyatrabhavato 'stītyutsannasaṃkathaḥ kartā syāt / tathā cāyamadṛṣṭaparipākavaśādiṣṭamabhiprepsustatsādhanavibhrameṇāniṣṭopāyaṃ vyāpārayannaniṣṭaṃ prāpnuyādityaniyamaḥ kartṛtvaṃ ceti na virodhaḥ / viṣayaprakalpanamātraprayojanatvāditi / nityacaitanyasvabhāvasya khalvātmana indriyādīni karaṇāni svaviṣayamupanayanti, tena viṣayāvacchinnameva caitanyaṃ vṛttiriti vijñānamiti cākhyāyate, tatra cāsyāsti svātantryamityarthaḥ //37// start bsvbh_2,3.14.38 śaktiviparyayāt | bbs_2,3.38 | pūrvaṃ kāraṇakavibhaktiviparyaya uktaḥ / saṃprati kārakaśaktiviparyaya ityapunaruktam / aviparyayāya tu karaṇāntarakalpanāyāṃ nāmni visaṃvāda iti //38// start bsvbh_2,3.14.39 samādhyabhāvācca | bbs_2,3.39 | samādhiriti saṃyamamupalakṣayati / dhāraṇādhyānasamādhayo hi saṃyamapadevadanīyāḥ / yathāhuḥ-'trayamekatra saṃyamaḥ'iti / atra śrotavyo mantavya iti dhāraṇopadeśaḥ / nididhyāsitavya iti dhyānopadeśaḥ / draṣṭavya iti samādherupadeśaḥ / yathāhuḥ-'tadeva dhyānamarthamātranirbhāsaṃ svarūpaśūnyamiva samādhiḥ'iti / so 'yamiha kartātmā samādhāvupadiśyamāna ātmanaḥ kartṛtvamavaitīti sūtrārthaḥ //39// start bsvbh_2,3.15.40 yathā ca takṣobhayathā | bbs_2,3.40 | avāntarasaṃgatimāha-evaṃ tāvaditi / vimṛśati-tatpunariti / pūrvapakṣaṃ gṛhṇāti-tatreti / śāstrārthavattvādayo hi hetava ātmanaḥ kartṛtvamāpādayanti / naca svābhāvike kartṛtve saṃbhavatyasatyapavāde tadaupādhikaṃ yuktam atiprasaṅgāt / naca muktyabhāvaprasaṅgo 'syāpavādakaḥ, yathā jñānasvabhāvo jñeyābhāve 'pi nājño bhavatyevaṃ kartṛsvabhāvo 'pi kriyāveśābhāve 'pi nākartā / tasmāt svābhāvikamevāsya kartṛtvamiti prāpte 'bhidhīyate / nityaśuddhabuddhamuktasvabhāvaṃ hi brahma bhūyobhūyaḥ śrūyate / tadasya buddhatvamasatyapi boddhavye yuktaṃ, vahnerivāsatyapi dāhye dagdhṛtvaṃ, tacchīlasya tasyāvagamāt / kartṛtvaṃ tvasya kriyāveśādavagantavyam / naca nityodāsīnasya kūṭasthasya nityasyāsakṛcchutasya saṃbhavati, tasya ca kadācidapyasaṃsarge kathaṃ tacchaktiyogo nirviṣayāyāḥ śakterasaṃbhavāt tathāca yadi tatsidhyarthaṃ tadviṣaḥ kriyāveśo 'bhyupeyate tathā sati tatsvabhāvasya svabhāvocchedābhāvādbhāvanāśaprasaṅgaḥ, naca muktasyāsti kriyāyoga iti / kriyāyā duḥkhatvānna vigalitasakaladuḥkhaparamānandāvasthā mokṣaḥ syādityāśayavānāha-na svābhāvikaṃ kartṛtvamātmana iti / abhiprāyamabudhvā codayati-nanu sthitāyāmapīti / pariharati-na / nimittānāmapīti / śaktaśakyāśrayā śaktiḥ svasattayāvaśyaṃ śakyamākṣipati / tathāca tayākṣiptaṃ śakyaṃ sadaiva syāditi bhāvaḥ / codayati-nanu mokṣasādhanavidhānāditi / pariharati-na / sādhanāyattasyeti / asmākaṃ tu na mokṣaḥ sādhyaḥ, apitu brahmasvarūpaṃ tacca nityamiti / uktamabhiprāyamāviṣkaroti-apica nityaśuddha iti / codayati-para eva tarhi saṃsārīti / ayamarthaḥ-paraścetsaṃsārī tasyāvidyapravilaye muktau sarve mucyerannaviśeṣāt / tataśca sarvasaṃsārocchedaprasaṅgaḥ / parasmādanyaścetsa buddhyādisaṃghāta eveti, tasyaiva tarhi muktisaṃsārau nātmana iti / pariharati-na / avidyāpratyupasthāpitatvāditi / na paramātmano muktisaṃsārau, tasya nityamuktatvāt / nāpi buddhyādisaṃghātasya, tasyācetanatvāt / api tvavidyopasthāpitānāṃ buddhyādisaṃghātānāṃ bhedāttattadbuddhyādisaṃghātabhedopadhāna ātmaiko 'pi bhinna iva viśuddho 'pyaviśuddha iva tataścaikabuddhyādisaṃghātāpagame tatra mukta ivetaratra baddha iva yathā maṇikṛpāṇādyupadhānabhedādekameva mukhaṃ nāneva dīrghamiva vṛttamiva śyāmamivāvadātamiva anyatamopadhānavigame tatra muktamivānyatropahitamiveti naikamuktau sarvamuktiprasaṅgaḥ / tasmānna paramātmano makṣasaṃsārau, nāpi buddhyādisaṃghātāsya kintu buddhyādyupahitasyātmasvabhāvasya jīvabhāvamāpannasyeti paramārthaḥ / atraivānvayavyatirekau śrutibhirādarśayati-tathāceti / itaścaupādhikaṃ yadupādhyabhibhavodbhavābhyāmasyābhibhavodbhavau darśayati śrutirityāha-tathā svapnajāgaritayoriti / atraivārthe sūtraṃ vyācaṣṭe-tadetadāheti / saṃprasādaḥ suṣuptiḥ / syādetat / takṣṇaḥ pāṇyādayaḥ santi tairayaṃ vāsyādīn vyāpārayan bhavatu duḥkhī, paramātmā tvanavayavaḥ kena manaḥprabhṛtīni vyāpārayediti vaiṣamyaṃ takṣṇo dṛṣṭāntenetyata āha-takṣadṛṣṭāntaśceti / yathā svaśarīreṇodāsīnastakṣā sukhī, vāsyādīni tu karaṇāni vyāpārayan duḥkhī, tathā svātmanātmodāsīnaḥ sukhī, manaḥprabhṛtīni tu karaṇādīni vyāpārayan duḥkhītyetāvatāsya sāmyaṃ na tu sarvathā / yathātmā ca jīvo 'vayavāntarānapekṣaḥ svaśarīraṃ vyāpārayatyevaṃ manaḥprabhṛtīni tu karaṇāntarāṇi vyāpārayatīti pramāṇasiddhe niyogaparyanuyogānupapattiḥ / pūrvapakṣahetūnanubhāṣya dūṣayati-yattūktamiti / yatparaṃ hi śāstraṃ sa eva śāstrārthaḥ / kartrapekṣitopāyabhāvanāparaṃ tanna kartṛsvarūpaparam / tena yathālokasiddhaṃ kartāramapekṣya svaviṣaye pravartamānaṃ na puṃsaḥ svābhāvikaṃ kartṛtvamavagamayitutsahate, tasmāttattvamasītyādyupadeśavirodhādavidyākṛtaṃ tadavatiṣṭhate / codayati-nanu saṃdhye sthāna iti / aupādhikaṃ hi kartṛtvaṃ nopādhyapagame saṃbhavatīti svābhāvikameva yujyata ityarthaḥ / apica yatrāpi karaṇamasti tatrāpi kevalasyātmanaḥ kartṛtvaśravaṇātsvābhāvikameva yuktamityāha-tathopādāne 'pīti / tadetat pariharati-na tāvatsaṃdhya iti / upādhyapagamo 'siddho 'ntaḥkaraṇasyopādheḥ saṃdhye 'pyavasthānādityarthaḥ / apica svapne yādṛśaṃ jñānaṃ tādṛśo vihāro 'pītyāha-vihāro 'pi ca tatreti / tathopādāne 'pīti / yadyapi kartṛvibhaktiḥ kevale kartari śrūyate tathāpi karmakaraṇopadhānakṛtamasya kartṛtvaṃ na śuddhasya, nahi paraśusahāyaśchettā kevalaśchettā bhavati / nanu yadi na kevalasya kartṛtvamapi tu karaṇādisahitasyaiva, tathā sati karaṇādiṣvapi kartṛvibhaktiḥ syāt / na caitadastītyāha-bhavati na loka iti / karaṇādīṣvapi kartṛvibhaktiḥ kadācidastyeva vivakṣāvaśādityarthaḥ / api ceyamupādānaśrutiḥ karaṇavyāpāroparamamātraparā na svātantryaparā kartṛvibhaktistu bhāktī / kūlaṃ pipatiṣatītivadabuddhipūrvakasya karaṇavyāpāroparamasya dṛṣṭatvādityāha-apicāsminnupādāna iti / yastvayaṃ vyapadeśaiti yattaduktamasmābhirabhyuccayamātrametamiti taditaḥ samutthitam / sarvakārakāṇāmeveti / viklidyanti taṇḍulā jvalanti kāṣṭhāni bibhartti sthālīti hi svavyāpāre sarveṣāṃ, kartṛtvaṃ, tatkiṃ buddhyādīnāṃ kartṛtvameva na karaṇatvamityata āha-upalabdhyapekṣaṃ tveṣāṃ karaṇatvam / nanvevaṃ sati tasyāmevātmanaḥ svābhāvikaṃ kartṛtvamastvityata āha-naca tasyāṃ ulabdhāvapyasya svābhāvikakartṛtvamastikasmāt nityopalabdhisvarūpatvātātmanaḥ / nahi nitye svabhāve cāsti bhāvasya vyāpāra ityarthaḥ / tadevaṃ nāsyopalabdhau savābhāvikaṃ kartṛtvamastītyuktam / nāpi buddhyāderupalabdhikartṛtvamātmanyadhyastaṃ yathā tadgatamadhyavasāyādikartṛtvamityāha-ahaṅkārapūrvakamapi kartṛtvaṃ nopalabdhurbhavitumarhati / kutaḥ / ahaṅkārasyāpyupalabhyamānatvāt / nahi śarīrādi yasyāṃ kriyāyāṃ gamyaṃ tasyāmeva gantṛ bhavati / etaduktaṃ bhavati-yadi buddhirupalabdhī bhavet, tatastasyā upalabdhṛtvamātmanyadhyavasyeta / na caitadasti / tasyā jaḍatvenopalabhyamānatayopalabdhikartṛtvānupapatteḥ / yadā caupalabdhau buddherakartṛtvaṃ tadā yaduktaṃ buddherupalabdhṛtve karaṇāntaraṃ kalpanīyaṃ, tathāca nāmamātre visaṃvāda iti tanna bhavatītyāha-na caivaṃ sati karaṇāntarakalpanābuddherupalabdhṛtvābhāvāt / tatkimidānīmakaraṇaṃ buddhirupalabdhāvātmā cānapalabdheta āha-buddhe karaṇatvābhyupagamāt / ayamabhisaṃdhiḥ-caitanyamupalabdhirātmasvabhāvo nitya iti na tatrātmanaḥ kartṛtvaṃ, nāpi buddheḥ karaṇatvaṃ, kintu caitanyameva viṣayāvacchinnaṃ vṛttiriti copalabdhiriti cākhyāyate / tasya tu tattadviṣayāvacchede vṛttau buddhyādīnāṃ karaṇatvamātmanaśca tadupadhānenāhaṅkārapūrvakaṃ kartṛtvaṃ yujyata iti //40// start bsvbh_2,3.16.41 parāt tu tacchruteḥ | bbs_2,3.41 | yadetajjīvānāmaupādhikaṃ kartṛtvaṃ tatpravartanālakṣaṇeṣu rāgādiṣu satsu neśvaramaparaṃ pravartakaṃ kalpayitumarhati, atiprasaṅgāt / naceśvaro dveṣapakṣapātarahito jīvān sādhvasādhuni karmaṇi pravartayitumarhati, yena dharmādharmāpekṣayā jagadvaicitryamāpadyeta / sa hi svatantraḥ kāruṇiko dharma eva jantūn pravartayennādharme / tataśca tatpreritā jantavaḥ sarve dhārmikā eveti sukhina eva syurna duḥkhinaḥ / svatantrāstu rāgādiprayuktāḥ pravartamānā dharmādharmapracayavanto vaicitryamanubhavantīti yuktam / evañca vidhiniṣedhayorarthavattvamitarathā tu sarvathā jīvā avastatantrā itīśvareṇaiva pravartyanta iti kṛtaṃ vidhiniṣedhābhyām / nahi balavadanilasalilaughanudyamānaṃ pratyupadeśor'thavān / tasmāt 'eṣa hyeva sādhu karma kārayati'ityādayaḥ śrutayaḥ samastavidhiniṣedhaśrutivirodhāllokavirodhāccaiśvaryapraśaṃsāparatayā neyā iti prāpte 'bhidhīyate / 'eṣa hyeva sādhu karma kārayati'ityādayastāvacchachrutayaḥ sarvavyāpāreṣu jantūnāmīśvaratantratāmāhuḥ, tadasati pratibandhake na praśaṃsāparatayā vyākhyātumucitam / naca śrutisiddhasya kalpanīyatā, yena pravartakeṣu rāgādiṣu satsu tatkalpanā virudhyeta / na ceśvaratantratve dharma eva jantūnāṃ pravṛtteḥ sukhitvameva na vaicitryamiti yuktam / yadyapyayamīśvaro vītarāgastathāpi pūrvapūrvajantukarmāpekṣaya jantūn dharmādharmayoḥ pravartayan na dveṣapakṣapātābhyāṃ viṣamaḥ / nāpi nirghṛṇaḥ / naca karmapracayasyādirastyanāditvātsaṃsārasya / na ceśvaratantrasya kṛtaṃ vidhiniṣedhābhyāmiti sāṃpratam / nahīśvaraḥ prabalatarapavana iva jantūn pravartayatyapi tu taccaitanyamanurudhyamāno rāgādyupahāramukhena / evaṃ ceṣṭāniṣṭaprāptiparihārārthino vidhiniṣedhāvarthavantau bhavataḥ / tadanenābhisaṃdhinoktam-parāyatte 'pi hi kartṛtve karotyeva jīva iti / tasmādvidhiniṣedhaśāstrāvirodhāllokasya sthūladarśitvāt 'eṣa hyeva sādhu karma kārayati'ityādiśruteḥ / 'ajño janturanīśo 'yamātmanaḥ sukhaduḥkhayoḥ / īśvaraprerito gacchetsvargaṃ vā śvabhrameva vā // 'iti smṛteśceśvaratantrāṇāmeva jantūnāṃ kartṛtvaṃ, na tu svatantrāṇāmiti siddham / īśvara eva vidhiniṣedhayosthāne niyujyeta yadvidhiniṣedhayoḥ phalaṃ tadīśvareṇa tatpratipāditadharmādharmanirapekṣeṇa kṛtamiti vidhiniṣedhayorānarthakyam / na kevalamānarthakyaṃ viparītaṃ cāpadyeta ityāha-tathā vihitakāriṇamiti / pūrvoktaśca doṣaḥ kṛtanāśākṛtābhyāgamaḥ prasajyeta / atirohitārthamanyat //41// start bsvbh_2,3.16.42 kṛtaprayatnāpekṣas tu vihitapratiṣiddhāvaiyarthyādibhyaḥ | bbs_2,3.42 | // 42 // start bsvbh_2,3.17.43 aṃśo nānāvyapadeśād anyathā cāpi dāśakitavāditvam adhīyata eke | bbs_2,3.43 | avāntarasaṃgatimāha-jīveśvarayoriti / upakāryopakārakabhāvaḥprayojyaprayojakabhāvaḥ / atrāpātato vinigamanāhetorabhāvādaniyamo niścaya ityuktaḥ / niścayahetvābhāsadarśanena bhedapakṣamālambyāha-athaveti / īśitavyeśitṛbhāvaścānveṣyānveṣṭṛbhāvaśca jñeyajñātṛbhāvaśca niyamyaniyantṛbhāvaścādhārādheyabhāvaśca na jīvaparamātmanorabhede 'vakalpyate / na ca 'brahmadāśā brahmakitavāḥ'ityādyāśca śrutayo dāśā brahma kitavā brahmetyādipratipādanaparā jīvānāṃ brahmaṇo bhede 'vakalpyante / na caitābhirbhedābhedapratipādanaparābhiḥ śrutibhiḥ sākṣādaṃśatvapratipādakācca mantravarṇāt 'pādo 'sya viśvā bhūtāni'ityādeḥ, smṛteśca 'mamaivāṃśaḥ'ityāderjīvānāmīśvarāṃśatvasiddiḥ / niratiśayopādhisaṃpadā ca vibhūtiyogeneśvaraḥ svāṃśānāmapi nikṛṣṭopādhīnāmīṣṭa iti yujyate / nahi tāvadanavayaveśvarasya jīvā bhavitumarhantyaṃśāḥ / apica jīvānāṃ brahmāṃśatve tadgatā vedanā brahmaṇo bhavet / pādādigatā iva vedanā devadattasya / tataśca brahmabhūyaṅgatasya samastajīvagatavedanānubhavaprasaṅga iti varaṃ saṃsāra eva mukteḥ tatra hi svagatavedanāmātrāmanubhavānna bhūri duḥkhamanubhavati / muktastu sarvajīvavedanābhāgiti prayatnena muktiranarthabahulatayā parihartavyā syāditi / tathā bhedābhedayoḥ parasparavirodhinorekatrāsaṃbhavānnāṃśatvaṃ jīvānām / naca brahmaiva sadasantastu jīvā iti yuktaṃ, sukhaduḥkhamuktisaṃsāravyavasthābhāvaprasaṅgādanujñāparihārābhāvaprasaṅgācca / tasmājjīvā eva paramārthasanto na brahmaikamadvayam / advaitaśrutayastu jātideśakālābhedanimittopacārāditi prāpte 'bhidhīyate-anadhigatārthāvabodhanāni pramāṇāni viśeṣataḥ śabdaḥ / tatra bhedo lokasiddhatvānna śabdena pratipādyaḥ / abhedastvanadhigatatvādadhigatabhedānuvādena pratipādanamarhati / yena ca vākyamupakramyate madhye ca parāmṛśyate ante copasaṃhriyate tatraiva tasya tātparyam / upaniṣadaścādvaitopakramatatparāmarśatadupasaṃhārā advaitaparā eva yujyante / naca yatparāstadaupacārikaṃ yuktam, abhyāse hi bhūyastvamarthasya bhavati nālpatvamapi prāgevopacaritatvamityuktam / tasmādvaite bhāvike sthite jīvabhāvastasya brahmaṇo 'nādyanirvacanīyāvidyopadhānabhedādekasyaiva bimbasya darpaṇādyupādhibhedātpratibimbabhedāḥ / evaṃ cānujñāparihārau laukikavaidikau sukhaduḥkhamuktisaṃsāravyavasthā copapadyeta / naca mokṣasyānarthabahulatā, yataḥ pratibimbānāmiva śyāmatāvadātatādirjīvānāmeva nānāvedanābhisaṃbandho brahmaṇastu bimbasyeva na tadabhisaṃbandhaḥ / yathāca darpaṇāpanaye tatpratibimbaṃ bimbabhāve 'vatiṣṭhate na kṛpāṇe pratibimbitamapi / evamavidyopadhānavigame jīve brahmabhāva iti siddhaṃ jīvo brahmāṃśa iva tattantratayā na tvaṃśa iti tātparyārthāḥ //43// start bsvbh_2,3.17.44 mantravarṇāc ca | bbs_2,3.44 | // 44 // start bsvbh_2,3.17.45 api ca smaryate | bbs_2,3.45 | // 45 // start bsvbh_2,3.17.46 prakāśādivan naivaṃ paraḥ | bbs_2,3.46 | // 46 // start bsvbh_2,3.17.47 smaranti ca | bbs_2,3.47 | saptadaśasaṃkhyāparimito rāśirgaṇaḥ saptadaśakaḥ / tadyathā-buddhikarmendriyāṇi bāhyāni daśa buddhimanasī vṛttibhedamātreṇa bhinne apyekīkṛtyaikamantaḥkaraṇaṃ śarīraṃ pañca viṣayā iti saptadaśako rāśiḥ //47// start bsvbh_2,3.17.48 anujñāparihārau dehasambandhāj jyotirādivat | bbs_2,3.48 | anujñā vidhirabhimato na tu pravṛttapravartanā / apauruṣeye pravartayiturabhiprāyānurodhāsaṃbhavāt / kratvarthāyāmagnīṣomīyahiṃsāyāṃ pravṛttapravartanānupapatteśca / puruṣārthe 'pi niyamāṃśe pravṛtteḥkaḥ punardehasaṃbandha iti / nahi kūṭasthanityasyātmanopariṇāmino 'sti dehena saṃyogaḥ samavāyo vānyo vā kaścit saṃbandhaḥ sakaladharmātigatvādityabhisaṃdhiḥ / uttaram-dehādirayaṃ saṃghāto 'hamevetyātmani viparītapratyayotpattiḥ / ayamarthaḥ-satyaṃ nāsti kaścidātmano dehādibhiḥ pāramārthikaḥ saṃbandhaḥ, kintu buddhyādijanitātmaviṣayā viparītā vṛttiḥ 'ahameva dehādisaṃghātaḥ'ityevaṃrūpā / asyāṃ dehādisaṃghāta ātmatādātmyena bhāsate / so 'yaṃ sāṃvṛttastādātmyalakṣaṇaḥ saṃbandho na pāramārthika ityarthaḥ / gūḍhābhisaṃdhiścodayati-samyagdarśinastarhīti / uttaraṃ-na / tasyeti / yadi sūkṣmasthūladehādisaṃghāto 'vidyopadarśita ekamevādvitīyaṃ brahmāsmīti samyagdarśanamabhimatam, addhā tadvantaṃ prati vidhiniṣedhayorānarthakyameva / etadeva viśadayati-heyopādeyayoriti / codako nigūḍhābhisaṃdhimāviṣkaroti-śarīravyatirekadarśina eva / āmuṣmikaphaleṣu karmasu darsapūrṇamāsādiṣu niyojyatvamiti cotpariharati-na / tatsaṃhatatvābhimānāt / etadvibhajate-satyamiti / yo hyātmanaḥ ṣāṭkauśikāddehādupapattyāvyatirekaṃ veda, na tu samastabuddhyādisaṃghātavyatirekaṃ, tasyāmuṣmikaphaleṣvādhikāraḥ / samastabuddhyādivyatirekavedinastu karmabhoktṛtvābhimānarahitasya nādhikāraḥ karmaṇi tathāca na yatheṣṭaceṣṭā, abhimānavikalasya tasyā apyabhāvāditi //48// start bsvbh_2,3.17.49 asantateś cāvyatikaraḥ | bbs_2,3.49 | // 49 // start bsvbh_2,3.17.50 ābhāsa eva ca | bbs_2,3.50 | yeṣāṃ tu sāṃkhyānāṃ vaiśeṣikāṇāṃ vā sukhaduḥkhavyavasthāṃ pāramārthikīmicchatāṃ bahava ātmānaḥ sarvagatāsteṣāmevaiṣa vyatikaraḥ prāpnoti / tatra praśnapūrvakaṃ sāṃkhyān prati vyatikramaṃ tāvadāha-kathamiti / yādṛśastādṛśo guṇasaṃbandhaḥ sarvān puruṣān pratyaviśiṣṭa iti tatkṛte sukhaduḥkhe sarvān pratyaviśiṣṭe / naca karmanibandhanā vyavasthā, karmaṇaḥ prākṛtatvena prakṛteśca sādhāraṇatvenāvyavasthātādavasthyāt / codayati-syādetaditi / ayamarthaḥ-na pradhānaṃ svavibhūtīkhyāpanāya pravartate, kintu puruṣārtham / yaṃ ca puruṣaṃ prayatnena bhogāpavargau puruṣārthau sādhitau taṃ prati samāptādhikāratayā nivartate puruṣāntaraṃ tu pratyasamāptādhikāraṃ pravartate / evaṃ ca muktasaṃsārivyavasthopapatteḥ sukhaduḥkhavyavasthāpi bhaviṣyatīti nirākaroti-nahīti / sarveṣāṃ puruṣāṇāṃ vibhutvāt pradhānasya ca sādhāraṇyadamuṃ puruṣaṃ pratyanenārthaḥ sādhita ityetadeva nāsti / tasmāt prayojanavaśena vinā hetuṃ vyavasthāstheyā / sā cāyuktā hetvabhāvādityarthaḥ / bhavatu sāṃkhyānāmavyavasthā, pradhānasamavāyādadṛṣṭasya, pradhānasya ca sādhāraṇyāt / kāṇādādīnāṃ tvātmasamavāpyadṛṣṭaṃ pratyātmamasādhāraṇaṃ tatkṛtaśca manasā sahātmanaḥ svasvāmibhāvalakṣaṇaḥ saṃbandho 'nādiradṛṣṭabhedānāmanāditvāt, tathā cātmanaḥsaṃyogasya sādhāraṇye 'pi svasvāmibhāvasyāsādhāraṇyādabhisaṃdhyādivyavasthopapadyata eva / naca saṃyogo 'pi sādhāraṇaḥ / nahi tasya manasa ātmāntarairyaḥ saṃyogaḥ sa eva svāmināpi, ātmasaṃyogasya pratisaṃyogabhedena bhedāt / tasmādātmaikatvasyāgamasiddhatvāt, vyavasthāyāścaikatve 'pyupapatteḥ, nānekātmakalpanā, gauravādāgamavirodhācca / antyaviśeṣavattvena ca bhedakalpanāyāmanyonyāśrayāpatteḥ / bhede hi tatkalpanā tataśca bheda iti / etadeva kāṇādamatadūṣaṇam / bhāṣyakṛtā tu prauḍhavāditayā kāṇādān pratyapyadṛṣṭāniyamādityādīni sūtrāṇi yojitāni / sāṃkhyamatadūṣaṇaparāṇyeveti tu rocayante kecittadāstāṃ tāvat //50// start bsvbh_2,3.17.51 adṛṣṭāniyamāt | bbs_2,3.51 | // 51 // start bsvbh_2,3.17.52 abhisandhyādiṣv api caivam | bbs_2,3.52 | // 52 // start bsvbh_2,3.17.53 pradeśād iti cen nāntarbhāvāt | bbs_2,3.53 | // 53 // iti śrīvācaspatimiśraviracite bhagavatpādaśārīrakabhāṣyavibhāge bhāmatyāṃ dvitīyādhyāyasya tṛtīyaḥ pādaḥ //3// // iti dvitīyādhyāyasya pañcamahābhūta-jīvaśrutīnāṃ virodhaparipārākhyastṛtīyaḥ pādaḥ // dvitīyādhyāye caturthaḥ pādaḥ / start bsvbh_2,4.1.1 tathā prāṇāḥ | bbs_2,4.1 | yadyapi brahmavedane sarvavedanapratijñātādupapādanaśrutivirodhādbahutarādvaitaśrutivirodhācca prāṇānāṃ sargādau sadbhāvaśrutirviyadasmṛtatvādiśrutaya ivānyathā kathañcinnetumucitā, tathāpyanyathānayanaprakāramavidvānanyathānupapadyamānaikāpi śrutirbahvīranyathayediti manvānaḥ pūrvapakṣayati / atra cātyuccatayā viyadadhikaraṇapūrvapakṣahetūn smārayati-tatra tāvaditi / śabdaikapramāṇasamadhigamyā hi mahābhūtotpattistasyā yatra śabdo nivartate tatra tatpramāṇabhāvena tadabhāvaḥ pratīyate / yathā caityavandanatatkarmadharmatāyā ityarthaḥ / atrāpātataḥ śrutivipratipattyānadhyavasāyena pūrvapakṣayitvāthavetyabhihitaṃ pūrvapakṣamamavatārayati / abhiprāyo 'sya darśitaḥ / 'pānavyāpacca tadvat'ityatrāśvapratigraheṣṭyādyadhikaraṇapūrvapakṣasūtrārthasādṛśyaṃ tadā parāmṛṣṭam / rāddhāntastu syādetadevaṃ yadi sargādau prāṇasadbhāvaśrutirananyathāsiddhā bhavet / anyathaiva tveṣā sidhyati / avāntarapralaye hyagnisādhanānāṃ sṛṣṭirvaktavyeti tadartho 'sāvupakramaḥ / tatrādhikāripuruṣaḥ prajāpatirapranaṣṭa eva trailokyamātraṃ pralīnamatastadīyān prāṇānapekṣya sā śrutirupapannārthā / tasmādbhūyasīnāṃ śrutīnāmanugrahāya sarvavijñānapratijñopapattyarthasya cottarasya saṃdarbhasya gauṇatve tu pratijñātārthānuguṇyābhāvenānapekṣitārthatvaprasaṅgātprāṇā api nabhovadbrahmaṇo vikārā iti / naca caityavandanādivatsarvathā prāṇānāmutpattyaśrutiḥ, kvacit khalveṣāmutpattyaśravaṇamutpattiśrutistu tatra tatra darśitā / tasmādvaiṣamyaṃ caityavandanapoṣadhādibhiriti / start bsvbh_2,4.1.2 gauṇyasaṃbhavāt | bbs_2,4.2 | kecidviyadadhikaraṇavyākhyānena gauṇyasaṃbhavāditi sūtraṃ vyācakṣate / gauṇī prāṇānāmutpattiśrutirasaṃbhavādutpatteriti / tadayuktam / vikalpāsahatvāt / tathāhi-prāṇānāṃ jīvavadvāvikṛtabrahmātmatayānupapattiḥ syāt, brahmaṇastattvāntaratayā vā / na tāvajjīvavadeṣāmavikṛtabrahmātmatā, jaḍatvāt / tasmāttattvāntaratayaiṣāmanutpattirāstheyā / tathāca brahmavedanena sarvavedanapratijñāvyāhatiḥ, samastavedāntavyākopaścetyetadāha-viyadadhikaraṇe hīti //2// start bsvbh_2,4.1.3 tatprākśruteś ca | bbs_2,4.3 |nigadavyākhyātamasya bhāṣyam //3// start bsvbh_2,4.1.4 tatpūrvakatvādvācaḥ | bbs_2,4.4 | vāca iti vākprāṇamanasāmupalakṣaṇam / ayamarthaḥ-yatrāpi tejaḥprabhṛtīnāṃ sṛṣṭau prāṇasṛṣṭirnokteti brūṣe, tatrāpyukteti brūmahe / tathāhi-yasmin prakaraṇena tejobannapūrvakatvaṃ vākprāṇamanasāmāmnāyate 'annamayaṃ hi'ityādinā, tadyadi mukhyārthaṃ tatastatsāmāsarveṣāmeva prāṇānāṃ sṛṣṭiruktā / atha gauṇaṃ tathāpi brahmakartṛkāyāṃ nāmarūpavyākriyāyāmupakramopasaṃhāraparyālocanayā śrutyantaraprasiddheśca brahmakāryatvaprapañcārthameva prāṇādīnāmāpomayatvādyabhidhānamityuktaiva tatrāpi prāṇasṛṣṭiriti siddham //4// start bsvbh_2,4.2.5 sapta gaterviśeṣitatvācca | bbs_2,4.5 | avāntarasaṃgatimāha-utpattiviṣaya iti / saṃśayakāraṇamāha-śrutivipratiṣedhāditi / viśayaḥsaṃśayaḥ / kvacit sapta prāṇāḥ / tadyathā-cakṣurghrāṇarasanavākśrotramanastvagiti / kvacidaṣṭau prāṇāgrahatvenabandhanena guṇena saṃkīrtyante / tadyathā-ghrāṇarasanavākcakṣuḥ-śrotramanohastatvagiti, ta ete grahāḥ, eṣāṃ tu viṣayā atigrahāstvaṣṭāveva 'prāṇo vai grahaḥ so 'pānenātigraheṇa gṛhīto 'pānena hi gandhān jighrati'ityādinā saṃdarbheṇoktāḥ / kvacinnava / tadyathā-sapta vai śīrṣaṇyāḥ prāṇāḥ dvāvavāñcāviti / dve śrotre dve cakṣuṣī dve ghrāṇe ekā vāgiti sapta / pāyūpasthau buddhimanasī vā dvāvavāñcāviti naca / kvaciddaśa / nava vai puruṣe prāṇāsta uktā nābhirdaśamīti / kvacidekādaśa-' daśeme puruṣe prāṇāḥ' / tadyathā-buddhīndriyāṇi ghrāṇādīni pañca karmendriyāṇyapi hastādīni pañca ātmaikādaśa, āpnotyadhiṣṭhānenetyātmā manaḥ sa ekādaśa iti / kvacidvādaśa / 'sarveṣāṃ sparśānāṃ tvagekāyanam' ityatra / tadyathā-tvagnāsikārasanacakṣuḥśrotramanohṛdayahastapādopasthapāyūvāgiti / kvacideta eva prāṇā ahaṅkārādhikāstrayodaśa / evaṃ vipratipannāḥ prāṇeyattāṃ prati śrutayaḥ / atra praśnapūrvaṃ pūrvapakṣaṃ gṛhṇāti-kiṃ tāvat prāptaṃ / saptaiveti / saptaiva prāṇāḥ kutaḥ-gateḥavagate / śrutibhyaḥ 'sapta prāṇāḥ prabhavanti'ityādibhyaḥ / na kevalaṃ śrutito 'vagatiḥ, viśeṣaṇādapyevamevetyāha-viśeṣitatvācca / sapta vai śīrṣaṇyāḥ prāṇā iti / ye sapta śīrṣaṇyāḥ śrotrādayaste prāṇā ityukte itareṣāmaśīrṣaṇyānāṃ hastādīnāmaprāṇatvaṃ gamyate / yathā dakṣiṇenākṣṇā paśyatītyukte vāmena na paśyatīti gamyate / etaduktaṃ bhavati-yadyapi śrutivipratiṣedo yadyapi ca pūrvasaṃkhyāsu na parāsāṃ saṃkhyānāṃ niveśastathāpyavacchedakatvena bahvīnāṃ saṃkhyānāmasaṃbhavādekasyāṃ kalpyamānāyāṃ saptatvameva yuktaṃ prāthamyāllāghavācca, vṛttibhedamātravivakṣayā tvaṣṭatvādayo gamayitavyā iti prāptam //5// start bsvbh_2,4.2.6 evaṃ prāpta ucyate- hastādayastu sthite 'to naivam | hastādayas tu sthite 'to naivam | bbs_2,4.6 | tuśabdaḥ pakṣaṃ vyāvartayati / na saptaiva kintu hastādayo 'pi prāṇāḥ / pramāṇāntarādekādaśatve prāṇānāṃ sthite 'tosmin sati / sārvavibhaktikastasiḥ / naivam / lāghavāt prāthamyācca saptatvamityakṣarārthaḥ / etaduktaṃ bhavati-yadyapi śrutayaḥ svataḥpramāṇatayānapekṣāstathāpi parasparavirodhānnārthatattvaparicchedāyālam / naca siddhe vastuni anuṣṭhāna iva vikalpaḥ saṃbhavati / tasmāt pramāṇāntaropanītārthavaśena vyavasthāpyante / yathā hīneti / 'sruveṇāvadyapi'iti māṃsapuroḍāśāvadānāsaṃbhavāt, saṃbhavācca dravāvadānasya sruvāvadāne dravāṇīti vyavasthāpyate / evamihāpi rūpādibuddhipañcakakāryavyavasthātaścakṣurādibuddhīndriyakaraṇapañcakavyavasthā / nahyandhādayaḥ satsvapītareṣu ghrāṇādiṣu gandhādyupalabdhyānumitasadbhāveṣu rūpādīnupalabhante / tathā vacanādilakṣaṇakāryapañcakavyavasthāto vākpāṇyādilakṣaṇakarmendriyapañcakavyavasthā / nahi jātu mūkādayaḥ satsvapi viharaṇādyavagatasadbhāveṣu pādādiṣu buddhīndriyeṣu vā vacanādimanto bhavanti / evaṃ karmabuddhīndriyāsaṃbhavinyā saṃkalpādikriyāvyavasthayāntaḥkaraṇavyavasthānumānam / ekamapi cāntaḥkaraṇamanekakriyākāri bhaviṣyati, yathā pradīpa eko rūpaprakāśavartivikārasnehaśoṣaṇahetuḥ / tasmānnāntaḥkaraṇabhedaḥ / ekameva tvantaḥkaraṇaṃ mananānmana iti cābhimānādahaṅkāra iti cādhyavasāyādbuddhiriti cākhyāyate / vṛttibhedāccābhinnamapi bhinnamivopacaryate trayamiti / tattvena tvekameva bhede pramāṇābhāvāt / tadevamekādaśānāṃ kāryāṇāṃ vyavasthānādekādaśa prāṇā iti śrutirāñjasī / tadanuguṇatayā tvitarāḥ śrutayo netavyāḥ / tatrāvayutyanuvādena saptāṣṭanavadaśasaṃkhyāśrutayo yathaikaṃ vṛṇīte dvau vṛṇīte iti trīn vṛṇīta ityetadānuguṇyāt / dvādaśatrayodaśasaṃkhyāśrutī tu kathañcidvṛttibhedena bhedaṃ vivakṣitvopāsanādiparatayā netavye / tasmādekādaśaiva prāṇā netara iti siddham / apica śīrṣaṇyānāṃ prāṇānāṃ yatsaptatvābhidhānaṃ tadapi caturṣvevavyavasthāpanīyam, pramāṇāntaravirodhāt / na khalu dve cakṣuṣī, rūpopalabdhilakṣaṇasya kāryasyābhedāt / pihitaikacakṣuṣastu na tādṛśī rūpopalabdhirbhavati yādṛśī samagracakṣuṣaḥ, tasmādekameva cakṣuradhiṣṭhānabhedena tu bhinnamivopacaryate / kāṇasyāpyekagolakagatena cakṣuravayavenopalambhaḥ / etena ghrāṇaśrotre api vyākhyāte / iyamaparā sūtradvayayojanā-saptaiva prāṇāḥ cakṣurghrāṇarasanavākśrotramanastvaca utkrāntimantaḥ syuḥ / saptānāmeva gatiśruterviśeṣitatvāditi vyākhyātuṃ śaṅkate-nanu sarvaśabdo 'pyatreti / asyottaraṃviśeṣitatvāditi / cakṣurādayastvakparyantā utkrāntau viśeṣitāḥ / tasmātsarvaśabdasya prakṛtāpekṣatvātsaptaiva prāṇā utkrāmanti na pāṇyādaya iti prāptam / codayati-nanvatra vijñānamaṣṭamamiti / 'na vijānātītyāhuḥ'ityanenānukrāntam / pariharati-naiṣa doṣa iti / siddhāntamāha-hastādayastvapare saptabhyo 'tiriktāḥ prāṇāḥutkrāntibhājo 'vagamyante grahatvaśruterhastādīnām / evaṃ khalveṣāṃ grahatvāmnānamupapadyeta / yadyāmukterātmānaṃ badhnīyuritarathā ṣāṭkośikaśarīravadeṣāṃ grahatvaṃ nāmnāyeta / ata eva ca smṛtireṣāṃ muktyavadhitāmāha-puryaṣṭakeneti / tathātharvaṇaśrutirapyeṣāmekādaśānām utkrāntimabhivadati / tasmācchrutyantarebhyaḥ smṛteśca sarvaśabdārthāsaṃkocācca sarveṣāmutkrameṇa sthite 'sminnaivaṃ yaduktaṃ saptaiveti, kintu pradarśanārthaṃ saptatvasaṃkhyeti siddham //6// start bsvbh_2,4.3.7 aṇavaś ca | bbs_2,4.7 | atra sāṃkhyānāmāhaṅkārikatvādindriyāṇāmahaṅkārasya ca jagnāmaṇḍalavyāpitvātsarvagatāḥ prāṇāḥ / vṛttisteṣāṃ śarīradeśatayā prādeśikī tannibandhanā ca gatyāgatiśrutiriti manyante, tānpratyāha-aṇavaśca prāṇā anudbhūtarūpaspaśartā cāṇutvaṃ duradhigamatvānna tu paramāṇutvaṃ dehavyāpikāryānutpattiprasaṅgāttāpadūnasya śiśirahradanimagnasya sarvāṅgīṇaśītasparśopalabdhirastītyuktam / etaduktaṃ bhavati-yadi sarvagatānīndriyāṇi bhaveyustato vyavahitavipravṛṣṭavastūpalambhaprasaṅgaḥ / sarvagatatve 'pi dehāvacchinnānāmeva karaṇatvaṃ tena na vyavahitaviprakṛṣṭavastūpalambhaprasaṅga iti cet, hanta prāptāprāptāvivekena śarīrāvacchinnānāmeva teṣāṃ karaṇatvamindriyatvamiti na vyāpināmindriyabhāvaḥ / tathāca nāmamātre visaṃvādo nārthe 'smābhistadindriyamucyate bhavadbhistu vṛttiriti siddhamaṇavaḥ prāṇā iti //7// start bsvbh_2,4.4.8 śreṣṭhaśca | bbs_2,4.8 | na kevalamitare prāṇā brahmavikārāḥ / śreṣṭhaśca prāṇo brahmavikāraḥ / 'nāsadāsīt'ityadhikṛtya pravṛtte brahmasūkte nāsadāsīye sargātprāgānīditi prāṇavyāpāraśravaṇādasati ca vyāpārānupapatte prāṇasadbhāvājjyeṣṭhatvaśruteśca na brahmavikāraḥ prāṇa iti manvānasya bahuśrutivirodhe 'pi ca śrutyoretayorgatimapaśyataḥ pūrvapakṣaḥ / rāddhāntastu bahuśrutivirodhādevānīditi na prāṇavyāpārapratipādinī, kintu sṛṣṭikāraṇamānīt jīvati sma āsīditi yāvat / tena tatsadbhāvapratipādanaparā / jyeṣṭhatvaṃ ca śrotrādyapekṣamiti gamayitavyam / tasmādbahuśrutyanurodhānmukhyasyāpi prāṇasya brahmavikāratvamiti siddham //8// start bsvbh_2,4.5.9 na vāyukriye pṛthagupadeśāt | bbs_2,4.9 | saṃprati mukhyaprāṇasvarūpaṃ nirūpyate / atra hi 'yaḥ prāṇaḥ sa vāyuḥ'iti śrutervāyureva prāṇa iti pratibhāti / athavā 'prāṇa eva brahmaṇaścaturthaḥ pādaḥ sa vāyunā jyotiṣā'iti vāyorbhedena prāṇasya śravaṇādetadvirodhādvaraṃ tantrāntarīyameva prāṇasya svarūpamastu, śrutī ca viruddhārthe kathañcinneṣyete iti sāmānyakaraṇavṛttireva prāṇo 'stu / na cātrāpi karaṇebhyaḥ pṛthakprāṇasyānukramaṇaśrutivirodho vṛttivṛttimatorbhedāditi pūrvaḥ pakṣaḥ / siddhāntastu-na sāmānyendriyavṛttiḥ prāṇaḥ / sa hi militānāṃ vendriyāṇāṃ vṛttirbhavet pratyekaṃ vā / na tāvanmilitānām, ekadvitricaturindriyābhāve tadabhāvaprasabhaṅgāt / no khalu cūrṇaharidrāsaṃyogajanmāruṇaguṇastayoranyatarābhāve bhavitumarhati / naca bahuviṣṭisādhyaṃ śibikodvahanaṃ dvitriviṣṭisādhyaṃ bavati / na ca tvagekasādhyaṃ, tathā sati sāmānyavṛttitvānupapatteḥ / apica yatsaṃbhūya kārakāṇi niṣpādayanti tatpradhānavyāpārānuguṇāvāntaravyāpāreṇaiva yathā vayasāṃ prātisviko vyāpāraḥ pañjaracālanānuguṇaḥ / na cendriyāṇāṃ prāṇe pradhānavyāpāre janayitavye 'sti tādṛśaḥ kaścidavāntaravyāpārastadanuguṇaḥ / ye ca rūpādipratyayā na te tadanuguṇāḥ, tasmānnendriyāṇāṃ sāmānyavṛttiḥ prāṇastathā ca vṛttivṛttimatoḥ kathañcidbhedavivakṣayā na pṛthagupadeśo gamayitavyaḥ / tasmānna kriyā, nāpi vāyumātraṃ prāṇaḥ, kintu vāyubheda evādhyātmāmāpannaḥ pañcavyūhaḥ prāṇa iti //9// start bsvbh_2,4.5.10 syādetat / yathā cakṣurādīnāṃ jīvaṃ prati guṇabhūtatvājjīvasya ca śreṣṭhatvājjīvaḥ svatantra evaṃ prāṇo 'pi prādhānyāt śreṣṭhatvācca svatantraḥ prāpnoti / naca dvayoḥ svatantrayorekasmin śarīre ekavākyatvamupapadyata ityaparyāyaṃ viruddhānekadikkriyatayā deha unmathyeta / iti prāpte, ucyate- cakṣurādivat tu tatsahaśiṣṭyādibhyaḥ | bbs_2,4.10 | yadyapi cakṣurādyapekṣayā śreṣṭhatvaṃ prādhānyaṃ ca prāṇasya tathāpi saṃhatatvādacetanatvādbhautikatvāccakṣurādibhiḥ sahaśiṣṭatvāccaca puruṣārthatvāt puruṣaṃ prati pāratantryaṃ śayanāsanādivadbhavet / tathāca yathā mantrītareṣu naiyogikeṣu pradhānamapi rājānamapekṣyāsvatantra evaṃ prāṇo 'pi cakṣurādiṣu pradhānamapi jīve 'svatantra iti //10// start bsvbh_2,4.5.11 syādetaccakṣurādibhiḥ saha śāsanena karaṇaṃ cet prāṇaḥ / evaṃ sati cakṣurādiviṣayarūpādivadasyāpi viṣayāntaraṃ vaktavyam / naca tacchakyaṃ vaktum / ekādaśakaraṇagaṇanavyākopaśceti doṣaṃ pariharati- akaraṇatvācca na doṣastathāhi darśayati | bbs_2,4.11 | na prāṇaḥ paricchedadhāraṇādikaraṇamasmābhirabhyupeyate yenāsya viṣayāntaramanviṣyeta / ekādaśatvaṃ ca karaṇānāṃ vyākupyetāpi tu prāṇāntarāsaṃbhavi dehendriyavidhāraṇakāraṇaṃ prāṇaḥ / tacca śrutiprabandhena darśitaṃ na kevalaṃ śarīrendriyadhāraṇamasya kāryam //11// start bsvbh_2,4.5.12 apica- pañcavṛttir manovad vyapadiśyate | bbs_2,4.12 | 'viparyayo mithyājñānamatadrūpapratiṣṭham'yathā marumarīcikādiṣu salilādibuddhayaḥ / atadrūpapratiṣṭhatā ca saṃśaye 'pyasti tasyaikāpratiṣṭhānāt / ataḥ so 'pi saṃgṛhītaḥ / 'śabdajñānānupātī vastuśūnyo vikalpaḥ' / yadyapi mithyājñāne 'pyasti vastuśūnyatā tathāpi na tasya vyavahārahetutāsti / asya tu paṇḍitarūpavicārāsahasyāpi śabdajñānamāhātmyādvyavahārāhetubhāvo 'styeva / yatha puruṣasya caitanyamiti / nahyatra ṣaṣṭhyarthaḥ saṃbandho 'sti, tasya bhedādhiṣṭhānatvāt / caitanyasya puruṣādatyantābhedāt / yadyapi cātrābhāvapratyayālambanā vṛttirneṣyate tathāpi vikṣepasaṃskāralakṣaṇā manovṛttirihāstyeveti sarvamavadātam //12// start bsvbh_2,4.6.13 aṇuśca | bbs_2,4.13 | 'samāstribhirlokaiḥ'iti vibhutvaśravaṇādvibhuḥ prāṇaḥ, 'samaḥ pluṣiṇā'ityādyāstu śrutayo vibhorapyavacchedādbhāviṣyanti / yathā vibhuna ākāśasya kuṭakarakādyavacchedātkuṭādisāmyamiti prāpta āha-aṇuśca / utkrāntigatyāgatiśrutibhya ādhyātmikasya prāṇasyāvacchinnatā na vibhutvam / duradhigamatāmātreṇa ca śarīravyāpino 'pyaṇutvamupacaryate na tvaṇutvamityuktamadhastāt / yattvasya vibhutvānmānaṃ tadādhidaivikena sūtrātmanā samaṣṭivyaṣṭirūpeṇa na tvādhyātmikena rūpeṇa / tadāśrayāśca 'samaḥ pluṣiṇā'ityevamādyāḥ śrutayo dehasāmyameva prāṇasyāhuḥ svarūpato na tu karakākāśavatparopādhikatayā kathañcinnetavyā iti //13// start bsvbh_2,4.7.14 jyotirādyadhiṣṭhānaṃ tu tadāmananāt | bbs_2,4.14 | yaddhi yatkāryaṃ kurvaddṛṣṭaṃ tatsvamahimnaiva karotityeṣa tāvadutsargaḥ parādhiṣṭhānaṃ tu tasya balavatpramāṇāntaravaśāt syādetat / vāsyādīnāṃ takṣādyadhiṣṭhitānāmacetanānāṃ kāryakāritvadarśanādacetanatvenandriyāṇāmapyadhiṣṭhātṛdevatākalpaneti cet / na / jīvasyaivādhiṣṭhātuścetanasya vidyamānatvāt / naca 'agnirvāgbhūtvā mukhaṃ prāviśat'ityādiśrutibhyo devatānāmapyadhiṣṭhātṛtvamabhyupagantuṃ yuktam / anekādhiṣṭhānābhyupagame hi teṣāmekābhiprāyaniyamanimittābhāvānna kiñcitkāryamutpadyeta virodhāt / apica ya indriyāṇāmadhiṣṭhātā sa eva bhokteti devatānāṃ bhoktṛtvena svāmitvaṃ śarīra iti na jīvaḥ svāmī syādbhoktā ca / tasmādagnyādyupacāro vāgādiṣu prakāśakatvādinā kenacinnimittena gamayitatavyo natu svarūpeṇāgnyādidevatānāṃ mukhādyanupraveśa iti prāptam / evaṃ prāpte ucyate-nānāvidhāsu tāvacchrutiṣu smṛtiṣu ca tatra tatra vāgādiṣvagnyādidevatādhiṣṭhānavagamyate / naca tadasatyāmanupapattau kleśena vyākhyātumucitam / naca svarūpopayogabhedajñānavirahiṇo jīvasyendriyādhiṣṭhātṛtvasaṃbhavaḥ, saṃbhavati tu devatānāmindriyādyārṣeṇa jñānena sākṣātkṛtavatīnāṃ tatsvarūpabhedatadupayogabhedavijñānam / tasmāttāstā eva devatāstattatkaraṇādhiṣṭhātrya iti yuktaṃ na tu jīvaḥ / bhavatu vā jīvo 'pyadhiṣṭhātā tathāpyadoṣaḥ / anekeṣāmadhiṣṭhātaṇāmekaḥ parameśvaro 'sti niyantāntaryāmī tadvaśādvipratipitsavo 'pi na vipratipattumarhanti / tathā caikavākyatayā na tatkāryotpattipratyūhaḥ / na caitāvatā devatānāmatra śarīre bhoktṛtvam / nahi yantā rathamadhitiṣṭhinnapi tatsādhyavijayāderbhoktāpi tu svāmyeva / evaṃ devatā adhiṣṭhātryo 'pi na bhoktryastāsāṃ tāvanmātrasya śrutatvāt / bhoktā tu jīva eva / naca narādiśarīrocitaṃ duḥkhabahulamupabhogaṃ sukhamayyo devatā arhanti / tasmāt prāṇānāmadhiṣṭhātryo devatā iti siddham, śeṣamatirohitārtham //14// bsvbh_2,4.7.15. prāṇavatā śabdāt | bbs_2,4.15 | // 15 // start bsvbh_2,4.7.16. tasya ca nityatvāt | bbs_2,4.16 | // 16 // start bsvbh_2,4.7.17 ta indriyāṇi tadvyapadeśādanyatra śreṣṭhāt | bbs_2,4.17 | mā bhūt prāṇo vṛttirindriyāṇām / indriyāṇyevāsya jyeṣṭhasya śreṣṭhasya ca prāṇasya vṛttayo bhaviṣyanti / tadbhāvābhāvānuvidhāyibhāvābhāvatvamindriyāṇāṃ śrutyanubhavasiddhaṃ, tathāca prāṇaśabdasyaikasyānyāyyamanekārthatvaṃ na bhaviṣyati / vṛttīnāṃ vṛttimatastattvāntaratvābhāvāt / tattvāntaratve tvindriyāṇāṃ, prāṇaśabdasyānekārthatvaṃ prasajyeta / indriyeṣu lākṣaṇikatvaṃ vā / naca mukhyasaṃbhave lakṣaṇā yuktā jaghanyatvāt / naca bhedena vyapadeśo bhedasādhanam 'etasmājjāyate prāṇaḥ'ityādirmanaso 'pīndriyebhyo 'sti bhedena vyapadeśa ityanindriyatvaprasaṅgaḥ / smṛtivaśāttu tasyendriyatve indriyāṇāmapi prāṇādbhedena vyapadiṣṭānāmapyasti prāṇasvabhāvatve 'hanta asyaiva rūpamasāma'iti śrutiḥ / tasmādupapatteḥ śruteśca prāṇasyaiva vṛttaya ekādaśendriyāṇi na tattvāntarāṇīti iti prāptam / evaṃ prāpta ucyate-mukhyāt prāṇāttattvāntarāṇīndriyāṇi, tatra tatra bhedena vyapadeśāt / mṛtyuprāptāprāptatvalakṣaṇaviruddhadharmasaṃsargaśruteḥ / arthakriyābhedācca / dehadhāraṇaṃ hi prāṇasya kriyār'thālocanamanane cendriyāṇām / naca tadbhāvābhāvānuvidhānaṃ tadvṛttitāmāvahati / dehena vyabhicārāt / prāṇādayo hi dehānvayavyatirekānuvidhāyino naca dehātmanaḥ / yāpi ca prāṇarūpatāmindriyāṇāmabhidadhāti śrutiḥ, tatrāpi paurvāparyālocanāyāṃ bheda eva pratīyata ityuktaṃ bhāṣyakṛtā / tasmādbahuśrutivirodhāt pūrvāparavirodhācca prāṇarūpatābhidhānamindriyāṇāṃ prāṇāyattatayā bhāktaṃ gamayitavyam / manasastvindriyatve smṛteravagate kvacidindriyebhyo bhedenopādānaṃ gobalīrvadanyāyena / athavā indriyāṇāṃ vartamānamātraviṣayatvānmanasastu traikālyagocaratvādbhedenābhidhānam / naca prāṇe bhedavyapadeśabāhulyaṃ tathā netuṃ yuktam / prāṇarūpatāśruteśca gatirdarśitā / tathā jyeṣṭhe prāṇaśabdasya mukhyatvādindriyeṣu tatastattvāntareṣu lākṣaṇikaḥ prāṇaśabda iti yuktam / naca mukhyatvānurodhenāvagatabhedayoraikyaṃ yuktaṃ, mā bhūdgaṅgādīnāṃ tīrādibhiraikyamiti / anye tu bhedaśabdādhyāhārabhiyā bhedaśruteśceti paunaruktyabhiyā ca tacchabdasya cānantaroktaparamārthakatvādanyathā varṇayāñcakruḥ / kimekādaśaiva vāgādaya indriyāṇyāho prāṇo 'pīti viśaye indrasyātmano liṅgamindriyaṃ, tathāca vāgādivatprāṇasyāpīndraliṅgatāsti naca rūpādiviṣayālocanakaraṇatendriyatā, ālokasyāpīndriyatvaprasaṅgāt / tasmādbhautikamindraliṅgamindriyamiti vāgādivatprāṇo 'pīndriyamiti prāptam / evaṃ prāpte 'bhidhīyate-indriyāṇi vāgādini śreṣṭhāt prāṇādanyatra / kutaḥ-tenendriyaśabdena teṣāmeva vāgādīnāṃ vyapadeśāt / nahi mukhye prāṇā indriyaśabdo dṛṣṭacaraḥ / indraliṅgatā tu vyutpattimātranimittaṃ yathā gacchatīti gauriti / pravṛttinimittaṃ tu dehādhiṣṭhānatve sati rūpādyālocanakaraṇatvam / idaṃ cāsya dehādhiṣṭhānatvaṃ yaddehānugrahopaghātābhyāṃ tadanugrahopaghātau / tathāca nālokasyendriyatvaprasaṅgaḥ / tasmādrūḍhervāgādaya evendriyāṇi na prāṇa iti siddham / bhāṣyakārīyaṃ tvadhikaraṇaṃ bhedaśruterityādiṣu sūtreṣu neyam //17// start bsvbh_2,4.8.18. bhedaśruteḥ | bbs_2,4.18 | // 18 // start bsvbh_2,4.8.19. vailakṣaṇyāc ca | bbs_2,4.19 | // 19 // start bsvbh_2,4.9.20 saṃjñāmūrtikḷptistu trivṛtkurvata upadeśāt | bbs_2,4.20 | satprakriyāyāṃ 'tatteja aikṣata'ityādinā saṃdarbheṇa tejo 'bannānāṃ sṛṣṭiṃ vidhāyopadiśyate-'seyaṃ devataikṣata hantāhamimāstisro devatā anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇi tāsāṃ trivṛtaṃ trivṛtamekaikāṃ karavāṇi'iti / asyārthaḥ-pūrvoktaṃ bahubhavanamīkṣaṇaprayojanamadyāpi sarvathā na niṣpannamiti punarīkṣāṃ kṛtavatī bahubhavanameva prayojanamuddiśya kathaṃ hantedānīmahamimā yathoktāsteja ādyāstisro devatāḥ pūrvasṛṣṭāvubhūtena saṃprati smaraṇasaṃnidhāpitena jīvena prāṇadhāraṇakartrātmanānupraviśya buddhyādibhūtamātrāyāmadarśa iva mukhabimbaṃ toya iva candramaso bimbaṃ chāyāmātratayānupraviśya nāma ca rūpaṃ ca te vyākaravāṇi vispaṣṭaṃ karavāṇīdamasya nāmedaṃ ca rūpamiti / tāsāṃ tisṛṇāṃ devatānāṃ trivṛtaṃ trivṛtaṃ tejo 'bannātmanā tryātmikāṃ tryātmikāmekaikāṃ devatāṃ karavāṇīti / tatra saṃśayaḥ-kiṃ jīvakartṛkamidaṃ nāmarūpavyākaraṇamāho parameśvarakartṛkamiti / yadi jīvakartṛkaṃ tataḥ 'ākāśo ha vai nāma nāmarūpayornirvahitā'ityādiśrutivirodhādanadhyavasāyaḥ / atha parameśvarakartṛkaṃ, tato na virodhaḥ / tatra ḍitthaḍavitthādināmakaraṇe ca ghaṭapaṭādirūpakaraṇe ca jīvakartṛtvadarśanādihāpi trivṛtkaraṇe nāmarūpakaraṇe cāsti saṃbhāvanā jīvasya / tathāca yogyatvādanena jīveneti vyākaravāṇīti pradhānakriyayā saṃbadhyate, na tvānantaryādanupraviśyetyanena saṃbadhyate / pradhānapadārthasaṃbandho hi sākṣātsarveṣāṃ guṇabhūtānāṃ padārthānāmautsargikastādarthyātteṣām / tasya tu kvacitsākṣādasaṃbhavātparamparāśrayaṇaṃ, sākṣātsaṃbhavaśca yogyatayā darśitaḥ / nanu seyaṃ devateti parameśvarakartṛtvaṃ śrūyate / satyam / prayojakatayā tu tadbhaviṣyati / yathā loke cāreṇāhaṃ parasainyamanupraviśya saṃkalayānīti / yadi punarasya sākṣātkartṛbhāvo bhavedanena jīvenetyanarthakaṃ syāt / nahi jīvasyānyathā karaṇabhāvo bhavitumarhati / prayojakakartustatsākṣātkartā karaṇaṃ bhavati pradhānakriyoddeśena prayojakena prayojyakarturvyāpanāt / tasmādatra jīvasya kartṛtvaṃ nāmarūpavyākaraṇe 'nyatra tu parameśvarasyeti virodhādanadhyavasāya iti prāptam / evaṃ prāpta ucyate-parameśvarasyaivehāpi nāmarūpavyākartṛtvamupadiśyate na tu jīvasya, tasya pradhānakriyāsaṃbandhaṃ pratyayogyatvāt / nanvanyatra ḍitthaḍavitthādināmakarmaṇi ghaṭaśarāvādirūpakarmaṇi ca kartṛtvadarśanādihāpi yogyatā saṃbhāvyata iti cet / na / nirinadīsamudrādinirmāṇāsāmarthyenārthāpattyabhāvaparicchinnena saṃbhāvanāpabādhanāt / tasmāt parameśvarasyaivātra sākṣātkartṛtvamupadiśyate na jīvasya / anupraviśyetyanena tu saṃnihitenāsya saṃbandho yogyatvāt / na cānarthakyaṃ trivṛtkaraṇasya bhoktṛjīvārthatayā tadanupraveśābhidhānasyārthavattvāt / syādetat / anupraviśya vyākaravāṇīti samānakartṛtve ktvaḥ smaraṇāt praveśanakarturjīvasyaiva vyākartṛtvamupadiśyate 'nyathā tu parameśvarasya vyākartṛtve jīvasya praveṣṭṛtve bhinnakartṛkatvena ktvaḥ prayogo vyāhanyetetyatrāha-naca jīvo nāmeti / atirohitārthamanyat //20// start bsvbh_2,4.9.21 māṃsādi bhaumaṃ yathāśabdamitarayośca | bbs_2,4.21 | atra bhāṣyakṛtottarasūtraśeṣatayā sūtrametadviṣayopadarśanaparatayā vyākhyātam / śaṅkānirākaraṇārthatvamapyasya śakyaṃ vaktum / tathāhi-yo 'nnasyāṇiṣṭho bhāgastanmanastejasastu yo 'ṇiṣṭho bhāgaḥ sa vāgityatra hi kāṇādānāṃ sāṃkhyānāṃ cāsti vipratipattiḥ / tatra kāṇādā mano nityamācakṣate / sāṃkhyāstvāhaṅkārike vāṅmanase / annabhāgatāvacanaṃ tvasyānnasaṃbandhalakṣaṇārtham / annopabhoge hi manaḥ svasthaṃ bhavati / evaṃ vāco 'pi pāṭavena tejaḥsāmyamabhyūhanīyam / tatredamupatiṣṭhate-māṃsāditi / vāṅmanasa iti vaktavye māṃsādyabhidhānaṃ siddhena saha sādhyasyopanyāso dṛṣṭāntalābhāya / yathā māṃsādi bhaumādyevaṃ vāṅmanase api taijasabhaume ityarthaḥ / etaduktaṃ bhavati-na tāvadbrahmavyatiriktamasti kiñcinnityam / brahmajñānena sarvajñānapratijñāvyāghātāt, bahuśrutivirodhācca nāpyāhaṅkārikam, ahaṅkārasya sāṃkhyābhimatasya tattvasyāprāmāṇikatvāt / tasmādasati bādhake śrutirāñjasī nānyathā kathañcinnetumuciteti kañciddoṣamityuktaṃ taṃ doṣaṃ darśayannāha pūrvapakṣī-yadi sarvameva iti //21// start bsvbh_2,4.9.22 vaiśeṣyāttu tadvādastadvādaḥ | bbs_2,4.22 |tribṛtkaraṇāviśeṣe 'pi yasya ca yatra bhūyastvaṃ tena tasya vyapadeśa ityarthaḥ //22//iti śrīmadvācaspatimiśraviracite śrīmadbhagavatpādaśārīrakabhāṣyavibhāge bhāmatyāṃ dvitīyasyādhyāyasya caturthaḥ pādaḥ //4// // iti śrīmadbrahmasūtraśāṅkarabhāṣye 'virodhākhyo dvitīyo 'dhyāyaḥ // atha tṛtīyo 'dhyāyaḥ / start bsvbh_3,1.1.1 tadantarapratipattau raṃhati saṃpariṣvaktaḥ praśnanirūpaṇābhyām | bbs_3,1.1 | dvitīyatṛtīyādhyāyayorhetumadbhāvalakṣaṇaṃ saṃbandhaṃ darśayan sukhāvabodhārthamarthasaṃkṣepamāha-dvitīye 'dhyāya iti / smṛtinyāyaśrutivirodhaparihāreṇa hi anadhyavasāyalakṣaṇamaprāmāṇyaṃ parihṛtaṃ tathāca prāmāṇye niścalīkṛte tārtīyo vicāro bhavatyanyathā tu nirbījatayā na sidhyediti / avāntarasaṃgatiṃ darśayituntatra ca jīvavyatiriktāni tattvāni jīvopakaraṇānicetyuktam / adhyāyārthasaṃkṣepamuktvā pādārthasaṃkṣepamāha-tatra prathame tāvatpāda iti / tasya prayojanamāha-vairāgya iti / pūrvāparapariśodhanāya bhūmikāmāracayati-jīvo mukhyaprāṇasaciva iti / karaṇopādānavadbhūtopādānasyāśrutatvāditi / atra ca karaṇopādānaśrutyaiva bhautikatvāt karaṇānāṃ bhūtopādānasiddherindriyopādānātiriktabhūtavivakṣayādhikaraṇārambhaḥ / yadi bhūtānyādāyāgamiṣyattadā tadapi karaṇopādānavadevaśroṣyat / naca śrūyate tasmānna bhūtapariṣvakto raṃhatyapi tu karaṇamātrapariṣvaktaḥ / nahyāgamaikagamyer'the tadabhāvaḥ prameyābhāvaṃ na paricchettumarhati / naca dehāntarārambhānyathānupapattyā bhūtapariṣvaktasya raṃhaṇakalpaneti yuktamityāha-sulabhāśca sarvatra bhūtamātrā iti / dyuparjanya iti / iha hi kāyārambhaṇāmagnihotrāpūrvapariṇāmalakṣaṇaṃ śraddhāditvena pañcadhā pravibhajya dyuprabhṛtiṣvagniṣu hotavyatvenopāsanamuttaramārgapratipattisādhanaṃ vivakṣantyāha śrutiḥ-'asau vāva loko gautamāgniḥ'ityādi / atra sāyaṃprātaragnihotrāhuto, hute payaḥādisādhane śraddhāpūrvamāhavanīyāgnisamiddhūmārciraṅgāravisphuliṅgabhāvite kartrādikārakabhāvite cāntarikṣaṃ krameṇotkrāmya dyulokaṃ praviśantyau sūkṣmabhūte dravadravyapayaḥprabhṛtyapsaṃbandhādapśabdavācye, śraddhāhetukatvācca śraddhāśabdavācye / tayorāhutyoradhikaraṇamagniranye ca samiddhūmārciraṅgāravisphuliṅgā rūpakatvena nirdiśyante / asau vāva dyuloko gautamāgniḥ / yathāgnihotrādhikaraṇamāhavanīya evaṃ śraddhāśabdavācyāgnihotrāhutipariṇāmāvasthārūpāḥ sūkṣmā yā āpaḥ śraddhābhāvitāstadadhikaraṇaṃ dyulokaḥ / asyāditya eva samit / tena hīddho 'sau dyuloko dīpyate 'taḥ samindhanātsamit tasyādityasya raśmayo dhūmā indhanādivādityādraśmīnāṃ samutthānāt / ahararthiḥ / prakāśasāmānyādādityakāryatvācca / candramā aṅgāraḥ / arciṣaḥ praśame 'bhivyakteḥ / nakṣatrāpyasya visphuliṅgaḥ candramaso 'ṅgārasyāvayavā iva viprakīrṇatāsāmānyādvisphuliṅgaḥ / tadetasminnagnau devā yajamānaprāṇā agnyādirūpā adhidevam / śraddhāṃ juhvati śraddhā coktā / parjanyo vāva gautamāgniḥ parjanyo nāma vṛṣṭyupakaraṇābhimānī devatāviśeṣaḥ / tasya vāyureva samit / vāyunā hi parjanyo 'gniḥ samidhyate, purovātādiprābalye vṛṣṭidarśanāt / abhraṃ dhūmaḥ / dhūkāryatvāt dhūmasādṛśyācca / vidyudarciḥ / prakāśasāmānyāt / aśaniraṅgārāḥ kāṭhinyādvidyutsaṃbandhācca / garjitaṃ moghānāṃ visphuliṅgāḥ viprakīrṇatāsāmānyāt / tasmindevā yajamānaprāṇā agnirūpāḥ somaṃ rājānaṃ juhvati tasya somasyāhutervarṣaṃ bhavati / etaduktaṃ bhavati-śraddhākhyā āpo dyulokamāhutitvena praviśya candrākāreṇa pariṇatāḥ satyo dvitīye paryāye parjanyāgnau hutā vṛṣṭitvena pariṇamanta iti / 'pṛthivī vāva gautamāgniḥ'tasya pṛthivyākhyasyāgnaiḥ saṃvatsara eva samit / saṃvatsareṇa kālena hi samiddhā bhūmirvrīhyādiniṣpattaye kalpate / ākāśo dhūmaḥ pṛthivyagnerutthita ivākāśo dṛśyate / rātrirarciḥ pṛthivyā śyāmāyā anurūpā śyāmatayā rātriragnerivānurupamarciḥ / diśoṅgārāḥ prage rātrirūpārciḥśamane upaśāntānāṃ prasannānāṃ diśāṃ darśanāt / avāntaradiśo visphuliṅgāḥ kṣudratvasāmyāt / tasminnagnau śraddhāsomapariṇāmakrameṇāgatā apo vṛṣṭirūpeṇa pariṇatā devā juhvati tasyā āhuterannaṃ vrīhiyavādi bhavati / puruṣo vāva gautamāgnistasya vāgeva samit / vācā khalvayaṃ tālvādyaṣṭasthānasthitayā varṇapadavākyābhivyaktikrameṇārthajātaṃ prakāśayan samidhyate / prāṇo dhūmaḥ / dhūmavanmukhānnirgamanāt / jihvārciḥ lohitatvasāmyāt / cakṣuraṅgārāḥ prabhāśrayatvāt / śrotraṃ visphuliṅgāḥ viprakīrṇatvāt / tā evāpaḥ śraddhādipariṇāmakrameṇāgatāḥ vrīhyādirūpeḥ pariṇatā satyaḥ puruṣe 'gnau hutāstāsāṃ pariṇāmo retaḥ saṃbhavati / yoṣā vāva gautamāgniḥ tasyā upastha eva samit / tena hi sā putrādyutpādanāya samidhyate yadupamantrayate sa dhūmaḥ / strīsaṃbhavādupamantraṇasya lomāni vā dhūmaḥ yonirarciḥ lohitatvāt / yadantaḥ karoti maithunaṃ te 'ṅgārāḥ / abhinandāḥ sukhalavā visphuliṅgāḥ, kṣudratvāt / tasminnetasminnagnau devā reto juhvati tasyā āhutergarbhaḥ saṃbhavati / evaṃ śraddhāsomavarṣānnaretohavanakrameṇa yoṣāgniṃ prāpyāpo garbhākhyā bhavanti / tatrāpsamavāyitvādāpaḥ puruṣavacaso bhavanti pañcamyāmāhutāviti / yataḥ pañcamyāmāhutāvāpaḥ puruṣavacaso bhavanti tasmādadbhiḥ pariveṣṭito jīvo rahatīti gamyate / etaduktaṃ bhavati-śraddhāśabdavācyā āpa ityagre vakṣyati tāsāṃ trivṛtkatatayā tejo 'nnāvinābhāvenābgrahaṇena tejonnayorapi saṃgraha ityetadapi vakṣyate / yadyapyetāvatāpi bhūtaveṣṭitasya jīvasya raṃhaṇaṃ nāvagamyate tejovannānāṃ pañcamyāmāhutau puruṣavacastvamātraśravaṇāt, tathāpīṣṭādikāriṇāṃ dhūmādinā pitṛyāṇena pathā candralokaprāptikathanaparayā 'ākāśāccandramasameṣa somo rāṭ'iti śrutyā saha 'śraddhāṃ juhvati tasyā āhuteḥ somo rājā saṃbhavati'ityasyāḥ śruteḥ mānatvādgamyate bhūtapariṣvakto raṃhatīti / tathāhi-yā evāpo hutā dvitīyasyāmāhutau somabhāvaṃ gatāstābhireṣa pariṣvakto jīva iṣṭādikārī candrabhūyaṃ gataścandralokaṃ prāpta iti / nanu svatantrā āpaḥ śraddhādikrameṇa somabhāvamāpnuvantu tābhirapariṣvakta eva tu jīvaḥ sendriyamātro gatvā somabhāvamanubhavatu / ko doṣaḥ / ayaṃ doṣaḥ / yataḥ śrutisāmānyātikrama iti / evaṃ hi śrutisāmānyaṃ kalpeta yadi yena rūpeṇa yena ca krameṇāpāṃ somabhāvastenaiva jīvasyāpi somabhāvo bhavet / anyathā tu na śrutisāmānyaṃ syāt / tasmātpariṣvaktāpariṣvaktaraṃhaṇaviśaye śrutisāmānyānurodhena pariṣvaktaraṃhaṇaṃ niścīyate / ato dadhipayaḥprabhṛtayo dravabhūyastvādāpo hutāḥ sūkṣmībhūtā iṣṭādikāriṇamāśritā nendhanena vidhinā dehe hūyamāne hutāḥ satya āhutimayya iṣṭādikāriṇaṃ pariveṣṭya svargaṃ lokaṃ nayantīti / codayati-nanvanyā śrutiriti / ayamarthaḥ-evaṃ hi sūkṣmadehapariṣvakto raṃhet yadyasya sthūlaṃ śarīraṃ raṃhato na bhavet / asti tvasya vartamānasthūlaśarīrayoga ādehāntaraprāptestṛṇajalāyukānidarśanena, tasmānnidarśanaśrutivirodhānna sūkṣmadehapariṣvakto raṃhatīti / pariharati-tatrāpīti / na tāvatparamātmanaḥ saṃsaraṇasaṃbhavaḥ, tasya nityaśuddhabuddhamuktasvabhāvatvāt / kintu jīvānām / paramātmaiva copādhikalpitāvacchedo jīva ityākhyāyate, tasya ca dehendriyāderupādheḥ prādeśikatvānna tatra san dehāntaraṃ gantumarhati / tasmātsūkṣmadehapariṣvakto raṃhatikarmopasthāpitaḥ pratipattavyaḥ prāptavyo yo dehastadviṣayāyā bhāvanāyā utpādanāyā dīrghībhāvamātraṃ jalūkayopamīyate / sāṃkhyānāṃ kalpanāmāha-vyāpināṃ karaṇānāmiti / āhaṅkārikatvātkaraṇānāmahaṅkārasya ca jaganmaṇḍalavyāpitvātkaraṇānāmapi vyāpitetyarthaḥ / bauddhānāṃ kalpanāmāha-kevalasyaivātmana iti / ālayavijñānasaṃtāna ātmā tasya vṛttiḥ ṣaṭ pravṛttivijñānāni / pañcendriyāṇi tu cakṣurādīni abhinavāni jāyante / kaṇabhukklpanāmāha-mana eva ceti / bhogasthānaṃ bhogāyatanaṃ śarīramabhinavamiti yāvat / digambarakalpanāmāha-jīva evotplutyeti / ādigrahaṇena lokāyatikānāṃ kalpanāṃ saṃgṛhṇāti / te hi śarīrātmavādino bhasmībhāvamātmana āhurna kasyacidgamanamiti //1// start bsvbh_3,1.1.2 codayati- nanūdāhṛtābhyāmiti / atra sūtreṇottaramāha- tryātmakatvāttu bhūyastvāt | bbs_3,1.2 | tejasaḥ kāryamaśitapītāhāraparipākaḥ / apāṃ kāryaṃ snehasvedādi / pṛthivyāḥ kāryaṃ gandhādi / yastu gandhasvedapākaprāṇāvakāśadānadarśanāddehasya pāñcabhautikatvaṃ paśyaṃstejobannātmakatvena tryātmakatve na parituṣyati, taṃ pratyāha-punaśca tryātmaka iti / vātapittaśleṣmabhistribhirdhātubhiḥ śarīradhāraṇātmakaistridhātutvāt / ato na sa deho bhūtāntarāṇi pratyākhyāya kevalābhiradbhirārabdhuṃ śakyate / abgrahaṇaniyamastarhi kasmādityata āha-tasmādbhūyastvāpekṣa iti / pṛthivīdhātuvarjamitaratejaḥādyapekṣayā kāryasya śarīrasya lohitādidravabhūyastvāttatkaraṇayoścopādānanimittayordravabhūyastvādapāṃ puruṣavacastvoktirna punarbhūtāntaranirāsārthā //2// start bsvbh_3,1.1.3 prāṇagateśca | bbs_3,1.3 | prāṇānāṃ jīvaddehe sāśrayatvamavagataṃ gacchati jīvaddehe tadanuvidhāyinaḥ prāṇā api gacchantīti dṛṣṭam / ataḥ ṣāṭkauśikā dehādutkrāmantaḥ kasmiṃścidutkrāmatyutkrāmanti / sa caiṣāmanuvidheyaḥ sūkṣmo deho bhūtendriyamaya iti gamyate / nahīndriyamātrāśrayatvameṣāṃ dṛṣṭaṃ yatastanmātrāśrayāṇāṃ gatirupapadyeteti //3// start bsvbh_3,1.1.4 agnyādigatiśruteriti cenna bhāktatvāt | bbs_3,1.4 | śrāvite 'pi spaṣṭe jīvasya prāṇaiḥ saha gamane 'gnyādigatiśaṅkā śrutivirodhotthāpanārthā / atra hi lomakeśayoroṣadhivanaspatigamanaṃ dṛṣṭavirodhādbhāktaṃ tāvadabhyupeyam / evaṃ ca tanmadhyapatitatvena teṣāmapi śrutivirodhādbhāktatvamevocitamiti / bhaktiścopakāranivṛttiruktā //4// start bsvbh_3,1.1.5 prathame 'śravaṇāditi cenna tā eva hyupapatteḥ | bbs_3,1.5 | pañcamyāmāhutāvapāṃ puruṣavacastvaprakāre pṛṣṭe prathamāyāmāhutau anapāṃ śraddhāyā hotavyatābhidhānasaṃbhaddhamanupapannaṃ ca / nahi yathā paśvādibhyo hṛdayādayo 'vayavā avadāya niṣkṛṣya hūyante, evaṃ śraddhā buddhiprasādalakṣaṇā niṣkraṣṭuṃ vā hotuṃ vā śakyate / na cāpyevamautsargikī kāraṇānurūpatā kāryasya yujyate / tasmādbhaktyāyāmapsu śraddhāśabdaḥ prayukta iti / ataḥeva śrutiḥ 'āpo hātmai'iti //5// start bsvbh_3,1.1.6 aśrutatvāditi cenneṣṭādikāriṇāṃ pratīteḥ | bbs_3,1.6 | asyārthaḥ pūrvamevoktaḥ / agnihotre ṣaṭsūtkrāntigatipratiṣṭhātṛptipunarāvṛttilokapratyutthāyiṣvagnisamiddhūmārc iraṅgāravisphuliṅgeṣu praśnāḥ ṣaṭ, teṣāṃ yaḥ samāhāraḥ ṣaṇṇāṃ sā ṣaṭpraśnī, tasyā nirūpaṇaṃ prativacanam //6// start bsvbh_3,1.1.7 sūtrāntaramavatārayituṃ śaṅkate-kathaṃ punariti / somaṃ rājānamāpyāyasvāpakṣīyasvetyevamenāṃstatra bhakṣayantīti / kriyāsamabhihāreṇāpyāyanāpakṣayau yathā somasya tathā bhakṣayanti somamayāṃllokānityarthaḥ / ata uttaraṃ paṭhati- bhāktaṃ vānātmavisttvāttathāhi darśayati | bbs_3,1.7 | karmajanitaphalopabhogakartā hyadhikārī na punarupabhogyastasmāccandrasālokyamupagatānāṃ devādibhakṣyatve 'svargakāmo yajeta'iti yāgabhāvanāyaḥ kartrapekṣitopāyatārūpavidhiśrutivirodhādannaśabdo bhoktṛṇāmeva satāṃ devopajīvitāmātreṇa bhākto gamayitavyo na tu carvaṇanigaraṇābhyāṃ mukhya iti / atraivārthe śrutyantaraṃ saṃgacchata ityāha-tathāhi darśayati / śrutiranātmavigāmanātmavittvādeva paśuvaddevopabhogyatāṃ na tu carvaṇīyatayā / yathā hi balīvardādayo bhuñjānā api svaphalaṃ svāmino halādivahanenopakurvāṇā bhogyāḥ, evaṃ paramatattvamavidvāṃsa iṣṭādikāriṇa iha dadhipayaḥpuroḍāśādināmuṣmiṃśca loke paricārakatayā devānāmupabhogyā iti śrutyarthaḥ / athavāanātmavittvāttathāhi darśayatiityasyānyā vyākhyā / ātmavit pañcāgnividyāvit na ātmavit anātmavit / yo hi pañcāgnividyāṃ na veda taṃ devā bhakṣayantīti nindyate pañcāgnividyāṃ stotuṃ tasyā eva prakṛtatvāt / tadanenopacārasya prayojanamuktam / upacāranimittamanupapattimāha-tathāhi darśayati / śrutirbhoktṛtvam / sa somaloke vibhūtimanubhūyeti / śeṣamatirohitārtham //7// start bsvbh_3,1.2.8 kṛtātyaye 'nuśayavān dṛṣṭasmṛtibhyāṃ yathetamanevaṃ ca | bbs_3,1.8 | yāvatsaṃpātamuṣitveti / yāvadupabandhāt / yatkiñceha karotyayamiti / ca yatkiñceha karma kṛtaṃ tasyāntaṃ prāpyeti śravaṇāt, prāyaṇasya caikapraghaṭṭakena sakalakarmābhivyañjakatvāt / na khalvabhivyaktinimittasya sādhāraṇye 'bhivyaktiniyamo yuktaḥ / phaladānābhimukhīkaraṇaṃ cābhivyaktistasmātsamastameva karma phalamupabhojitavat / svaphalavirodhi ca karma / tasmācchruterupapatteścaṃ niranuśayānāmeva caraṇādācārādavaroho na karmaṇaḥ / ācārakarmaṇī ca śruteḥ prasiddhabhede / yathākārī yathācārī tathā bhavatīti / tathāca ramaṇīyacaraṇāḥ kapūyacaraṇā ityācārameva yoninimittamupadiśati na tu karma / stāṃ vā karmaśīle dve apyaviśeṣeṇānuśayastathāpi yadyapyayamiṣṭāpūrtakārī svayaṃ niranuśayo bhuktabhogatvāttathāpi pitrādigatānuśayavaśāttadvipākān jātyāyurbhogāṃścandralokādavaruhyānubhaviṣyati / smaryate hyanyasya sukṛtaduṣkṛtābhyāmanyasya tatsaṃbandhinastatphalabhāgitā-'patatyardhaśarīreṇa yasya bhāryā surāṃ pibet'ityādi / tathā śrāddhavaiśvānarīyeṣṭyādeḥ pitāputrādigāmiphalaśrutiḥ / tasmādyāvatsaṃpātamityupakramānurodhāt 'yat kiñceha karoti'iti ca śrutyantarānusārādramaṇīyacaraṇatvaṃ saṃbandhyantaragatamiṣṭāpūrtakāriṇi bhāktaṃ gamayitavyam / tathāca niranuśayānāmeva bhuktabhogānāmavaroha iti prāpta ucyate-yena karmakalāpena phalamupabhojitaṃ tasminnatīte 'pi sānuśayā eva candramaṇḍalādavarohanti / kutaḥ-dṛṣṭasmṛtibhyām / pratyakṣadṛṣṭā śrutirdṛṣṭaśabdavācyā / smṛtiścopanyastā / athavā dṛṣṭaśabdenoccāvacarūpo bhoga ucyate / ayamabhisaṃdhiḥ-kapūyacaraṇā ramaṇīyacaraṇā ityavarohitāmetadviśeṣaṇam / naca sati mukhyārthasaṃbhave saṃbandhimātreṇopacaritārthatvaṃ nyāyyam / na copakramavirodhācchrutyantaravirodhācca mukhyārthasaṃbhava iti sāṃpratam / dattaphaleṣṭāpūrtakarmāpekṣayāpi yāvatpadasya yatkiñcetipadasya copapatteḥ / nahi 'yāvajjīvamagnihotraṃ juhuyāt'iti yāvajjīvamāhāravihārādisamaye 'pi homaṃ vidhatte nāpi madhyāhnādāvapi tu sāyaṃprātaḥkālāpekṣayā / sāyaṃprātaḥkālavidhānasāmarthyāt, kālasya cānupādeyatayānaṅgasyāpi nimittānupraveśāttatraivamiti cet / na / ihāpi ramaṇīyacaraṇā ityādermukhyārthatvānurodhāttadupapatteḥ / tatkimidānīmupasaṃhārānurodhenopakramaḥ saṃkocayitavyaḥ / netyucyate / nahyasāvupasaṃhārānurodhe 'pyasaṃkucadvṛttirupapattumarhati / nahi yāvantaḥ saṃpātā yāvatāṃ vā puṃsāṃ saṃpātāste sarve tatreṣṭādikāriṇā bhogena kṣayaṃ nīyante / puruṣāntarāśrayāṇāṃ karmāśayānāṃ tadbhogena kṣaye 'tiprasaṅgāt / ciropabhuktānāṃ ca karmāśayānāmasatāṃ candramaṇḍalopabhogenāpanayanāt / tathāca svayaṃ saṃkucantī yāvacchrutirupasaṃhārānurodhaprāptamapi saṃkocanamanumanyate / etena 'yatkiñceha karoti'ityapi vyākhyātam / api ceṣṭāpūrtakārīha janmani kevalaṃ na tanmātramakārṣīdapi tu godohanenāpaḥ praṇayan paśuphalamapyapūrvaṃ samacaiṣīt / evamaharniśaṃ ca vāṅmanaḥ śarīraceṣṭābhiḥ puṇyāpuṇyamihāmutropabhogyaṃ saṃcitavato na martyalokādibhogyaṃ candraloke bhogyaṃ bhavitumarhati / naca svaphalavirodhino 'nuśayasya ṛte prāyaścittādātmajñānādvādattaphalasya dhvaṃsaḥ saṃbhavati / tasmāttenānuśayenāyamanuśayavān parāvartata iti śliṣṭam / na caikabhavikaḥ karmāśaya ityagre bhāṣyakṛdvakṣyati / anye tu sakalakarmakṣaye parāvṛttiśaṅkā nirbījeti manyamānā anyathādhikaraṇaṃ varṇayāñcakrurityāha-kecittāvadāhuriti / anuśayo 'tra dattaphalasya karmaṇaḥ śeṣa ucyate / tatredamiha vicāryate-kiṃ dattaphalānāmiṣṭāpūrtakarmaṇāmavaśeṣādihāvartante uta tānyupabhogena niravaśeṣaṃ kṣapayitvānupabhuktakarmaśādihāvartanta iti / tatreṣṭādīnāṃ bhogena samūlakāṣaṃ kaṣitatvānniranuśayā evānupabhuktakarmavaśādāvartanta iti prāpta ucyate-sānuśayā evāvartanta iti / kutaḥ-dṛṣṭānusārāt / yathā bhāṇḍasthe madhuni sarpiṣi vā kṣālite 'pi bhāṇḍalepakaṃ taccheṣaṃ madhu vā sarpirvā na kṣālayituṃ śakyamiti dṛṣṭamevaṃ tadanusārādetadapi pratipattavyam / na cāvaśeṣamātrāccandramaṇḍale tiṣṭhāsannapi sthātuṃ pārayati / yathā sevako hāstikāśvīyapadātivrātaparivṛto mahārājaṃ sevamānaḥ kālavaśācchatrapādukāvaśeṣo na sevitumarhatīti dṛṣṭaṃ tanmūlā ca laukikī smṛtiriti dṛṣṭasmṛtibhyāṃ sānuśayā evāvartanta iti / tadedaddūṣayati-na caitaditi / evakāre prayoktavye ivakāro guḍajihvikayā prayuktaḥ / śabdaikagamyer'the na sāmānyatodṛṣṭānumānāvasara ityarthaḥ / śeṣamatirohitārtham / pūrvapakṣahetumanubhāṣate-yadapyuktaṃ prāyaṇamiti / dūṣayati-tadapyanuśayasadbhāveti / ramaṇīyacaraṇā kapūyacaraṇā ityādikayānuśayapratipādanaparayā śrutyā viruddhamityarthaḥ / apicetyādi / iha janmani hi paryāyeṇa sukhaduḥkhe bhujyamāne dṛśyete / yugapaccedekapraghaṭṭakena prāyaṇena sukhaduḥkhaphalāni karmāṇi vyajyeran / yugapadeva tatphalāni bhujyeran / tasmādupabhogaparyāyadarśanādbalīyasā durbalasyābhibhavaḥ kalpanīyaḥ / evaṃ viruddhajātinimittopabhogaphaleṣvapi karmasu draṣṭavyam / na cābhivyaktaṃ ca karma phalaṃ na datta iti ca saṃbhavati / phalopajanābhimukhyaṃ hi karmaṇāmabhivyaktiḥ / apica prāṇasyābhivyañjakatve svarganarakatatiryagyonigatānāṃ jantūnāṃ tasmiñjanmani karmasvanadhikārānnāpūrvakarmopajanaḥ pūrvakṛtasya kramāśyasya prāyaṇābhivyaktatayā phalopabhogena prakṣayānnāsti teṣāṃ karmāśya iti na te saṃsareyuḥ / naca mucyerannātmajñānābhāvāditi kaṣṭāṃ batāliṣṭā daśām / kiñca svasamavetameva prāyaṇenābhivyajyate 'pūrvaṃ na parasamavetaṃ, yena pitrādigatena karmaṇā varteranniti / śeṣaṃ sugamam //8// start bsvbh_3,1.2.9 caraṇāditi cennopalakṣaṇārtheti kārṣṇājiniḥ | bbs_3,1.9 | anena niranuśayā evāvarohantīti pūrvapakṣabījaṃ nigūḍhamuddhāṭya nirasyati / yadyapi 'akrodhaḥ sarvabhūteṣu karmaṇā manasā girā / anugrahaśca jñānaṃ ca śīlametādvidurbudhāḥ // 'iti smṛteḥ śīlamācāro 'nuśayādbhinnastathāpyānuśayāṅgatayānuśayopalakṣaṇatvaṃ kārṣṇājinirācāryo mene / tathāca ramaṇīyacaraṇāḥ kapūyacaraṇā ityanenānuśayopalakṣaṇātsiddhaṃ sānuśayānāmevāvarohaṇamiti //9// start bsvbh_3,1.2.10 ānarthakyamiti cenna tadapekṣatvāt | bbs_3,1.10 | 'ācārahīnaṃ na punanti vedāḥ'iti hi smṛtyā vedapadena vedārthamupalakṣayantyā vedārthānuṣṭhānaśeṣatvamācārasyoktaṃ na tu svatantra ācāraḥ phalasya sādhanaṃ, tena vedārthānuṣṭhānopakārakatayācārasya nānarthakyaṃ kratvarthasya / tadanena samidādivadācārasya kratvarthatvamuktam / saṃprati snānādivatpuruṣārthatve puruṣasaṃskāratve 'pyadoṣa ityāha-puruṣārthatve 'pyācārasyeti / tadevaṃ caraṇaśabdenācāravācinā sarvo 'nuśayo lakṣita ityuktam //10// start bsvbh_3,1.2.11 bādaristu mukhya eva caraṇaśabdaḥ karmaṇītyāha- sukṛtaduṣkṛte eveti tu bādariḥ | bbs_3,1.11 | brahmaṇaparivrājakanyāyo gobalīvardanyāyaḥ / śeṣamatirohitārtham //11// start bsvbh_3,1.3.12 aniṣṭādikāriṇāmapi ca śrutam | bbs_3,1.12 | 'ye vai ke cāsmāllokātprayanti candramasameva te sarve gacchanti'iti kauṣītakināṃ samāmnānāt, dehārambhasya ca candralokagamanamantareṇānupapatteḥ pañcamyāmāhutāvityāhitisaṃkhyāniyamāt / tathāhi-dyusomavṛṣṭyannaretaḥpariṇāmakrameṇa tā evāpo yoṣidagnau hutāḥ puruṣavacaso bhavantītyaviśeṣeṇa śrutam / na caitanmanuṣyābhiprāyaṃ, kapūyacaraṇāḥ svayonimityamanuṣyasyāpi śravaṇāt / gamanāgamanāya ca devayānapitṛyāṇayoreva mārgayorāmnānāt, pathyantarasyāśruteḥ, 'jāyasva mriyasveti tṛtīyaṃ sthānam'iti ca sthānatvamātreṇāvagamātpathitvenāpratīteścandralokādavatīrṇānāmapi ca tatsthānatvasaṃbhavādasaṃpūraṇena prativacanopapatteḥ, ananyamārgatayā ca tadbhogavirahiṇāmapi grāmaṃ gacchan vṛkṣamūlānyupasarpatītivatsaṃyamanādiṣu yamavaśyatāyai candralokagamanopapatteḥ, 'na katareṇacana'ityasyāsaṃpūraṇapratipādanaparatayā mārgadvayaniṣedhaparatvābhāvāt, aniṣṭādikāriṇāmapi candralokagamane prāpte 'bhidhīyate-satyaṃ sthānatayāvagatasya na mārgatvaṃ tathāpi vettha yathāsau mārgo na saṃpūryate ityasya prativacanāvasare mārgadvayaniṣedhapūrvaṃ tṛtīyaṃ sthānamabhivadannasaṃpūraṇāya tatpratipakṣamācakṣīta / yadi punastenaiva mārgeṇāgatya janmamaraṇaprabandhavat sthānamadhyāsīta naitattṛtīyaṃ sthānaṃ bhavet / nahīṣṭādikāriṇaścandramaṇḍalādavaruhya ramaṇīyāṃ ninditāṃ vā yoniṃ pratipadyamānāstṛtīyaṃ sthānaṃ pratipadyante / tatkasya hetoḥ / pitṛyāṇena pathāvarohāt / tadyadi kṣudrajantavo 'pyanenaiva pathāvaroheyuḥ, naitadeṣāṃ janmamaraṇaprabandhavattṛtīyaṃ sthānaṃ bhavet / tato 'vagacchāmaḥ saṃyamanaṃ sapta ca yātanābhūmīryamavaśatayā pratipadyamānā aniṣṭādikāriṇo na candramaṇḍalādavarohantīti / tasmāt 'ye vai ke ca'itīṣṭādikāriviṣayaṃ na sarvaviṣayam / pañcamyāmāhutāviti ca svārthavidhānaparaṃ na punarapañcamyāhutipratiṣedhaparamapi, vākyabhedaprasaṅgāt / saṃyamane tvanubhūyeti sūtreṇāvarohāpādānatayā saṃyamanasyopādānāccandramaṇḍalāpādānaniṣedha āñjasaḥ / tathāca siddhāntasūtrameva / pūrvapakṣasūtratve tu śaṅkāntarādhyāhāreṇa kathañcidgamayitavyam / jīvajañjarāyujam / saṃśokajaṃsaṃsvedajam //12// start bsvbh_3,1.3.13 saṃyamane tv anubhūyetareṣāmārohāv arohau tadgatidarśanāt | bbs_3,1.13 | // 13 // start bsvbh_3,1.3.14 smaranti ca | bbs_3,1.14 | // 14 // start bsvbh_3,1.3.15 api ca sapta | bbs_3,1.15 | // 15 // start bsvbh_3,1.3.16 tatrāpi ca tadvyāpārādavirodhaḥ | bbs_3,1.16 | // 16 // start bsvbh_3,1.3.17 vidyākarmaṇor iti tu prakṛtatvāt | bbs_3,1.17 | // 17 // start bsvbh_3,1.3.18 na tṛtīye tathopalabdheḥ | bbs_3,1.18 | // 18 // start bsvbh_3,1.3.19 smaryate 'pi ca loke | bbs_3,1.19 | // 19 // start bsvbh_3,1.3.20 darśanāc ca | bbs_3,1.20 | // 20 // start bsvbh_3,1.3.21 tṛtīyaśabdāvarodhaḥ saṃśokajasya | bbs_3,1.21 | // 21 // start bsvbh_3,1.4.22 sābhāvyāpattirupapatteḥ | bbs_3,1.22 | yadyapi yathetamākāśamākāśādvāyumityato na tādātmyaṃ sphuṭamavagamyate tathāpi vāyurbhūtvetyādeḥ sphuṭataraṃ tādātmyāvagamādyathetamākāśamityetadapi tādātmya evāvatiṣṭhate / na cānyasyānyabhāvānupapattiḥ / manuṣyaśarīrasya nandikeśvarasya devadeharūpapariṇāmasmaraṇāddevadehasya ca nahuṣasya tiryaktvasmaraṇāt / tasmānmukhyārthaparityāgena na gauṇī vṛttirāśrayaṇīyā / gauṇyāṃ ca vṛttau lakṣaṇāśabdaḥ prayukto guṇe lakṣaṇāyāḥ saṃbhavāt / yathāhuḥ-'lakṣyamāṇaguṇairyogādvṛtteriṣṭā tu gauṇatā'iti / evaṃ prāpte brūmaḥ-sābhāvyāpattiḥ / samāno bhāvo rūpaṃ yeṣāṃ te sabhāvāsteṣāṃ bhāvaḥ sābhāvyaṃ sārūpyaṃ sādṛśyamiti yāvat / kutaḥ-upapatteḥ / etadeva vyatirekamukhena vyācaṣṭe-nahyanyasyānyabhāvo mukhya upapadyate / yuktametadyaddevaśarīramajagarabhāvena pariṇamate, devadehasamaye 'jagaraśarīrasyābhāvāt / yadi tu devājagaśarīre samasamaye syātāṃ na devaśarīramajagaraśarīraṃ śilpiśatenāpi kriyate / nahi dadhipayasī samasamaye parasparātmanī śakye saṃpādayituṃ, tathehāpi sūkṣmaśarīrākāśayoryugapadbhāvānna parasparātmatvaṃ bhavitumarhati / evaṃ vāyvādiṣvapi yojyam / tathāca tadbhāvastatsādṛśyenaupacāriko vyākhyeyaḥ / nanvākāśabhāvena saṃyogamātraṃ lakṣyatāṃ kiṃ sādṛśyenetyata āha-vibhutvāccākāśeneti //22// start bsvbh_3,1.5.23 nāticireṇa viśeṣāt | bbs_3,1.23 | 'durniṣprapataram'iti duḥkhena niḥsaraṇaṃ brūte na tu vilambeneti manyate pūrvapakṣī / vinā sthūlaśarīraṃ na sūkṣmaśarīre duḥkhabhāgīti durniṣprapataraṃ vilambaṃ lakṣayatīti rāddhāntaḥ //23// start bsvbh_3,1.6.24 anyādhiṣṭhiteṣu pūrvavadabhilāpāt | bbs_3,1.24 | ākāśasārūpyaṃ vāyudhūmādisaṃparko 'nuśayināmukta ihedānīṃ vrīhiyavā oṣādhivanaspatayastilabhāṣā iti jāyanta iti śrūyate / tatra saṃśayaḥ-kimanuśayināṃ bhogādhiṣṭhānaṃ vrīhiyavādayaḥ sthāvarā bhavanti, āhosvit kṣetrajñāntarādhiṣṭhiteṣveṣu saṃsargamātramanubhavantīti / tatra manuṣyo jāyate devo jāyata ityādau prayoge janeḥ śarīraparigrahe prasiddhatvādatrāpi vrīhyādiśarīraparigraha eva janirmukhyārtha iti vrīhyādiśarīrā evānuśayina iti yuktam / naca ramaṇīyacaraṇāḥ kapūyacaraṇā itivat karmaviśeṣāsaṃkīrtanāmāttadabhāve vrīhyādīnāṃ śarīrabhāvābhāvātkṣetrajñānantarādhiṣṭhitānāmeva yatsaṃparkamātramiti sāṃpratam / iṣṭādikāriṇāmiṣṭādikarmasaṃkīrtanādiṣṭādeśca hiṃsādoṣadūṣitātvena sāvadyaphalatayā candralokabhogānāntaraṃ sthāvaraśarīrabhogyaduḥkhaphalatvasyāpyupapatteḥ / naca 'na hiṃsyātsarvā bhūtāni'iti sāmānyaśāstrasyāgnīṣomīyapaśuhiṃsāviṣayaviśeṣaśāstreṇa bādhanaṃ, sāmānyaśāstrasya hiṃsāmānyadvāreṇa viśeṣopasarpaṇaṃ vilambeneti sākṣādviśeṣaspṛśaḥ śāstracchīghratarapravṛttāddurbalatvāditi sāṃpratam / nahi balavadityeva durbalaṃ bādhate kintu sati virodhe / na cehāsti virodhaḥ, bhinnagocaracāritvāt / 'agnīṣomīyaṃ paśumālabhet 'iti hi kratuprakaraṇe samāmnātaṃ kratvarthatāmasya gamayati na tvapanayati niṣedhāpāditāmasya puruṣaṃ pratyanarthahetutām / tenāstu niṣedhādasya puruṣaṃ pratyanarthahetutā vidheścha kratvarthatā ko virodhaḥ / yathāhuḥ-'yo nāma kratumadhyasthaḥ kalañjādīni bhakṣayet / na kratostatra vaiguṇyaṃ yathā coditasiddhitaḥ'iti / tasmājjanermukhyārthatvādvrīhyādiśarīrā anuśayino jāyanta iti prāpte 'bhidhīyate-bhavedetadevaṃ yadi ramaṇīyacaraṇāḥ kapūyacaraṇā itivadvrīhyādiṣvanuśayavatāṃ karmaviśeṣaḥ kīrtyeta na caitadasti / na ceṣṭādeḥ karmaṇaḥ sthāvaraśarīropabhogyaduḥkhaphalaprasavahetubhāvaḥ saṃbhavati, tasya dharmatvena sukhaikahetutvāt / naca tadgatāyāḥ paśuhiṃsāyā 'na hiṃsyāt'iti niṣedhātkratvarthāyā api duḥkhaphalavatsaṃbhavaḥ / puruṣārthāyā eva na hiṃsyāditi pratiṣedhāt / tathāhi-na hiṃsyāditi niṣedhasya niṣedhyādhīnanirūpaṇatayā yadarthaṃ niṣedhyaṃ tadartha eva niṣedho vijñāyate / na caitat 'nānṛtaṃ vadet' 'na tau paśau karoti'itivatkasyacitprakaraṇe samāmnātaṃ yenānṛtatavadanavadasya niṣedhasya kratvarthate niṣedho 'pi kratvarthaḥ syāt / paśau niṣiddhayorājyabhāgayoḥ kratvarthatvena niṣedhasyāpi kratvarthatvaṃ bhavet / evaṃ hi satyājyabhāgarahitairapyaṅgāntarairājyabhāgasādhyaḥ kratūpakāro vijñāyate / tasmādanārabhyādhītena na hiṃsyādityanenābhihitasya vidhyupahitasya puruṣavyāpārasya vidhivibhaktivirodhātprakṛtyarthahiṃsākarmabhāvyatparityāgena puruṣārtha eva bhāvyo 'vatiṣṭhate / ākhyātānabhihitasyāpi puruṣasya kartṛvyāpārābhidhānadvāreṇopasthāpitatvāt / kevalaṃ tasya rāgataḥ prāptatvāttadanuvādena nañarthaṃ vidhirupasaṃkrāmati, tena puruṣārtho niṣedhya iti tadadhīnanirūpaṇo niṣedho 'pi puruṣārtho bhavati / tathā cāyamarthaḥ saṃpadyate-yatpuruṣārthaṃ hananaṃ tanna kuryāditi / kratvarthasyāpi ca niṣedhe hiṃsāyāḥ kratūpakārakatvamapi kalpyate / naca dṛṣṭe puruṣokārakatve pratyarthini sati tatkalpanāspadam / naca svātantryapāratantrye sati saṃyogapṛthaktve khādiratādivadekatra saṃbhavataḥ / tasmātpuruṣārthapratiṣedho na kratvarthamapyāskandatīti śuddhasukhaphalatvameveṣṭādīnāṃ na sthāvaraśarīropabhogyaduḥkhaphalatvamapīti / ākāśādiṣviva karmavyāpāramantareṇābhilāpāt / anuśayināṃ vrīhyādisaṃyogamātraṃ na tu dehatvamiti / ayamevārtha utsargāpavādakathanenopalakṣitaḥ / apica mukhye 'nuśayināṃ vrīhyādijanmanīti / vrīhyādibhāvamāpannāḥ khalvanuśayinaḥ puruṣairupabhuktā retaḥ sigbhāvamanubhavantī śrūyate / tadetadvrīhyādidehatve 'nuśayināṃ nopapadyate / vrīhyādidehatve hi vrīhyādiṣu lūneṣvavahantinā phalīkṛteṣu ca vrīhyādidehavināśādanuśayinaḥ pravaseyuriti kathamanuśayināṃ retaḥsigbhāvaḥ saṃsargamātre tu saṃsargiṣu vrīhyādiṣu naṣṭeṣvapi na saṃsargiṇo 'nuśayinaḥ pravaseyuriti retaḥsigbhāva upapadyate / śeṣamuktam //24// start bsvbh_3,1.6.25 aśuddham iti cen na śabdāt | bbs_3,1.25 | // 25 // start bsvbh_3,1.6.26 retaḥsigyogo 'tha | bbs_3,1.26 |sadyo jāto hi bālo na retaḥ sigbhavatyapi tu cirajātaḥ prauḍhayauvanaḥ, tasmādapi saṃsargamātramiti gamyate //26// start bsvbh_3,1.6.27 tatkimidānīṃ sarvatraivānuśayināṃ saṃsargamātraṃ tathāca ramaṇīyacaraṇā ityādiṣu tathābhāva āpadyeteti netyāha- yoneḥ śarīram | bbs_3,1.27 | sugamam //27// iti śrīvācaspatimiśraviracite śārīrakamīmāṃsābhāṣyavibhāge bhāmatyāṃ tṛtīyasyādhyāyasya prathamaḥ pādaḥ // // iti tṛtīyādhyāyasya gatyāgaticintayā vairāgyanirūpaṇākhyaḥ prathamaḥ pādaḥ // tṛtīyādhyāye dvitīyaḥ pādaḥ // start bsvbh_3,2.1.1 saṃdhye sṛṣṭirāha hi | bbs_3,2.1 | idānīṃ tu tasyaiva jīvasyāvasthābhedaḥ svayañjyotiṣṭvasiddhyartha prapañcayate-kiṃ prabodha iva svapne 'pi pāramārthikī sṛṣṭirāhosvinmāyāmayīti / yadyapi brahmaṇo 'nyasyānirvācyatayā jāgratsvapnāvasthāgatayorubhayorapi sargayormāyamayatvaṃ tathāpi yathā jāgratsṛṣṭirbrahmātmabhāvasākṣātkārātprāganuvartate / brahmātmabhāvasākṣātkārāttu nivartate / evaṃ kiṃ svapnasṛṣṭirāhosvit pratidinameva nivartata iti vimarśārthaḥ // dvayoḥ ihalokaparalokasthānayoḥ / saṃdhau bhavaṃ saṃdhyam / aihalaukikacakṣurādyavyāpārādrūpādisākṣātkāropajananādanaihalaukikaṃ pāralaukikendriyādivyāpārasya ca bhaviṣyato 'pratyutpannatvena na pāralaukikam / naca na rūpādisākṣātkāro 'sti svapnadṛśaḥ / tasmādubhayorlokayorasyāntarālatvamiti brahmātmabhāvasākṣātkārātprāk tathyarūpaiva sṛṣṭirbhavitumarhati / ayamabhisaṃdhiḥ-iha hi sarvāṇyeva mithyājñānānyudāharaṇaṃ teṣāṃ satyatvaṃ pratijñāyate / prakṛtopayogitayā tu svapnajñānamudāhṛtam / jñānaṃ yamarthamavabodhayati sa tathaiveti yuktam / tathābhāvasya jñānārohāt / atathātvasya tvapratīyamānasya tathābhāvaprameyavirodhena kalpanāspadatvāt bādhakapratyayādatathātvamiti cet / na / tasya bādhakatvāsiddheḥ / samānagocare hi viruddhārthopasaṃhāriṇī jñāne virudhyate / balavadabalavattvāniścayācca bādhyabādhakabhāvaṃ pratipadyete / na ceha samānaviṣayatvaṃ, kālabhedena vyavasthopapatteḥ / yathāhi kṣīraṃ dṛṣṭaṃ kālāntare dadhi bhavati, evaṃ rajataṃ dṛṣṭaṃ kālāntare śuktirbhavet / nānārūpaṃ vā tadvastu / yadyasya tīvrātapaklāntisahitaṃ cakṣuḥ sa tasya rajatarūpatāṃ gṛhṇāti / yasya tu kevalamālokamātropakṛtaṃ, sa tasyaiva śuktirūpatāṃ gṛhṇāti / evamutpalamapi nīlalohitaṃ divā saurībhirbhābhirabhivyaktaṃ nīlatayā gṛhyate / pradīpābhivyaktaṃ tu naktaṃ lohitatayā / evamasatyāṃ nidrāyāṃ sato 'pi rathādīnna gṛhṇāti nidrāṇastu gṛhṇātīti sāmagrībhedādvā kālabhedādvā virodhābhāvaḥ / nāpi pūrvottarayorbalavadabalavattvanirṇayaḥ / dvayorapi svagocaracāritayā samānatvena vinigamanāhetorabhāvāt / tasmādapyavaśyamavirodho vyavasthāpanīyaḥ / tatsiddhametat / vivādāspadaṃ pratyayāḥ, samyañcaḥ, pratyayatvāt, jāgratstambhādipratyayavaditi / imamarthaṃ śrutirapi darśayati-'atha rathān rathayogān pathaḥ sṛjate'iti / naca 'na tatra rathā na rathayogā na panthāno bhavanti'iti virodhādupacaritārthāṃ sṛjata iti śrutirvyākhyeyā / sṛjata iti hi śruterbahuśrutisaṃvādātpramāṇāntarasaṃvādācca balīyastvena tadanuguṇatayā na tatra rathā ityasyā bhāktatvena vyākhyānāt / jāgradavasthādarśanayogyā na santi na tu rathā na santīti / ata eva kartṛśrutiḥ śākhāntaraśrutirudāhṛtā / prājñakartṛkatvāccāsya pāramārthikatvaṃ viyadādisargavat / naca jīvakartṛkatvānna prājñakartṛkatvamiti sāṃpratam / 'anyatra dharmādanyatrādharmāt'iti prājñasyaiva prakṛtatvāt / jīvakartṛkatve 'pi ca prājñadabhedena jīvasya prājñatvāt / apica jāgratpratyayasaṃvādavanto 'pi svapnapratyayāḥ keciddṛśyante / tadyathā svapne śuklāmbaradharaḥ śuklamālyānulepano brāhmaṇāyanaḥ priyavrataṃ pratyāha-priyavrata, pañcame 'hani prātarevorvarāprāyabhūmidānena narapatistvāṃ mānayiṣyatīti / sa ca jāgrattathātmano mānamanubhūya svapnapratyayaṃ satyamabhimanyate / tasmātsaṃdhye pāramārthikī sṛṣṭiḥ //1// start bsvbh_3,2.1.2 nirmātāraṃ caike putrādayaś ca | bbs_3,2.2 | // 2 // start bsvbh_3,2.1.3 iti prāpte ucyate- māyāmātraṃ tu kārtsnyenānabhivyaktasvarūpatvāt | bbs_3,2.3 | idamatrākūtam / na tāvat kṣīrasyeva dadhi rajatasya pariṇāmaḥ śuktiḥ saṃbhavati / nahi jātvīśvaragṛhe cirasthitānyapi rajatabhājanāni śuktibhāvamanubhavanti dṛśyante / na cetarasya rajatānubhavasamaye 'nyo 'nākulendriyo na tasya śuktibhāvamanubhavati pratyeti ca / na cobhayarūpaṃ vastu / sāmagrībhedāttu kadācidasya toyabhāvo 'nubhūyate kadācinmarīciteti sāṃpratam / pāramārthike hyāsya toyabhāve tatsādhyāmudānyopaśamalakṣaṇārthakriyāṃ kuryānmarīcisādhyāmapi rūpaprakāśalakṣaṇām / na marīcibhiḥ kasyacittṛṣṇaja udanyopaśāmyati / naca toyameva dvividhamudanyopaśamanamatadupaśamanamiti yuktam / tadarthakriyākāritvavyāptaṃ toyatvaṃ mātrayāpi tāmakurvattoyameva na syāt / apica toyapratyayasamīcīnatvāyāsya dvaividhyamabhyupeyate taccābhyupagame 'pi na seddhumarhati / tathāhi-asamarthavidhāpāti toyametaditi manvāno na tṛṣṇayāpi marīcitoyamabhidhāvet yathā marīcīnanubhavan / athāśaktamabhimanyamāno 'bhidhāvati / kimaparāddhaṃ marīciṣu toyaviparyāsena sarvajanīnena yattamatilaṅghya viparyāsāntaraṃ kalpyate / naca kṣīradadhipratyayavadācāryamātulabrāhmaṇapratyayavadvā toyamarīcivijñāne samuccitāvagāhinī svānubhavātparasparaviruddhayorbādhyabādhakabhāvāvabhāsanāt / tatrāpi rajatajñānaṃ pūrvamutpannaṃ bādhyamuttaraṃ tu bādhakaṃ śuktijñānaṃ prāptipūrvakatvātpratiṣedhasya / rajatajñānātprākprāpakābhāvena śukteraprāptāyāḥ pratiṣedhasaṃbhavātpūrvajñānaprāptaṃ tu rajataṃ śuktijñānamapabādhitumarhati / tadapabādhātmakaṃ ca svānubhavādavasīyate / yathāhuḥ-'āgāmitvādabādhitvā paraṃ pūrvaṃ hi jāyate / pūrvaṃ punarabādhitvā paraṃ notpadyate kvacit' / naca vartamānarajatāvabhāsi jñānaṃ bhaviṣyattāmasyāgocarayanna bhaviṣyatā svasamayavartinīṃ śuktiṃ gocarayatā pratyayena bādhyate, kālabhedena virodhābhāvāditi yuktam / mā nāmāsya jñāsītpratyakṣaṃ bhaviṣyattāṃ tatpṛṣṭhabhāvi tvanumānamupakārabhāvahetumivāsati vināśapratyayopanipāte sthemānamākalayati / asati vināśapratyayopanipāte rajatamidaṃ sthiraṃ rajatatvādanubhūtapratyabhijñātarajatavat / tathāca rajatagocaraṃ pratyakṣaṃ vastutaḥ sthirameva rajataṃ gocarayet / tathāca bhaviṣyacchuktikājñānakālaṃ, rajataṃ vyāpnuyāditi virodhācchuktijñānena bādhyate / yathāhuḥ-'rajataṃ gṛhyamāṇaṃ hi cirasthāyīti gṛhyate / bhaviṣyacchuktikājñānakālaṃ vyāpnoti tena tat' // iti / pratyakṣeṇa cirasthāyīti gṛhyata iti kecidvyācakṣate / tadayuktam / yadi cirasthāyitvaṃ yogyatā na sā pratyakṣagocaraḥ śakteratīndriyatvāt / atha kālāntaravyāpitvaṃ, tadapyayuktaṃ, kālāntareṇa bhaviṣyatendriyasya saṃyogāyogāttadupahitasīmno vyāpitvasyātīndriyatvāt / naca pratyabhijñāpratyayavadatrāsti saṃskāraḥ sahakārī yenāvartamānamapyākalayet / tasmādatyantābhyāsavaśena pratyakṣānantaraṃ śīghratarotpannavinaśyadavasthānumānasahitapratyakṣābhiprāyameva cirasthāyīti gṛhyata iti mantavyam / ata evaitatsūkṣmataraṃ kālavyavadhānamavivecayantaḥ saugatāḥ prāhuḥ, dvividho hi viṣayaḥ pratyakṣasya grāhyaścādhyavaseyaśca / grāhyakṣaṇa ekaḥ svalakṣaṇo 'dhyavaseyaśca / saṃtāna iti / etena svapnapratyayo mithyātvena vyākhyātaḥ / yattu satyaṃ svapnadarśanamuktaṃ tatrāpyākhyātrā brāhmaṇāyanenākhyāte saṃvādābhāvāt / priyavratasyākhyātasaṃvādastu kākatālīyo na svapnajñānaṃ pramāṇayitumarhati / tādṛśasyaiva bahulaṃ visaṃvādadarśanāt / darśitaśca visaṃvādo bhāṣyakṛtā kārtsnyenānabhivyaktiṃ vivṛṇvatā / rajanyāṃ supta iti / rajanīsamaye 'pi hi bhāratādvarṣāntare ketumālādau vāsaro bhavatīti bhārate varṣa ityuktam //3// start bsvbh_3,2.1.4 sūcakaśca hi śruterācakṣate ca tadvidaḥ | bbs_3,2.4 | darśanaṃ sūcakaṃ tacca svarūpeṇa sat / asattu dṛśyam / ata eva strīdarśanasvarūpasādhyāścaramadhātuvisargādayo jāgradavasthāyāmanuvartante / strīsādhyāstu mālyavilepanadantakṣatādayo nānuvartante / na cāsmābhiḥ svapne 'pi prājñavyāpāra iti / prājñavyāpāratvena pāramārthikatvānumānaṃ pratyakṣeṇa bādhakapratyayena virudhyamānaṃ nātmānaṃ labhata iti bhāvaḥ / bandhamokṣayorāntarālikaṃ tṛtīyamaiśvaryamiti //4// start bsvbh_3,2.1.5 parābhidhyānāt tu tirohitaṃ tato hyasya bandhaviparyayau | bbs_3,2.5 | dehayogādvā so 'piiti sūtradvayaṃ kṛtopapādanamasmābhiḥ prathamasūtre / nigadavyākhyātaṃ caitayorbhāṣyamiti //5// start bsvbh_3,2.1.6 dehayogād vā so 'pi | bbs_3,2.6 | // 6 // start bsvbh_3,2.2.7 tadabhāvo nāḍīṣu tacchruterātmani ca | bbs_3,2.7 | iha hi nāḍīpuritatparamātmāno jīvasya suṣuptāvasthāyāṃ sthānatvena śrūyante / tatra kimeṣāṃ sthānānāṃ vikalpa āhosvitsamuccayaḥ / kimato yadyevam / etadato bhavati / yadā nāḍyo vā purītadvā suṣuptasthānaṃ tadā viparītagrahaṇanivṛttāvapi na jīvasya paramātmabhāva iti / avidyānivṛttāvapi jīvasya paramātmabhāvāya kāraṇāntaramapekṣitavyaṃ tacca karmaiva na tu tattajñānaṃ viparītajñānanivṛttimātreṇa tasyopayogāt, viparītajñānanivṛtteśca vināpi tattvajñānaṃ suṣuptāvapi saṃbhavāt / tataśca karmaṇaivāpavargo na jñānena / yathāhuḥ-'karmaṇaiva tu saṃsiddhimāsthitā janakādayaḥ'iti / ata tu paramātmaiva nāḍīpurītasmṛtidvārā suṣuptisthānaṃ tato viparītajñānanivṛtterasti mātrayā paramātmabhāva upayogaḥ / tayā hi tāvadeṣa jīvastadavasthāno bhavati kevalam / tattvajñānābhāvena samūlakāṣamavidyāyā akāṣājjāgratsvapnalakṣaṇaṃ jīvasya vyutthānaṃ bhavati / tasmātprayojanavatyeṣā vicāraṇeti / kiṃ tāvaprāptaṃ, nāḍīpurītatparamātmasu sthāneṣu suṣuptasya jīvasya nilayaṃ prati vikalpaḥ / yathā bahuṣu prāsādeṣveko narendraḥ kadācitkvacinnilīyate kadācitkvacidevameko jīvaḥ kadācinnāḍīṣu kadācitpurītati kadācidbrahmaṇīti / yathā nirapekṣā vrīhiyavāḥ kratusādhanībhūtapuroḍāśaprakṛtitayā śrutā ekārthā vikalpyante, evaṃ saptamīśrutyā vāyatanaśrutyā vekanilayanārthāḥ parasparānapekṣā nāḍyadayo 'pi vikalpamarhanti / yatrāpi nāḍībhiḥ pratyavasṛpya purītati śeta iti nāḍīpurītatoḥ samuccayaśravaṇam 'tathā tāsu tadā bhavati yadā suptaḥ svapnaṃ na kañcana paśyati / athāsmin prāṇa evaikadhā bhavati'iti nāḍībrahmaṇorādhārayoḥ samuccayaśravaṇam / prāṇaśabdaṃ ca brahma 'athāsmin prāṇe brahmaṇi sa jīva ekadhā bhavati'nnirapekṣayoravedhāratvam / iyāṃstu viśeṣaḥ / kadācinnāḍya evādhāraḥ kadācinnāḍībhiḥ saṃcaramāṇasya purītadeva / evaṃ tābhireva saṃcaramāṇasya kadācidbrahmaivādhāra iti siddhamādhāratve nāḍīpurītatparamātmanāmanapekṣatvam / tathāca vikalpo vrīhiyavavadbṛhadrathantaravadveti prāptam / prāpte 'bhidhīyate-jīvaḥ samuccayenaivaitāni nāḍyādīni svāpāyopaiti na vikalpena / ayamabhisaṃdhiḥ-nityavadāmnātānāṃ yatpākṣikatvaṃ nāma tadgatyantarābhāve kalpyate / yathāhuḥ-'evameṣo 'ṣṭadoṣo 'pi yadvrīhiyavavākyayoḥ / vikalpa āśritastatra gatiranyā na vidyate'iti / prakṛtakratusādhanībhūtapuroḍāśadravyaprakṛtitayā hi parasparānapekṣau vrīhiyavau vihitauśakrutaścaitau pratyekaṃ puroḍāśamabhinirvartayitum / tatra yadi miśrābhyāṃ puroḍāśo 'bhinirvartyeta parasparānapekṣavrīhiyavavidhātṛṇī ubhe api śāstre bādhyeyātām / na caitau prayogavacanaḥ samuccatumarhati / sa hi yathā vihitānyaṅgānyabhisamīkṣya pravartamāno naitānyanyathayitaṃ śaknoti / miśraṇe cānyathātvameteṣām / na cāṅgānurodhena pradhānābhyāso 'gosave ubhe kuryāt'itivadyuktaḥ / aśruto hyatra pradhānābhyāso 'ṅgānurodhena ca so 'nyāyyaḥ / na cāṅgabhūtaindravāyavādigrahānurodhena yathā pradhānasya somayāgasyāvṛttirevamatrāpīti yuktam / 'somenayajeta'iti hi tatrāpūrvayāgavidhiḥ / tatra ca daśamuṣṭiparimitasya somadravyasya 'somamabhiṣuṇoti', 'somamabhiplāvayati'iti ca vākyāntarānulocanayā rasadvāreṇa yāgasādhanībhūtasyendravāyvādyuddeśena prādeśamātreṣūrdhvapātreṣu grahaṇāni pṛthakprakalpanāni saṃskārā vidhīyante, natu somayāgoddeśenendravāyvādayo devatāścodyante, yena tāsāṃ yāganiṣpattilakṣaṇaikārthatvena vikalpaḥ syāt / naca prādeśamātramekaikamūrdhvapātraṃ daśamuṣṭiparimitasomarasagrahaṇāya kalpate, yena tulyārthatayā grahaṇāni vikalperan / naca yāvanmātramekamūrdhvapātraṃ vyāpnoti tāvanmātraṃ gṛhītvā pariśiṣṭaṃ tyajyeteti yujyate / daśamuṣṭiparimitopādānasyādṛṣṭārthatvaprasaṅgāt / evaṃ taddṛṣṭārthaṃ bhavedyadi tatsarvaṃ yāga upayujyeta / naca dṛṣṭe saṃbhavatyadṛṣṭakalpanā nyāyyā / tasmātsakalasya somarasasya yāgaśeṣatvena saṃskārārhatvādekaikena ca grahaṇena sakalasya saṃskartumaśakyatvāttadavayavasyaikena saṃskāre 'vayavāntarasya grahaṇāntareṇa saṃskāra iti kāryabhedādgrahaṇāni samuccīyeran / ata eva samuccayadarśanaṃ 'daśautānadhvaryuḥ prātaḥ savane grahan gṛhṇāti'iti / samuccaye ca sati kramo 'pyupapadyate / 'āśvino daśamo gṛhyate tṛtīyo hūyate' / tathaiva 'aindravāyavāgrāngrahāngṛhṇāti'iti / teṣāṃ ca samuccaye sati yāvadyaduddeśena gṛhītaṃ tāvattasyai devatāyai tyaktavyamityarthādyāgasyāvṛttyā bhavitavyam / yadi punaḥ pṛthakkṛtānyapyekīkṛtya kāñcana devatāmuddiśya tyajeran, pṛthakkaraṇāni ca devatoddeśāścādṛṣṭārthā bhaveyuḥ / naca dṛṣṭe saṃbhavatyadṛṣṭakalpanā nyāyyetyuktam / tasmāttatra samuccayasyāvaśyaṃbhāvityādguṇānurodhenāpi pradhānābhyāsa āsthīyate / iha tvabhyāsakalpanāpramāṇābhāvātpuroḍāśadravyasya cāniyamena prakṛtidravye yasminkasmiṃścitprāpte ekaikā parasparānapekṣā vrīhiśrutiryavaśrutiśca niyāmikaikārtatayā vikalpamarhataḥ / na tu nāḍīpurītatparamātmanāmanyonyānapekṣaṇāmekanilayanārthasaṃbhavo yena vikalpo bhavet / nahyekavibhaktinirdeśamātreṇaikārthatā bhavati samuccitānāmapyekavibhaktinirdeśadarśanāt / paryaṅke śete prasāde śeta iti / tasmādekavibhaktinirdeśasyānaikāntikatvādanyato vinigamanā vaktavyā / sā coktā bhāṣyakṛtā-yatrāpi nirapekṣā iva nāḍīḥ suptisthānatvena śrāvayatītyādinā / sāpekṣaśrutyanurodhena nirapekṣaśrutirnetavyetyarthaḥ / śeṣamatirohitārtham / nanu yadi brahmaiva nilayanasthānaṃ tāvanmātramucyatāṃ kṛtaṃ nāḍyupanyāsenetyata āha-apicātreti / apiceti / samuccaye na vikalpe / etadupapattisahitā pūrvopapattirarthasādhinīti / mārgopadeśopayuktānāṃ nāḍīnāṃ stutyarthamatra nāḍīsaṃkīrtanamityarthaḥ / pittenābhivyāptakaraṇo na bāhyānviṣayānvedeti taddvārā sukhaduḥkhābhāvena tatkāraṇapāpmāsparśena nāḍīstutiḥ / yadā tu tejo brahma tadā sugamam / apica nāḍyaḥ purītadvā jīvasyopādhyādhāra eva bhavatīti / ayamarthaḥ-abhyupetya jīvasyādheyatvamidamuktam / paramārthatastu na jīvasyādheyatvamasti / tathāhi-nāḍyaḥ purītadvā jīvasyopādhīnāṃ karaṇānāmāśrayo jīvastu brāhmāvyatirekātsvamahipratiṣṭhaḥ / na cāpi brahma jīvasyādhāraḥ, tādātmyāt / vikalpa tu vyatirekaṃ brahmaṇa ādhāratvamucyate jīvaṃ prati / tathāca suṣuptāvasthāyāmupādhīnāmasamudācārājjīvasya brahmātmatvameva brahmādhāratvaṃ na tu nāḍīpurītādhāratvam / tadupādhikaraṇamātrādhāratayā tu suṣuptadaśārambhāya jīvasya nāḍīpurītadādhāratvamityatulyārthatayā na vikalpa iti / apica na kadācijjīvasyeti / autsagikaṃ brahmasvarūpatvaṃ jīvasyāsati jāgratsvapnadaśārūpe 'pavāde suṣuptavasthāyāṃ nānyathayituṃ śakyamityarthaḥ / apica ye 'pi sthānavikalpamāsthiṣacata tairapi viśeṣavijñānopaśamalakṣaṇā suṣuptyavasthāṅgīkartavyā / na ceyamātmatādātmyaṃ vinā nāḍyādiṣu paramātmavyatirikteṣu sthāneṣūpapadyate / tatra hi sthito 'yaṃ jīva ātmavyatirekābhimānī sannavaśyaṃ viśeṣajñānavān bhavet / tathāhi śrutiḥ-'yatra vā anyadiva syāttatrānyo 'nyatpaśyet'iti / ātmasthānatve tvadoṣaḥ / 'yatra tvasya sarvamātmaivābhūttatkena kaṃ paśyedvijānīyāt'iti śruteḥ / tasmādapyātmasthānatvasya dvāraṃ nāḍyādītyāha-apica sthānavikalpābhyupagame 'pīti / atra codayati-nanu bhedaviṣayasyāpīti / bhidyata iti bhedaḥ / bhidyamānasyāpi viṣayasyetyarthaḥ / pariharati-bāḍhamevaṃ syāditi / na tāvajjīvasyāsti svataḥparicchedastasya brahmātmatvena vibhutvāt / aupādhike tu paricchede yatropādhisaṃnihitastanmātraṃ na jānīyānna tu sarvam / nahyasaṃnidhānātsumerumavidvān devadattaḥ saṃnihitamapi na veda / tasmātsarvaviśeṣavijñānapratyastamayīṃ suṣuptiṃ prasādayata tadāsya sarvopādhyupasaṃhāro vaktavyaḥ / athāca siddhamasya tathā brahmātmatvamityarthaḥ / guṇapradhānabhāvena samuccayo na samapradhānatayāgneyādivaditi vadanvikalpamapyapākaroti-naca vayamiheti / svādhyāyādhyayanavidhyāpāditapuruṣārthatvasya vedarāśerekenāpi varṇena nāpuruṣārthena bhavituṃ yuktam / naca suṣuptāvasthāyāṃ jīvasya svarūpeṇa nāḍyādisthānatvapratipādane kiñcitprayojanaṃ brahmabhūyapratipādane tvasti / tasmānna samapradhānabhāvena samuccayo nāpi vikalpa iti bhāvaḥ / nītārthamanyat //7// start bsvbh_3,2.2.8 ataḥ prabodho 'smāt | bbs_3,2.8 | // 8 // start bsvbh_3,2.3.9 sa eva tu karmānusmṛtiśabdavidhibhyaḥ | bbs_3,2.9 | yadyapīśvarādabhinno jīvastathāpyupādhyavacchedena bhedaṃ vivakṣitvādhikaraṇāntarārambhaḥ / sa eveti duḥsaṃpādamiti / sa vānyo veti īśvaro veti saṃbhavamātreṇopanyāsaḥ / nahi tasya śuddhamuktasvabhāvasyāvidyākṛtavyutthānasaṃbhavaḥ / ata eva vimarśāvasare 'syānupanyāsaḥ / yaddhi dvyahādinirvartanīyamekasya puṃsaścoditaṃ karma tasya pūrvedyuranuṣṭhitasyāsti smṛtiriti vaktavye 'nuḥ pratyabhijñānasūcanārthaḥ / ata eva so 'hamasmītyuktam / punaḥ pratinyāyaṃ pratiyonyādravatīti / ayanaṃ āyaḥ niyamena gamanaṃ nyāyaḥ / jīvaḥ pratinyāyaṃ saṃprasāde suṣuptāvasthāyāṃ vṛddhāntāyādravati āgacchati pratiyoni / yohi vyāghrayoniḥ suṣupto buddhāntamāgacchan sa vyāghra eva bhavati na jātyantaram / tadidamuktam-ta iha vyāghro vā siṃho veti / atha tatra supta utiṣṭhediti / yo hi jīvaḥ suptaḥ sa śarīrāntara uttiṣṭhati śarīrāntaragatastu suptajīvasaṃbandhini śarīra uttiṣṭhati, tataśca na śarīrāntare vyavahāralopa ityarthaḥ / apica na jīvo nāma kaścitparasmādanya iti / yathā ghaṭākāśo nāma na paramākāśādanyaḥ / atha cānya iva yāvadghaṭamanuvartate / na cāsau durvivecastadupādherghaṭasya viviktatvāt / evamanādyanirvacanīyāvidyopadhānabhedopādhikalpito jīvo na vastutaḥ paramātmano bhidyate tadupādyudbhavābhibhavābhyāṃ codbhūta ityabhibhūta iva pratīyate / tataśca suṣuptādāvapi abhibhūta iva jāgradavasthādiṣūdbhūta iva / tasya cāvidyātadvāsanopādheranāditayā kāryakāraṇabhāvena pravahataḥ suvivecatayā tadupahito jīvaḥ suviveca iti //9// start bsvbh_3,2.4.10 mugdhe 'rdhasaṃpattiḥ pariśeṣāt | bbs_3,2.10 | viśeṣavijñānābhāvānmūrcchā jāgarasvapnāvasthābhyāṃ bhidyate punarutthānācca maraṇāvasthāyāḥ / ataḥ suṣuptireva mūrcchā viśeṣajñānābhāvāviśeṣāt / cirānucchvāsavepathuprabhṛtayastu supteravāntaraprabhedāḥ / tadyathā kaścitsuptotthitaḥ prāha sukhamahamasvāpsaṃ laghūni me gātrāṇi prasannaṃ me mana iti, kaścitpunarduḥkhamasvāpsaṃ gurūṇi me gātrāṇi bhramatyanavasthitaṃ me mana iti / na caitāvatā suṣuptirbhidyate / tathā vikārāntare 'pi mūrcchā na suṣupterbhidyate / tasmāllokaprasiddhyabhāvānneyaṃ pañcamyavastheti prāptam / evaṃ prāpta ucyate- yadyapi viśeṣavijñānopaśamena mohasuṣuptayoḥ sāmyaṃ tathāpi naikyam / nahi viśeṣavijñānasadbhāvasāmyamātreṇa svapnajāgarayorabhedaḥ / bāhyendriyavyāpārabhāvābhāvābhyāṃ tu bhede tayoḥ suṣuptamohayorapi prayojanabhedātkāraṇabhedāllakṣaṇabhedācca bhedaḥ / śramāpanuttyarthā hi brahmaṇā saṃpattiḥ suṣaptam / śarīratyāgārthā tu brahmaṇā saṃpattirmohaḥ / yadyapi satyapi mohe na maraṇaṃ tathāpyasati mohe na maraṇamiti maraṇārtho mohaḥ / musalasaṃpātādinimittatvānmohasya śramādinimittatvācca suṣuptasya mukhanetrādivikāralakṣaṇatvānmohasya prasannavadanatvādilakṣaṇabhedācca suṣuptasyāsuṣuptasya tvavāntarabhede 'pi nimittaprayojanalakṣaṇābhedādekatvam / tasmāt suṣuptamohāvasthayorbrahmaṇā saṃpattāvapi suṣupte yādṛśī saṃpattirna tādṛśī moha ityardhasaṃpattiruktā / sāmyavaiṣamyābhyāmardhatvam / yadā naitadavasthāntaraṃ tadā bhedāttatpravilayāya yatnāntaramāstheyam / abhede tu na yatnāntaramiti cintāprayojanam //10// start bsvbh_3,2.5.11 na sthānato 'pi parasyobhayaliṅgaṃ sarvatra hi | bbs_3,2.11 | avāntarasaṃgatimāha-yena brahmaṇā suṣuptādiṣviti / yadyapi 'tadananyatvamārambhaṇaśabdādibhyaḥ'ityatra niṣprapañcameva brahmopapāditaṃ tathāpi prapañcaliṅgānāṃ bahvīnāṃ śrutīnāṃ darśanādbhavati punarvicikitsā atastannivāraṇāyārambhaḥ / tasya ca tattvajñānamapavargopayogīti prayojanavān vicāraḥ / tatrobhayaliṅgaśravaṇādubhayarūpatvaṃ brahmaṇaḥ prāptam / tatrāpi saviśeṣatvanirviśeṣatvayorvirodhātsvābhāvikatvānupapatterekaṃ svato 'paraṃ tu parataḥ / naca yatparatastadpāramārthikam / nahi cakṣurādīnāṃ svataḥpramāṇabhūtānāṃ doṣato 'prāmāṇyamapāramārthikam / viparyayajñānalakṣaṇakāryānutpādaprasaṅgāt / tasmādubhayaliṅgakaśāstraprāmāṇyādubhayarūpatā brahmaṇaḥ pāramārthikīti prāpta ucyate-na sthānata upādhito 'pi parasya brahmaṇa ubhayacihnatvasaṃbhavaḥ / ekaṃ hi pāramārthikamanyadadhyāropitam / pāramārthikatve hyupādhijanitasya rūpasya brahmaṇaḥ pariṇāmo bhavet / sa ca prākpratiṣiddhaḥ / tatpāriśeṣyātsphaṭikamaṇeriva svabhāvasvacchadhavalasya lākṣārasāvasekopādhirarūṇimā sarvagandhatvādiraupādhiko brahmaṇyadhyasta iti paśyāmo nirviśeṣatāpratipādanārthatvācchrutīnām / saviśeṣatāyāmapi 'yaścāyamasyāṃ pṛthivyāṃ tejomayaḥ'ityādīnāṃ śrutīnāṃ brahmaikatvapratipādanaparatvādekatvanānātvayoścaikasminnasaṃbhavādekatvāṅgatvenaiva nānātvapratipādanaparyavasānāt, nānātvasya pramāṇāntarasiddhatayānuvādyatvādekatvasya cānadhigatervidheyatvopapatterbhedadarśananindayā ca sākṣādbhūyasībhiḥ śrutibhirabhedapratipānādākāravadbrahmaviṣayāṇāṃ ca kāsāṃcicchrutīnāmupāsanāparatvamasati bādhake 'nyaparādvacanātpratīyamānamapi gṛhyate / yathā devatānāṃ vigrahavattvam / santi cātra sākṣādvaitāpavādenādvaitapratipādanaparāḥ śataśaḥ śrutayaḥ / kāsāṃcicca dvaitābhidhāyinīnāṃ tatpravilayaparatvam / tasmānnirviśeṣamekarūpaṃ caitanyaikarasaṃ sadbrahma paramārthataḥ, viśeṣāśca sarvagandhatvavāmanītvādaya upādhivaśādadhyastā iti siddham / śeṣamatirohitārtham //11// start bsvbh_3,2.5.12 na bhedād iti cen na pratyekam atadvacanāt | bbs_3,2.12 | // 12 // start bsvbh_3,2.5.13 api caivam eke | bbs_3,2.13 | // 13 // start bsvbh_3,2.5.14 arūpavad eva hi tatpradhānatvāt | bbs_3,2.14 | // 14 // start bsvbh_3,2.5.15 prakāśavac cāvaiyarthyāt | bbs_3,2.15 | // 15 // start bsvbh_3,2.5.16 āha ca tanmātram | bbs_3,2.16 | // 16 // start bsvbh_3,2.5.17 darśayati cātho api smaryate | bbs_3,2.17 | // 17 // start bsvbh_3,2.5.18 ata eva copamā sūryakādivat | bbs_3,2.18 | // 18 // start bsvbh_3,2.5.19 ambuvadagrahaṇāt tu na tathātvam | bbs_3,2.19 | // 19 // start bsvbh_3,2.5.20 vṛddhihrāsabhāktvam antarbhāvād ubhayasāmañjasyād evam | bbs_3,2.20 | // 20 // start bsvbh_3,2.5.21 darśanāc ca | bbs_3,2.21 | atra keciddve adhikaraṇe kalpayantīti / kiṃ sāllakṣaṇaṃ ca prakāśalakṣaṇaṃ ca brahma kiṃ sallakṣaṇameva brahmota prakāśalakṣaṇameveti tatra pūrvapakṣaṃ gṛhṇāti-prakāśavaccāvaiyarthyāt / cakārātsacca / avaiyarthyāt / brahmaṇi sacchruteḥ siddhāntayati-āha ca tanmātram / prakāśamātram / nahi sattvaṃ nāma prakāśarūpādanyat, yathā sarvagandhatvādayo 'pi tu prakāśarūpameva saditi nobhayarūpatvaṃ brahmaṇa ityarthaḥ / tadetadanenopanyasya dūṣitam / sattāprakāśayorekatve nobhayalakṣaṇatvam / bhede na sthānato 'pīti nirākṛtamiti nādhikaraṇāntaraṃ prayojayati / paramārthatastvabheda eva prakarṣaprakāśavaditi / sarveṣāṃ ca sādhāraṇe pravilayārthatve sati ' arūpavadeva hi tatpradhānatvāt' iti vinigamanakāraṇavacanamanavakāśaṃ syāt / evaṃ hi tasyāvakāśaḥ syādyāda kāścidupāsanāparatayā rūpamācakṣīran kāścinnīrūpabrahmapratipādanaparā bhaveyuḥ / sarvāsāṃ tu pravilayārthatvena nīrūpabrahmapratipādanārthatve ukto vinigamanaheturna syādityarthaḥ / ekaniyogapratīteḥ prayājadarśapūrṇamāsavākyavadityadhikārābhiprāyam,anubandhabhedāttu bhinno 'nayorapi niyoga iti / ko 'yaṃ prapañcapravilaya iti / vāstavasya vā prapañcasya pravilayaḥ sarpiṣa ivāgnisaṃyogāt / samāropitasya vā rajjvāṃ sarpabhāvasyeva rajjutattvaparijñānāt / na tāvadvāstavaḥ sarvasādhāraṇaḥ pṛthivyādiprapañcaḥ puruṣamātreṇa śakyaḥ samucchettum / apica prahlādaśukādibhiḥ puruṣadhaureyaiḥ samūlamunmūlitaḥ prapañca iti śūnyaṃ jagadbhavet / naca vāstavaṃ tattvajñānena śakyaṃ samucchettum / āropitarūpavirodhitvātattvajñānasyetyuktam / samāropitarūpastu prapañco brahmatattvajñāpanaparaireva vākyairbrahmatattvamavabodhayadbhiḥ śakyaḥ samucchettumiti kṛtamatra vidhinā / nahi vidhiśatenāpi vinā tattvāvabodhanaṃ pravartasvātmajñāna iti vā kuru prapañcapravilayaṃ veti pravartitaḥ śaknoti prapañcapravilayaṃ kartum / na cāsyātmajñānavidhiṃ vinā vedāntārthabrahmatattvāvabodho na bhavati / maulikasya svādhyāyādhyayanavidhereva vivakṣitārthatayā sakalasya vedarāśeḥ phalavadarthāvabodhanaparatāmāpādayato vidyamānatvāt / anyathā karmavidhivākyānyapi vidhyantaramapekṣeranniti / naca cintāsākṣātkārayorvidhiriti tattvasamīkṣāyāmasmābhirūpapāditam / vistareṇa cāyamarthastatraiva prapañcitaḥ / tasmāt 'jartilayavāgvā juhuyāt'itivadvidhisarūpā ete 'ātmā vā are draṣṭavya'ityādayo na tu vidhaya iti / tadidamuktam-draṣṭavyādiśabdā api tattvābhimudhīkaraṇapradhānā na tattvāvabodhavidhipradhānā iti / apica brahmatattvaṃ niṣprapañcamuktaṃ na tatra niyojyaḥ kaścitsaṃbhavati / jīvo hi niyojyo bhavet, sa cetprapañcapakṣe vartate ko niyojyastasyocchinnatvāt / atha brahmapakṣe tathāpyaniyojyaḥ, brahmaṇo 'niyojyatvāt / atha brahmaṇo 'nanyo 'pyavidyayānya iveti niyojyaḥ / tadayuktam / brahmabhāvaṃ pāramārthikamavagamayatāgamenāvidyāyā nirastatvāt / tasmānniyojyābhāvādapi na niyogaḥ / tadidamuktam-jīvo nāma prapañcapakṣasyaiveti / apica jñānavidhiparatve tanmātrāttu jñānasyānutpattestattvapratipādanaparatvamabhyupagamanīyam / tatra varaṃ tattvapratipādanaparatvamevāstu tasyāvaśyābhyupagantavyatvenobhayavādisiddhatvāt / evaṃ ca kṛtaṃ tattvajñānavidhinetyāha-jñeyābhimukhasyāpīti / naca jñānādāne pramāṇānapekṣasyāsti kaścidupayogo vidheḥ / evaṃ hi tadubhayogo bhavedyadyanyathākāraṃ jñānamanyathādadhīta / naca tacchakyaṃ vāpi yuktamityāha-naca pramāṇāntareṇeti / kiñcānyanniyoganiṣṭhatayaiva ca paryavasyatyāmnāye yadabhyupagataṃbhavadbhiḥ śāstraparyālocanayāniyojyabrahmātmatvaṃ jīvasyeti tadetacchāstrāvirodhādapramāṇakam / athaitacchāstramaniyojyabrahmātmatvaṃ ca jīvasya pratipādayati jīvaṃ ca niyuktaṃ tato dvyarthaṃ ca viruddhārthaṃ ca syādityāha-atheti / darśapaurṇamāsādivākyeṣu jīvasyāniyojyasyāpi vastuto 'dhyastaniyojyabhāvasya niyojyatā yuktā / nahi tadvākyaṃ tasya niyojyatāmāhāpi tu laukikapramāṇasiddhāṃ niyojyatāmāśritya darśapūrṇamāsau vidhatte / idaṃ tu niyojyatāmapanayati ca niyuṅkte ceti durghaṭamiti bhāvaḥ / niyogaparatāyāṃ ceti / paurvāparyālocanayā vedāntānāṃ tattvaniṣṭhatā śrutā na śrutā niyoganiṣṭhatetyarthaḥ / apica niyoganiṣṭhatve vākyasya darśapaurṇāmāsakarmaṇa ivāpūrvāvāntaravyāpārādātmajñānakarmaṇo 'pyapūrvāvāntaravyāpārādeva svargādiphalavanmokṣasyānandarūpaphalasya siddhiḥ / tathā cānityatvaṃ sātiśayatvaṃ svargavadbhavedityāha-karmaphalavaditi / apica brahmavākyeṣviti / saprapañcaniṣprapañcopadeśeṣu hi sādhyānubandhabhedādekaniyogatvamasiddham / darśapaurṇamāsaprayājavākyeṣu tu yadyapyanubandhabhedastathāpyadhikārāṃśasya sādhyasya bhedābhāvādabheda iti //21// start bsvbh_3,2.6.22 prakṛtaitāvattvaṃ hi pratiṣedhati tato bravīti ca bhūyaḥ | bbs_3,2.22 | adhikaraṇaviṣayamāha-dve vāva brahmaṇo rūpe iti / dve eva brahmaṇo rūpe brahmaṇaḥ paramārthato 'rūpasyādhyāropite dve eva rūpe tābhyāṃ hi tadrūpyate / te darśayati-mūrtaṃ caivāmūrtaṃ ca / samuccīyamānāvadhāraṇam / atra pṛthivyaptejāṃsi trīṇi bhūtāni brahmaṇo rūpaṃ mūrtaṃ mūrcchitāvayavamitaretarānupraviṣṭāvayavaṃ kaṭhinamiti yāvat / tasyaiva viśeṣaṇāntarāṇi-martyaṃ maraṇadharmakam / sthitamavyāpi / avacchinnamiti yāvat / sat anyebhyo viśiṣyamāṇamasādhāraṇadharmavaditi yāvat / gandhasnehoṣṇatāścānyonyavyavacchedahetavo 'sādhāraṇā dharmāḥ / tasyaitasya brahmarūpasya tejo 'bannasya caturviśeṣaṇasyaiṣa rasaḥ sāro ya eṣa savitā tapati / athāmūrtaṃ vāyuścāntarikṣaṃ ca taddhi na kaṭhinamityamūrtametadamṛtamamaraṇadharmakam / mūrtaṃ hi mūrtāntareṇābhihanyamānamavayavaviśleṣāddhvaṃsate natu tathābhāvaḥ saṃbhavatyamūrtasya / etadyadeti gacchati vyāpnotīti / etattyaṃ nityaparokṣamityarthaḥ / tasyaitasyāmūrtasyaitasyāmṛtasyaitasya yata etasya tyasyaiṣa raso ya eṣa etasmin savitṛmaṇḍale puruṣaḥ / karaṇātmako hiraṇyagarbhaprāṇāhvayastyasya hyeṣa rasaḥ sāro nityaparokṣatā ca sāmyamityadhidaivatam / athādhyātmamidameva mūrtaṃ yadanyatprāṇāntarākāśābhyāṃ bhūtatrayaṃ śarīrārambhakametanmartyametatsthitametatsattasyaitasya mūrtasyaitasya martyasyaitasya sthitasyaitasya sata eṣa raso yaccakṣuḥ sato hyoṣa rasa iti / athāmūrtaṃ prāṇaśca yaścāyamantarātmannākāśa etadamṛtametadyadetattyaṃ tasyaitasyāmūrtasyaitasyāmṛtasyaitasya yata etasya tyasyaiṣa raso yo 'yaṃ dakṣiṇekṣan puruṣastyasya hyeṣa rasaḥ / liṅgasya hi karaṇātmakasya hiraṇyagarbhasya dakṣiṇamakṣyadhiṣṭhānaṃ śruteradhigatam / tadevaṃ brahmaṇa aupādhikayormūrtāmūrtayorādhyātmikādhidaivikayoḥ kāryakāraṇabhāvena vibhāgo vyākhyātaḥ sattyacchabdavācyayoḥ / athedānīṃ tasya karaṇātmanaḥ puruṣasya liṅgasya rūpaṃ vaktavyam / mūrtāmūrtavāsanāvijñānamayaṃ vicitraṃ māyāmahendrajālopamaṃ tadvicitrairdṛṣṭāntairādarśayati-'tadyathā māhārajanaṃ'ityādināṃ / etaduktaṃ bhati-mūrtāmūrtavāsanāvijñānamayasya vicitraṃ rūpaṃ liṅgasyeti / tadevaṃ niravaśeṣaṃ savāsanaṃ satyarūpamuktvā yattatsatyasya satyamuktaṃ brahma tatsvarūpāvadhāraṇārthamidamārabhyate / yataḥ satyasya rūpaṃ niḥśeṣamuktamato 'vaśiṣṭaṃ satyasya yatsatyaṃ tasyānantaraṃ taduktihetukaṃ svarūpaṃ vaktavyamityāha-athāta ādeśaḥkathanaṃ satyasatyasya paramātmanastamāha-neti netīti / etadarthakathanārthamidamadhikaraṇam / nanu kimetāvadevādeśyamutetaḥ paramanyatapyastītyata āha-nahyetasmādbrahmaṇa iti / netyādiṣṭādanyatparamasti yadādeśyaṃ bhavet / tasmādetāvadevādeśyaṃ nāparamastītyarthaḥ / atraivamarthenetinā yatsaṃnihitaṃ parāmṛṣṭaṃ tanniṣidhyate nañā saṃnihitaṃ ca mūrtāmūrtaṃ savāsanaṃ rūpadvayam / tadavacchedakatvena ca brahma / tatredaṃ vicāryate-kiṃ rūpadvayaṃ savāsanaṃ brahma ca sarvameva ca pratiṣidhyate, uta brahmaivātha savāsanaṃ rūpadvayaṃ brahma tu pariśiṣyata iti / yadyapi teṣu teṣu vedāntapradeśeṣu brahmasvarūpaṃ pratipāditaṃ tadasadbhāvajñānaṃ ca ninditam / 'astītyevopalabdhavyaḥ'iti cāsya sattvamavadhāritaṃ tathāpi sadbodharūpaṃ tadbrahma savāsanamūrtāmūrtarūpasādhāraṇatayā ca sāmānyaṃ tasya caite viśeṣā mūrtāmūrtādayaḥ / naca tattadviśeṣaniṣedhe sāmānyamavasthātumarhati nirviśeṣasya sāmānyasyāyogāt / yathāhuḥ-'nirviśeṣaṃ na sāmānyaṃ bhavecchaśaviṣāṇavat'iti / tasmāttadviśeṣaniṣedhe 'pi tatsāmānyasya brahmaṇo 'navasthānātsarvasyaivāyaṃ niṣedhaḥ / ata eva nahyetasmāditi netyanyatparamastīti niṣedhāt paraṃ nāstīti sarvaniṣedhameva tattvamāha śrutiḥ / 'astītyevopalabdhavyaḥ'iti copāsanāvidhānavanneyaṃ, na tvastitvamevāsya tattvam / tatpraśaṃsārtha cāsadbhāvajñānanindā / yaccānyatra brahmasvarūpapratipādanaṃ tadapi mūrtāmūrtarūpapratipādanavanniṣedhārtham / asaṃnihito 'pi ca tatra niṣedho yogyatvātsaṃbhansyate / yathāhuḥ-'yena yasyābhisaṃbandho dūrasthasyāpi tena saḥ'iti / tasmātsarvasyaivāviśeṣeṇa niṣedha iti prathamaḥ pakṣaḥ / athavā pṛthivyādiprapañcasya samastasya pratyakṣādipramāṇasiddhatvāt, brahmaṇastu vāṅmanasāgocaratayā sakalapramāṇavirahāt, katarasyāstu niṣedha iti viśaye prapañcapratiṣedhe samastapratyakṣādivyākopaprasaṅgāt, brahmapratiṣedhe tvavyākopādbrahmaiva pratiṣedhena saṃbadhyate yogyatvānna prapañcastadvaiparītyāt, vīpsā tu tadatyantābhāvasūcanāyeti madhyamaḥ pakṣaḥ / tatra prathamaṃ pakṣaṃ nirākaroti-na tāvadubhayapratiṣedha upapadyate śūnyavādaprasaṅgāditi / ayamabhisaṃdhiḥ-upādhayo hyamī pṛthivyādayo 'vidyākalpitā na tu śoṇakarkādaya iva viśeṣā aśvatvasya / na copādhivigame upahitasyābhāvo 'pratītirvā / nahyupādīnāṃ darpaṇamaṇikṛpāṇādīnāmapagame mukhasyābhāvo 'pratitirvā / tasmādupādhiniṣedhe 'pi nopahitasya śaśaviṣāṇāyamānatāpratyayo vā / na cetīti saṃnidhānāviśeṣātsarvasya pratiṣedhyatvamiti yuktam / nahi bhāvamanupāśritya pratiṣedha upapadyate / kiñciddhi kvacinniṣidhyate / nahyanāśrayaḥ pratiṣedhaḥ śakyaḥ pratipattum / tadidamuktam-apariśiṣyamāṇe cānyasminya itaraḥ pratiṣeddhumārabhyate tasya pratiṣedbhumaśakyatvāttasyaiva paramārthatvāpatteḥ pratiṣedhānupapattiḥ / madhyamaṃ pakṣaṃ pratikṣipati-nāpi brahmapratiṣedha upapadyate / yuktaṃ yannaisargikāvidyāprāptaḥ prapañcaḥ pratiṣidhyate prāptipūrvakatvātpratiṣedhasya / brahma tu nāvidyāsiddhaṃ, nāpi pramāṇāntarāt / tasmācchabdena prāptaṃ pratiṣedhanīyam / tathāca yastasya śabdaḥ prāpakaḥ sa tatpara iti sa brahmaṇi pramāṇamiti kathamasya niṣedho 'pi pramāṇavān / naca paryudāsādhikaraṇapūrvapakṣanyāyena vikalpaḥ vastuni siddhasvabhāve tadanupapatteḥ / na cāvāṅmanasagocaro buddhāvalekhituṃ śakyaḥ / aśakyaśca kathaṃ niṣidhyate / prapañcastvanādyavidyāsiddho 'nūdya brahmaṇi pratiṣidyata iti yuktam / tadimāmanupapattimabhipretyoktam-'nāpi brahmapratiṣedha upapadyate'iti / hetvantaramāha-brahma te bravāṇīti / upakramavirodhāditi / upakramaparāmarśopasaṃhāraparyālocanayā hi vedāntānāṃ sarveṣāmeva brahmaparatvamupapāditaṃ prathame 'dhyāye / na cāsatyāmākāṅkṣāyāṃ dūratarasthena pratiṣedhenaiṣāṃ saṃbandhaḥ saṃbhavati / yacca vāṅmanasātītatayā brahmaṇastatpratiṣedhasya na pramāṇāntaravirodha iti tatrāha-vāṅmanasātītatvamapīti / pratipādayanti vedāntā mahatā prayatnena brahma / naca niṣedhāya tatpratipādanam, anupapatterityuktamadhastāt / idānīṃ tu niṣprayojanamityuktaṃ 'prakṣālanāddhi paṅkasya'iti nyāyāt / tasmādvedāntavācā manasi saṃnidhānādbrahmaṇo vāṅmanasātītatvaṃ nāñjasamapi tu pratipādanaprakriyopakrama eṣaḥ / yathā gavādayo viṣayāḥ sākṣācchṛṅgagrāhikayā pratipādyante pratiyante ca naivaṃ brahma / yathāhuḥ-'bhedaprapañcavilayadvāreṇa ca nirūpaṇam'iti / nanu prakṛtapratiṣedhe brahmaṇo 'pi kasmānna pratiṣedha ityata āha-taddhi prakṛtaṃ prapañcitaṃ ceti / pradhānaṃ prakṛtaṃ prapañcaśca pradhānaṃ na brahma tasya ṣaṣṭhyantatayā prapañcāvacchedakatvenāpradhānatvādityarthaḥ / tato 'nyadbravītīti neti netīti pratiṣedhādanyadbhūyo bravītīti tannirvacanam / nahyetasmādityasya yadā nahyetasmāditi neti netyādiṣṭādbrahmaṇo 'nyatparamastīti vyākhyānaṃ tadā prapañcapratiṣedhādanyadbrahmaiva bravītīti vyākhyeyam / yadā tu nahyetasmāditi sarvanāmnā pratiṣedho brahmaṇa ādeśaḥ parāmṛśyate tadāpi prapañcapratiṣedhamātraṃ na pratipattavyamapi tu tena pratiṣedhena bhāvarūpaṃ brahmopalakṣyate / kasmādityata āha-tato bravīti ca bhūya iti / yasmātpratiṣedhasya parastādapi bravīti / atha brahmaṇo nāmadheyaṃ nāma satyasya satyamiti tadvyācaṣṭe śrutiḥ-'prāṇā vai satyam'iti / mahārajanādyupamitaṃ liṅgamupalaṅayati / tat khalu satyamitarāpekṣayā tasyāpi paraṃ satyaṃ brahma / tadevaṃ yataḥ pratiṣedhasya parastādbravīti tasmānna prapañcapratiṣedhamātraṃ brahmāpi tu bhāvarūpamiti / tadevaṃ pūrvasmin vyākhyāne nirvacanaṃ bravītīti vyākhyātam / asmistuṃ satyasya satyamiti bravītīti vyākhyeyam / śeṣamatirohitārtham //23// start bsvbh_3,2.6.24 api ca saṃrādhane pratyakṣānumānābhyām | bbs_3,2.24 | // 24 // start bsvbh_3,2.6.25 prakāśādivaccāvaiśeṣyaṃ prakāśaś ca karmaṇyabhyāsāt | bbs_3,2.25 | // 25 // start bsvbh_3,2.5.26 ato 'nantena tathā hi liṅgam | bbs_3,2.26 | // 26 // start bsvbh_3,2.6.27 ubhayavyapadeśāttvahikuṇḍalavat | bbs_3,2.27 | anenāhirūpeṇābhedaḥ / kuṇḍalādirūpeṇa tu bheda ityuktaṃ tena viṣayabhedādbhedābhedayoravirodha ityekaviṣayatvena vā sarvadopalabdheravirodhaḥ / viruddhamiti hi naḥ kva saṃpratyayo na yatpramāṇenopalabhyate / āgamataśca pramāṇādekagocarāvapi bhedābhedau pratīyamānau na virodhamāvahataḥ savitṛprakāśayoriva pratyakṣātpramāṇādbhedābhedāviti //27// start bsvbh_3,2.6.28 prakāśāśrayavadvā tejastvāt | bbs_3,2.28 |prakārāntareṇa bhedābhedayoravirodhamāha-prakāśāśrayavadvā tejastvāt //28// start bsvbh_3,2.6.29 tadevaṃ paramatamupanyasya svamatamāha- pūrvavad vā | bbs_3,2.29 | ayamabhisaṃdhiḥ-yasya mataṃ vastuno 'hitvenābhedaḥ / kuṇḍalatvena bheda iti, sa evaṃ bruvāṇaḥ praṣṭavyo jāyate, kimahitvakuṇḍalatve vastuno bhinne utābhinne iti / yadi bhinne, ahitvakuṇḍalatve bhinne iti vaktavyaṃ na tu vastunastābhyāṃ bhedābhedau / nahyanyabhedābhedābhyāmanyadbhinnamabhinnaṃ vā bhavitumarhati / atiprasaṅgāt / atha vastuno na bhidyete ahitvakuṇḍalatve tathā sati ko bhedābhedayorviṣayabhedastayorvastuno 'nanyatvenābhedāt / na caikaviṣayatve 'pi sadānubhūyamānatvādbhedābhedayoravirodhaḥ svarūpaviruddhayorapyavirodhe kva nāma virodho vyavatiṣṭheta / naca sadānubhūyamānaṃ vicārāsahaṃ bhāvikaṃ bhavitumarhati / dehātmabhāvasyāpi sarvadānubhūyamānasya bhāvikatvaprasaṅgāt / prapañcitaṃ caitadasmābhiḥ prathamasūtra iti neha prapañcitam / tasmādanādyavidyāvikrīḍitamevaikasyātmano jīvabhāvabhedo na bhāvikaḥ / tathāca tattvajñānadavidyānivṛttāvapavargasiddhiḥ / tāttvikatve tvasya na jñānānnivṛttisaṃbhavaḥ / naca tattvajñānādanyadapavargasādhanamasti / yathāha śrutiḥ-'tameva viditvātimṛtyumeti nānyaḥ panthā vidyate 'yanāya'iti / śeṣamatirohitārtham //29// start bsvbh_3,2.6.30 pratiṣedhāc ca | bbs_3,2.30 | // 30 // start bsvbh_3,2.7.31 paramataḥ setūnmānasaṃbandhabhedavyapadeśebhyaḥ | bbs_3,2.31 | yadyapi śrutiprācuryādbrahmavyatiriktaṃ tattvaṃ nāstītyavadhāritaṃ tathāpi setvādiśrutīnāmāpātatastadvirodhadarśanāttatpratisamādhānārthamayamārambhaḥ / jāṅgalaṃsthalam / prakāśavadanantavajjyotiṣmadāyatanavaditi pādā brahmaṇaścatvārasteṣāṃ pādānāmardhānyaṣṭau śaphāḥ / te 'ṣṭāvasya brahmaṇa ityaṣṭaśaphaṃ brahma / ṣoḍaśa kalā asyeti ṣośakalam / tadyathā prācī pratīcī dakṣiṇodīcīti catasraḥ kalā avayavā iva kalāḥ sa prakāśavānnāma prathamaḥ pādaḥ / etadupāsanāyāṃ prakāśavān mukhyo bhavatīti prakāśavān pādaḥ / athāparāḥ pṛthivyantarikṣaṃ dyauḥ samudra iti catasraḥ kalā eṣa dvitīyaḥ pādo 'nantavānnāma / so 'yamanantavattvena guṇenopāsyamāno 'nantatvamupāsakasyāvahatīti anantavān pādaḥ / athāgniḥ sūryaścandramā vidyuditi catasraḥ kalāḥ sa jyotiṣmānnāma pādastṛtīyastadupāsanājjyotiṣmān bhavatīti jyotiṣmān pādaḥ / atha ghrāṇaścakṣuḥ śrotraṃ vāgiti catasraḥ kalāścaturthaḥ pāda āyatanavānnāma / ete ghrāṇādayo hi gandhādiviṣayā mana āyatanamāśritya bhogasādhanaṃ bhavantītyāyatanavānnāma pādaḥ / tadevaṃ catuṣpādbrahmāṣṭaśaphaṃ ṣoḍaṣakalamunmiṣitaṃ śrutyā / atastato brahmaṇaḥ paramanyadasti / syādetat / asti cet parisaṃkhyāyocyatāmetāvaditi / ata āha-amitamastīti / pramāṇasiddham / na tvetāvadityarthaḥ / bhedavyapadeśaśca triprakāraḥ-ādhārataścātideśataścāvadhitaśca //31// start bsvbh_3,2.7.32 sāmānyāt tu | bbs_3,2.32 | jagatastanmaryādānāṃ ca vidhārakatvaṃ ca setusāmānyam / yathā hi tantavaḥ paṭaṃ vidhārayanti tadupādānatvādevaṃ brahmāpi jagadvidhārayati tadupapādakatvāt / tanmaryādānāṃ ca vidhārakaṃ brahma / itarathāticapalasthūlabalavatkallolamālākalilo jalanidhirilāparimaṇḍalamavagilet / vaḍavānalo vā visphurjitajvālājaṭilo jagadbhasmasādbhāvayet / pavanaḥ pracaṇḍo vākāṇḍameva brahmāṇḍaṃ vighaṭayediti / tathāca śrutiḥ-'bhīṣāsmādvātaḥ pavate'ityādikā //32// start bsvbh_3,2.7.33 buddhyarthaḥ pādavat | bbs_3,2.33 | manaso brahmapratīkasya samāropitabrahmabhāvasya vāgghrāṇaścakṣuḥ śrotramiti catvāraḥ pādāḥ / mano hi vaktavyaghrātavyadraṣṭavyaśrotavyān gocarān vāgādibhiḥ saṃcaratīti saṃcaraṇasādhāraṇatayā manasaḥ pādastadidamadhyātman / ākāśasya brahmapratīkasyāgnirvāyurādityo diśa iti catvāraḥ pādāḥ / te hi vyāpino nabhasa udara iva goḥ pādā vilagnā upalakṣyanta iti pādāstadidamadhidaivatam / tadanena pādavaditi vaidikaṃ nidarśanaṃ vyākhyāya laukikaṃ cedaṃ nidarśanamityāha-athavā pādavaditi / tadvaditi / ihāpi mandabuddhīnāmādhyānavyavahārāyetyarthaḥ //33// start bsvbh_3,2.7.34 sthānaviśeṣātprakāśādivat | bbs_3,2.34 | buddhyādyupādhisthānaviśeṣayogādudbhūtasya jāgratsvapnayorviśeṣavijñānasyopādhyupaśame 'bhibhave suṣuptāvasthānamiti / tathā bhedavyapadeśo 'pi trividho brahmaṇa upādhibhedāpekṣayeti / yathā saudhajālamārganiveśinyaḥ savitṛbhāso jālamārgopādhibhedādbhinnā bhāsante tadvigame tu gabhastimaṇḍalenaikībhavantyatastena saṃbadhyanta evamihāpīti //34// start bsvbh_3,2.7.35 syādetat / ekībhāvaḥ kasmādiha saṃbandhaḥ kathañcidvyākhyāyate na mukhya evetyetatsūtreṇa pariharati- upapatteś ca | bbs_3,2.35 | svamapīta iti hi svarūpasaṃbandhaṃ brūte / svabhāvaścedanena saṃbandhatvena spṛṣṭastataḥ svābhāvikastādātmyānnātiricyata iti tarkapāda upapāditamityarthaḥ / tathā bhedo 'pi trividho vānyādṛśaḥ svābhāvika ityarthaḥ //35// start bsvbh_3,2.7.36 tathānyapratiṣedhāt | bbs_3,2.36 |sugamena bhāṣyeṇa vyākhyātam //36// start bsvbh_3,2.7.37 anena sarvagatatvamāyāmaśabdādibhyaḥ | bbs_3,2.37 | brahmādvaitasiddhāvapi na sarvagatatvaṃ sarvavyāpitā sarvasya brahmaṇā svarūpeṇa rūpavattvaṃ sidhyatītyata āha-anena setvādinirākaraṇenaparahetunirākaraṇenānyapratiṣedhasamāśrayaṇena ca svasādhanopanyāsena ca sarvagatatvamapyātmanaḥ siddhaṃ bhavati / advaite siddhe sarvo 'yamanirvacanīyaḥ prapañcāvabhāso brahmādhiṣṭhāna iti sarvasya brahmasaṃbandhādbrahma sarvagatamiti siddham //37// start bsvbh_3,2.8.38 phalamata upapatteḥ | bbs_3,2.38 | siddhāntopakramamidamadhikaraṇam / syādetat / nityaśuddhabuddhamuktasvabhāvasya brahmaṇaḥ kuta īśvaratvaṃ kutaśca phalahetutvamapītyata āha-tasyaiva brahmaṇo vyāvahārikyāmiti / nāsya pāramārthikaṃ rūpamāśrityaitaccintyate kintu sāṃvyavahārikam / etacca 'tapasā cīyate brahma'iti vyācakṣāṇerasmābhirūpapāditam / iṣṭaṃphalaṃ svargaḥ / yathāhuḥ-'yanna duḥkhana saṃbhinnaṃ naca grastamanantaram / abhilāṣopanītaṃ ca sukhaṃ svargapadāspadam'iti / aniṣṭamavīcyādisthānabhogyaṃ,vyāmiśraṃmanuṣyabhogyam / tatra tāvatpratipādyate-phalamata īśvarātkarmabhirārādhitādbhavitumarhati / atha karmaṇa eva phalaṃ kasmānna bhavatītyata āha-karmaṇastvanukṣaṇavināśinaḥpratyakṣavināśina iti / codayati-sayādetatkarma vinaśyaditi / upāttamapi phalaṃ bhoktumayogyatvādvā karmāntarapratibandhādvā na bhujyata ityarthaḥ / pariharati-tadapi na pariśudhyatīti / nahi svarga ātmānaṃ labhatāmityadhikāriṇaḥ kāmayante kintu bhogyo 'smākaṃbhavatviti / tena yādṛśamebhiḥ kāmyate tādṛśasya phalatvamiti bhogyameva satphalamiti / naca tādṛśaṃ karmānantaramiti kathaṃ phalaṃ, tadapi svarūpeṇa / apica svarganarakau tīvratame sukhaduḥkhe iti tadviṣayeṇānubhavena bhogāparanāmnāvaśyaṃ bhavitavyam / tasmādanubhavayogye ananubhūyamāne śaśaśṛṅgavanna sta iti niścīyate / codayati-athocyeta mā bhūtkarmānantaraṃ phalotpādaḥ karmākāryādapūrvātphalamutpatsyata iti / pariharati-tadapi neti / yadyadacetanaṃ tattatsarvaṃ cetanādhiṣṭhitaṃ pravartata iti pratyakṣāgamābhyāmavadhāritam / tasmādapūrvoṇāpyacetanena cetanādhiṣṭhitenaiva pravartitavyaṃ nānyathetyarthaḥ / na cāpūrvaṃ prāmāṇikamapītyāha-tadastitve iti //38// start bsvbh_3,2.8.39 śrutatvāc ca | bbs_3,2.39 | annādaḥ annapradaḥ //39// start bsvbh_3,2.8.40 siddhāntenopakramya pūrvapakṣaṃ gṛhṇāti- dharmaṃ jaiminirata eva | bbs_3,2.40 | śrutimāha-śrūyate tāvaditi / nanu 'svargakāmo yajeta'ityādayaḥ śrutayaḥ phalaṃ prati na sādhanatayā yāgaṃ vidadhati / tathāhi-yadi yāgādaya eva kriyā na tadatiriktā bhāvanā tathāpi ta eva svapadebhyaḥ pūrvāparībhūtāḥ sādhyasvabhāvā avagamyanta iti na sādhyāntaramapekṣanta iti na svargeṇa sādhyāntareṇa saṃbaddhumarhanti / athāpi tadatirekiṇī bhāvānāsti tathāpyasau bhāvyāpekṣāpi svapadopāttaṃ pūrvāvagataṃ na bhāvyaṃ dhātvarthamapahāya na bhinnapadopāttaṃ puruṣaviśeṣaṇaṃ ca svargādi bhāvyatayā svīkartumarhati / na caikasmin vākye sādhyadvayasaṃbandhasaṃbhavaḥ, vākyabhedaprasaṅgāt / na kevalaṃ śabdato vastutaśca puruṣaprayatnasya bhāvanāyāḥ sākṣāddhātvartha eva sādhyo na tu svargādistasya tadavyāpyatvāt / svargādestu nāmapadābhidheyatayā siddharūpasyākhyātavācyaṃ sādhyaṃ dhātvarthaṃ prati 'bhūtaṃ bhavyāyopadiśyate'iti nyāyātsādhanatayā guṇatvenābhisaṃbandhaḥ / tathāca pāramarṣaṃ sūtram-'dravyāṇāṃ karmasaṃyoge guṇatvenābhisaṃbandhaḥ'iti / tathāca karmaṇo yāgāderduḥkhatvena puruṣeṇāsamīhitatvāt, samīhitasya ca svargāderasādhyatvānna yāgādayaḥ puruṣasyopakurvantyanupakāriṇāṃ caiṣāṃ na puruṣa īṣṭe anīśānaśca na teṣu saṃbhavatyadhikārītyadhikārābhāvapratipāditānarthakyaparihārāya kṛtsnasyaivāmnāyasya nirmṛṣṭanikhiladuḥkhānuṣaṅganityasukhamayabrahmajñānaparatvaṃ bhedaprapañcavilayanadvāreṇa tathāhi-sarvatraivāmnāye kvacitkasyacidbhedasya pravilayo gamyate-yathā 'svargakāmo yajeta'iti śarīrātmabhāvapraliyaḥ / iha khalvāpātato dehātirikta āmuṣmikaphalopabhogasamartho 'dhikārī gamyate / tatrādhikārasyoktena krameṇa nirākaraṇādasato 'pi pratīyamānasya vicārāsahasyopāyatāmātreṇāvasthānādanena vākyena dehātmabhāvapravilayastatpareṇa kriyate / 'godohanena paśukāmasya praṇayet'ityatrāpyāpātato 'dhikṛtādhikārāvagamādadhikāribhedapravilayaḥ / niṣedhavākyāni ca sākṣādeva pravṛttiniṣedhena vidhivākyāni cānyāni 'sāṃgrahaṇyā yajeta grāmakāmaḥ'ityādīni na sāṃgrahaṇyādipravṛttiparāṇyapi tūpāyāntaropadeśena sevādidṛṣṭopāyapratiṣedhārthāni / yathā viṣaṃ bhuṅkṣava māsya gṛhe bhuṅkṣveti / tathāca rāgādyakṣiptapravṛttipratiṣedhena śāstrasya śāstratvamapyupapadyate / rāganibandhanāṃ tūpāyopadeśadvāreṇa pravṛttimanujānato rāgasaṃvardhanādaśāstratvaprasaṅgaḥ / tanniṣedhena tu brahmaṇi praṇidhānamādadhacchāstraṃ śāstraṃ bhavet / tasmātkarmaphalasaṃbandhasyāprāmāṇikatvādanādivicitrāvidyāsahakāriṇa īśvarādeva karmānapekṣādvicitraphalotpattiriti / kathaṃ tarhi vidhiḥ kimatra kathaṃ pravartanāmātratvādvidhestasya cādhikāramantareṇāpyupapatteḥ / nahi yo yaḥ pravartayati sa sarvo 'dhikṛtamapekṣate / pavanādeḥ pravartakasya tadanapekṣatvāditiśaṅkāmapācikīrṣurāha-tatra ca vidhiśruterviṣayabhāvopagamādyāgaḥ svargasyotpādaka iti gamyate / anyathā hyananuṣṭhātṛko yāga āpadyeta / ayamabhisaṃdhiḥ-upadeśo hi vidhiḥ / yathoktam-'tasya jñānamupadeśaḥ'iti / upadeśaśca niyojyaprayojane karmaṇi lokaśāstrayoḥ prasiddhaḥ / tadyathārogyakāmo jīrṇe bhuñjīta / eṣa supanthā gacchatu bhavānaneneti / na tvajñānādiriva niyoktṛprayojanastatrābhiprāyasya pravartakatvāt, tasya cāpauruṣeye 'saṃbhavāt / asya copadeśasya niyojyaprayojanavyāpāraviṣayatvamanuṣṭhātrapekṣitānukūlavyāpāragocaratvamasmābhirupapāditaṃ nyāyakaṇikāyām / tathāca 'svargakāmo yajeta'ityādiṣu svargakāmādeḥ samīhitopāyā gamyante yāgādayaḥ / itarathā tu na sādhayitāramanugaccheyuḥ / taduktamṛṣiṇā-'asādhakaṃ tu tādarthyāt'iti / anuṣṭhātrapekṣitopāyatārahitapravartanāmātrārthatve yajetetyādīnāmasādhakaṃ karma yāgādi syāt / sādhayitāraṃ nādhigacchedityarthaḥ / na caite sākṣādbhāvanābhāvyā api kartrapekṣitasādhanatāvidhyupahitamaryādā bhāvanoddeśyā bhavitumarhanti, yena puṃsāmanupakārakāḥ santo nādhikārabhājo bhaveyuḥ / duḥkhatvena karmaṇāṃ cetanasamīhānāspadatvāt / svargādīnāṃ tu bhāvanāpūrvarūpakāmanopadhānācca / prītyātmakatvācca / nāmapadābhidheyānāmapi puruṣaviśeṣaṇānāmapi bhāvanoddeśyatālakṣaṇabhāvyatvapratīteḥ / phalārthapravṛttabhāvanābhāvyatvalakṣaṇena ca yāgādisādhyatvena phalārthapravṛttabhāvanābhāvyatvarūpasya phalasādhyatvasya samapradhānatvābhāvenaikavākyasamavāyasaṃbhavāt, bhāvanābhāvyatvamātrasya ca yāgādisādhyatvasya karaṇe 'pyavirodhāt / anyathā sarvatra taducchedāt / paraśvāderapi chidādiṣu tathābhāvāt / phalasya sākṣādbhāvanāvyāpyatvavirahiṇo 'pi taduddeśyatayā sarvatra vyāpitayā vyavasthānātsvargasādhane yāgādau svargakāmāderadhikāra iti siddham / na cāprāptārthaviṣayāḥ sāṃgrahaṇyādiyāgavidhayaḥ parisaṃkhyāyakā niyāmakā vā bhavitumarhanti / na cādhikārābhāve dehātmapravilayo vādhikāribhedapravilayo vā śakya upapādayitum / āpātataḥ pratibhāne cāsya tatparatvameva nārthāyātaparatvam / svarasataḥ pratīyamāner'the vākyasya tādarthye saṃbhavati na saṃpātāyātaparatvamucitam / na caitāvatā śāstratvavyāghātaḥ / tasya svargādyupāyaśāsane 'pi śāstratvopapatteḥ / puruṣaśreyo 'bhidhāyakatvaṃ hi śāstratvam / sarāgavītarāgapuruṣaśreyo 'bhidhāyakatvena sarvapāriṣadatayā na tattvavyāghātaḥ / tasmādvidhiviṣayabhāvopagamādyāgaḥ svargasyotpādaka iti siddham / karmaṇo vā kācidavastheti / karmaṇo 'vāntaravyāpāraḥ / etaduktaṃ bhavati-karmaṇo hi phalaṃ prati yatsādhanatvaṃ śrutaṃ, tannirvāhayituṃ tasyaivāvāntaravyāpāro bhavati / naca vyāpāravati satyeva vyāpāro nāsatīti yuktam / asatsvapyāgneyādiṣu tadutpattyapūrvāṇāṃ paramāpūrve janayitavye tadavāntaravyāpāratvāt / asatyapi ca tailapānakarmaṇi tena puṣṭau kartavyāyāmantarā tailapariṇāmabhedānāṃ tadavāntaravyāpāratvāt / tasmātkarmakāryamapūrvaṃ karmaṇā phale kartavye tadavāntaravyāpāra iti yuktam / yadā punaḥ phalopajananānyathānupapattyā kiñcitkalpyate tadāphalasya vā pūrvāvasthā / avicitrasya kāraṇasyeti / yadīśvarādeva kevalāditi śeṣaḥ / karmabhirvā śubhāśubhaiḥ kāryadvaidhotpāde rāgādimattvaprasaṅga ityāśayaḥ //40// start bsvbh_3,2.8.41 pūrvaṃ tu bādarāyaṇo hetuvyapadeśāt | bbs_3,2.41 | dṛṣṭānusāriṇī hi kalpanā yuktā nānyathā / nahi jātu mṛtpiṇḍadaṇḍādayaḥ kumbhakārādyanadhiṣṭhitāḥ kumbhādyārambhāya vibhavavanto dṛṣṭāḥ / naca vidyutpavanādibhiraprayatnapūrvairvyabhicāraḥ, teṣāmapi kalpanāspadatayā vyabhicāranidarśanatvānupapatteḥ / tasmādacetanaṃ karma vāpūrvaṃ vā na cetanānadhiṣṭhitaṃ svatantraṃ svakāryaṃ pravartitumutsahate naca caitanyamātraṃ karmasvarūpasāmānyaviniyogādiviśeṣavijñānaśūnyamupayujyate, yena tadrahitakṣetrajñamātrādhiṣṭhānena siddhasādhyatvamudbhāvyeta / tasmāttattatprāsādāṭṭālagopuratoraṇādyupajananidarśanasahasraiḥ supariniścitaṃ yathā cetanādhiṣṭhānādacetanānāṃ kāryārambhakatvamiti tathā caitanyaṃ devatāyā asati bādhake śrutismṛtītihāsapurāṇaprasiddhaṃ na śakyaṃ pratiṣedhdhumityapi spaṣṭaṃ niraṭaṅki devatādhikaraṇe / laukikaśceśvaro dānaparicaraṇapraṇāmāñjalikaraṇastutimayībhiratiśraddhāgarbhābhirbhakti bhirārādhitaḥ prasannaḥ svānurūpamārādhakāya phalaṃ prayacchati virodhataścāpakriyābhirvirodhakāyāhitāmityapi suprasiddham / tadiha kevalaṃ karma vāpūrvaṃ vā cetanānadhiṣṭhitamacetanaṃ phalaṃ prasūta iti dṛṣṭaviruddham / yathā vinaṣṭaṃ karma na phalaṃ prasūta iti kalpyate dṛṣṭavirodhādevamihāpīti / tathā devapūjātmako yāgo devatāṃ naprasādayan phalaṃ prasūta ityapi dṛṣṭaviruddham / nahi rājapūjātmakamārādhanaṃ rājānamaprasādya phalāya kalpate / tasmāddṛṣṭānuguṇyāya yāgādibhirapi devatāprasattirutpādyate / tathāca devatāprasādādeva sthāyinaḥ phalotpatterupapatteḥ kṛtamapūrveṇa / evamaśubhenāpi karmaṇā devatāvirodhanaṃ śrutismṛtiprasiddham / tataḥ sthāyino 'niṣṭaphalaprasavaḥ / naca śubhāśubhakāriṇāṃ tadanurūpaṃ phalaṃ prasuvānā devatā dveṣapakṣapātavatīti yujyate / nahi rājā sādhukāriṇamanugṛhṇannigṛhṇan vā pāpakāriṇaṃ bhavati dviṣṭo rakto vā tadvadalaukiko 'pīśvaraḥ / yathā ca paramāpūrve kartavye utpattyapūrvāṇāmaṅgāpūrvāṇāṃ copayogaḥ / evaṃ pradhānārādhane 'ṅgārādhanānāmutpattyārādhanānāṃ copayogaḥ / svāmyārādhana iva tadamātyatatpraṇayijanārādhanānāmiti sarvaṃ samānamanyatrābhiniveśāt / tasmāddṛṣṭāvirodhena devatārādhanāt phalaṃ na tvapūrvātkarmaṇo vā kevalādvirodhato hetuvyapadeśaśca śrautaḥ smārtaśca vyākhyātaḥ / ye punarantaryāmivyāpārāyā phalotpādanāyā nityatvaṃ sarvasādhāraṇatvamiti manyamānā bhāṣyakārīyamadhikaraṇaṃ dūṣayāṃbabhūvustebhyo vyāvahārikhyāmīśitrīśitavyavibhāgāvasthāyāmiti bhāṣyaṃ vyācakṣīta //41// iti śrīvācaspatimiśraviracite bhāṣyavibhāge bhāmatyāṃ tṛtīyasyādhyāyasya dvitīyaḥ pādaḥ //2// // iti tṛtīyādhyāyasya tattvampadārthapariśodhanākhyo dvitīyaḥ pādaḥ // tṛtīyādhyāye tṛtīyaḥ pādaḥ / start bsvbh_3,3.1.1 sarvavedāntapratyayaṃ codanādyaviśeṣāt | bbs_3,3.1 | pūrveṇa saṃgatimāha- vyākhyātaṃ vijñeyasya brahmaṇa iti / nirūpādhibrahmatattvagocaraṃ vijñānaṃ manvāna ākṣipati- nanu vijñeyaṃ brahmeti / sāvayavasya hyavayavānāṃ bhedāttadavayavaviśiṣṭabrahmagocarāṇi vijñānāni gocarabhedādbhidyerannityavayavā brahmaṇo nirākṛtāḥ pūrvāparādītyanena / naca nānāsvabhāvaṃ brahma yataḥ svabhāvabhedādbhinnāni jñānānītyuktam- ekarasamiti / dhanaṅ kaṭhinam / nanvekamapyanekarūpaṃ loke dṛṣṭaṃ, yathā somaśarmaiko 'pyācāryo māyulapitā putro bhrātā bhartā jāmātā dvijottama ityanekarūpa ityata uktam- ekarūpatvācca / ekasmin gocare saṃbhavanti bahūni vijñānāni na tvanekākāraṇītyuktam- anekarūpāṇi / rūpamākāraḥ / samādhatte- ucyate-saguṇeti / tattadguṇopādhānabrahmaviṣayā upāsanāḥ prāṇādiviṣayāśca dṛṣṭādṛṣṭakramuktiphalā viṣayabhedādbhidyanta ityarthaḥ / tata upapanno vimarśa ityāha- teṣveṣā cintā / pūrvapakṣaṃ gṛhṇāti- tatreti / nāmnastāvaditi / asti 'athaiṣa jyotiḥ-etena sahasradakṣiṇena yajeta'iti / tatra saṃśayaḥ-kiṃ yajeteti saṃnihitajyotiṣṭomānuvādena sahasradakṣiṇālakṣaṇaguṇavidhānam, utaitadguṇaviśiṣṭakarmāntaravidhānamiti / kiṃ tāvat prāptam, jyotiṣṭomasya prakrāntatvādyajeteti tadanuvādājjyotiriti prātipadikamātraṃ paṭhitvā etenetyanukṛṣya karmasāmānādhikaraṇyena karmanāmavyavasthāpanāt, karmaṇaścānuvādyatvena tattantrasya nāmno 'pi tathaiva vyavasthāpanāt, jyotiḥśabdasya 'vasante vasante jyotiṣā'iti ca jyotiṣṭome yogadarśanāt nāmaikadeśena ca nāmopalakṣaṇasya lokasiddhatvādbhīmasenopalakṣaṇabhīmapadavat, athaśabdasya cānantaryārthasyāsaṃbandhitve 'nupapatteḥ, guṇaviśiṣṭakarmāntaravidheśca guṇamātravidhānasya lāghavāt, dvādaśaśatadakṣiṇāyāścotpattyaśiṣṭatayā samaśiṣṭatayā sahasradakṣiṇayā saha vikalpopapatteḥ, prakṛtasyaiva jyotiṣṭomasya sahasradakṣiṇālakṣaṇaguṇavidhānārthamayamanuvādo na tu karmāntaramiti prāptam / evaṃ prāpta ucyate-bhavetpūrvasmin guṇavidhiryadi tadeva prakaraṇaṃ syāt / vicchinnaṃ tu tat / tathāhi saṃnidhāvapi pūrvāsaṃbaddhārthaṃ saṃjñāntaraṃ pratīyamānam 'anyāyaścānekārthatvam'iti nyāyādutsargator'thāntarārthatvātpūrvabuddhiṃ vyavacchinattyapūrvabuddhiṃ ca prasūta iti lokasiddham / na jātu dehi devadattāya gāmatha devāya vājinamiti devaśabdāddevadattaṃ vājibhājamavasyanti laukikāḥ / tathā copariṣṭāt 'yajeta'iti śrūyamāṇamasaṃbaddhārthapadavyavāyāttatkarmabuddhimanādadhat tatra guṇavidhānamātrāsamarthaṃ karmāntarameva vidhatte / na caikatrānupapattyā lakṣaṇayā jyotiḥśabdo jyotiṣṭome pravṛtta ityasatyāmanupapattau lākṣaṇiko yuktaḥ / nahi gāṅgāyāṃ ghoṣa ityatra gāṅgāpadaṃ lākṣaṇikamiti mīno gāṅgāyāmityatrāpi lākṣaṇikaṃ bhavati / bhede 'pi ca prathamaṃ saṃjñāntareṇollikhite yajiśabdasāmānādhikaraṇyaṃ karmanāmadheyatāmātratāmāvahati natu saṃjñāntaropajanitāṃ bhedadhiyamapanetumutsahate / tathā cāthaśabdo 'dhikārārthaḥ prakaraṇāntaratāmavadyotayati / eṣaśabdaścādhikriyamāṇaparāmarśaka iti so 'yaṃ saṃjñāntarādbheda iti / bhavatu saṃjñāntarātkarmabhedaḥ prastute tu kimāyātamityata āha- asti cātra vedāntāntaravihiteṣviti / yathaiva kāṭhakādisamākhyā granthe prayujyanta evaṃ jñāne 'pi laukikāḥ / na cāsti viśeṣo yato granthe mukhyāvijñāne gauṇī bhavet / praṇayanaṃ ca granthajñānayorabhinnaṃ pravṛttinimittam / tasmājjñānasyāpi vācikā samākhyā / tathāca yadā jyotiṣṭomasaṃnidhau śrūyamāṇaṃ samākhyāntaraṃ tatpratīkamapi karmaṇo bhedakaṃ tadā kaiva kathā śākhāntarīye viprakṛṣṭatame 'tatpratīkabhūtasamākhyāntarābhidheye jñāta iti / tathā rūpabhedo 'pi karmabhedasya pratipādakaḥ prasiddho yathā 'vaiśvadevyāmikṣā vājibhyo vājinam'ityevamādiṣu / idamāmnayate-'tapte payasi dadhyānayati sā vaiśvadevyāmikṣā'iti / atra hi dravyadevatāsaṃbandhānumito yāgo vidhīyate / tadanantaraṃ cedamāmnāyate-'vājibhyo vājinam'iti / atredaṃ saṃdihyate-kiṃ pūrvasminneva karmaṇi vājinaṃ guṇo vidhīyate uta karmāntaraṃ dravyadevatāntaraviśiṣṭamapūrvaṃ vidhīyata iti / kiṃ tāvat prāptam, dravyadevatāntaraviśiṣṭakarmāntaravidhau vidhigauravaprasaṅgāt karmāntarāpūrvāntarakalpanāgauravaprasaṅgācca na karmāntaravidhānamapi tu pūrvasminneva karmaṇi vājinadravyavidhiḥ / na cotpattiśiṣṭamikṣāguṇāvarodhāttatra vājinamalabdhāvakāśaṃ karmāntaraṃ gocarayatīti yuktam / ubhayorapi vākyayoḥ samasamayapravṛtterāmikṣāvājinayorutpattau samaṃ śiṣyamāṇatvena nāmikṣāyāḥ śiṣṭatvam / tatkathamanayāvaruddhaṃ karma na vājinaṃ niviśet / na ca vaiśvadevītyatra śrauta āmikṣāsaṃbandho viśveṣāṃ devānāṃ yena vājinasaṃbandhādvākyagamyādbalavānbhavedubhayorapi padāntarāpekṣapratītitayā vākyagamyatvāviśeṣāt / no khalu vaiśvadevītyukte āmikṣāpadānapekṣāmāmikṣāmadhyavasyāmaḥ / astu vā śrautatvaṃ tathāpi vājibhya iti padaṃ vājamannamāmikṣā tadeṣāmastīti vyutpattyā tatsaṃbandhino viśvāndevānupalakṣayati / yadyapi viśvadevaśabdādvājipadaṃ bhinnaṃ, yena ca śabdena codanā tenaivoddeśe devatātvaṃ na śabdāntareṇānyathārthaikatvena sūryādityapadayoḥ sūryādityacarvorekadaivatyaprasaṅgāt, tathāpi vājinnitīneḥ sarvanāmārthe smaraṇāt saṃnihitasya ca sarvanāmārthatvāt, viśveṣāṃ devānāṃ ca viśvadevapadena saṃnidhāpanāttatpadapuraḥsarā evaite vājipadenopasthāpyā na tu sūryādityapadavatsvatantrāḥ / tathāca tadupalakṣaṇārthaṃ vājipadaṃ viśvadevopahitāmeva devatāmupalakṣayatīti na śabdāntaroddevatābhedaḥ / tataścāmikṣāsaṃbandhopajīvanena viśvebhyo vājinaṃ vidhīyamānaṃ nāmikṣayā bādhyate kintu tayā saha samuccīyata iti na karmāntaramapi tu vākyābhyāṃ dravyayuktamekaṃ karma vidhīyata iti prāpta ucyate-syādetadevaṃ yadi vaiśvadevīti taddhitaśrutyāmikṣā nocyeta / taddhitasya tvasyeti sarvanāmārthe smaraṇāt saṃnihitasya ca viśeṣyasya sarvanāmārthatvāttatraiva taddhitasyāpi vṛttirnatu viśveṣu deveṣaṣu / na tatsaṃbandhe, nāpi tatsaṃbandhimātre / nanvevaṃ sati kasmādvaiśvadevīśabdamātrādeva nāmikṣāṃ pratīmaḥ kimiti cāmikṣāpadamapekṣāmahe / taddhitāntasya padasyābhidhānāparyavasānānna pratīmastatparyavasānāya cāpekṣāmahe / avasitābhidhānaṃ hi padaṃ samarthamarthadhiyamādhātum / idaṃ tu saṃnihitaviśeṣābhidhāyi tatsaṃnidhimapekṣamāṇaṃ saṃnidhāpakamāmikṣāpadamapekṣata iti kuta āmikṣāpadānapekṣa āmikṣāpratyayaprasaṅgaḥ / kuto vā tatrānapekṣā / ataśca satyāmapi padāntarāpekṣāyāṃ yatpadaṃ padāntarāpekṣamabhidhatte tatpramāṇabhūtaprathamabhāvipadāvagamyatvācchrautaṃ balīyaśca / yattu paryavasitābhidhānapadābhihitapadārthavagamagamyaṃ tattaccaramapratītivākyagamyaṃ durbalaṃ ceti taddhitaśrutyavagatāmikṣālakṣaṇaguṇāvarodhātpūrvakarmāsaṃyogi vājinadravyaṃ sasaṃbandhi pūrvasmādbhinatti / evañca sati nityavadavagadhānapekṣasādhanabhāvāmikṣā na vācinadravyeṇa saha vikalpasamuccayau prāpsyati / nacāśvatve nirīḍhatvādanapekṣavṛtti vājipadaṃ kathañcidyaugikaṃ sāpekṣāvṛtti viśvadevaśabdāṃ devatāṃ vaiśvadevīpadādāmikṣādravyaṃ pratyupasarjanībhūtāmavagatāmupalakṣayiṣyati / prakṛtaṃ hi sarvanāmapadagocaraḥ / pradhānaṃ ca prakṛtamucyate nopasarjanam / prāmāṇike ca vidhikalpanāgaurave abhyupetavye eva pramāṇasya tattvaviṣayatvāt / tasmādyatheha pūrvakarmāsaṃbhavino guṇātkarmabheda evamihāpi pañcāgnividyāyāḥ ṣaḍagnividyā bhinnā, evaṃ prāṇasaṃvādeṣūnādhikabhāvena vidyābheda iti / tathā dharmaviśeṣo 'pi karmabhedasya pratipādaka iti / tathāhi-kārīrivākyānyadhīyānāstaittirīyā bhūmau bhojanamācaranti nācarantyanye / tathāgnimadhīyānāḥ kecidupādhyāyasyodakumbhamāharanti nāharantyanye / tathāśvamedhamadhīyānāḥ kecidaśvasya ghāsamānayanti nānayantyanye / kecittvācarantyanyameva dharmam / naca tānyeva karmāṇi bhūmibhojanādijanitamupakāramākāṅkṣanti nākāṅkṣanti ceti yujyate / ato 'vagamyate bhinnāni tāsu śākhāsu karmāṇīti / astu prastute kimāyātamityata āha- asti cātreti / anyeṣāṃ śākhināṃ nāstīti śeṣaḥ / evaṃ punaruktyādayo 'pīti / 'samidho yajati'ityādiṣu pañcakṛtvo 'bhyasto yajatiśabdaḥ / tatra kimekā karmabhāvanā kiṃvā pañcaiveti / kiṃ tāvatprāptaṃ, dhātvarthānubandhabhedena śabdāntarādhikaraṇe bhāvanābhedābhidhānāddhātvarthasya ca dhātubhedamantareṇa bhedānupapatteḥ 'samidho yajati'iti prathamabhāvinā vākyena vihitā karmabhāvanā viparīvartamānoparitanairvākyairanūdyate / naca prayojanābhāvādananuvādaḥ pramāṇasiddhasyāprayojanasyānanuyojyatvāt / karmabhāvanābhede cānekāpūrvakalpanāprasaṅgādekāpūrvavāntaravyāpāramekaṃ karmeti prāptam / evaṃ prāpta ucyate-parasparānapekṣāṇi hi samidādivākyānīti / sarvāṇyeva prāthamyārhaṇyapi yugapadadhyayanānupapatteḥ krameṇādhītānīti / na tvayameṣāṃ prayojakaḥ kramaḥ / parasparāpekṣāṇāmekavākyatve hi prayojakaḥ syāt / tena prāthamyābhāvāt prāptamityeva nāstīti kasya ko 'nuvādaḥ / kathañcidviparivṛttimātrasyautsargikāpravṛttapravartanālakṣaṇavidhitvāpavādasāmarthyābhāvāt / guṇaśravaṇe hi guṇaviśiṣṭakarmavidhāne vidhigauravabhiyā guṇamātravidhānalāghavāya karmānuvādāpekṣāyāṃ viparivṛtterupakāraḥ / yathā 'dadhnā juhoti'iti dadhividhipare vākye viparivṛttyapekṣāyām 'agnihotraṃ juheti'iti vihitasya homasya viparīvartamānasyānuvādaḥ / na cātra guṇādbhedaḥ, samidādipadānāṃ karmanāmadheyānāṃ guṇavacanatvābhāvāt / agṛhyamāṇaviśeṣatayā ca kiṃvacanavihitakiṅkarmānuvādena kasya guṇavidhitvamiti na vinigamyate / na cāpūrvā nāma jyotirādivadvidhānasaṃbandhaṃ prathamamavagataṃ, yataḥ pūrvabuddhivicchedena vidhīyamānaṃ karma pūrvasmātsaṃjñāto vyavacchindyāt / kintu prathamata eva karmasāmānādhikaraṇyenāvagatāḥ samidādayastadvaśātkarmanāmadheyatāṃ pratipadyamānā ākhyātasyānuvādatve 'nuvādā vidhitve vidhayo na tu svātantryeṇa kasyacidīśate / tasmāt svarasasiddhāprāptakarmavidhiparatvātkarmaṇyayamabhyāso bhāvanānubandhabhūtāni bhindāno bhāvanāṃ bhinatti yathā tathā śākhāntaravihitā api vidyāḥ śākhāntaravihitābhyo vidyābhyo 'bhyāso bhetsyatīti / aśakteśca / nahyekaḥ puruṣaḥ sarvavedāntapratyayātmikāmupāsanāmupasaṃhartuṃ śaknoti sarvavedāntādhyayanāsāmarthyādanadhītārthopasaṃhāre 'dhyayanavidhānavaiyathryaprasaṅgāt / pratiśākhaṃ bhede tūpāsanānāṃ nāyaṃ doṣaḥ / samāptibhedācca / keṣāñcit śākhināmoṅkārasārvātmyakathane samāptiḥ / keṣāñcidanyatra / tasmādapyupāsanābhedaḥ / anyārthadarśanādapi bhedaḥ / tathāhi-'naitadacīrṇavrato 'dhīte'iti acīrṇavratasyādhyayanābhāvadarśanādupāsanābhāvaḥ / kvacidacīrṇavratasyādhyayanadarśanādupāsanāvagamyate / tasmādupāsanābheda iti / atra siddhāntamāha- sarvavedāntapratyayaṃ codanādyaviśeṣāt / tadvyācaṣṭe- sarvavedāntapratyayāni sarvavedāntapramāṇānivijñānāni tasmiṃstasmin vedānte tāni tānyeva bhavitumarhanti / yānyekasmin vedānte tānyeva vedāntāntareṣvapītyarthaḥ / codanādyaviśeṣāt / ādiśabdena saṃyogarūpākhyāḥ saṃgṛhyante / atra ca codyata iti codanā puruṣaprayatnaḥ / sa hi puruṣasya vyāpāraḥ / tatra khalvayaṃ homādidhātvarthāvacchinne pravartate / tasya devatoddeśena tyāgasyāsecanādikasyāvacchedyaḥ puruṣaprayatnaḥ sa eva śākhāntare yathaivamihāpi prāṇajyeṣṭhatvaśreṣṭhatvavedanaviṣayaḥ puruṣaprayatnaḥ sa eva śākhāntareṣvapīti / evaṃ phalasaṃyogo 'pi jyeṣṭhaśreṣṭhabhavanalakṣaṇaḥ sa eva / rūpamapi tadeva / yathā yāgasya yadekasyāṃ śākhāyāṃ dravyadevatārūpaṃ tadeva śākhāntareṣvapīti / evaṃ vedanasyāpi yadekatra prāṇajyeṣṭhatvaśreṣṭhatvarūpaṃ viṣayastacchākhāntareṣvapīti //1// start bsvbh_3,3.1.2 kañcidviśeṣamiti / yuktaṃ yadagnīṣomīyasyotpannasya paścādekādaśakapālatvādisaṃbandhe 'pyabheda iti / yathotpannasya tasya sarvatra pratyabhijñāyamānatvādiha tvagniṣūtvapattigata eva guṇabheda iti kathaṃ vaiśvadevīvanna bhedaka iti viśeṣaḥ / tamimaṃ viśeṣamabhipretyāśaṅkate sūtrakāraḥ- bhedānneti cediti | bbs_3,3.2a | parihāraḥ sūtrāvayavaḥ- na ekasyāmapīti | bbs_3,3.2b | pañcaiva sāṃpādikā agnayo vājasaneyināmapi chāndogyānāmiva vidhīyante / ṣaṣṭhastvagniḥ saṃpadvyatirekāyānūdyate na tu vidhīyate / vaiśvadevyāṃ tūtpattau guṇo vidhīyata iti bhavatu bhedaḥ / athavā chāndogyānāmapi ṣaṣṭho 'gniḥ paṭhyata eva / athavā bhavatu vājasaneyināṃ ṣaṣṭhāgnividhānaṃ mā ca bhūcchāndogyānāṃ tathāpi pañcatvasaṃkhyāyā avidhānānnotpattiśiṣṭatvaṃ saṃkhyāyāḥ kintūtpanneṣvagniṣu pracayaśiṣṭā saṃkhyānūdyate sāṃpādikānagnīnavacchetuṃ, tena yeṣāmutpattisteṣāṃ pratyabhijñānāt / apratyabhijñāyamānāyāśca saṃkhyāyā anuvādyatvenānutpattervidhīyamānasya cādhikasya ṣoḍaśigrahaṇavadvikalpasaṃbhavānna śākhāntare jñānabhedaḥ / utpattiśiṣṭatve 'siddhe prāṇasaṃvādādayo 'pi bhavanti pratyabhijñānādabhinnāstāsu tāsu śākhāsviti //2// start bsvbh_3,3.1.3 svādhyāyasya tathātvena hi samācāre 'dhikārāc ca savavac ca tanniyamaḥ | bbs_3,3.3 | yairātharvaṇikagranthopāyā vidyā veditavyāṃ teṣāmeva śirovratapūrvādhyayanaprāptagranthabodhitā phalaṃ prayacchati nānyathā / anyeṣāṃ tu chāndogyādīnāṃ saiva vidyā cīrṇaśirovratānāṃ phaladetyātharvaṇagranthādhyayanasaṃbandhādavagamyate / tatsaṃbandhaśca vedavrateneti 'naitadacīrṇavrato 'dhīte'iti samāmnānādavagamyate / 'teṣāmevaitāṃ brahmavidyāṃ vadeta'iti vidyāsaṃyoge 'pyetāmiti prakṛtaparāmarśinā sarvanāmnādhyayanasaṃbandhāvirodhādātharvavihitaiva vidyocyata iti / savā homāḥ sapta sauryādayaḥ śataudanāntā atharvaṇikānāṃ ta ekasminnevārtharvaṇike 'gnau kriyante na tretāyām //3// start bsvbh_3,3.1.4 vidyaikatvaṃ darśayati ca | bbs_3,3.4 | bhūyobhūyo vidyaikatvasya vedadarśanādyatrāpi saguṇabrahmavidyānāṃ na sākṣādveda ekatvamāha tāsāmapi tatprāyapaṭhitānāṃ tadvidhānāṃ prāyadarśanādekatvameva / tathāhyagryaprāye likhitaṃ dṛṣṭvā bhavedayamagrya iti buddhiriti / yacca kāṭhakādisamākhyayopāsanābheda iti tadayuktam / etā hi pauruṣeyyaḥ samākhyāḥ kāṭhakādipravacanayogāttāsāṃ śākhānāṃ na tūpāsanānām / nahyetāḥ kaṭhādibhiḥ proktā naca kaṭhādyanuṣṭhānamāsāmitarānuṣṭhānebhyo viśeṣyate / naca kaṭhaproktānimittamātreṇa granthe pravṛttau tadyogācca kathañcillakṣaṇayopāsanāsu pravṛttau saṃbhavantyāmupāsanābhidhānāmapyāsāṃ śakyaṃ kalpayitum / naca tadbhedābhedau jñānabhedābhedaprayojakau, mā bhūdyathāsvamāsāmabhedājjñānānāmekaśākhāgatānāmaikyam / kaṭhādipuruṣapravacananimittāścaitāḥ samākhyāḥ kaṭhādibhyaḥ prāk nāsanniti tannibandhano jñānabhedo nāsīdidānīṃ cāstīti durghaṭamāpadyeta / tasmānna samākhyāto bhedaḥ / abhyāso 'pi nātra bhedakaḥ / yuktaṃ yadekaśākhāgato yajatyabhyāsaḥ samidādīnāṃ bhedaka iti / tatra hi vidhitvamautsargikamajñātajñāpanamapravṛttapravartanaṃ ca kupyeyātām 'śākhāntare tvadhyetṛpuruṣabhedādekatve 'pi nautsargikavidhitvavyākopa iti / aśaktirapi na bhedahetuḥ svādhyāyo 'dhyetavya iti svaśākhāyāmadhyayananiyamaḥ / tataśca śākhāntaraparīyānarthānanyebhyastadvidyebhyo 'dhigamyopasaṃhariṣyati / samāptiścaikasminnapi tatsaṃbandhini samāpte tasya vyapadiśyate / yathādhvaryave karmaṇi jyotiṣṭomasya samāpti vyapadiśanti-'jyotiṣṭomaḥ samāptaḥ'iti tasmātsamāptibhedo 'pi na sādhanamupāsanābhedasya / tadevamasati bādhake codanādyaviśeṣātsarvavedāntapratyayāni karmāṇi tāni tānyeveti siddham //4// start bsvbh_3,3.2.5 kañcidviśeṣamāśaṅkya pūrvatantraprasādhitam / vakṣyamāṇārthasiddhyarthamarthamāha sma sūtrakṛt // cintāprayojanapradarśanārthaṃ sūtram- upasaṃhāro 'rthābhedād vidhiśeṣavatsamāne ca | bbs_3,3.5 | atraidamāśaṅkate-bhavatu sarvaśākhāpratyayamekaṃ vijñānaṃ tathāpi śākhāntaroktānāṃ tadaṅgāntarāṇāṃ na śākhāntarokte tasminnupasaṃhāro bhavitumarhati / tasyaikasya karmaṇo yāvanmātramaṅgajātamekasyāṃ śākhāyāṃ vihitaṃ tāvānmātreṇaivopakārasiddheradhikānapekṣaṇāt / apekṣaṇe cādhikamapi tatra vidhīyate / naca vihitam / tasmādyathā naimittikaṃ karma sakalāṅgavadvihitamapi aśaktau yāvacchakyamaṅgamanuṣṭhātuṃ tāvanmātrajanyenopakāreṇaupakṛtaṃ bhavatyevamihāpyaṅgāntarāvidhānādeva bhaviṣyatīti / evaṃ prāpta ucyate-sarvatraikatve karmaṇaḥ sthite gṛhamedhīyanyāyena nopakārāvacchedo yujyate / nahi tadeva karma sattadaṅgamapekṣate nāpekṣate ceti yujyate / naimittike tu nimittānurodhādavaśyakartavye sarvāṅgopasaṃhārasya sadātanatvāsaṃbhavādupakārāvacchedaḥ kalpyate / prākṛtopakārapiṇḍe codakaprāpte ājyabhāgavidhānādgṛhamedhīye 'pyupakārāvacchedaḥ syāt / iha tu śākhāntare katipayāṅgavidhānaṃ tāni vidhatte netarāṇi parisaṃcaṣṭe / naca tadupakārapiṇḍe codakaprāpte ājyabhāgavattanmātravidhānam / tasmāttattvena karmaṇāṃ sarvāṅgasaṅgama autsargiko 'sati balavati bādhake nāpavadituṃ yukta iti //5// start bsvbh_3,3.3.6 anyathātvaṃ śabdād iti cen nāviśeṣāt | bbs_3,3.6 | dvayā dviprakārāḥ prājāpatyā devāścāsurāśca / tataḥ kānīyasā eva devā jyāyasā asurāḥ / śāstrajanyayā sāttvikyā buddhyā saṃpannā devāḥ / te hi dīvyanta iti devāḥ / śāstrayuktyaparikalpitamatayastāmasavṛttipradhānā asurā asubhiḥ prāṇairanindriyairagṛhītaisteṣu teṣu viṣayeṣu ramanta ityasurā ata eva te jyāyāṃsaḥ / yato 'mī tattvajñānavantaḥ kānīyasāstu devāḥ / ajñānapūrvakatvāttattvajñānasya / prāṇasya prajāpateḥ sāttvikavṛttyudbhavastāmasavṛttyabhibhavaḥ kadācit / kadācittāmasavṛttyudbhavo 'bhibhavaśca sāttvikyā vṛttaiḥ / seyaṃ spardhā / te ha devā ūcuḥ, hanta asurān yajña udgīthenātyayāma asurān jayāmāsminnābhicārike yajña udgīthalakṣaṇasāmabhaktyupalakṣitenodgātreṇa karmaṇeti / te ha vācamūcurityādinā saṃdarbheṇa vākprāṇacakṣuḥśrotramanasāmāsurapāpmaviddhatayā ninditvā atha hemamāsanyamāsye bhavamāsanyaṃ mukhāntarbilasthaṃ mukhyaṃ prāṇaṃ prāṇābhimānavatīṃ devatāmūcustvaṃ na udgāyeti / tathetyabhyupagamya tebhya eva prāṇa udagāyat te 'surā viduranena prāṇenodgātrā no 'smān devā atyeṣyantīti / tamabhidrutya pāpmanāvidhyannasurā yathāśmānamṛtvā prāpya mṛttvālloṣṭo vā vidhvaṃsata evaṃ vidhvaṃsamānā viṣvañco 'surā vineśuḥ / tadetat saṃkṣipyāha- vājasaneyaka iti / tathā chāndogye 'pyetaduktamityāha- tathā chāndogye 'pīti / viṣayaṃ darśayitvā vimṛśati- tatra saṃśaya iti / pūrvapakṣaṃ gṛhṇāti- vidyaikatvamiti / pūrvapakṣamākṣipati- nanu na yuktamiti / ekatrodgātṛtvenocyate prāṇa ekatra codgānatvena kriyākartrośca sphuṭo bheda ityarthaḥ / samādhatte- naiṣa doṣa iti / bahutararūpapratyabhijñā nādapratyabhijñāyamānaṃ kiñcillakṣaṇayā netavyam / na kevalaṃ śākhāntare, ekasyāmapi śākhāyāṃ dṛṣṭametanna ca tatra vidyābheda ityāha- vājasanetyake 'pi ceti / bahutararūpapratyabhijñānānugrahāya comityanenāpi udgīthāvayavena udgītha eva lakṣaṇīya iti pūrvapakṣaḥ //6// start bsvbh_3,3.3.7 na vā prakaraṇabhedāt parovarīyastvādivat | bbs_3,3.7 | bahutarapratyabhijñāne 'pi upakramabhedāttanurodhena copasaṃhāravarṇanādekasminvākye tasyaiva codgīthasya punaḥpunaḥ saṃkīrtanāllakṣaṇāyāṃ ca chāndogye vājasaneyake pramāṇābhāvādvidyābheda iti rāddhāntaḥ / oṅkārasyopāsyatvaṃ prastutya rasatamādiguṇopavyākhyānamoṅkārasya / tathāhi-bhūtapṛthivyoṣadhipuruṣavāgṛksāmnāṃ pūrvasyottaramuttaraṃ rasatayā sāratayoktam / teṣāṃ sarveṣāṃ rasatama oṅkāra uktaśchāndogye / naca vivakṣitārthabheda iti / ekatrodgīthodgātārāvupāsyatvena vivakṣitāvekatra tadavayava oṅkāra iti / tathā hyabhyudayavākye iti / evaṃ hi śrūyate-'vivā etaṃ prajayā paśubhirardhayati vardhayatyasya bhrātṛvyaṃ yasya havirniruptaṃ purastāccandramā abhyudeti sa tredhā taṇḍulānvibhajedye madhyamāḥ syustānagnaye dātre puroḍāśamaṣṭākapālaṃ nirvapedye sthaviṣṭhāstānindrāya pradātre dadhaṃścaruṃ ye kṣodiṣṭhāstān viṣṇave śipiviṣṭāya śṛte carum'iti / tatra saṃdehaḥ-kiṃ kālāparādhe yāgāntaramidaṃ codyata uta teṣveva karmasu prakṛteṣu kālāparādhe nimitte devatāpanaya iti / eṣa tāvadatra viṣayaḥ-amāvāsyāyāmeva darśakarmārthaṃ vedikriyāgnipraṇayanakriyā vratādiśca yajamānasaṃskāraḥ / dadhyarthaśca dohaḥ / pratipadi ca darśakarmapravṛttirityanuṣṭhānakramastāttvikaḥ / yasya tu yajamānasya kutaścidbhramanibandhanāccaturdaśyāmevāmāvāsyābuddhau pravṛttaprayogasya candramā abhyudīyate tatredaṃ śrūyate-'yasya havirniruptam'iti / tena yajamānenābhyuditenāmāvāsyāyāmeva nimittādhikāraṃ parisamāpya purastadahareva vedyuddharaṇādikarma kṛtvā pratipadi darśaḥ pravartayitavyaḥ / tatrābhyudaye kiṃ naimittikamidaṃ karmāntaraṃ darśāccodyata uta tasminneva darśakarmaṇi pūrvadevatāpanayanena devatāntaraṃ vidhīyata iti / tatra havirbhāgamātraśravaṇāccaruvidhānasāmarthyācca karmāntaram / yadi hi pūrvadevatābhyo havīṃṣi vibhajediti śrūyate tatastānyeva havīṃṣi devatāntareṇa yujyamānāni na karmāntaraṃ gamayitumarhanti kintu prakṛtameva karma taddhaviṣkamapanītapūrtadevatākaṃ devatāntarayuktaṃ syāt / atra punastredhā taṇḍulān vibhajediti haviṣa eva madhyamādikrameṇa vibhāgaśravaṇādanapanītā haviṣi pūrvadevatā iti pūrvadavatāvaruddhe haviṣi devatāntaramalabdhāvakāśaṃ śrūyamāṇaṃ karmāntarameva gocarayet / apica prāpte pūrvasmin karmaṇi dadhnastaṇḍulānāṃ payasastaṇḍulānāṃ cendrādidevatā saṃbandhaśca vidhātavyaḥ / carutvaṃ cātra vihitaṃ nāstīti tadapiva vidhātavyam / tathā prāpte karmaṇyanekaguṇavidhānādvākyaṃ bhidyeta / karmāntaraṃ tvapūrvaṃ śakyamekenaiva prayatnenānekaguṇaviśiṣṭaṃ vidhātumiti nimitte karmāntarameva vidhīyate / darśastu lupyate kālāparādhāditi prāpta ucyate-na karmāntaram / pūrvadavatāto haviṣo vibhāgapūrvaṃ nimitte devatāntaravidhānāt / carvarthasya cārthaprāpteḥ / bhavedetadevaṃ yadā tredhā taṇḍulān vibhajediti taṇḍulānāṃ tredhā vibhāgavidhānaparametadvākyaṃ syādapi tu vākyāntaraprāptaṃ taṇḍulānāṃ tredhātvamanūdya vibhajedityetāvadvidhatte tatra vākyāntarālocanayā pūrvadevatābhya iti gamyate taṇḍulāniti tvavivakṣitaṃ havirubhayatvāvat / tathā ca ye madhyamā ityādīni vākyānyapanīte pūrvavat devatāsaṃbandhe haviṣastasminneva karmaṇyapratyūhaṃ devatāntarasaṃbandhaṃ vidhātuṃ śaknuvanti / tathāca dravyamukhena prakṛtamukhapratyabhijñānāt devatāntarasaṃbandhe 'pi na karmāntarakalpanābhavitumarhati / tataśca samāpte 'pi naimittikādhikārasiddhyarthaṃ tānyeva punaḥ karmāṇyanuṣṭheyāni / naca dadhani carumiti carusaptamyarthayorvidhānaṃ tayorapyarthaprāptatvāt / prakṛte hi karmaṇi taṇḍulapeṣaṇaprathanaṃ puroḍāśapākādi dadhipayasī ca prāptāni tatrābhyudayanimitte dadhiyuktānāṃ payoyuktānāṃ ca taṇḍulānāṃ vibhajediti vākyena pūrvadevatāpanayaṃ kṛtvā ye madhyamā ityādibhirvākyairdevatāntarasaṃbandhaḥ kṛtaḥ / naca prabhūtadhipayaḥ saṃsaktairalpaistaṇḍulaiḥ puroḍāśakriyā saṃbhavati / iti puroḍāśanivṛttau tadarthasya prathanasyāpi nivṛttiranivṛttastu pāko 'pavādābhāvāttathā cārthaprāptaścodyate / bhavatu vā anekavākyakalpanam / prakṛtādhikārāvagamabalādasyāpi nyāyyatvāditi / tasmāttadevedaṃ karma na tu karmāntaramiti siddham / paśukāmavākye tvapūrvakarmavidhirabhyudayavākyasārūpye 'pi / 'yaḥ paśukāmaḥ syātso 'māvāsyāmiṣṭvā vatsānapākuryādye sthaviṣṭhāstānagnaye sanimate 'ṣṭhākapālaṃ nirvapedye madhyamāstān viṣṇave śipiviṣṭāya śṛte caruṃ ye kṣodiṣṭhāstanindrāya pradātre dadhaṃścarum'iti / atra hi amāvāsyāmiṣṭveti samāpte yāge paśukāmeṣṭividhānaṃ nātra pūrvasya karmaṇo 'nanuvṛtteryāgāntaravidhiriti yuktam / parovarīyastvādivat / yathodgīthopāsanāsāmye 'pi ādityagatahiraṇyaśmakṣutvādiguṇaviśiṣṭodgīthopāsanātaḥ parovarīyastvaguṇaviśiṣṭodgīthopāsanā bhinnā tadvadidamapīti / parasmāt paro varācca varīyāniti parovarīyānudgīthaḥ paramātmarūpaḥ saṃpannaḥ / ata eva anantaḥ / paramātmadṛṣṭimudgīthe bhavayitum 'ākāśo hyevaibhyo bhūtebhyo jyāyān'ityākāśaśabdena paramātmānaṃ nirdiśati //7// start bsvbh_3,3.3.8 saṃjñātaś cet tad uktam asti tu tad api | bbs_3,3.8 | sphuṭatare bhedāvagame saṃjñaikatvaṃ nābhedasādhanamatiprasaṅgapātāt / apica śrutyakṣarālocanayāṃ bhedapratyayo 'ntaraṅgaścānapekṣaśca / saṃjñaikatvaṃ tu śrutibāhyatayā bahiraṅgaṃ ca pauruṣeyatayā sāpekṣaṃ ca / tasmādurbalaṃ nāmedasādhanāyālamiti //8// start bsvbh_3,3.4.9 vyāpteś ca samañjasam | bbs_3,3.9 | adhyāso nāmeti / gauṇī buddhiradhyāsaḥ / yathā māṇavake 'nivṛttāyāmeva māṇavakabuddhivyapadeśavṛttau siṃhabuddhivyapadeśavṛttiḥ siṃho māṇavaka iti, evaṃ pratimāyāṃ vāsudevabuddhirnāmni ca brahmabuddhistathoṅkāra udgīthabuddhivyapadeśāviti / apavādaikatvaviśeṣaṇāni coktāni / ekārthe 'pi ca śabdadvayaprayogo dṛśyate / yathā vaiśvadevyāmikṣā vijñānamānandam / vyākhyāyāṃ ca paryāyāṇamapi sahaprayogo yathā sindhuraḥ karī pikaḥ kokila iti / vimṛśyānadhyavasāyalakṣaṇaṃ pakṣaṃ gṛhṇāti- tatrānyatama iti / siddhāntamāha-idamucyate- vyāpteśca / pratyanuvākaṃ pratyṛcamupakrame ca samāptau cokāraḥ sardavedavyāpīti kiṅgato 'yamoṅkārastattadāpyādiguṇaviśiṣṭastasmai tasmai kāmāvāptyādiphalāyopāsyatvenādhikriyata ityapekṣāyāmudgīthapadeneti viśiṣyate / udgīthapadenokārādyavayavaghaṭitasāmabhaktibhedābhidhāyinā samudāyasyāvayavabhāvānupapattestatsaṃbandhavayava oṅkāro lakṣyate, na punaroṅkāreṇāvayavina udgīthasya lakṣaṇā / oṅkārasyaivopariṣṭāttu tattadguṇaviśiṣṭasya tattatphalaviśiṣṭasya copavyākhyāsyamānatvāt / dṛṣṭaśca samudāyaśabdo 'vayave lakṣaṇayā yathā grāmo dagdhaḥ paṭo dagdha iti tadekadeśadāhe / adhyāse tu lakṣaṇā phalakalpanā ca / tathāhi āptyādiguṇakapraṇavopāsanādidamudgīthatopāsanaṃ praṇavasyānyat / nacātrāpyādi upāsaneṣviva phalaṃ śrūyate / tasmāt kalpanīyam / udgīthasaṃbandhipraṇavopāsanādhikārapare vākye nāyaṃ doṣaḥ / apica gauṇyā vṛtterlakṣaṇāvṛttirbalīyasī lāghavāt / lakṣaṇāyā hi lakṣaṇīyaparatvaṃ padasya tasyaiva vākyārthāntarbhāvāt / yathā gāṅgāyāṃ ghoṣa iti lakṣyamāṇasya tīrasya vākyārthe 'ntarbhāvo 'dhikaraṇatayā / gaurvāhīka ityatra tu gosaṃbandhitīṣṭhanmūtrapurīṣādilakṣaṇayā na tatparatvaṃ gośabdasya / apitu tatkakṣādhyavasitatadguṇayuktavāhīkaparatvamiti gauṇyā vṛtterdurbalatvaṃ tadidamuktaṃ-lakṣaṇāyāmapi tviti / gauṇyapi vṛttirlakṣaṇāvayavatvāllakṣaṇoktā / yadyapi vaiśvadevīpadamāmikṣāyāṃ pravartate tathāpyarthamedaḥ sphuṭataraḥ / āmikṣāpadaṃ hi rūpeṇāmikṣāyāṃ pravartate / vaiśvadevīpadaṃ tu tasyāmeva viśvadevaviśiṣṭāyām / evaṃ hi vijñānāndayorapi sphuṭataraḥ pravṛttinimittabhedaḥ satyapi brahmaṇyaikārthye / naca vyākhyānamubhayorapi prasiddhārthatvādbhinnārthatvācca / śeṣamatirohitārtham //9// start bsvbh_3,3.5.10 sarvābhedādanyatreme | bbs_3,3.10 |sarvābhedādanyatreti / evaṃśabdasya sannihitaprakārabhedaparāmarśārthatvātsākṣācchabdopasthāpitasya ca saṃnidhānācchākhāntaragatasya cānukramatayā(?) saṃnidhānābhāvānna kauṣītakiprāṇasaṃvādavākye prāṇasya vasiṣṭhatvādibhirguṇairupāsyatvamapi tu jyeṣṭhatreṣṭhatvamātreṇeti pūrvaḥ pakṣaḥ / siddhāntastu-satyaṃ saṃnihitaṃ parāmṛśati evaṅkāro na tu śabdopāttamātraṃ saṃnihitam / kintu yacchabdābhihitārthanāntarīyakatayā prāptaṃ tadapi hi buddhau saṃnihitaṃ saṃnihitameva / yathā 'yasya parṇamayī juhūrbhavati'ityavyabhicāritakratusamanvayayā juhvopasthāpitaḥ kratuḥ / tasmādupāsyaphalapratyabhijñānāttadavyabhicāriṇaḥ prakārabhedasyehānuktasyāpi buddhau saṃnidhānātprakṛtaparāmarśinaivaṅkāreṇa parāmarśo yukta iti siddhaṃ kauṣītakibrāhmaṇagatena tāvadevaṅkāreṇa śakyate parāmraṣṭum / tathāpyabhyupetyāpi brūma ityāśayavatā bhāṣyakṛtoktam- tathāpi tasminneva vijñāne vājasaneyibrāhmaṇagateneti / śrutahāniriti / kevalasya śrutasya hāniritarasahitasya cākṣutasya kalpanā na cetyarthaḥ / atirohitamanyat //10// start bsvbh_3,3.6.11 ānandādayaḥ pradhānasya | bbs_3,3.11 | guṇavadupāsanāvidhānasya vāstavaguṇavyākhyānādvivekārthamidamadhikaraṇam / yathaikasya brahmaṇaḥ / saṃyadvāmatvādayaḥ satyakāmādayaśca guṇā na saṃkīryeran / evāmānandavijñānatvādayo vibhutvanityatvādibhirguṇaiḥ pradeśāntaroktairna saṃkīryeran / tatsaṃkare vā saṃyadvāmatvādayo 'pi satyakāmādibhiḥ saṃkīryeran / nahi brahmaṇo dharmiṇaḥ sattve kaścidviśeṣa iti pūrvaḥ pakṣaḥ / rāddhāntastu vāstavavidheyayorvastudharmatayā cānuṣṭheyatayā cāvyavasthāvyavasthe vyavatiṣṭhete / vastudharmo hi yāvadvastu vyavatiṣṭhate / nāsāvekatrokto 'nyatrānukto nāstīti śakyaṃ vaktum / vidheyastu puruṣaprayatnatantraḥ puruṣaprayatnaśca yatra yāvadguṇaviśiṣṭe brahmaṇi coditaḥ sa tāvatyevāvatiṣṭhate nāvihitamapi guṇaṃ cotarīkartumarhati / tasya vidhitantratvādvidheśca vyavasthānāt / tasmādānandavijñānādayo brahmatattvātmatayoktā yatra yatra brahma śrūyate tatra tatrānuktā api labhyante / saṃyadvāmādayaścopāsanāprayatnavidhiviṣayā yathāvidhyavatiṣṭhante na tu yathāvastviti siddham / priyaśirastvādīnāṃ tūpāsyatvamāropya nyāyo darśitaḥ / tasya (?)tu saṃyadvāmādiruktaḥ / modanamātraṃ modaḥ / pramodaḥ prakṛṣṭo modastāvimau parasparāpekṣāvupacayāpacayau //11// start bsvbh_3,3.6.12 priyaśirastvādyaprāptirupacayāpacayau hi bhede | bbs_3,3.12 | // 12 // start bsvbh_3,3.6.13 itare tvarthasāmānyāt | bbs_3,3.13 | // 13 // start bsvbh_3,3.7.14 ādhyānāya prayojanābhāvāt | bbs_3,3.14 | indriyebhyaḥ parā hyarthā iti / kimatra sarveṣāmevārthādīnāṃ paratvaṃ pratipipādayiṣitam, āho puruṣasyaiva tatpratipādanārthaṃ cetareṣāṃ paratvapratipādanam / tatra pratyekamarthādiparatvapratipādanaśruteḥ śrūyamāṇatattatparatve ca saṃbhavati na tattadatikarme sarveṣāmekaparatvādhyavasānaṃ nyāyyam / na ca prayojanābhāvādasaṃbhavaḥ / sarveṣāmeva pratyekaṃ paratvābhidhānasyādhyānaprayojanatvāt / tattadādhyānānāṃ ca prayojanavattvasmṛteḥ / tathāhi smṛtiḥ- 'daśa manvantarāṇīha tiṣṭhantīndriyacintakāḥ / bhautikāstu śataṃ pūrṇaṃ sahasraṃ tvābhimānikāḥ // bauddhā daśa sahasrāṇi tiṣṭhanti vigatajvarāḥ / pūrṇaṃ śatasahasraṃ tu tiṣṭhantyavyaktacintakāḥ / puruṣaṃ nirguṇaṃ prāpya kālasaṃkhyā na vidyate / 'iti / prāmāṇikasya vākyabhedasyābhyupeyatvāt pratyekaṃ teṣāmarthādīnāṃ paratvaparāṇyetāni vākyānīti prāptaya ucyate-indriyebhyaḥ parā hyarthā ityeṣa tāvatsaṃdarbho vastutattvapratipādanaparaḥ pratīyate nādhyānavidhiparaḥ / tadaśruteḥ / tadatra yatpratyasya sākṣātprayojanavattvaṃ dṛśyate tatpratyayaparatvaṃ sarveṣām / dṛṣṭaṃ ca viṣṇoḥ paramapadajñānasya nikhilānarthasaṃsārakāraṇāvidyopaśamaḥ / tattvajñānodayasya viparyāsopaśamalakṣaṇatveta tatra tatra darśanāt / arthādiparatvapratyayasya tu na dṛṣṭamasti prayojanam / naca dṛṣṭe saṃbhavati adṛṣṭakalpanā nyāyyā / naca paramapuruṣārthahetuparatve saṃbhavati avāntarapuruṣārthatocitā / tasmāddṛṣṭaprayojanavattvāt, puruṣaparatvapratipādanārtho 'yaṃ saṃdarbha iti gamyate / kiñcādarādapyayamevāsyārtha ityāha- apica parapratiṣedheneti / nanvatrādhyānavidhirnāsti tatkathamucyate ādhyānāyetyata āha- ādhyānāyeti //14// start bsvbh_3,3.7.15 ātmaśabdāc ca | bbs_3,3.15 | anadhigatārthapratipādanasvabhāvatvāpramāṇānāṃ viśeṣataścāgamasya, puruṣaśabdavācyasya cātmanaḥ svayaṃ śrutyaiva duradhigamatvāvadhāraṇādvastutaśca duradhigamatvādarthādīnāṃ ca sugamatvāttatparatvamevārthādiparatvābhidhānasyetyarthaḥ / śruterāśayātiśaya ivāśayātiśayaḥ / tattātparyateti yāvat / kiñca śrutyantarāpekṣitābhidhānādapyevameva / arthādiparatve tu svarūpeṇa vivakṣite nāpekṣitaṃ śrutirācaṣṭe ityāha- apica so 'dhvanaḥ pāramāpnotīti //15// start bsvbh_3,3.8.16 ātmagṛhītir itaravad uttarāt | bbs_3,3.16 | śrutismṛtyorhi lokasṛṣṭiḥ parameśvarādhiṣṭhitā parameśvarahiraṇyagarbhakartṛkopalabdhā seyamiha mahābhūtasargamanabhidhāya prāthamikī lokasṛṣṭirupalabhyamānāvāntareśvarakāryā prāgutpatterātmaikatvāvadhāraṇaṃ cāvāntareśvarasaṃbandhitayā gamayati / pārameśvarasargasya mahābhūtākāśāditvādasya ca tadvaiparītyāt / asti hi tasyaivaikasya vikārāntarāpekṣayāgnatvamasti cekṣaṇam / api caitasminnaitareyake pūrvasminprakaraṇe prajāpatikartṛkaiva lokasṛṣṭiruktā / tadanusārādapyetadeva vijñāyate / apica tābhyo gāmānayadityādayaśca vyavahāraḥ śrutyoktā viśeṣavatsvātmaparamātmasu prasiddhāḥ / tato 'pyavāntareśvara eva vijñāyate / ātmaśabdaprayogaścātrāpi dṛṣṭastasmādaparātmābhilāpo 'yamiti prāpta ucyati-paramātmano gṛhītiriha yathā itareṣu sṛṣṭiśravaṇeṣu 'etasmādātmana ākāśaḥ saṃbhūtaḥ'ityādiṣu / tasmāduttarātsa aikṣatetīkṣaṇapūrvakasraṣṭṛtvaśravaṇādātmetyavadhāraṇācca / etadabhisaṃhitam-mukhyaṃ tāvat sargātprākkevalatvamātmapadatvaṃ sraṣṭṛtvaṃ ca parameśvarasyātra bhavataḥ / tadasatyāmanupapattau nānyatra vyākhyātumucitam / naca mahābhūtasṛṣṭyanabhidhānena lokasṛṣṭyabhidhānamanupapattibījam / ākāśapūrvikāyāṃ vastuto brahmaṇaḥ sṛṣṭau yathā kvacittejaḥpūrvakasṛṣṭyabhidhānaṃ na virudhyate 'etasmādātmana ākāśaḥ saṃbhūtaḥ'iti darśanāt / ākāśaṃ vāyuṃ sṛṣṭveti hi tatra pūrayitavyamevahāpi mahābhūtāni sṛṣṭveti kalpanīyam / sarvaśākhāpratyayatvena jñānasya śrutisiddhyarthamaśrutopalabdhau yatnavatā bhavitavyaṃ na punaḥ śrute mahābhūtāditve sargasya śaithilyamādaraṇīyam / apica svādhyāyavidhyadhīnagrahaṇo vedarāśiradhyayanavidhyāpāditaprayojanavadarthamabhidadhāno yathā yathā prayojanādhikyamāpnoti tathā tathānumanyatetarām / yathā cāsya brahmagocaratve paramapuruṣārthaupayikatvaṃ naivamanyagocaratve / tadidamuktam- yo 'pyayaṃ vyāpāraviśeṣānugama iti / naca lokasargo 'pi hiraṇyagarbhavyāpāro 'pi tu tadanupraviṣṭasya paramātmana ityatraivoktam / tasmādātmaivāgna ityupakramāttadvyāpāreṇa cekṣaṇena madhye parāmarśādupariṣṭācca bhedajātaṃ mahābhūtaiḥ sahānukamya brahmapratiṣṭhatvena brahmaṇa upasaṃhārādbrahmābhilāpatvamevāsyeti niścīyate / yatra tu puruṣavidhādiśravaṇaṃ tasya bhavettvanyaparatvaṃ gatyantarābhāvāditi sarvamavadātam / aparaḥ kalpaḥ / sadupakramasya saṃdarbhasyātmopakramasya ca kimaikārthyamāhosvidarthabhedaḥ / tatra sacchabdasyāviśeṣeṇātmani cānātmani ca pravṛtternātmārthatvaṃ kintu samastavastvanugatasattāsāmānyārthatvaṃ tathā copakramabhedādbhinnārthatvam / sa ātmā tattvamasīti copasaṃhāra upakramānurodhena saṃpattyarthatayā vyākhyeyaḥ / taddhi satsāmānyaṃ paramātmatayā saṃpādanīyam / tadvijñānena ca sarvavijñānaṃ mahāsāmānyasya sattāyāḥ samastavastuvistāravyāpitvādityevaṃ prāpta ucyate-ātmagṛhītirvājasaneyināmiva chāndogyānāmapyuttarātsa ātmā tattvamasīti tādātmyopadeśāt / astu tāvadātmavyātiriktasya prapañcasya sadasattvābhyāmanirvācyatayā na sattvaṃ sattvaṃ tvātmadhātoreva tattvena nirvācyatvāttasmādātmaiva sanniti / abhyupetyāha / sacchabdasya sattāsāmānyābhidhāyitvātprativyakti ca tasya pravṛtterātmani cānyatra ca sacchabdapravṛtteḥ saṃśaye satyupasaṃhārānurodhena sadevetyātmanyevāvasthāpyate / nītārthopakramānurodhena hyupasaṃhāravarṇanā na punaḥ saṃdigdhārthenopakrameṇopasaṃhāro varṇanīyaḥ / apica saṃpattau phalaṃ kalpanīyam / naca sāmānyamātre jñāte viśeṣajñānasaṃbhavaḥ / na khalvākārādvṛkṣe jñāte śiṃśapādayastadviśeṣā jñātā bhavanti / tadevamavadhāraṇādi sarvamanātmārthatve syādanupapannamiti chāndogyasyātmārthatvameveti siddham / atra ca pūrvasmin pūrvapakṣe hiraṇyagarbhopāsanā siddhānte tu brahmabhāvaneti //16// start bsvbh_3,3.8.17 anvayād iti cet syād avadhāraṇāt | bbs_3,3.17 | // 17 // start bsvbh_3,3.9.18 kāryākhyānādapūrvam | bbs_3,3.18 | viṣayamāha- chandogā vājasaneyinaśceti / ananaṃ prāṇanaṃ anaḥ prāṇaḥ taṃ prāṇamanagnaṃ kurvantaḥ / anagnatācintanamiti / manyanta iti mananaṃ jñānaṃ tadvyānaparyantamiti cintanamuktam / saṃśayamāha- tatkimiti / khuraravamātreṇāpātata ubhayavidhānapakṣaṃ gṛhītvā madhyamaṃ pakṣamālambate pūrvapakṣī- athavācamanameveti / yadyevamanagnatāsaṃkīrtanasya kiṃ prayojanamityata āha- tasyaiva tu stutyarthamiti / ayamabhisandhiḥ-yadyapi smārtaṃ prāyatyārthamācamanamasti tathāpi prāṇopāsanaprakaraṇe 'vidhānāttadaṅgatvenāprāptamiti vidhānamarthavadbhavati, anṛtavadanapratiṣedha iva smārte jyotiṣṭomaprakaraṇe samāmnāto nānṛtaṃ vadediti pratiṣedho jyotiṣṭomāṅgatayārthavāniti / rāddhāntamāha- evaṃ prāpta iti / codayati- nanviyaṃ śrutiriti / pariharati- neti / tulyārthayormūlamūlibhāvo nātulyārthayorityarthaḥ / abhiprāyasthaṃ pūrvapakṣabījaṃ nirākaroti- na ceyaṃ śrutiriti / kratvarthapuruṣārthayoranṛtavadanapratiṣedhayoryuktamapaunaruktam / iha tu smārtavācamanaṃ sakalakarmāṅgatayā vihitaṃ prāṇopāsanāṅgamapīti vyāpakena smārtenācamanavidhinā punaruktatvādanarthakam / naca smārtasyānena paunaruktyaṃ tasya ca vyāpakatvādetasya ca pratiniyataviṣayatvāditi / madhyamaṃ pakṣamapākṛtya prathamapakṣamapākaroti- ata eva ca nobhayavidhānam / yuktyantaramāha- ubhayavidhāne ceti / upasaṃharati- tasmātprāptameveti / na cāyamanagnatāvāda iti / stotavyābhāve stutirnopapadyata ityarthaḥ / apica mānāntaraprāptenāprāptaṃ vidheyaṃ stūyeta / na cānagnatāsaṃkalpo 'nyataḥ prāpto yataḥ stāvako bhavet / na cācamanamanyato 'prāptaṃ yena vidheyaṃ satstūyetetyāha- svayaṃ cānagnatāsaṃkalpasyeti / api caikasya karmaṇa ekārthataivetyucitaṃ tasya balavatpramāṇavaśādananyagatitve satyanekārthatā kalpyate / saṃkalpe tu karmāntare vidhīyamāne nāyaṃ doṣa ityāha- na caivaṃ satyekasyācamanasyeti / apica dṛṣṭicodanāsāhacaryāddṛṣṭicodanaiva nyāyyā na cācamanacodanetyāha- apica yadidaṃ kiñceti / yathā hi śvādimaryādasyānnasyāttumaśakyatvādannadṛṣṭiścodyate evamihāpyapāṃ paridhānāsaṃbhavāddṛṣṭireva codyata ityannadṛṣṭividhisāhacaryādgamyate / aśabdatvaṃ ca yadyapi dṛṣṭyabhyavahārayostulyaṃ tathāpi dṛṣṭiḥ śābdadṛśyanāntarīyakatayā sākṣācchabdena kriyamāṇopalabhyate / abhyavahārastvadhyāharaṇīyaḥ kathañcidyogyatāmātreṇeti viśeṣaḥ / kiñca chāndogyānāṃ vājasaneyināṃ cācamane prāyeṇācāmantīti vartamānāpadeśaḥ evaṃ yatrāpi vidhivibhaktistatrāpi jartilayavāgvavā vā juhuyāditivadvidhitvamavivakṣitam / manyanta iti tvatprāptārthatvātsamidho yajatītyādivadvidhirevetyāha-apicācāmantīti / śeṣamatirohitārtham //18// start bsvbh_3,3.10.19 samāna evaṃ cābhedāt | bbs_3,3.19 | ihābhyāsādhikaraṇanyāyena pūrvaḥ pakṣaḥ / dvayorvidyāvidhyorekaśākhāgatayoragṛhmamāṇaviśeṣatayā kasya ko 'nuvāda iti viniścayābhāvādajñātajñāpanāpravṛttapravartanārūpasya ca vidhitvasya svarasasiddherubhayatropāsanābhedaḥ / naca guṇāntaravidhānāyaikatrānuvāda ubhayatrāpi guṇāntaravidhānopalabdhervinigamanāhetvabhāvātsamānaguṇānabhidhānaprasaṅgācca / tasmātsamidho yajatītyādivadabhyāsādupāsanābheda iti prāpta ucyate-aikakarmyamekatvena pratyabhijñānāt / na cāgṛhyamāṇaviśeṣatā / yatra bhūyāṃso guṇā yasya karmaṇo vidhīyante tatra tasya pradhānasya vidhiritaratra tu tadanuvādena katipayaguṇavidhiḥ / yathā yatra chatracāmarapatākāhāstikāścīyaśaktikayāṣṭīkadhānuṣkakārpāṇikaprāsikapadātipracayastatrāsti rājeti gamyate na tu katipayagajavājipadātibhāji tadamātye, tathehāpi / na caikatra vihitānāṃ guṇānāmitaratroktiranarthikā pratyabhijñānadārḍhyārthatvāt / astu vāsminnityānuvādo nahyanuvādānāmavaśyaṃ sarvatra prayojanavattvam / anuvādamātrasyāpi tatra tatropalabdheḥ / tasmāttadeva bṛhadāraṇyake 'pyupāsanaṃ tadguṇenopasaṃhārāditi siddham //19// start bsvbh_3,3.11.20 saṃbandhād evam anyatrāpi | bbs_3,3.20 | yadyekasyāmapi śākhāyāṃ tattvena pratyabhijñānādupāsanasya tatra vihitānāṃ dharmāṇāṃ saṃkaraḥ / tathā sati satyasyaikasasyābhedānmaṇḍaladvayavartina upaniṣadorapi saṃkaraprasaṅgāt / tasyeti ca prakṛtaparāmarśitvādbhedaḥ / satyasya ca pradhānasya prakṛtatvādadhidaivamityasya viśeṣaṇatayopasarjanatvenāprastutvātprastutasya ca satyasyābhedātpūrvavadguṇasaṃkaraḥ //20// start bsvbh_3,3.11.21 iti prāpta ucyate- na vā viśeṣāt | bbs_3,3.21 | satyaṃ yatra svarūpamātrasaṃbandho dharmāṇāṃ śrūyate tatraivaṃ svarūpasya sarvatra pratyabhijñāyamānatvāttanmātrasaṃbandhitvācca dharmāṇām / yatra tu saviśeṣaṇaṃ pradhānamavagamyate tatra saviśeṣaṇasyaiva tasya dharmābhisaṃbandho na nirviśeṣaṇasya nāpyanyaviśeṣaṇasahitasya / nahi daṇḍinaṃ puruṣamānayetyukte daṇḍarahitaḥ kamaṇḍalumānānīyate / tasmādadhidaivaṃ satyasyopaniṣaduktā na tasyaivādhyātmaṃ bhavitumarhati / yathā cācāryasya gacchato 'nugamanaṃ vihitaṃ na tiṣṭhato bhavati, tasmānnopaniṣadoḥ saṃkaraḥ kintu vyavasthitiḥ / tadidamuktaṃ-svarūpānapāyāditi //21// start bsvbh_3,3.11.22 darśayati ca | bbs_3,3.22 |atideśādapyevameva tattve hi nātideśaḥ syāditi //22// start bsvbh_3,3.12.23 saṃbhṛtidyuvyāptyapi cātaḥ | bbs_3,3.23 | 'brahmajyeṣṭhā vīryā saṃbhṛtāni brahmāgre jyeṣṭhaṃ divamātatāna / brahma bhūtānāṃ prathamaṃ tu jajñe tenārhati brahmaṇā spardhituṃ kaḥ / 'brahma jyeṣṭhaṃ yeṣāṃ tāni brahmajyeṣṭhā jajñe āsa / yadyapi tāsu tāsu śāṇḍilyādividyāsvāyatanabhedaparigraheṇādhyātmikāyatanatvaṃ saṃbhṛtyādīnāṃ guṇānāmādhidaikatvamityāyatanabhedaḥ pratibhāti, tathāpi jyāyān diva ityādinā saṃdarbheṇādhidaivikavibhūtipratyabhijñānātṣoḍaśakalādyāsu ca vidyāsvāyatanāśravaṇādantato brahmāśrayatayā sāmyena pratyabhijñāsaṃbhavāt saṃbṛtyādīnāṃ guṇānāṃ śāṇḍilyādividyāsu ṣoḍaśakalādividyāsu copasaṃhāra iti pūrvaḥ pakṣaḥ / rāddhāntastu-mithaḥ samānaguṇaśravaṇaṃ pratyabhijñāya yadvidyā apūrvānapi tatrāśrutānguṇānupasaṃhārayati na tviha saṃbhṛtyādiguṇakabrahmavidyāyāṃ śāṇḍilyādividyāgataguṇaśravaṇamasti / yā tu kācidādhidaivikī vibhūtiḥ śāṇḍilyādividyāyāṃ śrūyate tasyāstatprakaraṇādhīnatvāttāvanmātraṃ grahīṣyate naitāvanmātreṇa saṃbhṛtyādīnanukraṣṭumarhati / tatraitatpratyabhijñānābhāvādityuktam / brahmā śrayatvena tu pratyabhijñānasamarthanamatiprasaktam / bhūyasīnāmaikyaprasaṅgāt / tadidamuktaṃ- saṃbhṛtyādayastu śāṇḍilyādivākyagocarāśceti / tasmātsaṃbhṛtiśca dyuvyāptiśca tadidaṃ saṃbhṛtidyuvyāptyapi cātaḥ pratyabhijñānābhāvānna śāṇḍilyādividyāsūpasaṃhriyata iti siddham //23// start bsvbh_3,3.13.24 puruṣavidyāyāmiva cetareṣām anāmnānāt | bbs_3,3.24 | puruṣayajñatvamubhayatrāpyaviśiṣṭam / naca viduṣo yajñasyeti na sāmānādhikaraṇyasaṃbhavaḥ / yajñasyātmetyātmaśabdasya svarūpavacanatvāt / yajñasya svarūpaṃ yajamānastasya ca cetanatvādviduṣa iti sāmānādhikaraṇyasaṃbhavaḥ / tasmātpuruṣayajñatvāviśeṣānmaraṇāvabhṛthatvādisāmānyāccaikavidyādhyavasāne ubhayatra ubhayadharmopasaṃhāra iti prāptam / evaṃ prāpta ucyate yādṛśaṃ tāṇḍināṃ paiṅgināṃ ca puruṣayajñasaṃpādanaṃ tadāyuṣaśca tredhā vyavasthitasya savanatrayasaṃpādanam / aśiśiṣādīnāṃ ca dīkṣādibhāvasaṃpādanaṃ naivaṃ taittirīyāṇām / teṣāṃ na tāvat puruṣe yajñasaṃpattiḥ / nahyātmā yajamāna ityatrāyamātmaśabdaḥ svarūpavacanaḥ / nahi yajñasvarūpaṃ yajamāno bhavati / kartṛkarmaṇorabhedābhāvāt / cetanācetanayoścaikyānupapatteḥ yajñakarmaṇoścācetanatvāt / yajamānasya cetanatvāt / ātmanastu cetanasya yajamānatvaṃ ca vidvattvaṃ copapadyate / tathā cāyamarthaḥ-evaṃ viduṣaḥ puruṣasya yaḥ saṃbandhī yajñaḥ tasya saṃbandhitayā yajamāna ātmā tathā cātmano yajamānatvaṃ ca vidvatsaṃbandhitā ca yajñasya mukhye syātāmitarathātmaśabdasya svarūpavācitve viduṣo yajñasyeti ca yajamāno yajñasvarūpamiti ca gauṇe syātām / naca satyāṃ gatau tadyuktam / tasmātpuruṣayajñatā taittirīye nāstīti tayā tāvanna sāmyam / naca patnīyajamānavedavidyādisaṃpādanaṃ taittirīyāṇāmiva tāṇḍināṃ paiṅgināṃ vā vidyate savanasaṃpattirapyeṣāṃ vilakṣaṇaiva / tasmādbhūyo vailakṣaṇye sati na kiñcinmātrasālakṣaṇyādvidyaikatvamucitamatiprasaṅgāt / apica tasyaivaṃ viduṣa ityanuvādaśrutau satyāmanekārthavidhāne vākyabhedadoṣaprasaktirityarthaḥ / api ceyaṃ paiṅgināṃ tāṇḍināṃ ca puruṣayajñavidyāphalāntarayuktā svatantrā pratīyate / taittirīyāṇāṃ tu evaṃviduṣa iti śravaṇātpūrvoktaparāmarśāttatphalatvaśruteśca pāratantryam / naca svatantraparantrayoraikyamucitamityāha-apica sasaṃnyāsāmātmavidyāmiti / upasaṃharati-tasmāditi //24// start bsvbh_3,3.14.25 vedhādyarthabhedāt | bbs_3,3.25 | vicāraviṣayaṃ darśayati- ātharvaṇikānāmiti / ātharvaṇikādyupaniṣadārambhe te te mantrāstāni tāni ca pravargyādīni karmāṇi samamnātīni / saṃśayamāha- kimima iti / pūrvapakṣaṃ gṛhṇāti- upasaṃhāra evaiṣāṃ vidyāsviti / saphalā hi sarvā vidyā āmnātāstatsannidhau mantrāḥ / karmāṇi ca samāmnātāni 'phalavatsannidhāphalaṃ tadaṅgam'iti nyāyādvidyāṅgābhāvena vijñāyante / codayati- nanveṣāmiti / nahyatra śrutiliṅgavākyaprakaraṇasthānasamākhyānāni santi viniyojakāni pramāṇāni, nahi yathā darśapūrṇamāsāvārabhya samidādayaḥ samāmnātāstathā kāñcidvidyāmārabhya mantrā vā karmāṇi vā samāmnātāni / na cāsati sāmānyasaṃbandhe saṃbandhisaṃnidhānamātrāttādarthyasaṃbhavaḥ / naca śrutasvāṅgaparipūrṇā vidyā etānākāṅkṣitumarhati yena prakaraṇāpaditasāmānyasaṃbandhānāṃ saṃnidhirviśeṣasaṃbandhāyā bhavedityarthaḥ / samādhatte- bāḍhamanupalabhamānā apīti / mā nāma bhūtphalavatīnāṃ vidyānāṃ paripūrṇāṅgānāmākāṅkṣā // mantrāṇāṃ tu svādhyāyavidhyāpāditapuruṣārthabhāvānāṃ karmaṇāṃ ca pravargyādīnāṃ svavidhyāpāditapuruṣārthabhāvānāṃ puruṣābhilaṣitamākāṅkṣatāṃ saṃnidhānādanyatārākāṅkṣānibandho raktapaṭanyāyena saṃbandhaḥ / tatrāpi ca vidyānāṃ phalavattvāttādarthyamaphalānāṃ mantrāṇāṃ karmaṇāṃ ca / naca pravargyādīnāṃ piṇḍapitṛyajñavatsvargaḥ kalpanāspadaṃ, phalavatsaṃnidhānena tadavarohāt / anumānasyāmahe saṃnidhisāmārthyāditi / idaṃ khalu nivṛttākāṅkṣāyā vidyāyāḥ saṃnidhāne śrutamanākāṅkṣāyā sākāṅkṣasyāpi saṃbaddhumasāmarthyāttasyā apyākāṅkṣāmutthāpayati / utthāpya caikavākyatāmupaiti / asamarthasya copakārakatvānupapatteḥ prakaraṇinaṃ prati upakārasāmarthyamātmanaḥ kalpayati / naca satyapi sāmarthye tatra śrutyā aviniyuktaṃ sadaṅgatāmupagantumarhatītyanayā paramparayā saṃnidhiḥ śrutimarthāpattyā kalpayati / ākṣipati- nanu naiṣāṃ mantrāṇāmiti / prayogasamavetārthaprakāśanena hi mantrāṇāmupayogo varṇitaḥ 'aviśiṣṭastu vākyārthaḥ' ityatra / naca vidyāsaṃbaddhaṃ kañcanārthaṃ mantreṣu pratīmaḥ / yadyapi ca pravargyo na kiñcidārabhya śrūyate tathāpi vākyasaṃyogena kratusaṃyogena kratusaṃbandhaṃ pratipadyate / 'purastādupasadāṃ pravargyeṇa pracaranti'iti / upasadāṃ juhūvadavyabhicāritakratusaṃbandhatvāt / yadyapi jyotiṣṭomavikṛtāvapi santyupasadastathāpi tatrānumānikyo jyotiṣṭome tu pratyakṣavihitāstena śīghrapravṛttitayā jyotiṣṭomāṅgataiva vākyenāvagamyate / apica prakṛtau vihitasya pravargyasya codakenopasadvattadvikṛtāvapi prāptiḥ / prakṛtau vā adviruktatvāditi nyāyājjyotiṣṭome eva vidhānamupasadā saha yuktaṃ, tadetadāha- kathaṃ ca pravargyādīnīti / saṃnidhānādarthaviprakarṣeṇa vākyaṃ balīya iti bhāvaḥ / samādhatte- naiṣa doṣaḥ / sāmarthyaṃ tāvaditi / yathā 'agnaye tvā juṣṭaṃ nirvapāmi'iti mantre agnaye nirvapāmiti pade karmasamavetārthaprakāśake / śiṣṭānāṃ tu padānāṃ tadekavākyatayā yathākathañcidvyākhyānamevamihāpi hṛdayapadasyopāsanāyāṃ samavetārthatvāttadanusāreṇa tadekavākyatāpannāni padāntarāṇi gauṇyā lakṣaṇayā ca vṛttyā kathañcinneyānīti nāsamavetārthatā mantrāṇām / naca mantraviniyogo nopāsaneṣu dṛṣṭo yenātyantādṛṣṭaṃ kalpyata ityāha- dṛṣṭaścopāsaneṣviti / yadyapi vākyena balīyasā saṃnidhirdurbalo bādhyate tathāpi virodhe sati / na cohāsti virodhaḥ / vākyena viniyuktasyāpi jyotiṣṭome pravargyasya saṃnidhinā vidyāyāmapi viniyogasaṃbhavāt / yathā 'brahmavarcasakāmo bṛhaspatisavena yajeta'iti brahmavarcasaphalo 'pi bṛhaspatisavo vājapeyāṅgatvena codyate-vājapeyeneṣṭvā bṛhaspatisavena yajeteti / atra hi ktvaḥ samānakartṛkatvamavagamyate dhātusaṃbandhe pratyayavidhānāt / dhātvarthāntarasaṃbandhaśca kathaṃ ca samānaḥ kartā syāt / yadyakaḥ prayogo bhavet / prayogāviṣṭaṃ hi kartṛtvam / tacca prayogabhede kathamekam / tasmātsamānakartṛkatvādekaprayogatvaṃ vājapeyabṛhaspatisavayordhātvarthāntarasaṃbandhācca / naca guṇapradhānabhāvamantareṇaikaprayogatā saṃbandhaśca tatrāpi vājapeyasya prakaraṇe samāmnānādvājapeyaḥ pradhānam / aṅgaṃ bṛhaspatisavaḥ / naca 'darśapūrṇamāsābhyāmiṣṭvā somena yajeta'ityatrāṅgapradhānabhāvaprasaṅgaḥ / nahyetadvacanaṃ kasyaciddarśapūrṇamāsasya somasya vā prakaraṇe samāmnātam / tathāca dvayoḥ sādhikāratayā agṛhyamāṇaviśeṣatayā guṇapradhānabhāvaṃ prati vinigamanābhāvenādhiṣṭhānamātravivakṣayā lākṣaṇikaṃ samānakartṛkatvamityadoṣaḥ / yadi tu kasyāñcicchākhāyāmārabhyādhītaṃ darśapūrṇamāsābhyāmiṣṭveti / tathāpyanārabhyādhītasyaivārabhyādhīte pratyabhijñānamiti yuktam / tathā sati dvayorapi pṛthagadhikāratayā pratītaṃ samapradhānatvamatyaktaṃ bhaveditarathā tu guṇapradhānabhāvena tattyāgo bhavet / tasmātkālārtho 'yaṃ saṃyoga iti siddham / siddhāntamupakramate- evaṃ prāpta iti / hṛdayaṃ pravidhyetyayaṃ mantraḥ svarasatastāvadābhicārikakarmasamavetaṃ sakalaireva padairarthamabhidadhadupalabhyate tadasyābhidhānasāmarthyalakṣaṇaṃ liṅgaṃ vākyaprakaraṇābhyāṃ kramādbalīyobhyāmapi balavatkimaṅga punaḥ kramāt, tasmālliṅgena saṃnidhimapodyābhicārikakarmaśeṣatvamevāpādyate / yadyapi copāsanāsu hṛdayapadamātrasya samavetārthatvam / tathāpi taditareṣāṃ sarveṣāmeva padānāmasamavetārthatvam / ābhicārike tu karmaṇi sarveṣāmarthasamavāya iti kimekapadasamavetārthatā kariṣyati / naca saṃnidhyupagṛhīyāsūpāsanāsu mantramavasthāpayatīti yuktam / hṛdayapadasyābhicāre 'pi samavetārthasyetarapadaikavākyatāpannasya vākyapramāṇasahitasyābhicārikātkarmaṇaḥ saṃnidhinācālayitumaśakyatvādevaṃ 'deva savitaḥ prasuva yajñam'ityāderapi yajñaprasavaliṅgasya yajñaṅgatve siddhe jaghanyo vidyāsaṃnidhiḥ kiṃ kariṣyati / evamanyeṣāmapi śvetāśva ityevamādīnāṃ keṣāñcilliṅgena keṣāñcicchutyā keṣāñcitpramāṇāntareṇa prakaraṇeneti / kasmātpunaḥ saṃnidhirliṅgādibhirbādhyate ityata āha- durbalo hi saṃnidhiriti / prathamatantragator'thaḥ smāryate / tatra tu śrutiliṅgayoḥ samavāye samānaviṣayatvalakṣaṇe virodhe kiṃ balīya iti cintā / atrodāharaṇam-astyaindrī ṛk 'kadācanastarīrasi nendra'ityādikā śrutirviniyokī 'aindryā gārhapatyamupatiṣṭhate'iti / atra hi sāmarthyalakṣaṇālliṅgādindre viniyogaḥ pratibhāti / śruteśca gārhapatyamiti dvitīyāto gārhapatyasya śeṣitvaṃ aindryeti catṛtīyāśruteraindryā ṛcaḥ śeṣatvamavagamyate / yadyapi gārhapatyamiti dvitīyāśruterāgneyīmṛcaṃ prati gārhapatyasya śeṣitvenopapatteḥ / yadyapi caindryeti ca tṛtīyāśruteraindryā indraṃ prati śeṣatvanopapatteravirodhaḥ / padāntarasaṃbandhe tu vākyasyaiva liṅgena virodho na tu śruteḥ / tatra ca viparītaṃ balābalam / tathāpi śrutivākyayo rūpato vyāpārabhedādadoṣaḥ / dvitīyātṛtīyāśrutī hi kārakavibhaktitayā kriyāṃ prati prakṛtyarthasya karmakaraṇabhāvamavagamayata iti viniyojike / kriyāṃ prati hi karmaṇaḥ śeṣitvaṃ karaṇasya ca śeṣatvamiti hi viniyogaḥ / padāntarānapekṣe ca kriyāṃ prati śeṣaśeṣitve śrutimātrātpratiyete iti śraute / so 'yaṃ śrutitaḥ sāmānyāvagato viniyogaḥ padāntaravaśādviśeṣe 'vasthāpyate / so 'yaṃ viśeṣaṇaviśeṣyabhāvalakṣaṇaḥ saṃbandho vākyagocaraḥ, śeṣaśeṣibhāvastu śrautaḥ, tasmādvākyalabhyaṃ viśeṣamapekṣya śrautaḥ śeṣaśeṣibhāvo liṅgena virudhyata iti śrutiliṅgavirodhe kiṃ liṅgānuguṇena gārhapatyamiti dvitīyāśrutiḥ saptamyarthe vyākhyāyatāṃ gārhapatyasamīpe aindryendra upastheya iti / āho śrutyanuguṇatayā liṅgaṃ vyākhyāyatām / prabhavati hi svocitāyāṃ kriyāyāṃ gārhapatya itīndra indrateraiśvaryavacanatvāditi / kiṃ tāvatprāptaṃ śruterliṅgaṃ balīya iti / no khalu yatrāsamarthaṃ tacchrutisahasreṇāpi tatra viniyoktuṃ śakyate / yathā agninā siñcet pāthasā dahediti / tasmātsāmarthyaṃ purodhāya śrutyā viniyoktavyam / taccāsyā ṛcaḥ pramāṇāntarataḥ śabdataśca indre pratīyate / tathāhi-viditapadatadarthaḥ kadācanetyṛcaḥ spaṣṭamindramavagacchati, śabdāccaindryetyataḥ / tasmāddārudahanasyeva dahanasya saliladahane viniyogo gārhapatye viniyoga aindryāḥ / naca śrutyanurodhājjaghanyāmāsthāyā vṛttiṃ sāmarthyakalpaneti sāmpratam / sāmarthyasya pūrvabhāvitayā tadanurodhenaiva śrutivyavasthāpanāt / tasmādaindryendra eva gārhapatyasamīpa upasthātavya iti prāpte 'bhidhīyate-'liṅgajñānaṃ purodhāya na śrutervinayoktṛtā / śrutijñānaṃ purodhāya liṅgaṃ tu viniyojakam' / yadi hi sāmarthyamavagamya śruterviniyogamavadhārayetpramātā tataḥ śruterviniyogaṃ prati liṅgajñānāpekṣatvāddurbalatvaṃ bhavet / na tvetadasti / śrutirviniyogāya sāmarthyamapekṣate nāpekṣate sāmarthyavijñānam / avagate tu tato viniyoge nāsamarthasya sa iti tannirvāhāya sāmarthyaṃ kalpyate / tacchrutiviniyogātpūrvamasti sāmarthyam / na tu pūrvamagamyate / viniyoge tu siddhe tadanyathānupapattyā paścātpratīyata iti śrutiviniyogātparācīnā sāmarthyapratītistadanurodhenāvasthāpanīyā / liṅgaṃ tu na svato viniyojakamapi tu viniyokīṃ kalpayitvā śrutim / tathāhi-na svarasato liṅgādanenendra upasthātavya iti pratīyate, kintvīdṛgindra iti tasya tu prakaraṇāmnānasāmarthyāt sāmānyataḥ prakaraṇāpatitaidamarthyasya tadanyathānupapattyā viniyogakalpanāyāmapi śrautādviniyogātkalpanīyasya viniyogasyārthaviprakarṣācchrutireva kalpayitumucitā na tu tadartho viniyogaḥ / nahi śrutamanupapannaṃ śākyamarthenopapādayitum / nahi trayo 'tra brahmaṇāḥ kaṭhakauṇḍinyāviti vākyaṃ pramāṇāntaropasthāpitena māṭhareṇopapādayanti, upapādayato vā nopahasanti / śābdāḥ / māṭharaśceti tu śrāvayantamanumanyante / tasmācchrutārthasamutthānānupapattiḥ śrutenaivārthāntareṇopapādanīyā, nārthāntaramātreṇa pramāṇāntaropanīteneti lokasiddham / naca lokasiddhasya niyogānuyogau yujyete śabdārthajñānopāyabhūtalokavirodhāt / tasmādviniyojikā śrutiḥ kalpanīyā / tathāca yāvalliṅgādviniyojikāṃ śrutiṃ kalpayituṃ prakrāntavyāpārastāvatpratyakṣayā śrutyā gārhapatye viniyogaḥ siddha iti nivṛttākāṅkṣaṃ prakaraṇamiti kasyānupapattyā liṅgaṃ viniyokīṃ śrutimupakalpayet / mantrasamāmnānasya pratyakṣayaiva viniyogaśrutyopapāditatvāt / yathāhuḥ-'yāvadajñātasaṃdigdhaṃ jñeyaṃ tāvatpramitsyate / pramite tu pramātṛṇāṃ pramautsukyaṃ vihanyate'iti / tasmātpratītaśrautaviniyogopapattyai mantrasya sāmarthyaṃ tadanuguṇatvena nīyamānaṃ prathamāṃ vṛttimajahajjaghanyayāpi neyamiti siddham / liṅgavākyayoriha virodho yathā-'syonaṃ te sadanaṃ kṛṇomi ghṛtasya dhārayā suśevaṃ kalpayāmi / tasminsīdāmṛte pratitiṣṭha vrīhīṇāṃ medha sumanasyamānaḥ'iti / kimayaṃ kṛtsna eva mantraḥ sadanakaraṇe puroḍāśāsādane ca prayoktavya uta kalpayāmyanta upastaraṇe tasmintsīdetyevamādistu puroḍāśāsādana iti / yadi vākyaṃ balīyaḥ kṛtsno mantra ubhayatra, suśevaṃ kalpayāmītyetadapekṣo hi tasminsīdetyādiḥ pūrveṇaikavākyatāmupaiti yatkalpayāmi tasmintsīdeti / atha liṅgaṃ balīyastataḥ kalpyāmyantaḥ sadanakaraṇe tatprakāśane hi tatsamartham / tasmintsīdeti puroḍāśāsādane tatra hi tatsamarthamiti / kiṃ tāvatprāptam / liṅgādvākyaṃ balīya ityubhayatra kṛtsnasya viniyoga iti / iha hi yattatpadasamabhivyāhāreṇa vibhajyamānasākāṅkṣatvādekavākyatāyāṃ siddhāyāṃ tadanurodhena paścāttadabhidhānasāmārthyaṃ kalpanīyam / yathā devasyatvetimantre 'gnye nirvapāmīti padayoḥ samavetārthatvena tadekavākyatayā padāntarāṇāṃ tatparatvena tatra sāmarthyakalpanā / tadevaṃ pratītaikavākyatānirvāhāya tadanuguṇatayā sāmarthyaṃ kḷptaṃ sanna tadvyāpādayitumarhati, api tu viniyojikāṃ śrutiṃ kalpayattadanuguṇameva kalpayet / tathā ca vākyasya liṅgato balīyastvātsadanakaraṇe ca puroḍāśāsādhane ca kṛtsna eva mantraḥ prayoktavya iti prāptam / evaṃ prāpte ucyate-bhavedetadevaṃ yadyekavākyatāvagamapūrvaṃ sāmarthyāvadhāraṇamapi tu avadhṛtasāmarthyānāṃ padānāṃ praśliṣṭapaṭhitānāṃ sāmarthyavaśena prayojanaikatvenekavākyatvāvadhāraṇam / yāvanti padāni pradhānamekamarthamavagamayituṃ samarthāni vibhāge sākāṅkṣāṇi tānyekaṃ vākyam / anuṣṭheyaścārtho mantreṣu prakāśyamānaḥ pradhānam / sadanakaraṇapuroḍāśāsādane cānuṣṭheyatayā pradhāne / tayośca sadanakaraṇaṃ kalpayāmyanto mantraḥ samarthaḥ prakāśayituṃ puroḍāśāsādanaṃ ca tasminsīdetyādiḥ / tataśca yāvadekavākyatāvaśena sāmarthyamanumīyate tāvatpratītaṃ sāmarthyamekaikasya bhāgasyaikaikasminnarthe viniyojikāṃ śrutiṃ kalpayati / tathāca śrutyaivaikaikasya bhāgasyaikatra viniyoge sati prakaraṇapāṭhopapattau na vākyakalpitaṃ liṅgaṃ viniyojikāṃ śrutimaparāṃ kalpayitumarhatītyekavākyatābuddhirutpannāpyābhāsībhavati liṅgena bādhanāt / yatra tu virodhakaṃ liṅgaṃ nāsti tatra samavetārthaikadvitripadaikavākyatā padāntarāṇāmapi sāmarthyaṃ kalpayatīti bhavati vākyasya viniyojakatvam / yathātraiva syonaṃ ta ityādīnām / tasmādvākyālliṅgaṃ balīya iti siddham // vākyaprakaraṇayorvirodhodāharaṇam / atra ca padānāṃ parasparāpekṣāvaśātkasmiṃścidviśiṣṭa ekasminnarthe paryavasitānāṃ vākyatvaṃ, labdhavākyabhāvanāṃ ca punaḥ kāryāntarāpekṣāvaśena vākyāntareṇa saṃbandhaḥ prakaraṇam / kartavyāyāḥ khalu phalabhāvanāyā labdhadhātvarthakaraṇāyā itikartavyatākāṅkṣāyā vacanaṃ prakaraṇamācakṣate vṛddhāḥ / yathā 'darśapūrṇamāsābhyāṃ svargakāmo yajeta'iti / etaddhi vacanaṃ prakaraṇam / tadetasmin svapadagaṇena kiyatyapyarthe paryavasite karaṇopakāralakṣaṇakāryāntarāpekṣāyāṃ 'samidho yajati'ityādivākyāntarasaṃbandhaḥ / samidādibhāvanā hi svavidhyupahitāḥ puruṣe hitaṃ bhāvyamapekṣamāṇā viśvajitryāyena vānuṣaṅgato vārthavādato vā phalāntarāpratilambhena darśapūrṇamāsabhāvanāṃ nirvārayitumīśate / tasmāttadākāṅkṣāyāmupanipatitānyetāni vākyāni svakāryāpekṣāṇi tadapekṣitakaraṇopakāralakṣaṇaṃ kāryamāsādya nirvaṇvanti ca nirvārayanti ca pradhānam / so 'yamanayornaṣṭāśvadagdharathavatsaṃyogaḥ / tadevaṃ lakṣaṇayorvākyaprakaraṇayorvirodhodāharaṇaṃ sūktavākanigadaḥ / tatra hi paurṇamāsīdevatā amāvasyādevatāḥ samāmnātāḥ / tāśca na mitha ekavākyatāṃ gantumarhantīti liṅgena paurṇamāsīyāgādindrāgnīśabda utkraṣṭavyaḥ amāvāsyāyāṃ ca samavetārthatvātprayoktavyaḥ / athedānīṃ saṃdihyate-kiṃ yadindrāgnipadaikavākyatayā pratīyate 'avivṛdhethāṃ maho jyāyo 'kātām'iti tannotkraṣṭavyamutendrāgniśabdābhyāṃ sahotkraṣṭavyamiti / tatra yadi prakaraṇaṃ balīyastato 'panītadevatāko 'pi śeṣaḥ prayoktavyo 'tha vākyaṃ tato yatra devatāśabdastatraiva prayoktavyaḥ / kiṃ tāvatprāptamapanītadevatāko 'pi śeṣaḥ prayoktavyaḥ prakaraṇasyaivāṅgasaṃbandhapratipādakatvāt / phalavatī hi bhāvanā pradhānetikartavyatātvamāpādayati / tadupajīvanena śrutyādīnāṃ viśeṣasaṃbandhāpādakatvāt / ataḥ pradhānabhāvanāvacanalakṣaṇaprakaraṇavirodhe tadupajīvivākyaṃ bādhyata iti prāptam / evaṃ prāpta ucyate-bhavedetadevaṃ yadi viniyojyasvarūpasāmarthyamanapekṣya prakaraṇaṃ viniyojayet / api tu viniyogāya tadapekṣate 'nyathā pūṣādyanumantraṇamantrasya dvādaśopasattāyāśca notkarṣaḥ syāt / tadrūpālocanāyāṃ ca yadyadeva śīghraṃ pratīyate tattadbalavadviprakṛṣṭaṃ tu durbalam / tatra yadi tadrūpaṃ śrutyā liṅgena vākyena vānyatra viniyuktaṃ tataḥ prakaraṇaṃ bhaṅktvotkṛṣyate, pariśiṣṭaistu prakaraṇasyetikartavyatāpekṣā pūryate / atha svasya śīghrapravṛttaṃ śrutyādi nāsti tataḥ prakaraṇaṃ viniyojakam / yathā samidādeḥ / tadiha prakaraṇādvākyasya śīghrapravṛttatvamucyate / prakaraṇe hi svārthapūrṇānāṃ vākyānāmupakāryopakārakākāṅkṣāmātraṃ dṛśyate / vākye tu padānāṃ pratyakṣasaṃbandhaḥ / tataśca saha prasthitayorvākyaprakaraṇayoryāvatprakaraṇenaikavākyatā kalpyate tāvadvākyenābhidhānasāmarthyaṃ, yāvaditaratra vākyena sāmarthyaṃ tāvaditaratra sāmarthyena śrutiryāvaditaratra sāmarthyena śrutistāvadiha śrutyā viniyogastāvatā ca vicchinnāyāmākāṅkṣāyāṃ śrutyanumāne vihate prakaraṇenāntarā kalpitaṃ vilīyanta iti vākyabalīyastvāttaddevatāśeṣaṇāmapakarṣa eveti siddham // kramaprakaraṇavirodhodāharaṇam / rājasūyaprakaraṇe pradhānasyaivābhiṣecanīyasya saṃnidhau śaunaḥśepopākhyānādyāmnātaṃ, tatkiṃ samastasya rājasūyasyāṅgamutabhiṣecanīyasya / yadi prakaraṇaṃ balīyastataḥ samastasya rājasūyasya, atha kramastato 'bhiṣecanīyasyaiveti, kiṃ tāvatprāptam / nākāṅkṣāmātraṃ hi saṃbandhahetuḥ / gāmānaya prāsādaṃ paśyeti gāmityasya kriyāmātrāpekṣiṇaḥ paśyetyanenāpi saṃbandhasaṃbhavādvinigamanābhāvaprasaṅgāt / tasmātsaṃnidhānaṃ saṃbandhakāraṇam / tathā cānayetyananaiva gāmityasya saṃbandho vinigamyate / naca saṃnidhānamapi saṃbandhakāraṇam / ayameti putro rājñaḥ puruṣo 'pasāryatāmityatra rājña ityasya putrapuruṣapadasaṃnidhānāviśeṣānmā bhūdavinigamanā / tasmādākāṅkṣā niścayaheturvaktavyā / atra putraśabdasya saṃbandhivacanatayā samutthitākāṅkṣasyāntike yadupanipatitaṃ saṃbandhyantarākāṅkṣaṃ padaṃ tasya tenaivākāṅkṣāparipūrteḥ puruṣapadena puruṣarūpamātrābhidhāyinā svatantreṇaiva na saṃbandhaḥ kintu pareṇāpasāryatāmityanenāpasaraṇīyāpekṣeṇeti / satyapi saṃnidhāne ākāṅkṣābhāvādasaṃbandhaḥ / tathā cābhāṇakaḥ-'taptaṃ taptena saṃbadhyate'iti / tathā cākāṅkṣitamapi na yāvatsaṃnidhāpyate tāvanna saṃbadhyate / tathā saṃnihitamapi yāvannākāṅkṣyate na tāvatsaṃbadhyata iti dvayoḥ saṃbandhaṃ prati samānabalatvātkramaprakaraṇayoḥ samuccayāsaṃbhavācca vikalpena rājasūyābhiṣecanīyayorviniyogaḥ śaunaḥśepopākhyānādīnāmiti prāptam / evaṃ prāpta ucyate-rājasūyake kathaṃbhāvāpekṣā hi pavitrādārabhya kṣatrasya dhṛtiṃ yāvadanuvartate / yathāca-'avicchinne kathaṃbhāve yatpradhānasya paṭhyate / anirjñātaphalaṃ karma tasya prakaraṇāṅgatā 'iti nyāyādrājasūyāṅgatā śaunaḥśepopākhyānādīnām / abhiṣecanīyasya tu svavākyopāttapadārthanirākāṅkṣasya saṃnidhipāṭhenākāṅkṣotthāpanīyā yāvattāvatsiddhākāṅkṣeṇa rājasūyenaikavākyatā kalpyate / yāvaccābhiṣecanīyākāṅkṣyā tadekavākyatā kalpyate tāvatkḷptayā rājasūyaikavākyatā tadupakāratayā sāmarthyalakṣaṇaṃ liṅgaṃ yāvaccābhiṣecanīyaikavākyatayā liṅgaṃ kalpyate tāvatkḷptaliṅgaṃ viniyokrīṃ śrutiṃ kalpyati yāvadvākyakalpitena liṅgena śrutiritaratra kalpyate tāvatkḷptayā śrutyā viniyoge sati prakaraṇapāṭhopapattau saṃnidhānaparikalpitamantarā vilīyate / pramāṇābhāve 'pratipatvāt / prakaraṇinaśca rājasūyasya sarvadā buddhisāṃnidhyena tatsaṃnidherakalpanīyatvāt / tasmātprakaraṇavirodhe kramasya bādha eva naca vikalpo durbalatvāditi siddham // kramasamākhyayorvirodhodāharaṇam-pauroḍāśika iti samākhyāte kāṇḍe sānnāyyakrame ca śundhadhvaṃ daivyāya karmaṇa iti śundhanārtho mantraḥ samāmnātaḥ, tatra saṃdihyate kiṃ samākhyānasya balīyastvātpuroḍāśapātrāṇāṃ śundhane viniyoktavyaḥ, āho sānnāyyapātrāṇāṃ śundhane kramo balīyāniti / kintāvatprāptam / samākhyānāṃ balīya iti pauroḍāśikaśabdena hi puroḍāśasaṃbandhīnītyucyante tānyadhikṛtya pravṛttaṃ kāṇḍaṃ pauroḍāśikam / tataśca yāvatkrameṇa prakaraṇādyanumānaparamparayā saṃbandhaḥ pratipādanīyaḥ yāvatsamākhyayā śrutyaiva sākṣādeva sa pratipādita iti arthaviprakarṣeṇa kramātsamākhyaiva balīyasīti puroḍāśapātraśundhane mantraḥ prayoktavyaḥ na sānnāyyapātraśundhana iti prāptam / evaṃ prāpte 'bhidhīyate-samākhyānātkramo balavānarthaviprakarṣāditi / tathāhi-samākhyā na tāvatsaṃbandhasya vācikā kintu pauroḍāśaviśiṣṭaṃ kāṇḍamāha / tadviśiṣṭatvānyathānupapattyā tu saṃbandhaḥ kāṇḍasyānumīyate na tu sākṣānmantrabedasya / taddhāreṇa ca tanmadhyapātino mantrabhedasyāpi tadanumānam / na cāsau saṃbandho 'pi śrutyaiva śeṣaśeṣibhāvaḥ pratīyate / api tu saṃbandhamātram / tasmācchrutisādṛśyamasya dūrāpetamiti krameṇa nāsya spardhocitā / tatrāpi ca sāmānyato darśapūrṇamāsaprakaraṇāpāditaidamarthyasya śaunaḥśepopākhyānādivaccārādupakārakatayā prakṛtamātrasaṃbandhānupapattiḥ / mantrasya prayogasamavetārthasmāraṇena sāmavāyikāṅgatvāt / tathāca yaṃ kañcitprakṛtaprayogagatamarthaṃ prakāśayato 'sya prakaraṇāṅgatvamaviruddhamiti viśeṣāpekṣāyāṃ sānnāyyakramaḥ sānnāyyaṃ prati prakaraṇādyanumānadvāreṇa viniyogaṃ kalpayitumutsahate na tu samākhyānam / tasya durbalatvāt / tathāhi-samākhyā saṃbandhanibandhanā sati tatsidhyarthaṃ saṃnidhimupakalpayati yāvattādvaidikena pratyakṣadṛṣṭena saṃnidhānenākāṅkṣā kalpyate / yāvacca kḷptena saṃnidhānenākāṅkṣā kalpyate tāvaditaratra kḷptayākāṅkṣayaikavākyatā yāvacca kḷptayākāṅkṣaikavākyatā tāvaditaratraikavākyatayā kḷptayopakārasāmarthyam / yāvaccātraikavākyatayopakārasāmarthyaṃ tāvaditaratra liṅgena viniyojikā śrutiḥ / yāvadatra liṅgena viniyojikā śrutistāvaditaratra kḷptayā śrutyā viniyoga iti tāvataiva prakaraṇapāṭhopapatteḥ sarvaṃ samākhyānakalpitaṃ vicchinnamūlatvāllūyamānaśasyamiva nirbījaṃ bhavati / puroḍāśābhidhāyakamantrābāhulyātkāṇḍasya pauroḍāśikasamākhyeti mantavyam / 'ekadvitricatuṣpañcavastvantarayakāritam / śrutyarthaṃ prati vaiṣamyaṃ liṅgādīnāṃ pratīyate // 'ityarthaviprakarṣa uktaḥ / tatrāpi ca 'bādhikaiva śrutirnityaṃ samākhyā bādhyate sadā / madhyamānāṃ tu bādhyatvaṃ bādhakatvamapekṣayā // 'iti viśeṣa ukto vṛddhaiḥ / tadvayaṃ vistarādbibhyato 'pi prathamatantrānabhijñānukampayā nighnā vistare patitāḥ sma ityuparamyate / tasmādyathānujñāpanānujñayoḥ prajñātakramayorupahūta upahūyasvetyevaṃ mantrāvāmnātau deśasāmānyāttathaivāṅgatayā prāpnutaḥ / upahūta iti liṅgato 'nujñāmantro nānujñāpane upahūyasveti ca liṅgato 'nujñāpano ca mantro nānujñāyām / tadiha liṅgena kramaṃ bādhitvā viparītaṃ śeṣatvamāpādyate / yāvaddhi sthānena prakaraṇamutpādyaikavākyatvaṃ kalpyate tāvalliṅgena śrutiṃ kalpayitvā sādhito viniyoga iti akalpitaliṅgaśruteḥ kramasya bādhaḥ / tadvadihāpi viniyoge pratyekāntaritena liṅgena caturantaritasya vidyākramasya bādha iti / yadyapi prathamatantra evāyamartha upapāditastathāpi virodhe tadupapādanamiha tvavirodhaḥ / nahi liṅgenābhicārikakarmasaṃbandhaḥ vidyāsaṃbandhena kramakṛtena virudhyate / naca viniyuktaviniyogalakṣaṇo 'tra virodho bṛhaspatisave 'pi tatprasaṅgāt / athaiva pratītivirodho naca vastuvirodhaḥ sa vidyāyāṃ viniyoge 'pi tulyaḥ / tasmādavirodhādvedhādimantrasyopāsanāṅgatvamityastyabhyadhikā śaṅkā / tatrocyate-'nahi liṅgavirodhena kramabādho 'bhidhīyate / kintu liṅgaparicchinne na kramaḥ kalpanākṣamaḥ' / prakaraṇapāṭhopapattyā hi śrutiliṅgatvākyaprakaraṇairaviniyuktaḥ krameṇa prakaraṇavākyaliṅgaśrutikalpanāprāṇālikayā viniyujyate / tadā viniyuktasya prakaraṇapāṭhānarthakyaprasaṅgāt / upapādite tu śrutyādibhi prakaraṇapāṭhe kṣīṇatvādarthāpatteḥ kramo na svocitāṃ pramāmutpādayitumarhati pramitsābhāvāditi / bṛhaspatisavasya tu ktvāśrutireva dhātusaṃbandhādhikārakātsamānakartṛkatāyāṃ vihitā saṃyogapṛthaktvena viniyuktamapi viniyojayantī na śakyā śrutyantareṇa niroddhuṃ svapramāmiti vaiṣamyam / tadidamuktam- vājapeye tu bṛhaspatisavasya spaṣṭaṃ viniyogāntaramiti / api caiko 'yaṃ pravargya iti / tulyabalatayā bṛhaspatisavasya tulyatāśaṅkāpākaraṇadvāreṇa samuccayo na tu pṛthaguktitayā parasparāpekṣatvāditi / saṃnidhipāṭhamupapādayati- araṇyādivacanavāditi //25// start bsvbh_3,3.15.26 hānau tūpāyanaśabdaśeṣatvāt kuśāc chandaḥstutyupagānavat tad uktam | bbs_3,3.26 | yatra hānopāyane śrūyete tatrāvivādaḥ saṃnipāte yatrāpyupāyanamātraśravaṇaṃ tatrāpi nāntarīyakatayā hānamākṣiptamityasti saṃnipātaḥ / yatra tu hānamātraṃ sakṛtaduṣkṛtayoḥ śrutaṃ na śrūyate upāyanaṃ, tatra kimupāyanamupādānaṃ saṃnipatenna veti saṃśayaḥ / atra pūrvapakṣaṃ gṛhṇāti- asaṃnipāta iti / syādetat / yathā śrūyamāṇamekatra śākhāyāmupāsanāṅgaṃ tasminnevopāsane śākhāntare 'śrūyamāṇamupasaṃhriyate / evaṃ śākhāntaraśrutamupāyanamupasaṃhariṣyata ityata āha- vidyāntaragocaratvācceti / ekatve hyupāsanakarmaṇāmanyatra śrutānāmapyanyatra samavāyo ghaṭate / na tvihopāsanānāmekatvaṃ, saguṇanirguṇatvena bhedādityarthaḥ / nanu yathopāyanaṃ śrutaṃ hānamupasthāpayatyevaṃ hānamapi upāyanamityata āha- api cātmakartṛkamiti / grahaṇaṃ hi na svāmino 'pagamamantareṇa bhavatīti grahaṇādapagamasiddhiravaśyaṃbhāvinī / apagamastvasatyapyanyena grahaṇe dṛṣṭo yathā prāyaścittenāpagatirenasa iti / kartṛbhedakathanaṃ tvetadupodbalānārthaṃ na punaravaśyaṃbhāvasya prayojakamupāyanenānaikāntyāditi / siddhāntamupakramate- asyāṃ prāptāviti / ayamasyārthaḥ-karmāntare vihitaṃ hi na karmāntara upasaṃhriyate pramāṇābhāvāt / yatpunarna vidhīyate kintu stutyarthaṃ siddhatayā saṃkīrtyate tadasati bādhake devatādhikaraṇanyāyena śabdataḥ pratīyamānaṃ parityaktumaśakyam / tathāca vidhūtayoḥ sakṛtaduṣkṛtayornirguṇāyāṃ vidyāyāmaśvaromādivatkiṃ bhavatvityākāṅkṣāyāṃ na tāvatprāyaścitteneva tadvilayasaṃbhavastathā satyaśvaromarāhudṛṣṭāntānupapatteḥ / na jātvaśvaromarāhumukhayorvilayanamasti / api tvaśvacandrābhyāṃ vibhāgaḥ / naca naṣṭe vidhūnanapramocanārthasaṃbhavaḥ / tasmādarthavādasyāpekṣāyāṃ śabdasaṃnidhikṛto 'pi viśeṣa upāyanaṃ buddhau saṃnidhāpayituṃ śaknotyapekṣāṃ pūrayitumiti / nirguṇāpi vidyā hānopāyanābhyāṃ stotavyā / stutiprakarṣastu prayojanaṃ na pramāṇam / aprakarṣe 'pi stutyupapatteḥ / na cārthavādāntarāpekṣārthavādāntarāṇāṃ na dṛṣṭā / naca tairna pūraṇamityāha- prasiddhā ceti / vidyāstutyarthatvāccāsyopāyanavādasyeti / yadyapyanyadīye api sukṛtaduṣkṛte anyasya phalaṃ prayacchataḥ, yathā putrasya śrāddhakarma pitustṛptiṃ yathā ca piturvaiśvānarīyeṣṭiḥ putrasya / nāryāśca surāpānaṃ bharturnarakam / tathāpyanyadīye api sukṛtaduṣkṛte sākṣādanyasminna saṃbhavata ityāśayena śaṅkā / phalataḥ prāptyā stutiriti parihāraḥ / guṇopasaṃhāravivakṣāyām ityapi na svarūpataḥ sukṛtaduṣkṛtasaṃcārābhiprāyam / nanu vidyāguṇopasaṃhārādhikāre ko 'yamakāṇḍe stutyarthavicāra itiśaṅkāmupasaṃhārannapākaroti- tasmādguṇopasaṃhāravicāraprasaṅgenet i / vidyāguṇopasaṃhāraprasaṅgataḥ stutiguṇopasaṃhāro vicāritaḥ / prayojanaṃ copāsake sauhārdamācaritavyaṃ na tvasauhārdamiti chanda evācchanda ācchādanādācchando bhavati / yathaiva cāviśeṣeṇopagānamiti / ṛtvija upagāyantītyaviśeṣeṇopagānamṛtvijām / bhāllavinastu viśeṣeṇa nādhvaryupagāyatīti / tadetasmādbhāllavināṃ vākyamṛtvija upagāyantītyetaccheṣaṃ vijñāyate / etaduktaṃ bhavati-adhvaryuvarjitā ṛtvija upagāyantīti / kasmātpunarevaṃ vyākhyāyate / nanu svatantrāṇyeva santu vākyānītyata āha- śrutyantarakṛtamiti / aṣṭadoṣaduṣṭavikalpaprasaṅgabhayena vākyāntarasya vākyāntaraśeṣatvamatrabhavato jaiminerapi saṃmatamityāha- taduktaṃ dvādaśalakṣaṇyām / 'api tu vākyaśeṣaḥ syādanyāyyatvādvikalpasya vidhīnāmekadeśaḥ syāt'ityetadeva sūtramarthadvāreṇa paṭhati- api tu vākyaśeṣatvāditaraparyudāsaḥ syātpratiṣedhe vikalpaḥ syātsa cānyāyya iti śeṣaḥ / evaṃ kila śrūyate-'eṣa vai saptadaśaḥ prajāpatiryajñe yajñe 'nvāyatta'iti / tato nānuyājeṣu yeyajāmahaṃ karotīti / tadatrānārabhya kañcidyajñaṃ yajñeṣu yeyajāmahakaraṇamupadiṣṭam / tadupadiśya cāmnātaṃ nānuyājeṣviti / tatra saṃśayaḥ-kiṃ vidhipratiṣedhayorvikalpa uta paryudāso 'nuyājavarjiteṣu yeyajāmahaḥ kartavya iti / mā bhūdarthaprāptasya śāstrīyeṇa niṣedhe vikalpaḥ / dṛṣṭaṃ hi tādātvikīmasya sundaratāṃ gamayati nāyatau doṣavattāṃ niṣedhati / tasya tatraudāsīnyāt / niṣedhaśāstraṃ tu tādātvikaṃ saundaryamabādhamānameva pravṛttyunmukhaṃ naraṃ nivārayadāyatyāmasya duḥkhaphalatvamavagamayati / yathāha-'akartavyo duḥkhaphalaḥ'iti / tato rāgataḥ pravṛttamapyāyatyāṃ duḥkhato bibhyataṃ puruṣaṃ śaknoti nivārayitumiti balīyān śāstrīyaḥ pratiṣedho gārataḥ pravṛtteriti na tayā vikalpamarhati / śāstrīyau tu vidhiniṣedhau tulyabalatayā ṣoḍaśigrahaṇavadvikalpyete / tatra hi vidhidarśanātpradhānasyopakārabhūyastvaṃ kalpyate / niṣedhadarśanācca vaiguṇye 'pi phalasiddhiravagamyate / tathāha-'arthaprāptavaditi cenna tulyatvādubhayaṃ śabdalakṣaṇaṃ'iti / naca vācyaṃ yāvadyajatiṣu yeyajāmahakaraṇaṃ yāvadyajatisāmānyadvāreṇānuyājaṃ yajativiśeṣamupasarpati tāvadanuyājagatena niṣedhena tanniṣiddhamiti śīghrapravṛtteḥ sāmānyaśāstrādviśeṣaniṣedho balavāniti / yato bhavatvevaṃvidhiṣu brāhmaṇebhyo dadhi dīyatāṃ takraṃ kauṇḍinyāyeti / tatra takravidhirna dadhividhimapekṣate pravartitumiha tu prāptipūrvakatvāpratiṣedhasya yeyajāmahasya cānyato 'prāptestanniṣedhena niṣedhaprāptyai tadvidhirapekṣaṇīyaḥ / naca sāpekṣatayā niṣedhādvidhireva balīyānityatulyaśiṣṭatayā na vikalpaḥ kintu niṣedhasyaiva bādhanamiti sāṃprataṃ, tathā sati niṣedhaśāstraṃ pramattagītaṃ syāt / naca tadyuktaṃ tulyaṃ hi sāṃpradāyikam / naca na tau paśau karotītivadarthavādatā / asamavetārthatvāt / paśau hi nājyabhāgau sta ityupapadyate / na cātra tathā yeyajāmahābhāvaḥ, yajatiṣu yeyajāmahavidhānāt / anuyājānāṃ ca tadbhāvāt / naca paryudāsastadānanuyājeṣviti, kātyāyanamatena niyamaprasakteḥ / tasmādvihitapratiṣiddhatayā vikalpa iti prāptam / evaṃ prāpta ucyate-uktaṃ ṣoḍaśigrahaṇayorvikalpa iti / nahi tatrānyā gatirasti / tenāṣṭādoṣaduṣṭo 'pi vikalpa āsthīyate pakṣe 'pi prāmāṇyānmā bhūtpramatagītateti / iha tu paryudāsenāpyupapattau saṃbhavantyāmanyāyyaṃ vikalpāśrayaṇamayuktam / evaṃ hi tadā nañaḥ saṃbandho 'nanuyājeṣu yajatiṣvanuyājavartiteṣu yeyajāmahaḥ kartavya iti / kimato yadyavam / etadato bhavati-nānuyājeṣvityetadvākyamaparipūrṇaṃ sākāṅkṣaṃ pūrvavākyaikadeśena saṃbhantsyate yadetadyeyajāmahaṅkarotītyetannānuyājeṣu yāvaduktaṃ syādanuyājavarjiteṣviti tāvaduktaṃ bhavati nānuyājeṣviti / tathāca yajitiviśeṣaṇārthatvādananuyājavidhirevāyamiti pratiṣedhābhāvānna vikalpaḥ / na cābhiyuktatarapāṇinivirodhe kātyāyanasyāsadvāditvaṃ nityasamāsavādinaḥ saṃbhavati / sa hi vibhāṣādhikāre samāsaṃ śāsti / tasmādanuyājavarjiteṣu yeyajāmahavidhānamiti siddham / varṇakāntaramāha- athavaitāsviti / yathā hi sukṛtaduṣkṛtayoramūrtayoḥ kalpanaṃ nāñjasaṃ mūrtyanuvidhāyitvātkampasya / tathānyadīyayoranyatra saṃcāro 'pyanupapanno 'mūrtatvādeva / tasmādyatra vidhūnanamātraṃ śrutaṃ tatra kampanena varaṃ svakāryārambhāccālanamātrameva lakṣyatāṃ na tu tato 'pagatyānyatra saṃcāraḥ kalpanāgauravaprasaṅgāt / tasmātsvakāryārambhāccālanaṃ vidhūnanamiti prāpte 'bhidhīyate-yatra tāvadupāyanaśrutistatrāvaśyaṃ tyāgo vidhūnanaṃ vaktavyam / kvacidapi cedvidhūnanaṃ tyāge vartate tathā satyanyatrāpi tatraiva vartitumarhati / evaṃ hi na varteta yadi vidhūnanamiha mukhyaṃ labhyeta / na caitadasti / tatrāpi svakāryāccālanasya lakṣyamāṇatvāt / naca prāmāṇikaṃ kalpanāgauravaṃ lohagandhitāmācarati / apicānekārthatvāddhātūnāṃ tyāge 'pi vidhūyate mukhyameva bhaviṣyati / prācuryeṇa tyāge 'pi loke prayogadarśanāt / vinigamanahetorabhāvāt / gaṇakārasya copalakṣaṇatvenāpyarthanirdeśasya tatra darśanāt / tasmāddhānārtha evātreti yuktam //26// start bsvbh_3,3.16.27 sāṃparāye tartavyābhāvāt tathā hy anye | bbs_3,3.27 | nanu pāṭhakramādardhapathe sukṛtaduṣkṛtataraṇe pratīyete / vidyāsāmarthyācca prāgevāvagamyete / tathā śāṭhyāyanināṃ tāṇḍināṃ ca śruteḥ / śrutyarthau ca pāṭhakramādbalīyāṃsau, 'agnihotraṃ juhoti yavāgūṃ pacati'ityatra yathā / tasmātpūrvapakṣābhāvādanārabhyametat / atrocyate / naitatpāṭhakramamātramapi tu śrutistatsukṛtaduṣkṛte vidhūnuta iti / taditi hi sarvanāma tasmādarthe sannihitaparāmarśakaṃ tasya hetubhāvamāha / sannihitaṃ ca yadanantaraṃ śrutam / taccārdhapathavarti virajānadīmano 'bhigamanamityardhapatha eva sukṛtaduṣkṛtatyāgaḥ / naca śrutyantaravirodhaḥ / ardhapathe 'pi pāpavidhūnane brahmalokasaṃbhavātprākkālatopapatteḥ / evaṃ śāṭhyāyanināmapyavirodhaḥ / nahi tatra jīvanniti vā jīvata iti vā śrutam / tathā cārdhapatha eva sukṛtaduṣkṛtavimokaḥ / evañca na paryaṅkavidyātastatprakṣaya iti pūrvaḥ pakṣaḥ / rāddhāntastu vidyāsāmarthyavidhūtakalmaṣasya jñānavata uttareṇa pathā gacchato brahmaprāptirna cāprakṣīṇakalmaṣasyottaramārgagamanaṃ saṃbhavati / yathā yavāgūpākātprāgnāgnihotram / yamaniyamādyanuṣṭhānasahitāyā vidyāyā uttareṇa mārgeṇa paryaṅkasthabrahmaprāptyupāyatvaśravaṇāt / aprakṣīṇapāpmanaśca tadanupapatteḥ / vidyaiva tādṛśī kalmaṣaṃ kṣapayati kṣapitakalmaṣaṃ cottaramārgaṃ prāpayatīti kathamardhapathe kalmaṣayaḥ / tasmātpāṭhakramabādhenārthakramo 'nusartavyaḥ / nanu na pāṭhakramamātramatra, taditi sarvanāmaśrutyā saṃnihitaparāmarśādityuktam / tadayuktaṃ, buddhisaṃnidhānamātramatropayujyate nānyat, taccānantarasyeva vidyāprakaraṇādvidyāyā apīti samānā śrutirubhayatrāpīti / arthapāṭhau pariśiṣyete tatra cārtho balīyāniti / naca tāṇḍyādiśrutyavirodhaḥ pūrvapakṣe / aśva iva romāṇi vidhūyeti hi svatantrasya puruṣasya vyāpāraṃ brūte, naca paretasyāsti svātantryam, tasmāttadvirodhaḥ //27// start bsvbh_3,3.16.28 chandata ubhayāvirodhāt | bbs_3,3.28 | kebhyaścitpadebhya idaṃ sūtram / nanu yathā paretasyottareṇa pathā brahmaprāptirbhavatīti vidyāphalamevaṃ tasyaivārdhapathe sukṛtaduṣkṛtahānirapi bhaviṣyatīti śaṅkāpadāni tebhya uttaramidaṃ sūtram / tadvyācaṣṭe- yadi ca dehādapasṛptasyeti / vidyāphalamapi brahmaprāptirnāparetasya bhavitumarhati śaṅkāpadebhyaḥ / yathāhuḥ-nājanitvā tatra gacchantīti / sukṛtaduṣkṛtaprakṣayastu satyapi naraśarīre saṃbhavatīti samarthasya hetoryamaniyamādisahitāyā vidyāyāḥ karyakṣayāyogādyukto jīvata eva sukṛtaduṣkṛtakṣaya iti siddham / chandataḥ svacchandataḥ svecchayeti yāvat / svecchayānuṣṭhānaṃ yamaniyamādisahitāyā vidyāyāḥ / tasya jīvataḥ puruṣasya syānna mṛtasya / tatpūrvakaṃ casukṛtaduṣkṛtahānaṃ syājjīvata eva / samarthasya kṣepāyogāt / evaṃ kāraṇānantaraṃ kāryotpāde sati nimittanaimittakayostadbhāvasyopapattistāṇḍiśāṭhyāyaniśrutyośca saṃgatiritarathā svātantryābhāvenāsaṃgatiruktā syāt / tadanenobhayāvirodho vyākhyātaḥ / ye tu parasya viduṣaḥ sukṛtaduṣkṛte kathaṃ paratra saṃkrāmata iti śaṅkottaratayā sūtraṃ vyācakhyuḥ / chandataḥ saṃkalpata iti śrutismṛtyoravirodhādeva / na tvatrāgamagamyer'the svātantryeṇa yuktirniveśanīyete / teṣāmadhikaraṇaśarīrānupraveśe saṃbhavatyarthāntaropavarṇanamasaṅgatameveti //28// start bsvbh_3,3.17.29.-30 gater arthavattvam ubhayathānyathā hi virodhaḥ | bbs_3,3.29 | yathā hānisaṃnidhāvupāyanamanyatra śrutamiti, yatrāpi kevalā hāniḥ śrūyate tatrāpi upāyanamupasthāpayatyevaṃ tatsannidhāveva devayānaḥ panthāḥ śruta iti yatrāpi sukṛtaduṣkṛtahāniḥ kevalā śrutā tatrāpi devayānaṃ panthānamupasthāpayitumarhati / naca nirañjanaḥ paramaṃ sāmyamupaitītyanena virodhaḥ / devayānena pathā brahmalokaprāptau nirañjanasya paramasāmyopapatteḥ / tasmāddhānimātre devayānaḥ panthāḥ saṃbadhyata iti prāptam / evaṃ prāpta ucyate-vidvān puṇyapāpe vidhūyanirañjanaḥ paramaṃ sāmyamupaitīti hi viduṣo vidhūtapuṇyapāpasya vidyayā kṣemaprāptimāha / bhramanibandhano 'kṣemo yāthātmyajñānalakṣaṇayā vidyayā vinivartanīyaḥ / nāsau deśaviśeṣamapekṣate / nahi jātu rajjau sarpabhramanivṛttaye samutpannaṃ rajjutattvajñānaṃ deśaviśeṣamapekṣate / vidyotpādasyaiva svavirodhyavidyānivṛttirūpatvāt / naca vidyotpādāyā brahmalokaprāptirapekṣaṇīyā / yamaniyamādiviśuddhasattvasyehaiva śravaṇādibhirvidyotpādāt / yadi paramārabdhakāryakarmakṣapaṇāya śarīrapātāvadhyapekṣeti na devayānenāstīhārtha iti śrutidṛṣṭavirodhānnāpekṣitavya iti / asti tu paryaṅkavidyāyāṃ tasyārtha ityuktaṃ dvitīyena sūtreṇeti / ye tu yadi puṇyamapi nivartate kimarthā tarhi gatarityāśaṅkya sūtramavatārayanti / gaterarthavattvamubhayathā duṣkṛtanivṛttyā sukṛtanivṛttyā ca / yadi punaḥ puṇyamanuvarteta brahmalokagatasyāpīha puṇyaphalopabhogāyavṛttiḥ syāt / tathā caitena pratipādyamānāgatyanāvṛttiśrutivirodhaḥ / tasmādduṣkṛtasyeva sukṛtasyāpi prakṣaya iti taiḥ punaranāśaṅkanīyamevāśaṅkitam / vidyākṣiptāyāṃ hi gatau keyamāśaṅkā yadi kṣīṇasukṛtaḥ kimarthamayaṃ yātīti / nahyeṣā sukṛtanibandhanā gatirapi tu vidyānibandhanā / tasmādvṛddhoktamevopavarṇanaṃ sādhviti //29// start bsvbh_3,3.17.31 aniyamaḥ sarvāsām avirodhaḥ śabdānumānābhyām | bbs_3,3.31 | prakaraṇaṃ hi dharmāṇāṃ niyāmakam / yadi tu tannādriyate tato darśapūrṇamāsajyotiṣṭomādidharmāḥ saṃkīryeran / naca teṣāṃ vikṛtiṣu sauryādiṣu dvādaśāhādiṣu codakataḥ prāptiḥ / sarvatraupadeśikatvāt / naca darvihomasyāprakṛtivikārasyādharmakatvam / naca sarvadharmayuktaṃ karma kiñcidapi śakyamanuṣṭhātum / na caivaṃ sati śrutyādayo 'pi viniyojakāsteṣāmapi hi prakaraṇena sāmānyasaṃbandhe sati viniyojakatvāt / yatrāpi vināprakaraṇaṃ śrutyādibhyo viniyogo 'vagamyate tatrāpi tannirvāhāya prakaraṇasyāvaśyaṃ kalpanīyatvāt / tasmātprakaraṇaṃ viniyogāya tanniyamāya cāvaśyābhyupetavyamanyathā śrutyadīnāmaprāmāṇyaprasakteḥ / tasmādyāsvevopāsanāsu devayānaḥ pitṛyāṇo vā panthā āmnātastāsveva na tūpāsanāntareṣu tadanāmnānāt / naca 'ye ceme 'raṇye śraddhātapa ityupāsate'iti sāmānyavacanātsarvavidyāsu tatpathaprāptiḥ / śraddhātapaḥparāyaṇānāmeva tatra tatpathaprāptiḥ śrūyate, na tu vidyāparāyaṇānām / apicaivaṃ satyekasyāṃ vidyāyāṃ mārgopadeśaḥ sarvāsu vidyāsvityekatraiva mārgopadeśaḥ kartavyo na vidyāntare / vidyāntare ca śrūyate / tasmānna sarvopāsanāsu pathiprāptiriti prāptam / evaṃ prāpte ucyate-'ye ceme 'raṇye śraddhātapa ityupāsate'iti na śraddhātapomātrasya pathiprāptimāhāpi tu vidyayā tadārohantītyatra nāvidvāṃsastapasvina iti kevalasya tapasaḥ śraddhāyāśca tatprāptipratiṣedhādvidyāsahite śraddhātapasī tatprāpyupāyatayā vadan vidyāntarīlānāmapi pañcāgnividyāvidbhiḥ samānamārgatāṃ darśayati / tathānyatrāpi pañcāgnividyādhikāre 'bhidhīyate-'ya evametādvidurye cāmī araṇye śraddhāṃ satyamupāsate'iti / satyaśabdasya brahmaṇyevānapekṣapravṛttitvāt / tadeva hi satyamanyasya mithyātvena kathañcidāpekṣikasatyatvāt / pañcāgnividāṃ cetthaṃvittayaivopāttatvāt / vidyāsāhacaryācca vidyāntaraparāyaṇānāmevedamupādānaṃ nyāyyam / mārgadvayabhraṣṭānāṃ cādhogatiśravaṇāt / tatrāpi ca yogyatayā devayānasyaivehādhvano 'bhisaṃbandhaḥ / etaduktaṃ bhavati-bhavetprakaraṇaṃ niyāmakaṃ yadyaniyamapratipādakaṃ vākyaṃ śrautaṃ smārtaṃ vā na syādasti tu tattasya ca prakaraṇādbalīyastvam / tasmādaniyamo vidyāntareṣvapi saguṇeṣu devayānaḥ panthā asakṛnmārgopadeśasya ca prayojanaṃ varṇitaṃ bhāṣyakṛteti //31// start bsvbh_3,3.19.32 yāvadadhikāram avasthitir ādhikārikāṇām | bbs_3,3.32 | saguṇāyāṃ vidyāyāṃ cintāṃ kṛtvā nirguṇāyāṃ cintayati / nirguṇāyāṃ vidyāyāṃ nāpavargaḥ palaṃ bhavitumarhati / śrutismṛtītihāsapurāṇeṣu viduṣāmapyapāntaratamaḥprabhṛtīnāṃ tattaddehaparigrahaparityāgau śrūyete / tadapavargaphalatve nopapadyate / apavṛktasya tadanupapatteḥ / upapattau vā tallakṣaṇāyogāt / apunarāvṛttirhi tallakṣaṇam / tena satyāmapi vidyāyāṃ tadanupapatterna mokṣaḥ / phalaṃ, vidyāyāṃ vibhūtayastu tāstāstasyāḥ phalam / apunarāvṛttiśrutiḥ punastatpraśaṃsārtheti manyate / naca 'tāvadevāsya ciraṃ yāvanna vimokṣye 'tha saṃpatsye'iti śruterviduṣo dehapātāvadhipratīkṣāvadvasiṣṭhādīnāmapi prārabdhakarmaphalopabhogapratīkṣeti sāṃpratam / yena hi karmaṇā vasiṣṭhādīnāmārabdhaṃ śarīraṃ tatpratīkṣā syāt / tathāca na śarīrāntaraṃ te gṛhṇīyuḥ / naca tāvadeva ciramityetadapyārjavena ghaṭate / samarthahetusaṃnidhau kṣepāyogāt / tasmādetadapi vidyāstutyaiva gamayitavyam / tasmānnāpavargo vidyāphalam / tathā cāpavargākṣepeṇa pūrvaḥ pakṣaḥ / atra ca pākṣikaṃ mokṣahetutvamityāpātataḥ, ahetutvaṃ veti tu pūrvapakṣatattvam / rāddhāntastu-vidyākarmasvanuṣṭhānatoṣiteśvaracoditam / adhikāraṃ samāpyaite pratiśanti paraṃ padam // nirguṇāyāṃ vidyāyāmapavargalakṣaṇaṃ śrūyamāṇaṃ na stutimātratayā vyākhyāyamucitam / paurvāparyaparyālocane bhūyasīnāṃ śrutīnāmatraiva tātparyāvadhāraṇāt / naca yatra tātparyaṃ tadanyathayituṃ yuktam / uktaṃ hi 'na vidhau paraḥ śabdārtha'iti / naca viduṣāmapāntaratamaḥprabhṛtīnāṃ tattaddehasaṃtārātsatyāmapi brahmavidyāyāmanirmokṣānna brahmavidyā mokṣasya heturiti sāmpratam / hetorapi sati pratibandhe kāryānupajano na hetubhāvamapakāroti / nahi vṛntaphalasaṃyogapratibaddhaṃ gurutvaṃ na patanamajījanaditi pratibandhāpagame tatkurvanna taddhetuḥ / naca na setupratibandhānāmapāṃ nimnadeśānabhisarpaṇamiti setubhede na nimnamabhisarpanti / tadvadihāpi vidyākarmārādhanāvarjiteśvaravihitādhikārapadapratibaddhā brahmavidyā yadyapi na muktiṃ dattavatī tathāpi tatparisamāptau pratibandhavigame dāsyati / yathā hi prārabdhavipākasya karmaṇaḥ prakṣayaṃ pratīkṣamāṇaścaramadehasamutpannabrahmasākṣātkāro 'pi dhriyate 'tha tatprakṣayānmokṣaṃ prāpnoti / evaṃ prārabdhādhikāralakṣaṇaphalavidyākarmā puruṣo vasiṣṭhādirvidvānapi tatkṣayaṃ pratīkṣamāṇo yugupatkrameṇa vā tattaddehaparigrahaparityāgau kurvanmukto 'pyanābhogātmikayā prakhyayā sāṃsārika ava viharati / tadidamuktam- sakṛtpravṛttameva hi te karmāśayamadhikāraphaladānāyeti / prārabdhavipākāni tu karmāṇi varjayitvā vyapagatānijñānenaivātivāhitāni / na caite jātismarā iti / yo hi paravaśo dehaṃ parityājyate dehāntaraṃ ca nītaḥ pūrvajanmānubhūtasya smarati sa janmavāñjātismaraśca / gṛhādiva gṛhāntare svecchayā kāyāntaraṃ saṃcaramāṇo na jātismara ākhyāyate / vyudya vivādaṃ kṛtvā / vyatirekamāha- yadi hyupayukte sakṛtpravṛtte prārabdhavipāke karmaṇi karmāntaramaprārabdhavipākamiti / syedetat / vidyayāvidyādikleśanivṛttau nāvaśyaṃ niḥśeṣasya karmāśayasya nivṛttinaranādibhavaparamparāhitasyāniyatavipākakālasyāsaṅkhyeyatvātkārmaśayasyetyata āha- na cāvidyādikleśadāhe satīte / nahisamāne vināśahetau kasyacidvināśo nāparasyeti śakyaṃ vaditum / tatkimidānīṃ pravṛttaphalamapi karma vinaśyet / tathāca na viduṣo vasiṣṭhāderdehadhāraṇetyata āha- pravṛttaphalasya tu karmaṇa iti / tasya tāvadeva ciramiti śrutiprāmāṇyādanāgataphalameva karma kṣīyate na pravṛttaphalamityavagamyate / apica nādhikāravatāṃ sarveṣāmṛṣīṇāmātmatattvajñānaṃ tenāvyāpako 'pyayaṃ parvapakṣa ityāha- jñānāntareṣu ceti / tatkinteṣāmanirmokṣa eva, netyāha- te paścādaiśvaryakṣaya iti / nirviṇṇā viraktāḥ / pratisaṃcaraḥ pralayaḥ / apica svargādāvanubhavapathamanārohati śabdaikasamadhigamye vicikitsā syādapi mandadhiyāmāmuṣmikaphalatvaṃ prati / yathā cārthavādaḥ-'ko hi tadveda yadamuṣmiṃlloke 'sti vā na veti' / advaitajñānaphalatve mokṣasyānubhavasiddhe vicikitsāgandho 'pi nāstītyāha- pratyakṣaphalatvācceti / advaitatattvasākṣātkāro hi avidyāsamāropitaṃ prapañcaṃ samūlaghātaṃ nighnanghoraṃ saṃsārāṅgāraparitāpamupaśamayati puruṣasyetyanubhavādapi sphuṭamupapatidraḍhimnaśca śrutirdarśitā / taccānubhavādvāmadevādīnāṃ siddham / nanu tattvamasi vartasa iti vākyaṃ kathamanubhavameva dyotayatītyata āha- nahi tattvamasītyasyeti / vartamānāpadeśasya bhaviṣyadarthatā mṛtaśabdādhyāhāraścāśakya ityarthaḥ //32// start bsvbh_3,3.20.33 akṣaradhiyāṃ tvavarodhaḥ sāmānyatadbhāvābhyāmaupasadavattaduktam | bbs_3,3.33 | akṣagaviṣayāṇāṃ pratiṣedhadhiyāṃ sarvavedavartinīnāmavarodha upasaṃhāraḥ pratiṣedhasāmānyādakṣarasya tadbhāvapratyabhijñānāt / ānandādayaḥ pradhānasyetyatrāyamartho yadyapi bhāvarūpeṣu viśeṣaṇeṣu siddhastantryāyatayā ca niṣedharūpeṣviti siddha eva / tathāpi tasyaivaiṣa prapañco 'vagantavyaḥ / nidarśanam / jāmadagnye 'hīna iti / yadyapi śābare dattottaramatrodāharaṇāntaraṃ tathāpi tulyanyāyatayaidapi śakyamudāhartumityudāharaṇāntaraṃ darśitam / tatra śābaramudāharaṇamastyādhānaṃ yajurvedavihitam-'ya evaṃ vidvānagnimādhatta'iti / tadaṅgatvena yajurveda eva 'ya evaṃ vidvānvāravantīyaṃ gāyati ya evaṃ vidvānyajñāyajñīyaṃ gāyati ya evaṃ vidvānvāmadevyaṃ gāyati'iti vihitam / etāni ca sāmāni sāmavedeṣūtpannāni / tatredaṃ saṃdihyate-kimetāni yatrotpadyante tatratyainevoccaiṣṭvena svareṇādhāne prayoktavyānyatha yatra viniyujyante tatratyenopāṃśutvena svareṇa 'uccaiḥ sāmnopāṃśu yajuṣā iti śruteḥ / kiṃ tāvatprāptam / utpattividhinaivāpekṣitopāyatvātmanā vihitatvādaṅganāṃ tasyaiva prāthamyāttannibandhana evoccaiḥsvare prāpta ucyate- guṇamukhyavyatikrame tadarthatvānmukhyena vedasaṃyogaḥ / ayamarthaḥ-utpattividhirguṇo viniyogavidhistu pradhānaṃ, tadanayorvyātikrame virodhe utpattividhyālocanenoccaiṣṭvaṃ viniyogavidhyālocanena copāṃśutvaṃ so 'yaṃ virodho vyatikramastasminvayatikrame mukhyena pradhānena niyujyamānatvarūpeṇa tasya vāravantīyādervedasaṃyogo grāhyo notpadyamānatvena guṇena / kutaḥ, viniyujyamānatvasya mukhyatvenotpadyamānatvasya guṇatvena tadarthatvādviniyujyamānārthatvādutpadyamānatvasya / etaduktaṃ bhavati-yadyapyutpattividhāvapi cātūrūpyamasti vidhitvasyāviśeṣāt / tanmātranāntarīyakatvācca cātūrūpyasya / tathāpi vākyānāmaidaṃparyaṃ bhidyate / ekasyaiva vidherutpattiviniyogādhikāraprayogarūpeṣu caturṣu madhye kiñcideva rūpaṃ kenacidvākyenollikhyate yadanyato 'prāptam / tatra yadyapi sāmavede sāmāni vihitāni tathāpi tadvākyānāṃ tadutpattimātraparatā viniyogasya yājurvaidikaireva vākyai prāptatvāt / tathācotpattivākyebhyaḥ samīhitārthāpratilambhādviniyogavākyebhyaśca tadavagatestadarthānyevotpattivākyāni bhavantīti tatra yena vākyena viniyujyante tasyaiva svarasya sādhanatvaṃsaṃsparśino grahaṇaṃ na tu rūpamātrasparśina iti / bhāṣyakārīyamapyudāharaṇamevameva yojayitavyam / udrātṛvedotpannānāṃ mantraṇāmudgātrā prayoge prāpte adhvaryupradānake 'pi puroḍāśe viniyuktatvātpradhānānurodhenādhvaryuṇaiva teṣāṃ prayogo nodgātreti dārṣṭāntike yojayati- evamihāpīti //33// start bsvbh_3,3.20.34 iyadāmananāt | bbs_3,3.34 | 'guhāṃ praviṣṭāvātmānau'ityatra siddho 'pyarthaḥ prapañcyate / ekatra bhoktrabhoktrorvedyatā, anyatra bhoktroreveti vedyabhedādvidyābheda iti / naca sṛṣṭirupadadhātītivatpibadapiballakṣaṇāparaṃ pibantāviti netumucitam / sati mukhyārthasaṃbhave tadāśrayaṇāyogāt / naca vākyaśeṣānurodhāttadāśrayaṇam / saṃdehe hi vākyaśeṣānnirṇayo naca mukhyalākṣaṇikagrahaṇaviṣayo viṣayaḥ saṃbhavati, tulyabalatvābhāvāt / prakaraṇasya ca tato balīyasā vākyena bādhanāt / tasmādvedyabhedādvidyābheda iti prāpta ucyate-dvāsuparṇetyatra ṛtaṃ pibantāvityatra ca dvitvasaṃkhyotpattau pratīyate tena samānatautsargikī / pibantāviti dvayoḥ pibantā yā sā bādhanīyā, sā copakramopasaṃhārānurodhena na dvayorapi tu chatrinyāyena lākṣāṇikī vyākhyeyā / yena hyupakramyate yena copasaṃsthiyate tadanurodhena madhyaṃ jñeyam / yathā jāmitvadoṣasaṃkīrtanopakrame tatpratisamādhānopasaṃhāre ca saṃdarbhe madhyapātino viṣṇurūpāṃśu yaṣṭavyo 'jāmitvāyetyādayaḥ pṛthagvidhitvamalabhamānā vidhitvamavivakṣitvārthavādatayā nītāstatkasya hetorekavākyatā hi sādhīyasī vākyabhedāditi / tathehāpi tadanurodhena pibadapibatsamūhaparaṃ lakṣaṇīyaṃ pibantāvityanena / tathāca vedyābhedādvidyābheda iti / apica triṣvapyeteṣu vedānteṣu prakaraṇatraye 'pi paurvāparyaparyālocanayā paramātmavidyaivāvagamyate / yadyevaṃ kathaṃ tarhi jīvopādānamastvityata āha- tādātmyavivakṣayeti / nāsyāṃ jīvaḥ pratipādyate kintu paramātmano 'bhedaṃ jīvasya darśayitumasāvanūdyate / paramātmavidyāyāścābhedaviṣayatvānna bhedābhedavicārāvatāraḥ / tasmādaikavidyamatra siddham //34// start bsvbh_3,3.22.35 antarā bhūtagrāmavatsvātmanaḥ | bbs_3,3.35 | kauṣītakeyakaholacākrāyaṇoṣastapraśnopakramayorvidyornairantaryeṇāmnātayoḥ kimasti bhedo na veti viśaye bheda eveti bhrūmaḥ / kutaḥ-yadyapyubhayatra praśnottarayorabhedaḥ pratīyate, tathāpi tatsyaivaikasya punaḥ śruteraviśeṣādānarthakyaprasaṅgādyajatyabhyāsavadbhedaḥ prāptaḥ / na caikasyaiva tāṇḍināṃ navakṛtva upadeśe 'pi yathā bhedo na bhavati 'sa ātmā tattvamasi śvetaketo'ityatra tathehāpyabheda iti yuktam / bhūya eva mā bhagavān vijñāpayatu, iti hi tatra śrūyate tenābhedo yujyate / na ceha tathāsti / tena yadyapīha vedyābhedo 'vagamyate tathāpyekatra tasyaivāśanāyādimātrātyayopādherupāsanādekatra ca kāryakaraṇavirahopādherupāsanādvidyābheda eveti prāpte pratyucyate / naitadupāsanāvidhānaparamapi tu vastusvarūpapratipādanaparaṃ praśnaprativacanālocanenopalabhyate / kimato yadyevam / etadato bhavati-vidheraprāptaprāpaṇārthatvātprāptāvanupapattiḥ / vastusvarūpaṃ tu punaḥpunarucyamānamapi na doṣamāvahati śatakṛtvo 'pi hi pathyaṃ vadantyāptāḥ / viśeṣatastu vedaḥ pitṛbhyāmapyabhyarhitaḥ / naca sarvathā paunaruktyam / ekatrāśanāyādyatyayādanyatra ca kāryakāraṇapravilayāt / tasmādekā vidyā pratyabhijñānāt / ubhābhyāmapi vidyābhyāṃ bhinna ātmā pratipādyate iti yo manyate pūrvapakṣaikadeśī taṃ prati sarvāntaratvavirodho darśitaḥ //35// start bsvbh_3,3.22.36 anyathā bhedānupapattir iti cen nopadeśāntaravat | bbs_3,3.36 | asya tu pūrvapakṣatattvābhiprāyo darśitaḥ / sugamamanyat //36// start bsvbh_3,3.23.37 vyatihāro viśiṃṣanti hītaravat | bbs_3,3.37 | utkṛṣṭasya nikṛṣṭarūpāpatternobhayatrobhayarūpānucintanam / api tu nikṛṣṭe jīva utkṛṣṭarūpābhedacintanam / evaṃ hi nikṛṣṭa utkṛṣṭo bhavatīti prāptam / evaṃ prāpta ucyate-itaretarānuvādenetaretararūpavidhānādubhayatrābhayacintanaṃ vidhīyate / itarathā tu yo 'haṃ so 'sāvityetāvadevocyeta / jīvātmānamanūdyeśvaratvamasya vidhīyeta / na tvīśvarasya jīvātmatvaṃ yo 'sau so 'hamiti / yathā tattvamasītyatra / tasmādubhayarūpamubhayatrādhyānāyopadiśyate / nanvevamutkṛṣṭasya nikṛṣṭatvaprasaṅga ityuktaṃ tatkimidānīṃ saguṇe brahmaṇyupāsyamāne 'sya vastuto nirguṇasya nikṛṣṭatā bhavati / kasmaicitphalāya tathā dhyānamātraṃ vidhīyate na tvasya nikṛṣṭatāmāpādayatīti cedihāpi vyatihārānucintanamātramupadiśyate phalāya na tu nikṛṣṭatā bhavatyutkṛṣṭasya / anvācayaśiṣṭaṃ tu tādātmyadārḍhyaṃ bhavannopekṣāmahe / satyakāmādiguṇopadeśaiva tadguṇeśvarasiddhiriti siddhamubhayatrobhayātmatvādhyānamiti //37// start bsvbh_3,3.24.38 saiva hi satyādayaḥ | bbs_3,3.38 | tadvai tadetadeva tadāsa satyameva sa yo haitanmahadyakṣaṃ prathamajaṃ vedaṃ satyaṃ brahmeti jayatīmāṃllokāñjita ityasāvasadya evametanmahadyakṣaṃ prathamajaṃ veda satyaṃ brahmeti satyaṃ hyeva brahma / pūrvoktasya hṛdayākhyasya brahmaṇaḥ satyamityupāsanamanena saṃdarbheṇa vidhīyate / taditi hṛdayākhyaṃ brahmaikena tadā parāmṛśati / etadeveti vakṣyamāṇaṃ prakārāntaramasya parāmṛśati / tattādāgre āsa babhūva / kiṃ tadityata āha-satyameva / sacca mūrtaṃ tyaccāmūrtaṃ ca sattyam / tadupāsakasya phalamāha-sa yo haitamiti / yaḥ prathamajaṃ yakṣaṃ pūjyaṃ veda / kathaṃ vedetyata āha-satyaṃ brahmetīti / sa jayatīmān lokān / kiñca jito vaśīkṛta inuśabda itthaṃśabdasyārthe vartate / vijetavyatvena buddhisaṃnihitaṃ śatruṃ parāmṛśati-asāviti / asadbhavennaśyet / uktamarthaṃ nigamayati-ya evametaditi / evaṃ vidvānkasmājjayatītyata āha-satyameva yasmādbrahmeti / atastadupāsanāt phalotpādo 'pi satya ityarthaḥ / tadyattatsatyaṃ kimasau / atrāpi tatpadābhyāṃ rūpaprakārau parāmṛṣṭau / kasmiṃnnālambane tadupāsanīyamityata uttaram-sa ādityo ya eṣa ityādinā tasyopaniṣadaharahamiti / hanti pāpmānaṃ jahāti ca ya evaṃ vedetyantena / upaniṣat rahasyaṃ nāma / tasya nirvacanaṃ-hanti pāpmānaṃ jahāti ceti / hanterjahātervā rūpametat / tathāca nirvacanaṃ kurvanphalaṃ pāpahānimāheti / tamimaṃ viṣayamāha bhāṣyakāraḥ- yo vai haitamiti / sanāmākṣaropāsanāmiti / tathāca śrutiḥ-'tadetadakṣaraṃ satyamiti sa ityekamakṣaraṃ tītyekamakṣaraṃ yamityekamakṣaraṃ prathamottame akṣare satyaṃ madhyato 'nṛtaṃ tadetadanṛmubhayataḥ satyena parigṛhītaṃ satyabhūyameva bhavati naivaṃvidvāṃsamanṛtaṃ hinasti'iti / tītīkārānubandha uccāraṇārthaḥ / niranubandhastakāro draṣṭavyaḥ / atra hi prathamottame akṣare satyaṃ mṛtyurūpābhāvāt / madhyato madhye 'nṛtamanṛtaṃ hi mṛtyuḥ / mṛtyvanṛtayostakārasāmyāt / tadetadanṛtaṃ mṛtyurūpamubhayataḥ satyena parigṛhītam / antarbhāvitaṃ satyarūpābhyām / ato 'kiñcitkaraṃ tatsatyabhūyameva satyabāhulyameva bhavati / śeṣamatirohitārtham / seyaṃ satyavidyāyāḥ sanāmākṣaropāsanatā / yadyapi tadyatsatyamiti prakṛtānukarṣeṇābhedaḥ pratīyate tathāpi phalabhedena bhedaḥ sādhyabhedeneva nityakāmyaviṣayordarśapūrṇamāsābhyāṃ svargakāmo yajeta yāvajjīvaṃ darśapūrṇamāsābhyāṃ yajeteti śāstrayoḥ satyapyanubandhābhede bheda iti prāpte pratyucyate-ekaiveyaṃ vidyā tatsatyamiti prakṛtaparāmarśādabhedena pratyabhijñānāt / naca phalabhedaḥ / tasyopaniṣadaharahamiti tasyaiva yadaṅgāntaraṃ rahasyanāmnopāsanaṃ tatpraśaṃsārthor'thavādo 'yaṃ na phalavidhiḥ / yadi punarvidyāvidhāvadhikāraśravaṇābhāvāttatkalpanāyāmārthavādikaṃ phalaṃ kalpyeta tato jāteṣṭāvivāgṛhyamāṇaviśeṣatayā saṃvalitādhikārakalpanā tataśca samastārthavādikaphalayuktamekamevopāsanamiti siddham / parakīyaṃ vyākhyānamupanyasyati- kecitpunariti / vājasaneyakamapyakṣyādityaviṣayaṃ chāndogyamapītyupāsyābhedādabhedaḥ / tataśca vājasaneyoktānāṃ satyādīnāmupasaṃhāra ityatrārthe saiva hi satyādaya iti sūtraṃ vyākhyātaṃ tadetaddūṣayati- tanna sādhviti / jyotiṣṭomakarmasaṃbandhanīyamudgīthavyapāśrayeti / anubandhābhede 'pi sādhyabhedādbheda iti vidyābhedādanupasaṃhāra iti //38// start bsvbh_3,3.25.39 kāmādītaratra tatra cāyatanādibhyaḥ | bbs_3,3.39 | chāndogyavājasaneyavidyayoryadyapi saguṇanirguṇatvena bhedaḥ / tathāhi chāndogye-'atha ya ihātmānamanuvidya vrajanti etāṃśca satyānkāmān'ityātmavatkāmānāmapi vedyatvaṃ śrūyate / vājasaneye tu nirguṇameva paraṃ brahmopadiśyate 'vimokṣāya brūhi'iti tathāpi tayoḥ parasparaguṇopasaṃhāraḥ / nirguṇāyāṃ tāvadvidyāyāṃ brahmastutyarthameva saguṇavidyāsaṃbandhiguṇopasaṃhāraḥ saṃbhavī / saguṇāyāṃ ca yadyapyādhyānāya na vaśitvādiguṇopasaṃhārasaṃbhavaḥ / nahi nirguṇāyāṃ vidyāyāmādhyātavyatvenaite coditā yenātrādhyeyatvena saṃbadhyerannapi tu satyakāmādiguṇanāntarīyakatvenaiteṣāṃ prāptirityupasaṃhāra ucyate / evaṃ vyavasthita eṣa saṃkṣepo 'dhikaraṇārthasya-sāmyabāhulye 'pyekatrākāśādhāratvasyāparatra cākāśatādātmyasya śravaṇādbhede vidyayorna parasparaguṇopasaṃhāra iti pūrvapakṣaḥ / rāddhāntastu sarvasāmyamevobhayatrāpyātmopadeśādākāśaśabdenaikatrātmokto 'nyatra ca daharākāśādhāraḥ sa evokta iti sarvasāmyādbrahmaṇyubhayatrāpi sarvaguṇopasaṃhāraḥ / saguṇanirguṇatvena tu vidyābhede 'pi guṇopasaṃhāravyavasthā darśitā / tasmātsarvamavadātam //39// start bsvbh_3,3.26.40 ādarādalopaḥ | bbs_3,3.40 | asti vaiśvānaravidyāyāṃ tadupāsakasyātithibhyaḥ pūrvabhojanam / tena yadyapīyamupāsanāgocarā na cintā sākṣāttathāpi tatsaṃbaddhaprathamabhojanasaṃbandhādasti saṃgatiḥ / vicāragocaraṃ darśayati- chāndogye vaiśvānaravidyāṃ prakṛtyeti / vicāraprayojakaṃ saṃdehamāha-- kiṃ bhojanalopa iti / atra pūrvapakṣābhāvena saṃśayamākṣipati- tadyadbhaktamiti bhaktāgamanasaṃyogaśravaṇāditi / uktaṃ khalvetatprathama eva tantre 'padakarmāprayojakaṃ nayanasya parārthatvāt'ityanena / yathā somakrayārthānīyamānaikahāyanīsaptamapadapāṃśugrahaṇamaprayojakaṃ na punarekahāyanyā nayanaṃ prayojayati / tatkasya hetoḥ / somakrayeṇa tannayanasya prayuktatvāttadupajīvitvātsaptamapadapāṃśugrahaṇasyeti / tathehāpi bhojanārthabhaktāgamanasaṃyogātprāṇāhuterbhojanābhāve bhaktaṃ pratyaprayojakatvamiti nāsti pūrvapakṣa ityapūrvapakṣamidamadhikaraṇamityarthaḥ / pūrvapakṣamākṣipya samādhatte- evaṃ prāpte, na lupyeteti tāvadāha / tāvacchabdaḥ siddhāntaśaṅkānirākaraṇārthaḥ / pṛcchati- kasmāt / uttaram-ādarāt / tadeva sphorayati- tathāhīti / jābālā hi śrāvayanti-'pūrvo 'tithibhyo 'śnīyāt'iti / aśnīyāditi ca prāṇāgnihotrapradhānaṃ vacaḥ / 'yathā hi śrudhitā bālā mātaraṃ paryupāsate / evaṃ sarvāṇi bhūtānyagnihotramupāsate'iti vacanādagnihotrasyātithīnbhūtāni pratyupajīvyatvena śravaṇāttadekavākyatayehāpi pūrvo 'tithibhyo 'śnīyāditi prāṇāhutipradhānaṃ lakṣyate / tadevaṃ sati 'yathāha vai svayamahutvāgnihotraṃ parasya juhuyādityevaṃ tat'ityatithibhojanasya prāthamyaṃ ninditvāsvāmibhojanaṃ svāminaḥ prāṇāgnihotraṃ prathamaṃ prāpayantī prāṇāgnihotrādaraṃ karoti / nanvāthriyatāmeṣā śrutiḥ prāṇahutiṃ kintu svāmibhojanapakṣa eva nābhojane 'pītyata āha- yā hi na prāthamyalopaṃ sahate natarāṃ sā prāthamyavato 'gnihotrasya lopaṃ saheteti manyate / īdṛśaḥ khalvayamādaraḥ prāṇāgnihotrasya yadatithitibhojanottarakālavihitaṃ svāmibhojanaṃ samayādapakṛṣyātithibhojanasya purastādvihitam / tadyadāgnihotrasya dharmiṇaḥ prāthamyadharmalopamapi na sahate śrutistadāsyāḥ kaiva kathā dharmilopaṃ sahata ityarthaḥ / pūrvapakṣākṣepamanubhāṣya dūṣayati- nanu bhojanārthā iti / yathā hi kauṇḍapāyināmayanagate agnihotre prakaraṇāntarānnaiyamikāgnihotrādbhinne dravyadevatārūpadharmāntararahitatayā tadākāṅkṣe sādhyasādṛśyena naiyamikāgnihotrasamānanāmatayā taddharmātideśena rūpadharmāntaraprāptirevaṃ prāṇāgnihotre 'pi naiyamikāgnihotragatapayaḥprabhṛtiprāptau bhojanāgatabhaktadravyatā vidhīyate / na caitāvatā bhojanasya prayojakatvam / uktametadyathā bhojanakālātikramātprāṇāgnihotrasya na bhojanaprayuktatvamiti / na caikadeśadravyatayottarārdhātsviṣṭakṛte samavadyatītivadaprayojakatvamekadeśadravyasādhanasyāpi prayojakatvāt / yathā jāghanyā patnīḥ saṃyājayantīti patnīsaṃyājānāṃ jāghanyekadeśadravyajuṣāṃ jāghanīprayojakatvam / sa hi nāmāprayojako bhavati yasya prayojakagrahaṇamantareṇārtho na jñāyate / yathā na prayojakapuroḍāśagrahaṇamantareṇottarārdhaṃ jñātuṃ śakyam / śakyaṃ tu jāghanīvadbhaktaṃ jñātum / tasmādyathā jāghanyantareṇāpi paśūpādānaṃ paraprayuktaśūpajīvanaṃ vā khaṇḍaśo māṃsavikrayiṇo muṇḍādivadākṛtirūpādīyate / evaṃ bhaktamapi śakyamupādātum / tasmānna bhojanasya lope prāṇāgnihotralopa iti manyate pūrvapakṣī / adbhiriti tu pratinidhyupādānamāvaśyakatvāsūcanārthaṃ bhāṣyakārasya //40// start bsvbh_3,3.26.41 upasthite 'tastadvacanāt | bbs_3,3.41 | taddhomīyamiti hi vacana kimapi saṃnihitadravyaṃ home viniyuṅkte tadaḥ sarvanāmnaḥ saṃnihitāvagamamantareṇābhidhānāparyavasānāttadanena svābhidhānaparyavasānāya tadyadbhaktaṃ prathamamāgacchediti saṃnihitamapekṣya nirvartitavyam / tacca saṃnihitaṃ bhaktaṃ bhojanārthamityuttarārdhātsviṣṭakṛte samavadyatītivanna bhaktaṃ vāpo vā dravyāntaraṃ vā prayoktumarhati / jāghanyāstvavayavabhedasya nāgnīṣomīyapaśvadhīnaṃ nirūpaṇaṃ svatantrasyāpi tasya sūnāsthasya darśanāttasmādastyetasya jāghanīto viśeṣaḥ / yaccoktaṃ codakaprāptadravyabādhayā bhaktadravyavidhānamiti / tadayuktam / vidhyuddeśagatasyāgnihotranāmnastathābhāvādārthavādikasya tu siddhaṃ kiñcitsādṛśyamupādāya stāvakatvenopapatterna tadbhāvaṃ vidhātumarhatītyāha- na cātra prākṛtāgnihotradharmaprāptiriti / api cāgnihotrasya codakato dharmaprāptāvabhyupagamyamānāyāṃ bahutaraṃ prāptaṃ bādhyate / naca saṃbhave bādhanicayo nyāyyaḥ / kṛṣṇalacarau khalvagatyā prāptabādho 'bhyupeyata ityāha-taddharmaprāptau cābhyupagamyamānāyāmiti / codakābhāvamupodbalayati- ata eva cehāpīti / yata evoktena krameṇātideśābhāvo 'ta eva sāṃpādikatvamagnihotrāṅgānām / tatprāptau tu sāṃpādikatvaṃ nopapadyeta / kāminyāṃ kila kucavadanādyasatā cakravākanalinādirūpeṇa saṃpādyate / na tu nadyāṃ cakravākādaya eva cakravākādinā saṃpādyante / ato 'pyavagacchāmo na codakaprāptiriti / yattvādaradarśanamiti tadbhojanapakṣe prāthamyavidhānārtham / yasminpakṣe dharmānavalopastasmindharmiṇo 'pi na tvetāvatā dharminityatā sidhyatīti bhāvaḥ / nanvatithibhojanottarakālatā svāmibhojanasya vihiteti kathamasau bādhyata ityata āha- nāsti vacanasyātibhāraḥ / sāmānyaśāstrabādhāyāṃ viśeṣaśāstrasyātibhāro nāstītyarthaḥ //41// start bsvbh_3,3.27.42 tannirdhāraṇāniyamas taddṛṣṭeḥ pṛthagdhyapratibandhaḥ phalam | bbs_3,3.42 | yathaiva 'yasya parṇamayī juhūrbhavati na sa pāpaṃ ślokaṃ śṛṇoti'ityetadanārabhyādhītamavyabhicāritakratusaṃbandhaṃ juhūdvārā kratuprayogavacanagṛhītaṃ kratvarthaṃ satphalānapekṣaṃ siddhavartamānāpradeśapratītaṃ na rātrisatravatphalatayā svīkarotīti / evamavyabhicāritakarmasaṃbandhodgīthagatamupāsanaṃ karmaprayogavacanagṛhītaṃ na siddhavartamānāpadeśāvagatasamastakāmavāpakatvalakṣaṇaphalakalpanāyālam / parārthatvāt / tathāca pāramarṣaṃ sūtram-'dravyasaṃskārakarmasu parārthatvātphalaśrutirarthavādaḥ syāt'iti / evañca sati kratau parṇatāniyamavadupāsanāniyama iti prāpte ucyate-yuktaṃ parṇatāyāṃ phalaśruterarthavādamātratvam / nahi parṇatānāśrayā yāgādivatphalasaṃbandhamanubhavitumarhati / avyāpārarūpatvāt / vyāpārasyaiva ca phalavattvāt / yathāhuḥ-'utpattimataḥphaladarśanāt'iti / nāpi khādiratāyāmiva prakṛtakratusaṃbaddho yūpa āśrayastadāśrayaḥ prakṛto 'sti anārabhyādhītatvātparṇatāyāḥ / tasmādvākyenaiva juhūsaṃbandhadvāreṇa parṇatāyāḥ kraturāśrayo jñāpanīyaḥ / na cātatparaṃ vākyaṃ jñāpayitumarhatīti tatra vākyatātparyamavaśyāśrayaṇīyam / tathāca tatparaṃ sanna parṇatāyāḥ phalasaṃbandhamapi gamayitumarhati / vākyabhedaprasaṅgāt / upāsanānāṃ tu vyāpārātmatvena svata eva phalasaṃbandhopapatteḥ udgīthādyāśrayaṇaṃ phale vidhānaṃ na virudhyate viśiṣṭavidhānāt / phalāya khalūdgīthasādhanakamupāsanaṃ vidhīyamānaṃ na vākyabhedamāvahati / nanu karmāṅgodgīthasaṃskāra upāsanaṃ prokṣaṇādivadvitīyāśruterudgīthamiti / tathā cāñjanādiṣviva saṃskāreṣu phalaśruterarthavādatvam / maivam / nahyatrodgīthasyopāsanaṃ kintu tadavayavasyoṅkārasyetyuktamadhastāt / na coṅkāraḥ karmāṅgamapi tu karmāṅgodgīthāvayavaḥ / na cānupayogamīpsitam / tasmātsaktūn juhotītivadviniyogabhaṅgenoṅkārasādhānādupāsanātphalamiti saṃbandhaḥ / tasmādyathā kratvāśrayāṇyapi godohanādīni phalasaṃyogādanityāni evamudgīthādyupāsanānīti draṣṭavyam / śeṣamuktaṃ bhāṣye / na cedaṃ phalaśravaṇamarthavādamātramiti / arthavādamātratve 'tyantaparokṣā vṛttiryathā na tathā phalaparatve / na tu vartamānāpadeśātsākṣātphalapratītiḥ / ata eva prayājādiṣu nārthavādādvartamānāpadeśātphalakalpanā / phalaparatve tvasya na śakyaṃ prayājādīnāṃ pārārthyenāphalatvaṃ vaktumiti //42// start bsvbh_3,3.28.43 pradānavad eva tad uktam | bbs_3,3.43 | tattacchrutyarthālocanayā vāyuprāṇayoḥ svarūpābhede siddhe tadadhīnanirūpaṇatayā tadviṣayopāsanāpyabhinnā na cādhyātmādhidaivaguṇabhedādbhedaḥ / nahi guṇabhede guṇavato bhedaḥ / nahyagnihotraṃ juhotītyutpannasyāgnihotrasya taṇḍulādiguṇabhedādbhedo bhavati / utpadyamānakarmasaṃyukto hi guṇabhedaḥ karmaṇo bhedakaḥ / yathāmikṣāvājinasaṃyuktayoḥ karmaṇoḥ / notpannakarmasaṃyuktaḥ / adhyātmādhidaivopadeśeṣu cotpannopāsanāsaṃyogaḥ / tathopakramopasaṃhārālocanayā vidyaikatvaviniścayādekaiva sakṛtpravṛttiriti pūrvapakṣaḥ / rāddhāntastu-satyaṃ vidyaikatvaṃ tathāpi guṇabhedātpravṛttibhedaḥ / sāyaṃprātaḥkālaguṇabhedādyathaikasminnapyagnihotre pravṛttibhedaḥ evamihāpyadhyātmādhidaivaguṇabhedādupāsanasyaikasyāpi pravṛttibheda iti siddham / ādhyānārtho hyayamadhyātmādhidaivavibhāgopadeśa iti / agnihotrasyevādhyānasya kṛte tadhitaṇḍulādivadayaṃ pṛthagupadeśaḥ / etena vratopadeśa iti / etena tattvābhedena / evakāraśca vāgādivratanirākaraṇārthaḥ / nanvetasyai devatāyai iti devatāmātraṃ śrūyate na tu vāyustatkathaṃ vāyuprāptimāhetyata āha- devatetyatra vāyuriti / vāyuḥ khalvagnyādīnsaṃvṛṇuta ityagnyādīnapekṣyānavacchinno 'gnyādayastutenaivāvacchinnā iti saṃvarṇaguṇatayā vāyuranavacchinnā devatā / sarveṣāmabhigamayanniti / militānāṃ śravaṇāviśeṣādindrasya devatāyā abhedātrayāṇāmapi puroḍāśānāṃ sahapradānāśaṅkāyāmutpattivākya eva rājādhirājasvarājaguṇabhedādyājyānuvākyāvyatyāsavidhānācca yathānyāsameva devatāpṛthaktvātpradānapṛthaktvaṃ bhavati / sahapradāne hi vyatyāsavidhānamanupapannam / kramavati pradāne vyatyāsavidhirarthavān / tathāvidhasyaiva kramasya vivakṣitatvāt / sugamamanyat //43// start bsvbh_3,3.29.44 liṅgabhūyastvāt tad dhi balīyas tad api | bbs_3,3.44 | iha siddhāntenopakramya pūrvapakṣayitvā siddhāntayati / tatra yadyapi bhūyāṃsi santi liṅgāni manaścidādīnāṃ svātantryasūcakāni tathāpi na tāni svātantryeṇa svātantryaṃ prati prāpakāṇi / pramāṇaprāpitaṃ tu svātantryamupodbalayanti / na cātrāsti svātantryaprāpakaṃ pramāṇam / na cedaṃ sāmarthyalakṣaṇaṃ liṅgaṃ yenāsya svātantryeṇa prāpakaṃ bhavet / taddhi sāmarthyamābhidhānasya vārthasya vā syāt / tathā pūṣādyanumantraṇamantrasya pūṣānumantraṇe, yathā vā 'paśunā yajeta'ityekatvasaṃkhyāyā arthasya saṃkhyeyāvacchetasāmarthyam / na cedamanyasyārthadarśanalakṣaṇaṃ liṅgaṃ tathā / stutyarthatvenāsya vidhyuddeśenaikavākyatayā vidhiparatvāt / tasmādasati sāmarthyalakṣaṇe viroddhari prakaraṇapratyūhaṃ manaścidādīnāṃ kriyāśeṣatāmavagamayati / naca te haite vidyācita evetyavadhāraṇaśrutiḥ kriyānupraveśaṃ vārayati / yena śrutivirodhe sati na prakaraṇaṃ bhavet, bāhyasādhanatāpākaraṇārthatvādavadhāraṇasya / naca vidyayā haivaita evaṃvidaścitā bhavantīti puruṣasaṃbandhamāpādayadvākyaṃ prakaraṇamapabādhitumarhati / anyārthadarśanaṃ khalvetadapi / naca tatsvātantryeṇa prāpakamityuktam / tasmāttadapi na prakaraṇavirodhāyālamiti sāṃpādikā apyete agnayaḥ prakaraṇātkriyānupraveśina eva mānasavat / dvādaśāhe tu śrūyate-'anayā tvā pātreṇa samudraṃ rasayā prājāpatyaṃ manograhaṃ gṛhṇāmi'iti / tatra saṃśayaḥ-kiṃ mānasaṃ dvādaśāhā daharantaramuta tanmadhyapātino daśamasyāhnāṅgamiti / tatra vāgvai dvādaśāho mano mānasamiti mānasasya dvādaśāhādbhedena vyapadeśādvāṅmanasabhedavadbhedaḥ / nirdhūtāni dvādaśāhasya gatarasāni chandāṃsi tāni mānasenaivāpyāyantīti ca dvādaśāhasya mānasena stūyamānatvādbhede ca sati stutistutyabhāvasyopapatterdvādaśāhādaharantaraṃ na tadaṅgaṃ, patnīsaṃyājāntatvāccāhnāṃ patnīḥ saṃyājya mānasāya prasarpantīti ca mānasasya patnīsaṃyājasya parastācchruteḥ / trayodaśāhe 'pyavayujya dvādaśasaṃkhyāsamavāyātkathañcijjaghanyayāpi vṛttyā dvādaśāhasaṃjñāvirodhābhāvāditi prāpte 'bhidhīyate-pramāṇāntareṇa hi trayodaśatve 'hnāṃ siddhe dvādaśāha iti jaghanyayā vṛttyonnīyeta / na tvasti tādṛśaṃ pramāṇāntaram / naca vyapadeśabhedo 'harantaratvaṃ kalpayitumarhati / aṅgāṅgibhedenāpi tadupapatteḥ / ata eva ca stutyastāvakabhāvasyāpyupapattiḥ / devadattasyeva dīrghaiḥ keśaiḥ / patnīsaṃyājāntatā tu yadyapyautsargikī tathāpi daśamasyāhno viśeṣavacanānmānasāni grahaṇāsādanahavanādīni patnīsaṃyājātparāñci bhaviṣyanti / kimiva hi na kuryādvacanamiti / eṣa vai daśamasyāhno visargo yanmānasamiti vacanāddaśamāharaṅgatā gamyate / visarge 'nto 'ntavato dharmo na svatantra iti daśame 'hani mānasāya pramarpantīti daśamasyāhna ādhāratvanirdeśācca tadaṅgaṃ mānasaṃ nāharantaramiti siddham / tadiha dvādaśāhasaṃbandhino daśamasyāhno 'ṅgaṃ mānasamitiṃ dharmamīmāṃsāsūtrakṛtoktam / daśarātragasyāpi daśamasyāhno 'ṅgamiti bhagavanbhāṣyakāraḥ / śrutyantarabalenāha- yathā daśarātrasya daśame 'hanyavivākya iti / avivākya iti daśamasyāhno nāma //44// start bsvbh_3,3.29.45 pūrvavikalpaḥ prakaraṇātsyāt kriyāmānasavat | bbs_3,3.45 | // 45 // start bsvbh_3,3.29.46 atideśāc ca | bbs_3,3.46 | nahi sāṃpādikānāmagnīnāmiṣṭakāsu citenāgninā kiñcidasti sādṛśyamanyatra kriyānupraveśāt / tasmādapi na svatantra iti prāpte 'bhidhīyate //46// start bsvbh_3,3.29.47 vidyaiva tu nirdhāraṇāt | bbs_3,3.47 | mā bhūdanyeṣāṃ śrutavidhyuddeśānāmanyārthadarśanānāmaprāptaprāpakatvameteṣu tvaśrutavidhyuddeśeṣu 'vacanāni tvapūrvatvāt'iti nyāyādvidhirunnetavyaḥ / tathā caitebhyo yādṛśor'thaḥ pratīyate tadanurūpa eva sa bhavati / pratīyate caitebhyo manaścidādīnāṃ sāntatyaṃ cāvadhāraṇaṃ ca phalabhedasamanvayaśca puruṣasaṃbandhaśca / na cāsya godohanādivatkratvarthāśritatvaṃ yena puruṣārthasya karmapāratantryaṃ bhavet / naca vidyācita evetyavadhāraṇaṃ bāhyasādhanāpākaraṇārtham / svabhāvata eva vidyāyā bāhyānupekṣatvasiddheḥ / tasmātpariśeṣānmānasagrahavatkriyānupraveśaśaṅkāpākaraṇārthamavadhāraṇam / na caivamarthatve saṃbhavati / dyotakatvamātreṇa nipātaśrutiḥ pīḍanīyā / tasmācchrutiliṅgavākyāni prakaraṇamapodya svātantryaṃ manaścidādīnāmavagamayantīti siddham / anubandhātideśaśrutyādibhya evameva vijñeyam / te ca bhāṣya eva sphuṭāḥ / yaduktaṃ pūrvapakṣiṇā kratvaṅgatve pūrveṇeṣṭakācitena manaścidādīnāṃ vikalpa iti / tadutalyakāryatvena dūṣayati-naca satyeva kriyāsaṃbandha iti / apica pūrvāparayorbhāgayorvidyāprādhānyadarśanāttanmadhyapātino 'pi tatsāmānyādvidyāpradhānatvameva lakṣyate na karmāṅgatvamityāha sūtreṇa- pareṇa ca śabdasya tādvidhyaṃ bhūyastvāttvanubandhaḥ / sphuṭamasya bhāṣyam / asti rājasūyaḥ 'rājā svārājyakāmo rājasūyena yajeta'iti / taṃ prakṛtyāmananti aveṣṭiṃ nāmeṣṭim / āgneyo 'ṣṭākapālo hiraṇyaṃ dakṣiṇetyevamādi tāṃ prakṛtyādhīyate / yadi brāhmaṇo yajeta bārhaspatyaṃ madhye nidhāyāhutiṃ hutvābhidhārayedyadi vaiśyo vaiśvadevaṃ yadi rājanya aindramiti / tatra saṃdihyate- kiṃ brāhmaṇādīnāṃ prāptānāṃ nimittārthena śravaṇamuta brāhmaṇādīnāmayaṃ yāgo vidhīyata iti / tatra yadi prajāpālanakaṇṭakoddharaṇādi karma rājyaṃ tasya kartā rājeti rājaśabdasyārthastato rājā rājasūyena yajeteti rājyasya kartū rājasūye 'dhikāraḥ / tasmātsaṃbhavantyaviśiṣeṇa brāhmaṇakṣatriyavaiśyā rājyasya kartāra iti siddhaṃ sarvaṃ evaite rājasūye prāptā iti 'yadi brāhmaṇo yajeta'ityevamādayo nimittārthāḥ śrutayaḥ / atha tu rājñaḥ karma rājyamiti rājakartṛyogāttatkarma rājyaṃ tataḥ ko rājetyapekṣāyāmāryeṣu tatprasiddherabhāvātpikanematāmarasādiśabdārthāvadhāraṇāya mlecchaprasiddhirivāndhrāṇāṃ kṣatriyajātau rājaśabdaprasiddhistadavadhāraṇakāraṇamiti kṣatriya eva rājeti na brāhmaṇavaiśyayoḥ prāptiriti rājasūyaprakaraṇaṃ bhittvā brāhmaṇādikartṛkāṇi pṛthageva karmāṇi prāpyanta iti na naimittikāni / tatra kiṃ tāvatprāptaṃ, naimittikānīti / rājyasya kartā rājetyāryāṇāmāndhrāṇāṃ cāvivādaḥ / tathāhi-brāhmaṇādiṣu prajāpālanakartṛṣu kanakadaṇḍātapatraśvetacāmarādilāñchaneṣu rājapadamāndhrāścāryāścāvivādaṃ prayuñjānā dṛśyante / tenāvipratipattervipratipattāvapyāryāndhraprayogayoryavavarāhavadāyarprasiddherāndhraprasiddhito balīyasītvāt / balavadāryaprasiddhivirodhe tvatanmūlāyāḥ pāṇinīyaprasiddheḥ 'virodhe tvanapekṣaṃ syāt'iti nyāyena bādhanāttadanuguṇatayā vā kathañcinnakhanakulādivadanvākhyānāmātraparatayā nīyamānatvādrajyasya kartā rājeti siddhe nimittārthāḥ śrutayaḥ / tathāca yadiśabdo 'pyāñjasaḥ syāditi prāptam / evaṃ prāpta ucyate-'rūpato na viśeṣo 'sti hyāryamlecchaprayogayoḥ / vaidikādvākyaśeṣāttu viśeṣastatra darśitaḥ' // tadiha rājaśabdasya karmayogādvā kartari prayogaḥ kartṛprayogādvā karmaṇīti viśaye vaidikavākyaśeṣavadabhiyuktatarasyātrabhavataḥ pāṇineḥ smṛternirṇīyate prasiddhirāndhraṇāmanādirādimatī cāryāṇāṃ prasiddhirgogāvyādiśabdavat / naca saṃbhāvitādimadbhāvā prasiddhiḥ pāṇinimsṛtimapodyānādiprasiddhimādimatīṃ kartumutsahate / gāvyādiśabdaprasiddheranāditvena gavādipadaprasiddherapyādimattvāpatteḥ / tasmātpāṇinīyasmṛtyanumatāndhraprasiddhibalīyastvena kṣatriyatvajātau rājaśabde mukhye tatkartaryatajjātau rājaśabdo gauṇa iti kṣatriyasyaivākārādrājasūye tatprakaraṇamapodyāveṣṭerutkarṣaḥ / anvayānurodhī yadiśabdo na tvapūrvavidhau sati tamanyathayitumarhati / ata evāhuḥ-'yadi śabdaparityāgo rucyadhyahārakalpanā'iti / iyaṃ ca rājasūyādadhikārāntarametayānnādyakāmaṃ yājayediti nāstītikṛtvā cintā / etasmiṃstvadhikāre 'nnādyakāmasya traivarṇikya saṃbhavātprāpternimittārthatā brāhmaṇādiśravaṇasya durvāraiveti //47// start bsvbh_3,3.29.48 darśanāc ca | bbs_3,3.48 | // 48 // start bsvbh_3,3.29.49 śrutyādibalīyastvāc ca na bādhaḥ | bbs_3,3.49 | // 49 // start bsvbh_3,3.29.50 anubandhādibhyaḥ prajñāntarapṛthaktvavaddṛṣṭaś ca taduktam | bbs_3,3.50 | // 50 / start bsvbh_3,3.29.51 na sāmānyādapyupalabdhermṛtyuvanna hi lokāpattiḥ | bbs_3,3.51 | // 51 // start bsvbh_3,3.29.52 pareṇa ca śabdasya tādvidhyaṃ bhūyastvāt tv anubandhaḥ | bbs_3,3.52 | // 52 // start bsvbh_3,3.30.53 eka ātmanaḥ śarīre bhāvāt | bbs_3,3.53 | adhikāraṇatātparyamāha- iheti / samarthanaprayojanamāha- bandhamokṣeti / asamarthane bandhamokṣādhikārābhāvamāha- na hyasatīti / adhastanatantroktena paunaruktyaṃ codayati- nanviti / pariharati- uktaṃ bhāṣyakṛteti / nasūtrakāreṇa tatroktaṃ yena punaruktaṃ bhavedapi tu bhāṣyakṛtetyatratyasyaivārthasyāpakarṣaḥ pramāṇalakṣaṇopayogitayā tatra kṛta iti / yata iha sūtrakṛdvakṣyatyata eva bhagavatopavarṣeṇoddhāro 'pakarṣasya kṛtaḥ / vicārasyāsya pūrvottaratantraśeṣatvamāha- iha ceti / pūrvādhikaraṇasaṃgatimāha- apiceti / nanvātmāstitvopapattaya evātrocyantāṃ kiṃ tadākṣepeṇetyata āha-ākṣepapūrvikā hīti / ākṣepamāha- atraike dehamātrātmadarśina iti / yadyapi samastavyasteṣu pṛthivyaptejovāyuṣu na caitanyaṃ dṛṣṭaṃ tathāpi kāyākārapariṇateṣu bhaviṣyati / nahi kiṇvādayaḥ samastavyastā na madanā dṛṣṭā iti madirākārapariṇatā na madayanti / ahamiti cānubhave deha eva gaurādyakāraḥ prathate / na tu tadatiriktaḥ tadadhiṣṭhānaḥ kuṇḍa eva dadhīti / ata evāhaṃ sthūlo gacchāmītyādisāmānādhikaraṇyopapattirahamaḥ sthūlādibhiḥ / na jātu dadhisamānādhikaraṇāni madhurādīni kuṇḍasyaikādhikaraṇyamanubhavanti sitaṃ madhuraṃ kuṇḍamiti / na cāpratyakṣamātmatattvamanumānādibhiḥ śakyamunnetum / na khalvapratyakṣaṃ pramāṇamasti / uktaṃ hi-'deśakālādirūpāṇāṃ bhedādbhinnāsu śaktiṣu / bhavānāmanumānena prasiddhiratidurlabhā'iti / yadā ca upalabdhisādhyanāntarīyakabhāvasya liṅgasyeyaṃ gatistadā kaiva kathā dṛṣṭavyabhicārasya śabdasyārthāpatteścātyantaparokṣārthagocarāyā upamānasya ca sarvaikadeśasādṛśyavikalpitasya / sarvasārūpye tattvāt / ekadeśasārūpye cātiprasaṅgātsarvasya sarveṇopamānāt / sautrastu heturbhāṣyakṛtā vyākhyātaḥ / ceṣṭā hitāhitaprāptiparihārārtho vyāpāraḥ / sa ca śarīrādhīnatayā dṛśyamānaḥ śarīradharma evaṃ prāṇaḥ śvāsapraśvāsādirūpaḥ śarīradharma eva / icchāprayatnādayaśca yadyapyāntarāḥ tathāpi śarīrātiriktasya tadāśrayānupalabdheḥ sati śarīre bhāvāt antaḥ śarīrāśrayā eva, anyathā dṛṣṭahānādṛṣṭakalpanāprasaṅgāt / śarīrātirikta ātmani pramāṇābhāvāccharīre ca saṃbhavāccharīramevecchādimadātmeti prāpta ucyate- //53// start bsvbh_3,3.30.54 vyatirekas tadbhāvabhāvitvān na tūpalabdhivat | bbs_3,3.54 | nāpratyakṣaṃ pramāṇamiti bruvāṇaḥ praṣṭavyo jāyate kuto bhavānanumānādīnāmaprāmāṇyamavadhāritavāniti / pratyakṣaṃ hi liṅgādirūpamātragrāhi nāprāmāṇyameṣāṃ viniścetumarhati / nahi dhūmajñānamivaiṣāmindriyārthasannikarṣādaprāmāṇyajñānamudetumarhati / kintu deśakālāvasthārūpabhedena vyabhācirotprekṣayā / na caitāvānpratyakṣasya vyāpāraḥ saṃbhavati / yathāhuḥ-nahīdamiyato vyāpārānkartuṃ samarthaṃ saṃnihitaviṣayabalenotpatteravicārakatvāditi / tasmādasminnanicchatāpi pramāṇāntaramabhyupeyam / apica pratipannaṃ pumāṃsamapahāyāpratipannasaṃdigdhāḥ prekṣāvadbhiḥ pratipādyante / na caiṣāmitthaṃbhāvo bhavatpratyakṣagocaraḥ / na khalvete gauratvādivatpratyakṣagocarāḥ kintu vacanaceṣṭādiliṅgānumeyāḥ / naca liṅgaṃ pramāṇaṃ yata ete sidhyanti / na puṃsāmitthaṃbhāvamavijñāya yaṃ kañcana puruṣaṃ pratipipātayiṣato 'navadheyavacanasya prekṣāvattā nāma / apica paśavo 'pi hitāhitaprāptiparihārārthinaḥ komalaśaṣpaśyāmalāyāṃ bhuvi pravartante / pariharanti cāśyānatṛṇakaṇṭakākīrṇām / nāstikastu paśorapi paśuriṣṭaniṣṭasādhanamavidvān / na khalvasminnumānagocara-pravṛttinivṛttigocare pratyakṣaṃ prabhavati / naca parapratyāyanāya śabdaṃ prayuñjīta śābdasyārthasyāpratyakṣatvāt / tadeva mā nāma bhūnnāstikasya janmāntaramasminneva janmanyupasthito 'sya mūkatvapravṛttinivṛttiviraharūpo mahānnarakaḥ / parākrāntaṃ cātra sūribhiḥ / atyantaparokṣagocarāpyanyathānupapadyamānārthaprabhavārthāpattiḥ / bhūyaḥsāmānyayogena copamānamupapāditaṃ pramāṇalakṣaṇe / tadatrāstu tāvatpramāṇāntaraṃ pratyakṣamevāhaṃpratyayaḥ śarīrātiriktamālambata ityanvayatirekābhyāmavadhāryate / yogavyāghravatsvapnadaśāyāṃ ca śarīrāntaraparigrahābhimāne 'pyahaṅkārāspadasya pratyabhijñāyamānatvamityuktam / sūtrayojanā tu na tvavyatiriktaḥ kintu vyatirikta ātmā dehāt / kutastadbhāvābhāvitvāt / caitanyādiryadi śarīraguṇaḥ tato 'nena viśeṣaguṇena bhavitavyam / na tu saṃkhyāparimāṇasaṃyogādivatsāmānyaguṇena / tathāca ye bhūtaviśeṣaguṇāste yāvadbhūtabhāvino dṛṣṭā yathā rūpādayaḥ / nahyasti saṃbhavaḥ bhūtaṃ ca rūpādirahitaṃ ceti / tasmādbhūtaviśeṣaguṇarūpādivaidharmyānna caitanyaṃ śarīraguṇaḥ / etenecchādīnāṃ śarīraviśeṣaguṇatvaṃ pratyuktam / prāṇaceṣṭādayo yadyapi dehadharmā eva tathāpi na dehamātraprabhavāḥ / mṛtāvasthāyāmapi prasaṅgāt / tasmādyasyaite adhiṣṭhānāddehadharmā bhavanti sa dehātirikta ātmā / adṛṣṭakāraṇatve 'bhyupagamyamāne tasyāpi dehāśrayatvānupapatterātmaivābhyupetavya iti / vaidharmyāntaramāha- dehadharmāśceti / svaparapratyakṣā hi dehadharmā dṛṣṭā yathā rūpādayaḥ / icchādayastu svapratyakṣā eveti dehadharmavaidharmyam / tasmādapi dehātiriktadharmā iti / tatra yadyapi caitanyamapi bhūtaviśeṣaguṇastathāpi yāvadbhūtamanuvarteta / naca madaśaktyā vyabhicāraḥ / sāmarthyasya sāmānyaguṇatvāt / apica madaśaktiḥ pratimadirāvayavaṃ mātrayāvatiṣṭhate tadvaddehe 'pi caitanyaṃ tadavayaveṣvapi mātrayā bhavet / tathā caikasmindehe bahavaścetayeran / naca bahūnāṃ cetanānāmanyonyābhiprāyānuvidhānasaṃbhava iti ekapāśanibaddhā iva bahavo vihaṅgamāḥ viruddhādikriyābhimukhāḥ samarthā api na hastamātramapi deśamatipatitumutsahante / evaṃ śarīramapi na kiñcitkartumutsahate / api ca nānvayamātrāttaddharmadharmibhāvaḥ / śakyo viniścetuṃ, mā bhūdākāśasya sarvo dharmaḥ sarveṣvanvayāt / api tvanvayavyatirekābhyām / saṃdigdhaścātra vyatirekaḥ / tathāca sādhakatvamanvayamātrasyetyāha- apica sati hi tāvaditi / dūṣaṇāntaraṃ vivakṣurākṣipati- kimātmakaṃ ceti / sa evaikagranthenāḥ- nahīti / nāstika āha- yadanubhavanamiti / yathā hi bhūtapariṇāmabhedo rūpādirna tu bhūtacatuṣṭayādarthāntaramevaṃ bhūtapariṇāmabheda eva caitanyaṃ na tu bhūtebhyor'thāntaraṃ, yena 'pṛthivyāpastejo vāyuriti tattvāni'iti pratijñāvyāghātaḥ syādityarthaḥ / etaduktaṃ bhavati-caturṇāmeva bhūtānāṃ samastaṃ jagatpariṇāmo na tvasti tattvāntaraṃ yasya pariṇāmo rūpādayo 'nyadvā pariṇāmāntaramiti / atroktābhistāvadupapattibhirdehadharmatvaṃ nirastaṃ tathāpyupapattyantarābhidhitsayāha- cettarhīti / bhūtadharmā rūpādayo jaḍatvādviṣayā eva dṛṣṭā na tu viṣayiṇaḥ / naca keṣāñcidviṣayāṇāmapi viṣayitvaṃ bhaviṣyatīti vācyam / svātmani vṛttivirodhāt / na copalabdhāveva prasaṅgastasyā ajaḍāyāḥ svayaṃprakāśatvābhyupagamāt / kṛtopapādanaṃ caitatpurastāt / upalabdhivaditi sūtrāvayavaṃ yojayati- yathaivāsyā iti / upalabdhigrāhiṇa eva pramāṇāccharīvyatireko 'pyavagamyate / tasyāstataḥ svayaṃprakāśapratyayena bhūtadharmebhyo jaḍebhyo vailakṣaṇyena vyatirekaniścayāt / astu tarhi vyatirekādupalabdhirbhūtebhyaḥ svatantrā tathāpyātmani pramāṇābhāva ityata āha- upalabdhisvarūpa eva ca na ātmeti / ājānatastāvadupalabdhibhedo nānubhūyata iti viṣayabhedādabhyupeyaḥ / na copalabdhivyatirekiṇāṃ viṣayāṇāṃ prathā saṃbhavatītyupapādatam / naca viṣayabhedagrāhi pramāṇamastīti copapāditaṃ brahmatattvasamīkṣāyāmasmābhiḥ / evaṃ ca sati viṣayarūpatadbhedādeva sudurlabhāviti dūranirastā viṣayabhedādupalabdhibhedasaṃkathā / tenopalabdherupalabdhṛtvamapi na tāttvikam / kintvavidyākalpitam / tatrāvidyādaśāyāmapyupalabdherabheda ityāha- ahamidamadrākṣamiti ceti / na kevalaṃ tāttvikābhedānnityatvamatāttvikādapi nityatvameveti tasyārthaḥ / smṛtyādyupapatteśca / nānātve hi nānyenopalabdhe 'nyasya puruṣasya smṛtirupapadyata ityarthaḥ / nirākṛtamapyarthaṃ nirākaraṇāntarāyānubhāṣate- yattūktamiti / yo hi dehavyāpārādupalabdhirutpadyate tena dehadharma iti manyate taṃ pratīdaṃ dūṣaṇam- na cātyantaṃ dehasyeti / prakṛtamupasaṃharati- tasmādanavadyamiti //54// start bsvbh_3,3.31.55 aṅgāvabaddhāstu na śākhāsu hi prativedam | bbs_3,3.55 | svarādibhedātprativedamudgīthādayo bhidyante / tadanubaddhāstu pratyayāḥ pratiśākhaṃ vihitā bhedena / tatra saṃśayaḥ-kiṃ yasminvede yadudgīthādayo vihitāsteṣāmeva tadvedavihitāḥ pratyayā utānyavedavihitānāmapyudgīthādīnāṃ te pratyayā iti / kiṃ tāvatprāptam / 'omityakṣaramudgīthamupāsti'ityudgīthaśravaṇenodgīthasāmānyamavagamyate / nirviśeṣasya ca tasyānupapatterviśeṣakāṅkṣāyāṃ svaśākhāvihitasya viśeṣasya saṃnidhānāttenaivākāṅkṣāvinivṛtterna śākhāntarīyamudgīthāntaramapekṣate / na caivaṃ saṃnidhānena śrutipīḍā, yadi hi śrutisamarpitamarthamapabādhena tataḥ śrutiṃ pīḍayenna caitadasti / nahyudgīthaśrutyabhihitalakṣitau sāmānyaviśeṣau bādhitau svaśākhāgatayoḥ svīkaraṇācchākhāntarīyāsvīkāre 'pi / yathāhuḥ-'jātivyaktī gṛhītveha vayaṃ tu śrutalakṣite / kṛṣṇādi yadi muñcāmaḥ kā śrutistatra pīḍyate' // evaṃ prāptam / evaṃ prāpta ucyate-udgīthāṅgavabaddhāstu pratyayā nānāśākhāsu prativedamanuvarteranna pratiśākhaṃ vyavatiṣṭheran / udgīthamityādisāmānyaśruteraviśeṣāt etaduktaṃ bhavati-yuktaṃ śuklaṃ paṭamānayetyādau paṭaśrutimaviśeṣapravṛttāmapi saṃnidhānācchuklaśrutirbādhata iti / viśiṣṭārthapratyāyanapratyuktatvātpadānāṃ samabhivyāhārasya / anyathā tadanupapatteḥ / naca svārthamasmārayitvā viśiṣṭārthapratyāyanaṃ padānāmiti viśiṣṭārthaprayuktaṃ svārthasmāraṇaṃ na svaprayojakamapavādhitumutsahate / mā ca vādhiprayojakābhāvena svārthasmāraṇamapīti yuktamaviśeṣapravṛttāyā api śruterekasminneva viśeṣe avasthāpanam / iha tūdgīthaśruteraviśeṣeṇa viśiṣṭārthapratyāyakatvāt / saṃkoce pramāṇaṃ kiñcinnāsti / naca saṃnidhimātramapabādhitumarhati / śrutisāmānyadvāreṇa ca sarvaviśeṣagāminyāḥ śruterekasminnavasthānaṃ pīḍaiva / tasmātsarvodgīthaviṣayāḥ pratyayā iti //55// start bsvbh_3,3.31.56 mantrādivadvāvirodhaḥ | bbs_3,3.56 | viruddhamiti naḥ saṃpratyayo yatpramāṇena nopalabhyate / upalabdhaṃ ca mantrādiṣu śākhāntarīyeṣi śākhāntarīyakarmasaṃbandhitvam / tadvadihāpīti darśanādavirodhaḥ / etacca darśitaṃ bhāṣyeṇa sugameneti //56// start bsvbh_3,3.32.57 bhūmnaḥ kratuvajjyāyas tvaṃ tathā hi darśayati | bbs_3,3.57 | vaiśvānaravidyāyāṃ chāndogye kiṃ vyastopāsanaṃ samastopāsanaṃ ca utā samastopāsanameveti / tatra divameva bhagavo rājanniti hovāceti pratyakamupāsanaśruteḥ pratyekaṃ ca phalavattvāmnānātsamastopāsane ca phalavattvaśruterubhayathāpyupāsanam / naca yathā vaiśvānarīyeṣṭau yadaṣṭākapālo bhavatītyādīnāmavayujyavādānāṃ pratyekaṃ phalaśravaṇe 'pyarthavādamātratvaṃ vaiśvānaraṃ dvādaśakapālaṃ nirvapedityasyaiva tu phalavattvamevamatrāpi bhavitumarhati / tatra hi dvādaśakapālaṃ nirvapediti / vidhibhaktiśrutiryadaṣṭākapālo bhavatītyādiṣu vartamānāpadeśaḥ / naca vacanāni tvapūrvatvāditi vidhikalpanā / avayujyavādena stutyāpyupapatteḥ / iha tu samaste vyaste ca vartamānāpadeśasyāviśeṣādagṛhyamāṇaviśeṣatayā ubhayatrāpi vidhikalpanāyāḥ phalakalpanāyāśca bhedāt / nindāyāśca samastopāsanārambhe vyastopāsane 'pyupapatteḥ / śyāmo vāśvāhutimabhyavaharatītivadubhayavidhamupāsanamiti prāpta ucyate-samastopāsanasyaiva jyāyastvaṃ na vyastopāsanasya / yadyapi vartamānāpadeśatvamubhayatrāpyaviśiṣṭaṃ tathāpi paurvāparyālocanayā samastopāsanaparatvasyāvagamaḥ / yatparaṃ hi vākyaṃ tadasyārthaḥ / tathāhi-prācīnaśālaprabhṛtayo vaiśvānaravidyānirṇayāyāśvapatiṃ kaikeyamājagmuḥ / te ca tattadekadeśopāsanamupanyastavantaḥ / tatra kaikeyastattadupāsananindāpūrvaṃ tannivāraṇena samastopāsanamupasaṃjahāra / tathā caikavākyatālābhāya vākyabhedaparihārāya ca samastopāsanaparataiva saṃdarbhasya lakṣyate / tasmādbahuphalasaṃkīrtanaṃ / pradhānastavanāya / samastopāsanasyaiva tu phalavattvamiti siddham / ekadeśivyākhyānamupanyasya dūṣayati- kecittvatreti / saṃbhavatyekavākyatve vākyabhedasyānyāyyatvāt nedṛśaṃ sūtravyākhyānaṃ samañjasamityarthaḥ //57// start bsvbh_3,3.33.58 nānāśabdādibhedāt | bbs_3,3.58 | siddhaṃ kṛtvā vidyābhedamadhastanaṃ vicārajātamabhinirvartitam / saṃprati tu sarvāsāmīśvaragocarāṇāṃ vidyānāṃ kimabhedo bhedo vā, evaṃ prāṇādigocarāsviti vicārayitavyam / nanu yathā pratyayābhidheyāyā apūrvabhāvanāyā ājānato bhedabhāve 'pi dhātvarthena nirūpyamāṇatvāttasya ca yāgāderbhedātprakṛtyarthayāgādidhātvarthānubandhabhedādbhedaḥ / tadanuraktāyā eva tasyāḥ pratīyamānatvāt / evaṃ vidyānāmapi rūpato vedyasyeśvarasyābhede 'pi tattatsatyasaṃkalpatvādiguṇopadhānabhedādvidyābheda iti nāstyabhedāśaṅkā / ucyate-yuktamanubandhabhedātkāryarūpāṇāmapūrvabhāvanānāṃ bheda iti / iha brahmaṇaḥ siddharūpatvādguṇānāmapi satyasaṃkalpatvādīnāṃ tadāśrayāṇāṃ siddhatayā sarvatrābhedo vidyāsu / nahi viśālavakṣāścakorekṣaṇaḥ kṣatriyayuvā duścayavanadharmeti ekatropadiṣṭo 'nyatra siṃhāsyo vṛṣaskandhaḥ sa evopadiśyamānaścakorekṣaṇatvādyapajahāti na khalu pratyupadeśaṃ vastu bhidyate / tasya sarvatra tādavasthyāt / atādavasthye vā tadeva na bhavet / nahi vastu vikalpyata iti / tasmādvedyābhedādvidyānāṃ bheda iti prāptam / evaṃ prāpta ucyate-bhavedetadevaṃ yadi vastuniṣṭhānyupāsanavākyāni kintu tadviṣayāmupāsanābhāvanāṃ vidadhati / sā ca kāryarūpā / yadyapi copāsanābhāvanā upāsanādhīnanirūpaṇopāsanaṃ copāsyādhīnanirūpaṇamupāsyaṃ ceśvarādi vyavasthitarūpam, tathāpyupāsanaviṣayībhāvo 'sya kadācitkasyacitkenacidrūpeṇetyapariniṣṭhita eva / yathaikaḥ strīkāyaḥ kenacidbhakṣyatayā kenacidupagantavyatayā kenacidapatyatayā kenacinmātṛtayā kenacidupekṣaṇīyatayā viṣayīkriyamāṇaḥ puruṣecchātantraḥ / evamihāpi upāsanāni puruṣecchātantratayā vidheyatāṃ nātikrāmanti / naca tattadguṇatayopāsanāni guṇabhedānna bhidyante / na cāgnihotramivopasanāṃ vidhāya dadhitaṇḍulādiguṇavadiha satyasaṃkalpatvādiguṇavidhiryenaikaśāstratvaṃ syāt / api tūtpattāvevopāsanānāṃ tattadguṇaviśiṣṭānāmavagamāt / tatrāgṛhyamāṇaviśeṣatayā sarvāsāṃ bhedastulyaḥ / naca samastaśākhāvihitasarvaguṇopasaṃhāraḥ śakyānuṣṭhānastasmādbhedaḥ / na cāsminpakṣe sāmānā santaḥ satyakāmādayaiti / kecitkhalu guṇāḥ kāsucidvidyāsu samānāstenaikavidyātve āvartayitavyāḥ / ekatroktatvāt / vidyābhede tu na paunaruktyamekasyāṃ vidyāyāmuktā vidyāntare noktā iti vidyāntarasyāpi tadguṇatvāya vaktavyā anuktānāmaprāpteriti //58// start bsvbh_3,3.34.59 vikalpo 'viśiṣṭaphalatvāt | bbs_3,3.59 | agnihotradarśapūrṇamāsādiṣu pṛthagadhikārāṇāmapi samuccayo dṛṣṭo niyamavāṃsteṣāṃ nityatvādupāsanāstu kāmyatayā na nityāstasmānnāsāṃ samuccayaniyamaḥ / tena samānaphalānāṃ darśapūrṇamāsajyotiṣṭomādīnāmiva na niyamavānvikalpaḥ phalabhūmārthinaḥ samuccayasyāpi saṃbhavāditi pūrvaḥ pakṣaḥ / upāsanānāmamūṣāmupāsyasākṣātkaraṇasādhyatvātphalabhedasyaikenopāsanenopāsyasākṣātkaraṇe tata eva phalapratilābhe tu kṛtamupāsanāntareṇa / naca sākṣātkaraṇasyātiśayasaṃbhavasyopāyasahasrairapi tādavasthyāttanmātrasādhyatvācca phalāvāpteḥ / upāsanāntarābhyāse ca cittaikāgratāvyāghātena kasya cidupāsanāniṣpatteriha vikalpa eva niyamavāniti rāddhāntaḥ //59// start bsvbh_3,3.35.60 kāmyās tu yathākāmaṃ samuccīyeran na vā pūrvahetvabhāvāt | bbs_3,3.60 | yāsūpāsanāsu vinopāsyasākṣātkāraṇamadṛṣṭenaiva kāmyasādhanaṃ tāsāṃ kāmyadarśapaurṇamāsādivatpuruṣecchāvaśena vikalpasamuccayāviti sāmpratam //60// start bsvbh_3,3.36.61 aṅgeṣu yathāśrayabhāvaḥ | bbs_3,3.61 | tannirdhāraṇāniyamastaddṛṣṭeḥ pṛthagdhyapratibandhaḥ phalamityatropasanāsu phalaśruteḥ parṇamayīnyāyenārthavādatayopāsanānāṃ kratvarthatvena samuccayaniyamamāśaṅkya puruṣārthatayaikaprayogavacanagrahaṇābhāve samuccayaniyamo nirastaḥ / iha tu satyapi puruṣārthatve kasmānnaikaprayogavacanagrahaṇaṃ bhavatīti pūrvoktamarthamākṣipan pratyavatiṣṭhate / yadyapi hi kāmyā etā upāsanāstathāpi na svatantrā bhavitumarhanti / tathā sati hi kratvarthānāśritatayā kratuprayogādbahirapyamūṣāṃ prayogaḥ prasajyate / naca prayujyante tatkasya hotoḥ / kratvarthāśritānāmeva tāsāṃ tattatphaloddeśena vidhānāditi / evaṃ cāśrayatantratvādāśritānāṃ prayogavacanenāśrayāṇāṃ samuccayaniyamenāśritānāmapi samuccayaniyamo yukta itarathā tadāśritatvānupapatteḥ / sa ca prayogavacana upāsanāḥ samuccinvaṃstattatphalakāmanānāmavaśyaṃbhāvamākṣipati tadabhāve tāsāṃ samuccayaniyamābhāvāditi manvānasya pūrvaḥ pakṣaḥ / rāddhāntastu yathāvihitoddiṣṭapadārthanurodhī prayogavacano na padārthasvabhāvānanyathayitumarhati / kintu tadavirodhenāvatiṣṭhate / tatra kratvarthānāṃ nityavadāmnānāttathābhāvasya ca saṃbhavānniyamenaitāntsamuccinotu / kāmāvabaddhāstūpāsanāḥ kāmānāmanityatvānna samuccayena niyantumarhati / nahi kāmā vidhīyante yena samuccīyerannapi tūddiśyante / mānāntarānusārī coddeśo na tadvirodhenoddeśyamanyathayatī / tathā satyuddeśānupapatteḥ / tasmātkāmānāmanityatvāttadavabaddhānāmupāsanānāmapyanityatvam / nityānityasaṃyogavirodhāt satyapi tadāśrayāṇāṃ nityatve idameva cāśrayatantratvamāśritānāṃ yadāśraye satyeva vṛttirnāsatīti / na tu tatra vṛttireva nāvṛttiriti tadidamuktam-āśrayatantrāṇyapi hīti //61// start bsvbh_3,3.36.62 śiṣṭeś ca | bbs_3,3.62 | // 62 // start bsvbh_3,3.36.63 samāhārāt | bbs_3,3.63 |hotṛṣadanāddhaivāpi durudgīthamanusamāharatīti / apirbhinnakamo dirudgīthamapīti / vedāntarohitapraṇavodgīthaikatvapratyayasāmarthyāddhotṛkarmaṇaḥ śaṃsanādudgātā pratisamādadhāti kiṃ tadityata āha durudgīthamapi vedāntarodite caudgātre karmaṇi utpannaṃ kṣatam / evaṃ bruvanvedāntaroditasya pratyasyetyādi yojanīyam //63// start bsvbh_3,3.36.64 guṇasādhāraṇyaśruteś ca | bbs_3,3.64 | asya sūtrasyānvayamukhena vyatirekamukhena ca vyākhyā / śeṣamatirohitārtham //64// start bsvbh_3,3.36.65 na vā tatsahabhāvāśruteḥ | bbs_3,3.65 | //65// start bsvbh_3,3.36.66 darśanāc ca | bbs_3,3.66 | //66// iti śrīvācaspatimiśraviracite śārīrakabhagavatpādabhāṣyavibhāge bhāmatyāṃ tṛtīyādhyāyasya tṛtīyaḥ pādaḥ //3//tṛtīyādhyāye caturthaḥ pādaḥ / start bsvbh_3,4.1.1 puruṣārtho 'taḥ śabdād iti bādarāyaṇaḥ | bbs_3,4.1 | sthitaṃ kṛtvopaniṣadāmapavargākhyapuruṣārthasādhanātmajñānaparatvamupāsanānāṃ ca tattatpuruṣārthasādhanatvamadhastanaṃ vicārajātamabhinirvartitam / samprati tu kimaupaniṣadātmatattvajñānamapavargasādhanatayā puruṣārthamāho kratuprayogāpekṣitakartṛpratipādakatayā kratvarthamiti mīmāṃsāmahe / yadā ca kratvarthaṃ tadā yāvanmātraṃ kratuprayogavidhināpekṣitaṃ kartṛtvamāmuṣmikaphalopabhoktṛtvaṃ ca na caitadanityatve ghaṭate kṛtavipraṇāśākṛtābhyāgamaprasaṅgādato nityatvamapi, tāvanmātramupaniṣatsu vivakṣitam / ito 'nyadanapekṣitaṃ viparītaṃ ca nopaniṣadarthaḥ syāt / yathā śuddhatvādi / yadyapi jīvānuvādena tasya brahmatvapratipādanaparatvamupaniṣadāmiti mahatā prabandhena tatra tatra pratipāditaṃ tathāpyatra keṣāñcitpūrvapakṣaśaṅkābījānāṃ nirākaraṇe tadeva sthūṇānikhanananyāyena niścalīkriyata ityapyasti vicāraprayojanam / tatra yadyapi prokṣaṇādivadātmajñānaṃ na kañcitkratumārabhyādhītam, yadyapi ca kartṛmātraṃ nāvyabhicāritakratusaṃbandhaṃ kartṛmātrasya laukikeṣvapi karmasu darśanādyena parṇatādivadanārabhyādhītamapyavyabhicaritakratusaṃbandhajuhūdvāreṇa vākyenaiva kratvarthamāpadyate tathāpi yādṛśa ātmā kartāmuṣmikasvargādiphalabhogabhāgīdehādyatirikto vedāntaiḥ pratipādyate na tādṛśasyāsti laukikeṣu karmasūpayogaḥ / teṣāmaihikaphalānāṃ śarīrānatiriktenāpi yādṛśatādṛśena kartropapatteḥ / āmuṣmikaphalānāṃ tu vaidikānāṃ karmaṇāṃ tamantareṇāsaṃbhavāttatsaṃbandha evāyamaupaniṣadaḥ karteti tadavyabhicārāttānyanusmārayajjuhvādivadvākyenaiva tajjñānaṃ parṇatāvatkratvaidamarthyamāpadyata iti phalaśrutirarthavādaḥ / taduktam-'dravyasaṃskārakarmasu parārthatvātphalaśrutirarthavādaḥ syāt'iti aupaniṣadātmajñānasaṃskṛto hi kartā pāralaukikaphalopabhogayogyo 'smīti vidyāvācchraddhāvānkratuprayogāṅgaṃ nānyathā prokṣitā iva vrīhayaḥ kratvaṅgamiti / priyādisūcitasya ca saṃsāriṇa evātmano draṣṭavyatvena pratijñāpanādapahatapāpmatvādi tu tadviśeṣaṇaṃ tasyaiva stutyartham / na tu tatparatvamupaniṣadām / tasmātkratvarthamevātmajñānaṃ kartṛsaṃskāradvārā na punaḥ puruṣārthamiti / etadupodbalanārthaṃ ca brahmavidāmācārādiḥ śrutyavagata upanyastaḥ / na kevalaṃ vākyādātmajñānasya kratvarthatvam / tṛtīyāśruteśca / na tvetatprakṛtodgīthavidyāviṣayaṃ yadeva vidyayeti sarvanāmāvadhāraṇābhyāṃ vyāpteradhigamat / yathā ya eva dhūmavāndeśaḥ sa vahnimāniti / samanvārambhavacanaṃ ca phalārambhe vidyākarmaṇoḥ sāhityaṃ darśayati / tacca yadyapyāpneyādiyāgaṣaṭkavatsamapradhānatvenāpi bhavati tathāpyuktayā yuktyā vidyāyāḥ karma pratyaṅgabhāvenaiva netavyam / vedārthajñānavataḥ karmavidhānādupaniṣado 'pi vedārtha iti tajjñānamapi karmāṅgamiti //1// start bsvbh_3,4.1.2 śeṣatvāt puruṣārthavādo yathānyeṣv iti jaiminiḥ | bbs_3,4.2 | // 2 // start bsvbh_3,4.1.3 ācāradarśanāt | bbs_3,4.3 | // 3 // start bsvbh_3,4.1.4 tacchruteḥ | bbs_3,4.4 | // 4 // start bsvbh_3,4.1.5 samanvārambhaṇāt | bbs_3,4.5 | // 5 // start bsvbh_3,4.1.6 tadvato vidhānāt | bbs_3,4.6 | // 6 // start bsvbh_3,4.1.7 niyamāc ca | bbs_3,4.7 |sugamam //7// start bsvbh_3,4.1.8 siddhāntayati- adhikopadeśāt tu bādarāyaṇasyaivaṃ taddarśanāt | bbs_3,4.8 | yadi śarīrādyatiriktaḥ kartā bhoktātmetyetanmatra upaniṣadaḥ paryavasitāḥ syustataḥ syādevaṃ, na tvetadasti / tāstvevaṃbhūtajīvānuvādena tasya śuddhabuddhodāsīnabrahmarūpatāpratipādanaparā iti tatra tatrāsakṛdāveditam / anadhigatārthabodhanasvarasatā hi śabdasya pramāṇāntarasiddhānuvādena / tathā caupaniṣadātmajñānasya kratvanuṣṭhānavirodhinaḥ kratusaṃbandha eva nāsti / kimaṅga punaḥ tadavyabhicārastataśca kratuśeṣatā / tathāca nāpavargaphalaśruterarthavādamātratvamapi tu phalaparatvameva / ata eva priyādisūcitena saṃsāriṇātmanopakramya tasyaivātmano 'dhikopadidīkṣāyāṃ paramātmanātyantābheda upadiśyate / yathā samāropitasya bhujagasya rajjurūpādatyantābhedaḥ pratipādyate yo 'yaṃ sarpaḥ sā rajjuriti / yathā vidyāyāḥ karmāṅgatve darśanamupanyastamevakarmāṅgatve darśanamuktam / tatra karmāṅgatvadarśanānāmanyathāsiddhiruktā kevalavidyādarśanānāṃ tu nānyathāsiddhiḥ //8// start bsvbh_3,4.1.9 tulyaṃ tu darśanam | bbs_3,4.9 | // 9 // start bsvbh_3,4.1.10 asārvatrikī | bbs_3,4.10 | vyāptirapyudgīthavidyāpekṣayā tasyā eva prakṛtatvānna tvaśeṣāpekṣayā / yatha sarve brāhmaṇā bhojyantāmiti nimantritāpekṣayā teṣāmeva prakṛtatvāt //10// start bsvbh_3,4.1.11 vibhāgaḥ śatavat | bbs_3,4.11 | sugamam / avibhāge 'pi na doṣa ityāha-na cedaṃ samanvārambhavacanamiti / saṃsāriviṣayā vidyāvihitāyathodgīthavidyā / pratiṣiddhā ca yathāsacchāstrādhigamanalakṣaṇā //11// start bsvbh_3,4.1.12 adhyayanamātravataḥ | bbs_3,4.12 | adhyayanamātravata eva karmavidhirnatūpaniṣadadhyayanavataḥ / etaduktaṃ bhavati-yadadhyayanamarthāvabodhaparyantaṃ karmasūpayujyate yathā karmavidhivākyānāṃ tanmātravata evādhikāraḥ karmasu nopaniṣadadhyanavataḥ tadadhyayanasya karmasvanupayogāditi / adhyayanamātravata eveti mātragrahaṇenārthajñānaṃ vā vyavacchinnamiti manvāno bhrāntaścodayati-nanvevaṃ satīti / svābhiprāyamudghāṭayansamādhatte-na vayamiti / upaniṣadadhyayanāpekṣaṃ mātragrahaṇaṃ nārthabodhāpekṣamityarthaḥ //12// start bsvbh_3,4.1.13 nāviśeṣāt | bbs_3,4.13 |kurvanneveha karmāṇītyavidyāvadviṣayamityarthaḥ //13// start bsvbh_3,4.1.14 vidyāvadviṣayatve 'pyavirodho vidyāstutyarthatvādityāha- stutaye 'numatir vā | bbs_3,4.14 | //14// start bsvbh_3,4.1.15 kāmakāreṇa caike | bbs_3,4.15 | apica vidyāphalaṃ pratyakṣaṃ darśayantī śrutiḥ kālāntarabhāviphalakarmāṅgatvaṃ vidyāyā nirākarotītyāha-kāmakāreṇa caike / kāmakāra icchā //15// start bsvbh_3,4.1.16 upamardaṃ ca | bbs_3,4.16 | adhikopadeśādityanenātmana eva śuddhabuddhodāsīnatvādaya uktāḥ / iha tu samastakriyākārakaphalavibhāgopamardaṃ ceti //16// start bsvbh_3,4.1.17 ūrdhvaretaḥsu ca śabde hi | bbs_3,4.17 |subodham //17// start bsvbh_3,4.2.18 parāmarśaṃ jaiminiracodanā cāpavadati hi | bbs_3,4.18 | siddha ūrdhvaretasāmāśramitve tadvidyānāmakarmāṅgatayāpavargārthaṃ syāt / āśramitvaṃ tveṣāmanyārthaparāmarśamātrānna sidhyati / vidhyabhāvāt / smṛtyācāraprasiddhiśca teṣāṃ pratyakṣaśrutivirodhādapramāṇam / nindati hi pratyakṣā śrutirāśramāntaraṃ 'vīrahā vā eṣa devānām'ityādikā / pratyakṣaśrutivirodhe ca smṛtyācārayoraprāmāṇyamuktaṃ 'virodhe tvanapekṣaṃ syādasati hyanumānam'iti / tadetatsarvamāha-trayo dharmaskandhā ityādinā / anadhikṛtaviṣayā veti / andhapaṅgvādayo hi ye naimittikakarmānadhikṛtāstānpratyāśramāntaravidhiriti / apicāpavaditi hi / na kevalamanyaparatayā parāmarśasyāśramāntaraṃ na labhyate api tvāśramāntaranindādvāreṇāpavādādapītyarthaḥ / syādetat / bhavatveṣa parāmarśo 'nyārthaḥ / ye ceme 'raṇya ityādibhyastvāśramāntaraṃ setasyatītyata āha-ye ceme 'raṇya iti / asyāpi devapathopadeśaparatvānnaitatparatvamityarthaḥ / na cānyaparādapi sphuṭatarāśramāntarapratyata ityāha-saṃdigdhaṃ ceti / nahi tapa eva dvitīya ityatrāśramāntarābhidhāyī kaścidasti śabda iti / nanvetameva pravrājina iti vacanādāśramāntaraṃ setsyatītyata āha-tathaitameveti / etadapi lokasaṃstanavanaparamiti / adhikaraṇārambhamākṣipya nāsti pratyakṣavacanamitikṛtvā cinteyamiti samādhatte-nanu brahmacaryādeveti //18// start bsvbh_3,4.2.19 anuṣṭheyaṃ bādarāyaṇaḥ sāmyaśruteḥ | bbs_3,4.19 | bhavatvanyārthaḥ parāmarśastathāpyetasmādāśramāntarāṇi pratīyamānāni ca nāpākaraṇamarhanti / evaṃ tānyapākriyeranyadyasmānna pratīyeran / pratīyamānāni vā śrutyā bādhyeran / na tāvanna pratīyante / tathāhi-trayo dharmaskandhā iti skandhatritvaṃ pratijñātam / tatra skandhaśabdo yadyāśramaparo na syādapi tu samūhavacanastato dharmāṇāṃ yajñādīnāṃ prātisvikotpattīnāṃ kimapekṣya tritvasaṅkhyā suvyavasthāpyeta / ekaikāśramopasaṃgṛhītāstvāśramāṇāṃ tritvācchakyāstritve vyavasthāpayitumityāśramatritvapratijñopapattiḥ / tatra yajñādiliṅgo gṛhāśrama eko dharmaskandho brahmacārīti dvitīyastapa iti ca, tapaḥpradhānāttu vānaprasthāśramānnānyaḥ, brahmasaṃstha iti ca pāriśeṣyātparivrāḍiti vakṣyati / tasmādanyaparādapi parāmarśādaśramāntarāṇi pratīyamānāni devatādhikaraṇanyāyena na śakyante 'pākartum / naca pratyakṣaśrutivirodho vīrahā vetyādeḥ pratipannagārhasthyaṃ pramādādajñānādvāgnimudvāsayituṃ pravṛttaṃ pratyupapatteḥ / evañca avirodhe siddhavatparāmarśādaśramāntarāṇāṃ śāstrāntarasiddhiṃ vā kalpayiṣyāmo yathopavītavidhipare vākye 'upavyayate devalakṣmameva tatkurute'ityatra nivītaṃ manuṣyāṇāṃ prācīnāvītaṃ pitṛṇāmiti śāstrāntarasiddhayornivītaprācīnāvītayoḥ parāmarśa iti //19// start bsvbh_3,4.2.20 vidhir vā dhāraṇavat | bbs_3,4.20 | yadyapi brahmasaṃsthatvastutiparatayāsya saṃdarbhasyaikavākyatā gamyate / saṃbhavāntyāṃ caikavākyatāyāṃ vākyabhedo 'nyāyyaḥ / tathāpyāśramāntarāṇāṃ pūrvasiddherabhāvātparāmarśānupapatteḥ, aparāmarśe ca stuterasaṃbhavena kiṃparatayā ekavākyatāstvitī tāṃ bhaṅktvā dhāraṇavadvaramapūrvatvādvidhirevāstu / yathā 'adhastātsamidhaṃ dhārayannanudravedupari hi devebhyo dhārayati'ityatra satyāmapyadhodhāraṇenaikavākyatāpratītau vidhīyata evoparidhāraṇamapūrvatvāt / tathoktam 'vidhistu dhāraṇe 'pūrvatvāt'iti / tathehāpyāśramāntaraparāmarśaśrutirvidhareveti kalpyte / saṃprati parāmarśe 'pītareṣāmāśramāṇāṃ brahmasaṃsthatā saṃstavasāmarthyādeva vidhātavyā / na khalvavidheyaṃ saṃstūyate tadarthatvātsaṃstavasyetyāha-yadāpīti / atrāvāntaravicāramārabhate-sā ca kiṃ caturṣviti / vicāraprayojanamāha-yadi ceti / nanu anāśramyeva brahmasaṃstho bhaviṣyatītyata āha-anāśrayamitveti / tatra pūrvapakṣamāha-tatra tapaḥśabdeneti / ayamabhisaṃdhiḥ / yadi tāvadbrahmasaṃstha iti padaṃ pratyastamitāvayavārthaṃ parivrājake 'śvakarṇādipadavadrūḍhaṃ tadāśramaprāptimātreṇaivāmṛtībhāva iti na tadbhāvāyā brahmajñānamapekṣeta / tathāca nānyaḥ panthā vidyate 'yanāyeti virodhaḥ / naca saṃbhatyavayavārthe samudāyaśaktikalpanā / tasmādbrahmaṇi saṃsthāsyeti / brahmasaṃsthaḥ / evañca caturṣvāśrameṣu yasyaiva brahmaṇi niṣṭhatvamāśramiṇaḥ sa brahmasaṃstho 'mṛtatvametīti yuktam / tatra tāvadbrahmacārigṛhasthau svaśabdābhihitau tapaḥpadena ca tapaḥpradhānatayā bhikṣuvānaprasthāvupasthāpitau / bhikṣurapi hi samādhikaśaucāṣṭagrāsībhojananiyamādbhavati vānaprasthavattapaḥpradhānaḥ / naca gṛhasthādeḥ karmiṇo brahmaniṣṭhatvāsaṃbhavaḥ / yadi tāvatkarmayogaḥ karmitā sā bhikṣorapi kāyavāṅmanobhirasti / atha ye na brahmārpaṇena karma kurvanti kintu kāmārthitayā te karmiṇaḥ / tathā sati gṛhasthādayo 'pi brahmārpaṇena karma kurvāṇā na karmiṇaḥ / tasmādbrahmaṇi tātparyaṃ brahmaniṣṭhatā na tu karmatyāgaḥ / pramāṇavirodhāt / tapasā ca dvayorāśramayorekīkaraṇena traya iti tritvamupapadyate / evañca trayo 'pyāśramā abrahmasaṃsthāḥ santaḥ puṇyalokabhājo bhavanti yaḥ punareteṣu brahmasaṃsthaḥ so 'mṛtatvabhāgiti / naca yeṣāṃ puṇyalokabhāktvaṃ teṣāmevāmṛtatvamiti virodhaḥ / yathā devadattayajñadattau mandaprajñāvabhūtāṃ saṃprati tayoryajñādattastu śāstrābhyāsātpaṭuprajño vartate iti tathehāpi ya evābrahmasaṃsthāḥ / puṇyalokabhājasta eva brahmasaṃsthā amṛtatvabhāja ityavasthābhedādavirodhaḥ / tathāca brahmasaṃstha iti yaugikaṃ padaṃ prakṛtaviṣayaṃ bhaviṣyati / yathā āgneyyāgnīdhramupatiṣṭhata ityatra viniyuktāpi prakṛtaivāgneyī gṛhyate / naca viniyuktaviniyogavirodhaḥ / yadi hyatrāgnotyupadiśyeta tato yathā pratītā tathoddiśyeta / viniyuktā ca pratītirbhavediti viniyuktaviniyogavirodhaḥ / iha tu āgnīdhropasthāne sā vidheyatvena viniyujyate / na tūddiśyate / vidheyatvena ca viniyoge āgneyīpadārthāpekṣaṇātprakṛtātikrame pramāṇābhāvāt / tāvatā ca śāstropapatternāprakṛtānāmapi grahaṇasaṃbhavaḥ / naca yātayāmatayā na viniyogaḥ / vācastome sarveṣāmeva mantrāṇāṃ viniyogādanyatrāpyaviniyogaprasaṅgāt / tathehāpi prakṛtā evāśramā buddhiviparivartinaḥ parāmṛśyante nānuktaḥ parivrāḍeveti pūrvaḥ pakṣaḥ / rāddhāntamupakramate-tadayuktam / nahi satyāṃ gatau vānaprasthaviśeṣaṇeneti / yathopakrāntaṃ tathaiva parisamāpanamucitam / yatsaṃkhyākāśca ye prasiddhāste tatsaṃkhyākā eva kīrtyante iti cocitam / na tu satyāṃ gatāvutsargasyāpavādo yujyate / aśādhāraṇenaikaikena lakṣaṇenaikeka āśramo vaktumupakrānta iti tathaiva samāpanamucitam / na tu sādhāraṇāsādhāraṇābhyāmupakramasamāptī śliṣyete / naca tapo nāma nāsādhāraṇaṃ vānaprasthānāmityata āha-tapaścāsādhāraṇa iti / na khalu parākādibhiḥ kāyakleśapradhāno yathā vānaprasthastathā bhikṣuḥ satyapyaṣṭagrāsādiniyame / naca śaucasantoṣaśamadamādayastapaḥ pakṣe vartante tatra vṛddhānāṃ tapaḥprasiddherasiddheḥ / ata eva vṛddhāstapaso bhedena śaucādīnācakṣate-'śaucasantoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ'iti / siddhasaṃkhyābhedeṣu ca saṃkhyāntarābhidhānamāśliṣṭamityāha-catuṣṭvena ceti / apica bhedavyapadeśo 'treti / traya eta iti kiṃ bhikṣurapi parāmṛśyate kintvā bhikṣuvarjaṃ traya eva / na tāvantraya iti bhikṣusaṃgrahe tadvarjanamete traya ityatra vartuṃ śakyam / eta iti prakṛtānāṃ sākalyena parāmarśādbhikṣusaṃgrahe ca na tasya puṇyalokatvamabrahmasaṃsthātvābhāvādbhikṣoḥ / tena tasya brahmasaṃsthasya sadā puṇyalokatvamamṛtatvaṃ ceti virodhaḥ / triṣu ca brahmasaṃsthapade yadeti saṃbandhanīyam / bhikṣau ca sadeti vaiṣamyam / tadidamuktam-pṛthaktve ceti / pūrvapakṣābhāsaṃ smārayati-kathaṃ punarbrahmasaṃsthaśabdo yogāditi / tannirākaroti-atrocyata iti / ayamabhisaṃdhiḥ / satyaṃ yaugikaḥ śabdaḥ sati prakṛtasaṃbhave na tadatipattyāprakṛte vartitumarhati / asati tu saṃbhave mā bhūtpramādapāṭha ityaprakṛte vartayitavyaḥ, darśitaścātrāsaṃbhave 'dhastāditi / eṣa hi brahmasaṃsthatālakṣaṇo dharmo bhikṣorasādhāraṇa āśramāntarāṇi tatsaṃsthānyatatsaṃsthāni ca bhikṣustatsaṃstha ityeva / tatsaṃsthatā hi svābhāvaṃ vyavacchindantī virodhādyastatsaṃstha eva tatrāñjasī nānyatra / śamadamādistu tadīya iti / svāṅgamavyavadhāyakamityarthaḥ / brahmasaṃsthatvamasādhāraṇaṃ parivrājakadharmaṃ śrutirādarśayatītyāha-tathāca nyāsa iti brahmeti / sarvasaṅgaparityāgo hi nyāsaḥ sa brahmā kuta ityata āha-brahmā hi paraḥ / ataḥ paro nyāso brahmeti / kimapekṣya paraḥ saṃnyāsa ityata āha-tāni vā etānyavarāṇi tapāṃsi nyāsa evātyarecayaditi / etaduktaṃ bhavati-brahmaparatayā sarveṣaṇāparityāgalakṣaṇo nyāso brahmeti / tathā cedṛśaṃ nyāsalakṣaṇaṃ brahmasaṃsthatvaṃ bhikṣorevāsādhāraṇaṃ netareṣāmāśramiṇām / brahmajñānasya śabdajanitasya yaḥ paripākaḥ sākṣātkāro 'pavargasādhanaṃ tadaṅgatayā pārivrājyaṃ vihitam / na tvanadhikṛtaṃ pratītyarthaḥ //20// start bsvbh_3,4.3.21 stutimātram upādānād iti cen nāpūrvatvāt | bbs_3,4.21 | yadyatra saṃnidhāna upāsanāvidhirnāsti tataḥ pradeśāntarasthito 'pi vidhivyabhicāritatadvidhisaṃbandhenodgīthenopasthāpitaḥ sa eṣa rasānāṃ rasatama ityādinā padasaṃdarbheṇaikavākyabhāvamupagataḥ stūyate / nahi samabhivyāhṛtairevaikavākyatā bhavatīti kaścinniyamaheturasti / anuṣaṅgātideśalabdhairapi vidhyasamabhivyāhṛtairarthavādairekavākyatābhyupagamāt / yadi tūdgīthamupāsīta sāmopāsītetyādividhisamabhivyāhāraḥ śrutastathāpi tasyaiva vidheḥ stutirna tūpāsanāviṣayasamarpaṇapara omityetadakṣaramudgīthamityanenaivopāsanāviṣayasamarpaṇāditi prāpte 'bhidhīyate-na tāvaddūrasthena karmavidhivākyenaikavākyatāsaṃbhavaḥ / pratītasamabhivyāhṛtānāṃ vidhinaikavākyatayā stutyarthatvamarthavādānāṃ raktapaṭanyāyena bhavati / na tu stutyā vinā kācidanupapattirvidheḥ / yathāhuḥ-'asti tu tadityatireke parihāraḥ'iti / ata eva vidherapekṣābhāvātpravartanātmakasyānuṣaṅgatideśādibhirarthavādaprāptyabh idhānamasamañjasam / nahi kartrapekṣitopāyāmavagatāyāṃ prāśastyapratyayasyāsti kaścidupayogaḥ / tasmāddūrasthasya karmavidheḥ stutāvānarthakyam / tenaikavākyatānupapatteḥ saṃnihitasya tūpāsanāvidheḥ kiṃ viṣayasamarpaṇenopayujyatāmuta stutyeti viśaye viṣayasamarpaṇena yathārthavattvaṃ naivaṃ stutyā bahiraṅgatvāt / agatyā hi sā / tasmādupāsanārthā iti siddham / 'kuryātkriyeta kartavyaṃ bhavetsyāditi pañcamam / etatsyātsarvavedeṣu niyataṃ vidhilakṣaṇam // 'bhāvanāyāḥ khalu kartṛsamīhitānukūlatvaṃ vidhirniṣedhaśca karturahitānukūlatvam / yathāhuḥ-'kartavyaśca sukhaphalo 'kartavyo duḥkhaphalaḥ'iti / etaccāsmābhirupapāditaṃ nyāyakaṇikāyām / kriyā ca bhāvanā tadvacanāśca karotyādayaḥ / yathāhuḥ-kṛbhvastayaḥ kriyāsāmānyavacanā iti / ata eva kṛbhvastīnudāhṛtavān / sāmānyoktau tadviśeṣāḥ pacedityādayo 'pi gamyanta iti tatra kuryādityākṣiptakartṛkā bhāvanā / kriyeteti ākṣiptakarmikā bhāvanā / kartavyamiti tu karmabhūtadravyopasarjanabhāvanā / evaṃ daṇḍī bhaveddaṇḍinā bhavitavyaṃ daṇḍinā bhūyetetyekadhātvarthaviṣayā vidhyupahitā bhāvanā udāhāryāḥ / bhavatiścaiṣa janmani / yathā kulālavyāpārādghaṭo bhavati bījādaṅkuro bhavatīti prayuñjate / naca bījādaṅkuro 'stīti prayuñjate / tasmādasti sattāyāṃ na janmanīti //21// start bsvbh_3,4.3.22 bhāvaśabdāc ca | bbs_3,4.22 | // 22 // start bsvbh_3,4.4.23 pāriplavārthā iti cen na viśeṣitatvāt | bbs_3,4.23 | yadyapi upaniṣadākhyānāni vidyāsaṃnidhau śrutāni tathāpi 'sarvāṇyākhyānāni pāriplave'iti sarvaśrutyā niḥśeṣārthatayā durbalasya saṃnidherbādhitatvātpāriplavārthānyevākhyānāni / naca sarvā dāśatayīranubrūyāditi viniyoge 'pi dāśatayīnāṃ prātisvikaviniyogāttatra tatra karmaṇi yathā viniyogo na virudhyate tathehāpi satyapi pāriplave viniyege saṃnidhānādvidyāṅgatvamapi bhaviṣyatīti vācyam / dāśatayīṣu prātisvikānāṃ viniyogānāṃ samudāyaviniyogasya ca tulyabalatvādiha tu saṃnidhānāt śruterbalīyastvāt / tasmātpāriplavārthānyevākhyānānīti prāpta ucyate-naiṣāmākhyānānāṃ pāriplave viniyogaḥ / kintu pāriplavamācakṣītetyupakramya yānyāmnātāni manurvaivasvato rājetyādīni teṣāmeva tatra viniyogaḥ, tānyeva hi pāriplavena viśeṣitāni / itarathā pāriplave sarvāṇyākhyānānityetāvataiva gatatvātpāriplavamācakṣītetyanarthakaṃ syāt / ākhyānaviśeṣaṇatve tvarthavat / tasmādviśeṣāṇānurodhātsarvaśabdastadapekṣo na tvaśeṣavacanaḥ / yathā sarve brāhmaṇā bhojayitavyā ityatra nimantritāpekṣaḥ sarvaśabdaḥ / tathā copaniṣadākhyānānāṃ vidyāsaṃnidhirapratidvandīṃ vidyaikavākyatāṃ so 'rodīdityādīnāmiva vidyekavākyatvaṃ gamayatīti siddham / pratipattisaukaryāccetyupākhyānena hi bālā apyavadhīyante yathā tantropākhyāyikayeti //23// start bsvbh_3,4.4.24 tathā caikavākyatopabandhāt | bbs_3,4.24 | // 24 // start bsvbh_3,4.5.25 ata eva cāgnīndhanādyanapekṣā | bbs_3,4.25 | vidyāyāḥ kratvarthatve sati tathā kratūpakaraṇāya svakāryāya kraturapekṣitaḥ / tadabhāve kasyopakāro vidyayeti / yadā tu puruṣārthā tadā nānayā kraturapekṣitaḥ svakārye nirapekṣāyā eva tasyāḥ sāmarthyāt / agnīndhānādinā cāśramakarmāṇyupalakṣyante tadāha-agnīndhanādīnyāśramakarmāṇi vidyayā svārthasiddhau nāpekṣitavyānīti / svārthasiddhau nāpekṣitavyāni na tu svasiddhāviti / etaccādhikamupariṣṭādvakṣyate / tadvivakṣayā caitatprayojanaṃ pūrvatanasyādhikaraṇasyoktam //25// start bsvbh_3,4.5.26 adhikavivakṣyeti yaduktaṃ tadadhikamāha- sarvāpekṣā ca yajñādiśruter aśvavat | bbs_3,4.26 | yathā svārthasiddhau nāpekṣyante āśramakarmāṇi evamutpattāvapi nāpekṣyeranniti śaṅkā syāt / naca vividiṣanti yajñenetyādivirodhaḥ / nahyeṣa vidhirapi tu vartamānāpadeśaḥ / sa ca stutyāpyupapadyate / apica catasraḥ pratipattayo brahmaṇi / prathamā tāvadupaniṣadvākyaśravaṇamātrādbhavati yāṃ kilācakṣate śravaṇamiti / dvitīyā mīmāṃsāsahitā tasmādevopaniṣadvākyādyāmācakṣate / mananamiti / tṛtīyā cintā / santatimayī yāmācakṣate nididhyāsanamiti / caturthī sākṣātkāravatī vṛttirūpā nāntarīyakaṃ hi tasyāḥ kaivalyamiti / tatrādye tāvatpratipatti viditapadatadarthasya viditavākyagatigocaranyāyasya ca puṃsa upapadyete eveti na tatra karmāpekṣā / te eva ca cintāmayīṃ tṛtīyāṃ pratipattiṃ prasuvāte iti na tatrāpi karmāpekṣā / sā cādaranairantaryadīrghakālasevitā sākṣātkāravatīmādhatta eva pratipattiṃ caturthīmiti na tatrāpyasti karmāpekṣā / tannāntarīyakaṃ ca kaivalyamiti na tasyāpi karmāpekṣā / tadevaṃ pramāṇataśca prameyata utpattau ca kārye ca na jñānasya karmāpekṣeti bījaṃ śaṅkāyām / evaṃ prāpta ucyate-utpattau jñānasya karmāpekṣā vidyate vividiṣotpādadvārā 'vividiṣanti yajñena'iti śruteḥ / na cedaṃ vartamānāpadeśatvātstutimātramapūrvatvādarthasya / yathā yasya parṇamayī juhūrbhavatīti parṇamayatāvidhirapūrvatvānna tvayaṃ vartamānāpadeśaḥ, anuvādānupapatteḥ / tasmādutpattau vidyayā śamādivat karmāṇyapekṣyante / tatrāpyevaṃviditi vidyāsvarūpasaṃyogādantaraṅgāṇi vidyotpāde śamādīni, bahiraṅgāṇi karmāṇi vividiṣāsaṃyogāt / tathāhi-āśramavihitanityakarmānuṣṭhānāddharmasamutpādastataḥ pāpmā vilīyate / sa hi tattvato 'nityāśuciduḥkhānātmani saṃsāre sati nityaśucimukhātmalakṣaṇena vibhrameṇa malinayati cittasattvamadharmanibandhanatvādvibhramāṇām / ataḥ pāpmanaḥ prakṣaye pratyakṣopapattidvārāpāvaraṇe sati pratyakṣopapattibhyāṃ saṃsārasya tāttvikīmanityāśuciduḥkharūpatāmapratyūhaṃ viniścineti / tato 'sminnanabhiratisaṃjñaṃ vairāgyamupajāyate / tatastajjihāsāsyopāvartate / tato hānopāyaṃ paryeṣate paryeṣamāṇaścātmatattvajñānamasyopāya iti śāstrādācāryavacanāccopaśrutya tajjijñāsata iti vividiṣopahāramukhenātmajñānotpattāvasti karmāṇāmupayogaḥ / vividiṣuḥ khalu yukta ekāgratayā śravaṇamanane kartumutsahate / tato 'sya 'tattvamasi'itivākyannirvicikitsaṃ jñānamutpadyate / naca nirvicikitsaṃ tattvamasīti vākyārthamavadhārayataḥ karmaṇyadhikāro 'sti / yena bhāvanāyāṃ vā bhāvanākārye vā sākṣātkāre karmaṇāmupayogaḥ / etena vṛttirūrapasākṣātkārakārye 'pavarge karmaṇāmupayogo dūranirasto veditavyaḥ / tasmādyathaiva śamadamādayo yāvajjīvamanuvartante evamāśramakarmāpītyasamīkṣitābhidhānam / viduṣastatrānadhikārādityuktam / dṛṣṭārtheṣu tu karmasu pratiṣiddhavarjanamanadhikāre 'pyasaktasya svārasikī pravṛttirupapadyata eva / nahi tatrānvayavyatirekasamadhigamanīyaphale 'sti vidhyapekṣā / ataśca 'bhrāntyā cellaukikaṃ karma vaidikaṃ ca tathāstu te'iti pralāpaḥ / śamadamādīnāṃ tu vidyotpādāyopāttānāmupariṣṭādavasthāsvābhāvyādanapekṣitānāmapyanuvṛttiḥ / upapāditaṃ caitadasmābhiḥ prathamasūtra ite neha punaḥ pratyāpyate / tasmādvividiṣotpādadvārāśramakarmaṇāṃ vidyotpattāvupayogo na vidyākārya iti siddham / śeṣamatirohitārtham //26// start bsvbh_3,4.6.27 śamadamādyupetas syāt tathāpi tu tadvidhes tadaṅgatayā teṣām apy avaśyānuṣṭheyatvāt | bbs_3,4.27 | // 27 // start bsvbh_3,4.7.28 sarvān nānumatiś ca prāṇātyaye taddarśanāt | bbs_3,4.28 | prāṇasaṃvāde sarvendriyāṇāṃ śrūyate / eṣa kila vicāraviṣayaḥ-sarvāṇi khalu vāgādīnyavajitya prāṇo mukhya uvācaitāni kiṃ me 'nnaṃ bhaviṣyatīti, tāni hocuḥ / yadidaṃ loke 'nnamā ca śvabhya ā ca śakunibhyaḥ sarvaprāṇināṃ yadannaṃ tattavānnamiti / tadanena saṃdarbheṇa prāṇasya sarvamannamityanucintanaṃ vidhāyāha śrutiḥ-'na ha vā evaṃvidi kiñcanānannaṃ bhavati'iti / sarvaṃ prāṇasyānnamityevaṃvidi na kiñcinānannaṃ bhavatīti / tatra saṃśayaḥ-kimetatsarvānnābhyanujñānaṃ śamādivadetadvidyāṅgatayā vidhīyata uta stutyarthaṃ saṃkīrtyata iti / tatra yadyapi bhavatīti vartamānāpadeśānna vidhiḥ pratīyate / tathāpi yathā yasya parṇamayī juhūrbhavatīti vartamānāpadeśādapi palāśamayītvavidhipratipattiḥ pañcamalakārāpattyā tathehāpi pravṛttiviśeṣakaratālābhe vidhipratipattiḥ / stutau hi arthavādamātraṃ na tathārthavadyathā vidhau / bhakṣyābhakṣyaśāstraṃ ca sāmānyataḥ pravṛttamanena viśeṣaśāstreṇa bādhyate / gamyāgamyavivekaśāstramiva sāmānyataḥ pravṛttaṃ vāmadevavidyāṅgabhūtasamastastryaparihāraśāstreṇa viśeṣaviṣayeṇeti prāpta ucyate-aśakteḥ kalpanīyatvācchāstrāntaravirodhataḥ / prāṇasyānnamidaṃ sarvamiti cintanasaṃstavaḥ // na tāvatkauleyakamaryādamannaṃ manuṣyajātinā yugapatparyāyeṇa vā śakyamattum / ibhakarabhakādīnāmannasya śamīkarīrakaṇṭakavaṭakāṣṭhāderekasyāpi aśakyādanatvāt / na cātra liṅga iva sphuṭatarā vidhipratipattirasti / naca kalpanīyo vidhirapūrvatvābhāvāt / stutyāpi ca tadupapatteḥ / naca satyāṃ gatau sāmānyataḥ pravṛttasya śāstrasya viṣayasaṃkoco yuktaḥ / tasmātsarvaṃ prāṇasyānnamityanucintanavidhānastutiriti sāmpratam / śakyatve ca pravṛttiviśeṣakaratopayujyate nāśakyavidhānatve / prāṇātyaya iti cāvadhāraṇaparaṃ prāṇātyaya eva sarvānnatvam / tatropākhyānācca sphuṭataravidhismṛteśca surāvarjaṃ vidvāṃsamavidvāṃsaṃ prati vidhānāt / na tvanyatreti / ibhyenahastipakenasāmisvāditānardhabhakṣitān / sa hi cākrāyaṇo hastipakocchiṣṭānkulmāṣānbhuñjāno hastipakenoktaḥ / kulmāṣāniva maducchiṣṭamudakaṃ kasmānnānupibasīti / evamuktastadudakamucchiṣṭadoṣātpratyācacakṣe / kāraṇaṃ cātrovāca / na vājīviṣyaṃ na jīviṣyāmītīmānkulmāṣānakhādam / kāmo ma udakapānamiti svātantryaṃ me udakapāne nadīkūpataḍāgaprāpādiṣu yathākāmaṃ prāpnomīti nocchiṣṭodakābhāve prāṇātyaya iti tatrocchiṣṭabhakṣaṇadoṣa iti maṭacīhateṣu kuruṣu glāyannaśanāyayā munirnirapatrapa ibhyena sāmijagdhānkhādayāmāsa //28// start bsvbh_3,4.7.29 abādhāc ca | bbs_3,4.29 | // 29 // start bsvbh_3,4.7.30 api ca smaryate | bbs_3,4.30 | // 30 // start bsvbh_3,4.7.31 śabdaś cāto 'kāmakāre | bbs_3,4.31 | // 31 // start bsvbh_3,4.8.32 vihitatvāc cāśramakarmāpi | bbs_3,4.32 | nityāni hyāśramakarmāṇi yāvajjīvaśruternityehitopāyatayāvaśyaṃ kartavyāni / vividiṣantīti ca vidyāsaṃyogādvidyāyāścāvaśyaṃbhāvaniyamābhāvādanityatā prāpnoti / nityānityasaṃyogaścaikasya na saṃbhavati, avaśyānavaśyaṃbhāvayorekatra virodhāt / naca vākyabhedādvāstavo virodhaḥ śakyo 'panetum / tasmādanadhyavasāya evātreti prāptam / etena 'ekasya tūbhayatve saṃyogapṛthaktvam'ityākṣiptam / evaṃ prāpte 'bhidhīyate-siddhe hi syādvirodho 'yaṃ na tu sādhye kathañcana / vidhyadhīnātmalābhe 'smin yathāvidhi matā sthitiḥ // siddhaṃ hi vastu viruddhadharmayogena bādhyate / na tu sādhyarūpaṃ yathā ṣoḍaśina ekasya grahaṇāgrahaṇe / te hi vidhyadhīnatvādvikalpete eva / na punaḥ siddhe vikalpasaṃbhavaḥ / tadihaikamevāgnihotrākhyaṃ karma yāvajjīvaśruternimittena yujyamānaṃ nityehitopāttaduritaprakṣayaprayojanamavaśyakartavyaṃ, vidyāṅgatayā ca vidyāyāḥ kādācitkatayānavaśyaṃ bhāve 'pi 'kāmyo vā naimittiko vā nityamarthaṃ vikṛtya niviśate'iti nyāyādanityādhikāreṇa niviśamānamapi na nityamanityayati, tenāpi tatsiddheriti saṃyogapṛthaktvānna nityānityasaṃyogavirodha ekasya kāryasyeti siddham / sahakāritvaṃ ca karmaṇāṃ na kārye vidyāyāḥ kiṃ tūtpattau / kor'tho vidyāsahakārīṇi karmāṇīti / ayamarthaḥ-satsu karmasu vidyaiva svakārye vyāpriyate / yathā 'sahaiva daśabhiḥ pūtrairbhāraṃ vahati gardabhī'iti sātsveva daśaputreṣu saiva bhārasya vāhiketi / avidhilakṣaṇatvāditi / vihitaṃ hi darśapaurṇamāsādyaṅgairyujyate na tvavihitam / grāhakagrahaṇapūrvakatvādaṅgabhāvasya vidhaiśca grāhakatvāt / avihite ca tadanupapatteḥ / catasṛṇāmapi ca pratipattīnāṃ brahmaṇi vidhānānupapatterityuktaṃ prathamasūtre / draṣṭavyo nididhyāsitavya iti ca vidhisarūpaṃ na vidhirityapyuktam / utpattiṃ prati hetubhāvastu sattvaśuddhyā vividiṣopajanadvāretyadhastādupapāditam / asādhyatvācca vidyāphalasyāpavargasya svarūpāvasthānalakṣaṇo hi saḥ / naca svaṃ rūpaṃ brahmaṇaḥ sādhyaṃ nityatvāt / śeṣamatirohitārtham //32// start bsvbh_3,4.8.33 sahakāritvena ca | bbs_3,4.33 | // 33 // start bsvbh_3,4.8.34 sarvathāpi ta evobhayaliṅgāt | bbs_3,4.34 | yathā māsamagnihotraṃ juhvatīti prakaraṇāntarātkarmabheda evamihāpi 'tametaṃ vedānuvacanena brāhmaṇā vividiṣanti yajñena'itikratuprakaraṇamatikramyaśravaṇātprakaraṇāntarāttadbuddh ivyavacchede sati karmāntaramiti prāpta ucyate-satyapi prakaraṇāntare tadeva karma, śruteḥ smṛteśca saṃyogabhedaḥ paraṃ yathā 'agnihotraṃ juhuyātsvargakāmaḥ' 'yāvajjīvamagnihotraṃ juhuyāt'iti tadevāgnihotramubhayasaṃyuktam / nahi prakaraṇāntaraṃ sākṣādbhedakam / kintu ajñātajñāpanasvaraso vidhiḥ prakaraṇaikye sphuṭatarapratyabhijñābalena svarasaṃ jahyāt / prakaraṇāntareṇa tu vighaṭutapratyabhijñānaḥ svarasamajahatkarma bhinatti / iha tu siddhavadutpannarūpāṇyeva yajñādīni vividiṣāyāṃ viniyuñjāno na juhvatītyādivadapūrvameṣāṃ rūpamutpādayitumarhati / naca tatrāpi naiyamikāgnihotre māsavidhirnāpūrvāgnihotrotpattiriti sāṃpratam / homa eva sākṣādvidhiśruteḥ / kālasya cānupādeyasyāvidheyatvāt / kāle hi karma vidhīyate na karmaṇi kāla ityutsargaḥ / iha tu vividiṣāyāṃ vidhiśrutiḥ na yajñādau / tāni tu siddhānyevānūdyanta ityaikakarmyātsaṃyogapṛthaktvaṃ siddham / smṛtimuktvā liṅgadarśanamuktam //34// start bsvbh_3,4.8.35 anabhibhavaṃ ca darśayati | bbs_3,4.35 | // 35 // start bsvbh_3,4.9.36 antarā cāpi tu taddṛṣṭeḥ | bbs_3,4.36 | yadi vidyāsahakārīṇyāśramakarmāṇi hanta bho vidhurādīnāmanāśramiṇāmanadhikāro vidyāyām, abhāvātsahakāriṇāmāśramakarmaṇāmiti prāpta ucyate-nātyantamakarmāṇo raikvavidhuravācakravīprabhṛtayaḥ / santi hi teṣāmanāśramitve 'pi japopavāsadevatārādhanādīni karmāṇi / karmaṇāṃ ca sahakāritvamuktamāśramakarmaṇāmupalakṣaṇatvāditi na teṣāmanadhikāro vidyāsu / janmāntarānuṣṭhiterapi ceti / na khalu vidyākārye karmaṇāmapekṣā / apitu utpāde / utpādayanti ca vividiṣopahāreṇa karmāṇi vidyām / utpannavividiṣāṇāṃ puruṣadhaureyāṇāṃ vidhurasaṃvartaprabhṛtīnāṃ kṛtaṃ karmabhiḥ / yadyapi ceha janmani karmāṇyananuṣṭhitāni tathāpi vividiṣātiśayadarśanātprāci bhave 'nuṣṭhitāni tairiti gamyata iti / nanu yathādhītaveda eva dharmajijñāsāyāmadhikriyate nānadhītaveda iha janmani / tatheha janmanyāśramakarmotpāditavividiṣa eva vidyāyāmadhikṛto netara ityanāśramiṇāmanadhikāro vidhuraprabhṛtīnāmityata āha-dṛṣṭārthā ceti / avidyānivṛttirvidyāyā dṛṣṭor'thaḥ / sa cānvavyatirekasiddho na niyamamapekṣata ityarthaḥ / pratiṣedho vidhātastasyābhāva ityarthaḥ //36// start bsvbh_3,4.9.37 api ca smaryate | bbs_3,4.37 | // 37 // start bsvbh_3,4.9.38 viśeṣānugrahaś ca | bbs_3,4.38 | // 38 // start bsvbh_3,4.10.39 atas tv itarajjyāyo liṅgāc ca | bbs_3,4.39 | yadyanāśramiṇāmapyadhikāro vidyāyāṃ kṛtaṃ tarhyāśramairatibahulāyāsairityāśaṅkyāha-atastvitarajjyāyo liṅgācca / svasthenāśramitvamāstheyam / daivātpunaḥ patnyādiviyogātaḥ satyanāśramitve bhavedadhikāro vidyāyāmiti śrutismṛtisaṃdarbheṇa vividiṣanti yajñenetyādinā jyāyastvāvagateḥ śrutiliṅgātsmṛtiliṅgāccāvagamyate / tenaiti puṇyakṛditi śrutiliṅgam, anāśramī na tiṣṭhetetyādi ca smṛtiliṅgam //39// start bsvbh_3,4.10.40 tadbhūtasya tu nātadbhāvo jaiminer api niyamāt tadrūpābhāvebhyaḥ | bbs_3,4.40 | ārohavatpratyavaroho 'pi kadācidūrdhvaretasāṃ syāditi mandāśaṅkānivāraṇārthamidamadhikaraṇam / pūrvadharmeṣu yāgahomādiṣu / rāgato vā gṛhastho 'haṃ patnyādiparivṛtaḥ syāmiti / niyamaṃ vyācaṣṭe-tathāhi-atyantamātmānamiti / atadrūpatāmārohatulyatābhāvaṃ vyācaṣṭe-yathāca brahmacaryaṃ samāpyeti / abhāvaṃ śiṣṭācārābhāvaṃ vibhajate-na caivamācārāḥ śiṣṭā iti / atirohitārthamanyat //40// start bsvbh_3,4.11.41 na cādhikārikam api patanānumānāt tadayogāt | bbs_3,4.41 | prāyaścittaṃ na paśyāmīti naiṣṭhikaṃ prati prāyaścittābhāvasmaraṇānnairṛtagardabhālambhaḥ prāyaścittamupakurvāṇakaṃ prati / tasmācchinnaśirasa iva puṃsaḥ pratikriyābhāva iti pūrvaḥ pakṣaḥ / sūtrayojanā tu-na cādhikārikamadhikāralakṣaṇe prathamakāṇḍe nirṇītam 'avakīrṇipaśuśca tadvadādhānasyāprāptakālatvāt'ityanena yatprāyaścittaṃ tanna naiṣṭhike bhavitumarhati / kutaḥ-ārūḍho naiṣṭhikamiti smṛtyā patanaśrutyanumānāttatprāyaścittāyogāt //41// start bsvbh_3,4.11.42 upapūrvam api tv eke bhāvamaśanavat tad uktam | bbs_3,4.42 | śrutistāvatsarasato 'saṅkucadvṛttirbrahmacārimātrasya naiṣṭhikasyopakurvāṇasya cāviśeṣeṇa prāyaścittamupadiśati sākṣāt / prāyaścittaṃ na paśyāmīti tu smṛtiḥ / tasyāmapi ca sākṣātprāyaścittaṃ na kartavyamiti prāyaścittaniṣedho na gamyate, na paśyāmīti tu darśanābhāvena so 'numātavyaḥ / tathā ca smṛtirniṣedhārtheti anumāya tadarthā śrutiranumātavyā / śrutistu sāmānyaviṣayā viśeṣamupasarpantī śīghrapravṛttiriti / smārtaṃ prāyaścittādarśanaṃ tu yatnagauravārtham / etaduktaṃ bhavati-kṛtanirṇejanairapi etairna saṃkhyānaṃ kartavyamiti / sūtrārthastu-upapūrvamapi pātakaṃ naiṣṭhikasyāvakīrṇitvaṃ na mahāpātakamapirevakārārthe ata eke prāyaścittabhāvamicchantīti / ācāryāṇāṃ vipratipattau viśeṣābhāvātsāmyaṃ bhavet / śāstrasthā yā vā prasiddhiḥ sā grāhyā śāstramūlatvāt / upapāditaṃ ca prāyaścittabhāvaprasiddheḥ śāstramūlatvamiti / sugamamitaram //42// start bsvbh_3,4.12.43 bahis tūbhayathāpi smṛter ācārāc ca | bbs_3,4.43 | yadi naiṣṭhikādīnāmasti prāyaścittaṃ tatkimetaiḥ kṛtanirṇejanaiḥ saṃvyavahartavyamuta neti / tatra doṣakṛtatvādasaṃvyavahārasya prāyaścittena tannibarhaṇādanibarhaṇo vā tatkaraṇavaiyarthyātsaṃvyavahāryā eveti prāpta ucyate-bahistūbhayathāpi smṛterācārācca / niṣiddhakarmānuṣṭhānajanyameno lokadvaye 'pyaśuddhimāpādayati dvaidham kasyacidenaso lokadvaye 'pyaśuddhirapanīyate prāyaścittairenonibarhaṇaṃ kurvāṇaiḥ / kasyācittu paralokāśuddhimātramapanīyate prāyaścittairenonibarhaṇaṃ kurvāṇairihalokāśuddhistvenasāpāditā na śakyāpanetum / yathā strībālādighātinām / yathāhuḥ-'viśuddhānapi dharmato na saṃpibet'iti / tathā ca 'prāyaścittairapaityeno yadajñānakṛtaṃ bhavet'kāmataḥ kṛtamapi / bālaghnādistu kṛtanirṇejano 'pi vacanādavyavahārya iha loke jāyata iti / vacanaṃ ca bālaghnāṃścetyādi / tasmātsarvamavadātam //43// start bsvbh_3,4.13.44 svāminaḥ phalaśruter ity ātreyaḥ | bbs_3,4.44 | prathame kāṇḍe śeṣalakṣaṇe tathākāma ityatrartviksaṃbandhe karmaṇaḥ siddhe kiṃ kāmo yājamāna utārtvijya iti saṃśayyārtvijye 'pi karmaṇi yājamāna eva kāmo guṇaphaleṣviti nirṇītamiha tvevañjātīyakāni cāṅgasaṃbaddhāni upāsanāni kiṃ yājamānanyevotārtvijyānīti vicāryata iti na punaruktam / tatropāsakānāṃ phalaśravaṇādanadhikāriṇastadanupapatteryajamānasya ca karmajanitaphalopabhogabhājo 'dhikārādṛtvijāṃ ca tadanupapattervacanācca rājājñāsthānīyātkvacidṛtvijāṃ phalaśruterasati vacane yajamānasya phalavadupāsanaṃ tasya phalaśruteḥ taṃ ha bako dālbhyo vidāñcakāretyāderupāsanasya ca siddhaviṣayatayānyāyāpavādasāmarthyabhāvādyājamānamevopāsanākarmeti prāpta ucyate- //44// start bsvbh_3,4.13.45 ārtvijyam ity auḍulomiḥ tasmai hi parikrīyate | bbs_3,4.45 | upākhyānāttāvadupāsanamaudgātramavagamyate / tadbalavati sati bādhake 'nyathopapādanīyam / na cartvikkartṛka upāsane yajamānagāmitā phalasyāsaṃbhavinī tena hi sa parikrītastadgāmino phalāya ghaṭate / tasmānna vyasanitāmātreṇopākhyānamanyathayituṃ yuktamiti rāddhāntaḥ //45// start bsvbh_3,4.13.46 śruteśca | bbs_3,4.46 | // 46 // start bsvbh_3,4.14.47 sahakāryantaravidhiḥ pakṣeṇa tṛtīyaṃ tadvato vidhyādivat | bbs_3,4.47 | tasmādbrāhmaṇaḥ pāṇḍityaṃ nirvidya niścayena / labdhvā bālyena tiṣṭhāsedbālyaṃ ca pāṇḍityaṃ ca nirvidyātha muniramaunaṃ ca maunaṃ ca nirvidyātha brāhmaṇa iti / yatra hi vidhivibhaktiḥ śrūyate sa vidheyaḥ / bālyena tiṣṭhāsedityatra ca sā śrūyate na śrūyate tu maune / tasmādyathātha brahmaṇa ityetadaśrūyamāṇavidhikamavidheyamevaṃ maunamapi / na cāpūrvatvādvidheyaṃ, tasmādbrāhṇaḥ pāṇḍityaṃ nirvidyeti pāṇḍityavidhānādeva maunasiddheḥ pāṇḍityameva maunamiti / athavā bhikṣuvacano 'yaṃ muniśabdastatra darśanāt 'gārhasthyamācāryakulaṃ maunaṃ vānaprastham'ityatra / tasyānyato vihitasyāyamanuvādaḥ / tasmādbālyamevātra vidhīyate maunaṃ tu prāptaṃ praśaṃsārthamanūdyata iti yuktam / bhavedevaṃ yadi paṇḍitaparyāyo muniśabdo bhavet / api tu jñānamātraṃ pāṇḍityaṃ jñānātiśayasaṃpattistu maunaṃ tatraiva tatprasiddheḥ / āśramabhede tu tatpravṛttirgārhasthyādipadasaṃnidhānāt / tasmādapūrvatvānmaunasya bālyapāṇḍityāpekṣayā tṛtīyamidaṃ maunaṃ jñānātiśayarūpaṃ vidhīyate / evaṃ ca nirvedanīyatvamapi vidhāna āñjasaṃ syādityāha-nirvedanīyatvanirdeśāditi / kasyedaṃ maunaṃ vidhīyate vidyāsahakāritayetyata āha-tadvato vidyāvataḥ saṃnyāsinobhikṣoḥ / pṛcchati-kathamiti / vidyāvattā pratīyate na saṃnyāsitetyarthaḥ / uttarantadadhikārātbhikṣostadadhikārāt / taddarśayati-ātmānaṃ viditveti / sūtrāvayavaṃ yojayituṃ śaṅkate-nanviti / pariharati-ata āha-pakṣeṇeti / vidyāvāniti na vidyātiśayo vivakṣitaḥ / api tu vidyodayāyābhyāso pravṛtto na punarutpannavidyātiśayaḥ / tathācāsya pakṣe kadācidbhedadarśanātsaṃbhava ityarthaḥ / vidhyādirvidhimukhyaḥ pradhānamiti yāvat / ata eva samidādirvidhyantaḥ sa hi vidhiḥ pradhānavidheḥ paścāditi / tatrāśrūyamāṇavidhitve 'pūrvatvādvidhirāstheya ityarthaḥ //47// start bsvbh_3,4.14.48 nanu yadyayamāśramo bālyapradhānaḥ kasmātpunargārhasthyenopasaṃharatīti codayati-evaṃ bālyādiviśiṣṭeti / uttaraṃ paṭhati- kṛtsnabhāvāt tu gṛhiṇopasaṃhāraḥ | bbs_3,4.48 | chāndogye bahulāyāsasādhyakarmabahulatvādgārhasthyasya cāśramāntaradharmāṇāṃ ca keṣāñcidahiṃsādīnāṃ samavāyāttenopasaṃhāro na punastena samāpanādityarthaḥ //48// start bsvbh_3,4.14.49 evaṃ tadāśramadvayopanyāsena kvacitkadāciditarābhāvaśaṅkā mandabuddheḥ syāditi tadapākaraṇārthaṃ sūtram- maunavad itareṣām apy upadeśāt | bbs_3,4.49 | vṛttirvānaprasthānāmanekavidhairevaṃ brahmācāriṇo 'pīti vṛttibhedo 'nuṣṭhātāro vā puruṣā bhidyante, tasmāddvitve 'pi bahuvacanamaviruddham //49// start bsvbh_3,4.15.50 anāviṣkurvann anvayāt | bbs_3,4.50 | bālyeneti yāvadbālacaritaśruteḥ kāmacāravādabhakṣatāyāśacātyantabālyena prasiddheḥ śaucādiniyamavidhāyinaśca sāmānyaśāstrasyānena viśeṣaśāstreṇa bādhanātsakalabālacaritavidhānamiti prāpte 'bhidhīyate-vidyāṅgatvena bālyavidhānātsamastabālacaryāyāṃ ca pradhānavirodhaprasaṅgādyattadanuguṇamaprauḍhendriyatvādi bhāvaśuddhirūpaṃ tadeva vidhīyate / evaṃ ca śāstrāntarābādhenāpyupapattau na śāstrāntarabādhanamanyāyyaṃ bhaviṣyatīti //50// start bsvbh_3,4.16.51 aihikam apy aprastutapratibandhe taddarśanāt | bbs_3,4.51 | saṃgatimāha-sarvāpekṣā ceti / kiṃ śravaṇādibhirihaiva vā janmani vidyā sādhyate utāniyama iha vāmutra veti / yadyapi karmāṇi yajñādīnyaniyataphalāni teṣāṃ ca vidyotpādasādhanatvena vidyotpādasyāniyamaḥ pratibhāti / tathāca garbhasthasya vāmadevasyātmapratibodhaśravaṇāt 'anekajanmasaṃsiddhastato yāti parāṃ gatim'iti ca smaraṇādāmuṣmikatvamapyavagamyate / tathāpi yajñādīnāṃ prameyāṇāmapramāṇatvācchravaṇādeśca pramāṇatvātteṣāmeva sākṣādvidyāsādhanatvam / yajñādīnāṃ sattvaśuddhyādhānena vā vidyotpādakaśravaṇādilakṣaṇapramāṇapravṛttivighnopaśamena vā vidyāsādhanatvām / śravaṇādīnāṃ tvanapekṣāṇāmeva vidyotpādakatvam / naca pramāṇeṣu pravartamānāḥ pramātāra aihikamapi cirabhāvinaṃ pramotpādaṃ kāmayante kintu tādātvikameva prāgeva tu pāralaukikam / nahi kumbhalādidṛkṣuścakṣuṣī samunmīlayati kālāntarīyāya kumbhadarśanāya kintu tādātvikāya / tasmādaihika eva vidyotpādo nāniyatakālaḥ / śrutismṛtī ca pāralaukikaṃ vidyotpādaṃ stutyā brūtaḥ / itthaṃbhūtāni nāma śravaṇādīnyāvaśyakaphalāni yatkālāntare 'pi vidyāmutpādayantīti / evaṃ prāpta ucyate-yata evātra vidyotpāde śravaṇādibhiḥ kartavye yajñādīnāṃ sattvaśuddhidvāreṇa vā vighnopaśamadvārā vopayogo 'ta eva teṣāṃ yajñādīnāṃ karmāntarapratibandhāpratibandhābhyāmaniyataphalatvena tadapekṣāṇāṃ śravaṇādīnāmapyaniyataphalatvaṃ nyāyyamanapahatavighnānāṃ śravaṇādīnāmanutpādakatvādaviśuddhasattvādvā puṃsaḥ pratyanutpādakatvāt / tathāca teṣāṃ yajñādyapekṣāṇāṃ teṣāṃ cāniyataphalatvena śravaṇādīnāmapyaniyataphalatvaṃ yuktamevaṃ śrutismṛtipratibandho na stutimātratvena vyākhyeyo bhaviṣyati / puruṣāśca vidyārthinaḥ sādhanasāmarthyānusāreṇa tadanurūpameva kāmayiṣyante tadidamuktam-abhisaṃdherniraṅkuśatvāditi //51// start bsvbh_3,4.17.52 evaṃ muktiphalāniyamas tadavasthāvadhṛtes tadavasthāvadhṛteḥ | bbs_3,4.52 | yajñādyupakṛtavidyāsādhanaśravaṇādivīryaviśeṣātkila tatphale vidyāyāmaihikāmuṣmikatvalakṣaṇa utkarṣo darśitaḥ / tathā ca yathā sādhanotkarṣanikarṣābhyāṃ tatphalasya vidyāyā utkarṣanikarṣāvevaṃ vidyāphalasyāpi mukterutkarṣanikarṣau saṃbhāvyete / naca muktāvaihikāmuṣmikatvalakṣaṇo viśeṣa upapadyate brahmopāsanāparipākalabdhajanmani vidyāyāṃ jīvato mukteravaśyaṃbhāvaniyamātsatyapyārabdhavipākakarmāprakṣaye / tasmānmuktāveva rūpato nikarṣotkarṣau syātām / apica saguṇānāṃ vidyānāmutkarṣanikarṣābhyāṃ tatphalānāmutkarṣanikarṣau dṛṣṭāviti mukterapi vidyāphalatvādrūpataścotkarṣanikarṣau syātāmiti prāpata ucyate-na muktestatra tatraikarūpyaśruterupapatteśca / sādhyaṃ hi sādhanaviśeśaṣādviśeṣavadbhavati / naca muktirbrahmaṇo nityasvarūpāvasthānalakṣaṇā nityā satī sādhyā bhavitumarhati / naca savāsananiḥśeṣakleśakarmāśayaprakṣayo vidyājanma {fn 1-virodhikāryodaya eva pūrvapradhvasaṃ iti matamāśritya kleśādikṣayo vidyājanmeti sāmānādhikaraṇyam /} viśeṣavān, yena tadviśeṣānmokṣo viśeṣavānbhavet / naca sāvaśeṣaḥ kleśādiprakṣayo mokṣāya kalpate / naca cirācirotpādānutpādāvantareṇa vidyāyāmapi rūpato bhedaḥ kaścidupalakṣyate tasyā apyekarūpatvena śruteḥ / saguṇāyāstu vidyāyāstattadguṇāvāpoddhāmābhyāṃ tatkāryasya phalasyotkarṣanikarṣau yujyete / na cātra vidyātvaṃ sāmānyato dṛṣṭaṃ bhavati / āgamatatprabhavayuktibādhitatvena kālātyayāpadiṣṭatvāt / tasmāttasyā muktyavasthāyā aikarūpyāvadhṛtermuktilakṣaṇasya phalasyāviśeṣo yukta iti //52// iti śrīvācaspatimiśraviracite śārīrakabhagavatpādabhāṣyavibhāge bhāmatyāṃ tṛtīyādhyāyasya caturthaḥ pādaḥ // // iti tṛtīyādhyāyasya nirguṇavidyāyā antaraṅgasādhanavicārākhyaścaturthaḥ pādaḥ // atha caturtho 'dhyāyaḥ nābhyarthyā iha santaḥ svayaṃ pravṛttā na cetare śakyāḥ / matsarapittanibandhanamacikitsyamarocakaṃ yeṣām //1// śaṅke saṃprati nirviśaṅkamadhunā svarājyasaukhyaṃ vahannendraḥ sāndratapaḥsthiteṣu kathamapyudvegamabhyeṣyati / yadvācaspatimiśranirmitamitavyākhyānamātrasphuṭadvedāntārthavivekavañcidabhavāḥ svarge 'pyamī niḥspṛhāḥ //2// start bsvbh_4,1.1.1 āvṛttir asakṛdupadeśāt | bbs_4,1.1 | sādhanānuṣṭhānapūrvakatvātphalasiddherviṣayakrameṇa viṣayiṇorapi tadvicārayoḥ kramamāha--tṛtīye 'dhyāya iti / muktilakṣaṇasya phalasyātyantaparokṣatvāttadarthāni darśanaśravaṇamanananididhyāsanāni codyamānānyadṛṣṭārthānīti yāvadvidhānamanuṣṭheyāni na tu tato 'dhikamāvartanīyāni pramāṇābhāvāt / yatra punaḥ sakṛdupadeśa upāsītetyādiṣu tatra sakṛdeva prayogaḥ prayājādivaditi prāpta ucyate / yadyapi muktiradṛṣṭacarī tathāpi savāsanāvidyocchedenātmanaḥ svarūpāvasthānalakṣaṇāyāstasyāḥ śrutisiddhatvādavidyāyāśca vidyotpādavirodhitayā vidyotpādena samucchedasyāhivibhramasyeva rajjutatvasākṣātkāreṇa samucchedasyopapattisiddhatvādanvayavyatirekābhyāṃ ca śravaṇamanananididhyāsanābhyāsasyaiva svagocarasākṣātkāraphalatvena lokasiddhatvāsakaladuḥkhavinirmuktaikacaitanyātmako 'hamityaparokṣarūpānubhavasyāpi śravaṇādyabhyāsasādhanatvenānumānāttadarthāni śravaṇādīni dṛṣṭārthāni bhavanti / na ca dṛṣṭārthatve satyadṛṣṭārthatvaṃ yuktam / na caitānyanāvṛttāni satkāradīrghakālanairantaryeṇa sākṣātkāravate tādṛśānubhavāya kalpante / na cātrāsākṣātkāravadvijñānaṃ sākṣātkāravatīmavidyāmucchettumarhati / na khalu pittopahṛtendriyasya guḍe tiktatāsākṣātkāro 'ntareṇamādhuryasākṣātkāraṃ sahasreṇāpyupapattibhirnivartitumarhati / atadvato narāntaravacāṃsivopapattisahasrāṇi vā parāmṛśato 'pi thūtkṛtya guḍatyāgāt / tadevaṃ dṛṣṭārthatvaddhyānopāsanayoścāntanīrtāvṛttikatvena lokataḥ pratīterāvṛttireveti siddham //1// start bsvbh_4,1.1.2 liṅgāc ca | bbs_4,1.2 | adhikaraṇārthamuktvā nirupādhibrahmaviṣayatvamasyākṣipati--atrāha bhavatu nāmeti / sādhye hyanubhave pratyayāvṛttirarthavatī nāsādhye / nahi brahmānubhavo brahmasākṣātkāro nityaśuddhasvabhāvādbrahmaṇo 'tiricyate / tathāca nityasya brahmaṇaḥ svabhāvo nitya eveti kṛtamatra pratyayāvṛtyā / tadidamuktam---ātmabhūtamiti / ākṣeptāraṃ pratiśaṅkate ---sakṛcchrutāviti / ayamabhisaṃdhiḥ--na ca brahmātmabhūtastatsākṣātkāro 'vidyāmucchinanti tayā sahānuvṛtteravirodhāt / virodhe vā tasya nityatvānnāvidyodīyeta kuta eva tu tena sahānuvarteta / tasmāttannivṛttaye āgantukastatsākṣātkāra eṣitavyaḥ / tathāca pratyayānuvṛttirarthavatī / ākṣeptā sarvapūrvoktākṣepeṇa pratyavatiṣṭhate ---na āvṛttāvapīti / na khalu jyotiṣṭomavākyārthapratyayaḥ śataśo 'pyāvartamānaḥ sākṣātkārapramāṇaṃ svaviṣaye janayati / utpannasyāpi tādṛśo dṛṣṭavyabhicāratvena prātibhatvāt / brahmātmatvapratītiṃbrahmatmasākṣātkāram / punaḥ śaṅkate--na kevalaṃ vākyamiti / ākṣeptādūṣayati---tathāpyāvṛtyānarthakyamiti / vākyaṃ cedyuktyapekṣaṃ sākṣātkārāya prabhavati tathā sati kṛtamāvṛtyā / sakṛtpravṛttasyaiva tasya sopapattikasya yāvatkartavyakaraṇāditi / punaḥ śaṅkate ---athāpi syāditi / na yuktivākye sākṣātkāraphale pratyakṣasyaiva pramāṇasya tatphalatvāt / te tu parokṣārthāvagāhinī sāmānyamātramabhiniviśate natu viśeṣaṃ sākṣātkuruta iti tadviśeṣasākṣātkārāyāvṛttirupāsyate / sā hi satkāradīrghakālanairantaryasevitā satī dṛḍhabhūmirviśeṣasākṣātkārāya prabhavati kāminībhāvaneva straiṇasya puṃsa iti / ākṣeptāha--na / asakṛdapīti / sa khalvayaṃ sākṣātkāraḥ śāstra yuktiyonirvā syādbhāvanāmātrayonirvā / na tāvatparokṣābhāsavijñānaphale śāstrayuktī sākṣātkāralakṣaṇaṃ pratyakṣapramāṇaphalaṃ prasotumarhataḥ / na khalu kuṭajabījādvaṭāṅkuro jāyate / naca bhāvanāprakarṣaparyantajamaparokṣāvabhāsamapi jñānaṃ pramāṇaṃ vyabhicārādityuktam / ākṣeptā svapakṣamupasaṃharati--tasmādyadīti / ākṣeptākṣepāntaramāha---naca sakṛtpravṛtte iti / kaścitkhalu śuddhasatvogarbhastha iva vāmadevaḥ śrutvā ca matvā ca kṣaṇamavadhāya jīvātmano brahmātmatamanubhavati / tato 'pyāvṛttiranarthiketi / ataścāvṛttiranarthikā yanniraṃśasya grahaṇamadgrahaṇaṃ vā na tu vyaktāvyaktatve sāmānyavaśeṣavatpadmarāgādivadityata āha--api cānekāṃśeti / samādhatte--atrocyate--bhavedāvṛtyānarthakyamiti / ayamabhisandhiḥ---satyaṃ na brahmasākṣātkāraḥ sākṣādāgamayuktiphalamapi tu yuktyāgamārthajñānāhitasaṃskārasacivaṃ cittameva brahmaṇi sākṣātkāravartīṃ buddhivṛttiṃ samādhatte / sā ca nānumānitavahnisākṣātkāravatprātibhatvenāpramāṇaṃ tadānīṃ vahnisvalakṣaṇasyaparokṣatvātsadātanaṃ tu brahmasvarūpasyopādhirūpitasya jīvasyāparokṣatvam / nahi śuddhabuddhatvādayo vastutastato 'tiricyante / jīva eva tu tattadupādhirahitaḥ śuddhādisvabhāvo brahmeti gamyate / naca tattadupādhiviraho 'pi tato 'tiricyate / tasmādyathā gāndharvaśāstrārthajñānābhyāsāhitasaṃskāraḥ sacivena śrotreṇa ṣaḍjādisvaragrāmamūrcchanāmedamadhyakṣeṇekṣate evaṃ vedāntārthajñānāhitasaṃskāro jīvasya brahmasvabhāvamantaḥkaraṇeneti / yastattvamasīti sakṛduktameveti / śrutvā matvā kṣaṇamavadhāya prāgbhavīyābhyāsajātasaṃskārādityarthaḥ / yastu na śaknotīti / prāgbhavīyabrahmābhyāsarahita ityarthaḥ / nahi dṛṣṭo 'nupapannaṃ nāmeti / yatra parokṣapratibhāsini vākyārthe 'pi vyaktāvyaktatvatāratamyaṃ tatra mananottarakālamādhyāsanābhyāsanikarṣaprakarṣakramajanmani pratyayapravāhe sākṣātkārāvadhau vyaktitāratamyaṃ prati kaiva katheti bhāvaḥ / tadevaṃ vākyamātrasyārthe 'pi na drāgityeva pratyaya ityuktam / tattvamasīti tu vākyamatyantadurgrahapadārthaṃ na padārthajñānapūrvake svārthe jñāne drāgityeva pravartate / kintu vilambitatamapadārthajñānamativilambenetyāha---apica tatvamasītyetadvākyaṃ tvaṃpadārthasyeti / syādetat padārthasaṃsargātmā vākyārthaḥ padārthajñānakrameṇa tadadhīnanirūpaṇīyatayā kramavatpratītiryujyate / brahma tu niraṃśatvenāsasṛṣṭanānātvapadārthakamiti kasyānukramema kramavatī pratītiriti sakṛdeva tadgṛhyeta na vā gṛhyatetyuktamityata āha---yadyapi ca pratipattavya ātmā niraṃśa iti / niraṃśo 'pyahamaparokṣo 'pyātmā tattaddehādyāropavyudāsābhyāmaṃśavānivātyantaparokṣa iva / tataśca vākyārthatayā kramavatpratyaya upapadyate / tatkiṃmiyameva vākyajanitā pratītirātmani tathāca na sākṣātpratītirātmanyanāgataphalatvādasya ityata āha---tattu pūrvarūpamevātmapratipatteḥ sākṣātkāravatyāḥ / etaduktaṃ bhavati---vākyārthaśravaṇamananottarakālā viśeṣaṇatrayavatī bhāvanā brahma sākṣātkārāya kalpata iti vākyārthapratītiḥ sākṣātkārasya pūrvarūpamiti / śaṅkate --satyamevamiti / samāropa hi tatvapratyayenāpodyate na tatvapratyayaḥ / duḥkhitvādipratyayaścātmani sarveṣāṃ sarvadotpadyata ityabādhitatvātsamīcīna iti balavānna śakyo 'panetumityarthaḥ / nirākaroti---na / dehādyabhimānavaditi / nahi sarveṣāṃ sarvadotpadyata ityetāvatā tātvikatvam / dehātmābhimānasyāpi satyatvaprasaṅgātso 'pi sarveṣāṃ sarvadotpadyate / uktaṃ cāsya tatra tatropapatyā bādhanamevaṃ duḥkhitvādyabhimāno 'pi tathā / nahi nityaśuddhabuddhasvabhāvasyātmanā upajanāpāyadharmāṇo duḥkhaśokādaya ātmāno bhavitumarhanti / nāpi dharmāḥ teṣāṃ tato 'tyantabhinnānāṃ taddharmatvānupapatteḥ, nahi gauraśvasya dharmaḥ saṃbandhasyāpi vyatirekāvyatirekābhyāṃ saṃbandhāsaṃbandhābhyāṃ ca vicārāsahatvāt / bhedābhedayośca parasparavirodenaikatrāsaṃbhavatvāt / iti sarvametadupapāditaṃ dvitīyādhyāye / tadidamuktaṃ---dehādivadeva caitanyādbahirupalabhyamānatvāditi / itaśca duḥkhitvādīnāṃ na tādātmyamityāha----suṣuptādiṣu ceti / syādetat / kasmādanubhavārtha evāvṛtyabhyupagamo yāvatā draṣṭavyaḥ śrotavya ityādibhistatvamasivākyaviṣayādanyaviṣayaivāvṛttirvidhāsyata ityata āha---tatrāpi na tatvamasivākyārthāditi / ātmā vā are draṣṭavya ityādyātmaviṣayaṃ darśanaṃ vidhīyate / na ca tattvamasīvākyaviṣayādanyadātmadarśanamāmnātaṃ yenopakramyate yena copasaṃhriyate sa vākyārthaḥ / sadeva somyedamiti copakramya tattvamasītyupasaṃhṛta iti sa eva vākyārthaḥ / taditaḥ prācyāvyāvṛttimanyatra vidadhānaḥ pradhānamaṅgena vihanti / varo hi karmaṇābhipreyamāṇatvātsaṃpradānaṃ pradhānam / tamudvāhena karmaṇāṅgena na vighnantīti / nanu vidhipradhānatvādvākyasya na bhūtārthapradhānatvaṃ bhūtastvarthastadaṅgatayā pratyāyyate / yathāhuḥ 'codanā hi bhūtaṃ bhavantam'ityādi śābaraṃ vākyaṃ vyācakṣāṇāḥ--'kāryamarthamavagamayantī codanā taccheṣatayā bhūtādikamavagamayati'ityāśaṅkyāha---niyuktasya cāsminnadhikṛto 'hamiti / yathā tāvadbhūtārthaparyavasitā vedāntā na kāryavidhiniṣṭāstathopapāditaṃ 'tattu samanvayāt' ityatra / pratyuta vidhiniṣṭhatve muktiviruddhapratyotpādānmuktivihantṛtvamevāsyetyabhyuccayamātramatroktamiti //2// start bsvbh_4,1.2.3 ātmeti tūpagacchanti grāhayanti ca | bbs_4,1.3 | yadyapi tatvamasītyādyāḥ śrutayaḥ saṃsāriṇaḥ paramātmabhāvaṃ pratipādayanti tathāpi tayorapahatapāpmatvānapahatapāpmatvādilakṣaṇaviruddhadharmasaṃsagreṇa nānatvasya viniścayācchruteśca tatvamasītyadyāyā 'mano brahma, 'ādityo brahma,'ityādivatpratīkopadeśaparatayāpyupapatteḥ pratīkopadeśa evāyam / naca yathā samāropitaṃ sarpatvamanūdya rajjutvaṃ purovartino dravyasyavidhīyata evaṃ prakāśātmano jīvabhāvamanūdya paramātmatvaṃ vidhīyata iti yuktam / yuktaṃ hi purovartini dravye drāghīyasi sāmānyarūpeṇālocite viśeṣarūpeṇāgṛhīte viśeṣāntarasamāropaṇam / iha tu prakāśātmano nirviśeṣasāmānyasyāparādhīnaprakāśasya nāgṛhītamasti kiñcidrupamiti kasya viśeṣasyāgrahe kiṃ viśeṣāntaraṃ samāropyatām / tasmādbrahmaṇo jīvabhāvāropāsaṃbhavājjīvo jīvo brahma ca hrahmeti tattvamasīti pratīkopadeśa eveti prāptam / evaṃ prāpte 'bhidhīyate---śvetaketorātmaiva parameśvaraḥpratipattavyo na tu śvetaketorvyatiriktaḥ parameśvaraḥ / bhede hi gauṇatvāpattirna ca mukhyasaṃbhave gauṇatvaṃ yuktam / apica pratīkopadeśe sakṛdvacanaṃ tu pratīyate bhedadarśananindā ca(?) / abhyāse hi bhūyastvamarthasya bhavati, nālpatvamatidavīya evopacaritatvam / tasmātpaurvāparyalocanayā śrutestāvajjīvasya paramātmatā vāstavītyetatparatā lakṣyate / naca mānāntaravīrodhādatrāprāmāṇyaṃ śruteḥ / naca mānāntaravirodha ityādi tu sarvamupāditaṃ prathamādhyāye / niraṃśasyāpi cānādyanirvācyāvidyātadvāsanāsamāropitavividhaprapañcātmanaḥ sāṃśasyeva kasyacidaṃśasyāgrahaṇādvibhrama iva paramārthastu na vibhramo nāma kaścinna ca saṃsāro nāma / kintu sarvametatsarvānupapattibhājanatvenānirvacanīyamiti yuktamutpaśyāmaḥ / tadanenābhisaṃdhinoktam----yadyevaṃ pratibaddho 'si nāsti kasyacidapratibodha iti / anye 'pyāhuḥ---'yadyadvaite na toṣo 'sti mukta evāsi sarvadā'iti / atirehitārthamanyaditi //3// start bsvbh_4,1.3.4 na pratīke na hi saḥ | bbs_4,1.4 | yathā hi śāstroktaṃ śuddhamuktasvabhāvaṃ brahmātmatvenaiva jīvenopāsyate 'haṃ brahmāsmi tattvamasi śvetaketo ityādiṣu tkasya hetorjīvātmano brahmarūpeṇa tātvikatvādadvitīyamiti śruteśca / jīvātmānaścāvidyādarpaṇā yathā brahmapratibimbakāstathā yatra yatra mano brahmādityo brahmetyādiṣu brahmadṛṣṭerupadeśastatra sarvatrāhaṃ mana ityādi draṣṭavyaṃ brahmaṇo mukhyamātmatvamiti / upapannaṃ ca manaḥprabhṛtīnāṃ brahmavikāratvena tādātmyam / ghaṭaśarāvodañcanādīnāmiva mṛdvikārāṇāṃ mṛdātmakatvam / tathāca tādṛśānāṃ pratīkopadeśānāṃ kvacit kasyacidvikārasya pravilayāvagamādbhedaprapañcapravilayaparatvameveti prāpta ucyate---na tāvadahaṃ brahmetyādibhiryathāhaṅkārāspadasya brahmātmatvamupadiśyate evaṃ mano brahmetyādibhirahaṅkārāspadatvaṃ manaḥprabhṛtīnāṃ, kintveṣāṃ brahmatvenopāsyatvam / ahaṅkārāspadasya brahmatayā brahmatvenopāsanīyeṣu manaḥprabhṛtiṣvapyahaṅkārāspadatvenopāsanamiti cet / na / evamādiṣvahamityaśravaṇāt / brahmātmatayā tvahaṅkārāspadatvakalpane tatpratibimbasyeva tadvikārāntarasyāpyākāśādermanaḥprabhṛtiṣūpāsanaprasaṅgaḥ / tasmādyasya yanmātrātmatayopāsanaṃ vihitaṃ tasya tanmātrātmatayaiva pratipattavyaṃ 'yāvadvacanaṃ vācanikam 'iti nyāyāt / nādhikamadhyāhartavyamatiprasaṅgāt / naca sarvasya vākyajātasya prapañcasya vilayaḥ prayojanam / tadarthatve hi mana iti pratīkagrahaṇamanarthakaṃ viśvamiti vācyaṃ yathā sarvaṃ khalvidaṃ brahmeti / naca sarvopalakṣaṇārthaṃ manograhaṇaṃ yuktam / mukhyārthasaṃbhave lakṣaṇayā ayogāt / ādityo brahmetyādīnāṃ cānarthakyāpatteḥ / nahyupāsakaḥ pratīkānīti / anubhavādvā pratīkānāṃ manaḥprabhṛtīnāmātmatvenākalanaṃ śrutervā, na tvetadubhayamastītyarthaḥ / pratīkābhāvaprasaṅgāditi / nanu yathāvacchinnasyāhaṅkarāspadasyānavacchinnabrahmātmatayā bhavatyabhāva evaṃ pratīkānāmapi bhaviṣyatītyata āha---svarūpopamarde ca nāmādīnāmiti / iha hi pratīkānyahaṅkārāspadatvenopāsyatayā pradhānatvena vidhitsitāni / natu tatvamasītyādāvahaṅkārāspadamupāsyamavagamyate / kintu sarpatvānuvādena rajjutatvaśjñāpana ivāhaṅkārāspadasyāvacchinnasya pravilayo 'vagamyate / kimato yadyevam / etadato bhavati---pradhānībhūtānāṃ na pratīkānāmucchedo yukto naca taducchede vidheyasyāpyupapattiriti / apicanaca brahmaṇa ātmatvāditi / nahyupāsanavidhānāni jīvātmano brahmasvabhāvapratipādanaparaistatvamasyādisaṃdarbhairekavākyabhāvamāpadyante yena tadekavākyatayā brahmadṛṣṭyupadeśeṣvātmadṛṣṭiḥ kalpeta bhinnaprakaraṇatvāt / tathāca tatra yathālokapratītivyavasthito jīvaḥ kartā bhoktā ca saṃsārī na brahmeti kathaṃ tasya brahmātmatayābrahmadṛṣṭyupadeśeṣvātmadṛṣṭirupadiśyatetyarthaḥ / ataścopāsakasya pratīkaiḥ samatvāditi /yadyapyupāsako jīvātmā na brahmavikāraḥ, pratīkāni tu manaḥprabhṛtīnibrahmavikārastathāpyavacchinnatayā jīvātmanaḥ pratīkaiḥ sāmyaṃ dṛṣṭavyam //4// start bsvbh_4,1.4.5 brahmadṛṣṭir utkarṣāt | bbs_4,1.5 | yadyapi sāmānādhikaraṇmubhayathāpi ghaṭate tathāpi brahmaṇaḥ sarvādhyakṣatayā phalaprasavasāmarthyena phalavatvātprādhānyena tadevādityādidṛṣṭibhiḥ saṃskartavyamityādityādidṛṣṭayo brahmaṇyeva kartavyā na tu brahmadṛṣṭirādityādiṣu / na caivaṃvidhe 'vadhṛte śāstrārthe nikṛṣṭadṛṣṭinorkṛṣṭa iti laukiko nyāyo 'pavādāya prabhavatyāgamavirodhena tasyaivāpoditatvāditi pūrvapakṣasaṃkṣepaḥ / satyaṃ sarvādhyakṣatayā phaladātṛtvena brahmaṇa eva sarvatra vāstavaṃ prādhānyaṃ tathāpi śabdagatyanurodhena kvacitkarmaṇa eva prādhānyamavasīyate / yathā 'darśapūrṇamāsābhyāṃ yajeta svargakāmaḥ', 'citrayā yajeta paśukāmaḥ'ityādau / atra hi sarvatra yāgādyārādhitā devataiva phalaṃ prayacchatīti sthāpitaṃ tathāpi śabdataḥ karmaṇaḥ karaṇatvāvagamane phalavatvapratīteḥ prādhānyam / kvacidravyasya yathā vrīhīnprokṣatītyādau / taduktaṃ----'yaistu dravyaṃ saṃcikīrṣyate guṇastatra pratīyate'iti / tadiha yadyapi sarvādhyakṣatayā vastuto brahmaiva phalaṃ prayacchati tathāpi śāstraṃ brahmabuddhyā'dityādau pratīka upāsyamāne brahma phalāya kalpate ityabhivadati kiṃvādityādibuddhyā brahmaiva viṣayīkṛtaṃ phalāyetyubhayathāpi brahmaṇaḥ sarvādhyakṣasya phaladānopapatteḥ śāstrārthasaṃdehe lokānusārato niścīyate / tadidamuktam--nirdhārite śāstrārtha etadevaṃ syāditi / na kevalaṃ laukiko nyāyo niścaye heturapi tu ādityādiśabdānāṃ prāthamyena mukhyārthatvamapītyāha---prāthamyācceti / iti paratvamapi brahmaśabdasyāmumeva nyāyamavagamayati / tathāhi----svarapravṛtyā ādityādiśabdā yathā svārthe vartante tathā brahmaśabdo 'pi svārthe vartsyati yadi svārtho 'sya vipakṣitaḥsyāt / tathācetiparatvamanarthakaṃ tasmāditīnā svārthātpracyāvya brahmapadaṃ jñānaparaṃ svarūpaparaṃ vā kartavyam / naca brahmapadamādityādipadārtha iti, pratītipara evāyamitiparaḥśabdo yathā gauriti me gavayo 'bhavaditi / tathāca ādityādayo brahmeti pratipattavyā ityartho bhavatītyāha---itiparatvādapi brahmaśabdasyeti / śeṣamatirohitārtham //5// start bsvbh_4,1.5.6 ādityādimatayaś cāṅga upapatteḥ | bbs_4,1.6 | athavā niyamenodgīthādimataya ādityādiṣvadhyasyeranniti / satsvapi ādityādiṣu phalānutpādādutpattimataḥ karmaṇa eva phaladarśanātkarmaiva phalavat / tathā cādityādimatibhiryadyudgīthādikarmāṇi viṣayīkriyeraṃstata ādityādidṛṣṭibhiḥ karmarūpāṇyabhibhūyeran // evañca karmarūpeṣvasatkalpeṣu kutaḥ phalamutpadyeta / ādityādiṣu punarudgīthādidṛṣṭāvudgīthādibudyopāsyamānā ādityādayaḥ karmātmakaḥsantaḥ phalāya kalpiṣyanta iti / ata eva ca pṛthvyagnyorṛksāmaśabdaprayoga upapanno yataḥ pṛthvyāmṛgdṛṣṭiradhyastāgnau ca sāmadṛṣṭiḥ / sāmni punaragnidṛṣṭau ṛci ca pṛthvīdṛṣṭau viparītaṃ bhavet / tasmādapyetadeva yuktamityāha---tathāceyameveti / upapattyantaramāha---apica lokeṣviti / evaṃ khalvadhikaraṇanirdeśo viṣayatvapratipādanapara upapadyate yadi lokeṣu sāmadṛṣṭiradhyasyeta nānyatheti / pūrvādhikaraṇarāddhāntopapattimatraivārthe brūte---prathamanirdiṣṭeṣu ceti / siddhāntamatra prakramate---ādityādimataya eveti / yadyudgīthādimataya ādityādiṣukṣipyeraṃstata ādityādīnāṃsvayamakāryatvādudgīthādimatestatra vaiyarthyaṃ prasajyeta / nahyādityādibhiḥ kiñcitkriyate yadvidyayā vīryavattaraṃ bhavedādityādimatyā vidyayodgīthādikarmasu kāryeṣu yadeva vidyaya karoti tadeva vīryavattaraṃ bhavatītyādityamatīnāmupapadyate udgīthādiṣu saṃskārakatvenopayogaḥ / codayati---bhavatu karmasamṛddhiphaleṣvevamiti / yatra hi karmaṇaḥ phalaṃ tatraivaṃ bhavatu yatra tu guṇātaphalaṃ tatra guṇasya siddhatvenākāryatvātkarotītyeva nāstītyatra vidyāyāḥ kva upayoga ityarthaḥ / pariharati---teṣvapīti / na tāvadguṇaḥ siddhasvabhāvaḥ kāryāya phalāya paryāptaḥ, mā bhūtprakṛtakarmāniveśino yatkiñcitphalotpādaḥ, tasmātprakṛtāpūrvasaṃniveśinaḥ phalotpāda iti tasya kriyamāṇatvena vidyayā vīryavattaratvopapattiriti / phalātmakatvāccādityādīnāmiti / yadyapi brahmavikāratvenādityodgīthayoraviśeṣastathāpi phalātmakatvenādityādīnāmastyudgīthādibhyo viśeṣa ityarthaḥ / dvitīyanirdeśādapyudgīthādīnāṃ prādhānyamityāha---api comitīti / svayamevopāsanasya karmatvātphalavatvopapatteḥ / nanūktaṃ siddharūpairādityādibhiradhyastaiḥ sādhyabhūtatvamabhibhūtaṅkarmaṇāmityata āha---ādityādibhāvenāpi ca dṛśyamānānāmiti / bhavedetavaṃ yadyadyāsena kramarūpamabhibhūyeta / api tu māṇavaka ivāgnidṛṣṭiḥ kenacittīvratvādinā guṇena gauṇyanabhibhūtamāṇavakatvāttathehāpi / nahīyaṃ śuktikāyāṃ rajatadhīriva vahnidhīryena māṇavakattvamabhibhavet / kintu gauṇī / tatheyamapyudgīthādāvādityadṛṣṭirgauṇīti bhāvaḥ / tadetasyāmṛcyadhyūḍhaṃsāmeti tviti / anyathāpi lakṣaṇopapattau na ṛksāmetyadhyāsakalpanā pṛthvyagnayorityarthaḥ / akṣaranyāsālocanayā tu viparītamevetyāha---iyamevargiti / 'lokeṣupañcavidhaṃ sāmopāsīta'iti dvitīyānirdeśātsāmnāmupāsyatvamavagamyate / tatra yadi sāmadhīradhyasyeta tato na sāmānyupāsyeran api tu lokāḥ pṛthivyādayaḥ / tathā ca dvitīyārthaṃ parityajya tṛtīyārthaḥ parikalpayeta sāmneti / lokeṣviti saptamī dvitīyārthe kathañcinnīyate / akāre gāvo vāsyantāṃ prāvāre kusumānītivat tenoktanyāyānurodhena saptamyāścobhayathāpyavaśyaṃ kalpanīyārthatvādvaraṃ yathāśrutadvitīyārthānurodhāya tṛtīyārthe saptamī vyākhyātavyā / lokapṛthivyādibuddhyā pañcavidhaṃ hiṅkāraprastāvoṅkārodgīthapratihāropadravanidhanaprakāraṃ sāmopāsīteti, tatra ko vinigamanāyāṃ heturityata āha---tatrāpīti / tatrāpi samastasya saptavidhasya sāmna upāsanamiti sāmna upāsyatvaśruteḥ sādhviti pañcavidhasya / sādhutvaṃ cāsya dharmatvam / tathāca śrutiḥ --'sādhukārī sādhurbhavati'iti / hiṅkārānuvādena pṛthivīdṛṣṭividhāne hiṅkāraḥ pṛthivīti prāpte viparītanirdeśaḥ pṛthivī hiṅkāraḥ //6// start bsvbh_4,1.6.7 āsīnaḥ saṃbhavāt | bbs_4,1.7 | karmāṅgasaṃmandhiṣu yatra hi tiṣṭhataḥ karma coditaṃ tatra tatsaṃbaddhopāsānāpi tiṣṭhataiva kartavyā / yatra tvāsīnasya tatrapāsanāpyāsīnenaiveti / nāpi samyagdarśane vastutantratvātpramāṇatantratvātrcca / pramāṇatantrā ca vastuvyavasthā pramāṇaṃ ca .....nāpekṣata iti tatrāpyaniyamaḥ(?) / yanmahatā prayatnena vinopāsitumaśakyaṃ yathā pratīkādi, yathā vā samyagdarśanamapi tatvamasyādi, tatraiṣā cintā / tatra codakaśāstrābhāvādaniyame prāpte yathā śakyata ityupabhandhādāsīnasyaiva siddham / nanu yasyāmavasthāyāṃ dhyāyatirupacaryate prayujyate kimasau tadā tiṣṭhato na bhavati na bhavatītyāha / āsīnaścāvidyamānāyāso bhavatīti / atirohitārthamitarat //7// start bsvbh_4,1.6.8-10 dhyānāc ca | bbs_4,1.8 |acalatvaṃ cāpekṣya | bbs_4,1.9 |smaranti ca | bbs_4,1.10 | start bsvbh_4,1.7.11 yatraikāgratā tatrāviśeṣāt | bbs_4,1.11 | same śucau śarkarāvahnivālukāvivarjita ityādivacanānniyame siddhe digdeśādiniyamamavācanikamapi prācīnapravaṇe vaiśvadevena yajetetivadvaidikārambhasāmānyātkvacitkaścitadāśaṅkate / tamanugrahītumācāryaḥ suhṛdbhāvenaiva tadāha sma / yatraikāgratā manastatraiva bhāvanaṃ prayojayat / oviśeṣāt / nahyatrāsti vaiśvadevādivadvacanaṃ viśeṣekaṃ tasmāditi //11// start bsvbh_4,1.8.12 ā prayāṇāt tatrāpi hi dṛṣṭam | bbs_4,1.12 | adhikaraṇaviṣayaṃ vivecayati--tatra yāni tāvaditi / avidyamānaniyojyā yā brahmātmapratipattistasyāḥ / śāstraṃ hi niyojyasya kāryarūpaniyogasaṃbandhamavabodhayati tasyaiva karmaṇyaiśvaryalakṣaṇamadhikāraṃ taccaitadubhayamatīndriyatvādbhavati śāstralakṣaṇaṃ pramāṇāntarāprāpye śāstrasyārthavattvādbrahmātvapratītestu jīvanmuktena dṛṣṭatvānnāstīha tirohitamiva kiñcaneti kimatra śāstraṃ kariṣyati / nanvevamapyabhyudayaphalānyupāsanāni tatra niyojyaniyogalakṣaṇasya ca karmaṇi svāmitālakṣaṇasya ca saṃbandhasyātīndriyatvāttatra sakṛtkāraṇādeva śāstrārthasamāptauprāptāyāmupāsanapadavedanīyāvṛttimātrameva kṛtavata uparamaḥ prāptastāvataiva kṛtaśāstrārthatvāditi prāpte 'bhidhīyate--savijñāno bhavatītyādiśruteryatra svargādiphalānāmapi karmaṇāṃ prāyaṇakāle svargādivijñānāpekṣakatvaṃ tatra kaiva kathātīndriyaphalānāmupāsanānām / tāni khalu āprāyaṇaṃ tattadupāsyagocarabuddhipravāhavāhitayā dṛṣṭenaiva rūpeṇa prāyaṇasamaye tadbuddiṃ bhāvayiṣyanti / kimatra phalavatprāyaṇasamaye buddhyākṣepeṇa nahi dṛṣṭe saṃbhavatyadṛṣṭakalpanā yuktā / tasmādāprāyaṇaṃ pravṛttā vṛttiriti / tadidamuktam--pratyayāstveta iti / tathā ca śrutiḥ sarvādīndriyaviṣaya--'sa yathākraturasmāllokāt praiti tātkraturhāmuṃ lokaṃ pretyabhisaṃbhavati'iti / kratuḥ saṃkalpaviśeṣaḥ / smṛtayaścodāhṛtā iti //12// start bsvbh_4,1.9.13 tadadhigama uttarapūrvāghayor aśleṣavināśau tadvyapadeśāt | bbs_4,1.13 | gatastṛtīyaśeṣaḥ sādhanagocaro vicāraḥ / idānīmetadadhyāyagataphalaviṣayā cintā pratanyate / tatra tāvatprathamamidaṃ vicāryate kiṃ brahmādhigame brahmajñāne sati brahmajñānaphalānmokṣādviparītaphalaṃ duritaṃ bandhanaphalaṃ kṣīyate na kṣīyata iti saṃśayaḥ / kiṃ tāvatprāptaṃ, śāstreṇa hi phalāya yadvihitaṃ pratiṣiddhaṃ cānarthaparihārāyāśvamedhādi brahmahatyādi cāpūrvāntaravyāpāraṃ kiṃ tadapūrvamuparate 'pi karmaṇyatra sukhaduḥkhopabhogātprāṅgāvirantumarhati / sa hi tasya vināśahetustadabhāve kathaṃ vinaśyediti / tasyākasmikatvaprasaṅgāt śāstravyākopācceti / adattaphalaṃ cetkarmāpūrvaṃ vinaśyati karmaṇa eva phalaprasavasāmarthyabodhakaśāstramapramāṇaṃ bhavet / naca prāyaścittamiva brahmajñānamadattaphalānyapi karmapūrvāṇi kṣiṇotīti sāmpratam / prāyaścittānāmapi tadaprakṣayahetutvāt tadvidhānasya cainasvinarādhikāriprāptimātreṇopapattāvupāttaduritanirbahaṇaphalākṣepakatvāyogāt / ata eva smaranti nābhuktaṃ kṣīyate karmeti / yadi punarapekṣitopāyatātmā prāyaścittavidhirna niyojyaviśeṣapratilambhamātreṇa nirvṛṇotītyapekṣitākāṅkṣāyāṃ doṣasaṃyogena śravaṇāttannibarhaṇaphalaḥ kalpeta / tathāpi brahmajñānasya tatsaṃyogenāśravaṇānnaduritanibarhaṇasāmarthye pramāṇamasti mokṣavāt / tasyāpi svargādiphalavaddeśakālanimittāpekṣayopapatteḥ / śāstraprāmāṇyātsaṃbhaviṣyatyasāvavasthā yasyāmupabhogena samastakarmakṣaye brahmajñānaṃ mokṣaṃ prasoṣyati / yogādhdyairva vā divi bhuvyantarīkṣe bahūni śarīrendriyāṇi nirmāya phalānyupabhujyarddhena yogasāmarthyena yogī karmāṇi kṣapayitvā mokṣī saṃpatsyate / sthite caitasminnarthe nyāyabalādyathā puṣkarapalāśa ityādivyapadeśo brahmavidyāstutimātraparatayā vyākhyeya iti prāpta ucyate--vyākhyāyetaivaṃ vyapadeśo yadi karmavidhivirodhaḥ syānna tvayamasti / śāstraṃ hi phalotpādanasāmarthyamātraṃ karmaṇāmavagamayati na tu kutaścidāgantukānnimittataḥ prāyaścittādestadapratibandhamapi / tasya tatraudāsīnyāt / yadi śāstrabodhitaphalaprasavasāmarthyamapratibaddhamāgantukena kenacit karmaṇā tatastatphalaṃ prasūta eveti na śāstravyāghātaḥ / nābhuktaṃ karma kṣīyataiti ca smaraṇapratibaddhasāmarthyakarmābhiprāyaṃ / doṣakṣayoddheśena cāparavidyānāmasti prāyaścittavadvidhānamaiśvaryabhalānāmapyubhayasaṃyogāviśeṣāt / yatrāpi nirguṇāyāṃ paravidyāyāṃ doṣoddheśo nāsti tatrāpi tatsvabhāvālocanādeva tatprakṣayaprasavasāmarthyamavasīyate / nahi tattvamasivākyārthaparibhāvanābhuvā prasaṃkhyānena nirmṛṣṭanikhilakartṛbhoktṛtvādivibhramo jīvaḥ phalopabhogona yujyate / nahi rajjavāṃ bhujaṅkasamāropanibandhanā bhayakampādayaḥ sati rajjutatvasākṣātkāre prabhavanti, kintu saṃskāraśeṣātkiñcitkālamanuvṛttā api nivartanta eva / amumevārthamanuvadanto yathā puṣkarapalāśa ityādayo vyapadeśāḥ samavetārthāḥ santo na stutimātratayā kathañcidvyākhyānamarhanti / nanūktaṃ saṃbhaviṣyanti sāvasthā jīvātmano yasyāṃ paryāyeṇopabhogādvā yogarddheḥ prabhāvato yugapannaikavidhakāyanirmāṇenāparyāyeṇopabhogādvā jantuḥ karmāṇi kṣapayitvā mokṣī saṃpatsyata ityata āha---evameva ca mokṣa upapadyata iti / anādikālapravṛttā hi karmāśayā aniyatakālavipākāḥ kramavatā tāvadbhogena kṣetumaśakyāḥ / bhuñjānaḥ khalvayamaparānapi saṃcinoti karmāśayāniti / nāpyaparyāyamupabhogenāsaktaḥ karmāntarāṇyasaṃcinvānaḥ kṣeṣyatīti sāmpratam / kalpaśatāni kramakālabhogyānāṃ samprati bhoktumasāmarthyāt / dīrghakālaphalāni ca karmāṇi kathamekapade kṣeṣyanti / tasmānnānyathā mokṣasaṃbhavaḥ / nanu satsvapi karmāśayāntareṣu sukhaduḥkhaphaleṣu mokṣaphalāt karmaṇaḥ samudācarato brahmabhāvamanubhūyātha labdhavipākānāṃ karmāntarāṇāṃ phalāni bhokṣyanta ityāha--naca deśakālanimittāpekṣā iti / nahi kāryaḥ sanmokṣo mokṣo bhavitumarhati brahmabhāvo hi saḥ / naca brahma kriyate nityatvādityarthaḥ / parokṣatvānupatteśca jñānaphalasya / jñānaphalaṃ khalu mokṣo 'bhyupeyate / jñānasya cānantarabhāvinījñeyābhivyaktiḥ phalaṃ, saivāvidyocchedamādadhatī brahmasvabhāvasvarūpāvasthānalakṣaṇāya mokṣāya kalpate / evaṃ hi dṛṣṭārthatā jñānasya syāt / apūrvādhānaparamparayā jñānasya mokṣaphale kalpyamāne jñānasya parokṣaphalatvamadṛṣṭārthatvaṃ bhavet / naca dṛṣṭe saṃbhavatyadṛṣṭakalpanā yuktetyarthaḥ / tasmādbrahmādhigame brahmajñānesatyadvaitasiddhau duritakṣaya iti siddham //13// start bsvbh_4,1.10.14 itarasyāpy evam asaṃśleṣaḥ pāte tu | bbs_4,1.14 | adharmasya svābhāvikatvena rāgādinibandhanatvena śāstrīyeṇa brahmajñānena pratibandho yuktaḥ / dharmajñānayostu śāstrīyatvena, jyotiṣṭomadarśapaurṇamāsavirodhānnocchedyocchettṛbhāvo yujyate / pāpnamanaśca viśeṣato brahmajñānocchedyatvaśruterdharmasyana taducchedyatvam / viśeṣavidhānasya śeṣapratiṣedhanāntarīyakatvena lokataḥ siddheḥ / yathā devadatto dakṣiṇenākṣṇā paśyatītyukte na vāmena paśyatīti gamyate / ubhe hyevaiṣa ete taratīti ca yathāsaṃbhavaṃ, brahmajñānena duṣkṛtaṃ bhogena sukṛtamiti / 'kṣīyante cāsya karmāṇi'iti ca sāmānyavacanaṃ 'sarve pāpmānaḥ'iti viśeṣaśravaṇātpāpakarmāṇīti viśeṣe upasaṃharaṇīyam / tasmādbrahmajñānādduṣkṛtasyaiva kṣayo na sukṛtasyeti prāpte pūrvādhikaraṇarāddhānte 'tidiśyate / no khalu brahmavidyā kenacidadṛṣṭena dvāreṇa duṣkṛtamapanayatyapi tu dṛṣṭenaiva bhoktṛbhoktavyabhogādipravilayadvāreṇa taccaitattulyaṃ sukṛtepīti kathametadapi nocchindyāt / evaṃ ca sati na śāstrīyatvasāmyamātramavirodhaheturnahi pratyakṣatvasāmānyamātrādavirodho jalānalādīnāṃ / naca sukṛtaśāstramanarthakamabrahmavidaṃ prati tadvidherarthavatvāt / evamavasthite ca pāpmaśrutyā puṇyamapi grahītavyam / brahmajñānamapekṣya puṇyasya nikṛṣṭaphalatvāttatphalaṃ hi kṣayātiśayavat / nahyevaṃ mokṣo niratiśayatvānnityatvācca / dṛṣṭaprayogaścāyaṃ pāpmaśabdo vede puṇyapāpayoḥ / tadyathā puṇyapāpe anukramya sarve pāpmāno 'to nivartanta ityatra / tasmādaviśeṣeṇa puṇyapāpayoraśleṣavināśāviti siddham //14// start bsvbh_4,1.11.15 anārabdhakārya eva tu pūrve tadavadheḥ | bbs_4,1.15 | yadyadvaitajñānasvabhāvālocanayottarapūrvasukṛtaduṣkṛtayoraśleṣavināśau hanta ārabdhānārabdhakāryayoścāviśeṣeṇaiva vināśaḥ syāt / kartṛkarmādipravilayasyobhayatrāviśeṣāt / tannibandhanatvācca vināśasya / naca saṃskāraśeṣātkulālacakrabhramaṇavadanuvṛttiḥ / vastunaḥ khalvanuvṛttiḥ / māyāvādinaśca puṇyapāpayoścamāyāmātravinirmitatvena māyānivṛttau na puṇyāpuṇye na tatsaṃskāro vastusantīti kasyānuvṛttiḥ / naca rajjau sarpādivibhramajanitā bhayakampādayo nivṛtte 'pi vibhrame yathānuvartante tathehāpīti yuktam / tatrāpi sarpāsattve 'pi tajjñānasya sattve tajjanitabhayakampādīnāṃ tatsaṃskārāṇāṃ ca vastusattvena nivṛtte 'pi vibhrame 'nivṛtteḥ / atra tu na māyā na tajjaḥ saṃskāro na tadgocara iti tucchatvātkimanuvarteta / na saṃskāraśeṣo na karmetyaviśeṣeṇārabdhakāryāṇāmanārabdhakāryāṇāṃ ca nivṛttiḥ / naca tasya tāvadeva ciraṃ yāvanna vimokṣye 'tha saṃpatsya iti śruterdehapātapratīkṣārabdhakāryāṇāṃ yuktā / nahyeṣā śrutiravadhibhedavidhāyinyapi tu kṣipratāparā / yathā loka etāvanme ciraṃ yatsnāto bhuñjānaśceti / nahi tatra snānabhojane avadhitvena vidhīyate kitu kṣapīyastā pratipādyate ubhayavidhāne hi vākyaṃ bhidyetāvadhibhedaḥ ciratāceti prāpte 'bhidhīyate--yadyapyadvaitabrahmatattvasākṣātkāro 'nādyavidyapadarśitapruñcamātravirodhitayā tanmadhyapatitasakalakarmaviredhī / tathāpyanārabdhavipākaṃ karmajātaṃ drāgityeva samucchinatti na tvārabdhavipākaṃ saṃpāditajātyāyurvitatapūrvāparībhūtasukhaduḥkhopabhogapravāhaṃ karmajātam / taddhi samudācāradvṛttitayetarebhyaḥprasuptavṛttibhyo balavat / anyathā devarṣīṇāṃ hiraṇyagarbhamanūddālakaprabhṛtīnāṃvigalitanikhilakleśajālāvaraṇatayā paritaḥ pradyotamānabuddhisatvānāṃ na jyogjīvitā bhavet / śrūyate caiṣāṃ śrutismṛtītihāsapurāṇeṣu tattvajñatā ca mahākalpakalpamanvantarādijīvitā ca / na caite mahādhiyo na brahmavido brahmacidaścālpapuṇyamedhaso manuṣyā iti śraddheyaṃ / tasmādāgamānusārato 'sti prārabdhavibhāgānāṃ karmaṇāṃ prakṣayāya tadīyasamastaphalopabhogapratīkṣā satyapi tattvasākṣātkāre / tāvadeva ciramiti na ciratā vidhīyate / api tu śrutyantarasiddhāṃ ciratāmanūdya dehapātāvadhimātravidhānaṃ tadetadabhisaṃdhāyaucityamātratayāha sma bhagavān bhāṣyākāraḥ---na tāvadanāśrityārabdhakāryaṃ karmāśayamiti / na cedaṃ na jātu dṛṣṭaṃ yadvirodhisamavāye viroddhyantaramanuvartata ityāha---akartrātmabodho 'pīti / yadā loke 'pi virodhinoḥ kiñcitkālaṃ sahānuvṛttirupalabdhā tadehagamabalāddīrghakālamapi bhavatīti na śakyā nivārayitum / pramāṇasiddhasya niyogaparyanuyogānupapatteḥ / tadevaṃ madhyasthānpratipādya ye bhāṣyakāramāptaṃ manyante tān pratyāha---apica naivātra vivaditavyamiti / sthitaprajñaśca na sādhakastasyottarottaradhyānotkarṣeṇa pūrvapratyayānavasthitatvāt / niratiśayastu sthitaprajñaḥ / sa ca siddha eva / naca jñānakāryā bhayakampādayaḥ, jñānamātrādanutpādāt / sarpāvacchedohi tasya bhayakampādihetuḥ / sa cāsanna nirvacanīya iti kuto vastusataḥ karyotpādaḥ / naca kāryamapi bhayakampādi vastusat / tasyāpi vicārāsahatvenānirvācyatvāt / anirvācyāccānirvācyotpattau nānupapattiḥ / yādṛśo hi yakṣastādṛśo baliriti sarvamavadātam //15// start bsvbh_4,1.12.16 agnihotrādi tu tatkāryāyaiva taddarśanāt | bbs_4,1.16 | yadi puṇyasyāpyaśleṣavināśau hanta nityamapyagnihotrādi na kartavyaṃ yogamārūrukṣuṇā / tasyāpītarapuṇyavadvidyayā vināśāt / 'prakṣālanāddhi paṅkasya dūrādasparśanaṃ vara'miti nyāyāt / naca vividiṣanti yajñena dāneti mokṣalakṣaṇaikakāryatayā vidyākarmaṇoravirodhaḥ / sahāsaṃbhavenaikakāryatvāsaṃbhavāt / nahyetamātmānaṃ viduṣo vigalitākhilakartṛbhoktṛtvādiprapañcavibhramasya pūrvottare nitye kriyājanye puṇye saṃbhavataḥ / tasmādvividiṣanti yajñeneti vartamānāpadeśo brahmajñānasya yajñādīnāṃ vā stutimātraṃ na tu mokṣamāṇasya muktisādhanaṃ yajñādividhiriti prāpta ucyate / --satyaṃ na vidyayaikakāryatvaṃ karmaṇāṃ parasparavirodhena sahāsaṃbhavāt / vidyotpādakatayā tu karmaṇāmārādupakārakāṇāmastu mokṣopayogaḥ / naca karmaṇāṃ vidyayā virudhyamānānāṃ na vidyākāraṇatvaṃ, svakāraṇavirodhināṃ kāryāṇāṃ bahulamupalabdheḥ / tathāca vidyālakṣaṇakāryopāyatayā kāryavināśyānāmapi karmaṇāmupādānamarthavat / tadabhāve tatkāryasyānutpādena mokṣasyāsaṃbhavāt / evañca vividiṣanti yajñeneti yajñasādhanatvaṃ vidyāya apūrvamarthaṃ prāpayataḥ pañcamalakārasya nātyantaparokṣavṛttitayā jñānastutyarthatayā kathañcidvyākhyānaṃ bhaviṣyati / tadanenābhisamadhinoktaṃ--jñānasyeva hi prāpakaṃ satkarma praṇaḍyā mokṣakāraṇamityupacaryate / yata eva na vidyodayasamaye karmāsti nāpi parastādapi tu prāgeva vidyāyāḥ, ata eva cātikrāntaviṣayametatkāryaikatvābhidhānam / etadeva sphorayati--nahi brahmavida iti //16// start bsvbh_4,1.12.17 sūtrāntaramavatārayituṃ pṛcchati--kiṃviṣayaṃ punaridamiti / asyottaraṃ sūtram--- ato 'nyāpi hy ekeṣām ubhayoḥ | bbs_4,1.17 | kāmyakarmaviṣayamaśleṣavināśavacanaṃ śākhāntarīyavacanaṃ ca tasya putrā dāyamupayantīti //17// start bsvbh_4,1.13.18 yad eva vidyayeti hi | bbs_4,1.18 | asti vidyāsaṃyuktaṃ yajñādi ya evaṃ vidvānyajetetyādikam / asti ca kevalam / tatra yathā brāhmaṇāya hiraṇyaṃ dadyādiyukte viduṣe brāhmaṇāya dadyānna brāhmaṇabruvāya mūrkhāyeti viśeṣapratilambhaḥ tatkasya hetostasyātiśayavatvāt / evaṃ vidyārahitādyajñādervidyāsahitamatiśayavaditi tasyaiva paravidyāsādhanatvamupāttaduritakṣayadvārā netarasya / tasmādvividiṣanti yajñenetyaviśeṣaśrutamapi vidyāsahite yajñādāvupasaṃhartavyamiti prāpte 'bhidhīyate--yadeva vidyayā karoti tadevāsya vīryavattaramiti tarabarthaśrutervidyārahitasya vīryavattāmātramavagamyate / naca sarvathākiñcitkarasya tadupapadyate / tasmādastyasyāpi kayāpi mātrayā paravidyotpādopayoga iti vidyārahitamapi yajñādi paravidyārthinānuṣṭheyamiti siddham //18// start bsvbh_4,1.14.19 bhogena tv itare kṣapayitvātha saṃpadyate | bbs_4,1.19 | anārabdhakārya ityasya nañaḥ phalaṃ bhogena nivṛttiṃ darśayatyanena sūtreṇa / asya tūpapādanaṃ purastādapakṛṣya kṛtamiti neha kriyate punaruktibhayāt //19// iti śrīvācaspatimiśraviracite śārīrakabhagavatpādabhāṣyavibhāge bhāmatyāṃ caturthasyādhyāyasya prathamaḥ pādaḥ samāptaḥ // caturthe 'dhyāye dvitīyaḥ pādaḥ / start bsvbh_4,2.1.1 vāṅmanasi darśanāc chabdāc ca | bbs_4,2.1 | athāsmin phalavicāralakṣaṇe vāṅmanasi saṃpadyata ityādivicāro 'saṃgata ityata āha-- athāparāsu vidyāsu phalaprāptaya iti / aparavidyāphalaprāptyarthadevayānamārgārthatvādutkrāntestadgato vicāraḥ pāramparyeṇa bhavati phalavicāra iti nāsaṃgata ityarthaḥ / nanvayamutkrāntikramo viduṣo nopapadyate 'na tasya prāṇā utkrāmantyatraiva samavanīyante'iti śravaṇāttatkathamasya vidyādhikāra ityata āha-- samānā hi vidvadaviduṣoriti / viṣayamāha-- astīti / vimṛśati-- kimiheti / viśayaḥ saṃśayaḥ / pūrvapakṣamāha-- tatra vāgeveti / śratilakṣaṇāviśaye saṃśaye / siddhāntasūtraṃ pūrayitvā paṭhati-- vāgvṛttirmanasi saṃpadyate iti / vṛttyadhyāhāraprayojanaṃ praśnapūrvakamāha kathamiti / uttarādhikaraṇaparyālocanenaivaṃ pūritamityarthaḥ / tattvasya dharmiṇo vācaḥ pralayavivakṣāyāṃ tviha sarvatraiva paratreha cāvibhāgasāmyātkiṃ paratraiva viśiṃṣyādavibhāga iti na tvatrāpi / tasmādihāvibhāgenāviṃśiṣato 'tra vṛttyupasaṃhāramātravivakṣā sūtrakārasyeti gamyate / siddhāntahetuṃ praśnapūrvakamāha-- kasmāditi / satyāmeva manovṛttau vāgvṛtterupasaṃhāradarśanāt / vācastūpasaṃhāramadṛṣṭaṃ nāgamo 'pi gamayitumarhati / āgamaprabhavayuktivirodhāśca / āgamo hi dṛṣṭānusārataḥ prakṛtau vikārāṇāṃ layamāha / na ca vācaḥ prakṛtirmano yenāsminniyaṃ līyeta / tasmātvṛttivṛttimatorabhedavivakṣayā vākpadaṃ tadvṛttau vyākhyeyam / saṃbhavati ca vāgvṛttervāgaprakṛtāvapi manasi layaḥ / tathā tatra tatra darśanādityāha-- vṛttyudbhavābhibhavāviti //1// start bsvbh_4,2.1.2 ata eva ca sarvāṇyanu | bbs_4,2.2 | yata eva prakṛtivikārabhāvābhāvanmanasi na svarūpalayo vāco 'pi tu vṛttilayaḥ, ata eva ca sarveṣāṃ cakṣurādīnāmidriyāṇāṃ satyeva savṛttike manasi vṛtteranugatirlayo na svarūpalayaḥ / vācastu pṛthak grahaṇaṃ pūrvasūtre udāharaṇāpekṣaṃ na tu tadeveha vivakṣitamityarthaḥ //2// start bsvbh_4,2.2.3 tanmanaḥ prāṇa uttarāt | bbs_4,2.3 | yadi svaprakṛtau vikārasya layastato manaḥ prāṇe saṃpadyate ityatra manaḥsvarūpasyaiva prāṇe saṃpattyā bhavitavyam / tathā hi manaḥ iti nopacārato vyākhyānaṃ bhaviṣyati / saṃbhavati hi prakṛtivikārabhāvaḥ prāṇamanasoḥ / annamayaṃ hi somya mana ityannātmatāmāha manasaḥ śrutirāpomayaḥ prāṇa iti ca prāṇasyābātmatām / prakṛtivikārayostādātmyāt / tathā ca prāṇo manasaḥ prakṛtiriti manaso vṛttimataḥ prāṇe laya iti prāpte 'bhidhīyate--satyam, āpo 'nnamasṛjanta iti śruterabannayoḥ prakṛtivikārabhāvo 'vagamyate / na tu tadvikārayoḥ prāṇamanasoḥ / svayoniprāṇāḍikayā tu mitho vikārayoḥ prakṛtivikārabhāvābhyupagame saṃkarādatiprasaṅgaḥ syāt / tasmādyo yasya sākṣādvikārastasya tatra laya ityannasyāpsu layo na tvabvikāre prāṇe 'nnavikārasya manasaḥ / tathā cātrāpi manovṛttervṛttimati prāṇe layo na tu vṛttimato manasa iti siddham //3// start bsvbh_4,2.3.4 so 'dhyakṣe tadupagamādibhyaḥ | bbs_4,2.4 | prāṇastejasīti tejaḥśabdasya bhūtaviśeṣavacanatvādvijñānātmani cāprasiddheḥ prāṇasya jīvātmanyupagamānugamāvasthānaśrutīnāṃ ca tejoddhāreṇāpyupapatteḥ / tejasi samāpannavṛttiḥ khalu prāṇaḥ / tejastu jīvātmani samāpannavṛtti / tadvārā jīvātmasamāpannavṛttiḥ prāṇa ityupapadyate / tasmāttejasyeva prāṇavṛttipravilaya iti prāpte 'bhidhīyate---sa prakṛtaḥprāṇo 'dhyakṣe vijñānātmanyavatiṣṭhate tattantravṛttirbhavati / kutaḥ--upagamānugamāvasthānebhyo hetubhyaḥ / tatropagamaśrutimāha-- evamevemamātmānamiti / anugamanaśrutimāha-- tamutkrāmantamiti / avasthānaśrutimāha- savijñāno bhavatīti ceti / vijñāyate 'neneti vijñānaṃ pañcavṛttiprāṇasahita indriyagrāmastena sahāvatiṣṭhata iti savijñānaḥ / codayati-- nanu prāmastejasīti śrūyata iti / adhikāvāpo 'śabdārthavyākhyānam / pariharati-- naiṣa doṣa iti / yadyapi prāṇastejasītyatastejasi prāṇavṛttilayaḥ pratīyate, tathāpi sarvaśākhāpratyayatvena vidyānāṃ śrutyantarālocanayā vijñānātmani layo 'vagamyate / na ca tejasastatrāpi laya iti sāmpratam / tasyānilākāśakrameṇa paramātmani tattvalayāvagamāt / tasmāttejograhaṇenopalakṣyate tejaḥ sahacaritadehabījabhūtapañcabhūtasūkṣmaparicārādhyakṣo jīvātmā tasmin prāṇavṛttirapyetīti / codayati-- nanu ceyaṃ śrutiriti / tejaḥsahacaritāni bhūtānyupalakṣyantāṃ tejaḥśabdenādhyakṣe tu kimāyātaṃ tasya tadasāhacaryādityarthaḥ / pariharati-- so 'dhyakṣa ityadhyakṣasyāpīti / yadā hyayaṃ prāṇo 'ntarāle 'dhyakṣaṃ prāpyādhyakṣasaṃparkavaśādeva tejaḥprabhṛtīni bhūtasūkṣmāṇi prāpnoti tadopapadyate prāṇastejasīti / atraiva dṛṣṭāntamāha--- yo 'pi srughnāditi //4 // start bsvbh_4,2.3.5 bhūteṣu tacchruteḥ | bbs_4,2.5 | start bsvbh_4,2.3.6 sūtrāntaramavatārayituṃ pṛcchati-- kathaṃ tejaḥsahacariteṣviti / naikasmin darśayato hi | bbs_4,2.6 | atra bhāṣyakāro 'numānadarśanamāha-- kāryasya śarīrasyeti / sthūlaśarīrānurūpamanumeyaṃ sūkṣmamapi śarīraṃ pañcātmakamityarthaḥ / darśayata iti sūtrāvayavaṃ vyācaṣṭe-- darśayataścaitamarthamiti / praśnaprativacanābhiprāyaṃ dvivacanaṃ śrutismṛtyabhiprāyaṃ vā / aṇvyo mātrāḥ sūkṣmā daśārdhānāṃ pañcabhūtānāmiti / śrutyantaravirodhaṃ codayati-- nanu copasaṃhṛteṣu vāgādiṣviti / karmāśrayateti pratīyate na bhūtāśrayatetyarthaḥ / pariharati-- atrocyata iti / grahā indriyāṇi atigrahāstadviṣayāḥ / karmaṇāṃ prayojakatvenāśrayatvaṃ bhūtānāṃ tūpādānatvenetyavirodhaḥ / praśaṃsāśabdo 'pi karmaṇāṃ prayojakatayā prakṛṣṭamāśrayatvaṃ brūte sati nikṛṣṭa āśrayāntare tadupapatterityāha-- praśaṃsāśabdādapi tatreti //6// start bsvbh_4,2.4.7 samānā cāsṛtyupakramād amṛtatvaṃ cānupoṣya | bbs_4,2.7 | atrāmṛtatvaprāptiśruteḥ paravidyāvantaṃ pratyetaditi manvānasya pūrvaḥ pakṣaḥ / viśayānānāṃsaṃdihānānāṃ puṃsām / codayati-- nanu vidyāprakaraṇa iti / pariharati-- na svāpādivaditi / paravidyayaivāmṛtatvaprāptyavasthāmākhyātuṃ tatsadharmāśca tadvidharmāścānyā apyavasthāstadanuguṇatayākhyāyante / sādharmyavaidharmyābhyāṃ hi sphuṭataraḥ pratipipādayiṣite vastuni pratyayo bhavatīti / na tu viduṣaḥ sakāśādviśeṣavanto 'vidvāṃso vidhīyante yena vidyāprakaraṇavyākhyāto bhavedapi tu vidyāṃ pratipādayituṃ lokasiddhānāṃ tadanuguṇatayā teṣāmanuvāda iti / evaṃ prāpte 'bhidhīyate--- samānā caiṣotkrāntirvāṅmanasītyādyā vidvadaviduṣoḥ / kutaḥ-- āsṛtyupakṛmāt / sṛtiḥ saraṇaṃ devayānena pathā kāryabrahmalokaprāptirāsṛterākāryabrahmalokaprāpteḥ / ayaṃ vidyopakrama ārambhaḥ prayatna iti yāvat / tasmādetaduktaṃ bhavati--neyaṃ parā vidyā yato nāḍīdvāramāśrayate / api tvaparavidyeyam / na cāsyāmātyantikaḥ kleśapradāho yato na tatrotkrāntirbhavet / tasmādaparavidyāsāmarthyādāpekṣikabhābhūtasaṃplavasthānamamṛtatvaṃ prepsate puruṣārthāya saṃbhavatyeṣa utkrāntibhedavān sṛtyupakramopadeśaḥ / upapūrvāduṣa dāha ityasmādupoṣyeti prayogaḥ //7// start bsvbh_4,2.5.8 tadāpīteḥ saṃsāravyapadeśāt | bbs_4,2.8 | siddhāṃ kṛtvā bījabhāvāvaśeṣaṃ paramātmasaṃpattiṃ vidvadaviduṣorutkrāntiḥ samarthitā / saiva saṃprati cintyate / kimātmani tejaḥprabhṛtīnāṃ bhūtasūkṣmāṇāṃ tatvapravilaya eva saṃpattirāhosvidbījabhāvāvaśeṣeti / yadi pūrvaḥ pakṣaḥ, notkrāntiḥ / athottaraḥ tataḥ seti / tatrāprakṛtau na vikāratattvapravilayo yathā manasi na vāgādīnām / sarvasya ca janimataḥ prakṛtiḥ parā devateti tattvapralaya evātyantikaḥ syāttejaḥprabhṛtīnāmiti prāpte 'bhidhīyate--'yonimanye prapadyante śarīratvāya dehinaḥ / sthāṇumanye 'nusaṃyanti yathākarma yathāśrutam // 'ityavidyāvataḥ saṃsāramupadiśati śrutiḥ seyamātyantike tattvalaye nopapadyate / na ca prāyaṇasyaivaiṣa mahimā vidvāsamavidvāṃsaṃ vā pratīti sāṃpratamityāha-- anyathā hi sarvaḥ prāyaṇasamaya eveti / vidhiśāstraṃ jyotiṣṭomādiviṣayamanarthakaṃ prāyaṇādevātyantikapralaye punarbhavābhāvāt / mokṣaśāstraṃ cāprayatnalabhyātprāyaṇādeva jantumātrasya mokṣaprāpteḥ / na kevalaṃ śāstrānarthakyamayuktaśca prāyaṇamātrānmokṣa ityāha-- mithyājñāneti / nāsati nidānapraśame praśamastadvato yujyata ityarthaḥ //8// start bsvbh_4,2.5.9 athetarabhūtasahitaṃ tejo jīvasyāśrayabhūtamutkramaddehāddehāntaraṃ vā saṃcaratkasmādasmābhirna nirīkṣyate / taddhi mahattvādvānekadravyatvādvā rūpavadupalabdavyam / kasmānna mūrtāntaraiḥ pratibadhyata iti śaṅkāmapākartumidaṃ sūtram-- sūkṣmaṃ pramāṇataś ca tathopalabdheḥ | bbs_4,2.9 | cakāro bhinnakramaḥ / na kevalamāpītestadavatiṣṭhate / tacca sūkṣmaṃ svarūpataḥ parimāṇataśca svarūpameva hi tasya tādṛśamadṛśyam / yathā cākṣuṣasya tejaso mahato 'pi adṛṣṭavaśādanudbhūtarūpasparśaṃ hi tat / parimāṇataḥ saukṣmyaṃ yato nopalabhyate yathā trasareṇavo jālasūryamarīcibhyo 'nyatra pramāṇatastathopalabdhiriti vyācaṣṭe-- tathāhi nāḍīniṣkramaṇa iti / ādigrahaṇena cakṣuṣṭo vā mūrdho vā anyebhyo vā śarīradeśebhya iti saṃgṛhītam / apratighāte hetumāha-- svacchatvācceti / etadapi hi sūkṣmatvenaiva saṃgṛhītam / yathā hi kācābhrapaṭalaṃ svacchasvabhāvasya na tejasaḥ pratidhātam / evaṃ sarvameva vastujātamasyeti //9// start bsvbh_4,2.5.10 nopamardenātaḥ | bbs_4,2.10 |ata eva ca svacchatālakṣaṇātsaukṣmyādasaktatvāparanāmnaḥ //10// start bsvbh_4,2.5.11 asyaiva copapatter eṣa ūṣmā | bbs_4,2.11 | upapattiḥ prāptiḥ / etaduktaṃ bhavati--dṛṣṭaśrutābhyāmūṣmaṇo 'nvayavyatirekābhyāmasti sthūlāddehādatiriktaṃ kiñciccadāmātsūkṣmaṃ śarīramiti //11// start bsvbh_4,2.6.12 pratiṣedhād iti cen na śārīrāt | bbs_4,2.12 | adhikaraṇatātparyamāha-- amṛtatvaṃ cānupoṣyetyato viśeṣaṇāditi / viṣayamāha-- athākāmayamāna iti / siddhāntimatamāśaṅkya tannirākaraṇena pūrvapakṣī svamatamavasthāpayati-- ataḥ paravidyāviṣayātpratiṣedhāditi / yadi hi prāṇopalakṣitasya sūkṣmaśarīrasya jīvātmanaḥ sthūlaśarīrādutkrāntiṃ pratiṣedhacchrutiḥ tata etadupapadyate / na tvetadasti / na tasmātprāṇa utkrāmantīti hi tadā sarvanāmnā pradhānāvamarśinābhyudayaniḥśreyasādhikṛto dehi pradhānaṃ parāmṛśyate / tathā ca tasmāddehino na prāṇaḥ sūkṣmaṃ śarīramutkrāmantyapi tu tatsahitaḥ kṣetrajña evotkrāmatīti gamyate / sa punaratikramya brahmanāḍya saṃsāramaṇḍalaṃ hiraṇyagarbhaparyantaṃ saliṅgo jīvaḥ parasminbrahmaṇi līyate tasmātparāmapi devatāṃ viduṣa utkrāntirata eva mārgaśrutayaḥ, smṛtiśca mumukṣoḥ śukasyādityamaṇḍalaprasthānaṃ darśayatīti prāptam //12// start bsvbh_4,2.6.13 evaṃ prāpte pratyucyate-- spaṣṭo hyekeṣām | bbs_4,2.13 | nāyaṃ dehyapādānasya pratiṣedhaḥ / api tu dehāpādānasya / tathā hi--ārtabhāgapraśnottare hyekasminpakṣe saṃsāriṇa eva jīvātmano 'nutkrāntiṃ parigṛhya na tarhyeṣa bhṛtaḥ prāṇānāmanutkrānteriti svayamāśaṅkya prāṇānāṃ pravilayaṃ pratijñāya tatsiddhyarthamutkrāntyavadherucchvayanādhmāne bruvanyasyocchvayanādhmāne tasya tadavadhitvamāha / śarīrasya ca te itiśarīrameva tadapādānaṃ gamyate / nanvevamapyastvaviduṣaḥ saṃsāriṇo viduṣastu kimāyātamityata āha-- tatsāmānyāditi / nanu tadā sarvanāmnā pradhānatayā dehi parāmṛṣṭaḥ tatkathamatra dehāvagatirityata āha-- abhedopacāreṇa / dehadehinordehiparāmarśinā sarvanāmnā deha eva parāmṛṣṭa iti pañcamīpāṭhe vyākhyeyam / ṣaṣṭhīpāṭhe tu nopacāra ityāha-- yeṣāṃ tu ṣaṣṭhīti / api ca prāptipūrvaḥ pratiṣedho bhavati nāprāpte / aviduṣo hi dehādutkrāmaṇaṃ dṛṣṭamiti viduṣo 'pi tatsāmānyāddehādutkramaṇe prāpte pratiṣedha upapadyate na tu prāṇānāṃ jīvāvadhikaṃ kvacidutkramaṇaṃ dṛṣṭaṃ yena tanniṣidhyate / apicādvaitaparibhāvanābhuvā prasaṃkhyānena nirmṛṣṭanikhilaprapañcāvabhāsajātasya gantavyābhāvādeva nāsti gatirityāha-- naca brahmavida iti / apadasya hi brahmavido mārge padaiṣiṇo 'pi devā iti yojanā / codayati-- nanu gatirapīti / pariharati-- saśarīrasyaivāyaṃ yogabalena / aparavidyābaleneti //13// start bsvbh_4,2.6.14 smaryate ca | bbs_4,2.14 | start bsvbh_4,2.7.15 tāni pare tathā hy āha | bbs_4,2.15 | pratiṣṭhāvilayanaśrutyorvipratipattervimarśastamapanetumayamārambhaḥ / tāni punaḥ prāṇaśabdoditānīndriyāṇyekādaśa sūkṣmāṇi ca bhūtāni pañca / brahmavidastasminneva parasminnātmanīti / ārambhabījaṃ vimarśamāha-- nanu gatāḥkalā iti / ghrāṇamanasorekaprakṛtitvaṃ vivakṣitvā pañcadaśatvamuktam / atra śrutyorviṣayavyavasthayā vipratipattyabhāvamāha--- sā khalviti / vyavahāro laukikaḥ sāṃvyavahārikapramāṇāpekṣeyaṃ śrutiḥ / na tāttvikapramāṇāpekṣā / itarā tu evamevāsya paridṛṣṭuḥ ityādikā vidvatpratipattyapekṣā tāttvikapramāṇāpekṣā / tasmādviṣayabhedādavipratipattiḥ śrutyoriti //15// start bsvbh_4,2.8.16 avibhāgo vacanāt | bbs_4,2.16 | nimittāpāye naimittikasyātyantikāpāyaḥ / avidyānimittaśca vibhāgo nāvidyāyāṃ vidyayā samūlaghātamapahatāyāṃ sāvaśeṣo bhavitumarhati / tathāpi pravilayasāmānyāt sāvaśeṣatāśaṅkāmatimandāmapanetumidaṃ sūtram //16// start bsvbh_4,2.9.17 tadokograjvalanaṃ tatprakāśitadvāro vidyāsāmarthyāt taccheṣagatyanusmṛtiyogāc ca hārdānugṛhītāḥ śatādhikayā | bbs_4,2.17 | aparavidyāvido 'viduṣaścotkrāntiruktā / tatra kiṃ vidvānavidvāṃścāviśeṣeṇa mūrdhādibhya utkrāmatyāho vidvānmūrdhasthānādeva, apare tu sthānāntarebhya iti / atra vidyāsāmarthyamapaśyataḥ pūrvapakṣaḥ / tasyopasaṃhṛtavāgādikalāpasyoccikramiṣato vijñānātmanā oka āyatanaṃ hṛdayaṃ tasyāgraṃ tasya jvalanaṃ yattatprakāśitadvāro viniṣkramadvāro vidvānmūrdhasthānādeva niṣkrāmati nānyebhyaścakṣurādisthānebhyaḥ / kutaḥ--vidyāsāmarthāt hārdavidyāsāmarthyāt / utkṛṣṭasthānapratilambhāya hi hārdavidyopadeśaḥ / mūrdhasthānādaniṣkramaṇe ca notkṛṣṭadeśaprāptiḥ / atha sthānāntarebhyo 'pyutkrāmankasmāllokamutkṛṣṭaṃ na prāpnotītyata āha-- taccheṣagatyanusmṛtiyogācca / hārdavidyāśeṣabhūtā hi mūrdhanyā nāḍī gatyai upadiṣṭā / tadanuśīlanena khalvayaṃ jīvo hārdena sūpāsitena brahmaṇānugṛhītastasyānusmaraṃstadbhāvamāpanno mūrdhanyayaiva śatādhikayā nāḍyā niṣkrāmati / hṛdayādudgatā hi brahmanāḍī bhāsvarā tālumūlaṃ bhittvā mūrdhānametya raśmibhirekībhūtā ādityamaṇḍalamanupraviṣṭā tāmanuśīlayatastayaivāntakāle nirgamanaṃ bhavatīti //17// start bsvbh_4,2.10.18 raśmyanusārī | bbs_4,2.18 |rātrāvahani cāviśeṣeṇa raśmyanusārī sannādityamaṇḍalaṃ prāpnotīti siddhāntapakṣapratijñā //18// start bsvbh_4,2.10.19 pūrvapakṣamāśaṅkate sūtrāvayavena-- niśi neti cen | bbs_4,2.19a | sūtrāvayavāntareṇa nirākaroti--- na sambandhasya yāvaddehabhāvitvād darśayati ca | bbs_4,2.19b | yāvaddehabhāvi hi śirākiraṇasaṃparkaḥ pramāṇāntarātpratīyate / darśayati caitamarthaṃ śrutirapyaśeṣeṇa / amuṣmādādityātpratāyante raśmayasta āsu nāḍīṣu sṛptā bhavanti ya ābhyo nāḍībhyaḥ pratāyante avistāryante te raśmayo 'muṣminnāditye sṛptāḥ / pratāpādikāryadarśanāditi / ādigrahaṇena candrāpaḥ saṃgṛhyante / candramasā khalvammayena saṃbadhyamānānāṃ sūrīṇāṃ bhāsāṃ candrikātvam / tasmādapyasti niśi sauryaraśmipracāra iti / ye tyāhuḥ--sa yāvatkṣipyenmanastāvadādityaṃ gacchediti nirapekṣaśravaṇādrātrau prete nāsti raśmyapekṣeti / tānpratyāha-- yadi ca rātrau preta iti / nahyetadviśiṣyādhīyate 'dhyetāraḥ / ye tu manyante vidvānapi rātriprāyaṇāparādhena nordhvamākramata iti tānpratyāha-- atha tu vidvānapīti / nityavatphalasaṃbandhena vihitā vidyā na pākṣikaphalā yukteti / ye tu rātrau pretasya viduṣo 'harapekṣāṃ sūryamaṇḍalaprāptirācakṣate tanmatamāśaṅkyāha--- athāpi rātrāviti / yāvattāvadupabandhenānapekṣā gatiḥ śrutā / na cāpekṣā śakyāvagamā upabandhavirodhāditi //19// start bsvbh_4,2.11.20 ataś cāyane 'pi dakṣiṇe | bbs_4,2.20 | ata evetyuktahetuparāmarśa ityāha-- ata eva codīkṣānupapatteriti / pūrvapakṣabījamāha-- uttarāyaṇamaraṇaprāśastya iti / apanodamāha-- prāśastyaprasiddhiriti / ataḥpadaparāmṛṣṭahetubalādaviduṣo maraṇaṃ praśastamuttarāyaṇe viduṣastūbhayatrāpyaviśeṣo vidyāsāmarthyāditi / viduṣo 'pi ca bhīṣmasyottarāyaṇapratīkṣaṇamaviduṣa ācāraṃ grāha-yati 'yadyadācarati śreṣṭhastattadevetaro janaḥ'iti nyāyāt / āpūryamāṇapakṣādityādyā ca śrutirna kālaviśeṣapratipattyarthā, api tvātivāhikīrdevatāḥ pratipādayatīti vakṣyati / tasmādavirodhaḥ //20// start bsvbh_4,2.11.21 sūtrāntarāvataraṇāya codayati-- nanu ca yatra kāle tviti / kāla evātra prādhānyenocyate na tvātivāhikī devatetyarthaḥ / yoginaḥ prati ca smaryete smārte caite | bbs_4,2.21 | smārtīmupāsanāṃ pratyayaṃ smārtaḥ kālabhedaviniyogaḥ pratyāsatteḥ na tu śrautīṃ pratītyarthaḥ / atra yadi smṛtau kālabhedavidhiḥ śrutau cāgnijyotirādividhistatrāgnyādīnāmātivāhikatayā viṣayavyavasthayā virodhābhāva uktaḥ / atha tu pratyabhijñānaṃ tathāpi yatra kāla ityatrāpi kālābhidhānadvāreṇātivāhikya eva devatā uktā ityavirodha eveti //21// iti śrīvācaspatimiśraviracite śārīrakabhāṣyavibhāge bhāmatyāṃ caturthasyādhyāyasya dvitīyaḥ pādaḥ //2 // // caturthe 'dhyāye tṛtīyaḥ pādaḥ start bsvbh_4,3.1.1 arcirādinā tatprathiteḥ | bbs_4,3.1 | bhinnaprakaraṇasthatvādbhinnopāsanayogataḥ / anapekṣā mitho mārgastvarāto 'vadhṛterapi // gantavyamekaṃ nagaraṃ prati vakreṇādhvanā gatimapekṣya ṛjunādhvanā gatistvarāvatī kalpyate / ekamārgatve tu kamaparamapekṣya tvarā syāt / atha taireva raśmibhirityavadhāraṇaṃ nopapadyate pathyantarasya nivartanīyasyābhāvāttasmātparānapekṣā evaite panthāna ekabrahmalokaprāptyupāyā vrīhiyavāviva vikalperanniti prāpte pratyucyate-ekatve 'pi patho 'nekaparvasaṃgamasaṃbhavāt / gauravānnaiva nānātvaṃ pratyabhijñānaliṅgataḥ // saparvā hi panthā nagarādikamekaṃ gantavyaṃ prāpayati nābhāgaḥ / tatra kimete raśmyaharvāyusūryādayo 'dhvanaḥ parvāṇaḥ santo 'dhvanaikena yujyante, āho yathāyathamadhvānamapi bhindantīti saṃdehe 'bhede 'pyadhvano bhāgabhedopapatterna bhāgibhedakalpanocitā, gauravaprasaṅgāt / ekadeśapratyabhijñānācca viśeṣaṇaviśeṣyabhāvopapatternānekādhvakalpanā / athaitaireva raśmibhirityavadhāraṇaṃ na tāvadarthāntaranivṛttyarthaṃ tatprāpakaireva vākyāntarairvirodhāt, tasmādanyānapekṣāmasyāvadhārayatīti vaktavyam / na caikaṃ vākyamaprāptamadhvānaṃ prāpayati tasya cānapekṣatāṃ pratipādayatītyarthadvayāya paryāptaṃ, tasmādvidhisāmarthyaprāptamayogavyavacchedamevakāro 'nuvadatīti yuktam / tvarāvacanaṃ ceti / na khalvekasminneva gantavye pathibhedamapekṣya tvarāvakalpyate kintu gantavyabhedādapi tadupapattiḥ / yathā kaśmīrebhyo mathurāṃ kṣipraṃ yāti caitra iti tathehāpyanyataḥ kutaścidgantavyādanenopāyena brahmalokaṃ kṣipraṃ prayātīti / bhūyāṃsyarcirādiśrutau mārgaparvāṇīti / ayamarthaḥ-ekatvātprāptavyasya brahmalokasyālpaparvaṇā mārgeṇa tatprāptau saṃbhavantyāṃ bahumārgopadeśo vyarthaḥ prasajyate / tatra cetanasyāpravṛtteḥ / tasmādbhūyasāṃ parvaṇāmavirodhenālpānāṃ tadanupraveśa eva yukta iti //1// start bsvbh_4,3.2.2 vāyum abdād aviśeṣaviśeṣābhyām | bbs_4,3.2 | 'śrutyādyabhāve pāṭhasya kramaṃ prati niyantṛtā / ūrdhvākramaṇamātre ca śrutā vāyornimittatā // ' 'sa vāyumāgacchati tasmai sa tatra vijihīte yathā rathacakrasya khaṃ tena sa ūrdhvamākramate'iti hi vāyunimittamūrdhvākramaṇaṃ śrutaṃ na tu vāyunimittamādityagamanaṃ 'sa ādityaṃ gacchati'ityādityagamanamātrapratīteḥ / naca tenetyanantaraśrutordhvīkramaṇakriyāsaṃbandhi nirākāṅkṣamādityagamanakriyayāpi saṃbanddhumarhati / na cādityāgamanasya teneti vinā kācidanupapattiryenānyasaṃbaddhamapyanuṣajyate / tatrāgnilokamāgacchati sa vāyulokamityādisaṃdarbhagatasya pāṭhasya kvacinniyāmakatvena kḷptasāmarthyādagnivāyuvaruṇakramaniyāmakaśrutyādyabhāvāditi prāpte pratyucyate-ūrdhvaśabdo na lokasya kasyacitpratipādakaḥ / tadbhedāpekṣayā yuktamādityena viśeṣaṇam // bhavedetadevaṃ yadyūrdhvaśabdātkaścillokabhedaḥ pratīyeta sa tūparideśamātravācī lokabhedādvināparyavasyaṃllokabhedavācinādityapadenāditye vyavasthāpyate / tathā cādityalokagamanameva vāyunimittamiti śrautakramaniyame, pāṭhaḥ padārthamātrapradarśanārtho na tu kramāya prabhavati śrutivirodhāditi siddham / vājasaneyināṃ saṃvatsaraloko na paṭhyate chāndogyānāṃ devaloko na paṭhyate tatrobhayānurodhādubhayapāṭhe māsasaṃbandhātsaṃvatsaraḥ pūrvaḥ paścimo devalokaḥ / nahi māso devalokena saṃbadhyate kintu saṃvatsareṇa / tasmāttayoḥ parasparasaṃbandhānmāsārabhyatvācca saṃvatsarasya māsānantarye sthite devalokaḥ saṃvatsarasya parastādbhavati / tatrādityānantaryāya vāyoḥ saṃvatsarādityasya sthāne devalokādvāyumiti paṭhitavyam / vāyumabdāditi tu sūtramatrāpi vācakameva / tathāpi saṃvatsarātparāñcamādityādarvāñcaṃ vāyumabhisaṃbhavantīti chāndogyapāṭhamātrāpekṣayoktaṃ, tadidamāha-vāyumabdāditi tviti //2// start bsvbh_4,3.3.3 taḍito 'dhi varuṇaḥ saṃbandhāt | bbs_4,3.3 | taḍidante 'rcirādye 'dhvanyappatistaḍitaḥ paraḥ / tatsaṃbandhāttathendrādirappateḥ para īṣyate // āgantūnāṃ niveśo 'nte sthānābhāvātprasādhitaḥ / tathā cendrādirāgantuḥ paṭhyate cāppateḥ paraḥ //3// start bsvbh_4,3.4.4 ātivāhikās talliṅgāt | bbs_4,3.4 | mārgacihnasarūpatvāccihnānyevārcirādayaḥ / bhartṛbhogabhuvo vā syurlokatvānnātivāhikāḥ // arcirādiśabdā hi jvalanādāvacetaneṣu nirūḍhavṛttayo loke / na caiṣāṃ tvāvadhikānāmiva niyamavatī saṃvahanasvarūpā svatanantrakriyā buddhipūrvā saṃbhavatyacetanānām / tasmāllokaśabdavācyatvādbharturjīvātmano bhogabhūmaya eveti manyāmahe / api cārciṣa ityasmādapādānāṃ pratīyate / na heturnāguṇe hetau pañcamī dṛśyate kvacit // jāḍyādbaddha ityādiṣu guṇavacaneṣu jāḍyādiṣu hetupañcamī dṛṣṭā / na cārcirādiśabdā guṇavācino yena pañcamyā teṣāṃ vahanaṃ prati hetutvamucyate / apādānatvaṃ cācetaneṣvapyastīti nātivāhikāḥ / na cāmānavasya puruṣasya vidyudādiṣu voḍhṛtvadarśanādarcirādīnāmapi voḍhṛtvamunneyam / yāvadvacanaṃ hi vācanikaṃ na tadavācye saṃcārayitumucitam / api cārcirādīnāṃ voḍhṛtve vidyudādīnāmapi voḍhṛtvānnāmānavaḥ puruṣo voḍhā śrūyeta / yataḥ śrūyate tato 'vagacchāmo vidyudādivannārcirādīnāṃ voḍhṛtvamiti / tasmādbhogabhūmaya evārcirādayo nātivāhikā iti prāpte pratyucyate-saṃpiṇḍakaraṇānāṃ hi sūkṣmadehavatāṃ gatau / na svātantryaṃ na cāgnyādyā netāro 'cetanāstu te // īdṛśī hi niyamavatī gatiḥ svayaṃ vā prekṣāvato 'prekṣāvato vā prekṣāvatprayuktasya / na tāvadvigalitasthūlakalevarāḥ sūkṣmadehavantaḥ saṃpiṇḍitakaraṇagrāmā utkrāntimanto jīvātmāno mattamūrcchicavatsvayaṃ prekṣāvanto yadevaṃ svātantryeṇa gaccheyustadyadyarcirādayo 'pi mārgacihnāni vā śamīkāraskarādivadbhogabhūmayo vā sumeruśailelāvṛttādivadubhayathāpyacetanatayā na nayanaṃ pratyeṣāmasti svātantryam / na caitebhyo 'nyasya cetanasya netuḥ kalpanā sati śrutānāṃ caitanyasaṃbhave / naca parameśvara evāstu neteti yuktam / tasyātyantasādhāraṇatayā lokapālagrahādīnāmakiñcitkaratvāt / tasmādvyavasthita eva parameśvarasya sarvādhyakṣatve yathā yathātvaṃ lokapālādīnāṃ svātantryamevamihāpyarcirādīnāmātivāhikatvameva darśanānusārācchabdārtha iti yuktam / imamevārthamamānavapuruṣātivāhanalakṣaṇaṃ liṅgamupodvalayatītyuktam / anavasthitatvādarcirādīnāmiti / avasthitaṃ hi mārgacihnaṃ bhavatyavyabhicārānnānavasthitaṃ vyabhicārāditi / arciṣa iti ca hetau pañcamī nāpādāne / guṇatvaṃ cāśritatayā / naca vaiśeṣikaparibhāṣayā niyama āstheyo lokavirodhāt / apica te 'rcirabhisaṃbhavantīti saṃbandhamātramuktamiti / sāmānyavacane śabde viśeṣākāṅkṣiṇi sphuṭam / yadviśeṣapadaṃ tena tatsāmānyaṃ niyamyate // yathā brāhmaṇamānaya bhojayitavya iti tadviśeṣāpekṣāyāṃ yadā tatsaṃnidhāvupanipatati padaṃ kaṇṭhādi(?) tadā tenaitanniyamyate evamihāpīti //4 // start bsvbh_4,3.4.5 ubhayavyāmohāt tat siddheḥ | bbs_4,3.5 | start bsvbh_4,3.4.6 vaidyutenaiva tatas tacchruteḥ | bbs_4,3.6 | vidyullokamāgato 'mānavaḥ puruṣo vaidyutastenaiva na tu varuṇādinā svayamuhyate / tacchrutestasyaiva svayaṃ voḍhṛtvaśruteḥ / varuṇādayastu tatsāhāyake vartamānā voḍhāro bhavantīti ca vaiṣamyaṃ na voḍhṛtve iti sarvamavadātam //6// pāṭhakramādarthakramo balavānitiyathārthakramaṃ paṭhyante sūtrāṇi-paraṃ jaiminirmukhyatvāt / sa etān brahma gamayatīti vicikitsyate / kiṃ paraṃ brahma gamayatyāhosvidaparaṃ kāryaṃ brahmeti / mukhyatvādamṛtaprāpteḥ paraprakaraṇādapi / gantavyaṃ jaiminirmene paramevārcirādinā // brahma gamayatītyatra hi napuṃsakaṃ brahmapadaṃ parasminneva brahmaṇi nirūḍhatvādanapekṣatayā mukhyamiti sati saṃbhave na kārye brahmaṇi guṇakalpanayā vyākhyātumucitam / api cāmṛtatvaphalāvartirna kāryabrahmaprāptau yujyate / tasya kāryatvena maraṇadharmavattvāt / kiñca tatra tatra parameva brahma prakṛtya prajāpatisadmapratipattyādaya ucyamānā nāparabrahmaviṣayā bhavitumarhanti prakaraṇavirodhāt / na ca parasmintsarvagate gatirnopapadyate prāptatvāditi yuktam / prāptepi hi prāptiphalā gatirdṛśyate / yathaikasminnyagrodhapādape mūlādagramagrācca mūlaṃ gacchataḥ śākhāmṛgasyaikenaiva nyagrodhapādapena nirantaraṃ saṃyogavibhāgā bhavanti / na caite tadavayavaviṣayī na tu nyagrodhaviṣayā iti sāmprataṃ tathā sati na śākhāmṛgo nyagrodhena yujyate / nyagrodhāvayavasya tadavayavayogāt / evaṃ dṛśyamānānāmapi tadavayavānāṃ na yogastadavayavayogāttadantena krameṇa tadavayaveṣu paramāṇuṣu vyavatiṣṭhate / te cātīndriyā iti kasminnu nāmāyamanubhavapaddhatimadhyāstāṃ saṃyogatapasvī / tasmādakāmenāpyanubhavānurodhena prāpta eva prāptiphalatvāvagatireṣitavyā / tadbrahma prāptamapi prāptiphalāyāvagategocaro bhaviṣyati / brahmalokeṣviti ca bahuvacanamekasminnapi prayogasādhutāmātreṇa gamayitavyam / lokaśabdaścālokane prakāśe vartayitavyo na tu sanniveśavati deśaviśeṣe / tasmāt parabrahmaprāptyarthaṃ gatyupadeśasāmarthyādayamartho bhavati / yathā vidyākarmavaśādarcirādinā gatasya satyalokamatikramya paraṃ jagatkāraṇaṃ brahma lokamālokaṃ svayaṃ prakāśakamiti yāvat / prāptasya tatraiva liṅgaṃ pralīyate na tu gatimevaṃbhūtāṃ vinā liṅgapravilaya iti / ata eva śrutiḥ- puruṣamāṇāḥ puruṣaṃ prāpyāstaṃ gacchanti / tadanenābhisandhinā paraṃ brahma gamayatyamānava iti mene jaiminirācāryaḥ / start bsvbh_4,3.5.7 kāryaṃ bādarirasya gatyupapatteḥ | bbs_4,3.7 | tattvadarśīṃ bādarirdadarśa- kāryamaprāptapūrvatvādaprāptaprāpaṇī gatiḥ / prāpayedbrahma na paraṃ prāptatvājjagadātmakam // tattvamasivākyārthasākṣātkārātprākkila jīvātmāvidyākarmavāsanādyupādhyavacchedādvastuto 'navacchinno 'vacchinnamivābhinno 'pi lokebhyo bhinnamivātmānamabhimanyamānaḥ svarūpādanyānaprāptānarcirādīṃllokāngatyāpnotīti yujyate / advaitabrahmatattvasākṣātkāravatastu vigalitanikhilaprapañcāvabhāsavibhramasya na gantavyaṃ na gatirna gamayitāra iti kiṃ kena saṃgatam / tasmādanidarśanaṃ nyagrodhasaṃyogavibhāgā nyayagrodhavānaratadgatitatsaṃyogavibhāgānāṃ mitho bhedāt / naca tatrāpi prāptaprāptiḥ karmajena hi vibhāgena niruddhāyāṃ pūrvaprāptāvaprāptasyaivottaraprāpterutpatteḥ / etadapi vastuto vicārasahatayā sarvamanirvacanīyaṃ vijṛmbhitamavidyāyāḥ samutpannādvaitatattvasākṣātkāro na vidvānabhimanyate / viduṣo 'pi dehapātātpūrvaṃ sthitaprajñasya yathābhāsamātreṇa sāṃsārikadharmānuvṛttirabhyupeyate evamāliṅgaśarīrapātādviduṣastaddharmānuvṛttiḥ / tathācāprāptaprāptergatyupapattistaddeśaprāptau ca liṅgadehanivṛttermuktiḥ śrutiprāmāṇyāditi cet / na / paravidyāvata utkrāntipratiṣedhāt 'brahmaiva sanbrahmāpyeti na tasmātprāṇā utkrāmanti atraiva samavanīyante'iti / yathā vidyābrahmaprāptyoḥ samānakālatā śrūyate- 'brahma veda brahmaiva bhavati' 'ānandaṃ brahmaṇo vidvānna bibheti' 'tadātmānameva vedāhaṃ brahmāsmīti tatsarvamabhavat' 'tatra ko mohaḥ kaḥ śoka ekatvamanupaśyataḥ'iti paurvāparyāśravaṇāt paravidyāvato muktiṃ prati nopāyāntarāpekṣeti lakṣyate 'bhisaṃdhiḥ śruteḥ / upapannaṃ caitat / na khalu brahmaivedaṃ viśvamahaṃ brahmāsmīti paribhāvanābhuvā jīvātmano brahmabhāvasākṣātkāreṇonmūlitāyāmanavayavenāvidyāyāmasti gantavyagantṛvibhāgo viduṣastadabhāve kathamayamarcirādimārge pravarteta / naca chāyāmātreṇāpi sāṃsārikadharmānuvṛttistatra pravṛttyaṅgaṃ yādṛcchikapravṛtteḥ / śraddhāvihīnasya dṛṣṭārthāni karmāṇi phalanti na phalanti ca / adṛṣṭārthānāṃ tu phale kā kathetyuktaṃ prathamasūtre / na cārcirādimārgabhāvanāyāḥ parabrahmaprāptyarthamaviduṣaḥ pratyupadeśastathā ca karmāntareṣviva nityādiṣu tatrāpi syāttasya pravṛttirapi sāmpratam / vikalpāsahatvāt / kimiyaṃ paravidyānapekṣā parabrahmaprāptisādhanaṃ tadapekṣā vā / na tāvadanapekṣā 'tameva viditvātimṛtyumeti nānyaḥ panthā vidyate 'yanāya'iti parabrahmavijñānādanyasyādhvanaḥ sākṣātpratiṣedhāt / paravidyāpekṣatve tu mārgabhāvanāyāḥ kimiyaṃ vidyākārye mārgabhāvanā sāhāyakamācaratyatha vidyotpāde / na tāvadvidyākārye tayā saha tasyā dvaitādvaitagocaratayā mitho virodhena sahāsaṃbhavāt / nāpi yajñādivadvidyotpāde sākṣātbrahmaprāptyupāyatvaśravaṇādetānbrahma gamayatīti / yajñādestu vividiṣāsaṃyogena śravaṇādvidyotpādāṅgatvam / tasmādupanyastabahuśrutyanurodhādupapatteśca brahmaśabdo 'saṃbhavanmukhyavṛttirbrahmasāmīpyādaparabrahmaṇi lakṣaṇayā netavyaḥ / tathāca lokeṣviti bahuvacanopapatteḥ kāryabrahmalokasya / parasya tvanavayavatayā taddvāreṇāpyanupapatteḥ / lokatvaṃ celāvṛttādivatsanniveśaviśeṣavati bhogabhūmau nirūḍhaṃ na kathañcidyogena prakāśe vyākhyātaṃ bhavati / tasmātsādhudarśī sa bhagavānbādarirasādhudarśī jaiminiriti siddham / aprāmāṇikānāṃ bahupralāpāḥ sarvagatasya dravyasya guṇāḥ sarvagatā eva caitanyānandādayaśca guṇinaḥ paramātmano bhedābhedavanto guṇā ityādayo dūṣaṇāyānubhāṣyamāṇā apyaprāmāṇikatvamāvahantyasmākamityupekṣitāḥ / granthayojanā tupratyagātmatvācca gantṝṇāṃ pratiprati añcati gacchatīti pratyak pratibhāvavṛtti brahma tadātmatvādgantṝṇāṃ jīvātmanāmiti / gauṇī tvanyatreti / yaugikyapi hi yogaguṇāpekṣayā gauṇyeva / viśuddhopādhisaṃbandhamiti / manomayatvādayaḥ kalpanāḥ kāryāḥ / kāryatvādaviśuddhā api śreyohetutvādviśuddhāḥ / pratisaṃcaro mahāpralayaḥ pratipattyabhisaṃdhiḥ pratipattirgatiḥ padergatyarthatvāt / abhisaṃdhistātparyam / yasya brahmaṇo nāmābhidhānaṃ yaśa iti / pūrvavākyavicchedeneti / śrutivākye balīyasī prakaraṇāt / saguṇe 'pi ca brahmaṇīti / praśaṃsārthamityarthaḥ / codayati-nanu gatasyāpi pāramārthikī gantavyatā deśāntaraviśiṣṭasyeti / nyagrodhavānaradṛṣṭānta upapāditaḥ / pariharati-na / pratiṣiddhasarvaviśeṣatvādbrahmaṇa iti / ayamabhisaṃdhiḥ-yathātathā nyagrodhāvayavī pariṇāmavānupajanāpāyadharmabhiḥ karmajaiḥ saṃyogavibhāgaiḥ saṃyujyatāmayaṃ punaḥ paramātmā nirastanikhilabhedaprapañcaḥ kūṭasthanityo na nyagrodhavatsaṃyogavibhāgabhāg bhavitumarhati / kālpanikasaṃyogavibhāgastu kālpanikasyaiva kāryabrahmalokasyopapadyate na parasya / śaṅkate-jagadutpattisthitipralayahetutvaśruteriti / nahyutpattyādihetubhāvo 'pariṇāminaḥ saṃbhavati tasmātpariṇāmīti / tathā ca bhāvikamasyopapadyate gantavyatvamityarthaḥ / nirākaroti-na / viśeṣanirākaraṇaśrutināmiti / viśeṣanirākaraṇaṃ samastaśokādiduḥkhaśamanatayā puruṣārthaphalavat / aphalaṃ tūtpattyādividhānam / tasmātphalavataḥ saṃnidhāvāmnāyamānaṃ tadarthamevocyata ityupapattiḥ / tadvijijñāsasveti ca śrutiḥ / tasmācchrutyupapattibhyāṃ nirastasamastaviśeṣabrahmapratipādanaparo 'yamāmnāyo na tūtpattyādipratipādanaparaḥ / tasmānna gatistāttvikī / api ceyaṃ gatirna vicāraṃ sahata ityāha-gatikalpanāyāṃ ceti / anyānanyatvīśrayāvavayavavikārapakṣau / anyo vātyantam / atha kasmādātyantikamananyatvaṃ na kalpyata ityata āha-atyantatādātmya iti / mṛdātmatayā hi svabhāvena ghaṭādayo bhāvāstadvikārā vyāptāḥ, tadabhāve na bhavanti śiṃśapeva vṛkṣatvābhāva iti / vikārāvayavapakṣayośca tadvataḥ saha vikārāvayavaiḥsthiratvādacalatvādbrahmaṇaḥ saṃsāralakṣaṇaṃ gamanaṃ vikārāvayavayeranupapannam / nahi sthirātmakamasthiraṃ bhavati / anyānanyatve api caikasya virodhādasaṃbhavantī iti bhāvaḥ / athānya eva jīvo brahmaṇaḥ / tathāca brahmaṇyasaṃsaratyapi jīvasya saṃsāraḥ kalpyata iti / etadvikalpya dūṣayati-so 'ṇuriti / madhyamaparimāṇatva iti / madhyamaparimāṇānāṃ ghaṭādīnāmanityatvadarśanāt / na / mukhyaikatveti / bhedābhedayorvirodhinorekatrāsaṃbhavādbuddhivyapadeśabhedādarthabhedaḥ / ayutasiddhatayopacāreṇābhinnamucyata ityamukhyamasyaikatvamityarthaḥ / apica jīvānāṃ brahmāvayavatvapariṇāmātyantabhedapakṣeṣu tāttvikī saṃsāriteti muktau svabhāvahānājjīvānāṃ vināśaprasaṅgaḥ / brahmavivartatve tu brahmaivaiṣāṃ svabhāvaḥ pratibimbānāmiva bimbaṃ taccāvināśīti na jīvavināśa ityāha-sarveṣveteṣviti / matāntaramupanyasyati dūṣayitum-yattu kaiścijjalpyate vinaiva brahmajñānaṃnityanaimittikānīti / yathā hi kaphanimitto jvara upāttasya kaphasya viśeṣaṇādibhiḥ prakṣaye kaphāntarotpattinimittadadhyādivarjane praśānto 'pi na punarbhavati / evaṃ karmanimitto bandha upāttānāṃ karmaṇāmupabhogātprakṣaye praśāmyati / karmāntarāmaṇāṃ ca bandhahetūnāmananuṣṭhānātkāraṇābhāve kāryānupapatterbandhābhāvātsvabhāvasiddho mokṣa ārogyamiva / upāttaduritanibarhaṇāya ca nityanaimittikakarmānuṣṭhānādduritanimittapratyavāyo na bhavati / pratyavāyānutpattau ca svasthasvānto na niṣiddhānyācarediti / tadetaddūṣayati-tadasat / pramāṇābhāvāditi / śāstraṃ khalvasminpramāṇaṃ tacca mokṣamāṇasyātmajñānamevopadiśati natūktamācāram / na cātropapattiḥ prabhavati saṃsārasyānāditayā karmāśayasyāpyasaṃkhyeyasyāniyatavipākakālasya bhogenocchettumaśakyatvādityāha-na caitattarkayitumapīti / codayati-syādetaditi / nityeti / pariharati-tanna virodhābhāvāditi / yadi hi nityanaimittikāni karmāṇi sukṛtamapi duṣkṛtamiva nirvaheyustataḥ kāmyakarmopadeśā dattajalāñjalayaḥ prasajyeran / nahyasti kaściccāturvarṇye cāturāśramye vā yo na nityanaimittikāni karmāṇi karoti / tasmānnaiṣāṃ sukṛtavirodhiteti / abhyuccayamātramāha-naca nityanaimittikānuṣṭhānāditi / na cāsati samyagdarśane iti / samyagdarśī hi viraktaḥ kāmyaniṣiddhe varjayannapi pramādādupanipatite tenaivasamyagdarśanena kṣapayati / jñānaparipāke ca na karotyeva ajñastu nipuṇo 'pi pramādātkaroti / kṛte ca na kṣapayituṃ kṣamata iti viśeṣaḥ / na cānabhyupagamyamāne jñānagamye brahmātmatva iti / kartṛtvabhoktṛtve samākṣiptakriyābhoge te cedātmanaḥ svabhāvāvadhārite na tvāropite tato na śakyāvapanetum / nahi svabhāvādbhāvo 'varopayituṃ śakyo bhāvasya vināśaprasaṅgāt / na ca bhogo 'pi satsvabhāvaḥ śakyo 'satkartuṃ, no khalu nīlamanīlaṃ śakyaṃ śakreṇāpi kartuṃ tadidamuktaṃ-svabhāvasyāparihāryatvāditi / samāropitasya tvanirvacanīyasya tatsvabhāvasya śakyastattvajñānenāvaropaḥ kartuṃ sarpasyeva rajjutattvajñāneneti bhāvaḥ / bhāvamimamavidvānparicodayati-syādetat / kartṛtvabhoktṛtvakāryamiti / aprakāśitabhāvo yathoktameva samādhatte-tacca neti / kartṛtvabhoktṛtvayornimittasaṃbandhasya ca śaktidvāreṇa nityatvādbhaviṣyati kadācideṣāṃ samudācāro yataḥ sukhaduḥkhe bhojyete iti saṃbhāvanātaḥ kutaḥ kaivalyaniścaya ityarthaḥ / bhūyonirastamapi matidraḍhimne punarupanyasya dūṣayati-parasmādananyatve 'pīti / śeṣamatirohitārtham //7 // start bsvbh_4,3.5.8-14 viśeṣitatvāc ca | bbs_4,3.8 |sāmīpyāt tu tadvyapadeśaḥ | bbs_4,3.9 |kāryātyaye tadadhyakṣeṇa sahātaḥ param abhidhānāt | bbs_4,3.10 |smṛteś ca | bbs_4,3.11 |paraṃ jaiminir mukhyatvāt | bbs_4,3.12 |darśanāc ca | bbs_4,3.13 |na ca kārye pratipattyabhisaṃdhiḥ | bbs_4,3.14 | start bsvbh_4,3.6.15 apratīkālambanān nayatīti bādarāyaṇa ubhayathā ca doṣāt tatkratuś ca | bbs_4,3.15 | abrahmakratavo yānti yathā pañcāgnividyayā / brahmalokaṃ prayāsyanti pratīkopāsakāstathā // santi hi mano brahmetyupāsītetyādyāḥ pratīkaviṣayā vidyāḥ / tadvanto 'pyarcirādimārgeṇa kāryabrahmopāsakā iva gantumarhanti 'aniyamaḥ sarvāsām'ityaviśeṣeṇa vidyāntareṣvapi gateravadhāraṇāt / na caiṣāṃ parabrahmavidāmiva gatyasaṃbhava iti / naca brahmakratava eva brahmalokabhājo nātatkratava ityapyekāntaḥ / atatkratūnāmapi pañcāgnividāṃ tatprāpteḥ / na caite na brahmakratavo mano brahmetyupāsītetyādau sarvatra brahmānugamena tatkratutvasyāpi saṃbhavāt / phalaviśeṣasya brahmalokaprāptāvapyupapatteḥ, tasya sāvayavatayotkarṣanikarṣasaṃbhavāditi prāpte pratyucyate- uttarottarabhūyastvādabrahmakratubhāvataḥ / pratīkopāsakān brahmalokaṃ nāmānavo nayet // bhavatu pañcāgnividyāyāmabrahmakratūnāmapi brahmalokanayanaṃ, vacanāt / kimiva hi vacanaṃ na kuryāt nāsti vacanasyātibhāra iha tu tadabhāvāt / 'taṃ yathāyathopāsate tadeva bhavati'iti śruterautsargikyānnāsati viśeṣavacane 'pavādo yujyate / naca pratīkopāsako brahmopāste satyapi brahmetyanugame / kintu nāmādiviśeṣaṃ brahmarūpatayā / tathā khalvayaṃ nāmāditantro na brahmatantraḥ / āśrayāntarapratyayasyāśrayāntare prakṣepaḥ pratīka iti hi vṛddhāḥ / brahmāśrayaśca pratyayo nāmādiṣu prakṣipta iti nāmatantraḥ / tasmānna tadupāsako brahmakratuḥ kintunāmādikratuḥ / na ca brahmakratutve nāmādyupāsakānāmaviśeṣāduttarottarotkarṣaḥ saṃbhavī / naca brahmakratustadavayavakraturyena tadavayavāpekṣayotkarṣo varṇyeta / tasmātpratīkālambanānviduṣo varjayitvā sarvānanyānvikārālambanānnayatyamānavo brahmalokam / na hyevamubhayathābhāva ubhayathārthatve kāṃścitpratīkālambanānna nayati vikāralambanānviduṣastu nayatītyabhyupagame kaściddoṣo 'sti 'aniyamaḥ sarvāsām'ityasya nyāyasyeti sarvamavadātam //15// start bsvbh_4,3.6.16 viśeṣaṃ ca darśayati | bbs_4,3.16 |iti śrīvācaspatimiśraviracite bhagavatpādabhāṣyavibhāge bhāmatyāṃ caturthasyādhyāyasya tṛtīyaḥ pādaḥ //3//caturthe 'dhyāye caturthaḥ pādaḥ / start bsvbh_4,4.1.1 saṃpadyāvirbhāvaḥ svena śabdāt | bbs_4,4.1 | prāgabhūtasya niṣpattau kartṛtvaṃ na sato yataḥ / phalatvena prasiddheśca mukte rūpāntarodbhavaḥ / abhūtasya ghaṭāderbhavanaṃ niṣpattirna punaratyantasato 'sato vā / na jātu gaganatatkusume niṣpadyete / svarūpāvasthānaṃ cedātmano muktirna sā niṣpadyeta, tasya gaganavadatyantasataḥ prāgasattvābhāvāt / na cāsya bandhābhāvo niṣpadyate, tasya tucchasvabhāvasya kāryatvenātucchatvaprasaṅgāt / phalatvaprasiddheśca mokṣasyākāryasya phalatvānavakalpanādāgantunā rūpeṇa kenacidutpattau sveneti prāptamanūdyata iti prāpte 'bhidhīyate-saṃbhavatyarthavattve hi nānarthakyamupeyate / bandhasya sadasattvābhyāṃ rūpamekaṃ viśiṣyate // anadhigatāvabodhanaṃ hi pramāṇaṃ śābdamagatyā kathañcidanuvādatayā varṇyate / sakalasāṃsārikadharmāpetaṃ tu prasannamātmarūpamaprasannāttasmādeva rūpādvyāvṛttamanadhigatamavabodhayannānuvādo yujyate / na cāsya niṣpattyasaṃbhavaḥ, sata iva ghaṭādeḥ sāṃvyavahārikeṇa pramāṇena bandhavigamasyāpi niṣpatterlokasiddhatvāt / vicārāsahatayā tvasiddhirubhayatrāpi tulyā / na hyasadutpattumarhatītyasakṛdāveditam / andho bhavatīti svapnāvasthā darśitā bāhyendriyavyāpārābhāvāt / roditīva jāgradavasthā duḥkhaśokādyātmakatvāt / vināśamevāpīta iti suṣuptiḥ / evakāraścevārthe 'navadhāraṇe //1 // start bsvbh_4,4.1.2 muktaḥ pratijñānāt | bbs_4,4.2 | start bsvbh_4,4.1.3 ātmā prakaraṇāt | bbs_4,4.3 | nanu jyotirupasaṃpadya svena rūpeṇābhiniṣpadyata iti paurvāparyaśravaṇāt svarūpaniṣpatteranyā jyotirupasaṃpattiḥ tathāca bhautikatve 'pi na mokṣavyāghātaḥ / bhavedetadevaṃ yadi jyotirupasaṃpadya tat parityajediti śrūyeta / tadadhyāhāre 'pi tatpratipādanavaiyarthyaṃ tadaparityāge ca jyotiṣaiva svena rūpeṇeti gamyate / tasya ca bhūtatve vikāratvānmaraṇadharmakatvaprasiddheramuktitvamiti prāpte pratyucyate-jyotiṣpadasya mukhyatvaṃ bhautike yadyapi sthitam / tathāpi prakramādvākyādātmanyevātra yujyate // paraṃ jyotiriti hi parapadasamabhivyāhārātparatvasya cānapekṣasya brahmaṇyeva pravṛttejyotiṣi cāpare kiñcidapekṣya paratvātparaṃ jyotiriti vākyādātmaivātra gamyate / prakaraṇaṃ coktam / yat saṃpadya niṣpadyata iti tanmukhaṃ vyādāya svapitītivat / tasmājjyotirupasaṃpanno mukta iti sūktam //3// start bsvbh_4,4.2.4 avibhāgena dṛṣṭatvāt | bbs_4,4.4 |yadyapi jīvātmā brahmaṇo na bhinna iti tatra tatropapāditaṃ tathāpi sa tatra paryetītyādhārādheyabhāvavyapadeśasya saṃpattṛsaṃpattavyabhāvavyapadeśasya ca samādhānārthamāha //4// start bsvbh_4,4.3.5 brāhmeṇa jaiminir upanyāsādibhyaḥ | bbs_4,4.5 | upanyāsa uddeśo jñātasya yathā ya ātmāpahatapāpmetyādiḥ / tathājñātajñāpanaṃ vidhiḥ / yathā sa tatra paryeti jakṣadramamāṇa iti, tasya sarveṣu lokeṣu kāmacāro bhavatītyetadajñātajñāpanaṃ vidhiḥ / sarvajñaḥ sarveśvara iti vyapadeśaḥ / nāyamuddeśo vidheyāntarābhāvāt / nāpi vidhirapratipādyatvāt / siddhavadvyapadeśāt / tannirvacanasāmarthyādayamarthaḥ pratīyate-ta ete upanyāsādayaḥ / etebhyo hetubhyaḥ / bhāvābhāvātmakai rūpairbhāvikaiḥ parameśvaraḥ / muktaḥ saṃpadyate svairityāha sma kila jaiminiḥ // na ca citsvabhāvasyātmano 'bhāvātmāno 'pahatapāpmatvādayo bhāvātmanaśca sarvajñatvādayo dharmā advaitaṃ ghnanti / no khalu dharmiṇo dharmā bhidyante, mā bhūdgavāśvavaddharmidharmabhāvābhāva iti jaiminirācārya uvāca //5// start bsvbh_4,4.3.6 cititanmātreṇa tadātmakatvād ity auḍulomiḥ | bbs_4,4.6 | anekākārataikasya naikatvānnaikatā bhavet / parasparavirodhena na bhedābhedasaṃbhavaḥ // na hyekasyātmanaḥ pāramārthikānekadharmasaṃbhavaḥ / te cedātmano bhidyante dvaitāpatteradvaitaśrutayo vyāvarteram / atha na bhidyante tata ekasmādātmano 'bhedānmitho 'pi na bhidyeran / ātmarūpavat / ātmarūpaṃ vā bhidyeta / bhinnebhyo 'nanyatvānnīlapītarūpavat / naca dharmiṇa ātmano na bhidyante mithastu bhidyanta iti sāmpratam / dharmyabhedena tadananyatvena teṣāmapyabhedaprasaṅgāt / bhede vā dharmiṇo 'pi bhedaprasaṅgādityuktam / bhedābhedau ca parasparavirodhādekatrābhāvānna saṃbhavata ityupapāditaṃ prathame sūtre / abhāvarūpāṇāmadvaitāvihantṛtve 'pi tasya pāpmādeḥ kālpanikatayā tadadhīnanirūpaṇatayā teṣāmapi kālpanikatvamiti na tāttvikī taddharmatā śliṣyate / etena satyakāmasarvajñasarveśvaratvādayo 'pyaupādhikā vyākhyātāḥ / tasmānnirastāśeṣaprapañcenāvyapadeśyena caitanyamātrātmanābhiniṣpadyamānasya muktāvātmanor'thaśūnyairevāpahatapāpmasatyakāmādiśabdairvyapadeśa ityauḍulomirmene / tadidamuktaṃ-śabdavikalpajā evaite apahatapāpmatvādayo na tu sāṃvyavahārikā apīti //6// start bsvbh_4,4.3.7 evam apy upanyāsāt pūrvabhāvād avirodhaṃ bādarāyaṇaḥ | bbs_4,4.7 | tadetadatiśauṇḍīryamauḍulomerna mṛṣyate / bādarāyaṇa ācāryo mṛṣyannapi hi tanmatam // evamapītyauḍulomimatamanujānāti / śauṇḍīryaṃ tu na sahata ityāha-vyavahārāpekṣayeti / etaduktaṃ bhavati-satyaṃ tāttvikānandacaitanyamātra evātmā, apahatapāpmasatyakāmatvādayastvaupādhikatayātāttvikā api vyāvahārikapramāṇopanītatayā lokasiddhā nātyantāsanto yena tacchabdā rāhoḥ śira itivadavāstavā ityarthaḥ //7// start bsvbh_4,4.4.8 saṃkalpād eva tu tacchruteḥ | bbs_4,4.8 | yatnānapekṣaḥ saṃkalpo loke vastuprasādhanaḥ / na dṛṣṭaḥ so 'tra yatnasya lāghavādavadhāritaḥ // loke hi kañcidarthaṃ cikīrṣuḥ prayatate prayatamānaḥ samīhate samīhānastamarthamāpnotīti kramo dṛṣṭaḥ / na tvicchānantaramevāsyeṣyamāṇamupatiṣṭhate / tena śrutyāpi lokavṛttamanurudhyamānayā viduṣastādṛśa eva kramo 'numantavyaḥ / avadhāraṇaṃ tu saṃkalpādeveti laukikaṃ yatnagauravamapekṣya vidyāprabhāvato viduṣo yatnalāghavāt / yallaghu tadasatkalpamiti / syādetat / yathā manorathamātropasthāpitā strī straiṇānāṃ caramadhātuvisargaheturevaṃ pitrādayo 'pyasya saṃkalpopasthāpitāḥ kalpiṣyante svakāryāyetyata āha-naca saṃkalpamātrasamutthāpanā iti / santi hi khalu kānicidvastusvarūpasādhyāni kāryāṇi yathā strīvastusādhyāni dantakṣatamaṇimālādīni / kānicittu jñānasādhyāni yathoktacaramadhātuvisargaromaharṣādīni / tatra manorathamātropanīte pitrādau bhavantu tajjñānamātrasādhyāni kāryāṇi natu tatsādhyāni bhavitumarhanti / nahi straiṇasya romaharṣādivadbhavanti strīvastusādhyā maṇimālādayastadidamuktaṃpuṣkalaṃ bhogamiti prāpte 'bhidhīyate- pitrādīnāṃ samutthānaṃ saṃkalpādeva tacchruteḥ / na cānumānabādho 'tra śrutyā tasyaiva bādhanāt // pramāṇāntarānapekṣā hi śrutiḥ svārthaṃ gocarayantī na pramāṇāntareṇa śakyā bādhitum / anumānameva tu svotpādāya pakṣadharmatvādivanmānāntarābādhitaviṣayatvaṃ svasāmagrīmadhyapātenāpekṣamāṇaṃ sāmagrīkhaṇḍanena tadviruddhayā śrutyā bādhyate / ata eva naraśiraḥkapālādiśaucānumānamāgamabādhitaviṣayatayā nopapadyate / tasmādvidyāprabhāvādviduṣāṃ saṃkalpamātrādeva pitrādyupasthānamiti sāṃpratam / tathāhurāgaminaḥ-ko hi yogaprabhāvādṛte 'gastya iva samudraṃ pibati sa iva daṇḍakāraṇyaṃ sṛjati / tasmātsarvamavadātam //8 // start bsvbh_4,4.4.9 ata eva cānanyādhipatiḥ | bbs_4,4.9 | start bsvbh_4,4.5.10 abhāvaṃ bādarir āha hy evam | bbs_4,4.10 | anyayogavyacchittyā manaseti viśeṣaṇāt / dehendriyaviyogaḥ syādviduṣo bādarermatam // anekadhābhāvaścarddhiprabhāvabhuvo manobhedādvā stutimātraṃ vā kathañcidbhūmavidyāyāṃ nirguṇāyāṃ tadasaṃbhavādasatāpi hi guṇena stutirbhavatyeveti //10// start bsvbh_4,4.5.11 bhāvaṃ jaiminir vikalpāmananāt | bbs_4,4.11 | śarīrendriyabhede hi nānābhāvaḥ samañjasaḥ / na cārthasaṃbhave yuktaṃ stutimātramanarthakam // nahi manomātrabhede sphuṭataro 'nekadhābhāvo yathā śarīrendriyabhede / ata eva saubharerabhivinirmitavividhadehasyāparyāyeṇa māndhātṛkanyābhiḥ pañcāśatā vihāraḥ pairāṇikaiḥ smaryate / na cārthasaṃbhave stutimātramanarthakamavakalpate / saṃbhavati cāsyārthavattvam / yadyapi nirguṇāyamidaṃ bhaumavidyāyāṃ paṭhyate tathāpi tasyāḥ purastādanena saguṇāvasthāgatenaiśvaryeṇa nirguṇaiva vidyā stūyate / na cānyayogavyavacchedenaiva viśeṣaṇam / yathā caitro dhanurdharaḥ / tasmānmanaḥ śarīrendriyayoga aiśvaryaśālināṃ niyameneti mene jaiminiḥ //11// start bsvbh_4,4.5.12 dvādaśāhavad ubhayavidhaṃ bādarāyaṇo 'taḥ | bbs_4,4.12 | manaseti kevalamanoviṣayāṃ ca sa ekadhā bhavati tridhā bhavatīti śarīrendriyabhedaviṣayāṃ ca śrutimupalabhyāniyamavādī khalu bādarāyaṇo niyamavādau pūrvayorna sahate / dvividhaśrutyanurodhāt / na cāyogavyavacchedenaivaṃvidheṣu viśeṣaṇamavakalpyate / kāmeṣu hi ramaṇaṃ samanaskendriyeṇa śarīreṇa puruṣāṇāṃ siddhameveti nāsti śaṅkā manoyogasyeti tadvyavacchedo vyarthaḥ / siddhasya tu manoyogasya tadanyaparisaṃkhyānenārthavattvamavakalpate / tasmādvāmenākṣṇā paśyatītivadatrānyayogavyavaccheda iti sāṃpratam / dvādaśāhavaditi / dvādaśāhasya satratvamāsanopāyicodane / ahīnatvaṃ ca yajaticodane sati gamyate // dvādaśāhamṛddhikāmā upeyurityupāyicodanena ya evaṃ vidvāṃsaḥ satramupayantīti ca dvādaśāhasya satratvaṃ bahukartṛkasya gamyate / evaṃ tasyaiva dvādaśāhena prajākāmaṃ yājayediti yajaticodanena niyatakartṛparimāṇatvena dvirātreṇa yajatetyādivadahīnatvamapi gamyata iti / saṃprati śarīrendriyābhāvena manomātreṇa viduṣaḥ svapnavatsūkṣmo bhogo bhavati / kutaḥ-upapatteḥ / manasaitāniti śruteḥ / yadi punaḥ suṣuptavadabhogo bhavet naiṣā śrutirupapadyeta / naca saśarīravadupabhogaḥ śarīrādyupādānavaiyarthyāt / saśarīrasya tu puṣkalo bhogaḥ / ihāpyupapatterityanuṣañjanīyam / tadidamuktaṃ sūtrābhyāmtanvabhāve saṃdhyavadupapatteḥ / bhāve jāgradvat / iti //12 // start bsvbh_4,4.5.13-14 tanvabhāve sandhyavad upapatteḥ | bbs_4,4.13 |bhāve jāgradvat | bbs_4,4.14 | start bsvbh_4,4.6.15 pradīpavadāveśas tathā hi darśayati | bbs_4,4.15 | vastutaḥ paramātmano 'bhinno 'pyayaṃ vijñānātmānādyavidyākalpitaprādeśikāntaḥkaraṇāvacchedenānādijīvabhāvamāpannaḥ prādeśikaḥ sanna dehāntarāṇi svabhāvanirmitānyapi nānāpradeśavartīni sāntaḥkaraṇo yugapadāveṣṭumarhati / na vātmāntaraṃ sraṣṭumapi / sṛjyamānasya sraṣṭratireke 'nātmatvādātmatve vā kartṛkarmabhāvābhāvādbhedāśrayatvādayasya / nāpyantaḥkaraṇāntaraṃ tatra sṛjati sṛjyamānasya tadupādhitvābhāvāt / anādinā khalvantaḥkaraṇenautpattikenāyamavaruddho nedānīntanenāntaḥkaraṇenopādhitayā saṃbaddhumarhati / tasmādyathā dāruyantraṃ tatprayoktrā cetanenādhiṣṭhitaṃ sattadicchāmanurudhyate / evaṃ nirmāṇaśarīrāṇyapi sendriyāṇīti prāpte pratyabhidhīyate-śarīratvaṃ na jātu syādbhogādhiṣṭhānatāṃ vinā / sa tridheti śarīratvamuktaṃ yuktaṃ ca tadvibhau // sa tridhā bhavati pañcadhā saptadhā navadhetyādikā śrutirviduṣo nānābhāvamācakṣāṇā bhinnaśarīrendriyopādhisaṃbandhe 'vakalpate nādehahetu(bhūta)bhede / nahi yantrāṇi bhinnāni nirmāya vāhayanyantravāho nānātvenāpadiśyate / bhogādhiṣṭhānatvaṃ ca śarīratvaṃ nābhogādhiṣṭhāneṣu yantreṣviva yujyate / tasmāddehāntarāṇi sṛjati / na vānenādhiṣṭhitāni dehapakṣe vartante / naca sarvagatasya vastuto vigalitaprāyāvidyasya viduṣaḥ pṛthagjanasyevautpattikāntaḥkaraṇavaśyatā yena tadautpattikamantaḥkaraṇamāgantukāntaḥkaraṇāntarasaṃbandhamasya vārayet / tasmādvidvān sarvasya vaśī sarveśvaraḥ satyasaṃkalpaḥ sendriyamanāṃsi śarīrāṇi nirmāya tāni caikapade praviśya tattadindriyamantaḥkaraṇaisteṣu lokeṣu mukto viharatīti sāṃpratam / pradīpavaditi tu nidarśanaṃ pradīpaikyaṃ pradīpavyaktiṣūpacaryate bhinnavartivartinīnāṃ bhinnavyaktīnāṃ bhedāt / evaṃ vidvāñjīvātmā dehabhede 'pyeka iti parāmarśārthaḥ / ekamanonuvartīnityekābhiprāyavartīnītyarthaḥ //15// saṃpannaḥ kevalo mukta ityucyate / na caitasyetthaṃbhāvasaṃbhavaḥ śrutivirodhādityuktamarthajātamākṣipati-kathaṃ punarmuktasyeti / salila iti / salilamiva salilaḥ salilaprātipadikātsarvaprātipadikebhya ityupamānādācāre kvipi kṛte pacādyaci ca kṛte rūpam / etaduktaṃ bhavati-yathā salilamambhonidhau prakṣiptaṃ tadekībhāvamupayāti / evaṃ draṣṭāpi brahmaṇeti / start bsvbh_4,4.6.16 atrottaraṃ sūtram- svāpyayasaṃpattyor anyatarāpekṣam āviṣkṛtaṃ hi | bbs_4,4.16 | āsu kāścicchrutayaḥ suṣuptimapekṣya kāścittu saṃpattiṃ tadadhikārāt / aiśvaryaśrutayastu saguṇavidyāvipākāvasthāpekṣā muktyabhisaṃdhānaṃ tu tadavasthāsatteryathāruṇadarśane saṃdhyāyāṃ divasābhidhānam //16// start bsvbh_4,4.7.17 jagadvyāpāravarjaṃ prakaraṇād asaṃnihitatvāc ca | bbs_4,4.17 | svārājyakāmacārādiśrutibhyaḥ syānniraṅkuśaḥ / svakārya īśvarādhīnasiddhirapyatra sādhakaḥ // 'āpnoti svārājyaṃ' 'sarve 'smai devā balimāvahanti' 'sarveṣu lokeṣu kāmacāro bhavati'ityādiśrutibhyo viduṣaḥ parabrahmaṇa ivānyānadhīnatvamaiśvaryamavagamyate / nanvasya brahmopāsanālabdhamaiśvaryaṃ kathaṃ brahmādhīnaṃ na tu svabhāvaḥ / nahi kāraṇādhīnajanmāno bhāvāḥ svakārye svakāraṇamapekṣante / kiṃ tvatra te svatantrā eva / yathāhuḥ-mṛtpiṇḍadaṇḍacakrādi ghaṭo janmanyapekṣate / udakāharaṇe tvasya tadapekṣā na vidyate // na ca viduṣāṃ parameśvarādhīnaiśvaryasiddhitvāttadgatamaiśvaryaṃ yena laukikā iva rājāno mahārājādhīnaḥ svavyāpāre vidvāṃsaḥ parameśvarādhīnā bhaveyuḥ / na khalu yadadhīnotpādaṃ yasya rūpaṃ tattadrūpādūnaṃ bhavatīti kaścinniyamaḥ / tatsamānāṃ tadadhikānāṃ ca darśanāttathā hyantevāsī gurvadhīnavidhaḥ tatsamastadadhiko vā dṛśyate / duṣṭasāmantāśca pārthivādhīnaiśvaryāḥ pārthivānspardhamānāstānvijayamānā vā dṛśyante / tadiha niratiśayaiśvaryatvāt parameśvarasya mā nāma bhūvanvidvāṃsastato 'dhikāstatsamāstu bhaviṣyanti / tathāca na tadadhīnāḥ / nahi samapradhānabhāvānāmasti mitho 'pekṣā / tadete svatantrāḥ santastadvyāpāre jagatsarjane 'pi pravarteranniti prāpte pratyabhidhīyate-nityatvādanapekṣatvāt śrutestatprakramādapi / ekyamatyācca viduṣāṃ parameśvaratantratā // jagatsargalakṣaṇaṃ hi kāryaṃ kāraṇaikasvabhāvasyaiva hi bhavatu āho kāryakāraṇasvabhāvasya / tatrobhayasvabhāvasya svotpattau mūlakāraṇāpekṣasya pūrvasiddhaḥ parameśvara eva kāraṇamabhyupetavya iti sa evaiko 'stu jagatkāraṇam / tasyaiva nityatvena svakāraṇānapekṣasya kḷptasāmarthyāt / kalpyasāmarthyāstu jagatsarjanaṃ prati vidvāṃsaḥ / na ca jagatsraṣṭṛtvameṣāṃ śrūyate / śrūyate tvatrabhavataḥ parameśvarasyaiva / tameva prakṛtya sarvāsāṃ tacchrutīnāṃ pravṛtteḥ / apica samapradhānānāṃ hi na niyamavadaikamatyaṃ dṛṣṭamiti yadaikaḥ sisṛkṣati tadaivetaraḥ saṃjihīrṣatītyaparyāyeṇa sṛṣṭisaṃhārau syātām / na cobhayorapīśvaratvaṃ vyāghātam / ekasya tu tadādhipatye tadabhiprāyānurodhināṃ sarveṣāmaikamatyopapatteradoṣaḥ / tatrāgantukānāṃ kāraṇādhīnajanmaiśvaryāṇāṃ gṛhyamāṇaviśeṣatayāsamatvānnityaiśvaryaśālinaḥ sa eva teṣāmadhīśa iti tattantrā vidvāṃsa iti parameśvaravyāpārasya sargasaṃhārasya neśate //17// start bsvbh_4,4.7.18 pūrvapakṣiṇo 'nuśayabījamāśaṅkya nirākaroti- pratyakṣopadeśād iti cen nādhikārikamaṇḍalasthokteḥ | bbs_4,4.18 |pratyakṣopadeśāditi cennādhikārikamaṇḍalasthokteḥ / yataḥ parameśvarādhīnamaiśvaryaṃ tasmāttato nyūnamaṇimādimātraṃ svārājyaṃ na tu jadatsraṣṭṛtvam / uktānnyāyāt //18// start bsvbh_4,4.7.19 vikāravarti ca tathā hi sthitim āha | bbs_4,4.19 | etāvānasya mahimeti vikāravarti rūpamuktam / tato jyāyāṃśceti nirvikāraṃ rūpam / tathā pādo 'sya viśvā bhūtānīti vikāravarti rūpaṃ tripādasyāmṛtaṃ divīti nirvikāramāha rūpam //19// start bsvbh_4,4.7.20 darśayataś caivaṃ pratyakṣānumāne | bbs_4,4.20 | darśayataścāpare śrutismṛtī nirvikārameva rūpaṃ bhagavataste ca paṭhite / etaduktaṃ bhavati-yadi brūṣe saguṇe brahmaṇyupāsyamāne yathā tadguṇasya niravagrahatvamapi vastuto 'stīti niravagrahatve viduṣā prāptavyamiti tadanena vyabhicārayate / yathā savikāre brahmaṇyupāsyamāne vastutaḥ sthitamapi nirvikārarūpaṃ na prāpyate tatkasya hetoḥ, atatkratutvādupāsakasya / tathā tadguṇopāsanayā vastutaḥ sthitamapi niravagrahatvaṃ nāpyate / tattvopāsanāsu puruṣakratutvāt / upāsakasya tadakratutvaṃ ca niravagrahatvasyopāsanavidhyagocaratvādvidhyadhīnatvāccopāsanāsu puruṣasvātantryābhāvātsvātantrye vā prātibhatvaprasaṅgāditi //20// start bsvbh_4,4.7.21 bhogamātrasāmyaliṅgāc ca | bbs_4,4.21 | na kevalaṃ svārājyasyeśvarādhīnatayājagatsarjanam, sākṣādbhogamātreṇa tena parameśvareṇa sāmyābhidhānādapi vyapadeśaliṅgāditi / bhūtānyavanti prīṇayantīti bhojayantīti yāvat / sūtrāntarāvatāraṇāya śaṅkate-nanvevaṃ sati sātiśayatvāditi / saha parameśvarasyātiśayena vartata iti viduṣa aiśvaryaṃ sātiśayam / yacca kāryaṃ sātiśayaṃ tacca yathā laukikamaiśvaryam / tadanena kāryatvamuktam / tathāca kāryatvādantavatprāptamiti tacca na yuktamānantyena tadviduṣāṃ tatra pravṛtteriti //21// start bsvbh_4,4.7.22 ata uttaraṃ paṭhati- anāvṛttiḥ śabdād anāvṛttiḥ śabdāt | bbs_4,4.22 | kimarcirādimārgeṇa brahmalokaprāptānāmaiśvaryasyāntavattvaṃ tvayā sādhyate / āhosviccandralokādiva brahmalokādetallokaprāptirmukterantavattvam / tatra pūrvasmin kalpe siddhasādhanam / uttaratra tu śrutismṛtivirodhaḥ / tadvidhānāṃ ca kramamuktipratipādanāditi / tattvamasivākyārthaikopāsanāparān pratyāha- samyagdarśanavidhvastatamasāmiti / dvidhāvidyā tamaḥ / nirupādhibrahmasākṣātkārastattvadarśanam / na caitannirvāṇaṃ svarūpāvasthānalakṣaṇaṃ kāryaṃ yenānityaṃ syādityāha-nityasiddheti //22// bhaṅktvā vādyasurendravṛndamakhilāvidyopadhānātigaṃ yenāmnāyapayonidhernayapathā brahmāmṛtaṃ prāpyate / so 'yaṃ śāṅkarabhāṣyajātaviṣayo vācaspateḥ sādaraṃ saṃdarbhaḥ paribhāvyatāṃ sumatayaḥ svārtheṣu ko matsaraḥ //1// ajñānasāgaraṃ tīrtvā brahmatattvamabhīpsatām / nītinaukarṇadhāreṇa mayāpūri manorathaḥ //2// yannyāyakaṇikātattvasamīkṣātattvabindubhiḥ / yannyāyasāṃkhyayogānāṃ vedāntānāṃ nibandhanaiḥ //3// samacaiṣaṃ mahatpuṇyaṃ tatphalaṃ puṣkalaṃ mayā / samarpitamathaitena prīyatāṃ parameśvaraḥ //4// nṛpāntarāṇāṃ manasāpyagamyāṃ bhrūkṣepamātreṇa cakāra kīrtim / kārtasvarāsārasupūritārthasārthaḥ svayaṃ śāstravicakṣaṇaśca //5// nareśvarā yaccaritānukāramicchanti kartuṃ naca pārayanti / tasminmahīpe mahanīyakīrtau śrīmannṛge 'kāri mayā nibandhaḥ //6// iti śrīvācaspatimiśraviracite śaṅkarabhagavatpādabhāṣyavibhāge bhāmatyāṃ caturthasyādhyāyasya caturthaḥ pādaḥ samāptaḥ /