Bāṇa: Harṣacarita # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_bANa-harSacarita.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Jens Thomas and Willem Bollée ## Contribution: Jens Thomas and Willem Bollée ## Date of this version: 2020-07-31 ## Source: - Parab: The Harṣacharita of Bāṇabhaṭṭa. 7th ed. Bombay : Nirnaya-Sagar Press 1946. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Harṣacarita = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from bhcarr_au.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Bana: Harsacarita Based on Parab: The Harṣacharita of Bāṇabhaṭṭa. 7th ed. Bombay : Nirnaya-Sagar Press 1946 Input by Jens Thomas, Willem Bollée [GRETIL-Version: 2018-05-22] ANALYTIC TEXT VERSION according to source file MARKUP Page ReferencesProblems in the edition ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text bāṇa: harṣacarita prathama ucchvāsaḥ [1] namas tuṅga-śiraś-cumbi-candra-cāmara-cārave / trailokya-nagarârambha-mūla-stambhāya śambhave // 1.1 // [2] hara-kaṇṭha-grahânanda-mīlitâkṣīṃ namāmy umām / kāla-kūṭa-viṣa-sparśa-jāta-mūrcchâgamām iva // 1.2 // namaḥ sarva-vide tasmai vyāsāya kavi-vedhase / cakre puṇyaṃ sarasvatyā yo varṣam iva bhāratam // 1.3 // prāyaḥ ku-kavayo loke rāgâdhiṣṭhita-dṛṣṭayaḥ / kokilā iva jāyante vācâlāḥ kāma-kāriṇaḥ // 1.4 // [3] santi śvāna ivâsaṃkhyā jāti-bhājo gṛhe-gṛhe / utpādakā na bahavaḥ kavayaḥ śarabhā iva // 1.5 // anya-varṇa-parāvṛttyā bandha-cihna-nigūhanaiḥ / an-ākhyātāḥ satāṃ madhye kaviś cauro vibhāvyate // 1.6 // śleṣa-prāyam udīcyeṣu pratīcyeṣv artha-mātrakam / utprekṣā dākṣiṇātyeṣu gauḍeṣv akṣara-ḍambaram // 1.7 // navo 'rtho jātir a-grāmyā śleṣo 'kliṣṭaḥ sphuṭo rasaḥ / vikaṭâkṣara-bandhaś ca kṛtsnam ekatra duṣkaram // 1.8 // kiṃ kaves tasya kāvyena sarva-vṛttânta-gāminī / [4] kathêva bhāratī yasya na vyāpnoti jagat-trayam // 1.9 // ucchvāsânte 'py a-khinnās te yeṣāṃ vaktre sarasvatī / katham ākhyāyikâkārā na te vandyāḥ kavîśvarāḥ // 1.10 // kavīnām agalad darpo nūnaṃ vāsavadattayā / śakty eva pāṇḍu-putrāṇāṃ gatayā karṇa-gocaram // 1.11 // pada-bandhôjjvalo hārī kṛta-varṇa-krama-sthitiḥ / bhaṭṭāra-hariścandrasya gadya-bandho nṛpâyate // 1.12 // a-vināśinam a-grāmyam akarot sātavāhanaḥ / [5] viśuddha-jātibhiḥ kośaṃ ratnair iva subhāṣitaiḥ // 1.13 // kīrtiḥ pravarasenasya prayātā kumudôjjvalā / sāgarasya paraṃ pāraṃ kapi-senâiva setunā // 1.14 // sūtra-dhāra-kṛtârambhair nāṭakair bahu-bhūmikaiḥ / sa-patākair yaśo lebhe bhāso deva-kulair iva // 1.15 // nirgatāsu na vā kasya kālidāsasya sūktiṣu / prītir madhura-sāndrāsu mañjarīṣv iva jāyate // 1.16 // samuddīpita-kandarpā kṛta-gaurī-prasādhanā / [6] hara-līlêva no kasya vismayāya bṛhat-kathā // 1.17 // āḍhyarāja-kṛtôtsāhair hṛdaya-sthaiḥ smṛtair api / jihvântaḥ kṛṣyamāṇêva na kavitve pravartate // 1.18 // tathâpi nṛ-pater bhaktyā bhīto nirvahaṇâkulaḥ / karomy ākhyāyikâmbho-dhau jihvā-plavana-cāpalam // 1.19 // sukha-prabodha-lalitā suvarṇa-ghaṭanôjjvalaiḥ / śabdair ākhyāyikā bhāti śayyêva pratipādakaiḥ // 1.20 // jayati jvalat-pratāpa-jvalana-prākāra-kṛta-jagad-rakṣaḥ / [7] sakala-praṇayi-manoratha-siddhi-śrī-parvato harṣaḥ // 1.21 // evam anuśrūyate: purā kila bhagavān sva-lokam adhitiṣṭhan paramêṣṭhī vikāsini-padma-viṣṭhare samupaviṣṭaḥ sunāsīr a-pramukhair gīrvāṇaiḥ parivṛto brahmôdyāḥ kathāḥ kurvann anyāś ca nir-avadyā vidyā-goṣṭhīr bhāvayan kadācid āsāṃ-cakre. tathâsīnaṃ ca taṃ tribhuvana-pratīkṣyaṃ manu-dakṣa-cākṣuṣa-prabhṛtayaḥ prajāpatayaḥ sarve ca sapta-rṣi-puraḥ-sarā maha-rṣayaḥ siṣevire. kecid ṛcaḥ stuti-caturāḥ samudacārayan. kecid apaciti-bhāñji yajūṃṣy apaṭhan. kecit praśaṃsā-sāmāni sāmāni jaguḥ. apare vivṛta- [8] -kratu-kriyā-tantrān mantrān vyācacakṣire. vidyā-visaṃvāda-kṛtāś ca tatra teṣām anyonyasya vivādāḥ prādur abhavan. athâtiroṣaṇaḥ prakṛtyā mahā-tapā munir atres tanayas tārā-pater bhratā nāmnā durvāsā dvitīyenôpamanyu-nāmnā muninā saha kalahāyamānaḥ sāma-gāyan krodhândho visvaram akarot. sarveṣu ca teṣu śāpa-bhaya-pratipanna-mauneṣu muniṣv anyâlāpa-līlayā câvadhīrayati kamala-saṃbhave bhagavatī kumārī kiñcid unmukta-bāla-bhāve bhūṣita-nava-yauvane vayasi vartamānā, gṛhīta-cāmara-pracalad-bhuja-latā pitāmaham upavījayantī, nirbhartsana-tāḍana-jāta-rāgābhyām iva sva-bhāvâruṇābhyāṃ pāda-pallavābhyāṃ samudbhāsamānā, śiṣya-dvayenêva pada-krama-mukhareṇa nūpura-yugalena vācālita-caraṇa-yugalā, dharma-nagara-toraṇa-stambha-vibhramaṃ bibhrāṇā jaṅghā-dvitayam, sa-līlam utka-kala-haṃsa-kula-kalâlāpa-pralāpini mekhalâdāmni vinyasta-vāma-hasta-kisalayā, vidvan-mānasa-nivāsa-lagnena guṇa-kalāpenêvâṃsâvalambinā brahmā-sūtreṇa pavitrī-kṛta-kāyā, bhāsvan-madhya-nāyakam an-ekam uktânuyātam apavarga-mārgam iva [9] hāram udvahantī, vadana-praviṣṭa-sarva-vidyā-laktaka-rasenêva pāṭalena sphuratā daśana-cchadena virājamānā, saṃkrānta-kamalâsana-kṛṣṇâjina-pratimāṃ madhura-gītā-karṇanâvatīrṇa-śaśi-hariṇām iva kapola-sthalīṃ dadhānā, tiryak-sâvajñam unnamitâika-bhrū-latā, śrotram ekaṃ visvara-śravaṇa-kaluṣitaṃ prakṣālayantîvâpāṅga-nirgatena locanâśru-jala-pravāheṇêtara-śravaṇena ca vikasita-sita-sindhuvāra-mañjarī-juṣā hasatêva prakaṭita-vidyā-madā, śruti-praṇayibhiḥ praṇavair iva karṇâvataṃsa-kusuma-madhu-kara-kulair upāsyamānā, sūkṣma-vimalena prajñā-pratānenêvâṃśukenâcchādita-śarīrā, vāṅmayam iva nirmalaṃ dikṣu daśana-jyotsnā-lokaṃ vikirantī devī sarasvatī śrutvā jahāsa. dṛṣṭvā ca tāṃ tathā hasantīṃ sa muniḥ: "āḥ pāpa-kāriṇi, dur-gṛhīta-vidyā-lavâvalepa-dur-vidagdhe, mām upahasasi" ity uktvā śiraḥ-kampa-śīryamāṇa-bandha-viśarāror unmiṣat-piṅgalimno jaṭā-kalāpasya rociṣā siñcann iva roṣa-dahana-draveṇa daśa diśaḥ kṛta-kāla-saṃnidhānām ivândha-kārita-lalāṭa-paṭṭâṣṭâpadām antakântaḥ pura-maṇḍana-patra-bhaṅga-makarikāṃ bhru-kuṭim [10] ābadhnan, atilohitena cakṣuṣâmarṣa-devatāyai sva-rudhirôpahāram iva prayacchan, nirdaya-daṣṭa-daśana-cchada-bhaya-palāyamānām iva vācaṃ rundhan dantâṃśu-cchalena, aṃsâvasraṃsinaḥ śāpa-śāsana-paṭṭasyêva grathnan granthim anyathā kṛṣṇâjinasya, sveda-kaṇa-pratibimbitaiḥ śāpa-śaṅkā-śaraṇâgatair iva surâsura-munibhiḥ pratipanna-sarvâvayavaḥ, kopa-kampa-taralitâṅgulinā kareṇa prasādana-lagnām akṣara-mālām ivâkṣa-mālām ākṣipya kāmaṇḍalavena vāriṇā samupaspṛśya śāpa-jalaṃ jagrāha. atrântare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣa-phena-paṭala-pāṇḍaraṃ kalpa-druma-dukūla-valkalaṃ vasānā, bisa-tantumayenâṃśukenôn-nata-stana-madhya-baddha-gātrikā-granthiḥ, tapo-bala-nirjita-tri-bhuvana-jaya-patākābhir iva tisṛbhir bhasma-puṇḍraka-rājibhir virājita-lalāṭâjirā, skandhâva-lambinā sudhā-phena-dhavalena tapaḥ-prabhāva-kuṇḍalī-kṛtena gaṅgā-srotasêva yoga-paṭṭakena viracita-vaikakṣyakā, savyena brahmôtpatti-puṇḍarīka-mukulam iva sphaṭika-kamaṇḍaluṃ kareṇa kalayantī, dakṣiṇam akṣa-mālā-kṛta-parikṣepaṃ kambu-nirmitôrmikā-danturitaṃ tarjana-taraṅgita-tarjanīkam utkṣipantī [11] karam, "āḥ pāpa, krodhôpahata, durātman, a-jña, an-ātma-jña, brahma-bandho, muni-śeṭa, apasada, nirākṛta, katham ātma-skhalita-vilakṣaḥ surâsura-muni-manuja-vṛnda-vandanīyāṃ tri-bhuvana-mātaraṃ bhagavatīṃ sarasvatīṃ śaptum abhilaṣasi" ity abhidadhānā, roṣa-vimukta-vetrâsanair oṅ-kāra-mukharita-mukhair utkṣepa-dolāyamāna-jaṭā-bhāra-bharita-digbhiḥ parikara-bandha-bhramita-kṛṣṇâjinâṭopa-cchāyā-śyāmāyamāna-divasair amarṣa-niḥśvāsa-dolā-preṅkholita-brahmalokaiḥ soma-rasam iva sveda-visara-vyājena sravadbhir agnihotra-pavitra-bhasma-smera-lalāṭaiḥ kuśa-tantu-cāmara-cīra-cīvaribhir āṣāḍhibhiḥ praharaṇī-kṛta-kamaṇḍalu-maṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīm apahāya sāvitrī samuttasthau. tato "marṣaya bhagavan, a-bhūmir eṣā śāpasya" ity anunāthyamāno 'pi vibudhaiḥ, "upādhyāya, skhalitam ekaṃ kṣamasva" iti baddhâñjali-puṭaiḥ prasādyamāno 'pi sva-śiṣyaiḥ, "putra, mā kṛthās tapasaḥ pratyūham" iti nivāryamāṇo 'py atriṇā, roṣâveśa-vivaśo durvāsāḥ "dur-vinīte, vyapanayāmi te vidyā-janitām unnatim imām. adhastād gaccha martya-lokam" ity uktvā tac-chāpôdakaṃ visasarja. pratiśāpa-dānôdyatāṃ sāvitrīm "sakhi, saṃhara roṣam. a-saṃskṛta-matayo 'pi jātyâiva dvi-janmāno mānanīyāḥ" ity abhidadhānā sarasvaty eva nyavārayat. [12] atha tāṃ tathā śaptāṃ sarasvatīṃ dṛṣṭvā pitāmaho bhagavān kamalôtpatti-lagna-mṛṇāla-sūtrām iva dhavala-yajñôpavītinīṃ tanum udvahan, udgacchad-acchâṅgulīya-marakata-mayūkha-latā-kalāpena tri-bhuvanôpaplava-praśama-kuśâpīḍa-dhāriṇêva dakṣiṇena kareṇa nivārya śāpa-kalakalam, ati-vimala-dīrghair bhāvi-kṛta-yugârambha-sūtra-pātam iva dikṣu pātayan daśana-kiraṇaiḥ, sarasvatī-prasthāna-maṅgala-paṭahenêva pūrayann āśāḥ, svareṇa sudhīram uvāca: "brahman, na khalu sādhu-sevito 'yaṃ panthāḥ yenâsi pravṛttaḥ. nihanty eṣa parastāt. uddāma-prasṛtêndriyâśva-samutthāpitaṃ hi rajaḥ kaluṣayati dṛṣṭim an-akṣa-jitām. kiyad dūraṃ vā cakṣur īkṣate. viśuddhayā hi dhiyā paśyanti kṛta-buddhayaḥ sarvān arthān a-sataḥ sato vā. nisarga-virodhinī cêyaṃ payaḥ-pāvakayor iva dharma-krodhayor ekatra vṛttiḥ. ālokam apahāya kathaṃ tamasi nimajjasi ? kṣamā hi mūlaṃ sarva-tapasām. para-doṣa-darśana-dakṣā dṛṣṭir iva kupitā buddhir na te ātma-rāga-doṣaṃ paśyati. kva mahā-tapo-bhāra-vaivadhikatā, kva puro-bhāgitvam ? ati-roṣaṇaś cakṣuṣmān andha eva janaḥ. na hi kopa-kaluṣitā vimṛśati matiḥ kartavyam a-kartavyaṃ vā. kupitasya prathamam andha-kārī bhavati vidyā, tato bhrukuṭiḥ. ādāv indriyāṇi rāgaḥ samāskandati, caramaṃ cakṣuḥ. [13] ārambhe tapo galati, paścāt sveda-salilam. pūrvam a-yaśaḥ sphurati, anantaram adharaḥ. kathaṃ loka-vināśāya te viṣa-pādapasyêva jaṭā-valkalāni jātāni. an-ucitā khalv asya muni-veṣasya hāra-yaṣṭir iva vṛtta-muktā citta-vṛttiḥ. śailūṣa iva vṛthā vahasi kṛtrimam upaśama-śūnyena cetasā tāpasâkalpam. alpam api na te paśyāmi kuśala-jātam. anenâti-laghimnâdyâpy upary eva plavase jñānôdanvataḥ. na khalv an-eḍa-mūkāḥ eḍā jaḍā vā sarva ete maharṣayaḥ. roṣa-doṣa-niṣadye sva-hṛdaye nigrāhye kim artham asi nigṛhītavān an-āgasaṃ sarasvatīm. etāni tāny ātma-pramāda-skhalita-vailakṣyāṇi, yair yāpyatāṃ yāty a-vidagdho janaḥ" ity uktvā punar āha: "vatse sarasvati, viṣādaṃ mā gāḥ. eṣā tvām anuyāsyati sāvitrī. vinodayiṣyati câsmad-viraha-duḥkhitām. ātma-ja-mukha-kamalâvalokanâvadhiś ca te śāpo 'yaṃ bhaviṣyati" iti. etāvad abhidhāya visarjita-surâsura-muni-manuja-maṇḍalaḥ sa-saṃbhramôpagata-nārada-skandha-vinyasta-hastaḥ samucitâhnika-karaṇāyôdatiṣṭhat. sarasvaty api śaptā kiñ-cid adho-mukhī dhavala-kṛṣṇa-śārāṃ kṛṣṇâjina-lekhām iva dṛṣṭim urasi pātayantī surabhi-niḥśvāsa-parimala-lagnair mūrtaiḥ śāpâkṣarair iva ṣaṭ-caraṇa-cakrair ākṛṣyamāṇā śāpa-śoka-śithilita-hastā 'dho-mukhī-bhūtenôpadiśyamāna-martya-lokâvataraṇa-mārgêva nakha-mayūkha-jālakena [14] nūpura-vyāhārâhūtair bhavana-kalahaṃsa-kulair brahma-loka-nivāsi-hṛdayair ivânugamyamānā samaṃ sāvitryā gṛham agāt. atrântare sarasvaty-avataraṇa-vārtām iva kathayituṃ madhyamaṃ lokam avatatārâṃśu-mālī. krameṇa ca mandāyamāne mukulita-bisinī-visara-vyasana-viṣaṇṇa-sarasi vāsare, madhu-mada-mudita-kāminī-kopa-kuṭila-kaṭâkṣa-kṣipyamāṇa iva kṣepīyaḥ kṣiti-dhara-śikharam avatarati taruṇatara-kapi-lapana-lohite lokâika-cakṣuṣi bhagavati, prasnuta-mukha-māheyī-yūtha-kṣarat-kṣīra-dhārā-dhavaliteṣv āsanna-candrôdayôddāma-kṣīrôda-laharī-kṣāliteṣv iva divyâśramôpaśalyeṣu, a-parâhṇa-pracāra-calite cāmariṇi cāmīkara-taṭa-tāḍana-raṇita-radane radati sura-sravantī-rodhāṃsi svairam airāvate, prasṛtâneka-vidyādharâbhisārikā-sahasra-caraṇâlaktaka-rasânulipta iva prakaṭayati ca tārā-pathe pāṭalatām, tārā-patha-prasthita-siddha-datta-dina-karâstam-ayârghyâvarjite rañjita-kakubhi, kusumbha-bhāsi sravati pināki-praṇati-mudita-saṃdhyā-sveda-salila iva rakta-candana-drave, vandāru-muni-vṛndāraka-vṛnda-badhyamāna-saṃdhyâñjali-vane, brahmôtpatti-kamala-sevâgata-sakala-kamalâkara iva rājati brahma-loke, samuccārita-tṛtīya-savana-brahmaṇi brahmaṇi, jvalita-vaitāna-jvalana-jvālā-jaṭālâjireṣv ārabdha-dharma-sādhana-śibira-nīrājaneṣv iva sapta-rṣi-mandireṣu, agha-marṣaṇa-muṣita-kilbiṣa-viṣa-gadô- [15] -llāgha-laghuṣu yatiṣu saṃdhyôpāsanâsīna-tapasvi-paṅkti-pūta-puline plavamāna-nalina-yoni-yāna-haṃsa-hāsa-danturitôrmiṇi mandākinī-jale, jala-devatâtapatre patra-ratha-kula-kalatrântaḥpura-saudhe nija-madhu-madhurâmodini kṛta-madhupa-mudi mumudiṣamāṇe kumuda-vane, divasâvasāna-tāmyat-tāma-rasa-madhura-madhu-sa-pīti-prīte suṣupsati mṛdu-mṛṇāla-kāṇḍa-kaṇḍūyana-kuṇḍalita-kandhare dhuta-pakṣa-rāji-vījita-rājīva-sarasi rāja-haṃsa-yūthe, taṭa-latā-kusuma-dhūli-dhūsarita-sariti siddha-pura-puraṃdhri-dhammilla-mallikā-gandha-grāhiṇi sāyaṃtane tanīyasi niśā-niḥśvāsa-nibhe nabhasvati, saṃkocôdañcad-ucca-kesara-koṭi-saṃkaṭa-kuśe-śaya-kośa-koṭara-kuṭī-śāyini ṣaṭ-caraṇa-cakre, nṛtyôddhūta-dhūrjaṭi-jaṭâṭavī-kuṭaja-kuḍmala-nikara-nibhe nabhas-talaṃ stabakayati tārā-gaṇe, saṃdhyânubandha-tāmre pariṇamat-tāla-phala-tvak-tviṣi kāla-megha-medure, medinīṃ mīlayati nava-vayasi tamasi taruṇatara-timira-paṭala-pāṭana-paṭīyasi samunmiṣati yāminī-kāminī-karṇa-pūra-campaka-kalikā-kadambake pradīpa-prakare, pratanu-tuhina-kiraṇa-kiraṇa-lāvaṇyâloka-pāṇḍu-ny-āśyāna-nīla-nīra-mukta-kālindī-kūla-bāla-pulināyamāne śāta-kratave kraśa- [16] -yati timiram āśā-mukhe, kha-muci mecakita-vikacita-kuvalaya-sarasi śaśa-dhara-kara-nikara-kaca-grahâvile vilīyamāne māninī-manasîva śarvarī-śabarī-cikura-caye cāṣa-pakṣa-tviṣi tamasi, udite bhagavaty udaya-giri-śikhara-kaṭaka-kuhara-hari-khara-nakhara-nivaha-heti-nihata-nija-hariṇa-galita-rudhira-nicaya-nicitam iva lohitaṃ vapur udaya-rāga-dharam adharam iva vibhāvarī-vadhvā dhārayati śveta-bhānau, a-cala-cyuta-candra-kānta-jala-dhārā-dhauta iva dhvaste dhvānte, go-loka-galita-dugdha-visara-vāhini dantamaya-makara-mukha-mahā-praṇāla ivâpūrayituṃ pravṛtte payodhim indu-maṇḍale, spaṣṭe pradoṣa-samaye sāvitrī śūnya-hṛdayām iva kim api dhyāyantīṃ sâsrāṃ sarasvatīm avādīt: "sakhi, tri-bhuvanôpadeśa-dāna-dakṣāyās tava puro jihvā jihreti me jalpantī. jānāsy eva yādṛśyo visaṃsthulā guṇavaty api jane dur-janavan-nirdākṣiṇyāḥ kṣaṇa-bhaṅginyo dur-atikramaṇīyā na ramaṇīyā daivasya vāmā vṛttayaḥ. niṣkāraṇā ca nikāra-kaṇikâpi kaluṣayati manasvino 'pi mānasam a-sadṛśa-janād āpatantī. an-avarata-nayana-jala-sicyamānaś ca tarur iva vipallavo 'pi sahasradhā prarohati. ati-sukumāraṃ ca janaṃ saṃtāpa-paramâṇavo mālatī-kusumam iva mlānim ānayanti. mahatāṃ côpari nipatann aṇur api sṛṇir iva kariṇāṃ kleśaḥ kadarthanāyâlam. sahaja-sneha-pāśa-granthi-bandhanāś ca [17] bāndhava-bhūtā dus-tyajā janma-bhūmayaḥ. dārayati dāruṇaḥ krakaca-pāta iva hṛdayaṃ saṃstuta-jana-virahaḥ, sā nârhasy evaṃ bhavitum. a-bhūmiḥ khalv asi duḥkha-kṣveḍâṅkura-prasavānām. api ca purā-kṛte karmaṇi balavati śubhe 'śubhe vā phala-kṛti tiṣṭhaty adhiṣṭhātari praṣṭhe pṛṣṭhataś ca ko 'vasaro viduṣi śucām. idaṃ ca te tri-bhuvana-maṅgalâika-kamalam a-maṅgala-bhūtāḥ katham iva mukham apavitrayanty aśru-bindavaḥ. tad alam. adhunā kathaya katamaṃ bhuvo bhāgam alaṅ-kartum icchasi. kasminn avatitīrṣati te puṇya-bhāji pradeśe hṛdayam. kāni vā tīrthāny anugrahītum abhilaṣasi. keṣu vā dhanyeṣu tapo-vana-dhāmasu tapasyantī sthātum icchasi. sajjo 'yam upacaraṇa-caturaḥ saha-pāṃśu-krīḍā-paricaya-peśalaḥ preyān sakhī-janaḥ kṣiti-talâvataraṇāya. an-anya-śaraṇā câdyâiva prabhṛti pratipadyasva manasā vācā kriyayā ca sarva-vidyā-vidhātāraṃ dātāraṃ ca śvaḥ-śreyasasya caraṇa-rajaḥ-pavitrita-tridaśâsuraṃ sudhā-sūti-kalikā-kalpita-karṇâvataṃsaṃ deva-devaṃ tri-bhuvana-guruṃ try-ambakam. alpīyasâiva kālena sa te śāpa-śoka-viratiṃ vitariṣyati" iti. evam-uktā mukta-muktā-phala-dhavala-locana-jala-lavā sarasvatī pratyavādīt: "priya-sakhi, tvayā saha vicarantyā na me kāṃ-cid api pīḍām utpādayiṣyati brahma-loka-virahaḥ śāpa-śoko vā. kevalaṃ kamalâsana-sevā-sukham ārdrayati me hṛdayam. api ca tvam eva vetsi me bhuvi dharma-dhāmāni samādhi-sādhanāni yoga-yogyāni ca sthānāni sthātum" ity evam abhidhāya virarāma. raṇa-raṇakôpanīta-prajāgarā câ-nimīlita-locanâiva tāṃ niśām anayat [18] anyedyur udite bhagavati tri-bhuvana-śekhare khaṇa-khaṇāyamāna-skhalat-khalīna-kṣata-nija-turaga-mukha-kṣiptena kṣata-jenêva pāṭalita-vapuṣy udayâcala-cūḍā-maṇau jarat-kṛkavāku-cūḍâruṇâruṇa-puraḥsare virocane nâti-dūra-vartī vivicya pitāmaha-vimāna-haṃsa-kula-pālaḥ paryaṭann a-para-vaktram uccair agāyat: "taralayasi dṛśaṃ kim utsukām a-kaluṣa-mānasa-vāsa-lālite / avatara kala-haṃsi vāpikāṃ punar api yāsyasi paṅkajâlayam" // 1.21 [sic] // tac chrutvā sarasvatī punar acintayat: "aham ivânena paryanuyuktā. bhavatu. mānayāmi muner vacanam" ity uktvôtthāya kṛta-mahī-talâvataraṇa-saṃkalpā parityajya viyoga-viklavaṃ sva-parijanaṃ jñāti-vargam a-vigaṇayyâvagaṇā triḥ pradakṣiṇī-kṛtya catur-mukhaṃ katham apy anunaya-nivartitânuyāyi-vrati-vrātā brahma-lokataḥ sāvitrī-dvitīyā nirjagāma. tataḥ krameṇa dhruva-pravṛttāṃ dharma-dhenum ivâdho-dhāvamāna-dhavala-payo-dharām, [19] uddhura-dhvanim, andhaka-mathana-mauli-mālatī-mālikām, ālīyamāna-vālakhilya-ruddha-rodhasam, arundhatī-dhauta-tārava-tvacam tvaṅgat-tuṅga-taraṅga-tarat-tarala-tara-tāra-tārakām, tāpasa-vitīrṇa-tarala-tilôdaka-pulakita-pulinām, āplavana-pūta-pitāmaha-pātita-pitṛ-piṇḍa-pāṇḍurita-pārām, pary-anta-supta-sapta-rṣi-kuśa-śayana-sūcita-sūrya-graha-sūtakôpavāsām, ācamana-śuci-śacīpati-mucyamānârcana-kusuma-nikara-śārām, śiva-pura-patita-nirmālya-mandāra-dāmakām anādara-dārita-mandara-darī-dṛṣadam, aneka-nāka-nāyaka-nikāya-kāminī-kuca-kalaśa-vilulita-vigrahām, grāha-grāva-grāma-skhalana-mukharita-srotasam, suṣumṇā-sruta-śaśi-sudhā-śīkara-stabaka-tārakita-tīrām, dhiṣaṇâgni-kārya-dhūma-dhūsarita-sâikatām, siddha-viracita-vālukā-liṅga-laṅghana-trāsa-vidruta-vidyā-dharām, nirmoka-muktim iva gaganôragasya, līlā-lalāṭikām iva tri-viṣṭapa-viṭasya, vikraya-vīthīm iva puṇya-paṇyasya, dattârgalām iva naraka-nagara-dvārasya, aṃśukôṣṇīṣa-paṭṭikām iva sumeru-nṛpasya, dugūla-kadalikām iva kailāsa-kuñjarasya, paddhatim ivâpavargasya, nemim iva kṛta-yugasya sapta-sāgara-rāja-mahiṣīṃ mandākinīm anusarantī martya-lokam avatatāra. apaśyac câmbara-tala-sthitâiva hāram iva varuṇasya, amṛta-nirjharam iva candrâcalasya, śaśi-maṇi-niṣyandam iva vindhyasya, karpūra-druma-drava-pravāham iva daṇḍakâraṇyasya, lāvaṇya-rasa-prasravaṇam iva diśām, sphāṭika-śilā-paṭṭa-śayanam ivâmbara-śriyāḥ svaccha-śiśira-su-rasa-vāri-pūrṇaṃ bhagavataḥ pitāmahasyâpatyaṃ hiraṇyavāha-nāmānaṃ mahā-nadam, yaṃ janāḥ śoṇa iti katha- [20] -yanti. dṛṣṭvā ca taṃ rāmaṇīyaka-hṛta-hṛdayā tasyaiva tīre vāsam aracayat. uvāca ca sāvitrīm: "sakhi, madhura-mayūra-virutayaḥ kusuma-pāṃśu-paṭala-sikatila-taru-talāḥ parimala-matta-madhupa-veṇī-vīṇā-raṇita-ramaṇīyā ramayanti māṃ mandī-kṛta-mandākinī-dyuter asya mahā-nadasyôpakaṇṭha-bhūmayaḥ. pakṣapāti ca hṛdayam atrâiva sthātuṃ me" iti. abhinandita-vacanā ca tathêti tayā tasya paścime tīre samavātarat. ekasmiṃś ca śucau śilā-tala-sanāthe taṭa-latā-maṇḍape gṛha-buddhiṃ babandha. viśrāntā ca nâti-cirād utthāya sāvitryā sārdham uccitârcana-kusumā sasnau. pulina-pṛṣṭha-pratiṣṭhita-śiva-liṅgā ca bhaktyā paramayā para-brahma-puraḥ-sarāṃ samyaṅ-mudrā-bandha-vihita-parikarāṃ dhruvā-gīti-garbhām avani-pavana-vana-gagana-dahana-tapana-tuhina-kiraṇa-yajamāna-mayīr mūrtir aṣṭāv api dhyāyantī suciram aṣṭa-puṣpikām adāt. a-yatnôpanatena phala-mūlenâmṛta-rasamam apy ati-śiśayiṣamāṇena ca svādimnā śiśireṇa śoṇa-vāriṇā śarīra-sthitim akarot. ati-vāhita-divasā ca tasmiṃl latā-maṇḍapa-śilā-tale kalpita-pallava-śayanā suṣvāpa. anyedyur apy anenâiva krameṇa naktaṃ-dinam aty-avāhayat. evam ati-krāmatsu divaseṣu gacchati ca kāle yāma-mātrôdgate ca ravāv uttarasyāṃ kakubhi pratiśabda-pūrita-vana-gahvaraṃ gambhīra-tāra-taraṃ turaṅga-heṣita-hrādam aśṛṇot. upajāta-kutūhalā ca nirgatya latā-maṇḍapād vilokayantī vikaca-ketakī-garbha-pattra-pāṇḍuraṃ rajaḥ-saṅghātaṃ nâtidavīyasi [21] saṃmukham āpatantam apaśyat. krameṇa ca sāmīpyôpajāyamānâbhivyakti tasmin mahati śapharôdara-dhūsare rajasi payasîva makara-cakraṃ plavamānaṃ puraḥ pradhāvamānena, pralamba-kuṭila-kaca-pallava-ghaṭita-lalāṭa-jūṭakena, dhavala-dantapatrikā-dyuti-hasita-kapola-bhittinā, pinaddha-kṛṣṇāguru-paṅka-kalka-cchuraṇa-kṛṣṇa-śabala-kaṣāya-kañcukena, uttarīya-kṛta-śiro-veṣṭanena, vāma-prakoṣṭha-niviṣṭa-spaṣṭa-hāṭaka-kaṭakena, dvi-guṇa-paṭṭa-paṭṭikā-gāḍha-granthi-grathitâsidhenunā, an-avarata-vyāyāma-kṛta-karkaśa-śarīreṇa, vāta-hariṇa-yūthenêva muhur-muhuḥ kham uḍḍīyamānena, laṅghita-sama-viṣamâvaṭa-viṭapena, koṇa-dhāriṇā, kṛpāṇa-pāṇinā, sevāgṛhīta-vividha-vana-kusuma-phala-mūla-parṇena, "cala cala, yāhi yāhi, apasarpâpasarpa, puraḥ prayaccha panthānam" ity an-avarata-kṛta-kalakalena yuva-prāyeṇa, sahasra-mātreṇa padāti-janena sa-nātham aśva-vṛndaṃ saṃdadarśa. madhye ca tasya sârdha-candreṇa muktā-phala-jāla-mālinā vividha-ratna-khaṇḍa-khacitena śaṅkha-kṣīra-phena-pāṇḍureṇa kṣīrôdenêva svayaṃ lakṣmīṃ dātum āgatena gagana-gatenâtapatreṇa kṛta-cchāyam, acchâcchenâbharaṇa-dyutīnāṃ nivahena diśām iva darśanânurāga-lagnena cakravālenânugamyamānam, ā-nitamba-vilambinyā mālatī-śekhara-srajā sakala-bhuvana-vijayârjitayā rūpa-patākayêva virājamānam, utsarpibhiḥ śikhaṇḍa-khaṇḍikā-padma-rāga-maṇer aruṇair aṃśu-jālair a-dṛśyamāna-vana-devatā-vidhṛtair bāla-pallavair iva pramṛjyamāna-mārga-reṇu-paruṣa-vapuṣam, bakula-kuḍmala-maṇḍalī-muṇḍa-mālā-maṇḍana-manohareṇa kuṭila-kuntala-stabaka-mālinā maulinā mīlitâtapaṃ [22] pibantam iva divasam, paśu-pati-jaṭā-mukuṭa-mṛgâṅka-dvitīya-śakala-ghaṭitasyêva sahaja-lakṣmī-samāliṅgitasya lalāṭa-paṭṭasya manaḥśilā-paṅka-piṅgalena lāvaṇyena limpantam ivântarikṣam, abhinava-yauvanârambhâvaṣṭambha-pragalbha-dṛṣṭi-pāta-tṛṇī-kṛta-tri-bhuvanasya cakṣuṣaḥ prathimnā vikaca-kumuda-kuvalaya-kamala-saraḥ-sahasra-saṃchādita-daśa-diśaṃ śaradam iva pravartayantam, āyata-nayana-nadī-sīmânta-setu-bandhena lalāṭa-taṭa-śaśi-maṇi-śilā-tala-galitena kānti-salila-srotasêva drāghīyasā nāsā-vaṃśena śobhamānam, ati-surabhi-sahakāra-karpūra-kakkola-lavaṅga-pārijātaka-parimala-pucā matta-madhu-kara-kula-kolāhala-mukhareṇa mukhena sa-nandana-vanaṃ vasantam ivâvatārayantam, āsanna-suhṛt-parihāsa-bhāvanôttānita-mukha-mugdha-hasitair daśana-jyotsnā-snapita-diṅ-mukhaiḥ punaḥ-punar nabhasi saṃcāriṇaṃ candrâlokam iva kalpayantam, kadamba-mukula-sthūla-muktā-phala-yugala-madhyâdhyāsita-marakatasya tri-kaṇṭaka-karṇâbharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛta-sa-kusuma-harita-kunda-pallava-karṇâvataṃsam ivôpalakṣyamāṇam, āmodita-mṛga-mada-paṅka-likhita-patra-bhaṅga-bhāsvaram, bhuja-yugalam uddāma-makarâkrānta-śikharam iva makara-ketu-ketoḥ daṇḍa-dvayaṃ dadhānam, dhavala-brahma-sūtra-sīmantitaṃ sāgara-mathana-sāmarṣa-gaṅgā-srotaḥ-saṃdānitam iva mandaraṃ deham udvahantam, karpūra-kṣoda-muṣṭi-cchuraṇa-pāṃśulenêva kāntôcca-kuca-cakravāka-yugala-vipula-pulinenôraḥ-sthalena sthūla-bhujâyāma-puñjitam, puro vistārayantam iva dik-cakram, purastād īṣad-adhonābhi-nihitâika-koṇa-kramanīyena pṛṣṭhataḥ kakṣyâdhika-kṣipta-pallavenôbhayataḥ saṃvalana-prakaṭitôru-tri-bhāgena hārīta-haritā nibiḍa-nipīḍitenâdhara-vāsasā vibhajyamāna-tanu-tara-madhya-bhāgam, an-avarata-śramôpacita-māṃsa-kaṭhina-vikaṭa-makara- [23] -mukha-saṃlagna-jânubhyām ati-viśāla-vakṣaḥ-sthalôpala-vedikôttambhana-śilā-stambhābhyāṃ cāru-candana-sthāsaka-sthūla-tara-kāntibhyām ūru-daṇḍābhyām upahasantam ivâirāvata-karâyāmam, ati-bharitôru-bhāra-vahana-khedenêva tanu-tara-jaṅghā-kāṇḍam, kalpa-pādapa-pallava-dvayasyêva pāṭalasyôbhayapārśvâvalambinaḥ pāda-dvayasya dolāyamānair nakha-mayūkhair aśva-maṇḍana-cāmara-mālām iva racayantam, abhimukham uccair udañcadbhir ati-ciram upari-viśrāmyadbhir iva valita-vikaṭaṃ, patadbhiḥ khuraiḥ khaṇḍita-bhuvi prati-kṣaṇa-daśana-vimukta-khaṇa-khaṇāyita-khara-khalīne dīrgha-ghrāṇa-līna-lālike lalāṭa-lulita-cāru-cāmī-kara-cakrake śiñjāna-śātakaumbhâyāna-śobhini mano-raṃhasi golāṅgūla-kapola-kāla-kāya-lomni nīla-sindhuvāra-varṇe vājini mahati samārūḍham, ubhayataḥ paryāṇa-paṭṭa-śliṣṭa-hastābhyām āsanna-paricārakābhyāṃ dodhūyamāna-dhavala-cāmarikā-yugalam, agrataḥ paṭhato bandinaḥ subhāṣitam utkaṇṭakita-kapola-phalakena lagna-karṇôtpala-kesara-pakṣma-śakalenêva mukha-śaśinā bhāvayantam. anaṅga-yugâvatāram iva darśayantam, candra-mayīm iva sṛṣṭim utpādayantam, vilāsa-prāyam iva jīva-lokaṃ janayantam, anurāga-mayam iva sargântaram āracayantam, śṛṅgāra-mayam iva divasam āpādayantam, rāga-rājyam iva pravartayantam, ākarṣaṇâñjanam iva cakṣuṣoḥ, vaśī-karaṇa-mantram iva manasaḥ, svasthā-veśa-cūrṇam ivêndriyāṇām, a-saṃtoṣam iva kautukasya, siddha-yogam iva saubhāgyasya, [24] punar-janma-divasam iva manmathasya, rasāyanam iva yauvanasya, eka-rājyam iva rāmaṇīyakasya, kīrti-stambham iva rūpasya, mūla-kośam iva lāvaṇyasya, puṇya-karma-pariṇāmam iva saṃsārasya, prathamâṅkuram iva kānti-latāyāḥ, sargâbhyāsa-phalam iva prajāpateḥ, pratāpam iva vibhramasya, yaśaḥ-pravāham iva vaidagdhayasya, aṣṭādaśa-varṣa-deśīyaṃ yuvānam adrākṣīt. pārśve ca tasya dvitīyam a-para-saṃśliṣṭa-turaṅgam, prāṃśum uttapta-tapanīya-stambhâkāram, pariṇata-vayasam api vyāyāma-kaṭhina-kāyam, nīca-nakha-śmaśru-keśam, śukti-khalatim, iṣat-tundilam, romaśôraḥ-sthalam, an-ulvaṇôdāra-veṣatayā jarām api vinayam iva śikṣayantam, guṇān api garimāṇam ivânayantam, mahânubhāvatām api śiṣyatām ivânayantam, ācārasyâpy ācāryam iva kurvāṇam, valakṣa-vārabāṇa-dhāriṇam, dhauta-dukūla-paṭṭikā-pariveṣṭita-mauliṃ puruṣam. atha sa yuvā puro-yāyināṃ yathā-darśanaṃ pratinivṛtyâti-vismita-manasāṃ kathayatāṃ padâtīnāṃ sakāśād upalabhya divyâkṛti-tat-kanyā-yugalam upajāta-kutūhalaḥ pratūrṇa-turago didṛkṣus taṃ latā-maṇḍapôddeśam ājagāma. dūrād eva ca turagād avatatāra. nivārita-parijanaś ca tena dvitīyena sādhunā saha caraṇābhyām eva sa-vinayam upasasarpa. kṛtôpa- [25] -saṃgrahaṇau tau sāvitrī samaṃ sarasvatyā kisalayâsana-dānâdinā sa-kusuma-phalârghyâvasānena vana-vāsôcitenâtithyena yathā-kramam upajagrāha. āsīnayoś ca tayor āsīna nâticiram iva sthitvā taṃ dvitīyaṃ pravayasam uddiśyâvādīt: "ārya, sahaja-lajjā-dhanasya pramadā-janasya prathamâbhibhāṣaṇam a-śālīnatā, viśeṣato vana-mṛgī-mugdhasya kula-kumārī-janasya. kevalam iyam ālokana-kṛtârthāya cakṣuṣe spṛhayantī prerayaty udanta-śravaṇa-kutūhalinī śrotra-vṛttiḥ. prathama-darśane côpāyanam ivôpanayati saj-janaḥ praṇayam. a-pragalbham api janaṃ prabhavatā praśrayeṇârpitaṃ mano-madhv iva vācālayati. a-yatnenâivâti-namre sādhau dhanuṣîva guṇaḥ parāṃ koṭim āropayati visrambhaḥ. janayanti ca vismayam ati-dhīra-dhiyām apy a-dṛṣṭa-pūrvā dṛśyamānā jagati sraṣṭuḥ sṛṣṭy-atiśayāḥ. yatas tri-bhuvanâbhibhāvi rūpam idam asya mahânubhāvasya. saujanya-paratantrā cêyaṃ devānāṃ-priyasyâtibhadratā kārayati kathāṃ na tu yuvati-jana-sahôtthā taralatā. tat kathayâgamanenâpuṇya-bhāk katamo vijṛmbhita-viraha-vyathaḥ śūnyatāṃ nīto deśaḥ? kva vā gantavyam? kasya vâyam apahṛta-hara-huṅkārâhaṅkāro 'para ivânanya-jo yuvā? kiṃ-nāmno vā samṛddha-tapasaḥ pitur ayam a-mṛta-varṣī kaustubha-maṇir iva harer hṛdayam āhlādayati? kā câsya tri-bhuvana-namasyā vibhāta-saṃdhyêva mahatas tejeso jananī? kāni vâsya puṇya-bhāñji bhajanty abhikyām akṣarāṇi? [26] ārya-parijñāne 'py ayam eva kramaḥ kautukânurodhino hṛdayasya" ity uktavatyāṃ tasyāṃ prakaṭita-śrayo 'sau prativyājahāra: "āyuṣmati, satāṃ hi priyaṃ-vadatā kula-vidyā. na kevalam ānanaṃ hṛdayam api ca te candra-mayam iva sudhā-śīkara-śītalair āhlādayati vacobhiḥ. saujanya-janma-bhūmayo bhūyasā śubhena saj-jana-nirmāṇa-śilpa-kalā iva bhavādṛśyo dṛśyante. dūre tāvad anyonyasyâbhilapanam abhijātaiḥ saha dṛśo 'pi miśrī-bhūtā mahatīṃ bhūmim āropayanti. śrūyatām: "ayaṃ khalu bhūṣaṇaṃ bhārgava-vaṃśasya bhagavato bhūr-bhuvaḥ-svas-tritaya-tilakasya, a-dabhra-prabhāva-stambhita-jambhāri-bhuja-stambhasya, surâsura-mukuṭa-maṇi-śilā-śayana-dur-lalita-pāda-paṅkeruhasya, nija-tejaḥ-prasara-pluṣṭa-pulomnaś cyavanasya bahir-vṛtti-jīvitaṃ dadhīco nāma tanayaḥ. janyany apy asya jita-jagato 'neka-pārthiva-sahasrânuyātasya śaryātasya sutā rājaputrī tri-bhuvana-kanyā-ratnaṃ sukanyā nāma. tāṃ khalu devīm antarvatnīṃ viditvā vaijanane māsi prasavāya pitā patyuḥ pārśvāt sva-gṛham ānāyayata. asūta ca sā tatra devī dīrghâyuṣam enam. avardhatân-ehasā ca tatrâivâyam ānandita-jñāti-vargo bālas tāraka-rāja iva rājīva-locano rāja-gṛhe. bhartṛ-bhavanam āgacchantyām api duhitari nâsecanaka-darśanam imam amuñcan mātā-maho mano-vinodanaṃ naptāram. aśikṣatâyaṃ tatrâiva sarvā vidyāḥ sakalāś ca kalāḥ. kālena côpārūḍha-yauvanam imam ālokyâham ivâsāv apy anubhavatu mukha-kamalâvalokanânandam asyêti mātā-mahaḥ kathaṅ-katham apy enaṃ pitu- [27] -r antikam adhunā vyasarjayat. māmâpi tasyâiva devasya sugṛhīta-nāmnaḥ śaryātasyâjñākāriṇaṃ vikukṣi-nāmānaṃ bhṛtya-paramāṇum avadhārayatu bhavatī. pituḥ pāda-mūlam āyāntaṃ mayā sâbhisāram akarot svāmī. tad dhi naḥ kula-kramâgataṃ rāja-kulam. uttamānāṃ ca cirantanatā janayaty anujīviny api jane kiyan-mātram api mandâkṣam. a-kṣīṇaḥ khalu dākṣiṇya-kośo mahatām. itaś ca gavyūti-mātram-iva pāre-śoṇaṃ tasya bhagavataś cyavanasya sva-nāmnā nirmita-vyapadeśaṃ cyāvanaṃ nāma caitra-ratha-kalpaṃ kānanaṃ nivāsaḥ. tad-avadhir evêyaṃ nau yātrā. yadi ca vo gṛhīta-kṣaṇaṃ dākṣiṇyam an-avahelaṃ vā hṛdayam asmākam upari bhūmir vā prasādānām ayaṃ janaḥ śravaṇârhe vā, tato na vimānanīyo 'yaṃ naḥ prathamaḥ praṇayaḥ kutūhalasya. vayam api śuśrūṣavo vṛttântam āyuṣmatyoḥ. nêyam ākṛtir divyatāṃ vyabhicarati. gotra-nāmanī tu śrotum abhilaṣati nau hṛdayam. tat kathaya katamo vaṃśaḥ spṛhaṇīyatāṃ janmanā nītaḥ. kā cêyam atra-bhavatī bhavatyāḥ samīpe samavāya iva virodhināṃ padârthānām. tathā hi, saṃnihita-bālândhakārā bhāsvan-mūrtiś ca, puṇḍarīka-mukhī hariṇa-locanā ca, bālâtapa-prabhā-dhārā kumuda-hāsinī ca, kalahaṃsa-svanā samunnata-payo-dharā ca, kamala-komala-karā hima-giri-śilā-pṛthu-nitambā ca, karabhôrur vilambita-gamanā ca, a-mukta-kumāra-bhāvā snigdha-tārakā ca" iti. sā tv āvādīt: "ārya, śroṣyasi kālena. bhūyaso divasān atra sthātum abhilaṣati nau hṛdayam. alpīyāṃś câyam adhvā. paricaya eva prakaṭī-kariṣyati. āryeṇa na vismaraṇīyo 'yam anuṣaṅga-dṛṣṭo janaḥ" [28] ity abhidhāya tūṣṇīm abhūt. dadhīcas tu navâmbho-bhara-gabhīrâmbho-dhara-dhvāna-nibhayā bhāratyā nartayan vana-latā-bhavana-bhājo bhujaṅga-bhujaḥ su-dhīram uvāca: "ārya, kariṣyati prasādam āryârādhyamānā. paśyāmas tāvat tātam. uttiṣṭha. vrajāmaḥ" iti. tathêti ca tenâbhyanujñātaḥ śanakair utthāya kṛta-namaskṛtir uccacāla. turagârūḍhaṃ ca taṃ prayāntaṃ sarasvatī su-ciram uttambhita-pakṣmaṇā niścala-tārakeṇa likhitenêva cakṣuṣā vyalokayat. uttīrya ca śoṇam a-cireṇâiva kālena dadhīcaḥ pitur āśrama-padaṃ jagāma. gate ca tasmin sā tām eva diśam ālokayantī su-ciram atiṣṭhat. kṛcchrād iva ca saṃjahāra dṛśam. atha muhūrta-mātram iva sthitvā smṛtvā ca tāṃ tasya rūpa-saṃpadaṃ punaḥ-punar vyasmayatâsyā hṛdayam. bhūyo 'pi cakṣur ākakāṅkṣa tad-darśanam. a-vaśêva kenâpy anīyata tām eva diśaṃ dṛṣṭiḥ. a-prihatam api manas tenâiva sārdham agāt. ajāyata ca nava-pallava iva bāla-vana-latāyāḥ kuto 'py asyā anurāgaś cetasi. tataḥ-prabhṛti ca sâlasyêva śūnyêva sa-nidrêva divasam anayat. astam upayāti ca pratyak-paryasta-maṇḍale lāṅgalikā-stabakatāmra-tviṣi kamalinī-kāmuke kaṭhora-sālasa-śiraḥ-śoṇa-śociṣi sāvitre trayī-maye tejasi, taruṇa-tara-tamāla-śyāmale ca malinayati vyoma vyoma-vyāpini timira-saṃcaye, saṃcarat-siddha-sundarī- [29] -nūpura-ravânusāriṇi ca mandaṃ mandaṃ mandākinī-haṃsa iva samutsarpati śaśini gagana-talam, kṛta-saṃdhyā-praṇāmā niśā-mukha eva nipatya vimuktâṅgī pallava-śayane tasthau. sāvitry api kṛtvā yathā-kriyamāṇaṃ sāyantanaṃ kriyā-kalāpam ucite śayana-kāle kisalaya-śayanam abhajata. jāta-nidrā ca suṣvāpa. itarā tu muhur-muhur-aṅga-valanair vilulita-kisalaya-śayana-talā nimīlita-nayanâpi nâlabhata nidrām. acintayac ca: "martya-lokaḥ khalu sarva-lokānām upari, yasminn evaṃ-vidhāni bhavanti tri-bhuvana-bhūṣaṇāni sakala-guṇa-grāma-gurūṇi ratnāni. tathā hi: tasya mukha-lāvaṇya-pravāhasya niṣyanda-bindur induḥ. tasya ca cakṣuṣo vikṣepāḥ kumuda-kuvalaya-kamalâkarāḥ. tasya câdhara-maṇer dīdhitayo vikasita-bandhūka-vana-rājayaḥ. tasya câṅgasya para-bhāgôpakaraṇam anaṅgaḥ. puṇya-bhāñji tāni cakṣūṃṣi cetāṃsi yauvanāni vā straiṇāni, yeṣām asāv aviṣayo darśanasya. kṣaṇaṃ nu darśayatā ca tam anya-janma-janitenêva me phalitam a-dharmeṇa. kā pratipattir idānīm?" iti cintayanty eva kathaṃ-katham apy upajāta-nidrā cirāt kṣaṇam aśeta. suptâpi ca tam eva dīrgha-locanaṃ dadarśa. [30] svapnâsādita-dvitīya-darśanā câkarṇâkṛṣṭa-kārmukeṇa manasi nirdayam atāḍyata makara-ketunā. pratibuddhāyā madana-śarâhatāyāś ca tasyā vārtām ivôpalabdhum aratir ājagāma. tathā hi: tataḥ-prabhṛti kusuma-dhūli-dhavalābhir vana-latābhir a-tāḍitāpi vedanām adhatta. manda-mandam āruta-vidhutaiḥ kusuma-rajobhir a-dūṣita-locanâpy aśru-jalaṃ mumoca. haṃsa-pakṣa-tālavṛnta-vāta-vrāta-vitataiḥ śoṇa-śīkarair a-siktâpy ārdratām agāt. preṅkhat-kādamba-mithunābhir an-ūḍhâpy aghūrṇata vana-kamalinī-kallola-dolābhiḥ. vighaṭamāna-cakravāka-yugala-vimṛṣṭair a-spṛṣṭâpi śyāmatām āsasāda viraha-niḥśvāsa-dhūmaiḥ. puṣpa-dhūli-dhūsarair a-daṣṭâpi vyaceṣṭata madhukara-kulaiḥ. atha gaṇa-rātrâpagame nivartamānas tenâiva vartmanā taṃ deśaṃ samāgatya tathâiva nivārita-parijanaś chatra-dhāra-dvitīyo vikukṣir ḍuḍhauke. sarasvatī tu taṃ dūrād eva saṃmukham āgacchantaṃ prītyā sa-saṃbhramam utthāya vana-mṛgīvôdgrīvā vilokayantī mārga-pariśrāntam asnapayad iva dhavalita-daśa-diśā dṛśā. kṛtâsana-parigrahaṃ tu taṃ prītyā sāvitrī papraccha: "ārya, kac-cit kuśalī kumāraḥ?" iti. so 'bravīt: "āyuṣmati, kuśalī. smarati ca bhavatyoḥ. kevalam amīṣu divaseṣu tanīyasīm iva tanu bibharti. a-vijñāyamāna-nimittāṃ ca śūnyatām ivâdhatte. api [31] ca. anvakṣam āgamiṣyaty eva mālatīti nāmnā vāṇinī vārtāṃ vo vijñātum. ucchvasitaṃ hi sā kumārasya" iti. tac chrutvā punar api sāvitrī samabhāṣata: "ati-mahânubhāvaḥ khalu kumāro yenâivam a-vijñāyamāne kṣaṇa-dṛṣṭe 'pi jane paricitim anubadhnāti. tasya hi gacchato yadṛcchayā katham apy aṃśukam iva mārga-latāsu mānasam asmāsu muhūrtam āsaktam āsīt. a-śūnyaṃ hi saujanyam ābijātyena vaḥ svāmi-sūnoḥ. alasaḥ khalu loko yad evaṃ sulabha-sauhārdāni yena kena-cin na krīṇāti mahatāṃ manāṃsi. so 'yam audāryâtiśayaḥ ko 'pi mahâtmanām itara-jana-dur-labho yenôpakaraṇī-kurvanti tri-bhuvanam" iti. vikukṣis tûccāvacair ālāpaiḥ su-ciram iva sthitvā yathâbhilaṣitaṃ deśam ayāsīt. aparedyur udyati bhagavati dyumaṇāv uddāma-dyutāv abhidruta-tārake tiras-kṛta-tamasi tāmarasa-vyāsa-vyasanini sahasra-raśmau śoṇam uttīryāyāntī, tarala-deha-prabhāvitânac-chalenâty-acchaṃ sakalaṃ śoṇa-salilam ivânayantīṃ, sphuṭitâti-muktaka-kusuma-stabaka-sama-tviṣi saṭāle mahati mṛga-patāv iva gaurī turaṅgame sthitā, salīlam uro-bandhâropitasya tiryag-utkarṇa-turagâkarṇyamāna-nūpura-paṭu-raṇitasyâti-bahalena piṇḍā-laktakena pallavitasya kuṅkuma-piñjarita-pṛṣṭhasya caraṇa-yugalasya prasaradbhir ati-lohitaiḥ prabhā-pravāhair ubhayatas-tāḍana-dohada-lobhâgatāni kisalayitāni raktâśoka-vanānîvâkarṣayantī, sakala-jīva-loka-hṛdaya-haṭha-haraṇâghoṣaṇayêva raśanayā śiñjāna-jaghana-sthalā, dhauta-dhavala-netra-nirmitena nirmoka-laghu-tareṇâprapadīnena kañcukena tiro-hita-tanu-latā, [32] chāta-kañcukântara-dṛśyamānair āśyāna-candana-dhavalair avayavaiḥ sv-accha-salilâbhyantara-vibhāvyamāna-mṛṇāla-kāṇḍêva sarasī, kusumbha-rāga-pāṭalaṃ pulaka-bandha-citraṃ caṇḍātakam antaḥ-sphuṭaṃ sphaṭika-bhūmir iva ratna-nidhānam ādadhānā, hāreṇâmalakī-phala-nistula-muktā-phalena sphurita-sthūla-graha-gaṇa-śārā śāradîva śveta-virala-jala-dhara-paṭalâvṛtā dyauḥ, kuca-pūrṇa-kalaśayor upari ratna-prālamba-mālikām aruṇa-harita-kiraṇa-kisalayinīṃ kasyâpi puṇyavato hṛdaya-praveśa-vana-mālikām iva baddhāṃ dhārayantī, prakoṣṭha-niviṣṭasyâikasya hāṭaka-kaṭakasya marakata-makara-vedikā-sa-nāthasya haritī-kṛta-dig-antābhir mayūkha-saṃtatibhiḥ sthala-kamalinībir iva lakṣmī-śaṅkhayânugamyamānā, ati-bahala-tāmbūla-kṛṣṇikândhakāritenâdhara-saṃpuṭena mukha-śaśi-pītaṃ sa-saṃdhyā-rāgaṃ timiram iva vamantī, vikaca-nayana-kuvalaya-kutūhalânilīyamāna-yalikula-saṃhatyā nīlâṃśuka-jālikayêva niruddhâdha-vadanā, nīlī-rāga-nihita-nīlimnā śikhi-gala-śitinā vāma-śravaṇâśrayiṇā danta-patreṇa kāla-megha-pallavenêna vidyud iva dyotamānā bakula-phalânukāriṇībhis tisṛbhir muktābhiḥ kalpitena bālikā-yugalenâdho-mukhenâloka-jala-varṣiṇā siñcantîvâti-komale bhuja-late, dakṣiṇa-karṇâvataṃsitayā ketakī-garbha-palāśa-lekhayā rajanikara-jihvā-latayêva lāvaṇya-lobhena lihyamāna-kapola-talā, tamāla-śyāmalena mṛga-madâmoda-niṣyadinā tilaka-bindunā mudritam iva mano-bhava-sarvasvaṃ vadanam udvahantī, lalāṭa-lāsakasya sīmanta-cumbinaś caṭulā-tilaka-maṇer udañcatā caṭulenâṃśujālêva raktâṃśukenêva kṛta-śiro-'vaguṇṭhanā, pṛṣṭha-preṅkhad-anādara-saṃyamana-śithila-jūṭikā-bandhā nīla-cāmarâvakūlinîva, cūḍā- [33] -maṇi-makarikā-sa-nāthā, makara-ketu-patākayêva, kula-devatêva candramasaḥ, punaḥ-sañjīvanâuṣadhir iva puṣpa-dhanuṣaḥ, velêva rāga-sāgarasya, jyotsnêva yauvana-candrôdayasya, mahā-nadîva rati-rasâmṛtasya, kusumôdgatir iva surata-taroḥ, bāla-vidyêva vaidagdhyasya, kaumudîva kānteḥ, dhṛtir iva dhairyasya, guru-śālêva gauravasya, bīja-bhūmir iva vinayasya, goṣṭhîva guṇānām, manasvitêva mahânubhāvatāyāḥ, tṛptir iva tāruṇyasya, kuvalaya-dala-dāma-dīrgha-locanayā pāṭalā-dharayā kunda-kuḍhmala-sphuṭa-daśanayā śirīṣa-mālā-su-kumāra-bhuja-yugalayā kamala-komala-karayā bakula-surabhi-niḥśvasitayā campakâvadāta-dehayā kusuma-mayyêva tāmbūla-karaṇḍa-vāhinyā mālatī samadṛśyata. dūrād eva ca dadhīca-premṇā sarasvatyā luṇṭhitêva mano-rathaiḥ, ākṛṣṭêva kutūhalena, pratyudgatêvotkalikābhiḥ, āliṅgitêvôtkaṇṭhayā, antaḥ-praveśitêva [34] hṛdayena, snapitêvânandâśrubhiḥ, viliptêva smitena, vījitêvôcchvasitaiḥ, ācchāditêva cakṣuṣā, abhyarcitêva vadana-puṇḍarīkeṇa, sakhī-kṛtêvâśayā savidham upayayau. avatīrya ca dūrād evânatena mūrdhnā praṇāmam akarot. āliṅgitā ca tābhyāṃ sa-vinayam upāviśat. sa-praśrayaṃ tābhyāṃ saṃbhāṣitā ca puṇya-bhājanam ātmānam amanyata. akathayac ca dadhīca-saṃdiṣṭaṃ śirasi nihitenâñjalinā namas-kāram. agṛhṇāc câkarataḥ prabhṛty a-grāmyatayā tais tair ati-peśalair ālāpaiḥ sāvitrī-sarasvatyor manasī. krameṇa câtīte madhyan-dina-samaye śoṇam avatīrṇāyāṃ sāvitryāṃ snātum utsārita-parijanā sâkūtêva mālatī kusuma-srastara-śāyinīṃ samupasṛtya sarasvatīm ābabhāṣe: "devi, vijñāpyaṃ naḥ kiñ-cid asti rahasi. yato muhūrtam avadhāna-dānena prasādaṃ kriyamāṇam icchāmi" iti. sarasvatī tu dadhīca-sadeśâśaṅkinī kiṃ vakṣyatîti stana-nihita-vāma-kara-nakhara-kiraṇa-danturitam udbhidyamāna-kutūhalâṅkura-nikaram iva hṛdayam uttarīya-dukūla-valkalâika-deśena saṃchādayantī, galatâvataṃsa-pallavena śrotuṃ śravaṇenêva kutūhalād dhāvamānenâvirata-śvāsa-saṃdoha-dolāyitāṃ jīvitâśām iva samāsanna-taruṇa-taru-latām avalambamānā, samutphullasya mukha-śaśino lāvaṇya-pravāheṇa śṛṅgāra-rasenêvâplāvayantī sakalaṃ jīva-lokam, śayana-kusuma-parimala-lagnair madhukara-kadambakair madanânala-dāha-śyāmalair mano-rathair iva nirgatya mūrtair utkṣipyamāṇā, kusuma-śayanīyāt smara-śara-saṃjvariṇī, mandaṃ mandam udagāt. "upāṃśu kathaya" iti kapola-tala-pratibimbitāṃ lajjayā karṇa-mūlam iva mālatīṃ praveśayantī madhurayā girā su-dhīram uvāca: "sakhi mālati, kim-artham evam abhidadhāsi? kâham avadhāna-dānasya śarīrasya prāṇānāṃ vā? sarvasyâprārthito 'pi prabhavaty evâti-velaṃ cakṣuṣyo janaḥ. sā na kā-cid yā [35] na bhavasi me svasā sakhī praṇayinī prāṇa-samā ca. niyujyatāṃ yāvataḥ kāryasya kṣamaṃ kṣodīyaso garīyaso vā śarīrakam idam. an-avaskaram āśravaṃ tvayi hṛdayam. prītyā pratisarā vidheyâsmi te. vyāvṛṇu vara-varṇini, vivakṣitam" iti. sā tv avādīt: "devi, jānāsy eva mādhuryaṃ viṣayāṇām, lolupatāṃ cêndriya-grāmasya, unmāditāṃ ca nava-yauvanasya, pāriplavatāṃ ca manasaḥ. prakhyātâiva manmathasya dur-nivāratā. ato na mām upālambhenôpasthātum arhasi. na ca bāliśatā capalatā cāraṇatā vā vācālatāyāḥ kāraṇam. na kiñ-cin na kārayaty a-sādhāraṇā svāmi-bhaktiḥ. sā tvaṃ devi, yadâiva dṛṣṭâsi devena tata evârabhyâsya kāmo guruḥ, candramā jīvitêśaḥ, malaya-marud-ucchvāsa-hetuḥ, ādhayo 'ntar-aṅga-sthāneṣu, saṃtāpaḥ, parama-suhṛt, prajāgara āptaḥ, mano-rathāḥ sarva-gatāḥ, niḥśvāsā vigrahâgre-sarāḥ, mṛtyuḥ pārśva-vartī, raṇaraṇakaḥ saṃcārakaḥ saṃkalpā buddhy-upadeśa-vṛddhāḥ. kiñ ca vijñā- [36] -payāmi. anurūpo deva ity ātma-saṃbhāvanā, śīlavān iti prakrama-viruddham, dhora ity avasthā-viparītam, subhaga iti tvad-āyattam, sthira-prītir iti nipuṇôpakṣepaḥ, jānāti sevitum ity a-svāmi-bhāvôcitam, icchati dāsa-bhāvam ā-maraṇāt kartum iti dhūrtâlāpaḥ, bhavana-svāminī bhavêty upapralobhanam, puṇya-bhāginī bhajati bhartāraṃ tādṛśam iti svāmi-pakṣa-pātaḥ, tvaṃ tasya mṛtyur ity a-priyam, a-guṇa-jñâsîty adhikṣepaḥ, svapne 'py asya bahuśaḥ kṛta-prasādâsîty a-sâkṣikam, prāṇa-rakṣârtham arthayata iti kātaratā, tatra gamyatām ity ājñā, vārito 'pi balād āgacchatîti paribhavaḥ. tad evam a-gocare girām asîti śrutvā devī pramāṇam" ity abhidhāya tūṣṇīm abhūt. atha sarasvatī prīti-visphāritena cakṣuṣā pratyavādīt: "ayi, na śaknomi bahu bhāṣitum. eṣâsmi te smita-vādini vacasi sthitā. gṛhyantām amī prāṇāḥ" iti. mālatī tu "devi, yad ājñāpayasi, ati-prasādāya" iti vyāhṛtya praharṣa-para-vaśā praṇamya prajavinā turageṇa tatāra śoṇam. agāc ca dadhīcam ānetuṃ cyavanâśrama-padam. itarā tu sakhī-snehena sāvitrīm api vidita-vṛttântām akarot. utkaṇṭhâbhāra-bhṛtā ca tāmyatā cetasā kalpāyitaṃ kathaṅ-katham api divasa-śeṣam anaiṣīt, astam-upagate ca bhagavati gabhastimati, stimita-taram avatarati tamasi, prahasitām iva sitāṃ diśaṃ paurandarīṃ darīm iva kesariṇi muñcati candramasi sarasvatī śucini cīnâṃśuka-su-kumāra-tare taraṅgiṇi dugūla-komala-śayana iva śoṇa-saikate samupaviṣṭā svapna-kṛta-prārthanā pāda-patana-lagnāṃ dadhīca-caraṇa-nakha-candrikām iva lalāṭikāṃ dadhānā, gaṇḍa-sthalâdarśa-pratibimbitena "cāru-hāsini, ayam asāv āhṛto hṛdaya-dayito janaḥ" iti śravaṇa-samīpa-vartinā nivedyamāna- [37] -madana-saṃdeśêvêndunā, vikīryamāṇa-nakha-kiraṇa-cakravālena vāla-vyajanī-kṛta-candra-kalā-kalāpenêva kareṇa vījayantī svedinaṃ kapola-paṭṭam, "atra dadhīcād ṛte na kena-cit praveṣṭavyam" iti tiraścīnaṃ citta-bhuvā pātitāṃ vilāsa-vetra-latām iva bāla-mṛṇālikām adhi-stanaṃ stanayantī katham api hṛdayena vahantī pratipālayām āsa. āsīc câsyā manasi: "aham api nāma sarasvatī yatrâmunā mano-janmanā jānatyêva para-vaśī-kṛtā. tatra kā gaṇanêtarāsu tapasvinīṣv ati-taralāsu taruṇīṣu" iti. ājagāma ca madhu-māsa iva surabhi-gandha-vāhaḥ, haṃsa iva kṛta-mṛṇāla-dhṛtiḥ, śikhaṇḍîva ghana-prīty-unmukhaḥ, malayânila ivâhita-sarasa-candana-dhavala-tanu-latôtkampaḥ, kṛṣyamāṇa iva kṛta-kara-kaca-graheṇa graha-patinā, preryamāṇa iva kandarpôddīpana-dakṣeṇa dakṣiṇânilena, uhyamāna ivôtkalikā-bahulena rati-sarasena, parimala-saṃpātinā madhupa-paṭalena paṭenêva nīlenâcchāditâṅga-yaṣṭiḥ, antaḥ-sphuratā matta-madana-kari-karṇa-śaṅkhāyamānena pratimêndunā prathama-samāgama-vilāsa-vilakṣa-smitenêva dhavalī-kriyamāṇâika-kapolôdaro mālatī-dvitīyo dadhīcaḥ. āgatya ca hṛdaya-gata-dayitā-nūpura-rava-vimiśrayêva haṃsa-gadgadayā girā kṛta-saṃbhāṣaṇo yathā manmathaḥ samājñāpayati, yathā yauvanam upadiśati, yathā vidagdhatâdhyāpayati, yathânurāgaḥ śikṣayati, tathā tām abhirāmāṃ [38] rāmām aramayat. upajāta-visrambhā câtmānam akathayad asya sarasvatī. tena tu sârdham eka-divasam iva saṃvatsaram adhikam anayat. atha daiva-yogāt sarasvatī babhāra garbham. asūta cânehasā sarva-lakṣaṇâbhirāmaṃ tanayam. tasmai ca jāta-mātrāyâiva "samyak-sarahasyāḥ sarve vedāḥ sarvāṇi ca śāstrāṇi sakalāś ca kalā mat-prabhāvāt svayam āvir-bhaviṣyanti" iti varam adāt. sad-bhartṛ-ślāghayā darśayitum iva hṛdayenâdāya dadhīcaṃ pitāmahâdeśāt samaṃ sāvitryā punar api brahma-lokam āruroha. gatāyāṃ ca tasyāṃ dadhīco 'pi hṛdaye hrādiny evâbhihato bhārgava-vaṃśa-saṃbhūtasya bhrātur brāhmaṇasya jāyām akṣamālâbhidhānāṃ muni-kanyakām ātma-sūnoḥ saṃvardhanāya niyujya virahâturas tapase vanam agāt. yasminn evâvasare sarasvaty asūta tanayaṃ tasminn evâkṣamālâpi sutaṃ prasūtavatī. tau tu sā nir-viśeṣaṃ sāmānya-stanyâdinā śanaiḥ śanaiḥ śiśū samavardhayat. ekas tayoḥ sārasvatâkhya evâbhavat, aparo 'pi vatsa-nāmâsīt. āsīc ca tayoḥ sôdaryayor iva spṛhaṇīyā prītiḥ. atha sārasvato mātur mahimnā yauvanârambha evâvir-bhūtâśeṣa-vidyā-saṃbhāras tasmin sa-vayasi bhrātari preyasi prāṇa-same suhṛdi vatse vāṅ-mayaṃ samastam eva saṃcārayām āsa. cakāra ca kṛta-dāra-parigrahasyâsya tasminn eva pradeśe prītyā prītikūṭa-nāmānaṃ nivāsam. ātmanâpy āṣāḍhī, kṛṣṇâjinī, akṣa-valayī, valkalī, mekhalī, jaṭī ca bhūtvā tapasyato janayitur eva jagāmântikam. atha vatsāt pravardhamānâdi-puruṣa-janitâtma-caraṇônnati-nirgata-praghoṣaḥ, paramêśvara-śiro-dhṛtaḥ, sakala-kalâgama-gambhīraḥ, mahā-muni-mānyaḥ, [39] vipakṣa-kṣobha-kṣamaḥ, kṣiti-tala-labdhâyatiḥ, a-skhalita-pravṛtto bhāgīrathī-pravāha iva pāvanaḥ prāvartata vimalo vaṃśaḥ. yasmād ajāyanta vātsyāyanā nāma gṛha-munayaḥ, āśrita-śrautā apy an-ālambitâlīka-baka-kākavaḥ, kṛta-kukkuṭa-vratā apy a-baiḍāla-vṛttayaḥ, vivarjita-jana-paṅktayaḥ, parihṛta-kapaṭa-kaurukucī-kūrcâkūtāḥ, a-gṛhīta-gahvarāḥ, nyakkṛta-nikṛtayaḥ, prasanna-prakṛtayaḥ, vihata-vikṛtayaḥ, para-parīvāda-parācīna-ceto-vṛttayaḥ, varṇa-traya-vyāvṛtti-viśuddhândhasaḥ, dhīra-viṣaṇaḥ, vidhūtâdhyeṣaṇāḥ, a-saṅkasuka-svabhāvāḥ, praṇata-praṇayinaḥ, śamita-samasta-śākhântara-saṃśītayaḥ udghāṭita-samagra-granthârtha-granthayaḥ, kavayaḥ, vāgminaḥ, vi-matsarāḥ, para-subhāṣita-vyasaninaḥ, vidagdha-parihāsa-vedinaḥ, paricaya-peśalāḥ, nṛtya-gīta-vāditreṣv a-bāhyāḥ,aitihyasyâ-vitṛṣṇāḥ, sânukrośāḥ, sarvâtithayaḥ, sarva-sādhu-saṃmatāḥ, sarva-sattva- [40] -sādhāraṇa-sauhārda-dravârdrī-kṛta-hṛdayāḥ, tathā sarva-guṇôpetā rājasenân-abhibhūtāḥ, kṣamā-bhāja āśrita-nandanāḥ, a-nistriṃśā vidyā-dharāḥ, a-jaḍāḥ kalāvantaḥ, a-doṣās tārakāḥ, a-parôpatāpino bhāsvantaḥ, an-uṣmāṇo huta-bhujaḥ, a-kusṛtayo bhoginaḥ, a-stambhāḥ puṇyâlayāḥ, a-lupta-kratu-kriyā dakṣāḥ, a-vyālāḥ kāma-jitaḥ, a-sādhāraṇā dvi-jātayaḥ. teṣu câivam utpadyamāneṣu, saṃsarati ca saṃsāre, yātsu yugeṣu, avatīrṇe kalau, vahatsu vatsareṣu, vrajatsu vāsareṣu, atikrāmati ca kāle prasava-paramparābhir an-avaratam āpatati vikāśini vātsyāyana-kule, krameṇa kubera-nāmā vainateya iva guru-pakṣa-pātī dvijo janma lebhe. tasyābhavann acyuta iśāno haraḥ pāśupataś cêti catvāro yugârambhā iva brāhma-tejo-janyamāna-prajā-vistārā nārāyaṇa-bāhu-daṇḍā iva sac-cakra-nandakās tanayāḥ. tatra pāśupatasyâika evâbhavad bhū-bhāra ivâ- [41] -cala-kula-sthitiḥ sthiraś catur-udadhi-gambhīro 'rthapatir iti nāmnā samagrâgra-janma-cakra-cūḍā-maṇir-mahâtmā sūnuḥ. so 'janayad bhṛguṃ haṃsaṃ śuciṃ kaviṃ mahīdattaṃ dharmaṃ jātavedasaṃ citrabhānuṃ tryakṣaṃ mahidattaṃ viśvarūpaṃ cêty ekâdaśa rudrān iva somâmṛta-rasa-śīkara-cchurita-mukhān pavitrān putrān. alabhata ca citrabhānus teṣāṃ madhye rājadevy-abhidhānāyāṃ brāhmaṇyāṃ bāṇam ātmajam. sa bāla eva balavato vidher vaśād upasaṃpannayā vyayujyata jananyā. jāta-snehas tu nitarāṃ pitâivâsya mātṛtām akarot. avardhata ca tenâdhikataram ādhīyamāna-dhṛtir dhāmni nije. kṛtôpanayanâdi-kriyā-kalāpasya samāvṛttasya câsya catur-daśa-varṣa-deśīyasya pitâpi śruti-smṛti-vihitaṃ kṛtvā dvi-ja-janôcitaṃ nikhilaṃ puṇya-jātaṃ kālenâ-daśamīstha evâstam-agamat. saṃsthite ca pitari mahatā śokenâbhīlam anuprāpto divā-niśaṃ dahnamāna-hṛdayaḥ kathaṅ-katham api katipayān divasān ātma-gṛha evânaiṣīt. gate ca viralatāṃ śoke śanaiḥ śanair a-vinaya-nidānatayā svātantrayasya, kutūhala-bahulatayā ca bāla-bhāvasya, dhairya-pratipakṣatayā ca yauvanârambhasya, śaiśavôcitāny an-ekāni cāpalāny ācarann itvaro babhūva. abhavaṃś câsya sa-vayasaḥ samānāḥ suhṛdaḥ sahāyāś ca. tathā ca. bhrātarau pāraśavau candrasena-mātṛṣeṇau, bhāṣākavir īśānaḥ paraṃ mittram, praṇayinau rudra-nārāyaṇau, vidvāṃsau vārabāṇa-vāsabāṇau, varṇakavir veṇībhārataḥ prākṛta-kṛt-kula-putro vāyuvikāraḥ, bandināv anaṅgabāṇa-sūcībāṇau, katyāyanikā [42] cakravākikā, jāṅguliko mayūrakaḥ, tāmbūla-dāyakaś caṇḍakaḥ, bhiṣak-putro mandārakaḥ,pustaka-vācakaḥ sudṛṣṭiḥ, kalādaś cāmīkaraḥ, hairikaḥ sindhuṣeṇaḥ, lekhako govindakaḥ, citra-kṛd vīravarmā, pusta-kṛt kumāradattaḥ, mārdaṅgiko jīmūtaḥ, gāyanau somila-grahādityau, sairandhrī kuraṅgikā, vāṃśikau madhukara-pārāvatau, gāndharvôpādhyāyo dardurakaḥ, saṃvāhikā keralikā lāsaka-yuvā tāṇḍavikaḥ, ākṣika ākhaṇjalaḥ, kitavo bhīmakaḥ, śailāli-yuvā śikhaṇḍakaḥ, nartakī hariṇikā, pārāśarī sumatiḥ, kṣapaṇako vīradevaḥ, kathako jayasenaḥ, śaivo vakraghoṇaḥ, mantra-sādhakaḥ karālaḥ, a-sura-vivara-vyasanī lohitākṣaḥ, dhātu-vāda-vid vihaṅgamaḥ, dārduriko dāmodaraḥ, aindrajālikaś cakīrākṣaḥ, maskarī tāmracūḍakaḥ. sa ebhir anyaiś cânugamyamāno bālatayā nighnatām upagato deśântarâvalokana-kautukâkṣipta-hṛdayaḥ satsv api pitṛ-pitāmahôpātteṣu brāhmaṇa-janôciteṣu vibhaveṣu sati câ-vicchinne vidyā-prasaṅge gṛhān niragāt. agāc ca nir-avagraho grahavān iva nava-yauvanena svairiṇā manasā mahatām upahāsyatām. atha śanaiḥ śanair aty-udāra-vyavahṛti-mano-hṛnti bṛhanti rāja-kulāni vīkṣamāṇaḥ, nir-avadya-vidyā-vidyotitāni guru-kulāni ca sevamānaḥ, mahârhâlāpa-gambhīra-guṇavad-goṣṭhīś côpatiṣṭhamānaḥ, sva-bhāva-gambhīra-dhī- [43] -r dhanāni vidagdha-maṇḍalāni ca gāhamānaḥ, punar api tam eva vaipaścitīm ātma-vaṃśôcitāṃ prakṛtim abhajat. mahataś ca kālāt tam eva bhūyo vātsyāyana-vaṃśâśramam ātmano janma-bhuvaṃ brāhmaṇâdhivāsam agamat. tatra ca cira-darśanād abhinavī-bhūta-sneha-sad-bhāvaiḥ sa-saṃstava-prakaṭita-jñāteyair āptair utsava-divasa ivânanditâgamano bāla-mitra-maṇḍala-madhya-gato mokṣa-sukham ivânvabhavat. iti śrī-mahā-kavi-bāṇa-bhaṭṭa-kṛtau harṣacarite vātsyāyana-vaṃśa-varṇanaṃ nāma prathama ucchvāsaḥ [44] dvitīya ucchvāsaḥ ati-gambhīre bhūpe kūpa iva janasya nir-avatārasya / dadhati samīhita-siddhiṃ guṇavantaḥ pārthivā ghaṭakāḥ // 2.1 // rāgiṇi naline lakṣmīṃ divaso nidadhāti dina-kara-prabhavām / an-apekṣita-guṇa-doṣaḥ parôpakāraḥ satāṃ vyasanam // 2.2 // atha tatrân-avaratâdhyayana-dhvani-mukharāṇi, bhasma-puṇḍraka-pāṇḍura-lalāṭaiḥ kapila-śikhā-jāla-jaṭilaiḥ kṛśānubhir iva kratu-lobhâgatair baṭubhir adhyāsyamānāni, seka-su-kumāra-soma-kedārikā-haritāyamāna-praghanāni, kṛṣṇâjina-vikīrṇa-śuṣyat-puroḍāśīya-śyāmāka-taṇḍulāni, bālikā-vikīryamāṇa-nīvāra-balīni, śuci-śiṣya-śatânīyamāna-harita-kuśa-pūlī-palāśa-samindhi, indhana-gomaya-piṇḍa-kūṭa-saṃkaṭāni, āmikṣīya-kṣīra-kṣāriṇīnām agnihotra-dhenūnāṃ khura-valayair vilikhitâjira-vitardikāni, kamaṇḍalavya-mṛt-piṇḍa-mardana-vyagra-yati-janāni, vaitāna-vedī-śaṅkavyānām audumbarīṇāṃ śākhānāṃ rāśibhiḥ pavitrita-paryantāni vaiśvadeva- [45] -piṇḍa-pāṇḍurita-pradeśāni, havir-dhūma-dhūsaritâṅgaṇa-viṭapi-kisalayāni, vatsīya-bālaka-lālita-lalat-tarala-tarṇakāni, krīḍat-kṛṣṇa-sāra-cchāga-śāvaka-prakaṭita-paśu-bandha-prabandhāni, śuka-sārikârabdhâdhyayana-dīyamānôpādhyāya-viśrānti-sukhāni, sākṣāt-trayī-tapo-vanānîva cira-dṛṣṭānāṃ bāndhavānāṃ prīyamāṇo bhraman bhavanāni, bāṇaḥ sukham atiṣṭhat. tatra-sthasya câsya kadā-cit kusuma-samaya-yugam upasaṃharann ajṛmbhata grīṣmâbhidhānaḥ saṃphulla-mallikā-dhavalâṭṭa-hāso mahā-kālaḥ. pratyagra-nirjitasyâstam-upagatavato vasanta-sāmantasya bālāpatyeṣv iva payaḥ-pāyiṣu navôdyāneṣu darśita-sneho mṛdur abhūt. abhinavôditaś ca sarvasyāṃ pṛthivyāṃ sakala-kusuma-bandhana-mokṣam akarot pratapann uṣṇa-samayaḥ. svayam ṛtu-rājasyâbhiṣekârdrāś cāmara-kalāpā ivâgṛhyanta kāminī-cikura- [46] -cayāḥ kusumâyudhena, hima-dagdha-sakala-kamalinī-kopenêva himâlayâbhimukhīṃ yātrām adād aṃśu-mālī. atha lalāṭan-tape tapati tapane candana-likhita-lalāṭikā-puṇḍrakair alaka-cīra-cīvara-saṃvītaiḥ svedôda-bindu-muktâkṣa-valaya-vāhibhir dina-karârādhana-niyamā ivâgṛhyanta lalanā-lalāṭêndu-dyutibhiḥ. candana-dhūsarābhir a-sūryam-paśyābhiḥ kumudinībhir iva divasam asupyata sundarībhiḥ. nidrā-lasā ratnâlokam api nâsahanta dṛśaḥ, kim uta jaraṭham ātapam. a-śiśira-samayena cakravāka-mithunâbhinanditāḥ sarita iva tanimānam ānīyanta sôḍupāḥ śarvaryaḥ. abhinava-paṭu-pāṭalâmoda-surabhi-parimalaṃ na kevalaṃ jalam, janasya pavanam api pātum abhūd abhilāṣo divasa-kara-saṃtāpāt. krameṇa ca khara-khaga-mayūkhe khaṇḍita-śaiśave, śuṣyat-sarasi, sīdat-srotasi, manda-nirjhare jhillikā-jhāṅkāriṇi, kātara-kapotakūji- [47] -tânubandha-badhirita-viśve10, śvasat-patattriṇi, karīrṣaṃ-kaṣa-maruti, virala-vīrudhi, rudhira-kutūhali-kesari-kiśoraka-lihyamāna-kaṭhora-dhātakī-stabake, tāmyat-stamberama-yūtha-vamathu-timyan-mahā-mahī-dhara-nitambe, dina-kara-dūyamāna-dvirada-dīna-dānâśyāna-dāna-śyāmikā-līna-mūka-madhulihi, lohitāyamāna-mandāra-sindūrita-sīmni, salila-syanda-saṃdoha-saṃdeha-muhyan-mahā-mahiṣa-viṣāṇa-koṭi-vilikhyamāna-sphuṭat-sphāṭika-dṛṣadi, gharma-marmarita-garmuti, tapta-pāṃśu-kukūla-kātara-vikire, vivara-śaraṇa-śvāvidhe, taṭārjuna-kurara-kūjā-jvara-vivartamānôttāna-śaphara-śāra-paṅka-śeṣa-palpalâmbhasi, dāva-janita-jagan-nīrājane, rajanī-rājaya-kṣmaṇi, kaṭhorī-bhavati nidāgha-kāle pratidiśam āṭīkamānā ivôṣareṣu prapā-vāṭa-kuṭī-paṭala-prakaṭa-luṇṭhakāḥ, [48] prapakva-kapikacchū-guccha-cchaṭā-cchoṭana-cāpalair a-kāṇḍa-kaṇḍūlā iva karṣantaḥ śarkarilāḥ karkara-sthalīḥ, sthūla-dṛṣac-cūrṇa-mucaḥ, mucukunda-kandala-dalana-danturāḥ, saṃtata-tapana-tāpa-mukhara-cīrī-gaṇa-mukha-śīkara-śīkyamāna-tanavaḥ, taruṇa-tara-taraṇi-tāpa-tarale taranta iva taraṅgiṇi mṛga-tṛṣṇikā-taraṅgiṇīnām alīka-vāriṇi, śuṣyac-chamī-marmara-mārava-mārga-laṅghana-lāghava-java-jaṅghālāḥ, raiṇavāvarta-maṇḍalī-recaka-rāsa-rasa-rabhasârabdha-nartanârambhârabhaṭī-naṭāḥ, dāva-dagdha-sthalī-maṣī-milana-malināḥ śikṣita-kṣapaṇaka-vṛttaya iva vana-mayūra-piccha-cayān uccinvantaḥ, sa-prayāṇa-guñjā iva [49] śiñjāna-jarat-karañja-mañjarī-bīja-jālakaiḥ, sa-prarohā ivâtapâtura-vana-mahiṣa-nāsā-nikuñja-sthūla-niḥśvāsaiḥ, sâpatyā ivôḍḍīyamāna-javana-vāta-hariṇa-paripāṭī-peṭakaiḥ, sa-bhrukuṭaya iva dahyamāna-khala-dhāna-busa-kūṭa-kuṭila-dhūma-koṭibhiḥ, sâvīci-vīcaya iva mahôṣma-muktibhiḥ, lomaśā iva śīryamāṇa-śālmali-phala-tūla-tantubhiḥ, dadruṇā iva śuṣka-patra-prakarâkṛṣṭibhiḥ, śirālā iva tṛṇa-veṇī-vikaraṇaiḥ uc-chmaśrava iva dhūyamāna-nava-yavaśūka-śakala-śaṅkubhiḥ, daṃṣṭrālā iva calita-śalala-sūcī-śataiḥ, jihvālā iva vaiśvānara-śikhābhiḥ, utsarpat-sarpa-kañcukaiś cūḍālā iva brahma-stambha-rasâbhyavaharaṇāya kavala-graham ivôṣṇaiḥ kamala-vana-madhubhir abhyasyantaḥ sakala-salilôcchoṣaṇa-gharma-ghoṣaṇā-ghora-paṭahair iva śuṣka-veṇu-vanâsphoṭana-paṭu-ravais tri-bhuvana-bibhīṣikām udbhāvayantaḥ, cyuta-capala-cāṣa-pakṣa-śreṇī-śārita-sṛtayaḥ, tviṣiman-mayūkha-latâlāta-ploṣa-kalmāṣa-vapuṣa iva [50] sphuṭita-guñjā-phala-sphuliṅgâṅgārâṅkitâṅgāḥ, giri-guhā-gambhīra-bhāṅkāra-bhīṣaṇa-bhrāntayaḥ, bhuvana-bhasmī-karaṇâbhicāra-caru-pacana-caturāḥ, rudhirâhutibhir iva pāribhadra-druma-stabaka-vṛṣṭibhis tarpayantas tāravān vana-vibhāvasūn, a-śiśira-sikatā-tārakita-raṃhasaḥ, tapta-śaila-vilīyamāna-śilā-jatu-rasa-lava-lipta-diśaḥ, dāva-dahana-pacyamāna-caṭakâṇḍa-khaṇḍa-khacita-taru-koṭara-kīṭa-paṭala-puṭapāka-gandha-kaṭavaḥ, prāvartantônmattā mātariśvānaḥ. sarvataś ca bhūri-bhastrā-sahasra-saṃdhukṣaṇa-kṣubhitā iva jaraṭhâjagara-gambhīra-gala-guhā-vāhi-vāyavaḥ, kva-cit svacchanda-tṛṇa-cāriṇo hariṇāḥ, kva-cit taru-tala-vivara-vivartino babhravaḥ, kva-cij jaṭâvalambinaḥ kapilāḥ kva-cic chakuni-kula-kulāya-pātinaḥ śyenāḥ, kva-cid vilīna-lākṣā-rasa- [51] -lohita-cchavayo 'dharāḥ, kva-cid āsādita-śakuni-pakṣa-kṛta-paṭu-gatayo vi-śikhāḥ, kva-cid dagdha-niḥśeṣa-janma-hetavo nirvāṇāḥ, kva-cit kusuma-vāsitâmbara-surabhayo rāgiṇaḥ, kva-cit sa-dhūmôdgārā manda-rucayaḥ, kva-cit sakala-jagad-grāsa-ghasmarāḥ sa-bhasmakāḥ, kva-cid veṇu-śikhara-lagna-mūrtayo 'tyanta-vṛddhāḥ, kva-cid a-calôpayukta-śilā-jatavaḥ kṣayiṇaḥ kva-cit sarva-rasa-bhujaḥ pīvānaḥ, kva-cid dagdha-guggulavo raudrāḥ, kva-cij jvalita-netra-dahana-dagdha-sa-kusuma-śara-madanāḥ kṛta-sthāṇu-sthitayaḥ, caṭula-śikhā-nartanârambhârabhaṭīnaṭāḥ kva-cic chuṣka-kāsāra-sṛtibhiḥ sphuṭan-nīrasa-nīvāra-bīja-lāja-varṣibhir jvālâñjalibhir arcayanta iva gharma-ghṛṇim, a-ghṛṇā iva haṭha-hūyamāna-kaṭhora-sthala-kamaṭha-vasā-visra-gandha-gṛdhnavaḥ, svam api dhūmam ambhoda-samudbhūti-bhiyêva bhakṣayantaḥ, sa-tilâhutaya iva sphuṭad-bahala-bāla-kīṭa-paṭalāḥ kakṣeṣu, śvitriṇa iva ploṣa-vicaṭad-valkala-dhavala-śambūka- [52] -śuktayaḥ, śuṣkeṣu saraḥsu, svedina iva vilīyamāna-madhu-paṭala-gola-galita-madhûcchiṣṭa-vṛṣṭayaḥ kānaneṣu, khalataya iva pariśīryamāṇa-śikhā-saṃhatayo mahôṣareṣu, gṛhīta-śilā-kavalā iva jvalita-sūrya-maṇi-śakaleṣu śilôccayeṣu, pratyadṛśyanta dāruṇā dāvâgnayaḥ. tathā-bhūte ca tasminn aty-ugre grīṣma-samaye kadā-cid asya sva-gṛhâvasthitasya bhuktavato 'parâhṇa-samaye bhrātā pāraśavaś candrasena-nāmā praviśyâkathayat: "eṣa khalu devasya catuḥ-samudrâdhipateḥ sakala-rāja-cakra-cūḍā-maṇi-śreṇī-śāṇa-koṇa-kaṣaṇa-nirmalī-kṛta-caraṇa-nakha-maṇeḥ sarva-cakra-vartināṃ dhaureyasya mahā-rājâdhirāja-paramêśvara-śrī-harṣa-devasya bhrātrā kṛṣṇa-nāmnā bhavatām antikaṃ prajñātatamo dīrghâdhva-gaḥ prahito dvāram adhyāste" iti. so 'bravīt: "āyuṣman, a-vilambitaṃ praveśayâinam" iti. atha tenânīyamānam, ati-dūra-gamana-guru-jaḍa-jaṅghā-kāṇḍam, kārdamika-cela-cīrikā-niyamitôccaṇḍa-caṇḍātakam, pṛṣṭha-preṅkhat-paṭaccara-karpaṭa-ghaṭita-gala-granthim, ati-nibiḍa-sūtra-bandha-nimnitântarāla-kṛta-lekha-vyavacchedayā lekha-mālikayā parikalita-mūrdhānam, praviśantaṃ lekha-hārakam adrākṣīt. aprākṣīc ca dūrād eva: "bhadra, bhadram a-śeṣa-bhuvana-niṣkāraṇa-bandhos tatra-bhavataḥ kṛṣṇasya?" iti. sa "bhadram" ity uktvā praṇamya nâti-dūre samupāviśat. viśrāntaś câbravīt: "eṣa khalu svāminā mānanīyasya lekhaḥ prahitaḥ" iti vimucyâ- [53] -rpayat. bāṇas tu sâdaraṃ gṛhītvā svayam evâvācayat: "mekhalakāt saṃdiṣṭam avadhārya phala-pratibandhī dhīmatā pariharaṇīyaḥ kālâtipāta ity etāvad atrârtha-jātam. itarad-vārtā-saṃvādana-mātrakam". avadhṛta-lekhârthaś ca samutsārita-parijanaḥ saṃdeśaṃ pṛṣṭavān. mekhalakas tv avādīt: "evam āha medhāvinaṃ svāmī: jānāty eva mānyo yathâikagotratā vā, samāna-jñānatā vā, samāna-jātitā vā, saha-saṃvardhanaṃ vā, eka-deśa-nivāso vā, darśanâbhyāso vā, parasparânurāga, śravaṇaṃ vā, parokṣôpakāra-karaṇaṃ vā, samāna-śīlatā vā, snehasya hetavaḥ. tvayi tu vinā kāraṇenâdṛṣṭe 'pi pratyāsanne bandhāv iva baddha-pakṣa-pātaṃ kim api snihyati me hṛdayaṃ dūra-sthe 'pîndor iva kumudâkare. yato bhavantam antareṇânyathā cânyathā câyaṃ cakravartī dur-janair grāhita āsīt. na ca tat tathā. na santy eva te yeṣāṃ satām api satāṃ na vidyante mitrôdāsīna-śatravaḥ. śiśu-cāpalâparācīna-ceto-vṛttitayā ca bhavataḥ kena-cid a-sahiṣṇunā yat-kiñ-cid a-sadṛśam udīritam. itaro lokas tathâiva tad gṛhṇāti vakti ca. salilānîva gatânugatikāni lolāni khalu bhavanty a-vivekināṃ manāṃsi. bahu-mukha-śravaṇa-niścalī-kṛta-niścayaś ca kiṃ karotu pṛthivī-patiḥ. tattvânveṣibhiś câsmābhir dūra-sthito 'pi pratyakṣī-kṛto 'si. vijñaptaś cakravartī tvad-artham: yathā prāyeṇa prathame vayasi sarvasyâiva cāpalaiḥ śaiśavam aparādhîti. tathêti ca svāminā pratipannam. ato bhavatā rāja-kulam a-kṛta-kāla-kṣepam āgantavyam. avakeśîvâdṛṣṭa-paramêśvaro bandhu-madhyam adhivasann api na me bahu-mataḥ. na ca sevā-vaiṣamya-viṣādinā paramêśvarôpasarpaṇa-bhīruṇā vā bhavatā bhavitavyam. yato yady api: [54] svêcchôpajāta-viṣayo 'pi na yāti vaktuṃ dehîti mārgaṇa-śataiś ca dadāti duḥkham / mohāt samākṣipati jīvanam apy a-kāṇḍe kaṣṭaṃ mano-bhava ivêśvara-dur-vidagdhaḥ //2.3// tathâpy anye te bhū-patayaḥ, anya evâyam. nyakkṛta-nṛga-nala-niṣadha-nahuṣâmbarīṣa-daśaratha-dilīpa-nābhāga-bharata-bhagīratha-yayātir a-mṛtamayaḥ svāmī. nâsyâhaṅkāra-kālakūṭa-viṣa-digdha-duṣṭā dṛṣṭayaḥ, na garva-gara-guru-gala-graha-gada-gadgadā giraḥ, nâti-smayôṣmâpasmāra-vismṛta-sthairyāṇi sthānakāni, nôddāma-darpa-dāha-jvara-vega-viklavā vikārāḥ, nâbhimāna-mahā-saṃnipāta-nirmitâṅga-bhaṅgāni gatāni, na madârdita-vakrī-kṛtâuṣṭha-niṣṭhyūta-niṣṭhurâkṣarāṇi jalpitāni. tathā ca: asya vimaleṣu sādhuṣu ratna-buddhiḥ, na śilā-śakaleṣu. muktā-dhavaleṣu guṇeṣu prasādhana-dhīḥ, nâbharaṇa-bhāreṣu. dānavatsu karmasu sādhana-śraddhā, na kari-kīṭeṣu. sarvâgre-sare yaśasi mahā-prītiḥ, na jīvita-jarat-tṛṇe. gṛhīta-karāsv āśāsu [55] prasādhnâbhiyogaḥ, na nija-kalatra-dharma-putrikāsu. guṇavati dhanuṣi sahāya-buddhiḥ, na piṇḍôpajīvini sevaka-jane. api ca,: asya mitrôpakaraṇam ātmā, bhṛtyôpakaraṇaṃ prabhutvam, paṇḍitôpakaraṇaṃ vaidagdhyam, bāndhavôpakaraṇaṃ lakṣmīḥ, kṛpaṇôpakaraṇam aiśvaryam, dvi-jôpakaraṇaṃ sarvasvam, su-kṛta-saṃsmaraṇôpakaraṇaṃ hṛdayam, dharmôpakaraṇam āyuḥ, sāhasôpakaraṇaṃ śarīram asilatôpakaraṇaṃ pṛthivī, vinodôpakaraṇaṃ rājakam, pratāpôpakaraṇaṃ pratipakṣaḥ. nâsyâlpa-puṇyair avāpyate sarvâtiśāyi-sukha-rasa-prasūtiḥ pāda-pallava-cchāyā" iti. śrutvā ca tam eva candrasenaṃ samādiśat: "kṛta-kaśipuṃ viśrānta-sukhinam enaṃ kāraya" iti. atha gate tasmin, paryaste ca vāsare, saṃghaṭṭamāna-rakta-paṅkaja-saṃpuṭa-pīyamāna eva kṣayiṇi kṣāmatāṃ vrajati bāla-vāyasâsyâruṇe 'parâhṇâtape, śithilita-nija-vāji-jave japâpīḍa-pāṭalimny astācala-śikhara-skhalite khañjatîva kamalinī-kaṇṭaka-kṣata-pāda-pallave pataṅge, puraḥ [56] parāpatati preṅkhad-andhakāra-leśa-lambālake śaśi-viraha-śoka-śyāma iva śyāmā-mukhe, kṛta-saṃdhyôpāsanaḥ śayanīyam agāt. acintayac câikākī: kiṃ karomi. anyathā sambhāvito 'smi rājñā. nirnimitta-bandhunā ca saṃdiṣṭam evaṃ kṛṣṇena. kaṣṭā ca sevā. viṣamaṃ bhṛtyatvam. ati-gambhīraṃ mahad-rāja-kulam. na ca me tatra pūrva-ja-puruṣa-pravartitā prītiḥ, na kula-kramâgatā gatiḥ, nôpakāra-smaraṇânurodhaḥ, na bāla-sevā-snehaḥ, na gotra-gauravam, na pūrva-darśana-dākṣiṇyam, na prajñā-saṃvibhāgôpapralobhanam, na vidyâtiśaya-kutūhalam, nâkāra-saundaryâdaraḥ, na sevākāku-kauśalam, na vidvad-goṣṭhī-bandha-vaidagdhyam, na vitta-vyaya-vaśī-karaṇam, na raja-vallabha-paricayaḥ. avaśyaṃ gantavyañ ca. sarvathā bhagavān bhavānī-patir bhuvana-patir gatasya me śaraṇam, sarvaṃ sāṃprata-cariṣyati, ity avadhāryaṃ gamanāya matim akarot. athânyasminn ahany utthāya, prātar eva snātvā, dhṛta-dhavala-dukūla-vāsāḥ, gṛhītâkṣa-mālaḥ, prāsthānikāni sūktāni mantra-padāni ca bahuśaḥ samāvartya deva-devasya virūpâkṣasya kṣīra-snapana-puraḥ-sarāṃ surabhi-kusuma-dhūpa-gandha-dhvaja-bali-vilepana-pradīpaka-bahulāṃ vidhāya paramayā bhaktyā pūjām, prathama-huta-tarala-tila-tvag-vighaṭana-caṭula-mukhara-śikhā-śekharaṃ prājyâjyâhuti-pravardhita-dakṣiṇârciṣaṃ bhagavantam āśuśukṣaṇiṃ hutvā, dattvā dyumnaṃ yathâvidyamānaṃ dvi-jebhyaḥ, pradakṣiṇī-kṛtya prāṅ-mukhīṃ naicikīm, śuklâṅga-rāgaḥ, śukla-mālyaḥ, śukla-vāsāḥ, rocanā-citra-dūrvâgra-pallava-grathita-giri-karṇikā-kusuma-kṛta-karṇa-pūraḥ, śikhâsakta-siddhârthakaḥ, pituḥ kanīyasyā svasrā mātrêva snehârdra-hṛdayayā śveta-vāsasā sākṣād iva [57] bhagavatyā mahā-śvetayā mālaty-ākhyayā kṛta-sakala-gamana-maṅgalaḥ, dattâśīr-vādo bāndhava-vṛddhābhiḥ, abhinanditaḥ parijana-jaratībhiḥ vandita-caraṇair abhyanujñāto gurubhiḥ, abhivāditair āghrātaḥ śirasi kula-vṛddhaiḥ, vardhita-gamanôtsāhaḥ śakunaiḥ, mauhūrtika-matena kṛta-nakṣatra-dohadaḥ, śobhane muhūrte harita-gomayôpaliptâjira-sthaṇḍila-sthāpitam asitêtara-kusuma-mālā-parikṣipta-kaṇṭhaṃ datta-piṣṭa-pañcâṅgula-pāṇḍuraṃ mukha-nihita-nava-cūta-pallavaṃ pūrṇa-kalaśam īkṣamāṇaḥ, praṇamya kula-devatābhyaḥ kusuma-phala-pāṇibhir a-pratirathaṃ japadbhir nija-dvijair anugamyamānaḥ, prathama-calita-dakṣiṇa-caraṇaḥ, prīti-kūṭān niragāt. prathame 'hani tu gharma-kāla-kaṣṭaṃ nir-udakaṃ niṣ-patra-pādapa-viṣamaṃ pathika-jana-namas-kriyamāṇa-praveśa-pādapôtkīrṇa-kātyāyanī-pratiyātanaṃ śuṣkam api pallavitam iva tṛṣita-śvāpada-kula-lambita-lola-jihvā-latā-sahasraiḥ pulakitam ivâcchabhalla-golāṅgūla-lihyamāna-madhu-gola-calita-saraghā-saṃghātai româñcitam iva dagdha-sthalī-rūḍha-sthūlâbhīru-kandala-śataiḥ śanaiś caṇḍikâyatana-kānanam atikramya mallakūṭa-nāmānaṃ grāmam agāt. tatra ca hṛdaya-nir-viśeṣeṇa bhrātrā suhṛdā ca jagatpati-nāmnā saṃpādita-saparyaḥ sukham avasat. athâparedyur uttīrya bhagavatīṃ bhāgīrathīṃ yaṣṭigṛhaka-nāmni vana-grāmake niśām anayat. anyasmin divase skandhāvāram upa-maṇipuram anv-ajiravati kṛta-sanniveśaṃ samāsasāda. atiṣṭhac ca nâtidūre raja-bhavanasya. [58] nivartita-snānâśana-vyatikaro viśrāntaś ca mekhalakena saha yāma-mātrâvaśeṣe divase bhuktavati bhū-bhuji prakhyātānāṃ kṣiti-bhujāṃ bahūñ śibira-saṃniveśânvīkṣamāṇaḥ śanaiḥ śanaiḥ paṭṭa-bandhârtham upasthāpitaiś ca ḍiṇḍimâdhirohaṇāyâhṛtaiś câbhinava-baddhaiś ca vikṣepâpārjitaiś ca kauśalikâgataiś ca prathama-darśana-kutūhalôpanītaiś ca nāga-vīthī-pāla-preṣitaiś ca pallī- parivṛḍha-ḍhaukitaiś ca svêcchā-yuddha-krīḍā-kautukâkāritaiś ca dūta-saṃpreṣaṇa-preṣitaiś ca dīyamānaiś câcchidyamānaiś ca mucyamānaiś ca yāmâvasthāpitaiś ca sarva-dvīpa-vijigīṣayā giribhir iva sāgara-setu-bandhanârtham ekī-kṛtair dhvaja-paṭa-paṭu-paṭaha-śaṅkha-cāmarâṅga-rāga-ramaṇīyaiḥ puṣyâbhiṣeka-divasair iva kalpitair vāraṇêndraiḥ śyāmāyamānam, an-avarata-calita-khura-puṭa-prahata-mṛdaṅgaiś ca nartayadbhir iva rāja-lakṣmīm upahasadbhir iva sṛkvi-puṭa-prasṛta-phenâṭṭa-hāsena java-jaḍa-jaṅghāṃ hariṇa-jātim ākārayadbhir iva saṃghaṭṭa-hetor harṣa-heṣitenôccair uccaiḥśravasam utpatadbhir iva divasa-kara-ratha-turaga-ruṣā yakṣāyamāṇa-maṇḍana-cāmara-mālair gagana-talaṃ turaṅgais taraṅgāyamāṇam, anyatra preṣitaiś ca preṣyamāṇaiś ca preṣita-pratinivṛttaiś ca bahu-yojana-gamana-gaṇana-saṃkhyâkṣarâvalībhir iva varāṭikâvalībhir ghaṭita-mukha-maṇḍanakais tārakitair iva saṃdhyâtapa-cchedair aruṇa-cāmarikā-racita-karṇa-pūraiḥ sa-raktôtpalair iva rakta-śāli-śāleyair an-avarata-jhaṇajhaṇāyamāna-cāru-cāmīkara-ghurughuruka-mālikair jarat-karañja-vanair iva raṇita-śuṣka-bīja-kośī-śataiḥ śravaṇôpānta-preṅkhat-pañca-rāga-varṇôrṇā-citra-sūtra-jūṭa-jaṭā-jālaiḥ kapi-kapola-kapilaiḥ kramelaka-kulaiḥ kapilāyamānam, [59] anayatra śaraj-jala-dharair iva sadyaḥ-sruta-payaḥ-paṭala-dhavala-tanubhiḥ kalpa-pādapair iva muktā-phala-jālaka-jāyamānâloka-lupta-cchāyā-maṇḍalair nārāyaṇa-nābhi-puṇḍarīkair ivâśliṣṭa-garuḍa-pakṣaiḥ kṣīrôdôddeśair iva dyotamāna-vikaṭa-vidruma-daṇḍaiḥ śeṣa-phaṇā-phalakair ivôpari-sphurat-sphīta-māṇikya-khaṇḍaiḥ śveta-gaṅgā-pulinair iva rāja-haṃsôpasevitair abhibhavadbhir iva nidāgha-samayam upahasadbhir iva vivasvataḥ pratāpam āpibadbhir ivâtapaṃ candra-lokamayam iva jīva-lokaṃ janayadbhiḥ kumudamayam iva kālaṃ kurvadbhir jyotsnāmayam iva vāsaraṃ viracayadbhiḥ phenamayīm iva divaṃ darśayadbhir a-kāla-kaumudī-sahasrāṇîva sṛjadbhir upahasadbhir iva śātakratavīṃ śriyaṃ śvetāyamānair ātapatra-khaṇḍaiḥ śveta-dvīpāyamānam, kṣaṇa-dṛṣṭa-naṣṭâṣṭa-diṅ-mukhaṃ ca muṣṇadbhir iva bhuvanam ākṣepôtkṣepa-dolāyitaṃ dinaṃ gatâgatānîva kārayadbhir utsārayadbhir iva ku-nṛ-pati-samparka-kalaṅka-kālīṃ kāleyīṃ sthitiṃ vikaca-viśada-kāśa-vana-pāṇḍura-daśa-diśaṃ śarat-samayam ivôpapādayadbhir bisa-tantumayam ivântarikṣam āvir-bhāvayadbhiḥ śaśi-kara-rucīnāṃ calatāṃ cāmarāṇāṃ sahasrair delāyamānam, api ca haṃsa-yūthāyamānaṃ kari-karṇa-śaṅkhaiḥ, kalpa-latā-vanāya- [60] -mānaṃ kadalikābhiḥ, māṇikya-vṛkṣaka-vanāyamānaṃ māyūrâtapatraiḥ, mandākinī-pravāhāyamāṇam aṃśukaiḥ, kṣīrôdāyamānaṃ kṣaumaiḥ, kadalī-vanāyamānaṃ marakata-mayūkhaiḥ, janyamānânya-divasam iva padma-rāga-bālâtapaiḥ, utpadyamānâparâmbaram ivêndranīla-prabhā-paṭalaiḥ, ārabhyamāṇâpūrva-niśam iva mahā-nīla-mayūkhândhakāraiḥ syandamānân-eka-kālindī-sahasram iva gāruḍa-maṇi-prabhā-pratānaiḥ aṅgārakitam iva puṣpa-rāga-raśmibhiḥ, kaiś-cit praveśam a-labhamānair adho-mukhaiś caraṇa-nakha-patita-vadana-pratibimba-nibhena lajjayā svâṅgānâva viśadbhiḥ kaiś-cid aṅgulī-likhitāyāḥ kṣiter vikīryamāṇa-kara-nakha-kiraṇa-kadamba-vyājena sevā-cāmarāṇîvârpayadbhiḥ kaiś-cid uraḥ-sthala-dolāyamānêndranīla-tarala-prabhā-paṭṭaiḥ svāmi-kopa-praśamanāya kaṇṭha-baddha-kṛpāṇa-paṭṭair iva kaiś-cid ucchvāsa-saurabha-bhrāmyad-bhramara-paṭalândhakārita-mukhair apahṛta-lakṣmī-śoka-dhṛta-lamba-śmaśrubhir ivânyaiḥ śekharôḍḍīyamāna-madhupa-maṇḍalaiḥ praṇāma-viḍambanâbhaya-palāyamāna-maulibhir iva nirjitair api su-saṃmānitair ivân-anya-śaraṇair antarântarā niṣpatatāṃ praviśatāṃ cântara-pratīhārāṇām anu-mārga-pradhānitân-ekârthi-jana-sahasrāṇām anuyāyinaḥ puruṣān a-śrāntaiḥ punaḥ punaḥ pṛcchadbhiḥ "bhadra! adya bhaviṣyati bhuktvā sthāne dāsyati darśanaṃ paramêśvaraḥ, niṣpatiṣyati vā bāhyāṃ kakṣām" iti darśanâśayā divasaṃ nayadbhir bhuja-nirjitaiḥ śatru-mahā-sāmantaiḥ samantād āsevyamānam, anyaiś ca pratāpânurāgâgatair nānā-deśa-jair mahā-mahī-pālaiḥ pratipālayadbhir nara-pati-darśana-kālam adhyāsyamānam, ekântôpaviṣṭaiś ca jainair ārhataiḥ pāśupataiḥ pārāśaribhir varṇibhiḥ sarva-deśa-janmabhiś ca jana-padaiḥ sarvâmbhodhi-velā-vana-valaya-vāsibhiś ca mleccha-jātibhiḥ sarva-deśântarâgataiś ca dūta-maṇḍalair upāsyamānam sarva-prajā-nirmāṇa-bhūmim iva [61] prajā-patīnāṃ, loka-traya-sārôccaya-racitaṃ caturtham iva lokam, mahā-bhārata-śatair apy a-kathanīya-samṛddhi-saṃbhāram, kṛta-yuga-sahasrair iva kalpita-saṃniveśam, svargârbudair iva vihita-rāmaṇīyakam, rāja-lakṣmī-koṭibhir iva kṛta-parigrahaṃ rāja-dvāram agamat. abhavac câsya jāta-vismayasya manasi: "katham ivêdam iyat-pramāṇaṃ prāṇi-jātaṃ janayatāṃ prajā-sṛjāṃ nâsīt pariśramaḥ, mahā-bhūtānāṃ vā parikṣayaḥ, paramâṇūnāṃ vā vicchedaḥ, kālasya vântaḥ, āyuṣo vā vyuparamaḥ, ākṛtīnāṃ vā parisamāptiḥ" iti. mekhalakas tu dūrād eva dvāra-pāla-lokena pratyabhijñāyamānaḥ "tiṣṭhatu tāvat kṣaṇa-mātram atrâiva puṇya-bāgī" iti tam abhidhāyâpratihataḥ puraḥ prāviśat. atha sa muhūrtād iva prāṃśunā, karṇikāra-gaureṇa, vīdhra-kañcuka-cchanna-vapuṣā, samunmiṣan-māṇikya-padaka-bandha-bandhura-vasta-bandha-kṛśâvalagnena, hima-śaila-śilā-viśāla-vakṣasā, hara-vṛṣa-kakuda-kūṭa-vikaṭâṃsa-taṭena, urasā capala-hṛṣīka-hariṇa-kula-saṃyamana-pāśam iva hāraṃ bibhratā, "kathayataṃ yadi soma-vaṃśa-saṃbhavaḥ sūrya-vaṃśa-saṃbhavo vā bhū-patir abhūd evaṃ-vidhaḥ" iti praṣṭum ānītābhyāṃ soma-sūryābhyām iva śravaṇa-gatābhyāṃ maṇi-kuṇḍalābyāṃ samudbhāsamānena, vahad-vadana-lāvaṇya-visara-veṇikâkṣipyamāṇair adhikāra-gauravād dīyamāna-mārgeṇêva dina-kṛtaḥ kiraṇaiḥ prasāda-labdhayā vikaca-puṇḍarīka-muṇḍa-mālayêva dīrghayā dṛṣṭyā dūrād evânandayatā, naiṣṭhuryâdhiṣṭhāne 'pi pratiṣṭhitena pade pade praśrayam ivâvanamreṇa, [62] maulinā pāṇḍuram uṣṇīṣam udvahatā, vāmena sthūla-muktā-phala-cchuraṇa-dantura-tsaruṃ kara-kisalayena kalayatā kṛpāṇam, itareṇâpanīta-taralatāṃ tāḍanīm iva latāṃ śātakaumbhīṃ vetrayaṣṭim unmṛṣṭāṃ dhārayatā puruṣeṇânugamyamāno nirgatyâvocat: "eṣa khalu mahā-pratīhārāṇām an-antaraś cakṣuṣyo devasya pāriyātra-nāmā dauvārikaḥ. samanugṛhṇātv enam anurūpayā pratipattyā kalyāṇâbhiniveśī" iti. dauvārikas tu samupasṛtya kṛta-praṇāmo madhurayā girā sa-vinayam abhāṣata: "āgacchata. praviśata deva-darśanāya. kṛta-prasādo devaḥ" iti. bāṇas tu "dhanyo 'smi, yad evam anugrāhyaṃ māṃ devo manyate" ity uktvā tenôpadiśyamāna-mārgaḥ prāviśad abhyantaram. atha vanāyu-jaiḥ, āraṭṭa-jaiḥ, kāmbo-jaiḥ, bhāradvā-jaiḥ, sindhu-deśa-jaiḥ, pārasīkaiś ca, śoṇaiś ca, śyāmaiś ca, śvetaiś ca, piñjaraiś ca, haridbhiś ca, tittiri-kalmāṣaiś ca, pañca-bhadraiś ca, mallikâkṣaiś ca, kṛttikā-piñjaraiś ca, āyata-nirmāṃsa-mukhaiḥ, an-utkaṭa-karṇa-kośaiḥ, su-vṛtta-ślakṣṇa-su-ghaṭita-ghaṇṭikā-bandhaiḥ, yūpânupūrvī-vakrâyatôdagra-grīvaiḥ, upacaya-śvasat-skandha- [63] -saṃdhibhiḥ, nirbhugnôraḥ-sthalaiḥ a-sthūla-praguṇa-prasṛtair loha-pīṭha-kaṭhina-khura-maṇḍalaiḥ, ati-java-truṭana-bhayād a-nirmitântrāṇîvôdarāṇi vṛttāni dhārayadbhiḥ, udyad-droṇī-vibhajyamāna-pṛthu-jaghanaiḥ, jagatī-dolāyamāna-bāla-pallavaiḥ, katham apy ubhayato nikhāta-dṛḍha-bhūri-pāśa-saṃyamana-niyantritaiḥ, āyatair api paścāt pāśa-bandha-para-vaśa-prasāritâikâṅghribhir āyata-tarair ivôpalakṣyamāṇaiḥ, bahu-guṇa-sūtra-grathita-grīvā-gaṇḍakaiḥ, āmīlita-locanaiḥ, dūrvā-rasa-śyāmala-phena-lava-śabalān daśana-gṛhīta-muktān pharapharita-tvacaḥ kaṇḍūjuṣaḥ pradeśān pracālayadbhiḥ, sâlasa-valita-vāladhibhiḥ, eka-śapha-viśrānti-śrama-srasta-śithilita-jaghanârdhaiḥ, nidrayā pradhyāyadbhiś ca, skhalita-huṅkāra-manda-manda-śabdāyamānaiś ca, tāḍita-khura-dharaṇī-raṇita-mukhara-śikhara-khura-likhita-kṣmā-talair ghāsam abhilaṣadbhiś ca, tāḍitakhūradharaṇīraṇitamukharaśikharakhuralikhitakṣmātalairghāsamabhilaṣadbhiśca, prakīryamāṇa-yavasa-grāsa-rasa-matsara-samudbhūta-kṣobhaiś ca, prakupita-caṇḍa-caṇḍāla-huṅkāra-kātara-tara-tarala-tārakaiś ca, kuṅkuma-pramṛṣṭi-piñjarâṅgatayā satata-saṃnihita-nīrājanânala-rakṣyamāṇair ivô- [64] -pari-vitata-vitānaiḥ, puraḥ-pūjitâbhimata-daivataiḥ, bhū-pāla-vallabhais turaṅgair āracitāṃ mandurāṃ vilokayan, kutūhalâkṣipta-hṛdayaḥ kiñ-cid antaram atikrānto hasta-vāmenâty-uccatayā nir-avakāśam ivâkāśaṃ kurvāṇam, mahatā kadalī-vanena parivṛta-paryantaṃ sarvato madhu-karamayībhir mada-srutibhir nadībhir ivâpatantībhir āpūryamāṇam, āśā-mukha-visarpiṇā bakula-vanānām iva vikasatām āmodena limpantaṃ ghrāṇêndriyaṃ dūrād avyaktam ibha-dhiṣṇyâgāram apaśyat. apṛcchac ca: "atra devaḥ kiṃ karoti?" iti. asāv akathayat: "eṣa khalu devasyâupavāhyo vāhyaṃ hṛdayaṃ jāty-antarita ātmā bahiś-carāḥ prāṇā vikrama-krīḍā-suhṛd darpaśāta iti yathârtha-nāmā vāraṇa-patiḥ. tasyâvasthāna-maṇḍapo 'yaṃ mahān dṛśyate" iti. sa tam avādīt: "bhadra! śrūyate darpaśātaḥ. yady evam a-doṣo vā paśyāmi tāvad vāraṇêndram eva. ato 'rhasi mām atra prāpayitum. ati-paravān asmi kūtūhalena" iti. so 'bhāṣata: "bhavatv evam. āgacchatu bhavān. ko doṣaḥ. paśyatu tāvad vāraṇêndram" iti. gatvā ca taṃ pradeśaṃ dūrād eva gabhbhīra-gala-garjitair viyati cātaka-kadambakair bhuvi ca bhavana-nīla-kaṇṭha-kulaiḥ kala-kekā-kalakala-mukhara-mukhaiḥ kriyamāṇâkāla-kolāhalam, vikaca-kadamba-saṃvādi-mada-surā-saurabha-bharita-bhuvanam, kāyavantam ivâkāla-megha-kālam, a-virala-madhu-bindu- [65] -piṅgala-padma-jālakitāṃ sarasīm ivâty-avagāḍhāṃ daśāṃ caturthīm utsṛjantam, an-avaratam avataṃsa-śaṅkair āmandra-karṇa-tāla-dundubhi-dhvanibhiḥ pañcamī-praveśa-maṅgalârambham iva sūcayantam, a-virata-calana-citra-tri-padī-lalita-lāsya-layair dolāyamāna-dīrgha-dehâbhogavattayā medinī-vidalana-bhayena bhāram iva laghayantam, dig-bhitti-taṭeṣu kāyam iva kaṇḍūyamānam, āhavāyôdasta-hastatayā dig-vāraṇān ivâhvayamānam, brahma-stambham iva sthūla-niśita-dantena kara-patreṇa pāṭayantam, amāntaṃ bhuvanâbyantare bahir iva nirgantum īhamānam; sarvataḥ-sarasa-kisalaya-latā-lāsibhir leśikaiś cira-paricayôpacitair vanair iva vikṣiptaṃ, sa-śaivala-bisa-visara-śabala-salilaiḥ sarobhir iva câdhoraṇair ādhīyamāna-nidāgha-samaya-samucitôpacārânandam, api ca prati-gaja-dāna-pavanâdāna-dūrôtkṣiptenân-eka-samara-vijaya-gaṇanā-lekhābhir iva vali-valaya-rājibhis tanīyasībhis taraṅgitôdareṇâtisthavīyasā hastârgala-daṇḍenârgalayantam iva sakalaṃ sa-kula-śaila-samudra-dvīpa-kānanaṃ kakubhāṃ cakra-vālam, ekaṃ karântarârpitenôtpalāśena kadalī-daṇḍenântar-gata-śīkara-sicyamāna-mūlam, mukta-pallavam-ivâparaṃ līlâvalambinā mṛṇāla-jālakena samara-rasôcca-romāñca-kaṇṭakitam iva danta-kāṇḍam udvahantam, visarpantyā ca danta-kāṇḍa-yugalasya kāntyā saraḥ-krīḍā-svāditāni kumuda-vanānîva bahudhā vamantam, [66] nija-yaśo-rāśim iva diśām arpayantam, ku-kari-kīṭa-pāṭana-dur-vidagdhān siṃhān ivôpahasantam, kalpa-druma-dukūla-mukha-paṭam iva câtmanaḥ kalayantam, hasta-kāṇḍa-daṇḍôddharaṇa-līlāsu ca lakṣyamāṇena raktâṃśuka-su-kumāra-tareṇa tālunā kavalitāni rakta-padma-vanānîva varṣantam, abhinava-kisalaya-rāśīn ivôdgirantam, kamala-kavala-pītaṃ madhu-rasam iva sva-bhāva-piṅgalena vamantaṃ cakṣuṣā, cūta-campaka-lavalī-lavaṅga-kakkolavanty elā-latâmiśritāni sa-sahakārāṇi karpūra-pūritāni pārijātaka-vanānîvôpabhuktāni punaḥ punaḥ karaṭābhyāṃ bahala-madâmoda-vyājena visṛjantam, ahar-niśaṃ vibhrama-kṛta-hasta-sthitibhir ardha-khaṇḍita-puṇḍrekṣu-kāṇḍa-kaṇḍūyana-likhitair alikula-vācālitair dāna-paṭṭakair vilabhamānam iva sarva-kānanāni kari-patīnām, a-viralôda-bindu-syandinā hima-śilā-śakalamayena vibhrama-nakṣatra-mālā-guṇena śiśirī-kriyamāṇam, sakala-vāraṇêndrâdhipatya-paṭṭa-bandha-bandhuram ivôccais-tarāṃ śiro dadhānam, muhur-muhuḥ sthagitâpāvṛta-diṅ-mukhābhyāṃ karṇa-tāla-tālavṛntābhyāṃ vījayantam iva bhartṛ-bhaktyā danta-paryaṅkikā-sthitāṃ rāja-lakṣmīm, āyata-vaṃśa-kramâgatena [67] gajâdhipatya-cihnena cāmareṇêva calatā vāladhinā virājamānam, sv-accha-śiśira-śīkara-cchalena dig-vijaya-pītāḥ sarita iva punaḥ-punar mukhena muñcantam, kṣaṇam avadhāna-dāna-niḥspandī-kṛta-sakalâvayavānām anya-dvirada-ḍiṇḍimâkarṇanâṅga-valanānām ante dīrgha-phūt-kāraiḥ paribhava-duḥkham ivâvedayantam, a-labdha-yuddham ivâtmānam anuśocantam, ārohâdhirūḍhi-paribhavena lajjamānam ivâṅgulī-likhita-mahī-talam, madaṃ muñcantam, avajñā-gṛhīta-mukta-kavala-kupitârohâraṭanânurodhena mada-tandrī-nimīlita-netra-tri-bhāgam, kathaṃ katham api manda-mandam an-ādarād ādadānaṃ kavalān, ardha-jagdha-tamāla-pallava-sruta-śyāmala-rasena prabhūtatayā mada-pravāham iva mukhenâpy utsṛjantam, calantam iva darpeṇa, śvasantam iva śauryeṇa, mūrcchantam iva madena, truṭyantam iva tāruṇyena, dravantam iva dānena, valgantam iva balena, mādyantam iva mānena, udyantam ivôtsāhena, tāmyantam iva tejasā, limpantam iva lāvaṇyena, siñcantam iva saubhāgyena, snigdhaṃ nakheṣu, paruṣaṃ roma-viṣaye, guruṃ mukhe, sac-chiṣyaṃ vinaye, mṛduṃ śirasi, dṛḍhaṃ paricayeṣu, hrasvaṃ skandha-bandhe, dīrgham āyuṣi, daridram udare, satata-pravṛttaṃ dāne, bala-bhadraṃ mada-līlāsu, kula-kalatram āyattatāsu, jinaṃ kṣamāsu, vahni-varṣaṃ krodha-mokṣeṣu, garuḍaṃ nāgôddhṛtiṣu, nāradaṃ [68] kalaha-kutūhaleṣu, śuṣkâśani-pātam avaskandeṣu, makaraṃ vāhinī-kṣobheṣu, āśīviṣaṃ daśana-karmasu, varuṇaṃ hasta-pāśâkṛṣṭiṣu, yama-vāgurā-marâti-saṃveṣṭaneṣu, kālaṃ pariṇatiṣu, rāhuṃ tīkṣṇa-kara-grahaṇeṣu, lohitâṅgaṃ vakra-cāreṣu, alāta-cakraṃ maṇḍala-bhrānti-vijñāneṣu, mano-ratha-saṃpādakaṃ cintā-maṇi-parvataṃ vikramasya, danta-muktā-śaila-stambha-nivāsa-prāsādam abhimānasya, ghaṇṭā-cāmara-maṇḍana-mano-haram icchā-saṃcaraṇa-vimānaṃ manasvitāyāḥ, mada-dhārā-dur-dinândhakāraṃ gandhôdaka-dhārā-gṛhaṃ krodhasya, sa-kāñcana-pratimaṃ mahā-niketanam ahaṅ-kārasya, sa-gaṇḍa-śaila-prasravaṇaṃ krīḍā-parvatam avalepasya, sa-danta-toraṇaṃ vajra-mandiraṃ darpasya, ucca-kumbha-kūṭâṭṭālaka-vikaṭaṃ saṃcāri-giri-durgaṃ rājyasya, kṛtân-eka-bāṇa-vivara-sahasraṃ loha-prākāraṃ pṛthivyāḥ, śilī-mukha-śata-jhāṅkāritaṃ pārijāta-pādapaṃ bhū-nandanasya, tathā ca saṃgīta-gṛhaṃ karṇa-tāla-tāṇḍavānām, āpāna-maṇḍapaṃ madhupa-maṇḍalānām, antaḥ-puraṃ śṛṅgārâbharaṇānām, madanôtsavaṃ mada-līlā-lāsyānām, a-kṣuṇṇa-pradoṣaṃ nakṣatra-mālā-maṇḍalānām, a-kāla-prāvṛṭ-kālaṃ mada-mahā-nadī-pūra-plavānām, alīka-śarat-samayaṃ sapta-cchada- [69] -vana-parimalānām, a-pūrva-himâgamaṃ śīkara-nīhārāṇām, mithyā-jala-dharaṃ garjitâḍambarāṇāṃ darpa-śātam apaśyat. āsīc câsya cetasi: "nūnam asya nirmāṇe girayo grāhitāḥ paramâṇutām. kuto 'nyathā gauravam idam. āścaryam etat. vindhyasya dantāv ādi-varāhasya karaḥ" iti vismayamānam evaṃ dauvāriko 'bravīt: "paśya,: mityâivâlikhitāṃ mano-ratha-śatair niḥśeṣa-naṣṭāṃ śriyaṃ cintā-sādhana-kalpanâkula-dhiyāṃ bhūyo vane vidviṣām / āyātaḥ katham apy ayaṃ smṛti-pathaṃ śūnyī-bhavac-cetasāṃ nāgêndraḥ sahate na mānasa-gatān āśā-gajêndrān api //2.4// tad ehi. punar apy enaṃ drakṣyasi. paśya tāvad devam" ity abhidhīyamānaś ca tena mada-jala-paṅkila-kapola-paṭṭa-patitāṃ mattām iva mada-parimalena mukulitāṃ katham api tasmād dṛṣṭim ākṛṣya tenâiva dauvārikeṇôpadiśyamāna-vartmā samatikramya bhū-pāla-kula-sahasra-saṃkulāni trīṇi kakṣântarāṇi caturthe bhuktâsthāna-maṇḍapasya purastād ajire sthitam, dūrād ūrdhva-sthitena prāṃśūnā karṇikāra-gaureṇa vyāyāma-vyāyata-vapuṣā śastriṇā maulena śarīra-parivāraka-lokena paṅkti-sthitena kārtasvara-stambha-maṇḍalenêva pari- [70] -vṛtam, āsannôpaviṣṭa-viśiṣṭêṣṭa-lokam, hari-candana-rasa-prakṣālite tuṣāra-śīkara-śītala-tale danta-pāṇḍura-pāde śaśimaya iva muktā-śaila-śilā-paṭṭa-śayane samupaviṣṭam, śayanīya-paryanta-vinyaste samarpita-sakala-vigraha-bhāraṃ bhuje, diṅ-mukha-visarpiṇi deha-prabhā-vitāne vitata-maṇi-mayūkhe gharma-samaya-subhage sarasîva mṛdu-mṛṇāla-jāla-jaṭila-jale sa-rājakaṃ ramamāṇam, tejasaḥ paramâṇubhir iva kevalair nirmitam, an-icchantam api balād āropayitum iva siṃhâsanam, sarvâvayaveṣu sarva-lakṣaṇair gṛhītam, gṛhīta-brahma-caryam āliṅgitaṃ rāja-lakṣamyā, pratipannâsi-dhārā-dhāraṇa-vratam a-visaṃvādinaṃ rāja-rṣim, viṣama-rāja-mārga-vinihita-pada-skhalana-bhiyêva su-lagnaṃ dharme, sakala-bhū-pāla-parityaktena bhītenêva labdha-vācā sarvâtmanā satyena sevyamānam, āsanna-vāra-vilāsinī-pratiyātanābhiś caraṇa-nakha-pātinībhir digbhir iva daśabhir vigrahâvarjitābhiḥ praṇamyamānam, dīrghair dig-anta-pātibhir dṛṣṭi-pātair loka-pālānāṃ kṛtâkṛtam iva pratyavekṣamāṇam, [71] maṇi-pāda-pīṭha-pṛṣṭha-pratiṣṭhita-kareṇôparigamanâbhyanujñāṃ mṛgyamāṇam iva divasa-kareṇa, bhūṣaṇa-prabhā-samutsāraṇa-baddha-paryanta-maṇḍalena pradakṣiṇī-kriyamāṇam iva divasena, a-pramaṇadbhir giribhir api dūyamānaṃ, śauryôṣmaṇā phenāyamānam iva candana-dhavalaṃ lāvaṇya-jaladhim udvahantam eka-rājyôrjityena, nija-pratibimbāny api nṛpa-cakra-cūḍā-maṇi-dhṛtāny a-sahamānam iva darpa-duḥkhâsikayā cāmarânila-nibhena bahudhêva śvasantīṃ rāja-lakṣmīṃ dadhānam, sakalam iva catuḥ-samudra-lāvaṇyam ādāyôtthitayā śriyā samupaśliṣṭam, ābharaṇa-maṇi-kiraṇa-prabhā-jāla-jāyamānānîndra-dhanuḥ-sahasrāṇîndra-prābhṛta-prahitāni vilabhamānam iva rājñāṃ saṃbhāṣaṇeṣu parityaktam api madhu varṣantam, kāvya-kathāsv a-pītam apy amṛtam udvamantam, visrambha-bhāṣiteṣv an-ākṛṣṭam api hṛdayaṃ darśayantam, prasādeṣu niścalām api śriyaṃ sthāne sthāne sthāpayantam, vīra-goṣṭhīṣu pulakitena kapola-sthalenânurāga-saṃdeśam ivôpāṃśu raṇa-śriyaḥ śṛṇvantam, atikrānta-subhaṭa-kalahâlāpeṣu sneha-vṛṣṭim iva dṛṣṭim iṣṭe kṛpāṇe pātayantam, parihāsa-smiteṣu guru-pratāpa-bhītasya rājakasya sv-accham āśayam iva daśanâṃśubhiḥ kathayantam, sakala-loka-hṛdaya-sthitam api nyāye tiṣṭhantam, a-gocare guṇānām a-bhūmau saubhāgyānām a-viṣaye vara-pradānānām a-śakya āśiṣām a-mārge mano-rathānām ati-dūre daivasyâ-diśy upamānānām a-sādhye dharmasyâ-dṛṣṭa-pūrve lakṣmyā mahattve sthitam, aruṇa-pāda-pallavena su-gata-mantharôruṇā vajrâyudha- [72] -niṣṭhura-prakoṣṭha-pṛṣṭhena vṛṣa-skandhena bhāsvad-bimbâdhareṇa prasannâvalokitena candra-mukhena kṛṣṇa-keśena vapuṣā sarva-devatâvatāram ivâikatra darśayantam, api ca māṃsala-mayūkha-mālā-malinita-mahī-tale mahati mahârhe māṇikya-mālā-maṇḍita-mekhale mahā-nīlamaye pāda-pīṭhe kali-kāla-śirasîva salīlaṃ vinyasta-vāma-caraṇam, ākrānta-kāliya-phaṇā-cakravālaṃ bālam iva puṇḍarīkâkṣam, kṣauma-pāṇḍureṇa caraṇa-nakha-dīdhiti-pratānena prasaratā mahīṃ mahā-devī-paṭṭa-bandhenêva mahimānam āropayantam, a-praṇata-loka-pāla-kopenêvâti-lohitau sakala-nṛ-pati-mauli-mālāsv ati-pītaṃ padma-rāga-ratnâtapam iva vamantau sarva-tejasvi-maṇḍalâstam-aya-saṃdhyām iva dhārayantāv a-śeṣa-rājaka-kusuma-śekhara-madhura-sa-srotāṃsîva sravantau samasta-sāmanta-sīmantôttaṃsa-srak-saurabha-bhrāntair bhramara-maṇḍalair a-mitrôttamâṅgair iva muhūrtam apy a-virahitau saṃvāhana-tatparāyāḥ śriyo vikaca-rakta-paṅkaja-vana-vāsa-bhavanānîva kalpayantau jalaja-śaṅkha-mīna-makara-sa-nātha-talatayā kathita-catur-ambhodhi-bhoga-cihnāv iva caraṇau dadhānam, diṅ-nāga-danta-musalābhyām iva vikaṭa-makara-mukha-pratibandha-bandhurābhyām udvela-lāvaṇya-payodhi-pravāhābhyām iva phenâhita-śobhābyāṃ kalā-candana-drumābhyām iva bhogi-maṇḍala-śiro-ratna-raśmi-rajyamāna-mūlābhyāṃ hṛdayâropita-bhū-bhāra-dhāraṇa-māṇikya-stambhābyām ūru-daṇḍābhyāṃ virājamānam, a-mṛta-phena-piṇḍa-pāṇḍunā mekhalā-maṇi-mayūkha-khacitena nitamba-bimba-vyāsaṅginā vimala-payo-dhautena netra-sūtra-niveśa-śobhinâdhara-vāsasā vāsuki-nirmokeṇêva [73] mandaraṃ dyotamānam, a-ghanena sa-tārā-gaṇenôpari-kṛtena dvitīyâmbareṇa bhuvanâbhogam iva bhāsamānam, ibha-pati-daśana-musala-sahasrôllekha-kaṭhina-masṛṇenâparyāptâmbara-prathimnā vividha-vāhinī-saṃkṣobha-kalakala-saṃmarda-sahiṣṇunā kailāsam iva mahatā sphaṭika-taṭenôruṇôraḥ-kapāṭena virājamānam, śrī-sarasvatyor uro-vadanôpabhoga-vibhāga-sūtreṇêva pātitena śeṣeṇêva ca tad-bhuja-stambha-vinyasta-samasta-bhū-bhāra-labdha-viśrānti-sukha-prasuptena hāra-daṇḍena parivalita-kaṃdharam. jīvitâvadhi-gṛhīta-sarvasva-mahā-dāna-dīkṣā-cīreṇêva hāra-muktā-phalānāṃ kiraṇa-nikareṇa prāvṛta-vakṣaḥ-sthalam, aja-jigīṣayā bālair bhujair ivâparaiḥ prarohadbhir bāhûpadhāna-śāyinyāḥ śriyāḥ karṇôtpala-madhu-rasa-dhārā-saṃtānair iva galadbhir bhuja-janmanaḥ pratāpasya nirgamana-mārgair ivâvir-bhavadbhir aruṇaiḥ keyūra-ratna-kiraṇa-daṇḍair ubhayataḥ prasārita-maṇimaya-pakṣa-vitānam iva māṇikya-mahī-dharam, sakala-lokâloka-mārgârgalena catur-udadhi-parikṣepa-khāta-śāta-kumbha-śilā-prākāreṇa sarva-rāja-haṃsa-bandha-vajra-pañjareṇa bhuvana-lakṣmī-praveśa-maṅgala-mahā-maṇi-toraṇenâti-dīrgha-dor-daṇḍa-yugalena diśāṃ dik-pālānāṃ ca yugapad-āyatim apaharantam, sôdarya-lakṣmī-cumbana-lobhena kaustubha-maṇer iva mukhâvayavatāṃ gatasyâdharasya galatā rāgeṇa pārijāta-pallava-rasenêva siñcantaṃ diṅ-mukhāni, antarântarā suhṛt-parihāsa-smitaiḥ prakīryamāṇa-vimala-daśana-śikhā-pratānaiḥ prakṛti-mūḍhāyā rāja-śriyāḥ prajñâlokam iva darśayantam, mukha-janitêndu-saṃdehâgatāni kumudinī-vanānîva preṣayantam, sphuṭa-sphaṭika-dhavala-daśana-paṅkti-kṛta-kumuda-vana-śaṅkā-praviṣṭāṃ śaraj-jyotsnām iva visarjayantam, madirâmṛta-pārijāta-gandha-garbheṇa bharita-sakala-kakubhā mukhâmodenâmṛta-mathana-divasam iva sṛjantam, vikaca-mukha-kamala-ka- [74] -rṇikā-kośenân-avaratam āpīyamāna-śvāsa-saurabham ivâdho-mukhena nāsā-vaṃśena, cakṣuṣaḥ kṣīra-snigdhasya dhavalimnā diṅ-mukhāny a-pūrva-vadana-candrôdayôdvela-kṣīrôdôtplāvitānîva kurvāṇam, vimala-kapola-phalaka-pratibimbitāṃ cāmara-grāhiṇīṃ vigrahiṇīm iva mukha-nivāsinīṃ sarasvatīṃ dadhānam, aruṇena cūḍā-maṇi-śociṣā sarasvatîrṣyā-kupita-lakṣmī-prasādana-lagnena caraṇâlaktakenêva lohitâyata-lalāṭa-taṭam, āpāṭalâṃśu-tantrī-saṃtāna-valayinīṃ kuṇḍala-maṇi-kuṭila-koṭi-bāla-vīṇām an-avarata-calita-caraṇānāṃ vādayatām upavīṇayatām iva svara-vyākaraṇa-viveka-viśāradam, śravaṇâvataṃsa-madhu-kara-kulānāṃ kala-kvaṇitam ākarṇayantam, utphulla-mālatīmayena rāja-lakṣmyāḥ kaca-graha-līlâlagnena nakha-jyotsnā-valayenêva mukha-śaśi-pariveṣa-maṇḍalena muṇḍa-mālā-guṇena parikalita-keśântam, śikhaṇḍâbharaṇa-bhuvā muktā-phalâlokena marakata-maṇi-kiraṇa-kalāpena cânyonya-saṃvalana-vṛjinena prayāga-pravāha-veṇikā-vāriṇêvâgatya svayam abhiṣicyamānam, śrama-jala-vilīna-bahala-kṛṣṇāguru-paṅka-tilaka-kalaṅka-kalpitena kālimnā prārthanā-cāṭu-catura-caraṇa-patana-śata-śyāmikā-kiṇenêva nīlāyamāna-lalāṭêndu-lekhābhiḥ kṣubhita-mānasôdgatair utkalikā-kalāpair iva hārair ullasadbhir avaṣṭabhyamānābhir vilāsa-valgana-caṭulair bhrū-latā-kalpair īrṣyayā śriyam iva tarjayantībhir āyāmibhiḥ svasitair a-virala-parimalair malaya-mārutamayaiḥ pāśair ivâkarṣantībhir vikaṭa-bakulâvalī-varāṭaka-veṣṭita-mukhai- [75] -r bṛhadbhiḥ stana-kalaśaiḥ sva-dāra-saṃtoṣa-rasam ivâ-śeṣam uddharantībhiḥ kucôtkampikā-vikāra-preṅkhitānāṃ hāra-tarala-maṇīnāṃ raśmibhir ākṛṣya hṛdayam iva haṭhāt praveśayantībhiḥ prabhā-mucām ābharaṇa-maṇīnāṃ mayūkhaiḥ prasāritair bahubhir iva bāhubhir āliṅgantībhir jṛmbhânubandha-bandhura-vadanâravindâvaraṇī-kṛtair uttānaiḥ kara-kisalayaiḥ sa-rabhasa-pradhāvitāni mānasānîva nirundhatībhir madanândha-madhu-kara-kula-kīryamāṇa-karṇa-kusuma-rajaḥ-kaṇa-kūṇita-koṇāni kusuma-śara-śara-nikara-prahāra-mūrcchâmukulitānîva locanāni caturaṃ saṃcārayantībhir anyonya-matsarād āvir-bhavad-bhaṅghura-bhrukuṭi-vibhrama-kṣiptaiḥ kaṭâkṣaiḥ karṇêndīvarāṇîva tāḍayantībhir a-nimeṣa-darśana-sukha-rasa-rāśiṃ mantharita-pakṣmaṇā cakṣuṣā pītam iva komala-kapola-pālī-pratibimbitaṃ vahantībhir abhilāṣa-līlā-nir-nimitta-smitaiś candrôdayān iva madana-sahāyakāya saṃpādayantībhir aṅga-bhaṅga-valanânyonya-ghaṭitôttānakara-veṇikābhiḥ sphuṭana-mukharâṅgulī-kāṇḍa-kuṇḍalī-kriyamāṇa-nakha-dīdhiti-nivaha-nibhenâ-kiñ-cit-kara-kāma-kārmukāṇîva ruṣā bhañjantībhir vāra-vilāsinībhir vilupyamāna-saubhāgyam iva sarvataḥ, sparśa-svinna-vepamāna-kara-kisalaya-galita-caraṇâravindāṃ caraṇa-grāhiṇīṃ vihasya koṇena līlā-lasaṃ śirasi tāḍayantam, an-avarata-kara-kalita-koṇatayā câtmanaḥ priyāṃ vīṇām iva śriyam api śikṣayantam, niḥ-sneha iti dhanaiḥ, an-āśrayaṇīya iti doṣaiḥ, nigraha-rucir itîndriyaiḥ, dur-upasarpa iti kalinā, nīrasa iti vyasanaiḥ, bhīrur ity a-yaśasā, dur-graha-citta-vṛttir iti citta-bhuvā, strī-para iti sarasvatyā, ṣaṇḍha iti para-kalatraiḥ, kāṣṭhā-munir iti yatibhiḥ, dhūrta iti veśyābhiḥ, neya iti suhṛdbhiḥ, karma-kara iti [76] vipraiḥ, su-sahāya iti śatru-yodhaiḥ, ekam apy an-ekadhā gṛhyamāṇam, śantanor mahā-vāhinī-patim, bhīṣmāj jita-kāśitamam, droṇāc-cāpa-lālasam, guruputrād a-mogha-mārgaṇam, karṇān mitra-priyam, yudhiṣṭhirād bahu-kṣamam, bhīmād an-eka-nāgā-yuta-balam, dhanañjayān mahābhārata-raṇa-yogyam, kāraṇam iva kṛta-yugasya, bījam iva vibudha-sargasya, utpatti-dvīpam iva darpasya, ekâgāram iva karuṇāyāḥ, prātiveśikam iva puruṣottamasya, khani-parvatam iva parā-kramasya, sarva-vidyā-saṃgīta-gṛham iva sarasvatyāḥ, dvitīyâmṛta-manthana-divasam iva lakṣmī-samutthānasya, bala-darśanam iva vaidagdhyasya, eka-sthānam iva sthitīnām, sarvasva-kathanam iva kānteḥ, apavargam iva rūpa-paramâṇu-sargasya, sakala-duś-carita-prāyaś-cittam iva rājyasya, sarva-bala-sandohâvaskandam iva kandarpasya, upāyam iva purandara-darśanasya, āvartanam iva dharmasya, kanyântaḥ-puram iva kalānām, parama-pramāṇam iva [77] saubhāgyasya rāja-sarga-samāpty-avabhṛtha-snāna-divasam iva sarva-prajā-patīnām, gambhīraṃ ca, prasannaṃ ca, trāsa-jananaṃ ca, ramaṇīyaṃ ca, kautuka-jananaṃ ca, puṇyaṃ ca, cakra-vartinaṃ harṣam adrākṣīt. dṛṣṭvā cânugṛhīta iva nigṛhīta iva sâbhilāṣa iva tṛpta iva romāñca-mucā mukhena muñcann ānanda-bāṣpa-vāri-bindūn dūrād eva vismaya-smeraḥ samacintayat: "so 'yaṃ su-janmā, su-gṛhīta-nāmā, tejasāṃ rāśiḥ, catur-udadhi-kedāra-kuṭumbī, bhoktā brahma-stambha-phalasya, sakalâdi-rāja-carita-jaya-jyeṣṭha-mallo devaḥ paramêśvaro harṣaḥ. etena ca khalu rājanvatī pṛthvī. nâsya harer iva vṛṣa-virodhīni bāla-caritāni, na paśupater iva dakṣa-janôdvega-kārīṇy aiśvarya-vilāsatāni, na śatakrator iva gotra-vināśa-piśunāḥ pravādāḥ na yamasyêvâti-vallabhāni daṇḍa-grahaṇāni, na varuṇasyêva nistriṃśa-grāha-sahasra-rakṣitā ratnâlayāḥ, na dhanadasyêva niṣ-phalāḥ sannidhi-lābhāḥ, na jinasyêvârtha-vāda-śūnyāni darśanāni, na candramasa iva bahula-doṣôpahatāḥ śriyaḥ. citram idam aty-a-maraṃ rāja- [78] -tvam. api câsya tyāgasyârthinaḥ, prajñāyāḥ śāstrāṇi, kavitvasya vācaḥ, sattvasya sāhasa-sthānāni, utsāhasya vyāpārāḥ kīrter diṅ-mukhāni, anurāgasya loka-hṛdayāni, guṇa-gaṇasya saṃkhyā, kauśalasya kalā, na paryāpto viṣayaḥ. asmiṃś-ca rājani yatīnāṃ yoga-paṭṭakāḥ, pusta-karmaṇāṃ pārthiva-vigṛhāḥ, ṣaṭ-padānāṃ dāna-grahaṇa-kalahāḥ, vṛttānāṃ pāda-cchedāḥ, aṣṭa-padānāṃ catur-aṅga-kalpanā, panna-gānāṃ dvi-ja-guru-dveṣāḥ, vākya-vidām adhikaraṇa-vicārāḥ," iti samupasṛtya côpavītī svasti-śabdam akarot. athôttare nâti-dūre rāja-dhiṣṇyasya gaja-paricārako madhuram aparavaktram uccair agāyat: "kari-kalabha vimuñca lolatāṃ cara vinaya-vratam ānatânanaḥ / mṛga-pati-nakha-koṭi-bhaṅguro gurur upari kṣamate na te 'ṅkuśaḥ" //2.5// rājā tu tac chrutvā dṛṣṭvā ca taṃ giri-guhâgata-siṃha-bṛṃhita-gambhīreṇa svareṇa pūrayann iva nabho-bhāgam apṛcchat: "eṣa sa bāṇaḥ?" iti. "yathâjñāpayati devaḥ. so 'yam" iti vijñāpito dauvārikeṇa. "na [79] tāvad enam a-kṛta-prasādaḥ paśyāmi" iti tiryaṅ-nīla-dhavalâṃśuka-śārāṃ tiras-kariṇīm iva bhramayann apāṅga-nīyamāna-tarala-tārakasyâyāminīṃ cakṣuṣaḥ prabhāṃ parivṛtya preṣṭhasya pṛṣṭhato niṣaṇṇasya mālava-rāja-sūnor akathayat: "mahān ayaṃ bhujaṅgaḥ" iti. tūṣṇīṃ-bhāvena tv a-gamita-narêndra-vacasi tasmin mūke ca rāja-loke muhūrtam iva tūṣṇīṃ sthitvā bāṇo vyajñāpayat: "deva! a-vijñāta-tattva iva, a-śradda-dhāna iva, neya iva, a-vidita-loka-vṛttânta iva ca kasmād evam ājñāpayasi? svairiṇo vicitrāś ca lokasya svabhāvāḥ pravādāś ca. mahadbhis tu yathârtha-darśibhir bhavitavyam. nârhasi mām anyathā saṃbhāvayitum a-viśiṣṭam iva. bhrāhmaṇo 'smi jātaḥ soma-pāyināṃ vaṃśe vātsyāyanānām. yathā-kālam upanayanâdayāḥ kṛtāḥ saṃskārāḥ. samyak-paṭhitaḥ sâṅgo vedaḥ. śrutāni ce yathā-śakti śāstrāṇi. dāra-parigrahād abhyāgāriko 'smi. kāme bhujaṅgatā. loka-dvayâ-virodhibhis tu cāpalaiḥ śaiśavam a-śūnyam āsīt. atrân-apalāpo 'smi. anenâiva ca gṛhīta-vipratīsāram iva me hṛdayam. idānīṃ tu su-gata iva śānta-manasi manāv iva kartari varṇâśrama-vyavasthānāṃ sama-vartinîva ca sākṣād-daṇḍa-bhṛti deve śāsati saptâmburāśi-raśanām a-śeṣa-dvīpa-mālinīṃ mahīṃ ka ivâ-viśaṅkaḥ sarva-vyasana-bandhor a-vinayasya manasâpy abhinayaṃ kalpayiṣyati. āsatāṃ ca tāvan mānuṣyakôpetāḥ. tvat-prabhāvād alayo 'pi bhītā iva madhu pibanti. rathāṅga-nāmāno 'pi lajjanta ivâbhyanuvṛtti-vyasanaiḥ priyāṇām. kapayo 'pi cakitā iva capalāyante. śarāravo 'pi sânukrośā iva śvāpada-gaṇāḥ piśitāni [80] bhuñjate. sarvathā kālena māṃ jñāsyati svāmī svayam eva. an-apācīna-citta-vṛtti-grāhiṇyo hi bhavanti prajñāvatāṃ prakṛtayaḥ" ity abhidhāya tūṣṇīm abhūt. bhū-patir api "evam asmābhiḥ śrutam" ity abhidhāya tūṣṇīm evâbhavat. saṃbhāṣaṇâsana-dānâdinā tu prasādenâinam anvagrahīt. kevalam a-mṛta-vṛṣṭibhiḥ snapayann iva sneha-garbheṇa dṛṣṭi-pāta-mātreṇântar-gatāṃ prītim akathayat. astâbhilāṣiṇi ca lambamāne savitari visarjita-rāja-loko 'bhyantaraṃ prāviśat. bāṇo 'pi nirgatya dhautârakūṭa-komalâtapa-tviṣi nirvāti vāsare, astâcala-kūṭa-kirīṭe nicula-mañjarī-bhāṃsi tejāṃsi muñcati viyan-muci marīci-mālini, ati-romantha-manthara-kuraṅga-kuṭumbakâdhyāsyamāna-mradiṣṭha-goṣṭhīna-pṛṣṭhāsv araṇya-sthalīṣu, śokâkula-koka-kāminī-kūjita-karuṇāsu taraṅgiṇī-taṭīṣu vāsa-viṭapôpaviṣṭa-vācāṭa-caṭaka-cakra-vāleṣv ālavālâvarjita-seka-jala-kuṭeṣu niṣ-kuṭeṣu, divasa-vihṛti-pratyāgataṃ prasruta-stanaṃ stanandhaye dhayati dhenu-vargam udgata-kṣīraṃ kṣudhita-tarṇaka-vrāte, krameṇa câsta-dharâdhara-dhātu-dhunī-pūra-plāvita iva lohitāyamāna-mahasi majjati sandhyā-sindhu-pāna-pātre pātaṅge maṇḍale, kamaṇḍalu-jala-śuci-śaya-caraṇeṣu caitya-praṇati-pareṣu pārāśariṣu, yajña-pātra-pavitra-pāṇau prakīrṇa-barhiṣy ut-tejasi jāta-vedasi havīṃṣi vaṣaṭ-kurvanti yāyajūka-jane, nidrā-vidrāṇa-droṇa-kula-kalila-kulāyeṣu kāpeya-vikala-kapi-kuleṣv ārāma-taruṣu, nirjigamiṣati jarat-taru-koṭara-kuṭī-kuṭumbini kauśika-kule, mu- [81] -ni-kara-sahasra-prakīrṇa-sandhyā-vandanôda-bindu-nikara iva danturayati tārā-patha-sthalīṃ sthavīyasi tārakā-nikurambe ambarâśrayiṇi śarvarī-śabarī-śikhaṇḍe, khaṇḍa-paraśu-kaṇṭhakāle kavalayati bāle jyotiḥ-śeṣaṃ sāndhyam andha-kārâvatāre, timira-tarjana-nirgatāsu dahana-praviṣṭa-dina-kara-kara-śākhāsv iva sphurantīṣu dīpa-lekhāsu, arara-saṃpuṭa-saṃkrīḍana-kathitâvṛttiṣv iva gopureṣu, śayanôpajoṣa-juṣi jaratī-kathita-kathe śiśayiṣamāṇe śiśu-jane, jaran-mahiṣa-maṣī-malīmasa-tamasi janita-puṇya-jana-prajāgare vijṛmbhamāṇe bhīṣaṇatame tamī-mukhe, mukharita-vitata-jya-dhanuṣi varṣati śara-nikaram an-avaratam a-śeṣa-saṃsāra-śemuṣī-muṣi makara-dhvaje, ratâkalpârambha-śobhini śambhalī-subhāṣita-bhāji bhajati bhūṣāṃ bhujiṣyā-jane, sairandhrī-badhyamāna-raśanā-jāla-jalpāka-jaghanāsu janīṣu, vaśika-viśikhā-vihāriṇīṣv ananya-jānu-plavāsu pracalitāsv abhisārikāsu, viralī-bhavati varaṭānāṃ veśanta-śāyinīnāṃ mañjuni mañjīra-śiñjita-jaḍe jalpite, nidrā-vidrāṇa-drāghīyasi drāvayatîva ca virahi-hṛdayāni sārasa-rasite, bhāvi-vāsara-bījâṅkura-nikara iva ca vikīryamāṇe jagati pradīpa-prakare nivāsa-sthānam agāt. akaroc ca cetasi: "ati-dakṣiṇaḥ khalu devo harṣaḥ, yad evam an-eka-bāla-carita-cāpalôcita-kaulīna-kopito 'pi manasā snihyaty eva mayi. yady aham akṣi-gataḥ syām, na me darśanena prasādaṃ kuryāt. icchati tu māṃ guṇavantam. upadiśanti hi vinayam anurūpa-pratipatty-upapādanena vācā vinâpi bhartavyānāṃ svāminaḥ. api ca dhiṅ māṃ sva-doṣândha-mānasam-anādara-pīḍitam evam ati-guṇavati rājany anyathā cânyathā [82] ca cintayantam. sarvathā tathā karomi, yathā yathâvasthitaṃ jānāti mām ayaṃ kālena" ity evam avadhārya câparedyur niṣkramya kaṭakāt suhṛdāṃ bāndhavānāṃ ca bhavaneṣu tāvad atiṣṭhat, yāvad asya svayam eva gṛhīta-sva-bhāvaḥ pṛthivī-patiḥ prasādavān abhūt. aviśac ca punar api nara-pati-bhavanam. svalpair eva câhobhiḥ parama-prītena prasāda-janmano mānasya premṇo visrambhasya draviṇasya narmaṇaḥ prabhāvasya ca parāṃ koṭim ānīyata narêndreṇêti. iti śrī-mahā-kavi-bāṇa-bhaṭṭa-kṛte harṣacarite rāja-darśanaṃ nāma dvitīya ucchvāsaḥ. [83] tṛtīya ucchvāsaḥ nija-varṣâhita-snehā bahu-bhakta-janânvitāḥ / su-kālā iva jāyante prajā-puṇyena bhū-bhujaḥ // 3.1 // sādhūnām upakartuṃ lakṣmīṃ draṣṭuṃ vihāyasā gantum / na kutūhali kasya manaś-caritaṃ ca mahâtmanāṃ śrotum // 3.2 // atha kadā-cid viralita-balāhake, cātakâtaṅka-kāriṇi kvaṇat-kādambe, dardura-dviṣi, mayūra-mada-muṣi, haṃsa-pathika-sârtha-sarvâtithau, dhautâsi-nibha-nabhasi, bhāsvara-bhāsvati, śuci-śaśini, taruṇa-tārā-gaṇe, galat-sunāsīra-śarâsane, sīdat-saudāmanī-dāmni, dāmôdara-nidrā-druhi, druta-vaidūrya-varṇârṇasi ghūrṇamāna-mihikā-laghu-megha-mogha-maghavati, nimīlan-nīpe, niṣ-kusuma-kuṭaje, nir-mukula-kandale, komala-kamale, madhu-syandîndīvare, kahlārâhlādini, śephālikā-śītalī-kṛta-niśe, yūthikā-modini, modamāna-kumudâvadāta-daśa-diśi, sapta-cchada-dhūli-dhūsarita-samīre, stabakita-bandhura-bandhūkâbadhyamānâkāṇḍa-saṃdhye, nīrājita- [84] -vājini, uddāma-dantini darpa-kṣībâukṣake, kṣīyamāṇa-paṅka-cakra-vāle, bāla-pulina-pallavita-sindhu-rodhasi, pariṇāmâśyāna-śyāmāke, janita-priyaṅgu-mañjarī-rajasi, kaṭhorita-trapusa-tvaci, kusuma-smera-śare, śarat-samayârambhe rājñaḥ samīpād bāṇo bandhūn draṣṭuṃ punar api taṃ brāhmaṇâdhivāsam agāt. samupalabdha-bhū-pāla-saṃmānâtiśaya-parituṣṭās tv asya jñātayaḥ ślāghamānā niryayuḥ. krameṇa ca kāṃś-cid abhivādayamānaḥ, kaiś-cid abhivādyamānaḥ, kaiś-cic chirasi cumbyamānaḥ, kāṃś-cin mūrdhni samājighran, kaiś-cid āliṅgyamānaḥ, kāṃś-cid āliṅgan, anyair āśiṣânugṛhyamāṇaḥ, parān anugṛhṇan, bahu-bandhu-madhya-vartī paraṃ mumude. saṃbhrānta-parijanôpanītaṃ câsanam āsīneṣu guruṣu bheje. bhajamānaś cârcâdi-satkāraṃ nitarāṃ nananda. prīyamāṇena ca manasā sarvāṃs tān paryapṛcchat: "kac-cid etāvato divasān sukhino yūyam? a-pratyūhā vā samyak-karaṇa-paritoṣita-dvija-cakrā krātavī kriyā kriyate? yathāvad-a-vikala-mantra-bhāñji bhuñjate vā havīṃṣi huta-bhujaḥ? yathā-kālam adhīyate vā baṭavaḥ? prati-dinam a-vicchinno vā vedâbhyāsaḥ? kac-cit sa eva ciraṃtano yajña-vidyā-karnaṇy abhiyogaḥ? tāny eva vyākaraṇe paraspara-spardhânubandhâbandhya-divasa-darśitâdarāṇi vyākhyāna-maṇḍalāni, sâiva vā purātanī parityaktânya-kartavyā pramāṇa-goṣṭhī, sa eva vā mandī-kṛtêtara-śāstra-raso mīmāṃsāyām ati-rasaḥ? kac-cit ta evâbhinava-subhāṣita-sudhā-varṣiṇaḥ kāvyâlāpāḥ?" iti. atha te tam ūcuḥ: "tāta! saṃtoṣa-juṣāṃ satata-saṃnihita-vidyā-vino- [85] -dānāṃ vaitāna-vahni-mātra-sahāyānāṃ kiyan-mātraṃ na kṛtyaṃ sukhitayā sakala-bhuvana-bhuji bhujaṅga-rāja-deha-dīrghe rakṣati kṣitiṃ kṣiti-bhuje. sarvathā sukhina eva vayam, viśeṣeṇa tu tvayi vimukta-kausīdye paramêśvara-pārśva-vartini vetrâsanam adhitiṣṭhati. sarve ca yathā-śakti yathā-vibhavaṃ yathā-kālaṃ ca saṃpādyante vipra-janôcitāḥ kriyā-kalāpāḥ" ity evam-ādibhir ālāpaiḥ skandhâvāra-vārtābhiś ca śaiśavâtikrānta-krīḍânusmaraṇaiḥ pūrva-ja-kathābhiś ca vinodita-manās taiḥ saha su-ciram atiṣṭhat. utthāya ca madhyaṃ-dine yathā-kriyamāṇāḥ sthitīr akarot. bhuktavantaṃ ca taṃ sarve jñātayaḥ paryavārayan. atrântare dugūla-paṭṭa-prabhave śikhaṇḍy-apâṅga-pāṇḍunī pauṇḍre vāsasī vasānaḥ snānâvasāna-samaye banditayā tīrtha-mṛdā gorocanayā ca racita-tilakaḥ, tailâmalaka-masṛṇita-mauliḥ, an-ucca-cūḍā-cumbinā nibiḍena kusumâpīḍakena samudbhāsamānaḥ, asakṛd-upayukta-tāmbūla-viralâdhara-rāga-kāntiḥ, eka-śalākâñjana-janita-locana-ruciḥ, a-cira-bhuktaḥ, vinītam āryaṃ ca veṣaṃ dadhānaḥ, pustaka-vācakaḥ sudṛṣṭir ājagāma. nâti-dūra-vartinyāṃ câsandyāṃ niṣasāda. sthitvā ca muhūrtam iva tat-kālâpanīta-sūtra-veṣṭanam api nakha-kiraṇair mṛdu-mṛṇāla-sūtrair ivâveṣṭitaṃ pustakaṃ puro-nihita-śara-śalākā-yantrake nidhāya, pṛṣṭhataḥ sanīḍa-saṃniviṣṭābhyāṃ madhukara-pārāvatābhyāṃ vaṃśikābhyāṃ datte sthānake prābhātika-prapāṭhaka-ccheda-cihnī-kṛtam antaraṃ patram utkṣipya, gṛhītvā ca katipaya-patra-laghvīṃ kapāṭikām kṣālayann iva maṣī-malināny akṣarāṇi danta-kāntibhiḥ, arcayann iva [86] sita-kusuma-muktibhir grantham, mukha-saṃnihita-sarasvatī-nūpura-ravair iva gamakair madhurair ākṣipan manāṃsi śrotṝṇāṃ gītyā pavamāna-proktaṃ purāṇaṃ papāṭha. tasmiṃś ca tathā śruti-subhaga-gīti-garbhaṃ paṭhati sudṛṣṭau nâti-dūra-vartī bandī sūcībāṇas tāra-madhureṇa gīti-dhvanim anuvartamānaḥ svareṇêdam āryā-yugalam agāyat: tad api muni-gītam ati-pṛthu tad api jagad-vyāpi pāvanaṃ tad api / harṣa-caritād a-bhinnaṃ pratibhāti hi me pūrāṇam idam // 3.3 // vaṃśânugama-vivādi sphuṭa-karaṇaṃ bharata-mārga-bhajana-guru / śrī-kaṇṭha-viniryātaṃ gītam idaṃ harṣa-rājyam iva // 3.4 // tac chrutvā bāṇasya catvāraḥ pitā-maha-mukha-padmā iva vedâbhyāsa-pavatrita-mūrtayaḥ, upāyā iva sāma-prayoga-lalita-mukhāḥ, gaṇapatiḥ, adhipatiḥ, tārāpatiḥ, śyāmala iti pitṛvya-putrā bhrātaraḥ, prasanna-vṛttayaḥ, gṛhīta-vākyāḥ, kṛta-guru-pada-nyāsāḥ, nyāya-vādinaḥ, su-kṛta-saṃgrahâbhyāsa- [87] -guravo labdha-sādhu-śabdā loka iva vyākaraṇe 'pi sakala-purāṇa-rāja-rṣi-caritâbhijñāḥ, mahā-bhārata-bhāvitâtmānaḥ, vidita-sakalêtihāsāḥ, mahā-vidvāṃsaḥ, mahā-kavayaḥ, mahā-puruṣa-vṛttânta-kutūhalinaḥ, subhāṣita-śravaṇa-rasa-rasāyanāḥ, vi-tṛṣṇāḥ, vayasi vacasi yaśasi tapasi sadasi mahasi vapuṣi yajuṣi ca prathamāḥ, pūrvam eva kṛta-saṃgarāḥ, vivakṣavaḥ, smita-sudhā-dhavalita-kapolôdarāḥ, parasparasya mukhāni vyalokayan. atha teṣāṃ kanīyān kamala-dala-dīrgha-locanaḥ śyāmalo nāma bāṇasya preyān prāṇānām api vaśayitā datta-saṃjñastaiḥ sa-praṇayaṃ daśana-jyotsnā-snapita-kakubhā mukhêndunā babhāṣe: "tāta bāṇa! dvijānāṃ rājā guru-dāra-grahaṇam akārṣīt. purūravā brāhmaṇa-dhana-tṛṣṇayā dayitenâyuṣā vyayujyata. nahuṣaḥ para-kalatrâbhilāṣā mahā-bhujaṅga āsīt. [88] yayātir āhita-brāhmaṇī-pāṇi-grahaṇaḥ papāta. sudyumnaḥ strīmaya evâbhavat. somakasya prakhyātā jagati jantu-vadha-nirghṛṇatā. māṃdhātā mārgaṇa-vyasanena sa-putra-pautro rasātalam agāt. purukutsaḥ kutsitaṃ karma tapasyann api mekala-kanyakāyām akarot. kuvalayāśvo bhujaṅga-loka-parigrahād aśvatara-kanyām api na parijahāra. pṛthuḥ prathama-puruṣakaḥ paribhūtavān pṛthivīm. nṛgasya kṛkalāsa-bhāve 'pi varṇa-saṃkaraḥ samadṛśyata. [89] saudāsena narakṣitā paryākulī-kṛtā kṣitiḥ. nalam a-vaśâkṣa-hṛdayaṃ kalir abhibhūtavān. saṃvaraṇo mitra-duhitari viklavatām agāt. daśaratha iṣṭa-rāmônmādena mṛtyum avāpa. kārtavīryo go-brāhmaṇâti-pīḍanena nidhanam ayāsīt. marutta iṣṭa-bahu-suvarṇako 'pi deva-dvija-bahu-mato na [90] babhūva. śantanur ati-vyasanād ekākī viyukto vāhinyā vipine vilalāpa. pāṇḍur vana-madhya-gato matsya iva madana-rasâviṣṭaḥ prāṇān mumoca. yudhiṣṭhiro guru-bhaya-viṣaṇṇa-hṛdayaḥ samara-śirasi satyam utsṛṣṭavān. itthaṃ nâsti rājatvam apakalaṅkam ṛte devadevād amutaḥ sarva-dvīpa-bhujo harṣāt. asya hi bahūny āścaryāṇi śrūyante. tathā hi: atra bala-jitā niś-calī-kṛtāś calantaḥ kṛta-pakṣāḥ kṣiti-bhṛtaḥ. atra prajā-patinā śeṣa-bhogi-maṇḍalasyôpari kṣamā kṛtā. atra puruṣôttamena [91] sindhu-rājaṃ pramathya lakṣmīr ātmī-kṛtā. atra balinā mocita-bhūbhṛd-veṣṭano mukto mahā-nāgaḥ. atra devenâbhiṣiktaḥ kumāraḥ. atra svāminâika-prahāra-prapatitârātinā prakhyāpitā śaktiḥ. atra nara-siṃhena sva-hasta-viśasitârātinā prakaṭī-kṛto vikramaḥ. atra paramêśvareṇa tuṣāra-śaila-bhuvo durgāyā gṛhītaḥ karaḥ. atra loka-nāthena diśāṃ mukheṣu parikalpitā loka-pālāḥ, sakala-bhuvana-kośaś câgra-janmanāṃ vibhaktaḥ, ity evam-ādayaḥ prathama-kṛta-yugasyêva dṛśyante mahā-samārambhāḥ. ato 'sya su-gṛhīta-nāmnaḥ puṇya-rāśeḥ pūrva-puruṣa-vaṃśânukrameṇâditaḥ prabhṛti caritam icchāmaḥ śrotum. su-mahān kālo naḥ śuśrūṣamāṇānām. ayaskānta-maṇaya iva lohāni nīrasa-niṣṭhurāṇi kṣullakānām apy ākarṣanti manāṃsi mahatāṃ guṇāḥ, kim uta sva-bhāva-sarasa-mṛdūnîtareṣām. kasya na dvitīya-mahā-bhārate bhaved asya carite kutūhalam? ācaṣṭāṃ bhavān. bhavatu bhārgavo 'yaṃ vaṃśaḥ [92] śucinânena puṇya-rāja-rṣi-carita-śravaṇena sutarāṃ śucitaraḥ," ity evam abhidhāya tūṣṇīm abhūt. bāṇas tu vihasyâbravīt: "ārya! na yukty-anurūpam abhihitam. a-ghaṭamāna-mano-ratham iva bhavatāṃ kutūhalam avakalpayāmi. śakyâśakya-parisaṃkhyāna-śūnyāḥ prāyeṇa svârtha-tṛṣaḥ. para-guṇânurāgiṇī priya-jana-kathā-śravaṇa-rasa-rabhasa-mohitā ca manye mahatām api matir apaharati pravivekam. paśyatv āryaḥ kva paramâṇu-parimāṇaṃ baṭu-hṛdayam, kva samasta-brahma-stambha-vyāpi devasya caritam? kva parimita-varṇa-vṛttayaḥ katipaye śabdāḥ, kva saṃkhyâtigās tad-guṇāḥ? sarva-jñasyâpy ayam a-viṣayaḥ, vācaspater apy a-gocaraḥ, sarasvatyā apy ati-bhāraḥ, kim utâsmad-vidhasya? kaḥ khalu puruṣâyuṣa-śatenâpi śaknuyād a-vikalam asya caritaṃ varṇayitum? eka-deśe tu yadi kutūhalaṃ vaḥ, sajjā vayam. iyam adhigata katipayâkṣara-lava-laghīyasī jihvā kvôpayogaṃ gamiṣyati? bhavantaḥ śrotāraḥ. vaṇyate harṣa-caritam. kim anyat. adya tu pariṇata-prāyo divasaḥ. paścāl lambamāna-kapila-kiraṇa-jaṭâbhāra-bhāsvaro bhagavān bhārgavo rāma iva samanta-pañcaka-rudhira-mahā-hrade nimajjati saṃdhyā-rāga-paṭale pūṣā. śvo nivedayitâsmi" iti. sarve ca te "tathā" iti pratyapadyanta. nâti-cirād utthāya saṃdhyām upāsituṃ śoṇam ayāsīt. atha madhu-mada-pallavita-mālavī-kapola-komalâtape mukulite 'hni, kamalinī-mīlanād iva lohitatame tamo-lihi ravau lambamāne, ravi-ratha- [93] -turaga-mārgânusāreṇa yama-mahiṣa iva dhāvati nabhasi tamasi, krameṇa ca gṛha-tāpasa-kuṭīraka-paṭalâvalambiṣu raktâtapa-cchedaiḥ saha saṃhṛteṣu valkaleṣu, kali-kalmaṣa-muṣi muṣṇati gaganam agni-hotra-dhāma-dhūme, sa-niyame yajamāna-jane mauna-vratini, vihāra-velā-vilole paryaṭati patnī-jane, vikīryamāṇa-harita-śyāmāka-śāli-pūlikāsu dugdhāsu homa-kapilāsu, hūyamāne vaitāna-tanūnapāti, pūta-viṣṭarôpaviṣṭe kṛṣṇâjina-jaṭile jaṭini japati baṭu-jane, brahmâsanâdhyāsini dhyāyati yogi-gaṇe, tāladhvani-dhāvamānân-antânte-vāsini alasa-vṛddha-śrotriyânumatena galad-grantha-daṇḍakôdgāriṇi sadyāṃ samavadhārayati vaṭhara-viṭa-baṭu-samāje, samunmajjati ca jyotiṣi tārakâkhye khe, prāpte pradoṣârambhe bhavanam āgatyôpaviṣṭaḥ snigdhair bandhubhiś ca sārdha tayâiva goṣṭhyā tasthau. nīta-prathama-yāmaś ca gaṇapater bhavane parikalpitaṃ śayanīyam asevata. itareṣāṃ tu sarveṣāṃ nimīlita-dṛśām apy an-upajāta-nidrāṇāṃ kamala-vanānām iva sūryôdayaṃ pratipālayatāṃ kutūhalena katham api sā kṣapā kṣayam agacchat. atha yāminyās turye yāme pratibuddhaḥ sa eva bandī śloka-dvayam agāyat: "paścād aṅghriṃ prasārya trika-nati-vitataṃ drāghayitvâṅgam uccair āsajyâbhugna-kaṇṭho mukham urasi saṭā dhūli-dhūmrā vidhūya / ghāsa-grāsâbhilāṣād an-avarata-calat-protha-tuṇḍas turaṅgo mandaṃ śabdāyamāno vilikhati śayanād utthitaḥ kṣmāṃ khureṇa // 3.5 // [94] kurvann ābhugna-pṛṣṭho mukha-nikaṭa-kaṭiḥ kaṃdharām ātiraścīṃ lolenâhanyamānaṃ tuhina-kaṇa-mucā cañcatā kesareṇa / nidrā-kaṇḍū-kaṣāyaṃ kaṣati nibiḍita-śrotra-śuktis turaṅgas tvaṅgat-pakṣmâgra-lagna-pratanu-busa-kaṇaṃ koṇam akṣṇaḥ khureṇa" // 3.6 // bāṇas tu tac chrutvā samutsṛjya nidrām utthāya prakṣālya vadanam upāsya ca bhagavatīṃ saṃdhyā-mudite ca bhagavati savitari gṛhīta-tāmbūlas tatrâivâtiṣṭhat. atrântare sarve 'sya jñātayaḥ samājagmuḥ, parivārya câsāṃ-cakrire. asāv api pūrvôddhātena viditâbhiprāyas teṣāṃ puro harṣa-caritaṃ kathayitum ārebhe: śrūyatām: asti puṇya-kṛtām adhivāso vāsavâvāsa iva vasudhām avatīrṇaḥ satatam-a-saṃkīrṇa-varṇa-vyavahāra-sthitiḥ kṛta-yuga-vyavasthaḥ, sthala-kamala-bahalatayā potrônmūlyamāna-mṛṇālair udgīta-medinī-sāra-guṇair iva kṛta-madhu-kara-kolāhalair halair ullikhyamāna-kṣetraḥ, kṣīrôda-payaḥpāyi-payoda-siktābhir iva puṇḍrêkṣuvāṭa-saṃtatibhir nir-antaraḥ, prati-diśam a-pūrva-parvatakair iva khala-dhāna-dhāmabhir vibhajyamānaiḥ sasya-kūṭaiḥ saṃkaṭa-sakala-sīmântaḥ, samantād uddhāta-ghaṭī-sicyamānair jīraka-jūṭair jaṭilita-bhūmiḥ, urvarā-varīyobhiḥ śāleyair alaṃ-kṛtaḥ, pāka-viśarāru-rājamāṣa-nikara-kirmīritaiś ca sphuṭita-mudga-phala-kośī-kapiśitair go-dhūma-dhāmabhiḥ sthalī-pṛṣṭhair adhiṣṭhitaḥ, mahiṣa-pṛṣṭha-pratiṣṭhita-gāyad-gopāla-pālitaiś ca kīṭa-paṭala-lampaṭa-caṭakânusṛtair avaṭu-ghaṭita-ghaṇṭā-ghaṭī-raṭita-ramaṇīyair aṭadbhir aṭavīṃ hara-vṛṣabha-pītam āmayâśaṅkayā bahudhā-vibhaktaṃ kṣīrôdam iva kṣīraṃ kṣaradbhir bāṣpa- [95] -cchedya-tṛṇa-tṛptair go-dhanair dhavalita-vipinaḥ, vividha-makha-homa-dhūmândha-śata-manyu-muktair locanair iva sahasra-saṃkhyaiḥ kṛṣṇa-śāraiḥ śārī-kṛtôddeśaḥ, dhavala-dhūli-mucā ketakī-vanānāṃ rajobhiḥ pāṇḍurī-kṛtaiḥ prathamôddhūlana-bhasma-dhūsaraiḥ śiva-purasyêva praveśaiḥ pradeśair upaśobhitaḥ, śāka-kandala-śyāmalita-grāmôpakaṇṭha-kāśyapī-pṛṣṭhaḥ, pade pade karabha-pālībhiḥ pīlu-pallava-prasphoṭitaiḥ kara-puṭa-pīḍita-komala-mātuluṅgī-dala-rasôpaliptaiḥ svêcchā-vicita-kuṅkuma-kesara-kṛta-puṣpa-prakaraiḥ pratyagra-phala-rasa-pāna-sukha-supta-pathikair vana-devatā-dīyamānâmṛta-rasa-prapā-gṛhair iva drākṣā-latā-maṇḍapaiḥ sphurat-phalānāṃ ca bīja-lagna-śuka-cañcu-rāgāṇām iva samārūḍha-kapi-kula-kapola-saṃdihyamāna-kusumānāṃ dāḍimīnāṃ vanair vilobhanīyôpanirgamaḥ, vana-pāla-pīyamāna-nārikela-rasâsavaiś ca pathika-loka-lupyamāna-piṇḍa-kharjūrair golâṅgūla-lihyamāna-madhurâmoda-piṇḍī-rasaiś cakora-cañcu-jarjaritârukair upavanair abhirāmaḥ, tuṅgârjuna-pālī-parivṛtaiś ca go-kulâvatāra-kaluṣita-kūla-kīlālair adhvaga-śata-śaraṇyair araṇya-varuṇa-dharā-bandhair a-vandhya-vana-randhraḥ, karabhīya-kumāraka-pālyamānair auṣṭrakair aurabhrakaiś ca kṛta-saṃbādhaḥ, diśi diśi ravi-ratha-turaga-vilobhanāyâiva viloṭhana-mṛdita-kuṅkuma-sthalī-rasa-samālabdhānām ut-protha-puṭair unmukhair udara-śāyi-kiśoraka-java-jananāya prabhañjanam iva câpibantīnāṃ vāta-hariṇīnām iva sva-cchanda-cāriṇīnāṃ vaḍavānāṃ vṛndair vicaradbhir ācitaḥ, an-avarata-kratu-dhūmândhakāra-pravṛttair haṃsa-yūthair iva guṇair dhavalita-bhuvanaḥ, saṃgīta-gata-muraja-rava-mattair mayūrair iva vibhavair mukharita-jīva-lokaḥ, śaśi-karâvadāta-vṛttair muktā-phalair iva guṇibhiḥ prasādhitaḥ, pathika-śata-vilupyamāna-sphīta-phalair mahā-tarubhir iva sarvâtithibhir abhi- [96] -gamanīyaḥ, mṛga-mada-parimala-vāhi-mṛga-româcchāditair himavat-pādair iva mahattaraiḥ sthirī-kṛtaḥ, proddaṇḍa-sahasra-patrôpaviṣṭa-dvijôttamair nārāyaṇanâbhimaṇḍalair iva toyâśayair maṇḍitaḥ, mathita-payaḥ-pravāha-prakṣālita-kṣitibhiḥ kṣīrôda-mathanârambhair iva mahā-ghoṣaiḥ pūritâśaḥ śrīkaṇṭho nāma jana-padaḥ. yatra tretâgni-dhūmâśru-pāta-jala-kṣālitā ivâkṣīyanta ku-dṛṣṭayaḥ. pacyamāna-cayanêṣṭakā-dahana-dagdhānîva nâdṛśyanta duritāni. chidyamāna-yūpa-dāru-paraśu-pāṭita iva vyadīryatâdharmaḥ. makha-śikhi-dhūma-jala-dhara-dhārā-dhauta iva nanāśa varṇa-saṃkaraḥ. dīyamānân-eka-go-sahasra-śṛṅga-khaṇḍyamāna ivâpalāyata kaliḥ. surâlaya-śilā-ghaṭṭana-ṭaṅka-nikara-nikṛtā iva vyadīryanta vipadaḥ. mahā-dāna-vidhāna-kalakalâbhidrutā iva prādravann upadravāḥ. dīpyamāna-satra-mahānasa-sahasrânalasaṃtāpitā iva vyalīyanta vyādhayaḥ. vṛṣa-vivāha-prahata-puṇya-paṭaha-paṭu-rava-trāsitā iva nôpāsarpann apamṛtyavaḥ. saṃtata-brahma-ghoṣa-badhirī-kṛtā ivâpajagmur ītayaḥ. dharmâdhikāra-paribhūtam iva na prābhavad dur-vaivam. [97] tatra câivaṃ-vidhe nānā-rāmâbhirāma-kusuma-gandha-parimala-subhago yaunārambha iva bhuvanasya, kuṅkuma-malana-piñjarita-bahu-mahiṣī-sahasra-śobhito 'ntaḥ-pura-niveśa iva dharmasya, marud-uddhūyamāna-camarī-bāla-vyajana-śata-dhavalita-prānta eka-deśa iva sura-rājyasya, jvalan-makha-śikhi-sahasra-dīpyamāna-daśa-dig-antaḥ śibira-saṃniveśa iva kṛta-yugasya; padmâsana-sthita-brahma-rṣi-dhyānâdhīyamāna-sakalâkuśala-praśamaḥ prathamo 'vatāra iva brahma-lokasya, kalakala-mukhara-mahā-vāhinī-śata-saṃkulo vipakṣa ivôttara-kurūṇām, īśvara-mārgaṇa-saṃtāpân-abhijña-sakala-jano vijigīṣur iva tri-purasya, sudhā-rasa-sikta-dhavala-gṛha-paṅkti-pāṇḍuraḥ pratinidhir iva candra-lokasya, madhu-mada-matta-kāśinī-bhūṣaṇa-rava-bharita-bhuvano nāmâbhihāra iva kubera-nagarasya, sthāṇv-īśvarâkhyo jana-pada-viśeṣaḥ. yas tapo-vanam iti munibhiḥ, kāmâyatanam iti veśyābhiḥ, saṃgīta-śālêti lāsakaiḥ, yama-nagaram iti śatrubhiḥ, cintā-maṇi-bhūmir ity arthibhiḥ vīra-kṣetram iti śastrôpajīvibhiḥ, guru-kulam iti vidyârthibhiḥ, gandharva-nagaram iti gāyanaiḥ, viśva-karma-mandiram iti vijñānibhiḥ, lābha-bhūmir iti vaidehakaiḥ, dyūta-sthānam iti bandhibhiḥ, sādhu-samāgama iti sadbhiḥ, vajra-pañjaram iti śaraṇâgataiḥ, viṭa-goṣṭhîti vidagdhaiḥ, su-kṛta-pariṇāma iti pathikaiḥ, asura-vivaram iti vātikaiḥ śākyâ- [98] -śrama iti śamibhiḥ, apsaraḥ-puram iti kāmibhiḥ, mahôtsava-samāja iti cāraṇaiḥ, vasu-dhārêti ca viprair agṛhyata. yatra ca mātaṅga-gāminyaḥ śīlavatyaś ca, gauryo vibhava-ratāś ca, śmāmāḥ padma-rāgiṇyaś ca, dhavala-dvija-śuci-vadanā madirâmodi-śvasanāś ca, candra-kānta-vapuṣaḥ śirīṣa-komalâṅgyaś ca, a-bhujaṅga-gamyāḥ kañcukinyaś ca, pṛthu-kalatra-śriyo daridra-madhya-kalitāś ca, lāvaṇyavatyo madhura-bhāṣiṇyaś ca, a-pramattāḥ prasannôjjvala-mukha-rāgāś ca a-kautukāḥ prauḍhāś ca pramadāḥ. yatra ca pramadānāṃ cakṣur eva sahajaṃ muṇḍa-mālā-maṇḍanaṃ bhāraḥ kuvalaya-dala-dāmāni, alaka-pratibimbāny eva kapola-tala-gatāny a-kliṣṭāḥ śravaṇâvataṃsāḥ punar-uktāni tamāla-kisalayāni, priya-kathā eva subhagāḥ karṇâlaṃkārā āḍambaraḥ kumḍalâdiḥ, kapolā eva satatam āloka-kārakā vibhavo niḥśvāsa-maṇi-pradopāḥ surabhi-niḥsvāsâkṛṣṭaṃ madhu-kara-kulam eva ramaṇīyaṃ mukhâvaraṇaṃ kula-strī-janâcāro jālikā, vāṇy eva madhuratarā vīṇā bāhya-vijñānaṃ tantrī-tāḍanam, hāsā evâti- [99] -śaya-surabhayaḥ paṭa-vāsā nir-arthakāḥ karpūra-pāṃsavaḥ, adhara-kānti-visara evôjjvalataro 'ṅga-rāgo nir-guṇo lāvaṇya-kalaṅkaḥ kuṅkuma-paṅkaḥ, bāhava eva komalatamāḥ, parihāsa-prahāra-vetra-latā niṣ-prayojanāni mṛṇālāni, yauvanôṣma-sveda-bindava eva vidagdhāḥ kucâlaṃ-kṛtayo hārās tu bhārāḥ, śroṇya eva viśāla-sphaṭika-śilātala-caturasrā rāgiṇāṃ viśrama-kāraṇam a-nimittaṃ bhavana-maṇi-vedikāḥ. kamala-lobha-nilānāny ali-kulāny eva mukharāṇi padâbharaṇakāni niṣ-phalānîndra-nīla-maṇi-nūpurāṇi. nūpura-ravâhṛtā bhavana-kalahaṃsā eva samucitāḥ saṃcaraṇa-sahāyā aiśvarya-prapañcāḥ parijanāḥ. tatra ca sākṣāt-sahasrâkṣa iva sarva-varṇa-dharaṃ dhanur dadhānaḥ, merumaya iva kalyāṇa-prakṛtitve, mandaramaya iva lakṣmī-samākarṣaṇe, jala-nidhimaya iva maryādāyām, ākāśamaya iva śabda-prādur-bhāve, śaśimaya iva kalā-saṃgrahe, vedamaya ivâkṛtrimâlāpatve, dharaṇimaya iva loka-dhṛti-karaṇe, pavanamaya iva sarva-pārthiva-rajo-vikāra-haraṇe, gurur vacasi, pṛthur urasi, viśālo manasi, janakas tapasi, su-yātras tejasi, su-mantro rahasi, budhaḥ sadasi, arjuno yaśasi, bhīṣmo dhanuṣi, niṣadho [100] vapuṣi, śatrughnaḥ samare, śūraḥ śūra-senâkramaṇe, dakṣaḥ prajā-karmaṇi, sarvâdi-rāja-tejaḥ-puñja-nirmita iva rājā puṣpabhūtir iti nāmnā babhūva. pṛthunā gaur ivêyaṃ kṛtêti yaḥ spardhamāna iva mahīṃ mahiṣīṃ cakāra. nisarga-svairiṇī sva-rucy-anurodhinī ca bhavati hi mahatāṃ matiḥ. yatas tasya kena-cid an-upadiṣṭā sahajâiva śaiśavād ārabhyân-anya-devatā bhagavati, bhakti-sulabhe, bhuvana-bhṛti, bhūta-bhāvane, bhava-cchidi, bhave bhūyasī bhaktir abhūt. a-kṛta-vṛṣabha-dhvaja-pūjā-vidhir na svapne 'py āhāram akarot. a-jam, a-jaram, a-mara-gurum, asura-pura-ripum, a-parimita-gaṇa-patim, a-cala-duhitṛ-patim, akhila-bhuvana-kṛta-caraṇa-natim, paśu-patiṃ prapanno 'nya-devatā-śūnyam amanyata trailokyam. bhartṛ-cittânuvartinyaś cânujīvināṃ prakṛtayaḥ. tathā hi: gṛhe gṛhe bhagavān apūjyata khaṇḍa-paraśuḥ. vavur asya homâlavālânala-vilīyamāna-bahala-guggulu-gandha-garbhāḥ snapana-kṣīra-śīkara-kṣoda-kṣāriṇo bilva-pallava-dāma-dalôdvāhinaḥ puṇya-viṣayeṣu vāyavaḥ. śiva-saparyā-samucitair upāyanaiḥ prābhṛtaiś ca paurāḥ pādôpajīvinaḥ sacivāḥ sva-bhuja-bala-nirjitāś ca karadī-kṛtā mahā-sāmantās taṃ siṣevire. tathā hi: kailāsa-kūṭa-dhavalaiḥ kanaka-patra-latâlaṅ-kṛta-viṣāṇa-koṭibhir mahā-pramāṇaiḥ saṃdhyā-bali-vṛṣaiḥ sauvarṇaiś ca snapana-kalaśair argha-bhājanaiś ca dhūpa-pātraiś ca puṣpa-paṭṭaiś ca maṇi-yaṣṭi-pradīpaiś ca brahma-sūtraiś ca mahârha-māṇikya-khaṇḍa-khacitaiś ca mukha-koṣaiḥ paritoṣam asya manasi cakruḥ. antaḥ-purāṇy api svayam-ārabdha-bāleya-taṇḍula-kaṇḍanāni deva-gṛhôpalepana-lohitatara-kara-kisalayāni kusuma-grathana-vyagra-samasta-parijanāni tasyâbhilaṣitam anvavartanta. tathā ca parama-māheśvaraḥ sa bhū-pālo lokataḥ [101] śuśrāva bhuvi bhagavantam a-param iva sākṣād dakṣa-makha-mathanaṃ dākṣiṇātyaṃ bahu-vidha-vidyā-prabhāva-prakhyātair guṇaiḥ śiṣyair ivân-eka-sahasra-saṃkhyair vyāpta-martya-lokaṃ bhairavācārya-nāmānaṃ mahā-śaivam. upanayanti hi hṛdayam a-dṛṣṭam api janaṃ śīla-saṃvādāḥ. yataḥ sa rājā śravaṇa-sama-kālam eva tasmin bhairavācārye bhagavati dvitīya iva kapardini dūra-gate 'pi garīyasīṃ babandha bhaktim. ācakāṅkṣa ca mano-rathair apy asya sarvathā darśanam. atha kadā-cit paryaste 'stâcala-cumbini vāsare 'ntaḥ-pura-vartinaṃ rājānam upasṛtya pratīhārī vijñāpitavatī: "deva! dvāri parivrāḍ āste, kathayati ca bhairavācārya-vacanād devam anuprāpto 'smi" iti. rājā tu tac chratvā sâdaram: "kvâsau? ānayâtrâiva, praveśayâinam" iti câbravīt. tathā câkarot pratīhārī. na cirāc ca praviśantaṃ prāṃśum, ā-jānu-bhujam, bhaikṣa-kṣāmam api sthūlâsthibhir avayavaiḥ pīvaram ivôpalakṣyamāṇam, pṛthûttamâṅgam, uttuṅga-vali-bhaṅga-stha-puṭa-lalāṭam, nir-māṃsa-gaṇḍa-kūpakam, madhu-bindu-piṅgala-parimaṇḍalâkṣam, īṣad-āvakra-ghoṇam, ati-pralambâika-karṇa-pāśam, alābu-bīja-vikaṭônnata-danta-paṅktim, turagânūka-ślathâdhara-lekham, lamba-cibukâyatatara-lapanam, aṃsâvalambinā kāṣāyeṇa yoga-paṭṭakena viracita-vaikakṣakam, hṛdaya-madhya-nibaddha-granthinā ca rāgeṇêva khaṇḍaśaḥ kṛtena dhātu-rasâruṇena karpaṭena kṛtôttarâsaṅgam. punar-ukta-bāla-pragraha-veṣṭana-niś-cala-mūlena baddha-mṛt-pariśodhana-vaṃśa-tvak-titaunā kaupīna-sa-nātha-śikhareṇa kharjūra-puṭa-samudgaka-garbhī-kṛta-bhikṣā-kapālakena dārava-phalaka-traya-tri-koṇa-tri-yaṣṭi-niviṣṭa-kamaṇḍalunā bahir-upapādita- [102] -pādukâvasthānena sthūla-daśā-sūtra-niyantrita-pustikā-pūlakena vāma-kara-dhṛtena yoga-bhārakeṇâdhyāsita-skandham, itara-kara-gṛhīta-vetrâsanaṃ maskariṇam adrākṣīt. kṣiti-patir apy upagatam ucitena câinam ādareṇânvagrahīt. āsīnaṃ ca papraccha: "kva bhairavācāryaḥ?" iti. sâdara-nara-pati-vacana-mudita-matis tu parivrāṭ tam upanagaraṃ sarasvatī-taṭa-vanâvalambini śūnyâyatane sthitam ācacakṣe. bhūyaś câbabhāṣe: "arcayati hi mahā-bhāgaṃ bhagavān āśīr-vacasā" ity uktvā côpaninye yoga-bhārakād ākṛṣya bhairavācārya-prahitāni ratnavanti bahalâloka-liptântaḥ-purāṇi pañca rājatāni puṇḍarīkāṇi. nara-patis tu priya-jana-praṇaya-bhaṅga-kātaro dākṣiṇyam anurudhyamāno grahaṇa-lāghavaṃ ca laṅghayitum a-samartho dolāyamānena manasā sthitvā ciraṃ kathaṃ-katham apy ati-saujanya-nighnas tāni jagrāha. jagāda ca: "sarva-phala-prasava-hetuḥ śiva-bhaktir iyaṃ no mano-ratha-dur-labhāni phalati phalāni. yenâivam asmāsu prīyate tatra-bhagavān bhuvana-gurur bhairavācāryaḥ. śvo draṣṭāsmi bhagavantam" ity uktvā ca maskariṇaṃ vyasarjayat. anayā ca vārtayā parāṃ mudam avāpa. aparedyuś ca prātar evôtthāya vājinam adhiruhya samucchrita-śvetâtapatraḥ samuddhūyamāna-dhavala-cāmara-yugalaḥ katipayair eva rāja-putraiḥ parivṛto bhairavācāryaṃ savitāram iva śaśī draṣṭuṃ pratasthe. gatvā ca kiñ-cid antaraṃ tadīyam evâbhi-mukham āpatantam anyatamaṃ śiṣyam adrākṣrīt. aprākṣīc ca: "kva bhagavān āste?" iti. so 'kathayat: "asya jīrṇa-mātṛ-gṛhasyôtareṇa bilva-vāṭikām adhyāste" iti. gatvā ca taṃ pradeśam avatatāra turagāt. praviveśa ca bilva-vāṭikām. atha mahataḥ kārpaṭhika-vṛndasya madhye prātar eva snātam, dattâṣṭa- [103] -puṣpikam, anuṣṭhitâgni-kāryam, kṛta-bhasma-rekhā-parihāra-parikare harita-gomayôpalipta-kṣiti-tala-vitate vyāghra-carmaṇy upaviṣṭam, kṛṣṇa-kambala-prāvaraṇa-nibhenâsura-vivara-praveśâśaṅkayā pātālândhakārâvāsam ivâbhyasyantam, unmiṣatā vidyut-kapilenâtma-tejasā mahā-māṃsa-vikraya-krītena manaḥ-śilā-paṅkenêva śiṣya-lokaṃ limpantam, jaṭī-kṛtâika-deśa-lambamāna-rudrâkṣa-śaṅkha-guṭikenôrdhva-baddhena śikhā-pāśena badhnantam iva vidyâvalepa-dur-vidagdhān upari-saṃcarataḥ siddhān dhavala-katipaya-śiro-ruheṇa vayasā pañca-pañcāśataṃ varṣāṇy atikrāmantam, khālitya-kṣīyamāṇa-śaṅkha-loma-lekham, lomaśa-karṇa-śaṣkulī-pradeśam, pṛthu-lalāṭa-taṭam, tiraḥ-śyāma-bhasma-lalāṭikayā bahuśaḥ śiro-rdha-dhṛta-dagdha-guggulu-saṃtāpa-sphuṭita-kapālâsthi-pāṇḍura-rāji-śaṅkāmiva janayantam, sahaja-lalāṭa-vali-bhaṅga-saṃkocita-kūrca-bhāgāṃ babhru-bhāsaṃ bhrū-saṃgatyā nir-antarām āyāminīm ekām iva bhrū-lekhāṃ bibhrāṇam, īṣat-kācara-kanīnikena raktâpāṅga-nirgatâṃśu-pratānena madhya-dhvala-bhāsîndrâyudhenêvâti-dīrgheṇa locana-yugalena parito mahā-maṇḍalam ivân-eka-varṇa-rāgam ālikhantam, sita-pīta-lohita-patākā-vali-śabalam, śiva-balim iva dikṣu vikṣipantam, tārkṣya-tuṇḍa-koṭi-kubjâgra-ghoṇam, dūra-vidīrṇa-sṛkka-saṃkṣipta-kapolam, kiñ-cid danturatayā sadā-hṛdaya-saṃnihita-hara-mauli-candrâtapenêva nirgacchatā dantâlokena dhavalayantaṃ diśaṃ jālam, jihvâgra-sthita-sarva-śaiva-saṃhitâti-bhāreṇêva manāk-pralambitâuṣṭham, pralamba-śravana-pālī-preṅkhitābhyāṃ sphāṭika-kuṇḍalābhyāṃ śukra-bṛhaspatibhyām iva surâsura-vijaya-vidyā-siddhi-śraddhayânubadhyamānam, baddha-vividhâuṣadhi-mantra-sūtra-paṅktinā sa-loha-valayenâika-prakoṣṭena śaṅkha-khaṇḍaṃ pūṣṇo dantam iva bhagavatā bhavena bhagnaṃ bhaktyā bhūṣaṇī- [104] -kṛtaṃ kalayantam, akhila-rasa-kūpôdañcana-ghaṭī-yantra-mālām iva rudrâkṣa-mālāṃ dakṣiṇena pāṇinā bhramayantam, urasi dolāyamānenâpiṅgalâgreṇa kūrca-kaca-kalāpena saṃmārjayantam ivântar-gataṃ nija-rajo-nikaram, ati-nibiḍa-nīla-loma-maṇḍala-vicitaṃ ca dhyāna-labdhena jyotiṣā dagdham iva hṛdaya-deśe dadhānarm, īṣat-praśithila-vali-valaya-badhyamāna-tundam, upayamāna-sphiṅ-māṃsa-piṇḍakam, pāṇḍura-pavitra-kṣaumâvṛta-kaupīnam, sâvaṣṭhambha-paryaṅka-bandha-maṇḍalitenâ-mṛta-phena-śveta-rucā yoga-paṭṭakena vāsukinêvâpratihatân-eka-mantra-prabhāvâvir-bhūtena pradakṣiṇī-kriyamṇam, aruṇa-tāmarasa-sukumāratara-talasya pāda-yugalasya nir-malair nakha-mayūkha-jālakair jarjarayantam iva mahā-nidhānôddharaṇa-rasena rasā-talam, toya-kṣālita-śucinā dhauta-pādukā-yugalena haṃsa-mithunenêva bhāghīrathī-tīrtha-yātrā-paricayâgatenâmucyamāna-caraṇântikam, śikhara-nikhāta-kubja-kālāyasa-kaṇṭakena vaiṇavena viśākhikā-daṇḍena sarva-vidyā-siddhi-vighna-vināyakâpanayanâṅkuśenêva satata-pārśva-vartinā virājamānam, a-bahu-bhāṣiṇaṃ manda-hāsinaṃ sarvôpakāriṇaṃ kumāra-brahma-cāriṇam, ati-tapasvinam, mahā-manasvinaṃ kṛśa-krodham, a-kṛśânurodham, mahā-nagaram ivâdīna-prakṛti-śobhitam, merum iva kalpa-taru-pallava-rāśi-sukumāra-cchāyam, kailāsam iva paśu-pati-caraṇa-rajaḥ-pavitrita-śirasam, śiva-lokam iva māhêśvara-gaṇânuyātam, jala-nidhim ivân-eka-nada-nadī-sahasra-prakṣālita-śarīram, jāhnavī-pravāham iva bahu-puṇya-tīrthas-thāna-śucim, dhāma dharmasya, tīrthaṃ tathyasya, kośaṃ kuśalasya, pattanaṃ pūtatāyāḥ śālā śīlasya, kṣetraṃ kṣamāyāḥ śāleyaṃ śā- [105] -līnatāyāḥ, sthānaṃ sthiteḥ, ādhāraṃ dhṛteḥ ākaraṃ karuṇāyāḥ, niketanaṃ kautukasya, ārāmaṃ rāmaṇīyakasya, pāsādaṃ prasādasya, agāraṃ gauravasya, samājaṃ saujanyasya, saṃbhavaṃ sad-bhāvasya, kālaṃ kaleḥ, bhagavantaṃ sākṣād iva vi-rūpâkṣaṃ bhairavācāryaṃ dadarśa. bhairavācāryas tu dūrād eva rājānaṃ dṛṣṭvā śaśinam iva jala-nidhiś cacāla. prathamatarôtthita-śiṣya-lokaś côtthāya pratyujjagāma. samarpita-śrī-phalôpāyanaś ca jahnu-karṇa-samudgīryamāṇa-gaṅgā-pravāha-hrāda-gambhīrayā girā svasti-śabdam akarot. nara-patir api prīti-vistāryamāṇa-dhavalimnā cakṣuṣā pratyarpayann iva bahutarāṇi puṇḍarīka-vanāni lalāṭa-paṭṭa-paryastena côd-aṃśunā śikhā-maṇinā mahêśvara-prasādam iva tṛtīya-nayanôdgamena prakāśayann āvarjita-karṇa-pallava-palāyamāna-madhu-karaḥ śiva-sevā-samunmūlitâśeṣa-pāpa-lava-mucyamāna iva dūrād avanataḥ praṇāmam abhinavaṃ cakāra. ācāryo 'pi: "āgaccha. atrôpaviśa" iti śārdūla-carmâtmīyam adarśayat. upadarśita-praśrayas tu rājā matta-haṃsa-kala-gadgada-svara-subhagāṃ madhu-rasamayīṃ mahā-nadīm iva pravartayan vācaṃ vyājahāra: "bhagavan! nârhasi mām anya-nṛpa-skhalitaiḥ khalī-kartum. a-śeṣa-rāja-kopêkṣitāyā hata-lakṣmyāḥ khalv ayaṃ śīlâparādho draviṇa-daurātmyaṃ vā yad evam ācarati mayi guruḥ. a-bhūmir ayam upacārāṇām. alam ati-yantraṇayā. dūra-sthito 'pi mano-ratha-śiṣyo 'yaṃ jano bhavatām. mānanīyaṃ ca guruvan nôllaṅghanam arhati guror āsanam. āsatāṃ ca bhavanta evâtra" iti vyāhṛtyā parijanôpanīte vāsasi niṣasāda. bhairavācāryo 'pi prītyân-atikramaṇīyaṃ nṛpa-vacanam anuvartamānaḥ pūrvavat tad eva vyāghrâjinam abhajata. āsīne ca sa-rājake parijane śiṣya-jane ca samucitam ardhyâ- [106] -dikaṃ cakre. krameṇa ca nṛpa-mādhurya-hṛtântaḥ-karaṇaḥ śaśi-kara-nikara-vimalā daśa-nadī-dhitīḥ sphurantīḥ śiva-bhaktīr iva sākṣād draśayann uvāca: "tāta! ati-namratâiva te kathayati guṇānāṃ gauravam. sakala-saṃpat-pātram asi. vibhavânurūpās tu pratipattayaḥ. janmanaḥ prabhaty a-datta-dṛṣṭir evâsmi svāpateyeṣu. yataḥ sakala-doṣa-kalāpânalêndhanair dhanair a-vikrītaṃ kva-cic charīrakam asti. bhaikṣa-rakṣitāḥ santi prāṇāḥ. dur-gṛhītāni kati-cid vidyante vidyâkṣarāṇi. bhagavac chiva-bhaṭṭāraka-pāda-sevayā samupārjitāḥ kiyatyo 'pi saṃnihitāḥ puṇya-kaṇikāḥ. svī-kriyatāṃ yad atrôpayogârham. pratanu-guṇa-grāhyāṇi kusumānîva hi bhavanti satāṃ manāṃsi. api ca, vidvat-saṃmatāḥ śrūyamāṇā api sādhavaḥ śabdā iva sudhīre 'pi hi manasi yaśāṃsi kurvanti. vivaraṃ viśataḥ kutūhalasya phena-dhavalaiḥ srotobhir ivâpahriyamāṇo guṇa-gaṇair ānīto 'smi kalyāṇinā" iti. rājā tu taṃ pratyavādīt: "bhagavan! anurakteṣv api śarīrâdiṣu sādhūnāṃ svāmina eva praṇayinaḥ. yuṣmad-darśanād upārjitam eva câ-parimitaṃ kuśala-jātam. anenâivâgamanena spṛhaṇīyaṃ padam āropito 'smi guruṇā" iti vividhābhiś ca kathābhiś ciraṃ sthitvā gṛham agāt. anyasmin divase bhairavācāryo 'pi rājānaṃ draṣṭuṃ yayau. tasmai ca rājā sântaḥ-puraṃ sa-parijanaṃ sa-koṣam ātmānaṃ niveditavān. sa ca vihasyôvāca: "tāta! kva vibhavāḥ, kva ca vayaṃ vana-vardhitāḥ? [107] dhanôṣmaṇā mlāyaty alaṃ latêva manasvitā. khadyotānām ivâsmākam iyam a-parôpatāpinī rājate tejasvitā. bhavādṛśā eva bhājanaṃ bhūteḥ" iti sthitvā ca kaṃ-cit kālaṃ jagāma. parivrāṭ tenâiva krameṇa pañca pañca rājatāni puṇḍarīkāṇy upāyanī-cakāra. ekadā tu śveta-karpaṭâvṛtaṃ kim apy ādāya prāviśat. upaviśya ca pūrvavat sthitvā muhūrtam abravīt: "mahā-bhāga! bhavantam āha bhagavān yathâsmac-chiṣyaḥ pātālasvāmi-nāmā brāhmaṇaḥ. tena brahma-rākṣasa-hastād apahṛto mahâsir aṭṭahāsa-nāmā. so 'yaṃ bhavad-bhuja-yogyo gṛhyatām" ity abhidhāyâpahṛta-karpaṭâvacchādanāt parivārād ācakarṣa śarad-gagana-talam iva piṇḍatāṃ nītam, kālindī-pravāham iva stambhita-jalam, nandaka-jigīṣayā kṛṣṇa-kopitaṃ kāliyam iva kṛpāṇatāṃ gatam, loka-vināśāya prakāśita-dhārā-sāraṃ pralaya-kāla-megha-khaṇḍam iva nabhas-talāt patitam, dṛśyamāna-vikaṭa-danta-maṇḍalaṃ hāsam iva hiṃsāyāḥ, hari-bāhu-daṇḍam iva kṛta-dṛḍha-muṣṭi-graham, sakala-bhuvana-jīvitâpaharaṇa-kṣameṇa kāla-kūṭenêva nirmitam, kṛtânta-kopânala-taptenêvâyasā ghaṭitam, ati-tīkṣṇatayā pavana-sparśenâpi ruṣêva kvaṇantam maṇi-sabhā-kuṭṭima-patat-pratibimba-cchadmanâtmānam api dvidhêva pāṭayantam, ari-śiraś-cheda-lagnaiḥ kacair iva kiraṇaiḥ karālita-dhāram, muhur-muhus taḍid-unmeṣa-taralaiḥ prabhā-cakra-cchuritair jarjaritâtapam, khaṇḍaśaś chindantam iva divasam, kaṭâkṣam iva kāla-rātreḥ, karṇôtpalam iva kālasya, oṃ-kāram iva krauryasya alaṃ-kāram ahaṃ-kārasya, kula-mitraṃ kopasya, dehaṃ darpasya, [108] su-sahāyaṃ sāhasasya, apatyaṃ mṛtyoḥ, āgamana-mārgaṃ lakṣmyāḥ, nirgamana-mārgaṃ kīrteḥ, kṛpāṇam. avani-patis tu taṃ gṛhītvā kareṇâyudha-prītyā pratimā-nibhenâliṅgann iva su-ciraṃ dadarśa. saṃdideśa ca: "vaktavyo bhagavān para-dravya-grahaṇâvajñā-dur-vidagdham api hi me mano yuṣmad-viṣaye na śaknoti vacana-vyatikrama-vyabhicāram ācaritum" iti. parivrāṭ tu gṛhīte tasmin parituṣṭaḥ "svasti bhavate. sādhayāmaḥ" ity uktvā nirayāsīt. nṛpaś ca prakṛtyā vīra-rasânurāgī tena kṛpāṇenâmanyata kara-tala-vartinīṃ medinīm. atha vrajatsu divaseṣv ekadā bhairavācāryo rājānam upahvare sôpagraham avādīt: "tāta! svârthâlasāḥ parôpakāra-dakṣāś ca prakṛtayo bhavanti bhavyānām. bhavâdṛśāṃ cârthi-darśanaṃ mahôtsavaḥ praṇayanam ārādhanam artha-grahaṇam upakāraḥ. bhūmir asi sarva-loka-mano-rathānām. yenābhidhīyase. śrūyatām. bhagavato mahā-kāla-hṛdaya-nāmno mahā-mantrasya kṛṣṇa-srag-ambarânulepanenâkalpena kalpa-kathitena mahā-śmaśāne japa-koṭyā kṛta-pūrva-sevo 'smi. tasya ca vetāla-sādhanâvasānā siddhiḥ. a-sahāyaiś ca sā dur-avāpā. tvaṃ câlam asmai karmaṇe. tvayi ca gṛhīta-bhare bhaviṣyanty a-pare sahāyās trayaḥ ekaḥ sa evâsmākaṃ ṭīṭibha-nāmā bāla-mitraṃ maskarī yo bhavantam upatiṣṭhate. dvitīyaḥ sa pātālasvāmī. a-paro mac-chiṣya eva karṇatāla-nāmā drāviḍaḥ. yadi sādhu manyase tato nīyatām ayaṃ diṅ-nāga-hasta-dīrgho gṛhītâṭṭahāso niśām ekām eka-diṅ-mukhârgalatāṃ bāhuḥ." iti kṛta-vacasi ca tasminn andhakāra-praviṣṭa iva dṛṣṭa-prakāśaḥ prāptôpakārâvakāśaḥ pramuditenântar-ātmanā narêndraḥ samabhāṣata: "bhagavan! param anugṛhīto 'smy anena śiṣya-jana-sāmānyena nideśena kṛta-parigraham ivâtmānam evâimi" iti. nananda ca tena [109] narêndra-vyāhṛtena bhairavācāryaḥ. cakāra ca saṃketam: "asyām evâgāminyām asita-pakṣa-catur-daśī-kṣapāyām iyatyāṃ velāyām amuṣmin mahā-śmaśāna-samīpa-bhāji śūnyâyatane śastra-dvitīyenâyuṣmatā draṣṭavyā vayam" iti. athâtikrānteṣv ahaḥsu prāptāyāṃ ca tasyām eva kṛṣṇa-catur-daśyāṃ śaivena vidhinā dīkṣitaḥ kṣitipo niyamavān abhūt. kṛtâdhivāsaṃ ca saṃpādita-gandha-dhūpa-mālyâdi-pūjaṃ khaḍgam aṭṭahāsam akarot. tataḥ pariṇate divase kenâpi karma-sādhanāya kṛta-rudhira-bali-vidhānāsv iva lohitâyamānāsu dikṣu, rudhira-bali-lampaṭāsu ca vetāla-jihvāsv iva lambamānāsu ca ravi-dīdhitiṣu, narêndrânurāgeṇa gṛhītâp-ara-diśi svayam iva dik-pālatāṃ cikīrṣati savitari, yātudhānīṣv iva vardhamānāsu taru-cchāyāsu, pātāla-tala-vāsiṣu vighnāya dānaveṣv ivôttiṣṭhatsu tamo-maṇḍaleṣu, nabhasi puñjī-bhavati, raudraṃ karma didṛkṣamāṇā iva nakṣatra-gaṇe vigāḍhāyāṃ śarvaryām, supta-jane niḥ-śabdas timite niśīthe, rājā sântaḥ-puraṃ parijanaṃ vañcayitvā vāma-kara-sphurat-sarur dakṣiṇa-kareṇôtkhātaṃ khaḍgam aṭṭahāsam ādāya visarpatā ca khaḍga-prabhā-paṭalena nīlâṃśuka-paṭenêva darśana-bhayād avaguṇṭhita-nikhila-gātra-yaṣṭir an-ādiṣṭayâpy anugamyamāno rāja-lakṣmyā pṛṣṭhataḥ parimala-lagna-madhu-kara-veṇi-vyājena keśeṣv iva karma-siddhim ākarṣann ekākī nagarān niragāt. agāc ca tam uddeśam. atha pratyupajagmus te trayo 'pi drauṇi-kṛpa-kṛtavarmāṇa iva sauptike saṃnaddhāḥ snātāḥ sragviṇo gṛhīta-vikaṭa-veṣāḥ, kusuma-śekhara-saṃcāribhiḥ kriyamāṇa-mantra-śikhā-bandhā iva guñjadbhiḥ ṣaṭ-caraṇair uṣṇīṣa-paṭṭakāṃl lalāṭa-madhya-ghaṭita-vikaṭa-svastikā-granthīn-mahā-mudrā-bandhān iva dhārayanto mūrdhabhiḥ eka-śravaṇa-vivara-vitata-vimala-danta-patra-prabhā-loka-lepa-dhavalita-ka- [110] -polair mukhair āpibanta iva niśā-carâpacaya-cikīrṣayā śārvaram andhakāram, itara-karṇâvalambināṃ ratna-kuṇḍalānām acchâcchayā rucā go-rocanayêva mantra-parijaptayā samālabdhâṅgāḥ, sva-pratibimba-garbhān karma-siddhaye datta-puruṣôpahārān ivôllāsayanto niśitān nistriṃśān, nistriṃśâṃśu-saṃtāna-sīmantita-timirām ātmīyâtmīya-dig-vibhāga-saṃrakṣaṇāya tridhêva tri-yāmāṃ pāṭayantaḥ sârdha-candraiḥ kala-dhauta-budbudâvali-tarala-tārā-gaṇair niśāyā iva paruṣâsi-dhārā-nikṛttaiḥ khaṇḍair gṛhītaiś carma-phalakair a-kāṇḍa-śarvarīm a-parāṃ ghaṭayantaḥ, kāñcana-śṛṅkhalā-kalāpa-niyamita-nibiḍa-niṣpravāṇayaḥ, baddhâsi-dhenavaḥ, ṭīṭibha-karṇatāla-pātālasvāmino niveditavantaś-câtmānam. avani-patis tu: "ko 'tra kaḥ?" iti trīn apṛcchat. ācacakṣire ca svaṃ svaṃ nāma trayo 'pi te. tair eva cânugamyamāno jagāma tāṃ bali-dīpâloka-jarjarita-guggulu-dhūpa-dhūma-gṛhyamāṇa-dig-vibhāgatayā vikṣipyamāṇa-rakṣā-sarṣapârdha-dagdhândhakāra-palāyamāna-niśām iva samupakalpita-sarvôpakaraṇāṃ niḥ-śabdāṃ ca gambhīrāṃ ca bhīṣaṇāṃ ca sādhana-bhūmim. tasyāṃ ca kumuda-dhūli-dhavalena bhasmanā likhitasya mahato maṇḍalasya madhye sthitaṃ dīptatara-tejaḥ-prasaram, pṛthu-pariveṣa-parikṣiptam iva śarat-savitāram, mathyamāna-kṣīrôdâvarta-vartinam iva mandaram, rakta-candanânulepino rakta-srag-ambarâbharaṇasyôttāna-śayasya śavasyôrasy upaviśya jāta-jāta-vedasi mukha-kuhare prārabdhâgni-kāryam, kṛṣṇôṣṇīṣam, [111] kṛṣṇâṅga-rāgam, kṛṣṇa-pratisaram, kṛṣṇa-vāsasam, kṛṣṇa-tilâhuti-nibhena vidyā-dharatva-tṛṣṇayā mānuṣa-nirmāṇa-kāraṇa-kāluṣya-paramâṇūn iva kṣayam upanayantam, āhuti-dāna-paryastābhiḥ preta-mukha-sparśa-dūṣitaṃ prakṣālayantam ivâśuśukṣaṇiṃ kara-nakha-dīdhitibhiḥ, dhūmâlohitena cakṣuṣā kṣatajâhutim iva huta-bhuji pātayantam, īṣad-vivṛtâdhara-puṭa-prakaṭita-sita-daśana-śikhareṇa dṛśyamāna-mūrta-mantrâkṣara-paṅktinêva mukhena kim api japantam, homa-śrama-sveda-salila-pratibimbitābhir āsanna-dīpikābhir dahantam iva karma-siddhaye sarvâvayavān, aṃsâvalambinā bahu-guṇena vidyā-rājenêva brahma-sūtraṇa parigṛhītaṃ bhairavācāryam apaśyat. upasṛtya câkaron namas-kāram. abhinanditaś ca tena sva-vyāpāram anvatiṣṭhat. atrântare pātālasvāmī śātakratavīm āśām aṅgī-cakāra, karṇatālaḥ kauberīṃ parivrāṭ prācetasīm. rājā tu traiśaṅkavena jyotiṣâṅkitāṃ kakubham alaṃ-kṛtavān. evaṃ câvasthiteṣu dik-pāleṣu dik-pāla-bhuja-pañjara-praviṣṭe visrabdhaṃ karma sādhayati bhairavaṃ bhairavācārye 'ti-ciraṃ ca kṛta-kolāhaleṣu niṣ-phala-prayatneṣu pratyūha-kāriṣu śānteṣu kauṇapeṣu galaty ardha-rātra-samaye maṇḍalasya nâti-davīyasy uttareṇâkasmād eva pralaya-mahā-varāha-daṃṣṭrā-vivaram iva darśayantī kṣitir adīryata. sahasâiva ca tasmād vivarād āśâvāraṇôtkṣipta [112] ivâlānā loha-stambhaḥ, mahā-varāha-pīvara-skandha-pīṭho narakâsura iva bhuvo garbhād udbhūto bali-dānava iva bhittvôtthitaḥ pātālam, indra-nīla-prāsāda ivôpari-jvalita-ratna-pradīpaḥ, snigdha-nīla-ghana-nibiḍa-kuṭila-kuntala-kānta-maulir unmīlan mālatī-muṇḍa-mālaḥ, gadgadatayā svarasya sva-bhāva-pāṭalatayā ca cakṣuṣaḥ kṣība iva yauvana-madena valgad-gala-dāmakaḥ, kara-saṃpuṭa-mṛditayā mṛdā diṅ-nāga-kumbhâbhā-vaṃsa-kūṭau punaḥ punaḥ paripaṅkayan sāndra-candana-kardama-dattair avyavasthā-sthāsakair ati-sita-jala-dhara-śakala-śārita iva śāradâkāśâika-deśaḥ, ketakī-garbha-patra-pāṇḍurasya caṇḍātakasyôpari kṣāmatarī-kṛta-kukṣiḥ, kakṣyā-bandhaṃ vidhāya vilāsa-vikṣiptena dhavala-vyāyāma-phālī-paṭântena dharaṇi-tala-gatena dhāryamāṇa iva pṛṣṭhataḥ śeṣeṇa, sthira-sthūlôru-daṇḍaḥ, bhūmi-bhaṅga-bhayenêva mantharāṇi sthāpayan padāni nir-bhara-garva-guru katham api śailam iva gātram udvahan darpeṇa muhur-muhur urasi dvi-guṇite doṣṇi vāme tiryag-utkṣipte ca dakṣiṇe jaṅghā-kāṇḍe kuṇḍalite ca caṇḍâsphoṭana-ṭāṅkāraiḥ karma-vighna-nirghātān iva pātayann ekêndriya-vikalam iva jīva-lokaṃ kurvan kuvalaya-śyāmalaḥ puruṣa ujjagāma. jagāda ca vihasya nara-siṃha-nāda-nirghoṣa-ghorayā bhāratyā: "bho vidyā-dharī-śraddhā-kāmuka! kim ayaṃ vidyâvalepaḥ sahāya-mado vā yad asmai janāyâvidhāya baliṃ bāliśa iva siddhim abhilaṣasi? kā te dur-buddhir iyam? etāvatā kālena kṣetrâdhipatir asya man-nāmnâiva labdha-vyapadeśasya deśasya nâgatas te śrotrôpakaṇṭhaṃ śrīkaṇṭha-nāmā nāgo 'ham? an-icchati mayi kā śaktir graha-gaṇasyâpi gantuṃ gagane. bhū-nātho 'py ayam a-nāthas tapasvī yas tvādṛśaiḥ śaivâpasadair upakaraṇī-kriyate. sahasvêdānīṃ sahâmunā dur-narêndreṇa [113] dur-nayasya phalam" ity abhidhāya ca niṣṭhuraiḥ prakoṣṭha-prahārais trīn api ṭīṭibha-prabhṛtīn abhimukhaṃ pradhāvitān sa-śarīrâvaraṇa-kṛpâṇān apātayat. athâpūrvâdhikṣepa-śravaṇād a-śastra-vraṇair apy a-marṣa-sveda-cchalenâneka-samara-pītam asi-dhārā-jalam iva vamadbhir avayavair api romāñca-nibhena mukta-śara-śata-śalya-nikara-bhara-laghum ivâtmānaṃ raṇāya kurvadbhir aṭṭahāsenâpi pratibimbita-tārā-gaṇena spaṣṭa-dṛṣṭa-dhavala-danta-mālam avajñayā hasatêva kathyamāna-sattvâvaṣṭambhaḥ parikara-bandha-vibhrama-bhramita-kara-nakha-kiraṇa-cakra-vālena vyapagamanâśaṅkayā nāga-damana-mantra-maṇḍala-bandhenêva rundhan daśa-diśo nara-nāthaḥ sâvajñam avādīt: "are kākôdara kāka! mayi sthite rāja-haṃse na jihreṣi baliṃ yācitum? amībhiḥ kiṃ vā paruṣa-bhāṣitaiḥ? bhuje vīryaṃ nivasati, na vāci. pratipadyasva śastram. ayaṃ na bhavasi. a-gṛhīta-hetiṣv a-śikṣito me bhujaḥ prahartum" iti. nāgas tv an-ādṛtataram: "ehi, kiṃ śastreṇa? bhujābhyām eva bhanajmi bhavato darpam" ity abhidhāyâsphoṭayām-āsa. nara-patir api nir-āyudham āyudhena yudhi lajjamāno jetum utsṛjya sa-carma-phalakam aṭṭahāsam asim ardhôrukasyôpari babandha bāhu-yuddhāya kakṣyām. yuyudhāte ca nirdayâsphoṭana-sphuṭita-bhuja-rudhira-śīkara-sicyamānau śilā-stambhair iva patadbhir bāhu-daṇḍaiḥ śabdamayam iva kurvāṇau bhuvanaṃ tau. na cirāc ca pātayām-āsa bhū-tale bhujaṅgamaṃ bhū-patiḥ. jagrāha ca keśeṣu. uccakhāna ca śiraś chettum aṭṭahāsam. apaśyac ca vaikakṣaka-mālântareṇâsya yajñôpavītam. upasaṃhṛta-śastra-vyāpāraś câvādīt: "dur-vinīta! asti te dur-naya-nirvāha-bījam idam. yato viśrabdham evâcarasi cāpalāni" ity uktvôtsasarja ca tam. an-antaraṃ ca sahasâivâti-bahalāṃ jyotsnāṃ dadarśa. śaradi vikasatāṃ [114] kamala-vanānām iva ca ghrāṇâvalepinam āmodam ajighrat. jhaṭiti ca nūpura-śabdam aśṛṇot. vyāpārayām-āsa ca śabdânusāreṇa dṛṣṭim. atha kara-tala-sthitasyâṭṭahāsasya madhye taḍitam iva nīla-jala-dharôdare sphurantīṃ prabhayā pibantīm iva tri-yāmām, tāmarasa-hastām, komalâṅguli-rāga-rāji-jālakāni ca caraṇa-lagnāni velā-bāla-vidruma-latā-vanānîvâkarṣantīm, kara-paṅkaja-saṃkocâśaṅkayā śaśâṅka-maṇḍalam iva khaṇḍaśaḥ kṛtaṃ nir-mala-caraṇa-nakha-nivaha-nibhena bibhratīm, gulphâvalambi-nūpura-puṭatayā sthita-nibiḍa-kaṭakâvali-bandhanād iva paribhraśyâgatām, bahu-vidha-kusuma-śakuni-śata-śobhitāt pavana-calita-tanu-taraṅgād ati-sv-acchād aṃśukād udadhi-salilād ivôttarantīm, udadhi-janma-premṇā tri-vali-cchalena tri-pathagayêva pariṣvakta-madhyām, aty-unnata-stana-maṇḍalām, dṛśyamāna-diṅ-nāga-kumbhām iva kakubham, mada-lagnair āvata-kara-śīkara-nikaram iva śarat-tārā-gaṇa-tāraṃ hāram urasā dadhānām, dhavala-cāmarair iva ca manda-manda-niḥśvāsa-dolāyitair hāra-kiraṇair upavījyamānām, sva-bhāva-lohitena madândha-gandhêbha-kumbhâsphālana-saṃkrānta-sindureṇêva kara-dvayena dyotamānām, hara-śikhaṇḍêndu-dvitīya-khaṇḍenêva kuṇḍalī-kṛtena jyotsnā-mucā danta-patreṇa vibhrājamānām, kaustubha-gabhasti-stabakenêva ca śravaṇa-lagnenâśoka-kisalayenâlaṃ-kṛtām, mahatā matta-mātaṅga-madamayena tilakenâdṛśya-cchatra-cchāyā-maṇḍalenêvâvirahita-lalāṭām, ā-pāda-talād ā-sīmantāc ca candrâtapa-dhavalena candanenâdi-rāja-yaśasêva dhavalī-kṛtām, dharaṇi-tala-cumbinībiḥ kaṇṭha-kusuma-mālābhiḥ saridbhir iva sāgarâdhiṣṭhātrībhir adhiṣṭhitām, mṛṇāla-komalair avayavaiḥ kamala-saṃbhavatvam an-akṣaram ācakṣāṇāṃ striyam apaśyat. a-saṃbhrāntaś ca papraccha: "bhadre! kâsi, kim-arthaṃ vā darśana-patham āgatâsi?" iti. sā tu strī-jana-viruddhenâvaṣṭambhenâbhibhavantîvâbhāṣata tam: "vīra! viddhi māṃ [115] nārāyaṇôraḥ-sthalī-līlā-vihāra-hariṇīm, pṛthu-bharata-bhagīrathâdi-rāja-vaṃśa-patākām, su-bhaṭa-bhuja-jaya-stambha-vilāsa-śāla-bhañjikām, raṇa-rudhira-taraṅgiṇī-taraṅga-krīḍā-dohada-dur-lalita-rāja-haṃsīm, sita-nṛpa-cchatra-ṣaṇḍa-śikhaṇḍinīm, ati-niśita-śastra-dhārā-vana-bhramaṇa-vibhrama-siṃhīm, asi-dhārā-jala-kamalinīṃ śriyam. apahṛtâsmi tavâmunā śaurya-rasena. yācasva. dadāmi te varam abhilaṣitam" iti. vīrāṇāṃ tv a-punar-uktāḥ parôpakārāḥ. yato rājā tāṃ praṇamya svârtha-vimukho bhairavācāryasya siddhiṃ yayāce. lakṣmīs tu devī prītatara-hṛdayā vistīryamāṇena cakṣuṣā kṣīrôdenêvôpari paryastenâbhiṣiñcantī bhū-pālam "evam astu" ity abravīt. avādīc ca punaḥ: "anena sattvôtkarṣeṇa bhagavac-chiva-bhaṭṭāraka-bhaktyā câsādhāraṇayā bhavān bhuvi sūryā-candramasos tṛtīya ivâ-vicchinnasya prati-dinam upacīyamāna-vṛddheḥ śuci-su-bhaga-mānya-satya-tyāga-śaurya-śauṇḍa-puruṣa-prakāṇḍa-prāyasya mahato rāja-vaṃśasya kartā bhaviṣyati. yasminn utpatsyate sarva-dvīpānāṃ bhoktā hariścandra iva harṣa-nāmā cakravartī tri-bhuvana-vijigīṣur dvitīyo māndhātêva yasyâyaṃ karaḥ svayam eva kamalam apahāya grahīṣyati cāmaram" iti vacaso 'nte tiro-babhūva. bhūmi-pālas tu tad ākarṇya hṛdayenâti-mātram aprīyata. bhairavācāryo 'pi tasyā devyās tena vacasā karmaṇā ca samyag-upapāditena sadya eva kuntalī kirīṭī kuṇḍalī hārī keyūrī mekhalī mudgarī khaḍhgī ca bhūtvâvāpa vidyā-dharatvam. provāca ca: "rājan! a-dūra-vyāpinaḥ phalgu-cetasām alasānāṃ manorathāḥ. satāṃ tu bhuvi vistāra- [116] -vatyaḥ sva-bhāvenâivôpakṛtayaḥ. svapne 'py a-saṃbāvitāṃ dātum imāṃ dakṣiṇāṃ kṣamaḥ ko 'nyo bhavantam apahāya. saṃpat-kaṇikām api prāpya tulêva laghu-prakṛtir unnatim āyāti. tvadīyair guṇair upakaraṇī-kṛtasya tvatta eva ca labdhâtma-lābhasya nirlajjatêyam asya mūḍha-hṛdayasya. tad icchāmi yena kena-cit kārya-lavôpapādanôpayogena smarayitum ātmānam" iti. pratyupakāra-duṣ-praveśās tu bhavanti dhīrāṇāṃ hṛdayâvaṣṭambhāḥ. yatas taṃ rājā "bhavat-siddhyâiva parisamāpta-kṛtyo 'smi. sādhayatu mānyo yathā-samīhitaṃ sthānam" iti pratyācacakṣe. tathôktaś ca bhū-bhujā jigamiṣuḥ su-dṛḍhaṃ samāliṅgya ṭīṭibhâdīn kuvalaya-vanenêvâśyāya-śīkara-srāviṇā sâsreṇa cakṣuṣā vīkṣamāṇaḥ kṣiti-patiṃ punar-uvāca: "tāta! bravīmi yāmîti na sneha-sadṛśam. tvadīyāḥ prāṇā iti punar uktam. gṛhyatām idaṃ śarīrakam iti vyatirekeṇârtha-karaṇam. tilaśaḥ krītā vayam iti nôpakārânurūpam. bāndhavo 'sîti dūrī-karaṇam iva. tvayi sthitaṃ hṛdayam ity a-pratyakṣam. tvad-virahânukāriṇī kāraṇêyaṃ na siddhir ity a-śraddheyam. niṣ-kāraṇas tavôpakāra ity anuvādaḥ. smartavyā vayam ity ājñā. sarvathā kṛtaghnâlāpeṣv a-saj-jana-kathāsu ca cetasi kartavyo 'yaṃ svârtha-niṣṭhuro janaḥ" ity abhidhāya vega-cchinna-hārôcchalita-muktā-phala-nikara-tāḍita-tārā-gaṇaṃ gagana-talam-utpapāta. yayau ca sīmantita-graha-grāmaḥ siddhy-ucitaṃ dhāma. śrīkaṇṭho 'pi: "rājan! parākrama-krītaḥ kartavyeṣu niyogenânugrāhyo grāhita-vinayo 'yaṃ janaḥ" ity abhidhāya rājânumoditas tad eva bhūyo bhū-vivaraṃ viveśa. [117] nara-patis tu kṣīṇa-bhūyiṣṭhāyāṃ kṣapāyāṃ, pravātum ārabdhe prabudhyamāna-kamalinī-niḥśvāsa-surabhau, vana-devatā-kucâṃśukâpaharaṇa-parihāsa-svedinîva sâvaśyāya-śīkare parimalâkṛṣṭa-madhukṛti kumuda-nidrā-vāhini niśā-pariṇati-jaḍe tuṣāra-leśini vanânile, viraha-vidhura-cakra-vāka-cakra-niḥśvasita-saṃtāpitāyām ivâ-para-jalanidhim avatarantyāṃ tri-yāmāyāṃ, sākṣād-āgata-lakṣmī-vilokana-kutūhalinīṣv iva samunmīlantīṣu nalinīṣu, unnidra-pakṣiṇi kṣarati kusuma-visaram iva tuhina-kaṇa-nikaraṃ mṛdu-pavana-lāsita-late kānane, kamala-lakṣmī-prabodha-maṅgala-śaṅkheṣv iva rasatsv antar-baddha-dhvanan-madhukareṣu mukulāyamāneṣu, kumudeṣu, ujjihāna-ravi-ratha-vāji-visṛṣṭaiḥ protha-paṭu-pavanaiḥ protsāyamāṇāsv iva vāruṇyāṃ kakubhi puñjī-bhavantīṣu śyāmā-latā-kalikāsu tārakāsu, mandara-śikharâśrayiṇi mandânila-lulita-kalpa-latā-vana-kusuma-dhūli-vicchurita iva dhūsarī-bhavati sapta-rṣi-maṇḍale, sura-vāraṇâṅkuśa iva cyute galati tārāmaye mṛge trīn api ṭīṭibhâdīn gṛhītvā nāga-yuddha-vyatikara-malīmasāni śucini vana-vāpī-payasi prakṣālyâṅgāni nagaraṃ viveśa. anyasminn ahani teṣām ātma-śarīrân-antaraṃ snāna-bhojanāc chādanâdinā prītim akarot. katipaya-divasâpagame ca piravrāḍ bhū-bhujā vāryamāṇo 'pi vanaṃ yayau. pātālasvāmi-karṇatālau tu śauryânuraktau tam eva siṣevāte. saṃpādita-mano-rathâtirikta-vibhavau ca su-bhaṭa-maṇḍala-madhye niṣkṛṣṭa-maṇḍalâgrau samara-mukheṣu prathamam upayujyamānau kathântareṣu cântarâ- [118] -ntarā samādiṣṭo vicitrāṇi bhairavācārya-caritāni śaiśava-vṛttântāṃś ca kathayantau tenâiva sârdhaṃ jarām ājagmatur iti. iti mahā-kavi-śrī-bāṇa-bhaṭṭa-kṛte harṣacarite rāja-darśanaṃ nāma tṛtīya ucchvāsaḥ [119] caturtha ucchvāsaḥ yogaṃ svapne 'pi nêcchanti kurvate na kara-graham / mahanto nāma-mātreṇa bhavanti patayo bhuvaḥ // 4.1 // sakala-mahī-bhṛt-kampa-kṛd utpadyata eva eva nṛpa-vaṃśe / vipule 'pi pṛthu-pratimo danta iva gaṇâdhipasya mukhe // 4.2 // atha tasmāt puṣpabhūter dvija-vara-svêcchā-gṛhīta-koṣo nābhi-padma iva puṇḍarīkêkṣaṇāt, lakṣmī-puraḥ-saro ratna-saṃcaya iva ratnâkarāt, guru-budha-kavi-kalābhṛt-tejasvi-bhū-nandana-prāyo graha-gaṇa ivôdaya-sthānāt mahā-bhāra-vāhana-yogyaḥ sāgara iva sagara-prabhāvāt, dur-jaya-bala-sa-nātho hari-vaṃśa iva śūrān nirjagāma rāja-vaṃśaḥ. yasmād a-vinaṣṭa-dharma-dhavalāḥ prajā-sargā iva kṛta-mukhāt, pratāpâkrānta-bhuvanāḥ kiraṇā iva tejo-nidheḥ, vigraha-vyāpti-diṅ-mukhā giraya iva bhūbhṛt-pravarāt, dharaṇi-dhāraṇa- [120] -kṣamā dig-gajā iva brahma-karāt, udadhīn pātum udyatā jala-dharā iva ghanâgamāt, icchā-phala-dāyinaḥ kalpa-tarava iva nandanāt, sarva-bhūtâśrayā viśva-rūpa-prakārā iva śrīdharād ajāyanta rājānaḥ. teṣu câivam utpadyamāneṣu krameṇôdapādi hūṇa-hariṇa-kesarī sindhu-rāja-jvaro gūrjara-prajā-garo gāndhārâdipa-gandha-dvipa-kūṭa-pākalo lāṭa-pāṭava-pāṭaccaro mālava-lakṣmī-latā-paraśuḥ pratāpa-śīla iti prathitâ-para-nāmā prabhākaravardhano nāma rājâdhirājaḥ. yo rājyâṅga-saṅgīny abhiṣicyamāna eva malānîva mumoca dhanāni. yaḥ parakīyenâpi kātara-vallabhena raṇa-mukhe tṛṇenêva dhṛtenâlajjata jīvitena. yaḥ kara-dhṛta-dhautâsi-pratibimbitenâtmanâpy adūyata samitiṣu sahāyena ripūṇāṃ puraḥ pradhaneṣu dhanuṣâpi namatā yo mānī mānasenâkhidyata. yaś cântar-gatâ-parimita-ripu-śastra-śalya-śaṅku-kīlatām iva niś-calām uvāha rāja-lakṣmīm. yaś ca sarvāsu dikṣu samī-kṛta-taṭâvaṭa-viṭapâṭavī-taru-tṛṇa-gulma-valmīka-giri-gahanair daṇḍa-yātrā-pathaiḥ pṛthubhir bhṛtyôpayogāya vyabhajatêva vasudhāṃ bahudhā. yaṃ câlabdha-yuddha-dohadam ātmīyo 'pi sakala-ripu-samutsārakaḥ parakīya iva tatāpa pratāpaḥ. yasya ca vahnimayo hṛdayeṣu, [121] jalamayo locana-puṭeṣu, mārutamayo niḥśvasiteṣu, kṣamāmayo 'ṅgeṣu, ākāśamayaḥ śūnyatāyāṃ, pañca-mahā-bhūtamayo mūrta ivâdṛśyata nihata-pratisāmantântaḥ-pureṣu pratāpaḥ. yasya câsanneṣu bhṛtya-ratneṣu pratibimbatêva tulya-rūpā samalakṣyata lakṣmīḥ. tathā ca yasya pratāpâgninā bhūtiḥ, śauryôṣmaṇā siddhiḥ, asi-dhārā-jalena vaṃśa-vṛddhiḥ, śastra-vraṇa-mukhaiḥ puruṣa-kārôktiḥ, dhanur-guṇa-kiṇena kara-gṛhītir abhavat. yaś ca vairam upāyanaṃ vigraham anugrahaṃ samarâgamaṃ mahôtsavaṃ śatruṃ nidhi-darśanam ari-bāhulyam abhyudayam āhavâhvānaṃ vara-pradānam avaskanda-pātaṃ diṣṭa-vṛddhiṃ śastra-prahāra-patanaṃ vasu-dhārā-rasam amanyata. yasmiṃś ca rājani nir-antarair yūpa-nikarair aṅkuritam iva kṛta-yugena, diṅ-mukha-visarpibhir adhvara-dhūmaiḥ palāyitam iva kalinā, sa-sudhaiḥ surâlayair avatīrṇām iva svargeṇa, surâlaya-śikharôddhūyamānair dhavala-dhvajaiḥ pallavitam iva dharmeṇa, bahir-uparacita-vikaṭa-sabhā-satra-prapā-prāg-vaṃśa-maṇḍapaiḥ prasūtam iva grāmaiḥ, kāñcanamaya-sarvôpakaraṇair vibhavair viśīrṇam iva meruṇā, dvija-dīyamānair artha-kalaśaiḥ phalitam iva bhāgya-saṃpadā. tasya ca janmântare 'pi satī pārvatîva śaṅkarasya, gṛhīta-para-hṛdayā lakṣmīr iva loka-guroḥ, sphurat-tarala-tārakā rohiṇîva kalāvataḥ, sarva-jana-jananī buddhir iva prajāpateḥ, mahā-bhūbhṛt-kulôdgatā gaṅgêva [122] vāhinī-nāyakasya, mānasânuvartana-caturā haṃsîva rāja-haṃsasya, sakala-lokârcita-caraṇā trayîva dharmasya, divā-niśam a-mukta-pārśva-sthitir arundhatîva mahā-mune haṃsamayîva gatiṣu, para-puṣṭamayîvâlāpeṣu, cakra-vākamayîva pati-premṇi, prāvṛṇmayîva payo-dharônnatau, madirāmayîva vilāseṣu, nidhimayîvârtha-saṃcayeṣu, vasu-dhārāmayîva prasādeṣu, kamalamayîva kośa-saṃgraheṣu, kusumamayîva phala-dāneṣu, saṃdhyāmayîva vandyatve, candramayîva nir-ūṣmatve, darpaṇamayîva pratiprāṇi-grahaṇeṣu, sāmudramayîva para-citta-jñāneṣu, paramâtmamayîva vyāptiṣu, smṛtimayîva puṇya-vṛttiṣu, madhumayîva saṃbhāṣaṇeṣu, a-mṛtamayîva tṛṣyatsu, vṛṣṭimayîva bhṛtyeṣu, nirvṛtimayîva sakhīṣu, vetasamayîva guruṣu, gotra-vṛddhir iva vilāsānām, prāyaś-citta-śuddhir iva strītvasya, ājñā-siddhir iva makara-dhvajasya, vyutthāna-buddhir iva rūpasya, diṣṭa-vṛddhir iva rateḥ, mano-ratha-siddhir iva rāmaṇīyakasya, daiva-saṃpattir iva lāvaṇyasya, vaṃśôtpattir ivânurāgasya, vara-prāptir iva saubhāgyasya, utpatti-bhūmir iva kānteḥ, sarga-samāptir iva saundaryasya, āyatir iva yauvanasya, an-abhra-vṛṣṭir iva vaidagdhyasya, a-yaśaḥ-pramṛṣṭir iva lakṣmyāḥ, yaśaḥ-puṣṭir iva cāritrasya, hṛdaya-tuṣṭir iva dharmasya, sauhārdasya bhāgya-rūpa-paramâṇu-sṛṣṭir iva prajāpateḥ, śamasyāpi śāntir iva, vinayasyâpi vinītir iva, ābhijātyasyâpy abhijātir iva, saṃyamasyâpi saṃyatir iva, dhairyasyâpi dhṛtir iva, vibhramasyâpi vibhrāntir iva, yaśo- [123] -matī nāma mahā-devī prāṇānāṃ praṇayasya visrambhasya dhramasya sukhasya ca bhūmir abhūt. yâsya vakṣasi naraka-jito lakṣmīr iva lalāsa. nisargata eva ca sa nṛ-patir āditya-bhakto babhūva. prati-dinam udaye dina-kṛtaḥ snātaḥ sita-dukūla-dhārī dhavala-karpaṭa-prāvṛta-śirāḥ prāṅ-mukhaḥ kṣitau jānubhyāṃ sthitvā kuṅkuma-paṅkânulipte maṇḍalake pavitra-padma-rāga-pātrī-nihitena sva-hṛdayenêva sūryânuraktena rakta-kamala-ṣaṇḍenârghaṃ dadau. ajapac ca japyaṃ su-caritaḥ praty-uṣasi madhyan-dine dinânte câpatya-hetoḥ prādhvaṃ prayatena manasā jañjapūko mantram āditya-hṛdayam. bhakta-janânurodha-vidheyāni tu bhavanti devatānāṃ manāṃsi. yataḥ sa rājā kadā-cid grīṣma-samaye yad-ṛcchayā sita-kara-kara-sita-sudhā-dhavalasya harmyasya pṛṣṭhe suṣvāpa. vāma-pārśve câsya dvitīya-śayane devī yaśomatī śiśye. pariṇata-prāyāyāṃ tu śyāmāyām, āsanna-prabhāta-velā-vilupyamāna-lāvaṇye lilambiṣamāṇe sīdat-tejasi tārakêśvare, karâgra-spṛṣṭa-kumudinī-pramoda-janmani śaśa-dhara-sveda iva galaty ati-śītale 'vaśyāya-payasi, madhu-mada-matta-prasupta-sīmantinī-niḥśvāsâhateṣu saṃkrānta-madeṣv iva ghūrṇamāneṣv antaḥ-pura-pradīpeṣu, rājani ca vimala-nakha-pratibimbitābhiḥ saṃvāhyamāna-caraṇa iva tārakābhiḥ visrabdha-prasāritair dig-aṅganānām ivârpitair aṅgair madhu-su-gandhibhiḥ sva-hasta-kamala-tālavṛnta-vātair iva śvasitair mukha-śriyā vījyamāne vimala-kapola-sthala-sthitena sita-kusuma-śekhareṇêva rati-keli-kaca-graha-lambitena pratimā-śaśi-bimbena virājite svapati devī yaśomatī sahasâiva "ārya-putra! paritrāyasva paritrāyasva" iti bhāṣamāṇā bhūṣaṇa-raveṇa vyāharantîva parijanam utkampamānāṅga-yaṣṭir udatiṣṭhat. [124] atha tena sarvasyām api pṛthivyām a-śruta-pūrveṇa kim uta devī-mukhe paritrāyasvêti dhvaninā dagdha iva śravaṇayor eka-pada eva nidrāṃ tatyāja rājā. śiro-bhāgāc ca kopa-kampamāna-dakṣiṇa-karâkṛṣṭena karṇôtpalenêva nirgacchatâccha-dhāreṇa dhautâsinā sīmantayann iva niśām, antarāla-vyavadhāyakam ākāśam ivôttarīyâṃśukaṃ vikṣipan vāma-kara-pallavena, kara-vikṣepa-vega-galitena hṛdayenêva bhaya-nimittânveṣiṇā bhramatā dikṣu kanaka-valayena virājamānaḥ, sa-tvarâvatārita-vāma-caraṇâkrānti-kampita-prāsādaḥ, puraḥ-patitenâsi-dhārā-gocara-gatena śaśi-mayūkha-khaṇḍenêva khaṇḍitena hāreṇa rājamānaḥ, lakṣmī-cumbana-lagna-tāmbūla-rasa-rañjitābhyām iva nidrayā kopena câti-lohitābhyāṃ locanābhyāṃ pāṭalayan paryantān āśānām, baddhândha-kārayā tri-patākayā bhrukuṭyā punar iva tri-yāmāṃ parivartayan "devi! na bhetavyaṃ na bhetavyam" ity abhidadhāno vegenôtpapāta. sarvāsu ca dikṣu vikṣipta-cakṣur yadā nâdrākṣīt kiñ-cid api tadā papraccha tāṃ bhaya-kāraṇam. atha gṛha-devatāsv iva pradhāvitāsu yāmikinīṣu, prabuddhe ca samīpa-śāyini parijane, śānte ca hṛdayôtkampa-kāriṇi sādhvase sā samabhāṣata: "ārya-putra! jānāmi svapne bhagavataḥ savitur maṇḍalān nirgatya dvau kumārakau, tejomayau, bālâtapenêvâpūrayantau dig-bhāgān, vaidyutam iva jīva-lokaṃ kurvāṇau, mukuṭinau, kuṇḍalinau, aṅgadinau, kavacinau, gṛhīta-śastrau, indra-gopaka-rucā rudhireṇa snātau, unmukhenôttamâṅga-ghaṭamānâñjalinā jagatā nikhilena praṇamyamānau, kanyayâikayā ca candra-mūrtyêva suṣumṇa-raśmi-nirgatayânugamyamānau, kṣiti-talam avatīrṇau. tau ca me vilapantyāḥ śastreṇôdaraṃ vidārya praveṣṭum ārabdhau. pratibuddhâsmi cârya-putra! vikrośayantī vepamāna-hṛdayā" iti. etasminn eva ca kāla-krame rāja-lakṣmyāḥ prathamâlāpaḥ prathayann iva svapna-phalam upatoraṇaṃ rarāṇa prabhāta-śaṅkhaḥ. bhāvinīṃ bhūtim ivâbhi- [125] -dadhānā dadhvanur a-mandaṃ dundubhayaḥ. cakāṇa koṇâhatânandād iva praty-ūṣa-nāndī. jayajayêti prabodha-maṅgala-paripāṭhakānām uccair vāco 'śrūyanta. puruṣaś ca vallabha-turaṅga-mandurā-mandire manda-mandaṃ suptôtthitaḥ saptīnāṃ kṛta-madhura-heṣâravāṇāṃ puraś-cyotat-tuṣāra-salila-śīkaraṃ kiran-marakata-haritaṃ yavasaṃ vaktrâparavaktre papāṭha: "nidhis taru-vikāreṇa san-maṇiḥ sphuratā dhāmnā / śubhâgamo nimittena spaṣṭam ākhyāyate loke // 4.3 // aruṇa iva puraḥ-saro raviṃ pavana ivâti-javo jalâgamam / śubham a-śubham athâpi vā nṛṇāṃ kathayati pūrva-nidarśanôdayaḥ" // 4.4 // nara-patis tu tac chrutvā prīyamāṇenântaḥ-karaṇena tām avādīt: "devi. mudo 'vasare viṣīdasi. samṛddhās te guru-janâśiṣaḥ. pūrṇā no mano-rathāḥ. parigṛhītâsi kula-devatābhiḥ. prasannas te bhagavān aṃśu-mālī. na cireṇâivâti-guṇavad-apatya-traya-lābhenânandayiṣyati bhavatīm" iti. avatīrya ca yathā-kriyamāṇāḥ kriyāś cakāra. yaśomaty api tutoṣa tena patyur bhāṣitena. tataḥ samatikrānte kasmiṃś-cit kālâṃśe devyāṃ ca yaśomatyāṃ devo rājyavardhanaḥ prathamam eva saṃbabhūva garbhe. garbha-sthitasyâiva ca yasya yaśasêva pāṇḍutām ādatta jananī. guṇa-gaurava-klāntêva gātram udvoḍhuṃ na śaśāka. kānti-visarâ-mṛta-rasa-tṛptêvâhāraṃ prati parāṅ-mukhī babhūva. śanaiḥ śanair upacīyamāna-garbha-bharâlasā ca gurubhir vāritâpi vandanāya katham api sakhībhir hastâvalambenânīyata. viśrāmyantī sāla-bhañjikêva samīpa-gata-stambha-bhittiṣv alakṣyata. kamala-lobha-nilīnair alibhir iva vṛtāv uddhartuṃ nâśakac caraṇau. mṛṇāla-lobhena ca caraṇa-nakha-mayūkha-lagnair bhavana-haṃsair iva saṃcāryamāṇā manda-manda babhrāma. maṇi-bhitti-pātinīṣu nija-pratimāsv api hastâvalambana-lobhena prasārayām-āsa kara-kamalam, kim uta sakhīṣu. māṇikya-stambha-dīdhitīr apy ālambitum ācakāṅkṣa, kiṃ punar bhavana-latāḥ. samādeṣṭum apy a-samarthâsīd gṛha-kāryāṇi, kâiva kathā [126] kartum. āstāṃ nūpura-bhāra-kheditaṃ caraṇa-yugalaṃ manasâpi nôdasahata saudham āroḍhum. aṅgāny api nâśaknod dhārayituṃ dūre bhūṣaṇāni. cintayitvâpi krīḍā-parvatâdhirohaṇam utkampita-stanī tastāna. pratyutthāneṣûbhaya-jānu-śikhara-vinihata-kara-kisalayâpi garvād iva garbheṇâdhāryata. divasaṃ câdho-mukhī stana-pṛṣṭha-saṃkrāntenâpatya-darśanâutsukyād antaḥ-praviṣṭenêva mukha-kamalenâivaṃ prīyamāṇā dadarśa garbham. udare tanayena hṛdaye ca bhartrā tiṣṭhatā dvi-guṇitām iva lakṣmīm uvāha. sakhy-utsaṅga-mukta-śarīrā ca śarīra-paricārikāṇām aṅkeṣu sa-patnīnāṃ tu śiraḥsu pādau cakāra. avatīrṇe ca daśame māsi sarvôrvibhṛt-pakṣa-pātāya vajra-paramâṇubir iva nirmitam, tri-bhuvana-bhāra-dhāraṇa-samarthaṃ śeṣa-phaṇā-maṇḍalôpakaraṇair iva kalpitam, sakala-bhūbhṛt-kampa-kāriṇaṃ dig-gajâvayavair iva vihitam asūta devaṃ rājya-vardhanam. yasmiṃś ca jāte jāta-pramodā nṛtyamayya ivâjāyanta prajāḥ. pūritâsaṃkhya-śaṅkha-śabda-mukharaṃ prahata-paṭaha-śata-paṭu-ravaṃ gambhīra-bherī-nināda-nirbhara-bharita-bhuvanaṃ pramodônmatta-martya-loka-mano-haraṃ māsam ekaṃ divasam iva mahôtsavam akaron nara-patiḥ. athânyasminn atikrānte kasmiṃś-cit kāle kandalini kuḍmalita-kadambatarau rūḍha-tokma-tṛṇa-stambe stambhita-tāmarase vikasita-cātaka-cetasi mūka-mānasâukasi nabhasi māsi devyā devakyā iva cakra-pāṇir yaśomatyā hṛdaye garbhe ca samam eva saṃbabhūva harṣaḥ. śanaiḥ śanaiś câsyāḥ sarva-prajā-puṇyair iva parigṛhītā bhūyo 'py āpāṇḍutām aṅga-yaṣṭir jagāma. garbhârambheṇa śyāmāyamāna-cāru-cūcuka-cūliko cakra-vartinaḥ pātuṃ mudritāv iva payo-dhara-kalaśau babhārôraḥ-sthalêva. stanyârtha-mānana-nihitā dugdha-nadîva dīrgha-snigdha-dhavalā mādhuryam adhatta dṛṣṭiḥ. sakala-maṅgala-gaṇâdhiṣṭhita- [127] -gātra-garimṇêva gatir amandāyata. mandaṃ-mandaṃ saṃcarantyā nirmala-maṇi-kuṭṭima-nimagna-pratibimba-nibhena gṛhīta-pāda-pallavā pūrva-sevām ivârebhe pṛtivyasyāḥ. divasam adhiśayānāyāḥ śayanīyam apāśraya-patra-bhaṅga-putrikā-pratimā vimala-kapolôdara-gatā prasava-samayaṃ pratipālyantī lakṣmīr ivâlakṣyata. kṣapāsu saudha-śikharâgra-gatāyā garbhônmātha-muktâṃśuke stana-maṇḍale saṃkrāntam uḍu-pati-maṇḍalam upari garbhasya śvetâtapatram iva kenâpi dhāryamāṇam adṛśyata. suptāyā vāsa-bhavane citra-bhitti-cāmara-grāhiṇyo 'pi cāmarāṇi cālayāṃ-cakruḥ. svapneṣu kara-vidhṛta-kamalinī-palāśa-puṭa-salilaiś caturbhir api dik-karibhir akriyatâbhiṣekaḥ. pratibudhyamānāyāś ca candra-śālikā-sāla-bhañjikā-parijano 'pi jaya-śabdam a-sakṛd ajanayat. parijanâhvāneṣv ādiśêty a-śarīrā vāco niśceruḥ. krīḍāyām api nâsahatâjñā-bhaṅgam. api ca caturṇām api mahârṇavānām ekī-kṛtenâmbhasā snātuṃ vāñchā babhūva. velā-vana-latā-gṛhôdara-pulina-parisareṣu paryaṭituṃ hṛdayam abhilalāṣa. ātyayikeṣv api kāryeṣu sa-vibhramaṃ bhrū-latā cacāla. saṃnihiteṣv api maṇi-darpaṇeṣu mukham utkhāte khaḍga-paṭṭe vīkṣituṃ vyasanam āsīt. utsārita-vīṇāḥ strī-jana-viruddhā dhanur-dhvanayaḥ śrutāv asukhāyanta. pañjara-kesariṣu cakṣur aramata. guru-praṇāmeṣv api stambhitam iva śiraḥ katham api nanāma. sakhyaś câsyāḥ pramoda-visphāritair locana-puṭair āsanna-prasava-mahôtsava-dhiyêva dhavalayantyo bhavanaṃ vikaca-kumuda-kamala-kuvalaya-palāśa-vṛṣṭimayaṃ rakṣā-bali-nidhim ivân-avarataṃ vidadhānā dikṣu kṣaṇam api na mumucuḥ pārśvam. ātmôcita-sthāna-niṣaṇṇāś ca mahānto vividhâuṣadhi-dharā bhiṣajo bhū-dharā iva bhuvo dhṛtiṃ cakruḥ. payo-nidhīnāṃ hṛdayānîva lakṣmyā sahâgatāni grīvā-sūtra-granthiṣu praśasta-ratnāny abadhyanta. [128] tataś ca prāpte jyeṣṭhāmūlīye māsi bahulāsu bahula-pakṣa-dvādasyāṃ vyatīte pradoṣa-samaye samārurukṣati kṣapā-yauvane sahasâivântaḥ-pure samudapādi kolāhalaḥ strī-janasya. nirgatya ca saṃbhramaṃ yaśovatyāḥ svayam eva hṛdaya-nir-viśeṣā dhātryāḥ sutā supātrêti nāmnā rājñaḥ pādayor nipatya "deva. diṣṭyā vardhase dvitīya-suta-janmanā" iti vyāharantī pūrṇa-pātraṃ jahāra. asminn eva ca kāle rājñaḥ parama-saṃmataḥ śataśaḥ saṃvāditâtîndriyâdeśaḥ, darśita-prabhāvaḥ saṃkalitī, jyotiṣi sarvāsāṃ graha-saṃhitānāṃ pāradṛśvā, sakala-gaṇaka-madhye mahito hitaś ca tri-kāla-jñāna-bhāg-bhojakas tārako nāma gaṇakaḥ samupasṛtya vijñāpitavān: "deva! śrūyate māṃdhātā kilâivaṃ-vidhe vyatīpātâdi-sarva-doṣâbhiṣaṅga-rahite 'hani sarveṣûcca-sthāna-sthiteṣv evaṃ graheṣv īdṛśi lagne bheje janma. arvāk tato 'sminn antarāle punar evaṃ-vidhe yoge cakra-varti-janane nâjani jagati kaś-cid a-paraḥ. saptānāṃ cakra-vartinām agraṇīś cakra-varti-cihnānāṃ mahā-ratnānāṃ ca bhājanaṃ saptānāṃ sāgarāṇāṃ pālayitā sapta-tantūnāṃ sarveṣāṃ pravartayitā sapta-sapti-samaḥ suto 'yaṃ devasya jātaḥ" iti. atrântare svayam evân-ādmātā api tāra-madhuraṃ śahkhā viresuḥ. [129] a-tāḍito 'pi kṣubhita-jala-nidhi-jala-dhvani-dhīraṃ juguñjâbhiṣeka-dundubhiḥ. an-āhatāny api maṅgala-tūryāṇi reṇuḥ. sarva-bhuvanâbhaya-ghoṣaṇā-paṭaha iva dig-antareṣu babhrāma tūrya-pratiśabdaḥ. vidhuta-kesara-saṭāś-ca sâṭopa-gṛhīta-harita-dūrvā-pallava-kavala-praśastair mukha-puṭaiḥ samaheṣanta hṛṣṭā vājinaḥ. sa-līlam utkṣiptair hasta-pallavair nṛtyanta iva śravaṇa-subhagaṃ jagarjur gajāḥ. vavau câcirāc cakrâyudham utsṛjantyā lakṣmyā niḥśvāsa iva su-rāmôda-surabhir divyânilaḥ. yajvanāṃ mandireṣu pradakṣiṇa-śikhā-kalāpa-kathita-kalyāṇâgamāḥ. prajajvalur an-indhanā vaitāna-vahnayaḥ. bhuvas talāt tapanīya-śṛṅkhalā-bandha-bandhura-kalaśī-kośāḥ samudagur mahā-nidhayaḥ. prahata-maṅgala-tūrya-pratiśabda-nibhena dikṣu dik-pālair api pramodād akriyatêva diṣṭa-vṛddhi-kalakalaḥ. tat-kṣaṇa eva ca śukla-vāsaso brahma-mukhāḥ kṛta-yuga-prajā-pataya iva prajā-vṛddhaye samupatasthire dvi-jātayaḥ. sâkṣād-dharma iva śānty-udaka-phala-hastas tasthau puraḥ puro-dhāḥ. purātanyaḥ sthitaya ivâdṛśyantâgatā bāndhava-vṛddhāḥ. pralamba-śmaśru-jāla-jaṭilânanāni bahala-mala-paṅka-kalaṅka-kāla-kāyāni naśyataḥ kali-kālasya bāndhava-kulānîvâkulāny adhāvanta muktāni bandhana-vṛndāni. tat-kālâpakrāntasyâdharmasya śibira-śreṇaya ivâlakṣyanta loka-viluṇṭhitā vipaṇi-vīthyaḥ. vilasad-unmukha-vāmanaka-badhira-vṛnda-veṣṭitāḥ sâkṣāj-jāta-mātṛ-devatā iva bahu-bālaka-vyākulā nanṛtur vṛddha-dhātryaḥ. prāvartata ca vigata-rāja-kula-sthitir adhaḥ-kṛta-pratīhārâkṛtir apanīta-vetri-vetro nir-doṣântaḥ-pura-praveśaḥ sama-svāmi-parijano nir-viśeṣa-bāla-vṛddhaḥ samāna-śiṣṭâśiṣṭa-jano dur-jñeya-mattâmatta-pravibhāgas tulya-kula-yuvati-veśyâlāpa-vilāsaḥ pranṛtta-sakala-kaṭaka-lokaḥ putra-janmôtsavo mahān. aparedyur ārabhya sarvābhyo digbhyaḥ strī-rājyānîvâvarjitāni, a-sura-vivarāṇîvâpāvṛtāni, nārāyaṇâvarodhānîva praskhalitāni, [130] apsarasām iva mahīm avatīrṇāni kulāni, parijanena pṛthu-karaṇḍa-parigṛhītāḥ snānīya-cūrṇâvakīrṇa-kusumāḥ su-manaḥ-srajaḥ, sphaṭika-śilā-śakala-śukla-karpūra-khaṇḍa-pūritāḥ pātrīḥ, kuṅkumâdhivāsa-bhāñji bhājanāni ca maṇimayāni, saha-kāra-taila-timyat-tanu-khadira-kesara-jāla-jaṭilāni candana-dhavala-pūga-phala-phālī-dantura-danta-śapharukāṇi, guñjan-madhu-kara-kula-pīyamāna-pārijāta-parimalāni pāṭalāni pāṭalakāni ca, sindūra-pātrāṇi ca piṣṭātaka-pātrāṇi ca bāla-latā-lambamāna-viṭaka-vīṭakāṃś ca tāmbūla-vṛkṣakān bibhrāṇenânugamyamānāni caraṇa-nikuṭṭana-raṇita-maṇi-nūpura-mukharita-diṅ-mukhāni nṛtyanti rāja-kulam āgacchanti samantāt sāmantântaḥ-pura-sahasrāṇy adṛsyanta. śanaiḥ śanair vyajṛmbhata ca kva-cin nṛttân-ucita-cirantana-śālīna-kula-putraka-loka-lāsya-prathita-pārthivânurāgaḥ, kva-cid antaḥ-smita-kṣiti-pālâpekṣita-kṣība-kṣudra-dāsī-samākṛṣyamāṇa-rāja-vallabhaḥ, kva-cin-matta-kaṭaka-kuṭṭanī-kaṇṭha-lagna-vṛddhârya-sāmanta-nṛtta-nirbhara-hasita-nara-patiḥ, kva-cit kṣitipâkṣi-saṃjñā-diṣṭa-duṣṭa-dāseraka-gīta-sūcyamāna-saciva-caurya-rata-prapañcaḥ, kva-cin madôtkaṭa-kuṭa-hārikā-pariṣvajyamāna-jarat-pravrajita-janita-jana-hāsaḥ, kva-cid anyonya-nirbhara-spardhôddhura-viṭaka-ceṭakârabdhâ-vācya-vacana-yuddhaḥ, kva-cin nṛpâbalâ-balāt-kāra-kṛṣṭa-nartyamāna-nṛttân-abhijñântaḥ-pura-pāla-bhāvita-bhujiṣyaḥ, sa-parvata iva kusuma-rāśibhiḥ, sa-dhārā-gṛha iva sīdhu-prapābhiḥ, sa-nandana-vana iva pārijātakâmodaiḥ sa-nīhāra iva karpūra-reṇubhiḥ, sâṭṭa-hāsa iva paṭaha-ravaiḥ, sâ-mṛta-mathana iva mahā-kalakalaiḥ, sâvarta iva rāsaka-maṇḍalaiḥ, sa-romāñca iva bhūṣaṇa-maṇi-kiraṇaiḥ, sa-paṭṭa-bandha iva [131] candana-lalāṭikābhiḥ, sa-prasava iva pratiśabdakaiḥ, sa-praroha iva prasāda-dānair utsavâmodaḥ. skandhâvalambamāna-kesara-mālāḥ kāmboja-vājina ivâskandantaḥ, tarala-tārakā hariṇā ivôḍḍīyamānāḥ, sa-gara-sutā iva khanitrair nir-dayaiś caraṇâbhighātair dārayanto bhuvam, an-eka-sahasra-saṃkhyāś cikrīḍur yuvānaḥ. katham api tālâvacara-cāraṇa-caraṇa-kṣobhaṃ cakṣame kṣamā. kṣiti-pāla-kumārakāṇāṃ ca khelatām anyonyâsphālair ābharaṇeṣu muktā-phalāni pheluḥ. sindūra-reṇunā punar utpanna-hiraṇya-garbha-garbha-śoṇita-śoṇâśam iva brahmâṇḍa-kapālam abhavat. paṭa-vāsa-pāṃsu-paṭalena prakaṭita-mandākinī-saikata-sahasram iva śuśubhe nabhas-talam. vipra-kīryamāṇa-piṣṭātaka-parāga-piñjaritâtapā bhuvana-kṣobha-viśīrṇa-pitā-maha-kamala-kiñjalka-rajo-rāji-rañjita iva rejur divasāḥ. saṃghaṭṭa-vighaṭita-hāra-patita-muktā-phala-paṭaleṣu caskhāla lokaḥ. sthāna-sthāneṣu ca manda-mandam āsphālyamānâliṅgyakena śiñjāna-mañju-veṇunā jhaṇajhaṇāyamāna-jhallarīkeṇa tāḍyamāna-tantrī-paṭahikena vādyamānânuttālâlābu-vīṇena kala-kāṃsya-kośī-kvaṇita-kāhalena sama-kāla-dīyamānânuttāla-tālikenâtodya-vādyenânugamyamānāḥ, pade pade jhaṇajhaṇita-bhūṣaṇa-ravair api sa-hṛdayair ivânuvartamāna-tāla-layāḥ, kokilā iva mada-kala-kākalī-komalâlāpinyaḥ, viṭānāṃ karṇâ-mṛtāny a-ślīla- [132] -rāsaka-padāni gāyantyaḥ, sa-muṇḍa-mālikāḥ, sa-karṇa-pallavāḥ, sa-candana-tilakāḥ, samucchritābhir valayâvalī-vācālābhir bāhu-latikābhiḥ savitāram ivâliṅgayantyaḥ, kuṅkuma-pramṛṣṭi-rucira-kāyāḥ kāśmīra-kiśorya iva valgantyaḥ, nitamba-bimba-lambi-vikaṭa-kuraṇaṭaka-śekharāḥ pradīptā iva rāgâgninā, sindūra-cchaṭâcchurita-mukha-mudrāḥ, śāsana-paṭṭa-paṅktaya ivâpratihata-śāsanasya kaṃdarpasya, muṣṭi-prakīryamāṇa-karpūra-paṭa-vāsa-pāṃsulā mano-ratha-saṃcaraṇa-rathyā iva yauvanasya, uddāma-kusuma-dāma-tāḍita-taruṇa-janāḥ pratīhārya iva taruṇa-mahôtsavasya, pracalat-patra-kuṇḍalā lasantyo latā iva madana-candana-drumasya, lalita-pada-haṃsaka-rava-mukharāḥ samullasantyo vīcaya iva śṛṅgāra-rasa-sāgarasya, vācyâvācya-viveka-śūnyā bāla-krīḍā iva saubhāgyasya, ghana-paṭaha-ravôtkaṇṭakita-gātra-yaṣṭayaḥ ketakya iva kusuma-dhūlim udgirantyaḥ, kamalinya iva divasam utphullânanāḥ, kumudinya iva rātrāv an-upajāta-nidrāḥ, āviṣṭā iva narêndra-vṛnda-parivṛtāḥ, prītaya iva hṛdayam apaharantyaḥ, gītaya iva rāgam uddīpayantyaḥ, puṣṭaya ivânandam utpādayantyaḥ, madam api madayantya iva, rāgam api rañjayantya iva, ānandam api ānandayantya iva, nṛtyam api nartayamānā iva, utsavam apy utsavayantya iva, kaṭâkṣêkṣiteṣu pibantya ivâpāṅga-śuktibhiḥ, tarjaneṣu saṃyamayantya iva nakha-mayūkha-pāśaiḥ, kopâbhinayeṣu tāḍayantya iva bhrū-latā-vibhāgaiḥ, praṇaya-saṃbhāṣaṇeṣu varṣantya iva [133] sarva-rasān, catura-caṅkramaṇeṣu vikirantya iva vikārān, paṇya-vilāsinyaḥ prānṛtyan. anyatra vetri-vetra-vitrāsita-jana-dattântarālāḥ dhriyamāṇa-dhavalâtapatra-vanā vana-devatā iva kalpa-taru-tala-vicāriṇyaḥ, kāś-cit skandhôbhaya-pālī-lambamāna-lambôttarīya-lagna-hastā līlā-dolâdhirūḍhā iva preṅkhantyaḥ, kāś-cit kanaka-keyūra-koṭi-vipāṭyamāna-paṭṭâṃśukôttaraṅgās taraṅgiṇya iva tarac-cakra-vāka-sīmantyamāna-srotasaḥ, kāś-cid uddhūyamāna-dhavala-cāmara-saṭā-lagna-tri-kaṇṭa-kavalita-vikaṭa-kaṭâkṣāḥ, sarasya iva haṃsâkṛṣyamāṇa-nīlôtpala-vanāḥ, kāś-cic calac-caraṇa-cyutâlaktakâruṇa-sveda-śīkara-sicyamāna-bhavana-haṃsāḥ, saṃdhyā-rāga-rajyamānêndu-bimbā iva kaumudī-rajanyaḥ, kāś-cit kaṇṭha-nihita-kāñcana-kāñcī-guṇâñcita-kañcuki-vikārâkuñcita-bruvaḥ kāma-vāgurā iva prasārita-bāhu-pāśā rāja-mahiṣyaḥ prārabdha-nṛttā vilesuḥ. sarvataś ca nṛtyataḥ straiṇasya galadbhiḥ pādâlaktakair aruṇitā rāgamayîva śuśoṇa kṣoṇī. samullasadbhiḥ stana-maṇḍalair maṅgala-kalaśamaya iva babhūva mahôtsavaḥ. bhuja-latā-vikṣepair mṛṇāla-valayamaya iva rarāja jīva-lokaḥ. samullasadbhir vilāsa-smitais taḍinmaya ivâkriyata kālaḥ. cañcalānāṃ cakṣuṣām aṃśubhiḥ kṛṣṇa-sāramayā ivâsan vāsarāḥ. samullasadbhiḥ śirīṣa-kusuma-stabaka-karṇa-pūraiḥ śuka-picchamaya iva harita-cchāyo 'bhūd ātapaḥ. visraṃsamānair dhammilla-tamāla-pallavaiḥ kajjalamayam ivâlakṣyatântarikṣam. utkṣiptair hasta-kisalayaiḥ kamalinīmayya iva babhāsire [134] sṛṣṭayaḥ māṇikyêndrâyudhānām arciṣā cāṣa-patramayā iva cakāśire ravi-marīcayaḥ. raṇatām ābharaṇa-gaṇānāṃ pratiśabdakaiḥ kiṅkiṇīmayya iva śiśiñjire diśaḥ. jaratyo 'py unmādinya iva ramaṇyo reṇuḥ. varṣīyāṃso 'pi graha-gṛhītā iva nâpatrepire. vidvāṃso 'pi mattā ivâtmānaṃ visasmaruḥ. ninartiṣayā munīnām api manāṃsi vipuspuluḥ. sarvasvaṃ ca dadau nara-patiḥ. diśi diśi kubera-koṣā ivâlupyanta lokena draviṇa-rāśayaḥ. evaṃ ca vṛtte tasmin mahôtsave, śanaiḥ śanaiḥ punar apy atikrāmati kāle, deve côttamâṅga-nihita-rakṣā-sarṣape, samunmiṣat-pratāpâgni-sphuliṅga iva gorocanā-piñjarita-vapuṣi, samabhivyajyamāna-sahaja-kṣātra-tejasîva hāṭaka-baddha-vikaṭa-vyāghra-nakha-paṅkti-maṇḍita-grīvake hṛdayôdbhidyamāna-darpâṅkura iva, prathamâvyakta-jalpitena sasyasya śanaiḥ-śanair-oṃ-kāram iva kurvāṇe, mugdha-smitaiḥ kusumair iva madhukara-kulāni bandhu-hṛdayāny ākarṣati, jananī-payo-dhara-kalaśa-payaḥ-sīkara-sekād iva jāyamānair vilāsa-hasitâṅkurair daśanakair alaṃ-kriyamāṇa-mukha-kamalake, cāritra ivântaḥ-pura-strī-kadambakena pālyamāne, mantra iva saciva-maṇḍalena rakṣyamāṇe, vṛtta iva kula-putraka-lokenâmucyamāne, yaśasîvâtma-vaśena saṃvardhyamāne, mṛga-pati-pota iva rakṣi-puruṣa-śastra-pañjara-madhya-gate, dhātrī-karâṅguli-lagne pañcaṣāṇi padāni prayacchati harṣe, ṣaṣṭhaṃ varṣam avatarati ca rājyavardhane devī yaśomatī garbheṇâdhatta nārāyaṇa-mūrtir iva vasudhāṃ devīṃ rājyaśriyam. pūrṇeṣu ca prasava-divaseṣu dīrgha-raktanāla-netrām utpalinīm iva sarasī, haṃsa-madhura-svarāṃ śaradam iva prāvṛṭ, kusuma-su-kumārâvayavāṃ vana-rājim iva madhu-śrīḥ, mahā-kanakâvadāta vasu-dhārām iva dyauḥ, prabhā- [135] -varṣiṇīṃ ratna-jātim iva velā, sakala-jana-nayanânanda-kāriṇīṃ candra-lekhām iva pratipat, sahasra-netra-darśana-yogyāṃ jayantīm iva śacī, sarva-bhūbhṛd-abhyarthitāṃ gaurīm iva menā prasūtavatī duhitaram. yayā dvayoḥ sutayor upari stanayor ivâikâvalī-latayā nitarām arājata jananī. asminn eva tu kāle devyā yaśomatyā bhrātā sutam aṣṭa-varṣa-deśīyam uddhūyamāna-kuṭila-kāka-pakṣaka-śikhaṇḍaṃ khaṇḍa-paraśu-huṃkārâgni-dhūma-lekhânubaddha-mūrdhānaṃ makara-dhvajam iva punar jātam, ekenêndra-nīla-kuṇḍalâṃśu-śyāmalitena śarīrârdhenêtareṇa ca tri-kaṇṭaka-muktā-phalâloka-dhavalitena saṃpṛktâvatāram iva hari-harayor darśayantam, pīna-prakoṣṭha-pratiṣṭhita-puṣpa-loha-valayaṃ paraśurāmam iva kṣatra-kṣapaṇa-kṣīṇa-parasu-pāśa-cihnitaṃ bālatāṅ-gatam, kaṇṭha-sūtra-grathita-bhaṅgura-pravālâṅkuraṃ hiraṇya-kaśipum ivôraḥ-kāṭhinya-khaṇḍita-nara-siṃha-nakhara-khaṇḍaṃ, gṛhīta-janmântaram, śaiśave 'pi sâvaṣṭambhaṃ bījam iva vīrya-drumasya bhaṇḍi-nāmānam anucaraṃ kumārayor arpitavān. avani-pates tu tasyôpari putrayos tṛtīyasya netrayor ivêśvarasya tulyaṃ darśanam āsīt. rāja-putrāv api sakala-jīva-loka-hṛdayânanda-dāyinau tena prakṛti-dakṣiṇena madhu-mādhavāv iva malaya-mārutenôpetau nitarāṃ rejatuḥ. krameṇa câ-pareṇêva bhrātrā prajânandena saha vardhamānau yauvanam avateratuḥ. sthirôru-stambhau ca pṛthu-prakoṣṭhau dīrgha-bhujârgalau [136] vikaṭôraḥ-kavāṭau prāṃśu-sālâbhirāmau mahā-nagara-saṃniveśāv iva sarva-lokâśraya-kṣamau babhūvatuḥ. atha candra-sūryāv iva sphuraj-jyotsnā-yaśaḥ-pratāpâkrānta-bhuvanāv abhirāma-dur-nirīkṣyau, agni-mārutāv iva samabhivyakta-tejo-balāv ekī-bhūtau, śilā-kaṭhina-kāya-bandhau himavad-vindhyāv ivâcalau, mahā-vṛṣāv iva kṛta-yuga-yogyau, aruṇa-garuḍāv iva hari-vāhana-vibhakta-śarīrau, indrôpendrāv iva nāgêndra-gatau, karṇârjunāv iva kuṇḍala-kirīṭa-dharau, pūrvâ-para-dig-bhāgāv iva sarva-tejasvinām udayâstamaya-saṃpādana-samarthau, amāntāv ivâti-mānenâsanna-velârgala-nirodha-saṃkaṭe ku-kuṭīrake, tejaḥ-parāṅ-mukhīṃ chāyām api jugupsamānau, svâtma-pratibimbenâpi pāda-nakha-lagnena lajjamānau, śiro-ruhāṇām api bhaṅgena duḥkham avatiṣṭamānau, cūḍā-maṇi-saṃkrāntenêpi dvitīyenâtapatreṇâpatrapamāṇau, bhagavati ṣaṇ-mukhe 'pi svāmi-śabdenâsukhāyamāna-śravaṇau, darpaṇa-dṛṣṭenâpi pratipuruṣeṇa dūyamāna-nayanau, saṃdhyâñjali-ghaṭaneṣv api śūlāyamānôttamâṅgau, jala-dhara-dhṛtenâpi dhanuṣā dodhūyamāna-hṛdayau, ālekhya-kṣiti-patibhir apy a-praṇamadbhiḥ saṃtapyamāna-caraṇau, parimita-maṇḍala-saṃtuṣṭaṃ tejaḥ savitur apy a-bahu-manya- [137] -mānau, bhūbhṛd-apahṛta-lakṣmīkaṃ sāgaram apy upahasantau, balavantam a-kṛta-vigrahaṃ mārutam api nindantau, himavato 'pi camarī-bāla-vyajana-vījitena dahyamānau, jaladhīnām api śaṅkhaiḥ khidyamānau, catuḥ-samudrâdhipatim a-paraṃ pracetasam apy a-sahamānau, an-apahṛta-cchatrān api vi-cchāyān avani-pālān kurvāṇau, sādhuṣv apy a-sevita-prasannau, mukhena madhu kṣarantau, duṣṭa-rāja-vaṃśān ūṣmaṇā dūra sthitān api mlānim ānayantau, anu-divasaṃ śastrâbhyāsa-śyāmikā-kalaṅkitam a-śeṣa-rājaka-pratāpâgni-nirvapaṇa-malinam iva kara-talam udvahantau, yogyā-kāleṣu dhīrair dhanur-dhvanibhir abhyarṇôpabhogād dig-vadhūbhir ivâlapantau rājyavardhana iti harṣa iti sarvasyām eva pṛthivyām āvir-bhūta-śabda-prādur-bhāvau, svalpīyasâiva kālena dvīpântareṣv api prakāśatāṃ jagmatuḥ. ekadā ca tāv āhūya bhuktavān abhyantara-gataḥ pitā sa-sneham avādīt: "vatsau! prathamaṃ rājyâṅgaṃ, dur-labhāḥ sad-bhṛtyāḥ. prāyeṇa paramâṇava iva samavāyeṣv anuguṇī-bhūya dravyaṃ kurvanti pārthivaṃ kṣudrāḥ. krīḍā-rasena nartayantau mayūratāṃ nayanti bāliśāḥ. darpaṇam ivânupraviśyâtmīyāṃ prakṛtiṃ saṃkrāmayanti pallavikāḥ. svapnā iva mithyā- [138] -darśanair a-sad-buddhiṃ janayanti vipralambhakāḥ. gīta-nṛtya-hasitair unmattatām āvahanty apekṣitā vikārā iva vātikāḥ. cātakā iva tṛṣṇāvanto na śakyante grahītum a-kulīnāḥ. mānase mīnam iva sphurantam evâbhiprāyaṃ gṛhṇanti jālikāḥ. yama-paṭṭikā ivâmbare citram ālikhanty udgītakāḥ. śalyaṃ hṛdaye nikṣipanty ati-mārgaṇāḥ. yataḥ sarvair ebhir doṣâbhiṣaṅgair a-saṃgatau bahudhôpadhābhiḥ parīkṣitau śucī vinītau vikrāntāv abhirūpau mālava-rāja-putrau bhrātarau bujāv iva me śarīrād a-vyatiriktau kumāragupta-mādhavagupta-nāmānāv asmābhir bhavator anucaratvâryam imau nirdiṣṭau. anayor upari bhavadbhyām api nânya-parijana-sama-vṛttibhyāṃ bhavitavyam", ity uktvā tayor āhvānāya pratīhāram ādideśa. na cirād dvārād dvāra-deśa-nihita-locanau rājyavardhana-harṣau pratīhāreṇa saha praviśantam, agrato jyeṣṭham aṣṭā-daśa-varṣa-vayasaṃ nâty-uccaṃ nâti-kharvam ati-gurubhiḥ pada-nyāsair an-eka-nara-pati-saṃcaraṇa-calāṃ niś-calī-kurvāṇam ivôrvīm, an-avaratâbhyasta-laṅghana-ghanôpacaya-kaṭhina-māṃsa-medurād ūru-dvayān niṣpatatêvân-ulbaṇa-jānu-granthi-prasūtena tanutara-jaṅghā-kāṇḍa-yugalena bhāsamānam, ullikhita-pārśva-prakāśita-kraśimnā mandaram iva surâsura-rabhasa-bhramita- [139] -vāsuki-kaṣaṇa-kṣīṇena madhyena lakṣyamāṇam, ati-vistīrṇenôrasā svāmi-saṃbhāvanānām a-parimitānām avakāśam iva prayacchantam, pralambamānasya bhuja-yugalasya nibhṛta-lalitair vikṣepair ati-dustaraṃ tarantam iva yauvanôdadhim, vāma-kara-kaṭaka-māṇikya-marīci-mañjarī-jālinyā samudbhidyamāna-pratāpânala-śikhā-pallavayêva cāpa-guṇa-kiṇa-lekhayâṅkita-pīvara-prakoṣṭham, ālohinīm uccâṃsa-taṭâvalambinīm astra-grahaṇa-vrata-vidhṛtāṃ rauravīm iva tvacaṃ karṇâbharaṇa-maṇeḥ prabhāṃ bibhrāṇam, utkoṭi-keyūra-patra-bhaṅga-putrikā-pratibimba-garbha-kapolaṃ mukhaṃ candramasam iva hṛdaya-sthita-rohiṇīkam udvahantam, a-capalâstam-ita-tārakeṇâdho-mukhena cakṣuṣā śikṣayantam iva lakṣmī-lābhôttānita-mukhāni paṅkaja-vanāni vinayam, svāmy-anurāgam ivâmlātakam uttaṃsī-kṛtaṃ śirasā dhārayantam, nirdayayā kaṅkaṇa-bhaṅga-bhīta-sakala-kārmukârpitām iva namratāṃ prakāśayantatam, śaiśava eva nirjitair indriyair aribhir iva saṃyataiḥ śobhamānam, praṇayinīm iva viśvāsa-bhūmiṃ kula-putratām anuvartamānam, tejasvinam api śīlenâhlādakena savitāram iva śaśinântar-gatena virājamānam, a-calānām api kāya-kārkaśyena gandhanam ivâcarantam, darśana-krītam ānanda-haste vikrīṇānam iva janaṃ saubhāgyena kumāraguptam, pṛṣṭhatas tasya kanīyāṃsam ati-prāṃśutayā gauratayā ca manaḥ-śilā-śailam iva saṃcarantam, an-ulbaṇa-mālatī-kusuma-śekhara-nibhena nirjigamiṣatā guruṇā śirasi cumbitam iva yaśasā, paraspara-viruddhayor vinaya-yauvanayoś cirāt prathama-saṃgama-cihnam iva bhrū-saṃgatakena kathayantam, ati-dhīratayā hṛdaya-nihitā svāmi-bhaktim iva niś-calāṃ dṛṣṭiṃ dhārayantam, acchâccha-candana-rasânulepana-śītalaṃ saṃnihita-hārôpadhānaṃ vakṣaḥ-sthala- [140] -m an-anta-sāmanta-saṃkrāntiśrāntāyāḥ śriyo viśālaṃ śaśi-maṇi-śilā-paṭṭa-śayanam iva bibrāṇam, cakṣuḥ kuraṅgakair ghoṇā-vaṃśaṃ varāhaiḥ skandha-pīṭhaṃ mahiṣaiḥ prakoṣṭha-bandhaṃ vyāghraiḥ parākramaṃ kesaribhir gamanaṃ mataṅgajair mṛgayā-kṣapita-śeṣair bhītair utkocam iva dattaṃ darśayantaṃ mādhavaguptaṃ dadṛśatuḥ. praviśya ca tau dūrād eva caturbhir aṅgair uttamâṅgena ca gāṃ spṛśantau namaś cakratuḥ. snigdha-narêndra-dṛṣṭi-nirdiṣṭām ucitāṃ bhūmiṃ bhejāte. muhūrtaṃ ca sthitvā bhū-patir ādideśa tau: "adya-prabhṛti bhavadbhyāṃ kumārāv anuvartanīyau" iti. "yathâjñāpayati devaḥ" iti medinī-dolāyamāna-maulibhyām utthāya rājyavardhana-harṣau praṇematuḥ. tau ca pitaram. tataś cârabhya kṣaṇam api nimeṣoômeṣāv iva cakṣur-gocarād an-apayāntāv ucchvāsa-niḥśvāsāv iva naktaṃ-divam abhimukha-sthitau bhujāv iva satata-pārśva-vartinau kumārayos tau babhūvatuḥ. atha rājyaśrīr api nṛtta-gītâdiṣu vidagdhāsu sakhīṣu sakalāsu kalāsu ca prati-divasam upacīyamāna-paricayā śanaiḥ śanair avardhata. parimitair eva divasair yauvanam āruroha. nipetur ekasyāṃ tasyāṃ śarā iva lakṣya-bhuvi bhū-bhujāṃ sarveṣāṃ dṛṣṭayaḥ. dūta-saṃpreṣaṇâdibhiś ca tāṃ yayācire rājānaḥ. kadā-cit tu rājântaḥ-pura-prasāda-sthito bāhya-kakṣyâvasthitena puruṣeṇa sva-prastāvâgatāṃ gīyamānām āryām aśṛṇot: "udvega-mahâvarte pātayati payo-dharônnamana-kāle / sarid iva taṭam anu-varṣaṃ vivardhamānā sutā pitaram" // 4.5 // tāṃ ca śrutvā pārśva-sthitāṃ mahā-devīm utsārita-parijano jagāda: "devi,! taruṇī-bhūtā vatsā rājyaśrīḥ. etadīyā guṇavattêva kṣaṇam api hṛdayān nâpayāti me cintā. yauvanârambha eva ca kanyakānām indhanī-bhavanti pitaraḥ saṃtāpânalasya. hṛdayam andha-kārayati me divasam iva payo-dharônnatir asyāḥ. kenâpi kṛtā dharmyā nâbhi- [141] -matā me sthitir iyaṃ yad aṅga-saṃbhūtāny aṅka-lālitāny a-parityājyāny apatyakāny a-kāṇḍa evâgatyâ-saṃstutair nīyante. etāni tāni khalv aṅkana-sthānāni saṃsārasya. sêyaṃ sarvâbhibhāvinī śokâgner dāha-śaktir yad apatyatve samāne 'pi jātāyāṃ duhitari dūyante santaḥ. etad-arthaṃ janma-kāla eva kanyakābhyaḥ prayacchanti salilam aśrubiḥ sādhavaḥ. etad-bhayād a-kṛta-dāra-parigrahāḥ parihṛta-gṛha-vasatayaḥ śūnyāny araṇyāny adhiśerate munayaḥ. ko hi nāma saheta sa-cetano viraham apatyānām. yathā yathā samāpatanti dūtā varāṇāṃ varākī lajjamānêva cintā tathā tathā nitarāṃ praviśati me hṛdayam. kiṃ kriyate. tathâpi gṛha-gatair anugantavyā eva loka-vṛttayaḥ. prāyeṇa ca satsv apy anyeṣu vara-guṇeṣv abhijanam evânurudhyante dhīmantaḥ. dharaṇī-dharāṇāṃ ca mūrdhni sthito māhêśvarā pāda-nyāsa iva sakala-bhuvana-namas-kṛto maukharo vaṃśaḥ. tatrâpi tilaka-bhūtasyâvantivarmaṇaḥ sūnur agrajo grahavarmā nāma graha-patir iva gāṃ gataḥ pitur anyūno guṇair enāṃ prārthayate. yadi bhavatyā api matir anumanyate tatas tasmai dātum icchāmi" ity uktavati bhartari duhitṛ-sneha-kātaratara-hṛdayā sâśru-locanā mahā-devī pratyuvāca: "ārya-putra! saṃvardhana-mātrôpayoginyo dhātrī-nir-viśeṣā bhavanti khalu mātaraḥ kanyakānām. dāne tu pramāṇam āsāṃ pitaraḥ. kevalaṃ kṛpā-kṛta-viśeṣaḥ su-dūreṇa tanaya-snehād atiricyate duhitṛ-snehaḥ. yathā nêyaṃ yāvaj-jīvam āvayor ārtitāṃ pratipadyate tathârya-putra eva jānāti" iti. rājā tu jāta-niścayo duhitṛ-dānaṃ prati samāhūya sutāv api viditârthāv akārṣīt. śobhane ca divase grahavarmaṇā kanyāṃ prārthayituṃ preṣitasya pūrvâgatasyâiva pradhāna-dūta-puruṣasya kare sarva-rāja-kula-samakṣaṃ duhitṛ-dāna-jalam apātayat. [142] jāta-mudi kṛtârthe gate ca tasminn āsanneṣu ca vivāha-divaseṣûddāma-dīyamāna-tāmbūla-paṭavāsa-kusuma-prasādhita-sarva-lokam, sakala-deśâdiśyamāna-śilpi-sârthâgamanam, avani-pāla-puruṣa-gṛhīta-samagra-grāmīṇânīyamānôpakaraṇa-saṃbhāram, rāja-dauvārikôpanīyamānân-eka-nṛpôpāyanam, upanimantritâgata-bandhu-varga-saṃvargaṇa-vayagra-rāja-vallabham, labdha-madhu-mada-pracaṇḍa-carma-kāra-kara-puṭôllālita-koṇa-paṭu-vighaṭṭana-raṇan-maṅgala-paṭaham, piṣṭa-pañcâṅgula-maṇḍyamānôlūkhala-musala-śilâdy-upakaraṇam, a-śeṣâśā-mukhâvir-bhūta-cāraṇa-paramparâpūryamāṇa-prakoṣṭha-pratiṣṭhāpyamānêndrāṇī-daivatam, sita-kusuma-vilepana-vasana-sat-kṛtaiḥ sūtra-dhārair ādīyamāna-vivāha-vedī-sūtra-pātam, utkūrcaka-karaiś ca sudhā-karpūra-skandhair adhirohiṇī-samārūḍhair dhavair dhavalī-kriyamāṇa-prāsāda-pratolī-prākāra-śikharam, kṣuṇṇa-kṣālyamāna-kusumbha-saṃbhārâmbhaḥ-plava-pūra-rajyamāna-jana-pāda-pallavam, nirūpyamāṇa-yautaka-yogya-mātaṅga-turaṅga-taraṅgitâṅganam, gaṇanâbhiyukta-gaṇaka-gaṇa-gṛhyamāṇa-lagna-guṇam, gandhôdaka-vāhi-makara-mukha-praṇālī-pūryamāṇa-krīḍā-vāpī-samūham, hema-kāra-cakra-prakrānta-hāṭaka-ghaṭana-ṭāṅkā-ravâcālitâlindakam, utthāpitâbhinava-bhitti-pātyamāna-bahala-vālukā-kaṇṭhakâlepâkulâlepaka-lokam, catura-citra-kara-cakra-vāla-likhyamāna-māṅgalyâlekhyam, lepya-kāra-kadambaka-kriyamāṇa-mṛnmaya-mīna-kūrma-makara-nārikela-kadalī-pūga-vṛkṣakam, kṣiti-pālaiś ca svayam ābaddha-kakṣyaiḥ svāmy-arpita-karma-śobhā-saṃpādanâkulaiḥ sindūra-kuṭṭim a-bhūmīś ca masṛṇayadbhir vinihita-sarasâtarpaṇa-hastān vinyastâlaktaka-pāṭalāṃś ca cūtâśoka-pallava-lāñchita-śikharān udvāha-vitardikā-stambhān uttambhayadbhiḥ prārabdha-vividha-vyāpāram, ā-sūryôdayāc ca praviṣṭābhiḥ satībhiḥ su-bhagābhiḥ su-rūpābhiḥ su-veśā- [143] -bhir a-vidhavābhiḥ sindūra-rajo-rāji-rājita-lalāṭābhir vadhū-vara-gotra-grahaṇa-garbhāṇi śruti-su-bhagāni maṅgalāni gāyantībhir bahu-vidha-varṇakā-digdhâṅgulībhir grīvā-sūtrāṇi ca citrayantībhiś citra-latâlekhya-kuśalābhiḥ kalaśāṃś ca dhavalitāñ śītala-śārājira-śreṇīś ca maṇḍayantībhir a-bhinna-puṭa-karpāsa-tūla-pallavāṃś ca vaivāhika-kaṅkaṇôrṇā-sūtra-saṃnāhāṃś ca rañjayantībhir balâśanā-ghṛta-ghanī-kṛta-kuṅkuma-kalka-miśritāṃś câṅga-rāgāṃl lāvaṇya-viśeṣakṛnti ca mukhâlepanāni kalpayantībhiḥ kakkola-miśrāḥ sa-jātī-phalāḥ sphurat-sphīta-sphāṭika-karpūra-śakala-khacitântarālā lavaṅga-mālā racayantībhiḥ samantāt sāmanta-sīmantinībhir vyāptam, bahu-vidha-bhakti-nirmāṇa-nipuṇa-purāṇa-paura-puraṃdhri-badhyamānair baddhaiś câcāra-caturântaḥ-pura-jaratī-janita-pūjā-rājamāna-rajaka-rajyamānai raktaiś côbhaya-paṭânta-lagna-parijana-preṅkholitaiś chāyāsu śoṣyamāṇaiḥ śuṣkaiś ca kuṭila-krama-rūpa-kriyamāṇa-pallava-para-bhāgair a-parair ārabdha-kuṅkuma-paṅka-sthāsaka-cchuraṇair a-parair udbhuja-bhujiṣya-bhajyamāna-bhaṅgurôttarīyaiḥ kṣaumaiś ca bādaraiś ca dukūlaiś ca lālā-tantujaiś câṃśukaiś ca netraiś ca nirmoka-nibhair a-kaṭhora-rambhā-garbha-komalair niḥśvāsa-hāryaiḥ sparśânumeyair vāsobhiḥ sarvataḥ sphuradbhir indrâyudha-sahasrair iva saṃchāditam, ujjvala-nicolakâvaguṇṭhyamāna-haṃsa-kulaiś ca śayanīyais tārā-muktā-phalôpacīyamānaiś ca kañcukair an-ekôpayoga-pāṭyamānaiś câ-parimitaiḥ paṭṭa-paṭī-sahasrair abhinava-rāga-komala-dukūla-rājamānaiś ca paṭa-vitānaiḥ stavaraka-nivaha-nir-antara-cchādyamāna-samasta-paṭalaiś ca maṇḍapair uccitra-netra-paṭa-veṣṭyamānaiś ca stambhair ujjvalaṃ ramaṇīyaṃ câutsukyadaṃ ca maṅgalyaṃ câsīd-rāja-kulam. devī tu yaśomatī vivāhôtsava-paryākula-hṛdayā hṛdayena bhartari, kutūhalena jāmātari, snehena duhitari, upacāreṇa nimantrita-strīṣu, ādeśena parijane, śarīreṇa saṃcaraṇe, cakṣuṣā kṛtâkṛta-pratyavekṣaṇeṣu, [144] ānandena mahôtsave, ekâpi bahudhā vibhaktêvâbhavat. bhū-patir apy upary upari visarjitôṣṭra-vāmī-janita-jāmātṛ-joṣaḥ saty apyâjñā-saṃpādana-dakṣe mukhêkṣaṇa-pare parijane samaṃ putrābhyāṃ duhitṛ-sneha-viklavaḥ sarvaṃ svayam akarot. evaṃ ca tasminn a-vidhavāmaya iva bhavati rāja-kule, maṅgalamaya iva jāyamāne jīva-loke, cāraṇamayeṣv iva lakṣyamāṇeṣu diṅ-mukheṣu, paṭaha-ravamaya iva kṛte 'ntarikṣe, bhūṣaṇamaya iva bhramati parijane, bāndhavamaya iva dṛśyamāne sarge, nirvṛtimaya ivôpalakṣyamāṇe kāle, lakṣmīmaya iva vijṛmbhamāṇe mahôtsave, nidhāna iva sukhasya, phala iva janmanaḥ, pariṇāma iva puṇyasya, yauvana iva vibhūteḥ, yauva-rājya iva prīteḥ, siddhi-kāla iva mano-rathasya vartamāne, gaṇyamāna iva janâṅgulībhiḥ, ālokyamāna iva mārga-dhvajaiḥ, pratyudgamyamāna iva maṅgalya-vādya-pratiśabdakaiḥ, āhūyamāna iva mauhūrtikaiḥ, ākṛṣyamāṇa iva mano-rathaiḥ, pariṣvajyamāna iva vadhū-sakhī-hṛdayair ājagāma vivāha-divasaḥ. prātar eva pratīhāraiḥ samutsārita-nikhilâ-nibaddha-lokaṃ viviktam akriyata rāja-kulam. atha mahā-pratīhāraḥ praviśya nṛpa-samīpam "deva! jāmātur antikāt tāmbūla-dāyakaḥ pārijātaka-nāmā saṃprāptaḥ" ity abhidhāya sv-ākāraṃ yuvānam adarśayat. rājā tu taṃ dūrād eva jāmātṛ-bahu-mānād darśitâdaraḥ "bālaka! kac-cit kuśalī grahavarmā?" iti papraccha. asau tu samākarṇita-narâdhipa-dhvanir dhāvamānaḥ kati-cit padāny upasṛtya prasārya ca bāhū sevā-caturaś ciraṃ vasuṃ-dharāyāṃ nidhāya mūrdhānam utthāya "deva! kuśalī yathâjñāpayasy arcayati ca devaṃ namas-kāreṇa" iti vyajñāpayat. āgata-jāmātṛ-nivedanâgataṃ ca taṃ jñātvā kṛta-sat-kāraṃ rājā "yāminyāḥ prathame yāme vivāha-kālâtyaya-kṛto yathā na bhavati doṣaḥ" iti saṃdiśya pratīpaṃ prāhiṇot. [145] atha sakala-kamala-vana-lakṣmīṃ vadhū-mukha iva saṃcārya samavasite vāsare, vivāha-divasa-śriyaḥ pāda-pallava iva rajyamāne savitari, vadhū-varânurāga-laghū-kṛta-prema-lajjiteṣv iva vighaṭamāneṣu cakra-vāka-mithuneṣu, saubhāgya-dhvaja iva raktâṃśuka-su-kumāra-vapuṣi nabhasi sphurati saṃdhyā-rāge, kapota-kaṇṭha-karbure vara-yātrâgamana-rajasîva kaluṣayati diṅ-mukhāni timire, lagna-saṃpādana-sajja ivôjjihāne jyotir-gaṇe vivāha-maṅgala-kalaśa ivôdaya-śikhariṇā samutkṣipyamāṇe vardhamāna-dhavala-cchāye tārâdhipa-maṇḍale, vadhū-vadana-lāvaṇya-jyotsnā-paripīta-tamasi pradoṣe, vṛthôditam upahasatsv iva rajani-karam uttānita-mukhesu kumuda-vaneṣv ājagāma muhur muhur ullāsita-sphāra-sphuritâruṇa-cāmarair mano-rathair ivôtthita-rāgâgra-pallavaiḥ puro-dhāvamānaiḥ pādātair utkarṇa-kaṭaka-haya-pratiheṣita-dīyamāna-sv-āgatair iva vājināṃ vṛndair āpūrita-dig-vibhāgaḥ, cala-karṇa-cāmarāṇāṃ cāmīkaramaya sarvôpakaraṇānāṃ varṇaka-lambināṃ balināṃ ghaṇṭā-ṭāṅkāriṇāṃ kariṇāṃ ghaṭābhiḥ, ghaṭayann iva punar indûdaya-vilīnam andhakāram, nakṣatra-mālā-maṇḍita-mukhīṃ kariṇīṃ niśā-kara iva pauraṃdarīṃ diśam ārūḍhaḥ, prakaṭita-vividha-vihaga-virutais tālâvacara-cāraṇaiḥ puraḥ-sarair bālo vasanta ivôpavanaiḥ kriyamāga-kolāhalo gandha-tailâvaseka-sugandhinā dīpikā-cakra-vālâlokena kuṅkuma-paṭa-vāsa-dhūli-paṭalenêva piñjarī-kurvan sakalaṃ lokam, utphulla-mallikā-muṇḍa-mālā-madhyâdhyāsita-kusuma-śekhareṇa śirasā hasann iva sa-pariveṣa-kṣapā-karaṃ kaumudī-pradoṣam, ātma-rūpa-nirjita-makara-ketu-karâpahṛtena kārmukeṇêva kausumena dāmnā viracita-vaikakṣaka-vilāsaḥ, kusuma-saurabha-garva-bhrānta-bhramara-kula-kalakala-pralāpa-su-bhagaḥ pārijāta iva jātaḥ śriyā saha punar avatārito medinīm, nava-vadhū-vadanâvalokana-kutūhalenêva kṛṣyamāṇa-hṛdayaḥ patann iva mukhena pratyāsanna-lagno grahavarmā tvaritam ājagāma. [146] rājā tu tam upa-dvāram āgataṃ caraṇābhyām eva rāja-cakrânugamyamānaḥ sa-sutaḥ pratyujjagāma. avatīrṇaṃ ca taṃ kṛta-namas-kāraṃ manmatham iva mādhavaḥ prasārita-bhujo gāḍham āliliṅga. yathā-kramaṃ pariṣvakta-rājyavardhana-harṣaṃ ca haste gṛhītvâbhyantaraṃ ninye. sva-nirviśeṣâsana-dānâdinā câinam upacāreṇôpacacāra. na cirāc ca gambhīra-nāmā nṛpateḥ praṇayī vidvān dvi-janamā grahavarmāṇam uvāca: "tāta! tvāṃ prāpya cirāt khalu rājyaśriyā ghaṭitau tejomayau sakala-jagad-gīyamāna-budha-karṇânanda-kāri-guṇa-gaṇau soma-sūrya-vaṃśāv iva puṣpabhūti-mukara-vaṃśau. prathamam eva kaustubha-maṇir iva guṇaiḥ sthito 'si hṛdaye devasya. idānīṃ tu śaśîva sirasā paramêśvareṇâsi voḍhavyo jātaḥ" iti. evaṃ vadaty eva tasmin nṛpam upasṛtya mauhūrtikāḥ "deva! samāsīdati lagna-velā. vrajatu jāmātā kautuka-gṛham" ity ūcuḥ. atha narêndreṇa "uttiṣṭha, gaccha" iti gadito grahavarmā praviśyântaḥ-puraṃ jāmātṛ-darśana-kutūhalinīnāṃ strīṇāṃ patitāni locana-sahasrāṇi vikaca-nīla-kuvalaya-vanānîva laṅghayann āsasāda kautuka-gṛha-dvāram. nivārita-parijanaś ca praviveśa. atha tatra katipayâpta-priya-sakhī-sva-jana-pramadā-prāya-parivārām, aruṇâṃśukâvaguṇṭhita-mukhīṃ prabāta-saṃdhyām iva sva-prabhayā niṣ-prabhān pradīpakān kurvāṇām, ati-saukumārya-śaṅkitenêva yauvanena nâti-nirbharam upagūḍhām, sādhvasa-nirudhyamāna-hṛdaya-deśa-duḥkha-muktair nibhṛtâyataiḥ śvasitair apayāntaṃ kumāra-bhāvam ivânuśocantīm, aty-utkampinīṃ patanabhiyêva trapayā niṣpandaṃ dhāryamāṇām, hastaṃ tāmarasa-pratipakṣam āsanna-grahaṇaṃ śaśinam iva rohiṇīṃ bhaya-vepamāna-mānasām avalokayantīm, [147] candana-dhavala-tanu-latām, jyotsnā-dāna-saṃcita-lāvaṇyāt kumudinī-garbhād iva prasūtām, kusumâmoda-nirhāriṇīṃ vasanta-hṛdyād iva nirgatām, niḥśvāsa-parimalâkṛṣṭa-madhu-kara-kulāṃ malaya-mārutād ivôtpannām, kṛta-kaṃdarpânusaraṇāṃ ratim iva punar-jātām, prabhā-lāvaṇya-mada-saurabha-mādhuryaiḥ kaustubha-śaśi-madirā-pārijātâmṛta-prabhavaiḥ sarva-ratna-guṇair a-parām iva surâsura-ruṣā ratnâkareṇa kalpitāṃ śriyam, snigdhena bālikâlokena sita-sindhuvāra-kusuma-mañjarībhir iva muktā-dīdhitibhiḥ kalpita-karṇâvataṃsām, karṇâbharaṇa-marakata-prabhā-harita-śādvalena kapola-sthalī-talena vinodayantīm iva hāriṇīṃ locana-cchāyām, adho-mukhaṃ vara-kautukâlokanâkulaṃ muhur-muhuḥ kṛta-mukhônnamana-prayatnaṃ sakhī-janaṃ hṛdayaṃ ca nirbhartsayantīṃ vadhūm apaśyat. praviśantam eva taṃ hṛdaya-cauraṃ vadhvā samarpitaṃ jagrāha kaṃdarpaḥ. parihāsa-smera-mukhībiś ca nārībhiḥ kautuka-gṛhe yad yat kāryate jāmātā tat tat sarvam ati-peśalaṃ cakāra. kṛta-pariṇayânurūpa-veśa-parigrahāṃ gṛhītvā kare vadhūṃ nirjagāma. jagāma ca nava-sudhā-dhavalāṃ nimantritâgatais tuṣāra-śailôpatyakām iva try-ambakâmbikā-vivāhâhūtair bhūbhṛdbhiḥ parivṛtām, seka-su-kumāra-yavâṅkura-danturaiḥ pañcâsyaiḥ kalaśaiḥ komala-varṇikā-vicitrair a-mitra-mukhaiś ca maṅgalya-phala-hastābhir añjali-kārikābhir udbhāsita-paryantām, upādhyāyôpadhīyamānîndhana-dhūmāyamānâgni-saṃdhukṣaṇâkṣaṇikôpadraṣṭṛ-dvijām, upakṛśānu-nihitân-upahata-harita-kuśām saṃnihita-dṛṣad-ajinâjya-sruk-samit-pūlī-nivahām, nūtana-śūrpârpita-śyāmala-śamī-palāśa-miśra-lāja-hāsinīṃ vedīm. āruroha ca tāṃ divam iva sa-jyotsnaḥ śaśī. samutsasarpa ca vellitâruṇa-śikhā-pallavasya [148] śikhinaḥ kusumâyudha iva rati-dvitīyo raktâśokasya samīpam. hute ca huta-bhuji pradakṣiṇâvarta-pravṛttābhir vadhū-vadana-vilokana-kutūhalinībhir iva jvālābhir eva saha pradakṣiṇaṃ babhrāma. pātyamāne ca lājâñjalau nakha-mayūkha-dhavalita-tanur a-dṛṣṭa-pūrva-vadhū-vara-rūpa-vismaya-smera ivâdṛsyata vibhāvasuḥ. atrântare sv-accha-kapolôdara-saṃkrāntam anala-pratibimbam iva nirvāpayantī sthūla-muktā-phala-vimala-bāṣpa-bindu-saṃdoha-darśita-dur-dinā nirvadana-vikāraṃ ruroda vadhūḥ. udaśru-vilocanānāṃ ca bāndhava-vadhūnām udapādi mahān ākrandaḥ. parisamāpita-vaivāhika-kriyā-kalāpas tu jāmātā vadhvā samaṃ praṇanāma śvaśurau. praviveśa ca dvāra-pakṣa-likhita-rati-prīti-daivataṃ, praṇayibhir iva prathama-praviṣṭair ali-kulaiḥ kṛta-kolāhalam, ali-kula-pakṣa-pavana-preṅkholitaiḥ karṇôtpala-prahāra-bhaya-prakampitair iva maṅgala-pradīpaiḥ prakāśitam, eka-deśa-likhita-stabakita-raktâśoka-taru-tala-bhājâdhijya-cāpena tiryak-kūṇita-netra-tri-bhāgeṇa śaram ṛjū-kurvatā kāma-devenâdhiṣṭhitam, eka-pārśva-nyastena kāñcanâcāma-rukeṇêtara-pārśva-vartinyā ca dānta-śapharuka-dhāriṇyā kanaka-putrikayā sākṣāl lakṣmyêvôddaṇḍa-puṇḍarīka-hastayā sa-nāthena sôpadhānena sv-āstīrṇena śayanena śobhamānam, śayana-śiro-bhāga-sthitena ca kṛta-kumuda-śobhena kusumâyudha-sāhāyakāyâgatena śaśinêva nidrā-kalaśena rājatena virājamānaṃ vāsa-gṛham. tatra ca hrītāyā nava-vadhūkāyāḥ parāṅ-mukha-prasuptāyā maṇi-bhitti-darpaṇeṣu mukha-pratibimbāni prathamâlāpâkarṇana-kautukâgata-gṛha-devatânanānîva maṇi-gavākṣakeṣu vīkṣamāṇaḥ kṣaṇadāṃ ninye. sthitvā ca śvaśura-kule śīlenâ-mṛtam iva śvaśrū-hṛdaye varṣann abhinavâbhinavôpacārair a-punar-uktāny ānandamayāni daśa dināni, dattvā ca rāja-dauvārikam iva rāja-kule raṇaraṇakaṃ yautaka-niveditānîva śambalāny ā- [149] -dāya hṛdayāni sarva-lokasya kathaṃ katham api visarjito nṛpeṇa vadhvā saha sva-deśam agamad iti. iti śrī-mahā-kavi-bāṇa-bhaṭṭa-kṛtau harṣacarite cakra-varti-janma-varṇanaṃ nāma caturtha ucchvāsaḥ. [150] pañcama ucchvāsaḥ niyatir vidhāya puṃsāṃ prathamaṃ sukham upari dāruṇaṃ duḥkham / kṛtvā lokaṃ taralā taḍid iva vajraṃ nipātayati // 5.1 // pātayati mahā-puruṣān samam eva bahūn an-ādareṇâiva / parivartamāna ekaḥ kālaḥ śailān ivân-antaḥ // 5.2 // atha kadā-cid rājā rājya-vardhanaṃ kavaca-haram āhūya hūṇān hantuṃ hariṇān iva harir hariṇêśa-kiśoram a-parimita-balânuyātaṃ ciraṃ-tanair amātyair anuraktaiś ca mahā-sāmantaiḥ kṛtvā sâbhisaram uttarā-pathaṃ prāhiṇot. prayāntaṃ ca taṃ devo harṣaḥ kati-cit prayāṇakāni turaṅgamair anuvavrāja. praviṣṭe ca kailāsa-prabhā-bhāsinīṃ kakubhaṃ bhrātari vartamāno nave vayasi vikrama-rasânurodhini kesari-śarabha-śārdūla-varāha-bahuleṣu tuṣāra-śailôpakaṇṭheṣûtkaṇṭhamāna-vana-devatā-kaṭâkṣâṃśu-śārita-śarīra-kāntiḥ krīḍan mṛgayāṃ mṛga-locanaḥ katipayāny ahāni bahir eva vyalambata. cakāra câkarṇântâkṛṣṭa-kārmuka-nirgata-bhāsura-bhalla-varṣī svalpīyobhir eva divasair niḥ-śvāpadāny araṇyāni. ekadā tu vāsateyyās turīye yāme pratyuṣasyêva svapne caṭula-jvālā-puñja-piñjarī-kṛta-sakala-kukubhā dur-nivāreṇa dava-huta-bhujā dahyamānaṃ kesariṇam adrākṣīt. tasminn eva ca dāva-dahane samutsṛjya śāvakān utplutya câtmānaṃ pātayantīṃ siṃhīm apaśyat. āsīc câsya cetasi: "loke hi lohebhyaḥ kaṭhinatarāḥ khalu sneha-mayā bandhana-pāśāḥ yad ākṛṣṭās tiryañco 'py evam ācāranti" iti. prabuddhasya câsya muhur-muhu- [151] -r dakṣiṇêtaram akṣi paspande. gātreṣu câkasmād eva vepathur vipaprathe. nir-nimittam evântar-bandhana-sthānāc cacālêva hṛdayam. a-kāraṇād eva câjāyata garīyasī duḥkhâsikā. kim idam iti ca samutpanna-vividha-vikalpa-vimathita-matir apagata-dhṛtiṣ cintā-vana-mita-vadanaḥ stimita-tārakeṇa cakṣuṣā samudbhidyamāna-sthalakamalinī-vanām iva cakāra cakorêkṣaṇaḥ kṣanaṃ kṣoṇīm. ahni ca tasmiñ śūnyenâiva ca cetasā cikrīḍa mṛgayām. ārohati ca harita-haye madhyam ahno bhavanam āgatyôbhayato manda-mandaṃ saṃvāhyamāna-tanu-tāla-vṛntaḥ kṣiti-tala-vitatām ati-śiśira-malayaja-rasa-lava-lulita-vapuṣam indu-dhavalôpadhāna-dhāriṇīṃ vetra-paṭṭikām adhiśayānaḥ sâśaṅka eva tasthau. atha dūrād eva lekha-garbhayā nīlī-rāga-mecaka-rucā cīra-cīrikayā racita-muṇḍa-mālakam, śramâtapābhyām āropyamāṇa-kāya-kālimānam, antar-gatena śoka-śikhinā 'ṅgāratām iva nīyamānam, ati-tvarā-gamana-drutatara-padôddhūyamāna-dhūli-rāji-vyājena rāja-vārtā-śravaṇa-kutūhalinyā medinyêvânugamyamānam, abhimukha-pavana-preṅkhat-pravitatôttarīya-paṭa-prānta-vījyamānôbhaya-pārśvam atitvarayā kṛta-pakṣam ivâśu parāpatantam, preryamāṇam iva pṛṣṭhataḥ svāmy-ādeśenâkṛṣyamāṇam iva purastād āyataiḥ śrama-śvāsa-mokṣaiḥ svidyal-lalāṭa-taṭa-ghaṭamāna-pratibimbakena kārya-kautukād apahriyamāṇa-lekham iva bhāsvatā saṃbhrama-bhraṣṭair ivêndriyaiḥ śūnyī-kṛta-śarīram, lekhârpita-prayojana-gauravād iva same 'pi vartmani śūnya-hṛdayatayā skhalantam, kāla-megha-śakalam iva patiṣyato dur-vārtā-vajrasya, dhūma-pallavam iva jvaliṣyataḥ śoka-jvalanasya, bījam iva phaliṣyato duṣ-kṛta-śāler a-nimitta-bhūta-dīrghâdhvagam kuraṅgaka-nāmānam āyantam adrākṣīt. dṛṣṭvā ca pūrva-nimitta-paramparâvir-bhāvita-bhītir abhidyata hṛdayena. kuraṅgakas tu kṛta-praṇāmaḥ samupasṛtya prathamam ānana-lagnaṃ viṣādam upaninye paścāl lekham. taṃ ca devo harṣaḥ svayam evâdāyâvācayat. lekhârthenâiva ca samaṃ gṛhītvā hṛdayena saṃtāpam avagraha-rūpo 'bhyadhāt: [152] "kuraṅgaka! kiṃ māndyaṃ tātasya?" iti. sa cakṣuṣā bāṣpa-jala-bindubhir mukhena ca khañjâkṣaraiḥ kṣaradbhir yugapad ācacakṣe: "deva! dāha-jvaro mahān" iti. tac câkarṇya sahasā sahasradhêvâsya hṛdayaṃ paphāla. kṛtâcamanaś ca janayitur āyuṣ-kāmo 'parimita-maṇi-kanaka-rajata-jātam ātma-paribarham aśeṣaṃ brāhmaṇasād akarot. abhukta evôccacāla. "dāpaya vājinaḥ paryāṇam" iti ca puraḥ-sthitaṃ śiraḥ-kṛpāṇaṃ bibhrāṇaṃ babhāṇa yuvānam. vepamāna-hṛdayaś ca sa-saṃbhrama-pradhāvita-parivardhakôpanītam āruhya turaṅgam ekāky eva prāvartata. a-kāṇḍa-prayāṇa-saṃjñā-śaṅkha-kṣubhitaṃ tu saṃbhramāt sajjī-bhūtam udbhūta-mukhara-khura-rava-bharita-sakala-bhuvana-vivaram āgatyâgatya sarvābhyo digbhyo dhāvamānam aśvo 'yam aḍhaukata. prasthitasya câsya pradakṣiṇêtaraṃ prayānto vināśam upasthitaṃ rāja-siṃhasya hariṇāḥ prakaṭayāṃ-babhūvuḥ. a-śiśira-raśmi-maṇḍalâbhimukhaś ca hṛdayam avadārayann iva dāva-śuṣke dāruṇi dāruṇaṃ rarāṇa vāyasaḥ. kajjala-maya iva bahu-divasam upacita-bahala-mala-paṭala-malinita-tanur abhimukham ājagāma śikhi-picchālâñchano nagnâṭakaḥ. dur-nimittair an-abhinandyamāna-gamanaś ca nitarām aśaṅkata. hṛdayena pitṛ-snehâhita-mradimnā ca tat tad upekṣamāṇas turaṅgama-skandha-baddha-lakṣyaṃ cakṣur a-vicalaṃ dadhāno duḥkham avasita-hasita-saṃkathas tūṣṇīṃ-bhūtena bhūpāla-lokenânugamyamāno bahu-yojana-saṃpiṇḍitam adhvānam ekenâivâhnā samalaṅghayat. upalabdha-narêndra-māndya-vārtā-viṣaṇṇa iva naṣṭa-tejasy adhomukhī-bhavati bhagavati bhānumati bhaṇḍi-pramukhena praṇayinā rāja-putra-lokena bahuśo vijñāpyamāno 'pi nâhāram akarot. puraḥ-pravṛtta-pratīhāra-gṛhyamāṇa-grāmīṇa-paramparā-prakaṭita-praguṇa-vartmā ca vahann eva ninye niśām. [153] anyasminn ahani madhyaṃdine vigata-jaya-śabdam, astam-ita-tūrya-nādam upasaṃhṛta-gītam, utsāritôtsavam, a-pragīta-cāraṇam, a-prasāritâpaṇa-paṇyam, sthāna-sthāneṣu pavana-bala-kuṭilābhiḥ koṭi-homa-dhūma-lekhābhir ullasantībhir yama-mahiṣa-viṣāṇa-koṭibhir ivôllikhyamānam, kṛtânta-pāśa-vāgurābhir iva veṣṭyamānam, upari kāla-mahiṣâlaṃkāra-kālāyasa-kiṅkiṇībhir iva kaṭu kvaṇantībhir divasam, vāyasa-maṇḍalībhir bhramantībhir āvedyamāna-pratyāsannâśubham, kva-cit pratiśāyita-snigdha-bāndhavârādhyamānâhirbudhnam, kva-cid dīpikā-dahyamāna-kula-putraka-prasādyamāna-mātṛ-maṇḍalam, kva-cin muṇḍôpahāra-haraṇôdyata-draviḍa-prārthyamānâmardakam, kva-cid āndhrôddhriyamāna-bāhu-vaprôpayācyamāna-caṇḍikam, anyatra śiro-vidhṛta-vilīyamāna-galad-guggulu-vikala-nava-sevakânunīyamāna-mahā-kālam, a-paratra niśita-śastrī-nikṛttâtma- māṃsa-homa-prasaktâpta-vargam, a-paratra prakāśa-nara-pati-kumāraka-kriyamāṇa-mahā-māṃsa-vikraya-prakramam, upahatam iva śmaśāna-pāṃśubhir a-maṅgalair iva parigṛhītam, yātu-dhānair iva vidhvastam, kali-kālenêva kavalitam, pāpa-paṭalair iva saṃchāditam, a-dharma-vikṣepair iva luṇṭhitam, a-nityatâdhikārair ivâkrāntam, niyati-vilāsair ivâtmī-kṛtam, śūnyam iva suptam iva muṣitam iva vilakṣitam iva chalitam iva mūrcchitam iva skandhâvāraṃ samāsasāda. praviśann eva ca vipaṇi-vartmani kutūhalâkula-bahala-bālaka-parivṛtam ūrdhva-yaṣṭi-viṣkambha-vitate vāma-hasta-vartini bhīṣaṇa-mahiṣâdhirūḍha-preta-nātha-sanāthe citravati paṭe para-loka-vyatikaram itara-kara-kalitena śarakāṇḍena kathayantaṃ yama-paṭṭikaṃ dadarśa. tenâiva ca gīyamānaṃ ślokam aśṛṇot: "mātāpitṛ-sahasrāṇi putra-dāra-śatāni ca / yuge yuge vyatītāni kasya te kasya vā bhavān" // 5.3 // iti. [154] tena câdhikataram avadīryamāṇa-hṛdayaḥ krameṇa rāja-dvāraṃ pratiṣiddha-sakala-loka-praveśaṃ yayau. turagād avatīrṇaś câbhyantarān niṣkrāmantam a-prasanna-mukha-rāgam unmuktam ivêndriyaiḥ suṣeṇa-nāmānaṃ vaidya-kumārakam adrākṣīt. kṛta-namaskāraṃ ca tam aprākṣīt: "suṣeṇa! asti tātasya viśeṣo na vā?" iti. so 'bravīt: "nâstîdānīṃ yadi bhavet kumāraṃ dṛṣṭvā" iti. mandaṃ mandaṃ dvāra-pālaiḥ praṇamyamānaś ca dīyamāna-sarvasvam, pūjyamāna-kula-devatam, prārabdhâmṛta-caru-pacana-kriyam, kriyamāṇa-ṣaḍ-āhuti-homam, hūyamāna-pṛṣadājya-lava-lipta-pracala-dūrvā-pallavam, paṭhyamāna-mahā-māyūrī-pravartyamāna-gṛha-śānti-nirvartyamāna-bhūta-rakṣā-bali-vidhānam, prayata-vipra-prastuta-saṃhitā-japam japyamāna-rudrâikādaśī-śabdāyamāna-śiva-gṛham, ati-śuci-śaiva-saṃpādyamāna-vi-rūpâkṣa-kṣīra-kalaśa-sahasra-snapanam, a-jirôpaviṣṭaiś cânāsādita-svāmi-darśana-dūyamāna-mānasair abhyantara-niṣpatita-nikaṭa-varti-parijana-nivedyamāna-vārtair vārtī-bhūta-snāna-bhojana-śayanair ujjhitâtma-saṃskāra-malina-veśair likhitair iva niś-calair nara-patibhir nīyamāna-naktaṃ-divaṃ duḥkha-dīna-vadanena ca praghaṇeṣu baddha-maṇḍalenôpāṃśu-vyāhṛtaiḥ kena-cic cikitsaka-doṣān udbhāvayatā, kena-cid a-sādhya-vyādhi-lakṣaṇa-padāni paṭhatā, kena-cid duḥ-svapnān āvedayatā, kena-cit paśāca-vārtāṃ vivṛṇvatā, kena-cit kārtāntikâdeśān prakāśayatā, kena-cid upaliṅgāni gāyatā, anyenânityatāṃ bhāvayatā, saṃsāraṃ câpavadatā, kali-kāla-vilasitāni ca nindatā, daivaṃ côpālabhamānenâpareṇa dharmāya kupyatā, rāja-kula-devatāś câdhikṣipatā, a-pareṇa kliṣṭa-kula-putraka-bhāgyāni garhayatā, bāhya-parijanena kathyamāna-kaṣṭa-pārthivâvasthaṃ rāja-kulaṃ viveśa. a-virala-bāṣpa-payaḥ-paripluta-locanena pitṛ-parijanena vīkṣyamāṇo vividhâuṣadhi-dravya-drava-gandha-garbham utkvathatāṃ kvāthānāṃ sarpiṣāṃ tailānāṃ ca prapacyamānānāṃ gandham ājighrann avāpa tṛtīyaṃ kakṣyântaram. [155] tatra câti-niḥ-śabde gṛhâvagrahaṇī-grāhi-bahu-vetriṇi, tri-guṇa-tiras-kariṇī-tiro-hita-suvīthī-pathe, pihita-pakṣa-dvārake, parihṛta-kavāṭa-raṭite, ghaṭita-gavâkṣa-rakṣita-maruti, dūyamāna-paricārake, caraṇa-tāḍana-svanat-sopāna-prakupita-pratīhāre, nibhṛta-saṃjñā-nirdiśyamāna-sakala-karmaṇi, nâti-nikaṭôpaviṣṭa-kaṅkaṭini, koṇa-sthitâhvāna-cakitâcamanaka-vāhini, caṃdra-śāli-kālīna-mūka-maula-loke, mahâdhi-vi-dhura-bāndhavâṅganā-varga-gṛhīta-pracchanna-pragrīvake, saṃja-vana-puñjitôdvigna-parijane, praviṣṭa-katipaya-praṇayini, gambhīra-jvarârambha-bhīta-bhiṣaji, durmanāyamāna-manttriṇi, mandâyamāna-purodhasi, sīdat-suhṛdi, vidrāṇa-vipaściti, saṃtaptâpta-sāmante, vicitta-cāmara-grāhiṇi, duḥkha-kṣāma-śiro-rakṣiṇi, kṣīyamāṇa-prasāda-vittaka-manoratha-saṃpadi, svāmi-bhakti-parityaktâhāra-hīyamāna-bala-vikala-vallabha-bhū-bhṛti, kṣiti-tala-patita-sakala-rajanī-jāgarūka-rāja-putra-kumārake, kula-kramâgata-kula-putra-nivahôhyamāna-śuci, śoka-saṃkucita-kañcukini, nir-ānanda-nandini, niḥśvasan-nir-āśâsanna-sevake, niḥsṛta-tāmbūla-dhūsarâdhara-vāra-yoṣiti, vilakṣa-vaidyôpadiśyamāna-pathyâharaṇâvahita-paurogave, anujīvi-pīyamānôcca-caṣaka-dhārā-vāri-vinodyamānâsya-śoṣa-ruji, rājâbhilāṣa-bhojyamāna-bahu-bhuji, bheṣaja-sāmagrī-saṃpādana-vyagra-samagra-vyavahāriṇi, muhur-muhur-āhūyamāna-toya-karmântikânumita-ghorâtura-tṛṣi, tuṣāra-parikarita-karaka-śiśirī-kriyamāṇôdaśviti, śvetârdra-karpaṭârpita-karpūra-parāga-śītalī-kṛta-śalāke, nâśyāna-paṅki-lipyamāna-nava-bhāṇḍa-gata-gaṇḍūṣa-grahaṇa-mastuni, timyat-komala-kamalinī-palāśa-prāvṛta-mṛdu-mṛṇālake, sanāla-nīlôtpala-pūlī-sanātha-salila-pāna-bhājana-bhuvi, dhārā-nipāta- [156] -nirvārpyamāṇa-kvathitâmbhasi, paṭu-pāṭala-śarkarā-moda-muci, mañcakâśrita-sikatila-karkarī-viśrāntântara-cakṣuṣi, sarala-śevāla-valayita-galad-gola-yantrake, galvarka-śālâjirôllāsita-lāja-saktu-nipīta-masāra-pārī-parigṛhīta-karka-śarkare, śiśirâuṣadha-rasa-cūrṇâvakīrṇa-sphaṭika-śukti-śaṅkha-saṃcaye, saṃcita-pracura-prācīnâmalaka-mātuluṅga-drākṣā-dāḍimâdi-phale, pratigrāhita-vipra-viprakīryamāṇa-śānty-udaka-vipruṣi, preṣyâpreṣyamāṇa-lalāṭa-lepôpadigdha-dṛṣadi dhavala-gṛhe sthitam, para-loka-vijayāya nīrājyamāṇam iva jvara-jvalanenânavarata-parivartanais-taraṅgiṇi śayanīye śeṣam iva viṣôṣmaṇā kṣīrôdanvati viceṣṭamānam, muktāphala-vālukā-dhūli-dhavalitaṃ jaladhim iva kṣaya-kāle śuṣyantam, kālena kailāsam iva daśânanenôddhriyamāṇam, a-virata-candana-carcā-parāṇāṃ paricārikāṇāṃ aty-uṣṇâvayava-sparśa-bhasmī-bhūtôdarair iva dhavalaiḥ karaiḥ spṛśyamānaṃ lokântara-prasthitam, sthāsnunā sva-yaśasêva candanânulepana-cchalenâpṛcchyamānam, a-vicchinna-dīyamāna-kamala-kumudêndīvara-dalam, kāla-kaṭâkṣa-patana-śabalam iva śarīram udvahantam, nibiḍa-dukūla-paṭṭa-nipīḍita-keśânta-kathyamāna-kaṣṭa-vedanânubandhaṃ mūrdhānaṃ dhārayantam, durdhara-vedanônnaman-nīla-śirā-jālaka-karālena ca kālâṅguli-likhyamāna-lekhâkhyāta-maraṇâvadhi-divasa-saṃkhyānenêva lalāṭa-phalakena bhayam upajanayantam, āsanna-yama-darśanôdvegād iva ca kiṃ-cid-antaḥ-praviṣṭa-tārakaṃ cakṣur dadhānam, śuṣyad-daśana-paṅkti-prasṛta-dhūsara-dīdhiti-taraṅgiṇīṃ mṛga-tṛṣṇikām ivôṣṇāṃ niḥśvāsa-paramparām udvahantam, aty-uṣṇa-niḥśvāsa-dagdhayêva śyāmāyamānayā rasanayā nivedyamāna-dāruṇa-saṃnipātârambham, uraḥ-sthala-sthāpita-maṇi-mauktika-hāra-candana-candra-kāntam, kṛtânta-dūta-darśana-yogyam ivâtmānaṃ kurvāṇam, aṅga-bhaṅga-valanôtkṣipta-bhuja-yugalam, paryasta-hasta-nakha-mayūkhair dhārā-gṛham iva tāpa-śāntaye racayantam, nediṣṭha-salila-maṇi-kuṭṭimâdarśôdareṣu nipatadbhiḥ pratibimbair api saṃtāpâtiśayam iva kathayantam, spṛṣantīṃ praṇayinīm iva viśvāsa-bhūmiṃ mūrcchām api bahu manyamānam, antakâhvā- [157] -nâkṣarair iva sa-bhaya-bhiṣag-dṛṣṭair ariṣṭair āviṣṭam, mahā-prasthāna-kāle sva-saṃtāpa-saṃtānam āpta-hṛdayeṣu saṃcārayantam, arati-parigṛhītam īrṣyayêva chāyayā vimucyamānam, udyogam ivôpadravāṇam, sarvâstra-mokṣam iva kṣāmatāyāḥ, hastī-kṛtaṃ vihastatayā, viṣayī-kṛtaṃ vaiṣamyeṇa, kṣetrī-kṛtaṃ kṣayeṇa, gocarī-kṛtaṃ glānyā, daṣṭaṃ duḥkhâsikayā, ātmī-kṛtaṃ a-svāsthyena, vidheyī-kṛtaṃ vyādhinā, kroḍī-kṛtaṃ kālena, lakṣyī-kṛtaṃ dakṣiṇâśayā, pītam iva pīḍābhiḥ, jagdham iva jāgareṇa, nigīrṇam iva vaivarṇyena, grāsī-kṛtaṃ iva gātra-bhaṅgena, hriyamāṇam iva vipadbhiḥ, vaṇṭyamānam iva vedanābhiḥ, luṇṭhyamānam iva duḥkhaiḥ, āditsitaṃ daivena, nirūpitaṃ niyatyā, samāghrātam a-nityatvena, abhibhūyamānam a-bhāvena, parikalitaṃ parāsutayā, dattâvakāśaṃ kleśasya, nivāsaṃ vaimanasyasya, samīpe kālasya, antike 'ntyôcchvāsasya, mukhe mahā-pravāsasya, dvāri dīrgha-nidrāyāḥ, jihvâgre jīvitêśasya vartamānam, viralaṃ vāci, calitaṃ cetasi, vihvalaṃ vapuṣi, kṣīṇam āyuṣi, pracuraṃ pralāpe, saṃtataṃ śvasite, jitaṃ jṛmbhikābhiḥ, parādhīnam ādhibhiḥ, anubaddham anubandhikābhiḥ, pārśvâpaviṣṭayā, cânavarata-rodanôcchūna-nayanayā gṛhīta-cāmarikayâpi niḥśvasitair eva vījayantyā vividhâuṣadhi-dhūli-dhūsarita-śarīrayā muhur muhuḥ "ārya-putra! svapiṣi" iti vyāharantyā devyā yaśomatyā śirasi vakṣasi ca spṛśyamānaṃ pitaram adrākṣīt. dṛṣṭvā ca prathama-duḥkha-saṃpāta-mathyamāna-matir āśaṅkita iva bhāga-dheyebhyaḥ samabhavat. antaka-pura-vartinam eva ca pitaram amanyata. nirākṛta iva cântaḥkaraṇena kṣaṇam āsīt. avadhūtaś ca dhairyeṇa, kṣetrī-kṛtaḥ kṣobheṇa, riktī-kṛtaḥ ratyā, viṣayī-kṛto viṣādena, pāvaka-mayam iva hṛdayam udvahan, viṣama-vidūṣitānîva muhyantîndriyāṇi bibhrāṇaḥ, tamasā rasā-talam api viśeṣayan, śūnyatvenâkāśam apy atiśayāno nâvindata kartavyam. pasparśa ca hṛdayena bhiyam uttamâṅgena ca gām. avani-patis tu dūrād eva dṛṣṭvâtidayitaṃ tanayaṃ tad-avastho 'pi nirbhara- [158] -snehâvarjitaḥ pradhāvamāno manasā prasārya bhujau "ehy ehi" ity āhvayan śarīrârdhena śayanād udagāt. sa-saṃbhramam upasṛtaṃ câinaṃ vinayâvanamram unnamayya balād urasi niveśya, viśann iva premṇā niśā-kara-maṇḍala-madhyam, majjann ivâmṛta-maye mahā-sarasi, snāpayann iva mahati hari-candana-rasa-prasravaṇe, abhiṣicyamāna iva tuṣārâdri-draveṇa, pīḍayann aṅgair aṅgāni, kapolena kapolam avaghaṭṭayan, nimīlayan pakṣmâgra-grathitâjasrâsra-visrāviṇī vilocane vismṛta-jvara-saṃjvaraḥ su-ciram āliliṅga. kathaṃ katham api cirād vimuktam apasṛtya kṛta-namaskāraṃ praṇata-jananīkam upāgatam āsīnaṃ ca śayanântike pibann iva vigata-nimeṣa-niścalena cakṣuṣā vyalokayat. pasparśa ca punaḥ punar vepathumatā pāṇi-talena kṣaya-kṣāma-kaṇṭhaś ca kṛcchrād ivâvadīt: "vatsa! kṛśo 'si" iti. bhaṇḍis tv akathayat: "deva! tṛtīyam ahaḥ kṛtâhārasyâsyâdya" iti. tac chrutvā bāṣpa-vega-gṛhyamāṇâkṣaraṃ kathaṃ katham apy āyataṃ niḥśvasyôvāca: "vatsa! jānāmi tvāṃ pitṛ-priyam ati-mṛdu-hṛdayam. īdṛśeṣu vidhurayati dhīmato 'pi dhiyam. ati-durdharo bāndhava-snehaḥ sarva-pramāthī. yato nârhasy ātmānaṃ śuce dātum. uddāma-mahā-dāha-jvara-dagdho 'pi dahye khalv aham adhikataram anenâyuṣmad-ādhinā. niśitam iva śastraṃ takṣṇoti māṃ tvadīyas tanimā. sukhaṃ ca rājyaṃ ca vaṃśaś ca prāṇāś ca paralokaś ca tvayi me sthitāḥ. yathā mama tathā sarvāsāṃ prajānām. tvad-vidhānāṃ pīḍāḥ pīḍayanti sakalam eva bhuvana-talam. na ny alpa-puṇya-bhājāṃ vaṃśam alaṃ-kurvanti bhavādṛśāḥ phalam asyâneka-janmântarôpārjitasyâkaluṣasya karmaṇaḥ. kara-tala-gatam iva kathayanti caturṇām apy arṇavānām ādhipatyaṃ te lakṣaṇāni. tvaj-janmanâiva kṛtârtho 'smi. nir-abhilāṣo 'smi jīvitavye. bhiṣag-anurodhaḥ pāyayati mām auṣadham. api ca vatsa! sarva-prajā-puṇyaiḥ sakala-bhuvana-tala-paripālanârtham utpatsyamānānāṃ bhavādṛśāṃ janma-grahaṇôpāyaḥ pitarau. prajābhis tu bandhumanto rājānaḥ, na jñātibhiḥ. tad uttiṣṭha. kuru punar eva sarvāḥ kriyāḥ. kṛtâhāre ca tvayy aham api svayam upayokṣye pathyam" ity evam abhihitasya câsya dhakṣyann iva hṛdayam atitarāṃ śokânalaḥ saṃdudhukṣe. kṣaṇa-mātraṃ ca sthitvā pitrā [159] punar āhārârtham ādiśyamāno dhavala-gṛhād avatatāra. cakāra ca cetasi: "a-kāṇḍe khalv ayaṃ samupasthito mahā-pralayo vyabhra iva vajra-pātaḥ. sāmānyo 'pi tāvac chokaḥ, sôcchvāsaṃ maraṇam, an-upadiṣṭâuṣadho mahā-vyādhiḥ, a-bhasmī-karaṇo 'gni-praveśaḥ, an-uparatasyâiva naraka-vāsaḥ nir-jyotir-aṅgāra-varṣam a-śakalī-karaṇaṃ krakaca-dāraṇam a-vraṇo vajra-sūcī-pātaḥ. kim uta viśeṣa-śritaḥ. kim atra karavāṇi" iti. rāja-puruṣeṇâdhiṣṭhitaś ca gatvā sva-dhāma dhūma-mayān iva kṛtâśru-pātān, agni-mayān iva janita-hṛdaya-dāhān, viṣa-mayān iva datta-mūrcchā-vegān. mahā-pātaka-mayān ivôtpādita-ghṛṇān, kṣāra-mayān ivânīta-vedanān, kati-cit kavalān agṛhṇāt. ācāmaṃś ca cāmara-grāhiṇam ādideśa: "vijñāyâgaccha katham āste tātaḥ" iti. gatvā ca pratinivṛttya ca "deva! tathâiva" iti vijñāpitas tenâgṛhīta-tāmbūla evôttāmyatā manasâstâbhilāṣiṇi savitari sarvān āhūyôpahvare vaidyān, "kim asminn evaṃvidhe vidheyam adhunā?" iti viṣaṇṇa-hṛdayaḥ papraccha. te tu vyajñāpayan: "deva! dhairyam avalambasva. katipayair eva vāsaraiḥ punaḥ svāṃ prakṛtim āpannaṃ svasthaṃ śroṣyasi pitaram" iti. teṣāṃ tu bhiṣajāṃ madhye paunarvasavo yuvâṣṭādaśa-varṣa-deśīyas tasminn eva rāja-kule kula-kramâgato gataḥ parampāram aṣṭâṅgasyâyur-vedasya bhūbhujā suta-nir-viśeṣaṃ lālitaḥ prakṛtyâivâti-paṭīyasyā prajñayā yathāvad-vijñātā vyādhi-svarūpāṇāṃ rasāyano nāma vaidya-kumārakaḥ sâsras tuṣṇīm adho-mukho 'bhūt. pṛṣṭaś ca rāja-sūnunā: "sakhe rasāyana! kathaya tathyaṃ yad a-sādhv iva paśyasi" iti. so 'bravīt: "deva! śvaḥ prabhāte yathâvasthitam āvedayitâsmi" iti. atrâiva cântare bhavana-kamalinī-pālaḥ kokam āśvāsayann apara-vaktram uccair apaṭhat: "vihaga! kuru dṛḍhaṃ manaḥ svayaṃ tyaja śucam āssva viveka-vartmani / saha kamala-sarojinī-śriyā śrayati sumeru-śiro virocanaḥ" // 5.4 // [160] tac câkarṇya vāṇ-nimitta-jñaḥ pitari sutarāṃ jīvitâśāṃ śithilī-cakāra. gateṣu ca bhiṣakṣu kṣata-dhṛtiḥ kṣapâmukhe kṣiti-pāla-samīpam eva punar āruroha. tatra ca: "dāho mahān. āhara hārān hariṇi! maṇi-darpaṇān me dehe dehi vaidehi! hima-lavair limpa lalāṭaṃ līlāvati! ghana-sāra-kṣoda-dhūlīr nidhehi dhavalâkṣi! nikṣipa cakṣuṣi candra-kāntaṃ kāntimati! kapole kalaya kuvalayaṃ kalāvati! candana-carcāṃ racaya cārumati! pāṭaya paṭa-mārutaṃ pāṭalike! mandaya dāham indumati! aravindair janaya jalârdrayā mudaṃ madirāvati! samupanaya mṛṇālāni mālati! taralaya tāla-vṛntam āvantike! mūrdhānaṃ dhāvamānaṃ badhāna bandhumati! kandharāṃ dhāraya dhāraṇike! urasi sa-śīkaraṃ karaṃ kuru kuraṅgavati! saṃvāhaya bāhū balāhike! pīḍaya pādau padmāvati! gṛhāṇa gāḍham aṅgam anaṅgasene! kā velā vartate vilāsavati! nâiti nidrā, kathā kathaya kumudvati!" ity evaṃ prāyān pitur ālāpān anavaratam ākarṇayan dūyamāna-hṛdayo duḥkha-dīrghāṃ jāgrad eva niśām anaiṣīt. uṣasi câvatīrya rāja-dvāra-deśôpasarpiṇā parivardhakenôpasthāpite 'pi turaṅge caraṇābhyām evâjagāma sva-mandiram. tatra ca tvaramāṇo bhrātur āgamanârtham upary upari kṣipra-pātino dīrghâdhva-gān ati-javinaś côṣṭra-pālān prāhiṇot. prakṣālita-vadanaś ca parijanenôpanitam api prati-karma nâgrahīt. agrataḥ sthitānāṃ rāja-putra-yūnāṃ vi-manasāṃ "rasâyano rasâyanaḥ" iti jalpitam avyaktam aśrauṣīt. paryapṛcchac ca tān: "bhadrāḥ! kiṃ rasâyana!" iti. pṛṣṭāś ca te sarve samam eva tūṣṇīṃ-babhūvuḥ. bhūyo bhūyaś cânubadhyamānā duḥkhena kathaṃ katham apy ācacakṣire: "deva! pāvakaṃ praviṣṭaḥ" iti. tac ca śrutvā pluṣṭa ivântas-tāpena sadyo viva- [161] -rṇatām agāt. utpāṭyamānam iva ca na śaśāka śokândhaṃ dhārayituṃ hṛdayam. āsīc câsya cetasi kāmaṃ svayaṃ na bhavati na tu śrāvayaty a-priyaṃ vacanam a-rati-karam itara ivâbhijāto janaḥ. kṛcchre ca yathânenânuṣṭhitam ujjvalī-kṛtam adhikataraṃ jvalana-praveśena kalyāṇa-prakṛti-kārtasvaram iva kaula-putram asyêti. punaś câcintayat: "samucitam evâthavā snehasyêdam. kim asya tāto na tātaḥ, kiṃ vâmbā na jananī vayaṃ na bhrātaraḥ. anyasminn api tāvat svāmini durlabhī-bhavati bhavanty asavo dhriyamāṇā hrī-hetavo loke kim utâmṛta-maye 'nujīvināṃ nirvyāja-bāndhave 'vandhya-prasāde su-gṛhīta-nāmni tāte. saṃprati sāṃpratam ācaritam anenâtmānaṃ dahatā. kiṃ vâsyâkalpam avasthitasya stheyaso yaśo-mayasya dahyate. patitaḥ sa kevalaṃ dahane. dagdhās tu vayam. dhanyaḥ khalv asāv agraṇīḥ puṇya-bhājām. a-puṇya-bhāk tv idam eva rāja-kulaṃ kula-putreṇa yat tādṛśā viyuktam. api ca mamâpi kaḥ khalv eteṣāṃ prāṇānāṃ kāryâtibhāraḥ kṛtya-śeṣo vā, kā vā vyāpṛtatā yena nâdyâpi niṣṭhurāḥ prāṇāḥ pratiṣṭhante. ko vântarāyo hṛdayasya yena sahasradhā na dalatîti." duḥkhârtaś ca na jagāma rāja-sadma. samutsasarja ca sarva-kāryāṇi. śayanīye nipatyôttarīya-vāsasā sôttamâṅgaṃ ātmān avaguṇṭhyâtiṣṭhat. itthaṃ-bhūte ca deve harṣe rājani ca tad-avasthe sarvasyâiva lokasya kapoleṣu kīlitā iva karāḥ, locaneṣu lepya-mayya ivâśru-srutayaḥ, nāsâgreṣu grathitā iva dṛṣṭayaḥ, karṇeṣûtkīrṇā iva rudita-dhvanayaḥ, jihvāsu saha-jānîva hā kaṣṭāni, lapaneṣu pallavitānîva śvasitāni, adhareṣu likhitānîva paridevita-padāni, hṛdayeṣu nidhānī-kṛtānîva duḥkhāny abhavan. uṣṇâśru-dāha-bhītêva nâbhajata netrôdarāṇi nidrā. niḥśvāsa-vāta-vidhūtā iva vyalīyanta hāsāḥ. nir-avaśeṣa-dagdhêva ca saṃtāpena na pravartata vāṇī. kathāsv api nâśrūyanta parihāsāḥ. kvâpy agamann iti nâjñāyanta gīta-goṣṭhyaḥ. janmântarâtītānîva nâsmaryanta lāsyāni. svapne 'pi nâgṛhyanta prasādhanāni. vārtâpi nâla- [162] -bhyatôpabhogānām. nāmâpi nâkīrtyatâhārasya. kha-puṣpa-pratimāny āsann āpāna-maṇḍalāni. lokântaram ivânīyanta bandi-vācaḥ. yugântara ivâvartanta nivṛttayaḥ. punar ivâdahyata śokâgninā makara-ketuḥ. divāpi nâmucyanta śayanāni. śanaiḥ śanaiś ca mahā-puruṣa-vinipāta-piśunāḥ samaṃ samantāt samudabhavan bhuvane bhūyāṃso bhū-pater abhāvāya bhayam utpādayanto bhūtānāṃ mahôtpātāḥ. tathā hi dolāyamāna-sakala-kulâcala-cakravālā patyā sārdhaṃ gantu-kāmêva prathamam acalad dharitrī. dhānvantarer ivântare tasmin smarantaḥ parasparâsphālana-vācāla-vīcayo vijughūrṇire 'rṇavāḥ. bhūbhṛd-abhāva-bhītānāṃ vitata-śikhi-kalāpa-vikaṭa-kuṭilāḥ keśa-pāśā ivôrdhvī-babhūvur dhūma-ketavaḥ kakubhām. dhūma-ketu-karālita-diṅ-mukhaṃ dik-pālârabdhâyuṣ-kāma-homa-dhūma-dhūmram ivâbhavad bhuvanam. bhraṣṭa-bhāsi tapta-kālāyasa-kumbha-babhruṇi bhānu-maṇḍale bhayaṃkara-kabandha-kāya-vyājena ko 'pi pārthiva-prāṇitârthī puruṣôpahāram ivôpajahāra. jvalita-pariveṣa-maṇḍalâbhoga-bhāsvaro jighṛkṣā-jṛmbhamāṇa-svar-bhānu-bhayād uparacitâgni-prākāra iva pratyadṛśyata śveta-bhānuḥ. avani-pati-pratāpa-prasādhitāḥ prathamatara-kṛta-pāvaka-praveśā ivâdahyantânuraktā diśaḥ. sruta-śoṇita-śīkarâsārâruṇita-tanur anumaraṇāya prāvṛta-pāṭalâṃśu-kapaṭêvâdṛśyata vasudhā-vadhūḥ. narâdhipa-vināśa-saṃbhrama-bhītair loka-pālair iva kālāyasa-kavāṭa-puṭair akāla-kāla-megha-paṭalair arudhyanta dig-dvārāṇi. preta-pati-prayāṇa-prahatāḥ paṭavaḥ paṭahā ivâraṭanto hṛdaya-sphoṭanāḥ pasphāyire nipatatāṃ nirghātānāṃ ghorā ghana-nir-ghoṣāḥ. nikaṭī-bhavad-yama-mahiṣa-khura-puṭôdbhūtā iva dyumaṇi-dhāma dhūsarī-cakruḥ kramelaka-kaca-kapilāḥ pāṃśu-vṛṣṭayaḥ. vi-rasa-virāviṇīnām unmukhīnāṃ śikhino jvālāḥ pratīcchantya iva patantīr ulkā nabhaso vavāśire śivānāṃ rājayaḥ. rāja-dhāmani dhūmāyamāna-kabarī-vibhāga-vibhāvita-vikārāḥ prakīrṇa-keśa-pāśa-prakāśita-śokā iva prākāśanta pratimāḥ kula-devatānām. upasiṃhâsanam ākulaṃ kāla-rātri-vidhūyamāna-vṛjina- [163] -ceṇī-bandha-vibhramaṃ bibhrāṇaṃ babhrāma bhrāmaraṃ paṭalam. aṭatām antaḥpurasyôpari kṣaṇam api na śaśāma vyākrośī vāyasānām. śvetâtapatra-maṇḍala-madhyāj jīvitam iva rājyasya sarasa-piśita-piṇḍa-lohitaṃ cañcac-cañcur uccair uccakhāna khaṇḍaṃ maṇikyasya kūjaj-jarad-gṛdhro mahôtpāta-dūyamānaś ca katham api nināya niśām. anyasminn ahani samīpam asya rāja-kulād druta-gati-viśa-viśīryamāṇâlaṃkāra-jhāṃkāriṇī vijaya-ghoṣeṇêva viṣādasyâkula-caraṇa-calat-tulā-koṭi-kvaṇita-vācâlitābhir udgrīvābhiḥ, kiṃ kim etad iti pṛcchyamānêva dūrād eva bhavana-haṃsībhiḥ, skhalita-viśāla-śroṇi-śiñjāna-raśanânurāviṇībhiś ca bāṣpândhā samupadiśyamāna-mārgêva gṛha-sārasībhiḥ a-dṛṣṭa-kavāṭa-paṭṭa-saṃghaṭṭa-sphuṭita-lalāṭa-paṭṭa-rudhira-paṭalena paṭântenêva raktâṃśukasya mukham ācchādya prarudatī, saṃtāpa-bala-vilīna-kanaka-valaya-rasa-dhārām iva vetra-latām utsṛjantī, mukha-marut-taraṅgitām uttarīyâṃśuka-paṭīṃ sphurantī phaṇinîva nirmoka-mañjarīm ākarṣantī, namrâṃsa-sraṃsinânila-vilolena nīlatamena tamāla-pallava-cīra-cīvareṇêva śokôcitena dhammilla-racanā-rahitena śiro-ruha-saṃcayena cañcatā prāvṛta-kucā, kuca-tāḍana-pīḍayā samucchūnâtāmra-śyāma-talaṃ muhur muhur aty-uṣṇâśru-pramārjana-pradagdham iva kara-kisalayaṃ dhunānā, cakṣur-nirjhare śīryati snapayantîva śokâgni-praveśāya sva-kapola-tala-pratibimbitam āsanna-lokaṃ lola-locana-pravṛttais taralais tārakâṃśubhiḥ śyāmāyamānam ātma-duḥkhena divasam api dahantîva "kva kumāraḥ kva kumāraḥ?" iti prati-puruṣaṃ pṛcchantī velêti nāmnā yaśomatyāḥ pratīhāryâjagāma. viṣaṇṇa-loka-locana-pratyudgatā côpasṛtya kuṭṭima-nyasta-hasta-yugalā galantībhiḥ siñcantîva śuṣyantaṃ daśana-dīdhiti-dhārābhir ādhūsaram adharam adho-mukhī vijñāpitavatī: "deva! paritrāyasva paritrāyasva. jīvaty eva bhartari kim apy adhyavasitaṃ devyā" iti. tatas tad aparam ākarṇya cyuta iva sattvena, druta iva duḥkhena, ācānta iva cintayā, tulita iva tāpena, aṅgī-kṛta ivâṅgenâpratipattir āsīt. āsīc câsya cetasi: "pratipanna-saṃjñasya bahuśo 'pi [164] hṛdaye duḥkhâbhiṣaṅgo nipatann aśmanîva loha-prahāraḥ kaṭhine huta-bhujam utthāpayati na tu bhasmasāt-karoti me nir-anukrośasya kāyam" iti. utthāya ca tvaramāṇo 'ntaḥpuram agāt. tatra ca martum udyatānāṃ rāja-mahiṣīṇāṃ aśṛṇod durād eva "tāta cūta! cintayâtmānaṃ pravasati te jananī. vatsa jātī-guccha! gacchāmy āpṛcchasva mām. mayā vinâdyânāthā bhavasi bhagini bhavana-dāḍima-late! raktâśoka! marṣaṇīyāḥ pāda-prahārāḥ karṇa-pūra-pallava-bhaṅgâparādhāś ca. putraka! antaḥpura-bāla-bakulaka vāruṇī-gaṇḍūṣa-grahaṇa-dur-lalita! dṛṣṭo 'si. vatse priyaṅgu-latike! gāḍham āliṅga māṃ durlabhā bhavāmi te. bhadra bhavana-dvāra-sahakāraka! dātavyo nivāpa-toyâñjalir apatyam asi. bhrātaḥ pañjara-śuka! yathā na vismarasi mām, kiṃ vyāharasi dūrī-bhūtâsmi te? śārike! svapne naḥ samāgamaḥ punar bhūyāt. mātaḥ! mārga-lagnaṃ kasya samarpayāmi gṛha-mayūrakam? amba! sutaval lālanīyam idaṃ haṃsa-mithunaṃ manda-puṇyayā mayā na saṃbhāvito 'sya cakravāka-yugalasya vibāhôtsavaḥ. mātṛ-vatsale! nivartasva. gṛha-hariṇike! samupanaya sauvidalla-vallabha-vallakīṃ pariṣvaje tāvad enām. candrasene! sudṛṣṭaḥ kriyatām ayaṃ janaḥ. bindumati! iyaṃ te 'ntyā vandanā. ceṭi! muñca caraṇau. ārye! kātyāyanike kiṃ rodiṣi nītâsmi daivena. tāta kañcukin! kiṃ mām a-lakṣaṇāṃ pradakṣiṇī-karoṣi. dhātreyi! dhārayâtmānaṃ kiṃ pādayoḥ patasi. bhagini! gṛhāṇa mām a-paścimāṃ kaṇṭhe kaṣṭaṃ na dṛṣṭā priya-sakhī malayavatī. kuraṅgavati! ayam āmantraṇâñjaliḥ. sānumati! ayam antyaḥ praṇāmaḥ. kuvalayavati! eṣa te 'vasāna-pariṣvaṅgaḥ. sakhyaḥ! kṣantavyāḥ praṇaya-kalahāḥ ity evaṃ-prāyān ālāpān. dahyamāna-śravaṇaś ca taiḥ praviśann eva niryāntīṃ datta-sarva-svāpateyāṃ gṛhīta-maraṇa-prasādhanām, jānakīm iva jāta-vedasaṃ patyuḥ puraḥ pravekṣyantīṃ, pratyagra-snānârdra-dehatayā śriyam iva bhagavatīṃ sadyaḥ samudrād utthitām, kusumbha-babhruṇī vāsasī divam iva tejasī sāṃdhye dadhānām, tāmbūla-digdha-rāgândhakārâdhara-prabhā-paṭa-pāṭalaṃ paṭṭâṃśukam iva vidhavā-maraṇa-cihnam aṅga-lagnam udvahantīm, rakta-kaṇṭha-sūtreṇa kucântarâvala- [165] -mbinā sphuṭita-hṛdaya-vigalita-rudhira-dhārâśaṅkāṃ kurvantīṃ, tiryak-kuṭila-kuṇḍala-koṭi-kaṇṭakâkṛṣṭa-tantunā hāreṇa valitena sitâṃśuka-pāśenêva kaṇṭham utpīḍayantīm, sarasa-kuṅkumâṅga-rāgatayā kavalitām iva didhakṣatā citârciṣmatā citânalârcana-kusumair iva dhavala-dhavalair aśru-bindubhir aṃśukôtsaṅgam āpūrayantīm, gṛha-devatâmantraṇa-balim iva valayair vigaladbhiḥ pade pade vikirantīm āprapadīnām, kaṇṭhe guṇa-kusuma-mālāṃ yama-dolām ivârūḍhām, antar-guñjan-madhukara-mukhareṇâmantryamāṇa-locanôtpalām iva karṇôtpalena pradakṣiṇī-kriyamāṇam iva maṇi-nūpura-bandhubhir baddha-maṇḍalaṃ bhramadbhir bhavana-haṃsaiḥ saṃnihita-prāṇa-samaṃ maraṇāya cittam iva citra-phalakam a-vicalaṃ dhārayantīm, arcâbaddhôddhūyamāna-dhavala-puṣpa-dāmakām, pati-vratā-patākām iva pati-prāsa-yaṣṭim iṣṭām upagūhamānām, bandhor iva nija-cāritrasya dhavalasya nṛ-pāta-patrasya puro netrôdakam utsṛjantīm, patyuḥ pāda-patana-samudvamad-abhyadhika-bāṣpâmbhaḥ-pravāha-pratiruddha-dṛśaḥ katham api pratipannâdeśān sacivān saṃdiśantīm, anunaya-nivartita-vidhura-vṛddha-bandhu-varga-vardhamāna-dhvanibhir gṛhâkrandair ākṛṣyamāṇa-śravaṇām, bhartṛ-bhāṣita-nibhaiḥ pañjara-siṃha-bṛṃhitair hriyamāṇa-hṛdayām, dhātryā bhartṛ-bhaktyā ca nijayā prasādhitām, mūrcchayā jaratyā ca saṃstutayā dhāryamāṇām, sakhyā pīḍayā ca vyasana-saṃgatayā samāliṅgitām, parijanena saṃtāpena ca gṛhīta-sarvâvayavena parītām, kula-putrôcchvasitaiś ca mahattarair adhiṣṭhitām, kañcukibhir duḥkhaiś câtivṛddhair anugatām, bhū-pāla-vallabhān kauleyakān api sāsram ālokayantīm, sa-patnīnām api pādayoḥ patantīm, citra-putrikām apy āmantrayamāṇām, gṛha-patatriṇām apy añjaliṃ purastād uparacayantīm, paśūn apy āpṛcchyamānām, bhavana-pādapān api pariṣvajyamānāṃ mātaraṃ dadarśa. dūrād eva ca bāṣpāyamāṇa-dṛṣṭir abhyadhāt: amba! tvam aou māṃ manda-puṇyaṃ tyajasi? prasīda nivartasva" ity abhidadhāna eva ca sa-sneham iva nūpura-maṇi-marīcibhiś cumbyamāna-cūḍaś caraṇayor nyapatat. devī tu yaśomatī tathā tiṣṭhati pāpa-nihita-śirasi vi-manasi [166] kanīyasi preyasi tanaye guruṇā giriṇêvôdvegâvegenâvaṣṭabhyamānā, mūrcchândha-tamasaṃ rasā-talam iva praviśantī, bāṣpa-pravāheṇêva cira-nirodha-saṃpiṇḍitena sneha-saṃbhāreṇa nirbharâvir-bhūtenâbhibhūyamānā, kṛta-prayatnâpi nivārayituṃ na śaśāka bāṣpôtpatanam. utkaṭa-kucôtkampa-prakaṭitâsahya-śokâkūtā ca gadgadikā-gṛhyamāṇa-gala-vikalā niḥ-sāmānya-manyu-taralī-kriyamāṇâdharôddeśā punar-ukta-sphuraṇa-nibiḍita-nāsā-puṭā nimīlya nayane nayanâmbhaḥ-seka-plavena plāvayantī vimalau kapolau saṃcchādya kara-nakha-mayūkha-mālā-khacita-tanunā tanv-antara-nirgacchad-acchâsra-srota-sevâṃśuka-paṭântena kiṃ-cid uttānitam vadanênduṃ dūyamāna-mānasā smarantī prasnuta-stanī prasava-divasād ārabhya sakalam aṅka-śāyinaḥ śaiśavam asya jñāti-gṛha-gata-hṛdayā "amba, tāta! na paśyataṃ pāpāṃ para-loka-prasthitāṃ mām evam ati-duḥkhitām" iti muhur muhur ākrandatī pitarau "hā vatsa! viśrānta-bhāga-dheyayā na dṛṣṭo 'si" iti preṣṭhaṃ jyeṣṭhaṃ tanayam a-saṃnihitaṃ krośantī "a-nāthā jātā" iti śvaśura-kula-vartinīṃ duhitaram anuśocantī "niṣ-karuṇa! kim aparāddhaṃ tavâmunā janena?" iti daivam upālabhamānā, "nâsti mat-samā sīmantinī duḥkha-bhāginī" iti nindantī bahu-vidham ātmānam, "muṣitâsmi kṛtânta nṛ-śaṃsa! tvayā" ity akāṇḍe kṛtântaṃ garhamāṇā mukta-kaṇṭham ati-ciraṃ prākṛta-pramadêva prārodīt. praśānte ca manyu-vege sa-sneham utthāpayām āsa sutam. hastena câsya praruditasya pakṣma-pālī-puñjyamānâśru-kaṇa-nivahāṃ drutām ivâdhikataraṃ kṣarantīṃ dṛṣṭim unmamārja. svayam api kaṭhora-rāga-paripīyamānena dhavalimnā mucyamānôdare kvathad-aśru-sravat-paryante śukla-śīkara-tāra-tārakita-pakṣmaṇī sūkṣmatarâśru-bindu-paripāṭī-patanânubandha-vidhure locane punaḥ punar āpūryamāṇe pramṛjya bāṣpârdra-gaṇḍa-gṛhītāṃ ca śravaṇa-śikharam āropya śoka-lambām alaka-latām adhaḥ-srasta-vilola-bālikā-vyākulitāṃ ca samutsārya tiraścīṃ cikura-saṭām aśru-pravāha-pūritam ārdraṃ ca kiṃ-cic cyutam utkṣipya hastena stanôttarīyaṃ taraṅgitam iva nakhâṃśu-paṭalena magnâṃśuka-paṭânta-tanu-tāmra-lekhā-lāñchita-lāvaṇya-kuñjikā-varjita-rājata-rāja-haṃsâsya-samudgīrṇena payasā prakṣālya mukha-kamalaṃ kala-mūka-loka-vidhṛte vāsaḥ-śakale śucini samunmṛjjya pāṇī suta-vadana-vinihita-nibhṛta-nayana-yugalā ciraṃ [167] sthitvā punaḥ punar āyataṃ niḥśvasyâvādīt: "vatsa! nâsti na priyo nir-guṇo vā parityāgârho vā. stanyenâiva saha tvayā pītaṃ me hṛdayam. asmiṃś ca samaye prabhūta-prabhu-prasādântaritā tvāṃ na paśyati dṛṣṭiḥ. api ca putraka! puruṣântara-viloka-navya-saninī rājyôpakaraṇam a-karuṇā vā nâsmi lakṣmīḥ kṣamā vā. kula-kalatram asmi cāritra-mātra-dhanā dharma-dhavale kule jātā. kiṃ vismṛto 'si māṃ samara-śata-śauṇḍasya puruṣa-prakāṇḍasya kesariṇa iva kesariṇīṃ gṛhiṇīm? vīra-jā vīra-jāyā vīra-jananī ca mā-dṛśī parākrama-kraya-krītā katham anyathā kuryāt. evaṃ-vidhena pitrā te bharata-bhagīratha-nābhāga-nibhena narêndra-vṛndārakeṇa gṛhītaḥ pāṇiḥ. āsevitaḥ sevā-saṃbhrāntânanta-sāmanta-sīmantinī-samāvarjita-jāmbū-nada-ghaṭâbhiṣekaḥ śirasā. labdho manoratha-durlabho mahā-devī-paṭṭa-bandha-satkāra-lābho lalāṭena. āpītau yuṣmad-vidhaiḥ putrair a-mitra-kalatra-bandi-vṛnda-vidhūyamāna-cāmara-maruc-cala-cīnâṃśuka-dharau payodharau. sa-patnīnāṃ śiraḥsu nihitaṃ naman-nikhila-kaṭaka-kuṭumbinī-kirīṭa-māṇikya-mālârcitaṃ caraṇa-yugalakam. evaṃ kṛtârtha-sarvâvayavā kim aparam apekṣe kṣīṇa-puṇyā? martum a-vidhavâiva vāñchāmi. na ca śaknomi dagdhasya sva-bhartur ārya-putra-virahitā ratir iva nir-arthakān pralāpān kartum. pituś ca te pāda-dhūlir iva prathamaṃ gagana-gamanam āvedayantī bahu-matā bhaviṣyāmi śūrânurāgiṇīnāṃ surâṅganānām. pratyagra-dṛṣṭa-dāruṇa-duḥkha-dagdhāyāś ca me kiṃ dhakṣyati dhūma-dhvajaḥ. maraṇāc ca me jīvitam evâsmin samaye sāhasam. ati-śīlaḥ pati-śokânalād a-kṣaya-snehêndhanād asmād analaḥ. kailāsa-kalpe pravasati jīvêśvare jarat-tṛṇa-kaṇikā-laghīyasi jīvite lobha iti kva ghaṭate? api ca jīvantīm api māṃ nara-pati-maraṇâvadhīraṇa-mahā-pātakinīṃ na sprakṣyanti putra! putra-rājya-sukhāni. duḥkha-dagdhānāṃ ca bhūtir a-maṅgalā câ-praśastā ca nir-upayogā ca bhavati. vatsa! viśvastānāṃ yaśasā sthātum icchāmi loke na vapuṣā. tad aham eva tvāṃ tāvat tāta! prasādayāmi na punar manoratha-prātikūlyena kad-arthanīyâsmi." ity uktvā pādayor apatat. [168] sa tu sa-saṃbhramam apanīya caraṇa-yugalam avanamita-tanur ubhaya-kara-vidhṛta-vapuṣam avani-tala-gata-śirasam udanamayan mātaram. dur-nivāratāṃ ca śucaḥ samavadhārya kula-yoṣid-ucitāṃ ca tām eva śreyasīṃ manyamānaḥ kriyāṃ kṛta-niścayāṃ ca tāṃ jñātvā tūṣṇīm adho-mukho 'bhavat. abhinandanti hi sneha-kātarâpi kulīnatā deśa-kālânurūpam. devy api yaśomatī pariṣvajya samāghrāya ca śirasi nirgatya caraṇābhyām eva cântaḥpurāt paurâkranda-pratiśabda-nirbharābhir uparudhyamānêva digbhiḥ sarasvatī-tīraṃ yayau. tatra ca strī-sva-bhāva-kātarair dṛṣṭi-pātaiḥ pravikasita-rakta-paṅkaja-puñjair ivârcayitvā bhagavantaṃ bhānumantam iva mūrtir aindavī citra-bhānuṃ prāviśat. itaro 'pi mātṛ-maraṇa-vihvalo bandhu-varga-parivṛtaḥ pituḥ pārśvaṃ prāyāt. apaśyac ca svalpâvaśeṣa-prāṇa-vṛttiṃ parivartyamāna-tārakaṃ tāraka-rājam ivâstam abhilaṣantaṃ janayitāram. a-sahya-śokôdrekâbhidrutaś ca tyājitaḥ snehena dhairyam. āśliṣyâsya sakala-durmada-mahī-pāla-mauli-mālā-lālitau pāda-padmāv antas-tāpān mukha-candram iva dravī-bhavantaṃ daśana-jyotsnā-jālam iva jalatām āpadyamānaṃ locana-lāvaṇyam iva vilīyamānaṃ mukha-sudhā-rasam iva syandamānam acchâccham aśru-srotasāṃ saṃtānaṃ mahā-megha-maya-vilocana iva varṣan nitaravad-vimuktârāvaś ciraṃ ruroda. rājā tu tam uparudhyamāna-dṛṣṭir a-virata-rudita-śabdâśrita-śravaṇaḥ pratyabhijñāya śanaiḥ śanair avādīt: "putra! nârhasy evaṃ bhavitum. bhavad-vidhā na hy a-mahā-sattvāḥ. mahā-sattvatā hi prathamam avalambanaṃ lokasya paścād rāja-vījitā. sattvavatāṃ câgraṇīḥ sarvâtiśayâśritaḥ kva bhavān, kva vaiklavyam?" "kula-pradīpo 'si" iti divasa-kara-sadṛśa-tejasas te laghū-karaṇam iva. "puruṣa-siṃho 'si" iti śaurya-paṭu-prajñôpabṛṃhita-parākramasya nindêva. "kṣitir iyaṃ tava" iti lakṣaṇâkhyāta-cakravarti-padasya punar-uktam iva. "gṛhyatāṃ śrīḥ" iti svayam eva śriyā parigṛhītasya viparītam iva. "adhyāsyatām ayaṃ lokaḥ" ity ubhaya-loka-vijigīṣor a-puṣkalam iva. "svī-kriyatāṃ kośa" iti śaśi-kara-nikara-nir-mala-yaśaḥ-saṃcayâi- [169] -kâbhiniveśino nir-upayogam iva. "ātmī-kriyatāṃ rājakam" iti guṇa-gaṇâtmī-kṛta-jagato gatârtham iva. "uhyatāṃ rājya-bhāraḥ" iti bhuvana-traya-bhāra-vahanôcitasyânucita-viyoga iva. "prajāḥ parirakṣyantām" iti dīrgha-dor-daṇḍârgalita-diṅ-mukhasyânuvāda iva. "parijanaḥ paripālyatām" iti loka-pālôpamasyânuṣaṅgikam iva. "sātatyena śastrâbhyāsaḥ kāryaḥ" iti dhanur-guṇa-kiṇa-kalaṅka-kālī-kṛta-prakoṣṭhasya kim ādiśyate. "nigrāhyatāṃ cāpala-jātam" iti nūtanatara-vayasi nigṛhītêndriyasya nir-avakāśêva me vāṇī. "nir-avaśeṣatāṃ śatravo neyāḥ" iti sahajasya tejasa evêyaṃ cintā." ity evaṃ vadann evâ-punar-unmīlanāya nimimīla rāja-siṃho locane pratyapadyata ca pūṣâtmajaḥ. asminn evântare pūṣâpy āyuṣêva tejasā vyayujyata tataś ca lajjamāna iva nara-pati-jīvitâpaharaṇa-janitād ātmajâparādhād adho-mukhaḥ samabhavat. bhū-pālâbhāva-śoka-śikhinêvântas-tāpyamānas tāmratāṃ prapede. mandaṃ mandam a-priya-praśnârtham iva laukikīṃ sthitim anuvartamāno 'vātarad divaḥ. ditsur iva janêśāya janâñjalim apara-jala-nidhi-samīpam upasasarpa. sadyo-datta-jalâñjalir duḥkha-dahana-dagdham iva kara-sahasram ālohitam ādhatta. evaṃ ca mahā-narâdhipa-nidhana-nidhīyamāna-vipula-vairagya iva śānta-vapuṣi, viśati giri-guhā-gahvaraṃ gabhasti-mālini, samupôhyamāna-mahā-janâśru-durdinârdrī-kṛta iva nirvārtyâtape, rodana-tāmra-sakala-loka-locana-rucêva lohitāyati jagati, uṣṇāyamānâneka-nara-niḥśvāsa-saṃtāpa-pluṣṭa iva ca nīlāyamāne divase, nṛpânugamana-pracalitayêva lakṣmyā mucyamānāsu kamalinīṣu, pati-śucêva parivṛtac-chāyāyāṃ śyāmāyamānāyāṃ bhuvi kula-patreṣv iva parityakta-kalatreṣu, kṛta-karuṇa-pralāpeṣu vanântān āśrayatsu duḥkhiteṣu cakra-vākeṣu, chatra-bhaṅga-bhīteṣv iva nigūḍha- [170] -kośeṣu kuśeśayeṣu sphuṭita-dig-vadhū-hṛdaya-rudhira-paṭala-plava iva galite raktâtape, krameṇa ca lokântaram upagatavaty anurāga-śeṣe jāte tejasām adhīśe, gagana-tala-vitanyamāna-bahala-rāga-pāṭalāyāṃ preta-patākāyām iva pravṛttāyāṃ saṃdhyāyāṃ, śava-śibikâlaṃkāra-kṛṣṇa-cāmara-mālāsv iva sphurantīṣu darśana-pratikūlāsu timira-lekhāsu, asitâguru-kāla-kāṣṭhāyāṃ kenâpi citāyām iva racitāyāṃ rajanyāṃ, dantâmala-patra-prasādhita-karṇikāsu kesara-mālā-kalpita-muṇḍa-mālikāsu, anumartum ivôdyatāsu prahasita-mukhīṣu kumuda-lakṣmīṣu, avatarat-tridaśa-vimāna-kiṅkiṇī-kvaṇita iva śrūyamāṇe, śākhi-śikhara-kulāya-līyamāna-śakuni-kula-kūjite, nāka-patha-prasthita-pārthiva-pratyudgata-puru-hūtâtapatra iva pūrvasyāṃ diśi dṛśyamāne candramasi, narêndraḥ svayaṃ samarpita-skandhair gṛhītvā śava-śibikāṃ śibi-samaḥ sāmantaiḥ pauraiś ca purohita-puraḥsaraiḥ saritaṃ sarasvatīṃ nītvā nara-pati-samucitāyāṃ citāyāṃ hutâśa-satkriyayā yaśaḥ-śeṣatām anīyata. devo 'pi harṣaḥ puñjī-bhūtena sakalenêva jīva-lokena lokena rāja-kula-saṃbaddhenâ-śeṣeṇa śoka-mūkena parivṛto 'ntar-vartinâpi śokânala-taptena sneha-draveṇa bahir iva sicyamāno nirvyavadhānāyāṃ dharaṇyām upaviṣṭa eva tāṃ niśīthinīṃ bhīmarathī-bhīmām akhilāṃ sa-rājako jajāgāra. ajani câsya cetasi tāte dūrī-bhūte saṃpraty etāvān khalu jīva-lokaḥ, lokasya bhagnāḥ panthānaḥ, manorathānāṃ khilī-bhūtāni bhūti-sthānāni, sthagitāny ānandasya dvārāṇi, suptā satya-vāditā, luptā loka-yātrā, vilīnā bāhu-śālitā, pralīnā priyâlāpitā, proṣitāḥ puruṣa-kāra-vihāra-vikārāḥ, samāptā samara-śauṇḍatā, dhvastā para-guṇa-prītiḥ, viśrāntā viśvāsa-bhūmayaḥ, apadāny apadānāni, nir-upayogāni śāstrāṇi, nir-avalambanā vikramâika-rasatā, kathâvaśeṣā viśeṣa-jñatā, dadātu jano jalâñjalim aurjityāya, pratipadyatāṃ pravrajyāṃ prajā-pāla- [171] -tā badhnātu vaidhavya-veṇīṃ vara-manuṣyatā, samāśrayatu rāja-śrīr āśrama-padam, paridhattāṃ dhavale vāsasī vasumatī, vahatu valkale vilāsitā, tapasyatu tapo-vaneṣu tejasvitā, prāvṛṇotu cīvare vīratā, kva gamyatāṃ punas tasya kṛte kṛta-jñatayā, kva punaḥ prāpsyati tādṛśān mahā-puruṣa-nirmāṇa-paramâṇūn paramêṣṭhī, śūnyāḥ saṃvṛttā daśa diśo guṇānām, jagaj jātam andhakāraṃ dharmasya, niṣ-phalam adhunā janma śastrôpajīvinām. tātena vinā kutas tyās tādṛśyo divasam asama-samara-rasa-samārabdha-kalaha-kathā-kaṇṭakita-subhaṭa-kapola-bhittayo vīra-goṣṭhyaḥ. api nāma svapne 'pi dṛśyeta dīrgha-rakta-nayanaṃ punas tan-mukha-sarojam, janmântare 'pi punaḥ pariṣvajyeta tal-loha-stambhâbhyadhika-garima-garbhaṃ bhuja-yugalam. lokântare 'pi putrêty ālapataḥ punaḥ punaḥ śrūyeta sā sudhā-rasam udgirantī mathyamāna-kṣīra-sāgarôdgāra-gambhīrā bhāratîti. etāni cânyāni ca cintayata evâsya katham api sā kṣayam iyāya yāminī. tataḥ śucêva mukta-kaṇṭham āraṭatsu kṛkavāka-kuleṣu, gṛha-giri-taru- śikharebhyaḥ pātayatsv ātmānaṃ mandira-mayūreṣu, parityakta-nija-nivāseṣu ca vanāya prasthiteṣu patra-ratheṣu, sadyas-tanū-bhūte tāmyati tamasi, mandī-bhūtâtma-sneheṣv a-bhāvam abhilaṣatsu pradīpeṣu, sphurad-aruṇa-kiraṇa-valkala-prāvṛta-vapuṣi pravrajyām iva pratipanne nabhasi, prabhāta-samayena samuttīryamāṇāsu pārthivâsthi-śakala-kalāsv iva kalaviṅka-kaṃdharā-dhūsarāsu tārakāsu, bhū-bhṛd-dhātu-garbha-kumbha-dhāriṣu vividha-saraḥ-sarit-tīrthâbhimukheṣu prasthiteṣu vana-kari-kuleṣu, śāva-śuci-siktha-paṭala-pāṇḍure, piṇḍa ivâpara-payo-nidhi-pulina-parisare, pātyamāne śaśini, krameṇa ca nṛpa-citânala-dhūma-visara-dhūsarī-kṛta-tejasîva, nara-pati-śoka-pāvaka-dāha-kiraṇa-kalaṅka-kālī-kṛta-cetasîva, proṣita-samastântaḥpura-puraṃdhri-mukha-candra-vṛndôdvega-vidrāṇa-vapuṣîva, prathamâstam-ita-rohiṇī-raṇaraṇaka-vimanasîva, câstam-upagate rāja-nikare, rājatîva deve divam ārūḍhe savitari, parivṛtte rājya iva rajanī-prabandhe, [172] prabuddha-rāja-haṃsa-maṇḍala-prabodhyamānaḥ paṅkajâkara iva cacāla snānāya devo harṣaḥ. tataś ca nūpura-rava-virāma-mūka-manda-mandira-haṃseṣu, śokâkula-katipaya-kañcuki-mātrâvaśeṣeṣu śuddhânteṣu, patita-yūthapa iva vana-gaja-yūthe, kakṣyântara-vartini pitṛ-parijane, viṣādiny upari-rudan-niṣādini ca stambha-niṣaṇṇe, niṣpanda-mande rāja-kuñjare, mandurā-pālakâkranda-kathite câjira-bhāji, rāja-vājini viśrānta-jaya-śabda-kalakale ca śūnye ca mahā-sthāna-maṇḍape dahyamāna-dṛṣṭir nirjagāma rāja-kulāt. agāc ca sarasvatī-tīram. tasyāṃ snātvā pitre dadāv udakam. apasnātaś câ-niṣpīḍita-maulir eva paridhāyôdgamanīya-dukūla-vāsasī niḥśvāsa-paro nir-ātapatro nir-utsāraṇaḥ samupanīte 'pi saptau caraṇābhyām eva nāsâgrâsaktena rakta-tāmarasa-tāmreṇa cakṣuṣā hṛdayâvaśeṣasyâpi pitur dāha-śaṅkayā śokâgnim iva udgirann a-tāmbūlasyâpi sucira-prakṣālitasya kalpa-taru-kisalaya-komalasyêva sva-bhāva-pāṭalasyâdharasyâdhara-pallavasya prabhayā māṃsa-rudhira-kavalān iva hṛdayâbhighātād udvamann uṣṇa-niḥśvāsa-mokṣair bhavanam ājagāma. rāja-vallabhās tu bhṛtyāḥ suhṛdaḥ sacivāś ca tasminn evâhani nirgatya priyaṃ putra-dāram utsṛjyôdbāṣpair bandhubhir vāryamāṇā api bahu-nṛpa-guṇa-gaṇa-hṛta-hṛdayāḥ ke-cid ātmānaṃ bhṛguṣu babandhuḥ, ke-cit tatrâiva tīrtheṣu tasthuḥ, ke-cid anaśanair āstīrṇa-tṛṇa-kuśā vyathamāna-mānasāḥ śucam asamām aśamayan, ke-cic chalabhā iva vaiśvānaraṃ śokâvega-vivaśā viviśuḥ, ke-cid dāruṇa-duḥkha-dahana-dahyamāna-hṛdayā gṛhīta-vācas tuṣāra-śikhariṇaṃ śaraṇam upāyayuḥ, ke-cid vindhyôpatyakāsu vana-kari-kula-kara-śīkarâsāra-sicyamāna-tanavaḥ pallava-śayana-śāyinaḥ saṃtāpam aśamayan, ke-cit saṃnihitān api viṣayān utsṛjya sevā-vimukhāḥ paricchinnaiḥ piṇḍakair aṭavī-bhuvaḥ śūnyā jagṛhuḥ, ke-cit pavanâśanā dharma-dhanā dhamad-dhamanayo munayo babhūvuḥ, [173] ke-cid gṛhīta-kāṣāyāḥ kāpilaṃ matam adhijagire giriṣu, ke-cid ācoṭita-cūḍā-maṇiṣu śiraḥsu śaraṇī-kṛta-dhūrjaṭayo jaṭā jaghaṭire. apare pari-pāṭala-pralamba-cīvarâmbara-saṃvītāḥ svāmy-anurāgam ujjvalaṃ cakruḥ. anye tapo-vana-hariṇa-jihvâñcalôllihyamāna-mūrtayo jarāṃ yayuḥ. a-pare punaḥ pāṇi-pallava-pramṛṣṭair ātāmra-rāgair nayana-puṭaiḥ kamaṇḍalubhiś ca vāri vahanto gṛhīta-vratā muṇḍā viceruḥ. devam api harṣaṃ tad-avasthaṃ pitṛ-śoka-vihvalī-kṛtam, śriyaṃ śāpa iti, mahīṃ mahā-pātakam iti, rājyaṃ roga iti, bhogān bhuj-aṅgā iti, nilayaṃ niraya iti, bandhuṃ bandhanam iti, jīvitam a-yaśa iti, dehaṃ droha iti, kalyatāṃ kalaṅka iti, āyur a-puṇya-phalam iti, āhāraṃ viṣam iti, viṣam a-mṛtam iti, candanaṃ dahana iti, kāmaṃ krakaca iti, hṛdaya-sphoṭanam abhyudaya iti ca manyamānam, sarvāsu kriyāsu vimukham, pitṛ-pitāmaha-parigrahâgatāś ciraṃ-tanāḥ kula-putrāḥ, vaṃśa-kramâhita-gauravāś ca grāhya-giro guravaḥ, śruti-smṛtîtihāsa-viśāradāś ca jarad-dvi-jātayaḥ, śrutâbhijana-śīla-śālino mūrdhâbhiṣiktāś câmātyā rājāno, yathāvad-adhigatâtma-tattvāś ca saṃstutā maskariṇaḥ, sama-duḥkha-sukhāś ca munayaḥ, saṃsārâsāratva-kathana-kuśalā brahma-vādinaḥ, śokâpanayana-nipuṇāś ca paurāṇikāḥ paryavārayan. a-svatantrī-kṛtaś ca tair manasâpi nâlabhata śokânupravaṇam ācaritum. pracura-mitrânunīyamānaś ca sanābhibhiḥ kathaṃ katham apy āhārâdikāsu kriyāsv ābhimukhyam abhajata. bhrātṛ-gata-hṛdayaś câcintayat: "api nāma tātasya maraṇaṃ mahā-pralaya-sadṛśam idam upaśrutya āryo bāṣpa-jala-snāto na gṛhṇīyād valkale. nâśrayed vā rāja-rṣir āśrama-padam. na viśed vā puruṣa-siṃho giri-guhām. aśru-salila-nirbhara-bharita-nayana-nalina-yugalo vā paśyed a-nāthāṃ pṛthivīm. prathama-vyasana-viṣama-vihvalaḥ smared ātmānaṃ vā puruṣôttamaḥ. a-nityatayā janita-vairāgyo vā na [174] nirākuryād upasarpantīṃ rājya-lakṣmīm. dāruṇa-duḥkha-dahana-prajvalita-deho vā pratipadyetâbhiṣekam. ihâgato vā rājabhir abhidhīyamāno na parācīnatām ācared iti. ati-pitṛ-pakṣa-pātī khalv āryaḥ. sarvadā tāta-ślāghayā mām abhidhatte: "tāta harṣa! kasya-cid abhūd bhaviṣyati vā punaḥ kāñcana-tāla-taru-prāṃśu kāya-pramāṇam idam? īdṛk ca divasa-kara-prītyā divasam-unmukha-vikasitaṃ mukha-mahā-kamalam. etau ca vajra-stambha-bhāsvarau bhuja-kāṇḍau. ete ca hasita-madâlasa-haladhara-vibhramā vilāsāḥ ko 'nyo mānī vikrānto vadānyo vā?"" iti. etāni cânyāni ca cintayan darśanôtsuka-hṛdayo bhrātur āgamanam udīkṣamāṇaḥ kathaṃ katham apy atiṣṭhad iti. iti mahā-kavi-śrī-bāṇa-bhaṭṭa-kṛtau harṣa-carite mahā-rāja-maraṇa-varṇanaṃ nāma pañcama ucchvāsaḥ. [175] ṣaṣṭha ucchvāsaḥ uccityôccitya bhuvi prahita-nigūḍhâtma-dūta-nītānām / vijigīṣur iva kṛtântaḥ śūrāṇāṃ saṃgrahaṃ kurute // 6.1 // visrabdha-ghāta-doṣaḥ sv-avadhāya khalasya vīra-kopa-karaḥ / nava-taru-bhaṅga-dhvanir iva hari-nidrā-taskaraḥ kariṇaḥ // 6.2 // atha prathama-preta-piṇḍa-bhuji bhukte dvi-janmani, gateṣûdvejanīyeṣv a-śauca-divaseṣu, cakṣur-dāha-dāyini dīyamāne dvijebhyaḥ śayanâsana-cāmarâtapattrâmatra-pattra-śastrâdike nṛpa-nikaṭôpakaraṇa-kalāpe, nīteṣu tīrtha-sthānāni saha jana-hṛdayaiḥ kīkaseṣu, kalpita-śoka-śalye sudhā-nicaya-cite citā-caitya-cihne, vanāya visarjite mahâji-jiti rāja-gajêndre, krameṇa ca mandaṣv ākrandeṣu, viralī-bhavatsu ca vilāpeṣu, viśrāmyaty aśruṇi, śithilī-bhavatsu śvasiteṣu, a-vispaṣṭeṣu, hā-kaṣṭâkṣareṣu, utsāryamāṇāsu ca vyasana-śayyāsu, upadeśa-śravaṇa-kṣameṣu śrotreṣu, anurodhâvadhāna-yogyeṣu hṛdayeṣu, gaṇanīyeṣu nṛpa-guṇeṣu, pradeśa-vṛttitām āśrayati śoke, kṛteṣu kavi-ruditakeṣu, jāte ca svapnâvaśeṣa-darśane hṛdayâvaśeṣâvasthāne citrâvaśeṣâkṛtau kāvyâvaśeṣa-nāmni nara-nāthe devo harṣaḥ kadā-cid utsṛṣṭa-vyāpāraḥ puñjī-bhūta-vṛddha-bandhu-vargâgre-sareṇâvanata-mūka-mukhena mahā-janena [176] maulenâ-kāla ātmānaṃ veṣṭyamānam adrākṣīt. dṛṣṭvā câkaron manasi: "kim anyad āryam āgatam āvedayaty ayaṃ śoka-parā-bhūto lokâkaraḥ" iti. vepamāna-hṛdayaś ca papraccha praviśantam adhikatara-pracāram anyatamaṃ puruṣam "aṅga! kathaya. kim āryaḥ prāptaḥ" iti. sa mandam abravīt: "deva! yathâdiśasi dvāri" iti śrutvā ca sôdarya-sneha-nihita-nir-atiśaya-manyu-mṛdū-kṛta-manāḥ katham api na vavāma bāṣpa-vāri-pravāhôtpīḍena saha jīvitam. an-antaraṃ ca dvāra-pāla-pramuktena prathama-praviṣṭena parijanenêvâkrandena kathyamānam, dūra-drutâgamana-muṣita-bāhulyena vicchinna-cchatra-dhāreṇa lambitâmbara-vāhinā bhraṣṭa-bhṛṅgāra-grāhiṇā cyutâcamana-dhāriṇā tāmyat-tāmbūlikena khañjat-khaḍga-grāhiṇā katipaya-prakāśa-dāseraka-prāyeṇa bahu-vāsarântarita-snāna-bhojana-śayana-śyāma-kṣāma-vapuṣā parijanena parivṛtam, a-virala-mārga-dhūli-dhūsarita-śarīratayā śaraṇī-kṛtam ivâśaraṇayā kramâgatayā vasuṃ-dharayā, hūṇa-nirjaya-samara-śara-vraṇa-baddha-paṭṭakair dīrgha-dhavalaiḥ samāsanna-rājya-lakṣmī-kaṭākṣa-pātair iva śabalī-kṛta-kāyam, avani-pati-prāṇa-paritrāṇârtham iva ca śoka-huta-bhuji huta-māṃsair ati-kṛśair avayavair āvedyamāna-duḥkha-bhāram, apagata-cūḍā-maṇini malinā-kula-kuntale śekhara-śūnye śirasi śucam ārūḍhāṃ mūrtimatīm iva dadhānam, ātapa-galita-sveda-rājinā rudatêva pitṛ-pāda-patanôtkaṇṭhitena lalāṭa-paṭṭena lakṣyamāṇam, prathīyasā bāṣpa-payaḥ-pravāheṇâbhimata-pati-maraṇa-mūrcchitām iva mahīm an-avarataṃ siñcantam, an-anta-saṃtatâśru-pravāha-nipatana-nimnī-kṛtāv iva duḥkha-kṣāṇau kapolāv udvahantam, aty-uṣṇa-mukha-māruta-mārga-gatena dravatêva galita-tāmbūla-rāgeṇâdhara-bimbenôpalakṣitam, pavitrikā-mātrâvaśeṣêndaranīlikâṃśu-śyāmāyamānam a-cira-śruta-pitṛ-maraṇa-janya-mahā-śokâgni-dagdham iva śravaṇa-pradeśam udvahantam, a-sphuṭâbhivyakta-vyañjanenâpy adho-mukha-stimita-nayana-nīla-tāraka-mayūkha-mālā-khacitena śoka-prarūḍha-śmaśru-śyāmalenêva mukha-śaśinā lakṣyamāṇam, kesariṇam iva mahā-bhūbhṛd-vinipāta-vihvala-nir-avalaṃbanam, divasam iva tejaḥ-pati-patana-parimlāna-śriyaṃ śyāmī-bhūtam, nandanam iva bhagna-kalpa-pādapaṃ [177] vi-cchāyam, dig-bhāgam iva proṣita-dik-kuñjara-śūnyam, girim iva guru-vajra-pāta-dāritaṃ prakampamānam, krītam iva kraśimnā, kiṃkarī-kṛtam iva kāruṇyena, dāsī-kṛtam iva daurmanasyena, śiṣyī-kṛtam iva śocitavyena, andhī-kṛtam ivâdhinā, mūkī-kṛtam iva maunena, piṣṭam iva piḍayā, svinnam iva saṃtāpena, uccitam iva cintayā, viluptam iva vilāpena, dhṛtam iva vairāgyeṇa, pratyākhyātam iva pratisaṃkhyānena, avajñātam iva prajñayā, dūrī-kṛtam iva dur-abhibhavatvena, a-bodhyena vṛddha-buddhīnām, a-sādhyena sādhu-bhāṣitānām, a-gamyena guru-girām, a-śakyena śāstra-śaktīnām, a-pathena prajñā-prayatnānām, a-gocareṇa suhṛd-anurodhānām, a-viṣayeṇa viṣayôpabhogānām, a-bhūmi-bhūtena kāla-kramôpacayānāṃ śokena kavalī-kṛtaṃ jyeṣṭhaṃ bhrātaram apaśyat. āvegôdgata-kṛtsna-snehôtkalikā-kalāpôtkṣipyamāṇa-kāya iva ca para-vaśaḥ samudagāt. atha taṃ dūrād eva dṛṣṭvā devo rājyavardhanaś cira-kāla-kalitaṃ bāṣpâvegaṃ mumukṣuḥ su-dūra-prasāritena saṃkalpayann iva sarva-duḥkhāni dīrgheṇa dor-daṇḍa-dvayena gṛhītvā kaṇṭhe mukta-kaṇṭhaṃ punaḥ patita-kṣaume kṣāme vakṣasi punaḥ kaṇṭhe punaḥ skandha-bhāge punaḥ kapolôdare nidhāya tathā tathā ruroda yathā saṃbandhanānîvôdapāṭyanta hṛdayāni. aśru-srotaḥ-śirā ivâmucyata locaneṣu lokena smṛta-nṛpatinā rāja-vallabhenâpi pratiśabdaka-nibhena nirbharam ivârudyata. su-cirāc ca kathaṃ katham api nirvṛṣṭa-nayana-jalaḥ parjanya iva śaradi svayam evôpaśaśāma. upaviṣṭaś ca parijanôpanītena toyena tarat-kara-nakha-mayūkha-puñjatayā mahā-jala-plava-jāyamāna-phena-lekham iva punaḥ punaḥ pramṛṣṭam api pakṣmâgra-saṃgalad-bāṣpa-bindu-vṛnda-mandônmeṣa-muṣita-darśanaṃ kathaṃ katham api cakṣur akṣālayat. tāmbūlikôpasthāpitena ca vāsasā candrâtapa-śakalenêvôṣṇôṣṇa-bāṣpa-dagdhaṃ vadanam unmamārja. tūṣṇīm eva ca ciraṃ sthitvôtthāya snāna-bhūmim agāt. tasyāṃ ca sthitvā vibhūṣaṃ vitrasta-vyasta-kuntalaṃ maulim an-ā- [178] -darān niṣpīḍya sâvaśeṣa-manyu-sphuritena jijīviṣatêva jala-dhauta-su-bhagam ātmānam api cucumbiṣatêvâdhareṇa kṣālitasya cakṣuṣaḥ śvetimnā ca śārada-śaśi-kara-vikasita-viśada-kumuda-vana-dalâvali-bali-vikṣepair iva dig-devatârcana-karma kurvāṇaś catuḥ-śāla-vitardikā-viniveśitāyām a-pratipādikāyāṃ câpāśraya-vinihitâikôpabarhaṇāyāṃ paryaṅkikāyāṃ nipatya joṣam asthāt. devo 'pi harṣas tathâiva snātvā dharaṇi-tala-nihita-kuthâprasārita-mūrtir a-dūra evâsya tūṣṇīm eva samavātiṣṭhata. dṛṣṭvā dṛṣṭvā dūyamāna-mānasam agra-janmānaṃ samasphuṭad ivâsya sahasradhā hṛdayam. aurasa-darśanaṃ hi yauvanaṃ śokasya. lokasya tu nara-pati-maraṇa-divasād api dāruṇataraḥ sa babhūva divasaḥ. sarvasminn eva ca nagare na kena-cid apāci na kena-cid-asnāyi nâbhoji. sarvatra sarveṇârodi. kevalam anena ca krameṇâticakrāma divasaḥ. sa ca pratyagra-tvaṣṭṛ-ṭaṅka-taṣṭa-tanur iva vamad-bahala-rudhira-rasa-māṃsa-ccheda-lohita-cchavir a-para-pārâvāra-payasi mamajja mañjiṣṭhâruṇo 'ruṇa-sārathiḥ. mukulāyamāna-kamalinī-kośa-vikalaṃ cakāṇa cañcarīka-kulaṃ kamala-sarasi. savidha-viraha-vyādhi-vidhura-vadhū-bādhyamānaṃ babandha bandhāv iva vibuddha-bandhūka-bhāsi bhāsvati sâsrāṃ dṛśaṃ cakra-vāka-cakra-vālam. saṃcarantyāḥ sa-madhu-kara-ravaṃ kairavâkaraṃ kalahaṃsa-ramaṇī-ramaṇīyaṃ māṇikya-kāñcī-kiṅkiṇī-jālam ivâcakāṇa śriyaḥ. prakaṭa-kalaṅkam udayamānaṃ viśaṅkaṭa-viṣāṇôtkīrṇa-paṅka-saṃkara-śaṅkara-barkura-śakvara-kakud-a-kūṭa-saṃkāśam akāśatâkāśe śaśâṅka-maṇḍalam. asyāṃ ca velāyām an-atikramaṇīya-vacanair upasṛtya pradhāna-sāmantair vijñāpyamānaḥ kathaṃ katham apy abhukta. prabhātāyāṃ ca śarvaryāṃ sarveṣu praviṣṭeṣu rājasu samīpa-sthitaṃ harṣa-devam uvāca: "tāta! bhūmir asi guru-niyo- [179] -gānām. śaiśava evâgrāhi guṇavat-patākêva bhavatā tātasya citta-vṛttiḥ. yato bhavantam evaṃ-vidhaṃ vidheyaṃ vidhi-vidhānôpanata-nairghṛṇyam idaṃ kim api bibhaṇiṣati me hṛdayam. nâvalambanīyā bāla-bhāva-sulabhā prema-vilomā vāmatā. vaidheya iva mā kṛthāḥ pratyūham īhite 'smin. śṛṇu na khalu na jānāsi loka-vṛttam. loka-traya-trātari māndhātari mṛte kiṃ na kṛtaṃ purukutsena? bhrū-latâdiṣṭâṣṭā-daśa-dvīpe dilīpe vā raghuṇā. mahâsura-samara-madhyâdhyāsita-tri-daśa-rathe daśarathe vā rāmeṇa? goṣpadī-kṛta-catur-udanvad-ante duṣyante vā bharatena? tiṣṭhantu tāvat te tātenâiva śata-samadhikâdhigatâdhvara-dhūma-visara-dhūsarita-vāsava-vayasi sugṛhīta-nāmni tatra-bhavati parāsutāṃ gate pitari kiṃ nâkāri rājyam? yaṃ ca kila śokaḥ samabhibhavati taṃ kā-puruṣam ācakṣate śāstra-vidaḥ. striyo hi viṣayaḥ śucām. tathâpi kiṃ karomi. sva-bhāvasya sêyaṃ kā-puruṣatā vā straiṇaṃ vā yad evam āspadaṃ pitṛ-śoka-huta-bhujo jāto 'smi. mama hi bhūbhṛti paryaste nir-avaśeṣataḥ prasravaṇānîva srutāny aśrūṇy astam-ite mahati tejasy andhakārī-bhūta-daśâśasya pranaṣṭaḥ prajñâlokaḥ, prajvalitaṃ hṛdayam, ātma-dāha-bhīta iva svapne 'pi nôpasarpati vivekaḥ, balīyasā saṃtāpena jātuṣam iva vilīnam akhilaṃ dhairyam, pade pade digdha-ropâhatêva hariṇī muhyati matiḥ, puruṣa-dveṣiṇîva dūrata eva bhramati pariharantī smṛtiḥ, ambêva tātenâiva saha gatā dhṛtiḥ, vārdhuṣika-prayuktānîva dhanānîva prati-divasaṃ vardhante duḥkhāni, śokânala-dhūma-saṃbhāra-saṃbhūtâmbho-dhara-bharitam iva varṣati nayana-vāri-dhārā-visaraṃ śarīram. sarvaḥ pañca-janaḥ pañcatvam upagataḥ prayāti. vitatham etad vadati bālo lokaḥ. tāto hutâśanatām eva kevalām āpanno 'pi nâivaṃ dahati mām. antas tad evam idam a-sāṃparā- [180] -yikam iva hṛdayam avaṣṭabhya vyutthitaḥ śoko dur-nivāro vāḍava iva vāri-rāśim, pavir iva parvatam, kṣaya iva kṣapâkaram, rāhur iva ravim, dahati dārayati tanū-karoti kavalayati ca mām. kāmaṃ na śaknoti me hṛdayaṃ tādṛśasya sumeru-kalpasya kalpa-mahā-puruṣasya vinipātam aśru-bindubhir eva kevalair ati-vāhayitum. rājye viṣa iva cakorasya me viraktaṃ cakṣuḥ. bahu-mṛta-paṭâvaguṇṭhanāṃ rañjita-raṅgāṃ janaṅgamānām iva vaṃśa-bāhyām an-āryāṃ śriyaṃ tyaktum abhilaṣati me manaḥ. kṣaṇam api dagdha-gṛhe śakunir iva na pārayāmi sthātum. so 'ham icchāmi manasi vāsasîva su-lagnaṃ sneha-malam idam a-malaiḥ śikhari-śikhara-prasravaṇaiḥ sv-accha-sroto-mbubhiḥ prakṣālayitum āśrama-pade. yatas tvam antarita-yauvana-sukhām an-abhimatām api jarām iva puru-rājñayā guror gṛhāṇa me rājya-cintām. tyakta-sakala-bāla-krīḍena hariṇêva dīyatām uro lakṣmyai. parityaktaṃ mayā śastram." ity abhidhāya ca khaḍga-grāhiṇo hastād ādāya nijaṃ nistriṃśam utsasarja dharaṇyām. atha tac chrutvā niśita-śikhena śūlenêvâhataḥ pravidīrṇa-hṛdayo devo harṣaḥ samacintayat: "kiṃ nu khalu mām antareṇâryaḥ kena-cid a-sahiṣṇunā kiñ-cid grāhitaḥ kupitaḥ syāt. utânayā diśā parīkṣitu-kāmo mām. uta tāta-śoka-janmā cetasaḥ samākṣepo 'yam asya. āho-svid ārya evâyaṃ na bhavati, kiṃ vāryeṇânyad evâbhihitam anyad evâśrāvi [181] mayā śoka-śūnyena śravaṇêndriyeṇa. āryasya cânyad vivakṣitam anyad evâpatitaṃ mukhena. athavā sakala-vaṃśa-vināśāya nipātanôpāyo 'yaṃ vidheḥ. mama vā nikhila-puṇya-parikṣayôpakṣepaḥ. karmaṇām an-anukūla-samagra-graha-cakra-vāla-vilasitaṃ vā. athavā tāta-vināśa-niḥ-śaṅka-kali-kāla-krīḍitaṃ yenâyaṃ yaḥ kaś-cid iva yat-kiñ-cana-kāriṇaṃ mām a-puṣpabhūti-vaṃśa-saṃbhūtam iva, a-tāta-tanayam iva, an-ātmânujam iva, a-bhaktam iva, a-dṛṣṭa-doṣam api śrotriyam iva surâpāne, sad-bhṛtyam iva svāmi-drohe saj-janam iva nīcôpasarpaṇe, su-kalatram iva vyabhicāre, ati-duṣkare karmaṇi samādiṣṭavān. tad etat tāvad anurūpaṃ yac chauryônmāda-madirônmatta-samasta-sāmanta-maṇḍala-samudra-mathana-mandare tādṛśi pitari mṛte tapo-vanaṃ vā gamyate valkalāni vā gṛhyante tapāṃsi vā sevyante. yā tu mayi rājâjñā sā dagdhe 'pi dāha-kāriṇī mayy avagraha-glapite dhanvanîvâṅgāra-vṛṣṭiḥ. tad a-sadṛśam idam āryasya. yady api ca vibhur an-abhimānaḥ. dvi-jātir an-eṣaṇaḥ, munir a-roṣaṇaḥ, kapir a-capalaḥ kavir a-matsaraḥ, vaṇig a-taskaraḥ priya-jānir a-kuhanaḥ, sādhur a-daridraḥ, draviṇavān a-khalaḥ, kīnāśo 'n-akṣi-gataḥ, mṛgayur a-hiṃsraḥ, pārāśarī brāhmaṇyaḥ, sevakaḥ sukhī, kitavaḥ kṛta-jñaḥ, parivrāḍ a-bubhukṣuḥ, nṛ-śaṃsaḥ priya-vāk, amātyaḥ satya-vādī, rāja-sūnur a-dur-vinītaś ca jagati dur-labhaḥ, tathâpi mamârya evâcāryaḥ. ko hi nāma tad-vidhe nipatite rāja-gandha-kuñjare janayitari cêdṛśe vi-phalī-kṛta-viśāla-śilā-stambhôru-bhuje bhū-bhuji bhrātari tyakta-rājye jyāyasi nava-vayasi tapo-vanaṃ gacchati sakala-loka-locana-jala-pātâ-pavitraṃ mṛd-golakaṃ vasudhâbhidhānaṃ dhana-mada-khela-nikhila-khala-mukha-vikāra-lakṣaṇâkhyāyamāna-nīcâcaraṇāṃ śrī-saṃjñikāṃ subhaṭa-kuṭumba-karma-kumbha-dāsīṃ caṇḍālo 'pi kāmayeta. katham iva saṃbhāvitam aty-antam an-ucitam idam āryeṇa. kim upalakṣitam an-avadātam idaṃ mayi. kiṃ vâsya cetasaś cyutaḥ saumitrir vismṛtā vā vṛkodara-prabhṛtayaḥ. an-ape- [182] -kṣita-bhakta-janā svârthâika-niṣpādana-niṣṭhurā nâsīd iyam āryasyêdṛśī prabhaviṣṇutā. api cârye tapo-vanaṃ gate jijīviṣuḥ ko manasâpi mahīṃ dhyāyet. kuliśa-śikhara-khara-nakhara-pracaya-pracaṇḍa-capeṭâpāṭita-matta-mātaṅgôttamâṅga-mada-cchaṭâcchurita-cāru-kesara-bhāra-bhāsvara-mukhe kesariṇi vana-vihārāya vinirgate nivāsaṃ giri-guhāṃ kaḥ pāti pṛṣṭhataḥ. pratāpa-sahāyā hi sattvavantaḥ. kaś capalāṃ rāja-lakṣmīṃ praty anurodho 'yam āryasya yadîyam api na cīvarântarita-kucā kuśa-kusuma-samit-palāśa-pūlikāṃ vahantī tatrâiva tapo-vane vana-mṛgîva nīyate jarā-jālinī. kiṃ vā mamânena vṛthā bahudhā vikalpitena tūṣṇīm evâryam anugamiṣyāmi. guru-vacanâtikrama-kṛtaṃ ca kilbiṣam etat tapo-vane tapa evâpāsyati". ity avadhārya manasā prathamataraṃ gatas tapo-vanam adho-mukhas tūṣṇīm avātiṣṭhat. atrântare pūrvâdiṣṭenâiva rudatā vastra-karmântikena samupasthāpiteṣu valkaleṣu, nir-daya-kara-tala-tāḍana-bhiyêva kvâpi gate hṛdaye, raṭati rāja-straiṇe tāram a-brahmaṇyam ūrdhva-doṣṇi virudati, vipra-jane, pāda-praṇati-pare, phūt-kurvati paura-vṛnde, vidrāti vidruta-cetasi ciraṃtane parijane, parijanâvalambite, gate varṣīyasi, vepamāna-vapuṣi, paryākula-vāsasi, śoka-gadgada-vacasi, vigalita-nayana-payasi, nivāraṇôdyata-manasi, viśati bandhu-varge, nir-āśeṣu nakha-likhita-maṇi-kuṭṭimeṣv avāṅ-mukheṣu, niḥśvasatsu sāmanteṣu, sa-bāla-vṛddhāsu tapo-vanāya prasthitāsu sarvāsu prajāsu sahasâiva praviśya śoka-viklavaḥ prakṣarita-nayana-salilo rājya-śriyaḥ paricārakaḥ saṃvādako nāma prajñātatamo vimuktâkrandaḥ sadasy ātmānam apātayat. atha saṃbhrānto bhrātrā saha svayaṃ devo rājyavardhanas taṃ paryapṛcchat: "bhadra! bhaṇa bhaṇa kim asmad-vyasana-vyavasāya-vardhana-baddha-dhṛtiḥ, avani-pati-maraṇa-mudita-matiḥ, a-dhṛti-karam a-param adhikataram ito duḥkhâtiśayaṃ samupa- [183] -nayati vidhiḥ" iti. sa kathaṃ katham apy akathayat: "deva! piśācānām iva nīcâtmanāṃ caritāni chidra-prahārīṇi prāyaśo bhavanti. yato yasminn ahany avani-patir uparata ity abhūd vārtā tasminn eva devo grahavarmā dur-ātmanā mālava-rājena jīva-lokam ātmanaḥ su-kṛtena saha tyājitaḥ. bhartṛ-dārikâpi rājyaśrīḥ kālāyasa-nigaḍa-yugala-cumbita-caraṇā caurâṅganêva saṃyatā kānyakubje kārāyāṃ nikṣiptā. kiṃ-vadantī ca yathā kilânāyakaṃ sādhanaṃ matvā jighṛkṣuḥ su-dur-matir etām api bhuvam ājigamiṣati." iti viñjñāpite. prabhuḥ prabhavatîti. tataś ca tādṛśam an-upekṣaṇīyam a-saṃbhāvitam ākasmikam upari vyatikaram ākarṇyâ-śruta-pūrvatvāt paribhavasya, para-paribhavâ-sahiṣṇutayā ca sva-bhāvasya, darpa-bahulatayā ca nava-yauvanasya, vīra-kṣetra-saṃbhavatvāc ca janmanaḥ, kṛpā-bhūmi-bhūtāyāś ca svasuḥ snehāt sa tādṛśo 'pi baddha-mūlo 'py aty-anta-gurur eka-pada evâsya nanāsya nanāśa śokâvegaḥ. viveśa ca sahasā kesarîva giri-guhā-gṛhaṃ gabhīra-hṛdayaṃ bhayaṅ-karaḥ kopâvegaḥ. keśiniṣūdana-śaṅkâkula-kāliya-bhaṅgura-bhrū-bhaṅga-taraṅgiṇī śyāmāyamānā yamasvasêva prathīyasī lalāṭa-paṭṭe bhīṣaṇā bhrukuṭir udabhidyata. darpāt parāmṛśan-nakha-kiraṇa-salila-nirjharaiḥ samara-bhāra-saṃbhāvanâbhiṣekam iva cakāra diṅ-nāga-kumbha-kūṭa-vikaṭasya bāhu-śikhara-kośasya vāmaḥ pāṇi-pallavaḥ. saṃgalat-sveda-salila-pūritôdaro nir-mūlaṃ mālavônmūlanāya gṛhīta-keśa iva dur-mada-śrī-kaca-grahôtkaṇṭhayêva ca kampamānaḥ punar api samutsasarpa bhīṣaṇaṃ kṛpāṇaṃ pāṇir a-paraḥ. śastra-grahaṇa-mudita-rāja-lakṣmī-kriyamāṇa-diṣṭa-vṛddhi-vidhuta-sindūra-dhūlir iva kapilaḥ kapolayor adṛsyata roṣa-rāgaḥ. samāsanna-sakala-mahī-pāla-cūḍā-maṇi-cakrâkramaṇa-jātâhaṃkāra iva ca samāruroha vāmam ūru-daṇḍam uttānitaś caraṇo dakṣiṇaḥ. niṣṭhurâṅguṣṭa-kaṣaṇa-niṣṭhyūta-dhūma-lekho nir-vīrôrvī-karaṇāya vimukta-śikha iva lilekha maṇi-kuṭṭimam itaraḥ pāda-padmaḥ. darpa-sphuṭita-sarasa-vraṇôcchalita-rudhira- [184] -cchaṭâvasekaiḥ śoka-viṣa-prasuptaṃ prabodhayann iva parākramam anujam avādīt: "āyuṣman! idaṃ rāja-kulam, amī bāndhavāḥ, parijano 'yam, iyaṃ bhūmiḥ, bhū-pati-bhuja-parigha-pālitāś câitāḥ prajāḥ, gato 'ham adyâiva mālava-rāja-kula-pralayāya. idam eva tāvad valkala-grahaṇam idam eva tapaḥ śokâpagamôpāyaś câyam eva yad aty-antâ-vinītâri-nigrahaḥ. so 'yaṃ kuraṅgakaiḥ kaca-grahaḥ kesariṇaḥ, bhekaiḥ kara-pātaḥ kāla-sarpasya, vatsakair bandi-graho vyāghrasya, alagardair gala-graho garuḍasya, dārubhir dāhâdeśo dahanasya, timirais tiras-kāro raveḥ, yo mālavaiḥ paribhavaḥ puṣpabhūti-vaṃśasya. antaritas tāpo me mahīyasā manyunā. tiṣṭhantu sarva eva rājānaḥ kariṇaś ca tvayâiva sārdham. ayam eko bhaṇḍir ayuta-mātreṇa turaṅgamāṇām anuyātu mām." ity abhidhāya cân-antaram eva prayāṇa-paṭaham ādideśa. taṃ ca tathā samādiśantam ākarṇya jāmi-jāmātṛ-vṛttânta-vijñāna-prakopâdhāna-dūyamāne manasi nirvartanâdeśena dūra-prarūḍha-praṇaya-pīḍa iva provāca devo harṣaḥ: "kim iva hi doṣaṃ paśyaty āryo mamânugamanena? yadi bāla iti nitarāṃ tarhi na parityājyo 'smi. rakṣaṇīya iti bhavad-bhuja-pañjaro rakṣā-sthānam, a-śakta iti kva parīkṣito 'smi, saṃvardhanīya iti viyogas tanū-karoti, a-kleśa-saha iti strī-pakṣe nikṣipto 'smi, sukham anubhavatv iti tvayâiva saha tat prayāti mahān adhvanaḥ kleśa iti virahâgnir a-viṣahyataraḥ, kalatraṃ rakṣatv iti śrīs te nistriṃśe 'dhivasati, pṛṣṭhataḥ śūnyam iti tiṣṭhaty eva pratāpaḥ, rājakam an-adhiṣṭhitam iti tat-su-baddham ārya-guṇaiḥ, na bāhyaḥ sahāyo mahata iti vyatiriktam eva māṃ gaṇayati pralaghu-parikaraḥ, prayāmîti pāda-rajasi ko 'ti-bhāraḥ dvayor gamanam a-sāṃpratam iti mām anugṛhāṇa gamanâjñayā, kātaro bhrātṛ-sneha iti sadṛśo doṣaḥ. kā cêyam ātmaṃ-bharitā bhujasya te yad ekākī kṣīrôda-phena-paṭala-pāṇḍuram a-mṛtam iva yaśaḥ pipāsati. avañcita-pūrvo [185] 'smi vipra-prasādeṣu. tat prasīdatv āryo nayatu mām api" ity abhidhāya kṣiti-tala-vinihita-mauliḥ pādayor apatat. tam utthāpya punar agrajo jagāda: "tāta! kim evam ati-mahârambha-parigrahaṇena garimāṇam āropyate balād ati-laghīyān apy a-hitaḥ. hariṇârtham ati-hrepaṇaḥ siṃha-saṃbhāraḥ. tṛṇānām upari kati kavacayanty āśuśukṣaṇayaḥ. api ca tavâṣṭā-daśa-dvīpâṣṭa-maṅgala-kamālinī mediny asty eva vikramasya viṣayaḥ. na hi kula-śaila-nivaha-vāhino vāyavaḥ saṃnahyanty ati-tarale tūla-rāśau. na sumeru-vapra-praṇaya-pragalbhā vā dik-kariṇaḥ pariṇamanty aṇīyasi valmīke. grahīṣyasi sakala-pṛthvī-pati-pralayôtpāta-mahā-dhūma-ketuṃ māndhātêva cāru-cāmīkara-paṅka-patra-latâlaṃkārâṃka-kāyaṃ kārmukaṃ kakubhāṃ vijaye. mama tu dur-nivārāyām asyāṃ vipakṣa-kṣapaṇa-kṣudhi kṣubhitāyāṃ kṣamyatām ayam ekākinaḥ kopa-kavala ekaḥ. tiṣṭhatu bhavān." ity abhidhāya ca tasminn eva vāsare nirjagāmâbhy-a-mitram. atha tathā-gate bhrātari, uparate ca pitari, proṣita-jīvite ca jāmātari, mṛtāyāṃ ca mātari, saṃyatāyāṃ ca svasari, sva-yūtha-bhraṣṭa iva vanyaḥ karī devo harṣaḥ kathaṃ katham apy ekākī kālaṃ tam anaiṣīt. atikrānteṣu bahuṣu vāsareṣu kadā-cit tayâiva bhrātṛ-gamana-duḥkhâsikayā datta-prajāgaras tri-bhāga-śeṣāyāṃ tri-yāmāyāṃ yāmikena gīyamānām imām āryāṃ śuśrāva: "dvīpôpagīta-guṇam api samupārjita-ratna-rāśi-sāram api. / potaṃ pavana iva vidhiḥ puruṣam akāṇḍe nipātayati" // 6.3 // tāṃ ca śrutvā sutarām a-nityatā-bhāvanayā dūyamāna-hṛdayaḥ prakṣīṇa-bhūyiṣṭhāyāṃ kṣapāyāṃ kṣaṇam iva nidrām alabhata. svapne câbraṃlihaṃ loha-stambhaṃ bhajyamānam apaśyat. utkampamāna-hṛdayaś ca punaḥ pratyabudhyata. acintayac ca: "kiṃ nu khalu mām evam amī satatam anubadhnanti [186] duḥ-svapnāḥ. sphurati ca divā-niśam a-kalyāṇâkhyāna-vicakṣaṇa-mada-kṣiṇam akṣi. su-dāruṇāś câ-kṣudra-kṣitipa-kṣayam ācakṣāṇāḥ kṣaṇam api na śāmyanti punar-utpātāḥ. praty-ahaṃ rāhur a-vikala-kāya-bandha iva kabandhavati bradhna-bimbe ghaṭamāno vibhāvyate. tapaḥ-karaṇa-kāla-kavalitān iva dhūsarita-samagra-grahān udgiranti dhūmôdgārān sapta-rṣayaḥ. dine dine dāruṇā diśāṃ dāhā dṛśyante. dig-dāha-bhasma-kaṇa-nikara iva nipatati nabhas-talāt tārā-gaṇaḥ. tārā-pāta-śucâva niṣ-prabhaḥ śasī. niśi niśi itas tataḥ prajvalitābhir ulkābhir ugraṃ graha-yuddham iva viyati vilokayanti vilola-tārakāḥ kakubhaḥ. rājya-saṃcāra-sūcakaḥ saṃcārayatîva kṣmāṃ kvâpi vahad-bahala-rajaḥ-paṭala-kalila-śarkarā-śakala-sūt-kārī mārutaḥ. na kuśalam iva paśyāmi lagnasya. asminn asmad-vaṃśe kariṇa iva karīraṃ komalam api kalayataḥ kṛtântasya kaḥ paripanthī? sarvathā svasti bhavatv āryāya." iti cintayitvā ca antar-bhinnaṃ bhrātṛ-sneha-kātaraṃ dravad iva hṛdayaṃ kathaṃ katham api saṃstabhyôtthāya yathā-kriyamāṇaṃ kriyā-kalāpam akarot. āsthāna-gataś ca sahasâiva praviśantam, anupraviśatā viṣaṇṇa-vadanena lokenânugamyamānam, a-sahya-duḥkhôṣṇa-niḥśvāsa-dhūma-rakta-tantunêva malinena paṭena prāvṛta-vapuṣam, jīvita-dhāraṇa-lajjayêvâvanata-mukham, nāsā-vaṃśasyâgre grathita-dṛṣṭim, duḥkha-dūra-prarūḍha-romṇā mūkenâpi mukhena svāmi-vyasanam a-vicchinnair aśru-bindubhir vijñāpayantaṃ kuntalaṃ nāma bṛhad-aśvavāram, rājyavardhanasya prasāda-bhūmim abhijñātatamaṃ dadarśa. dṛṣṭvā ca jātâśaṅkaś cakṣuṣi salilena, mukha-śaśini śvasitena, hṛdaye hutâśanena utsaṅge bhuvā, dāruṇâ-priya-śravaṇa-samaye samam iva sarveṣv aṅgeṣv agṛhyata loka-pālaiḥ. tasmāc ca helā-nirjita-mālavânīkam api gauḍâdhipena mithyôpacārôpacita-viśvāsaṃ mukta-śastram ekākinaṃ viśrabdhaṃ sva-bhavana eva bhrātaraṃ vyāpāditam aśrauṣīt. [187] śrutvā ca mahā-tejasvī pracaṇḍa-kopa-pāvaka-prasara-paricīyamāna-śokâvegaḥ sahasâiva prajajvāla. tataś câmarṣa-vidhuta-śiraḥ śīryamāṇa-śikhā-maṇi-śakalâṅgārakitâṅgam iva roṣâgnim udvamann an-avarata-sphuritena pibann iva sarva-tejasvinām āyūṃṣi roṣa-nirbhugnena daśana-cchadena, lohitāyamāna-locanâloka-vikṣepair dig-dāhān iva darśayan, roṣânalenâpy a-sahya-sahaja-śauryôṣma-dahana-dahyamānenêva vitanyamāna-sveda-salila-śīkarâsāra-dur-dinaḥ, svâvayavair apy a-dṛṣṭa-pūrva-prakopa-bhītair iva kampamānair upetaḥ, hara iva kṛta-bhairavâkāraḥ, harir iva prakaṭita-narasiṃha-rūpaḥ, sūrya-kānta-śaila ivâ-para-tejaḥ-prasara-darśana-prajvalitaḥ, kṣaya-divasa ivôdita-dvā-daśa-dina-kara-dur-nirīkṣya-mūrtiḥ, mahôtpāta-māruta iva sakala-bhūbhṛt-prakampa-kārī, vindhya iva vardhamāna-vigrahôtsedhaḥ, mahâśīviṣa iva dur-narândrâbhibhava-roṣitaḥ, parīkṣita iva sarva-bhogi-dahanôdyataḥ, vṛkodara iva ripu-rudhira-tṛṣitaḥ, sura-gaja iva pratipakṣa-vāraṇa-pradhāvitaḥ, pūrvâgama iva pauruṣasya, unmāda iva madasya, āvega ivâvalepasya, tāruṇyâvatāra iva tejasaḥ, sarvôdyoga iva darpasya, yugâgama iva yauvanôṣmaṇaḥ, rājyâbhiṣeka iva raṇa-rasasya, nīrājana-divasa ivâ-sahiṣṇutāyāḥ parāṃ bhīṣaṇatām ayāsīt. avādīc ca "gauḍâdhipâdhamam apahāya kas tādṛśaṃ mahā-puruṣaṃ tat-kṣaṇa ve nirvyāja-bhuja-vīrya-nirjita-samasta-rājakaṃ mukta-śastraṃ kalaśa-yonim iva kṛṣṇa-vartma-prasūtir īdṛśena sarva-vīra-loka-vigarhitena mṛtyunā śamayed evam āryam. an-āryaṃ ca taṃ muktvā bhāgīrathī-phena-paṭala-pāṇḍurāḥ keṣāṃ manaḥ-su [188] saraḥsu rāja-haṃsā iva paraśurāma-parākrama-smṛti-kṛto na kuryur ārya-śaurya-guṇāḥ pakṣa-pātam. katham ivâty-ugrasyâsyârya-jīvita-haraṇe nidāgha-raver iva kamalâkara-salila-śoṣaṇe 'n-apekṣita-prītayaḥ prasṛtāḥ karāḥ. kāṃ nu gatiṃ gamiṣyati, kāṃ vā yoniṃ pravekṣyati, kasmin vā narake nipatiṣyati. śvapāko 'pi ka idam ācaret. nāmâpi ca gṛhṇato 'sya pāpa-kāriṇaḥ pāpa-malena lipyata iva me jihvā. kiṃ vâṅgī-kṛtya kāryam āryas tena kṣudreṇânupraviśya vigata-ghṛṇena ghuṇenêva sakala-bhuvanâhlādana-caturaś candana-stambhaḥ kṣayam upanītaḥ. nūnaṃ nânena mūḍhena madhu-rasâsvāda-lubdhena madhv ivârya-jīvitam ākarṣatā bhāvī dṛṣṭaḥ śilī-mukha-saṃpātôpadravaḥ. nija-gṛha-dūṣaṇaṃ jāla-mārga-pradīpakena kajjalam ivâti-malinaṃ kevalam a-yaśaḥ saṃcitaṃ gauḍâdhamena. natvâśv evâstam-upagatavaty api tri-bhuvana-cūḍā-maṇau savitari vedhasâdiṣṭaḥ sat-patha-śatror andhakārasya nigrahāya graha-ṣaṇḍa-vihārâika-hariṇâdhipaḥ śaśī. vinaya-vidhāyini bhagne 'pi câṅkuśe vidyata eva vyāla-vāraṇasya vinayāya sakala-matta-mātaṅga-kumbha-sthala-sthira-śiro-bhāga-bhiduraḥ kharataraḥ kesari-nakharaḥ. tādṛśāḥ ku-vaikaṭikā iva tejasvi-ratna-vināśakāḥ kasya na vadhyāḥ. kvêdānīṃ yāsyati dur-buddhiḥ?" ity evam abhidadhata evâsya pitur api mitraṃ senā-patiḥ samagra-vigraha-prâgra-haro haritāla-śailâvadāta-dehaḥ pariṇata-praguṇa-sāla-prakāṇḍa-prakāśaḥ, prāṃśuḥ, ati-śauryôṣmaṇêva paripākam āgato gata-bhūyiṣṭhe vayasi vartamānaḥ, bahu-śara-śayana-suptôtthito 'pi hasann iva śānta-nava-mati-dīrgheṇâyuṣā dur-abhibhava-śarīratayā jarayâpi bhīta-bhītayêva prakaṭita-prakampayā parā- [189] -mṛṣṭaḥ katham api sāramayeṣu śiro-ruheṣu śaśi-kara-nikara-sita-sarala-śiro-ruha-saṭālāṃ saiṃhīm iva niṣ-kapaṭa-parākrama-rasa-racitāṃ saṃkrānto jīvann eva jātim, aparāma-para-svāmi-mukha-darśana-mahā-pātaka-parijihīrṣayêva bhrū-yugalena valina-śithila-pralamba-carmaṇā sthagita-dṛṣṭiḥ, dhavala-sthūla-guñjā-piccha-pracchādita-kapola-bhāga-bhāsvareṇa vamann iva vikrama-kālam a-kāle 'pi vikāśi-kāśa-kānana-viśadaṃ śaradârambhaṃ bhīmena mukhena, mṛtam api hṛdaya-sthitaṃ svāminam iva sita-cāmareṇa vījayan nābhil-ambena kūrca-kalāpena, pariṇāme 'pi dhautâsi-dhārā-jala-pāna-tṛṣitair iva vivṛta-vadanair bṛhadbhir vraṇa-vidārair viṣamita-viśāla-vakṣāḥ, niśita-śastra-ṭaṅka-koṭi-kuṭṭita-bahu-bṛhad-varṇâkṣara-paṅkti-nir-antaratayā ca sakala-samara-vijaya-parva-gaṇanām iva kurvan pūrva-parvata iva pāda-cārī, vividha-vīra-rasa-vṛttânta-rāmaṇīyakena mahā-bhāratam api laghayann iva, pratipakṣa-kṣapaṇâti-nir-bandhena paraśurāmam api śikṣayann iva, ab-bhramaṇenân-ādara-śrī-samākarṣaṇa-vibhrameṇa mandaram api mandayann iva, vāhinī-nāyaka-maryādânuvartanenâmbhodhim apy abhibhavann iva, sthairya-kārkasyônnatibhir a-calānapi hrepayann iva, sahaja-pracaṇḍa-tejaḥ-prasara-parisphuraṇena savitāram api tṛṇī-kurvann iva, iśvara-bhārôdvahana-ghṛṣṭa-pṛṣṭhatayā hara-vṛṣabham api hasann iva, araṇir a-marṣâgneḥ, aiśvaryaṃ śauryasya, visarpo darpasya, hṛdayaṃ haṭhasya, jīvitaṃ jigīṣutāyāḥ, samucchvasitam utsāhasya, aṅkuśo dur-madānām, nāga-damano duṣṭa-bhoginām, virāmo vara-manuṣyatāyāḥ, kula-gurur vīra-goṣṭhīnām, tulā śaurya-śālinām, sīmânta-dṛśvā śastra-grāmasya, nirvoḍhā prauḍha-vādānām, [190] saṃstambhayitā bhagnānām, pāragaḥ pratijñāyāḥ, marmajño mahā-vigrahāṇām, āghoṣaṇā-paṭahaḥ samarârthinām, saṃnidhāv eva samupaviṣṭaḥ siṃhanāda-nāmā svareṇâiva dundubhi-ghoṣa-gambhīreṇa su-bhaṭānāṃ samara-rasam ānayan vijñāpitavān: "deva! na kva-cit kṛtâśrayayā malinayā malinatarāḥ kokilayā kākā iva kā-puruṣā hata-lakṣmyā vipralabhyamānam ātmānaṃ na cetayante. śriyo hi doṣā andhatâdayaḥ kāmalā vikārāḥ. chatra-cchāyântarita-ravayo vismaranty anyaṃ tejasvinaṃ jaḍa-dhiyaḥ. kiṃ vā karotu varākaḥ yenâti-bhīrutayā nitya-parāṅ-mukhena na tu dṛṣṭāny eva sarvâtiśāyi-śauryâtiśaya-śvayathu-kapila-kapola-pulaka-pallavita-kopânalāni kupitānāṃ tejasvināṃ mukhāni. nâsau tapasvī jānāty evaṃ yathâbhicārā iva viprakṛtāḥ sadyaḥ sakala-kula-pralayam upāharanti manasvina iti. jale 'pi jvalanti tāḍitās tejasvinaḥ. sakala-vīra-goṣṭhī-bāhyasya tasyâivêdam ucitam an-uttāra-niraya-nipāta-nipuṇaṃ karma. manasvināṃ hi pradhana-pradhāna-dhane dhanuṣi dhriyamāṇe sati ca kamalā-kalahaṃsī-keli-kuvalaya-kānane kṛpāṇe kṛpaṇôpāyāḥ payodhi-mathana-prabhṛtayo 'pi śrī-samutthānasya kiṃ punar īdṛśāḥ. yeṣāṃ ca dhātrā dharitrīṃ trātuṃ niyuktāḥ svayam a-samarthā iva kuliśa-karkaśa-bhuja-parigha-praharaṇa-hetor udgiranti girayo 'pi lohāni te katham iva bāhu-śālino manasâpi vimala-yaśo-bhāndhavā dhyāyeyur a-kāryam. sarva-grahâbhibhava-bhāsvarāṇāṃ hi su-bhaṭa-karāṇām agrato dig-grahaṇe paṅgavaḥ pataṅga-karāḥ. mahā- [191] -mahiṣa-śṛṅga-taraṅga-bhaṅga-bhaṅgura-bhīṣaṇântarālā loka-pravāda-mātreṇa ca dakṣiṇâśā paramârthato bhaṭa-bhrukuṭir adhivāso yamasya. citraṃ ca yad unmukta-siṃha-nādānāṃ sahasā sāhasa-rabhasa-rasa-romāñca-kaṇṭaka-nikareṇa saha na niryānti saṭāḥ śūrāṇāṃ raṇeṣu. dvayam eva ca catuḥ-sāgara-saṃbhṛtasya bhūti-saṃbhārasya bhājanaṃ pratipakṣa-dāhi dāruṇaṃ vaḍavā-mukhaṃ vā mahā-puruṣa-hṛdayaṃ vā. tejasvinaḥ sakalān an-avāpya payo-rāśīn sahajasya kuto nivṛttir ūṣmaṇaḥ. vṛthā-vitata-vipula-phaṇâbhāro bhujaṅgānāṃ bhartā bibharti yo bhogena mṛt-piṇḍam eva kevalam. a-pratihata-śāsanâkrānty-upabhoga-sukha-rasaṃ tu rasāyāṃ dik-kuñjara-kara-bhāra-bhāsvara-prakoṣṭhā vīra-bāhava eva jānanti. ravir ivônmukha-padmâkara-gṛhīta-pāda-pallavaḥ sukhenâkhaṇḍita-tejā divasān nayati śūraḥ. kātarasya tu śaśina iva hariṇa-hṛdayasya pāṇḍura-pṛṣṭhasya kuto dvi-rātram api niś-calā lakṣmīḥ. a-parimita-yaśaḥ-prakara-varṣī vikāsī vīra-rasaḥ. puraḥ-pravṛtta-pratāpa-prahatāḥ panthānaḥ pauruṣasya. śabda-vidruta-vidviṣanti bhavanti dvārāṇi darpasya. śastrâloka-prakāśitāḥ śūnyā diśaḥ śauryasya. ripu-rudhira-śīkarâsāreṇa bhūr iva śrīr apy anurajyate. bahu-nara-pati-mukuṭa-maṇi-śilā-śāṇa-koṇa-kaṣaṇena caraṇa-nakha-rājir iva rājatâpy ujjvalī-bhavati. an-avarata-śastrâbhyāsena kara-talānîva ripu-mukhāny api śyāmī-bhavanti. vividha-vraṇa-baddha-paṭṭaka-śataiḥ śarīram iva yaśo 'pi dhavalī-bhavati. kavaciṣu ripûraḥ-kavāṭeṣu pātyamānāḥ, pāvaka-śikhām iva śriyam api vamanti niṣṭhurā nistriṃśa-prahārāḥ. yaś câhita-hata-sva-jano manasvi-jano dviṣad-yoṣid-uras-tāḍanena kathayati hṛdaya-duḥkham. paruṣâsi-latā-nipāta-pavanenôcchvasiti nirucchvasita-śatru-dhārā-pātena roditi [192] vipakṣa-vanitā-cakṣuṣā dadāti jalaṃ sa śreyān nêtaraḥ. na ca svapna-dṛṣṭa-naṣṭeṣv iva kṣaṇikeṣu śarīreṣu nibadhnanti bandhu-buddhiṃ prabuddhāḥ. sthāyini yaśasîva śarīra-dhīr vīrāṇām. an-avarata-prajvalita-tejaḥ-prasara-bhāsvara-sva-bhāvaṃ ca maṇi-pradīpam iva kaluṣaḥ kajjala-malo na spṛśaty evâti-tejasvinaṃ śokaḥ. sa tvaṃ sattvavatām agraṇīḥ prāgra-haraḥ prājñānāṃ prathamaḥ samarthānāṃ praṣṭho 'bhijātānām agre-saras tejasvinām ādir a-sahiṣṇūnām. etāś ca satata-saṃnihita-dhūmāyamāna-kopâgnayaḥ sulabhâsi-dhārā-toya-tṛptayo vikaṭa-bāhu-vana-cchāyôpagūḍhā dhīratāyā nivāsa-śiśira-bhūmayaḥ sv-āyattāḥ su-bhaṭānām uraḥ-kavāṭa-bhittayaḥ. yataḥ kiṃ gauḍâdhipādhamâikena. tathā kuru yathā nânyo 'pi kaś-cid ācaratye vaṃ bhūyaḥ. sarvôrvī-śraddhā-kāmukānām alīka-vijigīṣūṇāṃ saṃcāraya cāmarāṇy antaḥ-pura-purandhri-niḥśvasitaiḥ. ucchindhi rudhira-gandhândha-gṛdhra-maṇḍala-cchādanaiś cchattra-cchāyā-vyasanāni. apākuru kaduṣṇa-śoṇitôdaka-svedaiḥ ku-lakṣmī-kulaṭā-kaṭâkṣa-cakṣū-rāga-rogān. upaśamaya niśita-śara-śirâvedhair a-kārya-śaurya-śvayathūn. unmūlaya loha-nigaḍâpīḍa-mālā-mala-mahâuṣadhaiḥ pāda-pīṭha-dohada-dur-lalita-pāda-paṭu-māndyāni. kṣapaya tīkṣṇâjñâkṣara-kṣāra-pātair jaya-śabda-śravaṇa-karṇa-kaṇḍūḥ. apanaya caraṇa-nakha-marīci-candana-carcā-lalāṭa-lepair a-namita-stimita-mastaka-stambha-vikārān. uddhara kara-dāna-saṃdeśa-saṃdaṃśair draviṇa-darpôṣmāyamāṇa-duḥ-śīla-līlā-śalyāni. bhindhi maṇi-pāda-pīṭha-dīdhiti-dīpra-pradīpikābhiḥ śuṣka-su-bhaṭâṭopa-bhrukuṭi-bandhândha-kārān. jaya caraṇa-laṅghana-lāghava-galita-śiro-gauravârogyair mithyâbhimāna-mahā-saṃnipātān. mradaya satata-sevâñjali-mukulita-kara-saṃpuṭôṣmabhir iṣv-asana-guṇa-kiṇa-kārkaśyāni. yenâiva ca te gataḥ pitā pitā-mahaḥ pra-pitā-maho vā tam eva mā hāsīs tri-bhuvana-spṛhaṇīryaṃ panthānam. apahāya ku-puruṣôcitāṃ śucaṃ pratipadyasva kula-kramâgatā kesarîva kuraṅgīṃ rāja-lakṣmīm. deva! deva-bhūyaṃ gate narêndre duṣṭa-gauḍa-bhujaṅga-jagdha-jīvite ca rājyavardhane vṛtte 'smin mahā-pralaye dharaṇī- [193] -dhāraṇāyâdhunā tvaṃ śeṣaḥ. samāśvāsaya a-śaraṇāḥ prajāḥ. kṣmā-patīnāṃ śiraḥsu śarat-savitêva lalāṭaṃ-tapān prayaccha pāda-nyāsān. a-hitānām abhinava-sevā-dīkṣā-duḥkha-saṃtapta-śvāsa-dhūma-maṇḍalair nakhaṃ-pacaiḥ pracalita-cūḍā-maṇi-cakra-vāla-bālâtapaiś câyāhi kalmāṣa-pādatām. api ca hate pitary ekākī tapasvī mṛgaiḥ saha saṃvardhitaḥ sahaja-brāhmaṇya-mārdava-su-kumāra-manāḥ kṛta-niścayaś caṇḍa-cāpa-vanâṭani-ṭāṅkāra-nāda-nirmadī-kṛta-dig-gajaṃ guñjaj-jyā-jāla-janita-jagaj-jvaraṃ samagram udyatam eka-viṃśati-kṛtvaḥ kṛta-vaṃśam utkhātavān rājanyakaṃ paraśurāmaḥ, kiṃ punar naisargika-kāya-kārkaśya-kuliśāyamāna-mānaso mānināṃ mūrdhanyo devaḥ. tad adyâiva kṛta-pratijño gṛhāṇa gauḍâdhipâdhama-jīvita-dhvastaye jīvita-saṃkalanâkula-kālâkāṇḍa-daṇḍa-yātrā-cihna-dhvajaṃ dhanuḥ. na hy ayam a-rāti-rakta-candana-carcā-śiśirôpacāram antareṇa sāmyati paribhavânala-pacyamāna-dehasya devasya duḥkha-dāha-jvara su-dāruṇaḥ. nikāra-saṃtāpa-śānty-upāya-parikṣaye hi hiḍimbā-cumbanâsvāditam iva ripu-rudhirâ-mṛtam a-mandarôpāyam apāyi pavanâtma-jena. jāmadagnyena ca śāmyan manyu-śikhi-śikhā-saṃjvara-sukhāyamāna-sparśa-śītaleṣu kṣatriya-kṣataja-hradeṣv asnāyi." ity uktvā vyaraṃsīt. devas tu harṣas taṃ pratyavādīt: "karaṇīyam evêdam abhihitaṃ mānyena. itarathā hi me gṛhīta-bhuvi bhogi-nāthe 'pi dāyāda-dṛṣṭir īrṣyālor bhujasya. upari gacchatîcchati nigrahāya graha-gaṇe 'pi bhrū-latā calitum. a-namatsu śaileṣv api kaca-graham abhilaṣati dātuṃ karaḥ. tejo-dur-vidagdhān arka-karān api cāmarāṇi grāhayitum īhate hṛdayam. rāja-śabda-ruṣā mṛga-rājānām api śirāṃśi vāñchati pādaḥ pāda-pīṭhī-kartum. svacchanda-loka-pāla-svêcchā-gṛhītānām ākṣepâdeśāya diśām api sphuraty adharaḥ. kiṃ punar īdṛśe dur-jāte jāte jātâmarṣa-nirbhare ca manasi nâsty evâvakāśaḥ śoka-kriyā-karaṇasya? api ca hṛdaya-viṣama-śalye [194] musalye jīvati jālme jagad-vigahite gauḍâdhipâdhama-caṇḍāle jihremi śuṣkâdhara-puṭaḥ poṭêva pratikāra-śūnyaṃ śucā śūt-kartum. a-kṛta-ripu-balâbalâ-vilola-locanôdaka-dur-dinasya me kutaḥ kara-yugalasya jalâñjali-dānam. a-dṛṣṭa-gauḍâdhama-citā-dhūma-maṇḍalasya vā cakṣuṣaḥ sv-alpam apy aśru-salilam. śrūyatāṃ me pratijñā: "śapāmy āryasyâiva pāda-pāṃsu-sparśena, yadi parigaṇitair eva vāsaraiḥ sakala-cāpa-cāpala-dur-lalita-nara-pati-caraṇa-raṇaraṇāyamāna-nigaḍāṃ nir-gauḍāṃ gāṃ na karomi tatas tanūnapāti pīta-sarpiṣi pataṅga iva pātakī pātayāmy ātmānam"" ity uktvā ca mahā-saṃdhi-vigrahâdhikṛtam avantikam antika-stham ādideśa: "likhyatām. ā ravi-ratha-cakra-cīt-kāra-cakita-cāraṇa-mithuna-muktasānôr udayâcalāt, ā trikūṭa-kaṭaka-kuṭṭāka-ṭaṅka-likhita-kākutstha-laṅkā-luṇṭhana-vyatikarāt suvelāt, ā vāruṇī-mada-skhalita-varuṇa-vara-nārī-nūpura-rava-mukhara-kuhara-kukṣer asta-gireḥ, ā guhyaka-gehinī-parimala-sugandhi-gandha-pāṣāṇa-vāsita-guhā-gṛhāc ca gandhamādanāt, sarveṣāṃ rājñāṃ sajjī-kriyantāṃ karāḥ kara-dānāya śastra-grahaṇāya vā, gṛhyantāṃ diśaś cāmarāṇi vā, namantu śirāṃsi dhanūṃṣi vā, karṇa-pūrī-kriyantām ājñā maurvyo vā, śekharī-bhavantu pāda-rajāṃsi śirastrāṇi vā, ghaṭantām añjalayaḥ kari-ghaṭā-bandhā vā, mucyantāṃ bhūmaya iṣavo vā, samālambyantāṃ vetra-yaṣṭayaḥ kunta-yaṣṭayo vā, su-dṛṣṭaḥ kriyatām ātmā mac-caraṇa-nakheṣu kṛpāṇa-darpaṇeṣu vā. parāgato 'ham. paṅgor iva me kuto nivṛttis tāvad yāvan na kṛtaḥ sarva-dvīpântara-saṃcārī sakala-nara-pati-mukuṭa-maṇi-śilâlokamayaḥ pāda-lepaḥ." iti kṛta-niścayaś ca muktâsthāno visarjita-rāja-lokaḥ snānârambhâkāṅkṣī sabhām atyākṣīt. utthāya ca svasthavan niḥ-śeṣam āhnikam akārṣīt. agalac ca darpa-prasara iva śruta-pratijñasya śāmyad-ūṣmā divasas tri-bhuvanasya. tataś ca nijâdhikārâpahāra-bhīta iva bhagavaty api kvâpi gate gata- [195] -tejasy a-hima-bhāsi, tāmarasa-vaneṣv api nigūḍha-śilī-mukhâlāpeṣu trāsād iva saṃkucatsu, vihaga-gaṇeṣv api samupasaṃhṛta-nija-pakṣa-vikṣepa-niś-caleṣu bhiyêvâ-prakaṭī-bhavatsu, bhuvana-vyāpinīṃ saṃdhyāṃ pratijñām iva mānayati nata-śirasi ghaṭitâñjali-vane jane sakale, sva-pada-cyuti-cakita-dik-pāla-dīyamānâbhraṃliha-loha-prākāra-valaya-kalitāsv iva bahala-timira-mālā-tiro-dhīyamānāsu dikṣu pradoṣâsthāne nâti-ciraṃ tasthau. naman-nṛpa-loka-lolâṃśuka-pavana-kampita-śikhair dīpikā-cakra-vālair api praṇamyamāna iva prāhiṇôllokaṃ pratiṣiddha-parijana-praveśaś ca śayana-gṛhaṃ prāviśat. uttānaś ca mumocâṅgāni śayana-tale. dīpa-dvitīyaṃ ca tam abhisara iva labdhâvasaras tarasā bhrātṛ-śoko jagrāha. jīvantam iva hṛdaye nimīlita-locano dadarśâgrajam. upary upari bhrātṛ-jīvitânveṣiṇa iva prasasruḥ śvāsāḥ. dhavalâṃśuka-paṭântenêva câśru-jala-plavena mukham ācchādya niḥ-śabdam ati-ciraṃ ruroda. cakāra cetasi: kathaṃ nāmâkṛtes tādṛsyā yuktaḥ pariṇāmo 'yam īdṛśaḥ. pṛthu-śilā-saṃghāta-karkaśa-kāya-bandhāt tātād a-calād iva loha-dhātuḥ kaṭhinatara āsīd āryaḥ. kathaṃ câsya me hata-hṛdayasyârya-virahe sakṛd api yuktaṃ samucchvasitum. iyaṃ sā prītir bhaktir anuvṛttir vā. bāliśo 'pi kaḥ saṃbhāvayed ārya-maraṇe maj-jīvitam. tat tādṛśam aikyam eka-pada eva kvâpi gatam. a-yatnenâiva hata-vidhinā pṛthak-kṛto 'smi. dagdha-roṣântarita-śucā su-ciraṃ ruditam api na mukta-kaṇṭhaṃ gata-ghṛṇena mayā. sarvathā lūtā-tantu-cchaṭā-cchidurās tucchāḥ prītayaḥ prāṇinām. loka-yātrā-mātra-nibandhanā bāndhavatā yatrâham api nāma para ivârye svarga-sthe svastha ivâse. kiṃ ca daiva-hatakena phalam āsāditam īdṛśi paraspara-prīti-bandha-nirvṛta-hṛdaye sukha-bhāji bhrātṛ-mithune vighaṭite. tathā ca candramayā iva jagad-āhlādino lokântarī-bhūtasya lagna-citâgnaya ivâryasya ta eva dahanti guṇāḥ. ity etāni cânyāni ca hṛdayena paryadevata. prabhātāyāṃ ca śarvaryāṃ pratīhāram ādi-deśâ-śeṣa-gaja-sādhanâdhikṛtaṃ skandaguptaṃ draṣṭum icchāmîti. [196] atha yugapat-pradhāvita-bahu-puruṣa-paramparâhūyamānaḥ, sva-mandirād a-pratipālita-kareṇuś caraṇābhyām eva saṃbhrāntaḥ, sa-saṃbhramair daṇḍibhir utsāryamāṇa-jana-padaḥ, pade pade praṇamataḥ pratidiśam ibha-bhiṣag-varânvara-vāraṇānāṃ vibhāvarī-vārtāḥ pṛcchann ucchrita-śikhi-piccha-lāñchita-vaṃśa-latā-vana-gahana-gṛhīta-dig-āyāmair vindhya-vanair iva vāraṇa-bandha-vimardôdyogâgataiḥ, puraḥ-pradhāvadbhir an-āyatta-maṇḍalair ādhoraṇa-gaṇaiś ca marakata-harita-ghāsa-muṣṭīś ca darśayadbhir nava-graha-gaja-patīṃś ca prārthayamānaiś ca labdhâbhimata-matta-mātaṅga-mudita-mānasaiś ca su-dūram upasṛtya namasyadbhir ātmīya-mātaṅga-madâgamāṃś ca nivedayadbhiḥ, ḍiṇḍimâdhirohaṇāya ca vijñāpayadbhiḥ, pramāda-patitâparādhâpahṛta-dvi-rada-duḥkha-dhṛta-dīrgha-śmaśrubhir agrato gacchadbhiḥ, abhinavôpasṛtaiś ca karpaṭibhir vāraṇâpti-sukha-pratyāśayā dhāvamānaiḥ, gaṇikâdhikāri-gaṇaiś cira-labdhântarair ucchrita-karaiḥ, karmaṇy a-kareṇukā-saṃkathanâkulair ullāsita-pallava-cihnābhir araṇya-pāla-paṅktibhiś ca, niṣpādita-nava-graha-nāga-nivaha-nivedanôdyatābhir uttambhita-tuṅga-totra-vanābhir mahā-mātra-peṭakaiś ca prakaṭita-kari-karma-carma-puṭaiḥ, abhinava-gaja-sādhana-saṃcaraṇa-vārtā-nivedana-visarjitaiś ca nāga-vana-vīthī-pāla-dūta-vṛndaiḥ, pratikṣaṇa-pratyavekṣita-kari-kavala-kūṭaiś ca, kaṭa-bhaṅga-saṃgrahaṃ grāma-nagara-nigameṣu nivedayamānaiḥ, kaṭaka-kadambakaiḥ kriyamāṇa-kolāhalaḥ, svāmi-prasāda-saṃbhṛtena mahâdhikārâviṣ-kāreṇa svābhāvikena câvaṣṭambhâbhogenôdāsīno 'py ādiśann iva, a-saṃkhya-kari-karṇa-śaṅkha-sampat-sampādanāya samudrān ājñāpayann iva, śṛṅgāra-gairika-paṅkâṅga-rāga-saṃgrahāya girīn muṣṇann iva, dig-gajâdhikāraṃ kakubhām airāvatam ivâpaharan harer hara-pada-bhara-namita-kailāsa-giri-gurubiḥ pāda-nyāsair guru-bhāra-grahaṇa-garvam urvyāḥ saṃharann iva, gata-vaśa-vilolasya câ-jānu-lambasya bāhu-daṇḍa-dvayasya vikṣepair ālāna-śilā-stambha-mālām ivôbhayato nikhanann īṣad-uttaṅga-lambenâdhara-bimbenâ-mṛta-rasa-svādunā nava-pallava-komalena kavalenêva śrī-kareṇukāṃ vilobhayan nija- [197] -nṛpa-vaṃśa-dīrghaṃ nāsā-vaṃśaṃ dadhānaḥ, ati-snigdha-madhura-dhavala-viśālatayā pīta-kṣīrôdenêva pibann īkṣaṇa-yugmâyāmena diśām āyāmaṃ meru-taṭād api vikaṭa-vipulâlikaḥ, satatam a-vicchinna-cchatra-cchāyā-prarūḍhi-vaśād iva nitāntâyata-nīla-komala-cchavi-su-bhagena sva-bhāva-bhaṅgureṇa kuntala-bāla-vallarī-vellita-vilāsinā lunann iva luptâlokān arka-karān barbarakeṇâri-pakṣa-parikṣaya-parityakta-kārmuka-karmâpi sakala-dig-anta-śrūyamāṇa-guru-guṇa-dhvaniḥ, ātma-stha-samasta-matta-mātaṅga-sādhano 'py a-spṛṣṭo madena bhūtimān api snehamayaḥ pārthivo 'pi guṇamayaḥ kariṇām iva dānavatām upari sthitaḥ, svāmitām iva spṛhaṇīyāṃ bhṛtyatām apy a-paribhūtām udvahann eka-bhartṛ-bhakti-niś-calāṃ kulâṅganām ivân-anya-gamyāṃ prabhu-prasāda-bhūmim ārūḍhaḥ, niṣkāraṇa-bāndavo vidagdhānām, a-bhṛta-bhṛtyo bhajatām, a-krīta-dāso viduṣām, skandagupto viveśa rāja-kulam. dūrād eva côbhaya-kara-kamalâvalambitaṃ spṛśan maulinā mahī-talaṃ namas-kāram akarot. upaviṣṭaṃ ca nâti-nikaṭe taṃ tadā jagāda devo harṣaḥ: "śruto vistara evâsyârya-vyatikarasyâsmac-cikīrṣitasya ca. ataḥ śīghraṃ praveśyantāṃ pracāra-nirgatāni gaja-sādhanāni. na kṣāmyaty ati-svalpam apy ārya-paribhava-pīḍā-pāvakaḥ prayāṇa-vilambam." ity evam abhihitaś ca praṇamya vyajñāpayat: "kṛtam avadhārayatu svāmī samādiṣṭaṃ kiṃ tu sv-alpaṃ vijñapyam asti bhartṛ-bhakteḥ. tadâkarṇayatu devaḥ. devena hi puṣpabhūti-vaṃśa-saṃbhūtasyâbhijanasyâbhijātyasya sahajasya tejaso dik-kari-kara-pralambasya bāhu-yugalasyâsādhāraṇasya ca sôdara-snehasya sarvaṃ sadṛśam upakrāntam. kākôdarâbhidhānāḥ kṛpaṇāḥ kṛmayo 'pi na mṛṣyanti nikāraṃ [198] kim uta bhavādṛśās tejasāṃ rāśayaḥ. kevalaṃ deva-rājyavardhanôdantena kiyad api dṛṣṭam eva devena dur-jana-daurātmyam. īdṛśāḥ khalu loka-svabhāvāḥ prati-grāmaṃ prati-nagaraṃ prati-deśaṃ prati-dvīpaṃ prati-diśaṃ ca bhinnā veśāś câkārāś câhārāś ca vyāhārāś ca vyavahārāś ca jana-padānām. tad iyam ātma-deśâcārôcitā sva-bhāva-sarala-hṛdaya-jā tyajyatāṃ sarva-viśvāsitā. pramāda-doṣâbhiṣaṅgeṣu śruta-bahu-vārta eva prati-dinaṃ devaḥ. yathā nāga-kula-janmanaḥ sārikâśrāvita-mantrasyâsīn nāśo nāgasenasya padmāvatyām. śuka-śruta-rahasyasya ca śrīr aśīryata śrutavarmaṇaḥ śrāvastyām. svapnāyamānasya ca mantra-bhedo 'bhūn mṛtyave mṛttikāvatyāṃ suvarṇacūḍasya. cūḍā-maṇi-lagna-lekha-pratibimba-vācitâkṣarā ca cāru-cāmīkara-cāmara-grāhiṇī yamatāṃ yayau yavanêśvarasya. lobha-bahulaṃ ca bahula-niśi nidhānam utkhanantam utkhāta-khaḍga-pramāthinī mamantha māthuraṃ bṛhadrathaṃ vidūratha-varūthinī. nāga-vana-vihāra-śīlaṃ ca māyā-mātaṅgâṅgān nirgatā mahāsena-sainikā vatsapatiṃ nyayaṃsiṣuḥ. ati-dayita-lāsyasya ca śailūṣa-madhyam adhyāsya mūrdhānam asi-latayā mṛṇālam ivâlunād agnimitrâtmajasya sumitrasya mitradevaḥ. priya-tantrī-vādyasyâlābu-vīṇâbhyantara-śuṣira-nihita-niśitatara-vārayo gāndharva-cchātra-cchadmānaḥ cicchidur aśmakêśvarasya śarabhasya śiro ripu-puruṣāḥ. prajñā-dur-balaṃ ca [199] bala-darśana-vyapadeśa-darśitâ-śeṣa-sainyaḥ, senānīr an-āryo mauryaṃ bṛhadrathaṃ pipeṣa puṣpamitraḥ svāminam. kārya-kutūhalī ca caṇḍī-patir daṇḍôpanata-yavana-nirmitena nabhas-tala-yāyinā yantra-yānenânīyata kvâpi. kākavarṇaḥ śaiśunāriś ca nagarôpakaṇṭhe kaṇṭhe nicakṛte nistriṃśena. ati-strī-saṅga-ratam an-aṅga-para-vaśaṃ śuṅgam amātyo vasudevo deva-bhūti-dāsī-duhitrā devī-vyañjanayā vīta-jīvitam akārayat. a-sura-vivara-vyasaninaṃ, câpajahrur a-parimita-ramaṇī-maṇi-nūpura-jhaṇajhaṇâhlāda-ramyayā māgadhaṃ govardhana-giri-suruṅgayā sva-viṣayaṃ mekalâdhipa-mantriṇaḥ. mahākāla-mahe ca mahā-māṃsa-vikraya-vāda-vātūlaṃ vetālas tālajaṅgho jaghāna jaghanyajaṃ pradyotasya pauṇakiṃ kumāraṃ kumārasenam. rasāyana-rasâbhiniveśinaś ca vaidya-vyañjanāḥ su-bahu-puruṣânatara-prakāśitâuṣadhi-guṇā gaṇapater videha-rāja-sutasya rāja-yakṣmāṇam ajanayan. strī-viśvāsinas ca mahā-devī-gṛha-gūḍha-bhitti-bhāg-bhūtvā bhrātā bhadrasenasyâbhavan mṛtyave kāliṅgasya vīrasenaḥ. mātṛ-śayanīya-tūlikā-tala-niṣaṇṇaś ca tanayo 'nyaṃ tanayam abhiṣektu-kāmasya dadhrasya karūṣâdhipater abhavan mṛtyave. utsāraka-ruciṃ ca rahasi sa-sacivam eva dūrī-cakāra cakora-nāthaṃ śūdraka-dūtaś candraketuṃ jīvitāt. mṛgayâsaktasya ca mathnato gaṇḍakān uddaṇḍa-naḍvala-nala-vana-nilīnāś ca campâdhipa-camū-cara-bhaṭāś cāmuṇḍī-pater ācemuḥ prāṇān puṣkarasya. bandi-rāga-paraṃ ca para-prayuktā jaya-śabda-mukhara-mukhā maṅkhā maukhariṃ mūrkhaṃ kṣatravarmāṇam udakhanan. ari-pure ca para-kalatra-kāmukaṃ [200] kāminī-veśa-guptaś ca candraguptaḥ śaka-patim aśātayad iti. pramattānāṃ ca pramadā-kṛtā api pramādāḥ śruti-viṣayam āgatā eva devasya. yathā madhu-mocita-madhuraka-saṃliptair lājaiḥ suprabhā putra-rājyârthaṃ mahāsenaṃ kāśi-rājaṃ jaghāna. vyāja-janita-kandarpa-darpā ca darpaṇena kṣura-dhārā-paryantenâyodhyâdhipatiṃ paran-tapaṃ ratnavatī jārūthyam, viṣa-cūrṇa-cumbita-makarandena ca karṇêndīvareṇa devakī devarânuruktā devasenaṃ sauhmyam, yoga-parāga-virasa-varṣiṇā ca maṇi-nūpureṇa vallabhā sa-patnīr uṣā vairantyā rantidevam, veṇī-vinigūḍhena ca śastreṇa bindumatī vṛṣṇiṃ vidūratham, rasa-digdha-madyena ca mekhalā-maṇinā haṃsavatī sauvīraṃ vīrasenam, a-dṛśyâgada-vilipta-vadanā ca viṣa-vāruṇī-gaṇḍūṣa-pāyanena pauravī pauravêśvaraṃ somakam." ity uktvā virarāma svāmy-ādeśa-saṃpādanāya ca nirjagāma. devo 'pi haṣaḥ sakala-rājya-sthitīś cakāra. tataś ca tathā kṛta-pratijñe prayāṇaṃ vijayāya diśāṃ samādiśati deve harṣe gatâyuṣāṃ pratisāmantānām udavasiteṣu bahu-rūpāṇy upaliṅgāni vitenire. tathā hy a-viprakṛṣṭāḥ kāla-dūta-dṛṣṭaya ivêtas-tataś caṭulāḥ kṛṣṇa-śāra-śreṇayaḥ. pracalita-lakṣmī-nūpura-praṇāda-pratimā madhu-saraghā-saṃghāta-jhaṃkārā jahrādire. ciraṃ vivṛta-vikṛta-vadana-vivara-niḥsṛta-vahni-visarā vāsare 'pi vi-rasaṃ viresuś ciram a-śivârtham a-śivāḥ śivāḥ. śava-piśita-prarūḍha-prasarā iva kapi-pota-kapola-kapila-pakṣatayaḥ kānana-kapotāḥ petuḥ. āmantrayamāṇā iva dadhur a-kāla-kusumāni samam upavana-taravaḥ. tarala- [201] -kara-tala-prahāra-prahata-payo-dharā ruruduḥ prasabhaṃ sabhā-śāla-bhañjikāḥ. dadṛśur āsanna-kaca-graha-bhayôdbhrāntôttamâṅgam ivâtmānaṃ kabandham ādarśôdareṣu yodhāḥ. cūḍā-maṇiṣu cakra-śaṅkha-kamala-lakṣmāṇaḥ prādur-abhavan pāda-nyāsā rāja-mahiṣīṇām. ceṭī-cāmarâṇy a-kasmād adhāvanta pāṇi-pallavāt. praṇaya-kalahe 'pi datta-pṛṣṭhāś ciram abhavan bhaṭāḥ parāṅ-mukhā māninīnām. kariṇī-kapoleṣu vyaghaṭanta madhulihāṃ madhu-madirā-pāna-goṣṭhyaḥ. samāghrāta-yama-mahiṣa-gandhā iva tāmyantaḥ stamba-karim api harayo haritaṃ nava-yavasaṃ na ceruḥ. cala-valayâvalī-vācāla-bālikā-tālikā-todya-lālitā api na nanṛtur mandā mandira-mayūrāḥ. niśi niśi raja-nikara-hariṇa-nihita-nayana ivônmukhas tāram upatoraṇam a-kāraṇam akāṇīt kauleyaka-gaṇaḥ. gaṇayantîva gatâyuṣas tarjana-taralayā tarjanyā divasam āṭa vāṭakeṣu koṭavī. kuṭṭimeṣu kuṭila-hariṇa-khura-veṇī-taraṅgiṇyaś ca śaṣpa-rājayo 'jāyanta. janita-veṇī-bandhāni nir-añjana-rocanā-rocīṃṣi caṣaka-madhuni mukha-kamala-pratibimbāny adṛśyanta bhaṭīnām. samāsannâtmâpahāra-cakitā iva cakampire bhūmayaḥ. vadhyâlaṃkāra-rakta-candana-rasa-cchaṭā ivâlakṣyanta śūrāṇāṃ patitāḥ śarīreṣu vikasita-bandhūka-kusuma-śoṇita-śociṣaḥ śoṇita-vṛṣṭayaḥ. paryagnī-kurvāṇā iva vinaśvarīṃ śriyam a-virala-sphurat-sphuliṅgâṅgārôdgāra-dagdha-tārā-gaṇā gaṇaśaḥ patantaḥ prajvalanto na vyaraṃsiṣur ulkā-daṇḍāḥ. prathamam eva pratīhārîvâpaharantī prati-bhavanaṃ cāmarâtapatra-vyajanāni paruṣā babhrāma vātyêti. iti śrī-bāṇa-bhaṭṭa-kṛtau harṣacarite rāja-pratijñā-varṇanaṃ nāma ṣaṣṭha ucchvāsaḥ. [202] saptama ucchvāsaḥ aṅgana-vedī vasudhā kulyā jaladhiḥ sthalī ca pātālam / valmīkaś ca sumeruḥ kṛta-pratijñasya vīrasya // 7.1 // dhṛta-dhanuṣi bāhu-śālini śailā na namanti yat tad āścaryam / ripu-saṃjñakeṣu gaṇanā kâiva varākeṣu kākeṣu // 7.2 // atha vyatīteṣu ca keṣu-cid divaseṣu mauhūrtika-maṇḍalena śataśaḥ su-gaṇite su-praśaste 'hani datte catasṛṇām api diśāṃ vijaya-yogye daṇḍa-yātrā-lagne salila-mokṣa-viśāradaiḥ śāradair ivâmbho-dharaiḥ kāla-dhautaiḥ śātakaumbhaiś ca kumbhaiḥ snātvā viracayya paramayā bhaktyā bhagavato nīla-lohitasyârcām-udarciṣaṃ hutvā pradakṣiṇâvarta-śikhā-kalāpam āśuśukṣaṇiṃ, dattvā dvijebhyo ratnavanti rājatāni jāta-rūpamayāni ca sahasraśas tila-pātrāṇi kanaka-patra-latâlaṃ-kṛta-śapha-śṛṅga-śikharā gāś cârbudaśaḥ, samupaviśya vitata-vyāghra-carmaṇi bhadrâsane vilipya prathama-viliptâyudho nija-yaśo-dhavalenâcaraṇataś candanena śarīraṃ, paridhāya rāja-haṃsa-mithuna-lakṣmaṇī sadṛśe dukūle, paramêśvara-cihna-bhūtāṃ śaśi-kalām iva kalpayitvā sita-kusuma-muṇḍa-mālikāṃ śirasi nītvā, karṇâbharaṇa-marakata-mayūkham iva karṇa-gocaratāṃ gorocanā-cchuritam abhinavaṃ dūrvā-pallavaṃ vinyasya saha śāsana-valayena gamana-maṅgala-pratisaraṃ prakoṣṭhe paripūjita-prahṛṣṭa-puro-hita-kara-prakīryamāṇa-śānti-salila-sīkara-nikarâbhyukṣita-śirāḥ saṃpreṣya mahârhāṇi vāhanāni bahala-ratnâloka-lipta-kakumbhi ca bhūṣaṇāni bhū-bhujāṃ savibhajya kliṣṭa-kārpaṭika-kula-putraka- [203] -loka-mocitaiḥ prasāda-dānaiś ca vimucya bandhanāni sakalāni niyujya tat-kāla-smaraṇa-sphuraṇena kathitâtmānam iva câṣṭā-daśa-dvīpa-jetavyâdhikāre dakṣiṇaṃ bhuja-stambham ahamahamikayā sevakair iva sa-nimittair api samagrair agrato bhavadbhiḥ pramudita-prajā-janyamāna-jaya-śabda-kolāhalo hiraṇya-garbha iva brahmâṇḍāt kṛta-yuga-karaṇāya bhavanān nirjagāma. nâti-dūre ca nagarād upa-sarasvati nirmite mahati tṛṇamaye, samuttambhita-tuṅga-toraṇe, vedī-vinihita-pallava-lalāma-hema-kalaśe, baddha-vana-mālā-dāmni, dhavala-dhvaja-mālini, bhramac-chukla-vāsasi, paṭhad-dvi-janmani mandire prasthānam akarot. tatra-sthasya câsya grāmâkṣapaṭalikaḥ sakala-karaṇi-parikaraḥ "karotu devo divasa-grahaṇam adyâivâ-vandhya-śāsanaḥ śāsanānām" ity abhidhāya vṛṣâṅkām abhinava-ghaṭitāṃ hāṭakamayīṃ mudrāṃ samupaninye. jagrāha ca tāṃ rājā. samupasthāpite ca prathamata eva mṛt-piṇḍe paribhraśya kara-kamalād adho-mukhī mahī-tale papāta mudrā. mandâśyāna-paṅka-paṭale mṛdu-mṛdi sarasvatī-tīre parisphuṭaṃ vyarājanta rājayo varṇānām. a-maṅgalâśaṅkini ca viṣīdati parijane nara-patir akaron manasy etat: "a-tattva-darśinyo hi bhavanty a-vidagdhānāṃ dhiyaḥ. tathā hi: eka-śāsana-mudrâṅkā bhūr bhavato bhaviṣyatîti niveditam api nimittenânyathā gṛhṇanti grāmyāḥ." ity abhinandya manasā mahā-nimittaṃ tat sīra-sahasra-saṃmita-sīmnāṃ grāmāṇāṃ śatam adād dvijebhyaḥ. nināya ca tatra taṃ divasam. pratipannāyāṃ śarvaryāṃ saṃmānita-sarva-rāja-lokaḥ suṣvāpa. atha galati tṛtīye yāme supta-samasta-sattva-niḥ-śabde dik-kuñjara-jṛmbhamāṇa-gambhīra-dhvanir atāḍhyata prayāṇa-paṭahaḥ. agrataḥ sthitvā ca muhūrtam iva punaḥ prayāṇa-krośa-saṃkhyāpakāḥ spaṣṭam aṣṭāv adīyanta prahārāḥ paṭahe paṭīyāṃsaḥ. [204] tato raṭat-paṭahe, nandan-nāndīke, guñjad-kuñje, kūjat-kāhale, śabdāyamāna-śaṅkhe, kramôpacīyamāna-kaṭaka-kalakale, parijanôtthāpana-vyāpṛta-vyavahāriṇi, druta-drughaṇa-ghāta-ghaṭyamāna-koṇikā-kīla-kolāhala-kalita-kakubhi, balâdhikṛta-badhyamāna-pāṭī-pati-peṭake, jana-jvalitôlkā-sahasrâloka-lupyamāna-tri-yāmā-tamasi, yāma-ceṭī-caraṇa-calanôtthāpyamāna-kāmi-mithune, kaṭuka-kaṭuka-nirdeśa-naśyan-nidrônmiṣan-niṣādini, prabuddha-hāstika-śūnyī-kriyamāṇa-śayyā-gṛhe, suptôtthitâśvīya-vidhūyamāna-saṭe, raṭat-kaṭaka-mukhara-khanitra-khanyamāna-kṣoṇī-pāśe, samutkīlyamāna-kīla-śiñjāna-hiñjīre, upanīyamāna-nigaḍa-tāla-kalaravôttāla-turaṅga-taraṅgyamāṇa-khura-puṭe, leśika-mucyamāna-mada-syandi-danti-saṃdāna-śṛṅkhalā-khanakhana-nināda-nirbhara-bharita-daśa-diśi, ghāsa-pūlaka-prahāra-pramṛṣṭa-pāṃsula-kari-pṛṣṭha-prasāryamāṇa-prasphoṭita-pramṛṣṭa-carmaṇi, gṛha-cintakaceṭaka-saṃveṣṭyamāna-paṭa-puṭī-kāṇḍapaḍa-maṇḍapa-parivastrā-vitānake, kīla-kalāpâpūryamāṇa-cipiṭa-carma-puṭe, saṃbhāṇḍāyamāna-bhāṇḍâgāriṇi, bhāṇḍâgāra-vahana-saṃvāhyamāna-bahu-nālī-vāhike, niṣādi-niś-calân-ekânīkapâropyamāṇa-kośa-kalaśa- [205] -pīḍā-pīḍa-saṃkaṭāyamāna-sāmantâukasi, dūra-gata-dakṣa-dāseraka-kṣipra-prakṣipyamāṇôpakaraṇa-saṃbhāra-bhriyamāṇa-duṣṭa-dantini, tiryag-ānamaj-jāghanika-kara-kṛcchrâkṛṣṭa-lambamāna-para-tantra-tundila-cundī-jana-janita-jana-hāse, pīḍyamāna-śāra-śāri-varatrā-guṇa-grāhita-gātra-vihāra-bṛṃhad-bahu-bṛhad-unmada-kariṇi, kari-ghaṭā-ghaṭamāna-ghaṇṭā-ṭāṅkāra-kriyamāṇa-karṇa-jvare, pṛṣṭha-pratiṣṭhāpyamāna-kaṇṭhâlaka-kad-arthita-kūjat-karabhe, abhijāta-rāja-putra-preṣyamāṇa-ku-prayuktâkula-kulīna-kula-putra-kalatra-vāhane, gamana-velā-vipralabdha-vāraṇâdhoraṇânviṣyamāṇa-nava-sevake, prasāda-vitta-patti-nīyamāna-nara-pati-vallabha-vāra-vājini, cāru-cāra-bhaṭa-sainya-nyasyamāna-nāsīra-maṇḍalâḍambara-sthūla-sthāsake, sthāna-pāla-paryāṇa-lambamāna-lavaṇaka-lāyī-kiṅkiṇī-nālī-sanātha-saṃkalita-tala-sārake, kuṇḍalī-kṛtâvarakṣaṇī-jāla-jaṭila-vallabha-pālâśva-ghaṭā-niveśyamāna-sākhā-mṛge, parivardhakâkṛṣyamāṇârdha-jagdha-prābhātika-yogyâśana-prārohake, vyakrośī-vijṛmbhamāṇa-ghāsikâghoṣe, gamana-saṃbhrama-bhraṣṭa-bhramad-uttuṇḍa-taruṇa-turaṅgama-tanyamānâneka-mandurā-vimarde, sajjī-kṛta-kareṇukârohâhvāna-sa-tvara-sundarī-dīyamāna-mukhâlepane, calita-mātaṅga-turaṅga-pradhāvita-prākṛta-prātiveśika-loka-luṇṭhyamāna-nirghāsa-sasya-saṃcaye, saṃcara- [206] -c-cela-cakrâkānta-cakrīvati, cakra-cītkāri-gantrī-gaṇa-gṛhyamāṇa-prahata-vartmani, a-kāṇḍakôḍḍīyamāna-bhāṇḍa-bharitânaḍuhi, nikaṭa-ghāsa-lābha-lubhyal-lambamāna-prathama-prasāryamāṇa-sāra-saurabheye, pramukha-pravartyamāna-mahā-samāmanta-mahânase, puraḥ-pradhāvad-dhvaja-vāhini, priya-śatôpa-labhyamāna-saṃkaṭa-kuṭīrakântarāla-niḥsaraṇe, kari-caraṇa-dalita-maṭhikôtthita-loka-loṣṭa-hanyamāna-meṇṭha-kriyamāṇâsanna-sâkṣiṃṇi, saṃghaṭṭa-vighaṭṭamāna-vyāghra-pallī-palāyamāna-kṣudra-kuṭumbake, kalakalôpadrava-dravad-draviṇa-balīvarda-vidrāṇa-vaṇiji, puraḥ-sara-dīpikâloka-viralāyamāna-lokôtpīḍā-prasthitântaḥ-pura-kariṇī-kadambake, hayârohâhūyamāna-lambita-śuni, sa-rabhasa-caraṇa-nipatana-niś-cala-gamana-sukhāyamāna-khakkhaṭa-stūyamāna-tuṅga-taṅgaṇa-guṇe, srasta-vesara-visaṃvādi-sīdad-dākṣiṇātya-sādini, rajo-jagdha-jagati prayāṇa-samaye, prati-diśam āgacchadbhir gaja-vadhū-samārūḍhair ādhoraṇair ūrdhva-dhriyamāṇa-hema-patra-bhaṅga-śāra-śārṅgaiḥ, antarâsanâsīnântaraṅga-gṛhītâsibhiḥ, tāmbūlika-vidhūyamāna-cāmara-pallavaiḥ, paścimâsanikârpita-bhastrā-bharaṇa-bhindipāla-pūliṅkaiḥ, patra-latā-kuṭila-kala-dhauta-nalaka-pallavita-paryāṇaiḥ, paryāṇa-pakṣaka-parikṣepa-paṭṭikā-bandha-niś-cala-paṭṭôpadhāna-sthirâvadhānaiḥ, pracala-pāda-phalikâsphālana-sphāyamāna-pada-bandha-maṇi-śilā-śabdaiḥ, uccitra-netra-su-kumāra-svasthāna-sthagita-jaṅghā-kāṇḍaiś ca kārdamika-paṭa-kalmāṣita-piśaṅga-piṅgaiḥ, ali-nīla-masṛṇa-satulā-samutpādita-sitā-samāyoga-para-bhāgaiś câvadāta-deha- [207] -varṇa-virājamāna-rājâvarta-mecakaiḥ, kañcukaiś câpacita-cīna-colakaiś ca tāra-muktā-stabakita-stavaraka-vārabāṇaiś ca nānā-kaṣāya-karbura-kūrpasakaiś ca śuka-piccha-cchāyācchādanakaiś ca vyāyāmôllupta-pārśva-praviṣṭa-cāru-śastraś ca gati-vaśa-vellita-hāra-latā-galal-lola-kuṇḍalônmocana-pradhāvita-parijanaiḥ, cāmīkara-patrâṅkura-karṇa-pūra-kavi-ghaṭṭamāna-vācāla-vāla-pāśaiś côṣṇīṣa-paṭṭâvaṣṭabdha-karṇotpala-nālaiś ca kuṅkuma-rāga-komalôttarīyântaritôttamâṅgaiś ca cūḍā-maṇi-khaṇḍa-khacita-kṣauma-kholaiś ca māyūrâtapatrāyamāṇa-śekhara-ṣaṭ-pada-paṭalaiś ca mārgâgata-śārīrika-śāri-vāha-vega-daṇḍaiḥ, punaś-cañcac-cāmara-kirmīra-kārdaraṅga-carma-maṇḍala-maṇḍanôḍḍīyamāna-caṭula-ḍāmara-cārabhaṭa-bharita-bhuvanântaraiḥ, āskandat-kāmboja-vāji-śata-śiñjāna-jāta-rūpâyāna-rava-mukharita-diṅ-mukhaiś ca nirdaya-prahata-lambā-paṭaha-śata-paṭu-rava-badhirī-kṛta-śravaṇa-vivaraiḥ, udghoṣyamāṇa-nāmabhiḥ, unmukha-pādāta-pratipālyamānâjñâpātai rājabhir āpupūre rāja-dvāram. udite ca bhagavati dina-kṛti rājñaḥ samāyoga-grahaṇa-samaya-śaṃsī sasvāna saṃjñā-śaṅkho muhur muhuḥ. atha na cirād iva prathama-prayāṇa eva dig-vijayāya dig-gaja-samāgamam iva gamana-vilola-karṇa-tāla-dolā-vilāsaiḥ kurvāṇayā kareṇukayā siddha-yātrayôhyamānaḥ, vaidūrya-daṇḍa-vikaṭenôpari pratyupta-padma-rāga-khaṇḍa-mayūkha-khacitatayā sūryôdaya-darśana-kopād iva [208] lohitāyatayā dhriyamāṇena maṅgalâtapatreṇa kadalī-garbhâbhyadhika-mradimnā nava-netra-nirmitena dvitīya iva bhoginām adhipatir aṅga-lagnena kañcukenâ-mṛta-mathana-divasa iva kṣīrôda-phena-paṭala-dhavalâmbara-vāhī, bāla eva pārijāta-pādapa ivâ-khaṇḍala-bhūmim ārūḍhaḥ, vidhūyamāna-cāmara-marud-vidhūta-karṇa-pūra-kusuma-mañjarī-rajasā sakala-bhuvana-vaśī-karaṇa-cūrṇenêva diśaś churayann abhimukha-cūḍā-maṇi-ghaṭamāna-pāṭala-pratibimbam udayamānaṃ savitāram api pibann iva tejasā bahala-tāmbūla-sindūra-cchuritayā vilabhamāna iva dvīpântarāṇy oṣṭha-mudrayânurāgasya sphuran mahā-hāra-marīci-cakra-vālāni cāmarāṇîva diśo 'pi grāhayan, rājakêkṣaṇôtkṣipta-tri-bhāgayā trīn api lokān kara-dānāyâjñāpayann iva sa-vibhramaṃ bhrū-latayā drāghīyasā bāhu-prākāreṇa parikṣipann iva rirakṣayā saptâpi sāgara-mahā-khātān akhilam iva kṣīrôda-mādhuryam ādāyôdgatayā lakṣmyā samupagūḍhaḥ, gāḍham a-mṛtamaya iva pīyamānaḥ kutūhalôttāna-kaṭaka-loka-locana-sahasraiḥ snehârdreṣu rājñāṃ hṛdayeṣu guṇa-gauraveṇa majjann iva, limpann iva, saubhāgya-draveṇa draṣṭṝṇām a-mara-patir ivâgraja-vadha-kalaṅka-prakṣālanâkulaḥ, pṛthur iva pṛthivī-pariśodhanâvadhāna-saṃkalita-sakala-mahībhṛt-samutsāraṇaḥ, puraḥ-sarair āloka-kārakaiḥ sahasra-saṃkhyair arka iva kiraṇair adhikāra-cāturya-cañcala-caraṇair vyavasthâsthāpana-niṣṭhuraiḥ bhaya-palāyamāna-lokôtpīḍântaritā daśâpi diśo grāhayadbhir iva, calita-kadalikā-saṃpāta-pīta-pracāraṃ pavanam api vinaye sthāpayadbhir iva, druta-caraṇôddhūta-dhūli-paṭalâvadhūtān dina-kara-kiraṇān apy utsārayadbhir iva, kanaka-vetra-latâloka-vikṣipyamāṇaṃ dinam api dūrī-kurvadbhir iva, daṇḍibhir itas-tataḥ samutsāryamāṇa-jana-samūho nirjagāma nara-patiḥ. avanamati ca vinaya-namita-vapuṣi, bhaya-cakita-manasi, calana-śithila-maṇi-kanaka-mukuṭa-kiraṇa-nikara-parikara-rucira-śirasi, vilulita-kusuma- [209] -śekhara-rajasi raja-cakre, prabhā-mucāṃ cūḍā-maṇīnām avāñcas tiryañca udañcaś ca cañcanto marīcayaś cāpa-rāśaya iva su-śakuna-saṃpādanāya celuḥ. meghāyamāna-reṇu-meduraṃ mandira-śikhaṇḍina iva kham uḍḍīyamānāḥ komala-kalpa-pādapa-pallava-vandana-mālā-kalāpā ivâbadhyanta dig-dvāreṣu dik-pālaiḥ praṇamyamānaś ca netra-vibhāgaiś ca kaṭākṣaiś ca samagrêkṣitair bhrū-vañcitaiś cârdha-smitaiś ca parihāsaiś ca chekâlāpaiś ca kuśala-praśnaiś ca pratipraṇāmaiś cônmatta-bhrū-vīkṣitaiś câjñā-dānaiś câkrīṇann iva mānamayān prāṇān praṇaya-dānaiḥ pravīrāṇāṃ vīro yathânurūpaṃ vibabhāja rājakam. atha prasthite rājani bahala-kalakala-trasta-diṅ-nāga-śūt-kāra-rava ivêtas-tatas tastāra tārataras tūryāṇāṃ pratidhvanir āśā-taṭeṣu. dig-gajebhyaḥ prakupitānāṃ tri-prasrutānāṃ kariṇāṃ mada-prasravaṇa-vīthībhir ali-kula-kālībhiḥ kālindī-veṇikā-sahasrāṇîva sasyandire. sindūra-reṇu-rāśibhir aruṇāyamāna-bimbe ravāv astam-aya-samayaṃ śaśaṅkire śakunayaḥ. kariṇāṃ ṣaṭ-pada-kolāhala-māṃsalaiḥ karṇa-tāla-niḥ-svanais tiro-dadhire dundubhi-dhvanayaḥ. dodhūyamānaś ca sa-carâcaram ācacāma cāmara-saṃghāto viśvam. aśvīya-śvāsa-nikṣiptaiḥ śiśvinde sita-sindhu-vāra-dāma-śucibhir nir-antaram antarikṣaṃ phena-piṇḍaiḥ. piṇḍī-bhūta-tagara-stabaka-pāṇḍurāṇi papur iva paraspara-saṃghaṭṭa-naṣṭâṣṭa-diśaṃ divasam ucca-cāmīkara-daṇḍāny ātapatra-vanāni. rajo-rajanī-nimīlito mukuṭa-maṇi-śilâvalī-bālâtapena vicakāsa vāsaraḥ. rājatair hiraṇyaiś ca maṇḍanaka-bhāṇḍa-maṇḍalair hrādamānair haritī-kṛtāḥ parihrādā harito badhiratāṃ dadhuḥ. ari-pratāpânala-nirmūlanāyêva madôṣma-śīkaraiḥ śiśekire kariṇaḥ kakubhāṃ cakram. cakṣuṣām unmeṣaṃ mumuṣus taḍic-cañcalāni cūḍā-maṇīnām arcīṣi. svayam api visiṣmiye balānāṃ bhūpālaḥ sarvato-vikṣipta-cakṣuś câdrākṣīd āvāsa-sthāna-sakāśāt pratiṣṭhamānaṃ skandhâvāram, adhokṣaja-kukṣer iva yugâdau niṣpatantaṃ jīva-lokam, [210] ambho-nidhim iva kumbha-bhuvo vadanāt plāvita-bhuvanam udbhavantam, arjuna-bāhu-daṇḍa-sahasra-saṃpiṇḍitônmuktam iva sahasradhā pravartamānaṃ pravāhaṃ narmadāyāḥ. "prasara tāta. bhāva, kiṃ vilambase? laṅghati turaṅgamaḥ. bhadra, bhagna-caraṇa iva saṃcarasi yāvad amī puraḥ-sarāḥ sa-rabhasam upari patanti. vāhayasi kim uṣṭram? na paśyasi nirdaya, niḥ-śūka-śiśukaṃ śayānam? vatsa rāmila, rajasi yathā na naśyasi tathā samīpe bhava, kiṃ na paśyasi galati śaktu-prasevakaḥ? kim evam itvara, tvarase. saurabheya, saraṇim apahāya haya-madhyaṃ dhāvasi? dhīvari, viśasi. gantu-kāmā mātaṅgi, mātaṅga-mārgam. aṅga, galati tiraścīnā caṇaka-goṇī. gaṇayasi na mām āraṭantam? avaṭam avaṭenâvatarasi. sukham āssva svairiṇi. sauvīraka, kumbho bhagnaḥ. mantharaka, khādiṣyasi gataḥ sann ikṣum. ukṣāṇaṃ prasādaya. kiyac-ciram uccinoṣi ceṭa, badarāṇi? dūraṃ gantavyam. kim adyâiva vidrāsi droṇaka, drāghīyasi daṇḍa-yātrā vinâikena niṣṭhurakeṇa niṣ-kreyam asmākam. agrataḥ panthāḥ sthapuṭaka, sthāvaraka, yathā na bhanakṣi phāṇita-sthālīṃ, garīyān gaṇḍaka-taṇḍula-bhārako na nirvahati damyaḥ. dāsaka, māṣīṇād amuto drāg dātreṇa mukha-ghāsa-pūlakaṃ nunīhi. ko jānāti yavasa-gataṃ gatānām. dhava, vāraya balīvardān, vāhīka-rakṣitaṃ kṣetram idam. lambitā śakaṭī. śākkaraṃ dhuraṃ-dharaṃ dhuri dhavalaṃ niyuṅkṣva. yakṣa-pālita, pramadāḥ pinakṣi. akṣiṇī kiṃ te sphuṭite. hata hasti-paka, nedīyasi kari-kara-daṇḍe samadaḥ saṃmarda-kardame skhalasi. bhrātar bhāva-vidhura-bandho, uddhara paṅkād anaḍvāham. ita ehi māṇavaka, ghanêbha-ghaṭā-saṃghaṭṭa-saṃkaṭe nâsti nistaraṇa-saraṇiḥ." ity evam-ādi-pravartamānâneka-saṃlāpaṃ kva-cit svêcchā- [211] -mṛditôddāma-sasya-ghāsa-vighasa-sukha-saṃpannânna-puṣṭaiḥ kelikalaiḥ kilakilāyamānair meṇṭha-vaṇṭha-vaṭhara-lambana-leśika-luṇṭhaka-ceṭa-śāṭa-caṇḍāla-maṇḍalair āṇḍīraiḥ stūyamānam, kva-cid a-sahāyaiḥ kleśârjita-ku-grāma-kuṭumbi-saṃpādita-sīdat-saurabheya-śambala-saṃvāhanâyāsâvegâgata-saṃyogaiḥ svayaṃ-gṛhīta-gṛhôpaskaraṇaiḥ "iyam ekā kathaṃ-cid daṇḍa-yātrā yātu. yātu pātāla-talaṃ tṛṣṇā-bhūter abhavaniḥ. bhavatu śivam. sevāṃ karotu. svasti sarva-duḥkha-kūṭāya kaṭakāya" iti durvidha-vṛddha-kula-putrakair nindyamānam, kva-cid ati-tīkṣṇa-salila-srotaḥ-pāti-nau-gatair iva grathitair iva paṅkti-bhūtair janair ati-drutam, dravadbhiḥ kṛṣṇa-kaṭhina-skandha-guru-laguḍair gṛhīta-sauvarṇa-pāda-pīṭhī-karaṅka-kalaśa-patad-grahâvagrāhaiḥ pratyāsanna-pārthivôpakaraṇa-grahaṇa-garva-durvāraiḥ sarvam eva bahiḥ kārayadbhir bhū-pati-bhṛtaka-bhārikair mahânasôpakaraṇa-vāhibhiś ca baddha-varāha-vardhra-vārdhīṇasair lambamāna-hariṇa-caṭuka-caṭaka-jūṭa-jaṭilaiḥ śiśu-śaśaka-śāka-patra-vetrâgra-saṃgraha-saṃgrāhibhiḥ śukla-karpaṭa-prāvṛta-mukhâika-deśa-dattârdra-mudrā-gupta-gorasa-bhaṇḍais talaka-tāpaka-tāpikā-hastaka-tāmra-caruka-kaṭāha-saṃkaṭa-piṭaka- [212] -bhārikaiḥ samutsāryamāṇa-puro-varti-janam, kva-cit "klośo 'smākam. phala-kāle 'nya eva viṭāḥ samupasthāsyante" iti mukharaiḥ pade pade patatāṃ dur-bala-balīvardānāṃ niyuktaiḥ skhalane khala-ceṭakaiḥ khedyamānâ-saṃvibhakta-kula-putra-lokam, kva-cin nara-pati-darśana-kutūhalād ubhayataḥ prajavi-pradhāvita-grāmeyaka-jana-padam, mārga-grāma-nirgatair āgrahārika-jālmaiś ca puraḥ-sara-jaran-mahattarôttambhitâmbhaḥ-kumbhair upāyanī-kṛta-dadhi-guḍa-khaṇḍa-kusuma-karaṇḍakair ghaṭita-peṭakaiḥ sa-rabhasaṃ samutsarpadbhiḥ prakupita-pracaṇḍa-daṇḍi-vitrāsana-vidrutair dūra-gatair api skhaladbhir api patadbhir api narêndra-nihita-dṛṣṭibhir a-sato 'pi pūrva-bhoga-pati-doṣān udbhāvayadbhir adhikrāntâyuktaka-śatāni ca śaṃsadbhiś ciraṃtana-cāṭâparādhāṃś câbhidadhānair uddhūyamāna-dhūli-paṭalam, kva-cid ekânta-pravṛttâśva-vāra-cakra-carcyamāṇâgāmi-gauḍa-vimṛgyamāṇa-sasya-saṃrakṣaṇam, a-parair ādiṣṭa-paripālaka-puruṣa-parituṣṭaiḥ "dharmaḥ pratyakṣo devaḥ" iti stutīr ātanvadbiḥ, a-parair lūyamāna-niṣpanna-sasya-prakaṭita-viṣādaiḥ kṣetra-śucā sa-kuṭumbakair eva nirgataiḥ prarūḍha-prāṇa-cchedaiḥ paritāpa-tyājita-bhayaiḥ "kva rājā, kuto rājā. kīdṛśo vā rājā?" iti prārabdha-nara-nātha-nindam, śaśakaiś ca kaiś-cit pade pade prajavi-pracaṇḍa-daṇḍa-pāṇi-peṭakânubaddhair giri-guḍakair iva hanyamānair itas-tataḥ saṃcaradbhiḥ, a-parair yugapat-parāpatita-mahā-jana-grastais tilaśo vilupyamānair an-eka-jantu-jaṅghântarāla-niḥsaraṇa-kuśalibhiḥ kuṭilikā-vyaṃsita-sādi-bahu-śvabhiḥ patal-loṣṭa-laguḍa-koṇa-kuṭhāra-kīla-kuddāla-khanitra-dātra-yaṣṭi-vṛṣṭibhir api niḥsaradbhir āyuṣo balāt kṛta-kalakalam, anyatra saṃghaśo ghāsikair busa-dhūli-dhūsarita-ghāsa-jāla-jālakita-jaghanaiś ca purāṇa-paryāṇâika-deśa-dolāyamāna-dātraiś ca sīrṇôrṇā-śakala-śi- [213] -thila-malina-mala-kuthaiś ca prabhu-prasādī-kṛta-pāṭita-paṭac-cara-calac-colaka-dhāribhiś ca dhāvamānair uddhūyamāna-dhūli-paṭalam, kva-cid ekânta-pravṛttâśva-vāra-cakra-carcyamānâgāmi-gauḍa-vigraham, kva-cit paṅkila-pradeśa-pūraṇâdeśâkula-sakala-loka-lūyamāna-tṛṇa-pūlakam, kva-cit tala-varti-vetri-vetra-vitrāsyamāna-śākhi-śikhara-gata-vikrośad-vivādi-brāhmaṇam, kva-cit kuluṇṭhaka-pāśa-viveṣṭyamāna-grāmīṇa-grāmâkṛṣṭa-kauleyakam, kva-cid anyonya-vibhava-spardhôddhura-rāja-putra-vāhyamāna-vāji-saṃghaṭṭa-maṇḍitam, an-eka-vṛttântatayā kautuka-jananam, pralaya-jaladhim iva jagad-grāsa-grahaṇāya pravṛttam, pātālam iva mahā-bhogināṃ guptaye samutpāditam, kailāsam iva paramêśvara-vasataye sṛṣṭam, dṛsyamāna-sakala-prāṇi-paryāyaṃ catur-yuga-sarga-kośam iva prajā-patīnāṃ kleśa-bahulam api tapaḥ-karaṇam iva krama-kāriṇaṃ kalyāṇānām, evaṃ ca vīkṣyamāṇaḥ kaṭakaṃ jagāma. āsanna-vartināṃ ca "tatra-bhavatā māṃdhātrā pravartitāḥ panthāno dig-vijayāya a-pratihata-ratha-raṃhasā raghuṇā laghunâiva kālenâkāri kakubhāṃ prasādanam. śarâsana-dvitīyaḥ karadī-cakāra cakraṃ kramâgata-bhuja-balâbhijana-dhana-madâvaliptānāṃ bhūbhujāṃ pāṇḍuḥ. pāṇḍavaḥ savyasācī cīna-viṣayam atikramya rāja-sūya-saṃpade krudhyad-gandharva-dhanuṣ-koṭi-ṭāṅkāra-kūjita-kuñjaṃ hemakūṭa-parvataṃ parājaiṣṭa. saṃkalpântarito vijayas tarasvinām. sa-hima-himavad-vyavahito 'py uvāha bāhu-bala-vyatikara-kātaraḥ karaṃ kauravêśvarasya kiṅkara ivâkṛtī drumaḥ. nâti-jigīṣavaḥ khalu pūrve yenâlpa eva bhū-bhāge bhūyāṃso bhagadatta-dantavakra-krātha-karṇa-kaurava-śiśupāla-sālva-jarāsaṃdha-sindhurāja-prabhṛtayo 'bhavan bhū-patayaḥ. saṃtuṣṭo rājā [214] yudhiṣṭhiro yo hy asahata samīpa eva dhanañjaya-jaya-janita-jagat-kampaḥ kiṃ-puruṣāṇāṃ rājyam. alasaś caṇḍakośo yo na prāvikṣat kṣmāṃ jitvā strī-rājyam. hrasīya evântaraṃ tuṣāra-giri-gandha-mādanayoḥ utsāhinaḥ. kiṣkuḥ turuṣka-viṣayaḥ. prādeśaḥ pārasīka-deśaḥ. śaśa-padaṃ śaka-sthānam. a-dṛśyamāna-pratiprahāre pariyātre yātrâiva śithilā. śaurya-śulkaḥ su-labho dakṣiṇā-pathaḥ. dakṣiṇârṇava-kallolânila-calita-candana-latā-saurabha-sundarī-kṛta-darī-mandirād dardurād adrer nedīyasi malayo malaya-lagna eva ca mahêndraḥ." ity evaṃ-prāyān udyoga-dyotakānām ālāpān pārthiva-kumārāṇāṃ bāhu-śālināṃ śṛṇvann evâsasādâvāsam. mandira-dvāri côbhayataḥ sa-bahu-mānaṃ bhrū-latābhyāṃ visarjita-rāja-lokaḥ praviśya câvatatāra bāhyâsthāna-maṇḍapa-sthāpitam āsanam ācakrāma. apāsta-samāyogaś ca kṣaṇam āsiṣṭa. atha tatra pratīhāraḥ pṛthivī-pṛṣṭha-pratiṣṭhāpita-pāṇi-pallavo vijñāpitavān: "deva! prāg-jyotiṣêśvareṇa kumāreṇa prahito haṃsavega-nāmā dūto 'ntar-aṅgas toraṇam adhyāste" iti. rājā tu "tam āśu praveśaya" iti sâdaram ādideśa. atha dakṣatayā kṣiti-pālâdarāc ca pratīhāraḥ svayam eva niragāt. an-antaraṃ ca haṃsavegaḥ sa-vinayam ākṛtyâiva nayanânanda-saṃpādana-subhagâbhoga-bhadratayā samullaṅghyamāna-guṇa-garimā prabhūta-prābhṛta-bhṛtāṃ puruṣāṇāṃ samūhena mahatânugamyamānaḥ praviveśa rāja-mandiram. ārād eva pañcâṅgâliṅgitâṅganaḥ praṇāmam akarot. "ehy ehi" iti sa-bahu-mānam āhūtaś ca pradhāvito 'pasṛtaḥ pāda-pīṭha-luṭhita-lalāṭa-lekho nyasta-hastaḥ pṛṣṭhe pārthivenôpasṛtya bhūyo namaś cakre. snigdha-narêndra-dṛṣṭyā nirdiṣṭam a-viprakṛṣṭaṃ sa pradeśam adhyāste. tato rājā tiraścīṃ tanum īṣad iva dadhānaś cāmara-grāhiṇīm antarāla-vartinīṃ samutsārya saṃmukhīnas taṃ sa-praśrayaṃ papraccha: "haṃsavega! śrīmān kac-cit kuśalī kumāraḥ?" [215] iti. sa tam anvavādīt: "adya kuśalī yenâivaṃ sneha-snapitayā sauhārda-dravârdrayā sa-gauravaṃ girā pṛcchati devaḥ" iti. sthitvā ca muhūrtam iva punaḥ sa caturam uvāca: "catur-ambhodhi-bhoga-bhūti-bhājana-bhūtasya devasya sad-bhāva-garbham apahāya hṛdayam ekam anyad anurūpaṃ prābhṛtam eva dur-labhaṃ loke tathâpy asmat-svāminā saṃdeśam a-śūnyatāṃ nayatā pūrvajôpārjitaṃ vāruṇâtapatram ābhogâkhyam anurūpa-sthāna-nyāsena kṛtârthī-kṛtam etat. asya ca kutūhala-kṛnti bahūny āścaryāṇi dṛsyante. tathā hi: prati-divasaṃ praviśati śaitya-hetoś chāyāyāḥ kiraṇa-sahasrād ekâikaḥ somasya raśmir asmin. yasmin praviṣṭe pradhyānân-antaraṃ svādavôdanta-vīṇôpadeśâcāryāś cyotanti candra-bhāsām ambhasāṃ maṇi-śalākābhyo yāvad-iccham acchā dhārāḥ. pracetā iva yaś caturṇām arṇavānām adhipatir bhūto bhāvī vā tam idam anugṛhṇāti cchāyayā nêtaram. idaṃ ca na saptârcir dahati, na pṛṣad-aśvo harati, nôdakam ārdrayati, na rajāṃsi malinayanti, na jarā jarjarayatîti. etat tāvad anugṛhṇātu dṛśā devaḥ saṃdeśam api visrabdhaṃ śroṣyati." ity evam abhidhāya vivṛtyâtmīyaṃ puruṣam abhyadhāt: "uttiṣṭha! darśaya devasya" iti. sa ca vacanân-antaram utthāya pumān ūrdhvī-cakāra tad dhauta-dukūla-kalpitāc ca nicolakād akoṣīt. ākṛṣyamāṇa eva ca yasminn ati-sita-mahasi sa-rabhasam ahāsîva hareṇa, rasā-talād udalāsîva śeṣa-phaṇi-phaṇā-phalaka-maṇḍalena, asthāyîva cakrī-bhūyântarikṣe kṣīrôdena, aghaṭîva gaganâṅgane goṣṭhī-bandhaḥ śāradena balāhaka-vyūhena, viśrāntam iva vitata-pakṣatinā viyati pitā-maha-vimāna-haṃsa-yūthena, atri-netra-nirgatasya dhavala-dhāma-maṇḍala-manoharo dṛṣṭa iva janena janma-divasaḥ kumuda-bandhoḥ, pratyakṣī-kṛta ivôdgamana-kṣaṇo nārāyaṇanâbhipuṇḍarīkasya, āhitêva kīmudī-pradoṣa-darśanânanda-tṛptir akṣṇām, udamāṅkṣīd iva mandākinī-pulina- [216] -maṇḍalaṃ mahad-ambarôdare, parivartita iva divasaḥ paurṇamāsī-niśayā, mandaṃ-mandam indûdaya-saṃdeha-hūyamāna-mānasair vighaṭitaṃ ghaṭamāna-cañcu-cyuta-mṛṇāla-koṭibhir āsanna-kamalinī-cakra-vāka-mithunaiḥ śaraj-jala-dhara-paṭalâśaṅkā-saṃkocita-kekā-rava-mūka-mukha-puṭaiḥ parāṅ-mukhī-bhūtaṃ bhavana-śikhaṇḍi-maṇḍalaiḥ, prabuddham ābaddha-candrânandôddāmôddalad-dala-puṭâṭṭahāsa-viśadaṃ kumuda-ṣaṇḍaiḥ. citrīyamāṇa-cetāś ca sa-rājako rājā daṇḍânusārâdhirohiṇyā dṛṣṭyā sâdaram aikṣiṣṭa tat tilakam iva tri-bhuvanasya, śaiśavam iva śveta-dvīpasya, aṃśâvatāramiva śarad-indoḥ, hṛdayam iva dharmasya, niveśam iva śaśi-lokasya, danta-maḍalaka-dyuti-dhavalaṃ mukham iva cakra-vartitvasya, mauktika-jāla-parikara-sitaṃ sīmanta-cakram iva divaḥ, bahala-jyotsnā-śuklôdaram aindavam iva pariveṣa-valayaṃ śauklyâpahasita-śaṅkha-śrīkaṃ śravaṇa-maṇḍalam iva niś-calatāṃ gatam airāvatasya, śveta-gaṅgâvarta-pāṇḍuraṃ padam iva tri-bhuvana-vandanīyaṃ tri-vikramasya, pracetasaś cūḍā-maṇi-marīci-śikhābhir iva śliṣṭhābhir mānasa-bisa-tantumayībhiś cāmarikâvalībhir viracita-pariveṣam, upari cakra-varti-lakṣmī-nūpura-svana-śravaṇa-dohada-niś-calenêva lakṣmaṇā vitata-patreṇa haṃsena sa-nāthī-kṛta-śikharam, sparśavatā ca prabhāva-stambhitena mandākinī-mṛṇālena mukulita-phaṇena vāsukinêva nītena daṇḍatāṃ dyotamānam, dhavalimnā kṣālayad iva nakṣatra-patham, prabhā-pravāha-prathimnā prāvṛṇvad iva divasam, samucchrāyeṇâdhaḥ-kurvad iva divam, upari-sthitam iva sarva-maṅgalānām, śveta-maṇḍapam iva śriyaḥ, stabakam iva brahma-stambasya, nābhi-maṇḍalam iva jyotsnāyāḥ, viśada-hāsam iva kīrteḥ, phena-rāśim iva khaḍga-dhārā-jalānām, yaśaḥ-paṭalam iva śaurya-śālitāyāḥ, trailaukyâdbhutaṃ mahac chatram. dṛṣṭe tasmin rājñā prathame śeṣam api prābhṛtaṃ prakāśayāṃ-cakruḥ krameṇa kārmāḥ. tad yathā parārdhya-ratnâṃśu-śoṇī-kṛta-dig-bhāgān, bhaga- [217] -datta-prabhṛti-khyāta-pārthiva-parāgatān āhata-lakṣaṇān alaṃ-kārān, prabhā-lepināṃ ca cūḍā-maṇīnāṃ samutkarṣān, kṣīrôdadher dhavalatā-hetūn iva hārān, an-eka-rāga-rucira-vetra-karaṇḍa-kuṇḍalī-kṛtāni śarac-candra-marīci-ruñci śauca-kṣamāṇi kṣaumāṇi, kuśala-śilpi-lokôllikhitānāṃ ca śukti-śaṅkha-galvarka-pramukhānāṃ pāna-bhājanānāṃ nicayān, nicolaka-rakṣita-rucāṃ ca rucira-kāñcana-patra-bhaṅga-bhaṅgurāṇām ati-bandhura-pariveśānāṃ kārdaraṅga-carmaṇāṃ saṃbhārān, bhūrja-tvak-komalāḥ sparśavatīr jāti-paṭṭikāḥ citra-paṭānāṃ ca mradīyasāṃ samūrukôpadhānâdīn vikārān, priyaṅgu-prasava-piṅgala-tvañci câsanāni vetra-mayāny a-guru-valkala-kalpita-saṃcayāni ca subhāṣita-bhāñji pustakāni, pariṇata-pāṭala-paṭola-tviṃṣi ca taruṇa-hārīta-harinti kṣīra-kṣārīṇi ca pūgānāṃ pallavâvalambīni sa-rasāni phalāni, sahakāra-latā-rasānāṃ ca kṛṣṇāguru-tailasya ca kupita-kapi-kapola-kapila-kāpotikā-palāśa-kośī-kavacitâṅgīḥ sthavīyasīr vaiṇavīr nāḍīś ca paṭṭa-sūtra-prasevakârpitāṃś ca bhinnâñjana-varṇasya kṛṣṇāguruṇo guru-paritāpa-muṣaś ca gośīrṣa-candanasya, tuṣāra-śilā-śakala-śiśira-sv-accha-sitasya ca karpūrasya, kastūrikā-kośakānāṃ ca pakva-phala-jūṭa-jaṭilānāṃ ca kakkola-pallavānām, lavaṅga-puṣpa-mañjarīṇāṃ jātī-phala-stabakānāṃ ca rāśīn, ati-madhura-madhurasâmoda-nirhāriṇīś côllaka-kalaśīḥ sitâsitasya ca cāmara-jātasya nicayān, avalambamāna-tūlikâlābukāṃś ca likhitân-eka-lekhya-phalaka-saṃpuṭān, kutūhala-kṛnti ca kanaka-śṛṅkhalā-niyamita-grīvāṇāṃ kiṃ-narāṇāṃ ca vana-mānuṣāṇāṃ ca jīvañjīvakānāṃ ca jala-mānuṣāṇāṃ ca mithunāni, parimalâmodita-kakubhaś ca kastūrikā-kuraṅgān, geha-parisaraṇa-paricitāś ca camarīḥ, cāmīkara-rasa-citra-vetra-pañjarântar-gatāṃś ca [218] bahu-subhāṣita-jalpāka-jihvāṃś ca śuka-śārikā-prabhṛtīn pakṣiṇaḥ, pravāla-pañjara-gatāṃś ca cakorān, jala-hastinām udagra-kumbha-muktā-phala-dāma-danturāṇi ca danta-kāṇḍa-kuṇḍalāni. rājā tu chatra-darśanāt prahṛṣṭa-hṛdayaḥ prathama-prayāṇe śobhana-nimittam iti manasā jagrāha. haṃsavegaṃ ca prīyamāṇo babhāṣe: "bhadra! sakala-ratna-dhāmnaḥ paramêśvara-śiro-dhāraṇârhasyâsya mahâtapatrasya mahârṇavād iva kumuda-bāndhavasya kumārāl lābho na vismayāya. bāla-vidyāḥ khalu mahatām upakṛtayaḥ" iti. apanīte ca tasmāt pradeśāt prābhṛta-saṃbhāre kṣaṇam iva sthitvā "haṃsavega! viśramyatām" iti pratīhāra-bhavanaṃ visarjayāṃ-babhūva. svayam apy utthāya snātvā maṅgalâkāṅkṣī prāṅ-mukhaḥ prāviśad ābhogasya chāyām. atha viśata evâsya chāyā-janmanā jaḍimnā cūḍā-maṇitām anīyatêva śaśi-bimbam ambu-bindu-mucaś cucumbur iva candra-kānta-maṇayo lalāṭa-taṭaṃ karpūra-reṇava iva vyalīyanta locana-yūgale gale galat-tuhina-kaṇa-nikara-kṛta-nīhārā hārā ivâvabadhyanta hari-candana-rasâsāreṇêvâpāti saṃtatam urasi kumudamayam iva hṛdayam abhavad ati-śiśiram antar-hita-himaśilêva vilīyamānā vyalimpad aṅgāni. jāta-vismayaś câkaron manasi "ekam a-jaryaṃ saṃgatam apahāya kâ'sty ānyā pratikauśalikêti." āhāra-kāle ca haṃsavegāya dhavala-karpaṭa-prāvṛta-dhauta-nālikera-parigṛhītaṃ vilipta-śeṣaṃ candanam aṅga-spṛṣṭe ca vāsasī śarat-tārakâkāra-tāra-muktā-stabakita-padaṃ pariveśaṃ nāma kaṭi-sūtrakam. ati-mahârha-padma-rāgâloka-lohitī-kṛta-divasaṃ ca taraṅgakaṃ nāma karṇâbharaṇaṃ prabūtaṃ ca bhojya-jātaṃ prāhiṇot. evaṃ-prāyeṇa ca krameṇa jagāma divasaḥ. tataḥ kaṭaka-stha-bala-bahala-dhūli-dhūsarita-vapur-aṃśu-mālī malīmasam aṅgam iva kṣālayitum a-para-jala-nidhim avātarat. ābhogâtapatra-pradāna-vārtā- [219] -m iva nivedayituṃ varuṇāya vāruṇīṃ diśam ayāsīt. mukulāyamāna-sakala-kamala-vanā pramukha eva baddha-sevâñjali-puṭeva sa-dvīpā bhūr abhūd bhū-pateḥ. bhū-pālânurāgamaya iva nikhila-jīva-loka-lokâñjali-baddha-bandhur jagaj jagrāha saṃdhyā-rāgaḥ. gauḍâparādha-śaṅkinîva śyāmatāṃ prapede dik prācī. pracita-timira-nirvahā nirvāṇânya-nṛpa-pratāpânala-kalāpêva kālimānam atānīn medinī. medinîśa-pradoṣā-sthāna-puṣpa-nikaram iva vikaca-tavara-ruciram avacakarur uḍu-nikaram a-viralaṃ kakubhaḥ. skandhâvāra-gandha-gaja-madâmoda-dhāvitasyêva mārgo viyati virarāja rajaḥ-pāṇḍurair āvatasya. kupita-nṛpa-vyāghrâghrātām upasṛṣṭām iva pauruṣṭutīṃ vihāya vihāyas talam āruroha rohiṇī-ramaṇaḥ. prayāṇa-vārtā iva māninīnāṃ hṛdaya-bhedinyo yayur indu-dīdhitayo daśa diśaḥ. nava-nṛpa-daṇḍa-yātrā-trāsâturā iva taralita-sattva-vṛttayaś cukṣubhuḥ patayo vāhinīnām. cintêva bhūbhṛtāṃ hṛdayāni viveśa guhā-vivarāṇi vimukta-sarvâśā-timira-saṃtatiḥ. pratisāmanta-cakṣuṣām iva nanāśa nidrā kumuda-vanānām. asyāṃ ca velāyāṃ vitata-vitāna-tala-vartī narêndro "yāta tāvat" iti visarjyânujīvino haṃsavegam ādiṣṭavān: "kathaya saṃdeśam" iti. praṇamya sa kathayituṃ prāstāvīt: "deva! purā mahā-varāha-saṃparka-saṃbhūta-garbhayā bhagavatyā bhuvā narako nāma sūnur asāvi rasā-tale. vīrasya yasyâbhavan bālya eva pāda-praṇāma-praṇayinaś cūḍā-maṇayo loka-pālānām yasya ca tri-bhuvana-bhujo bhuja-śauṇḍasya bhavana-kamalinī-cakra-vākī-kopa-kuṭila-kaṭâkṣêkṣito 'pi bhaya-cakitâruṇa-parivartita-ratho nâjñayā vinā ravir astam-avrājīt. yaś ca varuṇasya bahir-vṛtti hṛdaya- [220] -m idam ātapatram ahārṣīt. mahâtmanas tasyânvaye bhagadatta-puṣpadatta-vajradatta-prabhṛtiṣu vyatīteṣu bahuṣu merûpameṣu mahatsu mahī-pāleṣu prapautro mahā-rāja-bhūtivarmaṇaḥ pautraś candramukhavarmaṇaḥ putro devasya kailāsa-sthira-sthiteḥ sthitivarmaṇaḥ susthiravarmā nāma mahā-rājâdhirājo jajñe tejasāṃ rāśir mṛgāṅka iti yaṃ janā jaguḥ. yo 'yam agra-jenêvâjāyata sahâivâhaṃkāreṇa. yaś ca bāla eva prītyā dvi-jātīn a-prītyā cârātīn samagrān pratigrahān agrāhayat. yatra câti-dur-labhaṃ lavaṇâlaya-saṃbhūtāyāḥ paraṃ mādhuryam abhūl lakṣmyāḥ. tathā ca yo vāhinī-nāthānāṃ śaṅkhāñ jahāra na ratnāni, pṛthivyāḥ sthairyaṃ jagrāha na karam, avani-bhṛtāṃ gauravam ādatta na naiṣṭhuryam. tasya ca su-gṛhīta-nāmno devasya devyāṃ śyāmādevyāṃ bhāskaradyutir bhāskaravarmâ-para-nāmā tanayaḥ śaṃtanor bhāgīrathyāṃ bhīṣma iva kumāraḥ samabhavat. ayam asya ca śaiśavād ārabhya saṃkalpaḥ stheyān sthāṇu-pādâravinda-dvayād ṛte nâham anyaṃ namas-kuryām iti īdṛśaś câyaṃ mano-rathas tri-bhuvana-dur-labhas trayāṇām anyatamena saṃpadyate sakala-buvana-vijayena vā mṛtyunā vā yadi vā pracaṇḍa-pratāpa-jvalana-janita-dig-dāhena jagaty eka-vīreṇa devôpamena mitreṇa. maitrī ca prāyaḥ kārya-vyapekṣiṇī kṣoṇī-bhṛtām. kāryaṃ ca kīdṛśaṃ nāma tad bhaved yad upanyasyamānam upanayen mitratāṃ devam. devasya hi yaśāṃsi sañcicīṣato bahir-aṅga-bhūtāni dhanāni. bāhāv eva ca kevale niṣaṇṇasya śeṣâvayavānām api sāhāyaka-saṃpādana-mano-ratho nir-avakāśaḥ kim uta bāhya-janasya. catuḥ-sāgara-grāma-grahaṇa-ghasmarasya pṛthivy-eka-deśa-dānôpanyāsenâpi kā tuṣṭiḥ. abhirūpa-kanyā-viśrāṇana-vilobhanam api lakṣmī-mukhâravinda-darśana-dur-lalita-dṛṣṭer a-kiñ-cit karam. evam a-ghaṭamāna-sakalôpāya-saṃpādita-padârthe 'smin prārthanā-mātrakam eva kevalam anurudhyamānaḥ śṛṇotu devaḥ. prāg-jyotiṣêśvaro hi devena sahâikapiṅga ivânaṅgadviṣā, daśaratha iva gotrabhidā, dhanañjaya iva puṣkarākṣeṇa, vakartana iva duryodhanena, malayânila iva mādhavena, a-jaryaṃ saṃgatam icchati. yadi ca devasyâpi maitrī yati-hṛdayam avagacchati ca paryāyântaritaṃ dāsyam anutiṣṭhanti suhṛda iti tataḥ kim āsyate samājñāpyatām anubhavatu viṣṇor mandara-girir iva vikaṭa-keyūra-koṭi-maṇi-vighaṭṭana-kaṇita-kaṭaka-maṇi-śilā-śa- [221] -kalāni gāḍhôpagūḍhāni devasya kāma-rūpâdhipatiḥ. asminn ātṛpter an-avarata-vimala-lāvaṇya-saubhāgya-sudhā-nirjhariṇi mukha-śaśini cirāc cakṣuṣī lālayatu prāg-jyotiṣêśvara-śrīḥ. nâbhinandati ced devaḥ praṇayam ājñāpayatu kiṃ kathanīyaṃ mayā svāmina" iti. virata-vacasi tasmin bhū-pālaḥ pūrvôpalabdhair eva gurubhir guṇair āropita-bahu-mānaḥ kumāre su-dūram ābhogâtapatra-vyatikareṇa tu parāṃ koṭim āropite premṇi lajjamāna iva sâdaraṃ jagāda: "haṃsavega! katham iva tādṛśi mahâtmani mahâbhijane puṇya-rāśau guṇīnāṃ prāgrahare paro-kṣa-suhṛdi snihyati mad-vidhasyânyathā svapne 'pi pravarteta manaḥ. sakala-jagad-uttāpana-paṭavo 'pi śiśirāyante tri-buvana-nayanânanda-kare kamalâkare karās tigma-tejasaḥ. su-bahu-guṇa-krītāś ca ke vayaṃ sakhyasya. saj-jana-mādhuryāṇām a-bhṛta-dāsyo daśa diśaḥ. ekântâvadātôttāna-svabhāva-saṃbhṛta-sādṛśyasya kumudasya kṛte kenâbhihitaḥ śiśira-raśmiḥ. śreyāṃś ca saṃkalpaḥ kumārasya. svayaṃ bāhu-śālī mayi ca samālambita-śarâsane suhṛdi harād ṛte kam anyaṃ namasyati. saṃvardhitā me prītir amunā saṃkalpena. avalepini paśāv api kesariṇi bahu-māno hṛdayasya kiṃ punaḥ suhṛdi. tat tathā yatethāḥ yathā na ciram iyam asmān kleśayati kumāra-darśanôtkaṇṭhā" iti. haṃsavegas tu vijñāpayāṃ-babhūva: "deva! kim a-param idānīṃ kleśayaty abhijātam abhihitaṃ devena. sevā-bhīravo hi santaḥ, tatrâpi viśeṣeṇâyam ahaṃkāra-dhano vaiṣṇavo vaṃśaḥ. āstāṃ tāvad asmat-svāmi-vaṃśaḥ. paśyatu devaḥ puruṣasya hi sevāṃ prati dur-jananyêvâti-vṛddhayā dur-gatyā vâbhimukhī-kriyamāṇasya, kuṭumbinyêvâ-saṃtuṣṭayā tṛṣṇayā vā preryamāṇasya, dur-apatyair iva yauvana-janitair-nānâbhilāṣibhir a-sat-saṃkalpair vâkulī-kriyamāṇasya, jarat-kumārīm iva para-mārgaṇa-yogyām ati-mahatīṃ vā avasthāṃ paśyataḥ, sva-gṛhe dur-bandhubhir iva duḥ-sthitaiḥ samagrair grahair vā grāhyamāṇasyâbhiyogaṃ, purātanair ati-dus-tyajair bhṛtyair iva malinaiḥ karmabhir vânuvartyamānasya, sakala-śarīra-saṃtāpa-karaṃ karīṣâgnim iva duṣ-kṛtinaḥ [222] kṛta-cittasya saṃpraveṣṭuṃ rāja-kulam upahata-sakalêndriya-śakter iva mithyâiva hṛdaya-gata-viṣaya-grāma-grahaṇâbhilāṣasya, prathamam eva toraṇa-tale vandana-mālā-kisalayasyêva śuṣyato dvāra-rakṣibhir niruddhasya, pīḍitasya praviśato dvāre hariṇasyêvâ-parair hanyamānasya, kari-karma-carma-puṭasyêva muhur-muhuḥ pratihāra-maṇḍala-kara-prahārair nirasyamānasya, nidhi-pādapa-prarohasyêva draviṇâbhilāṣād adho-mukhī-bhavataḥ, dūram a-mārgaṇasyâpy ati-viprakṛṣṭa-vivṛtta-visarjitasyôdvegaṃ vrajataḥ, a-kaṇṭakasyâpi caraṇa-tala-lagnasyâkṛṣya kṣepīyaḥ kṣipyamāṇasya, a-makara-ketor apy a-kālôpasarpaṇâ-prakupitêśvara-dṛṣṭi-dagdhasya, pralayam upagacchataḥ kaper iva kopa-nirbhartsitasyâpy abhinna-mukha-rāgasya, brahma-ghna iva prati-divasa-vandanôddhṛṣṭa-śiraḥ-kapālasya, sparśa-rahitasyâ-śubha-karmāṇi nirvahataḥ, tri-śaṅkor ivôbhaya-loka-bhraṣṭasya naktaṃ-dinam avāk-śirasas tiṣṭhataḥ, vājina iva kavala-vaśena sukha-vāhyam ātmānaṃ vidadhānasya, an-aśana-śāyina iva hṛdaya-sthāpita-jīva-nāśasya, śarīraṃ kṣapayataḥ śuna iva nija-dāra-parāṅ-mukhasya, jaghanya-karma-lagnam ātmānaṃ tāḍayataḥ, pretasyêvân-ucita-bhūmi-dīyamānânna-piṇḍasya, bali-bhuja iva jihvā-laulyôpayukta-puruṣa-varcaso vṛthā vihitâyuṣo jīvitaḥ, śmaśāna-pādapān iva piśācasya dagdha-bhūtyā paruṣī-kṛtān rāja- [223] -vallabhān upasarpataḥ viparīta-jihvā-janita-mādhuryair oṣṭha-mātra-prakaṭita-rāgai rāja-śukâlāpaiḥ śiśor iva mugdha-vilobhyamānasya, vetālasyêva narêndra-prabhāvâviṣṭasya na kiṃ-cin nâcarataḥ, citra-dhanuṣa ivâlīka-guṇâdhyāropaṇâika-kriyā-nitya-namrasya nirvāṇa-tejasaḥ, saṃmārjanī-samupārjita-rajaso 'vakara-kūṭasyêva nirmālya-vāhinaḥ, kapha-vikāriṇa iva dine dine kaṭukair udvejyamānasya, saugatasyêvârtha-śūnya-vijñapti-janita-vairāgyasya kāṣāyāṇy abhilaṣataḥ, niśāsv api mātṛ-bali-piṇḍasyêva dikṣu vikṣipyamāṇasya, a-śauca-gatasyêva kuśayana-janita-samadhikatara-duḥkha-vṛtteḥ, tulā-yantrasyêva paścāt-kṛta-gauravasya toyârtham api namataḥ, ati-kṛpaṇasya śirasā kevalenâ-saṃtuṣṭasya vacasâpi pādau spṛśataḥ, nir-daya-vetri-vetra-tāḍana-trastayêva trapayā tyaktasya, dainya-saṃkocita-hṛdaya-hṛtâvakāśayêvâhopuruṣikayā parivarjitasya, kutsita-karmâṅgī-karaṇa-kupitayêvônnatyā viyuktasya, dhana-śraddhayā kleśān upārjayataḥ. sva-vṛddhi-buddhyâvamānaṃ saṃvardhayato mūḍhasya, saty api vividha-kusumâdhivāsa-surabhiṇi vane tṛṣṇayâñjalim uparacayataḥ, kula-putrasyâpi kṛtâgasa iva bhīta-bhītasya samīpam upasarpataḥ, darśanīyasyâpy ālekhya-kusumasyêva niṣ-phala-janmanaḥ, viduṣo 'pi vaidheyasyêvâpaśabda-mukhasya, śaktimato 'pi śvitriṇa iva saṃko- [224] -cita-kara-yugalasya, sama-samutkarṣeṣu nir-agni-pacyamānasya, nīca-samī-karaṇeṣu nir-ucchvāsaṃ mriyamāṇasya, paribhavais tṛṇī-kṛtasya, duḥkhânilenâ-nirvṛter jvalataḥ, bhaktasyâpy a-bhaktasya, nir-ūṣmaṇaḥ saṃtāpayato bandhūn, vimānasyâpy a-gatikasya, cyuta-gauravasyâpy adhastād gacchataḥ, niḥ-sattvasyâpi mahā-māṃsa-vikrayaṃ kurvataḥ, nir-madasyâpy a-svatantra-vṛtteḥ, a-yogino 'pi dhyāna-vaśī-kṛtâtmanaḥ, śayyôtthāyaṃ praṇamato dagdha-muṇḍasya, gotra-vidūṣakasya naktaṃ-dinaṃ nṛtyato manasvi-janaṃ hāsayataḥ, kulâṅgārasya vaṃśaṃ dahataḥ, nṛ-paśos tṛṇe 'pi labde kandharām avanamayataḥ, jaṭhara-paripūraṇa-mātra-prayojana-janmano māṃsa-piṇḍasya garbha-rogasya mātuḥ, a-puṇyānāṃ karmaṇām ācaraṇād bhṛtakasya kiṃ prāyaś-cittam, kā pratipatti-kriyā, kva gatasya śāntiḥ, kīdṛśaṃ jīvitam, kaḥ puruṣâbhimānaḥ, kiṃ-nāmāno vilāsāḥ, kīdṛśī bhoga-śraddhā, prabala-paṅka iva sarvam adhastān nayati dāruṇo dāsa-śabdaḥ. dhik tad ucchvasitam upayātu nidhanaṃ dhanam, a-bhava-nirbhūter astu tasyā namo bhagavadbhyas tebhyaḥ sukhebhyas tasyâyam añjalir aiśvaryasya tiṣṭhatu dūra eva sā śrīḥ śivaṃ sa paricchadaḥ karotu yad artham uttamâṅgaṃ gāṃ gamiṣyaty a-śāpânugraha-kṣamas tapasvī mukha-priya-rataḥ klībo pūti-māṃsamayaḥ kṛmir a-gaṇyamāno narakaḥ, pāda-rajo-dhūsarôttamâṅgo jaṅgamaḥ pāda-pīṭhaḥ puṃs-kokilaḥ kāku-kvaṇiteṣu, śikhī sukha-kara-kekāsu, [225] sthūla-kūrmaḥ kroḍa-kaṣaṇeṣu, śvā nīca-cāṭu-karaṇeṣu, kṛkalāsaḥ śiro-viḍambanāsu, jāhaka ātma-saṃkocaneṣu, veṇur mūrcchanāsu, veśyā-kāyaḥ karaṇa-bandha-kleśeṣu, palālaṃ sattva-śāliṣu, pratipādakaḥ pāda-saṃvāhanāsu, kandukaḥ kara-tala-tāḍaneṣu, vīṇā-daṇḍaḥ koṇâbighāteṣu, varākaḥ sevako 'pi martya-madhye rājilo 'pi vā, bhogī pulāko 'pi vā, kalamo varaṃ kṣaṇam api kṛtā mānavatā mānavatā na mato namatas trailokyâdhirājyôpabhogo 'pi manasvinaḥ. tad evam abhinanditâsmadīya-praṇayo devo 'pi divasaiḥ katipayair eva parāgataḥ prāg-jyotiṣêśvara iti karotu cetasi" ity uktvā tūṣṇīm abhūt. a-cirāc ca namas-kṛtya nirjagāma. rājâpi rajanīṃ tāṃ kumāra-darśanâutsukya-svī-kṛta-hṛdayaḥ samanaiṣīt. ātmârpaṇaṃ hi mahatām a-mūla-mantramayaṃ vaśī-karaṇam. prabhāte ca prabhūtaṃ pratiprābhṛtaṃ pradhāna-pratidūtâdhiṣṭhitaṃ dattvā haṃsavegaṃ prāhiṇot. ātmanâpi tataḥ prabhṛti prayāṇakair an-avaratair abhy-a-mitraṃ prāvartata. kadā-cit tu rājyavardhana-bhuja-balôpārjitam a-śeṣaṃ mālava-rāja-sādhanam ādāyâgataṃ samīpa evâvāsitaṃ lekha-hārakād bhaṇḍim aśṛṇot. śrutvā câbhinavī-bhūta-bhrātṛ-śoka-hutâśanas tad-darśana-kātara-hṛdayo babhūva mūrcchândha-kāram iva viveśâtiṣṭhac ca samutsṛṣṭa-sakala-vyāpāraḥ pratīhāra-nivāraṇa-nibhṛta-niḥ-śabda-parijane nija-mandire sa-rājaka-parivāras tad-āgamanam udīkṣamāṇo muhūrtam. atha bhaṇḍir ekenâiva vājinā katipaya-kula-putra-parivṛto malina-vāsā ripu-śara-śalya-pūritena nikhāta-bahu-loha-kīlaka-parikara-rakṣita- [226] -sphuṭanenêva hṛdayena, hṛdaya-lagnaiḥ svāmi-sat-kṛtair iva śmaśrubhiḥ, śucaṃ samupadarśayan dūrī-kṛta-vyāyāma-śithila-bhuja-daṇḍa-dolāyamāna-maṅgala-valayâika-śeṣâlaṃkṛtir an-ādarôpayukta-tāmbūla-virala-rāgeṇa śoka-dahana-dahyamānasya hṛdayasyâṅgāreṇêva, dīrgha-niḥśvāsa-vega-nirgatenâdhareṇa śuṣyatā svāmi-viraha-vidhṛta-jīvitâparādha-vailakṣyād iva, bāṣpa-vāri-paṭalena paṭenêva prāvṛta-vadanaḥ, viśann iva dur-balī-bhūtaiḥ svâṅgam apatrapayâṅgair vamann iva ca vyarthī-bhūta-bhujôṣmāṇam āyatair niḥśvasitaiḥ, pātakîva, aparādhîva, drohîva, muṣita iva, chalita iva, yūtha-pati-patana-viṣaṇṇa iva vega-daṇḍa-vāraṇaḥ, sūryâstam-aya-niḥ-śrīka iva kamalâkaraḥ, duryodhana-nidhana-dur-manā iva drauṇiḥ, apahṛta-ratna iva sāgaro rāja-dvāram ājagāma. avatīrya ca turaṅgamād avanata-mukho viveśa rāja-mandiram. dūrād eva ca vimuktâkrandaḥ papāta pādayoḥ. avani-patir api dṛṣṭvā tam utthāya praviralaiḥ padaiḥ pratyudgamyôtthāpya ca gāḍham upagūhya kaṇṭhe karuṇam ati-ciraṃ ruroda. śithilī-bhūta-manyu-vegaś ca purêva punar āgatya nijâsane niṣasāda. prathama-prakṣālita-mukhe ca bhaṇḍau mukham prakṣālayat69. samatikrānte ca kiyaty api kāla-kalā-kalāpe bhrātṛ-maraṇa-vṛttântam aprākṣīt. athâkathayac ca yathā-vṛttam akhilaṃ bhaṇḍiḥ. atha nara-patis tam uvāca: "rājyaśrī-vyatikaraḥ kaḥ?" iti. sa punar avādīt: "deva! deva-bhūyaṃ gate deve rājyavardhane gupta-nāmnā ca gṛhīte kuśa-sthale devī rājyaśrīḥ paribhraśya bandhanād vindhyâṭavīṃ sa-parivārā praviṣṭêti lokato vārtām aśṛṇavam. anveṣṭāras tu tāṃ prati prabhūtāḥ prahitā janā nâdyâpi nivartante" iti. tac câkarṇya bhū-patir abravīt: "kim anyair anupadibiḥ yatra sā tatra parityaktânya-kṛtyaḥ svayam evâhaṃ yāsyāmi. bhavān api kaṭakam ādāya pravartatāṃ gauḍâbhimukham." ity uktvā côtthāya snāna-bhuvam agāt. kārita-śoka-śmaśru-vapana-karmaṇā ca mahā-pratīhāra-bhavana-snātena, śārīrika-vasana-kusumâṅga-rāgâlaṃ-kāra-preṣaṇa-prakaṭita-prasādena bhaṇḍinā sârdham abhukta, nināya ca tenâiva saha vāsaram. [227] athâparedyur uṣasy eva bhaṇḍir bhū-pālam upasṛtya vyajñāpayat: "paśyatu devaḥ śrī-rājyavardhana-bhuja-balârjitaṃ sādhanaṃ sa-paribarhaṃ mālava-rājasya" iti. nara-patinā sa "evaṃ kriyatām" ity abhyanujñāto darśayāṃ-babhūva. tad yāthā: an-avarata-galita-mada-madirâmoda-mukhara-madhu-kara-jūṭa-jaṭila-karaṭa-paṭṭa-paṅkila-gaṇḍān, gaṇḍa-śailān iva jaṅgamān, gambhīra-garjita-ravâñjala-dharān iva mahīm avatīrṇān utphulla-sapta-cchada-vanâmoda-mucaḥ, śarad-divasān iva puñja-bhūtān, an-eka-sahasra-saṃkhyān kariṇaḥ, cāru-cāmīkara-citra-cāmara-maṇḍala-mano-harāṃś ca hariṇa-raṃhaso harīn, bālâtapa-visara-varṣiṇāṃ ca kriraṇair an-ekêndrâyudhī-kṛta-daśa-diśām alaṃ-kārāṇāṃ viśeṣān, vismaya-kṛtaḥ smarônmādita-mālavī-kuca-parimala-dur-lalitāṃś ca nija-jyotsnâpūra-plāvita-dig-antān api tārān hārān, uḍu-pati-pāda-saṃcaya-śūcīni nija-yaśāṃsîva bāla-vyajanāni, jāta-rūpamaya-nālaṃ ca nivāsa-puṇḍarīkam iva śriyaḥ śvetam ātapatram, apsarasa iva bahu-samara-rasa-sāhasânurāgâvatīrṇā vāra-vilāsinīḥ, siṃhâsana-śayanâsandī-prabhṛtīni rājyôpakaraṇāni, kālāyasa-nigaḍa-niścalī-kṛta-caraṇa-yugalaṃ ca sakalaṃ mālava-rāja-lokam, a-śeṣāṃś ca sa-saṃkhyâlekhya-patrān, sâlaṃ-kārâpīḍa-pīḍān kośa-kalaśān. athâlocya tat sarvam avani-pālaḥ svī-kartuṃ yathâdhikāram ādiśad adhyakṣān. anyasmiṃś câhani hayair eva sva-sāram anveṣṭum uccacāla vindhyâṭavīm avāpa ca parimitair eva prayāṇakais tām. atha praviśan dūrād eva dahyamāna-ṣaṣṭika-busa-visara-visāri-vibhāvasūnāṃ vanya-dhānya-bīja-dhānīnāṃ dhūmena dhūsarimāṇam ādadhānaiḥ śuṣka-śākhā-saṃcaya-racita-govāṭa-veṣṭita-vikaṭa-vaṭaiḥ, vyāpādita-vatsa-rūpaka-roṣâviṣṭa-gopāla-kalpita-vyāghra-yantraiḥ, a-yantrita-vana-pāla-haṭha-hriyamāṇa-para-grāmīṇa-kāṣṭhika-kuṭhāraiḥ, gahana-taru-khaṇḍa-nirmita-cāmuṇḍā-maṇḍapair vana-pradeśaiḥ, prakāsyamānam aṭavī-prāya-prāntatayā kuṭumba-bharaṇâkulaiḥ kuddāla-prāya-kṛṣibhiḥ kṛṣīvalair a-balavadbhir ucca-bhāga-bhāṣitena bhajyamāna-bhūri-śāli-khala-kṣetra-khaṇḍalakam alpâvakāśaiś ca kāpilaiḥ, kālāyasair iva kṛṣṇa-mṛttikā-kaṭhinaiḥ, sthāna-sthāna-sthāpita-sthāṇûtthita-sthūla-pallavaiḥ dur-upagama-śyāmāka-prarūḍhibhir alambusa-bahulaiḥ, a-virahita-kokilâkṣa-kṣupair virala-viralaiḥ kedāraiḥ, kṛcchrāt kṛṣyamāṇair nti- [228] -prabhūta-pravṛtta-gatâgatâ-prahata-bhuvam upakṣetram uparacitair uccair mañcaiś ca sūcyamāna-śvāpadôpadravaṃ, diśi diśi ca prati-mārga-druma-kṛtānāṃ pathika-pāda-prasphoṭana-dhūli-dhūsarair nava-pallavair lāñchita-cchāyānām, aṭavī-su-labha-sāla-kusuma-stabakâñcita-nava-khāta-kūpikôpakaṇṭha-pratiṣṭhita-nāga-sphuṭānām a-cchidra-kaṭa-kalpita-kuṭīrakāṇām, kuṭila-kīṭa-veṇī-veṣṭyamāna-śaktu-śāra-śarāva-śreṇī-śritānām, adhvaga-jana-jagdha-jambū-phalâsthi-śabala-samīpa-bhuvām, uddhūlita-dhūlī-kadamba-stabaka-prakara-pulakinīnām, kaṇṭakita-karkarī-cakrâkrānta-kāṣṭha-mañcikā-muṣita-tṛṣām, timyat-tala-śītala-sikatila-kalaśī-śamita-śramāṇām, āśyāna-śaivala-śyāmalitâliñjara-jāyamāna-jala-jaḍimnām, uda-kumbhâkṛṣṭa-pāṭala-śarkarā-śakala-śiśirī-kṛta-diśām, ghaṭa-mukha-ghaṭita-kaṭa-hāra-pāṭala-puṣpa-puṭānām, śīkara-pulakita-pallava-pūlī-pālyamāna-śoṣya-sarasa-śiśu-sahakāra-phala-jūṭī-jaṭila-sthāṇūnām, viśrāmyat-kārpaṭika-peṭaka-paripāṭī-pīyamāna-payasām aṭavī-praveśa-prapāṇāṃ śaityena tyājayantam iva graiṣmam ūṣmāṇaṃ kva-cid anyatra grāhayantam ivâṅgārīya-dāru-saṃgraha-dāhibhiḥ vyokāraiḥ, sarvataś ca prātiveśya-viṣaya-vāsinā samāsanna-grāma-gṛha-stha-gṛha-sthāpita-sthavira-paripālyamāna-pātheya-sthagitena kṛta-dāruṇa-dāru-vyāyāma-yogyâṅgâbhyaṅgena skandhâdyāsita-kaṭhora-kuṭhāra-kaṇṭha-lambamāna-prātarâśa-puṭena pāṭac-cara-pratyavāya-pratipanna-paṭac-careṇa kāla-vetraka-tri-guṇa-vratati-valaya-pāśa-grathita-grīvā-grathitaiḥ patra-vīṭâvṛta-mukhaiḥ, pīta-kūṭair ūḍha-vāriṇā puraḥ-sara-balad-balīvarda-yuga-sareṇa naikaṭika-kuṭumbika-lokena kāṣṭha-saṃgrahârtham aṭavīṃ praviśatā svāpada-vyadhana-vyavadhāna-bahalī-samāropita-kuṭī-kṛta-kūṭa-pāśaiś ca gṛhīta-mṛga-tantu-tantrī-jāla-valaya-vāguraiḥ, bahir-vyādhair vicaradbhir aṃsâvasakta-vītaṃsa-vyālambamāna-bāla-pāśikaiś ca saṃgṛhīta-grāhaka-krakaraka-piñjalâdi-pañjarakaiḥ śākunikaiḥ, saṃcaradbhiś cyuta-lāsaka-leśa-lipta-latā-vadhū-laṭvā-lampaṭānāṃ capeṭakaiḥ, pāśaka-śiśūnām aṭadbhiḥ tṛṇa-stambântarita-tittiri-taralāyamāna-kauleyaka-kula-cāṭu-kāraiś calad-vihaga-mṛgayāṃ mṛgayu-yuvabhiḥ krīḍadbhiḥ, pariṇata-cakra-vāka-kaṇṭha-kaṣāya-rucāṃ śīdhavyānāṃ valkalānāṃ kalāpān, nâti-cirôddhṛtānāṃ ca dhātu-tviṣāṃ dhātakī-kusumānāṃ goṇīr a-gaṇitāḥ picavyānāṃ câtasī-gaṇa-paṭṭa-mūlakānāṃ puṣkalān saṃbhā- [229] -rān, bhārāṃś ca madhuno mākṣikasya mayūrâṅgajasyâ-kliṣṭa-madhûcchiṣṭa-cakra-mālānāṃ lambamāna-lāmajjaka-muñja-jūṭa-jaṭānām apa-tvacāṃ khadira-kāṣṭhānāṃ kuṣṭhasya kaṭhora-kesari-saṭâbhāra-babhruṇaś ca rodhrasya bhūyaso bhārakān, lokenâdāya vrajatā pravicita-vividha-vana-phala-pūrita-piṭaka-mastakābhiś câbhyarṇa-grāma-gatvarībhis tvaramāṇābhir vikraya-cintā-vyagrābhir grāmeyakābhir vyāpta-dig-antaram itas tataś ca yukta-śūra-śakura-śākvarāṇāṃ purāṇa-pāṃsûtkira-karīṣa-kūṭa-vāhinīnāṃ dhūrgata-dhūli-dhūsara-sairibha-sa-roṣa-svara-sāryamāṇānāṃ saṃkrīḍac-caṭula-cakra-cītkāriṇīnāṃ śakaṭa-śreṇīnāṃ saṃpātaiḥ, saṃpādyamāna-dur-balôrvī-virūkṣa-kṣetra-saṃskāram ārakṣa-kṣipta-dānta-vāhaka-daṇḍôḍḍīyamāna-hariṇa-helā-laṅghita-tuṅga-vaiṇava-vṛtibhiś ca nikhāta-gaura-karaṅka-śaṅku-śaṅkita-śaśaka-śakalita-tuṅga-śuṅgaiḥ, prayatna-prabhṛta-viśaṅkaṭa-viṭapair vācair aikṣavaiḥ, su-bahubhiḥ śyāmāyamānôpakaṇṭham ati-viprakṣṭântarair marakata-snigdha-snuhā-vāṭa-veṣṭitaiḥ, kārmuka-karmaṇya-vaṃśa-viṭapa-saṃkaṭaiḥ, kaṇṭakita-karañja-rāji-duṣ-praveśyaiḥ, urubūka-vacā-vaṅgaka-surasa-sūraṇa-śigru-granthi-parṇa-gavedhukā-garmud-gulma-gahana- [230] -gṛha-vāṭikaiḥ, nikhātôcca-kāṣṭhâropita-kāṣṭhâluka-latā-pratāna-vihita-cchāyaiḥ, parimaṇḍala-badarī-maṇḍapaka-tala-nikhāta-khādira-kīla-baddha-vatsa-rūpaiḥ, katham api kukkuṭa-raṭitânumīyamāna-saṃniveśair aṅganā-śasti-stambha-tala-viracita-pakṣi-pūpikâvāpikair vikīrṇa-badara-pāṭala-paṭalaiḥ, veṇu-poṭa-dala-nala-kalita-śaramaya-vṛti-vihita-bhittibhiḥ, kiṃśuka-gorocanā-racita-maṇḍala-maṇḍapa-balvaja-baddhâṅgāra-rāśibhiḥ, śālmalī-phala-tūla-saṃcaya-bahulaiḥ, saṃnihita-nala-śāli-śālūka-khaṇḍa-kumuda-bīja-veṇu-taṇḍulaiḥ, saṃgṛhīta-tamāla-bījaiḥ, bhasma-malina-mlāna-kāśmarya-kūṭa-vyādhṛta-kaṭair āśyāna-rājādana-madana-phala-sphītair madhūkâsava-madya-prāyaiḥ, kusumbha-kumbha-gaṇḍa-kusūlair a-virahita-rāja-māṣa-trapuṣa-karkaṭikā-kūṣmāṇḍâlābu-bījaiḥ, poṣyamāṇa-vana-biḍāla-māludhāna-nakula-śāli-jāta-jātakâdibhir aṭavī-kuṭumbināṃ gṛhair upetaṃ vana-grāmakaṃ dadarśa. tatrâiva ca taṃ divasam aty-avāhayad iti. iti śrī-mahā-kavi-bāṇa-bhaṭṭa-kṛtau harṣacarite chatra-labdhir nāma saptama ucchvāsa. [231] aṣṭama ucchvāsaḥ. sahasā saṃpādayatā mano-ratha-prārthitāni vastūni / daivenâpi kriyate bhavyānāṃ pūrva-sevêva // 8.1 // vidvaj-jana-saṃparko naṣṭêṣṭa-jñāti-darśanâbhyudayaḥ / kasya na sukhāya bhavane bhavati mahā-ratna-lābhaś ca // 8.2 // athâparedyur utthāya pārthivas tasmād grāmakān nirgatya viveśa vindhyâṭavīm. āṭa ca tasyām itaś cêtaś ca su-bahūn divasān. ekadā tu bhū-pater bhramata evâṭavika-sāmantasya śarabhaketoḥ sūnur vyāghraketur nāma kuto 'pi kajjala-śyāmala-śyāma-latā-valayenâdhilalāṭam uccaiḥ kṛta-mauli-bandham, andha-kāriṇīm a-kāraṇa-bhuvā bhrukuṭi-bhaṅgena tri-śākhena tri-yāmām iva sāhasa-saha-cāriṇīṃ lalāṭa-sthalīṃ sadā samudvahantam, avataṃsitâika-śuka-pakṣaka-prabhā-haritāyamānena pinaddha-kācara-kāca-maṇi-karṇikena śravaṇena śobhamānam, kiṃ-cic cullasya pravirala-pakṣmaṇaś cakṣuṣaḥ sahajena rāga-rociṣā rasāyana-rasôpayuktaṃ tāra-kṣavaṃ kṣatajam iva kṣarantam, avanāṭa-nāsikam cipiṭâdharam, cikina-cibukam, a-hīna-hanûtkaṭa-kapola-kūṭâsthi-paryantam īṣad-avāgra-grīvā-bandham, skanna-skandhârdha-bhāgam, an-avarata-kaṭhina-kodaṇḍa-kuṇḍalī-karaṇa-karkaśa-vyāyāma-vistāritenâṃsalenôrasā hasantam iva taṭa-śilā-prathimānaṃ, vindhya-girer ajagara-garī- [232] -yasā ca bhuja-yugalena laghayantaṃ, tuhina-śaila-śāla-drumāṇāṃ drāghimāṇam, varāha-bāla-valita-bandhanābhir nāga-damana-jūṭikā-vāṭikābhir jaṭilī-kṛta-pṛṣṭhe prakoṣṭhe pratiṣṭhāṃ gataṃ godanta-maṇi-citraṃ trāpuṣaṃ valayaṃ bibhrāṇam, atundilam api tuṇḍibham, ahīramaṇī-carma-nirmita-paṭṭikayoś citra-citraka-tvak-tārakita-parivārayā saṃkubjâjina-jālakitayā śṛṅgamaya-masṛṇa-muṣṭi-bhāga-bhāsvarayā pārada-rasa-leśa-lipta-samasta-mastikayā kṛpāṇyā karālita-viśaṃkaṭa-kaṭi-pradeśam, prathama-yauvanôllikhyamāna-madhya-bhāga-bhraṣṭa-māṃsa-bharitāv iva sthavīyasāv ūru-daṇḍau dadhatam, accha-bhalla-carmamayena bhallī-prāya-prabhūta-śarabhṛtā śabala-śārdūla-carma-paṭa-pīḍitenâli-kula-kāla-kambala-lola-lomnā pṛṣṭha-bhāga-bhājā bhastrâbharaṇena pallavitam iva kārśyam upadarśayantam, uttara-tri-bhāgôttaṃsita-cāṣa-piccha-cāru-śikhare khadira-jaṭā-nirmāṇe khara-prāṇe pracura-mayūra-pitta-patra-latā-citrita-tvaci tvaci sāra-guṇe guruṇi vāma-skandhâdhyāsita-dhanuṣi doṣi lambamānenâvāk-śirasā śita-śara-kṛttâika-nala-kavi-vara-praveśitêtara-jaṅgha-janita-svastika-bandhena bandhūka-lohita-rudhira-rāji-rañjita-ghrāṇa-vartmanā vapur-vitati-vyakta-vibhāvyamāna-komala-kroḍa-roma-śuklimnā śaśena śitâṭanī-śikhâgra-grathita-grīveṇa câpāvṛta-cañcûttāna-tāmra-tālunā tittiriṇā varṇaka-muṣṭim iva mṛgayāyāḥ darśayantam, viṣama-viṣa-dūṣita-vadanena ca vivarṇena kṛṣṇâhinêva mūla-gṛhītena vyagra-dakṣiṇa-karâgram, jaṅgamam iva giri-taṭa-tamāla-pādapam, yantrôllikhitam aśma-sāra-stambham iva bhramantama, añjana-śilā-cchedam iva calantam, ayaḥ-sāram iva girer vindhyasya galantam, pākalaṃ kari-kulānām, kāla-pāśaṃ kuraṅga-yūthānām, dhūma-ketuṃ mṛga-rāja-cakrāṇām, mahānavamī-mahaṃ mahīṣa-maṇḍalānām, hṛdayam iva hiṃsāyāḥ, phalam iva pāpasya, kāraṇam iva kali-kālasya, kāmukam iva kāla-rātreḥ, śabara-yuvānam ādāyâjagāma. dūre ca sthāpayitvā vijñāpayāṃ-babhūva: "deva! sarvasyâsya vindhyasya svāmī sarva-pallī-patīnāṃ [233] prāgraharaḥ śabara-senā-patir bhūkampo nāma. tasyâyaṃ nirghāta-nāmā svasrīyaḥ sakalasyâsya vindhya-kāntārâraṇyasya parṇānām apy abhijñaḥ kim uta pradeśānām. enaṃ pṛcchatu devo yogyo 'yam ājñāṃ kartum." iti kathite ca nirgātas tu kṣiti-tala-nihita-mauliḥ praṇāmam akarot. upaninye ca tittiriṇā saha śaśôpāyanam. avani-patis tu saṃmānayan svayam eva tam aprākṣīt: "aṅga! abhijñā yūyam asya sarvasyôddeśasya? vihāra-śīlāś ca divaseṣv eteṣu bhavantaḥ? senā-pater vânyasya vā tad-anujīvinaḥ kasya-cid udāra-rūpa nārī na gatā bhaved darśana-gocaram?" iti. nirghātas tu bhū-pālâlāpana-prasādenâtmānaṃ bahu-manyamānaḥ praṇanāma, darśitâdaraṃ ca vyajñāpayat: "deva! prāyeṇâtra hiraṇyo 'pi nâ-parigatāḥ saṃcaranti, senā-pateḥ kuta eva nāryaḥ? nâpy evaṃ-rūpā kā-cid a-balā. tathâpi devâdeśād idānīm anveṣaṇaṃ prati prati-dinam an-anya-kṛtyaiḥ kriyate yatnaḥ. itaś cârdha-gavyūti-mātra eva muni-mahite mahati mahī-dhara-mālā-mūla-ruhi mahī-ruhāṃ ṣaṇḍe 'pi piṇḍa-pātī prabhūtânte-vāsi-parivṛtaḥ pārāśarī divākaramitra-nāmā giri-nadīm āśritya prativasati, sa yadi vinded vārtām" iti. tac chrutvā nara-patir acintayat: "śrūyate hi tatra-bhavataḥ su-gṛhīta-nāmnaḥ svargatasya grahavarmaṇo bāla-mitraṃ maitrāyaṇīyas trayīṃ vihāya brāhmaṇâyano vidvān utpanna-samādhiḥ saugate mate yuvâiva kāṣāyāṇi gṛhītavān" iti. prāyaśaś ca janasya janayati suhṛd api dṛṣṭo bhṛśam āśvāsam. abhigamanīyāś ca guṇāḥ sarvasya. kasya na pratīkṣyo muni-bhāvaḥ. bhagavatī ca vaidheye 'pi dharma-gṛhiṇī garimāṇam āpādayati, pravrajyā kiṃ punaḥ sakala-jana-mano-muṣi viduṣi jane. yato naḥ kutūhali hṛdayam abhūt satatam asya darśanaṃ prati prāsaṅgikam evêdam āpatitam ati-kalyāṇaṃ paśyāmaḥ prayatna-prārthita-darśanaṃ janam iti. prakāśaṃ câbravīt: "aṅga! samupadiśa tam uddeśaṃ yatrâste sa piṇḍa-pātī" iti. evam uktvā ca tenâivôpadiśyamāna-vartmā prāvartata gantum. [234] atha krameṇa gacchata eva tasya an-avakeśinaḥ kuḍmalita-karṇi-kārāḥ, pracura-campakāḥ sphīta-phalegrahayaḥ, phala-bhara-bharita-nameravaḥ nīla-dala-nalada-nārikela-nikarāḥ, hari-kesara-sarala-parikarāḥ koraka-nikuramba-romāñcita-kurabaka-rājayaḥ, raktâśoka-pallava-lāvaṇya-lipyamāna-daśa-diśaḥ, pravikasita-kesara-rajo-visara-badhyamāna-cāru-dhūsarimāṇaḥ sva-rajaḥ-sikatila-tilaka-tālāḥ, pravicalita-hiṅgavaḥ, pracura-pūga-phalāḥ, prasava-pūga-piṅgala-priyaṅgavaḥ, parāga-piñjarita-mañjarī-puñjāyamāna-madhupa-mañju-śiñjā-janita-jana-mudaḥ, mada-mala-mecakita-mucukunda-skandha-kāṇḍa-kathyamāna-niḥśaṅka-kari-karaṭa-kaṇḍūtayaḥ, uḍḍīyamāna-niḥśaṅka-caṭula-kṛṣṇa-śāra-śāva-sakala-śādvala-su-bhaga-bhūmayaḥ, tamaḥ-kālatama-tamāla-mālā-mīlitâtapāḥ, stabaka-danturita-deva-dāravaḥ, tarala-tāmbūlī-stamba-jālakita-jambū-jambhīra-vīthayaḥ, kusuma-rajo-dhavala-dhūlīkadamba-cakra-cumbita-vyomānaḥ, bahala-madhu-mokṣôkṣita-kṣitayaḥ, parimala-ghaṭita-ghana-ghrāṇa-tṛptayaḥ; katipaya-divasa-sūta-kukkuṭī-kuṭī-kṛta-kuṭaja-koṭarāḥ, caṭakā-saṃcāryamāṇa-vācāṭa-cāṭa- [235] -kaira-kriyamāṇa-cāṭavaḥ, sahacarī-cāraṇa-cañcura-cakora-cañcavaḥ, nir-bhaya-bhūri-bhuruṇḍa-bhujyamāna-pāka-kapila-pīlavaḥ, sadā-phala-kaṭphala-viśasana-niḥ-śūka-śuka-śakunta-śātita-śalāṭavaḥ, śaileya-su-kumāra-śilā-tala-sukha-śayita-śaśa-śiśavaḥ, śephālikā-śiphā-vivara-visrabdha-vivartamāna-gaudhera-rāśayaḥ, nir-ātaṅka-raṅkavaḥ, nir-ākula-nakula-kula-kelayaḥ, kala-kokila-kula-kavalita-kalikôdgamāḥ, sahakārârāma-romanthāyamāna-camara-yūthāḥ, yathā-sukha-niṣaṇṇa-nīlâṇḍaja-maṇḍalāḥ, nirvikāra-vṛka-vilokyamāna-pota-pīta-gavaya-dhenavaḥ, śravaṇa-hāri-sanīḍa-giri-nitamba-nirjhara-nināda-nidrânanda-mandāyamāna-kari-kula-karṇa-tāla-dundubhyaḥ, samāsanna-kinnarī-gīta-rava-rasamāna-ruravaḥ, pramuditatara-tarakṣavaḥ, kṣata-harita-haridrā-drava-rajyamāna-nava-varāha-pota-potra-valayaḥ, guñjā-kuñja-guñjaj-jāhakāḥ, jātī-phalaka-supta-śāli-jātaka-valayaḥ, daśana-kupita-kapi-pota-peṭaka-pāṭita-pāṭala-mukha-kīṭa-puṭakāḥ, lakuca-lampaṭa-golāṅgūla-laṅghyamāna-lavalayaḥ, baddha-vālukâlavāla-valayāḥ, kuṭila-kuṭâvali-valita-vega-giri-nadikā-srotasaḥ nibiḍa-śākhā-kāṇḍa-lambamāna-kamaṇḍalavaḥ, sūtra-śikyâsakta-rikta-bhikṣā-kapāla-pallavita-latā-maṇḍapāḥ, nikaṭa-kuṭī-kṛta-pāṭala-mudrā-caityaka-mūrtayaḥ, cīvarâmbara-rāga-kaṣāyôdaka-dūṣitôddeśāḥ, meghamayā iva kṛta-śikhaṇḍi-kula-kolāhalāḥ, vedamayā ivâ-parimita-śākhā-bheda-gahanāḥ, māṇikyamayā iva mahānīla-tanavaḥ, timiramayā iva sakala-jana- [236] -nayana-muṣaḥ, yāmunā ivôrdhvī-kṛta-mahā-hradāḥ, marakata-maṇi-śyāmalāḥ krīḍā-parvatakā iva vasantasya, añjanâ-calā iva pallavitāḥ, tanayā ivâṭavī-jātā vindhyasyâdreḥ, pātālândha-kāra-rāśaya iva bhittvā bhuvam utthitāḥ, pratipraveśikā iva varṣā-vāsarāṇām, aṃśâvatārā iva kṛṣṇârdha-rātrīṇām, indra-nīlamayāḥ prāsādā iva vana-devatānām, purastād darśana-patham avaterus taravaḥ. tato nara-pater abhavan manasy a-dūra-vartinā khalu bhavitavyaṃ bhadantenêti. avatīrya ca giri-sariti samupaspṛśya yugapad-viśrāma-samaya-samunmukta-heṣā-ghoṣa-badhirī-kṛtâṭavī-gahanām asminn eva pradeśe sthāpayitvā vāji-senām avalambya ca tapasvi-jana-darśanôcitaṃ vinayaṃ hṛdayena dakṣiṇena ca hastena mādhavaguptam aṃse viralair eva rājabhir anugamyamānaś caraṇābhyām eva prāvartata gantum. atha teṣāṃ tarūṇāṃ madhye nānā-deśīyaiḥ sthāna-sthāneṣu sthāṇūn āśritaiḥ śilā-taleṣûpaviṣṭair latā-bhavanāny adhyāvasadbhir araṇyānī-nikuñjeṣu nilīnair viṭapa-cchāyāsu niṣaṇṇais taru-mūlāni niṣevamāṇair vīta-rāgair ārhatair maskaribhiḥ śveta-paṭaiḥ pāṇḍura-bhikṣubhir bhāgavatair varṇibiḥ keśa-luñcakaiḥ kāpilair jainair lokāyatikaiḥ kāṇādair aupaniṣadair aiśvarakāraṇikaiḥ kārandhamibhir dharma-śāstribhiḥ paurāṇikaiḥ sāptatantavaiḥ śaivaiḥ [237] śābdikaiḥ pāñcarātrikair anyaiś ca svān svān siddhântāñ śṛṇvadbhir abhiyuktaiś cintayadbhiś ca pratyuccaradbhiś ca saṃśayānaiś ca niścinvadbhiś ca vyutpādayadbhiś ca vivadamānaiś câbhyasyadbhiś ca vyācakṣāṇaiś ca śiṣyatāṃ pratipannair dūrād evâvedyamānam, ati-vinītaiḥ kapibhir api caitya-karma kurvāṇais tri-saraṇa-paraiḥ paramôpāsakaiḥ śukair api śākya-śāsana-kuśalaiḥ kośaṃ samupadiśadbhiḥ śikṣā-padôpadeśa-doṣôpaśama-śālinībhiḥ śārikābhir api dharma-deśanāṃ darśayantībhir an-avarata-śravaṇa-gṛhītâlikaiḥ kauśikair api bodhi-sattva-jātakāni japadbhir jāta-saugata-śīla-śītala-sva-bhāvaiḥ śārdūlair apy a-māṃsâśibhir upāsyamānam, āsanôpāntôpaviṣṭa-visrabdhân-eka-kesari-śāvakatayā muni-paramêśvaram, a-kṛtrima iva siṃhâsane niṣaṇṇam, upasamam iva pibadbhir vana-hariṇair jihvā-latābhir upalihyamāna-pāda-pallavam, vāma-kara-tala-niviṣṭena nīvāram aśnatā pārāvata-potakena karṇôtpalenêva priyāṃ maitrīṃ prasādayantam, itara-kara-kisalaya-nakha-mayūkha-lekhābhir janita-jana-vyāmoham, udgrīvaṃ mayūraṃ marakata-maṇi-karakam iva vāri-dhārābhiḥ pūrayantam, itas-tataḥ pipīlaka-śreṇīnāṃ śyāmāka-taṇḍula-kaṇān svayam eva kirantam, aruṇena cīvara-paṭalena mradrīyasā saṃvītam, bahala-bālātapânuliptam iva pauraṃdaraṃ dig-bhāgam, ullikhita-padma-rāga-prabhā-pratimayā raktâvadātayā deha-prabhayā pāṭalī-kṛtānāṃ kāṣāya-grahaṇam iva diśām apy upadiśantam, an-auddhatyād adho-mukhena manda-mukulita-kumudâkareṇa snigdha-dhavala-prasannena cakṣuṣā jana-kṣuṇṇa-kṣudra-jantu-jīvanârtham a-mṛtam iva varṣantam, sarva-śāstrâkṣara-paramâṇubhir iva nirmitam, parama-saugatam apy avalokitêśvaram, a-skhalitam api [238] tapasi lagnam, ālokam iva yathâvasthita-sakala-padârtha-prakāśakaṃ darśanârthinām, sugatasyâpy abhigamanīyam, avadharmasyâpy ārādhanīyam iva, prasādasyâpi prasādanīyam iva, mānasyâpi mānanīyam iva, vandyatvasyâpi vandanīyam iva, ātmano 'pi spṛhaṇīyam iva, dhyānasyâpi dhyeyam iva, jñānasyâpi jñeyam iva, janma japasya, nemiṃ niyamasya, tattvaṃ tapasaḥ, śarīraṃ śaucasya, kośaṃ kuśalasya, veśma viśvāsasya, sad-vṛttaṃ sad-vṛttatāyāḥ, sarvasvaṃ sarva-jñatāyāḥ, dākṣyaṃ dākṣiṇyasya, pāraṃ parânukampāyāḥ, nirvṛtiṃ sukhasya, madhyame vayasi vartamānaṃ divākaramitram adrākṣīt. ati-praśānta-gambhīrâkārâropita-bahu-mānaś va sâdaraṃ dūrād eva śirasā vacasā manasā ca vavande. divākaramitras tu maitrīmayaḥ prakṛtyā viśeṣatas tenâ-pareṇâ-dṛṣṭa-pūrveṇâ-mānuṣa-lokôcitena sarvâbhibhāvinā mahânubhāvâbhoga-bhājā bhrājiṣṇunā bhū-pater a-prākṛtenâkāra-viśeṣeṇa tena câbhijātya-prakāśakena garīyasā praśrayeṇa câhlāditaś cakṣuṣi ca cetasi ca yugapad agrahīt. vīra-svabhāvo 'pi ca saṃpādita-sa-saṃbhramâbhyutthānaḥ saṃkalayya kiṃ-cid udgamanakena vilolaṃ vilambamānaṃ vāmâṃsāc cīvara-paṭântam utkṣipya cân-ekâbhaya-dāna-dīkṣā-dakṣiṇo dakṣiṇaṃ mahā-puruṣa-lakṣaṇa-lekhā-praśastaṃ snigdha-madhurayā vācā sa-gauravam ārogya-dānena rājānam anvagrahīt. abhyanandac ca sv-āgata-girā gurum ivâbhyāgataṃ bahu manyamānaḥ svenâsanenâddhvam atrêti nimantrayāṃ-cakāra. pārśva-sthitaṃ ca śiṣyam abravīt: "āyuṣman! upānaya kamaṇḍalunā pādôdakam" iti. rājā tv acintayat: "a-lohaḥ khalu saṃyamana-pāśaḥ śaujanyam abhijātānām. sthāne khalu tatra-bhavān guṇânurāgī grahavarmā bahuśo varṇitavān asya guṇān" iti. prakāśaṃ câbabhāṣe: "bhagavan! bhavad-darśana-puṇyânugṛhītasya mama punar ukta ivâyam ārya-prayuktaḥ pratibhāty anugrahaḥ. cakṣuḥ-pramāṇa-prasāda-svī-kṛtasya ca para-karaṇam ivâsanâdi-dānôpacāra-ceṣṭitam. ati-bhūmir bhūmir evâsanaṃ bhavādṛśāṃ puraḥ saṃbhāṣaṇâ-mṛtâbhiṣeka-prakṣālita-sakala-vapuṣaś ca [239] me pradeśa-vṛttiḥ. pādyam apy apārthakam. āsatāṃ bhavanto yathā-sukham. āsīno 'ham" ity abhidhāya kṣitāv evôpāviśat. "alaṃ-kāro hi paramârthataḥ prabhavatāṃ praśrayâtiśayaḥ, ratnâdikas tu śilâbhāraḥ" ity ākalayya punaḥ punar abhyarthyamāno 'pi yadā na pratyapadyata pārthivo vacanaṃ tadā svam evâsanaṃ punar api bheje bhadantaḥ. bhū-pati-mukha-nalina-nihita-nibhṛta-nayana-yugala-nigaḍa-niś-calī-kṛta-hṛdayaś ca sthitvā kāṃ-cit kāla-kalāṃ kali-kāla-kalmaṣa-kāluṣyam iva kṣālayann a-malābhir danta-mayūkha-mālābhir mūla-phalâbhyavahāra-saṃbhavam udvamann iva ca parimala-subhagaṃ vikaca-kusuma-paṭala-pāṇḍuraṃ latā-vanam avādīt: "adya-prabhṛti na kevalam ayam a-nindyo vandyo 'pi prakāśita-satsāraḥ saṃsāraḥ. kiṃ nāma nâlokyate jīvadbhir adbhutaṃ yena rūpam a-cintatôpanatam idaṃ dṛk-patham upagatam. evaṃ-vidhair anumīyante janmântarâvasthita-sukṛtāni hṛdayôtsavaiḥ. ihâpi janmani dattam evâsmākam amunā tapaḥ-kleśena phalam a-su-labha-darśanaṃ darśayatā devānāṃ-priyam. ā tṛpter āpītam a-mṛtam īkṣaṇābhyām. jātaṃ nir-utkaṇṭhaṃ mānasaṃ nivṛtti-sukhasya. mahadbhiḥ puṇyair vinā na viśrāmyanti saj-jane tvādṛsi dṛśaḥ. su-divasaḥ sa tvaṃ yasmiñ jāto 'si. sā su-jātā jananī yā sakala-jīva-loka-jīvita-janakam ajanayad āyuṣmantam. puṇyavanti puṇyāny api tāni yeṣām asi pariṇāmaḥ. su-kṛta-tapasas te paramâṇavo ye tava parigṛhīta-sarvâvayavāḥ. tat su-bhagaṃ saubhāgyam āśrito 'si yena. bhavyaḥ sa puruṣa-bhāvo bhavaty avasthito yaḥ. yat satyaṃ mumukṣor api me puṇya-bhājam ālokya punaḥ śraddhā jātā manuja-janmani. nêcchadbhir apy asmābhir dṛṣṭaḥ kusumâyudhaḥ. kṛtârtham adya cakṣur vana-devatānām. adya sa-phalaṃ janma pādapānāṃ yeṣām asi gato gocaram. a-mṛtamayasya bhavato vacasāṃ mādhuryaṃ kāryam eva. asya tv īdṛśe śaiśave vinayasyôpādhyāyaṃ dhyāyann api na saṃbhāvayāmi bhuvi. sarvathā śūnya asīd a-jāte dīrghâyuṣi guṇa-grāmaḥ. dhanyaḥ sa bhūbhṛd yasya vaṃśe maṇir iva muktāmayaḥ saṃbhūto 'si. evaṃ-vidhasya ca puṇyavataḥ kathaṃ-cit prāptasya kena priyaṃ samāca- [240] -rāma iti pāriplavaṃ ceto naḥ. sakala-vana-cara-sârtha-sādhāraṇasya kanda-mūla-phalasya giri-sarid-ambhaso vā ke vayam. a-parôpakaraṇī-kṛtas tu kāya-kalir ayam asmākam. sarvasvam avaśiṣṭam iṣṭâtithyāya. svâyattāś ca vidyante vidyā-bindavaḥ kati-cit. upayogaṃ tu na prītir vicārayati. yadi ca nôparuṇaddhi kaṃ-cit kārya-lavam a-rakṣaṇīyâkṣaraṃ vā kathanīyaṃ tat kathayatu bhavān sa śrotum abhilaṣati hṛdayaṃ sarvam idaṃ naḥ. kena kṛtyâti-bhāreṇa bhavyo bhūṣitavān bhūmim etām a-bhramaṇa-yogyām? kiyad-avadhir vā 'yaṃ śūnyâṭavī-paryaṭana-kleśaḥ kalyāṇa-rāśeḥ? kasmāc ca saṃtapta-rūpêva te tanur iyam a-saṃtāpârhā vibhāvyate?" iti. rājā tu sâdarataram abravīt: "ārya! darśita-saṃbhrameṇânena madhura-sa-visaram a-mṛtam iva hṛdaya-dhṛti-karam an-avarataṃ varṣatā vacasâiva te sarvam anuṣṭhitam. dhanyo 'smi yad evam abhyarhitam an-upacaraṇīyam api mānyo manyate mām. asya ca mahā-vana-bhramaṇa-parikleśasya kāraṇam avadhārayatu matimān. mama hi vinaṣṭa-nikhilêṣṭa-bandhor jīvitânubandhasya nibandhanam ekâiva yavīyasī svasâvaśeṣā. sâpi bhartur viyogād vairi-paribhava-bhayād bhramantī katham api vindhya-vanam idam, a-śubha-śabara-bala-bahulam, a-gaṇita-gaja-kula-kalilam, a-parimita-mṛga-pati-śarabha-bhayam, uru-mahiṣa-muṣita-pathika-gamanam, ati-niśita-śara-kuśa-paruṣam, avaṭa-śata-viṣamam aviśat. atas tām anveṣṭuṃ vayam aniśaṃ niśi niśi ca satatam imām aṭavīm aṭāmaḥ. na câinām āsādayāmaḥ. kathayatu ca gurur api yadi kadā-cit kutaś-cid vane carataḥ śruti-patham upagatā tad-vārtā" iti. atha tac chrutvā jātôdvega iva bhadantaḥ punar abhyadhāt: "dhīman! na khalu kaś-cid evaṃ-rūpo vṛttânto 'smān upāgatavān. a-bhājanaṃ hi vayam īdṛśānāṃ priyâkhyānôpāyanānāṃ bhavatām." ity evaṃ [241] bhāṣmāṇa iva tasminn a-kasmād āgtayâ-paraḥ śamini vayasi vartamānaḥ saṃbhrānta-rūpa iva purastād uparacitâñjalir jāta-karuṇaḥ prakṣarita-cakṣur bikṣur abhāṣata: "bhagavan bhadanta! mahat karuṇaṃ vartate. bālâiva ca balavad-vyasanâbhibhūtā bhūta-pūrvâpi kalyāṇa-rūpā strī śokâveśa-vivaśā vaiśvānaraṃ viśati. saṃbhāvayatu tām a-proṣita-prāṇāṃ bhagavān. abhyupapadyatāṃ samucitaiḥ samāśvāsanaiḥ. an-uparata-pūrvaṃ kṛmi-kīṭa-prāyam api duḥkhitaṃ dayā-rāśer āryasya gocara-gatam" iti. rājā tu jātânujâśaṅkaḥ sôdarya-snehāc cântar-druta iva duḥkhena dodūyamāna-hṛdayaḥ katham api gadgadikā-gṛhīta-kaṇṭho vikala-vāg-bāṣpāyamāṇa-dṛṣṭiḥ papraccha: "pārāśarin! kiyad-dūre sā yoṣid evaṃ-jātīyā jīved vā kālam etāvantam iti. pṛṣṭā vā tvayā bhadre! kâsi, kasyâsi, kuto 'si, kim-arthaṃ vanam idam abhyupagatâsi, viśasi ca kiṃ-nimittam analam? ity āditaś ca prabhṛti kārtsnyena kathyamānam icchāmi śrotuṃ katham āryasya gatā darśana-gocaram ākārato vā kīdṛśo" iti. tathâbhihitas tu bhūbhujā bhikṣur ācacakṣe: "mahā-bhāga! śrūyatām: ahaṃ hi pratyuṣasy evâdya vanditvā bhagavantam anenâiva nadī-rodhasā sâikata-su-kumāreṇa yadṛcchayā vihṛtavān ati-dūram. ekasmiṃś ca vana-latā-gahane giri-nadī-samīpa-bhāji bhramarīṇām iva hima-hata-kamalâkara-kātarāṇāṃ rasitaṃ sāryamāṇānām ati-tāra-tāna-vartinīnāṃ vīṇā-tantrīṇām iva jhāṛkāram eka-tānaṃ nārīṇāṃ ruditam a-dhṛti.karam ati-karuṇam ākarṇitavān asmi. samupajāta-kṛpaś ca gato 'smi taṃ pradeśam. dṛṣṭavān asmi ca dṛṣat-khaṇḍa-khaṇḍitâṅguli-galal-lohitena ca pārṣṇi-praviṣṭa-śara-śalākā-śalya-śūla-saṃkocita-cakṣuṣā câdhvanīna-śrama-śvayathu-niś-cala-caraṇena ca sthāṇava-vraṇa-vyathita-gulpha-baddha-bhūrja-tvacā ca vāta-khuḍa-kheda-khañja-jaṅghā-jāta-jvareṇa ca pāṃsu-pāṇḍura-picchakena ca kharjūra-jūṭa-jaṭā-jarjarita-jānunā ca śatāva- [242] -rī-vidāritôruṇā ca vidārī-dārita-tanu-dukūla-pallavena côtkaṭa-vaṃśa-viṭapa-kaṇṭaka-koṭi-pāṭita-kañcuka-karpaṭena ca phala-lobhâvalambitânamra-badarī-latā-jālakair utkaṇṭakair ullikhita-su-kumāra-karôdareṇa ca kuraṅga-śṛṅgôtkhātaiḥ kanda-mūla-phalaiḥ kad-arthita-bāhunā tāmbūla-viraha-virasa-mukha-khaṇḍita-komalâmalakī-phalena kuśa-kusumâhati-lohitānāṃ śvayathumatām akṣṇāṃ lepī-kṛta-manaḥ-śilena ca kaṇṭakī-latā-lūnâlaka-leśena ca kena-cit kisalayôpapāditâtapatra-kṛtyena kena-cit kadalī-dala-vyajana-vāhinā kena-cit kamalinī-palāśa-puṭa-gṛhītâmbhasā kena-cit pātheyī-kṛta-mṛṇāla-pūlikena kena-cic cīnâṃśuka-daśā-śikya-nihita-nālikera-kośa-kalaśī-kalita-sarala-tailena, katipayâvaśeṣa-śoka-vikala-kalā-mūka-kubja-vāmana-badhira-barbarā-viralenâ-balānāṃ cakra-vālena parivṛtām, āpat-kāle 'pi kulôdgatenêvâmucyamānāṃ prabhā-lepinā lāvaṇyena, pratibimbitair āsanna-vana-latā-kisalayaiḥ sa-rasair duḥkha-kṣatair ivântaḥ-paṭalī-kriyamāṇa-kāyām, kaṭhora-darbhâṅkura-kṣata-kṣāriṇā kṣatajenânusaraṇâlaktakenêva rakta-caraṇām, unnālenânyatara-nārī-dhṛtenâravindinī-dalena kṛta-cchāyam api vicchāyaṃ mukham udvahantīm, ākāśam api śūnaytayâtiśayānām, mṛnmayīm iva niś-cetanatayā marunmayīm iva niḥ-śvāsa-saṃpadā pāvakamayīm iva saṃtāpa-saṃtānena salilamayīm ivâśru-prasravaṇena viyanmayīm iva nir-avalambanatayā taḍinmayīm iva pāriplavatayā śabdamayīm iva paridevita-vāṇī-bāhulyena mukta-muktâṃśuka-ratna-kusuma-kanaka-patrâbharaṇāṃ kalpa-latām iva mahā-vane patitām, paramêśvarôttamâṅga-pāta-dur-lalitâṅgāṃ gaṅgām iva gāṃ gātam, vana-kusuma-dhūli-dhūsarita-pāda- [243] -pallavām, prabhāta-candra-mūrtim iva lokântaram abhilaṣantīm, nija-jala-mokṣa-kad-arthita-darśita-dhavalâyata-netra-śobhāṃ mandākinī-mṛṇālinīm iva parimlāyamānām, duḥ-saha-ravi-kiraṇa-saṃsparśa-kheda-nimīlitāṃ kumudinīm iva duḥkhena divasaṃ nayantīm, dagdha-daśâ-visaṃvāditāṃ praty-ūṣa-pradīpa-śikhām iva kṣāma-kṣāmāṃ pāṇḍu-vapuṣam, pārśva-varti-vāraṇâbhiyoga-rakṣyamāṇāṃ vana-kariṇīm iva mahā-hrade nimagnām, praviṣṭāṃ vana-gahanaṃ dhyānaṃ ca, sthitā taru-tale maraṇe ca patitāṃ dhātry-utsaṅge mahân-arthe ca, dūrī-kṛtāṃ bhartrā sukhena ca, virecitāṃ bhramaṇenâyuṣā ca, ākulāṃ keśa-kalāpena maraṇôpāyena ca, vivarṇitām adhva-dhūlibhir aṅga-vedanābhiś ca, dagdhāṃ caṇḍâtapena vaidhavyena ca, dhṛta-mukhīṃ pāṇinā maunena ca, gṛhītāṃ priya-sakhī-janena manyunā ca, tathā ca bhraṣṭair bandhubhir vilāsaiś ca, muktena śravaṇa-yugalenâtmanā ca, parityaktair bhūṣaṇaiḥ sarvârambhaiś ca, bhagnair valayair mano-rathaiś ca, caraṇa-lagnābhiḥ, paricārikābhir darbhâṅkura-sūcībhiś ca, hṛdaya-vinihitena cakṣuṣā priyeṇa ca, dīrghaiḥ śoka-svasitaiḥ keśaiś ca, kṣīṇena vapuṣā puṇyena ca pādayoḥ patantībhir vṛddhābhir aśru-dhārābhiś ca, sv-alpâvaśeṣeṇa parijanena jīvitena ca, alasām unmeṣe, dakṣām aśru-mokṣe, saṃtatāṃ cintāsu, vicchinnām āśāsu, kṛsāṃ kāye, sthūlāṃ śvasite, pūritāṃ duḥkhena, riktāṃ sattvena, adhyāsitām āyāsena, śūnyāṃ hṛdayena, niś-calāṃ niścayena, calitāṃ dhairyāt, api ca vasatiṃ vyasanānām, ādhānam ādhīnām, avasthānam an-avasthānām, ādhāram a-dhṛtīnām, āvāsam avasādānām, āspadam āpadām, abhiyogam a-bhāgyānām, udvegam udvegānām, kāraṇaṃ karuṇāyāḥ, pāraṃ parâyattatāyā yoṣitam. cintitavān asmi ca citram īdṛśīm apy ākṛtim upatāpāḥ spṛśantîti. sā tu samīpa-gate mayi tad-avasthâpi sa-bahu-mānam ānata-mauliḥ [244] praṇatavatī. ahaṃ tu prabala-karuṇā-preryamāṇas tām ālapitu-kāmaḥ punaḥ kṛtavān manasi: "katham iva mahânubhāvām enām āmantraye. "vatse" ity ati-praṇayaḥ, "mātaḥ" iti cāṭu, "bhagini" ity ātma-saṃbhāvanā, "devi" iti parijanâlāpaḥ, "raja-putri" ity a-sphuṭam, "upāsike" iti mano-rathaḥ, "svāmini" iti bhṛtya-bhāvâbhyupagamaḥ, "bhadre" itîtara-strī-samucitam, "āyuṣmati" ity avasthāyām a-priyam, "kalyāṇini" iti daśāyāṃ viruddham, "candra-mukhi" ity a-muni-matam, "bāle" ity a-gauravôpetam, "ārye" iti jarâropaṇam. "puṇyavati" iti phala-viparītam, "bhavati" iti sarva-sādhāraṇam. api ca "kāsi" ity an-abhijātam, "kim-arthaṃ rodiṣi" iti duḥkha-kāraṇa-smaraṇa-kāri, "mā rodīḥ" iti śoka-hetum an-apanīya na śobhate, "samāśvasihi" iti kim āśritya, "sv-āgatam" iti yātayāmam, "sukham āsyate" iti mityā". ity evaṃ cintayaty eva mayi tasmāt straiṇād utthāyânyatarā yoṣid-ārya-rūpêva śoka-viklavā samupasṛtya katipaya-palita-śāraṃ śiro nītvā mahī-talam a-tula-hṛdaya-saṃtāpa-sūcakair aśru-bindubhis caraṇa-yugalaṃ dahantī mamâti-kṛpaṇair akṣaraiś ca hṛdayam abhihitavatī: "bhagavan! sarva-sattvânukampinī prāyaḥ pravrajyā. pratipanna-duḥkha-kṣapaṇa-dīkṣā-dakṣāś ca bhavanti saugatāḥ. karuṇā-kula-gṛhaṃ ca bhagavataḥ śākya-muneḥ śāsanam. sakala-janôpakāra-sajjā saj-janatā jainī. para-loka-sādhanaṃ ca dharmo munīnām. prāṇa-rakṣaṇāc ca na paraṃ puṇya-jātaṃ jagati gīyate janena. anukampā-bhūmayaḥ prakṛtyâiva yuvatayaḥ kiṃ punar vipad-abhibhūtāḥ? sādhu-janaś ca siddha-kṣetram ārta-vacasām. yata iyaṃ naḥ svāminī maraṇena pitur a-bhāvena bhartuḥ pravāsena ca bhrātuḥ bhraṃśena ca śeṣasya bāndhava-vargasyâti-mṛdu-hṛdayatayân-apatyatayā ca nir-avalambanā, paribhavena ca nīcârāti-kṛtena, prakṛti-manasvinī amunā ca mahâṭavī-paryaṭana-kleśena kad-arthita-saukumāryā, dagdha-daiva-dattair evaṃ-vidhair bahubhir upary-upari vya- [245] -sanair viklavī-kṛta-hṛdayā, dāruṇaṃ duḥkham apārayantī soḍhuṃ nivārayantam an-ākrānta-pūrvaṃ svapne 'py avagaṇayya guru-janam anunayantīr a-khaṇḍita-praṇayā narmasv api samavadhīrya priya-sakhīr vijñāpayantam a-śaraṇam an-ātham aśru-vyākula-nayanam a-paribhūta-pūrvaṃ manasâpi paribhūya bhṛtya-vargam agniṃ praviśati. paritrāyatām. āryo 'pi tāvad a-sahya-śokâpanayanôpāyôpadeśa-nipuṇāṃ vyāpārayatu vāṇīm asyām" iti câti-kṛpaṇaṃ vyāharantīm aham utthāpyôdvignataraḥ śanair abhihitavān: "ārye! yathā kathayasi tathā. asmad-girām a-gocaro 'yam asyāḥ puṇyâśayāyāḥ śokaḥ. śakyate cen muhūrta-mātram api trātum upariṣṭān na vy-arthêyam abhyarthanā bhaviṣyati. mama hi gurur a-para iva bhagavān sugataḥ samīpa-gata eva / kathite mayâsminn udante niyatam āgamiṣyati parama-dayāluḥ. duḥkhândha-kāra-paṭala-bhiduraiś ca saugataiḥ su-bhāṣitaiḥ svakīyaiś ca darśita-nidarśanair nānā-gama-gurubhir girāṃ kauśalaiḥ kuśala-śīlām enāṃ prabodha-padavīm āropayiṣṭati" iti. tac ca śrutvā "tvaratām āryaḥ" ity abhidadhānā sā punar api pādayoḥ patitavatī. so 'ham upagatya tvaramāṇo vyatikaram imam a-dhṛti-karam a-śaraṇa-kṛpaṇaṃ bahu-yuvati-maraṇam ati-karuṇam atra-bhavate gurave niveditavān" iti. atha bhūbhṛd bhaikṣavaṃ samavadhārya tad-bhāṣitam aśru-miśritam a-śrute 'pi svasur nāmni nimnī-kṛta-manā manyunā sarvâkāra-saṃvādinyā daśayâiva dūrī-kṛta-saṃdeho dagdha iva sôdaryâvasthā-śravaṇena śravaṇayoḥ śramaṇâcāryam uvāca: "ārya! niyataṃ sâivêyam an-āryasyâsya janasyâti-kaṭhina-hṛdayasyâti-nṛśaṃsasya manda-bhāgyasya bhaginī bhāga-dheyair etām avasthāṃ nītā niṣ-kāraṇa-vairibhir varākī vidīryamāṇaṃ me hṛdayam evaṃ nivedayati" ity uktvā tam api śramaṇam abhyadhāt: "ārya! uttiṣṭha. darśaya kvâsau. yatasva prabhūta-prāṇa-paritrāṇa-puṇyôpārjanāya yāmaḥ, yadi kathaṃ-cij jīvantīṃ saṃbhāvayāmaḥ" iti bhāṣamāṇa evôttasthau. atha samagra-śiṣya-varghânugatenâcāryeṇa turagebhyaś câvatīrya samastena [246] sāmanta-lokena paścād ākṛṣyamāṇâśvīyenânugamyamānaḥ purastāc ca tena śākya-putrīyeṇa pradiśyamāna-vartmā padbhyām eva taṃ pradeśam a-viralaiḥ padaiḥ pibann iva prāvartata. krameṇa ca samīpam upagataḥ śuśrāva latā-vanântaritasya mumūrṣor mahataḥ straiṇasya tat-kālôcitān an-eka-prakārān ālāpān: "bhagavan dharma! dhāva śīghram. kvâsi kula-devate. devi dharaṇi, dhīrayasi na dukhitāṃ duhitaram. kva nu khalu proṣitā puṣpabhūti-kuṭumbinī lakṣmīḥ. a-nāthāṃ nātha mukhara-vaṃśya, vividhâdhividhurāṃ vadhūṃ vidhavāṃ vibodhayasi kim iti nêmām. bhagavan, bhakta-jane saṃjvariṇi sugata supto 'si. rāja-dharma puṣpabhūti-bhavana-pakṣa-pātin, udāsīnī-bhūto 'si katham. tvayy api vipad-bāndhava vindhya, vandhyo 'yam añjali-bandhaḥ. mātar mahâṭavi, raṭantīṃ, na śṛṇoṣîmām āpat-patitām. pataṅga, prasīda pāhi pati-vratām a-śaraṇām. prayatna-rakṣita kṛtaghna cāritra-caṇḍāla, na rakṣasi rāja-putrīm. kim avadhṛtaṃ lakṣaṇaiḥ. hā devi duhitṛ-snehamayi yaśomati, muṣitâsi dagdha-daiva-dasyunā. deva, duhitari dahyamānāyāṃ nâpatasi pratāpa-śīla, śithilī-bhūtam apatya-prema. mahā-rāja rājyavardhana, na dhāvasi mandī-bhūtā bhaginī-prītiḥ. aho niṣṭhuraḥ preta-bhāvaḥ. vyapehi pāpa pāvaka strī-ghāta-nirghṛṇa, jvalan na lajjase. bhrātar vāta, dāsī tavâsmi. saṃvādaya drutaṃ devī-dāhaṃ devāya duḥkhita-janârtiharāya harṣāya. nitānta-niḥ-śūka śoka-śvapāka, sa-kāmo 'si. duḥkha-dāyin viyoga-rākṣasa, saṃtuṣṭo'si. vi-jane vane kam ākrandāmi kasmai kathayāmi, kam upayāmi śaraṇam, kāṃ diśaṃ pratipadye, karomi kim a-bhāga-dheyā. gāndhārike, gṛhīto 'yaṃ latā-pāśaḥ. piśāci mocanike, muñca śākhā-grahaṇa-kalaham. kalahaṃsi haṃsi, kim ataḥ param uttamâṅgam. maṅgalike mukta-galaṃ kim adyâpi rudyate. sundari, dūrī-bhavati sakhī-sârthaḥ. sthāsyasi katham ivâ-śive śava-śibire śabarike. sutanu, tanūn apāti patiṣyasi tvam api. mṛṇāla-komale mālāvati, mlānâsi. mātar mātaṅgike, aṅgī-kṛtas tvayâpi mṛtyuḥ. vatse [247] vatsike, vatsyasi katham an-abhiprete preta-nagare. nāgarike, garimāṇam āgatâsy anayā svāmi-bhaktyā. virājike, virājitâsi rāja-putrī-vipadi jīvita-vyaya-vyavasāyena. bhṛgupatanābhyudyama-bhāgâbhijñe bhṛṅgāra-dhāriṇi, dhanyâsi. ketaki, kutaḥ punar īdṛśī svapne 'pi su-svāminī. menake, janmani janmani devī-dāsyam eva dadātu devo dehaṃ dahan dahanaḥ. vijaye, vījaya kṛśānum. sānumati, namatîndīvarikā divaṃ gantu-kāmā. kāmadāsi, dehi dahana-pradakṣiṇâvakāśam. vicārike, viracaya vahnim. vikira kirātike, kusuma-prakaram. kurarike, kuru kurubaka-kora-kācitāṃ citām. cāmaraṃ cāmara-grāhiṇi, gṛhāṇa. punar api kaṇṭhe marṣayitavyāni narmade, narma-nirmitāni nir-maryāda-hasitāni. bhadre subhadre, bhadram astu te para-loka-gamanam. a-grāmīṇa-guṇânurāgiṇi grāmeyike, gaccha su-gatim. vasantike, antaraṃ prayaccha. āpṛcchate chatra-dhārī devi, dehi dṛṣṭim. iṣṭā tava jahāti jīvitaṃ vijayasenā. sêyaṃ muktikā mukta-kaṇṭham āraṭati nikaṭe nāṭaka-sūtra-dhārī. pādayoḥ patati te tāmbūla-vāhinī bahu-matā rājaputri, patralatā. kaliṅgasene, ayaṃ paścimaḥ pariṣvaṅgaḥ. pīḍaya nirbharam urasā mām. asavaḥ pravasanti vasantasene. mañjulike, mārjayasi katikṛtvaḥ su-duḥ-saha-duḥkha-sahasrâsra-digdhaṃ cakṣur idaṃ rodiṣi kiyad āśliṣya ca mām. nirmāṇam īdṛśaṃ prāyaśo yaśodhane. dhīrayasy adyâpi kiṃ māṃ mādhavike. kvêyam avasthā saṃsthāpanānām. gataḥ kālaḥ kālindi, sakhī-janânunayâñjalīnām. unmattike mattapālike, kṛtāḥ pṛṣṭataḥ praṇayinī-praṇipātânurodhāḥ. śithilaya cakoravati, caraṇa-grahaṇaṃ grahiṇi. kamalini, kim anena punaḥ-punar-daivôpālambhena. na prāptaṃ ciraṃ sakhī-jana-saṃgama-sukham. ārye mahattarike taraṅgasene, namas-kāraḥ. sakhi saudāmini, dṛṣṭâsi. samupanaya havya-vāhanârcana-kusumāni kumudike. dehi citârohaṇāya rohiṇi, hastâvalambanam. amba, dhātri, dhīrā bhava. bhavanty evaṃ-vidhā eva karmaṇāṃ vipākāḥ pāpa- [248] -kāriṇīnām. ārya-caraṇānām ayam añjaliḥ. paraḥ para-loka-prayāṇa-praṇāmo 'yaṃ mātaḥ. maraṇa-samaye kasmāl lavalike, halahalako balīyān ānandamayo hṛdayasya me. hṛṣyanty ucca-romāñca-muñci kim aṅgī-kṛtyâṅgāni. vāmanike, vāmena me sphuritam akṣṇā. vṛthā viramasi vayasya vāyasa, vṛkṣe kṣīriṇi kṣaṇe kṣaṇe kṣīṇa-puṇyāyāḥ puraḥ. hariṇi, heṣitam iva hayānām uttarataḥ. kasyêdam ātapatram uccam atra pādapântareṇa prabhāvati, vibhāvyate. kuraṅgike, kena su-gṛhīta-nāmno nāma gṛhītam a-mṛtamayam āryasya. devi, diṣṭyā vardhase devasya harṣasyâgamanam ahôtsavena." ity etac ca śrutvā sa-tvaram upasasarpa. dadarśa ca muhyantīm agni-praveśāyôdyatāṃ rājā rājyaśriyam. ālalambe ca mūrcchā-mīlita-locanāyā lalāṭaṃ hastena tasyāḥ sa-saṃbhramam. atha tena bhrātuḥ preyasaḥ prakoṣṭha-baddhānām oṣadhīnāṃ rasa-virasam iva pratyujjīvana-kṣamaṃ kṣaratā vamatêva pārihārya-maṇīnām a-cintyaṃ prabhāvam a-mṛtam iva nakha-candra-raśmibhir udgiratā badhnatêva candrôdaya-cyuta-śiśira-śīkaraṃ candra-kānta-cūḍā-maṇiṃ mūrdhani mṛṇālamayâṅgulinêvâti-śītalena nirvāpayatā dahyamānaṃ hṛdayaṃ pratyānayatêva kuto 'pi jīvitam āhlādakena hasta-saṃsparśena sahasâiva samunmimīla rājyaśrīḥ. tathā câ-saṃbhāvitâgamanasyâ-cintita-darśanasya sahasā prāptasya bhrātuḥ svapna-dṛṣṭa-darśanasyêva kaṇṭhe samāśliṣya tat-kālâvir-bhāva-nirbhareṇâbhibhūta-sarvâtmanā duḥkha-saṃbhāreṇa nir-dayaṃ nadī-mukha-praṇālābhyām iva muktābhyāṃ sthūla-pravāham utsṛjantī bāṣpa-vāri vilocanābhyām "hā tāta, hā amba hā sakhyaḥ" iti vyāharantī, muhur-muhur uccais tarāṃ ca samudbhūta-bhaginī-sneha-sad-bhāva-bhāra-bhāvita-manyunā mukta-kaṇṭham ati-ciraṃ vikruśya "vatse, sthirā bhava tvam" iti bhrātrā kara-sthagita-mukhī samāśvāsyamānâpi, "kalyāṇini, kuru vacanam agrajasya guroḥ" ity ācāryeṇa yācyamānâpi, "devi, na paśyasi devasyâvasthām. alam ati-ruditena" iti raja-lokenâbhyarthyamānâpi, "svāmini, bhrātaram avekṣasva" iti parijanena vijñāpyamānâpi, "duhitar, viśramya punar āraṭitavyam" iti nivāryamāṇâpi bāndhava-vṛddhābhiḥ, "priya-sakhi, kiyad rodiṣi, [249] tūṣṇīm āssva. dṛḍhaṃ dūyate deva" iti sakhībhir anunīyamānâpi, ciraṃ saṃbhāvitân-eka-duḥ-saha-duḥkha-nivaha-nirvavaṇa-bāṣpôtpīḍa-pīḍyamāna-kaṇṭha-bhāgā, prabhūta-manyu-bhāra-bharitântaḥ-karaṇā karuṇaṃ kāhalena svareṇa kati-cit kālam ati-dīrghaṃ ruroda. vigate ca manyu-vege vahneḥ samīpād ākṣipya bhrātrā nītā nikaṭa-vartini taru-tale niṣasāda. śanair ācāryas tu tathā harṣa iti vijñāya vivardhitâdaraḥ su-tarāṃ muhūrtam ivâtivāhya nibhṛta-saṃjñā-jñāpitena śiṣyeṇôpanītaṃ nalinī-dalaiḥ svayam evâdāya namro mukha-prakṣālanāyôdakam upaninye. narêndro 'pi sâdaraṃ gṛhītvā prathamam an-avarata-rodanâtāmraṃ cira-pravṛttâśru-jala-jālaṃ rakta-paṅgajam iva svasuś cakṣur akṣālayat paścād ātmanaḥ. prakṣālita-mukha-śaśini ca mahī-pāle sarvato niḥ-śabdaḥ saṃbabhūva sakalo likhita iva lokaḥ. tato narêndro manda-mandam abravīt svasāram: "vatse! vandasvâtra-bhavantaṃ bhadantam. eṣa te bhartur hṛdayaṃ dvitīyam asmākaṃ ca guruḥ" iti. rāja-vacanāt tu rāja-duhitari pati-paricaya-śravaṇôdghātena punar ānīta-netrâmbhasi namantyām ācāryaḥ prayatna-rakṣitâgamâgata-bāṣpâmbhaḥ-saṃbhāra-bhajyamāna-dhairyârdra-locanaḥ kiṃ-cit parāvṛtta-nayano dīrghaṃ niḥśaśvāsa. sthitvā ca kṣaṇam ekaṃ pradarśita-praśrayo mṛdu-vādī madhurayā vācā vyājahāra: "kalyāṇa-rāśe! alaṃ ruditvā na ciram āste. rāja-loko nâdyâpi rodanān nivartate. kriyatām avaśya-karaṇīyaḥ snāna-vidhiḥ. snātvā ca gamyatāṃ tām eva bhūyo bhuvam" iti. atha bhū-patir anuvartamāno laukikam ācāram ācārya-vacanaṃ côtthāya snātvā giri-sariti saha svasrā tām eva bhūmim ayāsīt. tasyāṃ ca sa-parijanāṃ prathamam āhitâvadhānaḥ pārśva-vartī paravatīṃ śucā pati-piṇḍa-pradarśita-prayatna-pratipannābhyavahāra-kāraṇāṃ bhaginīm abhojayat. an-antaraṃ ca svayam āhāra-sthitim akarot. bhuktavāṃś ca bandhanāt prabhṛti vistarataḥ svasuḥ kānyakubjād gauḍa-saṃbhramaṃ guptito gupta-nāmnā kula-putreṇa niṣ-kāsanaṃ nirgatāyāś ca rājyavardhana-maraṇa-śravaṇaṃ śrutvā câhāra- [250] -nir-ākaraṇam an-āhāra-parāhatāyāś ca vindhyâṭavī-paryaṭana-khedaṃ jāta-nir-vedāyāḥ pāvaka-praveśôpakramaṇaṃ yāvat-sarvam aśṛṇod vyatikaraṃ parijanataḥ. tataḥ sukhâsīnam ekatra taru-tale vivikta-bhuvi bhaginī-dvitīyaṃ dūra-sthitânujīvi-janaṃ rājānam ācāryaḥ samupasṛtya śanair āsāṃ-cakre. sthitvā ca kaṃ-cit kālâṃśaṃ leśato vaktum upacakrame: "śrīman! ākarṇyatām. ākhyeyam asti naḥ kiṃ-cit: ayaṃ hi yauvanônmādāt paribhūya bhūyasīr bhāryā yauvanâvatāra-tarala-tarās tārā-rājo rajanī-karṇapūraḥ purā puru-hūta-purodhaso dhiṣaṇasya puraṃdhrīṃ dharma-patnīṃ patnīyann ati-taralas tārāṃ nāmâpajahāra. nākataś ca palāyāṃ-cakre. cakita-cakora-locanayā ca tayā sahâti-kāmayā sarvâkārâbhirāmayā ramamāṇo ramaṇīyeṣu deśeṣu cacāra. cirāc ca kathaṃ-cit sarva-gīrvāṇa-vāṇī-gauravād girāṃ patyuḥ punar ipa pratyarpayām āsa tām. hṛdaye tv an-indhanam adahyata virahād varârohāyās tasyāḥ satatam. ekadā tu śailād udayād udayamāno vimale vāriṇi varuṇâlayasya saṃkrāntam ātmanaḥ pratibimbaṃ vilokitavān. dṛṣṭvā ca tat tadā sa-smaraḥ sasmāra smera-gaṇḍa-sthalasya tārāyā mukhasya. mumoca sa manmathônmāda-mathyamāna-mānasaḥ svaḥ-stho 'py a-svasthaḥ sthavīyasaḥ pīta-sakala-kumuda-vana-prabhā-pravāha-dhavala-tārābhyām iva locanābhyāṃ bāṣpa-vāri-bindūn. atha patatas tān udanvati samastān evâcemur muktā-śuktayaḥ. tāsāṃ ca kukṣi-koṣeṣu muktā-phalī-bhūtān avāpa tān katham api rasā-tala-nivāsī vāsukir nāma viṣamucām īśaḥ. sa ca tair muktā-phalaiḥ pātāla-tale 'pi tārā-gaṇam iva darśayadbhir ekâvalīm akalpayat. cakāra ca mandākinîti nāma tasyāḥ. sā ca bhagavataḥ somasya sarvāsām oṣadhīnām adhipateḥ prabhāvād aty-anta-viṣaghnī himâ-mṛtasaṃbhavatvāc ca sparśena sarva-sattva-saṃtāpa-hāriṇī babhūva. yataḥ sa tāṃ sarvadā viṣôṣma-śāntaye vāsukiḥ paryadhatta. samatikrāmati ca kiyaty api kāle kadā-cin nāmâikâvalīṃ tasmān nāga-rājān nāgārjuno nāma nāgair evânītaḥ pātāla-talaṃ bhikṣur abhi- [251] -kṣata lebhe ca. nirgatya ca rasā-talāt tri-samudrâdhipataye sātavāhana-nāmne narêndrāya suhṛde sa dadau tām. sā câsmākaṃ kālena śiṣya-paramparayā katham api hastam upagatā. "yady api ca paribhava iva bhavati bhavādṛśāṃ dattrima upacāras tathâpy oṣadhi-buddhyā buddhimatā sarva-sattva-rāśi-rakṣā-pravṛttena rakṣaṇīya-śarīreṇâyuṣmatā viṣa-rakṣâpekṣayā gṛhyatām" ity abhidhāya bhikṣor abhyāśa-vartinaś cīvara-paṭânta-saṃyatāṃ mumoca tām ekâvalīṃ mandākinīm. unmucyamānāyā eva yasyāḥ prabhā-lepini labdhâvakāśe viśada-mahasi mahīyasi visarpati raśmi-maṇḍale yugapad-dhavalāyamāneṣu diṅ-mukeṣu mukulita-latā-vadhûtkaṇṭhitair ā-mūlād vikasitam iva tarubhiḥ, abhinava-mṛṇāla-lubdhair dhāvitam iva dhuta-pakṣa-puṭa-paṭala-dhavalita-gaganaṃ vana-sarasī-haṃsa-yūthaiḥ, sphuṭitam iva bhara-vaśa-viśīryamāṇa-dhūli-dhavalair garbha-bheda-sūcita-sūcī-saṃcaya-śucibhiḥ ketakī-vāṭeḥ, uddalita-danturābiḥ prabuddham iva kumudinībhiḥ, vidhuta-sita-saṭā-bhāra-bharita-dik-cakraiś calitam iva kesari-kulaiḥ, prahasitam iva sita-daśanâṃśu-mālâloka-lipyamāna-vanaṃ vana-devatābhiḥ, vikasitam iva śithilita-kusuma-kośa-kesarâṭṭahāsa-nir-aṅkuśaṃ kāśa-kānanaiḥ, bhrāntam iva saṃbhrama-bhramita-bāla-pallava-pariveṣa-śvetāyamānaiś camarī-kadambakaiḥ, prasṛtam iva sphāyamāna-phenila-taralatara-taraṅgôdgāriṇā giri-nadī-pūreṇa, a-para-tārā-gaṇa-lobha-muditenôditam iva vikaca-marīci-cakrâkrānta-kakubhā pūrṇa-candreṇa, prakṣālita iva dāvânala-dhūli-dhūsarita-dig-anto divasaḥ, punar iva dhautāny aśru-jala-kliṣṭāni nārīṇāṃ mukhāni. rājā tu māṃsalais tasyāḥ saṃmukhair mayūkhair ākulī-kriyamāṇaṃ muhur-muhur unmīlayan nimīlayaṃś ca cakṣuḥ katham api prayatnena dadarśa sarvâśā-pūraṇīṃ paṅktī-kṛtām iva diṅ-nāga-kara-śīkara-saṃhatim, ghana-muktāṃ śāradīm iva lekhī-kṛtāṃ jyotsnām, prakaṭa-padaka-cihnāṃ saṃcāra-vīthīm iva bālêndor niś-calī-bhūtāṃ sapta-rṣi-mālām iva hasta-muktām, abhibhūta-sakala- [252] -bhuvana-bhūṣaṇa-bhūti-prabhāvām ivâiśānīṃ śaśi-kalām, dhavalatā-guṇa-parigṛhītāṃ kāntim iva nirgatāṃ kṣīra-rāśeḥ, an-eka-mahā-mahī-bhṛt-paramparâgatāṃ gaṅgām iva durgati-harām, an-avarata-sphurita-taralâṃśukāṃ puraḥ-sara-patākām iva mahêśvara-bhāvâgamasya, ghana-sāra-śuklāṃ danta-paṅktim ivâbhimukhasyêśvarasya, vara-mano-ratha-pūraṇa-samarthāṃ svayaṃ-vara-srajam iva bhuvana-śriyaḥ, nija-kara-pallavâvaraṇa-dur-lakṣyāṃ cakṣū-rāga-vihasatikām iva vasudhāyāḥ, mantra-kośa-sādhana-pravṛttasyâkṣa-mālām iva rāja-dharmasya, samudrâlaṃ-kāra-bhūtāṃ saṃkhyâlekhya-paṭṭikām iva kubera-kośasya. paśyaṃś câitāṃ vismayam ājagāma manasā su-ciram. ācāryas tu tām uddhṛtya babandha bandhure skandha-bhāge bhū-pateḥ. atha nara-patir api pratiprītim upadarśayan pratyavādīt: "ārya! ratnānām īdṛśānām an-arhāḥ prāyeṇa puruṣāḥ. tapaḥ-siddhir iyam āryasya devatā-prasādo vā. ke ca vayam idānīm ātmano 'pi kim uta grahaṇasya pratyākhyānasya vā. darśanāt prabhṛti prabhūta-guru-guṇa-gaṇa-hṛtena hṛdayena paravanto vayam. saṃkalpitam idam ā-maraṇād āryôpayogāya śarīram. atra kāma-cāro vaḥ kartavyānām" iti. samatikrānte ca kiyaty api kāle gate câikâvalī-varṇanâlāpe lokasyân-antaraṃ labdha-viśrambhā rājya-śrīs tāmbūla-vāhinīṃ patra-latām āhūyôpāṃśu kim api karṇa-mūle śanair ādideśa. darśita-vinayā ca patra-latā pārthivaṃ vyajñāpayat: "deva! devī vijñāpayati na smarāmy āryasya puraḥ kadā-cid uccair vacanam api. kuto vijñāpanam. iyaṃ hi [253] śucām a-sahyatāṃ vyāpārayantī hata-daiva-dattā ca daśā śithilayati vinayam. a-balānāṃ hi prāyaśaḥ patir apatyaṃ vâvalambanam. ubhaya-vikalānāṃ tu duḥkhânalêndhanāyamānaṃ prāṇitam a-śālīnatvam eva kevalam. āryâgamanena ca kṛto 'pi pratihato maraṇa-prayatnaḥ. yataḥ kāṣāya-grahaṇâbhyanujñayânugṛhyatām ayam a-puṇya-bhājanaṃ janaḥ" iti. janâdhipas tu tad ākarṇya tūṣṇīm evâvatiṣṭhat. athâcāryaḥ su-dhīram abhyadhāt: "āyuṣmati! śoko hi nāma paryāyaḥ piśācasya, rūpântaram ākṣepasya, tāruṇyaṃ tamaso viśeṣaṇaṃ. viṣasyân-antakaḥ preta-nagara-nāyakaḥ, ayam a-nirvṛti-dharmā dahanaḥ, ayam a-kṣayo rājayakṣmā, ayam a-lakṣmī-nivāso janārdanaḥ, ayam a-puṇya-pravṛttaḥ kṣapaṇakaḥ, ayam a-pratibodho nidrā-prakāraḥ, ayam an-alasa-dharmā saṃnipātaḥ, ayam a-śiva-sahacaro vināyakaḥ, ayam a-budha-sevito graha-vargaḥ, ayam a-yoga-samuttho jyotiḥ-prakāraḥ, ayaṃ snehād vāyu-prakopaḥ, mānasād agni-saṃbhavaḥ, ārdra-bhāvād rajaḥ-kṣobhaḥ, rasād abhiśoṣaḥ, rāgāt kāla-pariṇāmaḥ. tad asyâ-jasrâsra-srāviṇo hṛdaya-mahā-vraṇasya bahala-doṣândha-kāra-labdha-praveśa-prasarasya prāṇa-taskarasya śūnyatā-hetor mahā-bhūta-grāma-ghātakasya sakala-vigraha-kṣapaṇa-dakṣasya doṣa-cakra- [254] -vartinaḥ kārśya-śvāsa-pralāpôpadrava-bahalasya dīrgha-rogasyâ-sad-grahasya sakala-loka-kṣaya-dhūma-ketor jīvitâpahāra-dakṣasyâkṣaṇa-rucer an-abhra-vajra-pātasya sphurad-an-a-vadya-vidyā-vidyud-vidyotamānāni gahana-grantha-gūḍha-garbha-grahaṇa-gambhīrāṇi bhūri-kāvya-kathā-kaṭhorāṇi bahu-śāstrôdvahana-bṛhanti viduṣām api hṛdayāni nâlaṃ soḍhum āpātaṃ kim uta nava-mālikā-kusuma-komalānāṃ sarasa-bisa-tantu-dur-balakam a-balānāṃ hṛdayam. evaṃ sati satya-vrate! vada kim atra kriyate, katama upālabhyate, kasya pura uccair ākrandyate, hṛdaya-dāhi duḥkhaṃ vā khyāpyate? sarvam akṣiṇī nimīlya soḍhavyam a-mūḍhena martya-dharmaṇā. puṇyavati! purātanyaḥ sthitaya etāḥ kena śakyante 'nyathā-kartum. saṃsarantyo naktaṃ-divaṃ drāghīyasyo janma-jarā-maraṇa-ghaṭana-ghaṭī-yantra-rāji-rajjavaḥ sarva-pañca-janānām. pañca-mahā-bhūta-pañca-kulâdhiṣṭhitântaḥ-karaṇa-vyavahāra-darśana-nipuṇāḥ sarvaṃkaṣā viṣamā dharma-rāja-sthitayaḥ. kṣaṇam api kṣamamāṇā galanty āyuṣ-kalā-kalana-kuśalā nilaye nilaye kāla-nālikāḥ. jagati sarva-jantu-jīvitôpahāra-pātinī saṃcarati jhaṭiti caṇḍikā yamâjñā. raṭanty an-avaratam akhila-prāṇi-prayāṇa-prakaṭana-paṭavaḥ preta-pati-paṭahāḥ. prati-diśaṃ paryaṭanti peṭakaiḥ prati-puraṃ pratapta-loha-lohitâkṣāḥ kāla-kūṭa- [255] -kānti-kāla-kāyāḥ kāla-pāśa-pāṇayaḥ kāla-puruṣāḥ. prati-bhavanaṃ bhramanti bhīṣaṇa-kiṃkara-kara-ghaṭṭita-yama-ghaṇṭā-puṭa-paṭu-ṭāṃkāra-bhayaṃ-karāḥ sarva-sattva-saṃgha-saṃharaṇāya ghorâghāta-ghoṣaṇāḥ. diśi diśi vahanti bahu-citā-dhūma-dhūsarita-preta-pati-patākā-paṭu-patita-gṛdhra-dṛṣṭayaḥ śoka-kṛta-kolāhala-kula-kuṭumbinī-vikīrṇa-keśa-kalāpa-śabala-śava-śibikā-sahasra-saṃkulāḥ kila-kilāyamāna-śmaśāna-śibira-śivā-śāvakāḥ para-lokâvasatha-pathika-sârtha-prasthāna-viśikhā vīthayaḥ. sakala-loka-kavalâvaleha-lampaṭā bahalā vahaṃ-lihā leḍhi lohitâcitā citâṅgāra-kālī kāla-rātri-jihvā jīvitāni jīvinām. tṛptam a-śikṣitā ca bhagavataḥ sarva-bhūta-bhujo bubhukṣā mṛtyoḥ. ati-druta-vāhinī câ-nityatā-nadī. kṣaṇikāś ca mahā-bhūta-grāma-goṣṭhyaḥ. rātriṣu bhahgurāṇi gātra-yantra-pañjara-dārūṇi dehinām. a-śubha-śubhâveśa-vivaśā viśarāravaḥ śarīra-nirmāṇa-paramâṇavaḥ. chidurā jīva-bandhana-pāśa-tantrī-tantavaḥ. sarvam ātmano 'n-īśvaraṃ viśvaṃ naśvaram. evam avadhṛtya nâty-artham evârhasi medhāvini mṛduni manasi tamasaḥ prasaraṃ dātum. eko 'pi pratisaṃkhyāna-kṣaṇa ādhārī-bhavati dhṛteḥ. api ca dūra-gate 'pi hi śoke nanv idānīm apekṣaṇīya evâyaṃ jyeṣṭhaḥ pitṛ-kalpo bhrātā bhavatyā guruḥ. itarathā ko na bahu-manyeta kalyāṇa-rūpam īdṛsaṃ saṃkalpam atra-bhavatyāḥ kāṣāya-grahaṇa-kṛtam. akhila-mano-jvara-praśamana-kāraṇaṃ hi bhagavatī pravrajyā. jyāyaḥ khalv idaṃ paramâtmavatām. mahā-bhāgas tu bhinatti mano-ratha-madhunā. yad ayam ādiśati tad evânuṣṭheyam. yadi bhrātêti yadi jyeṣṭha iti yadi vatsa iti yadi guṇavān iti yadi rājêti sarvathā sthātavyam asya niyoge" ity uktvā vyaraṃsīt. [256] uparata-vacasi ca tasmin nijagāda nara-patiḥ: "āryam apahāya ko 'nya evam abhidadhyāt. an-abhyarthita-daiva-nirmitā hi viṣama-vipad-avalambana-stambhā bhavanto lokasya. snehârdra-mūrtayo mohândha-kāra-dhvaṃsinaś ca dharma-pradīpāḥ. kiṃ tu praṇaya-pradāna-dur-lalitā dur-labham api mano-ratham ati-prītir abhilaṣati. dhīrasyâpi dhārṣṭyam āropayati hṛdaya-laghima-laṅghitam ati-vallabhatvam. yuktâ-yukta-vicāra-śūnyatvāc ca śālīnam api śikṣayanti svârtha-tṛṣṇāḥ prāgalbhyam. abhyarthanāyā rakṣanti ca jala-nidhaya iva maryādām āryāḥ. dattam eva ca śarīram idam an-abhyarthitena prathamam evâtithyāya mānanīyena bhavatā mahyam. ataḥ kiṃ-cid arthaye bhadantam iyaṃ naḥ svasā bālā ca bahu-duḥkha-kheditā ca sarva-kāryâvadhīraṇôparodhenâpi yāval lālanīyā nityam. asmābhiś ca bhrātṛvadhâpakāri-ripu-kula-pralaya-karaṇôdyatasya bāhor vidheyair bhūtvā sakala-loka-pratyakṣaṃ pratijñā kṛtā. pūrvâvamāna-nābhi-bhavam a-sahamānair arpita ātmā kopasya. ato niyuktāṃ kiyantam api kālam ātmānam āryo 'pi kārye madīye. dīyatām atithaye śarīram idam. adya-prabhṛti yāvad ayaṃ jano laghayati pratijñā-bhāram, āśvāsayati ca tāta-vināśa-duḥkha-viklavāḥ prajāḥ, tāvad imām atra-bhavataḥ kathābhiś ca dharmyābhiḥ, kuśala-pratibodha-vidhāyibhir upadeśaiś ca dūrâpasārita-rajobhiḥ, śīlôpaśama-dāyinībhiś ca deśanābhiḥ, kleśa-prahāṇa-hetu-bhūtaiś ca tathā-gatair darśanaiḥ, asmat-pārśvôpayāyinīm eva pratibodhyamānām icchāmi. iyaṃ tu grahīṣyati mayâiva samaṃ samāpta-kṛtyena kāṣāyāṇi. arthi-jane ca kim-iva nâtisṛjanti mahāntaḥ. sura-nātham ātmâsthibhir api yāvat kṛtârtham akarod dhairyôdadhir dadhīcaḥ. muni-nātho 'py an-apekṣitâtma-sthitir anukampêti kṛtvā kṛpāvān ātmānaṃ vaṭhara-sattvebhyaḥ katikṛtvo na dattavān. ataḥ paraṃ bhavanta eva bahutaraṃ jānanti." ity uktvā tūṣṇīṃ babhūva bhū-patiḥ. [257] bhūyas tu babhāṣe bhadantaḥ: "bhavyā na dvir uccārayanti vācam. cetasā prathamam eva pratigrāhitā guṇās tāvakāḥ kāya-balim imām. amunā janenôpayogas tu nir-upayogasyâsya laghuni guruṇi vā kṛtye guṇavad āyattaḥ" iti. atha tathā tasminn abhinandita-praṇaye prīyamāṇaḥ pārthivas tatra tām uṣitvā vibhāvarīm uṣasi ca vasanâlaṃ-kārâdi-pradāna-paritoṣitaṃ visarjya nirghātam ācāryeṇa saha svasāram ādāya prayāṇakaiḥ katipayair eva kaṭakam anu-jāhnavi niviṣṭaṃ pratyājagāma. tatra ca rājyaśrī-prāpti-vyatikara-kathāṃ kathayata eva praṇayibhyo ravir api tatāra gagana-talam. bahala-madhu-paṅka-piṅgalaḥ paṅgajâkara iva saṃcukoca cakra-vāka-vallabho vāsaraḥ. prakīrṇāni nava-rudhira-rasâruṇa-varṇāni lokâloka-jūṃṣi yajūṃṣîva kupita-yājñavalkya-vaktra-vāntāni nija-vapuṣi pūṣā pāpa-mūṃṣi punar api saṃjahāra jālakāni rociṣām. krameṇa ca samupohyamāna-māṃsala-rāga-rociṣṇur uṣṇâṃśur uṣṇīṣa-bandha-sahaja-cūḍā-maṇir iva vṛkodara-kara-puṭôtpāṭitaḥ, pratyagra-śoṇita-śoṇâṅga-rāga-raudro drauṇāyanasya, rudra-bhikṣā-dāna-śauṇḍa-pura-mathana-mukta-muṇḍa-sirā-nāḍi-rudhira-pūraṇa-śoṇita-kapilaḥ kapāla-karpara iva ca paitāmahaḥ, pitṛ-vadha-ruṣita-rāma-rāga-racitaḥ, pṛthu-vikaṭa-kārtavīryâṃsa-kūṭa-kuṭṭāka-kuṭhāra-tuṇḍa-taṣṭa- [258] -duṣṭa-kṣatriya-kaṇṭha-kuhara-rudhira-kulyā-praṇāla-sahasra-pūrito hrada iva dūra-rodhī raudhiro bhaya-nigūḍha-kara-caraṇa-muṇḍa-maṇḍalâkṛtir guru-garuḍa-nakha-pañjarâkṣepa-kṣapaṇa-kṣipta-kṣatajôkṣito vy-asur vibhāvasuḥ, kaṇṭha iva ca loṭhyamānaḥ, nabhasy aruṇa-garbha-māṃsa-piṇḍa iva ca khaṇḍimānam ānītaḥ, niyata-kālâtipāta-dūyamāna-dākṣāyaṇī-kṣiptaḥ, dhātu-taṭa iva ca sumeror a-sura-vadhâbhicāra-caru-pacana-piśunaḥ, śoṇita-kvātha-kaṣāyita-kukṣir ati-visaṃkaṭaḥ kaṭāha iva ca bārhaspatyaḥ, sadyo-galita-gaja-dānava-deha-lohitôpalepa-bhīṣaṇaḥ mukha-maṇḍalâbhoga iva mahābhairavasya muhūrtam adṛśyata. jala-nidhi-jala-pratibimbita-ravi-bimbā-rāji-bhāsvarâbhrâvalambinī gṛhītârdra-māṃsa-bhārêva câbabhāse vāsarâvasāna-velā vetāla-nibhā. jvalat-saṃdhyā-rāga-rajyamāna-jala-pravāhaḥ punar iva purāṇa-puruṣa-pīvarôru-saṃpuṭa-piṣṭa-madhu-kaiṭabha-rudhira-paṭala-pāṭala-vapur abhavad adhipatir arṇasām. samavasite ca saṃdhyā-samaye saman-antaram a-parimita-yaśaḥ-pāna-tṛṣitāya muktā-śaila-śilā-caṣaka iva nija-kula-kīrtyā, kṛta-yuga-karaṇôdyatāyâdi-rāja-rājata-śāsana-mudrā-niveśa iva rājya-śriyā, sakala-dvīpa-jigīṣā-calitāya śveta-dvīpa-dūta iva câyatyā, śveta-bhānur upānīyata niśayā narêndrāyêti bhadram om. iti śrī-mahā-kavi-bāṇa-bhaṭṭa-kṛtau harṣacarite 'ṣṭama ucchvāsaḥ