Appayadīkṣita: Vairāgyaśatakam # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_appayadIkSita-vairAgyazatakam.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Dhaval Patel ## Contribution: Dhaval Patel ## Date of this version: 2020-07-31 ## Source: - Pdt. Durgaprasad and Kasinath Pandurang Parab, Kavyamala [old, cumulative series], vol. 1, 1886 (3rd ed., 1929), pp. 91-99. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Vairāgyaśatakam = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from appvairu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Appayadiksita: Vairagyasataka Based on the ed. by Pdt. Durgaprasad and Kasinath Pandurang Parab, Kavyamala [old, cumulative series], vol. 1, 1886 (3rd ed., 1929), pp. 91-99. Input by Dhaval Patel ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text śrīmadappayadīkṣitaviracitaṃ vairāgyaśatakam / āste kaścana bhikṣuḥ saṃgṛhṇannavyayāni daśa / na mametyavyayayugalaṃ yācāmastaṃ kimastyanyat // appvs_1 // dhīsacivaṃ dhairyabalaṃ saṃkalpavirodhi śāntidhanam / viśvatrayaviṣayamidaṃ vairāgyaṃ nāma sāmrājyam // appvs_2 // rājño bibheti loko rājānaḥ punarito 'pi vairibhyaḥ / ā brahmaṇaḥ kṛtāntādakutobhayamaspṛhārājyam // appvs_3 // bhikṣāpradā jananyaḥ pitaro guravaḥ kumārakāḥ śiṣyāḥ / ekāntaramaṇahetuḥ śāntirdayitā viraktasya // appvs_4 // ye na kimapi ceṣṭante kāryapratikaryayorvirahāt / santasta eva muktāḥ saṃdehe gautamaḥ sākṣī // appvs_5 // patatu nabhaḥ sphuṭatu mahī calantu girayo milantu vāridhayaḥ / adharottaramastu jagatkā hānirvītarāgasya // appvs_6 // ke corāḥ ke piśunāha ke ripavaḥ ke 'pi dāyādāḥ / jagadakhilaṃ tasya vaśe yasya vaśe syādidaṃ cetaḥ // appvs_7 // viṣayā upatiṣṭhantāṃ viṣayairvā samavayantu karaṇāni / āntaramekaṃ karaṇaṃ śāntaṃ yadi kā tataścintā // appvs_8 // kiṃ viṣayānparihartuṃ vastavyaṃ merukaṃdareṣvabudhaiḥ / nahyadbhiranāsektuṃ dhātuṣu rohanti padmāni // appvs_9 // ajñānamiha nidānaṃ prāgrūpaṃ jananameva bhavaroge / paripākaḥ saṃsaraṇaṃ bhaiṣajyaṃ naiṣṭhikī śāntiḥ // appvs_10 // svenopabhuktamarthaṃ sūkarajātismaro manuṣya iva / dūre jugupsamāno dhīro vairāgyamadriyate // appvs_11 // śaiśavamiva kaumāre tattaruṇimnīva sa iva vṛddhatve / na svadate dhīrāṇāṃ kāmasya viceṣṭitaṃ śāntau // appvs_12 // śataśaḥ parīkṣya viṣayānsadyo jahati kvacitkvaciddhavyāḥ / kākā iva vāntāśanamanye tāneva sevante // appvs_13 // caramau mātāpitarau caramā gṛhiṇī sutāścaramāḥ / kartavye 'pi premaṇi kathamiha dhīrā virajyante // appvs_14 // tṛṇavadbhramanti capalāḥ strīnāmani caṇḍamārute calati / dharaṇidharā iva santastatra na kiṃcitprakampante // appvs_15 // kāmijanaparamabhogye kāmasukhe dhārayanti bībhatsam / santaḥ śamasukharasikāḥ sudhāśanāḥ sūkarānna iva // appvs_16 // vikṣepamātrabhājo vikāsakāṣṭāgatajñānāḥ / svasyāpi ceṣṭitāni svayamīkṣante parasyeva // appvs_17 // asthāne 'bhiniviṣṭānmūrkhānasthāna eva saṃtuṣṭān / anuvartante dhīrāḥ pitara iva krīḍato bālān // appvs_18 // puṣṇati puruṣe salilairmuṣṇati puṣpaṃ phalaṃ ca tarava iva / vartante santaḥ samamupakartari cāpakartari ca // appvs_19 // nityānityavivekaḥ sarveṣāṃ ghaṭaghaṭatvayorāste / sa viveko yaḥ śāntikṛdaviveko 'nyaḥ samasto 'pi // appvs_20 // anadhigate kāmasukhe kālena yathā pravartate taruṇaḥ / evaṃ brahmasukhe 'pi pravartate ko 'pi bhāgyavaśāt // appvs_21 // putraguṇāḥ svātantrye dāraguṇāścādhivedanāvasare / bhrātṛguṇā dāyavidhau draṣṭavyā mokṣyamāṇena // appvs_22 // kā me gatiriti pṛcchati caramaśvāse 'pi yaḥ svārtham / tasya janasyāpi kṛte pāpāḥ pāpāni kurvanti // appvs_23 // pitṛbhiḥ kalahāyante putrānadhyāpayanti pitṛbhaktim / paradārānupayantaḥ paṭhanti śāstrāṇi dāreṣu // appvs_24 // śāntiralabhyāduparatirapātrabhāvaḥ pratigrahanivṛttiḥ / kṣāntirdurbalateti ca nivṛttidharmāḥ kalāvete // appvs_25 // nītijñā niyatijñā vedajñā api bhavanti śāstrajñāḥ / brahmajñā api labhyāḥ svājñānajñānino viralāḥ // appvs_26 // kalikaluṣe manasi sve kathamiva jagadārjavaṃ labhate / cakṣurdoṣe jāgrati candradvitvaṃ kuto yātu // appvs_27 // viṣayānanukūlayituṃ viṣayiṇi hṛdaye vidhīyatāṃ yatnaḥ / dṛśi deyamauṣadhaṃ ko dṛśye dattvā sukhī bhavati // appvs_28 // dārāḥ putreṣu ratāḥ putrāḥ pitṛdhanaparigrahavyagrāḥ / rodanaśaraṇā jananī paralokagatasya ko bandhuḥ // appvs_29 // paśyanti mriyamāṇānmariṣyato 'numimate smaranti mṛtān / kathayante caivamasacceṣṭante nityavattu param // appvs_30 // kalahāyante mūḍhāḥ kaḥ pratibhūḥ śvaḥ prabhāta iti / tasyāmeva rajanyāṃ kaḥ pratibhūḥ svasya sattāyām // appvs_31 // kulyāḥ kṛtā viśālāḥ kuḍyānyupalairnibaddhāni / krītā balino mahipāḥ kṛtakṛtyāḥ sma iti manyante // appvs_32 // ā prapadamā śiraskaṃ cāntaḥ kalimalamalīmase vapuṣi / viphalaṃ gaṅgājalamapi madyaghaṭe darbhamuṣṭiriva // appvs_33 // daṇḍyaṃ yatsukhahetoḥ puṣṇanti janāḥ kathaṃ tadeva vapuḥ / nahi śarkarābhilāṣibhirikṣoḥ kāṇḍāni pūjyante // appvs_34 // prāyo muhyati cetaḥ prāṇabhṛtaḥ prāṇanirgamāvasare / puṇyena yadi na muhyati putrāneva smaranmriyate // appvs_35 // śamayitumaudaramagniṃ saṃsārākhyāmbudhau nimajjanti / tuhinavyathānivṛttyai nahi veśmani pāvako deyaḥ // appvs_36 // āhṛtya parityaktā janayantyarthāḥ sukhābhāsam / atyantaparityaktāḥ paramānandāya kalpante // appvs_37 // arthānāmadhikānāṃ rājñā caureṇa vā nāśaḥ / anne khalvatimukte vamanaṃ vā syādvireko vā // appvs_38 // praṇamati parisāntvayati[praṇi]patati sadā paribhramati / āviṣṭa iva piśācyā puruṣastṛṣṇāvaśaṃ yātaḥ // appvs_39 // jananādṛṣṭātpitarau putrā jāmātaro 'pyayādṛṣṭāt / kalahādṛṣṭājjñātaya iti nirṇīte kimeṣṭavyam // appvs_40 // svapituḥ paralokāya svayamanudivasaṃ yadācarati / kriyatāmidamupamānaṃ kiṃ nālaṃ putravairāgye // appvs_41 // ananugate dāridrye kimanugataṃ lakṣaṇaṃ dṛṣṭam / kāmasyāpūrtiryadi kṛpaṇaṃ jagadā caturvadanāt // appvs_42 // na khalu dhanatvaṃ jātiryasya yadiṣṭaṃ tadeva tasya dhanam / tattadiva pāmarāṇāmākiṃcanyaṃ dhanaṃ viduṣām // appvs_43 // svīkriyate yadi tṛṣṇā svīkartavyaṃ jagatsamastamapi / svīkriyate yadi śāntiḥ svātmāpi svasya bhavati na vā // appvs_44 // yaddātāraṃ vaśayati yatparijanamasya sāntvayati / yadapatrapate nāntarbhāvālābhaḥ sa kasya samaḥ // appvs_45 // prādeśamātramudaraṃ paripūrayituṃ kiyānayaṃ yatnaḥ / culakenāmbhaḥ pātuṃ svanitavyaḥ kiṃ taṭāko 'pi // appvs_46 // yāmārdhamasaṃskārādyāmadvayamanaśanācca suvyakte / śārīre saundarye 'pyabhiniviśante kiyanmūḍhāḥ // appvs_47 // vandhyetyāhustaruṇīṃ jaratīti parityajanti bahuputrām / abhinindantyalpasutāṃ kā gṛhiṇī kāmino hṛdyā // appvs_48 // yānti śucamakṛtadārā dve bhārye neti kṛtadārāḥ / te paradārā neti strībhistṛptānna paśyāmaḥ // appvs_49 // madanasyājñākaraṇe manye jagadakhilamekarūpamidam / tiryañca iti narā iti devā ityanyato bhedaḥ // appvs_50 // śukravimokasthānaṃ malamūtratyāgadeśavatkimapi / striya iti vihitaṃ vidhinā kiyadatra janā nimajjanti // appvs_51 // vedānadhītya vidhivanmīmāṃsitvā tadarthaṃ ca / dārāḥ kartavyā iti kenedaṃ prahasanaṃ kathitam // appvs_52 // duḥkhenopārjyante pālyante pratyahaṃ ca lālyante / vāmāḥ striyo vimūḍhairupabhuñjānāḥ sukhaṃ viguṇam // appvs_53 // aśnīta pibata svādata jāgrata saṃviśata tiṣṭhata vā / sakṛdapi cintayatāhnaḥ sāvadhiko dehabandha iti // appvs_54 // kiṃ vijitayā pṛthivyā kiṃ kāñcanabhūbhṛtā karasthena / kiṃ divyābhiḥ strībhirmartavye brahmaṇā likhite // appvs_55 // jīvati katicinnimiṣānkaticitteṣu śrutīradhīta iva / tāvatsaivākulayati tantrāṇi navāni cātanute // appvs_56 // svalpo jīvanakālaḥ svalpā dhīḥ paricayaḥ svalpaḥ / tadapi tarema kathaṃcicchrutayo yadi nopajāyante // appvs_57 // kuta āgataṃ na jāne kva nu vā gantavyamidamapi na jāne / saṃcarasi kvedānīṃ saṃsārapathe mahātamasi // appvs_58 // tamasāvṛttāścarantaḥ savidhe dūre ca nāvayantyarthān / avayanti tu vispaṣṭaṃ taḍitābhihate śirasi mūḍhāḥ // appvs_59 // nimiṣantyatra taruṇyastatra taruṇyo na nimiṣanti / īdṛkṣo hi viśeṣaḥ svargaḥ svarga iti kiṃ tatra // appvs_60 // kopo maitrāvaruṇeḥ śāpo vā tārkikasya muneḥ / saṃsmaryate yadi sakṛcchatrorapi māstu śakrapadam // appvs_61 // gacchatyamarāvatyāṃ gacchatu caturānanasya vā nagare / punarāgantavyaṃ yadi puṃsā kiṃ sādhitaṃ bhavati // appvs_62 // bhuktā bahavo dārā labdhāḥ putrāśca pautrāśca / nītaṃ śatamapyāyuḥ satyaṃ vada martumasti manaḥ // appvs_63 // viśleṣaṇasvabhāvānpaśyanviṣayānkaroti ko mamatām / naśyadavasthāpannaṃ kaḥ krīṇīte dhanairaśvam // appvs_64 // annābhāve mṛtyuḥ śālibhirannāni śālayo vṛṣṭyā / vṛṣṭistapaseti vadannamṛtyave tattapaścaratu // appvs_65 // kiṃ na nigṛhṇanti manaḥ kiṃ na bhajante janāḥ śivaṃ śaraṇam / abhisaṃdhibhedamātrānmokṣopāye na badhyante // appvs_66 // bhogāya pāmarāṇāṃ yogāya vivekināṃ śarīramidam / bhogāya ca yogāya ca na kalpate durvidagdhānām // appvs_67 // brāhmaṇacaṇḍālā ityāha muniryanmahāpathikān / bhavamārgamahāpathikānadhikṛtyaiva pravartitaṃ caitat // appvs_68 // ekadvāḥ kṣitipatiṣu dvitrā deveṣu pañcaṣā druhiṇe / etāvanto jagati brahmānandārṇavasya kaṇāḥ // appvs_69 // ajñānenāpihite vijñāne karma kiṃ kurute / vikale cakṣuṣi tamasā vyādāya mukhaṃ kimīkṣeta // appvs_70 // atikaluṣamāśunaśvaramāpātasphuraṇamanabhilāṣakaram / api hṛṣyanti janāḥ kathamavalambya jñānakhadyotam // appvs_71 // ayutaṃ niyutaṃ vāpi pradiśantu prākṛtāya bhogāya / krīṇanti na bilvadalaiḥ kaivalyaṃ pañcaṣairmūḍhāḥ // appvs_72 // yāvatkila ceṣṭante tāvatpāśe nibadhyate granthiḥ / nibhṛtaṃ yadi vartante kālena sraṃsate pāśaḥ // appvs_73 // uparundhanti śvāsānmunayo nāśnanti na pibanti / stūyante sujanaiḥ kiṃ kaṇṭhe kurvanti kanakapāśamime // appvs_74 // kāmaṃ janāḥ smayante kailāsavilāsavarṇanāvasare / sādhanakathanāvasare sācīkurvanti vaktrāṇi // appvs_75 // vaṅgāḥ kathamaṅgāḥ kathamityanuyuṅkte vṛthā deśān / kīdṛkkṛtāntapuramiti ko 'pi na jijñāsate lokaḥ // appvs_76 // tyaktavyo mamakārastyaktuṃ yadi śakyate nāsau / kartavyo mamakāraḥ kiṃ tu sa sarvatra kartavyaḥ // appvs_77 // putrā iti dārā iti poṣyānmūrkho janānbrūte / andhe tamasi nimajjannātmā poṣya iti nāvaiti // appvs_78 // yaccintitamadhigarbhaṃ yacca ciraṃ cintitaṃ narake / viṣayānilasaṃsargānmamṛje tatsarvamekapade // appvs_79 // bāhyagatāgataśīlā prāṇasya śvāsalakṣaṇā vṛttiḥ / karṣati manaso vṛttiṃ kulaṭeva kulastriyaṃ mugdhām // appvs_80 // atigambhīramanāvilamakṣobhyamadṛṣṭapāramavilaṅghyam / aviralataraṅgasaṃkulamaikṣiṣi vijñānasāgaraṃ mahatām // appvs_81 // ghoraṃ bhavamapahātuṃ kecidaghoraṃ prapadyante / saṃsaraṇakātarāṇāṃ saṃśaraṇaṃ śāṃbhavī śaktiḥ // appvs_82 // pāśo yadi moktavyaḥ paśupatirevopasartavyaḥ / na khalu vyatimucyante paśavaḥ pāśena saṃbaddhāḥ // appvs_83 // alamalamanubhūtābhirmātṛbhiralamastu pitṛbhiśca / bhavitavyaṃ yadi nityavadarthaṃ mātuḥ pituścāstu // appvs_84 // dhanyāste bahudevāḥ svāmini yeṣāṃ na durbhikṣam / jātu na jānīmo vayamekaṃ taṃ svāminaṃ pūrṇam // appvs_85 // santu bṛhanto devāḥ kiṃ tu na tānnantumīhate cetaḥ / āḍhyavadānyanyāyādantakajitameva cintayenmanasi // appvs_86 // nidhyāyasi viṣayasukhaṃ na dhyāyasi viṣamamasya paripākam / bandhuṃ tameva cintaya baddhuṃ moktuṃ ca yaḥ kṣamate // appvs_87 // sadanaṃ gurūpasadanaṃ śaraṇaṃ pañcākṣarīpuraścaraṇam / dhanamabhilāṣanirodhanamantyāśramavartināṃ puṃsām // appvs_88 // kau pitarau kaḥ putraḥ kaḥ svāmī yaḥ prapañcasya / pratyastamite bhede kimidaṃ kimidamiti vipraśnaḥ // appvs_89 // sa vidhiryatte vidadhati sa pratiṣedho yato nivartante / sopaniṣadyadbruvate śaivāśravamartino dhīrāḥ // appvs_90 // tyaja saṃsāramasāraṃ bhaja śaraṇaṃ pārvatīramaṇam / viśvasihi śrutiśikharaṃ viśvamidaṃ tava nideśakaram // appvs_91 // bhavyamabhavyaṃ vā naḥ pralikhatu vedhāḥ sudurmedhāḥ / savyamasavyaṃ vā naḥ śaraṇaṃ caraṇaṃ maheśasya // appvs_92 // vedhāḥ kathaṃ hariḥ kathamiti tu praśne vayaṃ mūkāḥ / śivamekaṃ jānīmo na śivādanyaṃ vijānīmaḥ // appvs_93 // dāruṇamasipattravanaṃ dāruṇatamamandhatāmisram / kā vā tataḥ kṣatirnaḥ śaivā vayamā caturvadanāt // appvs_94 // kṛtadīkṣo ghoramakhe kulakūṭastho bharadvājaḥ / vidyeśvareṣu kaścana pitāmaho na iti visrambhaḥ // appvs_95 // kalahaḥ kadāpi māstviti kalitaśarīraikyayoḥ śivayoḥ / ahamasmyahamasmīti prāptaḥ kalaho mama trāṇe // appvs_96 // narakāyāpi na bhogānnarādhamāyāpi nānyasurān / manyante katicidamī māheśvaramāśritā yogam // appvs_97 // jñātuṃ hātuṃ viṣayaṃ śrotuṃ mantuṃ gṛhītumātmānam / vatsā yadi na hi ghaṭate tatsādhayatāvimuktāya // appvs_98 // sāṃkhyaṃ yogaṃ nigamā bhaktiḥ karma pratītiriti / ekatra sakalametatkevalamavimuktamekatra // appvs_99 // baddhaḥ kaste vakṣyati mukto muktiṃ vijānāti / yāsyasi cedavimuktaṃ jñāsyasi viśveśvarasya mukhāt // appvs_100 // na gṛhītaṃ śrutihṛdayaṃ na ca na gṛhītaṃ pariplavaṃ hṛdayam / icchāmi ca dhāma paraṃ gacchāmi tu viśvanāthapurīm // appvs_101 // iti śrīmadappayadīkṣitaviracitaṃ vairāgyaśatakaṃ saṃpūrṇam /