Amoghapāśanāmahṛdayaṃ mahāyānasūtram # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_amoghapAzahRdayasUtra-mz.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Klaus Wille ## Contribution: Klaus Wille ## Date of this version: 2019-08-22 ## Sources: - Meisezahl, R. O.: »The Amoghapāśahṛdaya-dhāraṇī. The Early Sanskrit Manuscript of the Reiunji Critically Edited and Translated.« In: Monumenta Nipponica 17 (1962), pp. 265-328. - Or.Ms.152: Fragmentary Nepalese palm-leaf Ms. (University Library Cambridge Or. Ms. 152), as edited by Meisezahl. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Amoghapāśanāmahṛdayaṃ mahāyānasūtram = AphSū. ## Notes: The following orthographic peculiarities have been standardized for plain transformations: - m p → ṃ p - sambh → saṃbh - mm, m m → ṃm, ṃ m - mv, m v → ṃv, ṃ v - rgg → rg - rcc → rc - rjj → rj - rṇṇ → rṇ - rtt → rt - rddh → rdh - r nn → r n - rpp → rp - rmm → rm - rvv → rv # Text oṃ namo lokanāthāya || evaṃ mayā śrutam ekasmin samaye bhagavān potalake parvate viharati sma || āryāvalokiteśvarasya bhavane anekaśālatālatamālacampakāśokātimuktakanānāratnavṛkṣasamalaṅkṛte | mahatā bhikṣusaṃghena sārdham aṣṭāśītibhir bhikṣuśatasahasrair navanavatibhiś ca bodhisatvakoṭīniyutaśatasahasrair anekaiś ca śuddhāvāsakāyikair devaputrakoṭīniyutaśatasahasraiḥ | parivṛtaḥ puraskṛta īśvaramaheśvarabrahmakāyikān devaputrān adhikṛtya dharman deśayati sma || atha khalv āryāvalokiteśvaro bodhisatvo mahāsatva utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ kṛtvā praṇamya prahasitavadano bhūtvā bhagavantam etad avocat || asti mama bhagavann amoghapāśarājaṃ nāma hṛdayaṃ yan mayā pūrvam ekanavatime kalpe vilokitāyāṃ lokadhātau lokendrarājasya tathāgatasya sakāśād udgṛhītaṃ yena me bhagavann īśvaramaheśvaradevaputrapramukhāni bahūni śuddhāvāsakāyikadevaputrapramukhāny anekāni devaputraśatasahasrāṇi samādāpitāny anuttarāyāṃ samyaksaṃbodhau || asaṃmohajñānavyūhapramukhāni ca mayā daśasamādhiśatasahasrāṇi pratilabdhāni | yasmiṃś ca punar bhagavan pṛthivīpradeśe | idam amoghapāśahṛdayaṃ pracaret || veditavyaṃ bhagavans tasmin pṛthivīpradeśe | īśvaramaheśvarabrahmakāyikapramukhāni dvādaśadevaputraśatasahasrāṇi rakṣāvaraṇaguptaye sthāsyanti || caityasaṃmato bhagavan sa pṛthivīpradeśo bhaviṣyati | yatredam amoghapāśahṛdayaṃ pracariṣyati | anekabuddhakoṭīniyutaśatasahasrāvaropitakuśalamūlās te bhagavan satvā bhaviṣyanti | ya idaṃ madīyam amoghapāśahṛdayaṃ śroṣyanti || yaḥ kaścid bhagavan kilviṣakārī syāt sarvapāpāspadaḥ pāpadharmasamācāra āryāpavādakaḥ saddharmapratikṣepakaḥ | avīciparāyaṇaḥ sarvabuddhabodhisatvāryaśrāvakapratyekabuddhapratikṣepakaḥ saced vipratisāraṅ gacchet | āyatyāṃ saṃvaram āpadyate || tasyaiva tāvad bhagavann ekopavāsajāpena | ihaiva janmani tat karma viśudhyati parikṣayaṅ gacchati | vāṃttībhavati | ekāhikena jvareṇa dvyāhikena vā || tryāhikena vā | cāturthikena vā | evaṃ saptāhikena vā jvareṇa | akṣiśūlena vā nāsāśūlena vā | karṇaśūlena vā | dantaśūlena vā | oṣṭhaśūlena vā | jihvāśūlena vā | tāluśūlena vā hṛdayaśūlena vā | udaraśūlena vā | pārśvaśūlena vā | kaṭiśūlena vā | aṅgapratyaṅgaśūlena vā | arśograhaṇīśūlena vā | atīsāreṇa vā | hastapādavedanayā vā | śirorujayā vā | valāhakaśvitrakuṣṭhavicarcikākiṭimalohaliṅgagalagrahabhagandaravisphoṭakāpasmārakākhordair anyair vā kṛtyāpakṛtyair vā | vadhabandhanatāḍanatarjanābhūtābhyākhyānair vā | saṃkṣepato bhagavan kāyapīḍayā vā cittapīḍayā vā | duḥsvapnadarśanena vā tat karma parikṣayaṅ gacchati | paryavadānaṅ gacchati | prāg eva śuddhasatvānāṃ śraddhādhimuktikānāṃ | yadi bhagavaṃś catasraḥ parṣadaś catvāro varṇā māyāśāṭhyenāpi ya idam amoghapāśahṛdayaṃ śroṣyanti udgṛhīṣyanti | dhārayiṣyanti | vācayiṣyanti | likhiṣyanti | likhāpayiṣyanti | paryavāpsyanti | anyeṣāṃ vā satvānāṃ śrāvayiṣyanti | antaśas tiryagyonigatānāṃ karṇapuṭe sthitvā karṇajāpena dāsyanti | imāni mantrapadāni cintayiṣyanti | apratikṣepato 'rūpato 'vikalpato 'saṃbhavato 'ciraṅgamato 'karaṇato nirlepato | samaciṃtānikṣepataḥ | virahitapaṃcaskaṃdhataḥ | anena yogena buddhānusmṛtir bhāvitavyā | tad eṣāṃ daśabhyo digbhyo buddhasahasraṃ saṃmukhaṃ darśanaṃ kārayiṣyaṃti | atyayadarśanaṃ ca kariṣyaṃti | peyālaṃ | yāvat pustakalikhitaṃ kṛtvā gṛhe sthāpayiṣyaṃti | kiṃ bahunā bhagavann anyonyaspardhayā vā śroṣyaṃti | svāmibhayena vā parānuvṛtyā vā uccagghanahetunā vā śroṣyaṃti | jñātavyaṃ bhagavan paṇḍitenāryāvalokiteśvarasyānubhāvena teṣāṃ karṇapuṭe sthitā sa śabdo nipatiṣyaṃti || tadyathāpi || sa bhagavan kaścid eva puruṣaś caṃdanaṃ vā karpūraṃ vā kastūrikāṃ vā ākruśya paribhāṣya śilāyāṃ vā piṣṭvā ātmānaṃ lepayet | na ca tasya caṃdanasya karpūrasya kastūrikāyāś caivaṃ bhavati | anenāham ākruṣṭaḥ paribhāṣito vā gandhenātikramiṣyāmi ti | api ca sugaṃdha eva saḥ | evam eva bhagavann idaṃ madīyam amoghapāśahṛdayaṃ | yaḥ kaścid uccagghya ullāpya peyālaṃ | yāvan māyāśaṭhyenāpi pūjayet teṣāṃ bhagavan khaṭukaṃsatvānāṃ sa eva kuśalamūlahetur bhaviṣyati | yatra yatropapatsyaṃte tatra tatrāvirahitāś ca bhaviṣyaṃti śīlasamādhiprajñāpuṇyasaṃbhāragaṃdhena | śīlasaugandhikam eva karoti || yaḥ kaścid bhagavan kulaputro vā kuladuhitā vā bhikṣur vā bhikṣuṇī vā upāsako vā upāsikā vā tadanyo vā kaścit satvaḥ amoghapāśahṛdayam uddiśya śuklāṣṭamyām upavāsaṃ kuryāt | saptavārān amoghapāśahṛdayam anālāpataḥ parivartayet | tasya bhagavan dṛṣṭa eva dharmā viṃśatir anuśaṃsāḥ pratikāṃkṣitavyāḥ | katame viṃśatir yad uta (1) rogāś cāsya kāye notpatsyaṃte | (2) utpannāś cāsya rogāḥ karmavaśena śīghraṃ praśamaṃ yāsyaṃti | (3) snigdhamanojñaślakṣṇagātraś ca bhaviṣyati | (4) bahujanapriyaś ca bhaviṣyati | (5) gupteṃdriyo 'rthapratilaṃbhaś cāsya bhaviṣyati | (6) utpannaṃ cāsyārthaṃ na caurāḥ pratimoṣyanti | (7) agninā na dahyante nodakena hriyante na rājā śaknoti manasāpy apahartum | (8) karmāntāś cāsya sphītā bhaviṣyaṃti | (9) nāśanir nodakabhayaṃ bhaviṣyati | (10) na vātavṛṣṭibhayaṃ bhaviṣyati | (11) saptavārān amoghapāśahṛdayena bhasmodakaṃ vā parijapya dig vidig adha ūrdhvaṃ ca kṣetrasya baṃdho dātavyaḥ | sarvopadravā upaśamiṣyanti | (12) na c' ojohārā ojo 'pahartuṃ śaknuvaṃti | (13) sarvasatvānāṃ ca priyo bhaviṣyati | (14) na cāsya śatrubhayaṃ bhaviṣyati | (15) utpannaṃ cāsya śatrubhayaṃ śīghraṃ praśamaṃ yāsyati | (16) na cāsyāmanuṣyabhayaṃ bhaviṣyati | (17) na kākhordabhayaṃ na cāsya ḍākinībhayaṃ na cāsya tīvrāḥ kleśopakleśā bhaviṣyanti | (18) nāgninā na śastreṇa | na viṣeṇa kālaṃ kariṣyati | (19) devatāś cāsya satatasamitaṃ rakṣāvaraṇaguptaye sthāsyanti | (20) yatra yatropapatsyate | tatra tatrāvirahitaś ca bhaviṣyati | maitrīkaruṇāmuditopekṣayā | ime viṃśatir anuśaṃsāḥ pratikāṃkṣitavyāḥ || aparān aṣṭau dharmān pratilapsyate | katamān aṣṭau (1) maraṇakāle āryāvalokiteśvaro bhikṣurūpena saṃmukhan darśanaṃ dāsyati | (2) sukhena kālaṃ kariṣyati | (3) na bhrāntadṛṣṭir bhaviṣyati | (4) na hastavikṣepaṃ kariṣyati | na pādavikṣepaṃ kariṣyati | noccāraprasrāvan na mañcāvarūḍhaḥ kālaṃ kariṣyati | (5) sūpasthitasmṛtir bhaviṣyati | (6) nādhomukhaḥ kālaṃ kariṣyati | (7) maraṇakāle akṣayapratibhānañ cāsya bhaviṣyati | (8) yatra cāsya buddhakṣetre praṇidhis tatropapattir bhaviṣyati | avirahitaś ca kalyāṇamitrair bhaviṣyati | dine dine triṣkālaṃ trīṇi vārān parivartayitavyaḥ | madyamānsapalāṇḍugṛñjanakalaśunaśaṅkārakṛtocchiṣṭaviśeṣārthinā hy ete varjyaḥ || ayañ cāmoghapāśahṛdayo dharmaparyāyaḥ sarvasatvānāṃ balābalaṃ jñātvā śrāvayitavyaḥ | ācāryamuṣṭir na kartavyā | yasmād vigatamalamātsaryā | īrṣyāpagatā bodhisatvā bhavanti | satvānām arthakaraṇenaiva buddhabodhiḥ prāpyate | bodhisatvānāṃ gaṇatāñ ca gacchati | bodhir ucyate prajñā | satva ucyate upāyaḥ || etau dvau dharmau satvānām arthenaiva prāpyete | sacen punar bhagavān jānīyāt || nv aham imam amoghapāśahṛdayan tathāgatasya purataḥ kīrtayeyaṃ catasṛṇāṃ parṣadām arthāya hitāya sukhāyānyeṣāñ ca pāpakāriṇāṃ | atha khalu bhagavān āryāvalokiteśvaraṃ bodhisatvaṃ mahāsatvam etad avocat | bhāṣa tvaṃ śuddhasatva | yasyedānīṃ kālaṃ manyase || anumoditaṃ tathāgatena paścime kāle paścime samaye bodhisatvayānikānāṃ pitṛkāryaṃ kariṣyati || atha khalv āryāvalokiteśvaro bodhisatvo mahāsatvo 'nimiṣanayano bhūtvā bhagavantam etad avocat || śṛṇu me bhagavan sarvabodhisatvanamaskṛtam idaṃ vimokṣamukhamaṇḍalaṃ bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya || oṃ || namas tryadhvānugatapratiṣṭhitebhyaḥ sarvabuddhabodhisatvebhyaḥ | namaḥ pratyekabuddhāryaśrāvakasaṃghebhyo 'tītānāgatapratyutpannebhyaḥ | namaḥ samyaggatānām | namaḥ samyakpratipannānāṃ | namaḥ śāradvatīputrāya mahāmataye | nama āryamaitreyapramukhebhyo bodhisatvasaṃghebhyaḥ | namaḥ supratiṣṭhitaśailendrarājapramukhebhyaḥ sarvatathāgatebhyo 'rhadbhyaḥ samyakasaṃbuddhebhyo bhagavadbhyaḥ | namaḥ suvarṇavarṇavinirditeśvararājāya tathāgatāya | namaḥ siṃhavikrīḍitarājāya tathāgatāya | nama āryāmitābhāya tathāgatāya | namaḥ supratiṣṭhitamaṇikūṭarājāya tathāgatāya | namaḥ samantaraśmyudgataśrīkūṭarājāya tathāgatāya | namo vipaśyine tathāgatāya | namaḥ śikhine tathāgatāya | namo viśvabhuve tathāgatāya | namaḥ krakucchandāya tathāgatāya | namaḥ kanakamunaye tathāgatāya | namaḥ kāśyapāya tathāgatāyā | namaḥ śākyamunaye tathāgatāyārhate samyaksambuddhāya | tadyathā oṃ mune 2 mahāmunaye svāhā | oṃ śame 2 mahāśame rakṣa 2 māṃ sarvasatvāṃś ca sarvapāpapraśamane svāhā || namaḥ suparikīrtitanāmadheyāya tathāgatāya || namaḥ samantāvabhāsavijitasaṃgrāmaśriye tathāgatāya || nama indraketudhvajaśriye tathāgatāya || namo ratnaprabhāseśvararājāya tathāgatāya || namo 'pratihatabhaiṣajyarājāya tathāgatāya || namo vikrāntagāmine tathāgatāya || namo buddhāya namo dharmāya namaḥ saṃghāya || namo 'tītānāgatapratyutpannebhyo buddhebhyo bhagavadbhyaḥ || tadyathā smṛtivardhani | mativardhani | dhṛtivardhani | prajñāvardhani | pratibhānavardhani | dhyānavardhani | samādhivardhani | samarthavardhani | sarvabodhipakṣadharmavardhani | sakalabuddhadharmaparipūraṇīye svāhā | namo ratnatrayāya | nama āryāvalokiteśvarāya bodhisatvāya mahāsatvāya mahākāruṇikāya || namo mahāsthāmaprāptāya bodhisatvāya mahāsatvāya mahākāruṇikāya || ebhyo namaskṛtvā idam āryāvalokiteśvaramukhodgīrṇam amoghapāśarājaṃ nāma hṛdayan tathāgatasaṃmukhaṃ bhāṣitaṃ mahatāṃ parṣanmadhye | aham idānīm āvartayiṣye || sidhyantu mantrapadāḥ sarvakāryāṇi sarvabhayebhyo mama sarvasatvānāñ ca rakṣā bhavatu || tadyathā oṃ cara 2 ciri 2 curu 2 mara 2 miri 2 muru 2 mahākāruṇika svāhā || saṃśodhanamantraḥ || sara 2 siri 2 suru 2 curu 2 viri 2 dhiri 2 piri 2 miri 2 mahāpadmahastāya svāhā || vighnotsāraṇamantraḥ || kala 2 kili 2 kulu 2 mahāśuddhasatvāya svāhā || devatāsaṃśodhanamantraḥ || budhya 2 bodha 2 bodhi 2 bodhaya 2 kaṇa 2 kiṇi 2 kuṇu 2 paramaśuddhasatvāya svāhā || tathāgatamantraḥ || kara 2 kiri 2 kuru 2 mahāsthāmaprāptāya svāhā || niveśanamantraḥ || cala 2 sañcala 2 vicala 2 eṭaṭa 2 bhara 2 bhiri 2 bhuru 2 tara 2 tiri 2 turu 2 ehy ehi mahākāruṇika svāhā || ākarṣaṇamantraḥ || mahāpaśupativeśadhara | dhara 2 dhiri 2 dhuru 2 tara 2 sara 2 cara 2 para 2 vara 2 mara 2 lara 2 hara 2 hāhā | hīhī | hūhū | oṃkāra brahmaveśadhara | dhara 2 dhiri 2 dhuru 2 tara 2 sara 2 cara 2 para 2 vara 2 hara 2 raśmiśatasahasrapratimaṇḍitaśarīra | jvala 2 tapa 2 bhāsa 2 bhrama 2 bhagavan somāditya | yamavaruṇa | kuberabrahmendra | vāyvagni | dhanada | ṛṣidevagaṇābhyarcitacaraṇa svāhā || arghāsanasnānamantrādyalaṃkāragandhapuṣpadhūpacchatradhvajapatākābalidīpamantraḥ || suru 2 curu 2 muru 2 ghuru 2 sanatkumāra | rudravāsava |viṣṇu | dhanada | vāyvagni | ṛṣināyaka | vināyaka | bahuvividhaveśadhara svāhā || devatālakṣaṇamantraḥ || dhara 2 dhiri 2 dhuru 2 tara 2 thara 2 ghara 2 para 2 lara 2 hara 2 yara 2 mara 2 vara 2 varadāyaka svāhā || sādhakasya niveśanamantraḥ || samantāvalokitavilokitalokeśvaratribhuvaneśvarasarvaguṇasamalaṃkṛta | avalokiteśvara | muhu 2 muru 2 muya 2 muñca 2 rakṣa 2 māṃ sarvasatvāṃś ca sarvabhayebhyaḥ sarvopadravebhyaḥ sarvopasargebhyaḥ sarvagrahebhyaḥ sarvavyādhibhyaḥ sarvajvarebhyaḥ | evaṃ vadhabandhanatāḍanatarjanarājataskarāgnyudakaviṣaśastraparimocaka svāhā || kaṇa 2 kiṇi 2 kuṇu 2 cara 2 ciri 2 curu 2 indriyabalabodhyaṅgacaturāryasatyasaṃprakāśaka | tama 2 dama 2 sama 2 masa 2 rama 2 dhama 2 mahākāruṇika | mahātamondhakāravidhamana | ṣaṭpāramitāparipūraka | mala 2 mili 2 mulu 2 ṭaṭa ṭaṭa 4 ṭhaṭha ṭhaṭha 4 ṭiṭi ṭiṭi 4 ṭuṭu ṭuṭu 4 ṭhiṭhi ṭhiṭhi 4 ṭhuṭhu ṭhuṭhu 4 eṇeyacarmakṛtaparikara | ehy ehi mahākāruṇika īśvaramaheśvaramahābhūtagaṇasaṃbhañjaka | kara 2 kiri 2 kuru 2 para 2 hara 2 vara 2 sara 2 kaṭa 2 kiṭi 2 kuṭu 2 maṭa 2 mahāviśuddhaviṣayanivāsin | mahākāruṇika svāhā || saptaparivāramantraḥ || śvetayajñopavītaratnamakuṭamālādhara | sarvajñaśirasi kṛtajaṭāmakuṭamahādbhutakamalālaṅkṛtakaratala | dhyānasamādhivimokṣāprakampya bahusatvasantatiparipācakamahākāruṇika | sarvakarmāvaraṇaviśodhaka | sarvajñajñānaparipūraka | sarvavyādhiparimocaka | sarvasatvāśāparipūraka | sarvasatvasamāśvāsanakara namo 'stu te svāhā || amoghāya svāhā || amoghapāśāya svāhā || ajitāya svāhā || aparājitāya svāhā || amitābhāya svāhā || amitābhasutāya svāhā || mārasainyapramardanāya svāhā || abhayāya svāhā || abhayapradānāya svāhā || jayāya svāhā || vijayāya svāhā || jayavijayāya svāhā || varadāya svāhā || varapradāya svāhā || akālamṛtyupraśamanāya svāhā || idañ ca me karma kuru namo 'stu te svāhā || oṃ raṇa 2 hūṃ phaṭ svāhā || oṃ jaya hūṃ phaṭ svāhā || oṃ yuji hūṃ phaṭ svāhā || oṃ hūṃ jaya svāhā || oṃ hrīḥ trailokyavijayāmoghapāśāpratihata hrīḥ haḥ hūṃ phaṭ svāhā || oṃ vasumati hūṃ svāhā || oṃ ārolika svāhā || oṃ bahule 2 svāhā || oṃ ārolika hrīḥ jrīḥ hūṃ phaṭ svāhā || niyatāniyatavedanīyāśubhasya me bhagavan karmaṇo 'śeṣataḥ kṣayaṃ kuru svāhā || oṃ padmahastāya svāhā || oṃ buddhadharmasaṃghāya svāhā || || paṭhitasiddhasyāsya mantrasya karmāṇi bhavanti | triṣkālajāpena pañcānantaryāni viśodhayati | sarvakarmāvaraṇaviśuddhiñ ca karoti | agurudhūpena sīmābandhaḥ bhasmodakena sarṣapeṇa khadirakilakādyaiḥ sarvajvareṣu sūtrakaṃ bandhayitavyaṃ | sarvavyādhiṣu ghṛtaṃ tailam udakaṃ vā parijapya dātavyaṃ | kākhordacchedanaṃ śastreṇa | rakṣā sūtreṇa | udaraśūlena lavanodakaṃ | viṣanāśanaṃ mṛttikayā udakena vā | cakṣuroge śvetasūtrakaṃ karṇe bandhayitavyaṃ | dantaśūle karavīradantakāṣṭhaṃ | sīmābandhe pañcaraṅgikasūtram ekaviṃśativārān parijapya | catuḥṣu khadirakīlakeṣu baddhvā caturddiśaṃ nikhātavyaṃ | sīmābandho bhavati | sarvarakṣā sūtrakena udakena | bhasmakena vā | sarvagraheṣu pañcaraṅgikasūtrakaṃ | sarvajvareṣu śvetasūtrakaṃ | sarpakīṭalūtalohaliṅgagalagraheṣu madhupippalīyutaṃ | cakṣurogeṣu gandhodakaṃ palāśodakaṃ vā madhuyaṣṭyudakaṃ vā | sarvakalikalahavivādābhyākhyāneṣu | udakaṃ parijapya mukhaṃ prakṣālayitavyaṃ | paraviṣayarājyarāṣṭropadravarakṣāsu pūrṇakalaśaṃ sthāpayitvā śucinā śucivastraprāvṛtena mahatīṃ pūjāṃ kṛtvā vācayitavyaṃ mahāśāntir bhavati || tena codakena sektavyaṃ | sarvasatvānāṃ rakṣā kṛtā bhavati | sarvetyupadravopasargāḥ praśāmyanti | mudrikayā candanatilakaṃ hṛdaye | ekaviṃśativārān parijapya kartavyaṃ | sarvānantaryāṇi karmāṇi kṣayati | satatajāpena gṛhe rakṣā | padmahomena sarvasatvarakṣā | candanahomena sarvagrahabhūtarakṣā | jayā vijayā | nākulī gandhanākūlī | vāruṇī | abhayapāṇi | indrapāṇi | gandhapriyaṅgu | tagara cakrā | mahācakrā | viṣṇukrāntā | somarājī | sucandanā ceti || eṣāṃ yathāsaṃbhavataḥ | aṣṭottaraśatavārān parijapya maṇiṃ kṛtvā śirasi bāhau vā dhārayitavyaṃ | bālānāṃ gale | nārīṇāṃ vilagne | svayaṃ paramasaubhāgyakaraṇaṃ | alakṣmīpraśamanaṃ putradañ ca || etena maṇinā bandhena sarvarakṣā kṛtā bhavati | viṣāgnir nākramati | viṣakṛtaṃ notpadyate | utpannā api na pīḍāñ janayiṣyanti | śīghraṃ praśamayiṣyanti | grahāḥ praśamayiṣyanti | vātameghāśanistambhanaṃ vāriṇā | karavīralatayā sarvakarmakaraṃ | āryāvalokiteśvarahṛdayaṃ paramasiddhasamādhitam evaitāni karmāṇi kurute || atha sādhayitum icched vidhiḥ paṭe 'śleṣakair varṇakair buddhapratimām ālekhya | āryāvalokiteśvaro jaṭāmakuṭadhārī | eṇeyacarmakṛtavāsāḥ | paśupativeśadharaḥ | sarvālaṃkāravibhūṣitaṃ kṛtvā | poṣadhikena citrakareṇa citrāpayitavyaḥ || tataḥ sādhakena tasyāgrato 'patitagomayena maṇḍalakaṃ kṛtvā śvetapuṣpāvakīrṇaṃ | aṣṭau gandhodakapūrṇakumbhāḥ sthāpayitavyāḥ | aṣṭāv upahārāś catuḥṣaṣṭirūpakaraṇāni | balirmānsarudhiravarjitaḥ | agurudhūpaṃ dahatā vidyā aṣṭasahasraṃ japtavyā | ahorātroṣitena trirātroṣitena vā triḥśuklabhojinā śucinā triṣkālasnāyinā śucivastraprāvṛtena jāpo dātavyaḥ | tataḥ pratimāyā agrataḥ | ātmānaṃ jvalitaṃ paśyati | tad dṛṣṭvā ca hṛṣyati svayam āryāvalokiteśvara āgacchati | sarvāśā paripūrayati | manaḥśilāñjanaṃ vā parijapyākṣīṇy añjayitvā antarhito bhavati | ākāśena krāmati | asaṃmohajñānavyūhaṃ nāma samādhiṃ pratilabhate | yad icchati tat karoty eva sādhaka iti || || idam avocad bhagavān āttamanā āryāvalokiteśvaro bodhisatvo mahāsatvas te ca bhikṣavas te ca bodhisatvas te ca śuddhāvāsakāyikadevaputrāḥ sadevamānuṣāsuragandharvaś ca loko bhagavato bhāṣitam abhyanandann iti || || āryāmoghapāśanāmahṛdayaṃ mahāyānasūtraṃ samāptaṃ || |